Prātimokṣasūtra of the Sarvāstivādins # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_prAtimokSasUtra-of-the-sarvAstivAdins.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Georg von Simson ## Contribution: Georg von Simson ## Date of this version: 2020-07-31 ## Source: - Georg von Simson: Pratimoksasutra der Sarvastivadins, Teil 1, Göttingen 1986 (Sanskrittexte aus den Turfanfunden, 11); Teil 2, Göttingen 2000. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Prātimokṣasūtra of the Sarvāstivādins = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from prmosu_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Pratimoksasutra Based on the ed. by Georg von Simson: Pratimoksasutra der Sarvastivadins, Teil 1, Göttingen 1986 (Sanskrittexte aus den Turfanfunden, 11); Teil 2, Göttingen 2000. Input by Georg von Simson ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text einleitung (nidānam) i s(i)ddham* niṣkrāntā anupasaṃpannāḥ samagraḥ saṃghaḥ saṃnipatitaḥ kiṃ saṃghasya karaṇīyam anāgatānām āyuṣmantaś chandaṃ pariśuddhiṃ cārocayata ārocite ca pravedayataḥ nirgatam āyuṣmanto grīṣmād ekarātrono māsaḥ saikarātrās trayo māsā avaśiṣṭāḥ / ii ākramate jarāmaraṇaṃ pralujyati śāstuḥ śāsanam vilupyate jīvitendriyaṃ / nirgacchati saddharmaḥ sīdati pratip...ir jāyate śaithilyaṃ / vivṛyante apāyadvārā / pithīyante amṛtadvārā cchidyate dharmasetur bhidyate dharmapotaḥ saṃsīdati dharmaplavo / niśāmyate dharmolkā / utpāṭyate dharmavṛkṣaḥ prapatati dharmadhvajaḥ ucchrapyate māradhvajaḥ śuṣyate dharmasamudro vikīryate jñānasumerur astaṃgacchaṃti vādiśārdūlā + + karṇādhārāḥ satpathopadeśakāḥ acirād dhi manuṣyāṇāṃ mṛgasaṃjñā [bh]. .i + + + ti tasmāt sarvair āyuṣmadbhir udvignaiḥ saṃvegam āpannaiḥ tasyānuttaradaśabaladharadharmarājacakravartinaḥ paurāṇasucaritakarmavipākanirjātasya mṛṣāvādapaiśunyapāruṣyābaddhapralāpavivarjitasya satyānuvartivaca[na] + + + māsāvavādānuśāsanaṃ śrotavyam apramādenāyuṣmadbhir yogaḥ karaṇīyaḥ apramādādhigatā hi tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ bodhir ye cāpy anye kuśalā dharmā bodhapakṣyāḥ // iii prmosū_einl.iii.1: śāsayatīti hi śāstraṃ proktaṃ samyak ca śāsayaty eṣaḥ mokṣāya prātimokṣas tasmāc chāstraṃ pravaram etat (1) / prmosū_einl.iii.2: kāryākāryam avācyaṃ vācyaṃ yac caiva bhikṣuṇā yuktam tad iha nikhilena muninā prakāśitaṃ prātimokṣe 'smiṃ 2 / prmosū_einl.iii.3: duścaritād vārayati trividhāt trividhe śubhe niyojayati / bṛṃhayati kuśalapakṣaṃ kṣapayati doṣāṃ guṇasapatnāṃ 3 / prmosū_einl.iii.4: mithyājīvam anāryaṃ vināśayati durgatipraṇetāram svargāpavargamārgaṃ viśodhayati cānupūrveṇa 4 / prmosū_einl.iii.5: yāvat sthāsyaty eṣaḥ prakāśitas tena lokanāthena / tāvat sthāsyati dharmo loke 'smiṃ śākyasiṃhasya 5 / prmosū_einl.iii.6: tasmād ātmahitārthaṃ sthityarthaṃ śāsanasya caiva ciram / śṛṇuta muhūrtam avahitā vakṣyāmi prātimokṣam aham 6 / // iv śṛṇotu bhadantaḥ saṃghaḥ adya saṃghasya poṣathaḥ pāṃcadaśikaḥ sacet saṃghasya prāptakālaḥ kṣamate ājñā ca saṃghasya yat samagraḥ saṃgho 'dya poṣathaṃ kuryāt prātimokṣasūtram uddiśed eṣā jñaptiḥ poṣathaṃ vayam āyuṣmaṃtaḥ kariṣyāmaḥ prātimokṣasūtram uddekṣyāmas tat sarve saṃtaḥ śṛṇuta sādhu ca suṣṭhu ca manasikuruta yasya vaḥ syāt saty āpattiḥ sāviṣkartavyā asatyām āpattau tūṣṇīṃ bhavitavyaṃ tūṣṇīṃbhāvena vayam āyuṣmantaḥ pariśuddhā iti vedayiṣyāmo yathā ca pratyekapṛṣṭasya bhikṣor vyākaraṇaṃ bhavaty evam evaivaṃrūpāyāṃ bhikṣupariṣadi yāvat trir apy anuśrāvaṇā bhavati / yaḥ punar bhikṣur evaṃrūpāyāṃ bhikṣupariṣadi yāvat trir apy anuśrāvyamāṇe smaraṃ satīm āpattiṃ nāviṣkaroti saṃprajānamṛṣāvādo 'sya bhavati saṃprajānamṛṣāvādas tv āyuṣmanta antarāyiko dharma ity uktaṃ bhagavatā tasmād āpannena bhikṣuṇā viśuddhiprekṣiṇā smaratā satī āpattir āviṣkartavyā / āviṣkṛtvāsya phāṣaṃ bhavati nānāviṣkṛtvā // v uddiṣṭaṃ mayāyuṣmantaḥ prātimokṣasūtroddeśasya nidānaṃ / tatrāham āyuṣmataḥ pṛcchāmi kaccit sthātra pariśuddhā dvir api trir api pṛcchāmi kaccit sthātra pariśuddhā(ḥ) pariśuddhā atrāyuṣmanto yasmāt tūṣṇīm evam evāhaṃ dhārayāmi // i. pārājikā dharmāḥ prmosū_pār.0: ime punar āyuṣmantaś catvāraḥ pārājikā dharmā anvardhamāsaṃ prātimokṣasūtroddeśam āgacchanti / prmosū_pār.1: yaḥ punar bhikṣur bhikṣubhiḥ sārdhaṃ śikṣāsāmīcisamāpannaḥ śikṣām apratyākhyā(ya śi)kṣādaurbalyaṃ vānāviṣkṛtvā maithunaṃ dharmaṃ pratiṣeveta antatas tīryagyonigatayāpi sārdham ayaṃ bhikṣuḥ pārājiko bhavaty asaṃvāsyaḥ 1 prmosū_pār.2: yaḥ punar bhikṣur adattaṃ steyasaṃkhyātam ādadyād yathārūpeṇādattādānena rājā hy enaṃ gṛhītvā hanyād vā badhnīyād vā pravāsayed vā evaṃ cainaṃ vadec coro 'si bālo 'si mūḍho 'si steyo 'sīty evaṃrūpaṃ bhikṣur adattam ādadānaḥ pārājiko bhavaty asaṃvāsyaḥ 2 prmosū_pār.3: yaḥ punar bhikṣur manuṣyaṃ svahastena saṃcintya jīvitād vyaparopayec chastraṃ vainam ādhārayec chastrādhārakaṃ vāsya paryeṣayed evaṃ vainaṃ vaded dhambhoḥ puruṣa kiṃ tavānena pāpakena durjīvitena mṛtaṃ te jīvitād varam iti cittānumataṃ cittasaṃkalpitam anekaparyāyeṇa maraṇāya samādāpayen maraṇavarṇaṃ vāsyānusaṃvarṇayet sa ca tenopakrameṇa kālaṃ kuryād ayam api bhikṣuḥ pārājiko bhavaty asaṃvāsyaḥ 3 prmosū_pār.4: yaḥ punar bhikṣur anabhijāna(n)n aparijānann uttarimanuṣyadharmam alamāryaviśeṣādhigamaṃ jñānaṃ vā darśanaṃ vā pratijānīyāj jānāmīti paśyāmīti so 'pareṇa samayena samanuyujyamāno vā asamanuyujyamāno vā evaṃ vaded ajānamāno 'ham avocaṃ jānāmīty apaśyann avocaṃ paśyāmīti tucchaṃ mṛṣā vilapitam anyatrābhimānād ayam api bhikṣuḥ pārājiko bhavaty asaṃvāsyaḥ 4 // uddiṣṭā mayāyuṣmantaś catvāraḥ pārājikā dharmā yeṣāṃ bhikṣur anyatamānyatamaṃ dharmam āpanno na labhate bhikṣubhiḥ sārdhaṃ saṃvāsaṃ vā saṃbhogaṃ vā yathā pūrvaṃ tathā paścāt pārājiko bhavaty asaṃvāsyaḥ tatrāham āyuṣmataḥ pṛcchāmi kaccit sthātra pariśuddhā dvir api trir api pṛcchāmi kaccit sthātra pa(riśuddhāḥ pariśuddhā a)trāyuṣmanto yasmā(t) tūṣṇīm evam evāhaṃ dhārayāmi // ii. saṃghāvaśeṣā dharmāḥ prmosū_sa.0: ime punar āyuṣmantas trayodaśa saṃghāvaśeṣā dharmā anvardhamāsaṃ prātimokṣasūtroddeśam āgacchanti / prmosū_sa.1: saṃcintya śukravisargo 'nyatra svapnāntarāt saṃghāvaśeṣaḥ 1 prmosū_sa.2: yaḥ punar bhikṣur udīrṇavipariṇatena cittena mātṛgrāmeṇa sārdhaṃ kāyasaṃsargaṃ samāpadyeta hastagrahaṇaṃ vā veṇīgrahaṇaṃ vā anyatamānyatamasya vāṅgajātasyāmarśanaṃ parāmarśanaṃ vā saṃghāvaśeṣaḥ 2 prmosū_sa.3: yaḥ punar bhikṣur udīrṇavipariṇatena cittena mātṛgrāmaṃ duṣṭhulayā vācā ābhāṣeta pāpikayā asabhyayā maithunopasaṃhitayā yathāpi tad yuvā yuvatīm iti saṃghāvaśeṣaḥ 3 prmosū_sa.4: yaḥ punar bhikṣur udīrṇavipariṇatena cittena mātṛgrāmasyāntike ātmanaḥ kāyaparicaryāyā varṇaṃ bhāṣeta eṣāgry(ā) bhagini paricaryāṇāṃ ya(n) mādṛśaṃ bhikṣuṃ śīlavantaṃ kalyāṇadharmāṇaṃ brahmacāriṇam ane(na) dharmeṇa paricared yaduta maithunopasaṃhitena saṃghāvaśeṣaḥ 4 prmosū_sa.5: yaḥ punar bhikṣuḥ saṃcāritraṃ samāpadyeta striyā vā puruṣamatena puruṣasya vā strīmatena jāyātvena vā jāritvena vā antatas tatkṣaṇam api saṃghāvaśeṣaḥ 5 prmosū_sa.6: svayācitāṃ bhikṣuṇā kuṭiṃ kārayatā asvāmikām ātmoddeśikāṃ prāmāṇikā kuṭiḥ kārayitavyā tatredaṃ kuṭipramāṇaṃ dīrghato dvādaśa vitastayaḥ sugatavitastyā tīryak saptāntaratas tena bhikṣuṇā bhikṣavo 'bhinetavyā vāstu deśayitum abhinītair bhikṣubhir vāstu deśayitavyam anārambhaṃ saparākramaṃ sārambhe ced bhikṣur vāstuny aparākrame svayācitāṃ kuṭiṃ kārayamāṇa asvāmikām ātmoddeśikāṃ bhikṣ(ū)n nābhinayed vāstu deśayituṃ pramāṇaṃ vātikramet saṃghāvaśeṣaḥ 6 prmosū_sa.7: m(a)hallakaṃ bhikṣuṇā vihāraṃ kārayatā sasvāmikam ātmoddeśikaṃ tena bhikṣuṇā bhikṣavo 'bhineta(vyā vā)stu deśayitum abhinītair bhikṣubhir vāstu deśayitavyam anāraṃbha(ṃ) saparākramaṃ sāra(ṃ)bhe ced bhi(kṣur vāstu)ny aparākrame mahallakaṃ vihāraṃ kārayamāṇaḥ sasvāmikam ātmoddeśikaṃ bhikṣ(ū)n nābhinayed vāstudeśanāyai saṃghāvaśeṣaḥ 7 prmosū_sa.8: yaḥ punar bhikṣur duṣṭo doṣād apratītaḥ śuddhaṃ bhikṣum an(āpa)nna(m) amūlakena pārājikena dharmeṇānudhvaṃsayed apy evainaṃ brahmacaryāc cyāvayeyam iti tasya sādhu ca suṣṭhu ca samanuyujyamānasya samanugāhyamānasya amūlaṃ caiva tad adhikaraṇaṃ bhaved bhikṣuś cānudhvaṃsayitā doṣe pratitiṣṭhed doṣeṇ(āvocam iti) saṃghāvaśeṣ(aḥ) 8 prmosū_sa.9: yaḥ punar bhikṣur duṣṭo doṣād apratītaḥ anyathābhāgīyasyādhikaraṇasya kaṃcid eva leśamātraṃ dharmam upādāya apārājikaṃ bhikṣuṃ pārājikena dharmeṇānudhvaṃsayed apy evainaṃ brahmacaryāc cyāvayeyam iti tasya sādhu ca suṣṭhu ca samanuyujyamānasya samanugāhyamānasya anyathābhāgi tad adhikaraṇaṃ bhaved anyathābhāgīnaś cādhikaraṇāt kaścid eva leśamātro dharma upādatto bhaved bhikṣuś cānudhvaṃsayitā doṣe pratitiṣṭhed doṣeṇāvocam iti saṃghavaśeṣa(ḥ) 9 prmosū_sa.10: yaḥ punar bhikṣuḥ samagrasya saṃghasya bhedāya parākramed bhedasaṃvartanīyaṃ vādhikaraṇaṃ samādāya vigṛhya tiṣṭhet sa bhikṣur bhikṣubhir evaṃ syād vacanīyo mā tvam āyuṣmaṃ samagrasya saṃghasya bhedāya parākrama mā bhedasaṃvartanīyam adhikaraṇaṃ samādāya vigṛhya sth(ā)ḥ sametv āyuṣmaṃ sārdhaṃ saṃghena samagro hi saṃghaḥ sahitaḥ saṃmodamāna avivadamāna ekāgra ekoddeśa ekakṣīrodakībhūtaḥ sukhaṃ phāṣaṃ viharati niḥsṛja tvam āyuṣmaṃ saṃghabhedakaraṃ vastu / evaṃ cet sa bhikṣur bhikṣubhir ucyamānas tad eva vastu samādāya vigṛhya tiṣṭhen na pratiniḥsṛjet sa bhikṣur bhikṣubhir yāvat trir api samanuśāsitavyas tasya vastunaḥ pratiniḥsargāya sa yāvat trir api samanuśiṣyamāṇas tad vastu pratiniḥsṛjed ity evaṃ kuśalaṃ no cet pratiniḥsṛjet saṃghāvaśeṣaḥ 10 prmosū_sa.11: tasya ced bhikṣor bhikṣavaḥ syur anuvartino vyagravādina eko vā dvau vā saṃbahulā vā te tāṃ bhikṣūn evaṃ vadeyur mā yūyam āyuṣmaṃta itthaṃnāmānaṃ bhikṣum atra vastuniḥ kiṃcid vadantu tat kasmād dhetor dharmavādī caiṣa bhikṣur vinayavādī ca asmākaṃ caiṣa cchandaṃ ca ruciṃ cādāyānuvyāharati / jānaṃ caiṣa bhikṣur bhāṣate nājānaṃ yac cāsya bhikṣo rocate ca kṣamate ca asmākam api tad rocate ca kṣamate ca / te bhikṣavo bhikṣubhir evaṃ syur vacanīyāḥ naiṣa bhikṣur dharmavādī na vinayavādī adharmaṃ caiṣo 'vinayaṃ cādāya vigṛhyānuvyāharati (niḥ)sṛja(ṃ)tv āyuṣmantaḥ saṃghabhedānuvartitāṃ vyagravāditāṃ samagro hi saṃghaḥ sahitaḥ saṃmodamāna avivadamāna ekāgra ekoddeśa ekakṣīrodakībhūtaḥ sukhaṃ phāṣaṃ viharati evaṃ cet te bhikṣavo bhikṣubhir uc(y)amānās tad eva vastu samādāya vigṛhya tiṣṭheyur na pratiniḥsṛjeyus te bhikṣavo bhikṣubhir yāvat t(ri)r api samanuśāsitavyās tasya vastunaḥ pratiniḥsargāya te yā(vat tr)ir api samanuśiṣyamāṇās tad vastu pratiniḥsṛjeyur ity evaṃ kuśalaṃ (no cet pra)t(i)niḥsṛjeyuḥ saṃghāvaśeṣaḥ 11 prmosū_sa.12: bhikṣuḥ punar anyatamaṃ grāmaṃ vā nigamaṃ vopaniḥś(ri)tya viharet sa ca syāt kuladūṣakaḥ pā(pa)samācāraḥ tasya kulāni duṣṭāni dṛśyeran vā śrūyeran vā prajñāyeran vā pāpakāś ca tasya samācārā dṛśyera(n) vā śrūyera(n) vā prajñāyeran vā kuladūṣakaś ca syāt pāpasamācā(raḥ) sa bhikṣur bhikṣubhir evaṃ syād vacanīyaḥ āyuṣmāṃ kuladūṣakaḥ pā(pasamā)cāras tasya te kulāni duṣṭāni dṛśyante 'pi śrūyante 'pi prajñāyante 'pi pāpak(ā)ś ca te sam(ācārā d)ṛ(ś)y(a)nte 'pi śrūyante 'pi prajñāyante 'pi kuladūṣakaś cāyuṣmāṃ pāpasamācāraḥ prakramatv ā(yu)ṣmā(ṃ) asmād āvāsād alaṃ tavehoṣitena evaṃ cet sa bhikṣur bhikṣubhir ucyamānas tān bhikṣūn evaṃ vadec chandagāmina āyuṣmanto bhikṣavo dveṣagāmino bhayagāmino mo(ha)gāmino yatra hi nāma tādṛśīm evāpattim āpannān ekatyāṃ bhikṣūṃ pravāsayanty ekatyāṃ bhikṣūn na pravāsayanti sa bhikṣur bhikṣubhir evaṃ syād vacanīyaḥ neme bhikṣavaś chandagāmin(o na) d(v)eṣagāmino na bhayagāmino na mohagāmina api tv āyuṣmān eva kuladūṣakaḥ pāpasamācāraḥ tasya te kulāni duṣṭāni dṛśyante 'pi śrūyante 'pi prajñāya(n)t(e) 'p(i) p(ā)pakāś ca te samācārā dṛśyante 'pi śrūyante 'pi prajñāyante 'pi kuladūṣakaś cāyuṣmān pāpasamācāraḥ niḥsṛjatv āyuṣmāṃś chandagāmi vacanaṃ dveṣagāmi bhayagāmi mohagāmi vacanaṃ evaṃ cet sa bhikṣur bhikṣubhir ucyamānas tad eva vastu samādāya vigṛhya tiṣṭhen na pratiniḥsṛjet sa bhikṣur bhikṣubhir yāvat trir api samanuśāsitavyas tasya vastunaḥ pratiniḥsargāya sa yāvat trir api samanuśiṣyamāṇas tad vastu pratiniḥsṛjed ity evaṃ kuśalaṃ no cet pratiniḥsṛjet saṃghāvaśeṣaḥ 12 prmosū_sa.13: bhikṣuḥ punar ihaikatyo durvacajātīyaḥ syāt sa uddeśaparyāpannaiḥ śikṣāpadair bhikṣubhiḥ saha dharmeṇa saha vinayenocyamāna ātmānam avacanīyaṃ kuryān mā mām āyuṣmantaḥ ki(ṃ)cid vadantu kalyāṇaṃ vā pāpakaṃ vā aham apy āyuṣmato na kiṃcid vakṣyāmi kalyāṇaṃ vā pāpakaṃ vā virama(n)tv āyuṣmanto madvacanād alaṃ vo m. + + ktena sa bhikṣur bhikṣubhir evaṃ syād vacanīyo mā tvam āyuṣmann uddeśaparyāpannaiḥ śikṣāpadair bhikṣubhiḥ saha dharmeṇa saha vinayenocyamāna ātmānam avacanīyaṃ kārṣīr vacanīyam evāyuṣmān ātmānaṃ karotu āyuṣma(n)tam api bhikṣavo vakṣyanti saha dharmeṇa saha vinayena āyuṣmān api bhikṣūṃ vadatu saha dharmeṇa saha vinayena evaṃ saṃvṛddhā tasya bhagavataḥ pariṣad yadutānyonyavacanīyād anyonyāvavādād anyonyānuśāsanād anyonyāpattivyutthāpanān niḥsṛjatv āyuṣm(ā)n ātma(na) avacanīyakarmāntatāṃ evaṃ cet sa bhikṣur bhikṣubhir ucyamānas (ta)d eva vastu samādāya vigṛhya tiṣṭhen na pratiniḥsṛjet sa bhikṣur bhikṣubhir yāvat trir (api) samanuśāsitavyas tasya vastunaḥ pratiniḥsargāya sa yāvat trir api samanuśiṣyamāṇas tad vastu pratiniḥsṛjed ity evaṃ kuśalaṃ no cet pratiniḥsṛjet saṃghāvaśeṣaḥ 13 // uddiṣṭā mayāyuṣmantas trayodaśa saṃghāvaśeṣā dharmā nava prathamāpattayaś catvāro yāvattṛtīyakā yeṣāṃ bhikṣur anyatamānyatamaṃ dharmam āpanno yāvatkālaṃ jānaṃ praticchādayati tāvatkālam akāmaṃ parivastavyaṃ bhavati / paryuṣitaparivāsitena bhikṣuṇā uttaraṃ saṃghe ṣaḍrātraṃ mānāpyaṃ cartavyaṃ bhavati cīrṇamānāpyo bhikṣur (ā)bṛhaṇāt pratibaddhaḥ kṛtānudharmo yatra syād viṃśatigaṇo bhikṣusaṃghas tatra sa bhikṣur ābṛhitavya ekenāpy ūno viṃśatigaṇo bhikṣusaṃghas taṃ bhikṣum ābṛhyāt sa ca bhikṣur anābṛhitas te ca bhikṣavo garhyā iyaṃ tatra sāmīciḥ tatrāham āyuṣmataḥ pṛcchāmi kaccit sthātra pariśuddhā dvir api trir api pṛcchāmi kaccit sthātra pariśuddhāḥ pariśuddhā atrāyuṣmanto yasmāt tūṣṇīm evam etad dhārayāmi // // iii. aniyatau dharmau prmosū_aniy.0: imau punar āyuṣmanto dvāv aniyatau dharmāv anvardhamāsaṃ prātimokṣasūtroddeśam āgacchataḥ // prmosū_aniy.1: yaḥ punar bhikṣur mātṛgrāmeṇa sārdham ekaikena rahasi praticchanne āsane niṣadyāṃ kalpayed alaṃ gama(n)īyena taṃ ca śrāddheyavacanopāsikā trayāṇāṃ dharmāṇām anyatamānyatamena dharmeṇa vadet pārājikena vā saṃghāvaśeṣeṇa vā pātayantikena vā niṣadyāṃ bhikṣuḥ pratijānamānas trayāṇāṃ dharmāṇām anyatamānyatamena dharmeṇa kārayitavyaḥ pārājikena vā saṃghāvaśeṣeṇa vā pātayantikena vā yena yena dharmeṇa vā śrāddheyavacanopāsikā taṃ bhikṣuṃ vadet tena tena sa bhikṣuḥ k(ā)rayitavyaḥ ayaṃ dharmo 'niyataḥ 1 prmosū_aniy.2: na ca rahasi praticchanne āsane niṣadyāṃ kalpayen nāla(ṃ) gamanīyena api tu taṃ m(ā)tṛgrāmaṃ duṣṭhulayā vācā ābhāṣeta pāpikayā asabhyayā maithunopasaṃhitayā taṃ ca śrāddheyavacanopāsikā dvayor dharmayor anyatamānyatamena dharmeṇa vadet saṃghāvaśeṣeṇa vā pātayantikena vā niṣadyāṃ bhikṣuḥ pratijānamāno dvayor dharmayor anyatamānyatamena dharmeṇa kārayitavyaḥ saṃghāvaśeṣeṇa vā pā(t)ayantikena vā yena yena dharmeṇa vā śrāddheyavacanopāsikā taṃ bhikṣuṃ vadet tena tena sa bhikṣuḥ kārayitavyaḥ ayam api dharmo 'niyataḥ 2 / uddiṣṭau mayāyuṣma(n)to dvāv aniyatau dharmau tatrāham āyuṣmataḥ pṛcchāmi kaccit sthātra pariśuddhā dvir api trir api pṛcchāmi kaccit sthātra pariśuddhāḥ pariśuddhā atrāyuṣmanto (yasmā)t tūṣṇīm evam etad dhārayāmi (// //) iv. niḥsargikāḥ pātayantikā dharmāḥ prmosū_np.0: ime puna(r ā)yuṣmantas triṃśan niḥsargikāḥ pātayantikā dharmā anvardhamāsaṃ prātimokṣasūtroddeśam āgacchanti // prmosū_np.1: niṣṭhitacīvareṇa bhikṣuṇā uddhṛte kaṭhine daśāhaparamam atiriktaṃ cīvaraṃ dhārayitavyaṃ tata uttaraṃ dhārayen niḥsargikā pātayantikā 1 prmosū_np.2: niṣṭhitacīvaro bhikṣur uddhṛte kaṭhine ekarātram api trayāṇāṃ cīvarāṇām anyatamānyatamasmāc cīvarād vipravased anyatra saṃghasaṃmatyā niḥsargikā pātayantikā 2 prmosū_np.3: niṣṭhitacīvarasya bhikṣor uddhṛte kaṭhine utpadyetākālacīvaram āk(ā)ṃkṣamāṇena tena bhikṣuṇā pratigṛhītavyaṃ pratigṛhya sacet paripūryeta kṣipram eva kṛ(tvā) dhārayitavyaṃ no cet paripūryeta māsaparamaṃ tena bhikṣuṇā tac cīvaram upanikṣi(ptavyaṃ) satyā(ṃ) cīvarapratyāśāyām ūnasya vā paripūryārthaṃ tata uttaram upanikṣipen niḥsargikā pātaya(n)tikā 3 prmosū_np.4: yaḥ punar bhikṣur ajñātyā bhikṣuṇyā purāṇacīvaraṃ dhāvayed vā rañjayed vā ākoṭayed vā niḥsargikā pātayantik(ā) 4 prmosū_np.5: yaḥ punar bhikṣur ajñātyā bhikṣuṇyāḥ santikāc cīvaraṃ pratigṛhṇīyād anyatra parivartakena niḥsargikā pātayantikā 5 prmosū_np.6: yaḥ punar bhikṣur ajñātiṃ gṛhapatiṃ gṛhapatipatnīṃ vā cīvaraṃ vijñāpayed anyatra samayād abhiniṣpanne cīvare niḥsargikā pātayantikā 6 tatrā(ya)ṃ samaya ācchinnacīvaro bhikṣuḥ syān naṣṭacīvaro (v)ā dagdhacīvaro (v)ā ūḍhacīvar(o vā ayaṃ) tatra samayaḥ prmosū_np.7: ācchinnacīvareṇa bhikṣuṇā naṣṭacīvareṇa vā dagdhacīvareṇa vā ūḍhacīvareṇa vā ajñāti(ṃ g)ṛ(hapa)tiṃ gṛhapatipatnīṃ vā cīvaraṃ vijñā... (taṃ ced bhi)kṣu(ṃ) śrā(d)dh(o) gṛhapatir gṛhapatipatnī vā saṃbahulaiś cīvarai(ḥ) pravārayed ākāṃkṣamāṇena tena bhikṣuṇā sāntarottarapa(ra)ma(ṃ) tataś cīvaraṃ pratigṛhītavyaṃ tata uttaraṃ prati(gṛhṇīyān n)iḥsargikā pātayantikā 7 prmosū_np.8: bhikṣuṃ punar uddiśya ajñātinā gṛhapatinā gṛhapatipatnyā vā cīvaracetanakāny upaskṛtāni syur ebhir ahaṃ cīvaracetanakair evaṃrūpa(m) e(vaṃ)rūpaṃ cīvaraṃ cetayitvā evaṃnāmānaṃ bhikṣum ācchādayiṣyāmīti tatra cet sa bhikṣuḥ pūrva(m a)pravāritaḥ samānaḥ upasaṃkramya ajñātiṃ gṛhapatiṃ gṛhapatipatnīṃ vā kaṃcid eva v(i)k(a)lp(am ā)padyann evaṃ vaded yāni tāny āyuṣmatā mām uddiśya cīvaracetanakāny upaskṛtāny ebhi(ś c)īvaracetanakair evaṃrūpam eva(ṃr)ū(paṃ cīvaraṃ) cetayitvā (e)va(ṃ)nāmānaṃ bhikṣum ācchādayiṣyāmīti sādhv āyuṣmaṃs taiś cīvara(ceta)nakair evaṃrūpam evaṃrūpaṃ cīvaraṃ cetayitvā cīvareṇa mā(m ā)cchādayeti kalyāṇakāmatām upādāya abhiniṣpanne cīvare niḥsargikā pātayantikā 8 prmosū_np.9: bhikṣuṃ punar uddiśya dvābhyām ajñātibhyāṃ gṛhapatibhyāṃ gṛhapati patnībhyāṃ vā pratyekacīvaracetanakāny upaskṛtāni syur ebhir āvāṃ cīvaracetanakair evaṃrūpaṃ evaṃrūpaṃ pratyekacīvaraṃ cetayitvā evaṃnāmānaṃ bhikṣum ācchādayiṣyāvaḥ pratyekacīvarābhyām iti / tatra cet sa bhikṣuḥ pūrvam apravāritaḥ samāna upasaṃkramya tau dvāv ajñātī gṛhapatī gṛhapatipatnyau vā kaṃcid eva vikalpam āpadyann evaṃ vaded yāni tāny āyuṣmadbhyāṃ mām uddiśya cīvaracetanakāny upaskṛtāny ebhir āvāṃ cīvaracetanakair evaṃ(rūpam e)vaṃrūpaṃ pratyekacīvaraṃ cetayitvā evaṃnāmānaṃ bhikṣum ācchādayiṣyāvaḥ sādhv āyuṣmantau taiś cīvaracetanakair evaṃrūpam evaṃrūpa(ṃ) pratyekacīvaraṃ cetayitv(ā)cchādayata(ṃ) māṃ cīvareṇa ubhau bhūtvaikeneti kalyāṇakāmatām upādāyābhiniṣpanne cīvare niḥsargik(ā pātayantikā) 9 prmosū_np.10: bhikṣuṃ punar uddiśya rājñā vā rājamahāmātreṇa vā brāhmaṇena vā gṛhapatinā vā dūtasya haste cīvaracetanakāni preṣitāni syuḥ sa dūtas taṃ bhikṣum upasaṃkramyaivaṃ vaded imāni te āyuṣm(a)ṃ rājñā vā rāja(mah)ā(m)ā(tr)eṇa vā brāhm(a)ṇ(e)na (vā) gṛhapati(nā vā cī)varacetanakāni preṣitāni pratigṛhṇātv āyuṣmāṃ cīvaracetanakāny anukampām upādāya / sa bhikṣus taṃ dūtam evaṃ vaden nāyuṣman dūta kalpante bhikṣūṇāṃ cīvaracetanakāni pratigṛhītuṃ cīvaraṃ tu vayaṃ labdhvā kālena kalpikaṃ svahastaṃ pratigṛhya kṣipram eva kṛtvā dhārayāmaḥ sa dūtas taṃ bhikṣum evaṃ vaded asty āyuṣmatāṃ kaścid vaiyyāpatyakaro yo bhikṣūṇāṃ vaiyyāpatyaṃ karoti / cīvarārthikena bhikṣuṇā vaiyyāpatyakaro vyapadeṣṭavya ārāmiko vā upāsako vā eṣa bhikṣūṇāṃ vaiyyāpatyaṃ karoti / sa dūtas taṃ vaiyyāpatyakaram upasaṃkramyaivaṃ vaded imāny āyuṣmaṃ vaiyyāpatyakara cīvaracetanakāni rājñā vā rājamahāmātreṇa vā brāhmaṇena vā gṛhapatinā vā evaṃnāmānaṃ bhikṣum uddiśya preṣitāni sādhv āyuṣmaṃ vaiyyāpatyakara tvam ebhiś cīvaracetanakair evaṃrūpam evaṃrūpaṃ cīvaraṃ cetayitvā / sa bhikṣus tvām upasaṃkramiṣyati kālena taṃ tvam ācchādaya cīvareṇa kalpikeneti / evaṃ sa dūtas taṃ vaiyyāpatyakaraṃ sādhu ca suṣṭhu ca samanuśiṣya taṃ bhikṣum upasaṃkramyaivaṃ vaded yo sāv āyuṣmatā vaiyyāpatyakaro vyapadiṣṭaḥ samanuśiṣṭaḥ sa mayā / taṃ tvam upasaṃkrama kālena ācchādayiṣyati tvāṃ cīvareṇa kalpikeneti / cīvarārthikena bhikṣuṇā vaiyyāpatyakaram upasaṃkramya dvis triś codayitavyaḥ smārayitavyaḥ artho me vaiyyāpatyakara cīvareṇa dvis triś codayataḥ smārayataḥ saced abhiniṣpadyeta cīvaram ity evaṃ kuśalaṃ no ced abhiniṣpadyeta catuṣpañcaṣaṭkṛtvāparamaṃ tūṣṇīm uddeśe sthātavyaṃ tūṣṇīm uddeśe sthitasya saced abhiniṣpadyeta cīvaram ity evaṃ kuśalaṃ no ced abhiniṣpadyeta tata uttaraṃ vyāyameta cīvarasyābhiniṣpattaye abhiniṣpanne cīvare niḥsargikā pātayantikā / no ced abhiniṣpadyeta tena bhikṣuṇā yatas tāni cīvaracetanakāny ānītāni tatra svayaṃ vā gantavyaṃ dūto vā preṣitavyo yāni tāny āyuṣmatā mām uddiśya cīvaracetanakāni preṣitāni na tāny asmākaṃ kaṃcid arthaṃ prakurvanti prajānātv āyuṣmā(ṃ) svam arthaṃ mā te praṇaśyed iyaṃ tatra sāmīciḥ 10 // prmosū_np.11: yaḥ punar bhikṣur navaṃ kauśeyaṃ saṃstaraṃ kārayen niḥsargikā pātayantikā 11 prmosū_np.12: yaḥ punar bhikṣuḥ śuddhakāḍānām eḍakalomnāṃ navaṃ saṃstaraṃ kārayen niḥsargikā pātayantikā 12 prmosū_np.13: navaṃ punar bhikṣuṇā saṃstaraṃ kārayatā dvau bhāgau śuddhakāḍānām eḍakalomnām ādātavyau tṛtīyo 'vadātānāṃ caturtho gocarikānām anādāya ced bhikṣur dvau bhāgau śuddhakāḍānām eḍakalomnām tṛtīyam avadātānāṃ caturthaṃ gocarikānāṃ navaṃ saṃstaraṃ kārayet kalyāṇakāmatām upādāya niḥsargikā pātayantikā 13 prmosū_np.14: navaṃ punar bhikṣuṇā saṃstaraṃ kārayitvā akāmaṃ ṣaḍ varṣāṇi dhārayitavyaṃ arvāk ced bhikṣuḥ ṣaḍbhyo varṣebhyaḥ purāṇasaṃstaraṃ niḥsṛjya vā aniḥsṛjya vā anyaṃ navaṃ saṃstaraṃ kārayed anyatra saṃghasaṃmatyā kalyāṇakāmatām upādāya niḥsargikā pātayantikā 14 prmosū_np.15: navaṃ bhikṣuṇā niṣīdanasaṃstaraṃ kārayatā purāṇaniṣīdanasaṃstarasāmantakāt sugatavitastir ādātavyā navasya durvarṇīkaraṇāya anādāya ced bhikṣuḥ purāṇaniṣīdanasaṃstarasāmantakāt sugatavitastiṃ navasya durvarṇīkaraṇāya navaṃ niṣīdanasaṃstaraṃ kārayet kalyāṇakāmatām upādāya niḥsargikā pātayantikā 15 prmosū_np.16: bhikṣoś ced adhvānamārgapratipannasyotpadyerann eḍakalomāni ākāṅkṣatā tena bhikṣuṇā pratigṛhītavyāni pratigṛhya yāvat triyojanaparamaṃ svayaṃ hartavyāny asati hartari tata uttaraṃ haren niḥsargikā pātayantikā 16 prmosū_np.17: yaḥ punar bhikṣur ajñātyā bhikṣuṇyā eḍakalomāni dhāvayed vā rañjayed vā vijaṭayed vā niḥsargikā pātayantikā 17 prmosū_np.18: yaḥ punar bhikṣuḥ svahastaṃ rūpyam u(d)gṛhṇīyād vā udgrāhayed vā niḥsargikā (pātayantikā) 18 prmosū_np.19: yaḥ punar bhikṣur nānāprakāraṃ rūpyavyavahāraṃ samāpadyeta niḥsargikā pātayantikā 19 prmosū_np.20 : yaḥ punar bhikṣur nānāprakāraṃ krayavikrayaṃ samāpadyeta niḥsargi(kā pātayantikā) 20 // prmosū_np.21: daśāhaparamaṃ bhikṣuṇā atiriktaṃ pātraṃ dhārayitavyaṃ tata uttaraṃ dhārayen niḥ(sa)r(gikā pātayantikā) 21 prmosū_np.22: yaḥ punar bhikṣuḥ sati pāribhogīye pātre ūnapañcabandhane anyaṃ navaṃ pātraṃ vijñāpayet kalyāṇakāmatām upādāya niḥsargikā pātayantikā / tena bhikṣuṇā tat pātraṃ bhikṣupariṣadi niḥsṛṣṭavyaṃ yas tasyāṃ bhikṣupariṣadi pātraparyantaḥ sa tasyānupradātavyaḥ idaṃ te bhikṣo pātraṃ na visarjayitavyaṃ na vikalpayitavyaṃ yāvad bhedād dhārayitavyaṃ iyaṃ tatra sāmīciḥ 22 prmosū_np.23: yaḥ punar bhikṣuḥ svayācitaṃ sūtraṃ vijñapya ajñātinā tantravāyena cīvaraṃ vāyayen niḥsargikā pātayantikā 23 prmosū_np.24: bhikṣuṃ ced uddiśya ajñātir gṛhapatir gṛhapatipatnī vā tantravāyena cīvaraṃ vāyayet tatra cet sa bhikṣuḥ pūrvam apravāritaḥ samāna upasaṃkramya taṃ tantravāyaṃ kaṃcid eva vikalpam āpadyann evaṃ vaded yad āyuṣmaṃ tantravāya jānāsi idaṃ cīvaraṃ mām uddiśya ūyate sādhv āyuṣmān etac cīvaraṃ sūtaṃ ca karotu sulikhitaṃ ca suvistṛtaṃ ca sutakṣitaṃ ca apy eva vayam āyuṣmataḥ k(i)ṃcid eva mātram upasaṃhariṣyāmaḥ piṇḍapātaṃ vā piṇḍapātamātraṃ vā piṇḍapātasaṃvaraṃ vā evaṃ cet sa bhikṣus taṃ tantravāyaṃ saṃjña(pya vā) saṃjñāpya vā tataḥ paścāt k(i)ṃcid eva mātram upasaṃhared piṇḍapātaṃ vā piṇḍapātamātraṃ vā piṇḍapātasaṃvaraṃ vā cīvarasyābhiniṣpattaye abhiniṣpanne cīvare niḥsargikā pātaya(nti)kā 24 prmosū_np.25: yaḥ punar bhikṣur bhikṣoḥ pātraṃ vā cīvaraṃ vā dattvā tataḥ paścād abhiṣaktaḥ kupitaś caṇḍīkṛto 'nāptamanā ācchindyād ācchedayed vā ānaya bhikṣo cīvaraṃ na te bhūyo dadāmīti tena bhikṣuṇā sa vastuśeṣo niḥsṛṣṭavyo bhavati cāsya niḥsargikā pātayantikā 25 prmosū_np.26: māsaśeṣe grīṣme bhikṣuṇā varṣāśāṭīcīvaraṃ paryeṣitavyaṃ yāvad ardhamāsakṛtāsu varṣāsu dhārayitavyaṃ / arvāk ced bhikṣur māsaśeṣād grīṣmād varṣāśāṭīcīvaraṃ paryeṣeta ūrdhvaṃ cārdhamāsakṛtāsu varṣāsu dhārayen niḥsargikā pātayantikā 26 prmosū_np.27: daśāhānāgatāyāṃ pravāraṇāyāṃ bhikṣor utpadyetākālacīvaram ākāṃkṣatā tena bhikṣuṇā pratigṛhītavyaṃ pratigṛhya yāvac cīvarakālasamayā(n) nikṣiptavyaṃ tata uttaram upanikṣipen niḥsargikā pātaya(n)tikā 27 prmosū_np.28: trayomāsānāgate kārttike pūrṇamāse ūnavarṣāraṇyako bhikṣu(r) āraṇyakeṣu śayyāsaneṣūpagataḥ sy(ā)t sāśaṅkasaṃmateṣu sabhayasaṃmateṣu sapratibhayabhairavasaṃmateṣu ākāṃkṣatāraṇyakena bhikṣuṇā trayāṇāṃ cīvarāṇām anyatamānyatamaṃ cīvaram antargṛhe upanikṣiptavyaṃ syād āraṇyakasya bhikṣos tathārūpapratyayo bahiḥsīmaṃ gantuṃ ṣaḍrātraparamam āraṇyakena bhikṣuṇā tataś cīvarād vipravastavyaṃ tata uttaraṃ vipravasen niḥsargikā pātayantikā 28 prmosū_np.29: yaḥ punar bhikṣur jānaṃ sāṃghikaṃ lābhaṃ pariṇatam ātman(aḥ) pariṇāmayen niḥsargikā pātayantikā 29 prmosū_np.30: yāni tāni bhagavatā glānānāṃ bhikṣūṇāṃ sāṃpreyāṇi pratiṣevanīyāni bhaiṣajyāny anujñātāni tadyathā sarpis tailaṃ madhu phāṇitaṃ saptāhaparamaṃ tāni glānena bhikṣuṇā saṃnidhikāraparibhogena paribhoktavyāni tata uttaraṃ paribhuñjīta niḥsargikā pātayantikā 30 // uddiṣṭā mayāyuṣmantas triṃśan niḥsargikā(ḥ) pātayantikā dharmās tatrāham āyuṣmataḥ pṛcchāmi kaccit sthātra pariśuddhā dvir api trir api pṛcchāmi kaccit sthātra pariśuddhāḥ pariśuddhā atrāyuṣmanto yasmāt tūṣṇīm evam etad dhārayāmi // // v. pātayantikā dharmāḥ prmosū_pāt.0: ime punar āyuṣmanto navati pātayantikā dharmā anvardhamāsaṃ prātimokṣasūtroddeśam āgacchanti / prmosū_pāt.1: saṃprajānamṛṣāvādāt pātayantikā 1 prmosū_pāt.2: apakarṣavādāt pātayantikā 2 prmosū_pāt.3: bhikṣupaiśunyāt pātayantikā 3 prmosū_pāt.4: yaḥ punar bhikṣur jānaṃ saṃghena yathādharmaṃ nikṣiptam adhikaraṇaṃ punaḥ karmaṇy utkoṭayet pātayantikā 4 prmosū_pāt.5: yaḥ punar bhikṣur mātṛgrāmasyottaraṃṣaṭpañcikayā vācā dharmaṃ deśayed anyatra vijñapuruṣāt pātayantikā 5 prmosū_pāt.6: yaḥ punar bhikṣur anupasaṃpannena pudgalena sārdhaṃ padaśo dharmaṃ vācayet pātayantikā 6 prmosū_pāt.7: yaḥ punar bhikṣur anupasaṃpannasya pudgalasyottaraṃmanuṣyadharmam ārocayed bhūtaṃ pātayantikā 7 prmosū_pāt.8: yaḥ punar bhikṣur bhikṣor jānaṃ duṣṭhūlām āpattim anupasaṃpannasya pudgalasyāntike ārocayed anyatra saṃghasaṃmatyā pā(ta)ya(n)tik(ā) 8 prmosū_pāt.9: yaḥ punar bhikṣuḥ pūrvaṃ samanujñako bhūtvā tataḥ paścād evaṃ vaded yathā saṃstutānām ime bhikṣavaḥ sāṃghikaṃ lābhaṃ pariṇāmayantīti pāta(yant)i(kā) 9 prmosū_pāt.10: yaḥ punar bhikṣuḥ prātimokṣasūtroddiśyamāne evaṃ vadet kiṃ punar ebhiḥ kṣudrānukṣudraiḥ śikṣāpadair uddiṣṭair yāni bhikṣūṇāṃ kaukṛtyāya vilekhāya viheṭhāya saṃvartantīti śikṣāvidaṇḍanāt pātayantikā 10 // prmosū_pāt.11: bījagrāmabhūtagrāmapātanāt pā(ta)yantikā 11 prmosū_pāt.12: avadhyānakṣipaṇāt pātayantikā 12 prmosū_pāt.13: any(a)vādaviheṭhanāt pāta(yantikā) 13 prmosū_pāt.14: yaḥ punar bhikṣuḥ sāṃghikaṃ śayyāsanaṃ pīṭhaṃ vā mañcaṃ vā brisiṃ vā kurcaṃ vā abhyavakāśe prajñapya tataḥ prakramen noddharen noddhārayed vā pātayantikā 14 prmosū_pāt.15: yaḥ punar bhikṣuḥ sāṃghike vihāre śayyāṃ saṃstīrya vā saṃstārayed vā tataḥ prakramen noddharen noddhārayed vā pātayantikā (1)5 prmosū_pāt.16: yaḥ punar bhikṣur abhiṣaktaḥ kupitaś caṇḍīkṛto 'nāptamanāḥ sāṃghikād vihārād bhikṣuṃ niṣkarṣen niṣkarṣayed vā cara pareṇa mohapuruṣa naśya tvaṃ na tvayeha vastavyam idam eva pratyayaṃ kṛtvā nānyathāt pā(tayantikā) 16 prmosū_pāt.17: yaḥ punar bhikṣuḥ sāṃghike vihāre jānaṃ pūrvopagatāṃ bhikṣ(ū)ṃ paścād āgatyānupraskadya śayyāṃ kalpayed yasya saṃbādhaṃ bhaviṣyati sa prakramiṣyatīti idam eva pratyayaṃ kṛtvā nānyathāt pātayantikā (1)7 prmosū_pāt.18: yaḥ punar bhikṣuḥ sāṃghike vihāre uparivihāyasikuṭikāyām ahāryapādake pīṭhe vā mañce vā balena niṣīded vā nipadyed vā (pāta)yantikā prmosū_pāt.19: yaḥ punar bhikṣuḥ saprāṇakenodakena tṛṇaṃ vā mṛttikaṃ vā siṃcet secayed vā pātayantikā prmosū_pāt.20: mahallakaṃ bhikṣuṇā vihāraṃ kārayatā yāvad dvārakośārgaḍasthāpana ālokasaṃ(dhi)bhūmipari(karm)///...///nā dvau trayo vācchāda(na)pathāḥ saṃcaro///...