Patna Dharmapada # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_patna-dharmapada.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Tatsushi Tamai ## Contribution: Tatsushi Tamai ## Date of this version: 2020-07-31 ## Source: - Margaret Cone: "Patna Dharmapada, Part I: Text", JPTS 13 (1989), pp. 101-217. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Patna Dharmapada = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from dhppat_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Patna Dharmapada Based on the ed. by Margaret Cone: "Patna Dharmapada, Part I: Text", JPTS 13 (1989), pp. 101-217. Input by Tatsushi Tamai ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text siddhaṃ namaḥ sarvvabuddhadhammāryyasaṃghebhyaḥ 1 dhp 1 manopūrvvaṃgamā dhammā manośreṣṭhā manojavā | manasā ca praduṣṭena bhāṣate vā karoti vā | tato naṃ dukham anneti cakram vā vahato padaṃ || uv31:23 manaḥpūrvaṅgamā dharmā manaḥśreṣṭhā manojavāḥ | manasā hi praduṣṭena bhāṣate vā karoti vā | tatas taṃ duḥkham anveti cakraṃ vā vahato padam || 2 dhp2 ma[nopūrvvaṃ]gamā dhammā manośreṣṭhā manojavā | manasā ca prasannena bhāṣate vā karoti vā | tato naṃ sukham anneti cchāyā vā anapāyinī || uv31:24 manaḥpūrvaṅgamā dhrmā manaḥśreṣṭhā manojavā | manasā ca prasannena bhāṣate vā karoti vā | tatas taṃ sukham anveti cchāyā vā anugaminī || 3 dhp15 iha śocati precca śocati pāpakam[mo ubhaya]ttha śocati | so śocati so vihaṃnyati dṛṣṭā kammakileśam āttano || uv28:34 iha śocati pretya śocati pāpakammā hi ubhayatra śocati | sa hi śocati sa praśocati dṛṣṭvā karma hi kliṣṭam ātmanaḥ || 4 dhp16 iha nandati precca nandati katapuṃño ubhayattha nandati | so nandati [ ]dati dṛṣṭā kammaviśuddhim āttano || uv28:35 iha nandati pretya nandati kṛtapuṇyo hy ubhayatra nandati | sa hi nandati sa pramodate dṛṣṭvā karma viśuddham ātmanaḥ || 5 dhp3 ākrośi maṃ avadhi maṃ ajini maṃ ahāsi me | ye tāni upanahyanti veraṃ tesaṃ na śāmyati || uv14:9 ākrośan mām avocan mām ajayan mām ajāpayet | atra ye hy upanahyanti vairaṃ teṣāṃ na śāmyati || 6 dhp4 ākro[ṣi maṃ] avadhi maṃ ajini maṃ ahāsi me | ye tāni nopanahyanti veraṃ tesaṃ upaśamyati || uv14:10 ākrośan mām avocan mām ajayan mām ajāpayet | atra ye nopanahyanti vairaṃ teṣāṃ praśāmyati || 7 dhp7 śubhā 'nupaśśiṃ viharantaṃ indriyesu asaṃvṛtaṃ | [bhojana]mhi amāttaṃñū kuśīdaṃ hīnavīriyaṃ || taṃ ve prasahate māro vāto rukkhaṃ va dubbalaṃ | uv29:15 śubhānudarśinaṃ nityam idriyaiś cāpy asaṃvṛtaṃ | bhojane cāpy amātrajñaṃ hīnaṃ jāgarikāsu ca | taṃ vai prasahate rāgo vāto vṛkṣam ivābalaṃ | 8 dhp8 aśubhānupaśśiṃ viharantaṃ indriyeṣu susaṃvṛtaṃ || bhojanamhi ca mā[ ]ddhaṃ āraddhavīriyaṃ | taṃ ve na prasahate māro vāto śelaṃ va parvvataṃ || uv29:16 aśubhānudarśinaṃ nityam indriyaiś ca susaṃvṛtaṃ | bhojane cāpi mātrajñaṃ yuktaṃ jāgarikāsu ca | taṃ na prasahate rāgo vātaḥ śailam iva sthiraṃ || 9 dhp328 sace labheyā nipakaṃ sapraṃñaṃ sāddhiṃcaraṃ sādhuvihāradhīraṃ | adhibhūya sabbāṇi pariśrav[ ] careyā tenāttamano satīmā || uv14:13 sa cel labhed vai nipakaṃ sahāyaṃ loke caraṃ sādhu hi nityam eva | adhibhūya sarvāṇi parisravāṇi careta tenāptamanā smṛtātmā || 10 dhp329 na ce labheyā nipakaṃ sapraṃñaṃ sāddhiṃcaraṃ sādhuvihāradhīraṃ | rājā va rāṣṭaṃ vijitaṃ prahāya eko ccare mātaṃgāranne va nāgo || uv14:14 na cel labhet vai nipakaṃ sahāyaṃ loke ca raṃ sādhu hi nityam eva | rājeva rāṣṭraṃ vipulaṃ prahāya ekaś caren na ca pāpāni kuryāt || 11 dhp330 ekassa caritaṃ śreyo nāsti bāle bitīyatā | eko ccare na ca pāpāni kayirā appussuko mātaṃgāranne va nāgo || uv14:16 ekasya caritaṃ śreyo na tu bālaḥ sahāyatā | ekaś caren na ca pāpāni kuryād alpotsuko 'raṇyagatai va nāgaḥ || 12 chandadoṣabhayā mohā yo dhammaṃ ativattati | nīhīrate tassa yaśo kālapakkhe va candramā || 13 chandadoṣabhayā mohā yo dhammaṃ nātivattati | āpūrate tassa yaśo śuklapakkhe va candaramā || 14 dhp21 apramādo amatapadaṃ pramādo maccuno padaṃ | apramattā na mrīyanti ye pramattā yathā matā || uv4:1 apramādo hy amṛtapadaṃ pramādo matyunaḥ padam | apramattā na mriyante ye pramattāḥ sadā mṛtāḥ || 15 dhp22 etaṃ viśeṣataṃ nyāttā apramādamhi paṇḍitā | apramāde pramodanti ayirāṇāṃ gocare ratā || uv4:2 etaṃ viśeṣatāṃ jñātvā hy apramādasya paṇḍitaḥ | apramādaṃ pramudyeta nityam āryaḥ svagocaram || 16 dhp23 te jhāyino sātatikā niccaṃ dṛḍhaparākramā | phusanti dhīrā nibbāṇaṃ yogacchemaṃ anuttaraṃ || uv4:3 apramattāḥ sātatikā niccaṃ dṛḍhaparākramāḥ | spṛśanti dhīrā nirvāṇaṃ yogakṣemam anuttaram || 17 dhp26 pramādaṃ anuyuñjanti bālā dummedhino janā | apramādan tu medhāvī dhanaṃ śreṣṭhaṃ va rakkhati || uv4:10 pramādam anuvartante bālā durmedhaso janāḥ | apramādaṃ tu medhāvī dhanaṃ śreṣṭhīva rakṣati || 18 dhp29 apramatto pramattesu suttesu bahujāgaro | abalāṣṣam va śīghrāśśo hettā yāti sumedhaso || uv19:4 apramattaḥ pramatteṣu supteṣu bahujāgaraḥ | abalāśva iva bhadrāśvaṃ hitvā yāti sumedhasam || 19 dhp28 pramādam apramādena yadā nudati paṇḍito | praṃñāprāsādam āruhya aśoko śokiniṃ prajāṃ | parvvataṭṭho va bhoma 'ṭṭhe dhīro bāle avecchati || uv4:4 pramādam apramādena yadā nudati paṇḍitaḥ | prajñāprāsādam āruhya tv aśokaḥ śokinīṃ prajām | parvatasthaiva bhūmisthāṃ dhīro bālān avekṣate || 20 dhp172 pūrvve cāpi pramajjittā yo pacchā na pramajjati | so imaṃ lokaṃ prabhāseti abhramutto va candramā || uv16:5 yas tu pūrvaṃ pramādyeha paścād vai na pramādyate | sa imaṃ bhāsate lokam abhramuktaiva candramāḥ || 21 pūrvve cāpi pramajjittā yo pacchā na pramajjati | so imāṃ visattikāṃ loke sato samativattati || uv16:6 yas tu pūrvaṃ pramādyeha paścād vai na pramādyate | sa imāṃ viṣaktikāṃ loke smṛtaḥ samativartate || 22 dhp32 apramādagaru bhikkhū pramāde bhayadaṃśino | abhavvo parihāṇāya nibbāṇasseva santike || uv4:32 apramādarato bhikṣuḥ pramāde bhayadarśakaḥ | abhavyaḥ parihāṇāya nirvāṇasyaiva so 'ntike || 23 dhp31 apramādagaru bhikkhū pramāde bhayadaṃśino saṃyojanam aṇutthūlaṃ daham aggīva gacchati | uv4:29 apramādarato bhikṣuḥ pramāde bhayadarśakaḥ | saṃyojanam aṇusthūlaṃ dahann agnir iva gacchati | 24 dhp327 apramādaratā hotha saṃ cittam anurakkhatha || duggā uddharathāttānaṃ pake sanno va kuñjaro | uv4:36/4:27 apramādaratā bhavata svacittam anurakṣata || durgād uddharate tmānaṃ paṅkasan naiva kuñjaraḥ | 25 pramāde pramudino nipakā śīlasaṃvṛtā || te ve kāle prācchanti yattha prātto na śocati | 26 pramāde pramodetha na kāmaratisandhave || evaṃ viharan ātāpī śāntacitto 'nuddhato | cetośamatham anuyutto dukkhassantakaro siyā || 27 dhp24 uṭṭheyā na pramajjeyā dhammaṃ sucaritaṃ care | dhammacārī [ ] śeti aśśiṃ loke paramhi ca || uv4:35 uttiṣṭhen na pramādyeta dharmaṃ sucaritaṃ caret | dharmacārī sukhaṃ śete hy asmiṃ loke paratra ca || 28 dhp24 uṭṭhāṇavato satīmato śucikammassa niśāmmakāṇo | saṃyyatassa ca dhammajīvino apramattassa yaśo 'ssa vaddhati || uv4:6 utthānavataḥ smṛtātmanaḥ śubhacittasya niśāmyacāriṇaḥ | saṃyatasya hi dharmajīvino hy apramattasya yaśo 'bhivardhate || 29 dhp25 uṭṭhāṇenā 'pramādena saṃyyamena damena ca | dīpaṃ kayirātha medhāvī yam ogho nādhipūrati || uv4:5 utthānenāpramādena saṃyamena damena ca | dvīpaṃ karoti medhāvī tam ogho nābhimardati || 30 dhp280 uṭṭhāṇakālamhi anuṭṭhihāno yuvā balī ālasiko upako | saṃsannasaṃkappamano kusīdo praṃñāya māggaṃ alaso na yeti || uv31:32 utthānakāleṣu nihīnavīryo vācā balī tv ālasiko nirāśaḥ | sadaiva saṃkalpahataḥ kusīdo jñānasya mārgaṃ satataṃ na vetti || 31 dhp167 hīnaṃ dhammaṃ na seveyā pramādena na samvase | micchadṛṣṭiṃ na seveyā na siyā lokavaddhano || uv4:8 hīnāṃ dharmaṃ na seveta pramādena na saṃvaset | mityādṛṣṭiṃ na roceta na bhavel lokavardhanaḥ || 32 dhp259 na tāvatā dhammadharo yāvatā bahu bhāṣati | yo tu appam pi sottāna dhammaṃ kāyena phassaye | sa ve dhammadharo hoti yo dhamme na pramajjati || uv4:21 na tāvatā dharmadharo yāvatā bahu bhāṣate | yas tv ihālpam api śrutvā dharmaṃ kāyena vai spṛśet | sa vai dharmadharo bhavati yo dharme na pramādyate || 33 dhp371 dhammaṃ vicinātha apramattā mā vo kāmaguṇā bhrameṃsu cittaṃ | mā lohaguḍe gilaṃ pramatto kraṇḍe dukkham idan ti dahyamāno || uv31:31 ātāpi vihara tvam apramatto mā te kāmaguṇo matheta cittam | mā lohaguḍāṃ gileḥ pramattaḥ krandaṃ vai narakeṣu pacyamānaḥ || apramādavaggaḥ ***** brāhmaṇa ***** 34 dhp383 chinna sūtraṃ parākrāmma bhavaṃ praṇuda brāhmaṇa | saṃkhārāṇāṃ khayaṃ ñāttā akathaso si brāhmaṇa || uv33:60 chindhi srotaḥ parākramya kāmāṃ praṇuda brāhmaṇa | saṃkārāṇāṃ kṣayaṃ jñātvā hy akṛtajño bhaviṣyasi || 35 yamhi dhammaṃ vijāneyā vṛddhamhi daharamhi | sakkacca naṃ namasseyā aggihotraṃ va brāhmaṇo || uv33:64 yasya dharmaṃ vijānīyād vṛddhasya daharasya vā | satṛatyanaṃ namasyeta hy agnihotram iva dvijaḥ || 36 dhp392 yamhi dhammaṃ vijāneyā sammasaṃbuddhadeśitaṃ | tam eva apacāyeyā aggihotraṃ va brāhmaṇo || uv33:66 yasya dharmaṃ vijānīyāt samyaksaṃbuddhadeśitam | satkṛtyainaṃ namasyeta hy agnihotram iva dvijaḥ || 37 na jaṭāhi na gotreṇa na jāccā hoti brāhmaṇo | yo tu bāhati pāpāni aṇutthūlāni sabbaśo || bāhanā eva pāpānāṃ brāhmaṇo ti pravuccati | uv33:8 na jaṭābhir na gotreṇa na jātyā brāhmaṇaḥ smṛtaḥ | yas tu vāhayate pāpāny aṇusthūlāni sarvaśaḥ | vāhitatvāt tu pāpānāṃ brāhmaṇo vai nirucyate || 38 dhp401 vārī pukkharapatte vā ārāgre-r-iva sāsavo || yo na lippati kāmesu tam ahaṃ brūmi brāhmaṇaṃ | uv33:30 vārī puṣkarapatreṇev ārāgreṇeva sarṣapaḥ | na lipyate yo hi kāmair bravīmi brāhmaṇaṃ hi tam || 39 dhp387 udayaṃ tapati ādicco rātrim ābhāti candramā || sannaddho khattiyo tapati jhāyiṃ tapati brāhmaṇo || atha sabbe ahorātte buddho tapati tejasā || uv33:74 divā tapati hādityo rātrāv ābhāti candramāḥ | saṃnaddhaḥ kṣatriyas tapati dhyāyī tapati brāhmaṇaḥ | atha nityam ahorātraṃ buddhas tapati tejasā || 40 dhp385 yassa pāram apāram vā pārāpāraṃ na vijjati | vītajjaraṃ visaṃyuttaṃ tam ahaṃ brūmi brāhmaṇaṃ || 41 dhp384 yadā dayesu dhammesu pāragū hoti brāhmaṇo | athassa sabbe saṃyogā atthaṃ gacchanti jānato || uv33:72 yadā hi sveṣu dharmeṣu brāhmaṇaḥ pārago bhavet | athāsya sarvasaṃyogā astaṃ gacchanti paśyataḥ || 42 sa khu so khiṇasaṃyogo khīṇamānapunabbhavo | saṃghāvasevī dhammaṭṭho saṃghaṃ na upeti vedagū || uv6:10 sa tu vikṣīṇa saṃyogaḥ kṣīṇamāno niraupadhiḥ | kāyasya bhedāt saprajñaḥ saṃkhyān nopaiti nirvṛtaḥ || 43 dhp408 akakkaśiṃ vinnapaṇiṃ girāṃ saccam udīraye | tāya nābhiṣape kaṃci tam ahaṃ brūmi brāhmaṇaṃ || uv33:17 yo 'karkaśāṃ vijñapanīṃ giraṃ nityaṃ prabhāṣate | yayā nābhiṣajet kaś cid bravīmi brāhmaṇaṃ hi tam || 44 dhp404 asaṃsaṭṭhaṃ gṛhaṭṭhehi anagārehi cūbhayaṃ | anokasāriṃ appicchaṃ tam ahaṃ brūmi brāhmaṇaṃ || uv33:20 asaṃsṛṣṭaṃ gṛhasthebhir anagārais tathobhayaṃ | anokasāriṇaṃ tuṣṭaṃ bravīmi brāhmaṇaṃ hi taṃ || 45 dhp391 yassa kāyena vācāya manasā nāsti dukkataṃ | saṃvṛtaṃ trisu ṭṭhāesu tam ahaṃ brūmi brāhmaṇaṃ || uv33:16 yasya kāyena vācā ca manasā ca na duṣkṛtam | susaṃvṛtaṃ tṛbhiḥ sthānair bravīmi brāhmaṇaṃ hi tam || 46 dhp389 mā brāhmaṇassa prahare nāssa mucceya brāhmaṇo | dhi brāhmaṇassa hantāraṃ ya ssa vā su na muccati || uv33:63 na brāhmaṇasya praharen na ca muñceta brāhmaṇaḥ | dhig brāhmaṇasya hantāraṃ dhik taṃ yaṣ ca pramuñcati || 47 dhp294,295 mātaraṃ paṭhanaṃ hantā rājānaṃ do ca khattiye | rāṣṭaṃ sānucaraṃ hantā anigho carati brāhmaṇo || uv33:61,62 mātaraṃ pitaraṃ hatvā rājānaṃ dvau ca śrotriyau | rāṣṭraṃ sānucaraṃ hatvā anigho yāti brāhmaṇaḥ || 48 dhp403 gambhīrapraṃñaṃ medhāviṃ māggā 'māggassa kovidaṃ | uttamāttham anuprāttaṃ tam ahaṃ brūmi brāhmaṇaṃ || uv33:33 gambhīrabuddhiṃ medhāḍhyaṃ mārgāmārgeṣu kovidam | uttamārtham anuprāptaṃ bravīmi brāhmaṇaṃ hi tam || 49 dhp386 jhāyiṃ virajam āsīnaṃ katakiccaṃ anāsavaṃ | uttamāttham anuprāttaṃ tam ahaṃ brūmi brāhmaṇaṃ || uv33:32 dhyāyinaṃ vītarajasaṃ kṛtakṛtyaṃ anāsavam | kṣīṇāsravaṃ visaṃyuktaṃ bravīmi brāhmaṇaṃ hi tam || brāhmaṇavarggaḥ ***** bhikṣu ***** 50 sabbattha saṃvaro sādhu sādhu sabbattha saṃvaro | sabbattha saṃvṛto bhikkhū sabbadukkhā pramuccati || 51 dhp361 kāyena samvaro sādhu sādhu vācāya saṃvaro | manasā pi saṃvaro sādhu sādhu sabbattha saṃvaro | sabbattha saṃvṛto bhikṣū sabbadukkhā pramuccati || uv7:11 kāyena saṃvaraḥ sādhu sādhu vācā ca saṃvaraḥ | manasā saṃvaraḥ sādhu sādhu sarvatra saṃvaraḥ | sarvatra saṃvṛto bhikṣuḥ sarvaduḥkhāt pramucyate || 52 dhp362 hastasaṃyyato pādasaṃyyato vācāsaṃyyato saṃvṛtendriyo || ajjhattarato samāhito eko saṃtuṣito tam āhu bhikkhuṃ | uv32:7 hastasaṃyataḥ pādasaṃyato vācāsaṃyataḥ sarvasaṃyataḥ | ādhyātmarataḥ samāhito hy ekaḥ saṃtuṣito hi yaḥ sa bhikṣuḥ || 53 dhp378 śāntakāyo śāntacitto śāntavā susamāhito || vāntalokāmiṣo bhikkhū upaśānto ti vuccati | uv32:24 śāntakāyaḥ (śāntacittaḥ) śāntavāk susamāhitaḥ | vāntalokāmiṣo bhikṣur upaśānto nirucyate || 54 dhp363 yo mukhe saṃyyato bhikkhū mantābhāṣī anuddhato || atthaṃ dhammañ ca deśeti madhuraṃ tassa bhāṣitaṃ | uv8:10 mukhena saṃyato bhikṣur mandābhāṣī hy anuddhataḥ | arthaṃ dharmaṃ ca deśayati madhuraṃ tasya bhāṣitam || 55 dhp365 saṃ lābhaṃ nātimaṃñeyā nā 'ṃñesaṃ prihayaṃ care || aṃñesaṃ prihayaṃ bhikkhū samādhin nādhigacchati | uv13:8 svalābhaṃ nāvamanyeta nānyeṣāṃ spṛhako bhavet | anyeṣāṃ spṛhako bhikṣuḥ samādhiṃ nādhigacchati || 56 dhp366 appalābho pi ce bhikkhū saṃ lābhaṃ nātimaṃñati || taṃ ve devā praśaṃsanti śuddhājīviṃ atandritaṃ || uv13:12 alpajñāto 'pi ced bhavati śīleṣu susamāhitaḥ | vidvāṃsas taṃ praśaṃsanti śuddhājīvim atandritam || 57 dhp369 siñca bhikkhu imaṃ nāvāṃ sittā te laghu hehiti | hettā rāgañ ca doṣaṃ ca tato nibbāṇam ehisi || uv26:12 siñca bhikṣor imāṃ nāvaṃ siktā laghvī bhaviṣyati | hitvā rāgaṃ ca doṣaṃ ca tato nirvāṇam eṣyasi || 58 udāggracitto sumano adhibhūya priyā 'priyaṃ || tato prāmojjabahulo sato bhikkhū parivraje | uv32:23 udagracittaḥ sumanā hy adhibhūya priyāpriyam || prāmodyabahulo bhikṣur duḥkhakṣayam avāpnuyāt | 59 dhp368 mettāvihārī bhikkhū prasanno buddhaśāsane || paṭivijjhi padaṃ śāntaṃ saṃkhāropaśamaṃ sukhaṃ | dṛṣṭe va dhamme nibbāṇaṃ yogacchemaṃ anuttaraṃ || uv32:21 maitrāvihārī yo bhikṣuḥ prasanno buddhaśāsane | adhigacchet padaṃ śāntaṃ saṃskāropaśamaṃ sukham || (dṛṣṭe va dhamme nibbāṇaṃ yogacchemaṃ anuttaraṃ ||) 60 dhp373 śuṃña 'gāraṃ praviṣṭassa śāntacittassa bhikkhuṇo | amānuṣā ratī hoti sammaṃ dhammaṃ vipaśśato || uv32:9 śunyāgāraṃ praviṣṭasya prahitātmasya bhikṣuṇaḥ | amānuṣā ratir bhavati samyag dharmāṃ vipaśyataḥ || 61 dhp374 yathā yathā sammassati khandhānām udayavyayaṃ | labhate cittassa prāmojjaṃ amatā hetaṃ vijānato || uv32:10 yatho yathaḥ saṃapṛśati skandhānām udayavyayam | prāmodyaṃ labhate tatra prīyā sukham analpakam | tataḥ prāmodyabahulaḥ smṛto bhikṣuḥ parivrajet || 62 dhp372 nāsti jhānam apraṃñassa praṃñā nāsti ajhāyato | yamhi jhānaṃ ca praṃñā ca sa ve nibbāṇasantike || uv32:25 nāsty aprajñasya vai dhyānam prajñā nādhyāyato 'sti ca | yasya dhyānaṃ tathā prajñā sa vai nirvāṇasāntike || 63 dhp375 tatthāyam ādī bhavati iha praṃñassa bhikkhuṇo | indriyagottī sāntoṣṭī prātimokkhe ca saṃvaro || uv32:26cd,27ab tasyāyam ādir bhavati tathā prajñasya bhikṣuṇaḥ | saṃtuṣṭir indriyair guptiḥ prātimokṣe ca saṃvaraḥ || 64 dhp375ef,376 mitte bhajetha kallāṇe śuddhājīvī atandrito | paṭisandharavaṭṭi ssa ācarakuśalo siyā | tato prāmojjabahulo sato bhikkhū parivraje || uv32:6 mātraṃ bhajeta pratirūpaṃ śuddhājīvo bhavet sadā | pratisaṃstāravṛttiḥ syād ācārakuśalo bhavet | tataḥ prāmodyabahulaḥ smṛto bhikṣuḥ parivrajet || 65 dhp331 atthesu jātesu sukhā sakhāyā puṃñaṃ sukhaṃ jīvitasaṃkhayamhi | toṣṭī sukhā yā itarī[ ] sabbassa pāpassa sukhaṃ prahāṇaṃ || uv30:34 artheṣu jāteṣu sukhaṃ sahāyāḥ puṇyaṃ sukhaṃ jīvitasaṃkṣayeṣu | tuṣṭiḥ sukhā yā tv itaretareṇa sarvasya duḥkhasya sukho nirodhaḥ || 66 dhp332 sukhā mātretā loke tato pettetā sukhā | śāmannatā sukhā loke tato brāhmannatā sukhā || uv30:21 sukhaṃ mātṛvyatā loke sukhaṃ caiva pittṛvyatā | sukhaṃ śrāmaṇyatā loke tathā brāhmaṇyatā sukham || 67 dhp333 sukhaṃ yāvaj jarā śīlaṃ sukhā śraddhā pratiṣṭhitā | sukhā attharasā vācā assiṃ mānakkhayo sukho || uv30:20 sukhaṃ yāvaj jarā śīlaṃ sukhaṃ śraddhā pratiṣṭhitā | sukhaṃ cārtharatā vācā pāpasyākaraṇaṃ sukhaṃ || 68 dhp194 sukho buddhāna uppādo sukhā dhammassa deśanā | sukhā saṃghassa sāmaggrī samaggrāṇāṃ tapo sukho || uv30:22 sukhaṃ buddhasya cotpādaḥ sukhaṃ dharmasya deśanā | sukhaṃ saṃghasya sāmagrī samagrāṇāṃ tapaḥ sukhaṃ || 69 dhp206 sukhaṃ daṃśanam ayirāṇāṃ saṃvāso pi satāṃ sukho | addaṃśanena bālānāṃ niccam eva sukhī siyā || uv30:25 sukhaṃ darśanam āryāṇāṃ saṃvāso 'pi sadā sukhaṃ | adarśanena bālānāṃ nityam eva sukhī bhavet || 70 dhp207 bālāsaṅgatacārī hi drīgham addhāna śocati | dukkho bālehi saṃvāso amittehi-r-iva sabbadā | dhīrā tu sukhasaṃvāsā ñātīnaṃ vā samāgamo || uv30:26 bālāsaṃsargacārī hi dīrghādhvānaṃ praśocati | duḥkho bālair hi saṃvāso hy amitrair iva sarvaśāḥ | dhīrais tu sukhasaṃvāso jñātīnām ivā saṃgamaḥ || 71 dhp208 tassā hi dhīraṃ ca bahuśśutañ ca dhoreyaśīlavratamantam ayiraṃ | taṃ tārisaṃ sappuruṣaṃ sumedhaṃ sevetha nakkhattapathe va candramā || uv25:25 dhīraṃ prājñaṃ niṣeveta śīlavantaṃ bahuśrutam | dhaureyaṃ javasaṃpannaṃ candraṃ tārāgaṇā iva || 72 dhp212 priyāto jāyate dukkhaṃ priyā śokā priyā bhayaṃ | priyāto vipramuttassa nāsti śokā kato bhayaṃ || uv5:1 priyebhyo jāyate śokaḥ priyebhyo jāyate bhayam | priyebhyo vipramuktānāṃ nāsti śokaḥ kuto bhayam || 73 dhp210 mā priyehi samāgaṃma apriyehi kadācanaṃ | priyassa addaṃśanaṃ dukkhaṃ apriyassa ca daṃśanaṃ || uv5:5 mā priyaiḥ saṃgamo jātu mā ca syād apriyaiḥ sadā | priyāṇām adarśanaṃ duḥkhaṃ apriyāṇāṃ ca darśanam || 74 dhp211 tassā priyaṃ na kayirātha priyāvādo hi pāpako | ggraṃthā tesaṃ na vijjanti yesaṃ nāsti priyāpriyaṃ || uv5:8 tasmāt priyaṃ na karvīta priyabhāvo hi pāpakaḥ | granthās teṣāṃ na vidyante yeṣāṃ nāsti priyāpriyam || 75 dhp213 chudhā parama rogāṇaṃ saṃkhāraparamaṃ dukhaṃ | etaṃ ñāttā yathābhūtaṃ nibbāṇaparamaṃ sukhaṃ || uv26:7 kṣudhā parama rogāṇāṃ saṃskārā duḥkham eva tu | etaj jñātvā yathābhūtaṃ nirvāṇaparamo bhavet || 76 dhp204 āroggaparamā lābhā sāṃtoṣṭīparamaṃ dhanaṃ | viśśāsaparamā ñātī nibbāṇaparamaṃ sukhaṃ || uv26:6 ārogyaparamā lābhā sāṃtuṣṭiparamaṃ dhanam | viśvāsaparamaṃ mitraṃ nirvāṇaparamaṃ sukham || 77 dhp290 māttāsukhapariccāgā paśśe ce vipulaṃ sukhaṃ | caje māttāsukhaṃ dhīro saṃpaśśaṃ vipulaṃ sukham || uv30:30 mātrāsukhaparityāgād yaḥ paśyed vipulaṃ sukham | tyajen mātrāsukhaṃ dhīraḥ saṃpaśyaṃ vipulaṃ sukham || 78 manujassa sadā satīmato māttaṃ jāniya laddhibhojane | tanukā 'ssa bhavanti vedanā śanikaṃ jīrati āyu pālayaṃ || uv29:14 manujasya sadā smṛtīmato labdhvā bhojanamātrajānataḥ | tanukāsya bhavanti vedanāḥ śanakair jīryati āyuḥ pālayam || 79 dhp193 dullabho puruṣājaṃño na so sabbattha jāyati | yattha so jāyate vīro taṃ kulaṃ sukham edhati || uv30:27 durlabhaḥ puruṣo jātyo nāsau sarvatra jāyati | yatrāsau jāyate vīras tat kulaṃ sukham edhate || 80 dhp83 sabbattha ve sappuruṣā bhavanti na kāmakāmā lapayanti santo | sukhena puṭṭhā uttavā dukhena noccāvacaṃ sappuruṣā karonti || uv30:52 sāpatrapāḥ satpuruṣā bhavanti na kāmahetor lapayanti santaḥ | spṛṣṭā hi dukhena tathā sukhena noccāvacāḥ satpuruṣā bhavanti || 81 dhp201 jayaṃ veraṃ prasavati dukhaṃ śeti parājito | upaśānto sukhaṃ śeti hettā jayaparājayaṃ || uv30:1 jayād vairaṃ prasavate duḥkhaṃ śete parājitaḥ | upaśāntaḥ sukhaṃ śete hitvā jayaparājayau || 82 dhp333cd sukhā najjo sūpatitthā sukho dhammajito jano | sukho śraddhapaṭīlābho pāpassa akaraṇaṃ sukhaṃ || uv30:24a-c,30:20d sukhā nadī sūpatīrthā sukhaṃ dharmajino jinaḥ | prajñālābhaḥ sukho nityam pāpasyākaraṇaṃ sukham || 83 sukhaṃ draṣṭuṃ śīlavanto sukhaṃ draṣṭuṃ bahuśśutā | arahanto pi sukhaṃ draṣṭuṃ vipramuttā niropadhī || uv30:23 śīlavantaḥ sukhaṃ dṛṣṭuṃ sukhaṃ dṛṣṭuṃ bahuśrutāḥ | arahantaś ca sukhaṃ dṛṣṭuṃ vipramuktapunarbhavāḥ || 84 ye keci śokā paridevitaṃ vā dukkhaṃ va lokamhi anekarūpaṃ | priyaṃ paṭicca prabhavati ete priye asante na bhavanti ete || uv5:3 śokā hi vai paridevitaṃ ca duḥkhaṃ ca lokasya hi naikarūpam | priyaṃ pratītyeha tad asti sarvaṃ priye 'sati syān na kathaṃ cid etat || 85 tassā hi te sukhino vītaśokā yesaṃ priyaṃ nāsti like | tassā aśokaṃ virajaṃ prātthayānā priyaṃ na kayirātha kahiṃci loke || uv5:4 tasmād dhi te sukhitā vītaśokā yeṣāṃ priyaṃ nāsti kathaṃ cid eva | tasmād aśokaṃ padam eṣamāṇaḥ priyaṃ na kurvīta hi jīvaloke || 86 dhp90 gataddhuno viśokassa vipramuttassa sabbahiṃ | sabbaggrantaprahīṇassa paridāhā na vijjati || uv29:35 gatādhvano viśokasya vipramuktasya tāyinaḥ | sarvagranthaprahīṇasya paridāgho na vidyate || 87 dhp90 yesāṃ sannicayo nāsti ye pariñātabhojanā | ākāśe va śakuntānāṃ padaṃ tesāṃ durannayaṃ || uv29:25abef yeṣāṃ saṃnicayo nāsti ye parijñātabhojanāḥ | ākāśaiva śakuntānāṃ padaṃ teṣāṃ duranvayam || 88 dhp96 śānto tassa mano hoti śāntā vācā ca kaṃmu ca | saṃmadaṃñāvimuttassa upaśāntassa tāyino || uv31:45 śāntam asya mano bhavati śāntā vāk kāyakarma ca | samyagājñāvimuktasya hy upaśāntasya bhikṣuṇaḥ || 89 dhp94 yassendriyāṇi samataṃ gatāni aśśā yathā sārathinā sudāntā | prahīṇamānassa anāsavassa devā pi tassa prihayanti tāyino || uv19:3 yasyendriyāṇi samatāṃ gatāni aśvo yathā sārathinā sudāntaḥ | prahīṇadoṣāya nirāsravāya devāpi tasmai spṛhayanti nityam || 90 dhp321 dāntaṃ nayanti samitiṃ dāntaṃ rājābhirūhati | dānto śreṣṭho manuṣyesu yo 'tivāde titikkhati || uv19:6 dānto vai samitiṃ yāti dāntaṃ rājādhirohati | dāntaḥ śreṣṭho manuṣyāṇāṃ yo 'tivākyaṃ titīkṣati || 91 dhp322 varam assatarā dāntā ājāneyā va sendhavā | kuñjarā va mahānāgā āttā dānto tato varaṃ || uv19:7 yo hy aśvaṃ damayej jānyam ājāneyaṃ ca saindhavam | kuñjaraṃ vā mahānāgam ātmā dāntas tato varam || 92 dhp323 na hi tehi jānajātehi tāṃ bhūmim abhisaṃbhave | yathā 'ttanā sudāntena dānto dāntena gacchati || uv19:8 na hi tena sa yānena tāṃ bhūmim abhisaṃbhavet | yām ātmanā sudāntena dānto dāntena gacchati || 93 dhp81 śelo yathā ekaghano vātena na samīrati | evaṃ nindāpraśaṃsāsu na samīranti paṇḍitā || uv29:49 śailo yathāpy ekaghano vāyunā na prakampyate | evaṃ nindāpraśaṃsābhir na kampyante paṇḍitāḥ || 94 dhp9 anikkaṣāyo kāṣāyaṃ yo vastaṃ paridhehiti | apeto damasaccena na so kāṣāyam arihati || uv29:7 aniṣkaṣāyaḥ kāṣāyaṃ yo vastaṃ paridhāsyati | apetadamasauratyo nāsau kāṣāyam arhati || 95 dhp10 yo tu vāntakaṣāyassa śīlehi susamāhito | upeto damasaccena sa ve kāṣāyam arihati || uv29:8 yas tu vāntakaṣāyaḥ syāc chīleṣu susamāhitaḥ | upetadamasauratyaḥ sa vai kāṣāyam