Paṇḍitāśoka: Avayavinirākaraṇa # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_paNDitAzoka-avayavinirAkaraNa.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - Haraprasad Shastri: Six Buddhist Nyaya tracts in Sanskrit. Calcutta: The Asiatic Society, 1989, 1-114. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Avayavinirākaraṇa = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsa0554u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Panditasoka: Avayavinirakarana Based on the edition by Haraprasad Shastri: Six Buddhist Nyaya tracts in Sanskrit. Calcutta: The Asiatic Society, 1989, 1-114. Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 55.4 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text paṇḍitāśokaracitam avayavinirākaraṇam / namaḥ samantabhadrāya // abhyāsātiśayastathā na vihitastādṛk śrutaṃ nārjjitaṃ / tanme cāpalamarthaleśamadhunānirmmātumīhe yadi / etat sarvvamavekṣyayannigaditaṃ tatpaṇḍitairdṛśyatām / prīṇantyeva vi + + + + hi śiśoḥ prāyaḥ pitṛṇāṃ manaḥ // yo virudvadharmmādhyāsavān nāsāvekaḥ / yathā ghaṭādirarthaḥ / virudvadharmmādhyāsavāṃśca sthūlonīlādirartha iti vyāpakavirudvopalabdhiḥ / iha dṛśyamānasthūlonīlādirartho dharmmī, sa cānubhavāvasito 'sati bādhake pratyakṣasidvo hetorāśrayāsidviṃ nihanti / nanu bhavadbhirasannevāvayavī pratijñāyate sa kathaṃ pratyakṣasidvaḥ / nāvayavinamiha dharmmiṇaṃ pratipannāḥ smaḥ kintu pratibhāsamānasthūla nīlādikamartham / na tarhi virudvadharmmasaṃsargādavayavina ekatvaṃ niṣidvaṃ syāt / yadyevaṃ kastarhi bhavato 'vayavī / eko 'nekāvayavasamavetārtha iti cet / sa kiṃ pratibhāsamānāt sthūlanīlāderanyo 'nanyo vā / na tāvaṃdanyaḥ, dṛśyatvenābhyupagamāt / na ca pratibhāsamānasthūlanīlārthavyatirekeṇāparaḥ pratibhāti / ananyaścet / tasyaikatvapratikṣepe kathamapratiṣidvamekatvamavayavinaḥ / nanu ca pratibhāsamānaścedarthonāvayavirūpodharmmī / kintarhi rūpamasyāvaśiṣṭaprasidvaṃ bhaviṣyatīti / ucyate, pratibhāsamānaḥ sthūlonīlākāraḥ pratyakṣasidvaṃ rūpaṃ, avayavitvānabhyupagame 'pyavaśiṣyate / na caivaṃ mantavyaṃ / na paramāṇusañcayavādināṃ sthūlākāraḥ kaścidartho 'sti yaḥ prasidvo dharmmī syāditi / avayavyanabhyupagame 'pi hi niravayavānekātmakaḥ sthūlo 'rthobhyupagamyamānaḥ kena niṣidvaḥ / syānmataṃ niravayavāḥ paramāṇavaḥ kathaṃ pratyakṣe sthūlenā kāreṇāvabhāseran, sthūlasūkṣmayorvirodhāditi / tadapi na yuktaṃ / paramāṇava eva hi pararūpadeśaparihāreṇotpannāḥ parasparasahitā avabhāsamānā deśavitānavanto bhāsante / vitatadeśatvañca