///vyādhiṣṭhātavyā tata uttara(m) adhitiṣṭhet pātayantikā // prmosū_pāt.21: yaḥ punar bhikṣur asaṃmataḥ saṃghena bhikṣuṇīr avavadet (p)ā(tayantikā 21) prmosū_pāt.22: saṃ(ma)to 'trāpi bhi(kṣur) yāvat sūryāstaṃgamanakālasamayād bhikṣuṇīr avav(adet pā)tayantikā (2)2 prmosū_pāt.23: yaḥ punar bhikṣur evaṃ (va)ded āmiṣahetor bhikṣ(avo bhikṣuṇīr avavad)antīti pā(tayantikā 2)3 prmosū_pāt.24: yaḥ punar bhikṣur bhikṣuṇyā sārdhaṃ saṃvidhāya samānamārgaṃ pratipadyetāntato grāmāntaram api anyatra samayāt pātayantikā (tatrā)yaṃ sama(yaḥ) sār(thagamanīyo mārgo bhavati sāśaṅkasaṃ)mataḥ sabhayasaṃmataḥ sapratibhayabhairavasaṃmato 'yaṃ tatra samayaḥ (2)4 prmosū_pāt.25: yaḥ punar bhikṣur bhikṣu(ṇyā sārdhaṃ saṃvidhā)yaikanāvam abhiruhed ū(r)dhvag(āminīṃ vādhogāmi)nīṃ vānyatra tīryakpārasaṃtaraṇāt pātayantikā (2)5 prmosū_pāt.26: yaḥ punar bhikṣur ajñātyā bhikṣuṇyāś cīvaraṃ kuryāt pātayantikā (26) prmosū_pāt.27: yaḥ punar bhikṣur ajñātyā bhikṣuṇyāś cīvaraṃ dadyāt pātayantikā (2)7 prmosū_pāt.28: yaḥ punar bhikṣur bhikṣuṇyā sārdham ekākī rahasi praticchanne niṣadyāṃ kalpayet pātayantikā (2)8 prmosū_pāt.29: yaḥ punar bhikṣur ekā(kī) mātṛgrāmeṇa sārdham abhyavakāśe niṣadyāṃ kalpayet pātayantikā (2)9 prmosū_pāt.30: yaḥ punar bhikṣur bhikṣuṇīparipācitaṃ piṇḍapātaṃ paribhuṃjītānyatra prāg(g)ṛhisamārambhāt pātayantikā 30 // prmosū_pāt.31: paraṃparabhojanam anyatra samayāt pātayantikā tatrāyaṃ samayo glānasamayaś cīvaradānakālasamayo 'yaṃ tatra samayaḥ 31 prmosū_pāt.32: ekāvasathoṣitena bhikṣuṇā aglānenaikaḥ piṇḍapāta(ḥ) paribhoktavyas tata uttaraṃ paribhuṃjīta pā(tayantikā 32) prmosū_pāt.33: (bhikṣa)vaḥ punaḥ saṃbahulāḥ kulāny upasaṃkrameyus tāṃś cec chrāddhā b(r)āhmaṇagṛ(ha)patay(o yāva)darthaṃ pravārayeyuḥ pūpair vā manthair vā ākāṃkṣamāṇais tair bhikṣubhi(r) dv(au) trayo (vā) pātrapūrāḥ pratigṛhīta(vy)ās tata uttaraṃ pratigṛhṇīyuḥ pātayantikā / dvau trīṃ vā pātrapūrāṃ pratigṛhya bahi(r ārā)maṃ (n)iṣk(r)amya santo bhikṣavaḥ saṃvedayitavyā iyaṃ tatra sāmīciḥ 33 prmosū_pāt.34: yaḥ punar bhikṣur bhuktavāṃ pravāritaḥ akṛtā(t)iriktaṃ khādanīyabhojanīyaṃ khāded vā bhuṃjīta vā pātayantikā 34 prmosū_pāt.35: yaḥ punar bhikṣur jānaṃ bhikṣuṃ bhuktavantaṃ pravāritam akṛt(āt)iriktena khādanīyabhojanīyena yāvadarthaṃ pravārayed idam āyuṣmaṃ khādeti bhuṃkṣvety āsādanaprekṣī kaccid eṣa bhikṣur muhūrtam apy āsāditaḥ syād idam eva pratyayaṃ kṛtvā nānyathā pātayantikā 35 prmosū_pāt.36: gaṇabhojanam anyatra samayāt pātayantikā tatrāyaṃ samayo glānasamayaś cīvaradānakālasamayaḥ adhvānamārgasamayaḥ nāvādhirohaṇaṃ mahāsamājaśramaṇabhaktasamayo 'yaṃ tatra samayaḥ (3)6 prmosū_pāt.37: yaḥ punar bhikṣur akāle khādanīyabhojanīyaṃ khāded vā bhuṃjīta vā pātaya(n)tikā 37 prmosū_pāt.38: yaḥ punar bhikṣuḥ saṃnihitaṃ khādanīyabhojanīyaṃ khāded vā bhuṃjīta vā pātayantikā 38 prmosū_pāt.39: yaḥ punar bhikṣur aparigṛhītam āhāraṃ mukhadvāreṇāhared anyatrodakadantakāṣṭhābhyāṃ pātayantikā 39 prmosū_pāt.40: yāni punas tāni kuleṣu praṇītabhojanāny anujñātāni tadyathā kṣīraṃ dadhi navanītaṃ sarpis tailaṃ matsyo māṃsavallūrā yaḥ punar bhikṣur evaṃrūpāṇi praṇītabhojanāny ātmārtham aglāno vijñapayet pātayantikā 40 // prmosū_pāt.41: yaḥ punar bhikṣur jānaṃ saprāṇakam udakaṃ paribhuṃjīta pātayantikā 41 prmosū_pāt.42: yaḥ punar bhikṣuḥ sabhojane kule anupraskadya āsane niṣadyāṃ kalpayet pātayantikā 42 prmosū_pāt.43: yaḥ punar bhikṣuḥ sabhojane kule ekākī ekayā rahasi praticchanne niṣadyāṃ kalpayet pātayantikā 43 prmosū_pāt.44: yaḥ punar bhikṣur acelakasya parivrājakasya vā parivrājikāyā vā svahastaṃ khādanīyabhojanīyaṃ dadyāt pātayantikā 44 prmosū_pāt.45: yaḥ punar bhikṣur udyuktāṃ senāṃ darśanāyopasaṃkramed anyatras tathārūpapratyayāt pātayantikā 45 prmosū_pāt.46: syād bhikṣos tathārūpapratyayo yenodyuktāṃ senāṃ gacched dvirātraparamaṃ tena bhikṣuṇā tatra senāyāṃ vastavyaṃ tata uttaraṃ vaset pātayantikā 46 prmosū_pāt.47: dvirātraparamaṃ ced bhikṣuḥ senāyāṃ vasaty udyūthikāṃ senāṃ darśanāyopasaṃkramed dhvajāgraṃ vā balāgraṃ vā senāvyūhaṃ vā anīkadarśanaṃ vā pātayantikā 47 prmosū_pāt.48: yaḥ punar bhikṣur abhiṣaktaḥ kupitaś caṇḍībhūto 'nāpta(ma)nā bhikṣoḥ prahāraṃ dadyāt pāta(yantikā) 48 prmosū_pāt.49: (yaḥ puna)r bhikṣur abhiṣaktaḥ kupitaś caṇḍībhūto 'nāptamanā bhikṣos talaśaktikayā prahāram avaguret pātayantikā (49) prmosū_pāt.50: (yaḥ) punar bhikṣur bhikṣor j(ā)naṃ duṣṭhūlāpatti(ṃ) praticchādayed antata ekarātram api pā(tayantikā) 50 prmosū_pāt.51: ya(ḥ pu)nar bhikṣur bhikṣum evaṃ vaded ehy āyuṣmaṃ kulāny upasaṃkramiṣyāvas tatra te dāpayiṣyāmi praṇītaṃ khādanīyabhojanīyaṃ sa tasya bhikṣor adāpayitvā tataḥ paścād evaṃ vaded gaccha tvam āyuṣman na me tvayā sārdhaṃ phāṣa(ṃ) kathā vā niṣadyā vā ekākino me phāṣaṃ kathā vā niṣadyā vā udyojanaprekṣī kaccid eṣa bhikṣur muhūrtam apy udyojitaḥ syād etad eva pratyayaṃ kṛtvā nānyathā pātayantikā (5)1 prmosū_pāt.52: yaḥ punar bhikṣur aglāno vitapanaprekṣī abhyavakāśe jyotiḥ samindhyāt samedhayed vānyatra pratyayāt pātayantikā (5)2 prmosū_pāt.53: yaḥ punar bhikṣur anupasaṃpannena pudgalena sārdham uttaraṃdvirātraṃ sahāgāraśayyāṃ kalpayet pātayantikā (5)3 prmosū_pāt.54: yaḥ punar bhikṣur dhārmike saṃghakaraṇīye cchandaṃ dat(t)vā tataḥ paścāt kṣepadharmam āpadyeta pātayantikā (5)4 prmosū_pāt.55: yaḥ punar bhikṣur evaṃ vadet tathāhaṃ bhagavato dharma(ṃ) deśitam ājānāmi ye antarāyikā dharmās tāṃ pratiṣevato nālam antarāyāyeti sa bhikṣur bhikṣubhir evaṃ syād vacanīyo mā tvam āyuṣmann evaṃ vada tathāhaṃ bhagavato dharmaṃ deśitam ājānāmi ye antarāyikā dharmās tāṃ pratiṣevato nālam antarāyāyeti mā bhagavantaṃ vivada mā bhagavantam abhyākhyāhi na sādhu bhagavato 'bhyākhyānaṃ bhavati na ca punar bhagavān evaṃ vaded anekaparyāyeṇa bhagavatā antarāyikā dharmāḥ samānā antarāyikā dharmā ity uktās tāṃś ca pratiṣevato 'lam antarāyāyeti niḥsṛja tvam āyuṣmann idam evaṃrūpaṃ pāpakaṃ dṛṣṭigatam eva(ṃ) ce(t sa) bhikṣur bhikṣubhir ucyamānas tad vastu pratiniḥsṛjed ity evaṃ kuśalaṃ na cet pratiniḥsṛjed dvir api trir api samanuśāsitavyas tasya vastunaḥ pratiniḥsargāya (dv)ir api trir api samanuśiṣyamāṇas tad vastu pratiniḥsṛjed ity evaṃ kuśalaṃ no cet pratiniḥsṛjet pātayantikā 55 prmosū_pāt.56: yaḥ punar bhikṣur jānaṃs tathāvādinaṃ pudgalam akṛtānudharmāṇam apratiniḥsṛṣṭena pāpakena dṛṣṭigatena saṃbhuṃjīta vā saṃvased vā tena vā sārdhaṃ sahāgāraśayyāṃ kalpayet pātayantikā (5)6 prmosū_pāt.57: śramaṇoddeśaś ced evaṃ vadet tathāhaṃ bhagavato dharmaṃ deśitam ājānāmi yat kāmāṃ pratiṣevato nālam antarāyāyeti / sa śramaṇoddeśo bhikṣubhir evaṃ syād vacanīyo mā tvam āyuṣmaṃ śramaṇoddeśa evaṃ vada tathāhaṃ bhagavato dharmaṃ deśitam ājānāmi yat kāmāṃ pratiṣevato nālam antarāyāyeti mā bhagavantaṃ vivada mā bhagavantam abhyākhyāhi na sādhu bhagavato 'bhyākhyānaṃ bhavati na ca punar bhagavān evaṃ vaded anekaparyāyeṇa bhagavatā antarāyikāḥ kāmāḥ samānā antarāyikā ity uktās tāṃś ca pratiṣevato 'lam antarāyāyeti niḥsṛja tvaṃ śramaṇoddeśa idam evaṃrūpaṃ pāpakaṃ dṛṣṭigatam evaṃ cet sa śramaṇoddeśo bhikṣubhir ucyamānas tat pāpakaṃ dṛṣṭigataṃ pratiniḥsṛjed ity evaṃ kuśalaṃ no cet pratiniḥsṛje(d) dvir api trir api samanuśāsitavyas tasya vastunaḥ pratiniḥsargāya sa yāva(d) dvir api trir api samanuśiṣyamāṇa(ḥ) sacet pratiniḥsṛjed ity evaṃ kuśalaṃ no cet pratiniḥsṛjet sa śramaṇod(d)eśo bhikṣubhir evaṃ syād vacanīyaḥ adyāgreṇa te śramaṇoddeśa na sa bhagavāṃ śāstā vyapadeṣṭavyo nāpy anye bhikṣavaḥ samanubandhitavyā yām apy anye śramaṇodd(eś)ā labhante bhikṣubhiḥ sārdhaṃ dvirātraṃ sahāgāraśayyāṃ sāpi te adyāgreṇa nāsti cara pareṇa mohapuruṣa naśya tvaṃ na tvayeha vastavyam iti / yaḥ punar bhikṣur jānaṃs tathānāśitaṃ śramaṇoddeśam upasthāpayed vā upalāḍayed vā tena vā sārdhaṃ sahāgāraśayyāṃ kalpayet pātayantikā 57 prmosū_pāt.58: yaḥ punar bhikṣu ratnaṃ vā ratnasaṃmataṃ vā svahastam udgṛhṇīyād udgrāhayed vā anyatrādhyārāmagatād vā adhyāvāsagatād vā pātayantikā adhyārāmagataṃ adhyāvāsagataṃ ratnaṃ vā ratnasaṃmataṃ vā