Pañcaviṃśatisāhasrikā Prajñāpāramitā, 1 # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_paJcaviMzatisAhasrikA-prajJApAramitA1.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Kenta Suzuki and Koichi Takahashi ## Contribution: Kenta Suzuki and Koichi Takahashi ## Date of this version: 2020-07-31 ## Source: - Nalinaksha Dutt: Pañcaviṃśatisāhasrikā Prajñāpāramitā, Calcutta 1934 (Calcutta Oriental Series, 28). = PSP1. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Pañcaviṃśatisāhasrikā Prajñāpāramitā, 1 = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from pspdut2u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Pancavimsatisahasrika Prajnaparamita Based on the edition by Nalinaksha Dutt: Pañcaviṃśatisāhasrikā Prajñāpāramitā, Calcutta 1934 (Calcutta Oriental Series, 28). = PSP1 Input by Kenta Suzuki and Koichi Takahashi (Tokyo) PLEASE NOTE: The references to Dutt's edition at the beginning of each line are according to the following pattern: pppll (ppp = page number, ll = line number, from "00101" to "26908") The layout of Dutt's edition has been followed, even where the line break disects words. There is an alternative version available, without references for easier word search. {{...}} = restored repetitions omitted in Dutt's edition ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text pañcaviṃśatisāhasrikā prajñāpāramitā 00101 namo bhagavadyai āryaprajñāpāramitāyai// 00102 nirvikalpe namas tubhyaṃ prajñāpāramite 'mite/ 00103 yā tvaṃ sarvān avadyāṅgi niravadyair nirīkṣyase// 00104 ākāśam iva nirlepāṃ niṣprapañcāṃ nirakṣarām// 00105 yas tvāṃ paśyati bhāvena sa paśyati tathāgatam// 00106 tava cāryaguṇādyāyā buddhasya ca jagadguroḥ/ 00107 na paśyanty antaraṃ santaś candracandrikayor iva// 00108 kṛpātmakāḥ prapadya tvāṃ buddhadharmapuraḥsarām/ 00109 sukhenāyānti māhātmām atulaṃ bhaktivatsale// 00110 sakṛd apy āśaye śuddhe yas tvāṃ vidhivad īkṣate/ 00111 tenāpi niyataṃ siddhiḥ prāpyate 'moghadarśane// 00201 sarveṣām api vīrāṇāṃ parārthe niyatātmanām/ 00202 poṣikā janayitrī ca mātā tvam asi vatsalā// 00203 yad buddhā lokaguravaḥ putrās tava kṛpālavaḥ/ 00204 tena tvam asi kalyāṇi sarvasattvapitāmahī// 00205 sarvapāramitābhis tvaṃ nirmalābhir anindite/ 00206 candralekheva tārābhir anuyātāsi sarvadā// 00207 vineyaṃ janamāsādya tatra tatra tathāgathaiḥ/ 00208 bahurūpā tvam evaikā nānānāmabhir īḍyase// 00209 prabhāṃ prāpyeva dīptāṃśor avaśyāyodabindavaḥ/ 00210 tvāṃ prāpya pralayaṃ yānti doṣā vādāś ca vādinām// 00211 tvam eva trāsajananī bālānāṃ bhīmadarśanā/ 00212 āśvāsajananī cāsi viduṣāṃ saumyadarśanā// 00213 yasya tvayy apy abhiṣvaṅgas tvannāthasya na vidyate/ 00214 tasyāṃba katham anyatra rāgadveṣau bhaviṣyataḥ// 00215 nāgacchasi kutaś cittaṃ na ca kvacana gacchasi/ 00216 sthāneṣv api ca sarveṣu vidvadbhir nopalabhyase// 00217 ye tvām evaṃ na paśyanti prapadyante ca bhāvataḥ/ 00218 prapadya ca vimucyante tad idaṃ mahad adbhutam// 00301 tvām eva badhyate paśyann apaśyann api badhyate/ 00302 tvām eva mucyate paśyann apaśyann api mucyate// 00303 aho vismayanīyāsi gambhīrāsi yaśasvinī/ 00304 sudurbodhāsi māyeva dṛśyase na ca dṛśyase// 00305 buddhaiḥ prayekabuddhaiś ca śrāvakaiś ca niṣevitā/ 00306 mārgas tvam eko mokṣasya nāsty anya iti niścayaḥ// 00307 vyavahāraṃ puraskṛtya prajñaptyarthaṃ śarīriṇām/ 00308 kṛpayā lokanāthais tvam ucyase ca na cocyase// 00309 śaktaḥ kas tvām iha stotuṃ nirnimittāṃ nirañjanām/ 00310 sarvavāgvisayātītā yā tvaṃ kvacid aniḥśritā// 00311 saty evam api saṃvṛtyā vākpathair vayam īdṛśaiḥ/ 00312 tvām astutyām api stutvā tuṣṭūṣantaḥ sunirvṛtāaḥ/ 00313 prajñāpāramitāṃ stutvā yan mayopacitaṃ śubham/ 00314 tenās tv āśu jagat kṛtsnaṃ prajñāpāraparāyaṇam// 00401 evaṃ mayā śrutam/ ekasmin samaye bhagavān rājagṛhe viharati sma 00402 gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ pañcamātrair bhikṣusahasraiḥ sarvair arhadbhiḥ 00403 kṣīṇāsravair niṣkleśair vaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyai- 00404 r mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyair apahṛtabhārair anuprāprasvakārthaiḥ parikṣīṇa- 00405 bhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramitāprāptaiḥ, 00406 pañcamātrair bhikṣuṇīśatair upāsakair upāsikābhiś ca sārdhaṃ sarvair dṛṣṭadharmair apari- 00407 māṇairś ca bodhisattvakoṭīniyutaśatasahasraiḥ sārdhaṃ sarvair dhāraṇīpratilabdhaiḥ 00408 śūnyatāvihāribhir animittagocaraiḥ praṇidhānākalpitaiḥ kṣāntisamatāprati- 00409 labdhair asaṅgadhāraṇīpratilabdhair acyutābhijñair ādeyavacanair akuhakair alapakair arapagata- 00410 jñātralābhacittair nirāmiṣadharmadeśakair gaṃbhīradharmakṣāntipāraṃgatair vaiśāradya- 00411 prāptair mārakarmasamatikrāntaiḥ karmāvaraṇapratiprasrabdhair dharmapravicayavibhakti- 00412 nirdeśakuśalair asaṃkhyeyakalpapraṇidhānasusamārabdhaiḥ smitamukhaiḥ pūrvālāpibhi- 00413 r vigatabhṛkuṭīmukhair gāthābhir gītālapanakuśalair apagatalīnacittair anācchedyaprati- 00414 bhānair anantaparṣadabhibhavanavaiśāradyasamanvāgair anantakalpakoṭīniḥsaraṇakuśalai- 00415 r māyāmarīcidakacandrasvapnapratiśrutkāpratibhāsapratibimbanirmāṇopamadharmā- 00501 dhimuktaiḥ sattvagaticaritasūkṣmanānādhimuktyavatārakuśalair apratihatacittai- 00502 r adhimātraksāntisamanvāgatair yāthātmāvatāraṇakuśalaiḥ sarvabuddhakṣetraānantavyūha- 00503 praṇidhānaprasthānaparigṛhītair asaṃkhyeyalokadhātubuddhānusmṛtisamāhita- 00504 satatasamitābhimukhībhūtair aparimitabuddhādhyeṣaṇakuśalair nānādṛṣṭyanuśayaparyava- 00505 sthānakleśapraśamanakuśalaiḥ samādhivikrīḍitaśatasahasranirhārakuśalaiḥ tad yathā 00506 bhadrapālena ca bodhisattvena mahāsattvena ratnākareṇa ca sārthavāhena ca nara- 00507 dattena ca varuṇadattena ca śubhaguptena ca indradattena ca uttaramatinā ca viśeṣa- 00508 matinā ca vardhamānamatinā ca amoghadarśinā ca susamprasthitena ca suvi- 00509 krāntavikramiṇā ca nityodyuktena ca anikṣiptadhureṇa ca sūryagarbheṇa ca 00510 anupamacintinā ca avalokiteśvareṇa ca mahāsthāmaprāptena ca mañju- 00511 śriyā ca vajramatinā ca ratnamudrāhastena ca nityokṣiptahastena ca maitre- 00512 yeṇa ca bodhisattvena mahāsattvena evam pramukhair anekair bodhisattvakoṭīniyuta- 00513 śatasahasraiḥ sārdham/ 00514 atha khalu bhagavān svayam eva siṃhāsanaṃ prajñapya nyaṣīdat paryaṅkaṃ baddhvā 00515 ṛjukāyaṃ praṇidhāya abhimukhīṃ smṛtim upasthāpya samādhirājaṃ nāma 00516 samādhiṃ samāpadyate sma yatra sarvasamādhayo 'ntargamān saṃgrahaṃ samava- 00517 saraṇaṃ gacchanti/ 00518 atha khalu bhagavān smṛtimān samprajānaṃs tasmāt samādher vyutthāya 00601 divyena cakṣuṣā sarvalokadhātuṃ vyavalokya sarvakāyāt smitam akarot/ 00602 tasyādhastāt pādatalayoḥ sahasrārābhyāṃ cakrābhyāṃ ṣaṣṭiṣaṣṭīraśmikoṭī- 00603 niyutaśatasahasrāṇi niśceruḥ daśabhyaḥ pādāṅgulibhyaḥ ṣaṣṭiṣaṣṭīraśmikoṭī- 00604 niyutaśatasahasrāṇi niśceruḥ/ evaṃ ṣaṣṭiṣaṣṭigulphābhyāṃ ṣaṣṭiṣaṣṭir jaṃghābhyāṃ 00605 ṣaṣṭiṣaṣṭir jānumaṇḍalābhyām evaṃ dvābhyām ūrubhyāṃ kaṭinābhimaṇḍalābhyāṃ dvābhyāṃ 00606 pārśvābhyāṃ hṛdayaśrīvatsāt mahāpuruṣalakṣaṇāt/ evaṃ ṣaṣṭiṣaṣṭir daśabhyo 00607 hastāṅgulibhyaḥ ṣaṣṭiṣaṣṭir dvābhyāṃ bāhubhyāṃ ṣaṣṭiṣaṣṭir dvābhyām aṃśābhyām evaṃ grīvā- 00608 yāś catvāriṃśadbhyo dantebhyo dvābhyāṃ ghrāṇābhyāṃ dvābhyāṃ śrotrābhyāṃ dvābhyāṃ 00609 cakṣurbhyāṃ madhyādūrṇāyā upariṣṭād uṣṇīṣāt ṣaṣṭiṣaṣṭī raśmikoṭīniyuta- 00610 śatasahasrāṇi niśceruḥ yai raśmibhir ayaṃ trisāhasramahāsāhasro lokadhāur a- 00611 vabhāsito 'bhūt parisphuṭaḥ/ pūrvasyāṃ diśi gaṅgānadīvālukopamā loka- 00612 dhātavas tena mahatā raśmyavabhāsena sphuṭā avabhāsitāś cābhūvan/ evaṃ dakṣi- 00613 ṇasyāṃ diśi paścimāyām uttarasyām uttarapūrvasyāṃ pūrvadakṣiṇasyāṃ dakṣiṇapaścimāyāṃ 00614 paścimottarasyām adhastād upariṣṭād diśi gaṅgānadīvālukopamā lokadhātava- 00615 s tena mahatā raśmyavabhāsena sphuṭā avabhāsitāś cābhūvan/ ye ca sattvās tena 00616 mahatā raśmyavabhāsena sphuṭā avabhāsitās te sarve niyatā abhūvan anu- 00617 ttarāyāṃ samyaksambodhau/ 00701 atha khalu bhagavān punar eva sarvaromakūpebhyaḥ smitam akarot/ evakikataś ca 00702 romakūpāt ṣaṣṭiṣaṣṭīraśmikoṭīniyutaśatasahasrāṇi niśceruḥ/ yair ayaṃ 00703 trisāhasramahāsāhasro lokadhātur avabhāsitaḥ sphuṭo 'bhūt/ taiś ca pūrvasyāṃ 00704 diśi gaṅgānadīvālukopamāḥ sarvalokadhātavo 'vabhāsenāvabhāsitāḥ sphuṭā- 00705 ś cābhūvan/ evaṃ dakṣiṇasyāṃ {{diśi paścimāyām uttarasyām uttarapūrvasyāṃ pūrvadakṣiṇasyāṃ dakṣiṇapaścimāyāṃ paścimottarasyām adhastād upariṣṭād diśi gaṅgānadīvālukopamā lokadhātavas tena mahatā raśmyavabhāsena sphuṭā avabhāsitāś cābhūvan/ ye ca sattvās tena mahatā raśmyavabhāsena sphuṭā avabhāsitās te sarve niyatā abhūvan anuttarāyāṃ}} samyak- 00706 sambodhau/ 00707 atha khalu bhagavān punar eva yā sā buddhānāṃ bhagavatāṃ prakṛtiprabhā tayā 00708 prabhayā trisāhasramahāsāhasraṃ lokadhātum avabhāsayāmāsa/ yāvat sarvāsu 00709 daśasu dikṣu ekaikasyāṃ diśi gaṅgānadīvālukopamā lokadhātavayas tā 00710 prabhayā avabhāsitā abhūvan/ ye ca sattvās tayā prabhayā spṛṣṭās te sarve 00711 niyatā abhūvan anuttarāyāṃ samyaksambodhau// 00712 atha khalu bhagavāṃs tasyāṃ velāyāṃ jihvendriyaṃ nirṇāmayāmāsa/ yenemaṃ 00713 trisāhasramahāsāhasraṃ lokadhātuṃ jihvendriyeṇācchādayāmāsa/ trisāhasra- 00714 mahāsāhasraṃ lokadhātuṃ jihvendriyeṇa sphuritvā tasmāj jihvendriyāt smita- 00715 m akarot/ yato 'nekāni raśmikoṭīniyutaśatasahasrāṇi niśceruḥ/ 00716 raśmimukhe caikaikasminn uttamaratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi 00717 padmāny utpannāny abhūvan/ teṣu ca padmeṣu buddhavigrahā niṣaṇāḥ saṃsthitā- 00718 ś cābhūvan dharmaṃ deśayanto yad uta imām eva ṣaṭpāramitāpratisaṃyuktāṃ dharma- 00719 deśanām/ te pūrvasyāṃ diśi gaṅgānadīvālukopamavyativṛttāsaṃkhyeṣu loka- 00720 dhātuṣu gatvā sattvānāṃ dharmaṃ deśayanti sma/ evaṃ dakṣiṇasyāṃ paścimāyā- 00801 m uttarasyām adhastād ūrdhvaṃ digvidikṣu/ evakikasyāṃ ca diśi daśasu dikṣu gaṅgā- 00802 nadīvālukopameṣu aparimāṇeṣu lokadhātuṣu gatvā sattvānāṃ dharmaṃ deśayanti 00803 sma yad uta imām eva ca ṣaṭpāramitāpratisaṃyuktāṃ dharmadeśanām/ ye ca sattvā- 00804 s tāṃ dharmadeśanāṃ śṛṇvanti te niyatā bhavanty anuttarāyāṃ samyaksambodhau/ 00805 atha khalu bhagavāṃs tasminn eva siṃhāsane niṣaṇaḥ siṃhavikrīḍitaṃ 00806 nāma samādhiṃ samāpede/ tathārupaṃ carddhyabhisaṃskāram abhisaṃskaroti sma 00807 yathārūpeṇarddhyabhisaṃskāreṇābhisaṃskṛtenāyaṃ trisāhasramahāsāhasro loka- 00808 dhātuḥ ṣaḍvikāram akampata prākampata saṃprākampata/ acalat prācalat 00809 saṃprācalat/ avedhat prāvedhat saṃprāvedhat/ araṇat prāraṇat 00810 saṃprāraṇat/ akṣubhyat prākṣubhyat saṃprākṣubhyat/ agarjat prāgarjat 00811 saṃprāgarjat/ ante unnamati madhye avanamati, madhye unnamati ante 00812 avanamati/ mṛdukaḥ snigdhaḥ sarvasattvamukhajanano 'bhūt/ 00813 atha khalu tena kṣaṇalavamuhvartena ye 'smiṃs trisāhasramahāsāhasre loka- 00814 dhātau nirayā vā tiryagyonayo vā yamalokā vā te sarve samucchinnāḥ 00815 śūnyā abhūvan/ sarvākṣaṇāś cāstamitā abhūvan/ ye ca sattvās tābhyo 00816 nirayatiryagyoniyamalokagatibhyaś cyūtās te sarvae tenaiva prītiprāmodyena 00817 manuṣyāṇāṃ sabhāgatāyām upapannāś cābhūvan/ evaṃ cāturmahārāajikānāṃ 00818 devānāṃ trayastriṃśānāṃ yāmānāṃ tuṣitānāṃ nirmāṇaratīnāṃ paranirmita- 00819 vaśavartināṃ devānāṃ sabhāgatāyām upapannāś cābhūvan/ 00901 atha khalu te manuṣyās te ca devā bhagavata evānubhāvena pūrvajanmāny anu- 00902 smaranti sma/ anusmṛtya ca tenaiva prītiprāmodyena yena bhagavāṃs tenopa- 00903 saṃkrāntāḥ/ upasaṃkramya bhagavataḥ pādau śirobhir abhivandya bhagavantaṃ 00904 prāñjalayo bhūtvā namasyanti sma/ evaṃ pūrvasyṃ diśi gaṅgānadīvālukopa- 00905 meṣu lokadhātuṣu dakṣiṇasyāṃ paścimāyām uttarasyāṃ vidikṣūrdhvam adhaḥ samantā- 00906 d daśasu dikṣvaikasmin digbhāge gaṅgānadīvālukopameṣu lokadhātuṣu sarve 00907 nirayāḥ sarvās tiryagyonayaḥ sarve yamalokāḥ samucchinnāḥ śūnyā abhūvan/ 00908 sarvākṣaṇāś cāstamitā abhūvan/ ye ca sattvās tābhyo nirayatiryagyoni- 00909 yamalokagatibhyaś cyutās te sarve devamanuṣyeṣūpapadyante sma/ te ca devam anu- 00910 ṣyeṣūpapannā bhagavata evānubhāvena pūrvanivāsam anusmaranti sma/ anusmṛtya ca 00911 tenaiva prītiprāmodyena svakasvakeṣu buddhakṣetreṣu ye tatra buddhā bhagavanta utpannā- 00912 s teṣām antikam upasaṃkrāntāḥ/ upasaṃkramya teṣāṃ buddhānāṃ bhagavatāṃ pāda- 00913 vandanāṃ kṛtvā sarve prāñjalayo bhūtvā bhagavato namasyanti sma/ 00914 atha khalu ye 'smiṃs trisāhasramahāsāhasre lokadhātau jātyandhāḥ 00915 sattvās te cakṣuṣā rūpāṇi paśyanti sma/ vadhirāḥ sattvāḥ śrotreṇa śabdān 00916 śṛṇvanti sma/ unmattāḥ smṛtiṃ pratilabhante sma/ vikṣiptacittā 00917 ekāgracittā bhavanti sma/ jighatsitāḥ pūrṇapātrā bhavanti sma/ 00918 tṛṣitā vigatapipāsā bhavanti sma/ rogaspṛṣṭā viagatarogā bhavanti 00919 sma/ hīnendriyāḥ paripūrṇendriyā bhavanti sma/ avirahitākuśala- 00920 kāyavāṅmanaskarmāntājīvāvirahitākuśalakāyavāṅmanaskarmāntājīvāś ca 01001 bhavanti sma/ sarvasattvāś ca mātāpitṛsamacittā bhavanti sma, bhrātṛbhaginī- 01002 samacittā mitrāmātyajñātisālohitasamacittā daśakuśalakarmapatha- 01003 sevinaś ca bhavanti sma/ brahmacāriṇaḥ śucayo nirāmayagandhāḥ sarvasattvāś ca 01004 sarvasukhasamarpitā īdṛśaṃ sukhaṃ pratlabhante sma tad yathāpi nāma tṛtīyadhyāna- 01005 samāpannasya bhikṣoḥ tasminn eva ca samaye evaṃrūpayā prajñayā te samanvāgatā 01006 bhavanti sma/ yad anyabuddhakṣetrasthā buddhā bhagavanta evam udānayanti sma 01007 sādhu damaḥ sādhu saṃyamaḥ sādhu vīrṇo brahmacaryyāvāsaḥ sādhu prāṇibhūte- 01008 ṣv avihiṃseti/ 01009 atha khalu bhagavāṃs tasminn eva saṃhāsane niṣanaḥ imaṃ trisāhasramahā- 01010 sāhasraṃ lokadhātum abhibhūya tathāgatas tiṣṭhati bhāsate tapati virocate sma 01011 ābhayā varṇena śriyā tejasā ca/ pūrvasyāṃ diśi dakṣiṇasyāṃ paścimāyā- 01012 m uttarasyām adhastād ūrdhvaṃ digvidikṣu gaṅgānadīvālukopamān lokadhātūn abhibhūya 01013 tathāgatas tiṣṭhati bhāsate/ tad yathāpi nāma sumeruḥ parvatarājaḥ sarvaparvatā- 01014 n abhibhūya tiṣṭhati bhāsate {{tapati virocate sma ābhayā varṇena śriyā}} tejasā ca/ 01015 evam eva bhagavān sarvalokadhātūn abhibhūya tiṣṭhati bhāsate {{tapati virocate sma ābhayā varṇena śriyā}} 01016 tejasā ca/ evam eva bhagavān sarvalokadhātūn abhibhūya 01017 tiṣṭhati bhāsate {{tapati virocate sma ābhayā varṇena śriyā}} tejasā ca/ 01018 atha khalu bhagavān punar eva yādṛk trisāhasramahāsāhasralokadhātau 01019 sattvānām ātmabhāvas tatsamānam ātmabhāvaṃ prākṛtam upadarśayāmāsa/ atha khalu 01020 ye 'smiṃs trisāhasramahāsāhasralokadhātau śuddhāvāsakāyikā devāḥ śubha- 01101 kṛtvā ābhāsvarā brahmakāyikā devāḥ paranirmitavaśavartinaś ca nirmāṇa- 01102 ratayaś ca tuṣitāś ca yāmāś ca trayastriṃśāś ca cāturmahārājakāyikāś ca devās te 01103 taṃ tathāgasyāsecanakam ātmabhāvaṃ dṛṣṭvā divyāḥ puṣpadhūpagandhamālyavile- 01104 panacūrṇacīvaracchattradhvajapatākāvaijayantīr gṛhītvā divyāni utpalakumuda- 01105 saugandhikapuṇḍarīkapadmāni gṛhītvā divyāni ca keśaratamālapatrāṇi 01106 gṛhītvā yena tathāgatasyāsecanaka ātmabhāvas tenopasaṃkrāntāḥ/ ye ceha 01107 trisāhasramahāsāhasralokadhātau manuṣyās te 'pi taṃ tathāgatasyāsecanaka- 01108 m ātmabhāvaṃ dṛṣṭvā sthalajalajāni puṣpāṇi gṛhītvā yena tathāgatasyā- 01109 secanaka ātmabhāvas tenopasaṃkrāntāḥ/ 01110 atha khalu te devās te ca mānuṣās tābhir divyābhiḥ puṣpadhūpagandha- 01111 mālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhis taiś ca sthalajalajaiḥ 01112 puṣpais tathāgatakāyam avakiranti sma abhyavakiranti sma/ 01113 atha khalu yais taiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvaja- 01114 patākāvaijayantīvarṣaiḥ sthalajalajaiś ca puṣpair bhagavān avakīrṇas tāni ca sarvāṇi 01115 upary antarīkṣe bhagavato 'dhiṣṭhānena trisāhasramahāsāhasralokadhātupramāṇa- 01116 m ekaṃ kūṭāgāraṃ saṃsthitam abhūt/ tataś ca kūṭāgārāt tāni divyāni 01117 puṣpapaṭṭadāmāni lambante pralambante sma/ taiś ca puṣpadāmabhiḥ paṭṭadāmabhi- 01118 ś cāyaṃ trisāhasramahāsāhasro lokadhātur atīvāśobhata/ tena ca suvarṇa- 01119 varṇena bhagavataḥ prabhāvabhāsena daśasu dikṣu prasṛtena ekaikasyāṃ diśi gaṅgā- 01201 nadīvālukopamā lokadhātavaḥ sphuṭāvabhāsitāś cābhūvan/ asmiṃś ca 01202 trisāhasramahāsāhasre lokadhātau sarveṣu cāturdvīpakeṣu lokadhātuṣu teṣāṃ 01203 devamanuṣyāṇāñ ca ekaikasyaitad abhūt/ mama puratas tathāgato niṣaṇo 01204 dharmmaṃ deśayatīti/ 01205 atha khalu bhagavāṃs tasminn eva siṃhāsane niṣaṇaḥ punar eva smitam akarot/ 01206 yena smitāvabhāsenāyaṃ trisāhasramahāsāhasralokadhātuḥ sphuṭo 'bhūt/ 01207 yāvad daśasu dikṣu gaṅgānadīvālukopamā lokadhātavaḥ sphuṭā abhūvan/ ye 01208 ca trisāhasramahāsāhasralokadhātau sattvās te sarve pūrvasyāṃ diśi gaṅgā- 01209 nadīvālukopameṣu lokadhātuṣu buddhān bhagavataḥ paśyanti sma saśrāvakasaṃghān 01210 tasyāñ ca pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu ye sattvās te 01211 sarve imāṃ sahālokadhātuṃ paśyanti sma śākyamuniṃ ca tathāgataṃ sārdhaṃ 01212 bhikṣusaṃghena/ evaṃ dakṣiṇasyāṃ diśi paścimāyām uttarapūrvasyāṃ pūrvadakṣiṇasyāṃ 01213 dakṣiṇapaścimāyāṃ paścimottarasyām adha ūrdhvaṃ digbhāgaṃ gaṅgānadīvālu- 01214 kopameṣu lokadhātuṣu buddhān bhagavataḥ paśyanti sma saśrāvakasaṃghān/ teṣu 01215 ca gaṅānadīvālukopameṣu lokadhātuṣu ye sattvās te sarve imāṃ sahāloka- 01216 dhātuṃ paśyanti sma śākyamuniñ ca tathāgataṃ sārdhaṃ bhikusaṃghena/ 01217 atha khalu pūrvasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn atikramya 01218 tebhyo yaḥ sarvāvasāniko lokadhātū ratnāvatī nāma tatra ratnākaro nāma 01219 tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati/ sa imām eva 01220 prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ deśayati/ atha tatra lokadhātau 01221 samantaraśmir nāma bodhisattvo mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca 01222 mahāntaṃ pṛthivīcālaṃ tañ ca bhagavata āsecanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān 01223 ratnākaras tathāgato 'rhan samykasaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ 01224 pādāv abhivandya taṃ tathāgataṃ ratnākaram etad avocat/ ko bhagavan hetuḥ kaḥ 01301 pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataḥ pṛthivī- 01302 cālasya asya ca tathāgatasyāsecanakātmabhāvasya sandarśanāya/ evam ukte 01303 ratnākaras tathāgataḥ samantaraśmiṃ bodhisattvam etad avocat/ asti kulaputra 01304 itaḥ paścimāyāṃ diśi gaṅgānadīvālukopamān lokadhātūn atikramya sahā 01305 nāma lokadhatus tatra śākyamunir nāma tathāgato 'rhan samyaksambuddhas tiṣṭhati 01306 dhriyate yāpayati/ sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ sampra- 01307 kāśayati tasyāyām īdṛśo 'nubhāvaḥ/ 01308 atha khalu samantaraśmir bodhisattvo ratnākaraṃ tathāgatm etad avocat/ 01309 gamisyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca śākyamuniṃ tathāgataṃ darśa- 01310 nāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyas tvena 01311 kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhi- 01312 vaśipāramitāṃ gatān/ bhagavān āha gaccha tvaṃ kulaputra yasyedānīṃ 01313 kālaṃ manyase/ 01314 atha khalu ratnākaras tathāgato nānāratnamayāni suvarṇāvabhāsāni 01315 sahasrapatrāṇi padmāni samantaraśmaye bodhisattvāya prādāt/ etais tvaṃ 01316 kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ/ evañ ca vadeḥ ratnākaro 01317 bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ 01318 balaṃ sukhasparśavihāratāṃ paripṛcchati/ imāni ca tena bhagavatā ratnā- 01319 kareṇa tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata 01320 iti/ samprajānakārī ca tvaṃ kulaputra buddhakṣetre bhūyāḥ/ tat kasya heto- 01321 r durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātau upapannāḥ/ 01401 atha khalu samantaraśmir bodhisattvo ratnākarasya tathāgatasya sakāśāt 01402 tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāniḥsahasrapatrāṇi 01403 anekair bodhisattvakoṭiniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikā- 01404 bhiś ca sārdhaṃ parivṛtaḥ puraskṛtaḥ pūrvasyāṃ diśi teṣu gaṅgānadīvālukopameṣu 01405 lokadhātuṣu buddhānāṃ bhagavataḥ satkurvan gurūkurvan mānayan pūjayan puṣpa- 01406 dhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yeneyaṃ sahā 01407 lokadhātus tena saṃprāptaḥ/ yena ca śākyamunis tathāgatas tenopasaṃkrāntaḥ/ 01408 upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat/ ekānte 01409 sthitaś ca samantaraśmir bodhisattvo bhagavantaṃ śākyamunim etad avocat/ ratnā- 01410 karo bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ 01411 yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati/ imāni ca tena bhagavatā 01412 ratnākareṇa tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi 01413 padmāni preṣitāni bhagavataḥ/ 01414 atha khalu bhagavān śākyamunis tathāgatas tāni padmāni gṛhītvā 01415 yena te pūrvasyāṃ diśi gaṅgānadīvālukopamā lokadhātavas tena prākṣipat/ 01416 taiś ca padmais te lokadhātavaḥ sphuṭā abhūvan/ teṣu ca padmeṣu buddhavigrahā- 01417 niṣaṇakāḥ teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāra- 01418 mitāpratisaṃyuktāṃ dharmadeśanām/ yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā 01419 abhūvan anuttarāyāṃ samyaksambodhau/ 01420 atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakā- 01421 s tāś ca dārikās tato ratnāvatyā lokadhātoḥ samantaraśminā bodhisattvena 01422 mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ 01423 satkṛtya gurūkṛtya sammānya saṃpūjyaikānte nyaṣīdan/ 01501 atha khalu dakṣiṇasyāṃ diśi {{gaṅgānadīvālukopamān lokadhātūn atikramya tebhyo yaḥ}} sarvāvasāniko lokadhātuḥ 01502 sarvaśokāpagato nāma tatrāśokaśrīr nāma tathāgataḥ {{'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati/ sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ}} deśayati/ atha 01503 tatra lokadhātau vigataśoko nāma bodhisattvaḥ {{mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavata āsecanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān ratnākaras tathāgato 'rhan samykasaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgataṃ ratnākaram etad avocat/ ko bhagavan hetuḥ kaḥ pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataḥ pṛthivīcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandarśanāya/ evam ukte ratnākaras tathāgataḥ samantaraśmiṃ bodhisattvam etad}} avocat/ asti 01504 kulaputra ita uttarasyāṃ diśi {{gaṅgānadīvālukopamān lokadhātūn atikramya}} sahā nāma lokadhātuḥ {{tatra śākyamunir nāma tathāgato 'rhan samyaksambuddhas tiṣṭhati dhriyate yāpayati/ sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ samprakāśayati tasyāyām īdṛśo 'nubhāvaḥ/ atha khalu samantaraśmir bodhisattvo ratnākaraṃ tathāgatm etad avocat/ gamisyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyas tvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramitāṃ gatān/ bhagavān āha gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase/ atha khalu ratnākaras tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni samantaraśmaye bodhisattvāya prādāt/ etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ/ evañ ca vadeḥ ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ paripṛcchati/ imāni ca tena bhagavatā ratnākareṇa tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti/ samprajānakārī ca tvaṃ kulaputra buddhakṣetre bhūyāḥ/ tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātau upapannāḥ/ atha khalu samantaraśmir bodhisattvo ratnākarasya tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāniḥsahasrapatrāṇi anekair bodhisattvakoṭiniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛtaḥ pūrvasyāṃ diśi teṣu gaṅgānadīvālukopameṣu lokadhātuṣu buddhānāṃ bhagavataḥ satkurvan gurūkurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yeneyaṃ sahā lokadhātus tena saṃprāptaḥ/ yena ca śākyamunis tathāgatas tenopasaṃkrāntaḥ/ upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat/ ekānte sthitaś ca samantaraśmir bodhisattvo bhagavantaṃ śākyamunim etad avocat/ ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati/ imāni ca tena bhagavatā ratnākareṇa tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni}} bhagavataḥ/ atha 01505 khalu bhagavān śākyamuniḥ {{tathāgatas tāni padmāni gṛhītvā}} yena te dakṣiṇasyāṃ diśi {{gaṅgānadīvālukopamā lokadhātavas tena}} prākṣipat/ 01506 taiś ca padmaiḥ {{te lokadhātavaḥ sphuṭā abhūvan/ teṣu ca padmeṣu buddhavigrahāniṣaṇakāḥ teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanām/ yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvan anuttarāyāṃ samyaksambodhau/ atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tato ratnāvatyā lokadhātoḥ samantaraśminā bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurūkṛtya sammānya saṃpūjyaikānte}} nyaṣīdan/ 01507 atha khalu paścimāyāṃ diśi {{gaṅgānadīvālukopamān lokadhātūn atikramya tebhyo yaḥ}} sarvāsāniko lokadhātur upaśāntā 01508 nāma tatra ratnārcir nāma tahtāgataḥ {{'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati/ sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ}} deśayati/ atha tatra lokadhātau 01509 cāritramatir nāma bodhisattvaḥ {{mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavata āsecanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān ratnākaras tathāgato 'rhan samykasaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgataṃ ratnākaram etad avocat/ ko bhagavan hetuḥ kaḥ pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataḥ pṛthivīcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandarśanāya/ evam ukte ratnākaras tathāgataḥ samantaraśmiṃ bodhisattvam etad}} avocat/ asti kulaputra itaḥ pūrvasyāṃ 01510 diśi {{gaṅgānadīvālukopamān lokadhātūn atikramya}} sahā nāma lokadhātuḥ {{tatra śākyamunir nāma tathāgato 'rhan samyaksambuddhas tiṣṭhati dhriyate yāpayati/ sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ samprakāśayati tasyāyām īdṛśo 'nubhāvaḥ/ atha khalu samantaraśmir bodhisattvo ratnākaraṃ tathāgatm etad avocat/ gamisyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyas tvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramitāṃ gatān/ bhagavān āha gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase/ atha khalu ratnākaras tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni samantaraśmaye bodhisattvāya prādāt/ etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ/ evañ ca vadeḥ ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ paripṛcchati/ imāni ca tena bhagavatā ratnākareṇa tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti/ samprajānakārī ca tvaṃ kulaputra buddhakṣetre bhūyāḥ/ tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātau upapannāḥ/ atha khalu samantaraśmir bodhisattvo ratnākarasya tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāniḥsahasrapatrāṇi anekair bodhisattvakoṭiniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛtaḥ pūrvasyāṃ diśi teṣu gaṅgānadīvālukopameṣu lokadhātuṣu buddhānāṃ bhagavataḥ satkurvan gurūkurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yeneyaṃ sahā lokadhātus tena saṃprāptaḥ/ yena ca śākyamunis tathāgatas tenopasaṃkrāntaḥ/ upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat/ ekānte sthitaś ca samantaraśmir bodhisattvo bhagavantaṃ śākyamunim etad avocat/ ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati/ imāni ca tena bhagavatā ratnākareṇa tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni}} bhagavataḥ/ atha khalu bhagavān 01511 śākyamuniḥ {{tathāgatas tāni padmāni gṛhītvā}} yena te paścimāyāṃ diśi {{gaṅgānadīvālukopamā lokadhātavas tena}} prākṣipat/ taiś ca padmaiḥ {{te lokadhātavaḥ sphuṭā abhūvan/ teṣu ca padmeṣu buddhavigrahāniṣaṇakāḥ teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanām/ yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvan anuttarāyāṃ samyaksambodhau/ atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tato ratnāvatyā lokadhātoḥ samantaraśminā bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurūkṛtya sammānya saṃpūjyaikānte}} 01512 nyaṣīdan/ 01513 atha khalu uttarasyāṃ diśi {{gaṅgānadīvālukopamān lokadhātūn atikramya tebhyo yaḥ}} sarvāsāniko lokadhātur jayā 01514 nāma tatra jayendro nāma tathāgataḥ {{'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati/ sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ}} deśayati/ atha tatra loka- 01515 dhātau jayadatto nāma bodhisattvaḥ {{mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavata āsecanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān ratnākaras tathāgato 'rhan samykasaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgataṃ ratnākaram etad avocat/ ko bhagavan hetuḥ kaḥ pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataḥ pṛthivīcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandarśanāya/ evam ukte ratnākaras tathāgataḥ samantaraśmiṃ bodhisattvam etad}} avocat/ asti kulaputra ito 01516 dakṣiṇasyāṃ diśi {{gaṅgānadīvālukopamān lokadhātūn atikramya}} sahā nāma lokadhātuḥ {{tatra śākyamunir nāma tathāgato 'rhan samyaksambuddhas tiṣṭhati dhriyate yāpayati/ sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ samprakāśayati tasyāyām īdṛśo 'nubhāvaḥ/ atha khalu samantaraśmir bodhisattvo ratnākaraṃ tathāgatm etad avocat/ gamisyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyas tvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramitāṃ gatān/ bhagavān āha gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase/ atha khalu ratnākaras tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni samantaraśmaye bodhisattvāya prādāt/ etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ/ evañ ca vadeḥ ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ paripṛcchati/ imāni ca tena bhagavatā ratnākareṇa tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti/ samprajānakārī ca tvaṃ kulaputra buddhakṣetre bhūyāḥ/ tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātau upapannāḥ/ atha khalu samantaraśmir bodhisattvo ratnākarasya tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāniḥsahasrapatrāṇi anekair bodhisattvakoṭiniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛtaḥ pūrvasyāṃ diśi teṣu gaṅgānadīvālukopameṣu lokadhātuṣu buddhānāṃ bhagavataḥ satkurvan gurūkurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yeneyaṃ sahā lokadhātus tena saṃprāptaḥ/ yena ca śākyamunis tathāgatas tenopasaṃkrāntaḥ/ upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat/ ekānte sthitaś ca samantaraśmir bodhisattvo bhagavantaṃ śākyamunim etad avocat/ ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati/ imāni ca tena bhagavatā ratnākareṇa tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni}} bhagavataḥ/ atha khalu bhagavān 01601 śākyamuniḥ {{tathāgatas tāni padmāni gṛhītvā}} yena te uttarasyāṃ diśi {{gaṅgānadīvālukopamā lokadhātavas tena}} prākṣipat/ taiś ca padmaiḥ {{te lokadhātavaḥ sphuṭā abhūvan/ teṣu ca padmeṣu buddhavigrahāniṣaṇakāḥ teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanām/ yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvan anuttarāyāṃ samyaksambodhau/ atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tato ratnāvatyā lokadhātoḥ samantaraśminā bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurūkṛtya sammānya saṃpūjyaikānte}} 01602 nyaṣīdan/ 01603 atha khalu uttarapūrvasyāṃ diśi {{gaṅgānadīvālukopamān lokadhātūn atikramya tebhyo yaḥ}} sarvāvasāniko lokadhātuḥ samā- 01604 dhyalaṅkṛtā nāma tatra samādhihastyuttaraśrīr nāma tathāgataḥ {{'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati/ sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ}} deśayati/ 01605 atha tatra lokadhātau vijayavikrāmī nāma bodhisattvaḥ {{mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavata āsecanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān ratnākaras tathāgato 'rhan samykasaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgataṃ ratnākaram etad avocat/ ko bhagavan hetuḥ kaḥ pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataḥ pṛthivīcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandarśanāya/ evam ukte ratnākaras tathāgataḥ samantaraśmiṃ bodhisattvam etad}} avocat/ 01606 asti kulaputra ito dakṣiṇapaścimāyāṃ diśi {{gaṅgānadīvālukopamān lokadhātūn atikramya}} sahā nāma lokadhātuḥ {{tatra śākyamunir nāma tathāgato 'rhan samyaksambuddhas tiṣṭhati dhriyate yāpayati/ sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ samprakāśayati tasyāyām īdṛśo 'nubhāvaḥ/ atha khalu samantaraśmir bodhisattvo ratnākaraṃ tathāgatm etad avocat/ gamisyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyas tvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramitāṃ gatān/ bhagavān āha gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase/ atha khalu ratnākaras tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni samantaraśmaye bodhisattvāya prādāt/ etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ/ evañ ca vadeḥ ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ paripṛcchati/ imāni ca tena bhagavatā ratnākareṇa tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti/ samprajānakārī ca tvaṃ kulaputra buddhakṣetre bhūyāḥ/ tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātau upapannāḥ/ atha khalu samantaraśmir bodhisattvo ratnākarasya tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāniḥsahasrapatrāṇi anekair bodhisattvakoṭiniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛtaḥ pūrvasyāṃ diśi teṣu gaṅgānadīvālukopameṣu lokadhātuṣu buddhānāṃ bhagavataḥ satkurvan gurūkurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yeneyaṃ sahā lokadhātus tena saṃprāptaḥ/ yena ca śākyamunis tathāgatas tenopasaṃkrāntaḥ/ upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat/ ekānte sthitaś ca samantaraśmir bodhisattvo bhagavantaṃ śākyamunim etad avocat/ ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati/ imāni ca tena bhagavatā ratnākareṇa tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni}} 01607 bhagavataḥ/ atha khalu bhagavān śākyamuniḥ {{tathāgatas tāni padmāni gṛhītvā}} yena te uttarapūrvasyāṃ diśi {{gaṅgānadīvālukopamā lokadhātavas tena}} 01608 prākṣipat/ taiś ca padmaiḥ {{te lokadhātavaḥ sphuṭā abhūvan/ teṣu ca padmeṣu buddhavigrahāniṣaṇakāḥ teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanām/ yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvan anuttarāyāṃ samyaksambodhau/ atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tato ratnāvatyā lokadhātoḥ samantaraśminā bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurūkṛtya sammānya saṃpūjyaikānte}} nyaṣīdan/ 01609 atha khalu pūrvadakṣiṇasyāṃ diśi {{gaṅgānadīvālukopamān lokadhātūn atikramya tebhyo yaḥ}} sarvāvasāniko lokadhātur bodhi- 01610 maṇḍalākārasurucirā nāma tatra padmottaraśrīr nāma tathāgataḥ {{'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati/ sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ}} deśayati/ 01611 atha tatra lokadhātau padmahasto nāma tatra bodhisattvaḥ {{mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavata āsecanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān ratnākaras tathāgato 'rhan samykasaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgataṃ ratnākaram etad avocat/ ko bhagavan hetuḥ kaḥ pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataḥ pṛthivīcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandarśanāya/ evam ukte ratnākaras tathāgataḥ samantaraśmiṃ bodhisattvam etad}} avocat/ asti 01612 kulaputra itaḥ paścimottarasyāṃ diśi {{gaṅgānadīvālukopamān lokadhātūn atikramya}} sahā nāma lokadhātuḥ {{tatra śākyamunir nāma tathāgato 'rhan samyaksambuddhas tiṣṭhati dhriyate yāpayati/ sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ samprakāśayati tasyāyām īdṛśo 'nubhāvaḥ/ atha khalu samantaraśmir bodhisattvo ratnākaraṃ tathāgatm etad avocat/ gamisyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyas tvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramitāṃ gatān/ bhagavān āha gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase/ atha khalu ratnākaras tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni samantaraśmaye bodhisattvāya prādāt/ etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ/ evañ ca vadeḥ ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ paripṛcchati/ imāni ca tena bhagavatā ratnākareṇa tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti/ samprajānakārī ca tvaṃ kulaputra buddhakṣetre bhūyāḥ/ tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātau upapannāḥ/ atha khalu samantaraśmir bodhisattvo ratnākarasya tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāniḥsahasrapatrāṇi anekair bodhisattvakoṭiniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛtaḥ pūrvasyāṃ diśi teṣu gaṅgānadīvālukopameṣu lokadhātuṣu buddhānāṃ bhagavataḥ satkurvan gurūkurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yeneyaṃ sahā lokadhātus tena saṃprāptaḥ/ yena ca śākyamunis tathāgatas tenopasaṃkrāntaḥ/ upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat/ ekānte sthitaś ca samantaraśmir bodhisattvo bhagavantaṃ śākyamunim etad avocat/ ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati/ imāni ca tena bhagavatā ratnākareṇa tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni}} bhagavataḥ/ 01613 atha khalu bhagavān śākyamuniḥ {{tathāgatas tāni padmāni gṛhītvā}} yena te pūrvadakṣiṇasyāṃ diśi {{gaṅgānadīvālukopamā lokadhātavas tena}} prākṣipat/ 01614 taiś ca padmaiḥ {{te lokadhātavaḥ sphuṭā abhūvan/ teṣu ca padmeṣu buddhavigrahāniṣaṇakāḥ teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanām/ yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvan anuttarāyāṃ samyaksambodhau/ atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tato ratnāvatyā lokadhātoḥ samantaraśminā bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurūkṛtya sammānya saṃpūjyaikānte}} nyaṣīdan/ 01615 atha khalu dakṣiṇapaścimāyāṃ diśi {{gaṅgānadīvālukopamān lokadhātūn atikramya tebhyo yaḥ}} sarvāvasāniko lokadhātu- 01616 r vigatarajaḥsañcayā nāma tatra sūryamaṇḍalaprabhāsottamaśrīr nāma tathāgataḥ {{'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati/ sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ}} 01617 deśayati/ atha tatra lokadhātau sūryaprabhāso nāma bodhisattvaḥ {{mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavata āsecanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān ratnākaras tathāgato 'rhan samykasaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgataṃ ratnākaram etad avocat/ ko bhagavan hetuḥ kaḥ pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataḥ pṛthivīcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandarśanāya/ evam ukte ratnākaras tathāgataḥ samantaraśmiṃ bodhisattvam etad}} avocat/ 01618 asti kulaputra ita uttarapūrvasyāṃ diśi {{gaṅgānadīvālukopamān lokadhātūn atikramya}} sahā nāma lokadhātuḥ {{tatra śākyamunir nāma tathāgato 'rhan samyaksambuddhas tiṣṭhati dhriyate yāpayati/ sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ samprakāśayati tasyāyām īdṛśo 'nubhāvaḥ/ atha khalu samantaraśmir bodhisattvo ratnākaraṃ tathāgatm etad avocat/ gamisyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyas tvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramitāṃ gatān/ bhagavān āha gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase/ atha khalu ratnākaras tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni samantaraśmaye bodhisattvāya prādāt/ etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ/ evañ ca vadeḥ ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ paripṛcchati/ imāni ca tena bhagavatā ratnākareṇa tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti/ samprajānakārī ca tvaṃ kulaputra buddhakṣetre bhūyāḥ/ tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātau upapannāḥ/ atha khalu samantaraśmir bodhisattvo ratnākarasya tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāniḥsahasrapatrāṇi anekair bodhisattvakoṭiniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛtaḥ pūrvasyāṃ diśi teṣu gaṅgānadīvālukopameṣu lokadhātuṣu buddhānāṃ bhagavataḥ satkurvan gurūkurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yeneyaṃ sahā lokadhātus tena saṃprāptaḥ/ yena ca śākyamunis tathāgatas tenopasaṃkrāntaḥ/ upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat/ ekānte sthitaś ca samantaraśmir bodhisattvo bhagavantaṃ śākyamunim etad avocat/ ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati/ imāni ca tena bhagavatā ratnākareṇa tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni}} 01619 bhagavataḥ/ atha khalu bhagavān śākyamuniḥ {{tathāgatas tāni padmāni gṛhītvā}} yena te dakṣiṇapaścimāyāṃ 01620 diśi {{gaṅgānadīvālukopamā lokadhātavas tena}} prākṣipat/ taiś ca padmaiḥ {{te lokadhātavaḥ sphuṭā abhūvan/ teṣu ca padmeṣu buddhavigrahāniṣaṇakāḥ teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanām/ yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvan anuttarāyāṃ samyaksambodhau/ atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tato ratnāvatyā lokadhātoḥ samantaraśminā bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurūkṛtya sammānya saṃpūjyaikānte}} nyaṣīdan/ 01621 atha khalu paścimottarasyāṃ diśi {{gaṅgānadīvālukopamān lokadhātūn atikramya tebhyo yaḥ}} sarvāvasāniko lokadhātur vaśī- 01622 bhutā nāma tatraikacchattro nāma tathāgataḥ {{'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati/ sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ}} deśayati/ atha tatra 01623 lokadhātau ratnottamo nāma bodhisattvaḥ {{mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavata āsecanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān ratnākaras tathāgato 'rhan samykasaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgataṃ ratnākaram etad avocat/ ko bhagavan hetuḥ kaḥ pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataḥ pṛthivīcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandarśanāya/ evam ukte ratnākaras tathāgataḥ samantaraśmiṃ bodhisattvam etad}} avocat/ asti kulaputra 01701 itaḥ pūrvadakṣiṇasyāṃ diśi {{gaṅgānadīvālukopamān lokadhātūn atikramya}} sahā nāma lokadhātuḥ {{tatra śākyamunir nāma tathāgato 'rhan samyaksambuddhas tiṣṭhati dhriyate yāpayati/ sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ samprakāśayati tasyāyām īdṛśo 'nubhāvaḥ/ atha khalu samantaraśmir bodhisattvo ratnākaraṃ tathāgatm etad avocat/ gamisyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyas tvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramitāṃ gatān/ bhagavān āha gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase/ atha khalu ratnākaras tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni samantaraśmaye bodhisattvāya prādāt/ etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ/ evañ ca vadeḥ ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ paripṛcchati/ imāni ca tena bhagavatā ratnākareṇa tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti/ samprajānakārī ca tvaṃ kulaputra buddhakṣetre bhūyāḥ/ tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātau upapannāḥ/ atha khalu samantaraśmir bodhisattvo ratnākarasya tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāniḥsahasrapatrāṇi anekair bodhisattvakoṭiniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛtaḥ pūrvasyāṃ diśi teṣu gaṅgānadīvālukopameṣu lokadhātuṣu buddhānāṃ bhagavataḥ satkurvan gurūkurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yeneyaṃ sahā lokadhātus tena saṃprāptaḥ/ yena ca śākyamunis tathāgatas tenopasaṃkrāntaḥ/ upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat/ ekānte sthitaś ca samantaraśmir bodhisattvo bhagavantaṃ śākyamunim etad avocat/ ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati/ imāni ca tena bhagavatā ratnākareṇa tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni}} bhagavataḥ/ 01702 atha khalu bhagavān śākyamuniḥ {{tathāgatas tāni padmāni gṛhītvā}} yena te paścimottarasyāṃ diśi {{gaṅgānadīvālukopamā lokadhātavas tena}} 01703 prākṣipat/ taiś ca padmaiḥ {{te lokadhātavaḥ sphuṭā abhūvan/ teṣu ca padmeṣu buddhavigrahāniṣaṇakāḥ teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanām/ yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvan anuttarāyāṃ samyaksambodhau/ atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tato ratnāvatyā lokadhātoḥ samantaraśminā bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurūkṛtya sammānya saṃpūjyaikānte}} nyaṣīdan/ 01704 atha khalv adhastād diśi {{gaṅgānadīvālukopamān lokadhātūn atikramya tebhyo yaḥ}} savāvasāniko lokadhātuḥ padmā nāma tatra 01705 padmaśrīr nāma tathāgataḥ {{'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati/ sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ}} deśayati/ atha tatra lokadhātau padmottaro nāma 01706 bodhisattvaḥ {{mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavata āsecanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān ratnākaras tathāgato 'rhan samykasaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgataṃ ratnākaram etad avocat/ ko bhagavan hetuḥ kaḥ pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataḥ pṛthivīcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandarśanāya/ evam ukte ratnākaras tathāgataḥ samantaraśmiṃ bodhisattvam etad}} avocat/ asti kulaputra ita upariṣṭād diśi {{gaṅgānadīvālukopamān lokadhātūn atikramya}} sahā nāma 01707 lokadhātuḥ {{tatra śākyamunir nāma tathāgato 'rhan samyaksambuddhas tiṣṭhati dhriyate yāpayati/ sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ samprakāśayati tasyāyām īdṛśo 'nubhāvaḥ/ atha khalu samantaraśmir bodhisattvo ratnākaraṃ tathāgatm etad avocat/ gamisyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyas tvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramitāṃ gatān/ bhagavān āha gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase/ atha khalu ratnākaras tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni samantaraśmaye bodhisattvāya prādāt/ etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ/ evañ ca vadeḥ ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ paripṛcchati/ imāni ca tena bhagavatā ratnākareṇa tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti/ samprajānakārī ca tvaṃ kulaputra buddhakṣetre bhūyāḥ/ tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātau upapannāḥ/ atha khalu samantaraśmir bodhisattvo ratnākarasya tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāniḥsahasrapatrāṇi anekair bodhisattvakoṭiniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛtaḥ pūrvasyāṃ diśi teṣu gaṅgānadīvālukopameṣu lokadhātuṣu buddhānāṃ bhagavataḥ satkurvan gurūkurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yeneyaṃ sahā lokadhātus tena saṃprāptaḥ/ yena ca śākyamunis tathāgatas tenopasaṃkrāntaḥ/ upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat/ ekānte sthitaś ca samantaraśmir bodhisattvo bhagavantaṃ śākyamunim etad avocat/ ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati/ imāni ca tena bhagavatā ratnākareṇa tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni}} bhagavataḥ/ atha kahlu bhagavān śākyamuniḥ {{tathāgatas tāni padmāni gṛhītvā}} yena te adhas tā- 01708 d diśi {{gaṅgānadīvālukopamā lokadhātavas tena}} prākṣipat/ taiś ca padmaiḥ {{te lokadhātavaḥ sphuṭā abhūvan/ teṣu ca padmeṣu buddhavigrahāniṣaṇakāḥ teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanām/ yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvan anuttarāyāṃ samyaksambodhau/ atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tato ratnāvatyā lokadhātoḥ samantaraśminā bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurūkṛtya sammānya saṃpūjyaikānte}} nyaṣīdan/ 01709 atha khalu upariṣṭād diśi {{gaṅgānadīvālukopamān lokadhātūn atikramya tebhyo yaḥ}} sarvāvasāniko lokadhātur nandā nāma 01710 tatra nandaśrīr nāma tathāgataḥ {{'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati/ sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ}} deśayati/ atha tatra lokadhātau nanda- 01711 datto nāma bodhisattvaḥ {{mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavata āsecanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān ratnākaras tathāgato 'rhan samykasaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgataṃ ratnākaram etad avocat/ ko bhagavan hetuḥ kaḥ pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataḥ pṛthivīcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandarśanāya/ evam ukte ratnākaras tathāgataḥ samantaraśmiṃ bodhisattvam etad}} avocat/ asti kulaputra ito 'dhastād diśi {{gaṅgānadīvālukopamān lokadhātūn atikramya}} 01712 sahā nāma lokadhātuḥ {{tatra śākyamunir nāma tathāgato 'rhan samyaksambuddhas tiṣṭhati dhriyate yāpayati/ sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ samprakāśayati tasyāyām īdṛśo 'nubhāvaḥ/ atha khalu samantaraśmir bodhisattvo ratnākaraṃ tathāgatm etad avocat/ gamisyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyas tvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramitāṃ gatān/ bhagavān āha gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase/ atha khalu ratnākaras tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni samantaraśmaye bodhisattvāya prādāt/ etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ/ evañ ca vadeḥ ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ paripṛcchati/ imāni ca tena bhagavatā ratnākareṇa tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti/ samprajānakārī ca tvaṃ kulaputra buddhakṣetre bhūyāḥ/ tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātau upapannāḥ/ atha khalu samantaraśmir bodhisattvo ratnākarasya tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāniḥsahasrapatrāṇi anekair bodhisattvakoṭiniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛtaḥ pūrvasyāṃ diśi teṣu gaṅgānadīvālukopameṣu lokadhātuṣu buddhānāṃ bhagavataḥ satkurvan gurūkurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yeneyaṃ sahā lokadhātus tena saṃprāptaḥ/ yena ca śākyamunis tathāgatas tenopasaṃkrāntaḥ/ upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat/ ekānte sthitaś ca samantaraśmir bodhisattvo bhagavantaṃ śākyamunim etad avocat/ ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati/ imāni ca tena bhagavatā ratnākareṇa tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni}} bhagavataḥ/ atha khalu bhagavān śākyamuniḥ {{tathāgatas tāni padmāni gṛhītvā}} 01713 yena te upariṣṭād diśi {{gaṅgānadīvālukopamā lokadhātavas tena}} prākṣipat/ taiś ca padmaiḥ {{te lokadhātavaḥ sphuṭā abhūvan/ teṣu ca padmeṣu buddhavigrahāniṣaṇakāḥ teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanām/ yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvan anuttarāyāṃ samyaksambodhau/ atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tato ratnāvatyā lokadhātoḥ samantaraśminā bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurūkṛtya sammānya saṃpūjyaikānte}} nyaṣīdan/ 01714 atha khalu tena kṣaṇalavamurhvartena ayaṃ trisāhasramahāsāhasro loka- 01715 dhātuḥ saptaratnamayaḥ saṃsthito 'bhūt puṣpābhikīrnaḥ/ avasaktapaṭṭadāmakalāpaḥ 01716 kalpavṛkṣair nānālaṅkāraphalāvanatāgraviṭapaiḥ puṣpavṛkṣaiḥ phalavṛkṣair gandhavṛkṣai- 01717 r mālyavṛkṣaiś copaśobhito 'bhūt/ tad yathāpi nāma padmāvatī lokadhātuḥ 01718 samantakusumasya tathāgatasya buddhakṣetraṃ yatra mañjuśrīḥ kumārabhūtaḥ prativasati 01719 susthitamatiś ca bodhisattvaḥ anye ca mahaujaskā bodhisattvāḥ/ bhagavāṃ- 01720 ś cādrākṣīt sadevalokaṃ sannipatitaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇikāṃ 01721 prajāṃ sannipatitāṃs tāṃś ca bodhisattvān kumārabhūtān// [iti nidānam]// 01722 tatra khalu bhagavān āyuṣmantaṃ śāriputram āmantrayāmāsa/ sarvākāraṃ 01801 śāriptura sarvadharmānabhisamboddhukāmena bodhisattvena mahāsattvena prajñāpāra- 01802 mitāyāṃ yogaḥ karaṇīyaḥ// [iti samāsataḥ sambodhikāmanāsahagata- 01803 ś cittotpādaḥ//] 01804 evam ukte āyuṣmān śāriputro bhagavantam etad acovat/ kathaṃ bhagavan 01805 bodhisattvena mahāsattvena sarvākāraṃ sarvadharmānabhisamboddhukāmena prajñā- 01806 pāramitāyāṃ yogaḥ karaṇīyaḥ/ 01807 evam ukte bhagavān āyuṣmantaṃ śāriputram evad avocat/ iha śāriputra 01808 bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthitvā 'sthānayogena dāna- 01809 pāramitā paripūrayitavyā aparityāgayogena deyadāyakapratigrāhakānupa- 01810 labdhitām upādāya/ śīlapāramitā paripūrayitavyā āpattyanāpattyanadhyā- 01811 pattitām upādāya/ kṣāntipāramitā paripūrayitavyā akṣobhaṇatām upādāya/ 01812 vīryapāramitā paripūrayitavyā kāyikacaitasikavīryāsraṃsanatām upā- 01813 dāya/ dhyānapāramitā paripūrayitavyā anāsvādanatām upādāya/ 01814 prajñāpāramitā paripūrayitavyā prajñādauṣprajñānupalabdhitām upadāya// 01815 [iti vyāsataḥ sambodhikāmanāsahagataś cittotpādaḥ//] 01816 punar aparaṃ śāriputra daśadikṣu pratyekaṃ gaṅgānadīvālukopameṣu loka- 01817 dhātuṣu ye sattvās tān sarvān anupadhiśeṣanirvāṇadhātau parinirvāpayitu- 01818 kāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam// [iti 01819 samāsataḥ parārthālambanaś cittotpādaḥ//] 01820 evaṃ matsariṇaḥ sattvān dāne pratiṣṭhāpayitukāmena duḥśīlān 01821 śīle vyāpādabahulān kṣāntau kuśīdān vīrye vikṣiptacittān dhyāne 01901 duṣprajñān prajñāsampadi pratiṣṭhāpayitukāmena bodhisattvena mahāsattvena 01902 prajñāpāramitāyāṃ śikṣitavyam// [iti vyāsataḥ parārthālambanaś citto- 01903 tpādaḥ//] 01904 punar aparaṃ śāriputra sarvākāraṃ sarvadharmān abhisamboddhukāmena bodhisattvena 01905 mahāsattvena prajñāpāramitāyṃ sthātavyam// [iti cchandasahagataḥ pṛthivyu- 01906 pamaḥ//] 01907 evam iha śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthitvā- 01908 'sthānayogena dānapāramitā paripūrayitavyā deyadāyakapratigrāhakānupa- 01909 labdhitām upādāya/ evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā 01910 dhyānapāramitā prajñāpāramitā paripūrayitavyā prajñādauṣprajñānupalabdhitā- 01911 m upādāya// [ity āśayasahagataḥ kalyāṇasuvarṇopamaḥ//] 01912 evaṃ prajñāpāramitāyāṃ śāriputra sthitvā bodhisattvena mahāsattvena 01913 catvāri smṛtyupasthānāni paripūrayitavyāni catvāri samyakprahāṇāni 01914 catvāri ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāni āryā- 01915 ṣṭāṅgamārgaḥ paripūrayitavyaḥ/ śūnyatāsamādhir bhāvayitavyaḥ/ animitta- 01916 samādhir bhāvayitavyaḥ/ apraṇihitasamādhir bhāvayitavyaḥ/ evaṃ catvāri 01917 dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaḥ aṣṭau vimokṣāḥ 01918 navānupūrvavihārasamāpattayaḥ navāśubhāḥ saṃjñā bhāvayitavyāḥ/ katamā 01919 nava/ yad uta ādhmātakasaṃjñā vidhūtakasaṃjñā vipūyakasaṃjñā vilo- 02001 hitakasaṃjñā vinīlakasaṃjñā vikhāditakasaṃjñā vikṣiptakasaṃjñā vidagdhaka- 02002 saṃjñā asthisaṃjñā/ āhāre pratikūlasaṃjñā bhāvayitavyā/ buddhānusmṛti- 02003 r bhāvayitavyā/ saṃghānusmṛtir bhāvayitavyā/ śīlānusmṛtir {bhāvayitavyā}/ tyāgānu- 02004 smṛtir {bhāvayitavyā}/ devatānusmṛtir {bhāvayitavyā}/ ānāpānānusmṛtir {bhāvayitavyā}/ udvegānu- 02005 smṛtir {bhāvayitavyā}/ maraṇānusmṛtir {bhāvayitavyā}/ anityasaṃjñā {bhāvayitavyā}/ duḥkhasaṃjñā {bhāvayitavyā}/ 02006 anātmasaṃjñā {bhāvayitavyā}/ aśucisaṃjñā {bhāvayitavyā}/ maraṇasaṃjñā {bhāvayitavyā}/ sarvaloke 02007 anabhiratisaṃjñā {bhāvayitavyā}/ sarvaloke aviśvāsasaṃjñā {bhāvayitavyā}/ parijayasaṃjñā- 02008 nam bhāvayitavyam/ saṃvṛtisaṃjñānam bhāvayitavyam/ yathārutasaṃjñāna- 02009 m bhāvayitavyam/ savitarkaḥ savicāraḥ samādhir bhāvayitavyaḥ/ avitarko- 02010 'vicāramātraḥ samādhir bhāvayitavyaḥ/ avitarko 'vicāraḥ samādhir bhāva- 02011 yitavyaḥ/ anājñātam ājñāsyāmīndriyam bhāvayitavyam/ ājñendriyam bhāvayi- 02012 tavyam/ ājñātāvīndriyam bhāvayitavyam/ abhibhvāyatanam bhāvayitavyam/ 02013 kṛtsnāyatanam bhāvayitavyam/ sarvajñajñānam bhāvayitavyam/ śamathavipa- 02014 śyane bhāvayitavye tisro vidyā bhāvayitavyāḥ/ catasraḥ pratisaṃvido 02015 bhāvayitavyāḥ/ catvāri caiśāradyāni bhāvayitavyāni/ acyutāḥ 02101 pañcābhijñā bhāvayitavyāḥ/ ṣaṭ pāramitā bhāvayitavyāḥ/ sapta dhanāni 02102 bhāvayitavyāni/ aṣṭau mahāpuruṣavitarkā bhāvayitavyāḥ/ daśa tathā- 02103 gatabalāni bhāvayitavyāni/ aṣṭādaśāveṇikā buddhadharmā bhāvayitavyāḥ/ 02104 mahāmaitrī {bhāvayitavyā}/ mahākaruṇā {bhāvayitavyā}/ mahāmuditā {bhāvayitavyā}/ mahopekṣā 02105 {bhāvayitavyā}// [ity adhyāśayasahagato navacandropamaḥ//] 02106 sarvajñatāṃ jñānena darśanena cāvalokyātikramitukāmena bodhisattvena 02107 mahāsattvena prajñāpāramitā bhāvayitavyā/ mārgajñatāṃ paripūrayitukāmena 02108 sarvākārajñatām anuprāptukāmena sarvasattvacittacaritajñānākāratāṃ pari- 02109 pūrayitukāmena sarvavāsanānusandhikleśānutpāṭayitukāmena bodhisattvena 02110 mahāsattvena prajñāpāramitāyāṃ yogaḥ karaṇīyaḥ/ evaṃ bodhisattvena mahā- 02111 sattvena prajñāpāramitāyāṃ śikṣitavyam/ bodhisattvanyāmabhavakramitukāmena 02112 śrāvakapratyekabuddhabhūmim atikramitukāmena avinivartanīyabhūmau sthātukāmena 02113 kumārabhūmiṃ samatikramitukāmena ṣaḍabhijñāḥ prāptukāmena sarvasattvacitta- 02114 caritavispanditāni vijñātukāmena sarvaśrāvakapratyekabuddhānāṃ jñāna- 02115 m abhibhavitukāmena dhāraṇīsamādhisukhaṃ pratilabdhukāmena// [iti prayoga- 02116 sahagato jvalanopamaḥ//] 02117 matsariṇaḥ sattvān dāne pratiṣṭhāpayitukāmena sarvaśrāvakapratyeka- 02118 buddhebhyo dānāni dīyamānāni ekenānumodanāsahagatena cittotpādenā- 02119 bhibhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam// 02120 [iti dānapāramitāsahagato mahānidhānopamaḥ//] 02201 duḥśīlān śīle {pratiṣṭhāpayitukāmena sarvaśrāvakapratyekabuddhānām} śīlam {ekenānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam}// [iti śīlapāramitā- 02202 sahagato ratnākaropamaḥ/] 02203 vyāpannacittān kṣāntau {pratiṣṭhāpayitukāmena sarvaśrāvakapratyekabuddhānām} kṣāntim {ekenānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam}// [iti kṣāntisaha- 02204 gato mahārṇavopamaḥ/] 02205 kuśīdān vīrye {pratiṣṭhāpayitukāmena sarvaśrāvakapratyekabuddhānām} vīryam {ekenānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam}// [iti vīryasahagato 02206 vajropamaḥ/] 02207 vikṣiptacittān dhyāne {pratiṣṭhāpayitukāmena sarvaśrāvakapratyekabuddhānām} dhyānam {ekenānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam}// [iti dhyānapāramitā- 02208 sahagataḥ parvatopamaḥ/ 02209 duṣprajñān sattvān prajñāyāṃ {pratiṣṭhāpayitukāmena sarvaśrāvakapratyekabuddhānām} prajñām {ekenānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam}// [iti prajñāsahagato 02210 mahābhaiṣajyopamaḥ/ 02211 ekam api kuśalacittotpādaṃ sarvākārajñatāyām upādāya kauśalyena 02212 pariṇāmanayā'prameyam asaṃkhyeyaṃ kartukāmena bodhisattvena mahāsattvena prajñā- 02213 pāramitāyāṃ śikṣitavyam/ alpam api dānaṃ dadatā alpam api śīlaṃ 02214 rakṣatā alpām api kṣāntiṃ bhāvayatā alpam api vīryam ārabhamāṇena 02215 alpam api dhyānaṃ samāpadyamānenālpām api prajñāṃ bhāvayatā sarvasattvebhyaḥ 02216 sarvākārajñatāyām upādāya kauśalyena pariṇāmanayā'prameyam asaṃkhyeyaṃ kartu- 02217 kāmena bodhisattvena {mahāsattvena prajñāpāramitāyāṃ śikṣitavyam}/ punar aparaṃ śāriputra bodhisattvena mahāsattvena 02218 dānapāramitāyāṃ caratā prajñāpāramitāyāṃ śikṣitavyam/ evaṃ śīla- 02219 pāramitāyāñ caratā kṣāntipāramitāyāñ caratā vīryapāramitāyāñ caratā 02220 dhyānapāramitāyāñ caratā prajñāpāramitāyāñ caratā bodhisattvena {mahāsattvena prajñāpāramitāyāṃ śikṣitavyam}/ sarva- 02301 sattvānām arthāya narakatiryagyoniyamalokaduḥkhāny utsoḍhukāmena kalpa- 02302 śatasahasrasañcitam api śīlaṃ sattvāpekṣayā tyaktukāmena buddhakule upapattu- 02303 kāmena aśītyanuvyañjanāni dvātriṃśatmahāpuruṣalakṣaṇāni ca niṣpādayitu- 02304 kāmena bodhisattvena {mahāsattvena prajñāpāramitāyāṃ śikṣitavyam}// [ity upāyasahagato mitropamaḥ//] 02305 punar aparaṃ śāriputra buddhakāyaṃ niṣpādayitukāmena bodhisattvena {mahāsattvena prajñāpāramitāyāṃ śikṣitavyam}/ 02306 kumārabhūmim ākramitukāmena bodhisattvena {mahāsattvena prajñāpāramitāyāṃ śikṣitavyam}/ buddhabodhisattvair avirahitena 02307 bhavitukāmena bodhisattvena {mahāsattvena prajñāpāramitāyāṃ śikṣitavyam}/ 02308 punar aparaṃ śāriputra bodhisattvena mahāsattvena ekena svarena pūrvasyāṃ diśi 02309 gaṅgānadīvālukopamān lokadhātūn vijñāpayitukāmena prajñāpāramitāyāṃ 02310 śikṣitavyam/ evaṃ dakṣiṇasyāṃ paścimāyām uttarasyāṃ vidikṣu adha ūrdhva- 02311 m ekena svareṇa gaṅgānadīvālukopamān lokadhātūn vijñāpayitukāmena 02312 prajñāpāramitāyāṃ śikṣitavyam/ 02313 punar aparaṃ śāriputra bodhisattvena mahāsattvena triratnavaṃśasyānupacchedāya 02314 sthātukāmena prajñāpāramitāyāṃ śikṣitavyam/ 02315 punar aparaṃ śāriputra bodhisattvo mahāsattvo yaiḥ yaiḥ kuśalamūlai- 02316 r ākāṅkṣati tathāgatān arhataḥ samyaksaṃbuddhān satkartuṃ gurūkartuṃ mānayituṃ 02317 pūjayituṃ tāni tāni me kuśalamūlāni samṛdhyantām iti bodhisattvena 02318 {mahāsattvena prajñāpāramitāyāṃ śikṣitavyam}// [iti praṇidhisahagataś cintāmaṇisadṛśaḥ//] 02319 punar aparaṃ śāriputra bodhisattvena mahāsattvena sarvasattvānāṃ manorathān 02320 paripūrayitukāmena annapānavastragandhamālyapuṣpadhūpacūrṇavilepanaśayanāsana- 02321 gṛhadhanadhānyālaṅkāraratnamaṇimuktāvaiduryaśaṅkhaśilāpravāḍajātarūparajato- 02322 dyānarājyādibhir upakaraṇaiḥ prajñāpāramitāyāṃ śikṣitavyam/ 02401 punar aparaṃ śāriputra bodhisattvena mahāsattvena dharmadhātuparame loke 02402 ākāśadhātuparyavasāne sarvasattvān dānapāramitāyāṃ pratiṣṭhāpayitukāmena 02403 śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāra- 02404 mitāyāṃ prajñāpāramitāyāṃ pratiṣṭḥāpayitukāmena prajñāpāramitāyāṃ 02405 śikṣitavyam/ punar aparaṃ śāriputra bodhisattvena mahāsattvena ekam api 02406 kuśalacittotpādam akṣayaṃ kartukāmena yāvad bodhimaṇḍābhisaṃbodher iti 02407 prajñāpāramitāyāṃ śikṣitavyam/ punar aparaṃ śāriputra ye daśasu dikṣu 02408 buddhā bhagavantas te me varṇaṃ bhāṣerann iti bodhisattvena {mahāsattvena prajñāpāramitāyāṃ śikṣitavyam}// [iti bala- 02409 sahagata ādityopamaḥ//] 02410 punar aparaṃ śāriputra bodhisattvena mahāsattvena adhyātmaśūnyatāyāṃ 02411 śikṣitukāmena prajñāpāramitāyāṃ śikṣitavyam/ evaṃ bahirdhāśūnyatāyā- 02412 m adhyātmabahirdhāśūnyatāyāṃ śūnyatāśūnyatāyām mahāśūnyatāyāṃ paramārtha- 02413 śūnyatāyāṃ saṃskṛtaśūnyatāyām atyantaśūnyatāyām anavarāgraśūnyatāyāṃ ana- 02414 vakāraśūnyatāyāṃ prakṛtiśūnyatāyāṃ sarvadharmaśūnyatāyāṃ svalakṣaṇaśūnyatāyā- 02415 m anupalambhaśūnyatāyām abhāvasvabhāvaśūnyatāyāṃ bhāvaśūnyatāyām abhāvaśūnya- 02416 tāyāṃ svabhāvaśūnyatāyāṃ parabhāvaśūnyatāyāṃ śikṣtukāmena bodhi- 02417 sattvena {mahāsattvena prajñāpāramitāyāṃ śikṣitavyam}/ 02418 punar aparaṃ śāriputra bodhisattvena mahāsattvena sarvadharmatathatām avaboddhu- 02419 kāmena prajñāpāramitāyāṃ śikṣitavyam/ evaṃ dharmadhātutathatām avaboddhu- 02420 kāmena bodhisattvena {mahāsattvena prajñāpāramitāyāṃ śikṣitavyam}/ sarvabhūtakoṭītathatām avaboddhukāmena bodhi- 02421 sattvena {mahāsattvena prajñāpāramitāyāṃ śikṣitavyam}/ 02501 punar aparaṃ śāriputra trisāhasramahāsāhasralokadhātau ye pṛthivyapte- 02502 jovāyuparamāṇavas tān jñātukāmena bodhisattvena mahāsattvena prajñā- 02503 pāramitāyāṃ śikṣitavyam/ 02504 punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ 02505 carañ jānāti evaṃ dānaṃ dattaṃ mahāphalaṃ bhavati/ evaṃ dānaṃ dattaṃ kṣatriya- 02506 mahāśālakuleṣūpapādayati/ brāhmanamahāśālakuleṣūpa{pādayati}/ gṛhapati- 02507 mahāśālakuleṣūpa{pādayati}/ evaṃ {dānaṃ dattaṃ} cāturmahārājakāyikeṣu deveṣūpa{pādayati}/ evaṃ {dānaṃ dattaṃ} 02508 trayastriṃśeṣu deveṣūpa{pādayati}/ evaṃ {dānaṃ dattaṃ} yāmeṣūpa{pādayati}/ evaṃ {dānaṃ dattaṃ} tuṣiteṣūpa{pādayati}/ evaṃ {dānaṃ dattaṃ} 02509 nirmāṇaratiṣūpa{pādayati}/ evaṃ {dānaṃ dattaṃ} paranirmitavaśavartiṣu deveṣūpa{pādayati}/ evaṃ {dānaṃ dattaṃ} prathamadhyāna- 02510 pratilambhāya saṃvartate/ evaṃ {dānaṃ dattaṃ} dvitīyadhyānaprati{lambhāya saṃvartate}/ evaṃ {dānaṃ dattaṃ} tṛtīyadhyāna- 02511 prati{lambhāya saṃvartate}/ evaṃ {dānaṃ dattaṃ} caturthadhyānaprati{lambhāya saṃvartate}/ evaṃ {dānaṃ dattaṃ} ākāśānantyāyatanasamāpatti- 02512 prati{lambhāya saṃvartate}/ evaṃ {dānaṃ dattaṃ} vijñānānantyāyatanasamāpattiprati{lambhāya saṃvartate}/ evaṃ {dānaṃ dattaṃ} ākiñca- 02513 nyāyatanasamāpattiprati{lambhāya saṃvartate}/ evaṃ {dānaṃ dattaṃ} naivasaṃjñānāsaṃjñāyatanasamāpattiprati{lambhāya saṃvaratte}/ 02514 evaṃ {dānaṃ dattam} saptatriṃśadbodhipakṣāṇāṃ dharmāṇāṃ prati{lambhāya saṃvartate}/ evaṃ {dānaṃ dattaṃ} srotaāpattiphala- 02515 prati{lambhāya saṃvartate}/ evaṃ {dānaṃ dattaṃ} sakṛdāgāmiphalaprati{lambhāya saṃvartate}/ evaṃ {dānaṃ dattam} anāgāmiphalaprati{lambhāya saṃvartate}/ 02516 evaṃ {dānaṃ dattam} arhatphalaprati{lambhāya saṃvartate}/ evaṃ {dānaṃ dattaṃ} pratyekabuddhatvaprati{lambhāya saṃvartate}/ evaṃ samyaksaṃ- 02517 buddhatvaprati{lambhāya saṃvartate}/ 02518 punar aparaṃ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāñ caratā 02519 jñātavyam evam upāyakauśalena dānaṃ dattaṃ dānapāramitāṃ paripūrayati/ evaṃ 02520 dānaṃ dattaṃ śīla{pāramitāṃ paripūrayati}/ evaṃ {dānaṃ dattaṃ} kṣānti{pāramitāṃ paripūrayati}/ evaṃ {dānaṃ dattaṃ} vīrya{pāramitāṃ paripūrayati}/ evaṃ {dānaṃ dattaṃ} 02521 dhyāna{pāramitāṃ paripūrayati}/ evaṃ {dānaṃ dattaṃ} prajñā{pāramitāṃ paripūrayati}/ 02601 evam ukte āyuṣmān śāriputro bhagavantam etad acovat/ kathaṃ bhagavan 02602 bodhisattvena mahāsattvena dānaṃ dadatā dānapāramitā paripūritā 02603 bhavati/ kathaṃ {dānaṃ dadatā} śīla{pāramitā paripūritā bhavati}/ kathaṃ {dānaṃ dadatā} kṣānti{pāramitā paripūritā bhavati}/ kathaṃ {dānaṃ dadatā} vīrya- 02604 {pāramitā paripūritā bhavati}/ kathaṃ {dānaṃ dadatā} dhyāna{pāramitā paripūritā bhavati}/ kathaṃ bhagavan bodhisattvena dānaṃ dadatā 02605 prajñā{pāramitā paripūritā bhavati}/ 02606 bhagavān āha/ anupalambhena deyasya dāyakasya grāhakasya ca dānapāra- 02607 mitā paripūritā bhavati/ āpattyanāpattyanadhyāpattitaḥ śīla{pāramitā paripūritā bhavati}/ 02608 akṣobhānabhikṣobhaṇataḥ kṣānti{pāramitā paripūritā bhavati}/ kāyikacaitasikavīryāsraṃsanato 02609 vīrya{pāramitā paripūritā bhavati}/ avikṣepāsaṃkalpanatām upādāya dhyāna{pāramitā paripūritā bhavati}/ sarvadharma- 02610 prajānanānupalambhayogena prajñā{pāramitā paripūritā bhavati}/ evaṃ bodhisattvena mahāsattvena 02611 dānaṃ dadatā ṣaṭ pāramitāḥ paripūritā bhavanti/ evaṃ śīlapāramitāyāṃ 02612 sarvāḥ ṣaṭ pāramitāḥ paripūryante/ evaṃ kṣāntipāramitāyāṃ sarvāḥ 02701 ṣaṭ pāramitāḥ paripūryante evaṃ vīryapāramitāyāṃ sarvāḥ {ṣaṭ pāramitāḥ paripūryante} evaṃ dhyāna- 02702 pāramitāyāṃ sarvāḥ {ṣaṭ pāramitāḥ paripūryante} evaṃ prajñāpāramitāyāṃ sarvāḥ {ṣaṭ pāramitāḥ paripūryante}// [iti jñāna- 02703 sahagato madhurasaṅgītibhāṣopamaḥ//] 02704 punar aparaṃ śāriputra bodhisattvena mahāsattvena ekacittotpādena pūrvasyāṃ 02705 diśi gaṅgānadīvālukopamān lokadhātūn samatikramitukāmena evaṃ 02706 dakṣiṇasyāṃ paścimāyām uttarasyāṃ vidikṣv adha ūrdhvaṃ digbhāge gaṅgānadīvālu- 02707 kopamān lokadhātūn samatikramitukāmena bodhisattvena {mahāsattvena prajñāpāramitāyāṃ śikṣitavyam}/ punar aparaṃ 02708 śāriputra trisāhasramahāsāhasralokadhātau yo mahāsamudreṣv apy apskandho 02709 mahānadīṣu kunadīṣūtsasarastaḍāgeṣu palvaleṣu taṃ sarvaṃ śatadhā bhinnayā 02710 bālāgrakoṭyābhyutkṣeptukāmena ca tan niśritān prāṇino viheṭhayitu- 02711 kāmena bodhisattvena {mahāsattvena prajñāpāramitāyāṃ śikṣitavyam}/ 02712 punar aparaṃ śāriputra trisāhasramahāsāhasraṃ lokadhātuṃ kalpoddāhāgni- 02713 pradīptam ekena mukhavātena praśamayitukāmena bodhisattvena {mahāsattvena prajñāpāramitāyāṃ śikṣitavyam}/ punar a- 02714 paraṃ śāriputra bodhisattvena mahāsattvena yā vikṣobhaṇā vātamaṇḍalī- 02715 vātasaṃvarttanyāṃ varttamānāyāṃ yāvat sumerumahāsumerucakravāḍamahācakra- 02716 vāḍānupādāya sarvaparvatān sarvamahāpṛthivīṃ vidhunoti vikirati 02717 nirmaṣīkaroti tāṃ vikṣobhaṇāvātamaṇḍalīm ekenāṅguliparvāgreṇā- 02718 cchādayitukāmena prajñāpāramitāyāṃ śikṣitavyam/ 02801 punar apraṃ {śāriputra bodhisattvena mahāsattvena} trisāhasramahāsāhasre lokadhātau yāvān ākāśadhātus taṃ 02802 sarvam ekena paryaṅkena sphāritukāmena {prajñāpāramitāyāṃ śikṣitavyam}/ punar aparaṃ {śāriputra bodhisattvena mahāsattvena} trisāhasra- 02803 mahāsāhasre lokadhātau ye sumerumahāsumerucakravāḍamahācakravāḍādayaḥ 02804 parvatās tān ekena bālena baddhvā asaṃkhyeyān apramāṇān lokadhātūn samati- 02805 krāmayeyaṃ kṣipeyam iti {prajñāpāramitāyāṃ śikṣitavyam}/ 02806 punar aparaṃ {śāriputra bodhisattvena mahāsattvena} daśasu dikṣu pratyekaṃ sarvabuddhakṣetreṣu buddhān bhagavato 02807 divyena cakṣuṣā draṣṭukāmena teṣāñ ca dharmadeśanāṃ divyena śrotreṇa śrotukāmena 02808 sarvasattvacittacaritāni ca jñātukāmena teṣāṃ pūrvanivāsam anusmartukāmena 02809 āsravakṣayajñānābhijñām abhinirhartukāmena ca bhūtakoṭiṃ sākṣātkartu- 02810 kāmena {prajñāpāramitāyāṃ śikṣitavyam}// [iti abhijñāsahagato mahārājopamaḥ//] 02811 punar aparaṃ {śāriputra bodhisattvena mahāsattvena} daśasu dikṣu pratyekaṃ yāvanto gaṅgānadīvālukopameṣu 02812 lokadhātuṣu buddhā bhagavantaḥ saśrāvakabodhisattvasaṃghās tān ekena piṇḍa- 02813 pātreṇa pratipādayitukāmena {prajñāpāramitāyāṃ śikṣitavyam}/ evaṃ puṣpadhūpagandhamālyavilepana- 02814 cūrṇacīvaracchatradhvajapatākāmeghais tāṃs tathāgatān arhataḥ samyaksaṃbuddhān sat- 02815 kartukāmena gurūkartukāmena mānayitukāmena pūjayitukāmena {prajñāpāramitāyāṃ śikṣitavyaṃ} 02816 punar aparaṃ {śāriputra bodhisattvena mahāsattvena} pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lakadhātuṣu ye 02817 sattvās tān śīlaskhandhe {pratiṣṭhāpayitukāmena} samādhiskandhe {pratiṣṭhāpayitukāmena} vimuktijñāna- 02818 darśanaskandhe {pratiṣṭhāpayitukāmena} srotaāpattiphale {pratiṣṭhāpayitukāmena} sakṛdāgāmiphale {pratiṣṭhāpayitukāmena} anā- 02819 gāmiphale {pratiṣṭhāpayitukāmena} arhattve {pratiṣṭhāpayitukāmena} pratyekabodhau {pratiṣṭhāpayitukāmena} yāvad anupadhiśeṣa- 02820 nirvāṇadhātau {pratiṣṭhāpayitukāmena} prajñāpāramitāyāṃ śikṣitavyam/ yathā pūrvasyāṃ diśi 02821 evaṃ dakṣiṇasyāṃ paścimāyām uttarasyāṃ vadikṣv adha ūrdhvaṃ pratyekaṃ gaṅgānadī- 02901 vālukopameṣu lokadhātuṣu ye sattvās tān yāvad anupadhiśeṣanirvāṇadhāatau 02902 {pratiṣṭhāpayitukāmena} bodhisattvena māhāsattvena prajñāpāramitāyāṃ śikṣitavyam// 02903 [iti puṇyajñānasahagataḥ koṣṭhāgāropamaḥ//] 02904 punar aparaṃ {śāriputra bodhisattvena mahāsattvena} atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ buddhaguṇā- 02905 n anuprāptukāmena {prajñāpāramitāyāṃ śikṣitavyam}/ punar aparaṃ {śāriputra bodhisattvena mahāsattvena} saṃskṛtāsaṃskṛtānāṃ dharmāṇāṃ pāraṃ 02906 gantukāmena {prajñāpāramitāyāṃ śikṣitavyam}/ punar aparaṃ {śāriputra bodhisattvena mahāsattvena} sarvadharmāṇām atītānāgatapratyutpannānāṃ 02907 tathāgatānām avaboddhukāmena dharmāṇām anutpādakoṭim anuprāptukāmena 02908 {prajñāpāramitāyāṃ śikṣitavyam/}// [iti bodhipakṣasahagato mahāmārgopamaḥ//] 02909 punar aparaṃ {śāriputra bodhisattvena mahāsattvena} sarvaśrāvakapratyekabuddhānāṃ pūrvaṅgamena bhavitukāmena 02910 {prajñāpāramitāyāṃ śikṣitavyam}/ punar aparaṃ {śāriputra bodhisattvena mahāsattvena} buddhānāṃ bhagavatām upasthāpakena bhavitukāmena 02911 {prajñāpāramitāyāṃ śikṣitavyam}/ punar aparaṃ {śāriputra bodhisattvena mahāsattvena} buddhānāṃ bhagavatām abhyantaraparivāreṇa bhavitukāmena 02912 {prajñāpāramitāyāṃ śikṣitavyam}/ punar aparaṃ {śāriputra bodhisattvena mahāsattvena} mahāparivāreṇa bhavitukāmena bodhisattvaparivāraṃ 02913 pratilabdhukāmena {prajñāpāramitāyāṃ śikṣitavyam}/ punar aparaṃ {śāriputra bodhisattvena mahāsattvena} dakṣiṇāṃ pariśodhayitukāamena 02914 {prajñāpāramitāyāṃ śikṣitavyam}/ punar aparaṃ {śāriputra bodhisattvena mahāsattvena} mātsaryacittaṃ nigrahītukāmena {prajñāpāramitāyāṃ śikṣitavyam}/ punar aparaṃ {śāriputra bodhisattvena mahāsattvena} 02915 dauḥśīlyacittam anutpādayitukāmena {prajñāpāramitāyāṃ śikṣitavyam}/ punar aparaṃ {śāriputra bodhisattvena mahāsattvena} vyāpādacitta- 02916 m anutpādayitukāmena {prajñāpāramitāyāṃ śikṣitavyam}/ punar aparaṃ {śāriputra bodhisattvena mahāsattvena} kauśīdyacittam utsraṣṭakāmena 02917 {prajñāpāramitāyāṃ śikṣitavyam}/ punar aparaṃ {śāriptura bodhisattvena mahāsattvena} vikṣiptacittaṃ niścitukāmena {prajñāpāramitāyāṃ śikṣitavyam}/ punar aparaṃ {śāriputra bodhisattvena mahāsattvena} 02918 dauṣprajñacittam aprapañcitukāmena {prajñāpāramitāyāṃ śikṣitavyam}/ punar aparaṃ {śāriputra bodhisattvena mahāsattvena} sarvasattvān dānamaya- 02919 puṇyakriyāvastuni pratiṣṭhāpayitukāmena śīlamayapuṇyakriyāvastuni 03001 {pratiṣṭhāpayitukāmena} bhāvanāmayapuṇyakriyāvastuni {pratiṣṭhāpayitukāmena} vaiyāvṛtyasahagate caupadhike 03002 puṇyakriyāvastuni {pratiṣṭhāpayitukāmena} {prajñāpāramitāyāṃ śikṣitavyam}/ 03003 punar aparaṃ {śāriputra bodhisattvena mahāsattvena} pañca cakṣūṃṣy utpādayitukāmena {prajñāpāramitāyāṃ śikṣitavyam}/ katamāni pañca 03004 yad uta māṃsacakṣur divyacakṣuḥ prajñācakṣur dharmacakṣur buddhacakṣur utpādayitukāmena 03005 {prajñāpāramitāyāṃ śikṣitavyam}/ 03006 punar aparaṃ {śāriputra bodhisattvena mahāsattvena} pūrvasyāṃ diśi divyena cakṣuṣā gaṅgānadīvālukopamān 03007 bhagavato draṣṭukāmena {prajñāpāramitāyāṃ śikṣitavyam}/ evaṃ dakṣīṇasyāṃ diśi divyena cakṣuṣā 03008 gaṅgānadīvālukopamān buddhān bhagavato draṣṭukāmena {prajñāpāramitāyāṃ śikṣitavyaṃ} 03009 {{evaṃ paścimāyām diśi divyena cakṣuṣā gaṅgānadīvālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyaṃ/ evam uttarasyām diśi divyena cakṣuṣā gaṅgānadīvālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyaṃ/ evam uttarapūrvasyām diśi divyena cakṣuṣā gaṅgānadīvālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyaṃ/ evaṃ pūrvadakṣiṇasyām diśi divyena cakṣuṣā gaṅgānadīvālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyaṃ/ evaṃ dakṣiṇapaścimāyām diśi divyena cakṣuṣā gaṅgānadīvālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyaṃ/ evaṃ paścimottarasyām diśi divyena cakṣuṣā gaṅgānadīvālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyaṃ/ evam adhastād diśi divyena cakṣuṣā gaṅgānadīvālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyaṃ/ evam upariṣṭād diśi divyena cakṣuṣā gaṅgānadīvālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyaṃ}}/ 03010 yāṃś ca te buddhānāṃ bahgavanto dharmān bhāṣante tān dharmān divyena 03011 śrotreṇa śrotukāmena teṣāñ ca buddhānāṃ bhagavataṃ cetasaiva cittaṃ yathābhūtaṃ 03012 parijñātukāmena teṣāṃ buddhānāṃ bhagavatāṃ pūrvayogasahagatāṃ bodhisattvatā- 03013 m anusmartukāmena teṣāñ ca buddhānām ṛddhivikurvitaṃ draṣṭukāmena {prajñāpāramitāyām śikṣitavyam}/ 03014 punar aparaṃ {śāriputra bodhisattvena mahāsattvena} yāṃs te buddhā bhagavantaḥ samantād daśasu dikṣu sarvalokadhātuṣu 03015 dharmān bhāṣante tāñ śrutvā anācchedyena smṛtibalādhānena sarvān 03016 sandhārayitukāmena yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddha iti {prajñāpāramitāyāṃ śikṣitavyam}/ 03017 punar aparaṃ {śāriputra bodhisattvena mahāsattvena} atītānāṃ buddhānāṃ bhagavatāṃ buddhakṣetrāṇi draṣtukāmena 03018 anāgatānām api buddhānāṃ bhagavatāṃ buddhakṣetrāṇi draṣṭukāmena {prajñāpāramitāyāṃ śikṣitavyam}/ ye 03101 caitarhi samantād daśadiśi loke buddhā bhagavantas tiṣṭhanti dhriyante 03102 yāpayanti teṣām api buddhānāṃ bhagavatāṃ buddhakṣetrāṇi draṣṭukāmena {prajñāpāramitāyāṃ śikṣitavyam}// 03103 [iti śamathavipaśyanāsahagato yānopamaḥ//] 03104 punar aparaṃ {śāriputra bodhisattvena mahāsattvena} yat kiñcid daśasu dikṣu buddhair bhagavadbhir bhāṣitaṃ bhāṣyate 03105 bhāṣiṣyate ca yad idaṃ sūtraṃ geyaṃ vyākaraṇaṃ gāthā udānaṃ nidānam itivṛttakaṃ 03106 jātakaṃ vaipulyādbhutā dharmā avadānam upadeśāḥ yac ca śrāvakair na śrutaṃ tat sarva- 03107 m udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattu- 03108 kāmena parebhyaś ca vistareṇa samprakāśayitukāmena {prajñāpāramitāyāṃ śikṣitavyam}/ punar aparaṃ {śāriputra bodhisattvena mahāsattvena} 03109 yat kiñcit pūrvasyāṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca 03110 tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya 03111 pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena {prajñāpāramitāyāṃ śikṣitavyam}/ yat 03112 kiñcid dakṣiṇasyāṃ diśi {{buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam/ yat kiñcid paścimāyāṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam/ yat kiñcid uttarasyāṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam/ yat kiñcid uttarapūrvasyāṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam/ yat kiñcid pūrvadakṣiṇasyāṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam/ yat kiñcid dakṣiṇapaścimāyāṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam/ yat kiñcid paścimottarasyāṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam/ yat kiñcid adhastād diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam/}} 03113 {{yat kiñcid ūrdhvaṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam}}// [iti dhāraṇīpratibhānasahagataḥ 03114 prasnavaṇopamaḥ//] 03115 punar aparaṃ {śāriputra bodhisattvena mahāsattvena} yāni pūrvasyāṃ diśi gaṅgānadīvālukopameṣu loka- 03116 dhātuṣu andhakāratamisrāṇi yatra sūryācandramasor api prabhāyā gatir nāsti 03117 tāni sarvāṇy avabhāsayitukāmena {prajñāpāramitāyāṃ śikṣitavyam}/ yāni dakṣiṇasyāṃ diśi 03118 {{gaṅgānadīvālukopameṣu lokadhātuṣu andhakāratamisrāṇi yatra sūryācandramasor api prabhāyā gatir nāsti tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam/ yāni paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu andhakāratamisrāṇi yatra sūryācandramasor api prabhāyā gatir nāsti tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam/ yāni uttarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu andhakāratamisrāṇi yatra sūryācandramasor api prabhāyā gatir nāsti tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam/ yāni uttarapūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu andhakāratamisrāṇi yatra sūryācandramasor api prabhāyā gatir nāsti tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam/ yāni pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu andhakāratamisrāṇi yatra sūryācandramasor api prabhāyā gatir nāsti tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam/ yāni dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu andhakāratamisrāṇi yatra sūryācandramasor api prabhāyā gatir nāsti tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam/ yāni paścimottarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu andhakāratamisrāṇi yatra sūryācandramasor api prabhāyā gatir nāsti tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam/ yāni adhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu andhakāratamisrāṇi yatra sūryācandramasor api prabhāyā gatir nāsti tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam/}} 03119 {{yāni upariṣṭād diśi gaṅgānadīvālukopameṣu lokadhātuṣu andhakāratamisrāṇi yatra sūryācandramasor api prabhāyā gatir nāsti tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam}}/ punar aparaṃ {śāriputra bodhisattvena mahāsattvena} ye pūrvasyāṃ diśi gaṅgānadīvāluko- 03120 pameṣu lokadhātuṣu sattvā nānābuddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ 03121 dharmaśabdaṃ saṅghaśabdaṃ saṃśrāvayitukāmena tāmś ca sattvān samyagdṛṣṭyāṃ 03201 pratiṣṭhāpayitukāmena {prajñāpāramitāyāṃ śikṣitavyam}/ ye dakṣiṇasyāṃ diśi {{gaṅgānadīvālukopameṣu lokadhātuṣu sattvā nānābuddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṅghaśabdaṃ saṃśrāvayitukāmena tāmś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam/ ye paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvā nānābuddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṅghaśabdaṃ saṃśrāvayitukāmena tāmś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam/ ye uttarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvā nānābuddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṅghaśabdaṃ saṃśrāvayitukāmena tāmś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam/ ye uttarapūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvā nānābuddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṅghaśabdaṃ saṃśrāvayitukāmena tāmś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam/ ye pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvā nānābuddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṅghaśabdaṃ saṃśrāvayitukāmena tāmś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam/ ye dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvā nānābuddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṅghaśabdaṃ saṃśrāvayitukāmena tāmś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam/ ye paścimottarasyām diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvā nānābuddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṅghaśabdaṃ saṃśrāvayitukāmena tāmś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam/ ye adhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvā nānābuddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṅghaśabdaṃ saṃśrāvayitukāmena tāmś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam/}} 03202 {{ye upariṣṭād diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvā nānābuddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṅghaśabdaṃ saṃśrāvayitukāmena tāmś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam }}// 03203 [iti dharmoddānasahagata ānandaśabdopamaḥ/] 03204 punar aparaṃ {śāriputra bodhisattvena mahāsattvena} ye pūrvasyāṃ diśi gaṅgādanīvālukopameṣu lokadātuṣu 03205 sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyanīti 03206 {prajñāpāramitāyāṃ śikṣitavyam}/ evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti unmattāḥ smṛtiṃ 03207 pratilapsyante iti nagnāś cailāni pratilapsyanta iti jighatsitāḥ 03208 sattvāḥ pūrṇapātrā bhviṣyantīti apāyopapannāś ca sattvāḥ sarvāpāyebhyo 03209 vimokṣyante manuṣyātmabhāvañ ca pratilapsyante iti duḥśīlān śīlaskandhe 03210 pratiṣṭhāpayiṣyāmīti asamāhitān samādhiskandhe {pratiṣṭhāpayiṣyāmīti} duṣ- 03211 prajñān prajñāskandhe {pratiṣṭhāpayiṣyāmīti} avimuktān vimutiskandhe {pratiṣṭhāpayiṣyāmīti} avi- 03212 muktijñānadarśanān vimuktijñānadarśanskandhe {pratiṣṭhāpayiṣyāmīti} aṭṭaṣṭasatyān srota- 03213 āpattiphale {pratiṣṭhāpayiṣyāmīti} sakṛdāgāmiphale anāgāmiphale arhattve {pratiṣṭhāpayiṣyāmīti} 03214 pratyekabodhau {pratiṣṭhāpayiṣyāmīti} anuttarāyāṃ samyaksaṃbodhau {pratiṣṭhāpayiṣyāmīti} bodhisattvena 03215 prajñāpāramitāyāṃ śikṣitavyam/ ye dakṣiṇasyāṃ diśi {{gaṅgādanīvālukopameṣu lokadātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyanīti prajñāpāramitāyāṃ śikṣitavyam/ evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti unmattāḥ smṛtiṃ pratilapsyante iti nagnāś cailāni pratilapsyanta iti jighatsitāḥ sattvāḥ pūrṇapātrā bhviṣyantīti apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyante iti duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti avimuktān vimutiskandhe pratiṣṭhāpayiṣyāmīti avimuktijñānadarśanān vimuktijñānadarśanskandhe pratiṣṭhāpayiṣyāmīti aṭṭaṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti pratyekabodhau pratiṣṭhāpayiṣyāmīti anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena prajñāpāramitāyāṃ śikṣitavyam/ ye paścimāyāṃ diśi gaṅgādanīvālukopameṣu lokadātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyanīti prajñāpāramitāyāṃ śikṣitavyam/ evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti unmattāḥ smṛtiṃ pratilapsyante iti nagnāś cailāni pratilapsyanta iti jighatsitāḥ sattvāḥ pūrṇapātrā bhviṣyantīti apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyante iti duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti avimuktān vimutiskandhe pratiṣṭhāpayiṣyāmīti avimuktijñānadarśanān vimuktijñānadarśanskandhe pratiṣṭhāpayiṣyāmīti aṭṭaṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti pratyekabodhau pratiṣṭhāpayiṣyāmīti anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena prajñāpāramitāyāṃ śikṣitavyam/ ye uttarasyāṃ diśi gaṅgādanīvālukopameṣu lokadātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyanīti prajñāpāramitāyāṃ śikṣitavyam/ evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti unmattāḥ smṛtiṃ pratilapsyante iti nagnāś cailāni pratilapsyanta iti jighatsitāḥ sattvāḥ pūrṇapātrā bhviṣyantīti apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyante iti duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti avimuktān vimutiskandhe pratiṣṭhāpayiṣyāmīti avimuktijñānadarśanān vimuktijñānadarśanskandhe pratiṣṭhāpayiṣyāmīti aṭṭaṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti pratyekabodhau pratiṣṭhāpayiṣyāmīti anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena prajñāpāramitāyāṃ śikṣitavyam/ ye uttarapūrvasyāṃ diśi gaṅgādanīvālukopameṣu lokadātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyanīti prajñāpāramitāyāṃ śikṣitavyam/ evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti unmattāḥ smṛtiṃ pratilapsyante iti nagnāś cailāni pratilapsyanta iti jighatsitāḥ sattvāḥ pūrṇapātrā bhviṣyantīti apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyante iti duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti avimuktān vimutiskandhe pratiṣṭhāpayiṣyāmīti avimuktijñānadarśanān vimuktijñānadarśanskandhe pratiṣṭhāpayiṣyāmīti aṭṭaṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti pratyekabodhau pratiṣṭhāpayiṣyāmīti anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena prajñāpāramitāyāṃ śikṣitavyam/ ye pūrvadakṣiṇasyāṃ diśi gaṅgādanīvālukopameṣu lokadātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyanīti prajñāpāramitāyāṃ śikṣitavyam/ evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti unmattāḥ smṛtiṃ pratilapsyante iti nagnāś cailāni pratilapsyanta iti jighatsitāḥ sattvāḥ pūrṇapātrā bhviṣyantīti apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyante iti duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti avimuktān vimutiskandhe pratiṣṭhāpayiṣyāmīti avimuktijñānadarśanān vimuktijñānadarśanskandhe pratiṣṭhāpayiṣyāmīti aṭṭaṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti pratyekabodhau pratiṣṭhāpayiṣyāmīti anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena prajñāpāramitāyāṃ śikṣitavyam/ ye dakṣiṇapaścimāyāṃ diśi gaṅgādanīvālukopameṣu lokadātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyanīti prajñāpāramitāyāṃ śikṣitavyam/ evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti unmattāḥ smṛtiṃ pratilapsyante iti nagnāś cailāni pratilapsyanta iti jighatsitāḥ sattvāḥ pūrṇapātrā bhviṣyantīti apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyante iti duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti avimuktān vimutiskandhe pratiṣṭhāpayiṣyāmīti avimuktijñānadarśanān vimuktijñānadarśanskandhe pratiṣṭhāpayiṣyāmīti aṭṭaṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti pratyekabodhau pratiṣṭhāpayiṣyāmīti anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena prajñāpāramitāyāṃ śikṣitavyam/ ye paścimottarasyām diśi gaṅgādanīvālukopameṣu lokadātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyanīti prajñāpāramitāyāṃ śikṣitavyam/ evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti unmattāḥ smṛtiṃ pratilapsyante iti nagnāś cailāni pratilapsyanta iti jighatsitāḥ sattvāḥ pūrṇapātrā bhviṣyantīti apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyante iti duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti avimuktān vimutiskandhe pratiṣṭhāpayiṣyāmīti avimuktijñānadarśanān vimuktijñānadarśanskandhe pratiṣṭhāpayiṣyāmīti aṭṭaṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti pratyekabodhau pratiṣṭhāpayiṣyāmīti anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena prajñāpāramitāyāṃ śikṣitavyam/ ye adhastād diśi gaṅgādanīvālukopameṣu lokadātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyanīti prajñāpāramitāyāṃ śikṣitavyam/ evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti unmattāḥ smṛtiṃ pratilapsyante iti nagnāś cailāni pratilapsyanta iti jighatsitāḥ sattvāḥ pūrṇapātrā bhviṣyantīti apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyante iti duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti avimuktān vimutiskandhe pratiṣṭhāpayiṣyāmīti avimuktijñānadarśanān vimuktijñānadarśanskandhe pratiṣṭhāpayiṣyāmīti aṭṭaṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti pratyekabodhau pratiṣṭhāpayiṣyāmīti anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena prajñāpāramitāyāṃ śikṣitavyam/}} 03216 {{ye ūrdhvaṃ diśi gaṅgādanīvālukopameṣu lokadātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyanīti prajñāpāramitāyāṃ śikṣitavyam/ evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti unmattāḥ smṛtiṃ pratilapsyante iti nagnāś cailāni pratilapsyanta iti jighatsitāḥ sattvāḥ pūrṇapātrā bhviṣyantīti apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyante iti duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti avimuktān vimutiskandhe pratiṣṭhāpayiṣyāmīti avimuktijñānadarśanān vimuktijñānadarśanskandhe pratiṣṭhāpayiṣyāmīti aṭṭaṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti pratyekabodhau pratiṣṭhāpayiṣyāmīti anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena prajñāpāramitāyāṃ śikṣitavyam/}} 03217 [iti ekāyanamārgasahagato nadīsrotopamaḥ//] 03218 punar aparaṃ {śāriputra bodhisattvena mahāsattvena} tathāgateryāpathe śikṣitumāmena {prajñāpāramitāyāṃ śikṣitavyam}/ punar aparaṃ 03219 {śāriputra bodhisattvena mahāsattvena} prajñāpāramitāyāṃ caratā evam upaparīkṣitavyam/ kadā nv ahaṃ nāgā- 03301 valokitam avalokayiṣyāmīti kim ity ahaṃ pṛthivīṃ caturaṅgulam aspṛśan 03302 padbhyāṃ gaccheyam iti {prajñāpāramitāyāṃ śikṣitavyam}/ punar aparaṃ śāriputra bodhisattvena mahāsattvena 03303 prajñāpāramitāyāṃ caratā evam upaparīkṣitavyam/ kim ity ahaṃ cātu- 03304 rmahārājakāyikais trayastriṃśair yāmairs tuṣitair nirmāṇaratibhiḥ paranirmitavaśa- 03305 vartibhir brahmakāyikair brahmapurohitair brahmapāriṣadyaiḥ parīttābhaiḥ apramāṇābhai- 03306 r ābhāsvaraiḥ parīttaśubhair apramāṇaśubhaiḥ śubhakṛtsnair anabhrakaiḥ puṇyaprasavai- 03307 r bṛhatphalair asaṃjñisattvaiḥ śuddhāvāsair aspṛhair atapaiḥ sadṛśaiḥ sudarśanair aka- 03308 niṣṭhaiś ca parivṛtaḥ puraskṛto 'nekadevaputrakoṭīniyutaśatasahasrair bodhimaṇḍa- 03309 drumamūlam upasaṃkrameyam iti {prajñāpāramitāyāṃ śikṣitavyam}/ punar aparaṃ {śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā evam upaparīkṣitavyam}/ kim iti ye cātu- 03310 rmahārājakāyikā devās trayastriṃśā yāmās tuṣitā {{nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapāriṣadyāḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvāḥ śuddhāvāsā aspṛhā atapāḥ sadṛśāḥ sudarśanā }} 03311 akaniṣṭhāś ca devāḥ bodhimaṇḍadrumamūlaṃ pratisaṃstareyur iti 03312 {prajñāpāramitāyām śikṣitavyam}/ punar aparaṃ {śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā evam upaparīkṣitavyam}/ kim iti me 'nuttarāṃ samyaksaṃbodhim abhi- 03313 saṃbuddhasya gacchato vā tiṣṭhato vā niṣaṇasya śayānasya vā sa pṛthivīpradeśo 03314 vajramayaḥ santiṣṭhate iti {prajñāpāramitāyāṃ śikṣitavyam}/ punar aparaṃ {śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā evam upaparīkṣitavyam}/ kim ity ahaṃ yatraiva divase 03315 niṣkrāmeyaṃ tatraiva divase 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam iti/ 03401 tatraiva divase dharmacakraṃ pravartayeyam iti/ dharmacakraṃ ca me pravartayamānasyā- 03402 saṃkhyeyānām aprameyāṇāṃ sattvānāṃ cirajo vigatamalaṃ dharmeṣu dharmacakṣu- 03403 r vimucyed iti/ asaṃkhyeyānām aprameyāṇāṃ sattvānām anupādāyāsravebhya- 03404 ś cittāni vimucyeyur iti/ asaṃkhyeyā aprameyāḥ sattvā avinivartanīyā 03405 bhaveyur anuttarāyāḥ samyaksaṃbodher iti {prajñāpāramitāyāṃ śikṣitavyam}/ punar aparaṃ {śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ evam upaparīkṣitavyam}/ kim iti 03406 me 'prameyo 'saṃkhyeyaḥ śrāvakasaṃṅhaḥ syād ity aprameyāḥ asaṃkhyeyāḥ sattvā ekadharma- 03407 deśanāyā ekāsanikā bodhisattvā bhaveyur avinivartanīyā anuttarāyāḥ 03408 samyaksaṃbodher iti/ asaṃkhyeyaś cāprameyaś ca bodhisattvasaṃgho bhaved iti/ 03409 aparimitaṃ cāyuḥpramāṇaṃ bhaved iti/ aparimitā ca prabhāsampad bhaved iti/ 03410 {prajñāpāramitāyāṃ śikṣitavyam}/ punar aparaṃ {śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ evam upaparīkṣitavyam}/ kim iti me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya 03411 tasmin buddhakṣetre rāgadveṣamohāyatanāni sarveṇa sarvaṃ sarvathā sarvaṃ na 03412 bhaveyur iti {prajñāpāramitāyāṃ śikṣitavyam}/ punar aparaṃ {śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ evam upaparīkṣitavyam}/ kim iti me 'nuttarāṃ samyaksaṃbodhim abhi- 03413 saṃbuddhasya evaṃrūpayā prajñayā sattvāḥ samanvāgatā bhaveyur yad anyabuddhakṣetrasthā 03414 buddhā bhagavantaḥ evam udānam udānayeyuḥ/ sādhu śamaḥ sādhu damaḥ sādhu saṃyamaḥ 03415 sādhu cīrṇabrahmacaryāvāsaḥ sādhv avihiṃsā sarvaprāṇibhūteṣv iti {prajñāpāramitāyāṃ śikṣitavyam}/ 03416 punar aparaṃ {śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ evam upaparīkṣitavyam}/ kim iti me parinirvṛtasya saddharmāntardhānam api na syāt saha 03417 śravanena ca me nāmadheyasya ye daśasu dikśu gaṅgānadīvālukopameṣu lokadhātuṣu 03418 sattvās te niyatā bhaveyur anuttarāyāḥ samyaksaṃbodher iti {prajñāpāramitāyāṃ śikṣitavyam}/ 03501 yasmin samaye śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ 03502 caran imān guṇān utpādayati tadā ye trisāhasramahāsāhasre lokadhātau 03503 mahārājānas te evaṃ cintayanti vayam asmai bodhisattvāya catvāri pātrāṇi 03504 dāsyāmaḥ/ yathā dattāni pūrvakair mahārājaiḥ pūrvakāṇāṃ tathāgatānāṃ 03505 trayastriṃśāś ca devā āttamanaskā bhavanti yāmās tuṣitā nimāṇaratayaḥ 03506 paranirmitavaśavartino devā utsukā bhaviṣyanti/ vayam asya bodhi- 03507 sattvasya mahāsattvasyopasthānaparicaryāḥ kariṣyāma iti/ evam āsurāḥ 03508 kāyāḥ parihāsyante/ divyāḥ kāyāḥ abhivardhiṣyante āttamanaskāś ca 03509 trisāhasramahāsāhasre lokadhātau bhavanti/ brahmapāriṣadyā brahmapurohitā 03510 mahābrahmāṇaḥ āttamanaskā bhavanti/ parīttābhā apramāṇābhāś ca 03511 ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇya- 03512 prasavā bṛhatphalā asaṃjñisattvāḥ śuddhāvāsā avṛhā atapāḥ sadṛśāḥ 03513 sudarśanā akaniṣṭhāś ca deśās teṣām evaṃ bhavati/ vayam enam abhisaṃbuddham adhye- 03514 ṣiṣyāmo dharmacakrapravartanāya/ 03515 yasmin samaye śāriptura bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ 03516 caran vivardhate ṣaḍbhiḥ pāramitābhiḥ tasmin samaye āttamanaskā 03517 bhavanti bodhisattvayānikāḥ kulaputrāḥ kuladuhitaraś ca vayam asya mātā- 03518 pitarau bhviṣyāmo bhāryāputrajñātisālohitā iti/ 03519 āttamanaskā bhavanti catvāro mahārājāno devās trayastriṃśā devā 03601 yāmās tuṣitā devā {{nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā mahābrahmāṇā brahmapāriṣadyāḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvāḥ śuddhāvāsā aspṛhā atapāḥ sadṛśāḥ sudarśanā }} akaniṣṭhāś ca devā 03602 bodhisattvasya mahāsattvasya maithunadharmaparivarjanena/ 03603 atha yaḥ prathamacittotpādam upādāya bodhisattvo mahāsattvo branmacārī 03604 bhavati/ na saṃyojanīyair dharmaiḥ saṃprayujyate/ tasyaivaṃ bhavati abrahmacāriṇaḥ 03605 sa khalu punaḥ kāmān pratisevamānasya brahmalokopapatter apy antarāyo 03606 bhavati kaḥ punar vādo 'nuttarāyāḥ samyaksaṃbodheḥ/ tasmāt tarhi 03607 bodhisattvena mahāsattvena brahmacāriṇaiva gṛhād abhiniṣkramyānuttarā samyak- 03608 saṃbodhir abhisaṃboddhavyā nābrahmacāriṇā// evam ukte āyuṣmān śāriputro 03609 bhagavantam etad avocat// kiṃ punar bhagavan avaśyaṃ bodhisattvasya mātā- 03610 pitṛbhyāṃ bhavitavyaṃ bhāryāputrajñātisālohitair bhavitavyam/ evam ukte 03611 bhagavān āyuṣmantaṃ śāriputram etad avocat/ keṣāṃcic chāriputra bodhisattvānāṃ 03612 mahāsattvānāṃ mātāpitrau bhavataḥ bhāryāputrajñātisālohitā vā 03613 keṣāñcid bodhisattvānāṃ mahāsattvānāṃ prathamacittotpādam upādāya brahma- 03614 caryāsamādānante kumārabhūtā eva bodhisattva cārikāṃ caranto 'nuttarāṃ 03615 samykasaṃbodhim abhisaṃbudhyante/ kecid bodhisattvā mahāsattvā upāya- 03616 kauśalyena ca pañca kāmaguṇān paribhujyābhiniṣkramyānuttarāyāṃ samyak- 03701 saṃbodhim abhisaṃbudhyante/ tad yathāpi nāma śāriputra dakṣo māyākāro 03702 vā māyākārāntevāsī vā suśikṣito bhavet māyāyām/ sa pañca kāma- 03703 guṇān abhinirmāya taiḥ pañcabhiḥ kāmaguṇai rameta krīḍet paricaret/ tat 03704 kiṃ manyase śāriputra api nu tena māyākāreṇa vā māyākārānte- 03705 vāsinā vā pañca kāmaguṇā āsvāditāḥ paribhuktā bhaveyuḥ/ 03706 śāriputra āha/ no hīdaṃ bhagavan/ bhagavān āha/ evam eva śāriputra 03707 bodhisattvo mahāsattva upāyakauśalyena ca pañca kāmaguṇān paribhuṃkte 03708 sattvānāṃ paripākahetoḥ/ na punar bodhisattvo mahāsattvaḥ kāmaguṇai- 03709 r lipyate/ anena paryāyena bodhisattvo mahāsattvaḥ kāmānām avarṇaṃ 03710 bhāṣate ādīptāḥ kāmāḥ jugupsitāḥ kāmāḥ badhakāḥ kāmāḥ 03711 pratyarthikāḥ kāmāḥ/ evaṃ hi śāriputra bodhisattvo mahāsattvaḥ sattva- 03712 paripākahetoḥ pañca kāmaguṇān upādadāti// [iti dharmakāmasahagato 03713 mahāmeghopamaḥ//] [iti uktaś cittotpādaḥ//] 03714 evam ukte āyuṣmān śāriputro bhagavantam etad avocat/ kathaṃ bhagavan 03715 bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam/ evam ukte bhaga- 03716 vān āyuṣmantaṃ śāriputram etad avocat/ iha śāriputra bodhisattvo mahāsattvaḥ 03717 prajñāpāramitāyāṃ caran bodhisattva eva samāno bodhisattvaṃ na samanupaśyati 03718 bodhisattvanāmāpi na samanupaśyati/ bodhisattvacaryām api na samanu- 03719 paśyati/ prajñāpāramitām api na samanupaśyati/ rūpam api na samanu- 03720 paśyati/ evaṃ vedanāṃ saṃjñāṃ saṃskārān vijñānam api na samanupaśyati/ 03801 tat kasya hetoḥ/ tathā hi bodhisattvo mahāsattvo bodhisattvasvabhāvena 03802 śūnyaḥ prajñāpāramitāsvabhāvena śūnyaḥ/ tat kasya hetoḥ/ prakṛtir asyaiṣā/ 03803 tathā hi śūnyatayā na rūpaṃ śūnyaṃ na vedanā na saṃjñā na saṃskārā na vijñānaṃ 03804 śūnyatayā śūnyaṃ nānyatra rūpāc chūnyatā nāpy atra vedanāyāḥ śūnyatā nānyatra 03805 saṃjñāyāḥ śūnyatā nānyatra saṃskārebhyaḥ śūnyatā nānyatra vijñānāc chūnyatā/ 03806 tat kasya hetoḥ/ rūpam eva śūnyatā vedanaiva śūnyatā saṃjñaiva śūnyatā 03807 saṃskārā eva śūnyatā vijñānam eva śūnyatā śūnyataiva rūpaṃ śūnyataiva vedanā 03808 śūnyataiva saṃjñā śūnyataiva saṃskārāḥ śūnyataiva vijñānam/ tat kasya hetoḥ/ 03809 tathā hi nāmamātram idaṃ yad idaṃ bodhisattva iti/ nāmamātram idaṃ yad idaṃ 03810 prajñāpāramiteti nāmamātram idaṃ rūpaṃ vedanā saṃjñā saṃskārāḥ vijñānam/ 03811 tathā hi māyopaṃ rūpaṃ vedanā saṃjñā saṃskārā vijñānaṃ māyā ca nāmamātraṃ 03812 na deśasthā na pradeśasthā asahasambhūtaṃ vitathadarśanam/ māyādarśana- 03813 svabhāvasya hi notpādo na nirodhaḥ/ na saṃkleśo na vyavadānam/ evaṃ 03814 prajñāpāramitāyāṃ caran bodhisattvo mahāsattva utpādam api na samanupaśyati 03815 nirodham api na samanupaśyati/ saṃkleśam api na samanupaśyati/ vyava- 03816 dānam api na samanupaśyati/ tat kasya hetoḥ/ tathā hi kṛtrimaṃ nāma 03817 pratidharmam/ te ca kalpitāḥ/ āgantukena nāmadheyena vyavahriyante/ 03818 tāni bodhisattvaḥ prajñāpāramitāyāṃ caran sarvanāmāni na samanupaśyati 03819 asamanupaśyan nābhiniviśate/ punar aparaṃ śāriputra bodhisattvaḥ prajñāpāra- 03820 mitāyāṃ caran naivam upaparīkṣate nāmamātram idaṃ yad idaṃ bodhisattva iti/ 03821 nāmamātram idaṃ yad uta bodhir iti/ nāma{mātram idaṃ yad uta} prajñā- 03901 pāramiteti/ nāma{mātram idaṃ yad uta} prajñāpāramitāyāṃ caryeti/ nāma{mātram idaṃ yad uta} rūpam iti/ nāma{mātram idaṃ yad uta} 03902 vedaneti/ nāma{mātram idaṃ yad uta} saṃjñeti/ nāma{mātram idaṃ yad uta} saṃskārā iti/ nāma {mātram idaṃ yad uta} vijñānam iti/ 03903 tad yathāpi nāma śāriputra ātmeti cocyate/ na cātmā upalabhyate/ 03904 na sattvo na jīvo na poṣo na puruṣo na pudgalo na manujo 'py upalabhyante/ 03905 anupalambhaśūnyatām upādāya/ tat kasya hetos tathā hi bodhisattvas tam api 03906 na samanupaśyati yenābhiniviśeta/ evaṃ caran bodhisattvo mahāsattvaḥ 03907 prajñāpāramitāyāṃ carati/ sacec chāriputrāyaṃ jambudvīpaḥ paripūrṇo bhave- 03908 c chāriputramaudgalyāyanasadṛśair bhikṣubhiḥ tad yathāpi nāma nalavanaṃ vā veṇu- 03909 vanaṃ vā ikṣuvaṇaṃ vā śaravaṇaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā 03910 sā prajñāpāramitāyāṃ carato bodhisattvasya prajñāyāḥ śatatamīm api kalāṃ 03911 nopaiti sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇa- 03912 nām apy upamām apy upaniṣadam api upaniśām api nopaiti/ evaṃ śāriputra prajñā- 03913 pāramitāyāṃ carto bodhisattvasyaikadivasabhāvitā yā prajñā sā sarvaśrāvaka- 03914 pratyekabuddhānāṃ prajñām abhibhavati/ tat kasya hetoḥ/ tathā hi śāriptura 03915 yā bodhisattvasya prajñā sā sarvasattvānāṃ nirvāṇāya pratyupasthitā/ tiṣṭhatu 03916 śāriputrāyaṃ jambudvīpaḥ paripūrṇaḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ/ 03917 sacec chāriputra trisāhasramahāsāhasro lokadhātuḥ paripūrṇo bhavec chāri- 03918 putramaudgalyāyanasadṛśair bhikṣubhiḥ {{tad yathāpi nāma nalavanaṃ vā veṇuvanaṃ vā ikṣuvaṇaṃ vā śaravaṇaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasya prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam api upaniśām api nopaiti/}} tiṣṭhatu śāriputra 03919 trisāhasramahāsāhasro lokadhātuḥ paripūrṇaḥ śāriputramaudgalyāyanasadṛśai- 03920 r bhikṣubhiḥ/ sacec chāriputra pūrvasyāṃ diśi gaṅgānadīvālukopamā loka- 03921 dhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ {{tad yathāpi nāma nalavanaṃ vā veṇuvanaṃ vā ikṣuvaṇaṃ vā śaravaṇaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasya prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam api upaniśām api nopaiti/}} {{sacec chāriputra dakṣiṇasyāṃ diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ tad yathāpi nāma nalavanaṃ vā veṇuvanaṃ vā ikṣuvaṇaṃ vā śaravaṇaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasya prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam api upaniśām api nopaiti/}} sa- 03922 cec chāriputra paścimāyāṃ diśi {{gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ tad yathāpi nāma nalavanaṃ vā veṇuvanaṃ vā ikṣuvaṇaṃ vā śaravaṇaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasya prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam api upaniśām api nopaiti/ sacec chāriputra uttarasyāṃ diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ tad yathāpi nāma nalavanaṃ vā veṇuvanaṃ vā ikṣuvaṇaṃ vā śaravaṇaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasya prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam api upaniśām api nopaiti/ sacec chāriputra uttarapūrvasyāṃ diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ tad yathāpi nāma nalavanaṃ vā veṇuvanaṃ vā ikṣuvaṇaṃ vā śaravaṇaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasya prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam api upaniśām api nopaiti/ sacec chāriputra pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ tad yathāpi nāma nalavanaṃ vā veṇuvanaṃ vā ikṣuvaṇaṃ vā śaravaṇaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasya prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam api upaniśām api nopaiti/ sacec chāriputra dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ tad yathāpi nāma nalavanaṃ vā veṇuvanaṃ vā ikṣuvaṇaṃ vā śaravaṇaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasya prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam api upaniśām api nopaiti/ sacec chāriputra paścimottarasyām diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ tad yathāpi nāma nalavanaṃ vā veṇuvanaṃ vā ikṣuvaṇaṃ vā śaravaṇaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasya prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam api upaniśām api nopaiti/ sacec chāriputra adhastād diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ tad yathāpi nāma nalavanaṃ vā veṇuvanaṃ vā ikṣuvaṇaṃ vā śaravaṇaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasya prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam api upaniśām api nopaiti/}} 03923 {{sacec chāriputra ūrdhvaṃ diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ tad yathāpi nāma nalavanaṃ vā veṇuvanaṃ vā ikṣuvaṇaṃ vā śaravaṇaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasya prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam api upaniśām api nopaiti/}} 03924 atha khalv āyuṣmān śāriputro bhagavantam etad avocat/ yeyaṃ bhagavan 04001 srotaāpannasya prajñā sakṛdāgāmino 'nāgāmino 'rhataḥ pratyekabuddhasya prajñā 04002 bodhisattvasya mahāsattvasya prajñā tathāgatasyārhataḥ samyaksaṃbuddhasya prajñā 04003 sarvā etāḥ prajñāñ abhinnā viviktā anutpannā asvabhāvāḥ śūnyāḥ/ na 04004 ca bhagavann abhinnasya viviktasya anutpannasyāsvabhāvasya śūnyasya nānākaraṇa- 04005 m upalabhyate viśeṣo vā/ tat kathaṃ punar bhagavan yā bodhisattvasyaikadivasa- 04006 bhāvitā prajñā sā prajñāpāramitāyāṃ carataḥ prajñā sarvaśrāvakapratyekabuddhānāṃ 04007 prajñām abhibhavati/ evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat/ tat 04008 kiṃ manyase śāriputra yena kāryeṇa bodhisattvasya mahāsattvasya prajñāpāra- 04009 mitāyāṃ carataḥ ekadivasabhāvitā prajñā pratyupasthitā sarvākāravaropetā 04010 savajñatāyāṃ carataḥ sarvasattvānāṃ arthaṃ kurvataḥ sarvākāraṃ sarvadharmān buddhvā 04011 sarvasattvāḥ parinirvāpayitavyā iti/ api nu śāriputra tena kṛtyena 04012 sarvaśrāvakapratyekabuddhānāṃ pratyupasthitā/ śāriputra āha/ no hīdaṃ 04013 bhagavan/ bhagavān āha/ tat kiṃ manyase śāriputra api nu sarvaśrāvaka- 04014 pratyekabuddhānām evaṃ bhavati/ asmābhir anuttarāṃ samyaksaṃbodhim abhisaṃbudhya 04015 sarvasattvanirupadhiśeṣanirvāṇadhātau parinirvāpayitavyā iti/ śāriputra 04016 āha/ no hīdaṃ bhagavan/ bhagavān āha/ tad anenāpi te śāriputra 04017 paryāyeṇaivaṃ veditavyam/ yeyaṃ sarvaśrāvakapratyekabuddhānāṃ prajñā sā bodhi- 04018 sattvasya prajñāyā ekadivasabhāvitāyāḥ śatatamīm api kalāṃ {{nopaiti sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam api upaniśām api}} 04019 nopaiti/ 04020 tat kiṃ manyase śāriputra api nu sasrvaśrāvakapratyekabuddhānām evaṃ 04021 bhavati/ ṣaṭsu pāramitāsu caritvā sattvān paripācya buddhakṣetraṃ pariśodhya 04022 daśa tathāgatabalāni paripūrya catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭā- 04023 daśāveṇikān buddhadharmān paripūrya anuttarāṃ samyaksaṃbodhim abhisaṃbudhya 04101 aprameyān asaṃkhyeyān aparimāṇān sattvān parinirvāpayiṣyāma iti/ śāri- 04102 putra āha/ no hīdaṃ bhagavan/ bhavagān āha/ bodhisattvasya mahā- 04103 sattvasya punaḥ śāriputraivaṃ bhavaty ahaṃ ṣaṭsu pāramitāsu caritvā sattvān 04104 paripācya {{buddhakṣetraṃ pariśodhya daśa tathāgatabalāni paripūrya catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān paripūrya anuttarāṃ samyaksaṃbodhim abhisaṃbudhya aprameyān asaṃkhyeyān aparimāṇān}} sattvān parinirvāpayiṣyāmīti/ tad yathāpi 04105 nāma śāriputra na bhavati khadyotakasya prāṇakajātasya mamābhayā jaṃbu- 04106 dvīpo 'vabhāsyeteti mamābhayā jambudvīpaḥ sphuṭo bhaved iti/ evam eva 04107 śāriputra sarvaśrāvakapratyekabuddhānāṃ naivaṃ bhavati ekasyāpy ahaṃ ṣaṭsu pāra- 04108 mitāsu caritvā sattvān paripācya {{buddhakṣetraṃ pariśodhya daśa tathāgatabalāni paripūrya catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān paripūrya anuttarāṃ samyaksaṃbodhim abhisaṃbudhya aprameyān asaṃkhyeyān aparimāṇān}} sattvān parinirvāpayi- 04109 ṣyāmīti/ tad yathāpi nāma śāriputra sūryamaṇḍalam udayat sarvajambudvīpa- 04110 m avabhāsena sphuṭīkaroti/ evam eva śāriputra bodhisattvo mahāsattvaḥ 04111 ṣaṭsu pāramitāsu caritvā sattvān paripācya {{buddhakṣetraṃ pariśodhya daśa tathāgatabalāni paripūrya catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān paripūrya anuttarāṃ samyaksaṃbodhim abhisaṃbudhya aprameyān asaṃkhyeyān aparimāṇān}} sattvān 04112 parinirvāpayati/ 04113 evam ukte āyuṣmān śāriputro bhagavantam etad avocat/ kathaṃ bhagavan 04114 bodhisattvo mahāsattvaḥ sarvaśrāvakapratyekabuddhabhūmiṃ cātikramya avinivarta- 04115 nīyabhūmim anuprāpnoti bodhimārgaṃ ca pariśodhayati/ evam ukte bhagavān ā- 04116 yuṣmantaṃ śāriputram etad avocat/ iha śāriputra bodhisattvo mahāsattvaḥ 04117 prathamacittotpādam upādāya ṣaṭsu pāramitāsu caran śūnyatānimittā- 04118 praṇihiteṣu dharmeṣu sthitvā śrāvakapratyekabuddhabhūmiṃ cātikrāmati avini- 04119 vartanīyabhūmim anuprāpnoti bodhimārgaṃ ca pariśodhayati/ 04120 evam ukte āyuṣmān śāriputro bhagavantam etad avocat/ katamasyāṃ bhaga- 04121 van bhūmau sthitvā bodhisattvo mahāsattvaḥ satatasamitaṃ sarvaśrāvakapratyeka- 04201 buddhānāṃ dakṣiṇīyo bhavati/ evam ukte bhagavān āyuṣmantaṃ śāripturam etad a- 04202 vocat/ prathamacittotpādam upādāya śāriputra bodhisattvo mahāsattvaḥ 04203 ṣaṭsu pāramitāsu caran yāvadā bodhimaṇḍād atrāntare satatasamitaṃ sarva- 04204 śrāvakapratyekabuddhānāṃ dakṣiṇīyo bhavati/ tat kasya hetoḥ/ tathā hi 04205 śāriptura bodhisattvaṃ mahāsattvam āgamya sarveṣāṃ kuśalānāṃ dharmāṇāṃ loke 04206 prādurbhāvo bhavati/ yad uta daśānāṃ kuśalānāṃ karmapathānāṃ pañcānāṃ 04207 śikṣāṇām aṣṭāṅgasamanvāgatasya poṣadhasya caturṇāṃ dhyānānāṃ caturṇām apramā- 04208 ṇānāṃ catasṛṇām ārūpyasamāpattīnāṃ pañcānām abhijñānāṃ caturṇām āryasatyānāṃ 04209 caturṇāṃ smṛtyupasthānānāṃ caturṇāṃ samyakprahāṇānāṃ caturṇām ṛddhipādānāṃ 04210 pañcānām indriyāṇāṃ pañcānāṃ balānāṃ saptānāṃ bodhyaṅgānām āryāṣṭāṅgasya 04211 mārgasya loke prādurbhāvo bhavati/ caturṇāṃ vaiśāradyānāṃ loke prādurbhāvo 04212 bhavati/ catasṛṇāṃ pratisaṃvidāṃ loke prādurbhāvo bhavati/ ṣaṇṇāṃ pāra- 04213 mitānāṃ daśānāṃ tathāgatabalānāṃ aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ 04214 loke prādurbhāvo bhavati/ eteṣāṃ ca kuśalānāṃ dharmāṇāṃ loke prādurbhāvāt 04215 kṣatriyamahāśālakulāni prajñāyante brāhmaṇamahāśālakulāni prajñāyante 04216 gṛhapatimahāśālakulāni prajñāyante cāturmahārājakāyikā devāḥ prajñā- 04217 yante/ trayastriṃśā devāḥ prajñāyante/ yāmā devāḥ prajñāyante/ {{nirmāṇaratayo devāḥ prajñāyante/ paranirmitavaśavartino devāḥ prajñāyante/ brahmakāyikā devāḥ prajñāyante/ brahmapurohitā devāḥ prajñāyante/ mahābrahmāṇā devāḥ prajñāyante/ brahmapāriṣadyā devāḥ prajñāyante/ parīttābhā devāḥ prajñāyante/ apramāṇābhā devāḥ prajñāyante/ ābhāsvarā devāḥ prajñāyante/ parīttaśubhā devāḥ prajñāyante/ apramāṇaśubhā devāḥ prajñāyante/ śubhakṛtsnā devāḥ prajñāyante/ anabhrakā devāḥ prajñāyante/ puṇyaprasavā devāḥ prajñāyante/ bṛhatphalā devāḥ prajñāyante/ asaṃjñisattvā devāḥ prajñāyante/ śuddhāvāsā devāḥ prajñāyante/ aspṛhā devāḥ prajñāyante/ atapāḥ devāḥ prajñāyante/ sadṛśā devāḥ prajñāyante/ sudarśanā devāḥ prajñāyante/}} 04218 akaniṣṭhā devāḥ 04219 prajñāyante/ ākāśānantyāyatanā devāḥ prajñāyante/ vijñānānantyā- 04301 yatanā {devāḥ prajñāyante/} ākiñcanyāyatanā {devāḥ prajñāyante/} naivasaṃjñānāsaṃjñāyatanā {devāḥ prajñāyante/} 04302 srotaāpannā loke utpadyante/ sakṛdāgāmino {loke utpadyante/} anāgamino 04303 {loke utpadyante/} arhanto {loke utpadyante/} pratyekabuddhā {loke utpadyante/} bodhisattvā {loke utpadyante/} tathā- 04304 gatā arhantaḥ samyaksaṃbuddhā {loke utpadyante/} 04305 evam ukte āyuṣmān śāriputro bhagavantam etad avocat/ kiṃ punar bhagavan 04306 bodhisattvo mahāsattvo dakṣiṇāṃ śodhayati uta neti/ bhagavān āha/ na hi 04307 śāriputra bodhisattvo mahāsattvo dakṣiṇāṃ śodhayati/ tat kasya hetoḥ/ 04308 atyantaśuddhaiva dakṣiṇā bodhisattvasya mahāsattvasya/ tat kasya hetoḥ/ dāyakaḥ 04309 śāriputra bodhisattvo mahāsattvaḥ/ kasya dāyakaḥ/ kuśalānāṃ dharmāṇāṃ 04310 dāyakaḥ/ katameṣāṃ kuśalānāṃ dharmāṇāṃ dāyakaḥ/ yad uta daśānāṃ kuśa- 04311 lānāṃ karmapathānāṃ {{pañcānāṃ śikṣāṇām aṣṭāṅgasamanvāgatasya poṣadhasya caturṇāṃ dhyānānāṃ caturṇām apramāṇānāṃ catasṛṇām ārūpyasamāpattīnāṃ pañcānām abhijñānāṃ caturṇām āryasatyānāṃ caturṇāṃ smṛtyupasthānānāṃ caturṇāṃ samyakprahāṇānāṃ caturṇām ṛddhipādānāṃ pañcānām indriyāṇāṃ pañcānāṃ balānāṃ saptānāṃ bodhyaṅgānām āryāṣṭāṅgasya}} mārgasya caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ 04312 pratisaṃvidāṃ ṣaṇṇāṃ pāramitānāṃ daśānāṃ tathāgatabalānām aṣṭādaśānā- 04313 m āveṇikānāṃ buddhadharmāṇāṃ dāyakaḥ// [iti pratipattyavavādaḥ//] 04314 evam ukte āyuṣmān śāriputro bhagavantam etad avocat/ kathaṃ yujya- 04315 māno bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti 04316 vaktavyaḥ/ evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat/ iha śāri- 04317 putra bodhisattvo mahāsattvo rūpaśūnyatāyāṃ yukto yukta iti vaktavyaḥ/ 04401 vedanāśūnyatāyāṃ yukto yukta iti vaktavyaḥ/ saṃjñā{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} saṃskāra{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} 04402 vijñāna{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} 04403 punar aparaṃ śāriputra bodhisattvo mahāsattvaś cakṣuḥ{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} śrotra{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} 04404 ghrāṇa{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} jihvā{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} kāya{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} manaḥ{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} rūpa{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} śabda{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} 04405 gandha{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} rasa{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} spraṣṭavya{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} dharma{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} cakṣurvijñānadhātu{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} 04406 śrotravijñānadhātu{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} ghrāṇavijñānadhātu{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} jihvāvijñānadhātu{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} 04407 kāyavijñānadhātu{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} manovijñānadhātu{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} duḥkha{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} samudaya{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} 04408 nirodha{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} mārga{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} avidyā{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} saṃskāra{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} vijñāna{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} 04409 nāmarūpa{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} ṣaḍāyatana{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} sparśa{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} vedanā{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} tṛṣṇā{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} 04410 upādāna{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} bhava{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} jāti{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} jarāmaraṇaśokaparidevaduḥkha- 04411 daurmanasyopāyāsa{śūnyatāyāṃ yukto yukta iti vaktavyaḥ}// 04412 punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann a- 04413 dhyātma{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} bahirdhā{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} adhyātmabahirdhā{śūnyatāyāṃ yukto yukta iti vaktavyaḥ/} yāvat parabhāvaśūnya- 04414 tāyāṃ yukto yukta iti vaktavyaḥ/ evaṃ hi śāriputra bodhisattvo mahā- 04415 sattvaḥ prajñāpāramitāyāṃ carann āsu sarvāsu śūnyatāsu yukto yukta iti 04416 vaktavyaḥ/ sa ābhiḥ śūnyatābhiḥ prajñāpāramitāyāṃ caran na tāvad bodhi- 04417 sattvo mahāsattvo yukta iti vaktavyo 'yukta iti/ tat kasya hetoḥ/ tathā 04418 hi na sa rūpaṃ na vedanāṃ na saṃjñāṃ na saṃskārān na vijñānaṃ yuktam iti vā 04419 ayuktam iti vā samanupaśyati// [iti duḥkhasatyāvavādaḥ//] 04420 sa na rūpam utpādadharmi vā nirodhadharmi vā samanupaśyati/ na 04501 vedanām utpādadharmiṇīṃ vā nirodhadharmiṇīṃ vā samanupaśyati na saṃjñām utpāda- 04502 dharmiṇīṃ {vā nirodhadharmiṇīṃ vā samanupaśyati}/ na saṃskārānutpādadharmiṇo {vā nirodhadharmiṇiṇo vā samanupaśyati}/ na vijñānam utpāda- 04503 dharmi {vā nirodhadharmi vā samanupaśyati}/ na rūpaṃ saṃkleśadharmi vā vyavadānadharmi vā samanupaśyati/ 04504 na vedanāṃ saṃkleśadharmiṇīṃ vā vyavadānadharmiṇīṃ vā samanupaśyati/ na 04505 saṃjñāṃ {saṃkleśadharmiṇīṃ vā vyavadānadharmiṇīṃ vā samanupaśyati}/ na saṃskārān {saṃkleśadharmiṇo vā vyavadānadharmiṇo vā samanupaśyati}/ na vijñānam {saṃkleśadharmi vā vyavadānadharmi vā samanupaśyati}/ 04506 punar aparaṃ śāriputra bodhisattvo mahāsattvo na rūpaṃ vedanāyāṃ samava- 04507 saratīti samanupaśyati/ na vedanā saṃjñāyāṃ {samavasaratīti samanupaśyati}/ na saṃjñā saṃskāreṣu 04508 {samavasaratīti samanupaśyati}/ na saṃskārā vijñāne {samavasarantīti samanupaśyati}/ na vijñānaṃ dharme {samavasaratīti samanupaśyati}/ na dharmaḥ 04509 kvacid dharme samavasaratīti samanupaśyati/ tat kasya hetoḥ/ na hi kaści- 04510 d dharmaḥ kvacid dharme samavasarati prakṛtiśūnyatām upādāya/ tat kasya hetoḥ/ 04511 tathā hi śāriputra yā rūpasya śūnyatā na tad rūpam/ yā vedanāyāḥ śūnyatā 04512 na sā vedanā/ yā saṃjñāyāḥ śūnyatā na sā saṃjñā/ yā saṃskārāṇāṃ 04513 śūnyatā na te saṃskārāḥ/ yā vijñānasya śūnyatā na tad vijñānam/ tat kasya 04514 hetoḥ/ tathā hi yā rūpaśūnyatā na sā rūpayati/ yā vedanāśūnyatā na 04515 sā vedayati/ yā saṃjñāśūnyatā na sā saṃjānīte/ yā saṃskāraśūnyatā 04601 na sābhisaṃskāroti/ yā vijñānaśūnyatā na sā vijānāti/ tat kasya 04602 hetoḥ/ tathā hi śāriputra nānyad rūpam anyā śūnyatā/ nānyā śūnyatā anya- 04603 d rūpam/ rūpam eva śūnyatā śūnyataiva rūpam/ nānyā vedanā anyā śūnyatā/ 04604 nānyā śūnyatā anyā vedanā/ vedanaiva śūnyatā śūnyataiva vedanā/ nānyā 04605 saṃjñā anyā śūnyatā/ nānyā śūnyatā anyā saṃjñā/ saṃjñaiva śūnyatā 04606 śūnyataiva saṃjñā/ nānye saṃskārā anyā śūnyatā/ nānyā śūnyatā 04607 anye saṃskārāḥ/ saṃskārā eva śūnyatā śūnyataiva saṃskārāḥ/ nānyad 04608 vijñānam anyā śūnyatā/ nānyā śūnyatā anyad vijñānam/ vijñānam eva 04609 śūnyatā śūnyataiva vijñānam/ [iti samudayasatyāvavādaḥ//] 04610 śūnyatā śāriputra notpadyate na nirudhyate/ na saṃkliśyate na vyava- 04611 dāyate/ na hīyate na vardhate/ nātītā nāgatā na pratyutpannā/ yā ca 04612 īdṛśī na tatra rūpaṃ na vedanā na saṃjñā na saṃskārāḥ na vijñānaṃ na pṛthivī- 04613 dhātur nābdhātur na tejodhātur na vāyudhātur nākāśadhātur na vijñānadhātur na cakṣu- 04614 r āyatanaṃ na rūpāyatanaṃ na śrotrāyatanaṃ na śabdāyatanaṃ na ghrāṇāyatanaṃ na 04615 gandhāyatanaṃ na jihvāyatanaṃ na rasāyatanaṃ na kāyāyatanaṃ na spraṣṭavyāyatanaṃ na 04616 manaāyatanaṃ na dharmāyatanam/ na cakṣurdhātur na rūpadhātur na cakṣurvijñāna- 04617 dhātuḥ/ na śrotradhātur na śabdadhātur na śrotravijñānadhātuḥ/ na ghrāṇadhātur na 04618 gandhadhātur na ghrāṇavijñānadhātuḥ/ na jihvādhātur na rasadhātur na jihvāvijñāna- 04619 dhātuḥ/ na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātuḥ/ na manodhātur na 04620 dharmadhātur na manovijñānadhatuḥ/ nāvidyotpādo nāvidyānirodhaḥ/ na 04621 saṃskārotpādo na saṃskāranirodhaḥ/ 04622 {{na vijñānotpādo na vijñānanirodhaḥ/ na nāmarūpotpādo na nāmarūpanirodhaḥ/ na ṣaḍāyatanotpādo na ṣaḍāyatananirodhaḥ/ na sparśotpādo na sparśanirodhaḥ/ na vedanotpādo na vedanānirodhaḥ/ na tṛṣṇotpādo na tṛṣṇānirodhaḥ/ nopādānotpādo nopādānanirodhaḥ/ na bhavotpādo na bhavanirodhaḥ/ na jātyutpādo na jātinirodhaḥ/}} 04701 na jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsotpādo na jarā- 04702 maraṇaśokaparidevaduḥkhadaurmanasyopāyāsanirodhaḥ na duḥkhaṃ na samudayo 04703 na nirodho na mārgo na prāptir nābhisamayo na srotaāpannā na srota- 04704 āpattiphalam na sakṛdāgāmī na sakṛdāgāmiphalam/ nānāgāmī 04705 nānāgāmiphalaṃ nārhattvaṃ nārhattvaphalam na pratyekabuddhā na pratyekabodhiḥ 04706 na buddho na bodhiḥ/ evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāra- 04707 mitāyāṃ caran yutko yukta iti vaktavyaḥ/ [iti nirodhasatyāvavādaḥ//] 04708 sa prajñāpāramitāyāṃ caran na dānapāramitāyāṃ yukta iti vā ayukta 04709 iti vā ātmānaṃ samanupaśyati/ na śīlapāramitāyāṃ yukta iti vā 04710 ayukta iti vā samanupaśyati/ na kṣānti{pāramitāyāṃ yukta iti vā ayukta iti vā samanupaśyati}/ na vīrya{pāramitāyāṃ yukta iti vā ayukta iti vā samanupaśyati}/ na 04711 dhyāna{pāramitāyāṃ yukta iti vā ayukta iti vā samanupaśyati}/ na prajñā{pāramitāyāṃ yukta iti vā ayukta iti vā samanupaśyati}/ na rūpe yukta iti vā ayukta iti vā 04712 samanupaśyati/ na vedanāyāṃ yukta {iti vā ayukta iti vā samanupaśyati}/ na saṃjñāyāṃ yukta {iti vā ayukta iti vā samanupaśyati}/ na 04713 saṃskāreṣu yukta {iti vā ayukta iti vā samanupaśyati}/ na vijñāne yukta {iti vā ayukta iti vā samanupaśyati}/ na cakṣuṣi yukta {iti vā ayukta iti vā samanupaśyati}/ na 04714 śrotre yukta {iti vā ayukta iti vā samanupaśyati}/ na ghrāṇe yukta {iti vā ayukta iti vā samanupaśyati}/ na jihvāyāṃ yukta {iti vā ayukta iti vā samanupaśyati}/ na kāye 04715 yukta {iti vā ayukta iti vā samanupaśyati}/ na manasi yukta {iti vā ayukta iti vā samanupaśyati}/ na rūpe yukta {iti vā ayukta iti vā samanupaśyati}/ na śabde yukta {iti vā ayukta iti vā samanupaśyati}/ 04716 na gandhe yukta {iti vā ayukta iti vā samanupaśyati}/ na rase yukta {iti vā ayukta iti vā samanupaśyati}/ na spraṣṭavye yukta {iti vā ayukta iti vā samanupaśyati}/ na dharme 04717 yukta {iti vā ayukta iti vā samanupaśyati}/ na smṛtyupashtāneṣu yukta {iti vā ayukta iti vā samanupaśyati}/ na samyakprahāṇeṣu yukta {iti vā ayukta iti vā samanupaśyati}/ na ṛddhi- 04718 pādeṣu yukta {iti vā ayukta iti vā samanupaśyati}/ nendriyeṣu yukta {iti vā ayukta iti vā samanupaśyati}/ na baleṣu yukta {iti vā ayukta iti vā samanupaśyati}/ na bodhyaṅge 04719 yukta {iti vā ayukta iti vā samanupaśyati}/ na mārgeṣu yukta {iti vā ayukta iti vā samanupaśyati}/ na casturṣu satyeṣu yukta {iti vā ayukta iti vā samanupaśyati}/ na caturṣu 04720 vaiśāradyeṣu yukta {iti vā ayukta iti vā samanupaśyati}/ na catasṛṣu pratisaṃvitsu yukta {iti vā ayukta iti vā samanupaśyati}/ nābhijñāsu 04721 yukta {iti vā ayukta iti vā samanupaśyati}/ na daśasu tathāgatabaleṣu yukta {iti vā ayukta iti vā samanupaśyati}/ nāṣṭādaśasv āveṇikeṣu 04801 buddhadharmeṣu yukta {iti vā ayukta iti vā samanupaśyati}/ yāvan na sarvākārajñatāyāṃ yukta {iti vā ayukta iti vā samanupaśyati}/ na sarvajñajñāne 04802 yukta iti vā ayukta iti vā samanupaśyati/ tad anenāpi te śāri- 04803 putra paryāyeṇaivaṃ veditavyaṃ bodhisattvo mahāsattva evaṃ prajñāpāramitāyāṃ 04804 yukto yukta iti vaktavyaḥ// 04805 punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na 04806 śūnyatāṃ śūnyatayā yojayati na śūnyatāyogam/ nānimittam ani- 04807 mittena yojayati nānimittayogam/ nāpraṇihitam apraṇihitena 04808 yojayati nāpraṇihitayogam/ tat kasya hetoḥ/ tathā hi śūnyatā na 04809 yogo nāyogaḥ evam animittam apraṇihitaṃ na yogo nāyogaḥ/ evaṃ 04810 yujyamānaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukto yukta 04811 iti vaktavyaḥ/ 04812 punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran 04813 dharmāṇāṃ svalakṣaṇaśūnyatām avatarati/ evam avataran na rūpaṃ yojayati 04814 na viyojayati na vedanāṃ yojayati na viyojayati/ na saṃjñāṃ {yojayati na viyojayati}/ 04815 na saṃskārān {yojayati na viyojayati}/ na vijñānaṃ {yojayati na viyojayati}/ na rūpaṃ pūrvāntena {yojayati na viyojayati}/ pūrvā- 04816 ntam eva na samanupaśyati/ na rūpam aparāntena {yojayati na viyojayati}/ aparāntam eva na 04817 samanupaśyati/ na rūpaṃ pratyutpannena {yojayati na viyojayati}/ pratyutpannam eva na samanupaśyati/ 04818 na vedanāṃ pūrvāntena {yojayati na viyojayati}/ pūrvāntam eva na samanupaśyati/ na vedanā- 04901 m aparāntena {yojayati na viyojayati} aparāntam eva na samanupaśyati/ na vedanāṃ pratyutpannena 04902 yojayati na viyojayati pratyutpannam eva na samanupaśyati/ 04903 {{na saṃjñāṃ pūrvāntena yojayati na viyojayati/ pūrvāntam eva na samanupaśyati/ na saṃjñāṃ aparāntena yojayati na viyojayati/ aparāntam eva na samanupaśyati/ na saṃjñāṃ pratyutpannena yojayati na viyojayati pratyutpannam eva na samanupaśyati/ na saṃskārān pūrvāntena yojayati na viyojayati/ pūrvāntam eva na samanupaśyati/ na saṃskārān aparāntena yojayati na viyojayati/ aparāntam eva na samanupaśyati/ na saṃskārān pratyutpannena yojayati na viyojayati pratyutpannam eva na samanupaśyati/ 04904 na vijñānaṃ pūrvāntena yojayati na viyojayati/ pūrvāntam eva na samanupaśyati/ na vijñānaṃ aparāntena yojayati na viyojayati/ aparāntam eva na samanupaśyati/ na vijñānaṃ pratyutpannena yojayati na viyojayati pratyutpannam eva na samanupaśyati/}} 04905 punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na 04906 pūrvāntam aparāntena yojayati nāparāntaṃ pūrvāntena yojayati/ na 04907 pratyutpannaṃ pūrvāntena vā aparāntena vā yojayati/ nāparāntaṃ pūrvā- 04908 ntena vā pratyutpannena vā yojayati/ na pūrvāntam aparāntena vā pratyutpa- 04909 nnena vā yojayati/ adhvaśūnyatām upādāya evaṃ yujyamānaḥ śāri- 04910 putra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ/ 04911 punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran evaṃ 04912 yujyate yathā yujyamāno na sarvākārajñatām atītena yojayati/ 04913 anītam eva na samanupaśyati katham atītena sarvākārajñatāṃ yojayati/ 04914 na sarvākārajñatām anāgatena yojayati/ anāgatam eva na samanupaśyati 04915 katham anāgatena sarvākārajñatāṃ yojayati/ na sarvākārajñatāṃ pratyutpannena 04916 yojayati/ pratyutpannam eva na samanupaśyati kathaṃ pratyutpannena sarvākāra- 04917 jñatāṃ yojayati/ evaṃ yujyamānaḥ śāriputra bodhisattvo mahāsattvaḥ prajñā- 04918 pāramitāyāṃ yukta iti vaktavyaḥ// 04919 punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na 05001 rūpaṃ sarvākārajñatayā yojayati rūpam eva na samanupaśyati/ na vedanāṃ 05002 sarvākārajñatayā yojayati vedanām eva na samanupaśyati/ na saṃjñāṃ 05003 {sarvākārajñatayā yojayati saṃjñām eva na samanupaśyati}/ na saṃskārāṇ {sarvākārajñatayā yojayati saṃskārāṇ eva na samanupaśyati}/ na vijñānaṃ {sarvākārajñatayā yojayati vijñānam eva na samanupaśyati}/ na cakṣuḥ {sarvākārajñatayā yojayati cakṣur eva na samanupaśyati}/ na 05004 śrotraṃ {sarvākārajñatayā yojayati śrotram eva na samanupaśyati}/ na ghrāṇaṃ {sarvākārajñatayā yojayati ghrāṇam eva na samanupaśyati}/ na jihvāṃ {sarvākārajñatayā yojayati jihvām eva na samanupaśyati}/ na kāyaṃ {sarvākārajñatayā yojayati kāyam eva na samanupaśyati}/ na manaḥ {sarvākārajñatayā yojayati mano eva na samanupaśyati}/ 05005 na rūpaṃ {sarvākārajñatayā yojayati rūpam eva na samanupaśyati}/ na śabdān {sarvākārajñatayā yojayati śabdān eva na samanupaśyati}/ na gandhān {sarvākārajñatayā yojayati gandhān eva na samanupaśyati}/ na rasān {sarvākārajñatayā yojayati rasān eva na samanupaśyati}/ na spraṣṭavyaṃ 05006 {sarvākārajñatayā yojayati spraṣṭavyam eva na samanupaśyati}/ na dharmān {sarvākārajñatayā yojayati dharmān eva na samanupaśyati}/ evaṃ yujyamānaḥ śāriputra bodhisattvo mahāsattvaḥ 05007 prajñāpāramitāyāṃ yukta iti vaktavyaḥ/ 05008 punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na 05009 dānapāramitāṃ sarvākārajñatayā yojayati dānapāramitām eva na 05010 samanupaśyati/ na śīlapāramitāṃ sarvākārajñatayā yojayati śīla- 05011 pāramitām eva na samanupaśyati/ 05012 {{na kṣāntipāramitāṃ sarvākārajñatayā yojayati kṣāntipāramitām eva na samanupaśyati/ na vīryapāramitāṃ sarvākārajñatayā yojayati vīryapāramitām eva na samanupaśyati/ na dhyānapāramitāṃ sarvākārajñatayā yojayati dhyānapāramitām eva na samanupaśyati/ na prajñāpāramitāṃ sarvākārajñatayā yojayati prajñāpāramitām eva na samanupaśyati/ na smṛtyupasthānāni sarvākārajñatayā yojayati smṛtyupasthānāny eva na samanupaśyati/ na samyakprahāṇāni sarvākārajñatayā yojayati samyakprahāṇāny eva na samanupaśyati/ na ṛddhipādān sarvākārajñatayā yojayati ṛddhipādān eva na samanupaśyati/ na indriyāṇi sarvākārajñatayā yojayati indriyāṇy eva na samanupaśyati/ na balāni sarvākārajñatayā yojayati balāny eva na samanupaśyati/ na bodhyaṅgāni sarvākārajñatayā yojayati bodhyaṅgāny eva na samanupaśyati/ na mārgān sarvākārajñatayā yojayati mārgān eva na samanupaśyati/ na pratisaṃvidaḥ sarvākārajñatayā yojayati pratisaṃvido eva na samanupaśyati/ na vaiśāradyāni sarvākārajñatayā yojayati vaiśāradyāny eva na samanupaśyati/ na abhijñāḥ sarvākārajñatayā yojayati abhijñā eva na samanupaśyati/ na daśatathāgatabalāni sarvākārajñatayā yojayati daśatathāgatabalāny eva na samanupaśyati/}} 05013 nāṣṭādaśāveṇikān buddha- 05014 dharmān sarvākārajñatayā yojayati aṣṭāadaśāveṇikān buddhadharmān eva 05015 na samanupaśyati/ evaṃ yujyamānaḥ śāriputra bodhisattvo mahāsattvaḥ prajñā- 05016 pāramitāyāṃ yukta iti vaktavyaḥ/ 05101 punar aparaṃ śāiputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na 05102 buddhaṃ sarvākārajñatayā yojayati buddham eva na samanupaśyati/ na sarvā- 05103 kārajñatāṃ buddhena yojayati sarvākārajñatām eva na samanupaśyati/ 05104 na bodhiṃ sarvākārajñatayā yojayati bodhim eva na samanupaśyati/ na 05105 sarvākārajñatāṃ bodhyā yojayati sarvākārajñatām eva na samanupaśyati/ 05106 tat kasya hetoḥ/ buddha eva sarvākārajñatā sarvākārajñataiva buddhaḥ/ 05107 bodhir eva sarvākārajñatā sarvākārajñataiva bodhiḥ/ evaṃ yujyamānaḥ 05108 śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ/ 05109 [iti buddharatnāvavādaḥ//] 05110 punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na 05111 rūpaṃ bhavatīti yojayati na rūpaṃ vibhavatīti yojayati/ na vedanā 05112 bhavatīti yojayati na vedanā vibhavatīti yojayati/ 05113 {{na saṃjñā bhavatīti yojayati na saṃjñā vibhavatīti yojayati/ na saṃskārā bhavantīti yojayati na saṃskārā vibhavantīti yojayati/ na vijñānaṃ bhavatīti yojayati na vijñānaṃ vibhavatīti yojayati}}/ na rūpaṃ nityam iti yoja- 05114 yati na rūpam anityam iti yojayati/ na rūpaṃ sukham iti yojayati na 05115 rūpaṃ duḥkham iti yojayati/ na rūpam ātmeti yoajayati na rūpam anātmeti 05116 yojayati/ na rūpaṃ śāntam iti yojayati na rūpam aśāntam iti 05117 yojayati/ na vedanā nityeti yojayati na vedanā anityeti 05118 yojayati/ na vedanā sukheti yojayati na vedanā duḥkheti 05201 yojayati/ na vedanā ātmeti yojayati na vedanā anātmeti yojayati/ 05202 na vedanā śānteti yojayati na vedanā aśānteti yojayati/ 05203 na saṃjñā {{nityeti yojayati na saṃjñā anityeti yojayati/ na saṃjñā sukheti yojayati na saṃjñā duḥkheti yojayati/ na saṃjñā ātmeti yojayati na saṃjñā anātmeti yojayati/ na saṃjñā śānteti yojayati na saṃjñā aśānteti yojayati}}/ na saṃskārā nityā iti yojayati na saṃskārā anityā 05204 iti yojayati/ na saṃskārāḥ sukhā iti yojayati na saṃskārā duḥkhā 05205 iti yojayati/ na saṃskārā ātmāna iti yojayati na saṃskārā 05206 anātmāna iti yojayati/ na saṃskārāḥ śāntā iti yojayati 05207 na saṃskārā aśāntā iti yojayati/ na vijñānaṃ {{nityam iti yojayati na vijñānam anityam iti yojayati/ na vijñānaṃ sukham iti yojayati na vijñānaṃ duḥkham iti yojayati/ na vijñānam ātmeti yoajayati na vijñānam anātmeti yojayati/ na vijñānaṃ śāntam iti yojayati na vijñānam aśāntam iti yojayati}}/ 05208 na rūpaṃ śūnyam iti yojayati na rūpam aśūnyam iti yojayati/ 05209 na rūpaṃ sanimittam iti vā carati na rūpam animittam iti vā 05210 carati/ na rūpaṃ sapraṇihitam iti vā carati na rūpam apraṇihita- 05211 m iti vā carati/ na vedanā śūnyeti vā carati na vedanā 05212 aśūnyeti vā carati/ na vedanā sanimitteti vā carati na vedanā 05213 animitteti vā carati/ na vedanā sapraṇihiteti vā carati na 05214 vedanā apraṇihiteti vā carati/ na saṃjñā {{śūnyeti vā carati na saṃjñā aśūnyeti vā carati/ na saṃjñā sanimitteti vā carati na saṃjñā animitteti vā carati/ na saṃjñā sapraṇihiteti vā carati na saṃjñā apraṇihiteti vā carati}}/ na saṃskārāḥ 05215 śūnyā {{iti vā carati na saṃskārā aśūnyā iti vā carati/ na saṃskārāḥ sanimittā iti vā carati na saṃskārā animittā iti vā carati/ na saṃskārāḥ sapraṇihitā iti vā carati na saṃskārā apraṇihitā iti vā carati}}/ na vijñānaṃ śūnyam {{iti yojayati na vijñānam aśūnyam iti yojayati/ na vijñānaṃ sanimittam iti vā carati na vijñānam animittam iti vā carati/ na vijñānaṃ sapraṇihitam iti vā carati na vijñānam apraṇihitam iti vā carati/}}/ ya evaṃ carati sa prajñā- 05216 pāramitāyāṃ caratīti nopaiti na caratīti nopaiti carati ca na 05217 carati ceti nopaiti naiva carati na na caratīti nopaiti/ evaṃ 05218 caran śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ/ 05301 punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na 05302 dānapāramitāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati/ na śīlapāra- 05303 mitāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati/ na kṣāntipāramitāyāḥ 05304 {kṛtaśaḥ prajñāpāramitāyāṃ carati}/ na vīryapāramitāyāḥ {kṛtaśaḥ prajñāpāramitāyāṃ carati}/ na dhyānapāramitāyāḥ {kṛtaśaḥ prajñāpāramitāyāṃ carati}/ na 05305 prajñāpāramitāyāḥ {kṛtaśaḥ prajñāpāramitāyāṃ carati}/ nāvinivartanīyabhūmeḥ {kṛtaśaḥ prajñāpāramitāyāṃ carati}/ na sattvapari- 05306 pākahetoḥ {kṛtaśaḥ prajñāpāramitāyāṃ carati}/ na buddhakṣetrapariśuddhihetoḥ {kṛtaśaḥ prajñāpāramitāyāṃ carati}/ na daśānāṃ tathā- 05307 gatabalānāṃ {kṛtaśaḥ prajñāpāramitāyāṃ carati}/ na caturṇāṃ vaiśāradyānāṃ {kṛtaśaḥ prajñāpāramitāyāṃ carati}/ na catasṛṇāṃ prati- 05308 saṃvidāṃ {kṛtaśaḥ prajñāpāramitāyāṃ carati}/ nāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ {kṛtaśaḥ prajñāpāramitāyāṃ carati}/ nādhyātma- 05309 śūnyatāyāḥ {kṛtaśaḥ prajñāpāramitāyāṃ carati}/ na bahirdhāśūnyatāyāḥ {kṛtaśaḥ prajñāpāramitāyāṃ carati}/ nādhyātmabahirdhāśūnya- 05310 tāyāḥ {kṛtaśaḥ prajñāpāramitāyāṃ carati}/ na śūnyatāśūnyatāyāḥ {kṛtaśaḥ prajñāpāramitāyāṃ carati}/ na mahāśūnyatāyāḥ 05311 {kṛtaśaḥ prajñāpāramitāyāṃ carati}/ na paramārthaśūnyatāyāḥ {kṛtaśaḥ prajñāpāramitāyāṃ carati}/ na saṃskṛtaśūnyatāyāḥ {kṛtaśaḥ prajñāpāramitāyāṃ carati}/ 05312 nātyantaśūnyatāyāḥ {kṛtaśaḥ prajñāpāramitāyāṃ carati}/ nānavarāgraśūnyatāyāḥ {kṛtaśaḥ prajñāpāramitāyāṃ carati}/ nānava- 05313 kāraśūnyatāyāḥ {kṛtaśaḥ prajñāpāramitāyāṃ carati}/ na prakṛtiśūnyatāyāḥ {kṛtaśaḥ prajñāpāramitāyāṃ carati}/ na sarvadharma- 05314 śūnyatāyāḥ {kṛtaśaḥ prajñāpāramitāyāṃ carati}/ na svalakṣaṇaśūnyatāyāḥ {kṛtaśaḥ prajñāpāramitāyāṃ carati}/ nānupalambhaśūnya- 05315 tāyāḥ {kṛtaśaḥ prajñāpāramitāyāṃ carati}/ nābhāvasvabhāvaśūnyatāyāḥ {kṛtaśaḥ prajñāpāramitāyāṃ carati}/ na bhāvaśūnyatāyāḥ 05316 {kṛtaśaḥ prajñāpāramitāyāṃ carati}/ nābhāvaśūnyatāyāḥ {kṛtaśaḥ prajñāpāramitāyāṃ carati}/ na svabhāvaśūnyatāyāḥ {kṛtaśaḥ prajñāpāramitāyāṃ carati}/ na para- 05317 bhāvaśūnyatāyāḥ {kṛtaśaḥ prajñāpāramitāyāṃ carati}/ na tathatāyāḥ {kṛtaśaḥ prajñāpāramitāyāṃ carati}/ na dharmadhātoḥ {kṛtaśaḥ prajñāpāramitāyāṃ carati}/ na 05318 bhūtakoṭeḥ {kṛtaśaḥ prajñāpāramitāyāṃ carati}/ tat kasya hetoḥ/ na hi bodhisattvo mahāsattvaḥ prajñā- 05319 pāramitāyāṃ caran kasyacid dharmasya saṃbhedaṃ samanupaśyati/ evaṃ śāriputra 05320 bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na divyasya cakṣuṣaḥ kṛtaśaḥ 05321 prajñāpāramitāyāṃ carati/ na divyasya śrotrasya kṛtaśaḥ prajñāpāra- 05322 mitāyāṃ carati/ na paracittajñānasya kṛtaśaḥ prajñāpāramitāyāṃ carati/ 05401 na pūrvanivāsānusmṛteḥ kṛtaśaḥ prajñāpāramitāyāṃ carati/ na ṛddhividheḥ 05402 kṛtaśaḥ prajñāpāramitāyāṃ carati/ tat kasya hetoḥ/ tathā hi prajñā- 05403 pāramitāyāṃ caran prajñāpāramitām eva na samanupaśyati/ kuta eva 05404 bodhisattvaṃ kuta eva sarvākāraṃ sarvābhijñāḥ/ evaṃ hi śāriptura bodhi- 05405 sattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yukta iti vaktavyaḥ/ 05406 punar aparaṃ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato 05407 naivaṃ bhavati/ ahaṃ divyena cakṣuṣā pūrvasyaṃ diśi gaṅgānadīvālukopameṣu 05408 lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti divyena śrotreṇaiṣāṃ śabdān 05409 śroṣyāmiti teṣām eva ca cittāni jñāsyāmīti/ teṣām eva ca pūrvanivāsa- 05410 m anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti/ evaṃ śāriputra {bodhisattvasya} 05411 mahāsattvasya naivaṃ bhavati/ ahaṃ divyena cakṣuṣā dakṣiṇasyāṃ diśi 05412 {{gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti divyena śrotreṇaiṣāṃ śabdān śroṣyāmiti teṣām eva ca cittāni jñāsyāmīti/ teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti/ evaṃ śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati/ ahaṃ divyena cakṣuṣā paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti divyena śrotreṇaiṣāṃ śabdān śroṣyāmiti teṣām eva ca cittāni jñāsyāmīti/ teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti/ evaṃ śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati/ ahaṃ divyena cakṣuṣā uttarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti divyena śrotreṇaiṣāṃ śabdān śroṣyāmiti teṣām eva ca cittāni jñāsyāmīti/ teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti/ evaṃ śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati/ ahaṃ divyena cakṣuṣā uttarapūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti divyena śrotreṇaiṣāṃ śabdān śroṣyāmiti teṣām eva ca cittāni jñāsyāmīti/ teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti/ evaṃ śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati/ ahaṃ divyena cakṣuṣā pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti divyena śrotreṇaiṣāṃ śabdān śroṣyāmiti teṣām eva ca cittāni jñāsyāmīti/ teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti/ evaṃ śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati/ ahaṃ divyena cakṣuṣā dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti divyena śrotreṇaiṣāṃ śabdān śroṣyāmiti teṣām eva ca cittāni jñāsyāmīti/ teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti/ evaṃ śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati/ ahaṃ divyena cakṣuṣā paścimottarasyām diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti divyena śrotreṇaiṣāṃ śabdān śroṣyāmiti teṣām eva ca cittāni jñāsyāmīti/ teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti/ evaṃ śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati/ ahaṃ divyena cakṣuṣā adhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti divyena śrotreṇaiṣāṃ śabdān śroṣyāmiti teṣām eva ca cittāni jñāsyāmīti/ teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti/ evaṃ śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati/ ahaṃ divyena cakṣuṣā}} 05413 ūrdhvaṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ 05414 jñāsyāmīti divyena śrotreṇaiṣāṃ śabdān śroṣyāmīti teṣām eva ca 05415 cittāni jñāsyāmīti/ teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā 05416 gatvā dharmaṃ deśayiṣyāmīti/ 05501 evaṃ hi śāriputra {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ carann aprameyān a- 05502 saṃkhyeyān aparimāṇān sattvān parinirvāpayan yukta iti vaktavyaḥ/ 05503 evaṃ hi śāriputa {bodhisattvasya} mahāsattvasya prajñāpāramitāyāṃ carato māraḥ 05504 pāpīyān avatāraṃ na labhate/ sarve cāsyānye 'pi laukikā ye kecit 05505 kleśās te sarve dalitā bhavanti/ ye 'pi te śāriputra pūrvasyāṃ diśi buddhā 05506 bhagavanto gaṅgānadīvālukopameṣu lokadhātuṣu tiṣṭhanti dhriyante yāpa- 05507 yanti dharmaṃ ca deśayanti ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca 05508 cāturmahārājakāyikā devās trayastriṃśā yāmās tuṣitā nirmāṇaratayaḥ 05509 paranirmitavaśavartino brahmapārṣadyā brahmapurohitā mahābrahmāṇaḥ parīttābhā 05510 apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā 05511 anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvāḥ śuddhāvāsā avṛhā 05512 atapāḥ sudṛśāḥ sudarśanā akaniṣṭhā devās te 'pi taṃ {bodhisattvaṃ} mahāsattvaṃ 05513 rakṣanti/ mā khalv asya {bodhisattvasya} mahāsattvasya kaścid antarāyaṃ kārṣīt/ ye 'py asya 05514 kecit kāyikā doṣās te 'py asya dṛṣṭadhārmikā bhavanti/ tat kasya hetoḥ/ 05515 tathā hi sa sarvasattvān maitryā spharati/ ye 'pi te śāriputra dakṣiṇasyāṃ diśi 05516 {{buddhā bhagavanto gaṅgānadīvālukopameṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devās trayastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmapārṣadyā brahmapurohitā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvāḥ śuddhāvāsā avṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhā devās te 'pi taṃ bodhisattvaṃ mahāsattvaṃ rakṣanti/ mā khalv asya bodhisattvasya mahāsattvasya kaścid antarāyaṃ kārṣīt/ ye 'py asya kecit kāyikā doṣās te 'py asya dṛṣṭadhārmikā bhavanti/ tat kasya hetoḥ/ tathā hi sa sarvasattvān maitryā spharati/}}ā@ 05601 {{ye 'pi te śāriputra paścimāyāṃ diśi buddhā bhagavanto gaṅgānadīvālukopameṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devās trayastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmapārṣadyā brahmapurohitā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvāḥ śuddhāvāsā avṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhā devās te 'pi taṃ bodhisattvaṃ mahāsattvaṃ rakṣanti/ mā khalv asya bodhisattvasya mahāsattvasya kaścid antarāyaṃ kārṣīt/ ye 'py asya kecit kāyikā doṣās te 'py asya dṛṣṭadhārmikā bhavanti/ tat kasya hetoḥ/ tathā hi sa sarvasattvān maitryā spharati/ ye 'pi te śāriputra uttarasyāṃ diśi buddhā bhagavanto gaṅgānadīvālukopameṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devās trayastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmapārṣadyā brahmapurohitā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvāḥ śuddhāvāsā avṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhā devās te 'pi taṃ bodhisattvaṃ mahāsattvaṃ rakṣanti/ mā khalv asya bodhisattvasya mahāsattvasya kaścid antarāyaṃ kārṣīt/ ye 'py asya kecit kāyikā doṣās te 'py asya dṛṣṭadhārmikā bhavanti/ tat kasya hetoḥ/ tathā hi sa sarvasattvān maitryā spharati/}} ye'pi te śāriputra 05602 uttarapūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanta- 05603 s tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti/ ye ca teṣāṃ śrāvakā 05604 ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniṣṭhā 05605 devās te 'pi tasya {bodhisattvasya} mahāsattvasya rakṣāṃ kurvanti/ mā khalv asya 05606 {bodhisattvasya} mahāsattvasyāntarāyo bhūd iti/ 05607 {{ye'pi te śāriputra pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti/ ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniṣṭhā devās te 'pi tasya bodhisattvasya mahāsattvasya rakṣāṃ kurvanti/ mā khalv asya bodhisattvasya mahāsattvasyāntarāyo bhūd iti/ ye'pi te śāriputra dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti/ ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniṣṭhā devās te 'pi tasya bodhisattvasya mahāsattvasya rakṣāṃ kurvanti/ mā khalv asya bodhisattvasya mahāsattvasyāntarāyo bhūd iti/ mā khalv asya bodhisattvasya mahāsattvasyāntarāyo bhūd iti/ ye'pi te śāriputra paścimottarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti/ ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniṣṭhā devās te 'pi tasya bodhisattvasya mahāsattvasya rakṣāṃ kurvanti/ mā khalv asya bodhisattvasya mahāsattvasyāntarāyo bhūd iti/ ye'pi te śāriputra adhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti/ ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniṣṭhā devās te 'pi tasya bodhisattvasya mahāsattvasya rakṣāṃ kurvanti/ mā khalv asya bodhisattvasya mahāsattvasyāntarāyo bhūd iti/}} 05608 {{ye'pi te śāriputra ūrdhvaṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti/ ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniṣṭhā devās te 'pi tasya bodhisattvasya mahāsattvasya rakṣāṃ kurvanti/ mā khalv asya bodhisattvasya mahāsattvasyāntarāyo bhūd iti/}} 05609 punar aparaṃ śāriputa {bodhisattvasya} mahāsattvasya prajñāpāramitāyāṃ carataḥ alpa- 05610 kṛcchreṇa dhāraṇīmukhāni samādhimukhāni cāmukhībhavanti sarvopapattyāya- 05611 taneṣu ca tathāgatān arhataḥ samykasaṃbuddhān ārāgayati nanu kadācid buddhai- 05612 r bhagavadbhir virahito bhavati yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddha iti/ 05613 evaṃ hi śāriputra {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ caran yukta iti 05614 vaktavyaḥ/ 05615 punar aparaṃ śāriputra {bodhisattvasya} mahāsattvasya prajñāpāramitāyāṃ carato 05616 naivaṃ bhavati/ asti sa kaścid dharmo yo dharmaiḥ saha saṃyujyate vā visaṃ- 05617 yujyate vā/ 05618 punar aparaṃ śāriputra {bodhisattvasya} mahāsattvasya prajñāpāramitāyāṃ carato naivaṃ 05619 bhavati/ kaścid ahaṃ kṣiprataraṃ dharmadhātum abhisaṃbudhyeyaṃ vā na vābhi- 05701 saṃbudhyeyam/ tat kasya hetoḥ/ na hi dharmadhātur dharmadhātunābhisaṃbudhyate/ 05702 evaṃ hi śāriputra {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ caran yukta iti 05703 vaktavyaḥ/ 05704 punar aparaṃ śāriputra {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ caran na 05705 kiñcid dharmadhātor vyatiriktaṃ samanupaśyati nāpi dharmadhātor dharmanānā- 05706 karaṇaṃ karoti/ nāpy asyaivaṃ bhavati ayaṃ dharmadhātur evaṃ pratividhyate na vā 05707 pratividhyata iti/ tathā hi na sa kañcid dharmaṃ samanupaśyati yena 05708 dharmeṇa tāṃ dharmatāṃ pratividhyed iti/ tathā hi sa na dharmadhatuṃ śūnyam iti 05709 yojayati nāśūnyam iti yojayati/ evaṃ hi śāriputra {bodhisattvo} mahā- 05710 sattvaḥ prajñāpāramitāyāṃ caran yukta iti vaktavyaḥ/ 05711 punar aparaṃ śāriputra {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ caran na cakṣu- 05712 rdhātuṃ śūnyatayā yojayati na śūnyatāṃ cakṣurdhātunā yojayati/ na 05713 rūpadhātuṃ śūnyatayā yojayati na śūnyatāṃ rūpadhātunā yojayati/ na 05714 cakṣurvijñānadhātuṃ śūnyatayā yojayati na śūnyatāṃ cakṣurvijñānadhātunā 05715 yojayati/ 05801 na śrotradhātuṃ śūnyatayā yojayati na śūnyatāṃ śrotradhātunā yojayati/ 05802 na śabdadhātuṃ śūnyatayā yojayati na śūnyatāṃ śabdadhātunā yojayati/ 05803 na śrotravijñānadhātuṃ śūnyatayā yojayati na śūnyatāṃ śrotravijñānadhātunā yojayati/ 05804 na ghrāṇadhātuṃ śūnyatayā yojayati na śūnyatāṃ ghrāṇadhātunā yojayati/ 05805 na gandhadhātuṃ śūnyatayā yojayati na śūnyatāṃ gandhadhātunā yojayati/ 05806 na ghrāṇavijñānadhātuṃ śūnyatayā yojayati na śūnyatāṃ ghrāṇavijñānadhātunā yojayati/ 05807 na jihvādhātuṃ śūnyatayā yojayati na śūnyatāṃ jihvādhātunā yojayati/ 05808 na rasadhātuṃ śūnyatayā yojayati na śūnyatāṃ rasadhātunā yojayati/ 05809 na jihvāvijñānadhātuṃ śūnyatayā yojayati na śūnyatāṃ jihvāvijñānadhātunā yojayati/ 05810 na kāyadhātuṃ śūnyatayā yojayati na śūnyatāṃ kāyadhātunā yojayati/ 05811 na spraṣṭavyadhātuṃ śūnyatayā yojayati na śūnyatāṃ spraṣṭavyadhātunā yojayati/ 05812 na kāyavijñānadhātuṃ śūnyatayā yojayati na śūnyatāṃ kāyavijñānadhātunā yojayati/ 05813 na manodhātuṃ śūnyatayā yojayati na śūnyatāṃ manodhātunā yojayati/ 05814 na dharmadhātuṃ śūnyatayā yojayati na śūnyatāṃ dharmadhātunā yojayati/ 05815 na manoviñānadhātuṃ śūnyatayā yojayati na śūnyatāṃ manoviñānadhātunā yojayati/ 05816 tat kasya hetoḥ/ eṣa hi śāriputra paramayogo {bodhisattvasya} mahāsattvasya 05817 yad uta śūnyatāyogaḥ/ śūnyatāyāṃ śāriputra caran {bodhisattvo} mahāsattvo 05818 na śrāvakapratyekabuddhabhūmau patati buddhakṣetraṃ pariśodhayati sattvān 05819 paripācayati kṣipraṃ cānuttarāṃ samykasaṃbodhim abhisaṃbudhyate/ 05820 ye kecic chāriputra {bodhisattvasya} mahāsattvasya yogās teṣāṃ prajñāpāramitā- 05821 yogo 'gra ākhyāyate śreṣṭha ākhyāyate varaḥ pravara uttamo 'nuttaro 'samo- 05822 'samasamaḥ praṇīta ākhyāyate/ tat kasya hetoḥ/ niruttaro hy eṣaḥ śāriputra 05901 yogo yad uta prajñāpāramitāyogaḥ śūnyatāyogaḥ animittayogaḥ apra- 05902 ṇihitayogaḥ/ evaṃ yujyamānaḥ śāriputra {bodhisattvo} mahāsattvo vyākṛta iti 05903 dhārayitavyaḥ/ āsannībhūto vyākaraṇasya/ evaṃ yujyamānaḥ śāriputra 05904 {bodhisattvo} mahāsattvaḥ aprameyāṇām asaṃkhyeyānāṃ sattvānām arthaṃ kariṣyati na 05905 cāsyaivaṃ bhaviṣyati māṃ buddhā bhagavanto vyākariṣyantīti/ aham āsannī- 05906 bhūto vyākaraṇasyeti/ ahaṃ buddhakṣetraṃ pariśodhayiṣyāmīti/ ahaṃ 05907 sattvān paripācayiṣyāmīti/ aham anuttarāṃ samyaksaṃbodim abhisaṃbudhya 05908 dharmacakraṃ pravartayiṣyāmīti/ tat kasya hetoḥ/ tathā hi sa dharmadhātuṃ na 05909 viviktīkaroti na ca dharmadhātor anyadharmaṃ samanupaśyati yaḥ prajñāpāra- 05910 mitāyāṃ caret yo vā buddhair bhagavadbhir vyākriyeta anuttarāyāṃ samyak- 05911 saṃbodhau/ tat kasya hetoḥ/ tathā hi {bodhisattvasya} mahāsattvasya prajñāpāra- 05912 mitāyāṃ carato na sattvasaṃjñotpadyate/ tat kasya hetoḥ/ tathā hy atyantatayā 05913 sattvo notpadyate na nirudhyate anutpādānirodhadharmatvāt/ yasya 05914 ca notpādo na nirodhaḥ sa kathaṃ prajñāpāramitāyāṃ cariṣyati/ evaṃ caran 05915 {bodhisattvo} mahāsattvaḥ sattvānutpādatayā prajñāpāramitāyāṃ carati/ sattvaśūnya- 05916 tayā prajñāpāramitāyāṃ carati/ sattvānupalabdhyā prajñāpāramitāyāṃ 05917 carati/ sattvaviviktatayā prajñāpāramitāyāṃ carati/ evaṃ hi śāriputra 05918 {bodhisattvānāṃ} mahāsattvānāṃ paramayogo yad uta śūnyatāyogaḥ sarvān anyān yogā- 05919 n abhibhūyāvatiṣṭhate/ atra hi śāriputra yoge caran {bodhisattvo} mahāsattvo 06001 mahāmaitrīm abhinirharati na ca mātsaryacittam utpādayati/ na dauḥśaulya- 06002 cittam {utpādayati}/ na vyāpādacittam {utpādayati}/ na kuśīdacittam {utpādayati}/ na vikṣipta- 06003 cittam {utpādayati}/ na dauṣprajñacittam {utpādayati}// [iti dharmmaratnāvavādaḥ//] 06004 evam ukte āyusmān śāriputro bhagavantam etad avocat/ yo bhagavan 06005 {bodhisattvo} mahāsattvo 'nena prajñāpāramitāvihāreṇa viharati sa kutaś cyuta 06006 ihopapadyate/ ito vā cyutaḥ kutropapatsyate/ evam ukte bhagavān ā- 06007 yuṣmantaṃ śāriputram etad avocat/ yaḥ śāriputra {bodhisattvo} mahāsattvo 'nena 06008 prajñāpāramitāvihāreṇa viharati sa itaś cyuta ihaiva buddhakṣetre upapadyate 06009 anyebhyo vā buddhakṣetrebhyaś cyutas tuṣitebhyo vā devebhyaś cyuta ihopapadyate// 06010 [iti bodhisatvāṣṭamakaḥ//] 06011 tatra śāriputra yo 'yaṃ {bodhisattvo} mahāsattvo manuṣyebhya eva cyutvā 06012 manuṣyāṇām eva sabhāgatāyām upapadyate tasya {bodhisattvasya} mahāsattvasyā- 06013 vinivartanīyān {bodhisattvān} mahāsattvān sthāpayitvā dhanvānīndriyāṇi 06014 bhavanti/ na ca kṣipraṃ prajñāpāramitāyogaṃ samāpadyate/ na cāsya 06015 dhāraṇīmukham abhimukhībhavati na ca samādhimukham/ yat punaḥ śāriputra 06016 evaṃ vadasi yo bhagavan {bodhisattvo} mahāsattva imaṃ prajñāpāramitā- 06017 yogaṃ samāpadyate sa itaś cyutaḥ kutropapatsyata iti/ yaḥ śāriputra {bodhisattvo} 06018 mahāsattva imaṃ prajñāpāramitāyogaṃ samāpadyate sa ito buddhakṣetrāc cyutaḥ 06101 buddhakṣetād buddhakṣetraṃ saṃkramiṣyati/ tatra buddhakṣetre buddhān bhagavata ārā- 06102 gayiṣyati/ na kadācid buddhavirahito bhaviṣyati// [iti bodhisattva- 06103 śraddhānusārī//] 06104 yaḥ punaḥ śāriputrāyaṃ {bodhisattvo} mahāsattvo 'nyebhyo buddhakṣetrebhyaś cyuta 06105 ihopapadyate tasya tīkṣṇānīndriyāṇi bhavanti/ sa kṣipram imaṃ 06106 yogam āpadyate yad uta prajñāpāramitāyogam/ tasya jātivyativṛttasyāpy amī 06107 gambhīragambhīrā dharmā abhimukhībhavanti/ sa paścāt prajñāpāramitāyogaṃ 06108 samāapadyate/ yatra yatra buddhakṣetre upapadyate tatra tatra tathāgatān arhataḥ 06109 samyaksaṃbuddhān ārāgayiṣyati/ yaḥ punaḥ śāriputra {bodhisattvo} mahāsattvaḥ tuṣi- 06110 tebhyo devebhyaś cyutvā ihopapanno bhavati tasyāpi paṭutarāṇīndriyāṇi 06111 bhavanti/ avipramuṣitāḥ ṣaṭ pāramitāḥ sarvadhāraṇīsamādhimukhāni 06112 cābhimukhībhavanti// [iti bodhisattvadharmānusārī//] 06113 santi śāriputra {bodhisattvā} mahāsattvāḥ prajñāpāramitāyāṃ caranto ghaṭamānā 06114 vyāyacchantaḥ sattvaparipākāyopāyakauśalyabalena srotaāpattiphalaṃ sākṣāt- 06115 kurvanti/ na ca te na manyante iti srotaāpannaḥ/ santi {śāriputra bodhisattvā} mahā- 06116 sattvā anupāyakuśalā ye catvāri dhyānāni niṣpādayanti pāramitāsu 06117 ca caranti/ tena ca dhyānalābhena dīrghāyuṣkeṣu deveṣūpapadyante sacet 06118 tataś cyutvā manuṣyeṣu deveṣu vā upapadyante buddhāṃś ca bhagavata ārāgayi- 06201 ṣyanti teṣām api dhanvānīndriyāṇi bhavanti na tīkṣṇāni/ santi {śāriputra bodhisattvā} 06202 mahāsattvā dhyānāni ca samāpadyante prajñāpāramitāyāṃ ca caranti/ te 06203 cānupāyakauśalyena dhyānāny utsṛjya kāmadhātāv upapadyante teṣām api śāri- 06204 putra {bodhisattvānāṃ} mahāsattvānāṃ dhanvānīndriyāṇi bhavanti na tīkṣṇāni// [iti 06205 dvitīyatṛtīyaphalapratipannakaḥ śraddhādhimuktaḥ//] 06206 santi {śāriputra bodhisattvā} mahasattvāś catvāri dhyānāny utpādya catvāryapramāṇāni samā- 06207 padyante/ catasra ārūpyasamāpattīḥ smṛtyupasthānasamyakprahāṇaṛddhi- 06208 pādendriyabalabodhyaṅgamārgān samāpadyante/ mahākāruṇikā upāya- 06209 kauśalyena copapadyante na dhyānavaśena nāpramāṇavaśena nārūpyasamā- 06210 pattivaśena tatra copapadyante yatra tathāgatān arhataḥ samyaksaṃbuddhān ārāgayi- 06211 ṣyanti/ te punaḥ prajñāpāramitāvihāreṇāvirahitā ihaiva bhadrakalpe 06212 anuttarāṃ samykasaṃbodhim abhisaṃbhotsyante// [iti dvitīyatṛtīyaphalaprati- 06213 pannako dṛṣṭiprāptaḥ//] 06214 santi {śāriputra bodhisattvā} mahāsattvā ekajātipratibaddhā ye prajñāpāramitāyāṃ 06215 caranta upāyakauśalyena catvāri dhyānāni samāpadyante/ catvāry a- 06216 pramāṇāni catasra ārupyasamāpattīḥ smṛtyupasthānasamyakprahāṇarddhipāde- 06217 ndriyabalabodhyaṅgamārgān bhāvayanti/ śūnyatāsamādhiṃ samāpadyante/ 06218 animittasamādhiṃ samāpadyante/ apraṇihitasamādhiṃ samāpadyante/ 06301 na ca teṣāṃ vaśena gacchanti saṃmukhībhūtāṃś ca buddhān bhagavata ārāgayitvā 06302 tatra brahmacaryaṃ caritvā punar eva tuṣitānāṃ devānāṃ sabhāgagatāyai upapadyante/ 06303 te tatra yāvad āyus tiṣṭhanti/ te tatra yāvad āyuḥ sthitvā ahīnendriyāḥ 06304 smṛtimantaḥ saṃprajānanto anekair devakoṭīniyutaśatasahasraiḥ parivṛtāḥ pura- 06305 skṛtā ihopapattiṃ sarśayitvā nānābuddhakṣetreṣv anuttarāṃ samyaksaṃbodhim abhisaṃ- 06306 buddhyante// [iti sakṛdāgāmī//] 06307 santi {śāriputra bodhisattvā} mahāsattvāḥ ṣaṇṇām abhijñānāṃ lābhino ye na kāmadhātau 06308 na rūpadhātau nārūpyadhātāv upapadyante/ api tu buddhakṣetreṇa buddhakṣetraṃ 06309 saṃkrāmanti tathāgatān arhataḥ samyaksaṃbuddhān satkurvanto gurūkurvanto 06310 mānayantaḥ pūjayantaḥ/ santi {śāriputra bodhisattvā} mahāsattvāḥ ṣaṇṇām abhijñānāṃ 06311 lābhinas te tābhir abhijñābhir vikrīḍanto buddhakṣetreṇa buddhakṣetraṃ 06312 saṃkrāmanti yeṣu buddhakṣetreṣu na śrāvakapratyekabuddhayānasya prajñapti- 06313 r apy asti/ santi {śāriputra bodhisattvā} mahāsattvāḥ ṣaṇṇām abhijñānāṃ lābhinas te tābhir abhi- 06314 jñābhir vikrīḍanto buddhakṣetreṇa buddhakṣetraṃ saṃkrāmanti yeṣu buddhakṣetreṣv a- 06401 mitam āyuḥ/ santi {śāriputra bodhisattvā} mahāsattvāḥ ṣaṇṇām abhijñānāṃ lābhinaḥ ye 06402 lokadhātor lokadhātuṃ saṃkrāmanti te tatropasaṃkramya yatra na buddhaśabdo 06403 na dharmaśabdo na saṅghaśabdas tatrāvasthitāḥ buddhaśabdaṃ ca dharmaśabdaṃ ca saṅghaśabdaṃ ca 06404 sattvānāṃ saṃśrāvayanti/ trayāṇāṃ ca ratnānāṃ varṇaṃ bhāṣante/ te tena 06405 buddhaśabdena dharmaśabdena saṅghaśabdena tataś cyutā yatra yatra buddhā bhagavanto 06406 bhavanti te tatra tatropapadyante// [iti anāgāmī//] 06407 santi {śāriputra bodhisattvā} mahāsattvāś catvāri dhyānāni utpādya catvāry apramāṇāni 06408 catasra ārūpyasamāpattīḥ samāpadyante te copāyakauśalyena samanvā- 06409 gatāḥ samādhisamāpattibhyo nivṛtya kāmadhātāv upapadyante kṣatriyamahā- 06410 śālakuleṣu vā brāhmaṇamahāśālakuleṣu vā gṛhapatimahāśālakuleṣu vā 06411 upapadyante sattvaparipākāya// [iti ayaṃ manuṣyakulaṃ kulaḥ//] 06412 santi {śāriputra bodhisattvā} mahāsattvāś catvāri dhyānāni samāpadyante catvāry apramā- 06413 ṇāni catasra ārūpyasamāpattīḥ samāpadyante/ te 'py upāyakauśalya- 06414 balena dhyānasamādhisamāpattivaśena vā cāturmahārājakāyikānā- 06415 m api devānāṃ sabhāgatāyai upapadyante/ trayastriṃśānāṃ yāmānāṃ tuṣitānāṃ 06416 nirmāṇaratīnāṃ paranirmitavaśavartināṃ sabhāgatāyai upapadyante/ te 06501 tatra sthitvā sattvān paripācayanti buddhakṣetraṃ ca pariśodhayanti 06502 buddhāṃś ca bhagavata ārāgayanti/ santi {śāriputra bodhisattvā} mahāsattvāś catvāri 06503 dhyānāni utpādya catvāry apramāṇāni catasra ārūpyasamāpattīḥ samā- 06504 padyante/ te tataś cyutāḥ santa upāyakauśalyena brahmaloke yāvad akaniṣṭhe 06505 upapadyante/ te tatra bhavanti brahmāṇo mahābrahmāṇas teṣu brahmabhavaneṣu 06506 tiṣṭhanti/ te tatra sthitvā buddhakṣetreṇa buddhakṣetraṃ saṃkrāmanti/ ye ca 06507 teṣu buddhakṣetreṣu tathāgatā arhantaḥ samyaksaṃbuddhās tāṃs tathāgatān 06508 dharmacakrapravartanāyādhyeṣayanti// [iti devakulaṃ kulaḥ//] 06509 santi {śāriputra bodhisattvā} mahāsattvā ye caturṇāṃ dhyānānāṃ lābhino yāvad aṣṭādaśānā- 06510 m āveṇikānāṃ buddhadharmāṇāṃ lābhinas teṣāṃ cānurodhāya caranti/ caturṇā- 06511 m āryasatyānāṃ lābhino na ca tāni pratividhyanti/ te punar bodhi- 06512 sattvā mahāsattvā ekajātipratibaddhā veditavyāḥ// [ity akavīcikaḥ//] 06513 santi {śāriputra bodhisattvā} mahāsattvā ye prathamacittotpādam upādāya caturṇāṃ dhyānānāṃ 06514 lābhino bhavanti/ caturṇām apramāṇānāṃ lābhino bhavanti/ catasṛṇā- 06515 m ārūpyasamāpattīnāṃ lābhino bhavanti/ smṛtyupasthānasamyakprahāṇa- 06516 rddhipādendriyabalabodhyaṅgamārgān bhāvayanti/ balavaiśāradyapratisaṃvidā- 06601 veṇikabuddhadharmān pratilabhante/ upāyakauśalyena brahmakāyikeṣu deveṣu 06602 yāvad akaniṣṭheṣu deveṣūpapadyante/ tatra cānuttarāṃ samyaksaṃbodhim abhisaṃbudhya 06603 sattvānām arthaṃ kurvanti// [ity antarāparinirvāyī//] 06604 santi {śāriputra bodhisattvā} mahāsattvā ye prathamacittotpādenaivānuttarāṃ samyaksaṃbodhim abhi- 06605 saṃbudhyante/ dharmacakraṃ pravartayanty aprameyāṇām asaṃkhyeyānāṃ sattvānāṃ cārthaṃ 06606 kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvānti teṣāṃ parinirvṛtānāṃ 06607 kalpaṃ vā kalpāvaśeṣaṃ vā saddharmas tiṣṭhati// [ity upapadyaparinirvāyī//] 06608 santi {śāriputra bodhisattvā} mahāsattvā ye ṣaṭpāramitāsu caranto lokadhātor loka- 06609 dhātuṃ saṃkrāmanti/ tatra ca sattvān bodhaye pratiṣṭhāpayiṣyanti/ 06610 te nityam udyuktāḥ sattvānāṃ kṛtaśo na kadācid anarthasaṃhitāṃ vācaṃ 06611 bhāṣante/ sattvānāṃ kṛtaśo nityam udyuktā buddhakṣetreṇa buddhakṣetraṃ saṃkrā- 06612 manti/ te 'pi {bodhisattvā} mahāsattvāḥ sattvānāṃ kṛtaśo 'saṃkhyeyair aprameyaiḥ 06613 kalpair jānābuddhakṣetreṣv anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante// [ity a- 06614 bhisaṃskāraparinirvāyī//] 06615 santi {śāriputra bodhisattvā} mahāsattvā ye prathamacittotpādenaiva bodhisattvanyāsam ava- 06616 krāmanti/ avinivartanīyabhūmau vā avatiṣṭhante/ sarvabuddhadharmān 06701 vā samudānayanti// santi {śāriputra bodhisattvā} mahāsattvā ye prathamacittotpādenaiva 06702 prajñāpāramitāyāṃ yogam āpadyante/ te 'nekair bodhisattvakoṭīniyutaśata- 06703 sahasraiḥ sārdhaṃ buddhakṣetreṇa buddhakṣetraṃ svabuddhakṣetrapariśodhanāya saṃkrāmanti/ 06704 nānābuddhakṣetreṣu cānuttarāṃ samyaksaṃbodhim abhisaṃbudhyante// [ity anabhi- 06705 saṃskāraparinirvāyī//] 06706 santi {śāriputra bodhisattvā} mahasattvā ye ṣaṭsu parimitāsu carantaś cakravartino bhūtvā 06707 dānapāramitāṃ puraskṛtya sarvasattvānāṃ sarvasukhopadhānāny upasaṃhariṣyanti 06708 annam annārthikebhyaḥ pānaṃ pānārthikebhyaḥ/ evaṃ gandhamālyavilepanacūrṇadhūpa- 06709 śayanāsanopāśrayagṛhadhanadhānyamaṇimuktāsuvarṇarūpyapravāḍābharaṇāni 06710 jīvitopakaraṇāni upasaṃhariṣyanti/ yāvad daśakuśalakarmapatheṣu sattvān 06711 pratiṣṭhāpya brahmakāyikeṣu yāvad akaniṣṭheṣu deveṣūpapadyamānā nānābuddha- 06712 kṣetreṣv anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante// [ity akaniṣṭhaparamaḥ//] 06713 santi {śāriputra bodhisattvā} mahāsattvā ye catvāri dhyānāni niṣpādya dhyānebhyaḥ pari- 06714 hīṇāḥ prathamaṃ dhyānam āsādya brahmakāyikeṣu deveṣūpapadyante/ te puna- 06715 r dhyānāni niṣpādyākaniṣṭheṣūpapadya nānābuddhakṣetreṣv anuttarāṃ 06716 samyaksaṃbodhim abhisaṃbudhyante// [iti plutaḥ//] 06801 santi {śāriputra bodhisattvā} mahāsattvā ye brahmalokāc cyutvā śuddhāvāseṣūpapadyante/ te 06802 śuddhāvāsānām ekaṃ vā dve vā sthāne vilaṃdhyākaniṣṭheṣu deveṣūpapadya 06803 nānābuddhakṣetreṣv anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante// [ity ardhaplutaḥ//] 06804 santi {śāriputra bodhisattvā} mahāsattvā ye tathāgatasadṛśam ātmabhāvam abhinirmāya tuṣitabhavanaṃ 06805 pariśodhya brahmakāyikeṣu deveṣu yāvad akaniṣṭheṣu deveṣūpapadyopāyakauśalyena 06806 nairayikāṇāṃ sattvānāṃ dharmaṃ deśayanti tiryagyonigatānāṃ sattvānāṃ dharmaṃ 06807 deśayanti yamalaukikānāṃ sattvānāṃ dharmaṃ deśayanti/ santi {śāriputra bodhisattvā} mahā- 06808 sattvā ye ṣaṭsu parimitāsu sthitvā yādṛśas tathāgatakāyas tādṛśam ātma- 06809 bhāvam abhinirmāya gaṅgānadīvālukopamāni buddhakṣetrāṇy upasaṃkramya sattvānāṃ 06810 dharmaṃ deśayanti tathāgatāṃś ca paryupāsate buddhakṣetraṃ ca niṣpā- 06811 dayanti dharmaṃ ca śṛṇvanti/ evaṃ pūrvasyāṃ diśi dakṣiṇasyāṃ paścimāyā- 06812 m uttarasyām uttarapūrvasyāṃ pūrvadakṣiṇasyāṃ dakṣiṇapaścimāyāṃ paścimottarsyā- 06813 m ūrdhvam adhaḥ sarvāsu daśasu dikṣu ekaikasyāṃ diśi gaṅgānadīvālukopameṣu 06814 lokadhātuṣu gatvā sattvānāṃ dharmaṃ deśayanti buddhakṣetrāṇi ca niṣpādayanti 06815 buddhāṃś ca paryupāsate dharmaṃ ca śṛṇvanti/ te tebhyo buddhakṣetrebhyo 06816 nirmitāni nirmāya śreṣṭhāni viśiṣṭhāni anuttarāṇi buddhakṣetrāṇi 06901 niṣpādayanti/ ekajātipratibaddhāś ca {bodhisattvā} mahāsattvās tatra buddha- 06902 kṣetreṣūpapadya nānābuddhakṣetreṣv anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante// [iti 06903 sarvasthānacyutaḥ//] 06904 santi {śāriputra bodhisattvā} mahāsattvā ye dhyānārūpyasamāpattīr āsādayanto brahmakāyi- 06905 keṣu yāvac chubhakṛtsneṣu deveṣūpapadyante/ tatra ākāśānantyāyatane yāva- 06906 d bhavāgre upapadyante/ tato nānābuddhakṣetreṣūpapadyante// [iti bhavāgraparamaḥ//] 06907 santi {śāriputra bodhisattvā} mahāsattvā ye dhyānārūpyasamāpattīnāṃ lābhinas ta ākāśā- 06908 nantyāyatane yāvad bhavāgre upapadyante/ tato nānābuddhakṣetreṣūpapadyante// 06909 [iti rūpavītarāgaḥ//] 06910 santi {śāriputra bodhisattvā} mahāsattvā ye ṣaṭpāramitāsu caranto dvātriṃśanmahā- 06911 puruṣalakṣaṇālaṅkṛtamūrtayo niruttaraiḥ pariśuddhair indriyaiḥ samanvāgatā 06912 bhavanti/ te taiḥ pariśuddhair indriyaiḥ samanvāgatā bahujanasya priyāś ca 06913 bhavanti manaāpāś ca/ ye punaḥ sattvās tān {bodhisattvān} mahāsattvān paśyanti 06914 te tenaiva cittaprasādenānupūrveṇa tribhir yānaiḥ parinirvānti/ evaṃ hi 06915 śāriputra {bodhisattvena} mahāsattvena kāyapariśuddhaye śikṣitavyam vākpariśuddhaye 06916 śikṣitavyam manaḥpariśuddhaye śikṣitavyam/ santi {śāriputra bodhisattvā} mahāsattvā ye ṣaṭsu 06917 pāramitāsu caranta uttaptānīndriyāṇi pratilabhante/ te tair uttaptair indriyai- 07001 r nātmānam utkarṣayanti na parān peṣayanti/ santi {śāriputra bodhisattvā} mahāsattvā ye prathama- 07002 cittotpādam upādāya dānapāramitāyāṃ śīlapāramitāyāṃ sthitvā naivaṃ kadā- 07003 cid apāyadurgativinipāteṣūpapadyante yāvad avinivartanīyabhūmim anuprāpnu- 07004 vanti/ santi {śāriputra bodhisattvā} mahāsattvā ye prathamacittotpādam upādāya na jātu daśa- 07005 kuśalān karmapathān utsṛjanti yāvad avinivartanīyāṃ bhūmim anuprāpnuvanti/ 07006 santi {śāriputra bodhisattvā} mahāsattvā ye dānapāramitāyāṃ sthitvā rājānaś cakravartino 07007 bhūtvā dānaṃ sattvebhyo dattvā tān eva daśakuśalakarmapatheṣu patiṣṭhāpayanti/ 07008 santi {śāriputra bodhisattvā} mahāsattvā ye dānapāramitāyāṃ śīlapāramitāyāṃ sthitvā ane- 07009 kāni cakravartirājyaśatāni parigṛhṇanti anekāni cakravartirājya- 07010 śatasahasrāṇi parigṛhṇanti/ tatra sthitvā anekāni ca buddhakoṭī- 07011 niyutaśatasahasrāṇi ārāgayanti/ tāṃś ca buddhān bhagavataḥ satkurvanti 07012 gurūkurvanti mānayanti pūjayanti/ tato 'nuttarāṃ samyaksaṃbodhim abhi- 07013 saṃbudhyante// [iti dṛṣṭadharmaparinirvāyī//] 07014 santi {śāriputra bodhisatvā} mahāsattvā ye prajñāpāramitāyāṃ carantaś caturṇāṃ dhyānānāṃ 07015 lābhinaś catasṛṇām ārūpyasamāpattīnāṃ lābhinas te tābhir vikrīḍantaḥ prathamaṃ 07016 dhyānaṃ samāpadyante/ tato vyutthāya nirodhasamāpattiṃ samāpādyante/ 07017 tato vyutthāya dvitīyaṃ dhyānaṃ samāpadyante/ {tato vyutthāya} nirodhasamādhiṃ 07018 {samāpadyante}/ {tato vyutthāya} tṛtīyaṃ dhyānaṃ {samāpadyante}/ {tato vyutthāya} nirodhasamāpattiṃ {samāpadyante}/ {tato vyutthāya} 07101 caturthaṃ dhyānaṃ {samāpadyante}/ {tato vyutthāya} nirodhasamāpattiṃ {samāpadyante}/ {tato vyutthāya} ākāśānantyā- 07102 yatanaṃ {samāpadyante}/ {tato vyutthāya} nirodhasamāpattiṃ {samāpadyante}/{tato vyutthāya} vijñānānantyāyatanaṃ {samāpadyante}/ 07103 {tato vyutthāya} nirodhasamāpattiṃ {samāpadyante}/ {tato vyutthāya} ākiñcanyāyatanaṃ {samāpadyante}/ {tato vyutthāya} nirodha- 07104 samāpattiṃ {samāpadyante}/ {tato vyutthāya} naivasaṃjñānāsaṃjñāyatanaṃ {samāpadyante}/ {tato vyutthāya} nirodhasamā- 07105 pattiṃ {samāpadyante}/ evaṃ hi śāriputra {bodhisattvā} mahāsattvāḥ prajñāpāramitāyāṃ 07106 caranta upāyakauśalyenāvaskandakena samādhiṃ samāpadya nānābuddha- 07107 kṣetreṣv anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante// [iti kāyasākṣī//] 07108 santi {śāriputra bodhisattvā} mahāsattvā ye ṣaṭsu pāramitāsu sthitvā sattvānāṃ buddhadharmā- 07109 vabhāsaṃ kurvanti/ ātmanāpi buddhadharmāvabhāsenā virahitā bhavanti/ 07110 yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante// [iti arhattvapratipannakaḥ//] 07111 santi {śāriputra bodhisattvā} mahāsattvā ye 'buddhakeṣu lokadhātuṣu apagataśrāvakeṣu pratyeka- 07112 bodhim abhisaṃbudhyante/ ta upāyakauśalyena bahvani prāṇikoṭīniyuta- 07113 śatasahasrāṇi triṣu yāneṣu paripācyānuttarāṃ samyaksaṃbodhim abhisaṃbudhyante// 07114 [iti pratyekabuddhaḥ//] 07115 santi {śāriputra bodhisattvā} mahāsattvā ye smṛtyupasthānasamyakprahāṇarddhipādendriyabala- 07116 bodhyaṅgamārgāṇāṃ lābhino daśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikabuddha- 07117 dharmāṇāṃ lābhinaḥ/ na ca srotaāattiphalaṃ prāpnuvanti na sakṛdā- 07201 gāmiphalaṃ nānāgāmiphalaṃ nārhattvaṃ prāpnuvanti na pratyekabuddhatvaṃ prāpnu- 07202 vanti/ te prajñāpāramitāyāṃ caranta upāyakauśalyena sarvasattvān 07203 mārge 'vatārya viśodhya srotaāpattiphalaṃ prāpayanti/ sakṛdāgāmi- 07204 phalaṃ prāpayanti anāgāmiphalaṃ prāpayanti arhattvaṃ prāpayanti pratyekāṃ 07205 bodhiṃ prāpayanti/ svayam asākṣātkurvantaḥ parāṃs tatra pratiṣṭhāpayanti// 07206 [iti śrāvakapratyekabuddhamārgalabhyāni phalāni//] 07207 yac chāriputra sarvaśrāvakapratyekabuddhānāṃ jñānaṃ ca prakāśaṃ ca sānut- 07208 pattikadharmakṣāntipratilabdhasya {bodhisattvasya} mahāsattvasya kṣāntiḥ/ iti 07209 svayam aprāpte dharme parapratiṣṭhāpanam/ amī śāriputra {bodhisattvā} mahā- 07210 sattvā avinivartanīyā veditavyāḥ ye anayā prajñāpāramitayā viha- 07211 ranti// santi {śāriputra bodhisattvā} mahāsattvā ye ṣaṭsu pāramitāsu sthitvā tuṣita- 07212 bhavanaṃ viśodhayanti/ te khalu punar bodhisattvā mahāsattvā bhādrakalpikā 07213 veditavyāḥ/ amī śāriputra vaivartikā {bodhisattvā} mahāsattvā yeṣām ayam udayo 07214 buddhadharmeṣu tasmāt tarhi śāriputra {bodhisattvena} mahāsattvena prajñāpāramitāyāṃ caratā 07215 sāvadyasya kāyavāṅmanaskarmano 'vakāśo na dātavyaḥ kāyavāṅmana- 07216 skarmapariśuddhaye ca śikṣitavyam/ [itīdam avaivartikabodhisattvasaṃghapari- 07217 dīpanam/] [iti saṃgharatnāvavādaḥ//] 07301 evam ukte āyuṣmān śāriputro bhagavantam etad avocat/ katamad bhagavan 07302 sāvadyaṃ kāyakarma sāvadyaṃ vākkarma sāvadyaṃ manaskarma/ evam ukte bhagavā- 07303 n āyuṣmantaṃ śāriputram etad avocat/ iha śāriputra {bodhisattvasya} mahāsattvasyaivaṃ 07304 bhavati/ katamaḥ sa kāyaḥ yena kāyena kāyakarma samārabheya/ katamā 07305 sā vāg yayā vākkarma samārabheya/ katamat tan manaḥ yena manaskarma 07306 samārabheya/ evam upaparīkṣamāṇaḥ kāyam upalabhate vācam upalabhate mana 07307 upalabhate/ ayaṃ śāriptura {bodhisattvasya} mahāsattvasya kāyavāṅmanaskarmasamārambhaḥ 07308 sāvadyaḥ/ na khalu punaḥ śāriputra {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ 07309 caran kāyam upalabhate na vācam upalabhate na mana upalabhate/ yena kāyena 07310 vācā manasā mātsaryadauḥśīlyavyāpādakausīdya vikṣepadauṣprajñacitta- 07311 m utpādayet/ asthānam etac chāriputrān avakāśo yad {bodhisattvo} mahāsattvaḥ 07312 prajñāpāramitāyāṃ caran kāyavāṅmanodauṣṭhulyam utpādayet/ naitat 07313 sthānaṃ vidyate/ tat kasya hetoḥ/ tathā hi śāriputra {bodhisattvo} mahāsattvaḥ ṣaṭsu 07314 pāramitāsu caran kāyadauṣṭhulyaṃ śodhayati vāgdauṣṭhulyaṃ śodhayati mano- 07315 dauṣṭhulyaṃ śodhayati/ śāriputra āha/ kathaṃ bhagavan {bodhisattvo} mahāsattvaḥ 07316 kāyavāṅmanodauṣṭhulyaṃ śodhayati/ bhagavān āha/ yataḥ śāriputra {bodhisattvo} 07317 mahāsattvo na kāyam upalabhate na vācam upalabhate na mana upalabhate/ 07401 evaṃ hi śāriputra {bodhisattvo} mahāsattvaḥ kāyavāṅmanodauṣṭhulyaṃ śodhayati/ sacet 07402 punaḥ śāriputra {bodhisattvasya} mahāsattvasya prathamacittotpādam upādāya daśa kuśalā 07403 karmapathā anuvartante/ na ca śrāvakacittaṃ pratyekabuddhacittaṃ cotpādayati/ 07404 satatasamitaṃ cāsya sarvasattveṣu mahākaruṇācittaṃ pratyupasthitaṃ bhavati/ 07405 evaṃ hi śāriputra {bodhisattvasya} mahāsattvasya kāyavāṅmanodauṣṭhulyaṃ śuddham iti 07406 vadāmi/ 07407 santi {śāriputra bodhisattvā} mahāsattvā ye prajñāpāramitāyāṃ caranto bodhimārgaṃ pari- 07408 śodhayanto dānapāramitāyāṃ caranti/ śīla{pāramitāyāṃ caranti}/ kṣānti{pāramitāyāṃ caranti}/ 07409 vīrya{pāramitāyāṃ caranti}/ dhyāna{pāramitāyāṃ caranti}/ prajñā{pāramitāyāṃ caranti}/ śāriputra āha/ katamo bhaga- 07410 van {bodhisattvānāṃ} mahāsattvānāṃ bodhimārgaḥ/ bhagavān āha/ yadā śāriputra 07411 {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ caran na kāyam upalabhate/ na vāca- 07412 m upalabhate/ na mana upalabhate/ na dānapāramitām {upalabhate}/ na śīla- 07413 pāramittām {upalabhate}/ na kṣāntipāramitām {upalabhate}/ na vīryapāramitām {upalabhate}/ na 07414 dhyānapāramitām {upalabhate}/ na prajñāpāramitām {upalabhate}/ na śrāvakam {upalabhate}/ na pratyeka- 07415 buddham {upalabhate}/ na bodhisattvam {upalabhate}/ na buddham {upalabhate}/ ayaṃ śāriputra {bodhisattvasya} 07416 mahāsattvasya bodhimārgo yad uta sarvadharmānupalambho 'nena mārgeṇa gacchan 07417 {bodhisattvo} mahāsattvaḥ ṣaṭsu pāramitāsu caran na śakyo 'vamarditum// 07418 [ity aśaktyavavādaḥ//] 07419 punar aparaṃ śāriputra {bodhisattvo} mahāsattvaḥ ṣaṭsu pāramitāsu caran 07501 na rūpam manyate/ na vedanāṃ {manyate}/ na saṃjñāṃ {manyate}/ na saṃskārān {manyate}/ na vijñānaṃ {manyate}/ 07502 na pṛthivīdhātuṃ {manyate}/ nābdhātuṃ {manyate}/ na tejodhātuṃ {manyate}// na vāyudhātuṃ {manyate}/ 07503 nākāśadhātuṃ {manyate}/ na vijñānadhātuṃ {manyate}/ na cakṣurdhātuṃ {manyate}/ na rūpadhātuṃ {manyate}/ 07504 na cakṣurvijñānadhātuṃ {manyate}/ na śrotradhātuṃ {manyate}/ na śabdadhātuṃ {manyate}/ na śrotra- 07505 vijñānadhātuṃ {manyate}/ {{na ghrāṇadhātuṃ manyate/ na gandhadhātuṃ manyate/ na ghrāṇavijñānadhātuṃ manyate/ na jihvādhātuṃ manyate/ na rasadhātuṃ manyate/ na jihvāvijñānadhātuṃ manyate/ na kāyadhātuṃ manyate/ na spraṣṭavyadhātuṃ manyate/ na kāyavijñānadhātuṃ manyate/ na manodhātuṃ manyate/ na dharmadhātuṃ manyate/ na manoviñānadhātuṃ manyate/}} 07506 na smṛtyupasthānāni {manyate}/ na 07507 samyakprahāṇāni {manyate}/ na ṛddhipādān {manyate}/ nendriyāṇi/ na balāni {manyate}/ na 07508 bodhyaṅgāni {manyate}/ na mārgaṃ {manyate}/ na dānapāramitāṃ {manyate}/{{na śīlapāramitāṃ manyate/ na kṣāntipāramitāṃ manyate/ na vīryapāramitāṃ manyate/ na dhyānapāramitāṃ manyate/}} na prajñāpāra- 07509 mitāṃ {manyate}/ na vaiśāradyāni {manyate}/ na patisaṃvidaḥ {manyate}/ na daśatathāgatabalāni {manyate}/ 07510 nāṣṭādaśāveṇikān buddhadharmān {manyate}/ na srotaāpattiphalaṃ/ na sakṛdā- 07511 gāmiphalaṃ/ nānāgāmiphalaṃ {manyate}/ nārhattvaṃ {manyate}/ na pratyekabodhiṃ {manyate}/ na {bodhisattvaṃ} 07512 mahāsattvaṃ {manyate}/ nānuttarāṃ samyaksaṃbodhiṃ manyate/ evaṃ hi śāriputra 07513 {bodhisattvo} mahāsattvaḥ ṣaṭbhiḥ pāramitābhir vardhate/ na ca kenacid ava- 07514 mṛdyate/ santi {śāriputra bodhisattvā} mahāsattvā ye prajñāpāramitāyāṃ sthitvā sarvajñānaṃ 07515 paripūrayanti/ yena jñānena samanvāgatānāṃ sarvāṇy apāyadvārāṇi pithi- 07601 tāni bhavanti/ nāpi manuṣyadāridryavipattim anubhavanti/ nāpi 07602 tādṛśam ātmabhāvaṃ parigṛhṇanti/ yena nindanīyā bhavanti sadevakasya 07603 lokasya// [ity apariśrāntyavavādaḥ//] 07604 śāriputra āha/ katamad bhagavan {bodhisattvasya} mahāsattvasya sarvajñajñānam/ 07605 bhagavān āha/ yena jñānena samanvāgato {bodhisattvo} mahāsattvaḥ pūrvasyāṃ diśi 07606 gaṅgānadīvālukopamāṃs tathāgatān arhataḥ samyaksaṃbuddhān paśyati teṣāṃ 07607 dharmadeśanāṃ śṛṇoti saṃghaṃ ca paryupāste/ buddhakṣetraviśuddhiṃ ca paśyati/ 07608 evaṃ dakṣiṇasyāṃ paścimāyām uttarasyāṃ vidikṣv adha ūrdhvaṃ diśi {{gaṅgānadīvālukopamāṃs tathāgatān arhataḥ samyaksaṃbuddhān paśyati teṣāṃ dharmadeśanāṃ śṛṇoti saṃghaṃ ca paryupāste/ buddhakṣetraviśuddhiṃ ca paśyati}}/ 07609 yena jñānena samanvāgatānāṃ {bodhisattvānāṃ} mahāsattvānāṃ na buddha- 07610 saṃjñā bhavati/ na bodhi{saṃjñā bhavati} / na śrāvaka{saṃjñā bhavati} / na pratyekabuddha{saṃjñā bhavati} / nātma{saṃjñā bhavati} 07611 na para{saṃjñā bhavati} / na buddhakṣetra{saṃjñā bhavati} / yena jñānena samanvāgato {bodhisattvo} mahāsattvo 07612 dānapāramitāyāṃ carati/ {{śīlapāramitāyāṃ carati/ kṣāntipāramitāyāṃ carati/ vīryapāramitāyāṃ carati/ dhyānapāramitāyāṃ carati/}} prajñāpāramitāyāṃ carati/ 07613 na ca pāramitām upalabhate/ yena jñānena samanvāgato {bodhisattvo} mahāsattvaḥ 07614 smṛtyupashtānāni bhāvayati na ca smṛtyupasthānāny upalabhate/ samyak- 07615 prahāṇarddhipādendriyabalabodhyaṅgamārgān bhāvayati na ca samyakprahāṇarddhi- 07616 pādendriyabalabodhyaṃgamārgān upalabhate/ balavaiśāradyāveṇikān buddhadharmān 07617 samudānayati na ca balavaiśāradyāveṇikān buddhadharmān upalabhate/ idaṃ 07618 śāriputra {bodhisattvasya} mahāsattvasya jñānaṃ yena jñānena samanvāgato {bodhisattvo} mahā- 07619 sattvaḥ sarvabuddhadharmāṃś ca paripūrayati/ na ca sarvabuddhadharmāṃś ca manyate// 07620 [iti pratipatsaṃparigrahāvavādaḥ//] 07701 santi śāriputra {bodhisattvā} mahāsattvā ye pañcacakṣūṃṣi pratilabhante pari- 07702 śodhayanti/ katamāni pañca yad uta māṃsacakṣuḥ divyacakṣuḥ prajñācakṣuḥ 07703 dharmacakṣuḥ buddhacakṣuḥ/ 07704 śāriputra āha/ katamad bhagavan {bodhisattvasya} mahāsattvasya pariśuddhaṃ māṃsa- 07705 cakṣuḥ/ bhagavān āha/ asti śāriputra {bodhisattvasya} mahāsattvasya māṃsacakṣuḥ 07706 yat yojanaśataṃ paśyati/ asti śāriputra {bodhisattvasya} mahāsattvasya māṃsa- 07707 cakṣur yat yojanaśatadvayaṃ paśyati/ asti {śāriptutra bodhisattvasya mahāsattvasya māṃsacakṣur yat} jambudvīpaṃ paśyati/ asti {śāriptutra bodhisattvasya mahāsattvasya māṃsacakṣur yat} 07708 cāturdvīpakaṃ lokadhātuṃ paśyati/ asti {śāriptutra bodhisattvasya mahāsattvasya māṃsacakṣur yat} sahasraṃ lokadhātuṃ paśyati/ 07709 asti {śāriptutra bodhisattvasya mahāsattvasya māṃsacakṣur yat} dvisahasraṃ lokadhātuṃ paśyati/ asti {śāriptutra bodhisattvasya mahāsattvasya māṃsacakṣur yat} trisahasramahā- 07710 sāhasraṃ lokadhātuṃ paśyati/ idaṃ śāriputra {bodhisattvasya} mahāsattvasya pariśuddhaṃ 07711 māṃsacakṣuḥ/ 07712 śāriputra āha/ katamad bhagavan {bodhisattvasya} mahāsattvasya pariśuddhaṃ divya- 07713 cakṣuḥ/ bhagavān āha/ yac chāriputra cāturmahārājakāyikānāṃ devānāṃ 07714 divyacakṣus tad bodhisattvaḥ prajānīte/ yat trayastriṃśānāṃ devānāṃ 07715 divyacakṣuḥ tad bodhisattvaḥ prajānīte yad yāmānāṃ devānāṃ divyacakṣuḥ tad 07716 bodhisattvaḥ prajānīte/ {{yad tuṣitānāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte/ yad nirmāṇaratīnāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte/ yad paranirmitavaśavartināṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte/ yad brahmakāyikāṇāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte/ yad brahmapurohitānāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte/ yad brahmapāriṣadyānāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte/ yad parīttābhānāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte/ yad apramāṇābhānāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte/ yad ābhāsvarāṇāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte/ yad śubhakṛtsnānāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte/ yad anabhrakāṇāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte/ yad puṇyaprasavānāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte/ yad bṛhatphalānāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte/ yad asaṃjñisattvānāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte/ yad śuddhāvāsānāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte/ yad aspṛhāṇāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte/ yad atapānāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte/ yad sadṛśānāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte/ yad sudarśanānāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte/ yad akaniṣṭhānāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte/}} 07801 yat punaḥ śāriputra {bodhisattvasya} mahāsattvasya divyacakṣuḥ tac cāturmahārāja- 07802 kāyikā devā na prajānanti/ na trayastriṃśā devāḥ prajānanti/ na yāmā 07803 devāḥ prajānanti/ {{na tuṣitā devāḥ prajānanti/ na nirmāṇaratayo devāḥ prajānanti/ na paranirmitavaśavartino devāḥ prajānanti/ na brahmakāyikā devāḥ prajānanti/ na brahmapurohitā devāḥ prajānanti/ na brahmapāriṣadyā devāḥ prajānanti/ na parīttābhā devāḥ prajānanti/ na apramāṇābhā devāḥ prajānanti/ na ābhāsvarā devāḥ prajānanti/ na parīttaśubhā devāḥ prajānanti/ na apramāṇaśubhā devāḥ prajānanti/ na śubhakṛtsnā devāḥ prajānanti/ na anabhrakā devāḥ prajānanti/ na puṇyaprasavā devāḥ prajānanti/ na bṛhatphalā devāḥ prajānanti/ na asaṃjñisattvā devāḥ prajānanti/ na śuddhāvāsā devāḥ prajānanti/ na aspṛhā devāḥ prajānanti/ na atapā devāḥ prajānanti/ na sadṛśā devāḥ prajānanti/ na sudarśanā devāḥ prajānanti/ na akaniṣṭhā devāḥ prajānanti/}} 07804 tenaiva pariśuddhena divyena cakṣuṣā pūrvasyāṃ diśi gaṅgānadīvālukopameṣu 07805 lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti/ tenaiva pari- 07806 śuddhena divyena cakṣuṣā dakṣiṇasyāṃ {{diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti/ tenaiva pariśuddhena divyena cakṣuṣā paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti/ tenaiva pariśuddhena divyena cakṣuṣā uttarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti/ tenaiva pariśuddhena divyena cakṣuṣā uttarapūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti/ tenaiva pariśuddhena divyena cakṣuṣā pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti/ tenaiva pariśuddhena divyena cakṣuṣā dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti/ tenaiva pariśuddhena divyena cakṣuṣā paścimottarasyām diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti/ tenaiva pariśuddhena divyena cakṣuṣā adhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti/ tenaiva pariśuddhena divyena cakṣuṣā }} 07807 ūrdhvaṃ diśi gaṅgādanīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopa- 07808 pādaṃ yathābhūtaṃ prajānāti/ idaṃ śāriputra {bodhisattvasya} mahāsattvasya pariśuddhaṃ 07809 divyacakṣuḥ// 07810 śāriputra āha/ katamad bhagavan {bodhisattvasya} mahāsattvasya pariśuddhaṃ prajñā- 07811 cakṣuḥ/ bhagavān āha/ yena śāriputra prajñācakṣuṣā samanvāgato {bodhisattvo} 07812 mahāsattvo na kañcid dharmaṃ prajānāti saṃskṛtaṃ vā asaṃskṛtaṃ vā kuśalaṃ vā 07813 akuśalaṃ vā sāvadyaṃ vā anavadyaṃ vā sāsravaṃ vā anāsravaṃ vā saṃkleśaṃ vā 07814 niṣkleśaṃ laukikaṃ vā lokottaraṃ vā saṃkliṣṭaṃ vā vyavadānam vā/ yena 07815 prajñācakṣuṣā {bodhisattvena} mahāsattvena kaścid dharmo na dṛṣṭo na śruto na mato 07816 na vijñātaḥ/ idam śāriputra {bodhisattvasya} mahāsattvasya pariśuddhaṃ prajñācakṣuḥ/ 07901 śāriputra āha/ katamad bhagavan {bodhisattvasya} mahāsattvasya pariśuddhaṃ dharmacakṣuḥ/ 07902 bhagavān āha/ iha śāriputra {bodhisattvo} mahāsattvo dharmacakṣuṣaiva jānāti/ 07903 ayaṃ pudgalaḥ śraddhānusārī/ ayaṃ pudgalo dharmānusārī/ ayaṃ pudgalaḥ 07904 śūnyatāvihārī/ ayaṃ pudgalo 'nimittavihārī/ ayaṃ pudgalo 'praṇi- 07905 hitavihārī/ ayaṃ pudgalaḥ śūnyatāvihārī/ asya pudgalasya śūnyatā- 07906 vimokṣamukhena pañcendriyāṇy utpatsyante/ pañcabhir indriyair ānantaryasamādhiṃ 07907 prekṣate/ ānantaryeṇa samādhinā vimuktijñānadarśanam utpādayiṣyati/ 07908 vimuktijñānadarśanena trīṇi saṃyojanāni prahāsyati/ satkāyadṛṣṭiṃ 07909 śīlavrataparāmarśavicikitsāṃ ceti/ ayam ucyate pudgalaḥ srotaāpannaḥ/ 07910 sa bhāvanāmārgaṃ pratilabhya kāmarāgavyāpādatanutvād ayam ucyate pudgalaḥ 07911 sakṛdāgāmī/ sa tenaiva bhāvanāmārgeṇādhimātrabhāvitena kāma- 07912 rāgavyāpādaprahāṇādayam ucyate pudgalo 'nāgāmī/ sa tenaiva bhāva- 07913 nāmārgeṇādhimātrabhāvitena rūparāgam ārūpyarāgam avidyāṃ mānamauddhatyaṃ ca 07914 prahāyām ucyate pudgalo 'rhan/ ayaṃ pudgalo 'nimittavihārī asya 07915 pudgalasyānimittavimokṣamukheṇa pañcendriyāṇi utpatsyante/ {{pañcabhir indriyair ānantaryasamādhiṃ prekṣate/ ānantaryeṇa samādhinā vimuktijñānadarśanam utpādayiṣyati/ vimuktijñānadarśanena trīṇi saṃyojanāni prahāsyati/ satkāyadṛṣṭiṃ śīlavrataparāmarśavicikitsāṃ ceti/ ayam ucyate pudgalaḥ srotaāpannaḥ/ sa bhāvanāmārgaṃ pratilabhya kāmarāgavyāpādatanutvād ayam ucyate pudgalaḥ sakṛdāgāmī/ sa tenaiva bhāvanāmārgeṇādhimātrabhāvitena kāmarāgavyāpādaprahāṇādayam ucyate pudgalo 'nāgāmī/ sa tenaiva bhāvanāmārgeṇādhimātrabhāvitena rūparāgam ārūpyarāgam avidyāṃ mānamauddhatyaṃ ca prahāyām ucyate pudgalo 'rhan/}} 07916 ayaṃ pudgalo 'praṇihitavihārī/ asya pudgalasyāpraṇihita- 07917 vimokṣamukheṇa pañcendriyāṇy utpastyante/ {{pañcabhir indriyair ānantaryasamādhiṃ prekṣate/ ānantaryeṇa samādhinā vimuktijñānadarśanam utpādayiṣyati/ vimuktijñānadarśanena trīṇi saṃyojanāni prahāsyati/ satkāyadṛṣṭiṃ śīlavrataparāmarśavicikitsāṃ ceti/ ayam ucyate pudgalaḥ srotaāpannaḥ/ sa bhāvanāmārgaṃ pratilabhya kāmarāgavyāpādatanutvād ayam ucyate pudgalaḥ sakṛdāgāmī/ sa tenaiva bhāvanāmārgeṇādhimātrabhāvitena kāmarāgavyāpādaprahāṇādayam ucyate pudgalo 'nāgāmī/ sa tenaiva bhāvanāmārgeṇādhimātrabhāvitena rūparāgam ārūpyarāgam avidyāṃ mānamauddhatyaṃ ca prahāyām ucyate pudgalo 'rhan/}} 07918 idaṃ śāriputra {bodhisattvasya} mahāsattvasya pariśuddhaṃ dharmacakṣuḥ// 08001 punar aparaṃ śāriputra {bodhisattvo} mahāsattvaḥ evaṃ jānāti yat kiñcit samu- 08002 dayadharmi sarvaṃ tannirodhadharmīti prajānāti prajñāpāramitāyāṃ caran pañce- 08003 ndriyāṇi prāpnoti/ idaṃ śāriputra {bodhisattvasya} mahāsattvasya pariśuddhaṃ dharmacakṣuḥ/ 08004 punar aparaṃ śāriputra {bodhisattvo} mahāsattvaḥ evaṃ jānāti ayaṃ bodhisattvaḥ 08005 prathamacittotpādiko yo dānapāramitāyāṃ vā carati śīlapāra- 08006 mitāyāṃ vā carati sa tataḥ śraddhendriyaṃ pratilabhate/ vīryendiryaṃ ca/ 08007 sa upāyakauśalyena samanvāgataḥ saṃcintyātmabhāvaṃ parigṛhṇāti kuśala- 08008 mūlopalambhaś ca bhavati/ ayaṃ bodhisattvo brāhmaṇamahāśālakuleṣūpapat- 08009 syate/ ayaṃ kṣatriyamahāśālakuleṣū{papatsyate}/ ayaṃ gṛhapatimahāśālakuleṣū{papatsyate}/ 08010 ayaṃ cāturmahārājakāyikeṣu deveṣū{papatsyate}/ ayaṃ trayastriṃśeṣu deveṣu{papatsyate}/ ayaṃ 08011 yāmeṣu deveṣu{papatsyate}/ ayan tuṣiteṣu deveṣū{papatsyate}/ ayaṃ nirmāṇaratiṣu deveṣū{papatsyate}/ 08012 ayaṃ paranirmitavaśavartiṣū deveṣū{papatsyate}/ ayaṃ yāvad akaniṣṭheṣu deveṣūpapatsyate/ 08013 sa tatra sthitvā sattvān paripācayiṣyati/ sarvamukhopadhānena ca sattvān 08014 pratyupasthāsyati buddhakṣetraṃ ca pariśodhayiṣyati/ tathāgatāṃś cārhataḥ samyak- 08015 saṃbuddhān ārāgayiṣyati/ satkariṣyati gurūkariṣyati mānayiṣyati 08016 na ca śrāvakabhūmau vā pratyekabuddhabhūmau vā patiṣyati/ ayaṃ {bodhisattvo} mahasattvo 08017 na nivartate yāvan nānuttarāṃ samyaksaṃbodhim abhisaṃbuddha iti/ idaṃ śāri- 08018 putra {bodhisattvasya} mahāsattvasya pariśuddhaṃ dharmacakṣuḥ/ 08101 punar aparaṃ śāriputra {bodhisattvo} mahāsattva evaṃ jānāti/ amī {bodhisattvā} mahā- 08102 sattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau/ amī bodhisattvā na 08103 vyākṛtāḥ/ amī bodhisattvā avinivartanīyāḥ/ amī bodhisattvā na 08104 avinivartanīyāḥ/ eṣāṃ bodhisattvānām abhijñāḥ paripūrṇāḥ/ eṣāṃ 08105 bodhisattvānāṃ na paripūrṇāḥ/ ayaṃ bodhisattvo 'bhijñāparipūrṇaḥ pūrvasyāṃ 08106 diśi yāvad upariṣṭhād diśi gaṅgānadīvālukopamān lokadhātūn gatvā 08107 tathāgatān arhataḥ samyaksaṃbuddhān satkaroti gurūkaroti mānayati pūjayati/ 08108 ayaṃ bodhisattvo nābhijñāparipūrṇo yāvan na pūjayati/ ayaṃ bodhi- 08109 sattvo 'bhijñānāṃ lābhī bhaviṣyati/ ayaṃ bodhisattvo nābhijñānāṃ lābhī 08110 bhaviṣyati/ asya {bodhisattvasya} mahāsattvasya pariśuddhaṃ buddhakṣetraṃ bhaviṣyati/ asya 08111 {bodhisattvasya} mahāsattvasyāpariśuddhaṃ buddhakṣetraṃ bhaviṣyati anena bodhisattvena sattvāḥ 08112 pariśodhitāḥ/ {{asya bodhisattvasya mahāsattvasyāpariśuddhaṃ buddhakṣetraṃ bhaviṣyati anena bodhisattvena sattvāḥ}} na pariśodhitāḥ asya {bodhisattvasya} mahāsattvasya buddhā 08113 bhagavanto varṇaṃ bhāṣante/ {{asya bodhisattvasya mahāsattvasya buddhā bhagavanto varṇaṃ}} na bhāṣante/ amī bodhisattvā buddhānāṃ 08114 bhagavatām āsannasthāyino bhaviṣyanti/ {{amī bodhisattvā buddhānāṃ bhagavatām}} nāsannasthāyino bhaviṣyanti/ 08115 asya bodhisattvasya parimitam āyur bhaviṣyati/ {asya bodhisattvasya} aparimitam āyur bhaviṣyati/ 08116 asya bodhisattvasya parimitaḥ saṃgho bhaviṣyati/ {{asya bodhisattvasya}} aparimitaḥ 08117 saṃgho bhaviṣyati/ asya bodhisattvasyānuttarāṃ samyaksaṃbodhim abhi- 08118 saṃbuddhasya bodhisattvasaṃgho bhaviṣyati/ {{asya bodhisattvasyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya}} na bodhisattvasaṃgho bhaviṣyati/ 08201 ayaṃ {bodhisattvo} mahāsattvo duṣkaracaryāṃ cariṣyati/ {{ayaṃ bodhisattvo mahāsattvo}} na duṣkaracaryāṃ 08202 cariṣyati/ ayaṃ bodhisattvaś caramabhavikaḥ/ {{ayaṃ bodhisattvo}} na caramabhavikaḥ/ ayaṃ 08203 bodhisattvo bodhimaṇḍe niṣatsyate/ {{ayaṃ bodhisattvo bodhimaṇḍe}} na niṣatsyate/ asya bodhisattvasya 08204 māro bhaviṣyati/ {{asya bodhisattvasya}} na māro bhaviṣyati/ evaṃ hi śāriputra {bodhisattvasya} 08205 mahāsattvasya pariśuddhaṃ dharmacakṣuḥ/ 08206 śāriputra āha/ katamad bhagavan {bodhisattvasya} mahāsattvasya pariśuddhaṃ buddhacakṣuḥ/ 08207 bhagavān āha/ yac chāriputra {bodhisattvo} mahāsattvo bodhicittānantaraṃ vajropamaṃ 08208 samādhiṃ samāpadya ekacittakṣaṇasamāyuktayā prajñayā sarvākārajñatām anu- 08209 prāpnoti/ daśabhis tathāgatabalaiḥ samanvāgataḥ/ caturbhir vaiśāradhyaiś catasṛbhiḥ 08210 pratisaṃvidbhir aṣṭādaśabhir āveṇikabuddhadharmair mahāmaitryā mahākaruṇayā ca 08211 samanvāgataḥ/ yena ca cakṣuṣā {bodhisattvena} mahāsattvena nāsti kiñcid adṛṣṭaṃ 08212 vā 'śrutaṃ vā 'mataṃ vā 'vijñātaṃ vā sarvair ākārair evaṃ hi śāriputra 08213 {bodhisattvasya} mahāsattvasya pariśuddhaṃ buddhaśakṣuḥ/ 08214 evaṃ hi śāriputra {bodhisattvena} mahāsattvena pañcacakṣūṃṣi śodhayitukāmena 08215 ṣaṭsu pāramitāsu yogaḥ karaṇīyaḥ/ tat kasya hetoḥ/ tathā hi śāriputra 08216 ṣaṭsu pāramitāsu sarve kuśalā dharmā antargatāḥ sarvaśrāvakadharmāś ca sarva- 08301 pratyekabuddhadharmāś ca bodhisattvadharmāś ca yat khalu śāriputra samyag vadanto 08302 vadeyuḥ sarvakuśaladharmasaṃgraha iti prajñāpāramitāṃ khalu samyag vadanto vadeyuḥ/ 08303 tat kasya hetoḥ/ tathā hi śāriputra prajñāpāramitā janayitrī sarvāsāṃ 08304 pāramitānām eṣāṃ ca pañcānāṃ bodhisattvacakṣuṣām/ eṣu ca śāriputra 08305 pañcasu bodhisattvacakṣuḥṣu śikṣitvā {bodhisattvā} mahāsattvā anuttarāṃ samyak- 08306 saṃbodhim abhisaṃbudhyante/ [iti pañcacakṣuravavādaḥ//] 08307 atra śāriptura {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ carann abhijñā- 08308 pāramitāṃ bhāvayati/ so 'nekavidham ṛddhividhiṃ pratyanubhavati/ pṛthivī- 08309 m api kampayati/ eko 'pi bhūtvā bahudhā bhavati/ bahudhāpi bhūtvā 08310 eko bhavati/ āvivirbhāvaṃ tirobhāvam api pratyanubhavati/ tiraḥkuḍyaṃ 08311 tiraḥprākāraṃ tiraḥparvatam apy asakto gacchati tad yathāpi nāma 08312 ākāśe pakṣī śakuniḥ/ pṛthivyām apy unmajjanimajjaṃ karoti tad- 08313 yathāpi nāmodake/ udake 'bhidyamāno gacchati tad yathāpi nāma pṛthi- 08314 vyām/ dhūmāyaty api prajvalaty api tad yathāpi nāma mahān agniskandhaḥ/ 08315 udakam api kāyāt pramuñcati tad yathāpi nāma mahāmeghaḥ/ imāv api 08401 sūryacandramasau evaṃ maharddhikau mahānubhāvau pāṇinā parāmṛśati pari- 08402 mārṣṭi yāvad brahmalokād api kāyaṃ vaśena vartayati/ tayā ca ṛddhyā na 08403 manyate/ tathā hi sa tām ṛddhiṃ nopalabhate yayā manyate tad api na 08404 manyate svabhāvaśūnyatām upādāya svabhāvaviviktatām upādāya svabhāvā- 08405 nupalabdhitām upādāya/ sa na ṛddhivetanām apy utpādayati na ṛddhyabhi- 08406 nirhāracetanāṃ vā anyatra sarvajñatām anasikārāt/ evaṃ hi śāriputra 08407 {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ caran ṛddhividhyabhijñāsākṣātkriyā- 08408 jñānam abhinirharati/ 08409 sa divyena śrotradhātunā viśuddhenātikrāntam ānuṣyakeṇa śabdān 08410 śṛṇoti divyān mānuṣyakāṃś ca/ na ca tena divyena śrotreṇa manyate ahaṃ 08411 śabdān śṛṇomi/ tathā hi sa tam api śabdaṃ nopalabhate svabhāva- 08412 śūnyatām upādāya svabhāvaviviktatām upādāya svabhāvānupalabdhitām upādāya 08413 sa na divyaśrotracetanām apy utpādayati na divyaśrotrābhinirhāracetanāṃ 08414 vā anyatra sarvākārajñatāmanasikārāt/ evaṃ hi śāriputra bodhisattvo 08415 mahāsattvaḥ prajñāpāramitāyāṃ caran divyaśrotrābhijñāsākṣātkriyā- 08416 jñānam abhinirharati/ 08501 sa parasattvānāṃ parapudgalānāṃ cetasaiva cittaṃ yathābhūtaṃ prajānāti/ 08502 sarāgacittaṃ sarāgacittam iti yathābhūtaṃ prajānāti/ vigatarāgaṃ cittaṃ 08503 vigatarāgaṃ cittam iti yathābhūtaṃ prajānāti/ sadoṣaṃ cittaṃ sadoṣaṃ 08504 cittam iti yathābhūtaṃ prajānāti/ vītadoṣaṃ/ samohi cittaṃ/ vīta- 08505 mohaṃ/ satṛṣṇaṃ/ vītatṛṣṇaṃ/ sopādānaṃ/ nirupādānaṃ/ saṃkṣiptaṃ/ 08506 vikṣiptaṃ/ parīttaṃ cittaṃ/ vipulaṃ/ mahadgataṃ/ samāhitaṃ/ asamāhitaṃ/ 08507 viviktaṃ/ aviviktaṃ/ sāsravaṃ/ anāsravaṃ/ sāṅgaṇaṃ/ anaṅgaṇaṃ/ 08508 sottaraṃ/ anuttaraṃ/ tena ca na manyate/ tathā hi tāc cittam acitta- 08509 m acintyatām upādāya/ so 'haṃ prajānāmīti na manyate/ tad eva cittaṃ 08510 nopalabhate svabhāvaśūnyatām upādāya svabhāvaviviktatām upādāya svabhā- 08511 vānupalabdhitām upādāya/ na sa paracittacetanām apy utpādayati na 08512 paracittābhinirhāracetanāṃ vā anyatra sarvākārajñatāmanasikārāt/ 08513 evaṃ hi śāriputra {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ caran sarvasattva- 08514 cittacaritābhijñāsākṣātkriyājñānam abhinirharati/ 08601 sa pūrvanivāsānusmṛtijñānena ekām api jātim anusmarati dve tisro 08602 yāvaj jātiśatasahasrāṇy apy anusmarati/ sa ekam api cittam anusmarati 08603 yāvac cittaśatam api/ ekam api divasaṃ divasaśatam api/ ekam api 08604 māsaṃ māsaśatam api/ ekam api varṣaṃ varṣaśatam api/ ekam api kalpaṃ kalpa- 08605 śatam api/ anekāni api kalpaśatāny anekāny api kalpasahasrāṇy anekā- 08606 ny api kalpaśatasahasrāṇy ekāni api kalpakoṭiniyutaśatasahasrāṇi 08607 anusmarati yāvat pūrvāntakoṭīm apy anusmarati/ amutrāham āsam evaṃnāmā 08608 evaṃgotra evaṃjātiḥ evamāhāra evaṃcirasthitikaḥ evamāyuḥ- 08609 paryantaḥ/ sa tataś cyuto 'mutropapannaḥ tataś cyuta ihāsmy upapanna iti/ sa 08610 evaṃ sākāraṃ sādṛśaṃ sanirdeśam anekavidhaṃ pūrvanivāsam anusmarati/ tena 08611 ca pūrvanivāsānusmṛtyabhijñānena na manyate/ tathā hi taj jñānam ajñāna- 08612 m acintyatām upādāya/ so 'ham prajānāmīti na manyate/ sa tad eva 08613 jñānaṃ nopalabhate svabhāvaśūnyatām upādāya svabhāvaviviktatām upādāya 08614 svabhāvānupalabdhitām upādāya/ na sa pūrvanivāsānusmṛticetanām apy u- 08615 tpādayati/ na pūrvanivāsānusmṛtyabhinirhāracetanāṃ vā anyatra sarvā- 08616 kārajñatāmanasikārāt/ evaṃ hi śāriputra {bodhisattvo} mahāsattvaḥ 08701 prajñāpāramitāyāṃ caran pūrvanivāsānusmṛtisākṣātkriyājñānam abhi- 08702 nirharati/ 08703 sa divyena cakṣuṣā viśuddhenātikrāntam ānuṣyakeṇa sattvān paśyati 08704 cyavamānānutpadyamānān suvarṇān durvarṇān hīnān praṇītān sugatau 08705 durgatau yathākarmopagān sattvān prajānāti/ amī bhavantaḥ sattvāḥ kāya- 08706 sucaritena samanvāgatāḥ vāksucaritena samanvāgatāḥ manaḥsuca- 08707 ritena samanvāgatāḥ āryāṇām anapavādakāḥ samyagdṛṣṭayaḥ tena 08708 kāyavāṅmanaḥsucaritena hetunā sugatau svargaloka upapadyante/ ime 08709 punarbhavantaḥ sattvāḥ kāyaduścaritena samanvāgatāḥ/ vāgduścaritena 08710 samanvāgatāḥ manoduścaritena samanvāgatāḥ āryāṇām apavādakāḥ 08711 mithyādṛṣṭayas te mithyādṛṣṭikarmasamādānahetoḥ kāyasya bhedāt paraṃ 08712 maraṇād apāya durgativinipātaṃ narakeṣūpapadyante/ iti hi divyena 08713 cakṣuṣā viśuddhenātikrāntam ānuṣyakeṇa daśadiśi loke sarvalokadhātuṣu 08714 dharmadhātūparame ākāśadhātuparyavasāne ṣaḍgatikānāṃ sattvānāṃ cyutopa- 08715 pādaṃ yathābhūtaṃ prajānāti/ tena ca na manyate/ tathā hi tac cakṣu- 08801 r acakṣur acintyatām upādāya so 'haṃ paśyāmīti na manyate/ tad eva 08802 cakṣur nopalabhate svabhāvaśūnyatām upādāya svabhāvaviviktām upādāya 08803 svabhāvānupalabdhitām upādāya/ na sa divyacakṣuś cetanām apy utpādayati/ 08804 na divyacakṣur abhinirhāracetanāṃ vā anyatra sarvākārajñatāmanasikārāt/ 08805 evaṃ hi śāriputra {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ caran divyacakṣu- 08806 r abhijñāsākṣātkriyājñānam abhinirharati/ 08807 so 'nutpādasākṣātkriyā abhijñānam abhinirharati/ na ca śrāvaka- 08808 bhūmau vā pratyekabuddhabhūmau vā patati/ nāpy anyaṃ kañcid dharmam āśaṃsati 08809 anyatrānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyāmīti/ sa tayā āsravakṣaya 08810 sākṣātkriyābhijñājñānābhinirhārakuśalatayā na manyate tathā 08811 hi taj jñānam ajñānam acintyatām upādāya/ so 'haṃ prajānāmīti 08812 na manyate/ tad eva jñānaṃ nopalabhate svabhāvaśūnyatām upādāya svabhāva- 08813 viviktatām upādāya svabhāvānupalabdhitām upādāya/ na sa āsrava- 08814 kṣayacetanām apy utpādayati nāsravakṣayābhijñābhinirhāracetanāṃ vā anyatra 08815 sarvākārajñatāmanasikārāt/ evaṃ hi śāriputra {bodhisattvo} mahāsattvaḥ prajñā- 08816 pāramitāyāṃ carann āsravakṣayābhijñāsākṣātkriyājñānam abhinirharati/ 08901 evaṃ punaḥ śāriputa {bodhisattvasya} mahāsattvasya prajñāpāramitāyāṃ carataḥ ṣaḍa- 08902 bhijñāḥ paripūryante pariśudhyante ca/ abhijñāḥ śāariputra pariśuddhāḥ sarvā- 08903 kārajñatām arpayanti/ santi śāriputra {bodhisattvā} mahāsattvāḥ prajñāpāramitāyāṃ 08904 caranto dānapāramitāyāṃ sthitvā sarvākārajñatāpanthānaṃ śodhayanti 08905 atyantaśūnyatayā na ca gṛhītatām upādāya/ santi {śāriputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ carantaḥ} {śīlapāramitāyāṃ sthitvā sarvākārajñatāpanthānaṃ śodhayanti atyantaśūnyatayā} āpa- 08906 ttyanadhyāpattitām upādāya/ santi {śāriputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ carantaḥ} {kṣāntipāramitāyāṃ sthitvā sarvākārajñatāpanthānaṃ śodhayanti atyantaśūnyatayā} akṣobhaṇatām upādāya/ 08907 santi {śāriputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ carantaḥ} {vīryapāramitāyāṃ sthitvā sarvākārajñatāpanthānaṃ śodhayanti atyantaśūnyatayā} kāyikacaitasikavīryyāsraṃsanatām upādāya/ santi {śāriputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ carantaḥ} 08908 {dhyānapāramitāyāṃ sthitvā sarvākārajñatāpanthānaṃ śodhayanti atyantaśūnyatayā} avikṣiptacittatām upādāya/ santi {śāriputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ carantaḥ} {prajñāpāramitāyāṃ sthitvā sarvākārajñatāpanthānaṃ śodhayanti atyantaśūnyatayā} dauṣprajñacitta- 08909 parivarjanatām upādāya/ evaṃ khalu śāriputra {bodhisattvā} mahāsattvāḥ prajñāpāra- 08910 mitāyāṃ carantaḥ ṣaṭsu pāramitāsu sthitvā sarvākārajñatāpanthāanaṃ śodha- 08911 yanti atyantaśūnyatām upādāya/ dānaṃ parigrahatām upādāya prajñapyate/ 08912 śīlaṃ dauḥśīlyam {upādāya prajñapyate}/ kṣāntir akṣāntitām {upādāya prajñapyate}/ vīryaṃ kauśīdyam {upādāya prajñapyate}/ 08913 samādhir asamāhitatām {upādāya prajñapyate}/ prajñā dauṣprajñam {upādāya prajñapyate}/ sa tīrṇa iti 08914 na manyate/ atīrṇa iti na manyate/ dānaṃ parigraha iti na manyate/ 08915 śīlaṃ dauḥśīlyam iti {na manyate}/ kṣāntiḥ kṣobha iti {na manyate}/ vīryyaṃ kauśīdya- 09001 m iti {na manyate}/ samādhir asamāhita iti {na manyate}/ prajñā dauṣprajñam iti {na manyate}/ ākruṣṭo 09002 'ham iti {na manyate}/ vandito 'ham iti {na manyate}/ satkṛto 'ham iti {na manyate}/ asatkṛto 09003 'ham iti {na manyate}/ tat kasya hetoḥ/ na hi śāriputra anutpāda ākruṣṭo 09004 'ham iti manyate/ vandito 'ham iti {na manyate}/ satkṛto 'ham iti {na manyate}/ asat- 09005 kṛto 'ham iti {na manyate}/ tat kasya hetos tathā hi prajñāpāramitā sarvamananāḥ 09006 samucchinatti/ iha śāriputra {bodhisattvasya} mahāsattvasya prajñāpāramitāyāṃ carato 09007 ye guṇā bhavanti na te sarve śrāvakapratyekabuddhānāṃ saṃvidyante/ sa 09008 imān guṇān paripūrayan sattvāṃś ca paripācayati buddhakṣetraṃ ca 09009 pariśodhayati sarvākārajñatāṃ cānuprāpnoti/ 09010 punar aparaṃ śāriputa {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ caran sarva- 09011 sattvānām antike samacittatām utpādayati/ sarvasattvānām antike sama- 09012 cittatām utpādya sarvadharamsamatāṃ pratilabhate/ sarvadharamsamatāṃ pratilabhya 09013 sarvasattvān sarvadharmasamatāyāṃ pratiṣṭhāpayati/ sa dṛṣṭa eva dharme buddhānāṃ 09014 bhagavatāṃ priyo bhavati manaāpaś ca/ sarvabodhisattvānāṃ ca sarva- 09015 śrāvakānāṃ ca pratyekabuddhānāṃ ca priyo bhavati manaāpaś ca/ sa yatra 09016 yatropapadyate tatra tatra na jātu cakṣuṣā amanaāpāni rūpāṇi 09017 paśyati/ na śrotreṇāmanaāpān śabdān śṛṇoti/ na ghrāṇenā- 09101 manaāpān gandhān jighrati/ na jihvyā 'manaāpān rasān ā- 09102 svādayati/ na kāyenāmanaāpān sparśān spṛśati/ na manasā 'mana- 09103 āpān dharmān vijānāti/ na ca parihīyate anuttarāyāḥ samyak- 09104 saṃbodheḥ/ 09105 asmin khalu punaḥ prajñāpāramitānirdeśe nirdeśyamāne trīṇi 09106 bhikṣuṇīśatāni