sthūlatvaṃ, yattuktaṃ sthūlasūkṣmayorvirodha iti tat kiṃ pararūpadeśaparihāravatī niravayavānāmutpattiḥ / parasparasahitānāmekavijñānāvabhāsitvaṃ vā virudvamiti vaktumadhyavasitaṃ / idañcedvirudvaṃ sthūlākāraḥ kiṃ virudvaḥ / ataeva niravayaveṣu bahuṣvekasmin vijñāne pratibhāsa māneṣu bhavan pratibhāsakālabhāvī pratibhāsadharmmaḥ sthūlākāro na tu vāstavaḥ pratyekamabhāvāt / pratibhāsāt prāgūrdvaṃ vā na tarhi sthūlo 'rtha iti cet / na tadāpi pratibhāsayogyatāsambhavāt yadaiva hi sañcitā bhaveyustadaiva pratibhāsayogyāḥ paramāṇavaḥ / yadā ca pratibhāsayogyā stadā sthūlāḥ / yastvāha niravayaveṣu bahuṣu pratibhāsamāneṣvavaśyamantareṇāpi pratibhāsitavyaṃ / antarānavabhāse parasparaviviktā eva nāvabhāsitāḥ syuḥ / viviktānavabhāse cāṇumātrakaṃ piṇḍo bhavet / na cāntaramavabhāsamānamutpaśyāmaḥ / tadayaṃ nirantara eka eva sthalo niravayavānekātmako bhavitumarhati, api tvekaḥ sthūlātmaka eveti / so 'pyevaṃ vācyaḥ / kiṃ vijātīyaparamāṇvantaramantaraṃ / āhosvit śūnyākāśayogaḥ / tatra śūnyākāśayogastāvadavastutayā nendriyapratyakṣagocaraḥ / arthasāmarthyabhāvini tātrārthasyaiva pratibhāsopapatteḥ / vijātīyantvindriyāntaragrāhyaṃ kathamindriyāntarajñāne 'vabhāsetāviṣayatvāt / tat kenāntareṇāvabhāsitavyamiti na vidmaḥ / yat punarucyate / antarālānavabhāse viviktā nāvabhāseranniti / tatrāpi kimeṣāmantaraṃ vivekaḥ pararūpaśūnyatā veti cintyaṃ / nirūpayantastu pararūpaśūnyatāmeva vivekaṃ vastūnāṃ paśyāmaḥ / pararūpaśūnyāśceme bhāsamānāḥ kathaṃ viviktā nāvabhāseranniti / nanu ca na pratyekaṃ paramāṇūnāṃ sthūlākāraḥ / tataḥ samuditānāmeṣṭavyaḥ / yathā ca nīlaparamāṇūnāṃ pratyekamasambhavan pītākāro bahuṣvapi na dṛśyate / tathā pratyekamasambhavan sthūlākāraḥ kathaṃ bahuṣu syāditi / uktamatra / avirudvo niravayavāṇāṃ sthūlākāra iti / nīlavirudvastu pītākāraḥ / tataḥ pītavirudvaṃ nīlākāraṃ vibhrāṇeṣu bahuṣvapi kathaṃ pītākāro bhavet / naivaṃ niravayavatvavirudvaḥ sthūlākāraḥ yathoktānyāyāt / tadevaṃ pratyakṣasidvaḥ sthūlo 'rtha iha dharmmīti vyavasthitaṃ / tadevamavasthite dharmmiṇi hetoḥ sattvamasattvaṃ vā nirūpyaṃ / tatra pāṇyādāvekasmin kampamāne sthūlo 'rthaḥ sakampaniḥkampe rūpe yugapat pratipadyamānaḥ kathaṃ virudvadharmmasaṃsargavānna syāt / sakampaniḥkampayorhi rūpayoḥ parasparābhāvāvyabhicāranimittako 'sti virodhaḥ / bhāvābhāvayoreva hi parasparaparihārātmako virodhaḥ / vastunostu tadabhāvāvyabhicāreṇaiva / iha ca sakampaniḥkampe rūpe gṛhṇat pratyakṣameva sāmarthyāt parasparābhāvaṃ sādhayati / vyavahārayati tu nirvviśeṣaṇaivānupalabdhiḥ / syādetat pāṇyādāvekasminnavayave kampamāne nāvayavinaḥ kampa rūpamabhyupeyaṃ / avayava eva hi tadā kriyāvān dṛśyate / na cedaṃ mantavyaṃ / avayave kriyāvati tadādheyenāvayavināpi kriyāvatā bhavitavyaṃ, yathā rathe calati tadā rūḍho 'pi calatīti / avayavāvayavikarmmaṇorbhinnanimittatvāt / nimittāyaugapadyācca / yadā hi ātmanaḥ pāṇikampanecchā bhavati / tataḥ prayatnaḥ / tadā prayatnavadātmapāṇisaṃyogāt pāṇau kriyā / yadā tu śarīrakampanārthaḥ prayatnaviśeṣa ātmano jāyate / tadā tatprayatnavadātmaśarīrasaṃyogāt śarīre karmmeti nimittabhedaḥ / ato bhinnamiti tayorekasmin jāte kathaṃ nimittāntarapratibadvajanmā tadabhāve tadaparo 'pi tathaiva jāyeta / ratha tadārūḍhakarmmaṇostu satyapi nimittabhede nimittayaugapadyāt sahabhāvaḥ / tathā hi nodanaṃ rathakarmmaṇo 'samavāyikāraṇaṃ / tadārūḍhakarmmaṇastu nodyasaṃyogaḥ / tayośca sahabhāvāt karmmaṇī api yaugapadyena jāyete / tadetat sakalamālocya bhadantadharmmottareṇedamuktam / na cātrā vayavaḥ kriyāvān / avayaveṣu hi kriyāvatsu vibhāgo jāyate / kriyāyā vibhāgārambhaṃ prati nirapekṣakāraṇatvāt / tena ca saṃyoge 'samavāyikāraṇe nivarttate nivarttetāvayavi dravyamiti / idamāhuratra kaṇādaśiṣyāḥ / nodanādabhighātādvā jāyamānaḥ kriyāviśeṣo dravyārambhakasaṃyogapratidvandvivibhāgārambhako dṛṣṭaḥ / anyattu vibhāgamātramārabhate na tu yathoktaviśeṣaṃ / anyasmin padmasaṅkocavikāśādike karmmaṇyavayavasaṃyoganivṛtteradarśanāt / tadvat prayatnajanyasyāpi karmmaṇo nāsti saṃyoganivarttanasāmarthyaṃ / tato nāsti dravyanivṛttiriti / ayamatra samādhiḥ / ihāvayavini kriyāvati niyamenāvayavairapi kriyāvadbhirbhavitavyaṃ / anyathāvayavasaṃsṛṣṭebhya ākāśadeśebhyo vibhāgo 'vayavāsaṃsṛṣṭeśca saṃyogovayavinaḥ kriyāvataḥ syāt / avayavāstu kriyāvirahiṇaḥ pūrvvakrāntebhyo nabhodeśebhyo nāpasaryyeyuḥ / avayavisamākrāntaiśca deśairnābhisambadhyeran / na cāvayavisaṃyogavibhāgābhyāmavayavasaṃyogavibhāgau vācyau / kāryyasaṃyogavibhāgayoḥ kāraṇasaṃyogavibhāgau prati nimittabhāvānabhyupagamāt / kāraṇasaṃyogavibhāgāveva hi kāryyasaṃyogavibhāgāvārabhete / na ca viparyyayaḥ sidvāntahāniprasaṅgāt / tenāvayavāvayavināṃ pṛthagdeśatvādādhāryyādhārabhāvahānau samavāyo 'pi na vyavatiṣṭheta / tasmādavayavini kriyāvati avayavāḥ kriyāvanta ityakāmakairapi vaiśeṣikairidamabhyupeyaṃ / yathā cāvayavikriyāyāmavayavāḥ kriyāvanta stathāvayaveṣvapi kriyāvatsu tadavayavaiḥ kriyāvadbhirbhāvyamiti / anayā diśā dvyaṇuke kriyāvati tadārambhakau paramāṇūkriyāvantau mantavyau / ataścalāvayavasambandhinaścalāḥ paramāṇavaḥ / niḥkriyāvayavasambandhinastu niḥkriyā / paramāṇukriyāyāṃ tadārabdhamapi bdyaṇukadravyaṃ kriyāvat prasajyeta / sarvvāvayavakriyāyāḥ kāryyakriyāvinābhūtatvāt / ekasya paramāṇoḥ kriyā na parasyeti cet / sakriyaniḥkriyau tarhi paramāṇū parasparaṃ vibhajyamānāvujjhitadravyārambhakasaṃyogau syātāṃ / tataśca dravyanāśaḥ / evañca bdyaṇukadravyasya kriyāvattve tryaṇuke 'pi kriyā syādityanena krameṇa paridṛśyamāno 'calaścalaḥ syādavayavaḥ / tasmānniḥkriyāvayavasambandhino niḥkriyāḥ paramāṇavaścalāvayavasambandhibhyaścalebhyo vibhajyamānā dravyārambhakasaṃyogavināśavantaḥ syuḥ / niravayavo hi paramāṇuryamaṇumātranabhodeśamākramya paramāṇvantareṇa saṃyujyate / tato vibhajyamānaḥ kathamanujjhitaparamāṇvantarapratyāsattikaḥ syāt / sāvayavo hi bhāva ekenāvayavena vastvantarasaṃyukta evāvayavāntarai ścalaiḥ / pūrvvākrāntānnabhodeśān virahayya deśāntaramākrāmet / niravayaveṣu tvatyantamastamiteyaṃ katheti yuktaṃ drabyanāśaprasaṅgamutpaśyāmaḥ / athavānyathāyaṃ virudvadharmmasaṃsargaḥ / tathāhyāvṛte ekasmin pāṇyādau sthūlasyārthasyāvṛtānāvṛte rūpe yugapadbhavantī virudvadharmmadvayasaṃyogamasyāvedayataḥ / na cānāvṛtaikarūpa evāyamiti śakyaṃ vaktuṃ / ardvāvaraṇe 'pi anāvṛtasya pūrvvavaddarśanaprasaṅgāt / avayavadarśanāyattopalabdheḥ / taddṛṣṭau asyā dṛṣṭiriti cet / adṛṣṭireva tarhi asyāstu / na tu dṛṣṭayadṛṣṭī / nanvastyevāvayavidarśanamavayavāvaraṇe 'pīti ko 'yaṃ prasaṅgaḥ / evantarhi sthūlaḥ prāgvadupalabhyeta / idamatrāha kaścit / bhūyo 'vayavendriyasannikarṣasahāyo 'vayavīndriyasannikarṣaḥ sthūlopalabdhenimittaṃ, na cārdvāvaraṇe bhūyasāmavayavānāmastīndriyasannikarṣaḥ tato na sthūlagrahaṇamiti / so 'pyevaṃ praṣṭavyaḥ / kiṃ sthūlo nāmāvayavino 'nyaḥ / sa evānekavyāpī sthūlaḥ / tatra yadyavayavyeva sthūlaḥ / tadā tadgrahaṇe kathanna sthūlagrahaṇamiti cintyam / atha sthūlatvākhyaḥ parimāṇaviśeṣo guṇaḥ sa drabyādanya eveti cet / evantarhi parimāṇarahitameva tat dravyamupa labhyate / na tvasyānyenānyena parimāṇena yogaḥ / na cāsyānekaparimāṇakalpanāpi sādhvī / yugapat sarvveṣāmanupalabdheḥ / na ca dṛśyasya darśananivṛttiryuktā / avayavasyaiva tat parimāṇamupalabhyata iti cet / yadyevaṃ sa eva tarhyavayavaḥ svena parimāṇena sambadvaḥ pratyakṣostvāvaraṇakālenāvayavī / syādetadekārthasamabāyādbhāntinimittādavayavyevāvayavaparimāṇena sambadvaḥ pratibhātīti tadapi na śobhanaṃ / dvayoḥ samaparimāṇayoravayavāvayavinoḥ pratibhāsaprasaṅgaḥ / yasya hi mahato 'vayavasya tata parimāṇaṃ sa tāvat svena parimāṇena sambadvaḥ pratibhāti / avayavinaśca