arhati || śokavarggaḥ ***** kalyāṇī ***** 96 dhp116 abhittaretha kallāṇe pāpā cittaṃ nivāraye | dhaṃdhaṃ hi karato puṃñaṃ pāpamhi ramate mano || uv28:23 abhitvareta kalyāṇe pāpāc cittaṃ nivārayet | dhandhaṃ hi kurvataḥ puṇyaṃ pāpeṣu ramate manaḥ || 97 dhp117 kayira ce puruṣo pāpaṃ na naṃ kayirā punappuno | na tamhi chanda[ṃ] kayirātha dukkho pāpassa sa[ṃ]cayo || uv28:21 karyāc cet puruṣaḥ pāpaṃ nainaṃ kuryāt punaḥ punaḥ | na tatra cchandaṃ kurvīta duḥkhaṃ pāpasya saṃcayaḥ || 98 dhp118 kayira ce puruṣo pu[ṃ]ña[ṃ] kay[i]ra cena[ṃ] punappuno | tamh[i] eva chanda[ṃ] kayirātha sukho puṃñassa saṃcayo || uv28:22 kuryāt tu puruṣaḥ puṇyaṃ kuryāc cainaṃ punaḥ punaḥ | tatra cchandaṃ ca kurvīta sukhaṃ puṇyasya saṃcayaḥ || 99 śuddhasseva sadā phaggū śuddasso 'poṣadho sadā | śuddhassa śucikammassa sadā saṃpajjate vrataṃ || uv16:15 śuddhasya hi sadā phalguḥ śuddasya poṣathaḥ sadā | śuddhasya śucikarmaṇaḥ sadā saṃpadyate vratam || 100 dhp314ab akataṃ dukkataṃ śreyo pacchā tapati dukkataṃ | dukkataṃ me kataṃ ti śocati bhūyo śocati doggatiṃ gato || uv29:41 akṛtaṃ kukṛtāc chreyaḥ paścāt tapati duṣkṛtaṃ | śocate duṣkṛtaṃ kṛtvā śocate durgatiṃ gataḥ || 101 dhp314cd katañ ca sukataṃ sādhu yaṃ kattā nānutappati | sukataṃ me kataṃ ti nandati bhūyo nandati soggatiṅ gato || uv29:42 kṛtaṃ tu sukṛtaṃ śreyo yat kṛtvā nānutapyate | nandate sukṛtaṃ kṛtvā nandate sogatiṃ gataḥ || 102 dhp119 pāpo pi paśśate bhadraṃ yāva pāpaṃ na paccati | yadā tu paccate pāpaṃ atha pāpo pāpāni paśśati || uv28:19 pāpo 'pi paśyate bhadraṃ yāvat pāpaṃ na pacyate | yadā tu pacyate pāpam atha pāpāni paśyati || 103 dhp120 bhadro pi paśśate pāpaṃ yāva bhadraṃ na paccati | yadā tu paccate bhadraṃ atha bhadro bhadrāṇi paśśati || uv28:20 bhadro 'pi paśyate pāpaṃ yāvad bhadraṃ na pacyate | yadā tu pacyate bhadram atha bhadrāṇi paśyati || 104 pāpaṃ pi karato bhadraṃ yāva pāpaṃ na paccati | atha payirāgate kāle pāpo pāpāni paśśati || 105 bhadraṃ pi karato pāpaṃ yāva bhadraṃ na paccati | atha payirāgate kāle bhadro bhadrāṇi paśśati || 106 dhp124 pāṇimhi ce vraṇo nā 'ssa dhāreyā pāṇinā viṣaṃ | nāvraṇe viṣam anneti nāsti pāpam akurvvato || uv28:15 pāṇau cāsya vraṇo na syād dhārayet pāṇinā viṣam | nāvraṇe krāmati viṣam nāsti pāpam akurvataḥ || 107 dhp71 na hi pāpakaṃ kataṃ kammaṃ sajjaṃ chīram va mucchati | dahantaṃ bālam anneti bhassachanno va pāpako || uv9:17 na hi pāpakṛtaṃ karma sadyaḥ kṣīram iva mūrchati | dahantad bālam anveti bhasmāchanna ivānalaḥ || 108 na hi pāpakaṃ kataṃ kammaṃ sajjaṃ śastam va kantati | maraṇo 'peto hi jānāti yā gatī pāpakaṃmuno || uv9:18 na hi pāpakṛtaṃ karma sadyaṃ śastram iva kṛntati | sāmparāye tu jānāti yā gatiḥ pāpakarmaṇām || 109 anāgataṃ paṭikayirātha kiccaṃ mā vo kiccaṃ kiccakāle vyadheyā | taṃ tārisaṃ paṭikatakiccakāriṃ na naṃ kiccaṃ kiccakāle vyadhehi || uv16:1 pūrvaṃ hi kṛtyaṃ pratijāgareta mā me kṛtyaṃ kṛtyakāle vihanyāt | taṃ nityakāle pratiyatyakāriṇaṃ naiva kṛtyaṃ kṛtyakāle vihanti || 110 paṭikacceva taṃ kayirā yaṃ ñāyyā hitam āttano | na śākaṭikamanti ssa mantaṃ dhīro parākrame || uv4:16 pratiyatyeva tat kuryād yaj jānrd dhitam ātmanaḥ | na śākaṭikacintābhir mandaṃ dhīraḥ parākramet || 111 yathā śākaṭiko māggaṃ samaṃ hettā mahāpathaṃ | viṣamaṃ māggam āsājja akkhachinno tha jhāyati || uv4:17 yathā śākaṭiko mārgaṃ samaṃ hitvā mahāpatham | viṣamaṃ mārgam āgamya cchinnākṣaḥ śocate bhṛśam || 112 evaṃ dhammā apakrāṃma adhaṃmam anuvattiya | bālo maccumukhaṃ prātto akkhachinno va jhāyati || uv4:18 evaṃ dharmād apakramya hy adharmam anuvartya ca | bālo mṛtyuvaśaṃ prātac chinnākṣa iva śocate || 113 dhp307 kāṣāyakaṃṭhā bahavo pāpadhaṃmā asaṃyyatā | pāpā pāpehi kaṃmehi nirayaṃ te upapajjatha || uv11:9 kāṣāyakaṇṭhā bahavaḥ pāpadharmā hy asaṃyatāḥ | pāpā hi karmabhiḥ pāpair ito gacchanti durgatim || 114 dhp306 abhūtavādī nirayaṃ upeti yo cāpi kattā na karomī ti āha | ubho pi te precca samā bhavanti nihīnakaṃmā manujā paratra || uv8:1 abhūtavādī narakān upaiti yaś cānyad apy ācaratīha karma | ubhau hi tau pretya samau niruktau nihīnadharmau manujau paratra || 115 dhp125 yo apraduṣṭassa naro praduṣyati śuddhassa poṣassa anaṃganassa | tam eva bālaṃ pracceti pāpaṃ sukhumo rajo paṭivātaṃ va khito || uv28:9 yo hy apraduṣṭasya narasya duṣyate śuddhasya nityaṃ vigatāṅgaṇasya | tam eva bālaṃ pratyāti pāpaṃ kṣiptaṃ rajaḥ prativātaṃ yathaiva || 116 dhp123 vāṇijo va bhayaṃ va māggaṃ appasāttho mahaddhano | viṣaṃ jīvitukāmo va pāpāni parivajjaye || uv28:14 vaṇig vā sabhayaṃ mārgaṃ alpaśāstro mahādhano | viṣaṃ jīvitakāmo vā pāpāni parivarjayet || 117 dhp291 paradukkhopadhānena yo icche sukham āttano | verasaṃsaggasaṃsaṭṭho dukkhā na parimuccati || uv30:2 paraduḥkhopadhānena ya icchet sukham ātmanaḥ | vairasaṃsargasaṃsakto duḥkhān na parimucyate || 118 kuṇapassa pi gaṃdhucchijjati u 'ddhukitassa (-chitassa) pi rāti accayā | puruṣassa adhammacāriṇo annāhaṃ gandho na chijjati || 119 yatha ggrahapatayo prabhūtaratanā āḍitte nagaramhi dahyamāne | muttāmaṇiphaṭikarajataheto vyāyamanti api nīharema kiṃci || 120 tatha-r-iva śamaṇā prabhūtapraṃñā ayirā ayirapathesu sicchamānā | jātijarāmaraṇabhayāddittā dukkhāṭṭā vyāyamanti api prāpuṇema śāntiṃ || kalyāṇivaggaḥ ***** puṣpa ***** 121 dhp54 na puṣpagandho paṭivātam eti na candanaṃ tagaraṃ vāhlikaṃ vā | satān tu gandho paṭivātam eti sabbā diśā sappuruṣo pravāti || uv6:16 na puṣpagandhaḥ prativātam eti na vāhnijāt tagarāc candanād vā | satāṃ tu gandhaḥ prativātam eti sarvā diśaḥ satpuruṣaḥ pravāti || 122 dhp55 candanaṃ tagaraṃ cāpi uppalaṃ atha vāśśikiṃ | etesāṃ gandhajātānāṃ śīlagandadho anuttaro || uv6:17 tagarāc candanāc cāpi vārśikāyās tathotpalāt | etebhyo gandhajātebhyaḥ śīlagandas tv anuttaraḥ || 123 dhp56 appāmātro ayaṃ gaṃdho yoyaṃ tagaracandane | yo tu śīlavatāṃ gandho vāti devesu uttamo || uv6:18 alpamātro hy ayaṃ gaṃdho yo 'yaṃ tagaracandanāt | yas tu śīlavatāṃ gandho vāti deveṣv apīha saḥ || 124 dhp57 tesāṃ sampannaśīlānāṃ apramādavihāriṇāṃ | sammadaṃñāvimuttānāṃ māro māggaṃ na viṇḍati || uv6:19 teṣāṃ viśuddhaśīlānām apramādavihāriṇām | samyagājñāvimuktānāṃ māro mārgaṃ na vindati || 125 dhp57 yathā pi ruciraṃ puṣpaṃ vannavantaṃ agandhakaṃ | evaṃ subhāṣitā vācā aphalā hoti akurvvato || uv18:6 yathāpi ruciraṃ puṣpaṃ varṇavat syād agandhavat | evaṃ subhāṣitā vācā niṣphalā sāv akurvataḥ || 126 dhp52 yathā pi ruciraṃ puṣpaṃ vannavantaṃ sagaṃdhakaṃ | evaṃ subhāṣitā vācā saphalā hoti kurvvato || uv18:7 yathāpi ruciraṃ puṣpaṃ varṇavat syāt sugaṃdhavat | evaṃ subhāṣitā vācā saphalā bhavati kurvataḥ || 127 dhp49 yathā pi bhramaro puṣpā vannagandham aheḍayaṃ | praḍeti rasam ādāya evaṃ ggrāme munī care || uv18:8 yathāpi bhramaraḥ puṣpād varṇagandhāv aheṭayan | paraiti rasam ādāya tathā grāmaṃ muniś caret || 128 dhp47 puṣpāṇi heva pracinantaṃ vyāsattamanasaṃ naraṃ | suttaṃ ggrāmaṃ mahogho vā maccu-r-ādāya gacchati || uv18:14 puṣpāṇy eva pracinvantaṃ vyāsaktamanasaṃ naram | suptam grāmaṃ mahaughaiva mṛtyur ādāya gacchati || 129 dhp48 puṣpāṇi heva pracinantaṃ vyāsattamanasaṃ naraṃ | asaṃpur̥̄nnesu kāmesu antako kurute vaśe || uv18:15 puṣpāṇy eva pracinvantaṃ vyāsaktamanasaṃ naram | atṛptam eva kāmeṣu tv antakaḥ kurute vaśam || 130 dhp53 yathā pi puṣparāśimhā kayirā mālāguṇe bahū | evaṃ jātena māccena kātavvaṃ kuśalaṃ bahuṃ | uv18:10 yathāpi puṣparāśibhyaḥ kuryān mālāguṇāṃ bahūn | evaṃ jātena martyena kartavyaṃ kuśalaṃ bahu | 131 dhp44 ko imaṃ paṭhaviṃ vijehiti yamalokaṃ va imaṃ sadevakaṃ | ko dhammapade sudeśite kuśalo puṣpam iva prajehiti || uv18:1 ko imāṃ pṛthivīṃ vijeṣyte yamalokaṃ ca tathā sadevakam | ko dharmapadaṃ sudeśitaṃ kuśalaḥ puṣpam iva praceṣyate || 132 dhp45 śer̥̄kho paṭhaviṃ vijehiti yamalokaṃ va imaṃ sadevakaṃ | so dhammapade sudeśite kuśalo puṣpam iva prajehiti || uv18:2 śaikṣaḥ pṛthivīṃ vijeṣyate yamalokaṃ va tathā sadevakam | sa hi dharmapadaṃ sudeśitaṃ kuśalo puṣpam iva prajehiti || 133 dhp377 vāśśikī-r-iva puṣpāṇi mañcakāni pramuñcati | evaṃ rāgañ ca doṣañ ca vipramuñcatha bhikkhavo || uv18:11 varṣāsu hi yathā puṣpaṃ vaguro vipramuñcati | evaṃ rāgaṃ ca doṣaṃ ca vipramuñcata bhikṣavaḥ || 134 dhp46 phenopamaṃ lokam imaṃ vidittā marīcidhammaṃ abhisaṃbudhānāṃ | chettāna mārassa prapuṣpakāni addaṃśanaṃ maccurājassa gacche || uv18:18 phenopamaṃ kāyam imaṃ viditvā marīcidharmaṃ paribudhya caiva | chitveha mārasya tu puṣpakāni tv adarśanaṃ mṛtyurājasya gacchet || 135 dhp58 yathā saṃkārakūṭamhi ujjhitamhi mahāpathe | padumaṃ ubbhidaṃ assa śucigandhaṃ manoramaṃ || uv18:12 yathā saṃkārakūṭe vyujjhite hi mahāpathe | padmaṃ tatra tu jāyeta śucigandhi manoramam || 136 dhp59 evaṃ saṃkārabhūtesu andhabhūte pṛthujjane | atirocanti praṃñāya saṃmasabuddhasāvakā || uv18:13 evaṃ saṃkārabhūte 'sminn andhabhūte pṛthagjane | prajñayā vyatirocante samyaksaṃbuddhaśrāvakāḥ || puṣpavarggaḥ ***** tahna ***** 137 dhp334 manujassa pramattacāriṇo tahnā vaddhati mālutā iva | sā prāplavate hurāhuraṃ phalameṣī va vanamhi vānnaro || uv3:4 manujasya pramattacāriṇas tṛṣṇā vardhati māluteva hi | sa hi saṃsarate punaḥ punaḥ phalam icchann iva vānaro vane || 138 dhp335 yaṃ cesā sahate jaṃmī tahnā loke duraccayā | śokā tassa pravaddhaṃti ovaṭṭhā beruṇā iva || uv3:9 ya etāṃ sahate grāmyāṃ tṛṣṇāṃ loke sudustyajām | śokās tasya pravardhante hy avavṛṣṭā bīraṇā yathā || 139 dhp336 yo cetāṃ sahate jaṃmiṃ tahnāṃ loke duraccayāṃ | śokā tassa vivaṭṭanti udabindū va pukkhare || uv3:10 yas tv etāṃ tyajate grāmyāṃ tṛṣṇāṃ loke sudustyajām | śokās tasya nivartante udabindur iva puṣkarāt || 140 dhp337 taṃ vo vademi bhadraṃ vo yāvaṃt-ittha samāgatā | tahnāṃ samūlāṃ khaṇatha uṣīrātthī va beruṇiṃ | tahnāya khatamūlāya nāsti ṣokā kato bhayaṃ || uv3:11 tad vai vadāmi bhadraṃ vo yāvantaḥ stha samāgatāḥ | tṛṣṇāṃ samūlāṃ khanatha uśīrārthīva bīraṇām | tṛṣṇāyāḥ khātamūlāya nāsti ṣokaḥ kuto bhayam || 141 tahnabitiyo puruṣo drīgham addhāna saṃsari | etthabhāvaṃñathābhāvaṃ tattha tattha punappuno || uv3:12 tṛṣṇādvitīyaḥ puruṣo dīrgham adhvānam āśayā | itthaṃbhāvānyathībhāvaḥ saṃsāre tv āgatiṃ gatim || 142 etam ādīnavaṃ nyāttā tahnā dukkhassa saṃbhavaṃ | vītatahno anādāno sato bhikkhū parivraje || uv3:18 etad ādīnavaṃ jñātvā tṛṣṇā duḥkhasya saṃbhavaṃ | vītatṛṣṇo hy anādānaḥ smṛto bhikṣuḥ parivrajet || 143 dhp345 na taṃ dṛḍhaṃ bandhanam āhu dhīrā yad āyasaṃ dārujaṃ babbajaṃ vā | sārttarattā maṇikuṇḍalesu putresu dāresu ca yā apekhā || uv2:5 na tad dṛḍhaṃ bandhanam āhur āryā yad āyasaṃ dāravaṃ balbajaṃ vā | saṃraktacittasya hi mandabuddheḥ putreṣu dāreṣu ca yā apekṣā || 144 dhp346 etaṃ dṛḍhaṃ bandhanam āhu dhīrā ohārinaṃ sukhumaṃ dupramuñcaṃ | etappi chettāna vrajanti santo anapekhino sabbadukhaṃ prahāya || uv2:6 etad dṛḍhaṃ bandhanam āhur āryāḥ samantataḥ susthiraṃ duṣpramokṣam | etad api cchitvā tu parivrajanti hy anapekṣinaḥ kāmasukhaṃ prahāya || 145 dhp186 na kāhāpaṇavāsena ttrettī kāmesu vijjati | uv2:17 na karṣāpaṇavarṣeṇa tṛptiḥ kāmair hi vidyate | 146 dhp187 api divvesu kāmesu ratiṃ so nādhigacchati || tahnakkhayarato hoti saṃmasaṃbuddhsāvako || uv2:18 api divyeṣu kāmeṣu sa ratiṃ nādhigacchati || tṛṣṇākṣayarato bhavati buddhānāṃ śrāvakaḥ sadā || 147 dhp352 vītatahno anādāno niruttīpadakovido | akkharāṇāṃ sannipātena (ñ)ñāyyā pūrvvāparāṇi so | sa ve antimaśārīro mahapraṃño ti vuccati || 148 dhp341 saritāni sinehitāni ca somanassāni bhavanti jantuno | ye sātasitā sukheṣiṇo te ve jātijaropagā || uv3:5 saritāni vai snehitāni vai saumanasyāni bhavanti jantunaḥ | ye sātasitāḥ sukhaiṣiṇas te vai jātijaropagā narāḥ || 149 dhp342 tahnāya purekkhaṭā prajā parisappanti śaśo va bādhito | te saṃjotanasaṅgasaṅgasattā gabbham upenti punappuno ciraṃ pi || uv3:6 tṛṣṇābhir upaskṛtāḥ prajāḥ paridhāvanti śaśā va vāgurām | saṃyojanaiḥ saṅgasaktā duḥkhaṃ yānti punaḥ punaś cirarātram || 150 dhp348 muñca pure muñca pacchato majjhe muñca bhavassa pāragū | sabbattha vimuttamānaso na puno jātijarām upehisi || uv29:57 muñca purato muñca paścato madhye muñca bhavasya pāragaḥ | sarvatra vimuktamānaso na punar jātijarām upeṣyasi || 151 dhp344 yo nivvanadho vanā tu mutto vanamutto vanam eva dhāvati | taṃ puggalam etha paśśatha mutto bandhanam eva dhāvati || uv27:29 yo nirvanagair vimokṣitaḥ saṃvanamukto vanam eva dhāvati | taṃ paśyatha pudgalaṃ tv imaṃ mukto bandhanam eva dhāvati || 152 dhp356 ttriṇadoṣāṇi khettrāṇi rāgadoṣā ayaṃ prajā | tassā hi vītarāgesu dinnaṃ hoti mahapphalaṃ || uv16:16 kṣetrāṇi tṛṇadoṣāṇi rāgadoṣā tv iyaṃ prajā | tasmād vigatarāgebhyo dattaṃ bhavati mahāphalam || 153 dhp357 ttriṇadoṣāṇi khettrāṇi doṣadoṣā ayaṃ prajā | tassā hi vītadoṣesu dinnaṃ hoti mahapphalaṃ || uv16:17 kṣetrāṇi tṛṇadoṣāṇi dveṣadoṣā tv iyaṃ prajā | tasmād hi vigatadveṣebhyo dattaṃ bhavati mahāphalam || 154 dhp358 ttriṇadoṣāṇi khettrāṇi mohadoṣā ayaṃ prajā | tassā hi vītamohesu dinnaṃ hoti mahapphalaṃ || uv16:18 kṣetrāṇi tṛṇadoṣāṇi mohadoṣā tv iyaṃ prajā | tasmād vigatamohebhyo dattaṃ bhavati mahāphalam || 155 dhp99 ramaṇīyaṃ vatā 'raṇṇaṃ yamhiṃ na ramate jano | vītarāgāttha raṃsanti nāṃñe kāmāgaveṣiṇo || uv29:17 ramaṇīyāny araṇyāni na cātra ramate janaḥ | vītarāgātra raṃsyante na tu kāmāgaveṣiṇaḥ || 156 dhp99 yathā pi mūle anupadrute dṛḍhe chinno pi rukkho puna-r-īva jāyati | em eva tahnānuśaye anūhate nivvattate dukkham idaṃ punappuno || uv3:16 yathāpi mūlair anupadrutaiḥ sadā chinno 'pi vṛkṣaḥ punar eva jāyate | evaṃ hi tṛṣṇānuśayair anuddhṛtair nirvartate duḥkham idaṃ punaḥ punaḥ || tahnavarggaḥ ***** mala ***** 157 dhp241 asajjihāyamalā vedā anuṭṭhāṇamalā gharā | malo vaṇṇassa kosajjaṃ pramādo rakkhatāṃ malo || 158 dhp242 malo istiye duccaritaṃ maccheraṃ dadatāṃ malo | malo pāpāni kaṃmāṇi assiṃ loke paramhi ca || 159 dhp243 tato malataraṃ brūmi avijjā maraṇaṃ malaṃ | ete male prahattāna niṃmalā bhikkhavo || 160 dhp240 ayasā tu malo samuṭṭhito tato uṭṭhāya tam eva khādati | em eva vidhūnacāriyaṃ sakāni kaṃmāṇi nayanti doggatiṃ || uv9:19 ayaso hi malaḥ samutthitaḥ sa tadutthāya tam eva khādati | evam hy aniśāmyacāriṇaṃ svāni karmāṇi nayanti durgatim || 161 dhp235 pāṇḍupalāśo ca dāni si yamapuruṣā pi ca te upaṭṭhitā | uyyogamukhe ca tiṣṭhasi pātheyaṃ pi ca te na vijjati || 162 cf. dhp236 uyyamassa ghaṭassa āttanā kaṃmāro rajataṃ va niddhame || niddhāntamalo anaṅgano bitiyaṃ (vitiyaṃ) ayirabhūmim esi || 163 dhp239 anupūrvveṇa medhāvī thokathokaṃ khaṇe khaṇe | kammāro rajatasseva niddhame malam āttano || uv2:10 anupūrveṇa medhāvī stokaṃ stokaṃ kṣaṇe kṣaṇe | karmāro rajatasyaiva nirdhamen malam ātmanaḥ || 164 dhp244 sujīvaṃ ahirīkena saṃkiliṣṭan tu jīvati | prakkhaṇḍiṇā pragabbheṇa kākaśūreṇa dhansinā || uv27:3 ahrīkena sujīvaṃ syāt kākaśūreṇa dhvāṅkṣiṇā | praskandiṇā pragalbhena saṃkliṣṭaṃ tv iha jīvate || 165 dhp245 hirīmatā tu dujjīvaṃ niccaṃ śucigaveṣiṇā | alīnenāpragabbheṇa śuddhājīvena paśśatā || uv27:4 hrīmatā tv iha durjīvaṃ nityaṃ śucigaveṣiṇā | sulīnenāpragalbhena śuddhājīvena paśyatā || 166 dhp252 supaśśaṃ vajjaṃ aṃñesaṃ āttano puna duddaśaṃ | paresām iha vajjāni uppunāti yathā busaṃ | āttano puna chādeti kalim va kṛtavāṃ śaṭho || uv27:1 supaśyaṃ paravadyaṃ syād ātmavadyaṃ tu durdṛśam | paraḥ parasya vadyāni tūtpunāti busaṃ yathā | ātmanaś chādayaty eṣa kṛtvā yadvat kaliṃ śaṭhaḥ || 167 dhp163 sukarāṇi asādhūni āttano ahitāni ca | yaṃ ve hitaṃ ca sādhūni ca taṃ ve paramadukkharaṃ || uv28:16 sukarāṇi hy asādhūni svātmano hy ahitāni ca | yad vai hitaṃ ca pathyaṃ ca tad vai paramaduṣkaram || 168 sukarāṇi asādhūni āttano ahitāni ca | yāni hitāni sādhūni tāni kurvvanti paṇḍitā || 169 dhp316,317 alajjitavve lajjanti lajjitavve na lajjatha | abhaye bhayadaṃśāvī bhaye cābhayadaṃśino | micchadṛṣṭisamādānā sattā gacchanti doggatiṃ || uv16:4 alajjitavye lajjante lajjitavye tv alajjanaḥ | abhaye bhayadarśīno bhaye cābhayadarśinaḥ | mithyādṛṣṭisamādānāt satvā gacchanti durgatim || 170 dhp318 avajje vajjamatino vajje cāvajjasaṃñino | micchadṛṣṭisamādānā sattā gacchanti doggatiṃ || 171 dhp11 asāre sāramatino sāre cā 'sārasaṃñino | te sāran nādhigacchanti micchasaṃkappagocarā || uv29:3 asāre sāramatayaḥ sāre cāsārasaṃjñinaḥ | te sāraṃ nādhigacchanti mithyāsaṃkalpagocarāḥ || 172 dhp12 sārañ ca sārato ññāttā asārañ ca asārato | te sāram adhigacchanti saṃmasaṃkappagocarā || uv29:4 sāraṃ tu sārato jñātvā hy asāraṃ cāpi asārataḥ | te sāram adhigacchanti samyaksaṃkalpagocarāḥ || 173 dhp209 avoge yuñjiyāttānaṃ yogamhi ca ayuṃjiya | atthaṃ hettā priyaggrāhī pṛhayantatthānuyogināṃ || uv5:9 avoge yujya cātmānaṃ yoge cāyujya sarvadā | arthaṃ hitvā priyagrāhī spṛhayaty arthayogine || malavaggaḥ ***** bāla ***** 174 dhp66 caranti bālā dummedhā amitteṇa-r-iva āttanā | karontā pāpakaṃ kammaṃ yaṃ hoti kaṭukapphalaṃ || uv9:13 caranti bālā duṣprajñā hy amitrair iva cātmabhiḥ | kurvantaḥ pāpakaṃ karma yad bhavati kaṭukaṃ phalam || 175 dhp67 kathañ ca taṃ kare kaṃmaṃ yaṃ kattā anutappati | yassa aṃśumukho rodaṃ vipākaṃ paṭisevati || uv9:14 na tat karrma kṛtaṃ sādhu yat kṛtvā hy anutapyate | rudann aśrumukho yasya vipākaṃ pratiṣevate || 176 dhp68 taṃ ca kaṃmaṃ kataṃ sādhu yaṃ kattā nānutappati | yassa pratīto sumano vipākaṃ paṭisevati || uv9:15 tat tu karma kṛtaṃ sādhu yat kṛtvā nānutapyate | yasya pratītaḥ sumanā vipākaṃ pratiṣevate || 177 dhp72 yāvad eva anatthāya ñāttaṃ bālassa jāyati | hanti bālassa śukrāṅggaṃ (?) muddham assa nipātaye || uv13:2 yāvad eva hy anarthāya jñāto bhavati bāliśaḥ | hanti bālasya śuklāṃśaṃ mūrdhāṃ cāsya pātayet || 178 dhp73 asatāṃ bhāvanam icchanti purekkhāñ ca bhikkhusu | āvāsesu ca essariyaṃ pūjaṃ parakulesu ca || uv13:3 asanto lābham icchanti satkāraṃ caiva bhikṣuṣu | āvāseṣu ca mātsaryaṃ pūjāṃ parakuleṣu ca || 179 dhp74 mameva katamannentu gṛhī pravrajitā ca ye | na me pratibalā assa kiccā 'kiccesu kesuci || uv13:4 mām eva nityaṃ jānīyur gṛhī pravrajitas tathā | mama prativaśāś ca syuḥ kṛtyākṛtyeṣu keṣu cit || 180 dhp74ef,75ab iti bālassa saṃkappo icchāmāno ca vaddhati | aṃñā hi lābhopaniśā aṃñā nibbāṇagāminī || uv13:5 iti bālasya saṃkalpā icchāmānābhivardhakāḥ | anyā hi lābhopaniṣad anyā nirvāṇagāminī || 181 dhp75c-f evam etaṃ yathābhūtaṃ paśśaṃ buddhassa sāvako | sakkāraṃ nābhinandeyā vivekaṃ anubrūhaye || uv13:6 etaj jñātvā yathābhūtaṃ buddhānāṃ śrāvakaḥ sadā | satkāraṃ nābhinandeta vivekam anubṛṃhayet || 182 jayaṃ ve manyate bālo vācāya paruṣaṃ bhaṇaṃ | satāṃ hesa jayo hoti yā titikkhā vijānato || uv20:13 jayaṃ hi manyate bālo vacobhiḥ paruṣair vadan | nityam iva jayas tasya yo 'tivākhaṃ titīkṣati || 183 abalaṃ tassa balaṃ hoti yassa bālabalaṃ balaṃ | balassa dhammaguttassa paṭivattā na vijjati || uv20:6 abalaṃ hi balaṃ tasya yasya krodhe balaṃ balam | kruddhasya dharmahīnasya pratipattir na vidyate || 184 dhp63 yo bālo bālamānī paṇḍito cāpi tattha so | bālo tu paṇḍitamānī sa ve bālo ti vuccati || uv25:22 yo jānīyād ahaṃ bāla iti bālaḥ sa paṇḍitaḥ | bālaḥ paṇḍitamānī tu bāla eva nirucyate || 185 dhp60 drīghā assupato rātrī drīghaṃ śāntassa yojanaṃ | drīgho bālāna saṃsāro saddhaṃmaṃ avijānatāṃ || uv1:19 dīrghā jāgarato rātrir dīrghaṃ śrāntasya yojanam | dīrgho bālasya saṃsāraḥ saddharmam avijānataḥ || 186 pūtimacche kuśāggreṇa yo naro upanahati | kuśā pi pūtiṃ vāyanti evaṃ bālopasevanā || uv25:7 pūtimatsyāṃ kuśāgreṇa yo naro hy upanahyate | kuśāpi pūtikā vānti hy evaṃ pāpopasevanāḥ || 187 tagarañ ca palāśamhi yo naro upanahyati | pattaṃ pi surabhiṃ vāti evaṃ dhīropasevanā || uv25:8 tagaraṃ palāśapatreṇa yo naro hy upanahyati | patrāṇy api sugandhīni sad evaṃ saṃgamāt satām || 188 akaronto pi ce pāpaṃ karonte upasevati | śaṅkiyo hoti pāpamhi avaṇṇo cāssa rūhati || uv25:9 akurvann api pāpāni kurvāṃam upasevate | śaṅkito bhavati pāpasya avarṇaś cāsya vardhate || 189 sevamāno sevamāne saṃpuṭṭho saṃphusaṃ pare | śaro litto kalāpe vā alitte upaliṃpati | upalepabhayā dhīro neva pāpasakhā siyā || uv25:10 saṃsevamānaḥ pāpo hi saṃspṛṣṭaḥ saṃsphṛśet parān | śaro liptaḥ kalāpasthān aliptān upaliṃpati | upalepabhayād dhīro naiva pāpasakhā bhavet || 190 tassā phalapuṭasseva ñāyyā saṃpākam āttano | asanto nopaseveyā santo seveya paṇḍīto || uv25:12 tasmāt phalapuṭasyaiva dṛṣṭvā saṃpākam ātmanaḥ | asanto nopaseveta santaḥ seveta paṇḍītaḥ || 191 dhp64 yāvaj jīvaṃ pi ce bālo paṇḍite payirupāsati | neva dhammaṃ vijānāti dravvī sūparasān iva || uv25:13 yāvajjīvaṃ pi ced bālaḥ paṇḍitāṃ paryupāsate | na sa dharmaṃ vijānāti darvī sūparasān iva || 192 dhp65 muhuttam api ce praṃño paṇḍite payirupāsati | khipraṃ dhammaṃ vijānāti jihvā sūparasān iva || uv25:14 muhūrtam api saprajñaḥ paṇḍitāṃ paryupāsate | sa vai dharmaṃ vijānāti jihvā sūparasān iva || 193 dhp121 nāppaṃ pāpassa maṃñeyā na me taṃ āgamiṣyati | udabindunipātena udakuṃbho pi pūrati || pūrate bālo pāpassa thokathokaṃ pi ācinaṃ | uv17:5 nālpaṃ manyeta pāpasya naitaṃ mām āgamiṣyati | udabindunipātena mahākumbho 'pi pūryate | pūryanti bālaḥ pāpair hi stokastokaṃ kṛtair api || 194 dhp121 nāppaṃ pāpassa maṃñeyā na me taṃ āgamiṣyati || udabindunipātena udakumbho pi pūrati | pūrate praṃño puṃñassa thokathokaṃ pi ācinaṃ || uv17:5 nālpaṃ manyeta pāpasya naitaṃ mām āgamiṣyati || udabindunipātena mahākumbho 'pi pūryate | pūryanti bālāḥ pāpair hi stokastokaṃ kṛtair api || bālavarggaḥ ***** daṇḍa ***** 195 dhp141 na naggacariyā na jaṭā na paṃko nānāśanaṃ tthaṇḍīlaśāyikā vā | rajocelaṃ ukkuṭukapradhānaṃ śodhenti māccaṃ avitiṇṇakaṃchaṃ || uv33:1 na nagacaryā na jaṭā na paṅkā no 'nāśanaṃ sthaṇḍīlaśāyikā vā | na rajomalaṃ notkuṭukaprahāṇaṃ śodheta martyaṃ hy avitīrṇakāṅkṣaṃ || 196 dhp142 alaṃkato cāpi samaṃ careyā dānto śānto niyato dhammacārī | sabbesu prāṇesu nidhāya daṇḍaṃ so brāhmaṇo so śamaṇo sa bhikkhū || uv33:2 alaṃkṛtaś cāpi careta dgarmaṃ kṣānto dānto niyato brahmacārī | sarveṣu bhūteṣu nidhāya daṇḍaṃ sa brāhmaṇaḥ sa śramaṇaḥ sa bhikṣuḥ || 197 dhp133 mā vade paruṣaṃ kaṃci vuttā paṭivadeyu taṃ | dukkhā hi sārambhakathā paṭidaṇḍā phuseyu taṃ || uv26:3 mā kaṃ cit paruṣaṃ brūthaḥ proktāḥ prativadanti tam | duḥkhā hi saṃrambhakathāḥ pratidaṇḍaṃ spṛśanti hi || 198 sace iresi āttānaṃ kaṃso upahato-r-iva | jātīmaraṇasaṃsāraṃ ciraṃ praccanubhohisi || uv26:4 yadīrayasi hātmānaṃ kaṃsīvopahatā sadā | jātīmaraṇasaṃsāraṃ ciraṃ hy anubhaviṣyasi || 199 dhp134 na ce iresi āttānaṃ kaṃso anupahato-r-iva | esa prātto si nibbāṇaṃ sārambhā te na vijjati || uv26:5 na tv īrayasi hātmānaṃ kaṃsir nopahatā yathā | eṣa prāpto 'si nirvāṇaṃ saṃrambhas te na vidyate || 200 dhp135 yathā daṇḍena gopālo gāvo p(r)ājeti gocaraṃ | evaṃ jarā ca maccū ca prāṇināṃ adhivattati || uv1:17 yathā daṇḍena gopālo gāḥ prāpayati gocaram | evaṃ rogair jarāmṛtyuḥ āyuḥ prāpayate nṛṇām || 201 dhp315c-f yathā daṇḍena gopālo gāvo rakṣati sāmināṃ | evaṃ rakkhatha āttānaṃ khaṇo vo mā upaccagū | khaṇātītā hi śocanti nirayamhi samappitā || uv5:17c-f (yathā daṇḍena gopālo gāvo rakṣati sāmināṃ |) evaṃ gopayatātmānaṃ kṣaṇo vo mā upatyagāt | kṣaṇātītā hi śocante narakeṣu samarpitāḥ || 202 dhp130 sabbe trasanti daṇḍānāṃ sabbesaṃ jīvitaṃ priyaṃ | āttānaṃ upamaṃ kattā neva haṃyyā na ghātaye || uv5:19 sarve daṇḍasya bibhyanti sarveṣāṃ jīvitaṃ priyam | ātmānam upamāṃ kṛtvā naiva hanyān na ghātayet || 203 dhp131 sukhakāmāni bhūtāni yo daṇḍena vihiṃsati | āttano sukham eṣāṇo precca so na labhate sukhaṃ || uv30:3 sukhakāmāni bhūtāni yo daṇḍena vihiṃsati | ātmanaḥ sukham eṣāṇaḥ sa vai na labhate sukham || 204 dhp132 sukhakāmāni bhūtāni yo daṇḍena na vihiṃsati | āttano sukham eṣāṇo precca so labhate sukhaṃ || uv30:4 sukhakāmāni bhūtāni yo daṇḍena na vihiṃsati | ātmanaḥ sukham eṣāṇaḥ sa pretya labhate sukham || 205 dhp78a-d,76ef na bhajetha pāpake mitre na bhajetha puruṣā 'dhame | bhajetha praṃñe (prāṃña-) medhāvī bhajetha puruṣottame | tārise bhajemānassa śreyo hoti na pāpiyo || uv25:3a-d,28:7ef na bhajet pāpakaṃ mitraṃ na bhajet puruṣādhamam | bhajeta mitraṃ kalyāṇaṃ bhajed uttamapūruṣam | tādṛśaṃ bhajamānasya śreyo bhavati na pāpakam || 206 dhp76 nidhino va pravattāraṃ yaṃ paśśe vajjadaṃśinaṃ | nigṛhyavādiṃ medhāvīṃ tārisaṃ puruṣaṃ bhaje | tāriṣaṃ bhajamānassa śreyo hoti na pāpiyo || uv28:7 niṣeddhāraṃ pravaktāraṃ yaj jāned vadyadarśinam | nigṛhyavādinaṃ dhīraṃ tādṛśaṃ satataṃ bhajent | tādṛśaṃ bhajamānasya śreyo bhavati na pāpakam || 207 dhp77 ovadeyā anuśāseyā asabbhāto nivāraye | satāṃ hetaṃ priyaṃ hoti asatāṃ hoti apriyaṃ || uv5:26 avavadetānuśāsīta cāsabhyāc ca nivārayet | asatāṃ na priyo bhavati satāṃ bhavati priyaṃ || 208 tassā satāñ ca asantāñ ca nānā hoti gatī | asanto nirayaṃ yānti santo saggaparāyaṇā || uv5:27 asantaś caiva santaś ca nānā yānti tv itaś cyutāḥ | asanto narakaṃ yānti santaḥ svargaparāyaṇāḥ || 209 dhp152 appaśśuto ayaṃ puruṣo balivaddo va (j)jīrati | māṃsāni tassa vaddhanti praṃñā tassa na vaddhanti || 210 dhp309 cattāri ṭṭhāṇāni naro pramatto āpajjate paradāropasevī | apuṃñalābhaṃ anikāmaśeyaṃ nindaṃ tritīyaṃ nirayaṃ catutthaṃ || uv4:14 sthānāni catvāri naraḥ pramatta āpadyate yaḥ paradārasevī | apunyalābhaṃ hy anikāmaśayyaṃ nindāṃ tṛtīyaṃ narakaṃ caturtham || 211 dhp310 apuṃñalābho ca gatī ca pāpiko bhītassa bhītāya ratī pi appikā | rājā pi daṇḍaṃ garukaṃ praṇeti kāyassa bhedā nirayaṃ upeti || uv4:/15/ apuṇyalābhaṃ ca gatiṃ ca pāpikāṃ bhītasya bhītābhir athālpikāṃ ratim | rājā ca daṇḍaṃ garukaṃ dadāti kāyasya bhedād narakeṣu pacyate || 212 saṃyyatā sugatiṃ yānti doggatiṃ yānti asaṃyyātā | mā ssu viśśāsam āpādi iti vindu samaṃ care || 213 mākuñjara nāgam āsida dukkho kuñjara nāgamaṃsado | na hi nāgahatassa kuñjara sugatī ito paraaṃ yato || 214 giriduggavicāriṇaṃ yathā sīhaṃ parvvatapaṭṭhigocaraṃ | naravīram apetabheravaṃ mā hiṃsittha anomanikramaṃ || 215 dhp320 ahaṃ nāgo va saṃggrāme cāpātipatite śare | atīvāde titikkhāmi duśśīlo hi bahujano || uv29:21 ahaṃ nāga iva saṃgrāme cāpād utpatitāṃ śarān | atīvākyaṃ titīkṣāmi duḥśīlo hi mahājanaḥ || daṇḍavarggaḥ ***** śaraṇa ***** 216 dhp188 bahū ve śaraṇaṃ yānti parvvate ca vanāni ca | vastūni rukkhacittāṇi manuṣyā bhayatajjitā || uv27:31 bahavaḥ śaraṇaṃ yānti parvatāṃś ca vanāni ca | ārāmāṃ vṛkṣacaityāṃś ca manuṣyā bhayatarjitāḥ || 217 dhp189 na etaṃ śaraṇaṃ khemmaṃ na etaṃ śaraṇaṃ uttamaṃ | etaṃ śaraṇam āgaṃma sabbadukkhā pramuccati || uv27:32 naitad dhi śaraṇaṃ kṣemaṃ naitac charaṇaṃ uttamam | naitac charaṇam āgamya sarvaduḥkhāt pramucyate || 218 dhp190 yo tu buddhañ ca dhammañ ca saghaṃ ca śaraṇaṃ gato | cattāri ca ayirasaccāni yathābhūtāni paśśati || uv27:33 yas tu buddhaṃ ca dharmaṃ ca saṃghaṃ ca śaraṇaṃ gataḥ | catvāri cāryasatyāni prajñayā paśyati yadā || 219 dhp192 etaṃ ve śaraṇaṃ khemmaṃ etaṃ śaraṇam uttamaṃ | etaṃ śaraṇam āgamma sabbadukkhā pramuccati || uv27:35 etad dhi śaraṇaṃ kṣemam etac charaṇam uttamam | etac charaṇam āgamya sarvaduḥkhāt pramucyate || 220 gavāṃ ce taramāṇānāṃ jihmaṃ gacchati puṅgavo | sabbā tā jihmaṃ gacchaṃti nette jihmagate sati || 221 evām eva manuṣyesu yo hoti śreṣṭhasaṃmato | sa ce adhaṃmaṃ carati prāg eva itarā prajā || 222 gavāṃ ce taramāṇānāṃ ujjuṃ gacchati puṅgavo | sabbā tā ujjuṃ gacchaṃti nette ujjugate sati || 223 evām eva manuṣyesu yo hoti śreṣṭhasaṃmato | sa ce dhaṃmaṃ carati prāg eva itarā prajā || 224 dhp169 dhaṃmaṃ care sucaritaṃ na naṃ duccaritaṃ care | dhammacārī sukhaṃ śeti assiṃ loke paramhi ca || uv30:5 dharmaṃ caret sucaritaṃ nainaṃ duścaritaṃ caret | dharmacārī sukhaṃ śete hy asmiṃ loke paratra ca || 225 dhaṃmaṃ care sucaritaṃ na naṃ duccaritaṃ care | brahmacārī sukhaṃ śeti assiṃ loke paramhi ca || 226 dhp364 dhaṃmārāmo dhaṃmarato dhaṃmaṃ anuvicintayaṃ | dhammam anussaraṃ bhikkhū dhammā na parihāyati || uv32:8 dharmārāmo dharmarato dharmam evānucintayam | dharmaṃ cānusmaraṃ bhikṣur dharmān na parihīyate || 227 dhammo have rakkhati dhammacārī dhammo sucinno sukhāya dahāti | esānuśaṃso dhamme sucinne na doggatiṃ gacchati dhammacārī || uv30:7 dharmaḥ sadā rakṣati dharmacārinaṃ dharmo sucīrṇaḥ sukham ādadhāti | eṣānuśaṃso dharme sucīrne na durgatiṃ gacchati dharmacārī || 228 dhammo have rakkhati dhammacārī dhammo sucinno sukhāya dahāti | esā 'nuśaṃso dhamme sucinne na doggatiṃ gacchati brahmacārī || 229 dhp155 acarittā brahmaceraṃ aladdhā yovvane dhanaṃ | jinnakroṃcā va jhāyaṃti jhīnamacche va pallare || uv17:3 acaritvā brahmaceryam alabdhvā yauvane dhanam | jīrṇakrauñcaiva dhyāyante 'lpamatsya iva palvale || 230 dhp156 acarittā brahmaceraṃ aladdhā yovvane dhanaṃ | śenti cāpādhikinno vā porāṇāni a 'nutthanaṃ || uv17:4 acaritvā brahmacaryam alabdhvā yauvane dhanam | śenti cāpātikīrṇā vā paurāṇāny anucintitāḥ || 231 dhp91 ujjujjanti satīmanto na nikete ramaṃti te | haṃsā va pallaraṃ hettā okam okaṃ jahaṃti te || uv17:1 smṛtimantaḥ prayujyante na nikete ramanti te | haṃsvat palvalaṃ hitvā hy okam oghaṃ jahanti te || 232 dhp175 haṃsā va ādiccapathe vehāyasaṃ yānti iddhiyā | niyyāṃti dhīrā lokamhi mārasenaṃ pramaddiya || uv17:2 haṃsādityapathe yānti ākāśe jīvitendriyāḥ | niryānti dhīrā lokān mārasainyaṃ pramathya te || 233 dhp146 kin nu hāśo kim ānando niccaṃ prajjalite sati | andhakāramhi prakkhittā pradīpaṃ na gaveṣatha || uv1:4 ko nu harṣaḥ ka ānanda evaṃ prajvalite sati | andhakāraṃ praviṣṭāḥ stha pradīpaṃ na gaveṣatha || 234 dhp315 praccaṃtimaṃ vā nagaraṃ guttaṃ sāntabāhiraṃ | evaṃ rakkhatha āttānaṃ khaṇo vo mā upaccagū | khaṇātītā hi śocaṃti nirayamhi samappitā || uv5:16,17 yathā pratyantanagaraṃ guptam antarbahisthiram | evaṃ gopayatātmānaṃ kṣaṇo vo mā hy upatyagāt | kṣaṇātītā hi śocante narakeṣu samarpitāḥ || 235 dhp264 na muṇḍabhāvā śamaṇo avrato alikaṃ bhaṇaṃ | icchālobhasamāpanno śamaṇo kiṃ bhaviṣyati || uv11:13 na muṇḍabhāvāc chramaṇo hy avṛtas tv anṛtaṃ vadan | icchālobhasamāpannaḥ śramaṇaḥ kiṃ bhaviṣyati || 236 dhp265 yo tu śameti pāpāni aṇutthūlāni sabbaśo | śamaṇā eva pāpānāṃ śamaṇo ti pravuccati || uv11:14 śamitaṃ yena pāpaṃ syād aṇusthūlaṃ hi sarvaśaḥ | śamitatvāt tu pāpānāṃ śramaṇo hi nirucyate || 237 dhp339 yassa chattrīśatiṃ sotā mānāphassamayā bhriśā | vāhā vahanti dudriṣṭiṃ saṃkappā ggredhaniśśitā || uv31:29 srotāṃsi yasya ṣaṭtriṃśan manaḥprasravaṇnāni hi | vahanti nityaṃ durdṛṣṭeḥ saṃkalpair gredhaniḥśritaiḥ || 238 dhp221 krodhaṃ jahe viprajaheya mānaṃ saṃyojanaṃ sabbam atikrameyā | taṃ nāmarūpamhi asajjamānaṃ akiṃcanaṃ nānupatanti dukkhā || uv20:1 krodhaṃ jahet viprajahec ca mānaṃ saṃyojanaṃ sarvam atikrameta | taṃ nāmne rūpe ca asajyamānam akiñcanaṃ nānupatanti saṅgāḥ || śaraṇavarggaḥ ***** khānti ***** 239 dhp184 khāntī paramaṃ tapo titikkhā nibbāṇaṃ paramaṃ vadanti buddhā | na hi pravrajito paropaghātī śmaṇo hoti pare vihesayāno || uv26:2 kṣāntiḥ paramaṃ tapas titīkṣā nirvāṇaṃ paramaṃ vadanti buddhāḥ | na hi pravrajitaḥ paropatāpī śramaṇo bhavati paraṃ viheṭhayaṃ vai || 240 dhp225 ahiṃsakā ye munayo niccaṃ kāyena saṃvṛtā | te yānti accutaṃ ṭṭhāṇaṃ yattha gantā na śocati || uv7:7 ahiṃsakā vai munayo nityaṃ kāyena saṃvṛtāḥ | te yānti hy acyutaṃ sthāṇaṃ yatra gantā na śocati || 241 dhp300 suprabuddhaṃ prabujjhanti sadā gotamasāvakā | yesāṃ divā ca rātto ca ahiṃsāya rato mano || uv15:17 suprabuddhaṃ prabudhyante ime gautamasśrāvakāḥ | yeṣāṃ divā ca rātrau caiv āhiṃsāyāṃ rataṃ manaḥ || 242 dhp301 suprabuddhaṃ prabujjhanti sadā gotamasāvakā | yesāṃ divā ca rātto ca bhāvanāya rato mano || uv15:25 suprabuddhaṃ prabudhyante ime gautamasśrāvakāḥ | yeṣāṃ divā ca rātrau ca nirvāṇe 'bhirataṃ manaḥ || 243 dhp299 suprabuddhaṃ prabujjhanti sadā gotamasāvakā | yesāṃ divā ca rātto ca niccaṃ kāyagatā satī || uv15:15 suprabuddhaṃ prabudhyante ime gautamasśrāvakāḥ | yeṣāṃ divā ca rātrau ca nityaṃ kāyagatā smṛtiḥ || 244 dhp181 ye jhānaprasutā dhīrā nekkhaṃmo 'paśame ratā | devā pi tesaṃ prihayanti saṃbuddhānāṃ satīmatāṃ || uv21:9 ye dhyānaprasṛtā dhīrā naiṣkramyopaśame ratāḥ | devāpi spṛhayanty eṣāṃ buddhānāṃ śrīmatāṃ sadā || 245 dhp98 aranne yadi vā ggrāme ninne vā yadi vā thale | yattha arahanto viharaṃti taṃ bhomaṃ rāmaṇīyakaṃ || uv29:18 grāme vā yadi vāraṇya nimne vā yadi vā sthale | yatrārhanto viharanti te deśā ramaṇīyakaṃ || 246 ekaṃ pi ce prāṇaṃ aduṣṭacitto mettāyate kuśalī tena hoti | sabbe ca prāṇe manasā 'nukaṃpī prabhūtam ayiro prakaroti puṃñaṃ || uv31:43 ekam api cet prāṇam aduṣṭacitto maitrāyate kuśalaṃ tena hi syāt | sarvāṃs tu satvāṃ manasānukampaṃ prabhūtam aryaḥ prakaroti puṇyam || 247 ye sattaśaṇḍāṃ paṭhaviṃ vijettā rājariṣayo yajamānā 'nupariyagu | aśśamedhaṃ puruṣamedhaṃ saṃmaprāsa vāyupeyaṃ nirāggadaṃ | mettassa cittassa subhāvitassa kalāṃ pi te nānubhavanti ṣoḍaśiṃ | candaprabhāṃ tāragaṇā va sabbe || 248 yo 'tha metteṇa cittena sabbe prāṇe nukaṃpati | mettaṃ se sabbabhūtesu veraṃ tassa na kenaci || uv31:42 avyāpannena cittena yo bhūtāny anukampate | maitraḥ sa sarvasatveṣu vairaṃ tasya na kena cit || 249 yassa sabbe ahorātte ahiṃsāya rato mano | mettaṃ se sabbabhūtesu veraṃ tassa na kenaci || 250 yassa sabbe ahorātte ahiṃsāya rato mano | mettaṃ se sabbabhūtesu veraṃ tassa na kenaci || 251 yassa sabbe ahorātte niccaṃ kāyagatā satai | mettaṃ se sabbabhūtesu veraṃ tassa na kenaci || 252 yo na hanti na ghāteti na jināti na jāpaye | mettaṃ se sabbabhūtesu veraṃ tassa na kenaci || 253 dhp5 na hi vereṇa verāṇi śāmantīha kadācanaṃ | avereṇa tu śāmaṃti esa dhaṃmo sanātano || uv14:11 na hi vaireṇa vairāṇi śāmyantīha kadā cana | kṣantyā vairāṇi śāmyanti eṣa dharmaḥ sanātanaḥ || 254 dhp6 pare ca na vijānaṃti veram ettha jayāmatha | ye ca tattha vijānaṃti tato śāṃmaṃti medhakā || uv14:8 pare hi na vijānanti vayam atrodyamāmahe | arta ye tu vijānanti teṣāṃ śāmyanti methakāḥ || 255 dhp197 susukhaṃ vata jīvāmo veriṇesu averiṇo | veriṇesu manuṣyesu viharāma averiṇo || uv30:47 susukhaṃ bata jīvāmo vairikeṣu avairikāḥ | vairikeṣu manuṣyeṣu viharāmo hy avairikāḥ || 256 dhp199 susukhaṃ vata jīvāmo ussukesu anussukā | ussukesu manuṣyesu viharāma anussukā || uv30:43 susukhaṃ bata jīvāmo hy utsukeṣu tv anutsukāḥ | utsukeṣu manuṣyeṣu viharāmo hy anutsukāḥ || 257 dhp200ab susukhaṃ vata jīvāmo yesaṃ no nāsti kiṃcanaṃ | sakiñcanesu manuṣyesu viharāma akiṃcanaṃ || uv30:44ab susukhaṃ bata jīvāmo yeṣāṃ no nāsti kiñcanaṃ | mithilāyāṃ dahyamānāyāṃ na no dahyati kiñcanam || 258 dhp170 yathā bubbudakaṃ paśśe yathā paśśe marīcikaṃ | evaṃ lokaṃ avecchānaṃ maccurājā na paśśati || uv27:15 yathā budbudikāṃ paśyed yathā paśyen marīcikām | evaṃ lokaṃ avekṣaṃ vai mṛtyurājaṃ na paśyati || 259 dhp148 parijinnam idaṃ rūpaṃ roganīḍaṃ prabhaṃguraṃ | bhijjīhiti pūtisaṃdeho maraṇāttaṃ hi jīvitaṃ || uv1:34 parijīrṇam idaṃ rūpaṃ roganīḍaṃ prabhaṅguram | bhetsyate pūty asaṃdehaṃ maraṇāntaṃ hi jīvitam || 260 jihmaṃ ca driṣṭā dukhitaṃ ca vyādhitaṃ pretañ ca driṣṭā na cirassa mānavo | saṃvego tīppe (?) vipulo (?) ajāyatha accecchi dhīro gṛhibandhanāni || uv1:27 jīrṇaṃ ca dṛṣṭveha tathaiva rogiṇaṃ mṛtaṃ ca dṛṣṭvā vyapayātacetasam | jahau sa dhīro gṛhabandhanāni kāmā hi lokasya na supraheyāḥ || khāntivarggaḥ ***** āsava ***** 261 dhp85 appakā te manuṣyesu ye janā pāragāmino | athāyam itarā prajā tīram evānudhāvati || uv29:33 alpakās te manuṣyeṣu ye janāḥ pāragāmina | atheyam itarāḥ prajās tīram evānudhāvati || 262 dhp86 ye ca kho saṃmadākkhāte dhamme dhaṃmānuyattino | te janā pāram ehiṃti maccudheyaṃ suduttaraṃ || uv29:34 ye tarhi samyag ākhyāte dharme dharmānudarśinaḥ | te janāḥ pāram eṣyanti mṛtyudheyasya sarvaśaḥ || 263 dhp87 kihne dhamme viprahāya śukre bhāvetha paṇḍitā | okā anokam āgaṃma viveko yattha dūramaṃ || uv16:14a-d kṛṣnāṃ dharmāṃ viprahāya śuklāṃ bhāvayatha bhikṣavaḥ | okād anokam āgamya vivekaṃ anubṛṃhayet || 264 dhp88 tatthābhiratim eṣāṇā hettā kāme akiṃcanā | payirodametha āttānaṃ cittaṃ kileśehi sabbaśo || uv16:14ef tatra cābhirametāryo hitvā kāmān akiñcanaḥ | (payirodametha āttānaṃ cittaṃ kileśehi sabbaśo ||) 265 dhp89 yassa saṃbodhiaṃgehi samaṃ cittaṃ subhāvitaṃ | āttānapaṭinissagge anupādāya ye ratā | khīṇāsavā jutīmanto te loke parini(v)vṛtā || uv31:39 saṃbodhyaṅgeṣu yeṣāṃs tu samyak cittaṃ subhāvitam | ādānaṃ pratiniḥsṛjya cānupādāyam āśritāḥ | kṣīṇāsavā vāntadoṣās te loke parinirvṛtāḥ || 266 dhp292 yadhi kiccaṃ tad apaviddhaṃ akiccaṃ puna kīrati | unnaddhānāṃ pramattānāṃ tesaṃ vaddhaṃti āsavā || uv4:19a-d yat kṛtyaṃ tad apaviddhaṃ akṛtyaṃ kriyate punaḥ | uddhatānāṃ pramattānāṃ teṣaṃ vardhanti āsavāḥ || 267 dhp293 yesaṃ ca susamāraddhā niccaṃ kāyagatā satī | akiccaṃ te na sevaṃti kicce sātaccakāriṇo | satānāṃ samprajānānāṃ tesaṃ khīyaṃti āsavā || uv4:20ab,ef yesaṃ ca susamāraddhā niccaṃ kāyagatā satī | akiccaṃ te na sevaṃti kicce sātaccakāriṇo | satānāṃ samprajānānāṃ tesaṃ khīyaṃti āsavā || 268 dhp253 paravajjānupaśśīnāṃ niccaṃ ojjhāyasaṃñinā | āsavā tesaṃ vaddhanti ārā te āsavakkhayā || uv27:2cd,4:19ef paravadyānudarśino nityāvadhyānasaṃjñinaḥ | āsavās teṣu vardhante ārāt te hy āsravakṣayāt || 269 dhp226 jāgarikām anuyuttānāṃ ahorāttānuśikkhiṇāṃ | nibbāne adhimuttānāṃ atthaṃ gacchaṃti āsavā || uv15:8 jāgaryam anuyuktānām ahorātrānuśikṣiṇām | amṛtaṃ cādhimuktānām astaṃ gacchanti āsravāḥ || 270 dhp93 yesā 'savā parikkhīṇā āhāre ca aniśśitā | śuṃñatā ānimitto ca vimogho yesa gocaro | ākāśe va śakuntānāṃ padaṃ tesaṃ durannayaṃ | uv29:31 yeṣāṃ bhavaḥ parikṣīṇo hy aparāntaṃ ca nāśritāḥ | śunyatā cānimittaṃ ca samādhiś caiva gocaraḥ | ākāśaiva śakuntānāṃ padaṃ teṣaṃ duranvayam | 271 dhp271 na hi śīlavrateneva bāhuśoccena vā puna | atha vā samādhilābhena vivittaśayanena vā || uv32:31 na śīlavratamātreṇa bahuśrutyena vā punaḥ | tathā samādhilābhena viviktaśayanena vā || 272 dhp272 phusāma nekkhaṃmasukhaṃ apṛthujjanasevitaṃ | bhikkhū viśśāsamāpādi aprāpyāsavakkhayaṃ || uv32:32 bhikṣur viśvāsam āpadyet aprāpte hy āsavakṣaye | spṛśet tu saṃbodhisukham akāpuruṣasevitam || 273 nāyaṃ pramajjituṃ kālo 'prāpyāsvakkhayaṃ | pramattaṃ dukham anneti sīhaṃ vā mṛgamātikā || uv4:13 nāyaṃ pramādakālaḥ syād aprāpte hy āsvakṣaye | māraḥ pramattam anveti siṃhaṃ vā mṛgamātṛkā || 274 dhp126 gabbham eke okraṃmanti nirayaṃ pāpakaṃmuṇo | saggaṃ sugatino yānti parinivvānti anāsavā || 275 dhp82 yathā hrado 'ssa gaṃbhīro viprasanno anāvilo | evaṃ dhaṃmāṇi śotthāna viprasīdaṃti paṇḍitā || uv17:11 yathā hradaḥ sugambhīro viprasanno hy anāvilaḥ | evaṃ śrutvā hi saddharmaṃ viprasīdanti paṇḍitāḥ || 276 dhp179 yassa jitaṃ nā 'ppajjīyati jitaṃ assā na upeti antako | taṃ buddham anomanikramaṃ apadaṃ kena padena nehisi || uv29:52 yasya jitaṃ nopajīyate jitam anveti na kaṃ cid eva loke | taṃ buddham anantagocaramaṃ hy apadaṃ kena padena neṣyasi || 277 dhp180 yassa jālinī visattikā tahnā nāsti kahiṃ ci netaye | taṃ buddham anantagocaraṃ apadaṃ kena padena nehisi || uv29:53 yasya jālinī viṣaktikā tṛṣṇā nāsti hi lokanāyinī | taṃ buddham anantagocaraṃ hy apadaṃ kena padena neṣyasi || āsavavarggaḥ ***** vācā ***** 278 dhp281 vācānurakkhī manasā susaṃvṛto kāyena yo akuśalaṃ na sevati | ete tt(r)ayo kaṃmapathe viśodhiya prāppojja so śāntipadaṃ anuttaraṃ || uv7:12 vācānurakṣī manasā susaṃvṛtaḥ kāyena caivākuśalaṃ na kuryāt | etāṃ śubhāṃ karmapathāṃ viśodhayann ārādhayen mārgaṃ ṛṣipraveditam || 279 dhp231 kāyapradoṣaṃ rakkheyā kāyena saṃvṛto siyā | kāyaduccaritaṃ hettā kāyena sucaritaṃ care || uv7:1 kāyapradoṣaṃ rakṣeta syāt kāyena susaṃvṛtaḥ | kāyaduścaritaṃ hitvā kāyena sukṛtaṃ caret || 280 dhp232 vācāpradoṣaṃ rakkheyā vācāya saṃvṛto siyā | vācāduccaritaṃ hettā vācāya sucaritaṃ care || uv7:2 vācāḥ pradoṣaṃ rakṣeta vacasā saṃvṛto bhavet | vāco duścaritaṃ hitvā vācā sucaritaṃ caret || 281 dhp233 manapradoṣaṃ rakkheyā manasā saṃvṛto siyā | manoduccaritaṃ hettā manasā sucaritaṃ care || uv7:3 manaḥpradoṣaṃ rakṣeta manasā saṃvṛto bhavet | manoduścaritaṃ hitvā manaḥsucaritaṃ caret || 282 dhp234 kāyena saṃvṛtā dhīrā vācāya utta cetasā | sabbattha saṃvṛtā dhīrā te ve suparisaṃvṛtā || uv7:10a-d kāyena saṃvṛtā dhīrā dhīrā vācā susaṃvṛtāḥ | manasā saṃvṛtā dhīrā dhīrāḥ sarvatra saṃvṛtāḥ || 283 dhp227 porāṇaṃ etaṃ ādhora na etaṃ ahunā-r-iva | nindanti tohnim āsīnaṃ nindanti mitabhāṇikaṃ | bahubhāṇikaṃ pi nindanti nāsti loke anindito || uv29:45c-f (porāṇaṃ etaṃ ādhora na etaṃ ahunā-r-iva |) nindanti tuṣṇim āsīnaṃ nindanti bahubhāṣiṇaṃ | alpabhāṇiṃ ca nindanti nāsti lokeṣu aninditaḥ || 284 dhp228 na cābhu na bhaviṣyati na cetarahi vijjati | ekāntanindito poṣo ekāntaṃ vā praśaṃsito || uv29:46 ekāntaninditaḥ puruṣaḥ ekāntaṃ vā praśaṃsitaḥ || nābhūd bhaviṣyati ca no na cāpi etarahi vidyate | 285 yañ ca bālā adhaṃmaṭṭhaṃ pūjeyu garaheyu vā | aviñūṃ avibhāvāya na taṃ atthāya kāyaci || 286 dhp229 yañ ca viñū praśanti anuvicca suve suve | acchidravattiṃ medhāviṃ praṃñāśīlasamāhitaṃ || cf. uv29:47-48 yaṃ tu vijñāḥ praśaṃsanti hy anuyujya śubhāśubham | medhāvinaṃ vṛttayuktaṃ prajñaṃ śīlaṣu saṃvṛtaṃ || 287 dhp230 nikkhaṃ jāṃbūnadasseva ko taṃ ninditum arihati | devā pi naṃ praśansanti brahmuṇā pi praśaṃsito || 288 dhp262 na vākkakaraṇamātt(r)eṇa vannapukkhalatāya vā | sādhurūpī naro hoti iśśukī maccharī śaṭho || uv29:10 na nāmarupamātreṇa varṇapuṣkalayā na ca | sādhurūpo naro bhavati māyāvī matsarī śaṭhaḥ || 289 cf. dhp261,263 yamhi saccaṃ ca dhammo ca viratī saṃyyamo damo | sa vāntadoṣo medhāvī sādhurūpī ti vuccati || uv10:7 yasya śraddhā ca śīlaṃ caiv āhiṃsā saṃyamo damaḥ | sa vāntadoṣo medhāvī sādhurūpo nirucyate || 290 dhp19 bahuṃ pi ce sahitaṃ bhāṣamāno na takkaro hoti naro pramatto | gopo va gāvo gaṇayaṃ paresaṃ na bhāgavā śāmaṇṇassa hoti || uv4:22 subahv apīha sahitaṃ bhāṣamāno na tatkaro bhavati naraḥ pramattaḥ | gopaiva gāḥ saṃgaṇayaṃ pareṣāṃ na bhāgavāṃ cchrāmaṇyārthasya bhavati || 291 dhp20a-c,f appaṃ pi ce sahitaṃ bhāṣamāno dhammassa hoti anudhammacārī | rāgaṃ ca doṣaṃ ca prahāya mohaṃ vimuttacitto akhilo akaṃcho | anupādiyāno iha vā hure vā sa bhāgavā śāmannassa hoti || uv4:23abcf alpam api cet sahitaṃ bhāṣamāno dharmasya bhavati anudharmacārī | rāgaṃ ca doṣaṃ ca tathaiva mohaṃ (vimuttacitto akhilo akaṃcho | anupādiyāno iha vā hure vā) prahāya bhāgī śrāmaṇyasya bhavati || 292 dhp224 saccaṃ bhaṇe na k(r)ujjheyā deyā appā pi yācito | etehi ttihi ṭṭhāṇehi gacche devāna santike || uv20:16 satyaṃ vaden na ca krudhyed dadyād alpād api svayam | sthānair ebhis tribhir yukto devānām antikaṃ vrajet || 293 dhp177 na ve kadāryyā devalokaṃ vrajanti bālā hi bhe (te) na praśaṃsanti dānaṃ | dhīro tu dānaṃ anumodamāno teneva so devalokaṃ pareti || uv10:2 na vai kadaryā devalokaṃ vrajanti bālā hi te na praśaṃsanti dānam | śrāddhas tu dānaṃ hy anumodamāno 'py evaṃ hy asau bhavati sukhī pararta || 294 dhp217 śīlavantaṃ śuciṃ dacchaṃ dhammaṭṭhaṃ saccavādinaṃ | āttano kārakaṃ śantaṃ taṃ jano kurute priyaṃ || uv5:24 dharmasthaṃ śīlasaṃpannaṃ hrīmantaṃ satyavādinam | ātmanaḥ kārakaṃ śantaṃ taṃ janaḥ kurute priyam || 295 dhp308 śreyo ayoguḍā bhuttā tattā aggiśikhopamā | yaṃ ca bhuñjeya duśśīlo rāṣṭapiṇḍaṃ asaṃyyato || uv9:2 śreyo hy ayoguḍā bhuktās taptā hy agniśikhopamāḥ | na tu bhuñjīta duḥśīlo rāṣṭrapiṇḍam asaṃyataḥ || 296 dhp311 kuśo yathā duggṛhīto hastaṃ evānukaṃtati | śāmannaṃ dupparāmāṭṭhaṃ nirayāya upakaṭṭati || uv11:4 śaro yathā durgṛhīto hastam evāpakṛntati | śrāmaṇyaṃ duṣparāmṛṣṭaṃ narakān upakarṣati || 297 dhp176 ekadhaṃmam atītassa muṣāvādissa jaṃtuno | vitinnaparalokassa nāsti pāpam akāriyaṃ || uv11:4 298 na hi śastaṃ suniśitaṃ viṣaṃ hālāhaklaṃ tathā | evaṃ khipraṃ atipāteti vācā dubbhāṣitā yathā || 299 puruṣassa jāyamānassa kuṭhārī jāyate mukhe | yāya chindati āttānaṃ vācaṃ dubbhāṣitaṃ bhaṇaṃ || uv8:2 puruṣasya hi jātasya kuṭhārī jāyate mukhe | yayā chinatti hātmānaṃ vācā durbhāṣitaṃ vadan || 300 yo hi nindiye praśaṃsati uttavā nindati yo praṣaṃsiye | vicināti mukhena so kaliṃ kalinā tena sukhaṃ na vindati || uv8:3 yo nindiyāṃ praśaṃsati tān api nindati ye praśaṃsiyāḥ | sa cinoti mukhena taṃ kaliṃ kalinā tena sukhaṃ na vindati || 301 appāmātto ayaṃ kalī yo akkhehi dhanaṃ parājaye | sabbassaṃ pi sahāpi āttanā yaṃ eva mahat(t)aro kalī || yo sugatesu manaṃ pradūṣaye uv8:4 alpāmātro hy ayaṃ kalir ya ihākṣeṇa dhanaṃ parājayet | ayam atra mahattaraḥ kalir yaḥ sugateṣu manaḥ pradūṣayet || 302 śataṃ sahasrāṇi nirabbudānāṃ chattrīśatiṃ paṃca ca abbudāni | yaṃ ayiragarahī nirayaṃ upeti vācaṃ manaṃ ca praṇidhāya pāpikāṃ || uv8:5 śataṃ sahasrāṇi nirarbudāni ṣaṭtriṃśatiṃ paṃca tathārbudāni | yān āryagarhī narakān upaiti vācaṃ manaś ca praṇidhāya pāpakam || 303 kallāṇim eva bhāṣeyā nā 'ssa mucceya pāpikā | mokkho kallāṇiye śreyo muttā tapati pāpikaṃ || uv8:8 kalyāṇikāṃ vimuñceta naiva muñceta pāpikām | muktā kalyāṇikī śreyo muktā tapati pāpikā || 304 kallāṇim eva seveyā nā 'ssa mucceya pāpikā | mokkho kallāṇiye śreyo muttā tapati pāpikaṃ || 305 vācaṃ bhāṣeya kallāṇiṃ nā 'ssa mucceya pāpika(ṃ) | jātaṃ krodhaṃ nivāreyā so biṣabbhi nirujjhati || uv20:2c (vācaṃ bhāṣeya kallāṇiṃ nā 'ssa mucceya pāpika(ṃ) |) avidyāṃ prajahed dhīraḥ (so biṣabbhi nirujjhati ||) vācāvarggaḥ ***** ātta ***** 306 dhp162 yassa accantadośśillaṃ malutā sālam ivo 'tatā | karoti so tathāttānaṃ yathā naṃ biṣam icchati || uv11:10 yo 'sāv atyantaduḥśilaḥ sālavāṃ mūlutā yathā | karoty asau tathātmānaṃ yathainaṃ dviṣ-d icchati || 307 dhp161cd āttanā hi kataṃ pāpaṃ āttajaṃ āttasaṃbhavaṃ | anumaṃdhati dummedhaṃ vayitaṃ vā ahmamayaṃ maṇiṃ || uv28:12cd (āttanā hi kataṃ pāpaṃ āttajaṃ āttasaṃbhavaṃ |) abhimathnāti taṃ pāpaṃ vajraṃ aśmamaṇiṃ yathā || 308 dhp165 āttanā hi kataṃ pāpaṃ āttanā saṃkiliśśati | āttanā akataṃ pāpaṃ āttanā ye viśujjhati | śoddhī aśoddhī praccattaṃ nāṃño aṃñaṃ viśodhaye || uv28:11,12ab ātmanā hi kṛte pāpe tv ātmanā kliśyate sadā | ātmanā tv akṛte pāpe hy ātmanaiva viśudhyate | aśuddhabuddhiṃ pratyātmaṃ nānyo hy anyaṃ viśodhayet || 309 dhp50 na paresaṃ vilomāni na paresaṃ katā 'kataṃ | āttanā ye aveccheyā katāni akatāni ca || uv18:9 na pareṣāṃ vilomāni na pareṣāṃ kṛtākṛtam | ātmanas tu samīkṣetā samāni viṣatāni ca || 310 na paresaṃ vilomāni na paresaṃ samāsamaṃ | āttanā ye aveccheyā samāni viṣamāni ca || 311 āttānaṃ ce priyaṃ ñāyyā rakkheyā naṃ surakkhitaṃ | na etaṃ sulabhaṃ hoti sukhaṃ dukkatakāriṇāṃ || uv5:13 ātmānaṃ cet priyaṃ vidyān nainaṃ pāpena yojayet | na hy etat sulabhaṃ bhavati sukhaṃ duṣkṛtakāriṇā || 312 dhp157 āttānaṃ ce priyaṃ ñāyyā rakkheyā naṃ surakkhitaṃ | ttiṇṇaṃ añataraṃ yāmānaṃ paṭijāggreya paṇḍito || uv5:15abef ātmānaṃ cet priyaṃ vidyāt rakṣed enaṃ surakṣitam | trayāṇām anyatamaṃ yāmāṃ pratijāgreta paṇḍitaḥ || 313 dhp305 ekāsanaṃ ekaśeyaṃ ekacariyām atandrito | eko ramayam āttānaṃ vanānte ramitā siyā || uv23:2 ekāsanaṃ tv ekaśayyām ekacaryām atandritaḥ | ramayec caikam ātmānaṃ vaneṣu ekaḥ sadā vaset || 314 yo śāsanaṃ arahatāṃ ayirāṇāṃ dhammajīvināṃ | paṭikroti dummedho dṛṣṭiṃ niśśāya pāpikāṃ | karoti so tathāttānaṃ yathā naṃ biṣam icchati || 315 dhp164 yo śāsanaṃ arahatāṃ ayirāṇāṃ dhammajīvināṃ | paṭikrośati dummedho dṛṣṭiṃ niśśaya pāpikāṃ | phalaṃ kaṇṭakaveṇur vā āttaghannāya phallati || uv8:7 yaḥ śāsanaṃ hy arhatāṃ āryāṇāṃ dharmajīvinām | pratikrośati durmedhā dṛṣṭiṃ niḥśritya pāpikām | phalāni kaṇṭakasseva phalaty ātmavadhāya saḥ || 316 āttānam eva paṭhamaṃ atthe dhaṃme niveśaye | athāṃñam anuśāseyā evaṃ hoti yathā ahaṃ || cf. uv23:6 ātmānam eva prathamaṃ pratirūpe niveśayet | tato 'nyam anuśāsita (evaṃ hoti) yathā hy aha(ṃ) || 317 dhp158 āttānam eva paṭhamaṃ paṭirūpe niyojaye | athāṃñam anuśāsanto na kiliśśati praṃñavā || uv23:7 ātmānam eva prathamaṃ pratirūpe niveśayet | tato 'nyam anuśāsīta na kliśyata hi paṇḍitaḥ || 318 dhp159 āttanā ye tathā kayirā yathāṃñam anuśāsaye | adānto vata dameyā āttā hi kira duddamo || uv23:8 ātmānaṃ hi tathā kuryāc chāsītānyaṃ yathā svayam | sudānto bata me nityam ātmā sa hi sudurdamaḥ || 319 dhp104 āttā hi varaṃ dānto yacchāyam itarā prajā | āttadāntassa poṣassa sadā saṃyyatacāriṇo || uv23:4 ātmā hy asya jitaḥ śreyāṃ yac ceyam itarāḥ prajāḥ | ātmadāntasya puruṣasya nityaṃ saṃvṛtacāriṇaḥ || 320 dhp105 neva devā na gandhabbā na māro saha brahmuṇā | jitaṃ apajitaṃ kayirā tatharūpassa jantuno | uv23:5 na devā nāpi gandharvā na māro brāhmuṇā saha | jitasyāpajitaṃ kuryus tathā prājñasya bhikṣuṇaḥ || 321 dhp160 āttā hi āttano nātho ko hi nātho paro siyā | āttanā hi sucinnena nāthaṃ labhati dullabhaṃ || uv23:11 ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet | ātmanā hi sudāntena nāthaṃ labhati paṇḍitaḥ || 322 dhp380 āttā hi āttano nātho āttā hi āttano gatī | tassā saṃyyamayā 'ttānaṃ aśśaṃ bhadraṃ va vāṇijo || uv19:14 ātmaiva hy ātmano nāthaḥ ātmā śaraṇam ātmanaḥ | tasmāt saṃyamayātmānaṃ bhadrām iva sārathiḥ || 323 āttānam eva damaye aśśasugatiyā sadā | daṃma śaṃma ujjuṃ hohi(hoti) tato akuṭilo bhava || tato dānto sukhī hohi(hoti) anupādāya nivṛto | uv19:13ab ātmānam eva damayed bhadrāśvam iva sārathiḥ | (daṃma śaṃma ujjuṃ hohi(hoti) tato akuṭilo bhava || tato dānto sukhī hohi(hoti) anupādāya nivṛto |) 324 dhp379 āttanā codayā 'ttānaṃ parimaśāttānam āttanā | so āttagutto satimā sukhaṃ bhikkhū vihāhisi | 325 dhp166 āttadātthaṃ parātthena bahunā pi na hāpaye | āttadātthaṃ paraṃ ñāttā sadātthaparamo siyā || uv23:10 ātmano 'rthaṃ parārthena bahunāpi na hāpayet | ātmārthaṃ paramaṃ jñātvā svakārthaparamo bhavet || 326 dhp84 nevāttaheto na parassa heto na saggam icche na dhanaṃ na rāṣṭaṃ | necche adhammeṇa samṛddhim āttano so śīlavā praṃñavā dhāṃmiko siyā || āttavarggaḥ ***** dadantī ***** 327 dhp249 dadanti ve yathāśraddhaṃ yathāprasadanaṃ janā | tattha yo duṃmano hoti paresaṃ pānabhojane | na so divā ca rātto ca samādhim adhigacchati || uv10:12 dadanty eke yathā śraddhā yathāvibhavato janāḥ | tatra yo durmanā bhavati pareṣāṃ pānabhojane | nāsau divā ca rātrau ca samādhim adhigacchati || 328 dhp250 yassa cetaṃ samucchinnaṃ mūlo 'gghaccataṃ | sa ve divā ca rātto ca samādhim adhigacchati || uv10:13 yasya tv ete samucchinnās tālamastakavad dhatāḥ | sa vai divā ca rātrau ca samādhim adhigacchati || 329 dhp143a-d,144ab aśśo va bhadro kaṣāya puṭṭho ātāpino saviṃgaṇo carāṇo | śraddhāya śīlena ca vīriyeṇa ca samādhinā dhammavipaśśanāya ca | te khāntisoracchasamādhisaṃṭhitā śutassa praṃñāya ca sāram ajjhagū || uv19:1,2(?) bhadro yathāśvaḥ kaśayābhispṛṣṭa hy ātāpinaḥ saṃvijitāś careta | śrāddhās tathā śīlaguṇair upetaḥ samāhito dharmaviniścayajñaḥ | saṃpannavidyācaraṇaḥ pratismṛtas tāyi sa sarvaṃ prajahāti duḥkham || 330 yo driṣṭe dhaṃme labhati śraddhāṃ praṃñāṃ anuttarāṃ | sa ve mahaddhano loke moham aṃñaṃ bahuṃ dhanaṃ || uv10:9 yo jīvaloke labhate śraddhāṃ prajñāṃ ca paṇḍitaḥ | tad dhi tasya dhanaṃ śreṣṭaṃ hīnam asyetarad dhanam || 331 dhp303 śraddho śīlena saṃpanno yaśabhogasamāhito | yaṃ yaṃ so bhajate deśaṃ tattha tattheva pūjito || uv10:8 śrāddhaḥ śīlena saṃpannas tyāgavāṃ vītamatsaraḥ | vrajate yatra yatraiva tatra tatraiva pūjyate || 332 śraddhabitiyaṃ puruṣaṃ carantaṃ na naṃ labheyā aśraddho va cāro | yaśo cakittī ca tato nam eti saggaṃ ca gacche śarīraṃ prahāya || 333 dhp97 aśraddho akataṃñū ca saṃdhicchedo ca yo naro | hatāvakāśo vāntāśo sa ve uttimaporuṣo || uv29:23 aśraddhaś cākṛtajñaś ca saṃdhicchettā ca yo naraḥ | hatāvakāśo vāntāśaḥ sa vai tūttamapūruṣaḥ || 334 dhp182 kiccho buddhāna uppādo kicchā dhammassa deśanā | kiccho śraddhapaṭīlābho kicchaṃ māccāna jīvitaṃ || 335 dhp38 anavaṭṭhitacittassa saddhaṃmam avijānato | pāriplavaprasādassa praṃñā na paripūrati || uv31:28 anavasthitacittasya saddharmam avijānataḥ | pāriplavaprasādasya prajñā na paripūryate || 336 nāprasannacittena duṣṭena kupitena vā | śakkaṃ ājānituṃ dhammo sāraṃbhabahulena vā || uv31:25 nāprasannena cittena duṣṭena kṣubhitena vā | dharmo hi śakyam ājñātuṃ saṃrambhabahulena vā || 337 yo tu vinīya sāraṃbhaṃ aprasādaṃ ca cetaso | prasannacitto sumano sa ve nyāyyā subhāṣitaṃ || uv31:26 vinīya yas tu saṃrambham aprasādaṃ ca cetasā | āghātaṃ caiva niḥsṛjya prajānīyāt subhāṣitam || 338 dhp178 manuṣyapaṭilābhena saggānāṃ gamanena ca | pṛthivyām ekarājjena sotāpattiphalaṃ varaṃ || 339 yassa śraddhā tathāgate acālā supratiṣṭhitā | śīlañ ca yassa kallāṇaṃ ayirakāntaṃ praśaṃsiyaṃ || 340 saṃghe prasādo yassa asti ujjubhūtañ ca daṃśanaṃ | adaridro ti tam āhu amoghaṃ tassa jīvitaṃ || 341 tassā śraddhañ ca śīlaṃ ca prasādaṃ dhammadaṃśane | anuyuñjeya medhāvī saraṃ buddhāna śāsanaṃ || dadantīvarggaḥ ***** citta ***** 342 dhp33 phandanaṃ capalaṃ cittaṃ durakkhaṃ dunnivārayaṃ | ujjuṃ karoti medhāvī uṣukāro va tejanā || uv31:8 spandanaṃ capalaṃ cittaṃ durakṣyaṃ dunnivāraṇaṃ | ṛjuṃ karoti medhāvī iṣukāro iva tejasā || 343 dhp34 vārijo va thale khitto okamokātu ubbhato | pariphandatimaṃ cittaṃ māradheyaṃ prahātaye || uv31:2 vārijo vā sthale kṣpto okād oghāt samuddhṛtaḥ | parispandati vai cittaṃ māradheyaṃ prahātavai || 344 dhp37 dūraṃgamaṃ ekacaraṃ aśarīraṃ guhāśayaṃ | ye cittaṃ saṃyyamehinti mokkhaṃte mārabaṃdhanā || 345 dhp35 dunniggrahassa laghuno yatthakāmanipātino | cittassa damatho sādhu cittaṃ dāntaṃ sukhāvahaṃ || uv31:1 durnigrahasya laghuno yatrakāmanipātinaḥ | cittasya damanaṃ sādhu cittaṃ dāntaṃ sukhāvaham || 346 dhp36 sududdaśaṃ sunipuṇaṃ yathakāmanipātinaṃ | cittaṃ rakkheya medhāvī tadhi guttaṃ sukhāvahaṃ || 347 dhp39 anapāśrayamāṇassa ananvāhatacetaso | hettā kallāṇapāni nāsti jāgarato bhayaṃ || uv28:6 anapāśrayamāṇassa ananvāhatacetaso | hettā kallāṇapāni nāsti jāgarato bhayaṃ || 348 dhp79 dhammaprītirasaṃ pātā viprasannena cetasā | ayirapravedite dhamme sadā ramati paṇḍito || uv30:13 dharmaprītiḥ sukhaṃ śete viprasannena cetasā | āryapravedite dharme ramate paṇḍitaḥ smṛtaḥ || 349 dhp41 acirā vata ayaṃ kāyo paṭhaviṃ abhiśehiti | chūḍo apetaviṃnyāṇo nirātthaṃ vā kaṭiṃgaraṃ || uv1:35 aciraṃ bata kāyo 'yaṃ paṭhivīm abhiśeṣyate | śunyo vyapetavijñāṇo nirāstaṃ vā kaḍaṅgaram || 350 dhp40 kuṃbhopamaṃ kāyam imaṃ vidittā nagaropamaṃ cittam adhiṣṭhittā | yodheya māraṃ praṃñāyudhena jitaṃ ca rakkhe aniveśano siyā || uv31:35 kumbhopamaṃ kāyam imaṃ viditvā nagaropamaṃ cittam adhiṣṭhitaṃ ca | yudhyeta māraṃ prajñāyudhena jitaṃ ca rakṣed aniveśanaḥ syāt || 351 dhp13 yathā agāraṃ ducchannaṃ vaṭṭhī samivijjhati | evaṃ abhāvitaṃ cittaṃ rāgo samitivijjhati || uv31:11 yathā hy agāraṃ ducchannaṃ vṛṣṭiḥ samatibhindhati | evaṃ hy abhāvitaṃ cittaṃ rāgaḥ samatibhindati || 352 dhp14 yathā agāraṃ succhannaṃ vaṭṭhī na samitivijjhati | evaṃ subhāvitaṃ cittaṃ rāgo na samitivijjhati || uv31:17 yathā hy agāraṃ succhannaṃ vṛṣṭir na vyatibhindati | evaṃ subhāvitaṃ cittaṃ rāgo na vyatibhindati || 353 yathā agāraṃ ducchannaṃ vaṭṭhī samitivijjhati | evaṃ abhāvitaṃ cittaṃ rāgo samitivijjhati || uv31:12 yathā hy agāraṃ ducchannaṃ vṛṣṭir samatibhindati | evaṃ hy abhāvitaṃ cittaṃ dveṣaḥ samatibhindati || 354 yathā agāraṃ succhannaṃ vaṭṭhī na samitivijjhati | evaṃ subhāvitaṃ cittaṃ doṣo na samitivijjhati || uv31:18 yathā hy agāraṃ succhannaṃ vṛṣṭir na vyatibhindati | evaṃ subhāvitaṃ cittaṃ dveṣo na vyatibhindati || 355 yathā agāraṃ ducchannaṃ vaṭṭhī samitivijjhati | evaṃ abhāvitaṃ cittaṃ moho samitivijjhati || uv31:13 yathā hy agāraṃ ducchannaṃ vṛṣṭir samatibhindati | evaṃ hy abhāvitaṃ cittaṃ mohaḥ samatibhindati || 356 yathā agāraṃ succhannaṃ vaṭṭhī na samitivijjhati | evaṃ subhāvitaṃ cittaṃ moho na samitivijjhati || uv31:19 yathā hy agāraṃ succhannaṃ vṛṣṭir na samatibhindati | evaṃ subhāvitaṃ cittaṃ moho na vyatibhindati || 357 dhp183 sabbapāpassa akaraṇaṃ kuśalassa apasaṃpadā | sacittapayirodamanaṃ etaṃ buddhāna śāsanaṃ || uv28:1 sarvapāpasyaākaraṇaṃ kuśalasyopasaṃpadaḥ | svacittaparyavadanam etad buddhasya śāsanam || cittavarggaḥ ***** māgga ***** 358 dhp273 māggānaṣṭaṃgiko śreṣṭho saccānāṃ caturo padā | virāgo śreṣṭho dhammāṇāṃ dupadānāṃ ca cakkhumā || uv12:4 mārgeṣu aṣṭāṅgikaḥ śreṣṭhaś catvāry āryāṇi satyataḥ | śreṣṭho virāgo dharmāṇāṃ cakṣumāṃ dvipadeṣu ca || 359 dhp275cd,276 ākkhāto vo mayā māggo aṃñāye śallasaḥsano | tubbhehi kiccam ātappaṃ akkhātāro tathāgatā | paṭipannā pramokkhanti jhāyino mārabaṃdhanā || uv12:9a-d,12:11d ākhyāto vo mayā mārgas tv ajñāyai śalyakṛntanaḥ | yuṣmābhir eva karaṇīyam ākhātāras tathāgatāḥ | pratipannakāḥ prahāsyanti dhyāyino mārabandhanam || 360 dhp274,275ab eseva māggo nāstaṃ 'ño daṃśanassa viśuddhiye | taṃ māggaṃ paṭipajjahvo mārasse 'sā pramohanī | etāhi tubbhe paṭipannā dukkhassa antaṃ kariṣyatha || uv12:11ab eṣo hi mārgo nāsty anyo darśanasya viśuddhaye | (taṃ māggaṃ paṭipajjahvo mārasse 'sā pramohanī | etāhi