bhagavantaṃ yathāvṛtaiś cīvarair abhicchādayāmāsur anutta- 09107 rāyāṃ samyaksaṃbodhau cittāny utpādayāmāsuḥ/ atha khalu bhagavāṃs tasyāṃ 09108 velāyāṃ smitam akarot/ atha khalv āyuṣmān ānandaḥ samutthāyāsanā- 09109 d ekāṃs anuttarāsaṅgaṃ kṛtvā dakṣiṇañ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena 09110 bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat/ ko bhagavan hetuḥ kaḥ 09111 pratyayaḥ smitasya prādurbhāvāya/ nāhetukaṃ nāpratyayaṃ buddhā bhagavantaḥ 09112 smitaṃ prāduṣkurvanti/ bhagavān āha/ etāny ānanda trīṇi bhikṣuṇī- 09113 śatāni ekaṣaṣṭitame kalpe mahākeunāmānas tathāgatā arhantaḥ samyak- 09114 saṃbuddhā loke utpatsyante/ tārakopame kalpe itaś cyutāni santi 09115 akṣobhyasya tathāgatasyārhataḥ samyaksaṃbuddhasya buddhakṣetre upapatsyante/ ṣaṣṭiś ca 09116 devaputrasahasrāṇi yāni yāny anayā dharmadeśanayā paripācitāni tāni 09201 tāni maitreyasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike parinirvā- 09202 syanti/ 09203 atha khalu bhagavato 'nubhāvena tasyāṃ velāyāṃ pūrvasyāṃ diśi buddhasahasraṃ 09204 paśyanti sma catasraḥ pariṣado bhagavataḥ śākyamuneḥ parṣammaṇḍalāt/ 09205 evaṃ dakṣiṇasyāṃ diśi buddhasahasraṃ paśyanti paścimāyāṃ diśi 09206 {{buddhasahasraṃ paśyanti uttarasyāṃ diśi buddhasahasraṃ paśyanti uttarapūrvasyāṃ diśi buddhasahasraṃ paśyanti pūrvadakṣiṇasyāṃ diśi buddhasahasraṃ paśyanti dakṣiṇapaścimāyāṃ diśi buddhasahasraṃ paśyanti paścimottarasyāṃ diśi buddhasahasraṃ paśyanti}} 09207 adha ūrdhvam ekaikasyāṃ diśi buddhasahasraṃ paśyanti mahato buddhakṣetra- 09208 guṇavyūhān paśyanti na ceha sahāyāṃ lokadhātau tān buddhakṣetra- 09209 guṇavyūhān paśyanti yān daśasu daśasu dikṣu teṣāṃ buddhānāṃ bhagavatāṃ 09210 buddhakṣetraguṇavyāuhān paśyanti sma/ atha khalu bhagavataḥ śākyamuneḥ 09211 parṣanmaṇḍalād daśabhiḥ prāṇisahasraiḥ praṇidhānāni kṛtāni vayaṃ 09212 tāni puṇyāni kariṣyāmo yaiḥ puṇyair eteṣu buddhakṣetreṣūpapatsyāmaha 09213 iti/ atha khalu bhagavāṃs teṣāṃ kulaputrāṇām āśayaṃ viditvā tasyāṃ 09214 velāyāṃ smitam akarot/ ānanda āha/ ko bhagavān hetuḥ kaḥ pratyayaḥ 09215 smitasya prādurbhāvāya/ bhagavān āha/ paśyasi tvam ānandemāni 09216 daśaprāṇisahasrāṇi/ ānanda āha/ paśyāmi bhagavan/ bhagavān āha/ 09217 etāny ānanda daśaprāṇisahasrāṇi itaś cyutāni teṣu daśasu dikṣu buddhakṣetra- 09218 sahasreṣūpapatsyante/ na ca kadācit tathāgatavirahitāni bhaviṣyanti/ 09219 tataḥ paścād vyūharājanāmānas tathāgatā loke utpatsyante/ 09301 atha khalv āyuṣmān śāriputra āyuṣmāṃś ca mahāmaudgalyāyana āyuṣmāṃś ca 09302 subhūtir āyuṣmāṃś ca mahākāśyapaḥ ete cānye ca sambahulā abhijñātā 09303 abhijñātā bhikṣavo bodhisattvāś ca bhikṣubhikṣuṇyupāsakopāsikāś ca 09304 bhagavantam etad avocan/ mahāpāramiteyaṃ bhagavan {bodhisattvānāṃ} mahāsattvānāṃ 09305 yad uta prajñāpāramitā/ agrapāramiteyaṃ viśiṣṭa{pāramiteyaṃ} pravara{pāramiteyaṃ} anuttara{pāramiteyaṃ} 09306 niruttara{pāramiteyaṃ} asama{pāramiteyaṃ} ākāśa{pāramiteyaṃ} svalakṣaṇaśūnyatā{pāramiteyaṃ} sasrvaguṇasama- 09307 nvāgata{pāramiteyaṃ}/ anavamardanīya{pāramiteyaṃ} bhagavan {bodhisattvānāṃ} mahāsattvānāṃ yad uta prajñā- 09308 pāramitā/ atra hi bhagavan prajñāpāramitāyāṃ caradbhir bodhisattvai- 09309 r mahāsattvair asamasamaṃ dānaṃ dattaṃ tair asamasamā dānapāramitā paripūritā/ 09310 tair asamasama ātmabhāvaḥ pratilabdhaḥ/ te 'samasamasya dharmasya lābhino 09311 bhāviṣyanti yad utānuttarāyāḥ samyaksaṃbodheḥ/ tair asamasamaṃ śīlaṃ rakṣitaṃ 09312 tair asamasamā śīlapāramitā paripūritā {tair asamasama ātmabhāvaḥ pratilabdhas te asamasamasya dharmasya lābhino bhaviṣyanti yad utānuttarāyāḥ samyaksaṃbodheḥ} tair asamasamā kṣānti- 09313 r bhāvitār asamasamā kṣāntipāramitā paripūritā {tair asamasama ātmabhāvaḥ pratilabdhas te asamasamasya dharmasya lābhino bhaviṣyanti yad utānuttarāyāḥ samyaksaṃbodheḥ} tair asamasamaṃ 09314 vīryam ārabdhaṃ tair asamasamavīryapāramitā paripūritā {tair asamasama ātmabhāvaḥ pratilabdhas te asamasamasya dharmasya lābhino bhaviṣyanti yad utānuttarāyāḥ samyaksaṃbodheḥ} tair asamasamaṃ 09401 dhyānam utpāditam tair asamasamadhyānapāramitā paripūritā {tair asamasama ātmabhāvaḥ pratilabdhas te asamasamasya dharmasya lābhino bhaviṣyanti yad utānuttarāyāḥ samyaksaṃbodheḥ} tair asama- 09402 samā prajñā bhāvitā tair asamasamā prajñāpāramitā paripūritā {tair asamasama ātmabhāvaḥ pratilabdhas te asamasamasya dharmasya lābhino bhaviṣyanti yad utānuttarāyāḥ samyaksaṃbodheḥ}/ 09403 atraiva ca tvaṃ bhagavan prajñāpāramitāyāṃ carann asamasamasya rūpasya 09404 lābhī jāto 'samasamāyā vedanāyāḥ saṃjñāyāḥ saṃskārāṇām asamasamasya 09405 vijñānasya lābhī jāto 'samasamāṃ bodhim abhisaṃbuddho 'samasamaṃ dharmacakraṃ 09406 pravartitam/ evam atītānāgatapratyutpannā buddhā bhagavanto 'traiva prajñāpāra- 09407 mitāyāṃ caranto 'nuttarāṃ samyaksambodhim abhisaṃbuddhā abhisaṃbhotsyante 09408 ca abhisambudhyante ca/ tasmāt tarhi bhagavan sarvadharmāṇāṃ pāraṃ gantukāmena 09409 {bodhisattvena} mahāsattvena prajñāpāramitāyāṃ yogaḥ karaṇīyaḥ/ namaskaraṇīyās te 09410 bhagavan {bodhisattvā} mahāsattvā ye 'syāṃ prajñāpāramitāyāṃ caranti sadevamānuṣā- 09411 sureṇa lokena/ evam ukte bhagavāṃs tān sambahulān śrāvakāṃs tāṃś ca 09412 bodhisattvān etad avocat/ evam etat kulaputrā evam etat/ namaskaraṇīyās te 09413 {bodhisattvā} mahāsattvāḥ sadevamānuṣāsureṇa lokena ye 'syāṃ prajñāpāramitāyāṃ 09414 caranti/ tat kasya hetoḥ/ bodhisattvaṃ hi śāriputrāgamya lokasya 09415 loke prādurbhāvo bhavati/ manuṣyalokasya devalokasya kṣatriyamahā- 09416 śālakulānāṃ brāhmaṇamahāśālakulānāṃ gṛhapatimahāśālakulānāṃ rājñāṃ 09417 cakravartināṃ cāturmahārājakāyikānāṃ devānāṃ trayastriṃśānāṃ devānāṃ 09418 {{yāmānāṃ devānāṃ tuṣitānāṃ devānāṃ nirmāṇaratīnāṃ devānāṃ paranirmitavaśavartināṃ devānāṃ brahmakāyikāṇāṃ devānāṃ brahmapurohitānāṃ devānāṃ brahmapāriṣadyānāṃ devānāṃ parīttābhānāṃ devānāṃ apramāṇābhānāṃ devānāṃ ābhāsvarāṇāṃ devānāṃ parīttaśubhānāṃ devāṃ apramāṇaśubhānāṃ devāṃ śubhakṛtsnānāṃ devānāṃ anabhrakāṇāṃ devānāṃ puṇyaprasavānāṃ devānāṃ bṛhatphalānāṃ devānāṃ asaṃjñisattvānāṃ devānāṃ śuddhāvāsānāṃ devānāṃ aspṛhāṇāṃ devānāṃ atapānāṃ devānāṃ sadṛśānāṃ devānāṃ sudarśanānāṃ devānāṃ akaniṣṭhānāṃ devānāṃ}} naiva saṃjñānāsaṃjñāyatanopagānāṃ devānāṃ loke 09501 prādurbhāvo bhavati/ srotaāpannānāṃ sakṛdāgāminām anāgāminām arhatāṃ 09502 pratyekabuddhānāṃ bodhisattvānāṃ mahāsattvānāṃ tathāgatānām arhatāṃ samyak- 09503 saṃbuddhānāṃ loke prādurbhāvo bhavati/ bodhisattvaṃ hi śāriputrāgamya 09504 trayāṇāṃ ratnānāṃ loke prādurbhāvo bhavati/ laukikānāñ ca 09505 sarvajīvitopakaraṇānām annapānavastraśayyāsanaglānapratyayabhaiṣajyapariskā- 09506 rāṇāṃ maṇimuktāvaiduryaśaṃkhaśilāprabālajātarūparajatānāṃ loke 09507 prādurbhāvo bhavati/ yāvac chāriputra sarvasukhopadhānāṃ divyānāṃ mānuṣyakāṇāṃ 09508 ca bhavamukhānāñ ca nirvāṇamukhānāñ ca loke prādurbhāvo bhavati sarvaśaḥ 09509 śāriputra bodhisattvam āgamya/ tat kasya hetoḥ/ bodhisattvo hi śāriputra 09510 caryāñ caran ṣaṭsu pāramitāsu sattvān niyojayati dānaṃ dāpayati 09511 śīlaṃ samādāpayati kṣāntyāṃ pratiṣṭhāpayati vīryaṃ niyojayati 09512 dhyāne pratiṣṭhāpayati prajñāyāṃ niyojayati/ sarve ca sattvā bodhi- 09513 sattvam āgamya prajñāpāramitāyāṃ caranti/ tasmāc chāriputra {bodhisattvo} mahāsattvo 09514 sarvasattvānāṃ hitamukhāya pratipanno bhavati/ 09515 atha khalu bhagavāṃs tasyāṃ velāyāṃ jihvendriyaṃ nirnāmayitvā imaṃ 09516 trisāhasraṃ mahāsahasraṃ lokadhātuṃ jihvendriyeṇāc chādayāmāsa/ atha 09517 khalu tato jihvendriyād anekavarṇā nānāvarṇā arciṣo niḥsṛtya 09518 pūrvasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn ābhayāvabhāsayā- 09519 māsuḥ/ evaṃ dakṣiṇasyāṃ diśi gaṅgānadīvālukopamān lokadhatūn ā- 09601 bhayāvabhāsayāmāsuḥ/ {{paścimāyāṃ diśi gaṅgānadīvālukopamān lokadhatūn ābhayāvabhāsayāmāsuḥ/ uttarasyāṃ diśi gaṅgānadīvālukopamān lokadhatūn ābhayāvabhāsayāmāsuḥ/ uttarapūrvasyāṃ diśi gaṅgānadīvālukopamān lokadhatūn ābhayāvabhāsayāmāsuḥ/ pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopamān lokadhatūn ābhayāvabhāsayāmāsuḥ/ dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopamān lokadhatūn ābhayāvabhāsayāmāsuḥ/ paścimottarasyāṃ diśi gaṅgānadīvālukopamān lokadhatūn ābhayāvabhāsayāmāsuḥ/ adhastād diśi gaṅgānadīvālukopamān lokadhatūn ābhayāvabhāsayāmāsuḥ/}} 09602 ūrdhvaṃ diśi gaṅgānadīvālukopamān lokadhātū- 09603 n ābhayāvabhāsayāmāsuḥ/ atha khalu pūrvasyāṃ yāvad ūrdhvaṃ diśi gaṅgānadī- 09604 vālukopamebhyo buddhakṣetrebhyo 'prameyāsaṃkhyeyā bodhisattvās tān prabhāvyūhān 09605 dṛṣṭvā svakasvakeṣu buddhakṣetreṣu buddhān bhagavataḥ paripṛcchanti sma/ kasyāyaṃ 09606 bhagavann anubhāvo yenāyam evaṃ prabhāvabhāsaḥ saṃdṛśyate/ te buddhā bhagavanta- 09607 s tān bodhisattvān mahāsattvān evam āhuḥ/ eṣa kulaputrāḥ paścimāyāṃ 09608 yāvad adho digbhāge sahāyāṃ lokadhātau śākyamunir nāma tathāgato 'rhan 09609 samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati tena jihvendriyaṃ nirnamayya 09610 sarvasyāṃ diśi gaṅgānadīvālukopamā lokadhātavo 'vabhāsena sphuṭīkṛtā 09611 yāvad ūrdhvaṃ diśi evaṃ daśasu dikṣu gaṅgānadīvālukopamā lokadhātavo 'va- 09612 bhāsena sphuṭīkṛtā yad uta {bodhisattvānāṃ} mahāsattvānāṃ prajñāpāramitāṃ deśanāya 09613 saṃprakāśanāya/ te bodhisattvās tāṃs tathāgatān evam āhuḥ/ gamiṣyāmo vayaṃ 09614 bhagavaṃs tāṃ sahālokadhātuṃ taṃ bahgavantaṃ śākyamuniṃ tathāgataṃ darśanāya vanda- 09615 nāya paryupāsanāya tāṃś ca daśadiksannipatitān {bodhisattvān} mahāsattvāṃs tāṃ ca prajñā- 09616 pāramitāṃ sravaṇāya/ te buddhā bhagavanta āhuḥ/ gacchata kulaputrā yasyedānīṃ 09617 kālaṃ manyadhvam/ atha khalu te {bodhisattvā} mahāsattvā daśabhyo digbhyo 09618 puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantīr gṛhītvā nā- 09619 nāratnasuvarṇarūpyapuṣpapuṭāni ca gṛhītvā mahatyā tūryatāḍāvacara 09620 saṃgītyā bhagavantaṃ śākyamunim upasaṃkrāntā abhūvan/ atha khalu cātu- 09621 rmahārājakāyikā devās trayastriṃśā devāḥ {{trayastriṃśā devā yāmā devāḥ tuṣitā devā nirmāṇaratayo devāḥ paranirmitavaśavartino devā brahmakāyikā devā brahmapurohitā devā brahmapāriṣadyā devāḥ parīttābhā devā apramāṇābhā devā ābhāsvarā devāḥ parīttaśubhā devā apramāṇaśubhā devāḥ śubhakṛtsnā devā anabhrakā devāḥ puṇyaprasavā devā bṛhatphalā devā asaṃjñisattvā devāḥ śuddhāvāsā devā aspṛhā devā atapā devāḥ sadṛśā devāḥ sudarśanā devā}} 09701 akaniṣṭhāś ca devā divyapuṣpadhūpagandhamālyavilepana- 09702 cūrṇacīvaracchatradhvajapatākā utpalakumudapuṇḍarīkamandāravakesaratamāla- 09703 patrāṇi gṛhītvā yena bhagavāṃs tenopasaṃkrāman/ atha khalu te bodhi- 09704 sattvās te ca devās taiḥ puṣpadhūpagandhamālyavilepanais tathāgatam arhantaṃ samyak- 09705 saṃbuddham avakiranti sma/ atha khalu tāni puṣpāṇi vihāya samabhyudgamyāsya 09706 trisāhasramahāsāhasrasya lokadhātor upariṣṭāt puṣpakūṭāgāraḥ saṃsthito 09707 'bhūt/ catusthūṇaś caturasro bhāgataḥ suvibhakto ramaṇīyo manīramaḥ/ 09708 atha khalu tataḥ parṣadaḥ prāṇikoṭīniyutaśatasahasram utthāyāsanādekāṃsa- 09709 m uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃ 09710 s tenāñjaliṃ praṇamya bhagavantam etad avocat/ vayaṃ bhagavann anāgate 'dhvani 09711 evaṃrūpāṇāṃ dharmāṇāṃ lābhino bhavema yathā tathāgato 'rhan samyak- 09712 saṃbuddhaḥ/ evañ ca śrāvakagaṇaṃ parikarṣema evañ ca parṣadi dharmaṃ deśayema 09713 yac caitarhi tathāgato bhagavān dharmaṃ deśayati/ atha khalu bhagavāṃs teṣāṃ 09714 kulaputrāṇām āśayaṃ viditvā sarvadharmāṇāṃ cānutpādāyānirodhāyā- 09715 nabhisaṃskārāyāprādurbhāvāya kṣāntiṃ viditvā smitam akarot/ atha 09716 tato 'nekavarṇā raśmayo bhagavato mukhadvārān niścaritās te sarvāvantaṃ lokaṃ 09717 pradakṣiṇīkṛtya punar evāgatā bhagavato mūrdhvany antardhīyante sma/ atha khalv ā- 09718 yuṣmān ānanda utthāyāsānād ekāṃ samuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ 09801 pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat/ 09802 ko bhagavan hetuḥ kaḥ pratyayaḥ smitasya prādurbhāvāya/ atha khalu bhagavā- 09803 n āyuṣmantam ānandam etad acovat/ etad ānanda prāṇikoṭīniyutaśatasahasra- 09804 m aṣṭaṣaṣṭhyā kalpakoṭībhir bodhyaṅgapuṣpanāmānas tathāgatā arhantaḥ samyak- 09805 saṃbuddhā loke utpatsyante puṣpākare kalpe// [iti ṣaḍabhijñāvavādaḥ//] 09806 atha khalu bhagavāṃs tasyāṃ velāyām āyuṣmantaṃ subhūtim āmantrayāmāsa/ 09807 pratibhātu te subhūte {bodhisattvānāṃ} mahāsattvānāṃ prajñāpāramitām ārabhya yathā 09808 {bodhisattvā} mahāsattvāḥ prajñāpāramitāyāṃ niryāyur iti/ atha khalu teṣāṃ 09809 {bodhisattvānāṃ} mahāsattvānāṃ teṣāñ ca mahāśrāvakāṇāṃ teṣāñ ca devaputrāṇām etad a- 09810 bhavat/ kiṃ nu khalv āyuṣmān subhūtiḥ svakena prajñāpratibhānavalā- 09811 dhānena {bodhisattvānāṃ} mahāsattvānāṃ prajñāpāramitām upadekṣyaty utāho buddhānu- 09812 bhāvena/ atha khalv āyuṣmān subhūtir buddhānubhāvena teṣāṃ {bodhisattvānāṃ} mahāsattvānāṃ 09813 teṣāñ ca mahāśrāvakāṇāṃ teṣāñ ca devaputrāṇāṃ cetasaiva cetaḥparivitarka- 09814 m ājñāya āyuṣmantaṃ śāriputram etad acovat/ yat kiñcid āyuṣman śāriputra 09815 bhagavataḥ śrāvakā bhāṣante deśayanty upadiśanti sarvaḥ sa tathāgatasya puruṣa- 09816 kāro veditavyaḥ/ tat kasya hetoḥ yo hi tathāgatena dharmo deśitas tasyāṃ 09817 dharmadeśanāyāṃ śikṣamāṇās tāṃ dharmatāṃ sākṣātkurvanti tāṃ dharmatāṃ 09901 sākṣātkṛtvā yad yad eva bhāṣante deśayanty upadiśanti sarvaṃ tad dharmatayā na 09902 virudhyate/ tathāgata evaiṣa śāriputra upāyayogena {bodhisattvānāṃ} mahāsattvānāṃ 09903 prajñāpāramitām upadekṣyati/ aviṣayo 'tra śāriputra sarvaśrāvakapratyeka- 09904 buddhānāṃ {bodhisattvānāṃ} mahāsattvānāṃ prajñāpāramitām upadeṣṭum// [iti darśana- 09905 mārgāvavādopakṣepaḥ//] 09906 atha khalv āyuṣmān subhūtir bhagavantam etad avocat/ bodhisattva iti 09907 bhagavann ucyate/ katamasyaitad bhagavan dharmasyādhivacanaṃ yad uta bodhisattva 09908 iti/ nāhaṃ bhagavan dharmaṃ samanupaśyāmi yad uta bodhisattva iti/ 09909 so 'haṃ bhagavan bodhisattvam asamanupaśyan prajñāpāramitām apy anupa- 09910 labhamānaḥ katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyām avavadiṣyāmi/ 09911 bhagavān āha/ nāmamātram idaṃ subhūte yad uta prajñāpāramitā iti bodhi- 09912 sattva iti ca/ tad api ca bodhisattvanāma nādhyātmaṃ na bahirdhā nobhaya- 09913 m antareṇopalabhyate/ tad yathāpi nāma subhūte sattvaḥ sattva iti 09914 cocyate/ na ca kācit sattvopalabdhiḥ/ yac ca tan nāma tat prajñaptimātraṃ 09915 prajñaptidharmaḥ prajñaptisat// [iti duḥkhe dharmajñānakṣāntiḥ//] 09916 tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṅketamātreṇa 09917 vyavahriyate/ evam ātmasattvajīvapoṣapuruṣapudgalamanujamānavakārakavedaka- 10001 jānakapaśyakāḥ sarva ete prajñaptidharmāḥ sarva ete anutpādā anirodhā 10002 yāvad eva nāmamātreṇa vyavahriyante/ evam eva subhūte yā ca prajñāpāramitā 10003 yaś ca {bodhisattvo} mahāsattvo yac ca bodhisattvanāma sarva ete prajñaptidharmāḥ sarva ete 10004 anutpādā anirodhā yāvad eva nāmamātreṇa vyavahriyate/ tad yathāpi 10005 nāma subhūte idam ādhyātmikaṃ rūpam iti dharmaprajñaptimātraṃ tasyāś ca dharma- 10006 prajñapter notpādo na nirodho 'nyatra nāmasaṅketamātreṇa vyavahriyate/ veda- 10007 neti {subhūte dharmaprajñaptimātram etat/ tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate} saṃjñeti {subhūte dharmaprajñaptimātram etat/ tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate}/ saṃskārā iti {subhūte dharmaprajñaptimātram etat/ tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate}/ vijñānam iti {subhūte dharmaprajñaptimātram etat/ tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate}/ evam eva 10008 subhūte prajñāpāramitā ca bodhisattvaś ca bodhisattvanāma ca sarva ete 10009 prajñaptidharmās teṣāñ ca prajñaptidharmāṇāṃ notpādo na nirodho 'nyatra nāmasaṅketa- 10010 mātreṇa vyavahriyate/ cakṣur iti {subhūte dharmaprajñaptimātram etat/ tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate}/ yad uta cakṣur iti tac ca cakṣur nā- 10011 dhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate/ śrotram iti{subhūte dharmaprajñaptimātram etat/ tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate}/ yad uta śrotra- 10012 m iti tac ca śrotraṃ nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate/ 10013 ghrāṇam iti {subhūte dharmaprajñaptimātram etat/ tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate}/ jihveti {subhūte dharmaprajñaptimātram etat/ tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate}/ kāya iti {subhūte dharmaprajñaptimātram etat/ tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate}/ mana iti {subhūte dharmaprajñaptimātram etat/ tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate}/ rūpam iti {subhūte dharmaprajñaptimātram etat/ tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate}/ 10014 śabda iti {subhūte dharmaprajñaptimātram etat/ tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate}/ gandha iti {subhūte dharmaprajñaptimātram etat/ tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate}/ rasa iti {subhūte dharmaprajñaptimātram etat/ tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate}/ sparśa iti {subhūte dharmaprajñaptimātram etat/ tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate}/ dharma iti {subhūte dharmaprajñaptimātram etat/ tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate}/ 10015 cakṣurdhātū rūpadhātuś cakṣurvijñānadhātuḥ iti {subhūte dharmaprajñaptimātram etat/ tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate}/ te ca nādhyātmaṃ na bahirdhā 10016 nobhayam antareṇopalabhyante/ śrotradhātuḥ śabdadhātuḥ śrotravijñānadhātu- 10017 r iti {subhūte dharmaprajñaptimātram etat/ tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate}/ te ca {nādhyātmaṃ na bahirdhā nobhayam antreṇopalabhyante}/ ghrāṇadhātur gandhadhātur ghrāṇavijñānadhātur iti {subhūte dharmaprajñaptimātram etat/ tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate}/ te ca {nādhyātmaṃ na bahirdhā nobhayam antreṇopalabhyante}/ jihvādhātū rasadhātur jihvāvijñānadhātur iti {subhūte dharmaprajñaptimātram etat/ tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate}/ te ca {nādhyātmaṃ na bahirdhā nobhayam antreṇopalabhyante}/ 10101 kāyadhātuḥ spraṣṭavyadhātuḥ kāyavijñānadhātur iti {subhūte dharmaprajñaptimātram etat/ tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate}/ te ca {nādhyātmaṃ na bahirdhā nobhayam antreṇopalabhyante}/ mano- 10102 dhātu dharmadhātur manovijñānadhātur iti {subhūte dharmaprajñaptimātram etat/ tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate}/ te ca {nādhyātmaṃ na bahirdhā nobhayam antreṇopalabhyante}/ evam eva subhūte yad u- 10103 cyate prajñāpāramiteti/ bodhisattva iti bodhisattvanāmeti ca dharma- 10104 prajñaptimātram etat/ tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma- 10105 saṅketamātreṇa vyavahriyate/ tac ca nāma nādhyātmaṃ na bahirdhā nobhaya- 10106 m antareṇopalabhyate/ tad yathāpi nāma subhūte yad etad ādhyātmikaṃ śarīraṃ 10107 śarīram iti vyavahriyate śirogrīvā udaramaṃsau skandhau bādu pṛṣṭhaṃ 10108 pārśvakāḥ kaṭyūru jaṅghe pādāvasthīnīti vyavahriyante te ca prajñaptidharmā- 10109 s teṣāñ ca notpādo {{na nirodho 'nyatra nāmasaṅketamātreṇa vyavahriyate/}} evam eva subhute 10110 yad ucyate prajñāpāramiteti bodhsiattva iti bodhisattvanāmeti ca sarva ete 10111 prajñaptidharmās teṣāñ ca notpādā {{na nirodho 'nyatra nāmasaṅketamātreṇa vyavahriyate/}} tad 10112 yathāpi nāma subhūte bāhyaṃ tṛṇakāṣṭhaṃ śākhāparṇapalāśaṃ sarvaṃ taṃ nānā- 10113 nāmadheyair vyapadiśyate teṣāñ ca nāmnāṃ notpādo {{na nirodho 'nyatra nāmasaṅketamātreṇa vyavahriyate/}} 10114 tāni ca nāmāni nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyante/ 10115 evam eva subhūte yad ucyate prajñāpāramiteti {{bodhsiattva iti bodhisattvanāmeti ca sarva ete prajñaptidharmās te ca nāmadheyair vyapadiśyante teṣāñ ca notpādā na nirodho 'nyatra nāmasaṅketamātreṇa vyavahriyate/}} 10116 tāni ca nāmāni nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyante/ 10117 evaṃ hi subhūte {bodhisattvena} mahāsattvena prajñāpāramitāyāṃ śikṣitavyam/ 10118 punar aparaṃ subhūte tad yathāpi nāma svapnapratiśrutkāmarīcipratibhāsamāyopa- 10119 mās tathāgatanirmitāḥ sarve te dharmaprajñaptimātrās teṣāñ ca notpādo {{na nirodho 'nyatra nāmasaṅketamātreṇa vyavahriyate/}} 10201 evam eva subhūte yad ucyate prajñāpāramiteti {{yad ucyate prajñāpāramiteti bodhsiattva iti bodhisattvanāmeti ca sarva ete prajñaptidharmās teṣāñ ca notpādā na nirodho 'nyatra nāmasaṅketamātreṇa vyavahriyate/}} 10202 evaṃ hi subhūte {bodhisattvena} mahāsattvena prajñāpāramitāyāñ caratā 10203 nāmasaṅketaprajñaptyām avavādaprajñaptyāṃ dharmaprajñaptyāñ ca śikṣitavyam// [iti 10204 duḥkhe dharmajñānam//] 10205 evaṃ hi subhute prajñāpāramitāyāṃ caran {bodhisattvo} mahāsattvo na rūpaṃ 10206 nityam iti samanupaśyati/ na rūpaṃ sukham iti {samanupaśyati}/ na rūpaṃ duḥkham iti 10207 {samanupaśyati}/ na rūpam ātmeti {samanupaśyati}/ na rūpam anātmeti {samanupaśyati}/ na rūpaṃ śānta- 10208 m iti {samanupaśyati}/ na rūpam aśāntam iti {samanupaśyati}/ na rūpam śūnyam iti {samanupaśyati}/ 10209 na rūpam aśūnyam iti {samanupaśyati}/ na rūpaṃ nimittam iti {samanupaśyati}/ na rūpam animitta- 10210 m iti {samanupaśyati}/ na rūpaṃ praṇihitam iti {samanupaśyati}/ na rūpam apraṇihitam iti 10211 {samanupaśyati}/ na rūpaṃ saṃskṛtam iti {samanupaśyati}/ na rūpam asaṃskṛtam iti {samanupaśyati}/ na rūpa- 10212 m utpannam iti {samanupaśyati}/ na rūpam anutpannam iti {samanupaśyati}/ na rūpaṃ niruddham iti 10213 {samanupaśyati}/ na rūpam aniruddham iti {samanupaśyati}/ na rūpaṃ viviktam iti {samanupaśyati}/ na 10214 rūpam aviviktam iti {samanupaśyati}/ na rūpaṃ kuśalam iti {samanupaśyati}/ na rūpam akuśala- 10215 m iti {samanupaśyati}/ na rūpaṃ sāvadyam iti {samanupaśyati}/ na rūpam anavadyam iti {samanupaśyati}/ 10216 na rūpaṃ sāsravam iti {samanupaśyati}/ na rūpam anāsravam iti {samanupaśyati}/ na rūpaṃ saṃkleśa- 10217 m iti {samanupaśyati}/ na rūpaṃ niḥkleśam iti {samanupaśyati}/ na rūpaṃ laukikam iti {samanupaśyati}/ 10218 na rūpaṃ lokottaram iti {samanupaśyati}/ na rūpaṃ saṃkleśam iti {samanupaśyati}/ na rūpaṃ vyava- 10219 dānam iti {samanupaśyati}/ na rūpaṃ saṃsāra iti {samanupaśyati}/ na rūpaṃ nirvāṇam iti 10220 samanupaśyati/ na vedanā nityeti {samanupaśyati}/ {{na vedanā sukheti samanupaśyati/ na vedanā duḥkheti samanupaśyati/ na vedanātmeti samanupaśyati/ na vedanānātmeti samanupaśyati/ na vedanā śānteti samanupaśyati/ na vedanāśānteti samanupaśyati/ na vedanā śūnyeti samanupaśyati/ na vedanāśūnyeti samanupaśyati/ na vedanā nimitteti samanupaśyati/ na vedanānimitteti samanupaśyati/ na vedanā praṇihiteti samanupaśyati/ na vedanāpraṇihiteti samanupaśyati/ na vedanā saṃskṛteti samanupaśyati/ na vedanāsaṃskṛteti samanupaśyati/ na vedanotpanneti samanupaśyati/ na vedanānutpanneti samanupaśyati/ na vedanā niruddheti samanupaśyati/ na vedanāniruddheti samanupaśyati/ na vedanā vivikteti samanupaśyati/ na vedanāvivikteti samanupaśyati/ na vedanā kuśaleti samanupaśyati/ na vedanākuśaleti samanupaśyati/ na vedanā sāvadyeti samanupaśyati/ na vedanānavadyeti samanupaśyati/ na vedanā sāsraveti samanupaśyati/ na vedanānāsraveti samanupaśyati/ na vedanā saṃkleśeti samanupaśyati/ na vedanā niḥkleśeti samanupaśyati/ na vedanā laukiketi samanupaśyati/ na vedanā lokottareti samanupaśyati/ na vedanā saṃkleśeti samanupaśyati/ na vedanā vyavadāneti samanupaśyati/ na vedanā saṃsāreti samanupaśyati/ na vedanā nirvāṇeti samanupaśyati/}}/ na saṃjñā nityeti {samanupaśyati}/ 10301 {{na saṃjñā sukheti samanupaśyati/ na saṃjñā duḥkheti samanupaśyati/ na saṃjñātmeti samanupaśyati/ na saṃjñānātmeti samanupaśyati/ na saṃjñā śānteti samanupaśyati/ na saṃjñāśānteti samanupaśyati/ na saṃjñā śūnyeti samanupaśyati/ na saṃjñāśūnyeti samanupaśyati/ na saṃjñā nimitteti samanupaśyati/ na saṃjñānimitteti samanupaśyati/ na saṃjñā praṇihiteti samanupaśyati/ na saṃjñāpraṇihiteti samanupaśyati/ na saṃjñā saṃskṛteti samanupaśyati/ na saṃjñāsaṃskṛteti samanupaśyati/ na saṃjñotpanneti samanupaśyati/ na saṃjñānutpanneti samanupaśyati/ na saṃjñā niruddheti samanupaśyati/ na saṃjñāniruddheti samanupaśyati/ na saṃjñā vivikteti samanupaśyati/ na saṃjñāvivikteti samanupaśyati/ na saṃjñā kuśaleti samanupaśyati/ na saṃjñākuśaleti samanupaśyati/ na saṃjñā sāvadyeti samanupaśyati/ na saṃjñānavadyeti samanupaśyati/ na saṃjñā sāsraveti samanupaśyati/ na saṃjñānāsraveti samanupaśyati/ na saṃjñā saṃkleśeti samanupaśyati/ na saṃjñā niḥkleśeti samanupaśyati/ na saṃjñā laukiketi samanupaśyati/ na saṃjñā lokottareti samanupaśyati/ na saṃjñā saṃkleśeti samanupaśyati/ na saṃjñā vyavadāneti samanupaśyati/ na saṃjñā saṃsāreti samanupaśyati/ na saṃjñā nirvāṇeti samanupaśyati/}} na saṃskārā nityā iti samanupaśyati {{na saṃskārāḥ sukhā iti samanupaśyati/ na saṃskārā duḥkhā iti samanupaśyati/ na saṃskārā ātmāno iti samanupaśyati/ na saṃskārā anātmāno iti samanupaśyati/ na saṃskārāḥ śāntā iti samanupaśyati/ na saṃskārā aśāntā iti samanupaśyati/ na saṃskārāḥ śūnyā iti samanupaśyati/ na saṃskārā aśūnyā iti samanupaśyati/ na saṃskārā nimittā iti samanupaśyati/ na saṃskārā animittā iti samanupaśyati/ na saṃskārāḥ praṇihitā iti samanupaśyati/ na saṃskārā apraṇihitā iti samanupaśyati/ na saṃskārāḥ saṃskṛtā iti samanupaśyati/ na saṃskārāḥ asaṃskṛtā iti samanupaśyati/ na saṃskārā utpannā iti samanupaśyati/ na saṃskārā anutpannā iti samanupaśyati/ na saṃskārā niruddhā iti samanupaśyati/ na saṃskārā aniruddhā iti samanupaśyati/ na saṃskārā viviktā iti samanupaśyati/ na saṃskārā aviviktā iti samanupaśyati/ na saṃskārā kuśalā iti samanupaśyati/ na saṃskārā akuśalā iti samanupaśyati/ na saṃskārāḥ sāvadyā iti samanupaśyati/ na saṃskārā anavadyā iti samanupaśyati/ na saṃskārāḥ sāsravā iti samanupaśyati/ na saṃskārā anāsravā iti samanupaśyati/ na saṃskārāḥ saṃkleśā iti samanupaśyati/ na saṃskārā niḥkleśā iti samanupaśyati/ na saṃskārā laukikā iti samanupaśyati/ na saṃskārā lokottarā iti samanupaśyati/ na saṃskārā saṃkleśā iti samanupaśyati/ na saṃskārā vyavadānā iti samanupaśyati/ na saṃskārāḥ saṃsārā iti samanupaśyati/ na saṃskārā nirvāṇā iti samanupaśyati/}} na vijñānan nityam iti 10302 samanupaśyati {{na vijñānaṃ sukham iti samanupaśyati/ na vijñānaṃ duḥkham iti samanupaśyati/ na vijñānaṃ ātmeti samanupaśyati/ na vijñānam anātmeti samanupaśyati/ na vijñānaṃ śāntam iti samanupaśyati/ na vijñānam aśāntam iti samanupaśyati/ na vijñānaṃ śūnyam iti samanupaśyati/ na vijñānaṃ aśūnyam iti samanupaśyati/ na vijñānaṃ nimittam iti samanupaśyati/ na vijñānaṃ animittam iti samanupaśyati/ na vijñānaṃ praṇihitam iti samanupaśyati/ na vijñānam apraṇihitam iti samanupaśyati/ na vijñānaṃ saṃskṛtam iti samanupaśyati/ na vijñānam asaṃskṛtam iti samanupaśyati/ na vijñānam utpannam iti samanupaśyati/ na vijñānam anutpannam iti samanupaśyati/ na vijñānaṃ niruddham iti samanupaśyati/ na vijñānam aniruddham iti samanupaśyati/ na vijñānaṃ viviktam iti samanupaśyati/ na vijñānam aviviktam iti samanupaśyati/ na vijñānaṃ kuśalam iti samanupaśyati/ na vijñānam akuśalam iti samanupaśyati/ na vijñānaṃ sāvadyam iti samanupaśyati/ na vijñānaṃ anavadyam iti samanupaśyati/ na vijñānaṃ sāsravam iti samanupaśyati/ na vijñānam anāsravam iti samanupaśyati/ na vijñānaṃ saṃkleśam iti samanupaśyati/ na vijñānaṃ niḥkleśam iti samanupaśyati/ na vijñānaṃ laukikam iti samanupaśyati/ na vijñānaṃ lokottaram iti samanupaśyati/ na vijñānaṃ saṃkleśam iti samanupaśyati/ na vijñānaṃ vyavadānam iti samanupaśyati/ na vijñānaṃ saṃsāram iti samanupaśyati/ na vijñānaṃ nirvāṇam iti samanupaśyati/}} 10303 evaṃ na cakṣurdhātur nitya iti vā anitya iti vā samanupaśyati/ na 10304 rūpadhātur nitya iti vā anitya iti vā samanupaśyati/ na cakṣurvijñāna- 10305 dhātur nitya iti vā anitya iti vā samanupaśyati/ na cakṣurdhātuḥ sukha 10306 iti vā duḥkha iti vā samanupaśyati/ na rūpadhātuḥ sukha iti vā duḥkha 10307 iti vā samanupaśyati/ na cakṣurvijñānadhātuḥ sukha iti vā duḥkha iti 10308 vā samanupaśyati/ {{na cakṣurdhātur ātmeti vā anātmeti vā samanupaśyati/ na rūpadhātur ātmeti vā anātmeti vā samanupaśyati/ na cakṣurvijñānadhātur ātmeti vā anātmeti vā samanupaśyati/ na cakṣurdhātuḥ śānta iti vāśānta iti vā samanupaśyati/ na rūpadhātuḥ śānta iti vāśānta iti vā samanupaśyati/ na cakṣurvijñānadhātuḥ śānta iti vāśānta iti vā samanupaśyati/ na cakṣurdhātuḥ śūnya iti vāśūnya iti vā samanupaśyati/ na rūpadhātuḥ śūnya iti vāśūnya iti vā samanupaśyati/ na cakṣurvijñānadhātuḥ śūnya iti vāśūnya iti vā samanupaśyati/ na cakṣurdhātur nimitta iti vānimitta iti vā samanupaśyati/ na rūpadhātur nimitta iti vānimitta iti vā samanupaśyati/ na cakṣurvijñānadhātur nimitta iti vānimitta iti vā samanupaśyati/ na cakṣurdhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati/ na rūpadhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati/ na cakṣurvijñānadhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati/ na cakṣurdhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati/ na rūpadhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati/ na cakṣurvijñānadhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati/ na cakṣurdhātur utpanna iti vānutpanna iti vā samanupaśyati/ na rūpadhātur utpanna iti vānutpanna iti vā samanupaśyati/ na cakṣurvijñānadhātur utpanna iti vānutpanna iti vā samanupaśyati/ na cakṣurdhātur niruddha iti vāniruddha iti vā samanupaśyati/ na rūpadhātur niruddha iti vāniruddha iti vā samanupaśyati/ na cakṣurvijñānadhātur niruddha iti vāniruddha iti vā samanupaśyati/ na cakṣurdhātur vivikta iti vāvivikta iti vā samanupaśyati/ na rūpadhātur vivikta iti vāvivikta iti vā samanupaśyati/ na cakṣurvijñānadhātur vivikta iti vāvivikta iti vā samanupaśyati/ na cakṣurdhātuḥ kuśala iti vākuśala iti vā samanupaśyati/ na rūpadhātuḥ kuśala iti vākuśala iti vā samanupaśyati/ na cakṣurvijñānadhātuḥ kuśala iti vākuśala iti vā samanupaśyati/ na cakṣurdhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati/ na rūpadhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati/ na cakṣurvijñānadhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati/ na cakṣurdhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati/ na rūpadhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati/ na cakṣurvijñānadhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati/ na cakṣurdhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati/ na rūpadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati/ na cakṣurvijñānadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati/ na cakṣurdhātur laukika iti vā lokottara iti vā samanupaśyati/ na rūpadhātur laukika iti vā lokottara iti vā samanupaśyati/ na cakṣurvijñānadhātur laukika iti vā lokottara iti vā samanupaśyati/ na cakṣurdhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati/ na rūpadhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati/ na cakṣurvijñānadhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati/ na cakṣurdhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati/ na rūpadhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati/ na cakṣurvijñānadhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati}}/ evaṃ na śrotradhātur na śavdadhātur na śrotravijñāna- 10309 dhātur nitya iti vā anitya iti vā samanupaśyati/ na śrotradhātur na 10310 śabdadhātur na śrotravijñānadhātuḥ sukha iti vā duḥkha iti vā samanupaśyati 10311 {{na śrotradhātur ātmeti vā anātmeti vā samanupaśyati/ na śabdadhātur ātmeti vā anātmeti vā samanupaśyati/ na śrotravijñānadhātur ātmeti vā anātmeti vā samanupaśyati/ na śrotradhātuḥ śānta iti vāśānta iti vā samanupaśyati/ na śabdadhātuḥ śānta iti vāśānta iti vā samanupaśyati/ na śrotravijñānadhātuḥ śānta iti vāśānta iti vā samanupaśyati/ na śrotradhātuḥ śūnya iti vāśūnya iti vā samanupaśyati/ na śabdadhātuḥ śūnya iti vāśūnya iti vā samanupaśyati/ na śrotravijñānadhātuḥ śūnya iti vāśūnya iti vā samanupaśyati/ na śrotradhātur nimitta iti vānimitta iti vā samanupaśyati/ na śabdadhātur nimitta iti vānimitta iti vā samanupaśyati/ na śrotravijñānadhātur nimitta iti vānimitta iti vā samanupaśyati/ na śrotradhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati/ na śabdadhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati/ na śrotravijñānadhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati/ na śrotradhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati/ na śabdadhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati/ na śrotravijñānadhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati/ na śrotradhātur utpanna iti vānutpanna iti vā samanupaśyati/ na śabdadhātur utpanna iti vānutpanna iti vā samanupaśyati/ na śrotravijñānadhātur utpanna iti vānutpanna iti vā samanupaśyati/ na śrotradhātur niruddha iti vāniruddha iti vā samanupaśyati/ na śabdadhātur niruddha iti vāniruddha iti vā samanupaśyati/ na śrotravijñānadhātur niruddha iti vāniruddha iti vā samanupaśyati/ na śrotradhātur vivikta iti vāvivikta iti vā samanupaśyati/ na śabdadhātur vivikta iti vāvivikta iti vā samanupaśyati/ na śrotravijñānadhātur vivikta iti vāvivikta iti vā samanupaśyati/ na śrotradhātuḥ kuśala iti vākuśala iti vā samanupaśyati/ na śabdadhātuḥ kuśala iti vākuśala iti vā samanupaśyati/ na śrotravijñānadhātuḥ kuśala iti vākuśala iti vā samanupaśyati/ na śrotradhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati/ na śabdadhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati/ na śrotravijñānadhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati/ na śrotradhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati/ na śabdadhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati/ na śrotravijñānadhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati/ na śrotradhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati/ na śabdadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati/ na śrotravijñānadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati/ na śrotradhātur laukika iti vā lokottara iti vā samanupaśyati/ na śabdadhātur laukika iti vā lokottara iti vā samanupaśyati/ na śrotravijñānadhātur laukika iti vā lokottara iti vā samanupaśyati/ na śrotradhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati/ na śabdadhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati/ na śrotravijñānadhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati/ na śrotradhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati/ na śabdadhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati/ na śrotravijñānadhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati}}/ na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātur nitya iti vā 10312 anitya iti vā samanupaśyati/ na ghrāṇadhātur na gandhadhātur na 10313 ghrāṇavijñānadhātuḥ sukha iti vā duḥkha iti samanupaśyati {{na ghrāṇadhātur ātmeti vā anātmeti vā samanupaśyati/ na gandhadhātur ātmeti vā anātmeti vā samanupaśyati/ na ghrāṇavijñānadhātur ātmeti vā anātmeti vā samanupaśyati/ na ghrāṇadhātuḥ śānta iti vāśānta iti vā samanupaśyati/ na gandhadhātuḥ śānta iti vāśānta iti vā samanupaśyati/ na ghrāṇavijñānadhātuḥ śānta iti vāśānta iti vā samanupaśyati/ na ghrāṇadhātuḥ śūnya iti vāśūnya iti vā samanupaśyati/ na gandhadhātuḥ śūnya iti vāśūnya iti vā samanupaśyati/ na ghrāṇavijñānadhātuḥ śūnya iti vāśūnya iti vā samanupaśyati/ na ghrāṇadhātur nimitta iti vānimitta iti vā samanupaśyati/ na gandhadhātur nimitta iti vānimitta iti vā samanupaśyati/ na ghrāṇavijñānadhātur nimitta iti vānimitta iti vā samanupaśyati/ na ghrāṇadhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati/ na gandhadhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati/ na ghrāṇavijñānadhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati/ na ghrāṇadhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati/ na gandhadhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati/ na ghrāṇavijñānadhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati/ na ghrāṇadhātur utpanna iti vānutpanna iti vā samanupaśyati/ na gandhadhātur utpanna iti vānutpanna iti vā samanupaśyati/ na ghrāṇavijñānadhātur utpanna iti vānutpanna iti vā samanupaśyati/ na ghrāṇadhātur niruddha iti vāniruddha iti vā samanupaśyati/ na gandhadhātur niruddha iti vāniruddha iti vā samanupaśyati/ na ghrāṇavijñānadhātur niruddha iti vāniruddha iti vā samanupaśyati/ na ghrāṇadhātur vivikta iti vāvivikta iti vā samanupaśyati/ na gandhadhātur vivikta iti vāvivikta iti vā samanupaśyati/ na ghrāṇavijñānadhātur vivikta iti vāvivikta iti vā samanupaśyati/ na ghrāṇadhātuḥ kuśala iti vākuśala iti vā samanupaśyati/ na gandhadhātuḥ kuśala iti vākuśala iti vā samanupaśyati/ na ghrāṇavijñānadhātuḥ kuśala iti vākuśala iti vā samanupaśyati/ na ghrāṇadhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati/ na gandhadhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati/ na ghrāṇavijñānadhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati/ na ghrāṇadhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati/ na gandhadhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati/ na ghrāṇavijñānadhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati/ na ghrāṇadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati/ na gandhadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati/ na ghrāṇavijñānadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati/ na ghrāṇadhātur laukika iti vā lokottara iti vā samanupaśyati/ na gandhadhātur laukika iti vā lokottara iti vā samanupaśyati/ na ghrāṇavijñānadhātur laukika iti vā lokottara iti vā samanupaśyati/ na ghrāṇadhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati/ na gandhadhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati/ na ghrāṇavijñānadhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati/ na ghrāṇadhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati/ na gandhadhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati/ na ghrāṇavijñānadhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati}}/ 10314 na jihvādhātur na rasadhātur na jihvāvijñānadhātur nitya iti vā anitya 10315 iti vā samanupaśyati/ na jihvādhātur na rasadhātur na jihvāvijñāna- 10316 dhātuḥ sukha iti vā duḥkha iti vā samanupaśyati {{na jihvādhātur ātmeti vā anātmeti vā samanupaśyati/ na rasadhātur ātmeti vā anātmeti vā samanupaśyati/ na jihvāvijñānadhātur ātmeti vā anātmeti vā samanupaśyati/ na jihvādhātuḥ śānta iti vāśānta iti vā samanupaśyati/ na rasadhātuḥ śānta iti vāśānta iti vā samanupaśyati/ na jihvāvijñānadhātuḥ śānta iti vāśānta iti vā samanupaśyati/ na jihvādhātuḥ śūnya iti vāśūnya iti vā samanupaśyati/ na rasadhātuḥ śūnya iti vāśūnya iti vā samanupaśyati/ na jihvāvijñānadhātuḥ śūnya iti vāśūnya iti vā samanupaśyati/ na jihvādhātur nimitta iti vānimitta iti vā samanupaśyati/ na rasadhātur nimitta iti vānimitta iti vā samanupaśyati/ na jihvāvijñānadhātur nimitta iti vānimitta iti vā samanupaśyati/ na jihvādhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati/ na rasadhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati/ na jihvāvijñānadhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati/ na jihvādhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati/ na rasadhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati/ na jihvāvijñānadhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati/ na jihvādhātur utpanna iti vānutpanna iti vā samanupaśyati/ na rasadhātur utpanna iti vānutpanna iti vā samanupaśyati/ na jihvāvijñānadhātur utpanna iti vānutpanna iti vā samanupaśyati/ na jihvādhātur niruddha iti vāniruddha iti vā samanupaśyati/ na rasadhātur niruddha iti vāniruddha iti vā samanupaśyati/ na jihvāvijñānadhātur niruddha iti vāniruddha iti vā samanupaśyati/ na jihvādhātur vivikta iti vāvivikta iti vā samanupaśyati/ na rasadhātur vivikta iti vāvivikta iti vā samanupaśyati/ na jihvāvijñānadhātur vivikta iti vāvivikta iti vā samanupaśyati/ na jihvādhātuḥ kuśala iti vākuśala iti vā samanupaśyati/ na rasadhātuḥ kuśala iti vākuśala iti vā samanupaśyati/ na jihvāvijñānadhātuḥ kuśala iti vākuśala iti vā samanupaśyati/ na jihvādhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati/ na rasadhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati/ na jihvāvijñānadhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati/ na jihvādhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati/ na rasadhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati/ na jihvāvijñānadhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati/ na jihvādhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati/ na rasadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati/ na jihvāvijñānadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati/ na jihvādhātur laukika iti vā lokottara iti vā samanupaśyati/ na rasadhātur laukika iti vā lokottara iti vā samanupaśyati/ na jihvāvijñānadhātur laukika iti vā lokottara iti vā samanupaśyati/ na jihvādhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati/ na rasadhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati/ na jihvāvijñānadhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati/ na jihvādhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati/ na rasadhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati/ na jihvāvijñānadhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati}}/ na kāya- 10317 dhātur na spraṣṭavyadhātur na kāyavijñānadhātur nitya iti vā anitya iti 10318 vā samanupaśyati/ na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātuḥ 10319 sukha iti vā duḥkha iti vā samanupaśyati {{na kāyadhātur ātmeti vā anātmeti vā samanupaśyati/ na spraṣṭavyadhātur ātmeti vā anātmeti vā samanupaśyati/ na kāyavijñānadhātur ātmeti vā anātmeti vā samanupaśyati/ na kāyadhātuḥ śānta iti vāśānta iti vā samanupaśyati/ na spraṣṭavyadhātuḥ śānta iti vāśānta iti vā samanupaśyati/ na kāyavijñānadhātuḥ śānta iti vāśānta iti vā samanupaśyati/ na kāyadhātuḥ śūnya iti vāśūnya iti vā samanupaśyati/ na spraṣṭavyadhātuḥ śūnya iti vāśūnya iti vā samanupaśyati/ na kāyavijñānadhātuḥ śūnya iti vāśūnya iti vā samanupaśyati/ na kāyadhātur nimitta iti vānimitta iti vā samanupaśyati/ na spraṣṭavyadhātur nimitta iti vānimitta iti vā samanupaśyati/ na kāyavijñānadhātur nimitta iti vānimitta iti vā samanupaśyati/ na kāyadhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati/ na spraṣṭavyadhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati/ na kāyavijñānadhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati/ na kāyadhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati/ na spraṣṭavyadhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati/ na kāyavijñānadhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati/ na kāyadhātur utpanna iti vānutpanna iti vā samanupaśyati/ na spraṣṭavyadhātur utpanna iti vānutpanna iti vā samanupaśyati/ na kāyavijñānadhātur utpanna iti vānutpanna iti vā samanupaśyati/ na kāyadhātur niruddha iti vāniruddha iti vā samanupaśyati/ na spraṣṭavyadhātur niruddha iti vāniruddha iti vā samanupaśyati/ na kāyavijñānadhātur niruddha iti vāniruddha iti vā samanupaśyati/ na kāyadhātur vivikta iti vāvivikta iti vā samanupaśyati/ na spraṣṭavyadhātur vivikta iti vāvivikta iti vā samanupaśyati/ na kāyavijñānadhātur vivikta iti vāvivikta iti vā samanupaśyati/ na kāyadhātuḥ kuśala iti vākuśala iti vā samanupaśyati/ na spraṣṭavyadhātuḥ kuśala iti vākuśala iti vā samanupaśyati/ na kāyavijñānadhātuḥ kuśala iti vākuśala iti vā samanupaśyati/ na kāyadhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati/ na spraṣṭavyadhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati/ na kāyavijñānadhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati/ na kāyadhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati/ na spraṣṭavyadhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati/ na kāyavijñānadhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati/ na kāyadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati/ na spraṣṭavyadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati/ na kāyavijñānadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati/ na kāyadhātur laukika iti vā lokottara iti vā samanupaśyati/ na spraṣṭavyadhātur laukika iti vā lokottara iti vā samanupaśyati/ na kāyavijñānadhātur laukika iti vā lokottara iti vā samanupaśyati/ na kāyadhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati/ na spraṣṭavyadhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati/ na kāyavijñānadhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati/ na kāyadhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati/ na spraṣṭavyadhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati/ na kāyavijñānadhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati}} na manodhātur na 10320 dharmadhātur na manovijñānadhātur nitya iti vā anitya iti vā samanu- 10401 paśyati/ na manodhātur na dharmadhātur na manovijñānadhātuḥ sukha iti vā 10402 duḥkha iti vā samanupaśyati {{na manodhātur ātmeti vā anātmeti vā samanupaśyati/ na dharmadhātur ātmeti vā anātmeti vā samanupaśyati/ na manovijñānadhātur ātmeti vā anātmeti vā samanupaśyati/ na manodhātuḥ śānta iti vāśānta iti vā samanupaśyati/ na dharmadhātuḥ śānta iti vāśānta iti vā samanupaśyati/ na manovijñānadhātuḥ śānta iti vāśānta iti vā samanupaśyati/ na manodhātuḥ śūnya iti vāśūnya iti vā samanupaśyati/ na dharmadhātuḥ śūnya iti vāśūnya iti vā samanupaśyati/ na manovijñānadhātuḥ śūnya iti vāśūnya iti vā samanupaśyati/ na manodhātur nimitta iti vānimitta iti vā samanupaśyati/ na dharmadhātur nimitta iti vānimitta iti vā samanupaśyati/ na manovijñānadhātur nimitta iti vānimitta iti vā samanupaśyati/ na manodhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati/ na dharmadhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati/ na manovijñānadhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati/ na manodhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati/ na dharmadhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati/ na manovijñānadhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati/ na manodhātur utpanna iti vānutpanna iti vā samanupaśyati/ na dharmadhātur utpanna iti vānutpanna iti vā samanupaśyati/ na manovijñānadhātur utpanna iti vānutpanna iti vā samanupaśyati/ na manodhātur niruddha iti vāniruddha iti vā samanupaśyati/ na dharmadhātur niruddha iti vāniruddha iti vā samanupaśyati/ na manovijñānadhātur niruddha iti vāniruddha iti vā samanupaśyati/ na manodhātur vivikta iti vāvivikta iti vā samanupaśyati/ na dharmadhātur vivikta iti vāvivikta iti vā samanupaśyati/ na manovijñānadhātur vivikta iti vāvivikta iti vā samanupaśyati/ na manodhātuḥ kuśala iti vākuśala iti vā samanupaśyati/ na dharmadhātuḥ kuśala iti vākuśala iti vā samanupaśyati/ na manovijñānadhātuḥ kuśala iti vākuśala iti vā samanupaśyati/ na manodhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati/ na dharmadhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati/ na manovijñānadhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati/ na manodhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati/ na dharmadhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati/ na manovijñānadhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati/ na manodhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati/ na dharmadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati/ na manovijñānadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati/ na manodhātur laukika iti vā lokottara iti vā samanupaśyati/ na dharmadhātur laukika iti vā lokottara iti vā samanupaśyati/ na manovijñānadhātur laukika iti vā lokottara iti vā samanupaśyati/ na manodhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati/ na dharmadhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati/ na manovijñānadhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati/ na manodhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati/ na dharmadhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati/ na manovijñānadhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati}}/ 10403 yad api cakṣurūpacakṣurvijñānasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā 10404 duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api na nityam iti vā nānityam iti vā 10405 samanupaśyati/ evaṃ na sukham iti vā na duḥkham iti vā samanupaśyati/ 10406 nātmeti vā nānātmeti vā samanupaśyati {{na śāntam iti vā nāśāntam iti vā samanupaśyati/ na śūnyam iti vā nāśūnyam iti vā samanupaśyati/ na nimittam iti vā nānimittam iti vā samanupaśyati/ na praṇihitam iti vā nāpraṇihitam iti vā samanupaśyati/ na saṃskṛtam iti vā nāsaṃskṛtam iti vā samanupaśyati/ notpannam iti vā nānutpannam iti vā samanupaśyati/ na niruddham iti vā nāniruddham iti vā samanupaśyati/ na viviktam iti vā nāviviktam iti vā samanupaśyati/ na kuśalam iti vā nākuśalam iti vā samanupaśyati/ na sāvadyam iti vā nānavadyam iti vā samanupaśyati/ na sāsravam iti vā nānāsravam iti vā samanupaśyati/ na saṃkleśam iti vā na niḥkleśam iti vā samanupaśyati/ na laukikam iti vā na lokottaram iti vā samanupaśyati/ na saṃkleśam iti vā na vyavadāṇam iti vā samanupaśyati/ na saṃsāram iti vā na nirvānam iti vā samanupaśyati}}/ yad api śrotraśabdaśrotra- 10407 vijñānasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā 10408 tad api na nityam iti vā nānityam iti vā {{samanupaśyati na śāntam iti vā nāśāntam iti vā samanupaśyati/ na śūnyam iti vā nāśūnyam iti vā samanupaśyati/ na nimittam iti vā nānimittam iti vā samanupaśyati/ na praṇihitam iti vā nāpraṇihitam iti vā samanupaśyati/ na saṃskṛtam iti vā nāsaṃskṛtam iti vā samanupaśyati/ notpannam iti vā nānutpannam iti vā samanupaśyati/ na niruddham iti vā nāniruddham iti vā samanupaśyati/ na viviktam iti vā nāviviktam iti vā samanupaśyati/ na kuśalam iti vā nākuśalam iti vā samanupaśyati/ na sāvadyam iti vā nānavadyam iti vā samanupaśyati/ na sāsravam iti vā nānāsravam iti vā samanupaśyati/ na saṃkleśam iti vā na niḥkleśam iti vā samanupaśyati/ na laukikam iti vā na lokottaram iti vā samanupaśyati/ na saṃkleśam iti vā na vyavadāṇam iti vā samanupaśyati/ na saṃsāram iti vā na nirvānam iti vā samanupaśyati/}} yad api ghrāṇagandha- 10409 ghrāṇavijñānasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhā- 10410 sukhaṃ vā tad api na nityam iti vā nānityam iti vā {{samanupaśyati na śāntam iti vā nāśāntam iti vā samanupaśyati/ na śūnyam iti vā nāśūnyam iti vā samanupaśyati/ na nimittam iti vā nānimittam iti vā samanupaśyati/ na praṇihitam iti vā nāpraṇihitam iti vā samanupaśyati/ na saṃskṛtam iti vā nāsaṃskṛtam iti vā samanupaśyati/ notpannam iti vā nānutpannam iti vā samanupaśyati/ na niruddham iti vā nāniruddham iti vā samanupaśyati/ na viviktam iti vā nāviviktam iti vā samanupaśyati/ na kuśalam iti vā nākuśalam iti vā samanupaśyati/ na sāvadyam iti vā nānavadyam iti vā samanupaśyati/ na sāsravam iti vā nānāsravam iti vā samanupaśyati/ na saṃkleśam iti vā na niḥkleśam iti vā samanupaśyati/ na laukikam iti vā na lokottaram iti vā samanupaśyati/ na saṃkleśam iti vā na vyavadāṇam iti vā samanupaśyati/ na saṃsāram iti vā na nirvānam iti vā samanupaśyati/}} yad api 10411 jihvārasajihvāvijñānasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ 10412 vā aduḥkhāsukhaṃ vā tad api na nityam iti vā nānitaym iti vā {{samanupaśyati na śāntam iti vā nāśāntam iti vā samanupaśyati/ na śūnyam iti vā nāśūnyam iti vā samanupaśyati/ na nimittam iti vā nānimittam iti vā samanupaśyati/ na praṇihitam iti vā nāpraṇihitam iti vā samanupaśyati/ na saṃskṛtam iti vā nāsaṃskṛtam iti vā samanupaśyati/ notpannam iti vā nānutpannam iti vā samanupaśyati/ na niruddham iti vā nāniruddham iti vā samanupaśyati/ na viviktam iti vā nāviviktam iti vā samanupaśyati/ na kuśalam iti vā nākuśalam iti vā samanupaśyati/ na sāvadyam iti vā nānavadyam iti vā samanupaśyati/ na sāsravam iti vā nānāsravam iti vā samanupaśyati/ na saṃkleśam iti vā na niḥkleśam iti vā samanupaśyati/ na laukikam iti vā na lokottaram iti vā samanupaśyati/ na saṃkleśam iti vā na vyavadāṇam iti vā samanupaśyati/ na saṃsāram iti vā na nirvānam iti vā samanupaśyati/}} 10413 yad api kāyaspraṣṭavyakāyavijñānasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā 10414 duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api na nityam iti vā nānityam iti 10415 vā samanupaśyati/ na sukham iti na duḥkham iti nātmeti nānātmeti 10416 {{samanupaśyati na śāntam iti vā nāśāntam iti vā samanupaśyati/ na śūnyam iti vā nāśūnyam iti vā samanupaśyati/ na nimittam iti vā nānimittam iti vā samanupaśyati/ na praṇihitam iti vā nāpraṇihitam iti vā samanupaśyati/ na saṃskṛtam iti vā nāsaṃskṛtam iti vā samanupaśyati/ notpannam iti vā nānutpannam iti vā samanupaśyati/ na niruddham iti vā nāniruddham iti vā samanupaśyati/ na viviktam iti vā nāviviktam iti vā samanupaśyati/ na kuśalam iti vā nākuśalam iti vā samanupaśyati/ na sāvadyam iti vā nānavadyam iti vā samanupaśyati/ na sāsravam iti vā nānāsravam iti vā samanupaśyati/ na saṃkleśam iti vā na niḥkleśam iti vā samanupaśyati/ na laukikam iti vā na lokottaram iti vā samanupaśyati/ na saṃkleśam iti vā na vyavadāṇam iti vā samanupaśyati/ na saṃsāram iti vā na nirvānam iti vā samanupaśyati/}} yad api kāyaspraṣṭavyakāyavijñānasaṃsparśapratyayād utpadyate vedayitaṃ 10417 sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā/ tad api na saṃsāram iti vā na 10418 nirvāṇam iti vā samanupaśyati/ yad api manodharmamanovijñānasaṃsparśa- 10419 pratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api 10420 na nityam iti vā nānityam iti vā samanupaśyati/ na sukham iti 10421 na duḥkham iti nātmeti nānātmeti {{samanupaśyati na śāntam iti vā nāśāntam iti vā samanupaśyati/ na śūnyam iti vā nāśūnyam iti vā samanupaśyati/ na nimittam iti vā nānimittam iti vā samanupaśyati/ na praṇihitam iti vā nāpraṇihitam iti vā samanupaśyati/ na saṃskṛtam iti vā nāsaṃskṛtam iti vā samanupaśyati/ notpannam iti vā nānutpannam iti vā samanupaśyati/ na niruddham iti vā nāniruddham iti vā samanupaśyati/ na viviktam iti vā nāviviktam iti vā samanupaśyati/ na kuśalam iti vā nākuśalam iti vā samanupaśyati/ na sāvadyam iti vā nānavadyam iti vā samanupaśyati/ na sāsravam iti vā nānāsravam iti vā samanupaśyati/ na saṃkleśam iti vā na niḥkleśam iti vā samanupaśyati/ na laukikam iti vā na lokottaram iti vā samanupaśyati/ na saṃkleśam iti vā na vyavadāṇam iti vā samanupaśyati/ na saṃsāram iti vā na nirvānam iti vā samanupaśyati/}}// [iti 10422 duḥkhe 'nvayajñānakṣāntiḥ//] 10501 tat kasya hetoḥ/ tathā hi bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ 10502 caran prajñāpāramitāṃ prajñāpāramitānāma taṃ ca bodhisattvaṃ tat ca 10503 bodhisattvanāma na samanupaśyati/ saṃskṛte vā dhātāv asaṃskṛte vā dhātau 10504 tathā hi subhūte bodhisattvaḥ prajñāpāramitāyāṃ caran naitān sarvadharmān 10505 kalpayati na vikalpayati/ so 'vikalpe dharme sthitvā smṛtyupasthānāni 10506 bhāvayati/ prajñāpāramitāyāṃ caran na prajñāpāramitāṃ nāpi prajñāpāra- 10507 mitānāma samanupaśyati/ na bodhisattvaṃ nāpi bodhisattvanāma samanu- 10508 paśyati/ evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgapāramitā- 10509 tathāgatabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikān buddhadharmān bhāvayati 10510 {{prajñāpāramitāyāṃ caran na prajñāpāramitāṃ nāpi prajñāpāramitānāma samanupaśyati/ na bodhisattvaṃ nāpi bodhisattvanāma}} samanupaśyati anyatra sarvākārajñatā 10511 manasikārāt// [iti duḥkhe 'nvayajñānam//] 10512 tathā hi tena prajñāpāramitāyāṃ caratā dharmalakṣaṇaṃ pratividdhaṃ bhavati/ 10513 yac ca dharmāṇāṃ lakṣaṇaṃ tan na saṃkliśyate na vyavadāyate/ evaṃ hi subhūte 10514 {bodhisattvena} mahāsattvena prajñāpāramitāyāṃ caratā nāmasāṃketikī dharmaprajñapti- 10515 r anuboddhavyā// [iti samudaye dharmakṣāntiḥ//] 10516 sa nāmasāṃketikyā dharmaprajñaptyā avabudhya na rūpam abhinivekṣyate na 10517 vedanām {abhinivekṣyate}/ na saṃjñām {abhinivekyate}/ na saṃskārān {abhinivekṣyate}/ na vijñānam {abhinivekṣyate}/ 10601 na cakṣur {abhinivekṣyate}/ na rūpam {abhinivekṣyate}/ na cakṣurvijñānam {abhinivekṣyate}/ na cakṣuḥsaṃsparśa- 10602 m {abhinivekṣyate}/ yad api cakṣuḥsaṃsparśapratyayotpannaṃ vedayitaṃ sukhaṃ vā duḥkhaṃ vā a- 10603 duḥkhāsukhaṃ vā tad api {nābhinivekṣyate}/ na śrotram {abhinivekṣyate} na śabdaṃ na śrotravijñānaṃ na 10604 śrotrasaṃsparśaṃ yad api śrotrasaṃsparśapratyayotpannaṃ vedayitaṃ sukhaṃ vā duḥkhaṃ vā 10605 aduḥkhāsukhaṃ vā tad api {nābhinivekṣyate}/ {{na ghrāṇam abhinivekṣyate na gandhaṃ na ghrāṇavijñānaṃ na ghrāṇasaṃsparśaṃ yad api ghrāṇasaṃsparśapratyayotpannaṃ vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nābhinivekṣyate/ na jihvām abhinivekṣyate na rasaṃ na jihvāvijñānaṃ na jihvāsaṃsparśaṃ yad api jihvāsaṃsparśapratyayotpannaṃ vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nābhinivekṣyate/}} 10606 {{na kāyam abhinivekṣyate na spraṣṭavyaṃ na kāyaṃ na kāyavijñānaṃ na kāyasaṃsparśaṃ yad api kāyasaṃsparśapratyayotpannaṃ vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nābhinivekṣyate/ na mano abhinivekṣyate na dharmam na manovijñānaṃ na manaḥsaṃsparśaṃ yad api manaḥsaṃsparśapratyayotpannaṃ vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nābhinivekṣyate/}}/ nāpi saṃskṛtadhātum {abhinivekṣyate}/ nāpy asaṃskṛtadhātum {abhinivekṣyate}// 10607 [iti samudaye dharamjñānam//] 10608 sa na dānapāramitām abhinivekṣyate/ na śīla{pāramitām abhinivekṣyate}/ na kṣānti- 10609 {pāramitām abhinivekṣyate}/ na vīrya{pāramitām abhinivekṣyate}/ na dhyāna{pāramitām abhinivekṣyate}/ na prajñā{pāramitām abhinivekṣyate}/ na nāmāpi 10610 na lakṣaṇam api tāsām abhinivekṣyate/ na kāye 'bhinivekṣyate/ nā māṃsa- 10611 cakṣuṣy {abhinivekṣyate}/ na divyacakṣuṣy {abhinivekṣyate}/ na prajñācakṣuṣy {abhinivekṣyate}/ na dharmacakṣu- 10612 ṣy {abhinivekṣyate}/ na buddhacakṣuṣy {abhinivekṣyate}/ nābhijñāsv {abhinivekṣyate}/ nādhyātmaśūnyatāyā- 10613 m {abhinivekṣyate}/ na bahirdhāśūnyatāyām {abhinivekṣyate}/ nādhyātmabahirdhāśūnyatāyām {abhinivekṣyate}/ 10614 na śūnyatāśūnyatāyāṃ na mahāśūnyatāyāṃ na paramārthaśūnyatāyāṃ na saṃskṛta- 10615 śūnyatāyāṃ nāsaṃskṛtaśūnyatāyāṃ nātyantaśūnyatāyāṃ nānavarāgraśūnyatāyāṃ 10616 nānavakāraśūnyatāyāṃ na prakṛtiśūnyatāyāṃ na sarvadharmaśūnyatāyāṃ na svala- 10617 kṣaṇaśūnyatāyāṃ nānupalambhaśūnyatāyāṃ nābhāvasvabhāvaśūnyatāyāṃ na bhāvaśūnya- 10701 tāyāṃ nābhāvaśūnyatāyāṃ na svabhāvaśūnyatāyāṃ na parabhāvaśūnyatāyā- 10702 m abhinivekṣyate/ na tathatāyāṃ na bhūtakoṭyāṃ na dharmadhātau na sattva- 10703 paripāke na buddhakṣetrapariśuddhau nopāyakauśalye 'bhinivekṣyate/ tat 10704 kasya hetoḥ/ tathā hi te sarvadharmā na saṃvidyante yaś cābhinivikśeta/ yena 10705 cābhiniviśeta yatra cābhiniviśeta// [iti samudaye 'nvayajñānakṣāntiḥ//] 10706 evaṃ hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ carann anabhi- 10707 niviṣṭaḥ sarvadharmeṣu dānapāramitayā vivarddhate/ śīla{pāramitayā vivarddhate}/ kṣānti{pāramitayā vivarddhate}/ 10708 vīrya{pāramitayā vivarddhate}/ dhyāna{pāramitayā vivarddhate}/ prajñā{pāramitayā vivarddhate}/ bodhisattvaniyāmam avakrāmati// 10709 [iti samudaye 'nvayajñānam//] 10710 evaṃ hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann avinivarta- 10711 nīyāṃ bhūmim avakrāmati// [iti nirodhe dharamjñānakṣāntiḥ//] 10712 evaṃ caran subhūte bodhisattvo mahāsattvo 'bhijñāḥ paripūrayati/ 10713 abhijñāḥ paripūrya buddhakṣetreṇa buddhakṣetraṃ saṃkrāmati satvāṃś ca paripācayati 10714 buddhāṃś ca bhagavataḥ satkaroti gurūkaroti mānayati tenaiva kuśalamūlena 10715 teṣāṃ buddhānāṃ bhagavatāṃ cāntika upapadyate dharmaṃ ca śṛṇoti śrutāś cāsya 10716 dharmā na jātūcchetsyante yāvad ā bodhimaṇḍād iti dhāraṇīmukhāni 10717 pratilapsyate samādhimukhāni pratilapsyate/ evaṃ hi subhūte {bodhisattvena} 10718 mahāsattvena rpajñāpāramitāyāṃ caratā nāmasāṃketikī dharmaprajñaptir anu- 10719 boddhavyā// [iti nirodhe dharmajñānam//] 10801 tat kiṃ manyase subhūte yad ucyate {bodhisattvo} mahāsattva iti api tu 10802 rūpaṃ bodhisattva iti/ vedanā bodhisattva iti/ saṃjñā {bodhisattva iti}/ 10803 saṃskārā {bodhisattva iti}/ vijñānaṃ {bodhisattva iti}/ tat kiṃ manyase subhūte 'nyatra rūpād bodhi- 10804 sattva iti/ anyatra vedanāyā {bodhisattva iti}/ {{anyatra saṃjñāyā bodhisattva iti/ anyatra saṃskārebhyo bodhisattva iti/ anyatra vijñānād bodhisattva iti}}/ tat kiṃ manyase subhūte rūpe 10805 bodhisattva iti/ vedanāyāṃ {bodhisattva iti}/ {{saṃjñāyāṃ bodhisattva iti/ saṃskāreṣu bodhisattva iti/ vijñāne bodhisattva iti}}/ tat kiṃ manyase subhūte 10806 bodhisattve rūpam iti/ bodhisattve vedaneti/ {{bodhisattve saṃjñeti/ bodhisattve saṃskārā iti/ bodhisattve vijñānam iti}}/ tat kiṃ manyase 10807 subhūte arūpo {bodhisattva iti}/ avedanā {bodhisattva iti}/ {{asaṃjñā bodhisattva iti/ asaṃskārā bodhisattva iti/ avijñānaṃ bodhisattva iti}}/ tat kiṃ manyase subhūte 10808 cakṣur bodhisattvo 'nyatra cakṣuṣaś cakṣuṣi bodhisattvo bodhisattve cakṣur acakṣuṣko 10809 bodhisattva iti/ śrotraṃ bodhisattvo 'nyatra śrotrāc chrotre bodhisattvo 10810 bodhisattve śrotram aśrotro bodhisattva iti/ 10811 {{ghrāṇaṃ bodhisattvo 'nyatra ghrāṇāc ghrāṇe bodhisattvo bodhisattve ghrāṇam aghrāṇo bodhisattva iti/ jihvā bodhisattvo 'nyatra jihvāyā jihvāyāṃ bodhisattvo bodhisattve jihvā ajihvo bodhisattva iti/ kāyo bodhisattvo 'nyatra kāyāt kāye bodhisattvo bodhisattve kāyo 'kāyo bodhisattva iti/ mano bodhisattvo 'nyatra manaso manasi bodhisattvo bodhisattve mano 'mananā bodhisattva iti}}/ subhūtir āha/ no hīdam bhagavan/ 10812 bhagavān āha/ tat kiṃ manyase subhūte rūpaṃ bodhisattvo 'nyatra rūpād rūpe 10813 bodhisattvo bodhisattve rūpam arūpo bodhisattva iti/ 10814 {{śabdo bodhisattvo 'nyatra śabdāt śabde bodhisattvo bodhisattve śabdo aśabdo bodhisattva iti/ gandho bodhisattvo 'nyatra gandhād gandhe bodhisattvo bodhisattve gandho agandho bodhisattva iti/ raso bodhisattvo 'nyatra rasād rase bodhisattvo bodhisattve raso araso bodhisattva iti/ sparśo bodhisattvo 'nyatra sparśād sparśe bodhisattvo bodhisattve sparśo asparśo bodhisattva iti/ dharmo bodhisattvo 'nyatra dharmād dharme bodhisattvo bodhisattve dharmo adharmo bodhisattva iti}}/ tat kiṃ manyase subhūte 10815 cakṣūrūpacakṣurvijñānāni bodhisattvo 'nyatra ebhya eṣu saḥ/ etāni 10816 tasmin vinā cakṣūrūpacakṣurvijñānair bodhisattva iti/ tat kiṃ manyase 10901 subhūte śrotraśabdaśrotravijñānāni bodhisattvo anyatra ebhya eṣu saḥ/ 10902 etāni tasmin vinā śrotraśabdaśrotravijñānair bodhisattva iti/ 10903 {{tat kiṃ manyase subhūte ghrāṇagandhaghrāṇavijñānāni bodhisattvo anyatra ebhya eṣu saḥ/ etāni tasmin vinā ghrāṇagandhaghrāṇavijñānānair bodhisattva iti/ tat kiṃ manyase subhūte jihvārasajihvāvijñānāni bodhisattvo anyatra ebhya eṣu saḥ/ etāni tasmin vinā jihvārasajihvāvijñānānair bodhisattva iti/ tat kiṃ manyase subhūte kāyaspraṣṭavyakāyavijñānāni bodhisattvo anyatra ebhya eṣu saḥ/ etāni tasmin vinā kāyaspraṣṭavyakāyavijñānānair bodhisattva iti/}} 10904 {{tat kiṃ manyase subhūte manodharmamanovijñānāni bodhisattvo anyatra ebhya eṣu saḥ/ etāni tasmin vinā manodharmamanovijñānānair bodhisattva iti}}/ subhūtir āha/ no hīdaṃ bhagavan/ bhaga- 10905 vān āha/ tat kiṃ manyase subhūte pṛthivīdhātur bodhisattvo 'nyatra pṛthivī- 10906 dhātos tatra bodhisattva bodhisattve pṛthivīdhātur apṛthivīdhātuko 10907 bodhisattva iti/ {{tat kiṃ manyase subhūte abdhātur bodhisattvo 'nyatra abdhātos tatra bodhisattva bodhisattve abdhātur anabdhātuko bodhisattva iti/ tat kiṃ manyase subhūte tejodhātur bodhisattvo 'nyatra tejodhātos tatra bodhisattva bodhisattve tejodhātur atejodhātuko bodhisattva iti/ tat kiṃ manyase subhūte vāyudhātur bodhisattvo 'nyatra vāyudhātos tatra bodhisattva bodhisattve vāyudhātur avāyudhātuko bodhisattva iti/}} 10908 {{tat kiṃ manyase subhūte ākāśadhātur bodhisattvo 'nyatra ākāśadhātos tatra bodhisattva bodhisattve ākāśadhātur anākāśadhātuko bodhisattva iti/ tat kiṃ manyase subhūte vijñānadhātur bodhisattvo 'nyatra vijñānadhātos tatra bodhisattva bodhisattve vijñānadhātur avijñānadhātuko bodhisattva iti}}/ subhūtir āha/ no hīdaṃ bhagavan/ 10909 bhagavān āha/ tat kiṃ manyase subhūte avidyā bodhisattvo 'nyatrāvidyāyāḥ 10910 avidyāyāṃ bodhisattvo bodhisatte 'vidyā 'navidyā bodhisattva iti/ tat 10911 kiṃ manyase subhūte saṃskārā bodhisattvo 'nyatra saṃskārebhyaḥ saṃskāreṣu 10912 bodhisattvo bodhisattve saṃskārā asaṃskārā bodhisattva iti/ 10913 {{tat kiṃ manyase subhūte vijñānaṃ bodhisattvo 'nyatra vijñānād vijñāne bodhisattvo bodhisattve vijñānam avijñānaṃ bodhisattva iti/ tat kiṃ manyase subhūte nāmarūpaṃ bodhisattvo 'nyatra nāmarūpād nāmarūpe bodhisattvo bodhisattve nāmarūpaṃ anāmarūpaṃ bodhisattva iti/ tat kiṃ manyase subhūte ṣaḍāyatanāni bodhisattvo 'nyatra ṣaḍāyatanānebhyaḥ ṣaḍāyatanāneṣu bodhisattvo bodhisattve ṣaḍāyatanāny aṣaḍāyatanāni bodhisattva iti/ tat kiṃ manyase subhūte sparśo bodhisattvo 'nyatra sparśāt sparśe bodhisattvo bodhisattve sparśo 'sparśo bodhisattva iti/ tat kiṃ manyase subhūte vedanā bodhisattvo 'nyatra vedanāyā vedanāyāṃ bodhisattvo bodhisattve vedanā avedanā bodhisattva iti/ tat kiṃ manyase subhūte tṛṣṇā bodhisattvo 'nyatra tṛṣṇāyāḥ tṛṣṇāyāṃ bodhisattvo bodhisattve tṛṣṇā atṛṣṇā bodhisattva iti/ tat kiṃ manyase subhūte upādānaṃ bodhisattvo 'nyatra upādānād upādāne bodhisattvo bodhisattve upādānam anupādānaṃ bodhisattva iti/}} 10914 {{tat kiṃ manyase subhūte bhavo bodhisattvo 'nyatra bhavād bhave bodhisattvo bodhisattve bhavo 'bhavo