evaṃcittenodgṛhītavyam udgrāhayitavyaṃ vā yasya bhaviṣyati sa enaṃ hariṣyati iyaṃ tatra sāmīciḥ 58 prmosū_pāt.59: navacīvarapratilābhād bhikṣuṇā trayāṇāṃ durvarṇīkaraṇānām anyatamānyatamam ādātavyaṃ navasya durvarṇīkaraṇāya nīlaṃ vā kardamo vā kāḍiśāmo vā anādāya ced bhikṣus trayāṇāṃ durvarṇīkaraṇānām anyatamānyatamaṃ durvarṇīkaraṇaṃ navaṃ cīvaraṃ paribhuṃjīta pātayantikā 59 prmosū_pāt.60: ardhamāsikaṃ snātram anyatra samayāt tadatikrāmataḥ pātayantikā tatrāyaṃ samayaḥ sārdho māsaḥ śeṣo grīṣmasya pūrvo māso varṣāṇām etau sārdhau dvau māsau paridāghasamayaḥ avaśiṣṭaṃ glānasamayaḥ karmasamayo vātasamayo vṛṣṭisamayo 'dhvānamārgasamayo 'yaṃ tatra samayaḥ 60 // prmosū_pāt.61: yaḥ punar bhikṣuḥ saṃcintya tīryagyonigataṃ prāṇinaṃ jīvitād vyaparopayet pātayantikā 61 prmosū_pāt.62: yaḥ punar bhikṣur bhikṣoḥ saṃcintya kaukṛtyam upasaṃhared viheṭhanāprekṣī kaccid asya bhikṣor muhūrtam api tāvad aphāṣaṃ bhaved idam eva pratyayaṃ kṛtvā nānyathā pātayantikā (6)2 prmosū_pāt.63: aṅgulipratodanāt pātayantikā (6)3 prmosū_pāt.64: udakaharṣaṇāt pātayantikā (6)4 prmosū_pāt.65: yaḥ punar bhikṣur mātṛgrāmeṇa sārdhaṃ sahāgāraśayyāṃ kalpayet pātayantikā (6)5 prmosū_pāt.66: yaḥ punar bhikṣur bhikṣuṃ bhīṣayed bhīṣāpayed vā antato hāsyaprekṣyam api pātayantikā (6)6 prmosū_pāt.67: yaḥ punar bhikṣur bhikṣoḥ pātraṃ vā cīvaraṃ vā kuñcikaṃ vā upānahaṃ vā sūcīgharakaṃ vā anyatamānyatamaṃ vā śrāmaṇakaṃ pariṣkāram upanidadhyād upanidhāpayed vā antato hāsyaprekṣyam api pātayantikā 67 prmosū_pāt.68: yaḥ punar bhikṣur bhikṣoḥ pātraṃ vā cīvaram vā dat(t)vā tataḥ paścād apratyuddhārya paribhuṃjīta pātayantikā 68 prmosū_pāt.69: yaḥ punar bhikṣur bhikṣum amūlakena saṃghāvaśeṣeṇa dharmeṇānudhvaṃsayet pātayantikā 69 prmosū_pāt.70: yaḥ punar bhikṣur mātṛgrāmeṇa sārdhaṃ saṃvidhāya samānamārgaṃ pratipadyeta antato grāmāntaram api pātayantikā 70 // prmosū_pāt.71: yaḥ punar bhikṣuḥ steyasārthena sārdhaṃ saṃvidhāya samānamārgaṃ pratipadyeta antato grāmāntaram api pātayantikā 71 prmosū_pāt.72: yaḥ punar bhikṣur ūnaviṃśativarṣaṃ pudgalaṃ bhikṣubhāvenopasaṃpādayet pātayantikā sa ca pudgalo 'nupasaṃpannas te ca bhikṣavo garhyā iyaṃ tatra sāmīciḥ 72 prmosū_pāt.73: yaḥ punar bhikṣuḥ pṛthivīṃ khanyāt khānayed vā pātayantikā (7)3 prmosū_pāt.74: caturmāsikā bhikṣuṇā pravāraṇā sādhayitavyā anyatra nityapravāraṇāyā anyatra punaḥpunaḥpravāraṇāyā anyatra pratyekapravāraṇāyā tata uttaraṃ sādhayet pātayantikā 74 prmosū_pāt.75: yaḥ punar bhikṣur bhikṣubhir ucyamāna iha te śikṣāyāṃ śikṣitavyam ity evaṃ vaden nāhaṃ yuṣmākaṃ bālānāṃ mūḍhānāṃ duṣprajñānāṃ vacanenātra śikṣāyāṃ śikṣiṣyāmi anyān ahaṃ bhikṣūṃ prakṣyāmi sūtradharān vinayadharān mātṛkādharān iti pātayantikā / ājñātukāmena bhikṣuṇā tatra śikṣāyāṃ śikṣitavyaṃ bhikṣavaś ca praṣṭavyāḥ sūtradharā vinayadharā mātṛkādharāḥ / iyaṃ tatra sāmīciḥ 75 prmosū_pāt.76: yaḥ punar bhikṣur bhikṣūṇāṃ kalahajātānāṃ bhaṇḍanajātānāṃ vigṛhītānāṃ vivādam āpannānāṃ tūṣṇīm upaśrutikas tiṣṭhed yad ete bhikṣavo vakṣyanti tad ahaṃ śrutvā tathānuvyāhariṣyāmīti pā(tayantikā) (7)6 prmosū_pāt.77: yaḥ punar bhikṣuḥ saṃghasy(a) n(i)ścitāyāṃ kathāyāṃ vartamānāyāṃ tūṣṇīm utthāya prakramet saṃtaṃ bhikṣum anava(lokya pātaya)ntikā (77) prmosū_pāt.78: anādareyakāt pātayantikā (7)8 prmosū_pāt.79: surāmaireyamadyapānāt pātayantikā 79 prmosū_pāt.80: yaḥ punar bhikṣur akāle grāmaṃ praviśet santaṃ bhikṣum anavalokyānyatra tathārūpapratyayāt pātayantikā 80 // prmosū_pāt.81: yaḥ punar bhikṣuḥ sabhaktaṃ(?) kuleṣūpanimantritaḥ pūrvabhaktaṃ paścādbhaktaṃ kuleṣu cāritram āpadyeta pā(tayantikā) 81 prmosū_pāt.82: yaḥ punar bhikṣu rājñaḥ kṣatriyasya mūrdhābhiṣiktasya ani(ṣk)rānte rājñ(i) anirgṛhīteṣu ratneṣu indrakīlaṃ vā indrakīlabhūmiṃ vā samatikramed anyatra tathārūpapratyayāt pātayantikā (8)2 prmosū_pāt.83: yaḥ punar bhikṣuḥ prātimokṣasūtroddiśyamāne evaṃ vaded idānīm ahaṃ jānāmi yad aya(ṃ) dharmaḥ sūtragataḥ sūtraparyāpanna iti taṃ ca bhikṣavo jānīyuḥ saṃniṣaṇṇapūrvo 'yam āyuṣmāṃ dvis triḥ prātimokṣasūtroddeśe kaḥ punar vādo bhūya iti tasya punar bhikṣor nāsty ajñānān mokṣo yāṃ cāpattim āpannaḥ syāt tāṃ yathādharmaṃ kārayitavya uttarañ ca saṃvejayitavyas tasya te āyuṣmann alābho na lābhaḥ durlabdho na sulabdhaḥ yo hi nāma tvam anvardhamāsaṃ prātimokṣasūtroddiśyamāne na satkṛtyārthīkṛtvā na gurukṛtvā na manasīkṛtvā naikāgracitto nāvahitaśrotro na sarvacetasā samanvāhṛtya śṛṇoṣi iyaṃ tasya saṃvejanāt pātayantikā (8)3 prmosū_pāt.84: yaḥ punar bhikṣur asthimayaṃ dantamayaṃ viṣāṇamayaṃ vā sūcīgharakaṃ kārayet pātaya(n)tikā (8)4 prmosū_pāt.85: pīṭhaṃ vā bhikṣuṇā mañcaṃ vā kārayatā sugatāṣṭāṅgulipramāṇāḥ pādāḥ kārayitavyā anyatrāraṇyās tata uttaraṃ kārayet p(ātayantikā 8)5 prmosū_pāt.86: yaḥ punar bhikṣus tūlasaṃstṛtāṃ śayyām avanahed avanāhayed vā pātayantikā (8)6 prmosū_pāt.87: varṣāśāṭīcīvaraṃ bhikṣuṇā kārayatā prāmāṇikaṃ kārayitavyaṃ tatredaṃ pramāṇaṃ dīrghataḥ ṣaḍ vitastayaḥ sugatavitastyā tīryak sārdhe dve tata uttaraṃ kārayet pātayantikā (8)7 prmosū_pāt.88: kaṇḍupraticchādanaṃ bhikṣuṇā kārayatā prāmāṇikaṃ kārayitavyaṃ tatredaṃ pramāṇaṃ dīrghataś catasro vitastayaḥ sugatavitastyā tīryag dve tata uttaraṃ kārayet pātayantikā (8)8 prmosū_pāt.89: niṣīdanaṃ bhikṣuṇā kārayatā prāmāṇikaṃ kārayitavyaṃ tatredaṃ pramāṇaṃ dīrghato vitastī dve sugatavitastyā tīryak sārdhavitastir daśānāṃ ca vitastis tata uttaraṃ kārayet pātayantikā 89 prmosū_pāt.90: yaḥ punar bhikṣuḥ sugatacīvarapramāṇena cīvaraṃ kārayed uttaraṃ vā sugatacīvarāt pātayantikā / tatredaṃ sugatacīvarapramāṇaṃ dīrghato nava vitastayaḥ sugatavitastyā tīryak ṣaḍ idaṃ tatra sugatacīvarapramāṇaṃ 90 // uddiṣṭā mayāyuṣmanto navati pātayantikā dharmās tatrāham āyuṣmataḥ pṛcchāmi kaccit sthātra pariśuddhā dvir api trir api pṛcchāmi kaccit sthātra par(i)ś(uddhā pariśu)ddhā atrāyuṣmanto yasmāt tūṣṇīm evam etad dhārayāmi // vi. pratideśanīyā dharmāḥ prmosū_pratid.0: ime punar āyuṣmantaś catvāraḥ pratideśanīyā dharmā anvardhamāsaṃ prātimokṣasūtroddeśam āgacchanti // prmosū_pratid.1: yaḥ punar bhikṣur aglāno 'ntargṛhaṃ piṇḍāya carantyā ajñātyā bhikṣuṇyāḥ santikāt svahastaṃ khādanīyabhojanīyaṃ pratigṛhṇīyāt tena bhikṣuṇā bhikṣ(ū)ṇām antike pratideśayitavyaṃ garhaṇīyam āyuṣmantaḥ sthānam āpanno 'smi asāṃpreyaṃ pratideśanīyaṃ taṃ dharmaṃ pratideśayāmi ayaṃ dharmaḥ pratideśanīyaḥ 1 prmosū_pratid.2: bhikṣavaḥ punaḥ saṃbahulāḥ kuleṣūpanimantritā bhuṃjīraṃs tatra ced bhikṣuṇī vyapadiśamānā sthitā syād ihaudanaṃ dehi iha sūpaṃ dehi iha bhūyo dehīti sā bhikṣuṇī bhikṣubhir evaṃ syād vacanīyā āgamaya tāva(t) tvaṃ (bh)aginī yāvad ime bhikṣavo bhuṃjantām ity ekabhikṣor api ce(n) na pratibhāyāt tāṃ bhikṣuṇī(m) evaṃ vaktum āgamaya tāva(t) tvaṃ (bha)ginī yā(vad i)me bhikṣ(avo bhuṃjantām iti) sarvais tair bhikṣ(u)bhir bhik(ṣū)ṇām antike pratideśayitavyaṃ garh(a)ṇ(īyam) āyuṣmantaḥ sthānam āpannā(ḥ) sma asāṃpreyaṃ pratideśanīyaṃ taṃ dharmaṃ pratide(śa)y(āma aya)ṃ dharma(ḥ) prati(d)eśanīyaḥ 2 prmosū_pratid.3: yāni punas tāni saṃghasya śaikṣasaṃmatāni kulāni bhavanti śaikṣasaṃvṛtisaṃmatāni yaḥ punar bhikṣus tathārūpebhyaḥ kulebhyaḥ (śai)kṣasaṃ(vṛti)s(aṃma)tebhyaḥ pūrvam animantritaḥ samānaḥ khādanīyabhojanīyaṃ pratigṛhṇīyāt tena bhikṣuṇā bhikṣūṇām antike pratideśayitavyaṃ garhaṇīyam āyuṣmantaḥ sthānam āpanno 'smi asāṃpreyaṃ pratideśanīyaṃ taṃ dharmaṃ pratideśayāmi ayaṃ dharmaḥ pratideśanīyaḥ 3 prmosū_pratid.4: yāni punas tāni saṃghasyāraṇyakāni śayyāsanāni bhavanti sāśaṃkasaṃmatāni sabhayasaṃmatāni sapratibhayabhairavasaṃmatāni / yaḥ punar bhikṣus tathārūpeṣu saṃghasyāraṇyakeṣu śayyāsaneṣu pūrvapratisaṃvedakaḥ asaṃmataḥ saṃghena bahir ārāmasya svahastaṃ khādanīyabhojanīyaṃ apratigṛhya antar ārāme pratigṛhṇīyāt tena bhikṣuṇā bhikṣ(ū)ṇām antike pratideśayitavyaṃ garhaṇīyam āyuṣmantaḥ sthānam āpanno 'smi asāṃpreyaṃ pratideśanīyaṃ ta(ṃ) dharmaṃ pratideśayāmi ayam api dharmaḥ pratideśanīyaḥ 4 // uddiṣṭā mayāyuṣmantaś catvāraḥ pratideśanīyā dharmās tatrāham āyuṣmataḥ pṛcchāmi kaccid sthātra pariśuddhā dvir api t(ri)r api pṛcchāmi kaccit sthātra pariśuddhā(ḥ) pariśuddhā (a)trāyuṣmanto yasmāt tūṣṇīm evam etad dhārayāmi // vii. śaikṣā dharmāḥ ime punar āyuṣmantaḥ saṃbahulāḥ śaikṣā dharmā anvardhamāsaṃ prātimokṣasūtroddeśam āgacchanti // a prmosū_śai.a.1: nātyutkṛṣṭaṃ cīvaraṃ nivāsayiṣyāma iti śikṣā karaṇīyā 1 prmosū_śai.a.2: nātyavakṛṣṭaṃ cīvaraṃ nivāsayiṣyāma iti śikṣā karaṇīyā 2 prmosū_śai.a.3: na vikīrṇaṃ cīvaraṃ nivāsayiṣyāma iti śikṣā karaṇīyā 3 prmosū_śai.a.4: na vāsijhaḍakaṃ cīvaraṃ nivāsayiṣyāma iti śikṣā karaṇīyā 4 prmosū_śai.a.5: na tālapatraṃ cīvaraṃ nivāsayiṣyāma iti śikṣā karaṇīyā 5 prmosū_śai.a.6: na hastiśuṇḍaṃ cīvaraṃ nivāsayiṣyāma iti śikṣā karaṇīyā 6 prmosū_śai.a.7: na kunmāṃsapiṇḍaṃ cīvaraṃ nivāsayiṣyāma iti śikṣā karaṇīyā 7 prmosū_śai.a.8: na kalāpakaṃ cīvaraṃ nivāsayiṣyāma iti śikṣā karaṇīyā 8 prmosū_śai.a.9: na dundumaṃ cīvaraṃ nivāsayiṣyāma iti śikṣā karaṇīyā 9 prmosū_śai.a.10: na milimaṃ cīvaraṃ nivasayiṣyāma iti śi(kṣā karaṇīyā) 10 prmosū_śai.a.11: na cūrṇasūtraṃ cī(varaṃ nivāsayiṣyāma iti śikṣā kara)ṇīyā 11 prmosū_śai.a.12: parimaṇḍalaṃ cīvaraṃ nivāsay(i)ṣyāma iti śikṣā karaṇīyā 12 prmosū_śai.a.13: nātyutkṛṣṭaṃ cīvaraṃ prāvariṣyāma iti śikṣā karaṇīyā 13 prmosū_śai.a.14: nātyavakṛṣṭaṃ cīvaraṃ (prā)variṣyāma iti śikṣā karaṇīyā 14 prmosū_śai.a.15: na vikīrṇaṃ cīvaraṃ prāvariṣyāma iti śikṣā karaṇ(ī)y(ā) 15 prmosū_śai.a.16: parimaṇḍalaṃ cīvaraṃ prāvariṣyāma iti śikṣā karaṇīy(ā) 16 // b prmosū_śai.b.1: susaṃvṛtā antargṛhaṃ pravekṣyām(a iti śikṣā) karaṇīy(ā) 1 prmosū_śai.b.2: (susa)ṃvṛtā (a)ntargṛhe niṣatsyāma iti (śikṣā karaṇīyā) 2 prmosū_śai.b.3: supraticchannā antargṛhaṃ pra(vekṣyā)ma i(ti śikṣā karaṇīyā 3) prmosū_śai.b.4: (su)prati(c)channā antargṛhe niṣatsyāma iti śikṣā karaṇīyā 4 prmosū_śai.b.5: notkṣiptacakṣuṣo 'ntargṛ(haṃ) pravekṣyāma iti śikṣ(ā) karaṇīyā 5 prmosū_śai.b.6: notkṣiptacakṣuṣo 'ntargṛhe niṣatsy(ā)ma iti śikṣā karaṇīyā 6 prmosū_śai.b.7: alpaśabdā (a)ntargṛhaṃ pravekṣyāma iti śikṣā karaṇīy(ā) 7 prmosū_śai.b.8: alpaśabdā (a)ntarg(ṛ)he niṣatsyāma iti śikṣā karaṇīy(ā) 8 prmosū_śai.b.9: noccagghikayā antargṛhaṃ pravekṣyāma iti śikṣā karaṇīyā 9 prmosū_śai.b.10: noccagghikay(ā a)ntargṛhe niṣatsyāma iti śikṣā karaṇīy(ā) 10 prmosū_śai.b.11: notkuṭukā (a)ntargṛhaṃ pravekṣyāma iti śikṣā karaṇīyā 11 prmosū_śai.b.12: notkuṭukā (a)ntargṛhe niṣatsyāma iti śikṣā karaṇīy(ā) 12 prmosū_śai.b.13: na veṣṭitaśiraso 'ntargṛhaṃ pravekṣyāma iti śikṣā karaṇīyā (13) prmosū_śai.b.14: na veṣṭitaśiraso 'ntargṛhe niṣatsyāma iti śikṣā karaṇīyā 14 prmosū_śai.b.15: nāva(gu)ṇḍikākṛtā antargṛhaṃ (prav)ekṣyāma iti śikṣā karaṇīy(ā)15 prmosū_śai.b.16: nāvaguṇḍikākṛtā antargṛhe niṣatsyāma iti śikṣā karaṇīyā 16 prmosū_śai.b.17: na kambhākṛtā (a)ntargṛhaṃ pravekṣyāma iti śikṣā karaṇīy(ā) 17 prmosū_śai.b.18: na kambhākṛtā antargṛhe niṣatsyāma iti śikṣā karaṇīyā 18 prmosū_śai.b.19: notkṛṣṭikākṛtā (a)ntargṛhaṃ pravekṣyāma iti śikṣā karaṇīyā 19 prmosū_śai.b.20: notkṛṣṭikākṛtā (a)ntargṛhe niṣatsyāma iti śikṣā karaṇīyā 20 prmosū_śai.b.21: nātyastikākṛtā (a)ntargṛhaṃ pravekṣyāma iti śikṣā karaṇīyā 21 prmosū_śai.b.22: nātyastikākṛtā antargṛhe niṣatsyāma iti śikṣā karaṇīyā 22 prmosū_śai.b.23: na vinyastikākṛtā antargṛhaṃ pravekṣyāma iti śikṣā karaṇīyā 23 prmosū_śai.b.24: na vinyastikākṛtā antargṛhe niṣatsyāma iti śikṣā karaṇīyā 24 prmosū_śai.b.25: na vikṣiptikākṛtā antargṛhaṃ pravekṣyāma iti śikṣā karaṇīyā 25 prmosū_śai.b.26: na vikṣiptikākṛtā antargṛhe niṣatsyāma iti śikṣā karaṇīyā 26 prmosū_śai.b.27: na pallatthikākṛtā antargṛhaṃ pravekṣyāma iti śikṣā karaṇīyā 27 prmosū_śai.b.28: na pallatthikākṛtā antargṛhe niṣatsyāma iti śikṣā karaṇīyā 28 prmosū_śai.b.29: na bāhupracālakā antargṛhaṃ pravekṣyāma iti śikṣā karaṇīyā (29) prmosū_śai.b.30: na bāhupracālakā antargṛhe niṣatsyāma iti śikṣā karaṇīyā 30 prmosū_śai.b.31: na cāṃsapracālakā antargṛhaṃ pravekṣyāma iti śikṣā karaṇīyā 31 prmosū_śai.b.32: na cāṃsapracālakā antargṛhe niṣatsyāma iti śikṣā karaṇīyā 3(2) prmosū_śai.b.33: na śīrṣapracālakā antargṛhaṃ pravekṣyāma iti śikṣā karaṇīyā 3(3) prmosū_śai.b.34: na śīrṣapracālakā antargṛhe niṣatsyāma iti śikṣā karaṇīyā (34) prmosū_śai.b.35: na kāyapracālakā antargṛhaṃ pravekṣyāma iti śikṣā karaṇīyā (35) prmosū_śai.b.36: na kāyapracālakā antargṛhe niṣatsyāma iti śikṣā karaṇīyā 36 prmosū_śai.b.37: na hastasaṃlagnikayāntargṛhaṃ pravekṣyāma iti śikṣā karaṇīyā (37) prmosū_śai.b.38: na hastasaṃlagnikayāntargṛhe niṣatsyāma iti śikṣā karaṇīyā 38 prmosū_śai.b.39: na viḍaṅgikayāntargṛhaṃ pravekṣyāma iti śikṣā karaṇīyā (39) prmosū_śai.b.40: na viḍaṅgikayāntargṛhe niṣatsyāma iti śikṣā karaṇīyā (40) prmosū_śai.b.41: na pāde pādam ādhāyāntargṛhe niṣatsyāma iti śikṣā karaṇīyā 41 prmosū_śai.b.42: na sakthni sakthy āropyāntargṛhe niṣatsyāma iti śikṣā karaṇīyā 42 prmosū_śai.b.43: na pāṇau hanum upādāyāntargṛhe niṣatsyāmo gṛhiṇo hāsyaprekṣiṇa iti śikṣā karaṇīyā 43 // c prmosū_śai.c.1: satkṛtyaudanaṃ pratigṛhīṣyāma iti śikṣā karaṇīyā 1 prmosū_śai.c.2: satkṛtya sūpaṃ pratigṛhīṣyāma iti śikṣā karaṇīyā 2 prmosū_śai.c.3: na stūpākāraṃ piṇḍapātaṃ paribhokṣyāma iti śikṣā karaṇīyā 3 prmosū_śai.c.4: samatittik(aṃ pi)ṇḍapātaṃ paribhokṣyāma it(i śikṣā kara)ṇīy(ā) 4 prmosū_śai.c.5: samasūpikaṃ piṇḍapātaṃ paribhokṣyāma iti śikṣā karaṇīy(ā) 5 prmosū_śai.c.6: na stūpyavaguṇṭhīkṛtaṃ piṇḍapātaṃ paribhokṣyāma iti śikṣā karaṇīyā 6 prmosū_śai.c.7: na vyutkaṇṭhaśaḥ piṇḍapātaṃ paribhokṣyāma iti śikṣā karaṇīyā 7 prmosū_śai.c.8: nātimahāntam ālopaṃ kariṣyāma iti śikṣā karaṇīyā 8 prmosū_śai.c.9: parimaṇḍalam ālopaṃ kariṣyāma iti śikṣā karaṇīyā 9 prmosū_śai.c.10: nānāgate ālope mukhadvāraṃ vivariṣyāma iti śikṣā karaṇīyā 10 prmosū_śai.c.11: na sālopena mukhadvāreṇa vyāhariṣyāma iti śikṣā karaṇīyā 11 prmosū_śai.c.12: na kabaḍacchedakaṃ piṇḍapātaṃ paribhokṣyāma iti śikṣā karaṇīyā 12 prmosū_śai.c.13: na śuśukkārakaṃ piṇḍapātaṃ paribhokṣyāma iti śikṣā karaṇīyā 13 prmosū_śai.c.14: na cucukkārakaṃ piṇḍapātaṃ paribhokṣyāma iti śikṣā karaṇīyā (1)4 prmosū_śai.c.15: na phuphukkārakaṃ piṇḍapātaṃ paribhokṣyāma iti śi(kṣā) karaṇī y(ā) 15 prmosū_śai.c.16: na gṛṣmahārakaṃ piṇḍapātaṃ paribhokṣyāma iti śikṣā karaṇīyā (16) prmosū_śai.c.17: nojjighranta(ḥ) piṇḍapātaṃ pari(bhokṣyāma iti śikṣā karaṇīyā 17) prmosū_śai.c.18: na jihvāniścārakaṃ piṇḍapātaṃ paribhokṣyāma iti śikṣā karaṇīyā (1)8 prmosū_śai.c.19: na hastāvalehakaṃ piṇḍapātaṃ paribhokṣyāma iti śikṣā karaṇīyā (19) prmosū_śai.c.20: na pātrāvalehakaṃ piṇḍapātaṃ paribhokṣyāma iti śikṣā karaṇīyā 20 prmosū_śai.c.21: na hastāvadhūnakaṃ piṇḍapātaṃ paribhokṣyāma iti