tubbhe paṭipannā dukkhassa antaṃ kariṣyatha ||) 361 dhp283 vanaṃ chindatha mā rukkhe vano jāyate bhayaṃ | chettā vanañ ca vanadhañ ca nibbanena gamiśśatha || uv18:3 vanaṃ chindata mā rukṣaṃ vanād vai jāyate bhayam | chitvā vanaṃ ca samūlaṃ tu nirvaṇā bhavata bhikṣavaḥ || 362 dhp284 yāvatā vanadho na cchijjati aṇumātto pi narassa ñātisu | paṭibaddhamano hi tattha so vaccho cchīravako va mātari || uv18:4 na chidyate yāvatā vanaṃ hy anumātram api narasya bandhuṣu | pratibaddhamanāḥ sa tatra vai vatsaḥ kṣīrapaka iva mātaram || 363 dhp285 ucchinna sineham āttano kumudaṃ śāradikaṃ va pāṇinā | śāntimāggam eva byūhaya nibbāṇaṃ sugatena deśitaṃ || uv18:5 ucchindhi hi sneham ātmanaḥ padmaṃ śāradakaṃ yathodakāt | śāntimārgam eva bṛṃhayen nirvāṇaṃ sugatena deśitam || 364 dhp286 idaṃ vaśśā kariṣyāmi idaṃ hemaṃna gṛhmasu | iti bālo viciṃteti antarāyaṃ na bujjhati || uv1:38 iha varṣaṃ kariṣyāmi hemantaṃ grīṣmam eva ca | bālo vicintayaty evam antarāyaṃ na paśyati || 365 dhp287 taṃ puttapaśusaṃmattaṃ vyāsattamanasaṃ naraṃ | suttaṃ ggrāmaṃ mahogho vā maccu-r-ādāya gacchati || uv1:39 taṃ putrapaśusaṃmattaṃ vyāsaktamanasaṃ naram | suptaṃ grāmaṃ mahaughaiva mṛtyur ādāya gacchati || 366 dhp288 na santi puttā ttāṇāya na pitā no pi bhātaro | antakenā 'dhibhūtassa nāsti ñātīsu ttāṇatā || uv1:40 na santi putrās trāṇāya na pitā nāpi bāndhavāḥ | antakenābhibhūtasya na hi trāṇā bhavanti te || 367 krandatām eva ñātīnaṃ vilapatāṃ cevam ekato | janā antarahīyaṃti asakāmā jahaṃti naṃ || 368 dhp289 etaṃ vidiya medhāvī praṃñavā vītamaccharī | taṃ saggagamanaṃ māggaṃ niccam eva viśodhaye | uv6:15 etad dhi dṛṣṭvā śikṣeta sadā śīleṣu paṇḍitaḥ | nirvāṇagamanaṃ mārgaṃ kṣipram eva viśodhayet || 369 tassā hi paṇḍito poṣo saṃpaśśaṃ attham āttano | taṃ saggagamanaṃ māggaṃ niccam eva viśodhaye || 370 śraddho śīlena saṃpanno praṃñavā susamāhito | niccaṃ māggaṃ viśodheti sacchayanaṃ sāṃparāyikaṃ || 371 śraddho śīlena saṃpanno praṃñavā susamāhito | ramate māggam āsevaṃ ajjhattopasame rato || 372 dhp31cd śraddho śīlena saṃpanno praṃñāvāgarato sadā | saṃyojanam aṇutthūlaṃ daham aggī va gacchati | mānamakkhe va pāpake || uv4:29cd (śraddho śīlena saṃpanno praṃñāvāgarato sadā |) saṃyojanam aṇusthūlaṃ dahann agnir iva gacchati | (mānamakkhe va pāpake ||) 373 dhp277 aniccā sabbasaṃkhārā yato praṃñāya paśśati | atha nivvaṇḍate dukkhā esa māggo viśuddhiye || uv12:5 anityāṃ sarvasaṃskārāṃ prajñāya paśyate sadā | atha nirvidyate duḥkhād eṣa mārgo viśuddhaye || 374 dhp279 sabbadhaṃmā anāttā ti yato praṃñāya paśśati | atha nivviṇḍate dukkhā esa māggo viśuddhiye || uv12:8 sarvadharmā anātmānaḥ prajñayā paśyate yadā | atha nirvidyate duḥkhād eṣa mārgo viśuddhaye || 375 dhp282 yogā hi bhūrī saṃbhavati ayogā bhūrisaṃkhayo | etaṃ jethāpathaṃ ñāttā bhavāya vibhavāya ca | tathā śiccheya medhāvī yathā bhūrī pravaddhati || uv29:40 yogād bhavaḥ prabhavati viyogād bhavasaṃṣayaḥ | etad dvaidhāpathaṃ jñātvā bhavāya vibhavāya ca | tatra śikṣeta medhāvī yatra yogān atikramet || māggavaggaḥ ***** sahasra ***** 376 dhp100 sahasram api ce vācā anatthapadasāhitā | ekaṃ atthapadaṃ śreyo yaṃ śottā upaśāṃmati || 377 dhp102 yo ca gāthāśataṃ anatthapadasāhitaṃ | ekaṃ dhamapadaṃ śreyo yaṃ śottā upaśāmmati || uv24:1,2 yac ca gāthāśataṃ anarthapadasaṃhitam | ekaṃ dharmapadaṃ śreyo yac chrutvā hy upaśāmyati || 378 dhp103 yo sahasraṃ sahasrāṇāṃ saṃggrāme mānuṣe jine | ekaṃ ca paṃñam āttānaṃ sa ve saṃggrāmamuttamo || uv23:3 yaḥ sahasraṃ sahasrāṇāṃ saṃgrāme dviṣatāṃ jayet | yaś cātmānaṃ jayet ekaṃ saṃgrāmo durjayaḥ sa vai || 379 dhp106c-f māse māse sahasreṇa yo yajeya śataṃ samā | ekaṃ ca bhāvitāttānaṃ muhuttam api pūjaye | sā eva paujanā śreyo yac cha vaśśaśataṃ hutaṃ || uv24:16c-f (māse māse sahasreṇa yo yajeya śataṃ samā |) yac vaikaṃ bhāvitātmānaṃ muhūrtam api pūjayet | sā tasya pūjanā śreṣṭatā na tad varṣaśataṃ hutam || 380 dhp107 yo ca vaśśaśataṃ jantū aggiṃ paricare vane | ekañ ca bhāvitāttānaṃ muhuttam api pūjaye | sā eva pūjanā śreyo yac cha vaśśaśataṃ hutaṃ || uv24:16 yac ca varṣaśataṃ pūrṇam agniṃ paricared vane | yac caikaṃ bhāvitātmānaṃ muhūrtam api pūjayet | sā tasya pūjanā śreṣṭhā na tad varṣaśataṃ hutam || 381 dhp108 yaṃ kiṃci yaṣṭaṃ va hutaṃ va loke saṃvatsaraṃ yajate puṃñapekhī | sabbaṃ pi taṃ na catubbāgaṃ eti abhivādanā ujjugatesu śreyo || 382 māse māse sahasreṇa yo yajeya śataṃ samā | na taṃ buddhe prasādassa kalām agghati ṣoḍaśiṃ || uv24:21 māse māse sahasreṇa yo yajeta samāśatam | na tad buddhe prasādasya kalām arghati ṣoḍaśīm || 383 māse māse sahasreṇa yo yajeya śataṃ samā | na taṃ dhamme prasādassa kalām agghati ṣoḍaśiṃ || uv24:22 māse māse sahasreṇa yo yajeta samāśatam | na tad dharme prasādasya kalām arghati ṣoḍaśīm || 384 māse māse sahasreṇa yo yajeya śataṃ samā | na taṃ saṃghe prasādassa kalām agghati ṣoḍaśiṃ || uv24:23 māse māse sahasreṇa yo yajeta samāśatam | na tad saṃghe prasādasya kalām arghati ṣoḍaśīm || 385 māse māse sahasreṇa yo yajeya śataṃ samā | na taṃ sākhātadhaṃmānāṃ kalām agghati ṣoḍaśiṃ || uv24:21-23 māse māse sahasreṇa yo yajeta samāśatam | na tad buddhe prasādasya kalām arghati ṣoḍaśīm || 386 māse māse kuśāggreṇa bālo bhuñjeya bhojanaṃ | na taṃ buddhe prasādassa kalām agghati ṣoḍaśiṃ || uv24:17 māse māse kuśāgreṇa yo hi bhuñjīta bhojanam | na tad buddhe prasādasya kalām arghati ṣoḍaśīm || 387 māse māse kuśāggreṇa bālo bhuñjeya bhojanaṃ | na taṃ dhamme prasādassa kalām agghati ṣoḍaśiṃ || uv24:18 māse māse kuśāgreṇa yo hi bhuñjīta bhojanam | na tad dharme prasādasya kalām arghati ṣoḍaśīm || 388 māse māse kuśāggreṇa bālo bhuñjeya bhojanaṃ | na taṃ saṃghe prasādassa kalām agghati ṣoḍaśiṃ || uv24:19 māse māse kuśāgreṇa yo hi bhuñjīta bhojanam | na tad saṃghe prasādasya kalām arghati ṣoḍaśīm || 389 dhp70 māse māse kuśāggreṇa bālo bhuñjeya bhojanaṃ | na taṃ sākkhātadhaṃmāṇāṃ kalām agghati ṣoḍaśiṃ || uv24:17-19 māse māse kuśāgreṇa yo hi bhuñjīta bhojanam | na tad buddhe prasādasya kalām arghati ṣoḍaśīm || 390 dhp110 yo ca vaśśaśataṃ jīve duśśīlo asamāhito | ekāhaṃ jīvitaṃ śreyo śīlavantassa jhāyato || uv24:3 yac ca varṣaśataṃ jīved duḥśīlo hy asamāhitaḥ | ekāhaṃ jīvitaṃ śreyaḥ sadā śīlavataḥ śuceḥ || 391 dhp111 yo ca vaśśaśataṃ jīve duśśīlo asamāhito | ekāhaṃ jīvitaṃ śreyo praṃñavantassa jhāyato || uv24:4 yac ca varṣaśataṃ jīved duṣprajño asamāhitaḥ | ekāhaṃ jīvitaṃ śreyaḥ prājñasya dhyāyinaḥ sadā || 392 dhp112 yo ca vaśśaśataṃ jīve kusīdo hīnavīriyo | ekāhaṃ jīvitaṃ śreyo vīryyam ārabhato dṛḍaṃ || uv24:5 yac ca varṣaśataṃ jīved kusīdo hīnavīryavān | ekāhaṃ jīvitaṃ śreyo vīryam ārabhato dṛḍham || 393 dhp113 yo ca vaśśaśataṃ jīve apaśśaṃ udayavyayaṃ | ekāhaṃ jīvitaṃ śreyo paśśato udayavyayaṃ || uv24:6 yac ca varṣaśataṃ jīved apaśyann udayavyayam | ekāhaṃ jīvitaṃ śreyaḥ paśyato hy udayavyayam || 394 dhp115 yo ca vaśśaśataṃ jīve apaśśaṃ dhammaṃ uttamaṃ | ekā 'haṃ jīvitaṃ śreyo paśśato dhammaṃ uttamaṃ || 395 dhp114 yo ca vaśśaśataṃ jīve apaśśaṃ amataṃ padaṃ | ekā 'haṃ jīvitaṃ śreyo paśśato amataṃ padaṃ || uv24:15 yac ca varṣaśataṃ jīved apaśyann amṛtaṃ padam | ekāhaṃ jīvitaṃ śreyaḥ paśyato hy amṛtaṃ padam || 396 yo ca vaśśaśataṃ jīve saddhaṃme apratiṣṭhito | ekā 'haṃ jīvitaṃ śreyo sadhaṃmaṃ iha vijānato || 397 yo ca vaśśaśataṃ jīve aprāpya āsavakkhayaṃ | ekā 'haṃ jīvitaṃ śreyo prāpyato āsavakkhayaṃ || uv24:8 yac ca varṣaśataṃ jīved apaśyann āsravakṣayam | ekāhaṃ jīvitaṃ śreyaḥ paśyato hy āsavakṣayam || sahasravarggaḥ ***** [uraga] ***** 398 yo nā 'jjhagamī bhavesu sāraṃ vicinaṃ puṣpaṃ iva udumbaresu | so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ || uv18:21 yo nādhyagamad bhaveṣu sāraṃ buddhvā puṣpam udumbaresya yadvat | sa tu bhikṣur idasṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 399 yo uppatitaṃ vineti rāgaṃ visaṭaṃ sappaviṣam va oṣadhīhi | so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇjṃ || 400 yo uppatitaṃ vineti doṣaṃ visaṭaṃ sappaviṣam va oṣadhīhi | so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇjṃ || 401 yo uppatitaṃ vineti mohaṃ visaṭaṃ sappaviṣam va oṣadhīhi | so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇjṃ || 402 yo uppatitaṃ vineti krodhaṃ visaṭaṃ sappaviṣam va oṣadhīhi | so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇjṃ || 403 yo uppatitaṃ vineti mānaṃ visaṭaṃ sappaviṣam va oṣadhīhi | so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ || uv32:65 yas tūtpatitaṃ nihanti mānaṃ visṛṭaṃ sarpaviṣaṃ yathauṣadhena | so tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 404 yo rāgaṃ udicchiyā aśeṣaṃ bisapuṣpaṃ va sareruhaṃ vigāhya | so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ || uv18:21a=32:56 yo rāgam udācchinatty aśeṣaṃ bisapuṣpam iva jaleruhaṃ vigāhya | sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 405 yo doṣaṃ udicchiyā aśeṣaṃ bisapuṣpaṃ va sareruhaṃ vigāhya | so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ || uv18:21b=32:57 yo dveṣam udācchinatty aśeṣaṃ bisapuṣpam iva jaleruhaṃ vigāhya | sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 406 yo mohaṃ udicchiyā aśeṣaṃ bisapuṣpaṃ va sareruhaṃ vigāhya | so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ || uv18:24c=32:58 yo moham udācchinatty aśeṣaṃ bisapuṣpam iva jaleruhaṃ vigāhya | sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 407 yo krodhaṃ udicchiyā aśeṣaṃ bisapuṣpaṃ va sareruhaṃ vigāhya | so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ || 408 yo mānaṃ udicchiyā aśeṣaṃ bisapuṣpaṃ va sareruhaṃ vigāhya | so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ || uv18:21d=32:59 yo mānam udācchinatty aśeṣaṃ bisapuṣpam iva jaleruhaṃ vigāhya | sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 409 yo rāgam udicchiyā aśeṣaṃ kuśa (krama)-saṃgāni va chetta (chetu) bandhanāni | so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ || 410 yo tahnam udicchiyā aśeṣaṃ saritāṃ śīgharayāṃ viśodhayittā | so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ || uv32:74 tṛṣṇāṃ ya udācchinatty aśeṣaṃ saritāṃ śīgharajavām aśoṣayajñaḥ | sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 411 yo nā 'ccasarī na preccasārī sabbaṃ vītasarī imaṃ prapañcaṃ | so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ || 412 yo nā 'ccasarī na preccasārī sabbaṃ idaṃ vitadhaṃ ti moṣadhaṃmaṃ | so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ || uv32:55 yo nātyasaraṃ na cātyalīyaṃ jñātvā vitatham imaṃ hi sarvalokam | sa tu bhikṣur idaṃ jahāti apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 413 yassa vanathā na saṃti keci vinibaṃdhāya bhavāya hetukappā | so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ || uv32:78 yasya hi vanasā na santi ke cin mūlaṃ cākuśalasya yasya naṣṭam | sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇaṃ || 414 yassa vanathā na santi keci mūlā akkuśalā samūhatā 'ssa | so bhikkhu jahāti orapāraṃ urago jinnam iva ttacāṃ purāṇiṃ || uv32:79 yasya jvarathā na santi ke cin mūlaṃ cākuśalasya yasya naṣṭam | sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇaṃ || samāptā dhammapadā amṛtapadāni gāthāśatāni pañca dve ca gāthe || yathā dṛṣṭaṃ tathā likhitam iti parihāroyam asmadīyaḥ || śubhaṃ astu sarvvasatvānānaṃ ||