bodhisattva iti/ tat kiṃ manyase subhūte jātir bodhisattvo 'nyatra jāter jātau bodhisattvo bodhisattve jātir ajātir bodhisattva iti/ tat kiṃ manyase subhūte jarāmaraṇaṃ bodhisattvo 'nyatra jarāmaraṇād jarāmaraṇe bodhisattvo bodhisattve jarāmaraṇam ajarāmaraṇaṃ bodhisattva iti}}/ subhūtir āha/ no hīdaṃ bhagavan// [iti 10915 nirodhe 'nvayajñānakṣāntiḥ//] 10916 bhagavān āha/ tat kiṃ manyase subhūte 'pi nu yā rūpasya tathatā sā 10917 bodhisattvo 'nyatra rūpatathatāyāṃ rūpatathatāyāṃ bodhisattvo bodhisattve rūpa- 10918 tathatā arūpatathatā bodhisattva iti/ tat kiṃ manyase subhūte yā 10919 vedanātathatā sā bodhisattvo 'nyatra vedanātathatāyā vedanātathatāyāṃ 10920 bodhisattvo bodhisattve vedanātathatā avedanātathatā bodhisattva iti/ 10921 {{tat kiṃ manyase subhūte yā saṃjñātathatā sā bodhisattvo 'nyatra saṃjñātathatāyā saṃjñātathatāyāṃ bodhisattvo bodhisattve saṃjñātathatā asaṃjñātathatā bodhisattva iti/ tat kiṃ manyase subhūte yā saṃskāratathatā sā bodhisattvo 'nyatra saṃskāratathatāyā saṃskāratathatāyāṃ bodhisattvo bodhisattve saṃskāratathatā asaṃskāratathatā bodhisattva iti/ tat kiṃ manyase subhūte yā vijñānatathatā sā bodhisattvo 'nyatra vijñānatathatāyā vijñānatathatāyāṃ bodhisattvo bodhisattve vijñānatathatā avijñānatathatā bodhisattva iti/}} 11001 subhūtir āha/ no hīdaṃ bhagavan/ bhagavān āha/ tat kiṃ manyase subhūte 11002 yadi vyasteṣu na bodhisattvaḥ samasteṣu bhavatu yā skandhatathatā sā 11003 bodhisattvo 'nyatra skandhatathatāyāḥ skandhatathatāyāṃ bodhisattvo bodhisattve 11004 skandhatathatā askandhatathatā bodhisattva iti/ subhūtir āha/ no hīdaṃ 11005 bhagavan/ bhagavān āha/ tat kiṃ manyase subhūte yā cakṣūrūpacakṣu- 11006 rvijñānatathatā sā bodhisattvo 'nyatra cakṣūrūpacakṣurvijñānatathatāyāś cakṣu- 11007 rūpacakṣurvijñānatathatāyāṃ bodhisattvo bodhisattve cakṣūrūpacakṣurvijñāna- 11008 tathatā acakṣūrūpacakṣurvijñānatathatā bodhisattva iti/ evaṃ śrotraśabda- 11009 śrotravijñānatathatā, ghrāṇagandhaghrāṇavijñānatathatā, jihvārasajihvāvijñāna- 11010 tathatā kāyaspraṣṭavyakāyavijñānatathatā, manodharmamamovijñānatathatā// 11011 subhūtir āha/ no hīdaṃ bhagavan/ bhagavān āha/ tat kiṃ manyase subhūte yā 11012 pṛthivīdhātutathatā sā bodhisattvo 'nyatra pṛthivīdhātutathatāyāḥ pṛthivī- 11013 dhātutathatāyāṃ bodhisattvo bodhisattve pṛthivīdhātutathatā apṛthivīdhātu- 11014 tathatā bodhisattva iti/ {{tat kiṃ manyase subhūte yā abdhātutathatā sā bodhisattvo 'nyatra abdhātutathatāyā abdhātutathatāyāṃ bodhisattvo bodhisattve abdhātutathatā anabdhātutathatā bodhisattva iti/ tat kiṃ manyase subhūte yā tejodhātutathatā sā bodhisattvo 'nyatra tejodhātutathatāyāḥ tejodhātutathatāyāṃ bodhisattvo bodhisattve tejodhātutathatā atejodhātutathatā bodhisattva iti/}} 11015 {{tat kiṃ manyase subhūte yā vāyudhātutathatā sā bodhisattvo 'nyatra vāyudhātutathatāyāḥ vāyudhātutathatāyāṃ bodhisattvo bodhisattve vāyudhātutathatā avāyudhātutathatā bodhisattva iti/ tat kiṃ manyase subhūte yākāśadhātutathatā sā bodhisattvo 'nyatra ākāśadhātutathatāyāḥ ākāśadhātutathatāyāṃ bodhisattvo bodhisattve ākāśadhātutathatā anākāśadhātutathatā bodhisattva iti/ tat kiṃ manyase subhūte vijñānadhātutathatā sā bodhisattvo 'nyatra vijñānadhātutathatāyāḥ vijñānadhātutathatāyāṃ bodhisattvo bodhisattve vijñānadhātutathatā avijñānadhātutathatā bodhisattva iti/}} 11016 subhūtir āha/ no hīdaṃ bhagavan/ bhagavān āha/ tat kiṃ manyase subhūte 11017 yadi vyasteṣu dhātuṣu na bodhisattvaḥ samasteṣu 11018 {{bhavatu yā dhātutathatā sā bodhisattvo 'nyatra dhātutathatāyāḥ dhātutathatāyāṃ bodhisattvo bodhisattve dhātutathatā adhātutathatā bodhisattva iti}} / subhūtir āha/ no hīdaṃ bhagavan/ bhaga- 11019 vān āha/ tat kiṃ manyase subhūte yā cakṣustathatā sā bodhisattvo 11020 'nyatra cakṣustathatāyāś cakṣustathatāyāṃ bodhisattvo bodhisattve cakṣustathatā 11021 acakṣustathatā bodhisattva iti/ evaṃ yā śrotratathatā ghrāṇatathatā jihvā- 11022 tathatā kāyatathatā/ tat kiṃ manyase subhūte yā manastathatā sā bodhi- 11023 sattvo 'nyatra manastathatāyā manastathatāyāṃ bodhisattvo bodhisattve manastathatā 11101 amanastathatā bodhisattva iti/ {{tat kiṃ manyase subhūte yā rūpatathatā sā bodhisattvo 'nyatra rūpatathatāyā rūpatathatāyāṃ bodhisattvo bodhisattve rūpatathatā arūpatathatā bodhisattva iti/ tat kiṃ manyase subhūte yā śabdatathatā sā bodhisattvo 'nyatra śabdatathatāyā śabdatathatāyāṃ bodhisattvo bodhisattve śabdatathatā aśabdatathatā bodhisattva iti/}} 11102 {{tat kiṃ manyase subhūte yā gandhatathatā sā bodhisattvo 'nyatra gandhatathatāyā gandhatathatāyāṃ bodhisattvo bodhisattve gandhatathatā agandhatathatā bodhisattva iti/ tat kiṃ manyase subhūte yā rasatathatā sā bodhisattvo 'nyatra rasatathatāyā rasatathatāyāṃ bodhisattvo bodhisattve rasatathatā arasatathatā bodhisattva iti/ tat kiṃ manyase subhūte yā spraṣṭavyatathatā sā bodhisattvo 'nyatra spraṣṭavyatathatāyā spraṣṭavyatathatāyāṃ bodhisattvo bodhisattve spraṣṭavyatathatā aspraṣṭavyatathatā bodhisattva iti/ tat kiṃ manyase subhūte yā dharmatathatā sā bodhisattvo 'nyatra dharmatathatāyā dharmatathatāyāṃ bodhisattvo bodhisattve dharmatathatā adharmatathatā bodhisattva iti}}/ yadi subhūte vyasteṣv āyataneṣu na 11103 bodhisattvaḥ samasteṣu bhavatu yā subhūte āyatanatathatā sā bodhisattvo 11104 'nyatrāyatanatathatāyā āyatanatathatāyāṃ bodhisattvo bodhisattve āyatana- 11105 tathatā anāyatanatathatā bodhisattva iti/ {subhūtir āha/ no hīdaṃ bhagavan}/ {bhāgavān āha/ tat kiṃ manyase subhūte}/ avidyātathatā 11106 sā bodhisattvo 'nyatrāvidyātathatāyā avidyātathatāyāṃ bodhisattvo 11107 bodhisattve avidyātathatā anavidyātathatā bodhisattvaḥ/ evaṃ yā 11108 saṃskāratathatā vijñānatathatā nāmarūpatathatā ṣaḍāyatanatathatā sparśa- 11109 tathatā vedanātathatā tṛṣṇātathatā upādānatathatā bhavatathatā jātitathatā 11110 jarāmaraṇatathatā/ yadi vyasteṣu pratītyasamutpādāṅgeṣu na bodhisattvaḥ 11111 samasteṣu bhavatu yā pratītyasamutpādatathatā bodhisattvo 'nyatra pratītya- 11112 samutpādatathatāyāḥ pratītyasamutpādatathatāyāṃ bodhisattvo bodhisattve 11113 pratītyasamutpādatathatā apratītyasamutpādatathatā bodhisattva iti/ {subhūtir āha/ no hīdaṃ bhagavan}/ 11114 kiṃ punas tvaṃ subhūte 'rthavaśam upādāyevaṃ vadasi/ na rūpaṃ bodhisattva 11115 iti na vedanā na saṃjñā na saṃskārā na vijñānaṃ, na pṛthivīdhātur nābdhātur na 11116 tejodhātur na vāyudhātur nākāśadhātur na vijñānadhātuḥ, na rūpāṇi na śabdā na 11117 gandhā na rasā na spraṣṭavyāni na dharmāḥ, na cakṣur na śrotraṃ na ghrāṇaṃ na jihvā na 11118 kāyo na manaḥ, na cakṣūrūpacakṣurvijñānaṃ na śrotraśabdaśrotravijñānaṃ na 11119 ghrāṇagandhaghrāṇavijñānaṃ na jihvārasajihvāvijñānaṃ na kāyaspraṣṭavyakāya- 11120 vijñānaṃ na manodharmamanovijñānaṃ nāvidyā evaṃ na saṃskāravijñānanāmarūpa- 11121 ṣaḍāyatanasparśavedanātṛṣṇopādānabhavajātijarāmaraṇaṃ bodhisattva iti 11122 yāvan na skandhadhātvāyatanapratītyasamutpādo bodhisattva iti/ na rūpa- 11201 tathatā bodhisattva iti/ na vedanātathatā {{na saṃjñātathatā na saṃskāratathatā}} na vijñānatathatā, 11202 na pṛthivīdhātutathatā {{nābdhātutathatā na tejodhātutathatā na vāyudhātutathatā nākāśadhātutathatā}} na vijñānadhātutathatā, na cakṣūstathatā 11203 {{na śrotratathatā na ghrāṇatathatā na jihvātathatā na kāyatathatā}} na manastathatā na rūpatathatā {{na śabdatathatā na gandhatathatā na rasatathatā na spraṣṭavyatathatā}} na dharmatathatā na cakṣū- 11204 rūpacakṣurvijñānatathatā {{na śrotraśabdaśrotravijñānatathatā na ghrāṇagandhaghrāṇavijñānatathatā na jihvārasajihvāvijñānatathatā na kāyaspraṣṭavyakāyavijñānatathatā}} na manodharmanomanovijñānatathatā nāvidyā- 11205 tathatā {{na saṃskāratathatā na vijñānatathatā na nāmarūpatathatā na ṣaḍāyatanatathatā na sparśatathatā na vedanātathatā na tṛṣṇātathatā na upādānatathatā na bhavatathatā na jātitathatā}} na jarāmaraṇatathatā, yāvan na skandhadhātvāyatanatathatā na 11206 pratītyasamutpādatathatā bodhisattva iti/ subhūtir āha/ atyantatayā 11207 bhagavan bodhisattvo na vidyate nopalabhyate/ tat kuto rūpaṃ bodhisattvo 11208 bhaviṣyati/ vedanā saṃjñā saṃskārā vijñānam bodhisattvo bhaviṣyati/ 11209 atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate/ tat kutaḥ 11210 pṛthivīdhātu bodhisattvo bhaviṣyati/ evam abdhātus tejodhātur vāyudhātur ākāśa- 11211 dhātur vijñānadhātur bodhisattvo bhaviṣyati/ {atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate}/ tat kuto rūpam bodhi- 11212 sattvo bhaviṣyati/ evaṃ śabdo {{gandho raso spraṣṭavyam}} dharmo bodhisattvo bhaviṣya- 11213 ty evañ cakṣuḥ śrotraṃ {{ghrāṇaṃ jihvā kāyo}} mano bodhisattvo bhaviṣyati/ tat kutaś cakṣūrūpa- 11214 cakṣurvijñānāni bodhisattvo bhaviṣyati/ evaṃ śrotraśabdaśrotravijñānāni 11215 {{ghrāṇagandhaghrāṇavijñānāni jihvārasajihvāvijñānāni kāyaspraṣṭavyakāyavijñānāni}} manodharmamanovijñānāni bodhisattvo bhaviṣyati/ avidyā 11216 bodhisattvo bhaviṣyati/ evaṃ saṃskārā vijñānaṃ {{nāmarūpaṃ ṣaḍāyatanāni sparśo vedanā tṛṣṇā upādānaṃ bhavo jātir}} jarāmaraṇaṃ bodhisattvo 11217 bhaviṣyati/ {atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate}/ tat kutaḥ punar asya rūpatathatā upalabhyate/ vedanātathatā 11218 {{saṃjñātathatā saṃskāratathatā}} vijñānatathatā upalabhyate/ {atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate/} tat kutaḥ pṛthivīdhātutathatopa- 11219 labhyate/ evam abdhātu{{tathatopalabhyate tejodhātutathatopalabhyate vāyudhātutathatopalabhyate ākāśadhātutathatopalabhyate}} vijñānadhātutathatopalabhyate/ {atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate/} tat kuto 11220 rūpatathatopalabhyate/ evaṃ śabda{{tathatopalabhyate gandharathatopalabhyate rasatathatopalabhyate spraṣṭavyatathatopalabhyate}} dharmmatathatopalabhyate/ evaṃ cakṣu- 11221 stathat{{opalabhyate śrotratathatopalabhyate ghrāṇatathatopalabhyate jihvātathatopalabhyate kāyatathatopalabhyate}} manastathatopalabhyate/ evaṃ cakṣūrūpacakṣurvijñānatathato- 11301 palapsyate {{śrotraśabdaśrotravijñānatathatopalapsyate ghrāṇagandhaghrāṇavijñānatathatopalapsyate jihvārasajihvāvijñānatathatopalapsyate kāyaspraṣṭavyakāyavijñānatathatopalapsyate}} manodharammanovijāñnatathatopalapsyate/ {atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate/} tat 11302 kuto 'syāvidyātathatopalapsyate/ evaṃ saṃskāratathat{{opalapsyate vijñānatathatopalapsyate nāmarūpatathatopalapsyate ṣaḍāyatanatathatopalapsyate sparśatathatopalapsyate vedanātathatopalapsyate tṛṣṇātathatopalapsyate upādānatathatopalapsyate bhavatathatopalapsyate jātitathatopalapsyate}} jarāmaraṇatathatopala- 11303 psyate/ evam ekaikaśaḥ skandhadhātvāyatanapratītyasamutpādeṣu vyastasamasteṣu {atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate/} 11304 tat kuto 'sya skandhadhātvāyatanapratītyasamutpādatathatopalapsyate/ naitat sthānaṃ 11305 vidyate/ bhagavān āha/ sādhu sādhu subhūte/ evaṃ khalu subhūte {bodhisattvena} 11306 mahāsattvena sattvānupalabdhyā prajñāpāramitānupalabdhau śikṣitavyam// [iti 11307 nirodhe 'nvayajñānam//] 11308 bhagavān āha/ tat kiṃ manyase subhūte rupasyaitad adhivacanaṃ bodhisattva 11309 iti/ vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyaitad adhivacanaṃ bodhisattva 11310 iti/ subhūtir āha/ no hīdaṃ bhagavan/ bhagavān āha/ tat kiṃ manyase 11311 subhūte rūpanityatāyā rūpānityatāyā etad adhivacanaṃ bodhisattva iti/ 11312 rūpasukhatāyā rūpaduḥkhatāyā rūpātmatāyā rūpātmatāyā rūpaśāntatāyā 11313 rūpaśāntatāyā etad adhivacanaṃ bodhisattva iti/ tat kiṃ manyase subhūte 11314 vedanānityatāyā vedanā'nityatāyā etad adhivacanaṃ bodhisattva iti/ vedanā- 11315 sukhatāyā vedanāduḥkhatāyā vedanātmatāyā vedanā'nātmatāyā vedanāśānta- 11316 tāyā vedanā'śāntatāyā evad adhivacanaṃ bodhisattva iti/ 11317 {{saṃjñāsukhatāyā saṃjñāduḥkhatāyā saṃjñātmatāyā saṃjñā'nātmatāyā saṃjñāśāntatāyā saṃjñā'śāntatāyā evad adhivacanaṃ bodhisattva iti/ saṃskārasukhatāyā saṃskāraduḥkhatāyā saṃskārātmatāyā saṃskārānātmatāyā saṃskāraśāntatāyā saṃskārāśāntatāyā evad adhivacanaṃ bodhisattva iti/ vijñānasukhatāyā vijñānaduḥkhatāyā vijñānātmatāyā vijñānānātmatāyā vijñānaśāntatāyā vijñānāśāntatāyā evad adhivacanaṃ bodhisattva iti}}/ tat kiṃ manyase subhūte rūpaśūnyatāyā 11318 rūpāśūnyatāyā rūpanimittatāyā rūpānimittatāyā rūpapraṇihitatāyā rūpā- 11319 praṇihitatāyā etad adhivacanaṃ bodhisattva iti/ evaṃ vedanā saṃjñā saṃskārāḥ/ 11320 tat kiṃ manyase subhūte vijñānaśūnyatāyā vijñānāśūnyatāyā vijñānanimitta- 11321 tāyā vijñānānimittatāyā vijñānapraṇihitatatāyā vijñānāpraṇihitatāyā 11322 etad adhivacanaṃ bodhisattva iti/ subhūtir āha/ no hīdaṃ bhagavan/ bhagavān āha/ 11323 kiṃ punas tvaṃ subhūte 'rthavaśaṃ pratītya evaṃ vadasi/ na rūpasya nityatādhivacanaṃ 11324 anityatādhivacanaṃ bodhisattva iti/ evaṃ na sukhā{dhivacanaṃ} na duḥkhā{dhivacanaṃ} 11401 nātmā{dhivacanaṃ} nānātmā{dhivacanaṃ} nānātmā{dhivacanaṃ} na śāntā{dhivacanaṃ} na śūnyatā{dhivacanaṃ} 11402 nāśūnyatā{dhivacanaṃ} na nimittā{dhivacanaṃ} nānimittā{dhivacanaṃ} na rūpasya praṇihitā{dhivacanaṃ} 11403 nāpraṇihitā{dhivacanaṃ} bodhisattva iti/ na vedanāyā nityā{dhivacanaṃ} 11404 {{anityatādhivacanaṃ bodhisattva iti/ evaṃ na sukhādhivacanaṃ na duḥkhādhivacanaṃ nātmādhivacanaṃ nānātmādhivacanaṃ nānātmādhivacanaṃ na śāntādhivacanaṃ na śūnyatādhivacanaṃ nāśūnyatādhivacanaṃ na nimittādhivacanaṃ nānimittādhivacanaṃ na vedanāyā praṇihitādhivacanaṃ nāpraṇihitādhivacanaṃ bodhisattva iti/ na saṃjñāyā nityādhivacanam anityatādhivacanaṃ bodhisattva iti/ evaṃ na sukhādhivacanaṃ na duḥkhādhivacanaṃ nātmādhivacanaṃ nānātmādhivacanaṃ nānātmādhivacanaṃ na śāntādhivacanaṃ na śūnyatādhivacanaṃ nāśūnyatādhivacanaṃ na nimittādhivacanaṃ nānimittādhivacanaṃ na saṃjñāyā praṇihitādhivacanaṃ nāpraṇihitādhivacanaṃ bodhisattva iti/ na saṃskārāṇāṃ nityādhivacanam anityatādhivacanaṃ bodhisattva iti/ evaṃ na sukhādhivacanaṃ na duḥkhādhivacanaṃ nātmādhivacanaṃ nānātmādhivacanaṃ nānātmādhivacanaṃ na śāntādhivacanaṃ na śūnyatādhivacanaṃ nāśūnyatādhivacanaṃ na nimittādhivacanaṃ nānimittādhivacanaṃ na saṃskārāṇāṃ praṇihitādhivacanaṃ nāpraṇihitādhivacanaṃ bodhisattva iti/ na vijñānasya nityādhivacanam anityatādhivacanaṃ bodhisattva iti/ evaṃ na sukhādhivacanaṃ na duḥkhādhivacanaṃ nātmādhivacanaṃ nānātmādhivacanaṃ nānātmādhivacanaṃ na śāntādhivacanaṃ na śūnyatādhivacanaṃ nāśūnyatādhivacanaṃ na nimittādhivacanaṃ nānimittādhivacanaṃ na vijñānasya praṇihitādhivacanaṃ nāpraṇihitādhivacanaṃ bodhisattva iti/}} 11405 subhūtir āha/ atyantayā rūpaṃ na vidyate nopalabhyate/ kutī rūpādhivacanaṃ 11406 bodhisattvo bhaviṣyati/ atyantatayā bhagavann anitayṃ na vidyate nopalabhyate/ 11407 kuto vedanādhivacanaṃ bodhisattvo bhaviṣyati/ {{atyantatayā bhagavann anitayṃ na vidyate nopalabhyate/}} 11408 {{kuto saṃjñādhivacanaṃ bodhisattvo bhaviṣyati/ atyantatayā bhagavann anitayṃ na vidyate nopalabhyate/ kuto saṃskārādhivacanaṃ bodhisattvo bhaviṣyati/ atyantatayā bhagavann anitayṃ na vidyate nopalabhyate/ kuto vijñānādhivacanaṃ bodhisattvo bhaviṣyati/ atyantatayā bhagavann anitayṃ na vidyate nopalabhyate/}} 11409 atyantatayā bhagavan nityaṃ na vidyate nopalabhyate/ kuto rūpānityatādhi- 11410 vacanaṃ bodhisattvo bhaviṣyati/ atyantatayā bhagavann anityaṃ na vidyate nopalabhyate/ 11411 kuto rūpānityatādhivacanaṃ bodhisattvo bhaviṣyati/ evaṃ na sukhādhivacanaṃ 11412 na duḥkhā{dhivacanaṃ} nātmā{dhivacanaṃ} nānātmā{dhivacanaṃ} śāntā{dhivacanaṃ} nāśāntā{dhivacanaṃ} na 11413 śūnyatā{dhivacanaṃ} nāśūnyatā{dhivacanaṃ} na nimittā{dhivacanaṃ} nānimittā{dhivacanaṃ} na praṇi- 11414 hitā{dhivacanaṃ} nāpraṇihitā{dhivacanaṃ} bodhisattvo bhaviṣyati/ evaṃ vedanāsaṃjñā- 11415 saṃskārāḥ/ atyantatayā bhagavan nityaṃ na vidyate nopalabhyate/ kuto 11416 vijñānanityatā{dhivacanaṃ} bodhisattvo bhaviṣyati/ atyantatayā bhagavan nityaṃ na 11417 vidyate nopalabhyate/ kuto vijñānānityatādhivacanaṃ bodhisattvo bhaviṣyati/ evaṃ 11418 na skuhādhivacanaṃ {{na duḥkhādhivacanaṃ nātmādhivacanaṃ nānātmādhivacanaṃ nānātmādhivacanaṃ na śāntādhivacanaṃ na śūnyatādhivacanaṃ nāśūnyatādhivacanaṃ na nimittādhivacanaṃ nānimittādhivacanaṃ na rūpasya praṇihitādhivacanaṃ nāpraṇihitādhivacanaṃ bodhisattva bhaviṣyati/}} bhagavān āha/ 11419 sādhu sādhu subhūte/ evaṃ hi subhūte {bodhisattvena} mahāsattvena prajñāpāramitāyāṃ caratā 11420 rūpādhivacanam anupalambhamānena vedanā{dhivacanam anupalambhamānena} saṃjñā{dhivacanam anupalambhamānena} saṃskārā{dhivacanam anupalambhamānena} vijñānā{dhivacanam anupalambhamānena} 11421 rūpasya nityānityā{dhivacanam anupalambhamānena} sukhaduḥkhā{dhivacanam anupalambhamānena} śāntāśāntā{dhivacanam anupalambhamānena} śūnyatāśūnyatā{dhivacanam anupalambhamānena} 11422 nimittānimittā{dhivacanam anupalambhamānena} praṇihitāpraṇihitā{dhivacanam anupalambhamānena}/ vedanāyā nityā{{nityādhivacanam anupalambhamānena sukhaduḥkhādhivacanam anupalambhamānena śāntāśāntādhivacanam anupalambhamānena śūnyatāśūnyatādhivacanam anupalambhamānena nimittānimittādhivacanam anupalambhamānena praṇihitāpraṇihitādhivacanam anupalambhamānena/}} 11423 saṃjñāyā nityā{{nityādhivacanam anupalambhamānena sukhaduḥkhādhivacanam anupalambhamānena śāntāśāntādhivacanam anupalambhamānena śūnyatāśūnyatādhivacanam anupalambhamānena nimittānimittādhivacanam anupalambhamānena praṇihitāpraṇihitādhivacanam anupalambhamānena/}} saṃskārāṇāṃ nityā{{nityādhivacanam anupalambhamānena sukhaduḥkhādhivacanam anupalambhamānena śāntāśāntādhivacanam anupalambhamānena śūnyatāśūnyatādhivacanam anupalambhamānena nimittānimittādhivacanam anupalambhamānena praṇihitāpraṇihitādhivacanam anupalambhamānena/}} vijñānasya 11424 nityā{{nityādhivacanam anupalambhamānena sukhaduḥkhādhivacanam anupalambhamānena śāntāśāntādhivacanam anupalambhamānena śūnyatāśūnyatādhivacanam anupalambhamānena nimittānimittādhivacanam anupalambhamānena praṇihitāpraṇihitādhivacanam anupalambhamānena/}} prajñāpāramitāyāṃ śikṣitavyam// [iti mārge dharmajñānakṣāntiḥ//] 11501 yad api subhūte evaṃ vadasi/ nāhaṃ taṃ dharmaṃ samanupaśyāmi yad uta bodhisattva 11502 iti/ na hi subhūte dharmo dharmadhātuṃ samanupaśyati/ nāpi dharamdhātur dharmaṃ 11503 samanupaśyati// [iti mārge dharmajñānam//] 11504 na subhūte rūpadhātu dharmadhātuṃ samanupaśyati/ nāpi dharmadhātū rūpadhātuṃ 11505 samanupaśyati/ na vedanādhātur dharmadhātuṃ samanupaśyati/ nāpi dharmadhātu- 11506 r vedanādhātuṃ samanupaśyati {{na saṃjñādhātur dharmadhātuṃ samanupaśyati/ nāpi dharmadhātur saṃjñādhātuṃ samanupaśyati/ na saṃskāradhātur dharmadhātuṃ samanupaśyati/ nāpi dharmadhātur saṃskāradhātuṃ samanupaśyati/ na vijñānadhātur dharmadhātuṃ samanupaśyati/ nāpi dharmadhātur vijñānadhātuṃ samanupaśyati/}} 11507 {{na cakṣurdhātur dharmadhātuṃ samanupaśyati/ nāpi dharmadhātur cakṣurdhātuṃ samanupaśyati/ na śrotradhātur dharmadhātuṃ samanupaśyati/ nāpi dharmadhātur śrotradhātuṃ samanupaśyati/ na ghrāṇadhātur dharmadhātuṃ samanupaśyati/ nāpi dharmadhātur ghrāṇadhātuṃ samanupaśyati/ na jihvādhātur dharmadhātuṃ samanupaśyati/ nāpi dharmadhātur jihvādhātuṃ samanupaśyati/ na kāyadhātur dharmadhātuṃ samanupaśyati/ nāpi dharmadhātur kāyadhātuṃ samanupaśyati/ na manodhātur dharmadhātuṃ samanupaśyati/ nāpi dharmadhātur manodhātuṃ samanupaśyati/ na rūpadhātur dharmadhātuṃ samanupaśyati/ nāpi dharmadhātur rūpadhātuṃ samanupaśyati/ na śabdadhātur dharmadhātuṃ samanupaśyati/ nāpi dharmadhātur śabdadhātuṃ samanupaśyati/ na gandhadhātur dharmadhātuṃ samanupaśyati/ nāpi dharmadhātur gandhadhātuṃ samanupaśyati/ na rasadhātur dharmadhātuṃ samanupaśyati/ nāpi dharmadhātur rasadhātuṃ samanupaśyati/ na spraṣṭavyadhātur dharmadhātuṃ samanupaśyati/ nāpi dharmadhātur spraṣṭavyadhātuṃ samanupaśyati/ na dharmadhātur dharmadhātuṃ samanupaśyati/ nāpi dharmadhātur dharmadhātuṃ samanupaśyati/}}// [iti mārge 'nvayajñānakṣāntiḥ] 11508 na subhūte saṃskṛtadhātur asaṃskṛtadhātuṃ samanupaśyati/ nāpy asaṃskṛtadhātuḥ 11509 saṃskṛtadhātuṃ samanupaśyati// [iti mārge 'nvayajñānam//] [iti darśanamārgāvavādaḥ//] 11510 na ca subhūte saṃskṛtavyatirekeṇāsaṃskṛtaṃ śakyaṃ prajñapayitum/ nāpy asaṃskṛta- 11511 vyatirekeṇa saṃskṛtaṃ śakyaṃ prajñapayitum/ evaṃ hi subhūte mahāsattvaḥ prajñā- 11512 pāramitāyāṃ caran na kaścid dharmaṃ samaanupaśyati/ asamanupaśyan nottrasyati na 11513 santrasyati na santrāsam āpadyate/ na cāsya kvacid dharme cittam avalīyate/ na 11514 vipratisārī bhavati mānasam/ tat kasya hetoḥ/ tathā hi subhūte mahāsattvaḥ 11515 prajñāpāramitāyāṃ caran rūpaṃ na samanupaśyati/ vedanāṃ na samanupaśyati/ 11516 {{saṃjñāṃ na samanupaśyati/ saṃskārān na samanupaśyati/ vijñānaṃ na samanupaśyati/ cakṣur na samanupaśyati/ śrotraṃ na samanupaśyati/ ghrāṇaṃ na samanupaśyati/ jihvāṃ na samanupaśyati/ kāyaṃ na samanupaśyati/ mano na samanupaśyati/ rūpaṃ na samanupaśyati/ śabdaṃ na samanupaśyati/ gandhaṃ na samanupaśyati/ rasaṃ na samanupaśyati/ spraṣṭavyaṃ na samanupaśyati/ dharmaṃ na samanupaśyati/ cakṣurvijñānadhātuṃ na samanupaśyati/ śrotravijñānadhātuṃ na samanupaśyati/ ghrāṇavijñānadhātuṃ na samanupaśyati/ jihvāvijñānadhātuṃ na samanupaśyati/ manovijñānadhātuṃ na samanupaśyati/ avidyāṃ na samanupaśyati/ saṃskāraṃ na samanupaśyati/ vijñānaṃ na samanupaśyati/ nāmarūpaṃ na samanupaśyati/ ṣaḍāyatanaṃ na samanupaśyati/ sparśaṃ na samanupaśyati/ vedanāṃ na samanupaśyati/ tṛṣṇāṃ na samanupaśyati/ upādānaṃ na samanupaśyati/ bhavaṃ na samanupaśyati/ jātiṃ na samanupaśyati/ jarāmaraṇaṃ na samanupaśyati/}} 11517 rāgaṃ na samanupaśyati/ dveṣaṃ na {samanupaśyati}/ mohaṃ na {samanupaśyati}/ ātmānaṃ 11518 na {samanupaśyati}/ sattvajīvapoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakān na {samanupaśyati}/ 11519 kāmadhātuṃ na {samanupaśyati}/ rūpadhātuṃ na {samanupaśyati}/ ārūpyadhātuṃ na {samanupaśyati}/ ākāśadhātuṃ 11601 na {samanupaśyati}/ śrāvakaṃ na {samanupaśyati}/ pratyekabuddhaṃ na {samanupaśyati}/ bodhisattvaṃ na {samanupaśyati}/ śrāvakadharmān 11602 na {samanupaśyati}/ pratyekabuddhadharmān na {samanupaśyati}/ bodhisattvadharmān na {samanupaśyati}/ buddhaṃ na {samanupaśyati}/ 11603 buddhadharmān na {samanupaśyati}/ bodhiṃ na {samanupaśyati}/ yāvat sarvadharmān na {samanupaśyati}/ sarvadhrmā- 11604 n asamanupaśyan nottrasyati na santrasyati na santrāsamāpatsyate/ 11605 subhutir āha/ kena kāraṇena bhagavan mahāsattvasya cittaṃ nāvalīyate na 11606 saṃlīyate/ bhagavān āha/ tathā hi subhūte mahāsattvaś cittacaitasikān dharmān 11607 nopalabhate na samanupaśyati/ evaṃ hi subhūte mahāsattvasya cittaṃ nāvalīyate 11608 na saṃlīyate/ subhūtir āḥa/ kathaṃ bhagavan {bodhisattvasya} mahāsattvasya nottrasyati 11609 mānasam/ bhagavān āha/ tathā hi subhūte {bodhisattvo} mahāsattvo manaś ca manodhātuṃ 11610 ca nopalabhate na samanupaśyati/ evaṃ hi subhūte {bodhisattvasya} mahāsattvasya nottrasyati 11611 mānasam/ evaṃ hi subhūte {bodhisattvena} mahāsattvena sarvadharmānupalabdhyā prajñāpāra- 11612 mitāyāṃ caritavyam/ sacet subhūte {bodhisattvo} mahāsattvaḥ prajñāpāramitānu- 11613 caraṃstāṃ prajñāpāramitāṃ nopalabhate na samanupaśyati tañ ca bodhisattvaṃ tac ca 11614 bodhisattvānāma tac ca bodhicittaṃ nopalabhate na samanupaśyati/ eṣa eva 11615 bodhisattvasya mahāsattvasyāvavādaḥ/ prajñāpāramitāyām eṣaivānuśāsanī/ 11616 atha khalu āyuṣmān subhūtir bhagavantam etad avocat/ rūpaṃ parijñātukāmena 11617 bhagavan {bodhisattvena} mahāsattvena prajñāpāramitāyāṃ śikṣitavyam/ {{vedanāṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam/ saṃjñāṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam/ saṃskārāṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam/}} vijñānaṃ 11618 parijñātukāmena bhagavan {bodhisattvena} mahāsattvena prajñāpāramitāyāṃ śikṣitavyam/ cakṣuḥ 11701 {parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam/} {{śrotraṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam/ ghrāṇaṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam/ jihvāṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam/ kāyaṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam/}} manaḥ {parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam}/ rūpaṃ {parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam}/ {{śabdaṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam/ gandhaṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam/ rasaṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam/ spraṣṭavyaṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam/}} dharmaṃ {parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam}/ cakṣurvijñānaṃ {parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam/} {{śrotravijñānaṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam/ ghrāṇavijñānaṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam/ jihvāvijñānaṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam/ kāyavijñānaṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam/}} 11702 manovijñānaṃ {parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam}/ cakṣuḥsaṃsparśāṃ cakṣuḥsaṃsparśajāṃ vedanāṃ {parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam/} {{śrotrasaṃskparśāṃ śrotrasaṃsparśajāṃ vedanāṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam/ ghrāṇasaṃskparśāṃ ghrāṇasaṃsparśajāṃ vedanāṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam/ jihvāsaṃskparśāṃ jihvāsaṃsparśajāṃ vedanāṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam/ kāyasaṃskparśāṃ kāyasaṃsparśajāṃ vedanāṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam/}} manaḥsaṃsparśāṃ 11703 manaḥsaṃsparśajāṃ vedanāṃ {parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam/} 11704 rāgadveṣamohān prahātukāmena bhagavan {bodhisattvena} mahāsattvena prajñāpāramitāyāṃ 11705 śikṣitavyam/ evaṃ satkāyadṛṣṭiṃ śīlavrataparāmarśaṃ vicikitsāṃ kāmarāgaṃ 11706 vyāpādaṃ rūparāgam ārupyarāgaṃ saṃyojanānuśayaparyutthānāni prahātukāmena {bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam} 11707 punar aparaṃ caturo yogān oghān granthān upādānāni caturo viparyāsān prahātu- 11708 kāmena {bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam} daśākuśalān karmapathān prahātukāmena daśakuśalān karmapathān 11709 parijñātukāmena catvāri dhyātnāni catvāry apramāṇāni catasra ārūpyasamā- 11710 pattīś catvāri smṛtyupashānāni catvāri samyakprahāṇāni catura ṛddhipādān 11711 pañcendriyāṇi pañca balāni sapta bodhyaṅgāni āryāṣṭāṃgamārgā catasraḥ 11712 pratisaṃvidaś catvāri vaiśāradyāni ṣaḍabhijñā daśatathāgatabalāni aṣṭādaśāveṇi- 11713 kān buddhadharmān paripūrayitukāmena bhagavan {bodhisattvena} mahāsattvena prajñāpāra- 11714 mitāyāṃ śikṣitavyaṃ bodhyaṅgaṃ nāma samādhiṃ pratilabdhukāmena 11715 siṃhavikrīḍitaṃ samādhiṃ siṃhavijṛmbhitaṃ {samādhiṃ} sarvadhāraṇīmukhaṃ {samādhiṃ} śūraṃgamaṃ 11716 {samādhiṃ} ratnamudraṃ {samādhiṃ} candraprabhaṃ {samādhiṃ} candradhvajaketuṃ {samādhiṃ} sarvadharmamudrāgataṃ 11801 {samādhiṃ} avalokitamudrāgataṃ {samādhiṃ} niyatadhvajaketuṃ {samādhiṃ} vajropamaṃ {samādhiṃ} sarvadharma- 11802 praveśamukhaṃ {samādhiṃ} samādhirājaṃ {samādhiṃ} gaganagañjamudraṃ {samādhiṃ} balaviśuddhaṃ {samādhiṃ} samudgataṃ 11803 {samādhiṃ} sarvadharmaniruktiniyatapraveśaṃ {samādhiṃ} sarvadharmajñānamudrāpraveśaṃ {samādhiṃ} saradharma- 11804 mudrādhāraṇīmukhaṃ {samādhiṃ} sarvadharmāsaṃpramoṣaṃ {samādhiṃ} sarvadharmasamavasaraṇā- 11805 kāramudraṃ {samādhiṃ} ākāśāvasthitaṃ {samādhiṃ} trimaṇḍalapariśuddhaṃ {samādhiṃ} acyutānā- 11806 gāminyabhijñāṃ {samādhiṃ} pātragataṃ {samādhiṃ} dhvajāgrakeyuraṃ {samādhiṃ} sarvakleśanirda- 11807 hanaṃ {samādhiṃ} caturmārabalavikiraṇaṃ {samādhiṃ} jñānolkāṃ {samādhiṃ} daśabalodgataṃ 11808 {samādhiṃ} ākāśāsaṃganiruktanirupalepaṃ nāma {samādhiṃ}/ etāni cānyāni ca 11809 samādhimukhāni pratilabdhukāmena bhagavan {bodhisattvena} mahāsattvena prajñāpāramitāyāṃ 11810 śikṣitavyam/ 11811 punar aparaṃ bhagavan {bodhisattvena} mahāsattvena sarvasattvānām abhiprāyaṃ paripūrayitukāmena 11812 prajñāpāramitāyāṃ śikṣitavyam/ 11813 punar aparaṃ bhagavan {bodhisattvena} mahāsattvena sarvakuśalamūlāni paripūrayitukāmena 11814 yaiḥ kuśalamūlaiḥ paripūrnair nāpāyeṣūpapadyate na hīnakuleṣūpapadyate na ca 11901 śrāvakabhūmiṃ vā na ca pratyekabuddhabhūmiṃ vā patati na ca bodhisattvamūrdhāmaṃ 11902 vā patatīti prajñāpāramitāyāṃ śikṣitavyam/ 11903 śāriputra āha/ kathaṃ vāyuṣman subhūte {bodhisattvo} mahāsattvo mūrdhāmaṃ patati/ 11904 subhūtir āha/ yad āyuṣman śāriputra {bodhisattvo} mahāsattvo 'nupāyakuśalaḥ ṣaṭsu 11905 pāramitāsu carann upāyakauśalam ajānan śūnyatānimittāpraṇihitān samādhī- 11906 n āgamya naiva śrāvakabhūmiṃ naiva pratyekabuddhabhūmiṃ vā patati naiva bodhisattvanyāma- 11907 m avakrāmati/ ayam ucyate bodhisattvamūrdhāmaḥ/ śāriputra āha/ kena 11908 kāraṇena āyuṣman subhūte {bodhisattvasya} mahāsattvasyāyam āmaḥ/ subhūtir āha/ āma 11909 ity āyuṣman śāriputra ucyate {bodhisattvasya} mahāsattvasya dharmatṛṣṇā//[iti bhāvanā- 11910 mārgāvavādaḥ//] [ity ukto 'vavādaḥ//] 11911 śāriputra āha/ katamā āyuṣman subhūte dharmatṛṣṇā/ subhūtir āha/ 11912 ihāyuṣman śāriputra {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ caran rūpam anitya- 11913 m iti nābhiniviśate nādhitiṣṭhati na saṃjānīte/ duḥkhaṃ śūnyam a- 11914 nātmakam iti {nābhiniviśate nādhitiṣṭhati na saṃjātīte/} śūnyam ity apraṇihitam iti {nābhiniviśate nādhitiṣṭhati na saṃjātīte}/ vedanāṃ saṃjñāṃ 11915 saṃskārān vijñānam anityam iti {nābhiniviśate nādhitiṣṭhati na saṃjātīte}/ duḥkhaṃ śūnyam anātmakam iti {nābhiniviśate nādhitiṣṭhati na saṃjātīte}/ 11916 śūnyam ity apraṇihitam iti {nābhiniviśate nādhitiṣṭhati na saṃjātīte}/ iyam āyuṣman śāriputra {bodhisattvasya} mahāsattvasya 11917 ānulomikī dharmatṛṣṇā āmaḥ// [iti duḥkhasatyādhikāreṇa mṛdūṣma- 11918 gatasyālambanākāraviśeṣaḥ//] 11919 evaṃ rūpaṃ prahātavyam anena rūpaṃ prahātavyam iti nābhiniviśate nādhitiṣṭhati na 12001 saṃjānīte/ {{evaṃ vedanā prahātavyā anena vedanā prahātavyeti nābhiniviśate nādhitiṣṭhati na saṃjānīte/ evaṃ saṃjñā prahātavyā anena saṃjñā prahātavyeti nābhiniviśate nādhitiṣṭhati na saṃjānīte/ evaṃ saṃskārāḥ prahātavyā anena saṃskārāḥ prahātavyā iti nābhiniviśate nādhitiṣṭhati na saṃjānīte/ evaṃ vijñānaṃ prahātavyam anena vijñānaṃ prahātavyam iti nābhiniviśate nādhitiṣṭhati na saṃjānīte}}/ evaṃ 12002 duḥkhaṃ parikṣayam anena duḥkhaṃ parikṣayam iti evaṃ samudayaḥ prahātavyo 'nena samudayaḥ 12003 prahātavya iti nābhiniviśate nādhitiṣṭhati na saṃjātīte// [iti samudaya- 12004 satyādhikāreṇa mṛdūṣmagatasyālambanākāraviśeṣaḥ//] 12005 evaṃ nirodhaḥ sākṣātkartavyo 'nena nirodhaḥ sākṣātkartavya iti/ evaṃ 12006 mārgo bhāvayitavyo 'nena mārgo bhāvayitavya iti/ ayaṃ saṃkleśa idaṃ 12007 vyavadānam iti/ ime dharmāḥ sevitavyāḥ ime dharmā na sevitavyā iti/ iha 12008 caritavyam iha na caritavyam/ ayaṃ mārgo bhāvayitavyo 'yaṃ na bhāvayitavyaḥ/ 12009 iyaṃ bodhisattvasya śikṣā iyam aśikṣā/ iyaṃ bodhisattvasya na dānapāramitā 12010 iyaṃ {bodhisattvasya} na śīla{pāramitā} iyaṃ {bodhisattvasya} na kṣānti{pāramitā} iyaṃ {bodhisattvasya} na vīrya{pāramitā} iyaṃ {bodhisattvasya} na dhyāna{pāramitā} 12011 iyaṃ {bodhisattvasya} na prajñā{pāramitā} idaṃ bodhisattvasyopāyakauśalam idam anupāyakauśalam iti nābhi- 12012 niviśate nādhitiṣṭhati na saṃjānīte 'yaṃ bodhisattvasya mūrdhāmaḥ/ saced ā- 12013 yuṣman {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ caran imān dharmān evaṃ nābhiniviśate 12014 nādhitiṣṭhati na saṃjānīte iyaṃ bodhisattvasyānulomikī dharmatṛṣṇā āmaḥ/ 12015 śāriputra āha/ katamaḥ punar āyuṣman subhūte {bodhisattvasya} mahāsattvasya nyāmaḥ/ 12016 subhūtir āha/ ihāyuṣman śāriputra {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ caran 12017 nādhyātmaśūnyatayā bahirdhāśūnyatāṃ samanupaśyati/ na bahirdhāśūnyatayā 12018 adhyātmaśūnyatāṃ samanupaśyati/ na bahirdhāśūnyatayā adhyātmabahirdhāśūnyatāṃ 12019 samanupaśyati/ nādhyātmabahirdhāśūnyatayā bahirdhāśūnyatāṃ samanupaśyati/ 12020 nādhyātmabahirdhāśūnyatayā śūnyatāśūnyatāṃ samanupaśyati/ na śūnyatāśūnyatayā 12021 adhyātmabahirdhāśūnyatāṃ samanupaśyati/ na śūnyatāśūnyatayā mahāśūnyatāṃ 12101 samanupaśyati/ {{na śūnyatāśūnyatayā paramārthaśūnyatāṃ samanupaśyati/ na śūnyatāśūnyatayā saṃskṛtaśūnyatāṃ samanupaśyati/ na śūnyatāśūnyatayā atyantaśūnyatāṃ samanupaśyati/ na śūnyatāśūnyatayā anavarāgraśūnyatāṃ samanupaśyati/ na śūnyatāśūnyatayā anavakāraśūnyatāṃ samanupaśyati/ na śūnyatāśūnyatayā prakṛtiśūnyatāṃ samanupaśyati/ na śūnyatāśūnyatayā sarvadharmaśūnyatāṃ samanupaśyati/ na śūnyatāśūnyatayā svalakṣaṇaśūnyatāṃ samanupaśyati/ na śūnyatāśūnyatayā anupalambhaśūnyatāṃ samanupaśyati/ na śūnyatāśūnyatayā abhāvasvabhāvaśūnyatāṃ samanupaśyati/ na śūnyatāśūnyatayā bhāvaśūnyatāṃ samanupaśyati/ na śūnyatāśūnyatayā abhāvaśūnyatāṃ samanupaśyati/}} na 12102 parabhāvaśūnyatayā svabhāvaśūnyatāṃ samanupaśyati/ ayaṃ hi śāriputra 12103 {bodhisattvasya} mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvanyāmaḥ// [iti 12104 nirodhasatyādhikāreṇa mṛdūṣmagatasyālambanākāraviśeṣaḥ//] 12105 punar aparaṃ śāriputra {bodhisattvena} mahāsattvena prajñāpāramitāyāṃ carataivaṃ śikṣitavyam/ 12106 yathā śikṣamāṇena rūpaṃ jñātavyaṃ na ca tena mantavyam/ vedanāsaṃjñāsaṃskārā vijñānaṃ 12107 {jñātavyaṃ na ca tena mantavyaṃ} cakṣur jñātavyaṃ evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo mano {jñātavyaṃ na ca tena mantavyaṃ}/ śabdagandha- 12108 rasaspraṣṭavyadharmā {jñātavyā na ca tair mantavyaṃ}}/ dānapāramitā jñātavyā {{na ca tayā mantavyaṃ/ śīlapāramitā jñātavyā na ca tayā mantavyaṃ/ kṣāntipāramitā jñātavyā na ca tayā mantavyaṃ/ vīryapāramitā jñātavyā na ca tayā mantavyaṃ/}} prajñāpāramitā {jñātavyā na ca tayā mantavyaṃ}/ 12109 evaṃ pañcābhijñāḥ pañcacakṣūṃṣi catvāri smṛtyupasthānāni samyakprahāṇarddhi- 12110 pādendriyabalabodhyaṅgamārgā bhāvayitavyā na ca tair mantavyam/ catvāri 12111 vaiśāradyāni daśatathāgatabalāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā 12112 {jñātavyā na ca tair mantavyaṃ}/ evaṃ hi śāriputra {bodhisattvena} mahāsattvena prajñāpāramitāyāṃ caratā bodhi- 12113 cittaṃ nāma jñātavyaṃ samacittaṃ nāmodāracittaṃ nāma {jñātavyaṃ na ca tena mantavyaṃ}/ tat kasya 12114 hetoḥ/ tathā tac cittam acittaṃ prakṛtiś cittasya prabhāsvarā/ 12115 śāriputra āha/ kā punar āyuṣman subhūte cittasya prabhāsvaratā/ 12116 subhūtir āha/ yad āyuṣman śāriputra cittaṃ na rāgeṇa saṃyuktaṃ na visaṃyuktaṃ 12201 na dveṣeṇa {saṃyuktaṃ na visaṃyuktaṃ}/ na mohena {saṃyuktaṃ na visaṃyuktaṃ}/ na paryutthānaiḥ {saṃyuktaṃ na visaṃyuktaṃ}/ nāvaraṇaiḥ {saṃyuktaṃ na visaṃyuktaṃ}/ nānuśayaiḥ 12202 {saṃyuktaṃ na visaṃyuktaṃ}/ na saṃyojanaiḥ {saṃyuktaṃ na visaṃyuktaṃ}/ na dṛṣṭikṛtaiḥ {saṃyuktaṃ na visaṃyuktaṃ}/ iyaṃ śāriputra cittasya 12203 prabhāsvaratā/ 12204 śāriputra āha/ kiṃ punar āyuṣman subhūte asti tac cittaṃ yac cittam acittam/ 12205 subhūtir āha/ kiṃ punar āyuṣman śāriputra yā acittatā tatrāstitā vā nāstitā 12206 vā vidyate vā upalabhyate vā/ śāriputra āha/ na khalv āyuṣman subhūte/ 12207 subhūtir āha/ saced āyuṣman śāriputra tatrācittatāyām astitā vā nāstitā vā na 12208 vidyate nopalabhyate vā pai nu te yukta eṣa paryanuyogaḥ/ yad āyuṣman śāriputra 12209 evam āha asti tac cittaṃ yac cittam acittam iti/ śāriputra āha/ kā punar eṣā 12210 āyuṣman subhūte acittatā/ subhūtir āha/ acikārā āyuṣman śāriputra 12211 avikalpā acittatā yā sarvadharmāṇāṃ dharmatā/ iyam ucyate acittatā/ 12212 śāriputra āha/ kiṃ punar āyuṣman subhūte yathaiva tac cittam avikāram avikalpaṃ 12213 tathaiva rūpam apy avikāram avikalpaṃ {{vedanāpy avikārāvikalpā saṃjñāpy avikārā avikalpā saṃskārā apy avikārā avikalpā}} vijñānam apy avikāram avikalpam/ 12214 evam eva cakṣurdhātū rūpadhātuś cakṣurvijñānadhātur avikāro 'vikalpaḥ {{śrotradhātuḥ śabdadhātuś śrotravijñānadhātur avikāro 'vikalpo ghrāṇadhātur gandhadhātur ghrāṇavijñānadhātur avikāro 'vikalpo jihvādhātū rasadhātur jihvāvijñānadhātur avikāro 'vikalpaḥ kāyadhātuḥ spraṣṭavyadhātuś kāyavijñānadhātur avikāro 'vikalpao}} 12215 manodhātur dharmadhātur manovijñānadhātur avikāro 'vikalpaḥ/ evam āyatanāni pratītya- 12216 samutpādaḥ pāramitā abhijñāḥ smṛtyupasthānasamyakprahāṇarddhipādendriya- 12217 balabodhyaṅgamārgavaiśāradyapratisaṃvidāveṇikā buddhadharmā yāvad anuttarā samyak- 12218 saṃbodhir avikārā avikalpā/ subhūtir āha/ evam etad āyuṣman śāriptura yathaiva 12219 cittam avikāram avikalpaṃ tathaiva skandhadhātvāyatan{{āni pratītyasamutpādaḥ pāramitā abhijñāḥ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgavaiśāradyapratisaṃvidāveṇikā buddhadharmā }} 12220 yāvad anuttarā samyaksaṃbodhiḥ/ śāriputra āha/ sādhu sādhu āyuṣman 12221 subhūte tad yathāpi nāma bhagavataḥ putra auraso mukhato jāto dharmajo dharma- 12301 nirmito dharmadāyado nāmiṣadāyādaḥ pratyakṣacakṣurdharmeṣu kāyasākṣī yathāpi 12302 nāmāgrāraṇavihāriṇāṃ bhagavatā agratāyāṃ nirdiṣṭasyāyam upadeśaḥ/ evam āyuṣman 12303 subhūte {bodhisattvena} mahāsattvena prajñāpāramitāyāṃ śikṣitavyam/ ataś ca {bodhisattvo} mahā- 12304 sattvo 'vinivartanīya upaparīkṣitavyo 'virahitaś ca prajñāpāramitayā veditavyaḥ// 12305 [iti mārgasatyādhikāreṇa mṛdūṣmagatasyālambanākāraviśeṣaḥ//] 12306 śrāvakabhūmāv api āyuṣman subhūte śikṣitukāmena {bodhisattvena} mahāsattvena iyam eva 12307 prajñāpāramitā śrotavyodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā 12308 yoniśaś ca upaparīkṣitavyā/ pratyekabuddhabhūmāv api āyuṣman {{subhūte śikṣitukāmena bodhisattvena mahāsattvena iyam eva prajñāpāramitā śrotavyodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā yoniśaś ca upaparīkṣitavyā/}} 12309 bodhisattvabhūmāv api āyuṣman {{subhūte śikṣitukāmena bodhisattvena mahāsattvena iyam eva prajñāpāramitā śrotavyodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā yoniśaś ca upaparīkṣitavyā/}} 12310 buddhabhūmāv api āyuṣman {{subhūte śikṣitukāmena bodhisattvena mahāsattvena iyam eva prajñāpāramitā śrotavyodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā yoniśaś ca upaparīkṣitavyā/}} tat kasya hetoḥ/ tathā hi 12311 atra prajñāpāramitāyāṃ trīṇi yānāni vistareṇopadiṣṭāni yatra bodhisattvair mahā- 12312 sattvaiḥ śrāvakabhūmau vā pratyekabuddhabhūmau vā bodhisattvabhūmau vā śikṣitavyam// 12313 [iti sarveṣāṃ hetutvaviśeṣaḥ//] 12314 atha khalv āyuṣmān subhūtir bhagavantam etad avocat/ yo 'haṃ bhagavan na 12315 bodhisattvaṃ na prajñāpāramitāṃ vindāmi nopalabhe na samanupaśyāmi tat 12316 katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmi/ 12317 evad eva me bhagavan kaukṛtyaṃ syāt/ yo 'haṃ vastu na vindāmi nopalabhe na 12318 samanupaśyāmi so 'haṃ bhagavan vastv avindann anupalabhamāno 'samanupaśyan katamena 12401 dharmeṇa katamaṃ dharmam avavadiṣyāmy anuśāsiṣyāmi/ etad eva me bhagavan kaukṛtyaṃ 12402 syāt/ yo 'haṃ sarvadharmān avindann anupalabhamāno 'samanupaśyan nāmadheyamātreṇa 12403 āyavyayaṃ kuryāṃ bodhisattva iti vā prajñāpāramiteti vā/ api tu khalu puna- 12404 r bhagavan tad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam/ tat kasya 12405 hetoḥ/ avidyamānatvena tasya nāmadheyasya evaṃ tan nāmadheyaṃ na sthitaṃ nāsthitaṃ na 12406 viṣṭhitaṃ nāviṣṭhitam/ rūpasyāhaṃ bhagavann āyaṃ ca vyayaṃ ca nopalabhe na samanupaśyāmi/ 12407 vedanāyā ahaṃ {bhagavan āyañ ca vyayañ ca nopalabhe na samanupaśyāmi}/ saṃjñāyā ahaṃ {bhagavan nāyañ ca vyayañ ca nopalabhe na samanupaśyāmi}/ saṃskārāṇām ahaṃ {bhagavan āyañ ca vyayañ ca nopalabhe na samanupaśyāmi}/ vijñānasyāhaṃ {bhagavan āyañ ca vyayañ ca nopalabhe na samanupaśyāmi}/ so 'haṃ 12408 bhagavan rūpādīnām āyañ ca vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ 12409 kariṣyāmi bodhisattva iti/ anena bhagavan paryāyeṇa tad api nāmadheyaṃ 12410 na sthitaṃ {nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam}/ tat kasya hetoḥ/ avidyamānatvāt tasya nāmadheyasya/ evaṃ 12411 tan nāma na sthitaṃ {nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam}/ cakṣuṣo 'haṃ śrotrasyāhaṃ {{ghrāṇasyāhaṃ jihvāyā ahaṃ kāyasyāhaṃ}} manaso 'haṃ {bhagavan nāyañ ca vyayañ ca nopalabhe na samanupaśyāmi}/ api tu 12412 khalu punar bhagavan vedayitaṃ rūpaṃ nāma vedanā nāma {{saṃjñā nāma saṃskārā nāma}} vijñānaṃ nāma/ 12413 cakṣuḥ śrotraṃ {ghrāṇaṃ jihvā kāyo} mana iti nāma/ etāni nāmadheyāni na sthitāni 12414 nāsthitāni na viṣṭhitāni nāviṣṭhitāni/ tat kasya hetoḥ/ avidyamānatvena 12415 teṣāṃ nāmadheyānām/ 12416 evaṃ tāni nāmadheyāni na sthitāni nāsthitāni na viṣṭhitāni nāviṣṭhi- 12417 tāni/ rūpasyāhaṃ {bhagavan āyañ ca vyayañ ca nopalabhe na samanupaśyāmi}/ evaṃ śabdagandharasaspraṣṭavyadharmāṇām āyañ ca vyayañ ca na 12418 samanupaśyāmi nopalabhe/ so 'haṃ bhagavan rūpa{{śabdagandharasaspraṣṭavya}}dharmāṇām āyañ ca 12501 vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva 12502 iti/ api tu khalu {{punar bhagavan tad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam/ tat kasya hetoḥ/ avidyamānatvena tasya nāmadheyasya evaṃ tan nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam/}} cakṣurvijñāna- 12503 syāhaṃ {bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe}/ evaṃ śrotravijñānasy{{āhaṃ bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe/ ghrāṇavijñānasyāhaṃ bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe/ jihvāvijñānasyāhaṃ bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe/ kāyavijñānasyāhaṃ bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe/}} manovijñānasyāhaṃ {bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe}/ so 'haṃ 12504 bhagavaṃś cakṣurvijñānasy{{āyañ ca vyayañ ca na samanupaśyan śrotravijñānasyāyañ ca vyayañ ca na samanupaśyan ghrāṇavijñānasyāyañ ca vyayañ ca na samanupaśyan jihvāvijñānasyāyañ ca vyayañ ca na samanupaśyan kāyavijñānasyāyañ ca vyayañ ca na samanupaśyan}} manovijñānasyāyañ ca vyayañ ca samanupaśyan 12505 {{kasya nāmadheyaṃ kariṣyāmi bodhisattva iti/}} api tu khalu {{punar bhagavan tad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam/ tat kasya hetoḥ/ avidyamānatvena tasya nāmadheyasya evaṃ tan nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam/}} 12506 cakṣuḥsaṃsparśasyāhaṃ bhagavan yāvac cakṣuḥsaṃsparśapratyayavedayitasyāyañ ca {vyayañ ca na samanupaśyāmi nopalabhe/} śrotrasaṃsparśasyāhaṃ 12507 bhagavan yāvac chrotrasaṃsparśapratyayavedayitasyāyañ ca {vyayañ ca na samanupaśyāmi nopalabhe/} {{ghrāṇasaṃsparśasyāhaṃ bhagavan yāvad ghrāṇasaṃsparśapratyayavedayitasyāyañ ca vyayañ ca na samanupaśyāmi nopalabhe/ 12508 jihvāsaṃsparśasyāhaṃ bhagavan yāvaj jihvāsaṃsparśapratyayavedayitasyāyañ ca vyayañ ca na samanupaśyāmi nopalabhe/ kāyasaṃsparśasyāhaṃ bhagavan yāvat kāyasaṃsparśapratyayavedayitasyāyañ ca vyayañ ca na samanupaśyāmi nopalabhe/}} manaḥsaṃsparśasyāhaṃ bhagavan yāvat manaḥsaṃsparśapratyayavedayita- 12509 syāyañ ca {vyayañ ca na samanupaśyāmi nopalabhe}/ pṛthivīdhātor evam abdhātos tejodhātor vāyudhātor ākāśadhātor vijñāna- 12510 dhātor āyañ ca {vyayañ ca na samanupaśyāmi nopalabhe}/ evam avidyā yāvaj jarāmaraṇasyāhaṃ bhavagan āyañ ca{vyayañ ca na samanupaśyāmi nopalabhe}/ evam avidyā- 12511 nirodhasya yāvaj jarāmaraṇanirodhasyāhaṃ āyañ ca {vyayañ ca na samanupaśyāmi nopalabhe}/ skandhadhātvāyatanapratītyasa- 12512 mutpādānām ahaṃ bhagavan āyañ ca {vyayañ ca na samanupaśyāmi nopalabhe}/ rāgadveṣamohānām ahaṃ {bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe}/ paryutthānāvaraṇānu- 12513 śayasaṃyojanadṛṣṭikṛtānām ahaṃ {bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe}/ dānapāramitāyā ahaṃ {bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe/} {{śīlapāramitāyā ahaṃ bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe/ kṣāntipāramitāyā ahaṃ bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe/ vīryapāramitāyā ahaṃ bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe/ dhyānapāramitāyā ahaṃ bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe/}} prajñāpāramitāyā 12514 ahaṃ {bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe}/ ātmano 'haṃ {bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe} evaṃ satvajīvapoṣapuruṣapudgalamanujamānavakārakaveda- 12515 kajānakapaśyakānām ahaṃ {bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe}/ smṛtyupasthānānām ahaṃ {bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe}/ evaṃ samyakprahāṇarddhipā- 12516 dendriyabalabodhyaṅgamārgasyāhaṃ {bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe}/ śūnyatāyā animittasyāpraṇihitasyāhaṃ {bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe}/ 12517 caturṇāṃ dhyānānāṃ caturṇām apramāṇānāṃ catasṛṇām ārūpyasamāpattīnām ahaṃ {bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe}/ 12518 buddhānusmṛter dharmānusmṛteḥ saṃghānusmṛteḥ śīlānusmṛtes tyāgānusmṛter devatānu- 12519 smṛter āyañ ca {vyayañ ca na samanupaśyāmi nopalabhe}/ ānāpānānusmṛter maraṇānusmṛter āyañ ca {vyayañ ca na samanupaśyāmi nopalabhe}/ pañcānāṃ cakṣuṣām abhijñānāṃ 12520 vaiśāradyānāṃ daśānāṃ tathāgatabalānām āyañ ca {vyayañ ca na samanupaśyāmi nopalabhe}/ aṣṭādaśānām āveṇikānām ahaṃ bhagavan 12601 buddhadharmāṇām āyañ ca {vyayañ ca samanupaśyāmi nopalabhe}/ so 'haṃ bhagavann aṣṭādaśānām āveṇikānāṃ buddhadharmāṇām āyañ ca 12602 vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva 12603 iti/ api tu khalu {{punar bhagavan tad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam/ tat kasya hetoḥ/ avidyamānatvena tasya nāmadheyasya evaṃ tan nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam/}} svanpopamānām ahaṃ 12604 bhagavan pañcānām upādānaskandhānām āyañ ca{vyayañ ca samanupaśyāmi nopalabhe}/ evaṃ māyopamānāṃ prati- 12605 śrutkopamānāṃ pratibhāsopamānāṃ pratibimbopamānāṃ marīcyupamānāṃ udaka- 12606 candropamānāṃ nirmitakopamānām ahaṃ bhagavan pañcānām upādānaskandhānā- 12607 m āyañ ca {vyayañ ca samanupaśyāmi nopalabhe}/ evaṃ viviktasya śāntasyānutpādasyānirodhasyāsaṃkleśasyā- 12608 vyavadānasya ahaṃ bhagavan āyañ ca {vyayañ ca samanupaśyāmi nopalabhe}/ evaṃ dharmadhātos tathatāyā bhūtakoṭer ddharma- 12609 sthititāyā dharmaniyāmatāyā ahaṃ bhagavan āyañ ca {vyayañ ca samanupaśyāmi nopalabhe}/ evaṃ kuśalānām akuśa- 12610 lānāṃ sāvadyānām anavadyānāṃ sāsravāṇām anāsravāṇāṃ saṃkleśānāṃ niḥ- 12611 kleśānāṃ laukikānāṃ lokottarāṇāṃ saṃskṛtānām asaṃskṛtānāṃ saṃkleśānāṃ 12612 vyavadānānāṃ sāṃsārikāṇāṃ naivāṇikānāṃ ahaṃ bhagavan dharmāṇām āyañ ca {vyayañ ca samanupaśyāmi nopalabhe}/ 12613 atītānāgatapratyutpannānāṃ dharmāṇām āyañ ca {vyayañ ca samanupaśyāmi nopalabhe}/ bhagavato 'py ahaṃ bhagavan 12614 āyañ ca {vyayañ ca samanupaśyāmi nopalabhe}/ pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatānā- 12615 m arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ sabodhisattvasaṃghānām ahaṃ bhagavan 12616 āyañ ca {vyayañ ca samanupaśyāmi nopalabhe}/ {{dakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ sabodhisattvasaṃghānām ahaṃ bhagavan āyañ ca vyayañ ca samanupaśyāmi nopalabhe/ paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ sabodhisattvasaṃghānām ahaṃ bhagavan āyañ ca vyayañ ca samanupaśyāmi nopalabhe/ uttarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ sabodhisattvasaṃghānām ahaṃ bhagavan āyañ ca vyayañ ca samanupaśyāmi nopalabhe/ uttarapūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ sabodhisattvasaṃghānām ahaṃ bhagavan āyañ ca vyayañ ca samanupaśyāmi nopalabhe/ pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ sabodhisattvasaṃghānām ahaṃ bhagavan āyañ ca vyayañ ca samanupaśyāmi nopalabhe/ dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ sabodhisattvasaṃghānām ahaṃ bhagavan āyañ ca vyayañ ca samanupaśyāmi nopalabhe/ paścimottarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ sabodhisattvasaṃghānām ahaṃ bhagavan āyañ ca vyayañ ca samanupaśyāmi nopalabhe/ adhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ sabodhisattvasaṃghānām ahaṃ bhagavan āyañ ca vyayañ ca samanupaśyāmi nopalabhe/ upariṣṭād diśi gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ sabodhisattvasaṃghānām ahaṃ bhagavan āyañ ca vyayañ ca samanupaśyāmi nopalabhe/}} 12617 {{api tu khalu punar bhagavan tad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam/ tat kasya hetoḥ/ avidyamānatvena tasya nāmadheyasya evaṃ tan nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam/}} āyañ ca vyayañ cānu- 12618 palabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyām a- 12619 vavadiṣyāmy anuśāsiṣyāmi/ api tu khalu {{punar bhagavan tad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam/ tat kasya hetoḥ/ avidyamānatvena tasya nāmadheyasya evaṃ tan nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam/}} 12620 sarvadharmatathatāyā ahaṃ bhagavan āyañ ca {vyayañ ca samanupaśyāmi nopalabhe/}} 12621 [iti madhyoṣmagatasyālambanākāraviśeṣaḥ//] 12622 yāpīyaṃ bhagavan dharmasaṃketikī dharmaprajñaptir yad uta bodhisattva iti/ 12623 sā na kenacid vacanīyā skandhena vā dhātunā vā āyatanena vā 12701 yāvad āveṇikena vā buddhadharmeṇa/ yāvad evaiṣā dharmaprajñaptiḥ/ tad yathāpi 12702 nāma bhagavan svapno na kenacid vacanīyaḥ pratiśrutko pratibhāsaḥ 12703 pratibimbaṃ nirmitakaṃ na kenacid vacanīyam/ tad yāthāpi nāma bhagavan 12704 pṛthivyaptejovāyvākāśaṃ nāma {na kenacid vacanīyaṃ}/ tad yathāpi nāma bhagavan śīlam iti 12705 samādhir iti prajñeti vimuktir iti vimuktijñānadarśanam iti nāma {na kenacid vacanīyaṃ}/ srotaāpanna 12706 iti nāma {na kenacid vacanīyaṃ}/ sakṛdāgāmīti anāgamīti arhann iti pratyekabuddha iti 12707 yāvad bodhisattvadharma iti tathāgata iti buddha tii tathateti buddhadharma iti 12708 nāma {na kenacid vacanīyaṃ}/ kuśalena vā akuśalena vā sāvadyena vā anavadyena vā sukhena vā 12709 duḥkhena vā ātmanā va anātmanā vā śāntena vā aśāntena vā viviktena vā 12710 aviviktena vā nimittena vā animittena vā bhāvena vā abhāvena vā 12711 imam apy ahaṃ bhagavan arthavaśaṃ pratītya evaṃ vadāmi etad eva me bhagavan 12712 kaukṛtyaṃ syāt/ yo 'haṃ sarvadharmāṇām āyañ ca vyayañ cānupalabhamāno 'samanu- 12713 paśyan nāmadheyamātreṇāyañ ca vyayañ ca kuryāṃ bodhisattva iti/ api tu khalu 12714 punar bhagavaṃs tad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam/ tat 12715 kasya hetoḥ/ avidyamānatvāt tasya nāmadheyasya/ evaṃ tat nāmadheyaṃ 12716 na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitaṃ/ sa ceha bhagavan evaṃ {bodhisattvasya} mahā- 12717 sattvasya prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ cittaṃ nāvalīyate na saṃlīyate 12718 na vipratisārī bhavati/ mānasaṃ nottrasyati na saṃtrasyati na saṃtrāsam āpadyate 12801 niyataṃ mahāsattvo 'vinivartaṇīyāyāṃ bodhisattvabhūmau sthito veditavyaḥ 12802 susthito 'sthānayogena// [iti adhimātroṣmagatasyālambanākāraviśeṣaḥ//] 12803 punar aparaṃ bahgavan {bodhisattvena} mahāsattvena prajñāpāramitāyāñ carato na rūpe sthātavyaṃ 12804 {{na vedanāyāṃ sthātavyaṃ na saṃjñāyāṃ sthātavyaṃ na saṃskāreṣu sthātavyaṃ }} na vijñāne sthātavayṃ/ tena na cakṣuṣi sthātavyaṃ {{na śrotre sthātavyaṃ na ghrāṇe sthātavyaṃ na jihvāyāṃ sthātavyaṃ na kāye sthātavyaṃ}} 12805 na manasi sthātavyaṃ/ tena na rūpe sthātavyaṃ na śabde {{sthātavyaṃ na gandhe sthātavyaṃ na rase sthātavyaṃ na spraṣṭavye sthātavyaṃ}} na dharme 12806 sthātavyam/ tena na cakṣurvijñāne sthātavayṃ {{na śrotravijñāne sthātavayṃ na ghrāṇavijñāne sthātavayṃ na jihvāvijñāne sthātavayṃ na kāyavijñāne sthātavayṃ }} na manovijñāne sthātavyaṃ/ 12807 tena na cakṣuḥsaṃsparśe sthātavyaṃ na cakṣuḥsaṃsparśapratyayavedayite sthātavyaṃ {{na śrotrasaṃsparśe sthātavyaṃ na śrotrasaṃsparśapratyayavedayite sthātavyaṃ na ghrāṇasaṃsparśe sthātavyaṃ na ghrāṇasaṃsparśapratyayavedayite sthātavyaṃ na jihvāsaṃsparśe sthātavyaṃ na jihvāsaṃsparśapratyayavedayite sthātavyaṃ na kāyasaṃsparśe sthātavyaṃ na kāyasaṃsparśapratyayavedayite sthātavyaṃ}} 12808 na manaḥsaṃsparśe na manaḥsaṃsparśapratyayavedayite sthātavyam/ tena na pṛthivī- 12809 dhātau sthātavyaṃ {{nābdhātau sthātavyaṃ na tejodhātau sthātavyaṃ na vāyudhātau sthātavyaṃ nākāśadhātau sthātavyam}} na vijñānadhātau sthātavyam/ tena nāvidyāyāṃ sthātavyaṃ 12810 na saṃskāreṣu {{sthātavyaṃ na vijñāyāṃ sthātavyam na nāmarūpe sthātavyaṃ na ṣaḍāyataneṣu sthātavyaṃ na sparśe sthātavyaṃ na vedanāyāṃ sthātavyaṃ na tṛṣṇāyāṃ sthātavyaṃ na upādāne sthātavyaṃ na bhave sthātavyaṃ na jātau sthātavyaṃ na jarāmaraṇe sthātavyaṃ na jarāmaraṇe sthātavyaṃ na śoke sthātavyaṃ na parideve sthātavyaṃ na duḥkhe sthātavyaṃ}} na daurmanasyopayāseṣū sthātavyam/ tat kasya hetoḥ/ tathā 12811 hi bhagavan rūpaṃ rūpatvena śūnyaṃ/ vedanā {{vedanātvena śūnyā saṃjñā saṃjñātvena śūnyā saṃskārāḥ saṃskāratvena śūnyā}} vijñānaṃ vijñānatvena śūnyaṃ 12812 yā ca bhagavan rūpasya śūnyatā na tad rūpaṃ/ na cānyatra śūnyatāyā rupaṃ rūpam eva 12813 śūnyatā śūnyataiva rūpam/ {{yā ca bhagavan vedanāyāḥ śūnyatā na sā vedanā/ na cānyatra śūnyatāyā vedanā vedanaiva śūnyatā śūnyataiva vedanā/ yā ca bhagavan saṃjñāyāḥ śūnyatā na sā saṃjñā/ na cānyatra śūnyatāyā saṃjñā saṃjñaiva śūnyatā śūnyataiva saṃjñā/ yā ca bhagavan saṃskārāṇāṃ śūnyatā na te saṃskārāḥ/ na cānyatra śūnyatāyā saṃskārāḥ saṃskārāḥ śūnyatā śūnyataiva saṃskārāḥ/}} 12814 yā ca bhagavan vijñānasya śūnyatā na tad vijñānaṃ na cānyatra śūnyatāyā vijñānaṃ 12815 vijñānam eva śūnyatā śūnyataiva vijñānam/ 12816 anena bhagavan paryāyeṇa {bodhiattvena} mahāsattvena prajñāpāramitāyāṃ caratā na rūpe 12817 sthātavyaṃ {na vedanāyāṃ sthātavyaṃ na saṃjñāyāṃ sthātavyaṃ na saṃskāreṣu sthātavyaṃ} na vijñāne sthātavyaṃ/ na pṛthivīdhātau {{sthātavyaṃ nābdhātau sthātavyaṃ na tejodhātau sthātavyaṃ na vāyudhātau sthātavyaṃ nākāśadhātau sthātavyam}} na 12818 vijñānadhātau sthātavyaṃ/ tat kasya hetoḥ/ tathā hi bhagavan pṛthivīdhatuḥ pṛthivī- 12819 dhātutvena śūnyā/ yā ca pṛthivīdhātuśūnyatā nāsau pṛthivīdhātur na cānyatra 12820 śūnyatāyāḥ pṛthivīdhātuḥ/ pṛthivīdhātur eva śūnyatā/ śūnyataiva pṛthivīdhātuḥ/ 12821 evam abdhātus tejodhātur vāyudhātur ākāśadhātus tathā hi bhagavan vijñānadhātur vi- 12822 jñānadhātutvena śūnyā/ yā ca vijñānadhātuśūnyatā nāsau vijñānadhātur na cānyatra 12823 śūnyatāyā vijñānadhātur vijñānadhātur eva śūnyatā/ śūnyataiva vijñānadhātuḥ/ anena 12901 bhagavan paryāyeṇa {bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā} na pṛthivīdhātau sthātavyaṃ {{nābdhātau sthātavyaṃ na tejodhātau sthātavyaṃ na vāyudhātau sthātavyaṃ nākāśadhātau sthātavyam}} na vijñānadhātau 12902 sthātavyam/ na rūpe sthātavyaṃ {{na śabde sthātavyaṃ na gandhe sthātavyaṃ na rase sthātavyaṃ na spraṣṭavye sthātavyaṃ}} na dharme sthātavyaṃ/ tat kasya hetoḥ/ tathā hi 12903 bhagavan rūpaṃ rūpatvena śūnyam {{śabdaḥ śabdatvena śūnyo gandho gandhatvena śūnyo raso rasatvena śūnyaḥ spraṣṭavyaṃ spraṣṭavyatvena śūnyam/ yā ca bhagavan rūpasya śūnyatā na tad rūpaṃ/ na cānyatra śūnyatāyā rupaṃ rūpam eva śūnyatā śūnyataiva rūpam/ yā ca bhagavan śabdasya śūnyatā na sa śabdaḥ/ na cānyatra śabdāt śabdaḥ śabda eva śūnyatā śūnyataiva śabdaḥ/ yā ca bhagavan gandhasya śūnyatā na sa gandhaḥ/ na cānyatra gandhād gandho gandha eva śūnyatā śūnyataiva gandhaḥ/ yā ca bhagavan rasasya śūnyatā na sa rasaḥ/ na cānyatra rasād raso rasa eva śūnyatā śūnyataiva rasaḥ/ yā ca bhagavan spraṣṭavyasya śūnyatā na tad spraṣṭavyam/ na cānyatra spraṣṭavyāt spraṣṭavyaṃ spraṣṭavyam eva śūnyatā śūnyataiva spraṣṭayam/}} 12904 {{yā ca bhagavan dharmasya śūnyatā na sa dharmaḥ/ na cānyatra dharmād dharmo}} dharma eva śūnyatā śūnyataiva dharmaḥ/ anena 12905 bhagavan paryāyeṇa {bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā} na rūpe {sthātavyaṃ} {{na śabde sthātavyaṃ na gandhe sthātavyaṃ na rase sthātavyaṃ na spraṣṭavye sthātavyaṃ}} na dharme {sthātavyaṃ} na cakṣuṣi {sthātavyaṃ} 12906 {{na śrotre sthātavyaṃ na ghrāṇe sthātavyaṃ na jihvāyāṃ sthātavyaṃ na kāye sthātavyaṃ}} na manasi {sthātavyaṃ}/ na cakṣurvijñāne {sthātavyaṃ} {{na śrotravijñāne sthātavayṃ na ghrāṇavijñāne sthātavayṃ na jihvāvijñāne sthātavayṃ na kāyavijñāne sthātavayṃ}} na manovijñāne 12907 {sthātavyaṃ}/ tat kasya hetoḥ/ tathā hi bhagavaṃś cakṣurvijñānaṃ cakṣurvijñānatvena śūnyam 12908 {{śrotravijñānaṃ śrotravijñānatvena śūnyam ghrāṇavijñānaṃ ghrāṇavijñānatvena śūnyam jihvāvijñānaṃ jihvāvijñānatvena śūnyam kāyavijñānaṃ kāyavijñānatvena śūnyam manovijñānaṃ manovijñānatvena śūnyam/ yā ca bhagavan cakṣurvijñānasya śūnyatā na tad cakṣurvijñānaṃ na cānyatra śūnyatāyā cakṣurvijñānaṃ cakṣurvijñānam eva śūnyatā śūnyataiva cakṣurvijñānam/ yā ca bhagavan śrotravijñānasya śūnyatā na tad śrotravijñānaṃ na cānyatra śūnyatāyā śrotravijñānaṃ śrotravijñānam eva śūnyatā śūnyataiva śrotravijñānam/ yā ca bhagavan ghrāṇavijñānasya śūnyatā na tad ghrāṇavijñānaṃ na cānyatra śūnyatāyā ghrāṇavijñānaṃ ghrāṇavijñānam eva śūnyatā śūnyataiva ghrāṇavijñānam/ yā ca bhagavan jihvāvijñānasya śūnyatā na tad jihvāvijñānaṃ na cānyatra śūnyatāyā jihvāvijñānaṃ jihvāvijñānam eva śūnyatā śūnyataiva jihvāvijñānam/ yā ca bhagavan kāyavijñānasya śūnyatā na tad kāyavijñānaṃ na cānyatra śūnyatāyā kāyavijñānaṃ kāyavijñānam eva śūnyatā śūnyataiva kāyavijñānam/ yā ca bhagavan manovijñānasya śūnyatā na tad manovijñānaṃ na cānyatra śūnyatāyā manovijñānaṃ manovijñānam eva śūnyatā śūnyataiva manovijñānam/}} anena 12909 bhagavan paryāyeṇa {bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā} na cakṣurvijñāne {sthātavyaṃ} {{na śrotravijñāne sthātavayṃ na ghrāṇavijñāne sthātavayṃ na jihvāvijñāne sthātavayṃ na kāyavijñāne sthātavayṃ}} na manovijñāne 12910 {sthātavyaṃ}/ na cakṣuḥsaṃsparśe {sthātavyaṃ} {{na śrotrasaṃsparśe sthātavyaṃ na ghrāṇasaṃsparśe sthātavyaṃ na jihvāsaṃsparśe sthātavyaṃ na kāyasaṃsparśe sthātavyaṃ}} na manaḥsaṃsparśe {sthātavyaṃ}/ tat kasya 12911 hetoḥ/ tathā hi bhagavaṃś cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśatvena śūnyaḥ 12912 {{śrotrasaṃsparśaś śrotrasaṃsparśatvena śūnyo ghrāṇasparśaś ghrāṇasaṃsparśatvena śūnyo jihvāsaṃsparśaś jihvāsaṃsparśatvena śūnyaḥ kāyasaṃsparśaś kāyasaṃsparśatvena śūnyaḥ manaḥsaṃsparśaś manaḥsaṃsparśatvena śūnyaḥ/ yā ca bhagavan cakṣuḥsaṃsparśasya śūnyatā na sa cakṣuḥsaṃsparśaḥ/ na cānyatra śūnyatāyā cakṣuḥsaṃsparśaḥ cakṣuḥsaṃsparśa eva śūnyatā śūnyataiva cakṣuḥsaṃsparśaḥ/ yā ca bhagavan śrotrasaṃsparśasya śūnyatā na sa śrotrasaṃsparśaḥ/ na cānyatra śūnyatāyā śrotrasaṃsparśaḥ śrotrasaṃsparśa eva śūnyatā śūnyataiva śrotrasaṃsparśaḥ/ yā ca bhagavan ghrāṇasaṃsparśasya śūnyatā na sa ghrāṇasaṃsparśaḥ/ na cānyatra śūnyatāyā ghrāṇasaṃsparśaḥ ghrāṇasaṃsparśa eva śūnyatā śūnyataiva ghrāṇasaṃsparśaḥ/ yā ca bhagavan jihvāsaṃsparśasya śūnyatā na sa jihvāsaṃsparśaḥ/ na cānyatra śūnyatāyā jihvāsaṃsparśaḥ jihvāsaṃsparśa eva śūnyatā śūnyataiva jihvāsaṃsparśaḥ/ yā ca bhagavan kāyasaṃsparśasya śūnyatā na sa kāyasaṃsparśaḥ/ na cānyatra śūnyatāyā kāyasaṃsparśaḥ kāyasaṃsparśa eva śūnyatā śūnyataiva kāyasaṃsparśaḥ/ yā ca bhagavan manaḥsaṃsparśasya śūnyatā na sa manaḥsaṃsparśaḥ/ na cānyatra śūnyatāyā manaḥsaṃsparśaḥ manaḥsaṃsparśa eva śūnyatā śūnyataiva manaḥsaṃsparśaḥ/}} anena bhagavan paryāyeṇa 12913 {bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā} na cakṣuḥsaṃsparśe {sthātavyaṃ} na manaḥsaṃsparśe {sthāatavyaṃ}/ na cakṣuḥsaṃsparśapratyaya- 12914 vedayite {sthātavyaṃ} evaṃ yāvan na manaḥsaṃsparśapratyayavedayite {sthātavyaṃ}/ tat kasya hetoḥ/ 12915 tathā hi bhagavaṃś cakṣuḥsaṃsparśapratyayavedayitaṃ cakṣuḥsaṃsparśapratyayavedayitatvena śūnyaṃ 12916 {{śrotrasaṃsparśapratyayavedayitaṃ śrotrasaṃsparśapratyayavedayitatvena śūnyaṃ ghrāṇasaṃsparśapratyayavedayitaṃ ghrāṇasaṃsparśapratyayavedayitatvena śūnyaṃ jihvāsaṃsparśapratyayavedayitaṃ jihvāsaṃsparśapratyayavedayitatvena śūnyaṃ kāyasaṃsparśapratyayavedayitaṃ kāyasaṃsparśapratyayavedayitatvena śūnyaṃ manaḥsaṃsparśapratyayavedayitaṃ manaḥsaṃsparśapratyayavedayitatvena śūnyaṃ/ yā ca bhagavan cakṣuḥsaṃsparśapratyayavedayitasya śūnyatā na tad cakṣuḥsaṃsparśapratyayavedayitam/ na cānyatra śūnyatāyā cakṣuḥsaṃsparśapratyayavedayitaṃ cakṣuḥsaṃsparśapratyayavedayitam eva śūnyatā śūnyataiva cakṣuḥsaṃsparśapratyayavedayitam/ yā ca bhagavan śrotrasaṃsparśapratyayavedayitasya śūnyatā na tad śrotrasaṃsparśapratyayavedayitam/ na cānyatra śūnyatāyā śrotrasaṃsparśapratyayavedayitaṃ śrotrasaṃsparśapratyayavedayitam eva śūnyatā śūnyataiva śrotrasaṃsparśapratyayavedayitam/ yā ca bhagavan ghrāṇasaṃsparśapratyayavedayitasya śūnyatā na tad ghrāṇasaṃsparśapratyayavedayitam/ na cānyatra śūnyatāyā ghrāṇasaṃsparśapratyayavedayitaṃ ghrāṇasaṃsparśapratyayavedayitam eva śūnyatā śūnyataiva ghrāṇasaṃsparśapratyayavedayitam/ yā ca bhagavan jihvāsaṃsparśapratyayavedayitasya śūnyatā na tad jihvāsaṃsparśapratyayavedayitam/ na cānyatra śūnyatāyā jihvāsaṃsparśapratyayavedayitaṃ jihvāsaṃsparśapratyayavedayitam eva śūnyatā śūnyataiva jihvāsaṃsparśapratyayavedayitam/ yā ca bhagavan kāyasaṃsparśapratyayavedayitasya śūnyatā na tad kāyasaṃsparśapratyayavedayitam/ na cānyatra śūnyatāyā kāyasaṃsparśapratyayavedayitaṃ kāyasaṃsparśapratyayavedayitam eva śūnyatā śūnyataiva kāyasaṃsparśapratyayavedayitam/ yā ca bhagavan manaḥsaṃsparśapratyayavedayitasya śūnyatā na tad manaḥsaṃsparśapratyayavedayitam/ na cānyatra śūnyatāyā manaḥsaṃsparśapratyayavedayitaṃ manaḥsaṃsparśapratyayavedayitam eva śūnyatā śūnyataiva manaḥsaṃsparśapratyayavedayitam/}} 12917 anena bhagavan paryāyeṇa {bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā} na cakṣuḥsaṃsparśapratyayotpanne vedayite {sthātavyaṃ} 12918 {{na śrotrasaṃsparśapratyayotpanne vedayite sthātavyaṃ na ghrāṇasaṃsparśapratyayotpanne vedayite sthātavyaṃ na jihvāsaṃsparśapratyayotpanne vedayite sthātavyaṃ na kāyasaṃsparśapratyayotpanne vedayite sthātavyaṃ }} na manaḥsaṃsparśapratyayotpanne vedayite {sthātavyaṃ}/ nāvidyāyāṃ {sthātavyaṃ}/ evaṃ 12919 yāvan na jarāmaraṇe/ tat kasya hetoḥ/ tathā hi bhagavan avidyā avidyātvena 12920 śūnyā/ yā cāvidyāśūnyatā na sā avidyā na cānyatra śūnyatāyā avidyā 12921 avidyaiva śūnyatā śūnyataivāvidyā/ evaṃ saṃskārāḥ samskāratvena śūnyāḥ 12922 vijñānaṃ vijñānatvena śūnyaṃ {{nāmarūpaṃ nāmarūpatvena śūnyaṃ ṣaḍāyatanāni ṣaḍāyatanatvena śūnyāni sparśaḥ sparśatvena śūnyo vedanā vedanātvena śūnyā tṛṣṇā tṛṣṇātvena śūnyā upādānam upādānatvena śūnyaṃ bhavo bhavatvena śūnyo jātir jātitvena śūnyā/}} tathā hi bhagavan jarāmaraṇaṃ 13001 jarāmaraṇatvena śūnyam/ yā ca jarāmaraṇaśūnyatā na taj jarāmaraṇaṃ na cānyatra 13002 śūnyatātā jarāmaraṇaṃ jarāmaraṇam eva śūnyatā śūnyataiva jarāmaraṇam/ anena 13003 bhagavan paryāyeṇa {bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā} nāvidyāyāṃ sthātavyaṃ {{na saṃskāreṣu sthātavyaṃ na vijñāne sthātavyaṃ na nāmarūpe sthātavyaṃ na ṣaḍāyataneṣu sthātavyaṃ na sparśe sthātavyaṃ na vedanāyāṃ sthātavyaṃ na tṛṣṇāyāṃ sthātavyaṃ na upādāne sthātavyaṃ na bhave sthātavyaṃ na jātau sthātavyaṃ}} na jarāmarane sthātavyam/ 13004 evaṃ skandhadhātvāyataneṣu ca na kartavyam/ punar aparaṃ {bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā} smṛtyupasthāneṣu 13005 na sthātavyam/ tat kasya hetoḥ/ tathā hi bhagavan smṛtyupasthānāni smṛtyupa- 13006 sthānatvena śūnyāni/ {{yā ca bhagavan smṛtyupasthānānāṃ śūnyatā na tāni smṛtyupasthānāni/ na cānyatra smṛtyupasthānebhyaḥ smṛtyupasthānāni smṛtyupasthānāny eva śūnyatā śūnyataiva smṛtyupasthānāni/}} tad anenāpi bhagavan paryāyeṇa {bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā} 13007 na smṛtyupasthāneṣu {sthātavyaṃ}/ evaṃ samyak prahāṇarddhipādendriyabalabodhyaṅgamārga- 13008 pāramitābhijñādaśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikabuddhadharmeṣu na {sthātavyaṃ}/ tat 13009 kasya hetoḥ/ tathā hy āveṇikabuddhadharma āveṇikabuddhadharmatvena śūnyā/ {{yā ca bhagavan āveṇikabuddhadharmasya śūnyatā na sa āveṇikabuddhadharmaḥ/ na cānyatrāveṇikabuddhadharmād āveṇikabuddhadharma āveṇikabuddhadharma eva śūnyatā śūnyataiva āveṇikabuddhadharmaḥ/}} 13010 tad anenāpi bhagavan paryāyeṇa {bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā} na samyakprahāṇarddhi- 13011 pādendriya{balabodhyaṅgamārgabalavaiśāradyapratisaṃvid}āveṇikabuddhadharmeṣu na sthātavyam/ 13012 punar aparaṃ bhagavan {bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā} na dānapāramitāyāṃ {sthātavyam}/ tat kasya hetoḥ/ 13013 tathā hi dānapāramitaiva śūnyā dānapāramitāsvabhāvena/ {{śīlapāramitaiva śūnyā śīlapāramitāsvabhāvena/ kṣātipāramitaiva śūnyā kṣāntipāramitāsvabhāvena/ vīryapāramitaiva śūnyā vīryapāramitāsvabhāvena/ dhyānapāramitaiva śūnyā dhyānapāramitāsvabhāvena/ prajñāpāramitaiva śūnyā prajñāpāramitāsvabhāvena/ yā ca bhagavan dānapāramitāyāḥ śūnyatā na sā dānapāramitā/ na cānyatra dānapāramitāyāḥ dānapāramitā dānapāramitaiva śūnyatā śūnyataiva dānapāramitā/ yā ca bhagavan śīlapāramitāyāḥ śūnyatā na sā śīlapāramitā/ na cānyatra śīlapāramitāyāḥ śīlapāramitā śīlapāramitaiva śūnyatā śūnyataiva śīlapāramitā/ yā ca bhagavan kṣāntipāramitāyāḥ śūnyatā na sā kṣāntipāramitā/ na cānyatra kṣāntipāramitāyāḥ kṣāntipāramitā kṣāntipāramitaiva śūnyatā śūnyataiva kṣāntipāramitā/ yā ca bhagavan vīryapāramitāyāḥ śūnyatā na sā vīryapāramitā/ na cānyatra vīryapāramitāyāḥ vīryapāramitā vīryapāramitaiva śūnyatā śūnyataiva vīryapāramitā/ yā ca bhagavan dhyānapāramitāyāḥ śūnyatā na sā dhyānapāramitā/ na cānyatra dhyānapāramitāyāḥ dhyānapāramitā dhyānapāramitaiva śūnyatā śūnyataiva dhyānapāramitā/ yā ca bhagavan prajñāpāramitāyāḥ śūnyatā na sā prajñāpāramitā/ na cānyatra prajñāpāramitāyāḥ prajñāpāramitā prajñāpāramitaiva śūnyatā śūnyataiva prajñāpāramitā/}} 13014 tad anenāpi bhagavan paryāyeṇa {bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā} 13015 na dānapāramitāyāṃ {sthātavyaṃ} {{na śīlapāramitāyāṃ sthātavyaṃ na kṣāntipāramitāyāṃ sthātavyaṃ na vīryapāramitāyāṃ sthātavyaṃ na dhyānapāramitāyāṃ sthātavyaṃ}} na prajñāpāramitāyāṃ {sthātavyam}/ 13016 punar aparaṃ bhagavan {bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā} akṣareṣu na {sthātavyaṃ}/ akṣarābhinirhāreṣu na {sthātavyaṃ}/ 13017 ekodāhāre dvirudāhāre trirudāhāre na {sthātavyaṃ}/ tat kasya hetoḥ/ tathā hi 13018 akṣarāṇi śūnyāny akṣarasvabhāvena/ yā ca bhagavann akṣraśūnyatā na sā akṣarāṇi 13019 na cānyatra śūnyatāyā akṣarāṇi akṣsarāny eva śūnyatā śūnyataivākṣarāṇi/ 13020 tad anena bhagavan paryāyeṇa {bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā} nākṣareṣu sthātavyam/ punar aparaṃ bhagavan {bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā} 13101 nābhijñāsu sthātavyam/ tat kasya hetoḥ/ abhijñā eva śūnyā abhijñā- 13102 svabhāvena yā ca bhagavann abhijñāśūnyatā na tā abhijñā na cānyatra śūnyatāyā 13103 abhijñā abhijñā eva śūnyatā śūnyataivābhijñā/ tad anena bhagavan paryāyeṇa 13104 {bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā} nābhijñāsu sthātavyam/ 13105 punar aparaṃ {bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā} na rūpam anityam iti {sthātavyaṃ}/ na vedanā na saṃjñā na 13106 saṃskārā na vijñānam anityam iti {sthātavyaṃ}/ tat kasya hetoḥ/ tathā hi rūpānityatā 13107 anityatāsvabhāvena śūnyā yā ca bhagavan rūpānityatā śūnyatā na sā 13108 anityatā na cānyatra śūnyatāyā anityatā anityataiva śūnyatā śūnyataiva 13109 anityatā/ tad anenāpi bhagavan paryāyeṇa {bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā} rūpam anityam iti na 13110 sthātavyaṃ {{vedanānityeti na sthātavyaṃ saṃjñānityeti na sthātavyaṃ saṃskārā anityā iti na sthātavyaṃ vijñānam anityam iti na sthātavyam}}/ 13111 evaṃ na rūpaṃ duḥkham iti {sthātavyaṃ}/ na vedanā na saṃjñā na saṃskārā na vijñānaṃ 13112 duḥkham iti sthātavyaṃ/ tat kasya hetoḥ/ tathā hi rūpaduḥkhatā duḥkhatāsvabhāvena 13113 śūnyā/ yā ca bhagavan rūpaduḥkhatāśūnyatā na sā duḥkhatā na cānyatra śūnyatāyā 13114 duḥkhatā duḥkhataiva śūnyatā śūnyataiva duḥkhatā/ tad anenāpi bhagavan paryāyeṇa {bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā} 13115 na rūpaṃ duḥkham iti sthātavyam/ na vedanā na saṃjñā na saṃskārā na vijñānam/ tat 13116 kasya hetoḥ/ tathā hi vijñānaduḥkhatā duḥkhatāsvabhāvena śūnyā/ yā ca bhagavan 13117 vijñānaduḥkhatāśūnyatā na sā duḥkhatā na cānyatra śūnyatāyā duḥkhatā duḥkhataiva 13118 śūnyatā śūnyataiva duḥkhatā/ tad anenāpi bhagavan paryāyeṇa {bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā} na vijñānam 13119 duḥkham iti sthātavyam/ {{evaṃ na rūpam anātmam iti sthātavyaṃ/ na vedanā na saṃjñā na saṃskārā na vijñānaṃ anātmam iti sthātavyaṃ/ tat kasya hetoḥ/ tathā hi rūpānātmatānātmatāsvabhāvena śūnyā/ yā ca bhagavan rūpānātmatāśūnyatā na sānātmatā na cānyatra śūnyatāyā anātmatānātmataiva śūnyatā śūnyataivānātmatā/ tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na rūpam anātmam iti sthātavyam/ na vedanā na saṃjñā na saṃskārā na vijñānam/ tat kasya hetoḥ/ tathā hi vijñānānātmatānātmatāsvabhāvena śūnyā/ yā ca bhagavan vijñānānātmatāśūnyatā na sānātmatā na cānyatra śūnyatāyā anātmatānātmataiva śūnyatā śūnyataivānātmatā/ tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na vijñānam anātmam iti sthātavyam/ evaṃ na rūpaṃ śāntam iti sthātavyaṃ/ na vedanā na saṃjñā na saṃskārā na vijñānaṃ śāntam iti sthātavyaṃ/ tat kasya hetoḥ/ tathā hi rūpaśāntatā śāntatāsvabhāvena śūnyā/ yā ca bhagavan rūpaśāntatāśūnyatā na sā śāntatā na cānyatra śūnyatāyā śāntatā śāntataiva śūnyatā śūnyataiva śāntatā/ tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na rūpaṃ śāntam iti sthātavyam/ na vedanā na saṃjñā na saṃskārā na vijñānam/ tat kasya hetoḥ/ tathā hi vijñānaśāntatā śāntatāsvabhāvena śūnyā/ yā ca bhagavan vijñānaśāntatāśūnyatā na sā śāntatā na cānyatra śūnyatāyā śāntatā śāntataiva śūnyatā śūnyataiva śāntatā/}} 13120 tad anenāpi 13201 bhagavan paryāyeṇa {bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā} na vijñānaṃ śāntam iti {sthātavyaṃ}/ evaṃ hetu- 13202 samudayaprabhavapratyayatāyāṃ na {sthātavyaṃ}/ 13203 punar aparaṃ bhagavan {bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā} tathatāyāṃ na {sthātavyaṃ}/ tat kasya hetoḥ/ tathā hi 13204 tathatā tathatāsvabhāvena śūnyā/ yā ca bhagavaṃs tathatāyāḥ śūnyatā na sā tathatā 13205 na cānyatra tathatāyāḥ śūnyatā tathataiva śūnyatā śūnyataiva tathatā/ tad anenāpi 13206 bhagavan paryāyeṇa {bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā} tathatāyāṃ na sthātavyam eva dharmatāyām na sthātavyam/ 13207 tat kasya hetoḥ/ tathā hi dharmatā dharmatāsvabhāvena śūnyā 13208 {{yā ca bhagavaṃs dharmatāyāḥ śūnyatā na sā dharmatā na cānyatra dharmatāyāḥ śūnyatā dharmataiva śūnyatā śūnyataiva dharmatā/ tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dharmatāyāṃ na sthātavyam/ dharmadhātau na sthātavyam/ tat kasya hetoḥ/ tathā hi dharmadhātur dharmadhātusvabhāvena śūnyo yā ca bhagavaṃs dharmadhātoḥ śūnyatā na sa dharmadhātur na cānyatra dharmadhāoḥ śūnyatā dharmadhātur eva śūnyatā śūnyataiva dharmadhātuḥ/ tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dharmadhātau na sthātavyam/ dharmaniyāmatāyāṃ na sthātavyam/ tat kasya hetoḥ/ tathā hi dharmaniyāmatā dharmaniyāmatāsvabhāvena śūnyā yā ca bhagavaṃs dharmaniyāmatāyāḥ śūnyatā na sā dharmaniyāmatā na cānyatra dharmaniyāmatāyāḥ śūnyatā dharmaniyāmataiva śūnyatā śūnyataiva dharmaniyāmatā/ tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dharmaniyāmatāyāṃ na sthātavyam/ bhūtakoṭyāṃ na sthātavyam/ tat kasya hetoḥ/ tathā hi bhūtakoṭir bhūtakoṭisvabhāvena śūnyā yā ca bhagavaṃs bhūtakoṭyāḥ śūnyatā na sā bhūtakoṭir na cānyatra bhūtakoṭyāḥ śūnyatā bhūtakoṭir eva śūnyatā śūnyataiva bhūtakoṭiḥ/ tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā bhūtakoṭyāṃ na sthātavyam}}/ 13209 punar aparaṃ bhagavan {bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā} sarvadhāraṇīmukheṣu na sthātavyam/ tat kasya 13210 hetoḥ/ tathā hi dhāraṇīmukhāni dhāraṇīmukhaiḥ śūnyāni {{yā ca bhagavaṃs dhāraṇīmukhānāṃ śūnyatā na tāni dhāraṇīmukhāni na cānyatra dhāraṇīmukhebhyaḥ śūnyatā dhāraṇīmukhāny eva śūnyatā śūnyataiva dhāraṇīmukhāni/ tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā}} 13211 dhāraṇīmukheṣu na sthātavyam/ 13212 punar aparaṃ bhagavan {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ caran anupāyakuśalo 13213 'haṅkāramamakārapatitena mānasena saced rūpe tiṣṭhati rūpābhisaṃskāre carati 13214 na carati prajñāpāramitāyām/ saced vedanāyāṃ saṃjñāyāṃ saṃskāreṣu saced 13215 vijñāne tiṣṭhati vijñānābhisaṃskāre carati na carati prajñāpāramitāyām/ tat 13216 kasya hetoḥ/ na hy abhisaṃskāre caran prajñāpāramitāyāṃ parigṛhṇāti na prajñāpāra- 13217 mitāyāṃ yogam āpadyate na prajñāpāramitāṃ paripūrayati, aparipūrayan prajñāpāra- 13218 mitāṃ na niryāsyati sarvākārajñatāyām/ tat kasya hetoḥ/ tathā hi bhagavan 13219 rūpam aparigṛhītaṃ vedanāsaṃjñāsaṃskārāvijñānam aparigṛhītam/ tat kasya hetoḥ/ yaś ca 13220 rūpasyāparigraho na tad rūpam prakṛtiśūnyatām upādāya vedanāsaṃjñāsaṃskārā yaś ca 13221 vijñānasyāparigraho na tad vijñānaṃ prakṛtiśūnyatām upādāya evaṃ yāvad 13222 bhūtakoṭir aparigṛhītā/ tat kasya hetoḥ/ yaś ca bhāutakoṭyā aparigraho na sā 13223 bhūtakoṭiḥ prakṛtiśūnyatām upādāya evaṃ {bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā} prakṛtiśūnyāḥ sarvadharmāḥ 13301 pratyavekṣitavyāḥ/ tathā ca pratyavekṣitavyā yathā na kvacid dharme manaso 13302 vyupacāro bhavet/ idaṃ {bodhisattvasya} mahāsattvasya sarvadharmāparigṛhītaṃ nāma 13303 samādhimaṇḍalaṃ vipulaṃ puraskṛtam apramāṇaṃ niyatam asaṃhāryaṃ sarvaśrāvaka- 13304 pratyekabuddhaiḥ/ sāpi sarvākārajñatā aparigṛhītā adhyātma{śūnyatām upādāya} bahirdhā{śūnyatām upādāya} 13305 adhyātmabahirdhā{śūnyatām upādāya} mahā{śūnyatām upādāya} śūnyatā{śūnyatām upādāya} paramārtha{śūnyatām upādāya} saṃskṛta{śūnyatām upādāya} 13306 asaṃskṛta{śūnyatām upādāya} atyanta{śūnyatām upādāya} anavarāgra{śūnyatām upādāya} anavakāra{śūnyatām upādāya} prakṛti{śūnyatām upādāya} sarvadharma{śūnyatām upādāya} 13307 svalakṣaṇa{śūnyatām upādāya} anupalambha{śūnyatām upādāya} abhāvasvabhāva{śūnyatām upādāya} bhāva{śūnyatām upādāya} abhāva{śūnyatām upādāya} 13308 svabhāva{śūnyatām upādāya} parabhāvaśūnyatām upādāyeti [mṛdumūrddhagatasyālambanākāraviśeṣaḥ//] 13309 tat kasya hetoḥ/ tathā hi na bhagavan sarvākārajñatā nimittataḥ udgrahītavyā, 13310 nimittam hi kleśaḥ/ katamat punar nimitta/ rūpaṃ nimittaṃ {{vedanā nimittaṃ saṃjñā nimittaṃ saṃskārā nimittaṃ}} vijñānaṃ 13311 nimittam/ cakṣur nimittam {{śrotraṃ nimittam ghrāṇaṃ nimittam jihvā nimittam kāyo nimittam}} mano nimittaṃ, rūpaṃ nimittaṃ {{śabdo nimittaṃ gandho nimittaṃ raso nimittaṃ spraṣṭavyaṃ nimittaṃ}} dharmo 13312 nimittaṃ, smṛtyupasthāna{{samyakprahāṇarddhipādendriyabalabodhyaṅgamārgabalavaiśāradyapratisaṃvidāveṇika}}buddhadharmaśūnyatānimittāpraṇihitānabhi- 13313 saṃskāradharmadhātudharmatādharmaniyāmatābhūtakoṭi nimittam ayam ucyate kleśaḥ, sa- 13314 cet punaḥ prajñāpāramitā nimittata udgrahītavyā abhaviṣyan naiveha śreṇikaḥ 13315 parivrājakaḥ śāsane śraddhām alapsyata/ atra sarvajñajñāne katamā ca śraddhā yeyaṃ 13316 prajñāpāramitāyām abhiśraddadhānatā avakalpanatā adhimukhtiś cintanā tulanā 13317 vyupaparīkṣaṇā tac cānimittayogena/ evam animittata udgrahītavyā atra punaḥ 13401 śreṇikaḥ parivrājakaḥ adhimucya śraddhānusārī prādeśikena jñānenāvatīrṇaḥ/ 13402 so 'vatīrya na rūpaṃ parigṛhītavān na vedanāṃ na saṃjñāṃ na saṃskārān na vijñānaṃ parī- 13403 gṛhītavān/ tat kasya hetoḥ/ tathā hi sa tena svalakṣaṇaśūnyeṣu dharmeṣu na kaścid dharmaḥ 13404 parigṛhīto nimittāmanasikāratām upādāya/ tat kasya hetoḥ/ tathā hi sa 13405 nādhyātmaprāptyabhisamayatas tajjñānaṃ samanupaśyati/ na bahirdhāprāptyabhi- 13406 samayatas tajjñānaṃ samanupaśyati, nādhyātmabahirdhāprāptyabhisamayatas {tajjñānaṃ samanupaśyati/} 13407 nāpy anyatra prāptyabhisamayatas {tajjñānaṃ samanupaśyati}/ tat kasya hetoḥ/ tathā hi sa tam dharmaṃ na 13408 samanupaśyati, yo vā prajānīyād yena vā prajānīyāt/ tat kasya 13409 hetoḥ/ nādhyatmaṃ rūpasya {tajjñānaṃ samanupaśyati}, nādhyātmaṃ vedanāyās {tajjñānaṃ samanupaśyati}, nādhyātmaṃ 13410 saṃjñāyās {tajjñānaṃ samanupaśyati}, nādhyātmaṃ saṃskārāṇāṃ {tajjñānaṃ samanupaśyati}, nādhyatmaṃ vijñānasya {tajjñānaṃ samanupaśyati}, 13411 na bahirdhārūpasya {tajjñānaṃ samanupaśyati} na bahirdhāvedanāyā na bahirdhāsaṃjñānāṃ na bahirdhā- 13412 saṃskārāṇāṃ na bahirdhāvijñānasya {tajjñānaṃ samanupaśyati}, nādhyātmabahirdhārūpasya {tajjñānaṃ samanupaśyati} 13413 {{nādhyātmabahirdhāvedanāyāḥ tajjñānaṃ samanupaśyati nādhyātmabahirdhāsaṃjñāyāḥ tajjñānaṃ samanupaśyati nādhyātmabahirdhāsaṃskārāṇāṃ tajjñānaṃ samanupaśyati}} nādhyātmabahirdhāvijñānasya {tajjñānaṃ samanupaśyati}, nāpy anyatra rūpāt {tajjñānaṃ samanupaśyati} 13414 nāpy anyatra vedanāyāḥ {{tajjñānaṃ samanupaśyati nāpy anyatra saṃjñāyāḥ tajjñānaṃ samanupaśyati nāpy anyatra saṃskārebhyaḥ tajjñānaṃ samanupaśyati}} nāpy anyatra vijñānāt {tajjñānaṃ samanupaśyati}adhyātma- 13415 bahirdhāśūnyatām upādāya/ atra padaparyāye śreṇikaḥ parivrājako 'dhimuktaḥ 13416 so 'trādhimucya śraddhānusārī prādeśikena jñānenāvatīrṇaḥ sarvajñajñānadharmatāṃ 13417 pramāṇīkṛtya sarvadharmānupalabdhitām upādāya, evam adhimuktas tena na kaścid 13418 dharmaḥ parīgṛhīto nimittāmanasikāratām upādāya, nāpy anena kaścid dharma 13419 upalabdho 'yaṃ parigṛhṇīyād vā muñced vā sarvadharmānudgrahānutsargatām upādāya, 13501 sa nirvāṇenāpi na manyate sarvadharmānudgrahānutsargatām upādāya/ tat kasya 13502 hetoḥ/ yaḥ sarvadharmāṇām aparigraho 'nutsargaḥ sā prajñāpāramitā/ iyam api bhagavan 13503 {bodhisattvasya} mahāsattvasya prajñāpāramitā apārapāragatām upādāya, yad rūpaṃ na 13504 parigṛhṇāti {{yāṃ vedanāṃ na parigṛhṇāti yāṃ saṃjñāṃ na parigṛhṇāti yān saṃskārān na parigṛhṇāti}} yad vijñānaṃ na parigṛhṇāti sarvadharmāparigṛhītatām upādāya 13505 yāvad vyastasamastāṃ skandhadhātvāyatanapratītyasamutpādasmṛtyupasthāna- 13506 {{samyakprahāṇarddhipādendriyabalabodhyaṅgamārgabalavaiśāradyapratisaṃvidāveṇika}}buddhadharmaśūnyatānimittāpraṇihitānabhisaṃskāradharmadhātudharmatādharma- 13507 niyāmatāsamādhimukhadhāraṇīmukhāni yāvat samādhiṃ na parigṛhṇāti sarvadharmā- 13508 parigṛhītatām upādāya, na cāntarāparinirvāṇāparipūrṇaiḥ praṇihdānai- 13509 r yāvad daśabhis tathāgatabalaiś caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir aṣṭādaśa- 13510 bhir āveṇikair buddhadharmaiḥ/ tat kasya hetoḥ/ tathā hi sarvadharmā adharmā yāvat 13511 smṛtyupasthāna{{samyakprahāṇarddhipādendriyabalabodhyaṅgamārgabalavaiśāradyapratisaṃvidāveṇika}}buddhadharmā adharmā nāpi te dharmā nādharmāḥ, iyaṃ 13512 {bodhisattvasya} mahāsattvasya prajñāpāramitā sarvadharmāparigṛhītatām upādāya// [iti madhya- 13513 mūrdhvagatālambanākāraviśeṣaḥ//] 13514 punar aparaṃ bhagavan {bodhisattvena} mahāsattvena prajñāpāramitāyāṃ caratā evaṃ 13515 vyupaparīkṣitavyaṃ, katamaiṣā prajñāpāramitā, kasya vaiṣā prajñāpāramitā, kim eṣā 13516 prajñāpāramitā, kenaiṣā prajñāpāramitā, sacet punaḥ {bodhisattvo} mahāsattvaḥ 13517 prajñāpāramitāyāṃ carann evam upanidhyāyati tat kiṃ yo dharmo na vidyate 13518 nopalabhyate sā prajñāpāramiteti na carati prajñāpāramitāyāṃ/ atha khalu 13519 āyuṣmān śāriputra āyuṣmantaṃ subhūtim etad avocat/ katame te āyuṣman 13520 subhūte dharmā na vidyante nopalabhyante/ subhūtir āha/ prajñāpāramitā āyuṣman 13601 śāriputra na vidyate nopalabhyate, dhyāna{pāramitā na vidyate nopalabhyate} vīrya{pāramitā na vidyate nopalabhyate} kṣānti{pāramitā na vidyate nopalabhyate} śīla{pāramitā na vidyate nopalabhyate} 13602 dāna{pāramitā na vidyate nopalabhyate} adhyātmaśūnyatām upādāya bahirdhāśūnyatām upādāya {{adhyātmabahirdhāśūnyatām upādāya mahāśūnyatām upādāya śūnyatāśūnyatām upādāya paramārthaśūnyatām upādāya saṃskṛtaśūnyatām upādāya asaṃskṛtaśūnyatām upādāya atyantaśūnyatām upādāya anavarāgraśūnyatām upādāya anavakāraśūnyatām upādāya prakṛtiśūnyatām upādāya sarvadharmaśūnyatām upādāya svalakṣaṇaśūnyatām upādāya anupalambhaśūnyatām upādāya abhāvasvabhāvaśūnyatām upādāya bhāvaśūnyatām upādāya abhāvaśūnyatām upādāya svabhāvaśūnyatām upādāya}} 13603 parabhāvaśūnyatām upādāya rūpam āyuṣman śāriputra {na vidyate nopalabhyate} {{vedanāyuṣman śāriputra na vidyate nopalabhyate saṃjñāyuṣman śāriputra na vidyate nopalabhyate saṃskārā āyuṣman śāriputra na vidyante nopalabhyante }} vijñānam āyuṣman 13604 śāriputra {na vidyate nopalabhyate} adhyātmaśūnyatā āyuṣman śāriptura {na vidyate nopalabhyate} bahirdhāśūnyatā {na vidyate nopalabhyate} 13605 {{adhyātmabahirdhāśūnyatā na vidyate nopalabhyate mahāśūnyatā na vidyate nopalabhyate śūnyatāśūnyatā na vidyate nopalabhyate paramārthaśūnyatā na vidyate nopalabhyate saṃskṛtaśūnyatā na vidyate nopalabhyate asaṃskṛtaśūnyatā na vidyate nopalabhyate atyantaśūnyatā na vidyate nopalabhyate anavarāgraśūnyatā na vidyate nopalabhyate anavakāraśūnyatā na vidyate nopalabhyate prakṛtiśūnyatā na vidyate nopalabhyate sarvadharmaśūnyatā na vidyate nopalabhyate svalakṣaṇaśūnyatā na vidyate nopalabhyate anupalambhaśūnyatā na vidyate nopalabhyate abhāvasvabhāvaśūnyatā na vidyate nopalabhyate bhāvaśūnyatā na vidyate nopalabhyate abhāvaśūnyatā na vidyate nopalabhyate svabhāvaśūnyatā na vidyate nopalabhyate}} parabhāvaśūnyatā {na vidyate nopalabhyate} yāvat saptatriṃśad bodhisapakṣā dharmā {na vidyante nopalabhyante} 13606 abhijñā {na vidyate nopalabhyate} daśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikā buddhadharmā {na vidyante nopalabhyante}, tathatā 13607 {na vidyate nopalabhyate}, dharmatā {na vidyate nopalabhyate}, dharmasthititā {na vidyate nopalabhyate}, dharmaniyāmatā {na vidyate nopalabhyate}, bhutakoṭir {na vidyate nopalabhyate} 13608 buddho 'py āyuṣman śāriputra {na vidyate nopalabhyate}, sarvākārajñatāpy āyuṣman śāriputra {na vidyate nopalabhyate} 13609 adhyātmaśūnyatām upādāya yāvat parabhāvaśūnyatām upādāya sacet punaḥ 13610 śāriputra {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ carann evam upaparīkṣate evam upani- 13611 dhyāyati tasyaivam upaparīkṣamāṇasyaivam upanidhyāyataś cittaṃ nāvalīyate na saṃlīyate 13612 notrasyati na saṃtrasyati na saṃtrāsam āpadyate avirahito {bodhisattvo} mahāsattvaḥ 13613 prajñāpāramitāyā veditavyaḥ// [ity adhimātramūrdhvagatālambanākāraviśeṣaḥ//] 13614 atha khalu āyuṣmān śāriputra āyuṣmantaṃ subhūtim etad avocat/ kena 13615 kāraṇenāyuṣaman subhūte {bodhisattvo} mahāsattvaḥ prajñāpāramitayā avirahito 13616 veditavyaḥ/ subhūtir āha/ rūpam āyuṣman śāriputra virahitam rūpasvabhāvena evaṃ 13617 vedanāsaṃjñāsaṃskārāḥ, vijñānam āyuṣman śāriputra virahitaṃ vijñānasvabhāvena 13618 dānapāramitāpy āyuṣman śāriputra virahitā dānapāramitāsvabhāvena 13619 {{śīlapāramitāpy āyuṣman śāriputra virahitā śīlapāramitāsvabhāvena kṣāntipāramitāpy āyuṣman śāriputra virahitā kṣāntipāramitāsvabhāvena vīryapāramitāpy āyuṣman śāriputra virahitā vīryapāramitāsvabhāvena dhyānapāramitāpy āyuṣman śāriputra virahitā dhyānapāramitāsvabhāvena prajñāpāramitāpy āyuṣman śāriputra virahitā prajñāpāramitāsvabhāvena}} {{smṛtyupasthānāny apy āyuṣman śāriputra virahitāni smṛtyupasthānasvabhāvena samyakprahāṇāny apy āyuṣman śāriputra virahitāni samyakprahāṇasvabhāvena ṛddhipādā apy āyuṣman śāriputra virahitāḥ ṛddhipādasvabhāvena indriyāny apy āyuṣman śāriputra virahitāni indriyasvabhāvena balāny apy āyuṣman śāriputra virahitāni balasvabhāvena bodhyaṅgāny apy āyuṣman śāriputra virahitāni bodhyaṅgasvabhāvena mārgā apy āyuṣman śāriputra virahitā mārgasvabhāvena apramāṇadhyānāny apy āyuṣman śāriputra virahitāni apramāṇadhyānasvabhāvena ārūpyasamāpattayo 'py āyuṣman śāriputra virahitā ārūpyasamāpattisvabhāvena daśabalāny apy āyuṣman śāriputra virahitāni daśabalasvabhāvena vaiśāradyāny apy āyuṣman śāriputra virahitāni vaiśāradyasvabhāvena pratisaṃvidā apy āyuṣman śāriputra virahitāḥ pratisaṃvitsvabhāvena aṣṭādaśāveṇikā}} buddhadharmā virahitā buddhdharma- 13620 svabhāvena, bhūtakoṭir apy āyuṣman śāriputra virahitā bhūtakoṭisvabhāvena/ 13621 śāriputra āha/ kathaṃ punar āyuṣman subhūte rūpasya svabhāvaḥ, kathaṃ vedanāyāḥ 13622 saṃjñāyāḥ saṃskārāṇām/ kathaṃ vijñānasya svabhāvaḥ kathaṃ vyastasamastānāṃ 13701 skandhadhātvāyatanapratītyasamutpādānāṃ svabhāvaḥ/ evaṃ vistareṇa yāvat kathaṃ 13702 bhūtakoṭyāḥ svabhāvaḥ/ subhūtir āha/ abhāva āyuṣman śāriputra rūpasya 13703 svabhāvaḥ/ abhāvo vedanāyāḥ {{svabhāvaḥ/ abhāvo saṃjñāyāḥ svabhāvaḥ/ abhāvo saṃskārāṇāṃ svabhāvaḥ/}} abhāvo vijñānasya svabhāvaḥ/ 13704 abhāvo vyastasamastānāṃ skandhadhātvāyatanapratītyasamutpādānāṃ svabhāvaḥ, 13705 abhāvaḥ śūnyatānimittāpraṇihitānābhisaṃskārāṇāṃ jātaḥ svabhāvaḥ, 13706 abhāvaḥ tathatādharmadhātudharmasthititādharmaniyāmatānāṃ svabhāvaḥ, evaṃ 13707 vistareṇa yāvad abhāvo bhūtakoṭyāḥ svabhāvaḥ/ tad anena āyuṣman śāriputra 13708 paryāyeṇaivaṃ veditavyam/ yathā rūpaṃ virahitaṃ rūpasvabhāvena vedanā virahitā 13709 vedanāsvabhāvena {{saṃjñā virahitā saṃjñāsvabhāvena saṃskārā virahitāḥ saṃskārasvabhāvena vijñānaṃ virahitaṃ vijñānasvabhāvena}}/ evaṃ vistareṇa 13710 vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu kartavyaṃ yāvad bhūtakoṭi- 13711 r virahitā bhūtakoṭisvabhāvena/ 13712 punar aparaṃ śāriputra rūpaṃ virahitaṃ rūpalakṣaṇena, {{vedanā virahitā vedanālakṣaṇena saṃjñā virahitā saṃjñālakṣaṇena saṃskārā virahitāḥ saṃskāralakṣaṇena vijñānaṃ virahitaṃ vijñānalakṣaṇena/ evaṃ vistareṇa vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu kartavyaṃ}} 13713 yāvad bhūtakoṭir virahitā 13714 bhūtakoṭilakṣaṇena/ lakṣaṇasvabhāvenāpi lakṣaṇaṃ virahitaṃ, svabhāva- 13715 lakṣaṇenāpi svabhāvo virahitaḥ/ 13716 śāriputra āha/ ya āyuṣman subhūte {bodhisattvo} mahāsattvo 'tra śikṣiṣyate sa 13717 niryāsyati sarvākārajñatāyām/ subhūtir āha/ evam etad āyuṣman śāriputra 13718 yo hy evam atra śikṣiṣyate sa niryāsyati sarvākārajñatāyām/ [iti mṛdu- 13719 kṣānter ālambanākāraviśeṣaḥ]/ tat kasya hetoḥ/ tathā hy āyuṣman {śariputra} ajātā 13801 aniryātāḥ sarvadharmāḥ/ {śāriputra} āha/ kena kāraṇenāyuṣman subhūte ajātā ani- 13802 ryātāḥ sarvadharmāḥ/ subhūtir āha/ rūpam āyuṣman {śāriputra} śūnyaṃ rūpasvabhāvena, tasya 13803 nāpi jātir nāpi niryāṇam upalabhyate, {{vedanāyuṣman śāriputra śūnyā vedanāsvabhāvena, tasyā nāpi jātir nāpi niryāṇam upalabhyate, saṃjñāyuṣman śāriputra śūnyā saṃjñāsvabhāvena, tasyā nāpi jātir nāpi niryāṇam upalabhyate, saṃskārā āyuṣman śāriputra śūnyā saṃskārasvabhāvena, teṣāṃ nāpi jātir nāpi niryāṇam upalabhyate, vijñānam āyuṣman śāriputra śūnyā vijñānasvabhāvena, tasya nāpi jātir nāpi niryāṇam upalabhyate}}/ 13804 evaṃ vistareṇa vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu 13805 kartavyaṃ yāvad bhūtakoṭiḥ śūnyā bhūtakoṭisvabhāvena, tasyā nāpi jātir nāpi 13806 niryāṇam upalabhyate/ evaṃ hi śāriputra {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāñ caran 13807 sarvākārajñatāyā āsannībhavati yathā yathā ca sarvākārajñatāyā āsannī- 13808 bhavati tathā tathā kāyapariśuddhiñ ca cittapariśuddhiñ ca lakṣaṇapariśuddhiñ cādhigacchati/ 13809 yathā yathā ca kāyapariśuddhiñ ca cittapariśuddhiñ ca lakṣaṇapariśuddhiñ cādhigacchati 13810 tathā tathā {bodhisattvasya} mahāsattvasya rūpasahagataṃ cittaṃ notpadyate, doṣa{sahagataṃ cittaṃ notpadyate} moha{sahagataṃ cittaṃ notpadyate} 13811 māna{sahagataṃ cittaṃ notpadyate}, lobha{sahagataṃ cittaṃ notpadyate} kudṛṣṭi{sahagataṃ cittaṃ notpadyate}, sa rāgacittānutpādād doṣacittānutpādāt 13812 moha{cittānutpādād} māna{cittānutpādāt} kudṛṣṭi{cittānutpādād} na jātu mātuḥ kukṣāv upapadyate, satatasamitam aupa- 13813 pāduko bhavati, buddhakṣetreṇa buddhakṣetraṃ saṃkrāmati, buddhāṃś ca bhagavataḥ paryupāste, 13814 sattvāṃś ca paripācayati, buddhakṣetraṃ ca pariśodhayati/ na tair buddhair bhagavadbhir virahito 13815 bhavati, yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ/ evaṃ hi śāriputra {bodhisattvo} 13816 mahāsattva āsannībhavaty anuttarāyāḥ samyaksaṃbodheḥ/ [iti madhyakṣānter āla- 13817 mbanākāraviśeṣaḥ/] 13818 atha khalv āyuṣmān subhūtir bhagavantam etad avocat/ saced bhagavan {bodisattvo} 13819 mahāsattvo 'nupāyakuśalaḥ prajñāpāramitāyāṃ caran rūpe carati nimitte carati na 13901 carati prajñāpāramitāyām/ saced vedanāyāñ carati nimitte carati na carati 13902 prajñāpāramitāyāṃ, {{saced saṃjñāyāñ carati nimitte carati na carati prajñāpāramitāyāṃ, saced saṃskāreṣu carati nimitte carati na carati prajñāpāramitāyāṃ, saced vijñāne carati nimitte carati na carati prajñāpāramitāyāṃ}}/ sa- 13903 ced rūpaṃ nityaṃ {veti carati, nimitte carati na carati prajñāpāramitāyāṃ} {{saced vedanā nityā veti carati, nimitte carati na carati prajñāpāramitāyāṃ, saced sajñā nityā veti carati, nimitte carati na carati prajñāpāramitāyāṃ, saced saṃskārā nityā veti carati, nimitte carati na carati prajñāpāramitāyāṃ, saced vijñānaṃ nityaṃ veti carati, nimitte carati na carati prajñāpāramitāyāṃ}} 13904 saced rūpaṃ sukhaṃ dukhaṃ {veti carati, nimitte carati na carati prajñāpāramitāyāṃ} {{saced vedanā sukhā dukhā veti carati, nimitte carati na carati prajñāpāramitāyāṃ, saced saṃjñā sukhā dukhā veti carati, nimitte carati na carati prajñāpāramitāyāṃ, saced saṃskārāḥ sukhā dukhā veti carati, nimitte carati na carati prajñāpāramitāyāṃ, saced vijñānaṃ sukhaṃ dukhaṃ veti carati, nimitte carati na carati prajñāpāramitāyāṃ}} sa- 13905 ced rūpam ātmānātma {veti carati, nimitte carati na carati prajñāpāramitāyāṃ} {{saced vedanātmānātmā veti carati, nimitte carati na carati prajñāpāramitāyāṃ, saced saṃjñātmānātmā veti carati, nimitte carati na carati prajñāpāramitāyāṃ, saced saṃskārā ātmāna anātmāna veti carati, nimitte carati na carati prajñāpāramitāyāṃ, saced vijñānam ātmānātma veti carati, nimitte carati na carati prajñāpāramitāyāṃ}} 13906 saced rūpaṃ śāntam aśāntam {veti carati, nimitte carati na carati prajñāpāramitāyāṃ} {{saced vedanā śāntāśāntā veti carati, nimitte carati na carati prajñāpāramitāyāṃ, saced saṃjñā śāntāśāntā veti carati, nimitte carati na carati prajñāpāramitāyāṃ, saced saṃskārāḥ śāntā aśāntā veti carati, nimitte carati na carati prajñāpāramitāyāṃ, saced vijñānaṃ śāntam aśāntaṃ veti carati, nimitte carati na carati prajñāpāramitāyāṃ}} 13907 saced rupaṃ viviktam aviviktaṃ {veti carati, nimitte carati na carati prajñāpāramitāyāṃ} {{saced vedanā viviktāviviktā veti carati, nimitte carati na carati prajñāpāramitāyāṃ, saced saṃjñā viviktāviviktā veti carati, nimitte carati na carati prajñāpāramitāyāṃ, saced saṃskārā viviktā aviviktā veti carati, nimitte carati na carati prajñāpāramitāyāṃ, saced vijñānaṃ viviktam aviviktaṃ veti carati, nimitte carati na carati prajñāpāramitāyāṃ}} 13908 saced bhagavan {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakuśalaḥ saptatriṃśat- 13909 bodhipakṣeṣu dharmeṣu carati nimitte carati na carati prajñāpāramitāyām/ evaṃ 13910 yāvad abhijñāsu pāramitāsu apramāṇadhyānārūpyasamāpattiṣu pañcasu cakṣuḥṣu 13911 daśasu tathāgatabaleṣu catasṛṣu pratisaṃvitsu caturṣu vaiśāradyeṣu yāvad aṣṭādaśa- 13912 sv āveṇikeṣu buddhadharmeṣu carati nimitte carati na carati prajñāpāramitāyām/ 13913 saced bhagavan {bodhisattvasya} mahāsattvasyānupāyakauśalena prajñāpāramitāyāṃ carata 13914 evaṃ bhavati/ ahaṃ prajñāpāramitāyāṃ carāmīti upalambhe carati, ahaṃ carāmīti 13915 carati nimitte carati, saced {bodhisattvasya} mahāsattvasyaivaṃ bhavati ya evañ carati sa 13916 prajñāpāramitāyāñ carati sa prajñāpāramitāṃ bhāvayatīti/ atha khalv āyuṣmān 13917 śāriputra āyuṣmantaṃ subhūtim etad avocat/ kena kāraṇenāyuṣman subhūte idaṃ 13918 {bodhisattvasya} mahāsattvasyānupāyakauśalaṃ veditavyam/ subhūtir āha/ tathā hy āyuṣman 13919 śāriputra yo {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ caran rūpam adhitiṣṭhati 13920 saṃjānīte 'dhimucyate, vedanām {adhitiṣṭhati saṃjānīte 'dhimucyate/} saṃjñām {adhitiṣṭhati saṃjāīte 'dhimucyate/} saṃskārān {adhitiṣṭhati saṃjānīte 'dhimucyate/} vijñānam {adhitiṣṭhati saṃjānīte 'dhimucyate/} 13921 sa rūpam adhitiṣṭhan saṃjānāno 'dhimucyamānaḥ, vedanām {adhitiṣṭhan saṃjānāno 'dhimucyamānaḥ}, saṃjñām {adhitiṣṭhan saṃjānāno 'dhimucyamānaḥ}, 13922 saṃskārān {adhitiṣṭhan saṃjānāno 'dhimucyamānaḥ}, vijñānam {adhitiṣṭhan saṃjānāno 'dhimucyamānaḥ}, rūpasyābhisaṃskāre carati tat/ tasya 13923 jātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsakaram iti vadāmi/ 13924 punar aparaṃ śāriputra saced {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ carann anupāya- 14001 kuśalaḥ, cakṣur {adhitiṣṭhati na saṃjānīte nādhimucyate} śrotraṃ ghrāṇaṃ jihvāṃ kāyaṃ mano {'dhitiṣṭhati na saṃjānīte nādhimucyate} rūpam {adhitiṣṭhati na saṃjānīte nādhimucyate} śabdān 14002 gandhān rasān spraṣṭavyam dharmān {adhitiṣṭhati na saṃjānīte nādhimucyate} {{cakṣurvijñānam adhitiṣṭhati na saṃjānīte nādhimucyate śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānam adhitiṣṭhati na saṃjānīte nādhimucyate, cakṣuḥsaṃsparśam adhitiṣṭhati na saṃjānīte nādhimucyate śrotrasaṃsparśaṃ ghrāṇasaṃsparśaṃ jihvāsaṃsparśaṃ kāyasaṃsparśaṃ manaḥsaṃsparśam adhitiṣṭhati na saṃjānīte nādhimucyate, cakṣuḥsaṃsparśapratyayavedayitam adhitiṣṭhati na saṃjānīte nādhimucyate śrotrasaṃsparśapratyayavedayitaṃ ghrāṇasaṃsparśapratyayavedayitaṃ jihvāsaṃsparśapratyayavedayitaṃ kāyasaṃsparśapratyayavedayitaṃ manaḥsaṃsparśapratyayavedayitam adhitiṣṭhati na saṃjānīte nādhimucyate}} 14003 {{sukahṃ vā duḥkhaṃ vā aduḥkhaṃ vā asukhaṃ vādhitiṣṭhati na saṃjānīte nādhimucyate}} sacet 14004 saptatriṃśadbodhipakṣān dharmān {adhitiṣṭhati na saṃjānīte nādhimucyate}/ evaṃ pañcacakṣūṃṣi ṣaḍabhijñāḥ ṣaṭpāramitāś catvā- 14005 ri vaiśāradyāni carasraḥ pratisaṃvidaś catvāry apramāṇāni catvāri dhyānāni carasra 14006 ārūpyasamāpattīr daśa tathāgatabalāny aṣṭādaśāveṇikān buddhadharmān arhattvaṃ pratyeka- 14007 buddhatvaṃ bodhsiattvatvaṃ buddhadharmān {adhitiṣṭhati na saṃjānīte nādhimucyate}/ sarvān buddhadharmān {adhitiṣṭhan saṃjānāno 'dhimucyamāno} buddha- 14008 dharmāṇām abhisaṃskāre carati, abhisaṃskāre carann aparimucyate jātyā jarāmaraṇena 14009 ca śokaparidevaduḥkhadaurmanasyopāyāsair na parimucyate duḥkheneti vadāmi/ sa khalu 14010 punaḥ śāriputra {bodhisattvo} mahāsattvo 'bhavyaḥ śrāvakabhūmiṃ pratyekabuddhabhūmiṃ vā 14011 patituṃ kutaḥ so 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate nedaṃ sthānaṃ vidyate/ evaṃ 14012 hi śāriputra {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakuśalo veditavyaḥ/ 14013 śāriputra āha/ katham āyuṣman subhūte {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ 14014 caran upāyakuśalo veditavyaḥ/ subhūtir āha/ ya āyuṣman śāriputra {bodhisattvo} 14015 mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpam adhitiṣṭhati na saṃjānīte nādhimucyate, 14016 vedanāsaṃjñāsaṃskārān vijñānaṃ na{adhitiṣṭhati na saṃjānīte nādhimucyate} evaṃ yāvad buddhadharmān nā{dhitiṣṭhati na saṃjānīte nādhimucyate}, sa na rūpe 14017 carati {{na vedanāyāṃ carati na saṃjñāyāṃ carati na saṃskāreṣu carati}} na vijñāne carati, na rūpasya nimitte carati {{na vedanāyā nimitte carati na saṃjñāyā nimitte carati na saṃskārāṇāṃ nimitte carati}} na vijñānasya 14018 nimitte carati, na rūpaṃ nityam iti nānityam {iti carati}, na vedanā sa saṃjñā na saṃskārā 14019 na vijñānaṃ nityam iti nānityam {iti carati}, na rūpaṃ sukham iti na duḥkham iti nātmeti 14020 nānātmeti na śāntam iti nāśāntam {iti carati}, na vedanā na saṃjñā sa saṃskārā na 14021 vijñānaṃ sukham iti nātmeti nānātmeti na śāntam iti nāśāntam {iti carati}, na rūpaṃ 14022 śūnyam iti nāśūnyam iti carati na nimittam iti nānimittam {iti carati} na praṇihitam iti 14023 nāpraṇihitam {iti carati} na viviktam iti nāviviktam {iti carati}, evaṃ na vedanā na saṃjñā na 14024 saṃskārā na vijñānaṃ na śūnyam iti nāśūnyam {iti carati}, na nimittam iti nānimittam {iti carati}, 14101 na praṇihitam iti nāpraṇihitam {iti carati}, na viviktam iti nāviviktam {iti carati}/ tat kasya 14102 hetoḥ/ tathā hi āyuṣman śāriputra yā rūpasya śūnyatā na tad rūpaṃ cānyatra 14103 śūnyatāyāḥ rūpaṃ nānyatra rūpāc chūnyatā rūpam eva śūnyatā śūnyataivaṃ rūpam/ yā 14104 vedanāyāḥ śūnyatā saṃjñāyāḥ śūnyatā saṃskārāṇāṃ śūnyatā yā vijñānasya 14105 śūnyatā tad vijñānaṃ na cānyatra śūnyatāyā vijñānaṃ nānyatra vijñānāc chūnyatā 14106 śūnyataiva vijñānaṃ vijñānam eva śūnyatā/ evaṃ vyastasamasteṣu skandha{{dhātvāyatanapratītyasamutpādeṣu smṛtyupasthāneṣu samyakprahāṇeṣv ṛddhipādeṣv indriyeṣu baleṣu bodhyaṅgeṣu mārgeṣu baleṣu vaiśāradyeṣu pratisaṃvitsv āveṇika-}} 14107 buddhadharmesu yāvad yā buddhadharmāṇāṃ śūnyatā na te buddhadharmā na cānyatra śūnyatāyā 14108 buddhadharmāḥ nānyatra buddhadharmebhyaḥ śūnyatā, śūnyataiva buddhadharmā buddhadharmā eva 14109 śūnyatā, evam āyuṣman śāriputra {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ carann upāya- 14110 kuśalo veditavyaḥ/ evam āyuṣman śāriputra {bodhisattvo} mahāsattvaḥ prajñāpāra- 14111 mitāyāñ caran bhavyo 'nuttarāṃ samyaksaṃbodhim abhisaṃboddhum/ 14112 punaḥ prajñāpāramitāyāñ caran sacet kañcid dharmam upaiti na carati prajñāpāra- 14113 mitāyāṃ, nopaiti na carati, upaiti nopaiti ca na carati, naivopaiti na nopaiti ca 14114 na carati prajñāpāramitāyām/ śāriputra āha/ kena kāraṇenāuṣman subhūte 14115 nopaiti {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāñ caran/ subhūtir āha/ tathā hi āyuṣman 14116 śāriptutra prajñāpāramitāyāḥ svabhāvo nopalabhyate/ tat kasya hetoḥ/ tathā 14117 hy abhāvasvabhāvā prajñāpāramitā, anenāyuṣman śāriputra paryāyeṇa {bodhisattvo} mahāsattvaḥ 14118 prajñāpāramitāyāṃ carāmīti nopaiti, na carāmīti nopaiti, carāmi ca na 14119 carāmi ceti nopaiti, naiva carāmi na na carāmīti nopaiti/ tat kasya 14120 hetoḥ/ tathā hi tena sarvadharmā abhāvasvabhāvā iti anugatā anuprāptāḥ/ 14121 saced evaṃ prajñāpāramitāyāṃ carato {bodhisattvasya} mahāsattvasya cittaṃ nāvalīyate na saṃlīyate 14122 nottrasyati na saṃtrasyati na saṃtrāsam āpadyate veditavyam āyuṣman śāriputrāsannī- 14123 bhavaty ayaṃ {bodhisattvo} mahāsattvaḥ sarvākārajñatāyāḥ/ [ity adhimātrakṣānter ālambanākāra- 14124 viśeṣaḥ//] 14201 so 'pi khalv āyuṣman śāriputra sarvākārajñatā advayā advaidhīkārā 14202 sarvadharmābhāavasvabhāvatām upādāya, ayaṃ sarvadharmasvabhāvānutpattir nāma samādhi- 14203 r {bodhisattvānāṃ} mahāsattvānāṃ vipulaḥ puraskṛto 'pramāṇo niyato 'saṃhāryaḥ 14204 sarvaśrāvakapratyekabuddhaiḥ anenāyuṣman śāriputra samādhinā viharan {bodhisattvo} mahā- 14205 sattvaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate/ 14206 śāriputra āha/ katamair āyuṣman subhūte samādhibhir viharan {bodhisattvo} 14207 mahāsattvaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate/ subhūtir āha/ 14208 asty āyuṣman śāriputra {bodhisattvānāṃ} mahāsattvānāṃ śūraṅgamo nāma samādhir yatsamādhinā 14209 viharan {bodhisattvo} mahāsattvaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate/ asti 14210 ratnamudro nāma samādhiḥ/ {asti} sucandro {nāma samādhiḥ}/ {asti} candradhvajaketuḥ {nāma samādhiḥ}/ {asti} 14211 sarvadharmamudro {nāma samādhiḥ}/ {asti} avalokitamūrddhā {nāma samādhiḥ}/{asti} dharmadhātuniyato {nāma samādhiḥ}/ {asti} 14212 niyatadhvajaketuḥ {nāma samādhiḥ}/ {asti} vajropamo {nāma samādhiḥ}/ {asti} sarvadharmapraveśamudro {nāma samādhiḥ}/ {asti} samāhitāva- 14213 sthāpratiṣṭhāno {nāma samādhiḥ}/ {asti} rājamudro {nāma samādhiḥ}/ {asti} balavīryo {nāma samādhiḥ}/ {asti} sarvadharmasamudgato {nāma samādhiḥ}/ 14214 {asti} niruktiniyatapraveśo {nāma samādhiḥ}/ {asti} āsecanakapraveśo {nāma samādhiḥ}/ {asti} digavalokano {nāma samādhiḥ}/ {asti} 14215 dhāraṇīmudro {nāma samādhiḥ}/ {asti} asaṃpramuṣito {nāma samādhiḥ}/ {asti} samavasaraṇo {nāma samādhiḥ}/ {asti} ākāśasphāraṇo {nāma samādhiḥ}/ 14216 {asti} vajramaṇḍalo {nāma samādhiḥ}/ {asti} dhvajāgraketurājo {nāma samādhiḥ}/ {asti} indraketuḥ {nāma samādhiḥ}/ {asti} 14217 sroto'nugato {nāma samādhiḥ}/ {asti} siṃhavijṛmbhito {nāma samādhiḥ}/ {asti} vyatyastasamāpattiḥ {nāma samādhiḥ}/ {asti} 14218 raṇaṃjaho {nāma samādhiḥ}/ {asti} vairocano {nāma samādhiḥ}/ {asti} nimiṣo {nāma samādhiḥ}/ {asti} niketasthito {nāma samādhiḥ}/ {asti} 14219 niścito {nāma samādhiḥ}/ {asti} vipulapratipanno {nāma samādhiḥ}/ {asti} anantaprabho {nāma samādhiḥ}/ {asti} prabhākaro {nāma samādhiḥ}/ {asti} 14220 varadharmamudro {nāma samādhiḥ}/ {asti} samantāvabhāso {nāma samādhiḥ}/ {asti} śuddhāvāso {nāma samādhiḥ}/ {asti} vimalaprabho {nāma samādhiḥ}/ 14301 {asti} aratikaro {nāma samādhiḥ}/ {asti} ajayo {nāma samādhiḥ}/ {asti} tejovatī {nāma samādhiḥ}/ {asti} kṣayāpagato {nāma samādhiḥ}/ 14302 {asti} anirjito {nāma samādhiḥ}/ {asti} vivṛto {nāma samādhiḥ}/ {asti} sūryapradīpo {nāma samādhiḥ}/ {asti} candravimalo {nāma samādhiḥ}/ 14303 {asti} śuddhapratibhāso {nāma samādhiḥ}/ {asti} ālokakaro {nāma samādhiḥ}/ {asti} kārākāro {nāma samādhiḥ}/ {asti} jñānaketuḥ {nāma samādhiḥ}/ 14304 {asti} cittasthito {nāma samādhiḥ}/ {asti} samantāvaloko {nāma samādhiḥ}/ {asti} supratiṣṭhito {nāma samādhiḥ}/ {asti} 14305 ratnakoṭiḥ {nāma samādhiḥ}/ {asti} sarvadharmasamatā {nāma samādhiḥ}/ {asti} ratijaho {nāma samādhiḥ}/ {asti} dharmaṅgato {nāma samādhiḥ}/ 14306 {asti} vikiraṇo {nāma samādhiḥ}/ {asti} sarvadharmapadaprabhedo {nāma samādhiḥ}/ {asti} samākṣarāvatāro {nāma samādhiḥ}/ {asti} 14307 anigaro {nāma samādhiḥ}/ {asti} prabhākaro {nāma samādhiḥ}/ {asti} nāmaniyatapraveśo {nāma samādhiḥ}/ {asti} aniketacārī {nāma samādhiḥ}/ 14308 {asti} vitimirāpagato {nāma samādhiḥ}/ {asti} cāritravatī {nāma samādhiḥ}/ {asti} acalo {nāma samādhiḥ}/ {asti} viṣama- 14309 śāntiḥ {nāma samādhiḥ}/ {asti} sarvaguṇasaṃcayo {nāma samādhiḥ}/ {asti} niścito {nāma samādhiḥ}/ {asti} śubhapuṣpitaśuddho {nāma samādhiḥ}/ {asti} 14310 bodhyaṅgavatī {nāma samādhiḥ}/ {asti} anantaprabhā {nāma samādhiḥ}/ {asti} āgamasamo {nāma samādhiḥ}/ {asti} vimativikiraṇo {nāma samādhiḥ}/ 14311 {asti} praticchedakaro {nāma samādhiḥ}/ {asti} ākārānabhiniveśanirhāro {nāma samādhiḥ}/ {asti} ākārānavakāro {nāma samādhiḥ}/ 14312 {asti} niratiśayasarvabhavatalavikiraṇo {nāma samādhiḥ}/ {asti} saṃketarutapraveśo {nāma samādhiḥ}/ {asti} ghoṣa- 14313 vatī {nāma samādhiḥ}/ {asti} nirakṣaravimuktiḥ {nāma samādhiḥ}/ {asti} tejovatī {nāma samādhiḥ}/ {asti} jvalanolkā {nāma samādhiḥ}/ 14314 {asti} rakṣānupariśoṣaṇo {nāma samādhiḥ}/ {asti} anāvilakṣāntiḥ {nāma samādhiḥ}/ {asti} sarvākārāvatāro {nāma samādhiḥ}/ {asti} 14315 sarvasukhaduḥkhanirabhinandī {nāma samādhiḥ}/ {asti} akṣayākāro {nāma samādhiḥ}/ {asti} dhāraṇīmatiḥ {nāma samādhiḥ}/ {asti} 14316 samyakamithyātvasaṃgraho {nāma samādhiḥ}/ {asti} roṣaviroṣapratiroṣo {nāma samādhiḥ}/ {asti} vimalaprabho {nāma samādhiḥ}/ {asti} 14317 śāravatī {nāma samādhiḥ}/ {asti} paripūrṇavimalacandraprabho {nāma samādhiḥ}/ {asti} vidyutprabho {nāma samādhiḥ}/ {asti} 14401 mahāvyūho {nāma samādhiḥ}/ {asti} sarvalokaprabhākaro {nāma samādhiḥ}/ {asti} samādhisaratā {nāma samādhiḥ}/ {asti} anaya- 14402 vinayanayavimukto {nāma samādhiḥ}/ {asti} anusaraṇasarvasamavasaraṇo {nāma samādhiḥ}/ {asti} anilaniyato {nāma samādhiḥ}/ 14403 {asti} tathatāsthitaniścito {nāma samādhiḥ}/ {asti} kāyakalisaṃpramathano {nāma samādhiḥ}/ {asti} vākkalividhvaṃsano {nāma samādhiḥ}/ 14404 {asti} gaganakalpo {nāma samādhiḥ}/ {asti} ākāśasaṅgavimuktinirupalepo {nāma samādhiḥ}/ ime āyuṣman śāriputra 14405 samādhayo yaiḥ samādhibhir viharan {bodhisattvo} mahāsattvaḥ kṣipram anuttarāṃ samyaksaṃbodhi- 14406 m abhisaṃbudhyate/ anyāni cāsaṃkhyeyāprameyāṇi samādhimukhāni yeṣu 14407 śikṣyamāṇā {bodhisattvāḥ} mahāsattvāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante/ 14408 tatra katamaḥ śūraṅgamo nāma samādhiḥ/ yena samādhinā sarvasamādhīnāṃ 14409 gocaram anubhavaty ayam ucyate śūraṅgamo nāma samādhiḥ/ tatra katamo ratnamudro nāma 14410 samādhiḥ/ yena samādhinā sarvasamādhayo mudritā bhavaty ayam ucyate ratnamudro nāma 14411 samādhiḥ/ evaṃ yāvat tatra katama ākāśasaṅgavimuktinirupalepo nāma samādhiḥ/ 14412 yatra samādhau sthitvā sarvadharmāṇām ākāśasaṅgavimuktinirupalepatām anuprāpnoty aya- 14413 m ucyate ākāśasaṅgavimuktinirupalepo nāma samādhiḥ/ [iti mṛdvagradharmasyā- 14414 lambanākāraviśeṣaḥ/] 14415 atha khalv āyuṣman subhūtir buddhānubhāvena āyuṣmantaṃ śāriputram etad avocat/ 14416 vyākṛto 'yam āyuṣman śāriputra {bodhisattvo} mahāsattvaḥ pūrvakais tathāgatair arhadbhiḥ samyak- 14417 saṃbuddhaiḥ/ ye 'py etarhi daśadiśi loke tiṣṭhanti dhriyante yāpayanti/ te 'pi tathāgatā 14418 arhantaḥ samyaksaṃbuddhas taṃ {bodhisattvaṃ} mahāsattvaṃ vyākurvanti/ ya etaiḥ samādhibhi- 14419 r viharati sa samādhim api na samanupaśyati/ sa na ca tena samādhinā manyate 14420 ahaṃ samāhita iti/ ahaṃ samādhiṃ samāpatsye/ ahaṃ samādhiṃ samāpannaḥ/ 14421 ahaṃ samādhiṃ samāpadye/ sarve ete vikalpā {bodhisattvasya} mahāsattvasya na vidyante 14422 nopalabhyante/ [iti madhyāgradharmasyālaṃbanākārāraviśeṣaḥ/] 14501 {śāriputra} āha/ kiṃ punar āyuṣman {subhūte} eṣu samādhiṣu sthito {bodhisattvo} mahāsattvo 14502 vyākriyate tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ/ 14503 subhūtir āha/ no hīdam āyuṣman {śāriputra}/ tat kasya hetoḥ/ tathā hy āyuṣman 14504 {śāriputra} nānyā prajñāpāramitā anyaḥ samādhiḥ anyo bodhisattvo bodhisattva 14505 eva samādhiḥ samādhir eva bodhisattvaḥ/ 14506 {śāriputra} āha/ yady āyuṣman {subhūte} nānyaḥ samādhiḥ nānyo bodhisattvaḥ 14507 samādhir eva bodhisattvo bodhisattva eva samādhiḥ sarvadharmasamatām upādāya/ 14508 tat kiṃ śakyaḥ sa samādhir darśayitum/ 14509 {subhūtir} āha/ na hy etad āyuṣman {śāriputra}/ 14510 {śāriputra} āha/ kiṃ punar āyuṣman sa kulaputras taṃ samādhiṃ saṃjānīte/ 14511 {subhūtir} āha/ nāyuṣman {śāriputra} sa kulaputras taṃ samādhim saṃjānīte/ 14512 {śāriputra} āha/ kathaṃ na saṃjānīte/ 14513 {subhūtir} āha/ yathā na vikalpayati/ 14514 {śāriputra} āha/ kathaṃ na vikalpayati/ 14515 {subhūtir} āha/ avidyamānatvena sarvadharmāṇām eva samādhiṃ na vikalpayati/ 14516 anenāyuṣman {śāriputra} paryāyeṇa {bodhisattvo} mahāsattvo na saṃjānīte/ 14517 {śāriputra} āha/ kathaṃ na saṃjānīte/ 14518 {subhūtir} āha/ avikalpatvena tasya samādher {bodhisattvo} mahāsattvo na saṃjānīte/ 14519 [iti adhimātrāgradharmasyālambanākāraviśeṣaḥ/] 14520 atha khalu bhagavān āyuṣmate subhūtaye sādhukāram adāt/ sādhu 14521 sādhu {subhūte} yathāpi nāma te mayā araṇavihāriṇām agratāyāṃ nirdiṣṭasya 14522 nirdeśaḥ/ evaṃ {subhūte} {bodhisattvena} mahāsattvena prajñāpāramitāyāṃ śikṣitavyam/ evaṃ 14601 dhyāna{{pāramitāyāṃ śikṣitavyam vīryapāramitāyāṃ śikṣitavyam kṣāntipāramitāyāṃ śikṣitavyam śīlapāramitāyāṃ śikṣitavyam}} dānapāramitāyāṃ śikṣitavyam/ evaṃ saptatriṃśadbodhipakṣeṣu 14602 dharmeṣu yāvad aṣṭādaśāveṇikeṣu buddhadharmeṣu śikṣitavyam/ 14603 atha khalv āyuṣman {śāriputra} bhagavantam etad avocat/ evaṃ śikṣamāṇo bhagavan 14604 {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ śikṣate/ bhagavān āha/ evaṃ śikṣamāṇaḥ {śāriputra} 14605 {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ śikṣate anupalambhayogena/ evaṃ dhyāna{{pāramitāyāṃ śikṣate anupalambhayogena vīryapāramitāyāṃ śikṣate anupalambhayogena kṣāntipāramitāyāṃ śikṣate anupalambhayogena śīlapāramitāyāṃ śikṣate anupalambhayogena dānapāramitāyāṃ śikṣate anupalambhayogena}} 14606 yāvad vistareṇa saptatriṃśadbodhipakṣeṣu dharmeṣu {śikṣate anupalambhayogena} yāvad apramāṇadhyānā- 14607 rūpyasamāpattiṣu {śikṣate anupalambhayogena}/ daśabalacaturvaiśāradyāṣṭādaśāveṇikeṣu buddhadharmeṣu {śikṣate anupalambhayogena}/ 14608 {śāriputra} āha/ kim iti bhagavan nopalabhate/ 14609 bhagavān āha/ ātmānaṃ śāriputra nopalabhate yāvat sattvajīvapoṣa- 14610 puruṣapudgalamanujamānavakārakavedakajānakapaśyakān nopalabhate atyantaviśuddhitā- 14611 m upādāya yāvad vyastasamastān skandhadhātvāyatanapratītyasamutpādān 14612 nopalabhate atyantaviśuddhitām upādāya/ duḥkhaṃ {nopalabhate atyantaviśuddhitām upādāya/} samudayaṃ {nopalabhate atyantaviśuddhitām upādāya/} nirodhaṃ {nopalabhate atyantaviśuddhitām upādāya}/ 14613 mārgaṃ {nopalabhate atyantaviśuddhitām upādāya}/ rūpadhātuṃ {nopalabhate atyantaviśuddhitām upādāya}/ ārūpyadhātu {nopalabhate atyantaviśuddhitām upādāya}/ apramāṇadhyānārūpya- 14614 samāpattīr {nopalabhate atyantaviśuddhitām upādāya}/ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgān {nopalabhate atyantaviśuddhitām upādāya}/ 14615 pāramitā {nopalabhate atyantaviśuddhitām upādāya}/ daśabalacaturvaiśāradyāṣṭādaśāveṇikān buddhadharmān {nopalabhate atyantaviśuddhitām upādāya}/ srotaāpannaṃ 14616 {nopalabhate atyantaviśuddhitām upādāya}/ sakṛdāgāminaṃ {nopalabhate atyantaviśuddhitām upādāya}/ anāgāminaṃ {nopalabhate atyantaviśuddhitām upādāya}/ arhantaṃ {nopalabhate atyantaviśuddhitām upādāya}/ pratyekabuddhaṃ {nopalabhate atyantaviśuddhitām upādāya}/ 14617 bodhisattvaṃ {nopalabhate atyantaviśuddhitām upādāya}/ buddhaṃ {nopalabhate atyantaviśuddhitām upādāya}/ 14618 {śāriputra} āha/ kā punar bhagavan viśuddhiḥ/ 14619 bhagavān āha/ anutpādaḥ śāriputra aprādurbhāvo 'nupalambho 'nabhisaṃskāro 14620 viśuddhir ity ucyate/ [iti sāmānyena vikalpasaṃprayogādhikāraḥ/] 14621 {śāriputra} āha/ evaṃ śikṣamāṇo bhagavan {bodhisattvo} mahāsattvaḥ katameṣu dharmeṣu 14622 śikṣate/ 14623 bhagavān āha/ evaṃ śikṣamāṇaḥ śāriputra {bodhisattvo} mahāsattvo na kasmiṃścid 14701 dharmeṣu śikṣate/ tat kasya hetoḥ/ naite śāriputra dharmās tathā saṃvidyante yathā 14702 bālapṛthagjanānām abhiniveśaḥ/ 14703 {śāriputra} āha/ kathaṃ bhagavan naite dharmāḥ saṃvidyante/ 14704 bhagavān āha/ tathā na saṃvidyante yathā bālapṛthagjanānām abhiniveśaḥ/ 14705 {śāriputra} āha/ kathaṃ bhagavan naite dharmāḥ saṃvidyante/ 14706 bhagavān āha/ yathā na saṃvidyante tathā saṃvidyante/ evam asaṃvidyamānāḥ 14707 tenocyate 'vidyeti// [iti uṣmagatavikalpasaṃprayoge prathamo 'vidyāvikalpaḥ//] 14708 {śāiputra} āha/ kena kāraṇenocyate asaṃvidyamānā avidyeti/ 14709 bhagavān āha/ rūpaṃ {śāriputra} na saṃvidyate adhyātmaśūnyatām upādāya bahirdhā{śūnyatām upādāya} 14710 adhyātmabahirdhā{śūnyatām upādāya} yāvad bhāvasvabhāva{śūnyatām upādāya}/ vedanā saṃjñā saṃskārā vijñānaṃ {śāriputra} 14711 na saṃvidyate {adhyātmaśūnyatām upādāya/ bahirdhāśūnyatām upādāya/ adhyātmabahirdhāśūnyatām upādāya}/ yāvat saptatriṃśadbodhipakṣā dharmā na saṃvidyante yāvad aṣṭā- 14712 daśāveṇikabuddhadharmā na saṃvidyante {adhyātmaśūnyatām upādāya/ bahirdhāśūnyatām upādāya/ adhyātmabahirdhāśūnyatām upādāya}/] [iti tatraiva dvitīyo rūpādiskandha- 14713 vikalpaḥ//] tatra bālā avidyāyāṃ tṛṣṇāyāñ cābhiniviṣṭāḥ/ tair avidyāṃ 14714 tṛṣṇāṃ ca kalpitāṃ kalpayitvā avidyātṛṣṇābhyām abhiniviśya ubhābhyāṃ 14715 antābhyāṃ saktās te ubhāv antau na jānanti na paśyanti yathā dharmā na saṃ- 14716 vidyante/ te tān dharmāṇ kalpayitvā nāmarūpe abhiniviṣṭāḥ/ yāvad 14717 buddhadharmeṣv abhiniviṣṭāḥ// [iti tatraiva tṛtīyo nāmarūpābhiniveśavikalpaḥ//] te 14718 dharmeṣv abhiniviṣṭā asaṃvidyamānāv ubhāv antau kalpayanti kalpayitvā na jānanti 14719 na paśyanti/ kiṃ na jānanti na paśyanti/ rūpaṃ na jānanti na paśyanti/ vedanāṃ 14720 saṃjñāṃ saṃskārān vijñānaṃ na {jānanti na paśyanti}/ yāvat skandhadhātvāyatanapratītyasamutpādaṃ na {jānanti na paśyanti} 14801 yāvad aṣṭādaśāveṇikān buddhadharmān {na jānanti na paśyanti}/ tena te bālā iti saṃkhyāṃ gacchanti// [iti 14802 tatraiva caturtho 'ntadvayāsaktivikalpaḥ//] te avidyātṛṣṇāpratyayaṃ na {jānanti na paśyanti}/ rūpaṃ 14803 saṃkliṣṭam iti na {jānanti na paśyanti}/ evaṃ rūpaṃ vyavadānam iti na {jānanti na paśyanti}/ vedanāṃ saṃjñāṃ vijñānaṃ saṃkliṣṭa- 14804 m iti na {jānanti na paśyanti}/ evaṃ vijñānaṃ vyavadānam iti na {jānanti na paśyanti}/ te na niryāsyanti/ kuto na 14805 niryāsyanti/ kāmadhātor na {niryāsyanti}/ rūpadhātor na {niryāsyanti}/ ārūpyadhātor na {niryāsyanti}/ 14806 śrāvakapratyekabuddhadharmebhyo na {niryāsyanti}// [iti tatraiva pañcamaḥ saṃkleśavyavadānajñāna- 14807 vikalpaḥ//] te na śraddadhati/ kim iti na śraddadhati/ rūpaṃ rūpeṇa śūnyam iti na 14808 śraddadhati/ yāvad bodhi bodhyātmanā śūnyam iti na śraddadhati/ te na pratiṣṭhante/ 14809 kim iit na pratiṣṭhante/ dānapāramitāyāṃ na {pratiṣṭhante} {{śīlapāramitāyāṃ na pratiṣṭhante kṣāntipāramitāyāṃ na pratiṣṭhante vīryapāramitāyāṃ na pratiṣṭhante dhyānapāramitāyāṃ na pratiṣṭhante}} prajñāpāramitāyāṃ 14810 na {pratiṣṭhante}/ avinivartanīyabhūmau na {pratiṣṭhante} yāvat buddhadharmeṣū na {pratiṣṭhante}/ 14811 anena kāraṇena bālā ity ucyante/ te abhiniviṣṭāḥ/ kim iti abhiniviṣṭāḥ/ 14812 rūpa{{vedanāsaṃjñāsaṃskāra}}vijñāneṣv {abhiniviṣṭāḥ}/ rāgadveṣamoheṣv {abhiniviṣṭāḥ}/ dṛṣṭikṛteṣv {abhiniviṣṭāḥ} yāvad 14813 bodhāv {abhiniviṣṭāḥ}/ śāriputra āha/ evaṃ śikṣamāṇo bhagavan {bodhisattvo} mahāsattvaḥ 14814 prajñāpāramitāyāṃ śikṣate sarvākārajñatāyāṃ niryāsyati/ bhagavān āha/ evaṃ 14815 śikṣamāṇaḥ śāriputra {bodhisattvo} mahāsattvaḥ {prajñāpāramitāyāṃ na śikṣate/ sarvākārajñatāyāṃ na niryāsyati}/ bhagavān āha/ iha śāiputra {bodhisattvo} 14816 mahāsattvaḥ prajñāpāramitām anupāyakuśalaḥ kalpayaty abhiniviśate/ dhyānapāramitāṃ 14817 {kalpayaty abhiniviśate} {{vīryapāramitāṃ kalpayaty abhiniviśate kṣāntipāramitāṃ kalpayaty abhiniviśate śīlapāramitāṃ kalpayaty abhiniviśate}} dānapāramitāṃ {kalpayaty abhiniviśate}/ evam apramāṇadhyānārūpyasamāpattīḥ {kalpayaty abhiniviśate}/ 14818 smṛtyupasthānaṃ samykaprahāṇarddhipādendriyabalabodhyaṅgamārgān {kalpayaty abhiniviśate}/ daśabala- 14819 vaiśāradyapratisaṃvidaṣṭādaśāveṇikān buddhadharmān {kalpayaty abhiniviśate} yāvat sarvadharmān sarvākāra- 14820 jñātāṃ {kalpayaty abhiniviśate}/ anena śāriputra paryāyeṇa {bodhisattvo} mahāsattvaḥ {prajñāpāramitāyāṃ na śikṣate/ sarvākārajñatāyāṃ na niryāsyati}/ śāriptura āha/ 14821 evaṃ śikṣamāṇo bhagavan {bodhisattvo} mahāsattaḥ {prajñāpāramitāyāṃ na śikṣate/ sarvākārajñatāyāṃ na niryāsyati}/ bhagavān āha/ evaṃ śikṣamāṇaḥ 14822 śāriputra {bodhisattvo} mahāsattvaḥ {prajñāpāramitāyāṃ na śikṣate/ sarvākārajñatāyāṃ na niryāsyati}// [iti tatraiva ṣaṣṭa āryamārgapratiṣṭhānavikalpaḥ//] 14901 śāriputra āha/ kahtaṃ punar bhagavan {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ śikṣate 14902 yathā śikāamāṇaḥ sarvākārajñatāyāṃ niryāsyati/ bhagavān āha/ yadā śāriputra 14903 {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāñ caran prajñāpāramitāṃ nopalabhate na samanupaśyati/ 14904 evaṃ khalu śāriputra {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāñ caran prajñāpāramitāyāṃ 14905 śikṣamāṇaḥ sarvākārajñatāyāṃ niryāsyati anupalambhayogena/ evaṃ dhyānapāramitāṃ 14906 {{nopalabhate na samanupaśyati vīryapāramitāṃ nopalabhate na samanupaśyati kṣānipāramitāṃ nopalabhate na samanupaśyati śīlapāramitāṃ nopalabhate na samanupaśyati}} dānapāramitāṃ {nopalabhate na samanupaśyati} yāvad bodhiṃ sarvākārajñatāṃ {nopalabhate na samanupaśyati}/ evaṃ khalu 14907 śāriputra {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāñ caran prajñāpāramitāyāṃ śikṣamāṇaḥ 14908 sarvākārajñatāyāṃ niryāsyaty anupalambhayogena// [iti tatraiva saptama upalambhavikalpaḥ//] 14909 śāriputra āha/ kasyānupalambhayogena/ bhagavān āha/ ātmānaṃ śāriputra 14910 {nopalabhate na samanupaśyati} atyantaviśuddhitām upādāya// [iti tatraivāṣṭama ātmādivikalpaḥ//] 14911 anutpādaḥ śāriputrāprādurbhāvo 'nabhisaṃskāro viśuddhiḥ// [iti tatraiva 14912 navamo viśuddyutpādādivikalpaḥ//] [iti prathamo grāhyavikalpaḥ//] 14913 so 'nupāyakuśalo rūpaṃ {kalpayaty abhiniviśate} yāvad vijñānaṃ {kalpayaty abhiniviśate}// [iti mūrdhagatavikalpasaṃprayoge 14914 prathamo rāśyarthavikalpaḥ//] cakṣuḥ {kalpayaty abhiniviśate} evaṃ yāvan mana/ rūpaṃ {kalpayaty abhiniviśate} evaṃ yāvad dharmān// 14915 [iti tatraiva dvitīya āyadvārārthavikalpaḥ//] cakṣūrūpacakṣurvijñānadhātūn {kalpayaty abhiniviśate}/ evaṃ 14916 yāvan manodharmamanovijñānadhātūn {kalpayaty abhiniviśate}// [iti tatraiva tṛtīyo gotrārthavikalpaḥ//] 14917 avidyāṃ {kalpayaty abhiniviśate} evaṃ yāvaj jarāmaraṇaṃ {kalpayaty abhiniviśate}// [iti tatraiva caturtha utpādārthavikalpaḥ//] 14918 so 'dhyātmaśūnyatāṃ bahirdhā{śūnyatāṃ} adhyātmabahirdhā{śūnyatāṃ} yāvad abhāvasvabhāva{śūnyatāṃ} 14919 {kalpayaty abhiniviśate}// [iti tatraiva pañcamaḥ śūnyatārthavikalpaḥ//] ṣaṭpāramitāḥ {kalpayaty abhiniviśate}// [iti tatraiva 14920 ṣaṣṭhaḥ pāramitārthavikalpaḥ//] saptatriṃśad bodhipakṣān dharmān {kalpayaty abhiniviśate}// [iti tatraiva 14921 saptamo darśanamārgavikalpaḥ//] sa dhyānābhijñāpramāṇārūpyasamāpattīḥ {kalpayaty abhiniviśate}// 14922 [iti tatraivāṣṭamo bhāvanāmārgavikalpaḥ//] sa daśatathāgatabalāni yāvat sarvā- 15001 kārajñatāṃ {kalpayaty abhiniviśate}// [iti tatraiva navamo śaikṣamārgavikalpaḥ//] [iti dvitīyo grāhya- 15002 vikalpaḥ//] 15003 ātmānaṃ śāriputra {nopalabhate}/ evaṃ sattvaṃ jīvaṃ poṣaṃ puruṣaṃ pudgalaṃ manujaṃ 15004 mānavaṃ kārakām vedakaṃ jānakaṃ paśyakan {nopalabhate}/ tat kasya hetoḥ/ atyantatayā 15005 hy ātmā na vidyate {nopalabhate}// [iti kṣāntisahagatavikalpasamprayoge prathamaḥ 15006 svatantrātmavikalpaḥ//] rūpaṃ śāriputra nopalabhate yāvad vijñānaṃ {nopalabhate}// [iti 15007 tatraiva dvitīya ekātmavikalpaḥ//] cakṣuḥ śāriputra {nopalabhate} evaṃ yāvan manaḥ/ rūpaṃ 15008 {nopalabhate} evaṃ yāvad buddhadharmān {nopalabhate}// [iti tatraiva tṛtīyaḥ kāraṇātmavikalpaḥ//] 15009 cakṣūrūpavijñānāni śāriputra {nopalabhate} yāvat manodharmamanovijñānāni {nopalabhate}// [iti 15010 tatraiva caturtho draṣṭādyātmavikalpaḥ//] pratītyasamutpādaṃ śāriputra {nopalabhate} yāvad ā- 15011 rūpyasamāpattīr {nopalabhate}// [iti tatraiva ṣaṣṭho vairāgyādhārātmavikalpaḥ//] āryasatyāni 15012 {nopalabhate}// [iti tatraiva saptamo darśanādhārātmavikalpaḥ//] aṣṭau vimokṣān navānupūrva- 15013 vihārasamāpattīr {nopalabhate}// [iti tatraivāṣṭamo bhāvanādhāratmavikalpaḥ//] daśabalāni 15014 {nopalabhate} yāvat sarvākārajñatāṃ {nopalabhate}/ kathaṃ {nopalabhate}/ ātmatvena/ tat kasya 15015 hetoḥ/ ātmano 'tyantaviśuddhitām upādāya// [iti tatraiva navamaḥ kṛtārthatā- 15016 dhārātmavikalpaḥ//] [iti prathamo grāhakavikalpaḥ//] 15017 atha khalv āyuṣmān subhūtir bhagavantam etad avocat/ yo bhagavan pṛcchet 15018 kim ayaṃ māyāpuruṣaḥ prajñāpāramitāyāṃ śikṣitvā sarvākārajñātāyāṃ niryāsya- 15101 tīti/ tasyaivaṃ pṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt/ evaṃ dhyānapāramitāyāṃ 15102 {{śikṣitvā sarvākārajñatāyāṃ niryāsyatīti/ evaṃ vīryapāramitāyāṃ śikṣitvā sarvākārajñatāyāṃ niryāsyatīti/ evaṃ kṣāntipāramitāyāṃ śikṣitvā sarvākārajñatāyāṃ niryāsyatīti/ evaṃ śīlapāramitāyāṃ śikṣitvā sarvākārajñatāyāṃ niryāsyatīti/}} dānapāramitāyāṃ {śikṣitvā sarvākārajñatāyāṃ niryāsyatīti}/ tasyaivaṃ {pṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt} yāvat saptatriṃśadbodhipakṣeṣu 15103 dharmeṣu yāvat sarvākārajñātāyāṃ {śikṣitvā sarvākārajñatāyāṃ niryāsyatīti} sarvākārajñatāṃ prāpsyatīti/ tasyaivaṃ {pṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt} 15104 bhagavān āha/ tena hi subhūte tvām evātra pratiprakṣyāmi/ yathā te kṣamate 15105 tathā vyākuryāḥ/ tat kiṃ manyase subhūte/ anyad rūpam anyā māyā anyā 15106 vedanā anyā saṃjñā anye saṃskārāḥ anyat vijñānam anyā māyā/ subhūtir āha/ 15107 no bhagavān// [ity agradharmagatavikalpasaṃprayoge prathamaḥ skandhaprajñaptivikalpaḥ//] 15108 bhagavān āha/ tat kiṃ manyase subhūte/ anyā māyā anyac cakṣuḥ/ 15109 anyā māyā anyac chrotraṃ ghrāṇaṃ jihvā kāyo 'nyā māyā anyan 15110 manaḥ anyā māyā anyad rūpaṃ anyā māyā anyaḥ śabdo gandho rasaḥ spraṣṭavyam/ 15111 anyā māyā anye dharmāḥ/ subhūtir āha/ no bhagavan// [iti tatraiva dvitīya āyatana- 15112 prajñaptivikalpaḥ//] 15113 bhagavān āha/ tat kiṃ manyase subhūte anyā māyā anyac cakṣu- 15114 rvijñānaṃ {{anyā māyā anyac chrotravijñānaṃ anyā māyā anyad ghrāṇavijñānaṃ anyā māyā anyaj jihvāvijñānaṃ anyā māyā anyat kāyavijñānaṃ anyā māyā anyad manovijñānaṃ anyā māyā anyac cakṣūrūpacajṣurvijñānaṃ anyā māyā anyac chrotraśabdaśrotravijñānaṃ anyā māyā anyad ghrāṇagandhaghrāṇavijñānaṃ anyā māyā anyaj jihvārasajihvāvijñānaṃ anyā māyā anyat kāyaspraṣṭavyakāyavijñānaṃ}} anyā māyā anyat manodharmamanovijñānam 15115 anyā māyā anyaḥ cakṣuḥsaṃsparśaḥ {anyā māyā anyaḥ śrotrasaṃsparśaḥ anyā māyā anyo ghrāṇasaṃsparśaḥ anyā māyā anyo jihvāsaṃsparśaḥ anyā māyā anyaḥ kāyasaṃsparśaḥ} anyā māyā 15116 anyo manaḥsaṃsparśaḥ/ subhūtir āha/ no bhagavan/ bhagavān āha/ tat kiṃ manyase subhūte/ anyā māyā 15117 anyac chrotraghrāṇajihvākāyamanaḥsaṃsparśapratyayavedanād utpadyate vedayitaṃ sukhaṃ vā dukhaṃ 15118 vā aduḥkhāsukhaṃ vā/ subhūtir āha/ no bhagavan/ 15119 bhagavān āha/ tat kiṃ manyase subhūte/ anyā māyā anyaḥ pṛthivīdhātur anyā māyā anyo 'bdhātur 15120 {{anyā māyā anyaḥ tejodhātur anyā māyā anyo vāyudhātur anyā māyā anya ākāśadhātur anyā māyā}} anyo vijñānadhātuḥ/ subhūtir āha no bhagavan anyaḥ 15121 pṛthivīdhātur anyā māyā/ pṛthivīdhātur eva māyā māyaiva pṛthivīdhātuḥ/ 15201 {{no bhagavan anyo abdhātur anyā māyā/ abdhātur eva māyā māyaivābdhātuḥ/ no bhagavan anyaḥ tejodhātur anyā māyā/ tejodhātur eva māyā māyaiva tejodhātuḥ/ no bhagavan anyo vāyudhātur anyā māyā/ vāyudhātur eva māyā māyaiva vāyudhātuḥ/ no bhagavan anya ākāśadhātur anyā māyā/ ākāśadhātur eva māyā māyaivākāśadhātuḥ/}} no bhagavann anyo vijñānadhātur anyā māyā/ vijñānadhātur eva 15202 māyā māyaiva vijñānadhātuḥ// [iti tatraiva tṛtīyo dhātuprajñaptivikalpaḥ//] 15203 {bhagavān āha/ tat kiṃ manyase subhūte}/ anyā māyā anyaḥ pratītyasamutpādaḥ/ {subhūtir āha}/ no bhagavann anyā 15204 avidyā anyā māyā/ avidyaiva māyā māyaivāvidyā/ {{no bhagavann anye saṃskārā anyā māyā/ saṃskārā eva māyā māyaiva saṃskārāḥ/ no bhagavann anyad vijñānam anyā māyā/ vijñānam eva māyā māyaiva vijñānaṃ/ no bhagavann anyad nāmarūpam anyā māyā/ nāmarūpam eva māyā māyaiva nāmarūpaṃ/ no bhagavann anyāni ṣaḍāyatanāny anyā māyā/ ṣaḍāyatanāny eva māyā māyaiva ṣaḍāyatanāni/ no bhagavann anyaḥ sparśo anyā māyā/ sparśa eva māyā māyaiva sparśo/ no bhagavann anyā vedanānyā māyā/ vedanaiva māyā māyaiva vedanā/ no bhagavann anyā tṛṣṇānyā māyā/ tṛṣṇaiva māyā māyaiva tṛṣṇā/ no bhagavann anyad upādānam anyā māyā/ upādānam eva māyā māyaiva upādānaṃ/ no bhagavann anyo bhavo anyā māyā/ bhava eva māyā māyaiva bhavo/ no bhagavann anyā jātir anyā māyā/ jātir eva māyā māyaiva jātiḥ}} no 15205 bhagavann anyaj jarāmaraṇam anyā māyā/ jarāmaraṇam eva māyā māyaiva jarāmaraṇam// 15206 [iti tatraiva caturthaḥ pratītyasamutpādaprajñaptivikalpaḥ/] 15207 {bhagavān āha/ tat kiṃ manyase subhūte}/ anyā māyā anye saptatriṃśadbodhipakṣā dharmāḥ/ {subhūtir āha/ 15208 no bhagavan}// [iti tatraiva pañcamo vyavadānaprajñaptivikalpaḥ//] 15209 {bhagavān āha/ tat kiṃ manyase subhūte}/ anyā māyā anyā śūnyatā/ anyā māyā anyat nimittam anyā 15210 māyā anyat praṇihitam/ {subhūtir āha/ no bhagavan}// [iti tatraiva ṣaṣṭho darśanamārgaprajñaptivikalpaḥ//] 15211 {bhagavān āha/ tat kiṃ manyase subhūte}/ anyā māyā anyā dhyānārūpyasamāpattayaḥ/ {subhūtir āha/ no bhagavan}// 15212 [iti tatraiva saptamo bhāvanāmārgaprajñaptivikalpaḥ//] 15213 {bhagavān āha/ tat kiṃ manyase subhūte}/ anyā māyā anyā sarvaśūnyatā/ {subhūtir āha/ no bhagavan}/ [iti 15214 tatraivāṣṭamo viśeṣamārgaprajñaptivikalpaḥ/] 15215 {bhagavān āha/ tat kiṃ manyase subhūte}/ anyā māyā anyāni daśabalāni/ anyā māyā 15216 anye 'ṣṭādaśāveṇikābuddhadharmāḥ/ {subhūtir āha/ no bhagavan}/ 15217 {bhagavān āha/ tat kiṃ manyase subhūte}/ anyā māyā anyo bodhiḥ/ {subhūtir āha}/ no bhagavan anyā 15218 māyā anyad rūpaṃ rūpam eva bhagavan māyā māyaiva bhagavan rūpam 15219 {{no bhagavan anyā māyā anyā vedanā vedanaiva bhagavan māyā māyaiva bhagavan vedanā no bhagavan anyā māyā anyā saṃjñā saṃjñaiva bhagavan māyā māyaiva bhagavan saṃjñā no bhagavan anyā māyā anye saṃskārāḥ saṃskārā eva bhagavan māyā māyaiva bhagavan saṃskārā}} no bhagavan anyā māyā anyad vijñānaṃ vijñānam eva bhagavan māyā 15220 māyaiva bhagavan vijñānam/ 15221 na bahgavan anyac cakṣur anyā māyā na bhagavan anyad rūpam anyā māyā 15222 {{na bhagavan anyat śrotram anyā māyā na bhagavan anyaḥ śabdo anyā māyā na bhagavan anyad ghrāṇam anyā māyā na bhagavan anyo gandho 'nyā māyā na bhagavan anyā jihvā anyā māyā na bhagavan anyo raso 'nyā māyā na bhagavan anyaḥ kāyo anyā māyā na bhagavan anyat spraṣṭavyam anyā māyā na bhagavan anyad mano 'nyā māyā na bhagavan anyo dharmo 'nyā māyā na bhagavan anyac chrotravijñānam anyā māyā na bhagavan anyac chrotravijñānaṃ anyā māyā na bhagavan anyad ghrāṇavijñānaṃ anyā māyā na bhagavan anyaj jihvāvijñānaṃ anyā māyā na bhagavan anyat kāyavijñānaṃ anyā māyā na bhagavan anyad manovijñānaṃ anyā māyā na bhagavan anyac cakṣūrūpacajṣurvijñānaṃ anyā māyā na bhagavan anyac chrotraśabdaśrotravijñānaṃ anyā māyā na bhagavan anyad ghrāṇagandhaghrāṇavijñānaṃ anyā māyā na bhagavan anyaj jihvārasajihvāvijñānaṃ anyā māyā na bhagavan anyat kāyaspraṣṭavyakāyavijñānaṃ anyā māyā na bhagavan anyat manodharmamanovijñānam anyā māyā na bhagavan anyaḥ cakṣuḥsaṃsparśo 'nyā māyā na bhagavan anyaḥ śrotrasaṃsparśo 'nyā māyā na bhagavan anyo ghrāṇasaṃsparśo 'nyā māyā na bhagavan anyo jihvāsaṃsparśo 'nyā māyā na bhagavan anyaḥ kāyasaṃsparśo 'nyā māyā na bhagavan anyo manaḥsaṃsparśo 'nyā māyā/ na bhagavan anyac chrotraghrāṇajihvākāyamanaḥsaṃsparśapratyayavedanād utpadyate vedayitaṃ sukhaṃ vā dukhaṃ vā}} aduḥkhaṃ vā asukhaṃ vā/ 15223 na bhagavan anyā māyā anye bodhipakṣā dharmāḥ/ bodhipakṣā dharmā eva 15224 bhagavan māyā/ māyaiva bhagavan bodhipakṣā dharmāḥ/ na bhagavan 15301 anyā māyā anye 'ṣṭādaśāveṇikā buddhadharmāḥ/ aṣṭādaśāveṇikā buddhadharmā 15302 eva bhagavan māyā māyaiva bhagavann aṣṭādaśāveṇikā buddhadharmāḥ/ na bhagavan anyā 15303 māyā anyo bodhiḥ bodhir eva māyā māyaiva bhagavan bodhiḥ/ 15304 {bhagavān āha/ tat kiṃ manyase subhūte}/ api nu māyāyā utpādo vā nirodho vā/ {subhūtir āha/ no bhagavan}/ {bhagavān āha/ 15305 tat kiṃ manyase subhūte}/ māyāyāḥ saṃkleśo vā vyavadānaṃ vā/ {subhūtir āha/ no bhagavan}/ {bhagavān āha/ tat kiṃ manyase subhūte}/ yasya notpādo 15306 na nirodho na saṃkleśo na vyavadānaṃ sa prajñāpāramitāyāṃ śikṣate dhyāna- 15307 pāramitayāṃ {{śikṣate vīryapāramitāyāṃ śikṣate kṣāntipāramitāyāṃ śikṣate śīlapāramitāyāṃ śikṣate}} dānapāramitāyāṃ śikṣate/ apramāṇadhyānārūpyasamāpattiṣu 15308 śikṣate saptatriṃśadbodhipakṣeṣu dharmeṣu abhijñādaśabalavaiśāradyapratisaṃvidāveṇika- 15309 buddhadharmeṣu śikṣate/ sarvajñatāyāṃ niryāsyati yāvat sarvākārajñatām anu- 15310 prāpsyati/ {subhūtir āha/ no bhagavan}/ 15311 {bhagavān āha/ tat kiṃ manyase subhūte/} atraiṣā saṃjñā samajñā prajñaptir vyavahāro bodhisattva iti pañca- 15312 sūpādānaskandheṣu/ {subhūtir āha/ no bhagavan}/ {bhagavān āha/ tat kiṃ manyase subhūte}/ saṃjñā samajñā prajñaptir vyavahāramātreṇa 15313 pañcānām upādānaskandhānām utpādo vā nirodho vā saṃkleśo vā vyavadānaṃ vā 15314 upalabhyate/ {subhūtir āha/ no bhagavan}/ {bhagavān āha/ tat kiṃ manyase subhūte}/ yasya na saṃjñā na samajñā na prajñaptir na 15315 vyavahāro na nāma na nāmaprajñaptir na kāyo na kāyakarma na vāk na vākkarma na 15316 mano na manaḥkarma notpādo na nirodho na saṃkleśo na vyavadānam api na sa 15317 prajñāpāramitāyāṃ śikṣitvā sarvākārajñatāyāṃ niryāsyati/ {subhūtir āha/ no bhagavan}/ {bhagavān āha}/ 15318 evaṃ khalu subhūte {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ śikṣitvā sarvākārajñatāyāṃ 15319 niryāsyati anupalambhayogena/ {subhūtir āha}/ evaṃ bhagavan {bodhisattvena} mahāsattvena prajñāpāra- 15320 mitāyāṃ śikṣamāṇena māyāpuruṣeṇaiva śikṣitavyaṃ bhagavaty anuttarāyāṃ samyak- 15321 saṃbodhau/ tat kasya hetoḥ/ tathā hi bhagavan sa eva māyāpuruṣo veditavyaḥ/ 15322 yad uta pañcopādānaskandhāḥ/ {bhagavān āha/ tat kiṃ manyase subhūte}/ api tv ime pañcopādānaskandhāḥ 15323 prajñāpāramitāyāṃ śikṣitvā sarvākārajñatāyāṃ niryāsyati/ {subhūtir āha/ no bhagavan}/ tat 15401 kasya hetoḥ/ tathā hi bhagavann abhāvasvabhāvāḥ pañcopādānaskandhāḥ/ evaṃ svapnopamāḥ 15402 pañcaskandhāḥ svapnaś cābhāvasvabhāvo nopalabhyate tathaiva pañcaskandhā abhāva- 15403 svabhāvatayā nopalabhyante/ {bhagavān āha/ tat kiṃ manyase subhūte}/ pratiśrutkopamāḥ pañcaskandhāḥ pratibhāso- 15404 pamāḥ nirmitakopamāḥ pratibimbopamāḥ pañcaskandhāḥ prajñāpāramitāyāṃ śikṣitvā 15405 sarvākārajñatāyāṃ niryāsyati/ {subhūtir āha/ no bhagavan}/ tat kasya hetoḥ/ tathā hi 15406 bhagavann abhāvasvabhāvo pratiśrutka eva pratibhāso nirmitakaṃ pratibimbas tathaiva 15407 pañcaskandhā abhāvasvabhāvatayā nopalabhyante/ tathā hi bhagavan māyopamaṃ rūpaṃ 15408 māyopamā vedanā {{māyopamā saṃjñā māyopamāḥ saṃskārā māyopamaṃ}} vijñānaṃ/ yac ca vijñānaṃ tat ṣaḍindriyaṃ te pañcaskandhās te 15409 ca adhyātmaśūnyatayā nopalabhyante/ bahirdhāśūnyatayā {nopalabhyante}/ adhyātma- 15410 bahirdhāśūnyatayā {nopalabhyante}/ yāvad abhāvasvabhāvaśūnyatayā {nopalabhyante}/ saced evaṃ bahgavan 15411 bhāṣyamāṇo yo {bodhisattvo} mahāsattvo nāvalīyate na saṃlīyate na vipratisārī bhavati 15412 notrasyati na santrasyati na santrāsam āpadyate, veditavyam ayam bhagavan niryāsyati 15413 sarvajñatāyāṃ sarvākārajñatām anuprāpsyati// [iti tatraiva navamo'śaiksamārgaprajñapti- 15414 vikalpaḥ//] [iti dvitīyo grāhakavikalpaḥ//] 15415 atha khalv āyuṣmān subhūtir bhagavantam etad avocat/ mā khalu bhagavan 15416 navayānasaṃprasthito {bodhisattvo} mahāsattva imaṃ nirdeśaṃ śrutvā avalīyate saṃlīyate 15417 vipratisārī bhavet/ uttrasyet santrasyet santrāsam āpadyeta/ bhagavān āha/ 15418 sacet subhūte navayānasaṃprasthito {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ caran anupāya- 15419 kuśalo bhaven na ca kalyāṇamitrahastagato bhavet uttrasyet saṃtrasyet santrāsam āpadyeta/ 15420 subhūtir āha/ katamad bhagavan {bodhisattvasya} mahāsattvasya prajñāpāramitāyāñ carata 15421 upāyakauśalyaṃ yatra caran {bodhisattvo} mahāsattvo {nottrasyati na santrasyati na santrāsam āpadyate}/ 15422 bhagavān āha/ iha subhūte {bodhisattvo} mahāsattvaḥ sarvākārajñatāpratisaṃyuktena cittena 15423 rūpam anityam iti pratyavekṣate na copalabhate/ vedanāṃ {sarvākārajñatāpratisaṃyuktena cittenānityeti pratyavekṣate na copalabhate}/ saṃjñāṃ {sarvākārajñatāpratisaṃyuktena cittenānityeti pratyavekṣate na copalabhate}/ saṃskārān 15501 {sarvākārajñatāpratisaṃyuktena cittenānityā iti pratyavekṣate na copalabhate}/ vijñānaṃ {sarvākārajñatāpratisaṃyuktena cittenānityeti pratyavekṣate na copalabhate}/ idaṃ subhūte {bodhisattvasya} mahāsattvasya prajñāpāramitāyāṃ carata 15502 upāyakauśalyaṃ veditavyam/ 15503 punar aparaṃ subhūte {bodhisattvo} mahāsattvaḥ sarvākārajñatāpratisaṃyuktena cittena 15504 rūpaṃ duḥkham iti pratyavekṣate na copalabhate 15505 {{vedanāṃ sarvākārajñatāpratisaṃyuktena cittena duḥkheti pratyavekṣate na copalabhate/ saṃjñāṃ sarvākārajñatāpratisaṃyuktena cittena duḥkheti pratyavekṣate na copalabhate/ saṃskārān sarvākārajñatāpratisaṃyuktena cittena duḥkhā iti pratyavekṣate na copalabhate/ vijñānaṃ sarvākārajñatāpratisaṃyuktena cittena duḥkham iti pratyavekṣate na copalabhate/ idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalyaṃ veditavyam/ punar aparaṃ subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktena cittena rūpaṃ śūnyam iti pratyavekṣate na copalabhate vedanāṃ sarvākārajñatāpratisaṃyuktena cittena śūnyeti pratyavekṣate na copalabhate/ saṃjñāṃ sarvākārajñatāpratisaṃyuktena cittena śūnyeti pratyavekṣate na copalabhate/ saṃskārān sarvākārajñatāpratisaṃyuktena cittena śūnyā iti pratyavekṣate na copalabhate/ vijñānaṃ sarvākārajñatāpratisaṃyuktena cittena śūnyam iti pratyavekṣate na copalabhate/ idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalyaṃ veditavyam/ punar aparaṃ subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktena cittena rūpam anātmeti pratyavekṣate na copalabhate vedanāṃ sarvākārajñatāpratisaṃyuktena cittenānātmeti pratyavekṣate na copalabhate/ saṃjñāṃ sarvākārajñatāpratisaṃyuktena cittenānātmeti pratyavekṣate na copalabhate/ saṃskārān sarvākārajñatāpratisaṃyuktena cittenānātmā iti pratyavekṣate na