śikṣā karaṇīyā 21 prmosū_śai.c.22: na śistavikiraṃ piṇḍapātaṃ paribhokṣyāma iti śikṣā karaṇīyā 22 prmosū_śai.c.23: na sāmiṣeṇa pāṇinā pānīyasthālakaṃ pratigṛhīṣyāma iti śikṣā karaṇīyā 23 prmosū_śai.c.24: nātmārtham aglānā odanaṃ vā sūpaṃ vā vijñāpayiṣyāma i(ti śikṣā karaṇīyā) 24 prmosū_śai.c.25: naudanena sūpaṃ praticchādayiṣyāmo bhūyaskāmatām upādāya iti śikṣā karaṇī(yā) 25 prmosū_śai.c.26: nāvadhyānaprekṣiṇa anantarikasya pātraṃ vyavalokayiṣyāma (i)ti (śikṣā karaṇ)īyā 26 prmosū_śai.c.27: pātrasaṃjñinaḥ piṇḍapātaṃ paribhokṣyāma iti śikṣā karaṇī(yā 27) prmosū_śai.c.28: sāvadānaṃ piṇḍapātaṃ paribhokṣyāma iti śikṣā karaṇīyā 28 prmosū_śai.c.29: na sāmiṣaṃ pātrodakam antargṛhe chorayiṣyāmo gṛhiṇam anavalokyeti śikṣā karaṇīyā (29) // d prmosū_śai.d.1: na yānādhirūḍhasyāglānasya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā 1 prmosū_śai.d.2: na purato gacchataḥ pṛṣṭhato 'nugacchanta aglānasya dharmaṃ deśayiṣyāma iti śikṣā karaṇīy(ā) 2 prmosū_śai.d.3: na mārgaṃ gacchato hy amārg(aṃ ga)cchanta aglānasya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā 3 prmosū_śai.d.4: na sthitā niṣaṇṇasyāglānasya dharmaṃ deśayiṣyāma iti śikṣā (kara)ṇīy(ā) 4 prmosū_śai.d.5: na nīcāsan(e) niṣaṇṇā uccāsane niṣaṇṇasyāglānasya dharmaṃ deśayiṣyāma iti śikṣā ka(raṇīyā) 5 prmosū_śai.d.6: na ni(ṣa)ṇṇā nipannasyāglānasya dharmaṃ deśayiṣyā(ma iti śikṣā karaṇīyā 6) prmosū_śai.d.7: na veṣ(ṭ)itaśirasa aglānasya dharma(ṃ deśayiṣyāma iti śikṣā karaṇīyā 7) prmosū_śai.d.8: nāvaguṇḍikākṛtasyāglānasy(a dharmaṃ deśayiṣyāma) iti (śikṣā karaṇīyā) 8 prmosū_śai.d.9: na kaṃbhākṛtasyāglānasya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā 9 prmosū_śai.d.10: notkṛṣṭikākṛtasyāglānasya dharmaṃ deśayiṣyāma iti śikṣa karaṇīyā 10 prmosū_śai.d.11: nātyastikākṛtasyāglānasya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā 11 prmosū_śai.d.12: na vinyastikākṛtasyāglānasya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā 12 prmosū_śai.d.13: na vikṣiptikākṛtasyāglānasya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā 13 prmosū_śai.d.14: na pallatthikākṛtasyāglānasya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā (14) prmosū_śai.d.15: na sopānahakasyāglānasya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā 15 prmosū_śai.d.16: na sapādukasyāglānasya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā (16) prmosū_śai.d.17: na daṇḍapāṇer aglānasya dharmaṃ deśayiṣyāma iti (śikṣā kara)ṇīyā (17) prmosū_śai.d.18: na cchatrapāṇer aglānasya dharmaṃ deśayiṣyāma iti śikṣā karaṇīyā (18) prmosū_śai.d.19: na śastrapāṇeḥ sarvathā dharmaṃ deśayiṣyāma iti ś(i)kṣā karaṇīy(ā) 19 prmosū_śai.d.20: na khaḍgapā(ṇeḥ sa)rvathā (dha)rmaṃ deśayiṣ(y)ā(ma iti śikṣ)ā karaṇīyā 20 prmosū_śai.d.21: nāyudhapāṇeḥ sarvathā dharma(ṃ) deśayiṣyāma iti śik(ṣ)ā kar(aṇ)īy(ā 21) prmosū_śai.d.22: n(a) harita uccāraprasrāvaṃ khe(ṭaṃ śiṅghā)ṇakaṃ kariṣyāma iti (śikṣā karaṇīyā 22) prmosū_śai.d.23: na kalpika udake pāribhogīye uccāraprasrāvaṃ kheṭaṃ śiṅghāṇakaṃ kariṣyāma iti śikṣā kara(ṇīyā 23) prmosū_śai.d.24: na sthi(t)ā aglān(ā) uc(c)āraprasrāvaṃ kariṣyāma iti (śikṣā karaṇīyā 24) prmosū_śai.d.25: na sādhikapauruṣaṃ vṛkṣam ārokṣyāmo 'nyatra praty(ayād it)i śikṣā karaṇīyā 25 / / uddiṣṭā mayāyuṣmantaḥ saṃbahu(lāḥ śaikṣā) dharmās tatrāham āyuṣmataḥ pṛcchāmi ka(cc)i(t sth)ā(tra) pariśudd(ā dvir api) tr(i)r api pṛcchāmi kaccit sthātra pariśu(ddhāḥ) pariśu(ddhā atrāy)uṣm(anto yasmāt tūṣṇīm evam etad dhārayāmi //) viii. adhikaraṇaśamathā dharmāḥ (ime punar āyuṣmantaḥ saptādhi)karaṇa(śa)mathā dharmā anvardhamāsaṃ prātimokṣasūtroddeśam āgacchanti / prmosū_aś.1: saṃm(u)kha(v)inayārhasya saṃmukhavinay(aṃ dāsyāmaḥ 1) prmosū_aś.2: (smṛti)vinayā(r)hasya (s)mṛti(vinayaṃ dāsyāma)ḥ 2 prmosū_aś.3: amūḍha(v)i(na)yā(rhas)ya amūḍhavinayaṃ dāsyāmaḥ 3 prmosū_aś.4: pratijñāvinayārhasya pratijñāṃ kāra(yi)ṣyāma(ḥ) 4 prmosū_aś.5: tatsvabhāvaiṣikārhasya tatsvabhā(vaiṣikāṃ) dāsyāmaḥ 5 prmosū_aś.6: yadbhūyeṣikārhasya yadbhūyeṣikaṃ dāsyāmaḥ 6 prmosū_aś.7: utpanno(tpannāny adhikaraṇāni) tṛṇaprastārakena vyupaśamayiṣyāmo dharmeṇa .i... 7 (//) ud(d)iṣṭā mayāyuṣmantaḥ saptādhikaraṇaśamathā dharmās t(atrāham āyu)ṣmata(ḥ pṛ)cchāmi kaccit sthātra pariśuddhā dvir api tri(r api) pṛcchāmi kaccit sthātra (pariśuddhāḥ pari)śuddhā atrāyuṣmanto yasmāt tūṣṇīm evam evāhaṃ dhārayāmi // (schlussteil) i (prosa) udd(i)ṣṭ(a)ṃ mayāyuṣmantaḥ prātimokṣasūtrasya / / nidānaṃ uddiṣṭāś catvāraḥ pārājikā dharmā uddiṣṭās trayodaśa saṃghāvaśeṣā dharmā uddiṣṭau dvāv aniyatau dharmau uddiṣṭās triṃśa(n n)iḥsargikāḥ pātayantikā dharmā uddiṣṭā navati pātayantikā dharmā uddiṣṭāś catvāraḥ prat(i)deśanīyā dha(r)m(ā) u(ddi)ṣṭ(āḥ) saṃbahulā(ḥ) śaikṣā dharmā uddiṣṭāḥ saptādhikaraṇaśamathā dharmāḥ / etāvat tasya bhagavataḥ sūtragataṃ sūtraparyāpannam (a)nvardhamāsaṃ prātimokṣasūtroddeśam āg(acchati) iti yo (v)ā (pu)nar anyo 'p(y āga)cched dharmasyānudharmas tatra vaḥ sahitaiḥ samagraiḥ saṃmodamānair avivadamānair ekāgr(ai)r ekoddeśair ekakṣīrodakībhūtai(ḥ) sukhaṃ phā(ṣaṃ) v(iha)rtavyam iti śikṣā karaṇīyā // ii (verse) prmosū_schluss_v.1: kṣānti(ḥ) paramaṃ tapas titīkṣā nirvāṇaṃ paramaṃ vadanti buddhāḥ na hi pravrajita(ḥ pa)ropat(āp)ī (ś)ramaṇo bhavati parā(n) viheṭhayānaḥ 1 prmosū_schluss_v.2: cakṣuṣmān viṣamānī(va) vidyamāne parākrame paṇḍito jīvaloke 'smi(n) pāpāni (parivarjayet 2) prmosū_schluss_v.3: (nopavā)d(ī) nopaghātī prātimokṣe ca saṃvaraḥ mātrajñatā ca bhakteṣu prāntaṃ ca śayanāsanam adhicitte samāyoga etad buddhasya ś(āsa)nam 3 prmosū_schluss_v.4: yath(ā)pi bhramaraḥ puṣpād varṇagandhāv aheṭhayan paraiti rasam ādāya tathā grāmāṃ muniś caret 4 prmosū_schluss_v.5: na pareṣāṃ vilomāni na pareṣāṃ kṛtākṛtam ātmanas tu samīkṣeta samāni viṣamāni ca 5 prmosū_schluss_v.6: adhicet(a)s(i) mā p(ra)madyata pratataṃ maunapadeṣu śikṣata śokā na bhavanti tāyino hy upaśāntasya sadā smṛtātmanaḥ 6 prmosū_schluss_v.7: sarvapāpasyākaraṇaṃ kuśalasyopasaṃpadaḥ svacittaparyavadanam etad buddhasya śāsanaṃ 7 prmosū_schluss_v.8: kāyena saṃvaraḥ sādhu sādhu vācā ca saṃvaraḥ manasā saṃvaraḥ sādhu sādhu sarvatra saṃvaraḥ sarvatra saṃvṛto bhikṣu(ḥ) sarvaduḥkhāt pramucyate 8 prmosū_schluss_v.9: vācānurakṣī manasā susaṃvṛtaḥ kāyena caivākuśalaṃ na kuryāt etāṃ śubhāṃ karmapathāṃ viśodhaya(nn) ā(rādhay)en (mārga)m ṛṣipraveditam 9 prmosū_schluss_v.10: kṣiptaḥ kṣipen naiva hato na hanyād vairaprasaṃgeṣu bhaved avair(aḥ duṣṭe)ṣu ca syāt satataṃ prasanna(ḥ) (s)v(a)y(aṃ) na kuryāt paragarhitaṃ yat 10 prmosū_schluss_v.11: saptabhir lokanāyakair buddhavīrair mahātmabhiḥ prātimokṣaḥ samuddiṣṭo nirdiṣṭaś ca maharṣiṇā 11 prmosū_schluss_v.12: atra sagauravā buddhā buddhānāṃ śrāvakāś ca ye atra sagauravā bhūtvā tathānyonyasagauravā hrīravatrāpyasaṃpannā(ḥ) prāpnuvanti hy asaṃskṛtam 12 prmosū_schluss_v.13: ārabhadhvaṃ niṣkramadhvaṃ yujyadhvaṃ buddhaśāsane / dhunadhvaṃ mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ 13 prmosū_schluss_v.14: yo hy asmiṃ dharmavinaye apramatto bhaviṣyati prahāya jātisaṃsāraṃ duḥkhasyāntaṃ sa (y)āsyati 14 prmosū_schluss_v.15: yasyārth(e) sūtram uddiṣṭaṃ yasyārthe poṣathaḥ kṛtaḥ tac chīlam anurakṣadhvaṃ vālāgra(ṃ) ca(ma)ro yathā 15 uddiṣṭa(ḥ) prātimokṣaḥ kṛtaḥ samagreṇa saṃghena poṣatha iti // prātimokṣasūtraṃ samāpta(m) //