tatparimāṇasambadvapratibhāsābhyupagame dvayoḥ samaparimāṇayorayavāyavavinoḥ pratibhāsa āsajyate / na cāsti yathoktaḥ pratibhāsaḥ parimāṇarahitaḥ / so 'vayavaḥ pratibhāsa iti cet / syādetadyasyāvayavasya parimāṇenāvayavī sambadvaḥ pratibhāti sa svaṃ parimāṇaṃ parityajyābhātīti / idamapi parimāṇavirahiṇovayavasyādṛṣṭeraśakyaṃ kalpayituṃ / ekārthasamavāyācca bhrānti nimittādalpatarāvayavaparimāṇavānapyavayavī pratibhāseta / na ca bādhakamantareṇa bhrāntirapi śakyā vyavasthāpayitum / asti tarhi sthūlo 'vayava eva pratyakṣaḥ / evamāvaraṇakāla ivānāvaraṇāvasthāyāmapi sthūlataro 'vayavaḥ pratyakṣo 'stu / paramadhyāvarttināmavayavānāmindriyasannikarṣābhāve sthūlatamāvayavidarśanānupapatteḥ syānmataṃ nikhilā vayavadarśanaṃ na sthūlapratyakṣakāraṇaṃ / kintu bhūyo 'vayavadarśanamiti / idamapi na samyak / abhimukhāvasthitasya hi parvvatāderarvvācīnāvayavadarśanena tathā sthūlapratipattiryathārvvākparamadhyavarttināṃ darśane / tato na yāvanniravaśeṣāvayavadarśanaṃ tāvat kathaṃ sthūlatamārthapratipattiḥ syāt / na cāvayavā arvākparamadhyavarttino yugapaddṛśyante / tat kathamavayavī sthūlo dṛśyeta / krameṇa diśāmavayavānāṃ pratyakṣīkaraṇe pratyakṣaḥ sthūlo 'vayavīti cet / anyadā tu kaḥ pratyakṣaḥ iti vimṛṣyaṃ / avayava iti cet / avayavī api paramadhyavarttino na yugapaddṛśyanta iti kathaṃ so 'pi pratyakṣaḥ syāt / tadevaṃ nāvayavī nāvayavāḥ pratyakṣā iti na kiñcidṛśyeteti / tat sidvamāvṛtānāvṛtarūpaḥ sthūlo 'rtha iti // tathā rāgārāgābhyāṃ virodhaḥ sambhāvanīyaḥ / tathā hyekasminnukte sthulo 'rtho raktārakte rūpe yugapat pratipadyamāno virudvarūpadvayayogamātmanaḥ prakāśayati / nanva vayava eva rakto 'vayavī tvaraktaikarūpa eveti / yadyevaṃ rakte 'vayave 'raktarūpo 'vayavī dṛśyeta / na caivaṃ / athavā rāgadravyasaṃyogo hi raktatvaṃ / avayavasya ca rāgadravyeṇa saṃyoge 'vayavino 'pi tena bhāvyaṃ / avaśyaṃ hi kāraṇasaṃyoginā kāryyamapi saṃyujyata iti samayāt / yastvāha rakta evāvayavī / asti hi kuṅkumārakte paṭāvayave kuṅkumāraktaḥ paṭa iti pratyayaḥ / tato rāgadravyasaṃyukta evāvayavīti tasyāpi varṇāntarānavabhāsaḥ syādavayavinaḥ / rāgadravyaṃ hi pratyāsīdat nijarūpaṃ vastuna stirodhatte svena ca rūpeṇa dravyaṃ sambandhati / yathā raktovayavastirohitasahajarūpo rāgadravyasamavāyinā rūpeṇa sambandhī pratibhāti / avayavinyapi rāgadravyasaṃyogini varṇāntarānavabhāsaprasaṅgo durvvāraḥ / tanna rakta evāvayavīti śakyaṃ vaktum / anyastu saṃyogasyāvyāpyavṛttyā samādhatte / sa hyāha śabda ivāvyāpyavṛttiḥ saṃyogaḥ / tenaikārtho raktaścāraktaśceti / so 'pyevaṃ paryyanuyojyaḥ / kathamavyāpyavṛttiḥ / yadi hi svāśraye samaveto rūpādivat vyāpyavṛttirevāyaṃ / asamavetaścāvṛttirevāpyadravyeṣtiva gandhaḥ / ekatra saṃyogasyabhāvābhāvāvyāpino vṛttiriti cet / syādetadyathā virudvāvapi rūparasāvekamāśrayete / tathā saṃyogasyāpyekatra bhāvābhāvau yugapat syātām / aho mohavijṛmbhitaṃ / abhāvo hi bhāvanivṛttirūpo nāsya bhāvanivṛttiṃ hitvā rūpāntaramīkṣate / yaśca yannivṛttirūpaḥ sa kathaṃ tasmin satyeva bhavati / bhāve vā tannivṛttirūpatāṃ jahyāt / tathā hyanalaṃ paśyannapi salilārthī tatra pravartteta / jalaviviktasyānalasya daśanāt / jalābhāvasidverapravṛtteriti cet / bhavatvanupalambhājjalābhāvasidvistathāpi jalasattāṃ sambhāvayan jalārthī pravartteta / nanu tatra yadi jalaṃ syādupalabhyeta kimataḥ / ato 'nupalambhādabhāvo jalasyeti / yadyapyabhyupagataiva jalābhāvasidviḥ / tathāpi tadarthinastadbhāvaśaṅkayā pravṛttiḥ syāt / yugapadekatra saṃyogasya bhāvābhāvau dṛśyete / tenaivaṃ kalpayāmo na svecchayā / nanu kimabhāvobhāvapratiṣedhātmakaḥ pratīyate / anyathā vā / tatra bhāvanivṛttirūpe 'bhāve sidve kathaṃ bhāvopalabdhirna bhrāntā syāt / bhāvāpratiṣedhātmakaśca nābhāvaḥ / nāmamātrantu syāt / na ca nāmamātrādarthasya tathābhāvaḥ / rūparasayostu na parasparanivṛttī rūpamiti kathaṃ tadudāharaṇamiha śobheta / na ca rūparasayorekatra samavāyo 'smābhiranu manyate / śabdo 'pyevamevāvyāpyavṛttirasidvaḥ sa kathaṃ prakṛtasaṃśayanivṛttaye kalpyeteti / alaṃ bahubhāṣitayā // athavā sthūlo 'rthastadataddeśaḥ pratīyate / taddeśayośca parasparābhāvāvyabhicāranimitto 'sti virodhaḥ / ato virudvadharmmasaṃsargaḥ sthūlasya / syādetat kathaṃ tadataddeśayoḥ parasparābhāvāvyabhicāraḥ / ucyate / iha tāvadekasmin deśe paricchidyamāne tādrūpyapracyutirasya vyavacchidyate / tadavyavacchede tatparicchedābhāvaprasakteḥ / pracyutivacca pracyutimadapi deśāntaraṃ vyavacchidyate / yadi hi paricchidyamāno deśāntarasvabhāvo bhavettadā tadrūpa evopalabdho bhavet / deśāntararūpantu virahayya svena rūpeṇa prakāśamāno deśo deśāntarāsaṃsṛṣṭa ityavasīyate / yathā ca deśasya deśāntarāsaṃsargastathā tenādhārabhūtena deśena yadyāptaṃ rūpaṃ tadapi deśāntarasaṃsargādavicchinnaṃ bhavati / kathaṃ hi tena deśena vyāptaṃ rūpaṃ tadabhāvavati deśāntare vartteta / yathā ekena deśena vyāpto ghaṭo na deśāntare varttate / deśāntare 'nupalambhādavṛttiriti cet / viprakṛṣṭe deśāntare kathamasyābhāvaḥ pratipattavyaḥ / tasmādidamakāmakenāpi vācyaṃ / yaduta ekadeśavyāptaṃ rūpaṃ na deśāntare varttate iti / tasya tena byāpanaprasaṅgāt / tadabhāvavati deśāntare varttamāno 'pi tena deśena vyāpyeta / na ca vyāptirasya śakyāvasātuṃ / bhāgāntarāsambhavāt / etena tannirastaṃ / yadāha kaścit / yathaikobhāvastadataddeśaṃ janayannavirudhyata iti / tadapi na prakṛtānurūpam / tathāhi bhāvābhāvāveva parasparaparihāreṇa virudvau na vastunī / vastunostu parasparābhāvāvyabhicāreṇa virodhaḥ / tena yadeva vastu vastvantarapracyutimat tadeva tena virudvaṃ / na caikakāryyanivarttanaśaktiḥ kāryyāntaraśaktayabhāvāvyabhicāriṇī / anupalambho hi vastuno vastvantarābhābāvyabhicāraṃ sādhayati / ekakāryyanirvarttanaśaktimati ca rūpe gṛhyamāṇe kāryyāntara nirvarttanaśaktirapi paricchidyata iti / kathaṃ tadabhāvaḥ / ekadeśasambadvaṃ tu rūpaṃ deśāntarasaṃsargirūpaparihāreṇopalabhyamānantadabhāvāvyabhicāri tena virudvaṃ / yathātyanta sadṛśorvastunoryugapadupalabhyamānayoḥ satyapi cākārabhede dūrādanupalakṣyamāṇabhedayordeśabhedamātranimittakaṃ pratyakṣāvasitaṃ virodhamāśritya bhedo 'vasthāpyate / yastvāha / yathaikaṃ cakṣurvijñānaṃ bhinneṣu cakṣurādiṣu varttate tadadhīnotpādatayā / tathānyo 'pi bhinnadeśanivṛttirnna bhetsyata iti / so 'pi deśabhedanimitte virodhe 'vasthāpyamāne vastunaḥ kāraṇabhedanimittaṃviro dhamāsañjayan na naipuṇyamātmano nivedayati / na hi vijñānasya deśo 'sti kaścit / amūrttatvāt / syādetat / yathā deśabhedanimitto virodhastathā kāraṇabhedanimitto 'pi syāt / ko hi vastuto viśeṣaḥ, kāraṇabhedāddeśabhedasyeti / uktamiha / parasparābhāvāvyabhicāranimitto vastūnāmasti virodhaḥ / sa deśabhede 'pi sannidhīyete na kāraṇabhede / deśabhedavatī hi rūpe 'nyo 'nyaparihāreṇopalabhyamāne / parasparābhāvāvyabhicāriṇī bhavato na kāraṇabhedavatī / tadevaṃ kamparāgāvaraṇabhāvābhāvakṛte deśabhedanibandhane ca caturthe virudvadharmmasaṃsarge 'vayaviviṣaye vyavasthāpite pakṣadharmmatvaṃ sidvaṃ hetoḥ / adhunāvyāptirevāsya svasādhyena samarthanīyā / iha virudvadharmmasaṃsargavirahamātranibandhano bhedavyavahāro vastūnāṃ dṛṣṭaḥ, ahetorayogāt / nimittāntarasya vādarśanāt / tato virudvadharmmasaṃsarge 'pi bhavannabhedavyavahāro vyāpakaṃ nimittavattvaṃ jahyāt / tato vyāpakānupalabdhyā tasmādvyāvṛtto virudvadharmmaviraheṇa vyāpyate / tadvirudvaśca virudvadharmmasaṃsargaḥ / teneyaṃ vyāpakavirudvopalabdhibhūmikā / evaṃ prasādhite 'syāstrairūpye 'sidvavirudvānaikāntikā doṣā nāvakāśaṃ labhante / iti // evaṃ mayā bahuṣu durmmatinirmmiteṣu pratyudvṛteṣu khalu dūṣaṇakaṇṭakeṣu / ācāryyanītipatha eva viśodhito 'yamutsāryyamatsaramanena janaḥ prayātu // samāptañcedamavayavinirākaraṇamiti //