copalabhate/ vijñānaṃ sarvākārajñatāpratisaṃyuktena cittenānātmam iti pratyavekṣate na copalabhate/ idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalyaṃ veditavyam/ punar aparaṃ subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktena cittena rūpaṃ śāntam iti pratyavekṣate na copalabhate vedanāṃ sarvākārajñatāpratisaṃyuktena cittena śānteti pratyavekṣate na copalabhate/ saṃjñāṃ sarvākārajñatāpratisaṃyuktena cittena śānteti pratyavekṣate na copalabhate/ saṃskārān sarvākārajñatāpratisaṃyuktena cittena śāntā iti pratyavekṣate na copalabhate/ vijñānaṃ sarvākārajñatāpratisaṃyuktena cittena śāntam iti pratyavekṣate na copalabhate/ idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalyaṃ veditavyam/}} 15506 {{punar aparaṃ subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktena cittena rūpaṃ viviktam iti pratyavekṣate na copalabhate vedanāṃ sarvākārajñatāpratisaṃyuktena cittena vivikteti pratyavekṣate na copalabhate/ saṃjñāṃ sarvākārajñatāpratisaṃyuktena cittena vivikteti pratyavekṣate na copalabhate/ saṃskārān sarvākārajñatāpratisaṃyuktena cittena viviktā iti pratyavekṣate na copalabhate/ vijñānaṃ sarvākārajñatāpratisaṃyuktena cittena viviktam iti pratyavekṣate na copalabhate/ idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalyaṃ veditavyam/ punar aparaṃ subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktena cittena rūpam animittam iti pratyavekṣate na copalabhate vedanāṃ sarvākārajñatāpratisaṃyuktena cittenānimitteti pratyavekṣate na copalabhate/ saṃjñāṃ sarvākārajñatāpratisaṃyuktena cittenānimitteti pratyavekṣate na copalabhate/ saṃskārān sarvākārajñatāpratisaṃyuktena cittenānimittā iti pratyavekṣate na copalabhate/ vijñānaṃ sarvākārajñatāpratisaṃyuktena cittenānimittam iti pratyavekṣate na copalabhate/ idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalyaṃ veditavyam/ punar aparaṃ subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktena cittena rūpam apraṇihitam iti pratyavekṣate na copalabhate vedanāṃ sarvākārajñatāpratisaṃyuktena cittenāpraṇihiteti pratyavekṣate na copalabhate/ saṃjñāṃ sarvākārajñatāpratisaṃyuktena cittenāpraṇihiteti pratyavekṣate na copalabhate/ saṃskārān sarvākārajñatāpratisaṃyuktena cittenāpraṇihitā iti pratyavekṣate na copalabhate/ vijñānaṃ sarvākārajñatāpratisaṃyuktena cittenāpraṇihitam iti pratyavekṣate na copalabhate/ idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata}} upāyakauśalyaṃ veditavyam/ 15507 punar aparaṃ subhūte {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ caran sarvākārajñatāprati- 15508 saṃyuktair manasikārair yāṃ dharmadeśanāṅ karoty anupalambhayogena iyaṃ {bodhisattvasya} mahāsattvasya 15509 dānapāramitā/ teṣām eva sarvākārajñatāpratisaṃyuktānāṃ manasikārāṇām a- 15510 parāmarṣaṇatā {iyaṃ bodhisattvasya mahāsattvasya} śīla{pāramitā}/ {yā teṣām eva sarvākārajñatāpratisaṃyuktānāṃ manasikārāṇām} kṣamaṇārocanapratyavekṣaṇatā {iyaṃ bodhisattvasya mahāsattvasya} 15511 kṣānti{pāramitā}/ {yā teṣām eva sarvākārajñatāpratisaṃyuktānāṃ manasikārāṇām} anutsṛṣṭir {iyaṃ bodhisattvasya mahāsattvasya} vīrya{pāramitā}/ {yā teṣām eva sarvākārajñatāpratisaṃyuktānāṃ manasikārāṇām} ca śrāvakapratyeka- 15512 buddhapratisaṃyuktānāṃ manasikārāṇām anavakāśadānatā anyeṣām api vākuśalānāṃ 15513 dharmāṇām {iyaṃ bodhisattvasya mahāsattvasya} dhyāna{pāramitā}/ evaṃ hi subhūte {bodhisattvo} mahāsattvaḥ prajñāpāramitā- 15514 yāñ caran {nottrasyati na santrasyati na santrāsam āpadyate}/ 15515 punar aparaṃ subhūte {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ carann evaṃ pratyavekṣate na rūpa- 15516 śūnyatayā rūpaṃ śūnyaṃ, rūpam eva śūnyatā, śūnyataiva rūpam/ na vedanāśūnyatayā 15517 vedanā śūnyā, vedanaiva śūnyatā, śūnyataiva vedanā, 15518 {{na saṃjñāśūnyatayā saṃjñā sūnyā, saṃjñaiva śūnyatā, śūnyataiva saṃjñā/ na saṃskāraśūnyatayā saṃskārāḥ śūnyāḥ, saṃskārā eva śūnyatā, śūnyataiva saṃskārāḥ/ na vijñānaśūnyatayā vijñānaṃ śūnyam, vijñānam eva śūnyatā, śūnyataiva vijñānam/ na cakṣuḥśūnyatayā cakṣuḥ śūnyam, cakṣur eva śūnyatā, śūnyataiva cakṣuḥ/ na śrotraśūnyatayā śrotraṃ śūnyam, śrotram eva śūnyatā, śūnyataiva śrotram/ na ghrāṇaśūnyatayā ghrāṇaṃ śūnyam, ghrāṇam eva śūnyatā, śūnyataiva ghrāṇam/ na jihvāśūnyatayā jihvā śūnyā, jihvaiva śūnyatā, śūnyataiva jihvā/ na kāyaśūnyatayā kāyaḥ śūnyaḥ, kāya eva śūnyatā, śūnyataiva kāyaḥ/ na manaḥśūnyatayā manaḥ śūnyam, mana eva śūnyatā, śūnyataiva manaḥ/ na rūpaśūnyatayā rūpaṃ śūnyam, rūpam eva śūnyatā, śūnyataiva rūpam/ na śabdaśūnyatayā śabdaḥ śūnyaḥ, śabda eva śūnyatā, śūnyataiva śabdaḥ/ na gandhaśūnyatayā gandho śūnyaḥ, gandha eva śūnyatā, śūnyataiva gandhaḥ/ na rasaśūnyatayā rasaḥ śūnyaḥ, rasa eva śūnyatā, śūnyataiva rasaḥ/ na spraṣṭavyaśūnyatayā spraṣṭavyaṃ śūnyam, spraṣṭavyam eva śūnyatā, śūnyataiva spraṣṭavyam/ na dharmaśūnyatayā dharmaḥ śūnyaḥ, dharma eva śūnyatā, śūnyataiva dharmaḥ/ na cakṣurvijñānaśūnyatayā cakṣurvijñānaṃ śūnyam, cakṣurvijñānam eva śūnyatā, śūnyataiva cakṣurvijñānam/ na śrotravijñānaśūnyatayā śrotravijñānaṃ śūnyam, śrotravijñānam eva śūnyatā, śūnyataiva śrotravijñānam/ na ghrāṇavijñānaśūnyatayā ghrāṇavijñānaṃ śūnyam, ghrāṇavijñānam eva śūnyatā, śūnyataiva ghrāṇavijñānam/ na jihvāvijñānaśūnyatayā jihvāvijñānaṃ śūnyam, jihvāvijñānam eva śūnyatā, śūnyataiva jihvāvijñānam/ na kāyavijñānaśūnyatayā kāyavijñānaṃ śūnyam, kāyavijñānam eva śūnyatā, śūnyataiva kāyavijñānam/ na manovijñānaśūnyatayā manovijñānaṃ śūnyam, manovijñānam eva śūnyatā, śūnyataiva manovijñānam/ na cakṣuḥsaṃsparśaśūnyatayā cakṣuḥsaṃsparśaḥ śūnyaḥ, cakṣuḥsaṃsparśa eva śūnyatā, śūnyataiva cakṣuḥsaṃsparśaḥ/ na śrotrasaṃsparśaśūnyatayā śrotrasaṃsparśaḥ śūnyaḥ, śrotrasaṃsparśa eva śūnyatā, śūnyataiva śrotrasaṃsparśaḥ/ na ghrāṇasaṃsparśaśūnyatayā ghrāṇasaṃsparśaḥ śūnyaḥ, ghrāṇasaṃsparśa eva śūnyatā, śūnyataiva ghrāṇasaṃsparśaḥ/ na jihvāsaṃsparśaśūnyatayā jihvāsaṃsparśaḥ śūnyaḥ, jihvāsaṃsparśa eva śūnyatā, śūnyataiva jihvāsaṃsparśaḥ/ na kāyasaṃsparśaśūnyatayā kāyasaṃsparśaḥ śūnyaḥ, kāyasaṃsparśa eva śūnyatā, śūnyataiva kāyasaṃsparśaḥ/ na manaḥsaṃsparśaśūnyatayā manaḥsaṃsparśaḥ śūnyaḥ, manaḥsaṃsparśa eva śūnyatā, śūnyataiva manaḥsaṃsparśaḥ/ na cakṣuḥpratyayavedayitaśūnyatayā cakṣuḥpratyayavedayitaṃ śūnyam, cakṣuḥpratyayavedayitam eva śūnyatā, śūnyataiva cakṣuḥpratyayavedayitam/ na śrotrapratyayavedayitaśūnyatayā śrotrapratyayavedayitaṃ śūnyam, śrotrapratyayavedayitam eva śūnyatā, śūnyataiva śrotrapratyayavedayitam/ na ghrāṇapratyayavedayitaśūnyatayā ghrāṇapratyayavedayitaṃ śūnyam, ghrāṇapratyayavedayitam eva śūnyatā, śūnyataiva ghrāṇapratyayavedayitam/ na jihvāpratyayavedayitaśūnyatayā jihvāpratyayavedayitaṃ śūnyam, jihvāpratyayavedayitam eva śūnyatā, śūnyataiva jihvāpratyayavedayitam/ na kāyapratyayavedayitaśūnyatayā kāyapratyayavedayitaṃ śūnyam, kāyapratyayavedayitam eva śūnyatā, śūnyataiva kāyapratyayavedayitam/ na manaḥpratyayavedayitaśūnyatayā manaḥpratyayavedayitaṃ śūnyam, manaḥpratyayavedayitam eva śūnyatā, śūnyataiva manaḥpratyayavedayitam/ na smṛtyupasthānaśūnyatayā smṛtyupasthānāni śūnyāni, smṛtyupasthānāny eva śūnyatā, śūnyataiva smṛtyupasthānāni/}} 15519 evaṃ samyakprahāṇarddhi- 15520 pādendriyabalabodhyaṅgāni/ na mārgaśūnyatayā mārgaḥ śūnyo, mārga eva śūnyatā, 15521 śūnyataiva mārgaḥ/ na balavaiśāradyāveṇikabuddhadharmaśūnyatayā buddhadharmāḥ śūnyāḥ, 15522 buddhadharmā eva śūnyatā śūnyataiva buddhadharmāḥ/ iyaṃ subhūte {bodhisattvasya} mahāsattvasya 15601 prajñāpāramitā, evaṃ hi subhūte {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāñ caran {nottrasyati na santrasyati na santrāsam āpadyate} 15602 / [ity upāyakauśalyaṃ prathamaḥ saparigrahaḥ/] 15603 subhūtir āha/ katamāni bhagavan {bodhisattvasya} mahāsattvasya kalyāṇamitrāṇi 15604 yaiḥ parigṛhīta imaṃ prajñāpāramitānirdeśaṃ śrutvā {nottrasyati na santrasyati na santrāsam āpadyate} 15605 bhagavān āha/ iha subhūte {bodhisattvasya} mahāsattvasya kalyāṇamitrāni yāny asya 15606 rūpam anityam iti dharmaṃ deśayanti tac cānupalambhayogena/ tāni ca kuśala- 15607 mūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayanti anyatra sarvākārajñatāyāḥ/ 15608 vedanā saṃjñā saṃskārā vijñānam anityam iti {{dharmaṃ deśayanti tac cānupalambhayogena/ tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra}} 15609 sarvākārajñatāyāḥ/ amūni subhūte {bodhisattvasya} mahāsattvasya kalyāṇamitrāṇi yāṇy asya 15610 rūpaṃ duḥkham iti dharmaṃ deśayanti/ rūpam anātmeti śāntam iti viviktam iti 15611 śūnyam iti animittam iti apraṇihitam iti dharmaṃ deśayanti tac cānupalambha{{yogena/ tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra}} 15612 sarvākārajñatāyāḥ/ vedanā saṃjñā saṃskārāḥ yāny asya 15613 vijñānaṃ duḥkham iti {{dharmaṃ deśayanti/ vijñānam anātmeti śāntam iti viviktam iti śūnyam iti animittam iti apraṇihitam iti dharmaṃ deśayanti tac cānupalambhayogena/ tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra}} sarvākārajñatāyāḥ/ amūni 15614 subhūte {bodhisattvasya} mahāsattvasya kalyāṇamitrāṇi/ punar aparaṃ subhūte {bodhisattvasya} mahā- 15615 sattvasya kalyāṇamitrāni yāny asya cakṣur anityam iti dharmaṃ deśayanti 15616 {{tac cānupalambhayogena/ tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ/ śrotraṃ ghrāṇaṃ jihvā kāyo mana anityam iti dharmaṃ deśayanti tac cānupalambhayogena/ tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ/ amūni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi yāṇy asya cakṣur duḥkham iti dharmaṃ deśayanti/ cakṣur anātmeti śāntam iti viviktam iti śūnyam iti animittam iti apraṇihitam iti dharmaṃ deśayanti tac cānupalambhayogena/ tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ/ śrotraṃ ghrāṇaṃ jihvā kāyo mano duḥkham iti dharmaṃ deśayanti/ mana anātmeti śāntam iti viviktam iti śūnyam iti animittam iti apraṇihitam iti dharmaṃ deśayanti tac cānupalambhayogena/ tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ/ amūni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi/ punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāni yāny asya cakṣurvijñānam anityam iti dharmaṃ deśayanti tac cānupalambhayogena/ tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ/ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānam anityam iti dharmaṃ deśayanti tac cānupalambhayogena/ tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ/ amūni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi yāṇy asya cakṣurvijñānaṃ duḥkham iti dharmaṃ deśayanti/ cakṣurvijñānam anātmeti śāntam iti viviktam iti śūnyam iti animittam iti apraṇihitam iti dharmaṃ deśayanti tac cānupalambhayogena/ tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ/ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānaṃ duḥkham iti dharmaṃ deśayanti/ manovijñānam anātmeti śāntam iti viviktam iti śūnyam iti animittam iti apraṇihitam iti dharmaṃ deśayanti tac cānupalambhayogena/ tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ/ amūni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi/}} 15617 {{punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāni yāny asya cakṣuḥsaṃsparśo 'nitya iti dharmaṃ deśayanti tac cānupalambhayogena/ tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ/ śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśo kāyavijñānasaṃsparśo manaḥsaṃsparśo 'nitya iti dharmaṃ deśayanti tac cānupalambhayogena/ tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ/ amūni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi yāṇy asya cakṣuḥsaṃsparśo duḥkha iti dharmaṃ deśayanti/ cakṣuḥsaṃsparśo anātmeti śānta iti vivikta iti śūnya iti animitta iti apraṇihita iti dharmaṃ deśayanti tac cānupalambhayogena/ tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ/ śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśo kāyasaṃsparśo manaḥsaṃsparśo duḥkha iti dharmaṃ deśayanti/ manaḥsaṃsparśo 'nātmeti śānta iti vivikta iti śūnya iti animitta iti apraṇihita iti dharmaṃ deśayanti tac cānupalambhayogena/ tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ/ amūni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi/ punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāni yāny asya cakṣuḥsaṃsparśapratyayavedayitam anityam iti dharmaṃ deśayanti tac cānupalambhayogena/ tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ/ śrotrasaṃsparśapratyayavedayitaṃ ghrāṇasaṃsparśapratyayavedayitaṃ jihvāsaṃsparśapratyayavedayitaṃ kāyasaṃsparśapratyayavedayitaṃ manaḥsaṃsparśapratyayavedayitam anityam iti dharmaṃ deśayanti tac cānupalambhayogena/ tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ/ amūni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi yāṇy asya cakṣuḥsaṃsparśapratyayavedayitaṃ duḥkham iti dharmaṃ deśayanti/ cakṣuḥsaṃsparśapratyayavedayitam anātmeti śāntam iti viviktam iti śūnyam iti animittam iti apraṇihitam iti dharmaṃ deśayanti tac cānupalambhayogena/ tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ/ śrotrasaṃsparśapratyayavedayitaṃ ghrāṇasaṃsparśapratyayavedayitaṃ jihvāsaṃsparśapratyayavedayitaṃ kāyasaṃsparśapratyayavedayitaṃ manaḥsaṃsparśapratyayavedayitaṃ duḥkham iti dharmaṃ deśayanti/ manaḥsaṃsparśapratyayavedayitam anātmeti śāntam iti viviktam iti śūnyam iti animittam iti apraṇihitam iti dharmaṃ deśayanti tac cānupalambhayogena/ tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ/ amūni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi/ punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāni yāny asya smṛtyupasthānāny anityāny iti dharmaṃ deśayanti tac cānupalambhayogena/ tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ/ amūni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi yāṇy asya smṛtyupasthānāni duḥkhāny iti dharmaṃ deśayanti/ smṛtyupasthānāny anātmāny iti śāntāny iti viviktāny iti śūnyāny iti animittāny iti apraṇihitāny iti dharmaṃ deśayanti tac cānupalambhayogena/ tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ/ amūni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi/ punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāni yāny asya samyakprahāṇāny anityāny iti dharmaṃ deśayanti tac cānupalambhayogena/ tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ/ amūni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi yāṇy asya samyakprahāṇāni duḥkhāny iti dharmaṃ deśayanti/ samyakprahāṇāny anātmāny iti śāntāny iti viviktāny iti śūnyāny iti animittāny iti apraṇihitāny iti dharmaṃ deśayanti tac cānupalambhayogena/ tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra}} 15618 sarvākārajñatāyāḥ/ evaṃ samyakprahāṇāni ṛddhipādā indriyāni balāni 15619 bodhyaṅgāni āryāṣṭāṅgamārgo 'nitya iti {{dharmaṃ deśayanti tac cānupalambhayogena/ tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ/}} 15620 evam apramāṇadhyānārūpyasamāpattayo 'bhijñā anityā {{iti dharmaṃ deśayanti tac cānupalambhayogena/ tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ/}} 15621 evaṃ vaiśāradyāni pratisaṃvido daśa tathāgatabalāni aṣṭādaśāveṇikā buddhadharmā 15622 apy anityā iti dharmaṃ deśayanti duḥkhā {{iti dharmaṃ deśayanti tac cānupalambhayogena/ tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ/}} imāni 15623 subhūte {bodhisattvasya} mahāsattvasya kalyāṇamitrāṇi yaiḥ parigṛhīta imaṃ prajñāpāramitā- 15624 nirdeśaṃ śrutvā {nottrasyati na santrasyati na santrāsam āpadyate} 15701 subhūtir āha/ kathaṃ bhagavan {bodhisattvo} mahāsattvaḥ prajñāpāramitāyām anupāyakuśalo 15702 bhaviṣyati pāpamitrahastagataś ca bhaviṣyati/ ya imaṃ prajñāpāramitānirdeśaṃ śrutvā 15703 uttrasiṣyati saṃtrasiṣyati santrāsam āpatsyate/ 15704 bhagavān āha/ iha subhūte {bodhisattvo} mahāsattvo 'pagatasarvākārajñatāpratiyuktaiḥ 15705 manasikāraiḥ prajñāpāramitāṃ bhāvayati upalabhate/ tathā ca prajñāpāramitayā 15706 manyate/ 15707 {{dhyānapāramitāṃ bhāvayati upalabhate/ tathā ca dhyānapāramitayā manyate/ vīryapāramitāṃ bhāvayati upalabhate/ tathā ca vīryapāramitayā manyate/ kṣāntipāramitāṃ bhāvayati upalabhate/ tathā ca kṣāntipāramitayā manyate/ śīlapāramitāṃ bhāvayati upalabhate/ tathā ca śīlapāramitayā manyate/}} 15708 punar aparaṃ subhūte {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ caran {apagatasarvākārajñatāpratisaṃyuktair manasikārai} rūpam adhyātma- 15709 śūnyam iti manasikaroti/ rūpaṃ bahirdhā{śūnyam iti manasikaroti} yāvad rūpam abhāvasvabhāva{śūnyam iti manasikaroti} 15710 {{vedanādhyātmaśūnyeti manasikaroti/ vedanā bahirdhāśūnyeti manasikaroti yāvad vedanābhāvasvabhāvaśūnyeti manasikaroti/ saṃjñādhyātmaśūnyeti manasikaroti/ saṃjñā bahirdhāśūnyeti manasikaroti yāvad saṃjñābhāvasvabhāvaśūnyeti manasikaroti/ saṃskārā adhyātmaśūnyā iti manasikaroti/ saṃskārā bahirdhāśūnyā iti manasikaroti yāvad saṃskārā abhāvasvabhāvaśūnyā iti manasikaroti/ vijñānam adhyātmaśūnyam iti manasikaroti/ vijñānaṃ bahirdhāśūnyam iti manasikaroti yāvad vijñānam abhāvasvabhāvaśūnyam iti manasikaroti}}/ {apagatasarvākārajñatāpratisaṃyuktair manasikāraiḥ} tāṃ cādhyātmaśūnyatāṃ bahirdhāśūnyatāṃ 15711 adhyātmabahirdhāśūnyatāṃ yāvad abhāvasvabhāvaśūnyatām upalabhate tābhiś ca śūnyatābhi- 15712 r manyate upalambhayogena/ cakṣur adhyātma{śūnyam iti manasikaroti} bahirdhā{śūnyam iti manasikaroti} adhyātmabahirdhā{śūnyam iti manasikaroti} 15713 yāvad abhāvasvabhāvasvabhāva{śūnyam iti manasikaroti}/ tāś ca śūnyatā upalabhate tathā ca manyate upalambhayogena/ 15714 evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo mano 'dhyātma{śūnyam iti manasikaroti/} 15715 {{śrotraṃ ghrāṇaṃ jihvā kāyo mano bahirdhāśūnyam iti manasikaroti/ yāvat śrotraṃ ghrāṇaṃ jihvā kāyo mano 'bhāvasvabhāvaśūnyam iti manasikaroti/ rūpam adhyātmaśūnyam iti manasikaroti bahirdhāśūnyam iti manasikaroti adhyātmabahirdhāśūnyam iti manasikaroti yāvad abhāvasvabhāvasvabhāvaśūnyam iti manasikaroti/ tāś ca śūnyatā upalabhate tathā ca manyate upalambhayogena/ evaṃ śabdo gandho rasaḥ spraṣṭavyaṃ dharmo 'dhyātmaśūnya iti manasikaroti/ śabdo gandho rasaḥ spraṣṭavyaṃ dharmo bahirdhāśūnya iti manasikaroti/ yāvat śabdo gandho rasaḥ spraṣṭavyaṃ dharmo 'bhāvasvabhāvaśūnyam iti manasikaroti/ cakṣurvijñānam adhyātmaśūnyam iti manasikaroti bahirdhāśūnyam iti manasikaroti adhyātmabahirdhāśūnyam iti manasikaroti yāvad abhāvasvabhāvasvabhāvaśūnyam iti manasikaroti/ tāś ca śūnyatā upalabhate tathā ca manyate upalambhayogena/ evaṃ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānam adhyātmaśūnyam iti manasikaroti/ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānaṃ bahirdhāśūnyam iti manasikaroti/ yāvat śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānaṃ abhāvasvabhāvaśūnyam iti manasikaroti/ cakṣuḥsaṃsparśo 'dhyātmaśūnya iti manasikaroti bahirdhāśūnya iti manasikaroti adhyātmabahirdhāśūnya iti manasikaroti yāvad abhāvasvabhāvasvabhāvaśūnya iti manasikaroti/ tāś ca śūnyatā upalabhate tathā ca manyate upalambhayogena/ evaṃ śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśaḥ kāyasaṃsparśo manaḥsaṃsparśo 'dhyātmaśūnya iti manasikaroti/ śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśaḥ kāyasaṃsparśo manaḥsaṃsparśo bahirdhāśūnya iti manasikaroti/ yāvat śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśaḥ kāyasaṃsparśo manaḥsaṃsparśo 'bhāvasvabhāvaśūnyam iti manasikaroti/ cakṣuḥsaṃsparśapratyayavedayitam adhyātmaśūnyam iti manasikaroti bahirdhāśūnyam iti manasikaroti adhyātmabahirdhāśūnyam iti manasikaroti yāvad abhāvasvabhāvasvabhāvaśūnyam iti manasikaroti/ tāś ca śūnyatā upalabhate tathā ca manyate upalambhayogena/ evaṃ śrotrasaṃsparśapratyayavedayitaṃ ghrāṇasaṃsparśapratyayavedayitaṃ jihvāsaṃsparśapratyayavedayitaṃ kāyasaṃsparśapratyayavedayitaṃ manaḥsaṃsparśapratyayavedayitam adhyātmaśūnyam iti manasikaroti/ śrotrasaṃsparśapratyayavedayitaṃ ghrāṇasaṃsparśapratyayavedayitaṃ jihvāsaṃsparśapratyayavedayitaṃ kāyasaṃsparśapratyayavedayitaṃ manaḥsaṃsparśapratyayavedayitam bahirdhāśūnyam iti manasikaroti/ yāvat śrotrasaṃsparśapratyayavedayitaṃ ghrāṇasaṃsparśapratyayavedayitaṃ jihvāsaṃsparśapratyayavedayitaṃ kāyasaṃsparśapratyayavedayitaṃ manaḥsaṃsparśapratyayavedayitam abhāvasvabhāvaśūnyam iti manasikaroti/}} 15716 evam avidyāyāṃ yāvaj jarāmaraṇam adhyātma{śūnyam iti manasikaroti} {{jarāmaraṇaṃ bahirdhāśūnyam iti manasikaroti yāvad jarāmaraṇam abhāvasvabhāvaśūnyam iti manasikaroti}} 15717 punar aparaṃ {subhūti} {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ caran {apagatasarvākārajñatāpratisaṃyuktair manasikāraiḥ} smṛtyupasthānāni 15718 bhāvayati tāni ca smṛtyupasthānāni upalabhate taiś ca manyate upalambhayogena/ 15719 evaṃ samyakprahāṇāni {{ṛddhipādān indriyāṇi balāni bodhyaṅgāni mārgān pratisaṃvidaś vaiśāradyāni abhijñāḥ tathāgatabalāni}} buddhadharmān bhāvayati/ tāṃñ ca buddhadharmān upalabhate 15720 taiś ca manyate upalambhayogena/ evaṃ khalu subhūte {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ 15721 carann anupāyakuśala imaṃ prajñāpāramitānirdeśaṃ śrutvā uttrasyati {santrasyati santrāsam āpadyate} 15722 subhūtir āha/ kathaṃ bhagavan {bodhisattvo} mahāsattvaḥ pāpamitraparigṛhīto bhavati/ 15801 yena pāpamitraparigrahaṇenemaṃ prajñāpāramitānirdeśaṃ śrutvā uttrasyati {santrasyati santrāsam āpadyate} 15802 bhagavān āha/ iha subhūte {bodhisattvasya} mahāsattvasya prajñāpāramitāyā vivecayati 15803 dhyānapāramitāyā {{vivecayati vīryapāramitāyā vivecayati kṣāntipāramitāyā vivecayati śīlapāramitāyā vivecayati}} dānapāramitāyā vivecayati/ nātra śikṣitavyam iti 15804 naitat tathāgatenārhatā samyaksaṃbuddhena bhāṣitam iti kavikṛtāny etāni 15805 kāvyāni naitāni śrotavyāni nodgrahītavyāni na paryavāptavyāni na 15806 dhārayitavyāni na vācayitavyāni na manasikartavyāni nāpi parasyā- 15807 deśayitavyāni/ idaṃ {subhūte bodhisattvasya mahāsattsya pāpamitraṃ veditavyam/} 15808 punar aparaṃ subhūte bodhisattvasya mahāsattvasya pāpamitraṃ yo 'sya na mārakarmā- 15809 ṇy upadiśati/ na māradoṣān ācaṣṭa iti hi māraḥ pāpīyān buddhaveṣeṇa vivecayati 15810 {bodhisattvaṃ} mahāsattvam upasaṃkramyaivaṃ bravīti/ kiṃ te kulaputra prajñāpāramitayā bhāvitayā 15811 {{kiṃ te dhyānapāramitayā bhāvitayā/ kiṃ te vīryapāramitayā bhāvitayā/ kiṃ te kṣāntipāramitayā bhāvitayā/ kiṃ te śīlapāramitayā bhāvitayā/}} kiṃ te dānapāramitayā bhāvitayā/ idaṃ {subhūte bodhisattvasya mahāsattsya pāpamitraṃ veditavyam/} 15812 punar aparaṃ subhūte māraḥ pāpīyān buddhaveṣeṇa śrāvakabhūmipratisaṃyuktāni sūtrāṇi geyaṃ 15813 vyākaraṇaṃ gāthodānaṃ nidānam itivṛttakaṃ jātakāni vaipulyam adbhutadharmāvadānopadeśa- 15814 m upadekṣyati prakāśayiṣyati vibhajiṣyati uttānīkariṣyati saṃprakāśayiṣyati/ 15815 imāny evaṃrūpāṇi mārakarmāṇi cākhyātāni nāvabodhayati/ idam api {subhūte bodhisattvasya mahāsattsya pāpamitraṃ veditavyam/} 15816 {punar aparaṃ} {subhūte} {māraḥ pāpīyān} {bodhisattvam} mahāsattvam upasaṃkrāmyaivaṃ vakṣyati/ na te kulaputra kiṃcid bo- 15817 dhicittaṃ nāpi tvam avinivartanīyo nāpi tvaṃ śakṣyasy anuttarāṃ samyaksaṃbodhim abhi- 15818 saṃboddhum/ ya imāny evaṃrūpāṇi mārakarmāṇy ākhyātāni nāvabodhayati/ idam api 15819 {subhūte bodhisattvasya mahāsattsya pāpamitraṃ veditavyam/} 15820 {punar aparaṃ} {subhūte} {māraḥ pāpīyān} {bodhisattvasya} mahāsattvasya buddhaveṣeṇopasaṃkramyaivaṃ vakṣyati cakṣuḥ kula- 15901 putra śūnyam ātmanā cātmīyena ca/ evaṃ śrotraṃ {{śūnyam ātmanā cātmīyena ca ghrāṇaṃ śūnyam ātmanā cātmīyena ca jihvā śūnyātmanā cātmīyena ca kāyaḥ śūnya ātmanā cātmīyena ca}} manaḥ śūnyam ātmanā cātmī- 15902 yena ca {{rūpaṃ śūnyam ātmanā cātmīyena ca śabdaḥ śūnya ātmanā cātmīyena ca gandhaḥ śūnya ātmanā cātmīyena ca rasaḥ śūnya ātmanā cātmīyena ca spraṣṭavyaṃ śūnyam ātmanā cātmīyena ca dharmaḥ śūnya ātmanā cātmīyena ca cakṣurvijñānaṃ śūnyam ātmanā cātmīyena ca śrotravijñānaṃ śūnyam ātmanā cātmīyena ca ghrāṇavijñānaṃ śūnyam ātmanā cātmīyena ca jihvāvijñānaṃ śūnyam ātmanā cātmīyena ca kāyavijñānaṃ śūnyam ātmanā cātmīyena ca manovijñānaṃ śūnyam ātmanā cātmīyena ca cakṣuḥsaṃsparśaḥ śūnya ātmanā cātmīyena ca śrotrasaṃsparśaḥ śūnya ātmanā cātmīyena ca ghrāṇasaṃsparśaḥ śūnya ātmanā cātmīyena ca jihvāsaṃsparśaḥ śūnya ātmanā cātmīyena ca kāyasaṃsparśaḥ śūnya ātmanā cātmīyena ca manaḥsaṃsparśaḥ śūnya ātmanā cātmīyena ca cakṣuḥsaṃsparśapratyayavedayitaṃ śūnyam ātmanā cātmīyena ca śrotrasaṃsparśapratyayavedayitaṃ śūnyam ātmanā cātmīyena ca ghrāṇasaṃsparśapratyayavedayitaṃ śūnyam ātmanā cātmīyena ca jihvāsaṃsparśapratyayavedayitaṃ śūnyam ātmanā cātmīyena ca kāyasaṃsparśapratyayavedayitaṃ śūnyam ātmanā cātmīyena ca manaḥsaṃsparśapratyayavedayitaṃ śūnyam ātmanā cātmīyena ca}} 15903 {{dānapāramitā śūnyātmanā cātmīyena ca śīlapāramitā śūnyātmanā cātmīyena ca kṣāntipāramitā śūnyātmanā cātmīyena ca vīryapāramitā śūnyātmanā cātmīyena ca dhyānapāramitā śūnyātmanā cātmīyena ca prajñāpāramitā śūnyātmanā cātmīyena ca}} smṛtyupasthānāni śūnyāni ātmanā 15904 cātmīyena ca evaṃ samyakprahāṇāni ṛddhipādāḥ indriyāṇi balāni bodhya- 15905 ṅgāni mārgā yāvad āveṇikā buddhadharmāḥ śūnyā ātmanā cātmīyena ca/ kiṃ 15906 kariṣyaty anuttarāṃ samyaksaṃbodhim abhisaṃbudhya ya imāny evaṃrūpāṇi mārakarmāṇi 15907 nācaṣṭe nopadiśati/ idaṃ {subhūte bodhisattvasya mahāsattsya pāpamitraṃ veditavyam/} 15908 {punar aparaṃ} {subhūte} {māraḥ pāpīyān} {bodhisattvaṃ} mahāsattvaṃ pratyekabuddhaveṣeṇopasaṃkramyaivaṃ vakṣyati/ 15909 śūnyatā kulaputra pūrvadig buddhair bhagavadbhir bodhisattvaiḥ śrāvakaiś ca nātra buddho na bodhi- 15910 r na bodhisattvo na śrāvakaḥ/ evaṃ samantād daśadiśaḥ śūnyā buddhair bhagavadbhiḥ 15911 bodhisattvaiḥ śrāvakaiś ca nātra buddho na bodhir na bodhisattvo na śrāvakaḥ/ ya 15912 imāny evaṃrūpāṇi mārakarmāṇi nopadekṣyati/ imāni {subhūte bodhisattvasya mahāsattsya pāpamitrāṇi veditavyāni/} 15913 {punar aparaṃ} {subhūte} {māraḥ pāpīyān} śramaṇaveṣeṇopasaṃkramya {bodhisattvaṃ} mahāsattvaṃ sarvākārajñatā- 15914 pratisaṃyuktebhyo manasikārebhyo vivecya śrāvakapratyekabuddhapratisaṃyuktair manasikārai- 15915 r anuśāsiṣyati avavadiṣyati/ ya idam evaṃrūpaṃ mārakarma nopadekṣyati/ idaṃ 15916 {subhūte bodhisattvasya mahāsattsya pāpamitraṃ veditavyam/} 15917 {punar aparaṃ} {subhūte} {māraḥ pāpīyān} upādhyāyācāryaveṣeṇopasaṃkramya {bodhisattvaṃ} mahāsattvaṃ bodhi- 15918 sattvacaryāyā vivecayiṣyati sarvākārajñatāpratisaṃyuktebhyo manasikārebhyo vive- 15919 cayiṣyati/ smṛtyupasthāneṣu niyojayiṣyati samyakprahāṇeṣu ṛddhipādeṣu 15920 indriyeṣu baleṣu bodhyaṅgeṣu mārgeṣu niyojayiṣyati śūnyatāyām animitte apraṇihite 15921 niyojayiṣyati/ imāny evaṃrūpān dharmān sākṣatkṛtya śrāvakabhūmiṃ sākṣāt- 15922 kuruṣva, kiṃ te kariṣyaty anuttarayā samyaksaṃbodhyabhisaṃbuddhayā ya imāny evaṃ- 15923 rūpāṇi mārakarmāṇi nācaṣṭe nopadiśati/ idaṃ {subhūte bodhisattvasya mahāsattsya pāpamitraṃ veditavyam/} 16001 {punar aparaṃ} {subhūte} {māraḥ pāpīyān} mātāpitṛveṣeṇopasaṃkramya {bodhisattvaṃ} mahāsattvam evaṃ vakṣyati/ 16002 ehi tvaṃ kulaputra srotaāpattiphalasākṣātkriyāyai yogam āpadyasva {sakṛdāgāmiphalasākṣātkriyāyai yogam āpadyasva, anāgāmiphalasākṣātkriyāyai yogam āpadyasva} arhattva- 16003 phalasākṣātkriyāyai yogam āpadyasva/ kiṃ te 'nuttarayā samyaksaṃbodhyābhi- 16004 saṃbuddhayā yasyāḥ kṛtaśo 'saṃkhyeyān aprameyān kalpān saṃsāre saṃsarato hasta- 16005 cchedāḥ pādacchedāś cānubhavitavyāḥ/ ya imāny evaṃrūpāṇi mārakarmāṇi 16006 nopadekṣyati nākhyāsyati/ idaṃ {subhūte bodhisattvasya mahāsattsya pāpamitraṃ veditavyam/} 16007 {punar aparaṃ} {subhūte} {bodhisattvo} mahāsattvasya {māraḥ pāpīyān} bhikṣuveṣeṇopasaṃkramya rūpam anitya- 16008 m iti deśayiṣyāti upalambhayogena/ rūpaṃ duḥkham anātmakaṃ śāntaṃ viviktaṃ 16009 śūnyam animittam apraṇihitam iti deśayiśyati upalambhayogena/ 16010 {{vedanānityeti deśayiṣyāti upalambhayogena/ vedanā duḥkhānātmakā śāntā viviktā śūnyānimittāpraṇihiteti deśayiśyati upalambhayogena/ saṃjñānityeti deśayiṣyāti upalambhayogena/ saṃjñā duḥkhānātmakā śāntā viviktā śūnyānimittāpraṇihiteti deśayiśyati upalambhayogena/ saṃskārā anityā iti deśayiṣyāti upalambhayogena/ saṃskārā duḥkhā anātmakāḥ śāntā viviktāḥ śūnyā animittā apraṇihitā iti deśayiśyati upalambhayogena/ vijñānam anityam iti deśayiṣyāti upalambhayogena/ vijñānaṃ duḥkham anātmakaṃ śāntaṃ viviktaṃ śūnyam animittam apraṇihitam iti deśayiśyati upalambhayogena/ cakṣur anityam iti deśayiṣyāti upalambhayogena/ cakṣur duḥkham anātmakaṃ śāntaṃ viviktaṃ śūnyam animittam apraṇihitam iti deśayiśyati upalambhayogena/ śrotram anityam iti deśayiṣyāti upalambhayogena/ śrotraṃ duḥkham anātmakaṃ śāntaṃ viviktaṃ śūnyam animittam apraṇihitam iti deśayiśyati upalambhayogena/ ghrāṇam anityam iti deśayiṣyāti upalambhayogena/ ghrāṇaṃ duḥkham anātmakaṃ śāntaṃ viviktaṃ śūnyam animittam apraṇihitam iti deśayiśyati upalambhayogena/ jihvānityeti deśayiṣyāti upalambhayogena/ jihvā duḥkhānātmakā śāntā viviktā śūnyānimittāpraṇihiteti deśayiśyati upalambhayogena/ kāyo 'nitya iti deśayiṣyāti upalambhayogena/ kāyo duḥkho 'nātmakaḥ śānta viviktaḥ śūnyo 'nimitto 'praṇihita iti deśayiśyati upalambhayogena/ mano anityam iti deśayiṣyāti upalambhayogena/ mano duḥkham anātmakaṃ śāntaṃ viviktaṃ śūnyam animittam apraṇihitam iti deśayiśyati upalambhayogena/ rūpam anityam iti deśayiṣyāti upalambhayogena/ rūpaṃ duḥkham anātmakaṃ śāntaṃ viviktaṃ śūnyam animittam apraṇihitam iti deśayiśyati upalambhayogena/ śabdo 'nitya iti deśayiṣyāti upalambhayogena/ śabdo duḥkho 'nātmakaḥ śānta viviktaḥ śūnyo 'nimitto 'praṇihita iti deśayiśyati upalambhayogena/ gandho 'nitya iti deśayiṣyāti upalambhayogena/ gandho duḥkho 'nātmakaḥ śānta viviktaḥ śūnyo 'nimitto 'praṇihita iti deśayiśyati upalambhayogena/ raso 'nitya iti deśayiṣyāti upalambhayogena/ raso duḥkho 'nātmakaḥ śānta viviktaḥ śūnyo 'nimitto 'praṇihita iti deśayiśyati upalambhayogena/ spraṣṭavyam anityam iti deśayiṣyāti upalambhayogena/ spraṣṭavyaṃ duḥkham anātmakaṃ śāntaṃ viviktaṃ śūnyam animittam apraṇihitam iti deśayiśyati upalambhayogena/ dharmo 'nitya iti deśayiṣyāti upalambhayogena/ dharmo duḥkho 'nātmakaḥ śānta viviktaḥ śūnyo 'nimitto 'praṇihita iti deśayiśyati upalambhayogena/ cakṣurvijñānam anityam iti deśayiṣyāti upalambhayogena/ cakṣurvijñānaṃ duḥkham anātmakaṃ śāntaṃ viviktaṃ śūnyam animittam apraṇihitam iti deśayiśyati upalambhayogena/ śrotravijñānam anityam iti deśayiṣyāti upalambhayogena/ śrotravijñānaṃ duḥkham anātmakaṃ śāntaṃ viviktaṃ śūnyam animittam apraṇihitam iti deśayiśyati upalambhayogena/ ghrāṇavijñānam anityam iti deśayiṣyāti upalambhayogena/ ghrāṇavijñānaṃ duḥkham anātmakaṃ śāntaṃ viviktaṃ śūnyam animittam apraṇihitam iti deśayiśyati upalambhayogena/ jihvāvijñānam anityam iti deśayiṣyāti upalambhayogena/ jihvāvijñānaṃ duḥkham anātmakaṃ śāntaṃ viviktaṃ śūnyam animittam apraṇihitam iti deśayiśyati upalambhayogena/ kāyavijñānam anityam iti deśayiṣyāti upalambhayogena/ kāyavijñānaṃ duḥkham anātmakaṃ śāntaṃ viviktaṃ śūnyam animittam apraṇihitam iti deśayiśyati upalambhayogena/ manovijñānam anityam iti deśayiṣyāti upalambhayogena/ manovijñānaṃ duḥkham anātmakaṃ śāntaṃ viviktaṃ śūnyam animittam apraṇihitam iti deśayiśyati upalambhayogena}}/ evaṃ yāvat smṛtyupasthānāny a- 16011 nityāni {{iti deśayiṣyāti upalambhayogena/ smṛtyupasthānāni duḥkhāny anātmakāni śāntāni viviktāni śūnyāny animittāny apraṇihitāny iti deśayiśyati upalambhayogena}}/ evaṃ samyakprahāṇāny {{anityāny iti deśayiṣyāti upalambhayogena/ smṛtyupasthānāni duḥkhāny anātmakāni śāntāni viviktāni śūnyāny animittāny apraṇihitāny iti deśayiśyati upalambhayogena/ ṛddhipādā anityā iti deśayiṣyāti upalambhayogena/ saṃskārā duḥkhā anātmakāḥ śāntā viviktāḥ śūnyā animittā apraṇihitā iti deśayiśyati upalambhayogena/ indriyāṇy anityāny iti deśayiṣyāti upalambhayogena/ smṛtyupasthānāni duḥkhāny anātmakāni śāntāni viviktāni śūnyāny animittāny apraṇihitāny iti deśayiśyati upalambhayogena/ balāny anityāny iti deśayiṣyāti upalambhayogena/ smṛtyupasthānāni duḥkhāny anātmakāni śāntāni viviktāni śūnyāny animittāny apraṇihitāny iti deśayiśyati upalambhayogena/ bodhyaṅgāny anityāny iti deśayiṣyāti upalambhayogena/ smṛtyupasthānāni duḥkhāny anātmakāni śāntāni viviktāni śūnyāny animittāny apraṇihitāny iti deśayiśyati upalambhayogena/}} mārgo '- 16012 nityo {{'nitya iti deśayiṣyāti upalambhayogena/ mārgo duḥkho 'nātmakaḥ śānta viviktaḥ śūnyo 'nimitto 'praṇihita iti deśayiśyati upalambhayogena/}} yāvad buddhadharmā api anityā {{iti deśayiṣyāti upalambhayogena/ saṃskārā duḥkhā anātmakāḥ śāntā viviktāḥ śūnyā animittā apraṇihitā iti deśayiśyati upalambhayogena}} 16013 / ya imāny evaṃrūpāṇi mārakarmāṇi nopadekṣyati nākhyāsyati ida- 16014 m api {{subhūte bodhisattvasya mahāsattsya}} pāpamitraṃ veditavyaṃ viditvā ca parivarjayitavyam// [iti kalyāṇa- 16015 mitradvitīyasaṃparigrahaḥ/] [ity uktaṃ nirvedhāṅgaṃ caturvidham//] 16016 subhūtir āha/ bodhisattvo bodhisattva iti bhagavann ucyate/ bodhisattva 16017 iti bhagavan kaḥ padārthaḥ/ bhagavān āha/ apadārthaḥ subhūte bodhisattvapadārthaḥ/ 16018 tat kasya hetoḥ/ na hi subhūte bodhir utpādāstitā vā nāstitā vā vidyate vopa- 16019 labhyate/ tasmād apadārthaḥ subhūte bodhisattvapadārthaḥ// [iti gotrasvarūpam/] tad 16020 yathāpi nāma subhūte ākāśe śakuneḥ padaṃ na {vidyate nopalabhyate} evam eva subhūte 16021 bodhisattvapadārtho na {vidyate nopalabhyate}/ 16022 {{svapnasya padaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvapadārtho na vidyate nopalabhyate/ māyāyāḥ padaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvapadārtho na vidyate nopalabhyate/ marīcyāḥ padaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvapadārtho na vidyate nopalabhyate/}} 16023 {{pratiśrutkāyāḥ padaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvapadārtho na vidyate nopalabhyate/ pratibhāsasya padaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvapadārtho na vidyate nopalabhyate/ pratibimbasya padaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvapadārtho na vidyate nopalabhyate/ gandharvanagarasya padaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvapadārtho na vidyate nopalabhyate/ nirmitasya padaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvapadārtho na vidyate nopalabhyate }}// 16101 [ity uṣmagatādhāraḥ//] {tad yathāpi nāma subhūte} bhūtakoṭyāḥ padaṃ {na vidyate nopalabhyate/ evam eva bodhisattvasya padārtho na vidyate nopalabhyate}/ {tad yathāpi nāma subhūte} tathatāyāḥ padaṃ {na vidyate nopalabhyate/ evam eva bodhisattvasya padārtho na vidyate nopalabhyate}/ 16102 evam avitathatāyā ananyatathatāyā dharmatāyā dharmadhātor dharmasthititāyā dharma- 16103 niyāmatāyāḥ satyatāyāḥ padaṃ {na vidyate nopalabhyate/ evam eva bodhisattvasya padārtho na vidyate nopalabhyate}// [iti mūrdhagatādhāraḥ//] 16104 {tad yathāpi nāma subhūte} māyāpuruṣasya rūpasya padaṃ na {vidyate nopalabhyate}/ evam eva subhūte {bodhisattvasya} mahāsattvasya 16105 prajñāpāramitāyāṃ carato bodhisattvapadārtho na {vidyate nopalabhyate}/ evaṃ vedanā saṃjñā saṃskārāḥ/ 16106 {tad yathāpi nāma subhūte} māyāpuruṣasya vijñānasya padaṃ na {vidyate nopalabhyate}/ evam eva {subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate/} 16107 {{tad yathāpi nāma subhūte māyāpuruṣasya cakṣuṣaḥ padaṃ na vidyate nopalabhyate/ evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate/ evaṃ śrotraṃ ghrāṇaṃ jihvā kāyaḥ/ tad yathāpi nāma subhūte māyāpuruṣasya manasaḥ padaṃ na vidyate nopalabhyate/ evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate/ tad yathāpi nāma subhūte māyāpuruṣasya rūpasya padaṃ na vidyate nopalabhyate/ evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate/ evaṃ śabdo gandho rasaḥ spraṣṭavyaṃ/ tad yathāpi nāma subhūte māyāpuruṣasya dharmasya padaṃ na vidyate nopalabhyate/ evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate/ tad yathāpi nāma subhūte māyāpuruṣasya cakṣurvijñānasya padaṃ na vidyate nopalabhyate/ evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate/ evaṃ śrotravijñānaṃ ghrāṇavijñānaṃ jihvvijñānaṃ kāyavijñānam/ tad yathāpi nāma subhūte māyāpuruṣasya manovijñānasya padaṃ na vidyate nopalabhyate/ evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate}}// [iti 16108 kṣāntigatādhāraḥ//] 16109 {tad yathāpi nāma subhūte} māyāpuruṣasya adhyātmaśūnyatāyāṃ carato bodhisattvapadārtho na 16110 {vidyate nopalabhyate}/ evam eva {subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate/} {{tad yathāpi nāma subhūte māyāpuruṣasya bahirdhāśūnyatāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate/ evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate}}/ adhyātmabahirdhāśūnyatā- 16111 yāṃ carato bodhisattvapadārtho na {vidyate nopalabhyate}/ evam eva {subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate}/ yāvad vistareṇa/ {tad yathāpi nāma subhūte} 16112 māyāpuruṣasya abhāvasvabhāvaśūnyatāyāṃ carato {{bodhisattvapadārtho na vidyate nopalabhyate/ evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate/}} {tad yathāpi nāma subhūte} māyā- 16113 puruṣasya pāramitāsu smṛtyupasthān{{eṣu samyakprahāṇeṣu ṛddhipādeṣu indriyeṣu baleṣu bodhyaṅgeṣu mārgeṣu pratisaṃvitsu vaiśāradyeṣu abhijñāsu tathāgatabaleṣu}} buddhadharmeṣu skandheṣu dhātuṣu āyata- 16114 neṣu pratītyasamutpādeṣu dhyānārūpyasamāpattyabhijñāsu carato bodhisattvapadārtho 16115 na {vidyate nopalabhyate}/ evam eva {subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate}// [ity agradharmagatādhāraḥ//] 16116 {tad yathāpi nāma subhūte} tathāgatasyārhataḥ samyaksaṃbuddhasya rūpapadārtho na {vidyate nopalabhyate}/ evam eva {subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate} 16117 16201 {{evaṃ vedanā saṃjñā saṃskārāḥ/ tad yathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya vijñānapadārtho na vidyate nopalabhyate/ evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate/ tad yathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya cakṣuḥpadārtho na vidyate nopalabhyate/ evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate/ evaṃ śrotraṃ ghrāṇaṃ jihvā kāyaḥ/ tad yathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya manaḥpadārtho na vidyate nopalabhyate/ evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate/ tad yathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya rūpapadārtho na vidyate nopalabhyate/ evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate/ evaṃ śabdo gandho rasaḥ spraṣṭavyaṃ/ tad yathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya dharmapadārtho na vidyate nopalabhyate/ evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate/ tad yathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya cakṣurvijñānapadārtho na vidyate nopalabhyate/ evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate/ evaṃ śrotravijñānaṃ ghrāṇavijñānaṃ jihvvijñānaṃ kāyavijñānam/ tad yathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya manovijñānapadārtho na vidyate nopalabhyate/ evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate}}/ {tad yathāpi nāma subhūte} tathāgatasyārhataḥ samyaksaṃbuddhasya 16202 adhyātmaśūnyatāyāṃ yāvad abhāvasvabhāvaśūnyatāyāṃ carato bodhisattvapadārtho na 16203 {vidyate nopalabhyate}/ evam eva {subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate}/ {tad yathāpi nāma subhūte} tathāgatasyārhataḥ samyaksaṃbuddhasya sarvabodhipakṣadharma- 16204 balavaiśāradyāveṇikabuddhadharme carato bodhisattvapadārtho na {vidyate nopalabhyate}/ evam eva {subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate}/ {tad yathāpi nāma subhūte} 16205 asaṃskṛtadhātau saṃskṛtadhtupadaṃ na {vidyate nopalabhyate}/ saṃskṛtadhātau asaṃskṛtadhātupadaṃ na 16206 {vidyate nopalabhyate}/ evam eva {subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate}// [iti darśanamārgādhāraḥ//] 16207 {tad yathāpi nāma subhūte} anutpādapadārtho na {vidyate nopalabhyate}/ evam eva {subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate}/ {tad yathāpi nāma subhūte} anirodhānabhisaṃskārā- 16208 prādurbhāvānupalambhāsaṃkleśapadārtho na {vidyate nopalabhyate}/ evam eva {subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate}/ {tad yathāpi nāma subhūte} avyavadāna- 16209 padārtho na {vidyate nopalabhyate}/ evam eva {subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate}/ tat kasya hetoḥ/ rūpasya subhūte utpāda- 16210 padārtho na {vidyate nopalabhyate/} {{vedanāyāḥ subhūte utpādapadārtho na vidyate nopalabhyate/ saṃjñāyāḥ subhūte utpādapadārtho na vidyate nopalabhyate/ saṃskārāṇāṃ subhūte utpādapadārtho na vidyate nopalabhyate/ vijñānasya subhūte utpādapadārtho na vidyate nopalabhyate}}/ tat kasya hetoḥ/ 16211 rūpasya subhūte nirodhābhisaṃskāraprādurbhāvopalambhasaṃkleśa{padārtho na vidyate nopalabhyate}/ 16212 {{vedanāyāḥ subhūte nirodhābhisaṃskāraprādurbhāvopalambhasaṃkleśapadārtho na vidyate nopalabhyate/ saṃjñāyāḥ subhūte nirodhābhisaṃskāraprādurbhāvopalambhasaṃkleśapadārtho na vidyate nopalabhyate/ saṃskārāṇāṃ subhūte nirodhābhisaṃskāraprādurbhāvopalambhasaṃkleśapadārtho na vidyate nopalabhyate/ vijñānasya subhūte nirodhābhisaṃskāraprādurbhāvopalambhasaṃkleśapadārtho na vidyate nopalabhyate}}/ [tat kasya hetoḥ/ rūpasya subhūte avyavadāna{padārtho na vidyate nopalabhyate}]/ 16213 {{vedanāyāḥ subhūte avyavadānapadārtho na vidyate nopalabhyate/ saṃjñāyāḥ subhūte avyavadānapadārtho na vidyate nopalabhyate/ saṃskārāṇāṃ subhūte avyavadāna{padārtho na vidyate nopalabhyate/ vijñānasya subhūte avyavadānapadārtho na vidyate nopalabhyate}}/ {tad yathāpi nāma subhūte} vyastasamastānāṃ skandhānāṃ dhātū- 16214 nām āyatanānāṃ pratītyasamutpādasya utpāda{padārtho na vidyate nopalabhyate}/ yāvat skandhadhātvāyatanapratītya- 16215 samutpādeṣu vyavadāna{padārtho na vidyate nopalabhyate}/ evaṃ saptatriṃśadbodhipakṣadharmāpramāṇadhyānārūpya- 16216 samāpattyabhijñāpratisaṃviddaśabalavaiśāradyāveṇikabuddhadharmāṇām utpāda{padārtho na vidyate nopalabhyate}/ evaṃ 16217 yāvad vyavadāna{padārtho na vidyate nopalabhyate}/ evam eva {subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate}/ {tad yathāpi nāma subhūte} āveṇikānāṃ buddhadharmāṇāṃ yāvat 16218 saṃkleśavyavadāna{padārtho na vidyate nopalabhyate}/ evam eva {subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate}/ 16219 {tad yathāpi nāma subhūte} rūpasyātyantaviviktatvān nimittapadaṃ na {vidyate nopalabhyate}/ evam eva {subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate/} 16301 {{vedanāyā atyantaviviktatvān nimittapadaṃ na vidyate nopalabhyate/ evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate/ saṃjñāyā atyantaviviktatvān nimittapadaṃ na vidyate nopalabhyate/ evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate/ saṃskārāṇām atyantaviviktatvān nimittapadaṃ na vidyate nopalabhyate/ evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate/ vijñānasyātyantaviviktatvān nimittapadaṃ na vidyate nopalabhyate/ evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate}}/ {tad yathāpi nāma subhūte} vyastasamastānāṃ skandhadhātvāyatana- 16302 pratītyasamutpādānām atyantaviviktatvān nimittapadaṃ na {vidyate nopalabhyate}/ evam eva {subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate}/ 16303 {tad yathāpi nāma subhūte} smṛtyupasthānānām atyantaviśuddhatvān nimittapadaṃ na {vidyate nopalabhyate}/ evam eva 16304 {subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate}/ evaṃ samyakprahāṇa{{rddhipādendriyabalabodhyaṅgamārgabalavaiśāradyapratisaṃvidāveṇika}}buddhadharmāṇām atyantaviśuddhatvān nimittapadaṃ 16305 na {vidyate nopalabhyate}/ evam eva {subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate}/ {tad yathāpi nāma subhūte} ātmasattvajīva{{poṣapuruṣapudgalamanujamānavakārakavedakajānaka}}paśyakānāṃ viśuddhau 16306 padaṃ na {vidyate nopalabhyate} ātmasattvajīva{{poṣapuruṣapudgalamanujamānavakārakavedakajānaka}}paśyakāsattvām upādāya/ evam eva {subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate} 16307 [iti bhāvanāmārgādhāraḥ//] 16308 {tad yathāpi nāma subhūte} ādityasyodāgacchataḥ prabhāyāḥ padaṃ na {vidyate nopalabhyate}/ evam eva {subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate}// [iti 16309 pratipakṣādhāraḥ//] 16310 {tad yathāpi nāma subhūte} kalpodvāhe vartamāne sarvasaṃskāre padaṃ na {vidyate nopalabhyate}/ evam eva {subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate} 16311 // [iti vipakṣaprahāṇādhāraḥ//] 16312 {tad yathāpi nāma subhūte} tathāgatasyārhataḥ samyaksaṃbuddhasya śīle dauḥśīlyapadaṃ na {vidyate nopalabhyate}/ 16313 evam eva {subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate}/ {tad yathāpi nāma subhūte} tathāgatasyārhataḥ samyaksaṃbuddhasya samādhau vikṣepapadaṃ na {vidyate nopalabhyate}/ 16314 tathāgataprajñāyāṃ dauṣprajñapadaṃ na {vidyate nopalabhyate}/ tathāgatavimuktāv avimuktipadaṃ na {vidyate nopalabhyate}/ 16315 evam eva {subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate}/ {tad yathāpi nāma subhūte} tathāgatasyārhataḥ samyaksaṃbuddhasya vimuktijñānadarśanapadaṃ na 16316 {vidyate nopalabhyate}/ evam eva {subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate}// [iti pratipakṣavipakṣavikalpaprahāṇādhāraḥ//] 16317 {tad yathāpi nāma subhūte} sūryācandramasoḥ prabhāyāḥ padaṃ na {vidyate nopalabhyate}/ evam eva {subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate}// [iti prajñā- 16318 karuṇādhāraḥ//] 16401 {tad yathāpi nāma subhūte} śrāvakapratyekabuddhagrahanakṣatramaṇiratnajyotiṣāṃ prabhāyāḥ padaṃ na {vidyate nopalabhyate}/ 16402 evam eva {subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate}// [ity asādhāraṇaguṇādhāraḥ//] 16403 {tad yathāpi nāma subhūte} cāturmahārājakāyikānāṃ devānāṃ {{trayastriṃśānāṃ devānāṃ yāmānāṃ devānāṃ tuṣitānāṃ devānāṃ nirmāṇaratayānāṃ devānāṃ paranirmitavaśavartināṃ devānāṃ brahmapārṣadyānāṃ devānāṃ brahmapurohitānāṃ devānāṃ}} 16404 mahābrahmāṇāṃ devānāṃ yāvad akaniṣṭhānāṃ devānāṃ prabhāyāḥ padaṃ na {vidyate nopalabhyate}/ evam eva 16405 {subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate}// [iti parārthānukramādhāraḥ/] 16406 {tad yathāpi nāma subhūte} tathāgatasyārhataḥ samyaksaṃbuddhasya prabhāyāḥ padaṃ na {vidyate nopalabhyate}/ evam eva {subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate}/ 16407 tat kasya hetoḥ/ tathā hi subhūte yayā bodhyā bodhisattvapadārthaḥ yaś ca bodhisattva- 16408 padārthaḥ sarva ete dharmā na saṃyuktā na visaṃyuktā arūpino 'nidarśanā apratighā eka- 16409 lakṣaṇā yad utālakṣaṇāḥ/ sarvadharmāṇāṃ hi subhūte {bodhisattvena} mahāsattvena asaktatāyā- 16410 m asadbhūtatāyāṃ śikṣitavyam/ akalpanatām akalpanatāṃ copādāya sarvadharmāś ca subhte 16411 {bodhisattvena} mahāsattvenāvaboddhavyāḥ// [ity anābhāse pravṛttajñānādhāraḥ//] [ity uktaḥ prati- 16412 pattyādhāraḥ//] 16413 subhūtir āha/ katame bhagavan sarvadharmāḥ/ kathaṃ bhagavan {bodhisattvena} mahāsattvena sarva- 16414 dharmāṇām asadbhūtatāyāṃ śikṣitavyam/ kathaṃ bhagavan {bodhisattvena} mahāsattvena sarvadharmā 16415 avaboddhavyāḥ/ bhagavān āha/ sarvadharmā ucyante kuśalāś cākuśalāś ca vyākṛtā- 16416 ś cāvyākṛtāś ca laukikāś ca lokottarāś ca sāsravāś cānāsravāś ca saṃskṛtāś cāsaṃskṛtāś ca 16417 sādhāraṇāś cāsādhāraṇāś ca/ ima ucyante subhūte sarvadharmā yatra {bodhisattvena} mahāsattvenā- 16501 sadbhūtatāyāṃ śikṣitavyam/ ime subhūte {bodhisattvena} mahāsattvena sarvadharmā avaboddhavyāḥ// 16502 [ity ālambanasvarūpam//] 16503 subhūtir āha/ katame bhagavan kuśalā lokikā dharmāḥ/ bhagavān āha/ 16504 kuśalā laukikā dharmā ucyante, mātreyatā ptreyatā śrāmaṇyatā brahmaṇyatā 16505 kule jyeṣṭhāpacāyitā/ dānamayaṃ puṇyakriyāvastu śīlamayaṃ {puṇyakriyāvastu}/ bhāvanāmayaṃ {puṇyakriyāvastu}/ 16506 vaiyāvṛtyasahagatam upāyakauśalam/ daśakuśalāḥ karmapathāḥ/ laukikā navasaṃjñā/ 16507 ādhmātakasaṃjñā vipaṭumakasaṃjñā {{vipūyakasaṃjñā vilohitakasaṃjñā vinīlakasaṃjñā vikhāditakasaṃjñā vikṣiptakasaṃjñāsthisaṃjñā}} vidagdhakasaṃjñā/ 16508 laukikāni catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaḥ/ 16509 laukikyaḥ pañcābhijñāḥ laukikyo daśānusmṛtayaḥ/ yad uta buddhānusmṛtiḥ 16510 dharmānusmṛtiḥ {{saṃghānusmṛtiḥ śīlānusmṛtiḥ tyāgānusmṛtir devatānusmṛtir ānāpānānusmṛtir maraṇānusmṛtir}} udvegānusmṛtiḥ kāyagatānusmṛtiḥ// 16511 [ima ucyante kuśalā laukikā dharmāḥ//] 16512 subhūtir āha/ katame bhagavan laukikā akuśalā dharmāḥ/ bhagavān āha/ 16513 prāṇātipāto 'dattādānaṃ kāmamithyācāro mṛṣāvādaḥ paiśunyaṃ pāruṣyaṃ sambhinnapralā- 16514 po 'bhidhyā vyāpādo mithyādarśanaṃ daśa akuśalakarmapathāḥ krodhopanāhau 16515 mrakṣaḥ pradāśo vihiṃsā īrṣyā mātsaryaṃ māno mithyāmānaḥ// [ima ucyante 16516 laukikā akuśalā dharmāḥ//] 16601 subhūtir āha/ katame bhagavan avyākṛtā dharmāḥ/ bhagavān āha/ avyākṛtaṃ 16602 kāyakarma/ {avyākṛtaṃ} vākkarma/ {avyākṛtaṃ} manaḥkarma/ {avyākṛtāni} catvāri mahābhūāni/ 16603 {avyākṛtāni} pañcendriyāni/ {avyākṛtāni} ṣaḍāyatanāni/ {avyākṛtāny} arūpyāṇi skandha- 16604 dhātvāyatanāni/ {avyākṛtāḥ} viākāḥ// [sarva ima ucyante avyākṛtā dharmāḥ/] 16605 subhūtir āha/ katame bhagavan laukikāḥ kuśalā dharmāḥ/ bhagavān āha/ 16606 pañca skandhā dvādaśāyatanāni aṣṭādaśa dhātavo daśa kuśalāḥ karmapathāś catvāri 16607 dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaḥ pañcābhijñāḥ ye cānye 16608 laukikā dharmāḥ// [ima ucyante laukikāḥ kuśaladharmāḥ//] 16609 subhūtir āha/ katame bhagavan lokottarāḥ kuśalā dharmāḥ/ bhagavān āha/ 16610 catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ 16611 pañcendriyāṇi pañcabalāni saptabodhyaṅgāni āryāṣṭhāṅgo mārgaḥ/ śūnyatā- 16612 vimokṣamukham animittavimokṣamukham apraṇihitavimokṣamukhaṃ anājñātam ājñā- 16613 syāmīndriyam ājñendriyam ājñātāvīndriyam/ savitarkaḥ savicāraḥ samādhiḥ/ 16614 avitarko 'vicāraḥ samādhiḥ/ vidyā vimuktiḥ smṛtiḥ samprajanyaṃ yoniśo 16615 manaskāraḥ/ aṣṭau vimokṣāḥ katame aṣṭau rūpī rūpāṇi paśyati/ ayaṃ 16616 prathamo vimokṣaḥ/ adhyātmam arūpasaṃjñī bahirdhārūpāṇi paśyati/ ayaṃ dvitīyo 16617 vimokṣaḥ/ śūnyatāyām adhimukto bhavati/ ayaṃ tṛtīyo vimokṣaḥ/ sarvaśo 16618 rūpasaṃjñānāṃ samatikramātu pratighasaṃjñānām astaṅgamāt nānātvasaṃjñānām amanasi- 16619 kārād anantam ākāśam ity ākāśānantyāyatanam upasaṃpadya viharati/ ayaṃ caturtho 16620 vimokṣaḥ/ sarvaśa ākāśānantyāyatanasamatikramād anantaṃ vijñānam iti 16621 vijñānānantyāyatanam upasaṃpadya viharati/ ayaṃ pañcamo vimokṣaḥ/ sarvaśo 16622 vijñānānantyāyatanasamatikramāt nāsti kiñcid ity ākiñcanyāyatanam upasaṃpadya 16623 viharati/ ayaṃ ṣaṣṭho vimoṣaḥ/ sarvaśa ākiñcanyāyatanasamatikramāt naiva 16701 saṃjñānāsaṃjñāyatanam upasaṃpadya viharati/ ayaṃ saptamo vimokṣaḥ/ sarvaśo naiva 16702 saṃjñānāsaṃjñāyatanasamatikramāt saṃjñāvedayitanirodham upasaṃpadya viharati/ ayam 16703 aṣṭamo vimokṣaḥ/ ima aṣṭau vimokṣāḥ/ navānupūrvavihārasamāpattayaḥ/ 16704 catvāri dhyānāni viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ 16705 savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam {upasaṃpadya viharati}/ vitarkavicārāṇāṃ 16706 vyupaśamād adhyātmaṃ samprasādāc cetasa ekotībhāvād avitarkam avicāraṃ samādhijaṃ 16707 prītisukhaṃ dvitīyaṃ dhyānam {upasaṃpadya viharati}/ prīter virāgād upekṣakaś ca viharati smṛtimān 16708 saṃprajānan sukhañ ca kāyena pratisaṃvedayati yat tad āryā ācakṣate upekṣakaḥ smṛtimāṃś ca 16709 sukhavihārīti tṛtīyaṃ dhyānam {upasaṃpadya viharati}/ sukhasya ca prahāṇād duḥkhasya ca prahāṇāt 16710 pūrvam eva saumanasyadaurmanasyayor astaṅgamād aduḥkhāsukham upekṣāsmṛtipariśuddhaṃ caturthaṃ 16711 dhyānam {upasaṃpadya viharati}/ sa sarvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānām astaṅgamāt 16712 nānātvasaṃjñānām amanasikārād anantam ākāśam iti ākāśānantyāyatanam {upasaṃpadya viharati}/ 16713 sa sarvaśa ākāśānantyāyatanasamatikramād anantaṃ vijñānam iti vijñānānantyāya- 16714 tanam {upasaṃpadya viharati}/ sa sarvaśo vijñānānantyāyatanasamatikramān nāsti kiñcid ity ā- 16715 kiñcanyāyatanam {upasaṃpadya viharati}/ sa sarvaśa ākiñcanyāyatanasamatikramān naiva saṃjñā- 16716 nāsaṃjñāyatanam {upasaṃpadya viharati}/ sa sarvaśo naivasaṃjñānāsaṃjñāyatanasamatikramāt saṃjñāvedayita- 16717 nirodham {upasaṃpadya viharati}/ etā navānupūrvavihārasamāpattayaḥ/ adhyātmaśūnyatā bahirdhāśūnyatā 16718 adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā/ daśabalāni catvāri 16801 vaiśāradyāni catasraḥ pratisaṃvidaḥ/ aṣṭādaśāveṇikā buddhadharmāḥ// [ima ucyante 16802 lokottarāḥ kuśaladharmāḥ//] 16803 subhūtir āha/ katame bhagavan sāsravā dharmāḥ/ bhagavān āha/ pañcaskandhā 16804 dvādaśāyatanāni aṣṭādaśa dhātavaś catvāri dhyānāni catvāry apramāṇāni catasra 16805 ārūpyasamāpattayaḥ/ [ima ucyante sāsravā dharmāḥ//] 16806 subhūtir āha/ katame bhagavan anāsravā dharmāḥ/ bhagavān āha/ catvāri 16807 smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi 16808 pañcabalāni sapta bodhyaṅgāni āryāṣṭāṅgamārgaḥ daśaḥtathāgatabalāni catvāri 16809 vaiśāradyāni catasraḥ pratisaṃvido yāvad aṣṭādaśāveṇikā buddhadharmāḥ/ [ima ucyante 16810 anāsravā dharmāḥ//] 16811 subhūtir āha/ katame bhagavan saṃskṛtā dharmāḥ/ bhagavān āha/ kāmadhātū 16812 rūpadhātur ārūpyadhātur ye 'py anye kecit traidhātukaparyāpannā dharmāḥ/ saptatriṃśad 16813 bodhipakṣādayo dharmāḥ/ [ima ucyante saṃskṛtā dharmāḥ//] 16814 subhūtir āha/ katame bhagavann asaṃskṛtā dharmāḥ/ bhagavān āha/ yeṣāṃ 16815 dharmāṇān notpādo na nirodho nānyathātvaṃ prajñāyate rāgakṣayo doṣakṣayo mohakṣayaś ca/ 16816 tathatā avitathatā ananyatathatā dharmatā dharmadhātur dharmasthititā dharmaniyāmatā 16817 bhūtakoṭiḥ/ [ima ucyante asaṃskṛtā dharmāḥ//] 16818 subhūtir āha/ katame bhagavan sādhāraṇā dharmāḥ/ bhagavān āha/ catvāri 16819 dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaḥ pañcābhijñāḥ// [ima 16820 ucyante sādhāraṇā dharmāḥ//] 16821 subhūtir āha/ katame bhagavann asādhāraṇā dharmāḥ/ bhagavān āha/ saptatriṃśad 16822 bodhipakṣadharmā daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvidaḥ trīṇi 16823 vimokṣamukhāni aṣṭādaśāveṇikā buddhadharmāḥ// [ima ucyante asādhāraṇā dharmāḥ//] 16901 tatra {bodhisattvena} mahāsattvena svalakṣaṇaśūnyeṣu dharmeṣu na saktiḥ kāryā advayayogena 16902 ca sarvadharmā avaboddhavyāḥ/ avakalpanatām anavakalpanatāṃ copādāya/ [ity uktaṃ 16903 pratipattyālambanam/] 16904 subhūtir āha/ yad ucyate bhagavan bodhisattvo mahāsattva iti/ kena 16905 kāraṇena bhagavan {bodhisattvo} mahāsattva ity ucyate/ bhagavān āha/ iha subhūte mahataḥ 16906 sattvarāśer mahataḥ sattvanikāyasyāgratāṃ kārayiṣyati/ tena kāraṇena subhūte {bodhisattvo} 16907 mahāsattva ity ucyate/ 16908 subhūtir āha/ katamo bhagavan mahāsattvarāśir mahāsattvanikāyaḥ yasya 16909 {bodhisattvo} mahāsattvo 'gratāṃ kārayiṣyati/ bhagavān āha/ mahāsattvarāśi- 16910 r mahāsattvanikāya iti subhūte ucyate yad uta gotrabhūmir aṣṭamakabhūmiḥ 16911 srotaāpannaḥ sakṛdāgāmī anāgāmī arhat pratyekabuddhaḥ prathamacittotpādam upādāya 16912 yāvad avinivartanīya iti/ ayaṃ mahān sattvarāśiḥ mahāsattvanikāyaḥ/ asya 16913 {bodhisattvo} mahāsattvo 'gratāṃ kārayiṣyati/ atra subhūte {bodhisattvena} mahāsattvena vajropamaṃ 16914 cittam utpādya mahataḥ sattvarāśer mahataḥ sattvanikāyasyāgratāḥ kārayitavyāḥ/ 16915 subhūtir āha/ katamo bhagavan vajropamaś cittotpādaḥ/ bhagavān āha iha 16916 subhūte {bodhisattvo} mahāsattva evaṃ cittam utpādayati/ aparimite mayā saṃsāre sannāhaṃ 16917 sannahya sarvasattvāparityāginā bhavitavyam/ sarvasattvānām antike mayā 16918 samacittatā utpādayitavyā/ sarvasattvā mayā tribhir yānaiḥ parinirvāpayitavyāḥ/ 17001 sarvasattvān api mayā parinirvāpya na kaścit sattvaḥ parinirvāpito bhavati/ 17002 tat kasya hetoḥ/ anutpādo mayā sarvadharmāṇām avaboddhavyaḥ/ avyavakīrṇena mayā 17003 sarvākārajñatācittena ṣāṭsu pāramitāsu caritavyam/ sarvatrānugatāyāṃ sarvadharma- 17004 prativedhapariniṣpattyāṃ mayā śikṣitavyam/ ekatayābhinirhāro mayā sarvadharmāṇāṃ 17005 pratiboddhavyaḥ yāvat pāramitābhinirhāra{prativedhāya mayā sarvadharmāṇāṃ śikṣitavyam/} saptatriṃśad bodhipakṣadharmābhinirhāra- 17006 {prativedhāya mayā sarvadharmāṇāṃ śikṣitavyam}/ apramāṇadhyānārūpyābhijñājñānābhinirhāra{prativedhāya mayā sarvadharmāṇāṃ śikṣitavyam}/ daśabalavaiśāradyāveṇika- 17007 buddhadharmābhinirhāra{prativedhāya mayā sarvadharmāṇāṃ śikṣitavyam}/ ayaṃ subhūte {bodhisattvasya} mahāsattvasya vajropamaś cittotpādaḥ/ 17008 yatra pratiṣṭhito {bodhisattvo} mahāsattvo mahataḥ sattvarāśer mahataḥ sattvanikāyasyāgratāṃ 17009 kārayiṣyati/ tac cānupalambhayogena/ 17010 punar aparaṃ subhūte bodhisattvo mahāsattva evaṃ cittam utpādayati/ yāvantaḥ 17011 sattvā nairayikā vā tairyagyonikā vā yamalaukikā vā duḥkhāṃ vedanāṃ vedayanti 17012 tāṃ duḥkhāṃ vedanāṃ vedayeyaṃ/ tatra {bodhisattvena} mahāsattvena evaṃ citta- 17013 m utpādayitavyam/ ekaikasyāpy ahaṃ sattvasyārthāya kalpakoṭīniyutaśatasahasrāṇi 17014 nairayikaṃ vā tairyagyonikaṃ vā yamalaukikaṃ vā duḥkham anubhaveyaṃ yāvan na te sattvā 17015 nirūpadhiśeṣanirvāṇadhātau parinirvṛtā bhaveyur iti/ etenopāyena sarvasattānāṃ 17016 kṛtaśas tan nairayikādikaṃ duḥkham anubhaveyaṃ yāvan na te sattvā {{nirūpadhiśeṣanirvāṇadhātau parinirvṛtā bhaveyur}} 17017 iti/ paścād aham ātmanaḥ kṛtakuśalam avaropya kalpakoṭī- 17018 niyutaśatasahasrair anuttarāṃ samyaksaṃbodhim abhisaṃbuddheyaṃ/ ayaṃ subhūte {bodhisattvasya} 17019 mahāsattvasya vajropamaś cittotpādaḥ {{yatra pratiṣṭhito bodhisattvo mahāsattvo mahataḥ sattvarāśer mahataḥ sattvanikāyasyāgratāṃ kārayiṣyati/ tac cānupalambhayogena/ punar aparaṃ subhūte bodhisattvo mahāsattva evaṃ cittam utpādayati/ yāvantaḥ sattvā nairayikā vā tairyagyonikā vā yamalaukikā vā duḥkhāṃ vedanāṃ vedayanti tāṃ duḥkhāṃ vedanāṃ vedayeyaṃ/ tatra bodhisattvena mahāsattvena evaṃ cittam utpādayitavyam/ ekaikasyāpy ahaṃ sattvasyārthāya kalpakoṭīniyutaśatasahasrāṇi nairayikaṃ vā tairyagyonikaṃ vā yamalaukikaṃ vā duḥkham anubhaveyaṃ yāvan na te sattvā nirūpadhiśeṣanirvāṇadhātau parinirvṛtā bhaveyur iti}}/ 17020 punar aparaṃ subhūte {bodhisattvena} mahāsattvena udāracittena bhavitavyaṃ yena cittena sarva- 17021 sattvānām agratā kārayitavyā/ tatreyaṃ {bodhisattvasya} mahāsattvasyodāracittatā yat prathama- 17022 cittotpādam upādāya na rāgacittam utpādayati/ na doṣa{cittam utpādayati}/ na moha{cittam utpādayati}/ 17023 na vihiṃsā{cittam utpādayati}/ na śrāvaka{cittam utpādayati}/ na pratyekabuddha{cittam utpādayati}/ iyaṃ subhūte {bodhisattvasya} 17101 mahāsattvasyodāracittatā yayā sarvasattvānām agratāṃ kārayisyati/ tena ca 17102 cittena na manyate/ 17103 {punar aparaṃ} {subhūte} {bodhisattvena} mahāsattvena akampyacittena bhavitavyam/ tatreyaṃ 17104 {bodhisattvasya} mahāsattvasyākampyacittatā yat sarvākārajñatāpratisaṃyuktam api manasikāran na 17105 manyate/ iyaṃ subhūte {bodhisattvasya} mahāsattvasyākampyacittatā/ 17106 {punar aparaṃ} {subhūte} {bodhisattvena} mahāsattvena sarvasattvānām antike hitasukhacittena bhavitavyam/ 17107 tatreyaṃ {bodhisattvasya} mahāsattvasya hitasukhacittatā yā sarvasattvānāṃ paritrāṇanā yaḥ 17108 sarvasattvānām aparityāgaḥ tena ca na manyate/ iyaṃ subhūte {bodhisattvasya} mahāsattvasya 17109 hitasukhacittatā/ evaṃ hi subhūte {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ caran 17110 sarvasattvānām agratāṃ kārayiṣyati/ 17111 {punar aparaṃ} {subhūte} {bodhisattvena} mahāsattvena dharmarāgeṇa bhavitavyam/ dharmas tena dharmārāgatā- 17112 yogam anuyuktena bhavitavyam/ tatra katamo dharmo yad uta sarvadharmāṇām asambhedaḥ 17113 ayam ucyate dharmaḥ/ tatra katamo dharmaratir yā dharme 'bhiratir iyam ucyate dharmaratiḥ/ 17114 tatra katamā dharmārāmatā yā tasya dharmasya bhāvanā bahulīkaraṇatā iyam ucyate 17115 dharmārāmatā/ evaṃ hi subhūte {bodhisattvena} mahāsattvena prajñāpāramitāyāṃ caratā mahataḥ 17116 {{sattvarāśer mahataḥ sattvanikāyasyāgratā}} kārayitavyā anupalambhayogena/ punar aparaṃ subhūte 17117 {bodhisattvena} mahāsattvena {prajñāpāramitāyāṃ caratā} adhyātmaśūnyatāyāṃ sthitvā bahirdhāśūnyatāyāṃ sthitvā 17118 adhyātmabahirdhāśūnyatāyāṃ sthitvā yāvad abhāvasvabhāvaśūnyatāyāṃ sthitvā mahataḥ 17119 {{sattvarāśer mahataḥ sattvanikāyasyāgratā kārayitavyā anupalambhayogena}}/ {punar aparaṃ} {subhūte} {bodhisattvena} mahāsattvena {prajñāpāramitāyāṃ caratā} saptatriṃśad- 17120 bodhipakṣeṣu dharmeṣu sthitvā baleṣu vaiśāradyeṣu pratisaṃvitsv aṣṭādaśāveṇikeṣu 17121 buddhadharmeṣu sthitvā mahataḥ {{sattvarāśer mahataḥ sattvanikāyasyāgratā kārayitavyā anupalambhayogena}}/ {punar aparaṃ} {subhūte} {bodhisattvena} 17201 mahāsattvena {prajñāpāramitāyāṃ caratā} vajropamasamādhau sthitvā yāvad ākāśāsaṅgaimuktinirupalepa- 17202 samādhau sthitvā mahataḥ {{sattvarāśer mahataḥ sattvanikāyasyāgratāṃ kārayitavyā anupalambhayogena}}/ eteṣu subhūte 17203 dharmeṣu sthitvā {bodhisattvena} mahāsattvena {prajñāpāramitāyāṃ caratā} mahataḥ sattvarāśer mahataḥ sattvanikāyasyāgratā 17204 kārayitavyā/ tenocyate bodhisattvo mahāsattvaḥ// [iti sarvasattvāgratācitta- 17205 mahattvam//] 17206 atha khalv āyuṣmān śāriputro bhagavantam etad avocat/ mamāpi bhagavan 17207 pratibhāti yenārthena {bodhisattvo} mahāsattva ity ucyate/ bhagavān āha/ pratibhātu te 17208 śāriputra yenārthena {bodhisattvo} mahāsattvaḥ/ śāriputra āha/ ātmadṛṣṭer bhagavan 17209 sattvadṛṣṭer jantujīvapoṣa{{puruṣapudgalamanujamānavakārakavedakajānaka}}paśyakadṛṣṭer ucchedadṛṣṭeḥ śāśvatadṛṣṭer astidṛṣṭe- 17210 r nāstidṛṣṭeḥ skandhadṛṣṭer dhātudṛṣṭer āyatanadṛṣṭeḥ pratītyasamutpādadṛṣṭer bodhipakṣa- 17211 dharmadṛṣṭer balavaiśāradyadṛṣṭer āveṇikabuddhadharmadṛṣṭeḥ sattvaparipācanadṛṣṭer buddhakṣetrapari- 17212 śodhanadṛṣṭer bodhisattvadṛṣṭer buddhadṛṣṭer dharmacakrapravarttanadṛṣṭer iti/ āsāṃ sarvāsāṃ 17213 dṛṣṭīnāṃ prahāṇāya dharma deśayati anupalambhayogena/ tenārthena {bodhisattvo} mahāsattva 17214 ity ucyate/ 17215 subhūtir āha/ kena kāraṇenāyuṣman śāriputra {bodhisattvasya} mahāsattvasya rūpadṛṣṭi- 17216 r bhavati {{vedanādṛṣṭir bhavati saṃjñādṛṣṭir bhavati saṃskāradṛṣṭir bhavati}} vijñānadṛṣṭir bhavati/ śāriputra āha/ ihāyuṣman subhūte {bodhisattvo} 17217 mahāsattvaḥ prajñāpāramitāyāñ caran anupāyakuśalo bhavati/ sa rūpam upalabhya 17218 dṛṣṭim utpādayati upalambhayogena/ evaṃ vistareṇa vyastasamastaskandhadhātvāya- 17219 tanapratītyasamutpādaṃ yāvaj jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsām upalabhya 17220 dṛṣṭim {utpādayati upalambhayogena}/ evaṃ smṛtyupasthāna{{prahāṇarddhipādendriyabalabodhyaṅgamārga- 13008 pāramitā'}}bhijñā'kṣarāpramāṇadhyānārūpyasamāpattī- 17221 r upalabhya dṛṣṭim {utpādayati upalambhayogena}/ evaṃ daśabalavaiśāradya{{pratisaṃvidaṣṭādaśāveṇika}}buddhadharmān upalabhya dṛṣṭim {utpādayati upalambhayogena}// 17222 [iti prahāṇamahattvam//] 17223 atha khalv āyuṣmān subhūtir bhagavantam etad avocat/ mamāpi bhagavan pratibhāti 17224 yenārthena {bodhisattvo} mahāsattva ity ucyate/ bhagavān āha/ pratibhātu te subhūte/ 17225 subhūtir āha/ yad api bhagavan bodhicittam asamasamacittam asādhāraṇacittaṃ sarva- 17301 śrāvakapratyekabuddhaiḥ tatrāpi citte 'saktaḥ/ tat kasya hetoḥ/ tathā hi tat sarvajñatā- 17302 cittam anāsravam aparyāpannaṃ traidhātuke tatrāpi citte 'saktas tena {bodhisattvo} mahāsattva iti 17303 saṃkhyāṃ gacchati/ 17304 śāriputra āha/ katamad āyuṣman subhūte {bodhisattvasya} mahāsattvasya asamasama- 17305 cittam asādhāraṇacittaṃ sarvaśrāvakapratyekabuddhaiḥ/ 17306 subhūtir āha/ ihāyuṣman śāriputra {bodhisattvo} mahāsattvaḥ prathamacittotpāda- 17307 m upādāya na kasyacid dharmasya utpādaṃ vā nirodhaṃ vā samanupaśyati 17308 na hāniṃ na vṛddhiṃ nāgatiṃ na gatim/ na saṃkleśaṃ na vyavadānaṃ yatra 17309 cāyuṣman śāriputra na saṃkleśo na vyavadānaṃ na gatir nāgatir na hānir na 17310 vṛddhir notpādo na nirodhaḥ/ tac ca na śrāvakacittaṃ na pratyekabuddha- 17311 cittam/ idaṃ śāriutra {bodhisattvasya} mahāsattvasya asamasamacittam asādhāraṇa- 17312 cittaṃ sarvaśrāvakapratyekabuddhaiḥ// 17313 {śāriputra} āha/ yadāyuṣman subhūtir evam āha tatrāpi śrāvakapratyekabuddha- 17314 citte 'sakta iti/ nanv āyuṣman subhūte rūpam apy asaktaṃ prakṛtiśūnyatā- 17315 m upādāya {{vedanāpy asaktā saṃjñāpy asaktā saṃskārā apy asaktā}} vijñānam apy asaktam/ 17316 {subhūtir} āha/ evam etad āyuṣman śāriputra rūpam apy asaktaṃ {{vedanāpy asaktā saṃjñāpy asaktā saṃskārā apy asaktā}} vijñānam apy a- 17317 saktaṃ yāvad vyastasamastāḥ skandhadhātvāyatanapratītyasamutpādā 17318 yāvaj jarāmaraṇam apy asaktam/ evam apramāṇadhyānārūpyasamāpattayo '- 17319 py asaktāḥ/ yāvat saptatriṃśad bodhipakṣā dharmā balāni {{vaiśāradyāni pratisaṃvidaḥ āveṇikeṣu buddhadharmeṣu āveṇikā}} 17320 buddhadharmā apy asaktāḥ/ 17321 {śāriputra} āha/ yady apy āyuṣmān subhūtir idam āha/ yad api tat sarvajñatā- 17322 cittam anāsravam aparyāpanna iti/ nanv āyuṣman subhūte bālapṛthagjanā- 17401 nām api cittam anāsravam aparyāpannaṃ prakṛtiśūnyatām upādāya/ nanu sarva- 17402 śrāvakapratyekabuddhasamyaksaṃbuddhānām api cittam {anāsravam aparyāpannaṃ prakṛtiśūnyatām upādāya}/ 17403 {subhūtir} āha/ evam etad āyuṣman śāriputra/ 17404 {śāriutra} āha/ rūpam api subhūte {anāsravam aparyāpannaṃ prakṛtiśūnyatām upādāya/} {{vedanāpi subhūte anāsravāparyāpannā prakṛtiśūnyatām upādāya/ saṃjñāpi subhūte anāsravāparyāpannā prakṛtiśūnyatām upādāya/ saṃskārā api subhūte anāsravā aparyāpannāḥ prakṛtiśūnyatām upādāya/}} vijñānam apy āyuṣman 17405 subhūte {anāsravam aparyāpannaṃ prakṛtiśūnyatām upādāya}/ nanv āyuṣman subhūte saptatriṃśad bodhipakṣā dharmā daśa 17406 tathāgatabalāni {{catvāri vaiśāradyāni catasraḥ pratisaṃvidaḥ trīṇi vimokṣamukhāni aṣṭādaśāveṇikā}} buddhadharmā {anāsravā aparyāpannāḥ prakṛtiśūnyatām upādāya}/ 17407 {subhūtir} āha/ evam etad āyuṣman śāriputra yathā vadasi bālapṛthagjanānām api 17408 cittam {anāsravam aparyāpannaṃ prakṛtiśūnyatām upādāya}/ yāvat sarvaśrāvakapratyekabuddhasamyaksaṃbuddhānām api 17409 cittam {anāsravam aparyāpannaṃ prakṛtiśūnyatām upādāya}/ yāvat saptatriṃśad bodhipakṣā dharmā daśa tathāgatabalāni 17410 {{catvāri vaiśāradyāni catasraḥ pratisaṃvidaḥ trīṇi vimokṣamukhāni aṣṭādaśāveṇikā}} buddhadharmā {anāsravā aparyāpannāḥ prakṛtiśūnyatām upādāya}/ 17411 {śāriputra} āha/ yad api tad āyuṣmān subhūtir evam āha/ acittatvāt tatrāpi 17412 citte asakta iti/ nanv āyuṣman subhūte arūpe 'pi rūpam asaktam 17413 {{avedanāyām api vedanāsaktā asaṃjñāyām api saṃjñāsaktā asaṃskāreṣv api saṃskārā asaktā}} avijñāne 'pi vijñānam asaktam/ 17414 {subhūtir} āha/ evam etad āyuṣman {śāriputra}/ 17415 {śāriputra} āha/ nanv āyuṣman subhūte asmṛtyupasthāneṣv api smṛtyupasthānāny a- 17416 saktāni/ evam {{asamyakprahāṇeṣv api asamyakprahāṇāny asaktāny arddhipādeṣv api ṛddhipādā asaktā aindriyāṇeṣv api indriyāṇy asaktāniy abalāneṣv api balāny asaktāni abodhyaṅgāneṣv api bodhyaṅgāny asaktāny amārgeṣv api mārgā asaktā avaiśāradyeṣv api vaiśāradyāny asaktāny apratisaṃvitsv api pratisaṃvido 'saktā apāramitāsv api pāramitā asaktā atathāgatabalāneṣv api tathāgatabalāny asaktāny anāveṇikabuddha}}dharmeṣv api āveṇikā 17417 buddhadharmā asaktāḥ/ 17418 {subhūtir} āha/ evam etad āyuṣman śāriptra yathā vadasi rūpe 'py āyuṣman 17419 rūpam asaktaṃ vedanāsaṃjñāsaṃskārāḥ vijñāne 'pi vijñānam asaktam/ evaṃ vyastasamastā 17420 api skandhadhātava āyatanāni satyāni pratītyasamutpādā 'pramāṇadhyānārūpya- 17421 samāpattayaḥ/ pāramitā abhijñā bodhipakṣā dharmā balāni vaiśāradyāni prati- 17422 saṃvidaḥ āveṇikeṣu buddhadharmeṣu āveṇikā buddhadharmā asaktāḥ/ evaṃ hy āyuṣman 17423 {śāriputra} {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ caraṃs tenāpi bodhicittena asamasama- 17501 cittena sarvaśrāvakapratyekabuddhair asādhāraṇacittena na manyate nābhiniviśate sarva- 17502 dharmān upalambhayogena/ [ity adhigamamahattvam//] [ity uktaḥ pratipattyuddeśaḥ/] 17503 pūrṇo maitrāyaṇīputra āha/ mamāpi bhagavan pratibhāti yenārthena {bodhisattvo} 17504 mahāsattvaḥ ity ucyate/ 17505 bhagavān āha/ ratibhātu te pūrṇa/ 17506 pūrṇa āha/ mahāsannāhasannaddhaḥ sa bhagavan sattvo mahāyānasaṃprasthitaḥ 17507 sa sattvo mahāyānasamāruḍhaḥ sa sattvas tena bhagavan {bodhisattvo} mahāsattva 17508 ity ucyate/ 17509 {śāriputra} āha/ kiyatā āyuṣman pūrṇa {bodhisattvo} mahāsattvo mahāsannāhasannaddha 17510 ity ucyate/ 17511 pūrṇa āha/ ihāyuṣman {śāriputra} {bodhisattvo} mahāsattvo na prādeśikānāṃ sattvānāṃ 17512 kṛtena bodhāya caran dānapāramitāyāṃ sthitvā dānaṃ dadāti/ api tu sarvasattvānāṃ 17513 kṛtena dānapāramitāyāṃ sthitvā dānaṃ dadāti/ evaṃ śīla{pāramitāyāṃ} kṣāntipā{ramitāyāṃ} 17514 vīrya{pāramitāyāṃ} dhyāna{pāramitāyāṃ}/ na prādeśikānāṃ sattvānāṃ kṛtena bodhāya caran prajñā{pāramitāyāṃ} 17515 sthitvā prajñāpāramitāṃ bhāvayati/ api tu sarvasattvānāṃ kṛtena prajñāpāramitāṃ 17516 bhāvayati/ na sattvaparicchedena {bodhisattvo} mahāsattvo mahāsannāhaḥ sannahyate/ iyataḥ 17517 sattvān parinirvāpayiṣyāmi iyataḥ sattvān na parinirvāpayiṣyāmīti iyataḥ 17518 sattvān bodhāya pratiṣṭhāpayiṣyāmi iyataḥ sattvān bodhāya na pratiṣṭhāpayiṣyā- 17519 mīti/ api tu khalu punaḥ sarvasattvānāṃ kṛtena sannāhaḥ sannahyate evaṃ cāsya 17520 bhavati ātmanā ca dānapāramitāṃ paripūrayiṣyāmi sarvasattvāṃś ca dānapāra- 17601 mitāyāṃ niyojayiṣyāmīti {{evaṃ cāsya bhavati ātmanā ca śīlapāramitāṃ paripūrayiṣyāmi sarvasattvāṃś ca śīlapāramitāyāṃ niyojayiṣyāmīti/ evaṃ cāsya bhavati ātmanā ca kṣāntipāramitāṃ paripūrayiṣyāmi sarvasattvāṃś ca kṣāntipāramitāyāṃ niyojayiṣyāmīti/ evaṃ cāsya bhavati ātmanā ca dhyānapāramitāṃ paripūrayiṣyāmi sarvasattvāṃś ca dhyānapāramitāyāṃ niyojayiṣyāmīti/ evaṃ cāsya bhavati ātmanā ca prajñāpāramitāṃ paripūrayiṣyāmi sarvasattvāṃś ca prajñāpāramitāyāṃ niyojayiṣyāmīti}}/ 17602 evam apramāṇadhyānārūpyasamāpattīḥ/ ātmanā ca bhāvayiṣyāmi sarvasattvāṃś ca 17603 tāsu pratiṣṭhāpayiṣyāmīti/ yāvat saptatriṃśad bodhipakṣeṣu dharmeṣu daśabalavaiśā- 17604 radyāṣṭādaśāveṇikeṣu buddhadharmeṣv ātmanā ca sthāsyāmi sarvasattvāṃś ca teṣu pratiṣṭhā- 17605 payiṣyāmīti/ iyatāyuṣman śāriputra {bodhisattvo} mahāsattvo mahāsannāhasannaddha 17606 ity ucyate// [iti pratipattisvarūpam//] 17607 punar aparaṃ śāriputra {bodhisattvasya} mahāsattvasya prajñāpāramitāyāñ carato dānaṃ dadataḥ 17608 sarvākārajñatāpratisaṃyuktair manasikāraiḥ yā dānasya sarvasattvasādhāraṇaṃ kṛtvā 'nu- 17609 ttarāyai samyaksaṃbodhaye niryātanā/ ayaṃ {bodhisattvasya} mahāsattvasya prajñāpāramitāyāṃ 17610 carato dānaṃ dadato dānapāramitāsannāhaḥ/ punar aparaṃ 17611 {{śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato dānaṃ dadataḥ sarvākārajñatāpratisaṃyuktair manasikāraiḥ}} yā śrāvakapratyekabuddhamanasikārāṇāṃ parivarjanatā/ ayaṃ {bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato} 17612 śīlapāramitāsannāhaḥ/ punar aparaṃ 17613 {{śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato dānaṃ dadataḥ sarvākārajñatāpratisaṃyuktair manasikāraiḥ}} yā teṣāṃ kṣamaṇā rocanā vyupaparīkṣaṇā/ ayaṃ {bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato} kṣāntipāramitā- 17614 sannāhaḥ/ punar aparaṃ {{śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato dānaṃ dadataḥ sarvākārajñatāpratisaṃyuktair manasikāraiḥ}} yā vīryasraṃsanatā tat 17615 kuśalamūlaṃ {sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye} pariṇāmayati/ ayaṃ {bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato} vīryapāramitā- 17616 sannāhaḥ/ punar aparaṃ {{śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato dānaṃ}} dadataḥ 17617 yac cittasyaikāgratā sarvākārajñatāpratisaṃyuktair manasikāraiḥ śrāvakapratyekabuddhacitta- 17618 m anavakāśaṃ dānatā tat kuśalamūlaṃ {sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye} pariṇāmayati/ ayaṃ dānaṃ 17619 dadataḥ dhyānapāramitāsannāhaḥ/ punar aparaṃ 17701 {{śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato dānaṃ dadataḥ sarvākārajñatāpratisaṃyuktair manasikāraiḥ}} yā māyākṛtasaṃjñopasthitā ca naiva dāyakam upalabhate na pratigrāhakaṃ na deyam/ 17702 ayaṃ {bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato} prajñāpāramitāsannāhaḥ/ yad āyuṣman {śāriputra} {bodhisattvo} mahāsattvaḥ sarvākāra- 17703 jñatāpratisaṃyuktena cittena tāḥ ṣaṭ pāramitā na nimittīkaroti nopalabhate/ 17704 evaṃ hy āyuṣman {śāriputra} {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ caran mahāsannāhasannaddho 17705 bhavati// [iti dānapāramitsannāhaṣaṭkaṃ prathamam//] 17706 punar aparaṃ {śāriputra} {bodhisattvasya} mahāsattvasya śīlapāramitāyāṃ carato {sarvākārajñatāpratisaṃyuktair manasikāraiḥ} 17707 dānaṃ dadāti {sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye} pariṇāmayati anupalambhayogena/ iyaṃ subhūte {bodhisattvasya} 17708 mahāsattvasya śīlapāramitāyāṃ carato dānapāramitā/ punar aparaṃ 17709 {{śāriputra bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carato sarvākārajñatāpratisaṃyuktair manasikāraiḥ}} yā śrāvakapratyekabuddhabhūmyaspṛhaṇatā prāg eva pṛthagjanabhūme- 17710 r iyaṃ {bodhisattvasya} mahāsattvasya śīlapāramitāyāṃ carataḥ śīlapāramitā 17711 {{punar aparaṃ śāriputra bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carato sarvākārajñatāpratisaṃyuktair manasikāraiḥ yā teṣāṃ kṣamaṇā rocanā vyupaparīkṣaṇā/ iyaṃ bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carataḥ kṣāntipāramitā/}} 17712 {{punar aparaṃ śāriputra bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carato sarvākārajñatāpratisaṃyuktair manasikāraiḥ yā vīryasraṃsanatānavalīnatā tat kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati/ iyaṃ bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carato vīryapāramitā/}} 17713 {{punar aparaṃ śāriputra bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carato yac śrāvakapratyekabuddhapratisaṃyuktānāṃ cittotpādānām anavakāśadānaṃ tasya kṛtaśaḥ kuśalamūlasya cittasyaikāgratā sarvākārajñatāpratisaṃyuktair manasikāraiḥ śrāvakapratyekabuddhacittam anavakāśaṃ dānatā tat kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati/ iyaṃ bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carato dhyānapāramitā/}} 17714 {{punar aparaṃ śāriputra bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carataḥ sarvākārajñatāpratisaṃyuktair manasikāraiḥ yā}} 17715 māyākṛtasaṃjñā pratyupashtitā bhavati/ tac ca śīlaṃ na manyate nopalabhate/ iyam āyuṣman 17716 {śāriputra} {bodhisattvo} mahāsattvaḥ śīlapāramitāyāñ carataḥ prajñāpāramitā/ evaṃ hi {śāriputra} 17717 {bodhisattvo} mahāsattvaḥ śīlapāramitāyāṃ caran ṣaṭ pāramitāḥ parigṛhṇāti/ tena 17718 mahāsannāhasannaddha iti saṃkhyāṃ gacchati// [iti śīlapāramitāsannāhaṣaṭkaṃ 17718 dvitīyam//] 17719 punar aparaṃ {śāriputra} {bodhisattvo} mahāsattvaḥ kṣāntipāramitāyāṃ caran dānaṃ dadāti {sarvākārajñatāpratisaṃyuktair} 17720 {manasikārair} na śrāvakapratyekabuddhapratisaṃyuktair manasikārais tac ca kuśalamūlaṃ {sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye} 17801 pariṇāmayati/ iyaṃ {bodhisattvasya} mahāsattvasya kṣāntipāramitāyāṃ carato dānapāramitā/ 17802 evaṃ kṣāntipāramitāyāṃ carataḥ śīla{pāramitā} kṣānti{pāramitā} vīrya{pāramitā} dhyāna{pāramitā}/ punar apara- 17803 m āyuṣman śāriputra {bodhisattvo} mahāsattvaḥ kṣāntipāramitāyāṃ caran sarvabuddhadharmasamu- 17804 dānayanatāyai sarvasattvaparipākāya ca prayujyate prajñayā sarvākārajñatā{{pratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair manasikārais tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati/ iyaṃ bodhisattvasya mahāsattvasya kṣāntipāramitāyāṃ}} 17805 carataḥ prajñāpāramitā/ evaṃ hi śāriputra 17806 {bodhisattvo} mahāsattvaḥ kṣāntipāramitāyāṃ caran ṣaṭ pāramitāḥ parigṛhṇāti/ tena mahā- 17807 sannāhasannaddha iti saṃkhyāṃ gacchati// [iti kṣāntipāramitāsannāhaṣaṭkaṃ tṛtīyam//] 17808 punar aparam āyuṣman {śāriputra} {bodhisattvo} mahāsattvo vīryapāramitāyāṃ caran dānaṃ dadāti 17809 sarvākārajñatā{{pratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair manasikārais tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye}} pariṇāmayati/ iyaṃ {bodhisattvasya} mahāsattvasya 17810 vīryapāramitāyāṃ carato dānapāramitā/ evaṃ vīryapāramitāyāṃ carataḥ śīla{pāramitā} 17811 kṣānti{pāramitā} vīrya{pāramitā} dhyāna{pāramitā}/ punar aparaṃ {śāriputra} {bodhisattvo} mahāsattvo vīryapāra- 17812 mitāyāṃ caran prajñāpāramitāṃ bhāvayan sarvadharmeṣu māyākṛtasaṃjñām upasthāpayati/ 17813 sarvākārajñatā{{pratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair manasikārais tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati/ iyaṃ bodhisattvasya mahāsattvasya vīryapāramitāyāṃ carataḥ prajñāpāramitā/ evaṃ hi śāriputra bodhisattvo mahāsattvaḥ vīryapāramitāyāṃ caran ṣaṭ pāramitāḥ parigṛhṇāti/ tena mahāsannāhasannaddha iti}} saṃkhyāṃ gacchati 17814 // [iti vīryapāramitāsannāhaṣaṭkaṃ caturtham//] 17815 punar aparam āyuṣman {śāriputra} {bodhisattvo} mahāsattvo dhyānapāramitāyāṃ caran dānaṃ dadāti 17816 sarvākārajñatā{{pratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair manasikārais tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye}} pariṇāmayati/ iyaṃ {bodhisattvasya} mahāsattvasya 17817 dhyānapāramitāyāṃ carato dānapāramitā/ evaṃ dhyānapāramitāyāṃ carataḥ 17818 śīla{pāramitā} kṣānti{pāramitā} vīrya{pāramitā} dhyāna{pāramitā}/ punar aparaṃ {śāriputra} {bodhisattvo} mahāsattvo 17819 dhyānapāramitāyāṃ caran prajñāpāramitāṃ bhāvayan sarvadharmeṣu māyākṛtasaṃjñām upa- 17820 sthāpayati/ sarvākārajñatā{{pratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair manasikārais tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati/ iyaṃ bodhisattvasya mahāsattvasya dhyānapāramitāyāṃ carataḥ prajñāpāramitā/ evaṃ hi śāriputra bodhisattvo mahāsattvaḥ dhyānapāramitāyāṃ caran ṣaṭ pāramitāḥ parigṛhṇāti/ tena mahāsannāhasannaddha iti}} 17821 saṃkhyāṃ gacchati// [iti dhyānapāramitā- 17822 sannāhaṣaṭkaṃ pañcamam//] 17823 punar aparam āyuṣman {śāriputra} {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ caraṃs trimaṇḍala- 17824 pariśuddhaṃ dānaṃ dadāti sarvākārajñatā{{pratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair manasikārais tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye}} 17825 pariṇāmayati/ iyaṃ {bodhisattvasya} mahāsattvasya prajñāpāramitāyāṃ carato dāna{pāramitā}/ 17826 evaṃ prajñāpāramitāyāṃ carataḥ śīla{pāramitā} kṣānti{pāramitā} vīrya{pāramitā} dhyāna{pāramitā}/ 17901 punar aparam āyuṣman {śāriputra} {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ caran prajñāpāramitāṃ 17902 bhāvayati/ tasya sarvapāramitāsu sarvadharmeṣu ca māyāsvapnapratibhāsapratiśrutka- 17903 pratibimbanirmāṇasaṃjñā pratyupasthitā bhavati sarvākārajñatā{{pratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair manasikārais tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye}} 17904 pariṇāmayati/ evaṃ hi {śāriputra} {bodhisattvo} mahāsttvaḥ 17905 prajñāpāramitāyāṃ caran prajñāpāramitāṃ paripūrayati/ yad āyuṣman {śāriputra} 17906 {bodhisattvo} {{prajñāpāramitāyāṃ caran mahāsannāha}}sannaddho bhavati/ evaṃ ca 17907 punar āyuṣman {śāriputra} {bodhisattvo} mahāsattvaḥ ekaikasyāṃ pāramitāyāṃ sthitvā ṣaṭ- 17908 pāramitāḥ paripūrayati// [iti prajñāpāramitāsannāhaṣaṭkaṃ ṣaṣṭham//] 17909 punar aparaṃ {śāriputra} {bodhisattvo} mahāsattvo dhyānāni ca samāpadyate naiva dhyānāny ā- 17910 svādayati na ca taiḥ saṃhriyate na ca teṣāṃ vaśenopapadyate/ evam apramāṇāni 17911 cārūpyasamāpattīś ca samāpadyate na ca tā āsvādayati na ca tābhiḥ saṃhriyate 17912 na ca tāsāṃ vaśenopapadyate/ [iyaṃ {bodhisattvasya} mahāsattvasyopāyakauśalyagatā prajñāpāramitā] 17913 veditavyā// 17914 punar aparaṃ {śāriputra} {bodhisattvo} mahāsattvo dhyānārūpyasamāpattiṣu vivekadarśanena ca 17915 viharati śūnyatānimittāpraṇihitadarśanena ca viharati na ca bhūtakoṭiṃ sākṣāt- 17916 karoti// [ayaṃ {bodhisattvasya} mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalyasannāhaḥ//] 17917 evam āyuṣman {śāriputra} {bodhisattvo} mahāsattvo mahāsannāhasannaddhas tenocyate {bodhisattvo} 17918 mahāsattva iti/ evaṃ mahāsannāhasannaddhasyāyuṣman śāriputra {bodhisattvasya} mahā- 17919 sattvasya daśasu dikṣu buddhā bhagavanta udānam udānayati varṇam udīrayanti nāmadheyaṃ 17920 parikīrttyamānās tasya {bodhisattvasya} mahāsattvasya śabdam anuśrāvayanti/ ghoṣa- 17921 m udīrayanti/ amuṣmin lokadhātuprasare {bodhisattvo} mahāsattvo mahāsannāhasannaddha iti 17922 sattvāṃś ca paripācayati buddhakṣetraṃ ca pariśodhayati// [iti sannāhaṣaṭkopasaṃhāraḥ//] 17923 [ity uktā sannāhapratipattiḥ//] 18001 {śāriputra} āha/ kiyatāyuṣman pūrṇa {bodhisattvo} mahāsattvo mahāyānasaṃpratisthito 18002 mahāyānasamārūḍho bhavati/ pūrṇa āha/ ihāyuṣman {śāriputra} {bodhisattvo} mahāsattvo 18003 dānapāramitāyāṃ caran viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkasavicāraṃ 18004 vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati/ evaṃ dvitīyaṃ tṛtīyaṃ caturthaṃ dhyānam/ 18005 evam ākāśānantyāyatanaṃ vijñānānantyāyatanam ākiñcanyāyatanaṃ naivasaṃjñānāsaṃjñāya- 18006 tanam upasampadya viharati/ imāni {bodhisattvasya} mahāsattvasya dhyānārūpyāṇi yadā {bodhisattvo} mahā- 18007 sattva etaiś ca dhyānair etaiś cārūpyair dānapāramitāyāṃ caran ākāśākāraliṅganimittaiḥ 18008 samāpadyamāno vyuttiṣṭhamānaś ca tāni ca kuśalamūlāni {sarvasattvasādhāraṇāni kṛtvā anuttarāyai samyaksaṃbodhaye} pari- 18009 ṇāmayati/ iyaṃ {bodhisattvasya} mahāsattvasya dānapāramitā/ evaṃ śīla{pāramitāyāṃ} kṣānti{pāramitāyāṃ} 18010 vīrya{pāramitāyāṃ} dhyāna{pāramitāyāṃ} vācyate/ punar aparaṃ {śāriputra} {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ 18011 caraṃś catvāri dhyānāni samāpadyate catasra ārūpyasamāpattīḥ samāpadyate/ yadā 18012 {bodhisattvo} mahāsattva etaiś ca dhyānair etābhiś cārūpyasamāpattibhir viharati/ sa etā dhyānā- 18013 rūpyasamāpattīḥ samāpadyamāno vyuttiṣṭhamānaś cākāśākāraliṅganimittāni manasi- 18014 karoti/ prajñāpāramitāyāṃ caraṃs tāni ca kuśalamūlāni anyāni ca sarvākārajñatā- 18015 pratisaṃyuktamanasikāraiḥ {sarvasattvasādhāraṇāni kṛtvā anuttarāyai samyaksaṃbodhaye} pariṇāmayati/ iyaṃ {bodhisattvasya} mahāsattvasya 18016 prajñāpāramitā/ evaṃ hy āyuṣman {śāriputra} {bodhisattvo} mahāsattvaḥ ṣaṭpāramitāsu caran 18017 mahāsannāhasannaddhaḥ sattvāṃś ca paripācayati buddhakṣetraṃ pariśodhayati/ [iti dhyānā- 18018 rūpyasamāpattivyusthānaprasthānam/] 18019 punar aparaṃ {śāriputra} {bodhisattvo} mahāsattvo yat {sarvākārajñatāpratisaṃyuktair manasikāraiḥ} kāram utpādya kleśānāṃ dhvaṃsanāya 18020 sarvasattvānāṃ dharmaṃ deśayiṣyāmīti cittam utpādayati/ iyaṃ {bodhisattvasya} mahāsattvasya 18021 dānapāramitā/ yad {bodhisattvo} mahāsattvas tair eva {sarvākārajñatāpratisaṃyuktair manasikāraiḥ} prathamaṃ dhyānam ākrāmati 18022 deśayati tatra ca prathamadhyāne pratiṣṭhate na cānyeṣāṃ cittotpādānām avakāśaṃ dadāti 18101 śrāvakapratyekabuddhapratisaṃyuktānām iyaṃ {bodhisattvasya} mahāsattvasya aparāmṛṣṭā śīlapāra- 18102 mitā/ yad {bodhisattvasya} mahāsattvasya {sarvākārajñatāpratisaṃyuktair manasikārair} dhyānārūpyair viharata evaṃ bhavati 18103 sarvasattvānāṃ kleśakṣayāya dharmaṃ deśayiṣyāmīti yāvat teṣāṃ namasikārāṇāṃ 18104 kṣamaṇā rocanā vyupaparīkṣaṇā avabodha upanidhyāpanam/ iyaṃ {bodhisattvasya} mahāsattvasya 18105 kṣānti{pāramitā}/ punar aparaṃ {śāriputra} {bodhisattvo} mahāsattvaḥ {sarvākārajñatāpratisaṃyuktair manasikāraiḥ} sarvakuśalamūlāni {{sarvasattvasādhāraṇāni 18106 kṛtvā anuttarāyai samyaksaṃbodhaye}} pariṇāmayati vīryaṃ ca na sraṃsayati/ iyaṃ {bodhisattvasya} mahāsattvasya 18107 vīrya{pāramitā}/ yad {bodhisattvo} mahāsattvaḥ {sarvākārajñatāpratisaṃyuktair manasikārair} dhyānārūpyasamāpattīś ca samā- 18108 padyate na copalabhate/ iyaṃ {bodhisattvasya} mahāsattvasya dhyāna{pāramitā}/ yad {bodhisattvo} mahāsattvaḥ 18109 {sarvākārajñatāpratisaṃyuktair manasikāraiḥ} prathamadyānāṅgāni dvitīyāni tṛtīyāni caturthāni dhyānāṅgāni 18110 anityākāreṇa duḥkhākāreṇa anātmākāreṇa śāntākāreṇa śūnyākāreṇa 18111 animittākāreṇa apraṇihitākāreṇa pratyavekṣate na copalabhate/ iyaṃ {bodhisattvasya} mahā- 18112 sattvasya prajñā{pāramitā}/ idam āyuṣman śāriputra {bodhisattvasya} mahāsattvasya mahāyānam/ 18113 [iti ṣaṭpāramitāprasthānam/] 18114 punar aparam āyuṣman {śāriputra} {bodhisattvasya} mahāsattvasya mahāyānam/ yat sarvākāraṃ 18115 saptatriṃśad bodhipakṣān dharmān bhāvayati/ sarvākāraṃ śūnyatā- 18116 nimittāpraṇihitavimokṣamukhasamādhiṃ bhāvayati/ sarvākāraṃ balāni vaiśāra- 18117 dyāni aṣṭādaśāveṇikān buddhadharmān bhāvayati/ idam āyuṣman {śāriputra} {bodhisattvasya} mahā- 18118 sattvasya mahāyānam// [ity āryamārgaprasthānam//] 18119 punar aparaṃ {śāriputra} {bodhisattvo} mahāsattvo maitrīsahagatena cittena vipulena mahodgatenā- 18120 dvayenāpramāṇenāvaireṇāsapatnenānāvaraṇenāvyāvādhena sarvatrānugatena subhāṣitena 18121 dharmadhātuparame loke ākāśadhātuparyavasāne sarvāvantaṃ lokam ekāṃ diśaṃ sphuri- 18122 tvopasampadya viharati yāvad daśadiśaḥ sphuritvopasampadya viharati/ evaṃ karuṇā- 18201 sahagatena muditāsahagatena upekṣāsahagatena cittena vipulena {{mahodgatenādvayenāpramāṇenāvaireṇāsapatnenānāvaraṇenāvyāvādhena sarvatrānugatena subhāṣitena dharmadhātuparame loke ākāśadhātuparyavasāne sarvāvantaṃ lokam ekāṃ diśaṃ sphuritvopasampadya viharati yāvad daśadiśaḥ sphuritvopasampadya}} 18202 viharati/ imāny ucyante {bodhisattvasya} mahāsattvasyā- 18203 pramāṇāni/ punar aparaṃ {śāriputra} {bodhisattvo} mahāsattvo maitrīsamādhiṃ samāpadyate mayā 18204 sarvasattvās trātavyā iti nirnāmayati/ karuṇāṃ ca {samādhiṃ samāpadyate} klīvakāruṇyatāñ ca 18205 sattveṣu {nirṇāmayati}/ muditāṃ ca {samādhiṃ samāpadyate} aham eva modayiṣyāmīti sattveṣu {nirṇāmayati}/ 18206 upekṣāṃ ca {samādhiṃ samāpadyate} āsravakṣayaṃ ca sattveṣu {nirṇāmayati}/ iyaṃ {bodhisattvasya} mahāsattvasyāpramāṇeṣu 18207 carato dānapāramitā/ yadā {bodhisattvo} mahāsattvo dhyānāpramāṇākāraliṅganimittāni 18208 samāpadyate cyuttiṣṭhate ca na ca śrāvakapratyekabuddhabhūmau pariṇāmayaty anyatra sarvā- 18209 kārajñatāyāḥ/ iyaṃ {bodhisattvasya} mahāsattvasyāpramāṇeṣu carato 'parāmṛṣṭā śīlapāramitā/ 18210 yadā {bodhisattvo} mahāsattvas tābhir dhyānāpramāṇārūpyasamāpattibhir avyavakīrṇo 18211 viharati/ ābhyāṃ dvābhyāṃ śrāvakabhūmaye vā pratyekabuddhabhūmaye vā na 18212 spṛhayate sarvākārajñataivāsya kṣamate rocate ceyaṃ {bodhisattvasya mahāsattvasyāpramāṇeṣu carato 'parāmṛṣṭā} kṣānti{pāramitā}/ yadā {bodhisattvo mahāsattvo sarvākārajñatāpratisaṃyuktaiḥ} 18213 cittotpādair anikṣiptadhuro viharati akuśaladharmaprahāṇāya kuśaladharmopasampade/ 18214 iyaṃ {bodhisattvasya mahāsattvasyāpramāṇeṣu carato 'parāmṛṣṭā} vīrya{pāramitā}/ yadā bodhisattvo mahāsattva etāni ca dhyānāny etāś cā- 18215 pramāṇārūpyasamāpattīś ca samāpadyate/ na ca dhyānāpramāṇārūpyasamāpatti- 18216 vaśenopapadyate/ na ca tā āsvādāyati na ca tābhiḥ saṃhriyate/ iyaṃ {bodhisattvasya mahāsattvasyāpramāṇeṣu carato 'parāmṛṣṭā} 18217 dhyāna{pāramitā}/ yadā {bodhisattvo mahāsattvo sarvākārajñatāpratisaṃyuktair} manasikārais tā dhyānāpramāṇārūpyasamāpattīḥ samā- 18218 padyate ca vyuttiṣṭhate ca tāś cānityākāreṇa duḥkhākāreṇa anātmākāreṇa śāntā- 18219 kāreṇa śūnyākāreṇa animittākāreṇa apraṇihitākāreṇa pratyavekṣate na ca 18220 śrāvakanyāmaṃ vā pratyekabuddhanyāmaṃ vābhikrāmati/ iyaṃ {bodhisattvasya mahāsattvasyāpramāṇeṣu carato 'parāmṛṣṭā} prajñā{pāramitā}/ 18221 idam āyuṣman {bodhisattvasya} mahāsattvasya mahāyānam// [ity apramāṇaprasthānam//] 18301 punar aparam āyuṣman {śāriputra} {bodhisattvasya} mahāsattvasya mahāyānam/ yad adhyātmaśūnya- 18302 tāyāṃ jñānaṃ na copalambhayogena/ yad bahirdhā{śūnyatāyāṃ jñānaṃ na copalambhayogena}/ yad adhyātamabahirdhā{śūnyatāyāṃ jñānaṃ na copalambhayogena}/ 18303 yad {śūnyatāyāṃ jñānaṃ na copalambhayogena}/ idaṃ {bodhisattvasya} mahāsattvasya mahāyānam/ 18304 {punar aparam āyuṣman} {śāriputra} {bodhisattvasya} mahāsattvasya mahāyānam/ yat sarvadharmeṣu na śikṣiṣyate 18305 cittaṃ samāhitaṃ taj jñānam/ idam api {bodhisattvasya mahāsattvasya mahāyānam}/ punar aparaṃ {śāriputra} {bodhisattvasya mahāsattvasya mahāyānam}/ yad asya 18306 na nityam iti jñānaṃ pravartate nānityam iti/ na duḥkham iti nāduḥkham iti 18307 {{na sukham iti nāsukham iti nātmeti nānātmeti na śāntam iti nāśāntam iti na śūnyam iti nāśūnyam iti na nimittam iti nānimittam iti}} 18308 {{na praṇihitam iti}} nāpraṇihitam iti jñānaṃ pravartate/ idam api subhūte {bodhisattvasya mahāsattvasya mahāyānam}/ 18309 {punar aparam āyuṣman} {śāriputra} {bodhisattvasya mahāsattvasya mahāyānam}/ yad atīte 'dhvani jñānaṃ na pravartate/ anāgate 'dhvani {jñānaṃ na pravartate}/ 18310 pratyutpanne 'dhvani {jñānaṃ na pravartate}/ na cāsya triṣv adhvasu jñānaṃ pravartate/ tac cānupalambhayogena/ 18311 idam api {śāriputra} {bodhisattvasya mahāsattvasya mahāyānam}/ 18312 {punar aparam āyuṣman} {śāriputra} {bodhisattvasya mahāsattvasya mahāyānam}/ yan na kāmadhātau jñānaṃ pravartate na rūpa{dhātau jñānaṃ pravartate} nārūpya{dhātau jñānaṃ pravartate}/ 18313 na cāsya kāmarūpārūpya{dhātau jñānaṃ pravartate} tac cānupalambhayogena/ idam api {śāriputra} {bodhisattvasya mahāsattvasya mahāyānam}/ 18314 punar aparaṃ {śāriputra} {bodhisattvasya mahāsattvasya mahāyānam}/ yan na laukikeṣu lokottareṣu dharmeṣu jñānaṃ pravartate/ na 18315 sāsraveṣu dharmeṣu nānāsraveṣu dharmeṣu na saṃskṛteṣu nāsaṃskṛteṣu na cāsya laukika- 18316 lokottarasāsravānāsravasaṃskṛtāsaṃskṛteṣu dharmeṣu jñānaṃ pravartate/ tac cānupalambhayogena/ 18317 idam āyuṣman {śāriputra} {bodhisattvasya mahāsattvasya mahāyānam}// [iti anupalambhayogena prasthānam//] 18318 {śāriputra} āha/ kiyatāyuṣman pūrṇa {bodhisattvo} mahāsattvo mahāyānasamārūḍha 18319 ity ucyate/ pūrṇa āha/ ihāyuṣman {śāriputra} {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ 18320 caran dānapāramitām ārohati/ sa naiva dānapāramitām upalabhate na dāyakaṃ 18321 na pratigrāhakaṃ na dānam upalabhate anupalambhayogena/ evaṃ hy āyuṣman {śāriputra} {bodhisattvo} 18322 mahāsattvo dānapāramitāsamārūḍha ity ucyate/ evaṃ śīla{pāramitāsamārūḍhaḥ}, kṣānti{pāramitāsamārūḍhaḥ}, 18401 vīrya{pāramitāsamārūḍhaḥ}, dhyāna{pāramitāsamārūḍhaḥ}/ prajñāpāramitāyāṃ caran prajñāpāramitām ārohati, sa naiva prajñā- 18402 pāramitām upalabhate na bodhisattvaṃ na manasikāram upalabhate anupalambhayogena/ 18403 evaṃ hy āyuṣman {śāriputra} {bodhisattvo} mahāsattvaḥ prajñāpāramitāsamārūḍha ity ucyate// [iti 18404 trimaṇḍalapariśuddhiprasthānam//] 18405 punar aparaṃ {śāriputra} {bodhisattvo} mahāsattvo 'vyavakīrṇena sarvākārajñatācittotpādena 18406 saptatriṃśad bodhipakṣān dharmān bhāvayati bhāvanāvibhāvanārthena tac cānupalambha- 18407 yogena/ evaṃ hy āyuṣman {śāriputra} {bodhisattvo} mahāsattvo mahāyānasamārūḍha ity ucyate/ 18408 {punar aparam śāriputra bodhisattvo mahāsattvo 'vyavakīrṇena sarvākārajñatācittotpādena} śūnyatānimittāpraṇihitasamādhīn {bhāvayati bhāvanāvibhāvanārthena tac cānupalambhayogena/ evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvo mahāyānasamārūḍha ity ucyate}/ {punar aparam śāriputra bodhisattvo mahāsattvo 'vyavakīrṇena sarvākārajñatācittotpādena} daśa tathāgatabalāni 18409 catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān {bhāvayati bhāvanāvibhāvanārthena tac cānupalambhayogena/ evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvo mahāyānasamārūḍha ity ucyate}/ 18410 punar aparaṃ {śāriputra} {bodhisattvo} mahāsattva evaṃ sañjānāti vyavahāramātram idaṃ yad uta bodhisattva 18411 iti sattvānupalabdhitām upādāya/ idam api nāmamātraṃ yad uta rūpaṃ rūpānu- 18412 palabdhitām upādāya vedanā saṃjñā saṃskārāḥ/ {nāmamātraṃ yad uta} vijñānaṃ vijñānānu{palabdhitām upādāya}/ 18413 {nāmamātraṃ yad uta} cakṣuś cakṣuṣānu{palabdhitām upādāya}/ evaṃ śrotraṃ ghrāṇaṃ jihvā kāyaḥ/ {nāmamātraṃ yad uta} mano manasā- 18414 nu{palabdhitām upādāya}/ evaṃ vyastasamastāḥ skandhā dhātavaḥ {{āyatanāni pratītyasamutpādaḥ pāramitā abhijñāḥ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgavaiśāradyapratisaṃvidāveṇikā}} buddhadharmāḥ/ {nāmamātraṃ yad uta} 18415 buddhadharmā buddhadharmānu{palabdhitām upādāya}/ adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā 18416 yāvad abhāvasvabhāvaśūnyatā abhāvasvabhāvaśūnyatānu{palabdhitām upādāya}/ tathatā dharmadhātuś ca 18417 dharmaniyāmatā ca bhūtakoṭiś ca bhūtakoṭyanu{palabdhitām upādāya}/ {nāmamātraṃ yad uta} bodhir buddhaś ca buddhānu{palabdhitām upādāya}/ 18418 evaṃ hy āyuṣman {śāriputra} {bodhisattvo} mahāsattvo mahāyānasamārūḍha ity ucyate// [ity uddeśa- 18419 prasthānam//] 18420 punar aparaṃ {śāriputra} {bodhisattvo} mahāsattvaḥ prathamacittotpādam upādāya yāvad 18501 bodhir atrāntare {bodhisattvo} mahāsattvo 'bhijñāparipūrṇatvāt sattvāṃś ca paripācayati buddha- 18502 kṣetreṇa ca buddhakṣetraṃ saṃkrāmati/ buddhakṣetre buddhakṣetre ca buddhān bhagavataḥ satkaroti 18503 gurūkaroti mānayati pūjayati/ yo yasya buddhasya aupayikapūjā satkāravidhi- 18504 s tebhyaś ca buddhebhyo bhagavadbhyo dharmaṃ śṛṇoti yad uta idam eva mahāyānaṃ/ sa tatra 18505 bodhisattvayāne abhiruhya buddhakṣetreṇa ca buddhakṣetraṃ saṃkrāmati buddhakṣetraṃ ca pariśodha- 18506 yati sattvāṃś ca paripācayati na cāsya buddhakṣetrasaṃjñā pravartate na sattvasaṃjñā pravartate/ 18507 so 'dvayabhūmau sthitvā yādṛśenātmabhāvena sattvānāṃ śaknoy arthakaraṇāya tādṛśa- 18508 m ātmabhāvaṃ saṃcintya parigṛhṇāti/ sa na jātu tena mahāyānena virahito bhavati 18509 yāvat sarvākārajñatām anuprāpnoti// [iti abhijñāprasthānam//] 18510 sarvākārajñatām anuprāpya dharmacakraṃ pravartayati apravartanīyaṃ sarvaśrāvaka- 18511 pratyekabuddhair devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāsureṇa lokena/ 18512 tasyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya pūrvasyāṃ diśi gaṅgānadīvālu- 18513 kopameṣu lokadhātuṣu buddhā bhagavanto varṇaṃ bhāṣante ghoṣam udīrayanti yaśaḥ prakāśa- 18514 yanti/ eṣā amuṣmin lokadhātuprasare 'mukena {bodhisattvena} mahāsattvena mahāyānam a- 18515 bhiruhya sarvākārajñātā 'nuprāptā sarvākārajñatām anuprāpya dharmacakraṃ pravartitam/ 18516 evaṃ dakṣiṇasyām diśi {{gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto varṇaṃ bhāṣante ghoṣam udīrayanti yaśaḥ prakāśayanti/ eṣā amuṣmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākārajñātā 'nuprāptā sarvākārajñatām anuprāpya dharmacakraṃ pravartitam/ evaṃ paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto varṇaṃ bhāṣante ghoṣam udīrayanti yaśaḥ prakāśayanti/ eṣā amuṣmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākārajñātā 'nuprāptā sarvākārajñatām anuprāpya dharmacakraṃ pravartitam/ evam uttarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto varṇaṃ bhāṣante ghoṣam udīrayanti yaśaḥ prakāśayanti/ eṣā amuṣmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākārajñātā 'nuprāptā sarvākārajñatām anuprāpya dharmacakraṃ pravartitam/ evam uttarapūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto varṇaṃ bhāṣante ghoṣam udīrayanti yaśaḥ prakāśayanti/ eṣā amuṣmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākārajñātā 'nuprāptā sarvākārajñatām anuprāpya dharmacakraṃ pravartitam/ evaṃ pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto varṇaṃ bhāṣante ghoṣam udīrayanti yaśaḥ prakāśayanti/ eṣā amuṣmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākārajñātā 'nuprāptā sarvākārajñatām anuprāpya dharmacakraṃ pravartitam/ evaṃ dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto varṇaṃ bhāṣante ghoṣam udīrayanti yaśaḥ prakāśayanti/ eṣā amuṣmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākārajñātā 'nuprāptā sarvākārajñatām anuprāpya dharmacakraṃ pravartitam/ evaṃ paścimottarasyām diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto varṇaṃ bhāṣante ghoṣam udīrayanti yaśaḥ prakāśayanti/ eṣā amuṣmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākārajñātā 'nuprāptā sarvākārajñatām anuprāpya dharmacakraṃ pravartitam/ evam adhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto varṇaṃ bhāṣante ghoṣam udīrayanti yaśaḥ prakāśayanti/ eṣā amuṣmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākārajñātā 'nuprāptā sarvākārajñatām anuprāpya dharmacakraṃ pravartitam/}} 18517 {{evam ūrdhvadiśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto varṇaṃ bhāṣante ghoṣam udīrayanti yaśaḥ prakāśayanti/ eṣā amuṣmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākārajñātā 'nuprāptā sarvākārajñatām anuprāpya dharmacakraṃ pravartitam}}/ evaṃ 18518 hy āyusman {śāriputra} {bodhisattvo} mahāsattvo mahāyānasamārūḍha ity ucyate// [iti sarvākāra- 18519 jñātāprasthānam//] [ity ucyate prasthānapratipattiḥ//] 18520 atha khalv āyuṣmān subhūtir bhagavantam etad avocat/ mahāsannāhasannaddho 18521 mahāsannāhasannaddha iti bhagavan {bodhisattvo} mahāsattva ity ucyate/ kiyatā bhagavan 18522 {bodhisattvo} mahāsattvo mahāsannāhasannaddha ity ucyate/ bhagavān āha/ iha subhūte 18523 {bodhisattvo} mahāsattvo mahāyānaṃ sannahya yad uta dānapāramitāsannāhaṃ {{sannahyate mahāyānaṃ sannahya yad uta śīlapāramitāsannāhaṃ sannahyate mahāyānaṃ sannahya yad uta kṣāntipāramitāsannāhaṃ sannahyate mahāyānaṃ sannahya yad uta vīryapāramitāsannāhaṃ sannahyate mahāyānaṃ sannahya yad uta dhyānapāramitāsannāhaṃ sannahyate mahāyānaṃ sannahya yad uta}} prajñā- 18524 pāramitāsannāhaṃ sannahyate/ smṛtyupasthānasannāhaṃ sannahya samyakprahāṇarddhi- 18601 pādendriyabalabodhyaṅgamārgasannāhaṃ sannahya {{samāpattisannāhaṃ sannahya}} 18602 {{śūnyatāsannāhaṃ sannahya vaiśāradyasannāhaṃ sannahya pratisaṃvitsannāhaṃ sannahya aṣṭādaśāveṇikabuddhadharmasannāhaṃ sannahya sarvākārajñatāsannāhaṃ sannahya}} 18603 buddhavigrahaṃ sannahya trisāhasramahāsāhasraṃ lokadhātum avabhāsena sphurati ca ṣaḍ- 18604 vikāraṃ kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaṃ nirvāpya nairayi- 18605 kānāṃ sattvānāṃ duḥkhāni praśāmya tān sarvān nirvaṇābhimukhān vijñāya {bodhisattvo} 18606 mahāsattvaḥ evaṃ śabdam udīrayati ghoṣam anuśrāvayati namas tathāgatāyārhate samyak- 18607 sambuddhāyeti/ tatas te nairayikāḥ sattvās taṃ buddhaghoṣaṃ śrutvā sukhaṃ pratilabhante/ te 18608 tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra 18609 buddhān bhagavataḥ paśyanti ārāgayanti devamanuṣyopapattiñ ca parigṛhṇanti/ evaṃ 18610 tiryagyonito yamalokato vyutthāya te lokadhātāv upapadyante yatra {buddhān bhagavataḥ paśyanti ārāgayanti devamanuṣyopapattiñ ca} 18611 parigṛhṇanti/ evaṃ pūrvasyāṃ diśi {{gaṅgānadīvālukopamāṃl lokadhātūn avabhāsena sphurati ṣaḍvikāraṃ kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaṃ nirvāpya nairayikānāṃ sattvānāṃ duḥkhāni praśāmya tān sarvān nirvaṇābhimukhān vijñāya bodhisattvo mahāsattvaḥ evaṃ śabdam udīrayati ghoṣam anuśrāvayati namas tathāgatāyārhate samyaksambuddhāyeti/ tatas te nairayikāḥ sattvās taṃ buddhaghoṣaṃ śrutvā sukhaṃ pratilabhante/ te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataḥ paśyanti ārāgayanti devamanuṣyopapattiñ ca parigṛhṇanti/}} 18612 {{evaṃ dakṣiṇasyāṃ diśi gaṅgānadīvālukopamāṃl lokadhātūn avabhāsena sphurati ṣaḍvikāraṃ kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaṃ nirvāpya nairayikānāṃ sattvānāṃ duḥkhāni praśāmya tān sarvān nirvaṇābhimukhān vijñāya bodhisattvo mahāsattvaḥ evaṃ śabdam udīrayati ghoṣam anuśrāvayati namas tathāgatāyārhate samyaksambuddhāyeti/ tatas te nairayikāḥ sattvās taṃ buddhaghoṣaṃ śrutvā sukhaṃ pratilabhante/ te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataḥ paśyanti ārāgayanti devamanuṣyopapattiñ ca parigṛhṇanti/ evaṃ paścimāyāṃ diśi gaṅgānadīvālukopamāṃl lokadhātūn avabhāsena sphurati ṣaḍvikāraṃ kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaṃ nirvāpya nairayikānāṃ sattvānāṃ duḥkhāni praśāmya tān sarvān nirvaṇābhimukhān vijñāya bodhisattvo mahāsattvaḥ evaṃ śabdam udīrayati ghoṣam anuśrāvayati namas tathāgatāyārhate samyaksambuddhāyeti/ tatas te nairayikāḥ sattvās taṃ buddhaghoṣaṃ śrutvā sukhaṃ pratilabhante/ te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataḥ paśyanti ārāgayanti devamanuṣyopapattiñ ca parigṛhṇanti/ evam uttarasyāṃ diśi gaṅgānadīvālukopamāṃl lokadhātūn avabhāsena sphurati ṣaḍvikāraṃ kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaṃ nirvāpya nairayikānāṃ sattvānāṃ duḥkhāni praśāmya tān sarvān nirvaṇābhimukhān vijñāya bodhisattvo mahāsattvaḥ evaṃ śabdam udīrayati ghoṣam anuśrāvayati namas tathāgatāyārhate samyaksambuddhāyeti/ tatas te nairayikāḥ sattvās taṃ buddhaghoṣaṃ śrutvā sukhaṃ pratilabhante/ te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataḥ paśyanti ārāgayanti devamanuṣyopapattiñ ca parigṛhṇanti/ evam uttarapūrvasyāṃ diśi gaṅgānadīvālukopamāṃl lokadhātūn avabhāsena sphurati ṣaḍvikāraṃ kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaṃ nirvāpya nairayikānāṃ sattvānāṃ duḥkhāni praśāmya tān sarvān nirvaṇābhimukhān vijñāya bodhisattvo mahāsattvaḥ evaṃ śabdam udīrayati ghoṣam anuśrāvayati namas tathāgatāyārhate samyaksambuddhāyeti/ tatas te nairayikāḥ sattvās taṃ buddhaghoṣaṃ śrutvā sukhaṃ pratilabhante/ te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataḥ paśyanti ārāgayanti devamanuṣyopapattiñ ca parigṛhṇanti/ evaṃ pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopamāṃl lokadhātūn avabhāsena sphurati ṣaḍvikāraṃ kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaṃ nirvāpya nairayikānāṃ sattvānāṃ duḥkhāni praśāmya tān sarvān nirvaṇābhimukhān vijñāya bodhisattvo mahāsattvaḥ evaṃ śabdam udīrayati ghoṣam anuśrāvayati namas tathāgatāyārhate samyaksambuddhāyeti/ tatas te nairayikāḥ sattvās taṃ buddhaghoṣaṃ śrutvā sukhaṃ pratilabhante/ te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataḥ paśyanti ārāgayanti devamanuṣyopapattiñ ca parigṛhṇanti/ evaṃ dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopamāṃl lokadhātūn avabhāsena sphurati ṣaḍvikāraṃ kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaṃ nirvāpya nairayikānāṃ sattvānāṃ duḥkhāni praśāmya tān sarvān nirvaṇābhimukhān vijñāya bodhisattvo mahāsattvaḥ evaṃ śabdam udīrayati ghoṣam anuśrāvayati namas tathāgatāyārhate samyaksambuddhāyeti/ tatas te nairayikāḥ sattvās taṃ buddhaghoṣaṃ śrutvā sukhaṃ pratilabhante/ te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataḥ paśyanti ārāgayanti devamanuṣyopapattiñ ca parigṛhṇanti/ evaṃ paścimottarasyām diśi gaṅgānadīvālukopamāṃl lokadhātūn avabhāsena sphurati ṣaḍvikāraṃ kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaṃ nirvāpya nairayikānāṃ sattvānāṃ duḥkhāni praśāmya tān sarvān nirvaṇābhimukhān vijñāya bodhisattvo mahāsattvaḥ evaṃ śabdam udīrayati ghoṣam anuśrāvayati namas tathāgatāyārhate samyaksambuddhāyeti/ tatas te nairayikāḥ sattvās taṃ buddhaghoṣaṃ śrutvā sukhaṃ pratilabhante/ te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataḥ paśyanti ārāgayanti devamanuṣyopapattiñ ca parigṛhṇanti/ evam adhastād diśi gaṅgānadīvālukopamāṃl lokadhātūn avabhāsena sphurati ṣaḍvikāraṃ kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaṃ nirvāpya nairayikānāṃ sattvānāṃ duḥkhāni praśāmya tān sarvān nirvaṇābhimukhān vijñāya bodhisattvo mahāsattvaḥ evaṃ śabdam udīrayati ghoṣam anuśrāvayati namas tathāgatāyārhate samyaksambuddhāyeti/ tatas te nairayikāḥ sattvās taṃ buddhaghoṣaṃ śrutvā sukhaṃ pratilabhante/ te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataḥ paśyanti ārāgayanti devamanuṣyopapattiñ ca parigṛhṇanti/}} 18613 {{evam ūrdhvadiśi gaṅgānadīvālukopamāṃl lokadhātūn avabhāsena sphurati ṣaḍvikāraṃ kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaṃ nirvāpya nairayikānāṃ sattvānāṃ duḥkhāni praśāmya tān sarvān nirvaṇābhimukhān vijñāya bodhisattvo mahāsattvaḥ evaṃ śabdam udīrayati ghoṣam anuśrāvayati namas tathāgatāyārhate samyaksambuddhāyeti/ tatas te nairayikāḥ sattvās taṃ buddhaghoṣaṃ śrutvā sukhaṃ pratilabhante/ te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataḥ paśyanti ārāgayanti devamanuṣyopapattiñ ca}} parigṛhṇanti/ evaṃ hi subhūte {bodhisattvo} mahāsattvo 18614 mahāsannāhasannaddha ity ucyate/ 18615 tad yathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā caturmahā- 18616 pathe mahato janakāyasya purato nirayaṃs tiryagyoniyamalokañ ca nirmimīte nirmāya 18617 teṣāṃ sattvānāṃ buddhaśabdaṃ dharmaśabdaṃ saṃghaśabdam anuśrāvayati/ tatas tena buddhaśabdena 18618 dharmaśabdena saṃghaśabdena tebhyo nirayatiryagyoniyamalokebhyo vyutthāya deva- 18619 manuṣyeṣūpapadyeran/ api tu subhūte tena māyākārāntevāsinā vā kaścit sattvo 18620 nirayatiryagyoniyamalokagatibhyo vyutthāpitaḥ/ subhūtir āha/ no bhagavan/ 18621 bhagavān āha/ evam eva subhūte {bodhisattvena} mahāsattvena asaṃrūyeyeṣv aprameyeṣv apramāṇeṣu 18622 lokadhātuṣu sattvāṃs tribhyo 'pāyebhyaḥ parimocya na kaścit sattvaḥ parimocito 18623 bhavati/ tat kasya hetoḥ/ dharmas teṣāṃ subhūte dharmāṇāṃ māyādharmatām upādāya/ 18624 evaṃ hi subhūte {bodhisattvo} mahāsattvo mahāyānasamārūḍho mahāsannāhasannaddha ity ucyate// 18625 [iti karuṇāsambhāraḥ//] 18701 punar aparaṃ subhūte {bodhisattvo} mahāsattvo dānapāramitāyāṃ sthitvā mahāsannāhasannaddha- 18702 s trisāhasraṃ mahāsāhasraṃ lokadhātuṃ vaidūryamayaṃ nirmimīte vaidūryamayaṃ nirmāya cakra- 18703 vartivyūhaṃ nirmimīte cakravartivyūhaṃ nirmāya annārthikebhyo 'nnaṃ dadāti/ 18704 evaṃ yāvad vastrayānagandhamālyapuṣpadhūpavilepanacūrṇapariṣkāraṃ vāsaśayanāsana- 18705 prāvaraṇajīvitopakaraṇabhaiṣajyasuvarṇarūpyamaṇiratnapravālaśaṅkhaśilāmuktābharaṇāni 18706 yāvad anyatarānyataraṃ pariṣkāraṃ dadāti/ so 'nnam annārthikebhyo datvā yāvad anya- 18707 tarānyataraṃ pariṣkāraṃ datvā teṣāṃ sattvānāṃ dharmaṃ deśayati yad uta imam eva ṣaṭpāra- 18708 mitāpratisaṃyuktam/ te khalu punaḥ sattvās tāṃ dharmadeśanāṃ śrutvā na jātu tābhiḥ 18709 pāramitābhir virahitā bhavanti yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante/ evaṃ 18710 hi subhūte {bodhisattvo} mahāsattvo mahāsannāhasannaddha ity ucyate/ tad yathāpi nāma subhūte 18711 dakṣo māyākāro māyākārāntevāsī vā caturmahāpathe sthitvā mahato janakāyasya 18712 purato mahāntaṃ janakāyam abhinirmimīte nirmāya annam annārthikebhyo dadyād anya- 18713 tarānyataraṃ pariṣkāras tadarthikebhyo dadyāt/ tat kiṃ manyase subhūte api etena 18714 māyākāreṇa māyākārāntevāsinā vā kasmaicit kiñcid dattaṃ bhavet/ subhūti- 18715 r āha/ no bhagavan/ bhagavān āha/ evam eva subhūte {bodhisattvena} mahāsattvena yāvac cakra- 18716 vartivyūham abhinirmāya annam annārthikebhyo dadatā yāvad anyatarānyatarān 18717 mānuṣyakān pariṣkārān dadatā kasmaicit sattvāya yāvad anyatarānyatarā 18718 mānuṣyakāḥ pariṣkārā dattvā bhavanti/ tat kasya hetoḥ/ dharmataiṣā subhūte 18719 dharmāṇāṃ māyādharmatām upādāya/ evaṃ hi subhūte {bodhisattvo} mahāsattvo mahāsannāha- 18720 sannaddha ity ucyate// [iti dānasambhāraḥ//] 18721 {punar aparaṃ} {subhūte} {bodhisattvo} {mahāsattvo} śīlapāramitāyāṃ sañcintyopapattiparigraheṇa cakravartikule 18722 pratyājāyate/ sa tatra sthitvā sattvān daśakuśaleṣu karmapatheṣu pratiṣṭhāpayati/ 18723 caturṣu dhyāneṣu {{caturṣv apramāṇāneṣu catasṛṣv ārūpyasamāpattiṣu caturṣu smṛtyupashāneṣu caturṣu samyakprahāṇeṣu caturṣv ṛddhipādeṣu pañcasv indriyeṣu pañcasu baleṣu saptasu bodhyaṅgeṣu saptatriṃśad}}bodhipakṣeṣu dharmeṣu pratiṣṭhāpayati/ yāvad aṣṭādaśasv āveṇikeṣu 18724 buddhadharmeṣu pratiṣṭhāpayati/ te ca sattvā na jātu virahitā bhavanti tayā 18801 dharmadeśanayā yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante/ tad yathāpi nāma 18802 subhūte dakṣo {māyākāro māyākārāntevāsī vā caturmahāpathe mahāntaṃ janakāyaṃ nirmāya} daśakuśaleṣu karmapatheṣu pratiṣṭhāpayet/ yāvad aṣṭādaśāveṇi- 18803 keṣu buddhadharmeṣu pratiṣṭāpayet tena tāvataḥ sattvān yāvad buddhadharmeṣu pratiṣṭhāpya 18804 na kaścit sattvo yāvad buddhadharmeṣu pratiṣṭhāpito bhavati/ evam eva subhūte 18805 {bodhisattvena} mahāsattvena tāṃs tāvataḥ sattvān daśakuśaleṣu karmapatheṣu pratiṣṭhāpya yāvad aṣṭā- 18806 daśasv āveṇikeṣu buddhadharmeṣu pratiṣṭhāpya na kaścit sattvo yāvad buddhadharmeṣu 18807 pratiṣṭhāpito bhavati/ tat kasya hetoḥ/ dharmataiṣā {subhūte dharmāṇāṃ māyādharmatām upādāya/ evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddhaṃ ity ucyate}/ [iti śīlasambhāraḥ/] 18808 {punar aparaṃ} {subhūte} {bodhisattvo} {mahāsattvaḥ} kṣāntipāramitāyāṃ sthitvā sattvān kṣāntau samādāpayati 18809 niveśayati pratiṣṭhāpayati/ kathaṃ ca subhūte {bodhisattvo} mahāsattvaḥ kṣāntipāramitāyāṃ 18810 sthitvā kṣāntau {samādāpayati niveśayati pratiṣṭhāpayati}/ iha subhūte {bodhisattvo} mahāsattvaḥ prathamacittotpāda- 18811 m upādāya evaṃ sannāhaṃ sannahyate sacet mama sarvasattvā daṇḍaloṣṭramuṣṭiśastraprahārān 18812 dadyus tatra mayā ekam api kṣobhacittaṃ notpādayitavyaṃ sarvasattvāś caivaṃrūpāyāṃ 18813 kṣāntau pratiṣṭhāpayitavyā iti/ tad yathāpi nāma subhūte dakṣo {māyākāro māyākārāntevāsī vā caturmahāpathe mahāntaṃ janakāyaṃ nirmāya} nirmimīte 18814 te 'pi sarve tasya māyākārasya daṇḍair loṣṭrair muṣṭibhiḥ śastrair vā prahāraṃ dadyuḥ/ sa 18815 ca teṣu ekam api kṣobhacittaṃ notpādayet tāṃś ca sattvān nirmitān evaṃrūpāyāṃ kṣāntau 18816 pratiṣṭhāpayet/ tena tāvataḥ sattvān kṣāntau pratiṣṭhāpya na kaścit sattvaḥ pratiṣṭhā- 18817 pito bhavati/ evam eva subhūte {bodhisattvena} mahāsattvena tāṃs tāvataḥ sattvān kṣāntau 18818 pratiṣṭhāpya na kaścit sattvaḥ kṣāntau pratiṣṭhāpito bhavati/ tat kasya hetoḥ/ 18819 dharmataiṣā {subhūte dharmāṇāṃ māyādharmatām upādāya/ evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddhaṃ ity ucyate}// [iti kṣāntisambhāraḥ//] 18901 {punar aparaṃ} {subhūte} {bodhisattvo} {mahāsattvo} vīryapāramitāyāṃ sthitvā sarvasattvān vīryapāramitāyāṃ 18902 {samādāpayati niveśayati pratiṣṭhāpayati}/ kathañ ca {subhūte} {bodhisattvo} mahāsattvo vīryapāramitāyāṃ sthitvā sarvasattvān vīrya- 18903 pāramitāyāṃ {samādāpayati niveśayati pratiṣṭhāpayati}/ iha {subhūte} {bodhisattvo} mahāsattvaḥ sarvākārajñatāpratisaṃyuktair mana- 18904 sikāraiḥ kāyikacetasikavīryapratiṣṭhitaḥ savasattvān {kāyikacetasikavīrye} {samādāpayati niveśayati pratiṣṭhāpayati}/ tad yathāpi 18905 nāma subhūte dakṣo {māyākāro māyākārāntevāsī vā caturmahāpathe mahāntaṃ janakāyaṃ} nirmāya sarvākārajñatāpratisaṃyuktair manasikāraiḥ {kāyikacetasikavīrye} 18906 pratiṣṭhāpayet/ tena tāṃs tāvataḥ sattvān {kāyikacetasikavīrye} pratiṣṭhāpya na kaścit sattvaḥ {kāyikacetasikavīrye} 18907 pratiṣṭhāpito bhavati/ evam eva {subhūte} {bodhisattvena} mahāsattvena tāṃs tāvataḥ sattvān 18908 {kāyikacetasikavīrye} praviṣṭhāpya na kaścit sattvaḥ {kāyikacetasikavīrye} pratiṣṭhāpito bhavati/ tat kasya 18909 hetoḥ/ dharmataiṣā {subhūte dharmāṇāṃ māyādharmatām upādāya/ evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddhaṃ ity ucyate}// [iti vīryasambhāraḥ//] 18910 {punar aparaṃ} {subhūte} {bodhisattvo} {mahāsattvo} dhyānapāramitāyāṃ sthitvā sarvasattvān 18911 dhynapāramitāyāṃ {samādāpayati niveśayati pratiṣṭhāpayati}/ kathaṃ ca {subhūte} {bodhisattvo} mahāsattvo dhyānapāra- 18912 mitāyāṃ sthitvā sarvasattvān dhyānapāramitāyāṃ {samādāpayati niveśayati pratiṣṭhāpayati}/ iha {subhūte} {bodhisattvo} 18913 mahāsattvaḥ sarvadharmāṇāṃ samatāyāṃ sthitvā na kasyacid dharmasya vikṣepaṃ vā 18914 avikṣepaṃ vā samanupaśyati/ evaṃ hi {subhūte} {bodhisattvo} mahāsattvo dhyānapāramitāyāṃ 18915 sthito bhavati/ sa tathaiva sarvasattvān dhyānapāramitāyāṃ {samādāpayati niveśayati pratiṣṭhāpayati}/ te ca samā- 18916 dāpitā niveśitāḥ pratiṣṭhāpitā bhavanti/ na jātu virahitā bhavanti dhyāna- 18917 pāramitayā yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā iti/ tad yathāpi nāma 18918 subhūte dakṣo {māyākāro māyākārāntevāsī vā caturmahāpathe mahāntaṃ janakāyaṃ} nirmāya janakāyaṃ dhyānapāramitāyāṃ pratiṣṭhāpayet tena 18919 tāṃs tāvataḥ sattvān dhyānapāramitāyāṃ pratiṣṭhāpya na kaścid ekaḥ sattvo 'pi dhyāna- 18920 pāramitāyāṃ pratiṣṭhāpito bhavati/ evam eva {subhūte} {bodhisattvena} mahāsattvena sarvasattvān 18921 dhyānapāramitāyāṃ pratiṣṭhāpya na kaścit sattvo dhyānapāramitāyāṃ pratiṣṭhāpito 18922 bhavati/ tat kasya hetoḥ/ dharmataiṣā {subhūte dharmāṇāṃ māyādharmatām upādāya/ evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddhaṃ ity ucyate}// [iti dhyānasambhāraḥ//] 18923 {punar aparaṃ} {subhūte} {bodhisattvo} {mahāsattvaḥ} prajñāpāramitāyāṃ sthitvā sarvasattvān prajñāpāramitāyāṃ 18924 {samādāpayati niveśayati pratiṣṭhāpayati}/ kathañ ca {subhūte} {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ sthitvā sarvasattvān 18925 prajñāpramitāyāṃ {samādāpayati niveśayati pratiṣṭhāpayati}/ yataḥ {subhūte} {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ caran 19001 na kasyacid dharmasyāpāraṃ vā pāraṃ vā upalabhate/ evaṃ {bodhisattvo} mahāsattvaḥ prajñā- 19002 pāramitāyāṃ sthito bhavati/ sa tathaiva sarvasattvān api tatra {samādāpayati niveśayati pratiṣṭhāpayati}/ tad yathāpi 19003 nāma subhūte dakṣo {māyākāro māyākārāntevāsī vā caturmahāpathe mahāntaṃ janakāyaṃ nirmāya} 19004 {{janakāyaṃ prajñāpāramitāyāṃ pratiṣṭhāpayet tena tāṃs tāvataḥ sattvān prajñāpāramitāyāṃ pratiṣṭhāpya na kaścid ekaḥ sattvo 'pi prajñāpāramitāyāṃ pratiṣṭhāpito bhavati/ evam eva subhūte bodhisattvena mahāsattvena sarvasattvān prajñāpāramitāyāṃ pratiṣṭhāpya na kaścit sattvo prajñāpāramitāyāṃ pratiṣṭhāpito bhavati/ tat kasya hetoḥ/ dharmataiṣā subhūte dharmāṇāṃ māyādharmatām upādāya/ evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddhaṃ ity ucyate}}// [iti prajñāsambhāraḥ//] 19005 {punar aparaṃ} {subhūte} {bodhisattvo} {mahāsattvo} mahāsannāhasannaddhaḥ pūrvasyāṃ diśi gaṅgānadīvāluko- 19006 pameṣu lokadhātuṣu yāvantaḥ sattvāṃs tān sarvān yathaivātmanā dānapāramitāyāṃ 19007 sthitas tathā dānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati/ evaṃ 19008 śīlapāramitāyāṃ {{kṣātipāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati/ vīryapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati/ dhyānapāramitāyāṃsamādāpayati niveśayati pratiṣṭhāpayati}} prajñāpāramitāyāṃ {samādāpayati niveśayati pratiṣṭhāpayati} dharmañ ca deśayati/ yad uta 19009 imam eva ṣaṭpāramitāpratisaṃyuktam/ te ca taṃ śrutvā na jātu bhūyo virahitā bhavanti 19010 ṣadbhiḥ pāramitābhir yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā iti/ evaṃ dakṣiṇa- 19011 syāṃ {{diśi gaṅgānadīvālukopameṣu lokadhātuṣu yāvantaḥ sattvāṃs tān sarvān yathaivātmanā dānapāramitāyāṃ sthitas tathā dānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati/ evaṃ śīlapāramitāyāṃ kṣātipāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati/ vīryapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati/ dhyānapāramitāyāṃsamādāpayati niveśayati pratiṣṭhāpayati prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati dharmañ ca deśayati/ yad uta imam eva ṣaṭpāramitāpratisaṃyuktam/ te ca taṃ śrutvā na jātu bhūyo virahitā bhavanti ṣadbhiḥ pāramitābhir yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā iti/evaṃ paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu yāvantaḥ sattvāṃs tān sarvān yathaivātmanā dānapāramitāyāṃ sthitas tathā dānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati/ evaṃ śīlapāramitāyāṃ kṣātipāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati/ vīryapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati/ dhyānapāramitāyāṃsamādāpayati niveśayati pratiṣṭhāpayati prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati dharmañ ca deśayati/ yad uta imam eva ṣaṭpāramitāpratisaṃyuktam/ te ca taṃ śrutvā na jātu bhūyo virahitā bhavanti ṣadbhiḥ pāramitābhir yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā iti/ evam uttarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu yāvantaḥ sattvāṃs tān sarvān yathaivātmanā dānapāramitāyāṃ sthitas tathā dānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati/ evaṃ śīlapāramitāyāṃ kṣātipāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati/ vīryapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati/ dhyānapāramitāyāṃsamādāpayati niveśayati pratiṣṭhāpayati prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati dharmañ ca deśayati/ yad uta imam eva ṣaṭpāramitāpratisaṃyuktam/ te ca taṃ śrutvā na jātu bhūyo virahitā bhavanti ṣadbhiḥ pāramitābhir yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā iti/ evam uttarapūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu yāvantaḥ sattvāṃs tān sarvān yathaivātmanā dānapāramitāyāṃ sthitas tathā dānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati/ evaṃ śīlapāramitāyāṃ kṣātipāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati/ vīryapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati/ dhyānapāramitāyāṃsamādāpayati niveśayati pratiṣṭhāpayati prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati dharmañ ca deśayati/ yad uta imam eva ṣaṭpāramitāpratisaṃyuktam/ te ca taṃ śrutvā na jātu bhūyo virahitā bhavanti ṣadbhiḥ pāramitābhir yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā iti/ evaṃ pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu yāvantaḥ sattvāṃs tān sarvān yathaivātmanā dānapāramitāyāṃ sthitas tathā dānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati/ evaṃ śīlapāramitāyāṃ kṣātipāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati/ vīryapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati/ dhyānapāramitāyāṃsamādāpayati niveśayati pratiṣṭhāpayati prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati dharmañ ca deśayati/ yad uta imam eva ṣaṭpāramitāpratisaṃyuktam/ te ca taṃ śrutvā na jātu bhūyo virahitā bhavanti ṣadbhiḥ pāramitābhir yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā iti/ evaṃ dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu yāvantaḥ sattvāṃs tān sarvān yathaivātmanā dānapāramitāyāṃ sthitas tathā dānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati/ evaṃ śīlapāramitāyāṃ kṣātipāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati/ vīryapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati/ dhyānapāramitāyāṃsamādāpayati niveśayati pratiṣṭhāpayati prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati dharmañ ca deśayati/ yad uta imam eva ṣaṭpāramitāpratisaṃyuktam/ te ca taṃ śrutvā na jātu bhūyo virahitā bhavanti ṣadbhiḥ pāramitābhir yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā iti/ evaṃ paścimottarasyām diśi gaṅgānadīvālukopameṣu lokadhātuṣu yāvantaḥ sattvāṃs tān sarvān yathaivātmanā dānapāramitāyāṃ sthitas tathā dānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati/ evaṃ śīlapāramitāyāṃ kṣātipāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati/ vīryapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati/ dhyānapāramitāyāṃsamādāpayati niveśayati pratiṣṭhāpayati prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati dharmañ ca deśayati/ yad uta imam eva ṣaṭpāramitāpratisaṃyuktam/ te ca taṃ śrutvā na jātu bhūyo virahitā bhavanti ṣadbhiḥ pāramitābhir yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā iti/ evam adhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu yāvantaḥ sattvāṃs tān sarvān yathaivātmanā dānapāramitāyāṃ sthitas tathā dānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati/ evaṃ śīlapāramitāyāṃ kṣātipāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati/ vīryapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati/ dhyānapāramitāyāṃsamādāpayati niveśayati pratiṣṭhāpayati prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati dharmañ ca deśayati/ yad uta imam eva ṣaṭpāramitāpratisaṃyuktam/ te ca taṃ śrutvā na jātu bhūyo virahitā bhavanti ṣadbhiḥ pāramitābhir yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā iti/}} 19012 {{evam ūrdhvadiśi gaṅgānadīvālukopameṣu lokadhātuṣu yāvantaḥ sattvāṃs tān sarvān yathaivātmanā dānapāramitāyāṃ sthitas tathā dānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati/ evaṃ śīlapāramitāyāṃ kṣātipāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati/ vīryapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati/ dhyānapāramitāyāṃsamādāpayati niveśayati pratiṣṭhāpayati prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati dharmañ ca deśayati/ yad uta imam eva ṣaṭpāramitāpratisaṃyuktam/ te ca taṃ śrutvā na jātu bhūyo virahitā bhavanti ṣadbhiḥ pāramitābhir yāvad anuttarāṃ samyaksaṃbodhim abhi}}saṃbuddhā iti/ 19013 tad yathāpi nāma subhūte dakṣo {māyākāro māyākārāntevāsī vā caturmahāpathe mahāntaṃ janakāyaṃ} nirmāya ṣaṭpāramitāsu {samādāpayati niveśayati pratiṣṭhāpayati}/ tat 19014 kiṃ manyase subhūte api nu tena māyākāreṇa māyākārāntevāsinā vā kaścit 19015 sattvaḥ ṣaṭpāramitāsu samādāpito bhavati niveśito vā pratiṣṭhāpito vā bhavati/ 19016 subhūtir āha/ no bhagavan/ bhagavān āha/ evam eva subhūte {bodhisattvena} mahāsattvena 19017 tāṃs tāvataḥ sattvān ṣaṭsu pāramitāsu pratiṣṭhāpya na kaścit sattvaḥ ṣaṭsu pāra- 19018 mitāsu pratiṣṭhāpito bhavati/ tat kasya hetoḥ/ dharmataiṣā {subhūte dharmāṇāṃ māyādharmatām upādāya/ evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddhaṃ ity ucyate} 19019 {punar aparaṃ} {subhūte} {bodhisattvo} mahāsattvo mahāsannāhaṃ sannahya sarvākārajñatāpratisaṃyuktena 19020 cittena viharan nānyeṣāṃ cittotpādānām avakāśaṃ dadāti/ iyanto mayā sattvā dāna- 19021 pāramitāyāṃ pratiṣṭhāpayitavyā iti/ {{iyanto mayā sattvā śīlapāramitāyāṃ pratiṣṭhāpayitavyā iti/ iyanto mayā sattvā kṣāntipāramitāyāṃ pratiṣṭhāpayitavyā iti/ iyanto mayā sattvā vīryapāramitāyāṃ pratiṣṭhāpayitavyā iti/ iyanto mayā sattvā dhyānapāramitāyāṃ pratiṣṭhāpayitavyā iti/ iyanto mayā sattvā prajñāpāramitāyāṃ pratiṣṭhāpayitavyā iti/}} 19022 {{iyanto mayā sattvā bodhipakṣadharmeṣu pratiṣṭhāpayitavyā iti/ iyanto mayā sattvā āveṇikabuddhadharmeṣu pratiṣṭhāpayitavyā iti/ iyanto mayā sattvā srotaāpattiphale pratiṣṭhāpayitavyā iti/ iyanto mayā sattvā sakṛdāgāmiphale pratiṣṭhāpayitavyā iti/ iyanto mayā sattvā anāgāmiphale pratiṣṭhāpayitavyā iti/ iyanto mayā sattvā arhattve pratiṣṭhāpayitavyā iti/ iyanto mayā sattvā pratyekabuddhatve pratiṣṭhāpayitavyā iti/}} 19023 {{iyanto mayā sattvā sarvajñatve pratiṣṭhāpayitavyā iti}}/ api tu khalu punar asaṃkhyeyāḥ sattvā aprameyāḥ sattvā ṣaṭsu pāramitāsu 19024 pratiṣṭhāpayitavyāḥ/ evaṃ saptatriṃśad bodhipakṣeṣu dharmeṣu daśasu tathāgatabaleṣu 19025 catasṛṣu pratisaṃvitsu aṣṭādaśasv āveṇikeṣu buddhadharmeṣu pratiṣṭhāpayitavyāḥ srota- 19026 āpattiphale sakṛdāgāmiphale anāgāmiphale arhattve asaṃkhyeyā aprameyāḥ sattvā 19027 buddhatve pratiṣṭhāpayitavyāḥ// [iti śamathasambhāraḥ//] 19101 tad yathāpi nāma subhūte dakṣo {māyākāro māyākārāntevāsī vā caturmahāpathe mahāntaṃ janakāyaṃ} nirmāya taṃ ṣaṭsu pāramitāsu pratiṣṭhā- 19102 payet/ yāvat sarvākāravaropete sarvajñajñāne pratiṣṭhāpayed evam eva subhūte {bodhisattvena} mahā- 19103 mahāsattvena tāṃs tāvataḥ sattvān asaṃkhyeyān aprameyān ṣaṭsu pāramitāsu pratiṣṭhāpya 19104 yāvat sarvākāravaropete sarvajñajñāne pratiṣṭhāpya na kaścit sattvaḥ ṣaṭsu pāramitāsu 19105 pratiṣṭhāpito bhavati/ tat kasya hetoḥ/ dharmataiṣā subhūte dharmāṇāṃ yad imāṃ 19106 māyādharmatām upādāya/ 19107 subhūtir āha/ yathāhaṃ bhagavan bhagavato bhāṣitasyārtham ājānāmi tathā 19108 asannāhasannaddho vatāyaṃ {bodhisattvo} mahāsattvo veditavyaḥ svalakṣaṇaśūnyatām upādāya/ 19109 tat kasya hetoḥ/ tathā hi bhagavan rūpaṃ rūpeṇa śūnyaṃ {vedanā vedanayā śūnyā saṃjñā saṃjñayā śūnyā saṃskārāḥ saṃskāraiḥ śūnyā} vijñānaṃ vijñānena 19110 śūnyaṃ, cakṣuś cakṣuṣā śūnyam/ {{śrotraṃ śrotreṇa śūnyaṃ ghrāṇaṃ ghrāṇena śūnyaṃ jihvā jihvayā śūnyā kāyaḥ kāyena śūnyo mano manasā śūnyaṃ rūpaṃ rūpeṇa śūnyaṃ śabdaḥ śabdena śūnyo gandho gandhena śūnyo raso rasena śūnyo spraṣṭavyaṃ spraṣṭavyena śūnyaṃ dharmo dharmeṇa śūnyo}} 19111 {{cakṣurvijñānaṃ cakṣurvijñānena śūnyaṃ śrotravijñānaṃ śrotravijñānena śūnyaṃ ghrāṇavijñānaṃ ghrāṇavijñānena śūnyaṃ jihvāvijñānaṃ jihvāvijñānena śūnyaṃ kāyavijñānaṃ kāyavijñānena śūnyaṃ manovijñānaṃ manovijñānena śūnyaṃ cakṣuḥsaṃsparśapratyayavedayitaṃ cakṣuḥsaṃsparśapratyayavedayitena śūnyaṃ śrotrasaṃsparśapratyayavedayitaṃ śrotrasaṃsparśapratyayavedayitena śūnyaṃ ghrāṇasaṃsparśapratyayavedayitaṃ ghrāṇasaṃsparśapratyayavedayitena śūnyaṃ jihvāsaṃsparśapratyayavedayitaṃ jihvāsaṃsparśapratyayavedayitena śūnyaṃ kāyasaṃsparśapratyayavedayitaṃ kāyasaṃsparśapratyayavedayitena śūnyaṃ manaḥsaṃsparśapratyayavedayitaṃ manaḥsaṃsparśapratyayavedayitena śūnyaṃ dānapāramitā dānapāramitayā śūnyā śīlapāramitā śīlapāramitayā śūnyā kṣāntipāramitā kṣāntipāramitayā śūnyā vīryapāramitā vīryapāramitayā śūnyā dhyānapāramitā dhyānapāramitayā śūnyā prajñāpāramitā prajñāpāramitayā śūnyā adhyātmaśūnyatā adhyātmaśūnyatayā śūnyā bahirdhāśūnyatā bahirdhāśūnyatayā śūnyā adhyātmabahirdhāśūnyatā adhyātmabahirdhāśūnyatayā śūnyā śūnyatāśūnyatā śūnyatāśūnyatayā śūnyā mahāśūnyatā mahāśūnyatayā śūnyā paramārthaśūnyatā paramārthaśūnyatayā śūnyā saṃskṛtaśūnyatā saṃskṛtaśūnyatayā śūnyā asaṃskṛtaśūnyatā asaṃskṛtaśūnyatayā śūnyā atyantaśūnyatā atyantaśūnyatayā śūnyā anavarāgraśūnyatā anavarāgraśūnyatayā śūnyā anavakāraśūnyatā anavakāraśūnyatayā śūnyā prakṛtiśūnyatā prakṛtiśūnyatayā śūnyā sarvadharmaśūnyatā sarvadharmaśūnyatayā śūnyā svalakṣaṇaśūnyatā svalakṣaṇaśūnyatayā śūnyā anupalambhaśūnyatā anupalambhaśūnyatayā śūnyā abhāvasvabhāvaśūnyatā abhāvasvabhāvaśūnyatayā śūnyā bhāvaśūnyatā bhāvaśūnyatayā śūnyā abhāvaśūnyatā abhāvaśūnyatayā śūnyā svabhāvaśūnyatā svabhāvaśūnyatayā śūnyā parabhāvaśūnyatā parabhāvaśūnyatayā śūnyā saptatriṃśadbodhipakṣadharmāḥ saptatriṃśadbodhipakṣadharmaiḥ śūnyāḥ}} 19112 {{daśatathāgatabalāni daśatathāgataiḥ śūnyāni aṣṭādaśāveṇikabuddhadharmāḥ aṣṭādaśāveṇikabuddhadharmaiḥ śūnyāḥ bodhisattvo bodhisattvena śūnyaḥ}}/ mahā- 19113 yānasannāho 'pi bhagavan mahāyānasannāhena śūnyaḥ/ anena bhagavan paryāyeṇa 19114 asannāhasannaddho bodhisattvo veditavyaḥ/ evam ukte bhagavān āyuṣmantaṃ subhūtim etad a- 19115 vocat/ evam etat subhūte yathā vadasi/ tat kasya hetoḥ/ akṛtā hi subhūte 19116 sarvākārajñatā avikṛtā anabhisaṃskṛtā/ te 'pi sattvā {akṛtā avikṛtā anabhisaṃskṛtā} yeṣāṃ kṛtaśo 19117 {bodhisattvena} mahāsattvena mahāsannāhaḥ sannaddhaḥ/ 19118 subhūtir āha/ kena kāraṇena bhagavan sarvākārajñatā {akṛtā avikṛtā anabhisaṃskṛtā}/ 19119 te 'pi sattvā {akṛtā avikṛtā anabhisaṃskṛtā} yeṣāṃ kṛtaśo {bodhisattvena} mahāsattvena mahā- 19120 sannāhasannaddhaḥ/ bhagavān āha/ kārakānupalabdhitām upādāya subhūte sarvākāra- 19121 jñatā {akṛtā avikṛtā anabhisaṃskṛtā}/ te 'pi sattvā {akṛtā avikṛtā anabhisaṃskṛtā}/ tat kasya hetoḥ/ na hi subhūte rūpaṃ 19122 karoti na vikaroti nābhisaṃskaroti/ {{na vedanā karoti na vikaroti nābhisaṃskaroti/ na saṃjñā karoti na vikaroti nābhisaṃskaroti/ na saṃskārāḥ kurvanti na vikurvanti nābhisaṃskurvanti/ na vijñānaṃ karoti na vikaroti nābhisaṃskaroti/ na cakṣuḥ karoti na vikaroti nābhisaṃskaroti/ na śrotraṃ karoti na vikaroti nābhisaṃskaroti/ na ghrāṇaṃ karoti na vikaroti nābhisaṃskaroti/ na jihvā karoti na vikaroti nābhisaṃskaroti/ na kāyaḥ karoti na vikaroti nābhisaṃskaroti/ na manaḥ karoti na vikaroti nābhisaṃskaroti/}} 19123 {{na rūpaṃ karoti na vikaroti nābhisaṃskaroti/ na śabdaḥ karoti na vikaroti nābhisaṃskaroti/ na gandhaḥ karoti na vikaroti nābhisaṃskaroti/ na rasaḥ karoti na vikaroti nābhisaṃskaroti/ na spraṣṭavyaṃ karoti na vikaroti nābhisaṃskaroti/ na dharmaḥ karoti na vikaroti nābhisaṃskaroti/ na cakṣurvijñānaṃ karoti na vikaroti nābhisaṃskaroti/ na śrotravijñānaṃ karoti na vikaroti nābhisaṃskaroti/ na ghrāṇavijñānaṃ karoti na vikaroti nābhisaṃskaroti/ na jihvāvijñānaṃ karoti na vikaroti nābhisaṃskaroti/ na kāyavijñānaṃ karoti na vikaroti nābhisaṃskaroti/ na manovijñānaṃ karoti na vikaroti nābhisaṃskaroti/ na cakṣuḥsaṃsparśapratyayavedayitaṃ karoti na vikaroti nābhisaṃskaroti/ na śrotrasaṃsparśapratyayavedayitaṃ karoti na vikaroti nābhisaṃskaroti/ na ghrāṇasaṃsparśapratyayavedayitaṃ karoti na vikaroti nābhisaṃskaroti/ na jihvāsaṃsparśapratyayavedayitaṃ karoti na vikaroti nābhisaṃskaroti/ na kāyasaṃsparśapratyayavedayitaṃ karoti na vikaroti nābhisaṃskaroti/}} na manaḥsaṃsparśapratyayavedayitaṃ karoti 19124 na vikaroti nābhisaṃskaroti/ tat kasya hetoḥ/ tathā hy atyantatayā sarva ete 19201 na vidyante nopalabhyante/ ātmā subhūte na {karoti na vikaroti nābhisaṃskaroti}/ evaṃ na sattvo na jīvo 19202 {{na poṣo na puruṣo na pudgalo na manujo na mānavo na kārako na vedako na jānako}} na paśyakaḥ karoti {{na vikaroti nābhisaṃskaroti/ tat kasya hetoḥ/ tathā hi atyantatayā na vidyante}} nopalabhyante/ 19203 svapnaḥ subhūte na {karoti na vikaroti nābhisaṃskaroti}/ pratiśrutkaḥ pratibhāsaḥ pratibimbaṃ marīcir na nirmāṇaṃ 19204 karoti {{na vikaroti nābhisaṃskaroti/ tat kasya hetoḥ/ tathā hi atyantatayā na vidyante nopalabhyante/}} 19205 {{adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā śūnyatāśūnyatā mahāśūnyatā paramārthaśūnyatā saṃskṛtaśūnyatā asaṃskṛtaśūnyatā atyantaśūnyatā anavarāgraśūnyatā anavakāraśūnyatā prakṛtiśūnyatā sarvadharmaśūnyatā svalakṣaṇaśūnyatā anupalambhaśūnyatā abhāvasvabhāvaśūnyatā bhāvaśūnyatā abhāvaśūnyatā svabhāvaśūnyatā na parabhāvaśūnyatā karoti na vikaroti nābhisaṃskaroti/ tat kasya hetoḥ/ tathā hi atyantatayā na vidyante nopalabhyante}}/ saptatriṃśad bodhipakṣā dharmā daśa tathāgatabalāni catvāri vaiśā- 19206 radyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā/ tathatā {{ākāśadhātur bhūtakoṭir acintyadhātur bodhiḥ}} sarvākāra- 19207 jñatā subhūte na karoti na vikaroti nābhisaṃskaroti/ tat kasya hetoḥ/ 19208 tathā hi atyantatayā na vidyante nopalabhyate/ anena subhūte paryāyeṇa sarvā- 19209 kārajñatā {akṛtā avikṛtā anabhisaṃskṛtā}/ yeṣāṃ kṛtaśo {bodhisattvena} mahāsattvena mahāsannāhasannaddhaḥ/ evaṃ 19210 hi subhūte {bodhisattvo} mahāsattvo mahāsannāhasannaddha ity ucyate// [iti vidarśanā- 19211 sambhāraḥ//] 19212 subhūtir āha/ yathāhaṃ bhagavato bhāṣitasyārtham ājānāmi/ rūpaṃ bhagavann a- 19213 baddham amuktaṃ vedanāsaṃjñāsaṃskārā vijñānaṃ bhagavan na {baddhamuktam} 19214 pūrṇo maitrāyaṇīputra āha/ rūpam āyuṣman subhūte abaddham amuktam iti vadasi/ 19215 {{vedanāyuṣman subhūte abaddhāmukteti vadasi/ saṃjñāyuṣman subhūte abaddhāmukteti vadasi/ saṃskārā āyuṣman subhūte abaddhā amuktā iti vadasi/ vijñānam āyuṣman subhūte abaddham amuktam iti vadasi}}/ 19216 subhūtir āha/ evam etad āyuṣman pūrṇa/ 19217 pūrṇa āha/ katamat tad āyuṣman subhūte rūpaṃ yad {abaddham amuktam}/ {{katamā sāyuṣman subhūte vedanā yābaddhāmuktā/ katamā sāyuṣman subhūte saṃjñā yābaddhāmuktā/ katamāḥ te āyuṣman subhūte saṃskārā ye abaddhā amuktāḥ/ katamat tad āyuṣman subhūte vijñānaṃ yad abaddham amuktam}}/ 19219 subhūtir āha/ yad etad āyuṣman pūrṇa svapnopamaṃ rūpaṃ tad {abaddham amuktam}/ ya ete 19220 svapnopamā vedanā {{sābaddhāmuktā/ ya eṣā svapnopamā saṃjñā sābaddhāmuktā/ ye ete svapnopamāḥ saṃskārāḥ te 'baddhā amuktāḥ/ yad etat svapnopamaṃ vijñānaṃ tad abaddham amuktam}}/ evaṃ pratiśrutkopamā māyopamā marīcyupamā prati- 19221 bhāsopamā yad etad āyuṣman pūrṇa nirmitopamaṃ rūpaṃ tad {abaddham amuktam}/ ya ete nirmitopamā 19301 vedanā {{sābaddhāmuktā/ ya eṣā nirmitopamā saṃjñā sābaddhāmuktā/ ye ete nirmitopamāḥ saṃskārāḥ te 'baddhā amuktāḥ/ yad etat nirmitopamaṃ vijñānaṃ tad abaddham amuktam}}/ evam anāgataṃ pratyutpannam āyuṣman pūrṇa rūpam {abaddham amuktam}/ pratyutpannā 19302 vedanā {{abaddhāmuktā/ pratyutpannā saṃjñābaddhāmuktā/ pratyutpannāḥ saṃskārā abaddhā amuktāḥ/ pratyutpannaṃ vijñānam abaddham amuktam}}/ tat kasya hetoḥ/ asattvād āyusman pūrṇa rūpasya/ evaṃ tad rūpam {abaddham amuktam}/ 19303 asattvād āyuṣman pūrṇa vedanāyāḥ saṃjñāyāḥ saṃskārāṇām/ asattvād āyuṣman 19304 pūrṇa vijñānasyaivaṃ tad vijñānam {abaddham amuktam}/ evaṃ viviktatvāc chāntatvāc chūnyatvād animitta- 19305 tvād apraṇihitatvād asaṃskṛtatvād anutpannatvāt kuśalam akuśalaṃ saṃkleśan niṣkleśaṃ 19306 sāvadyam anavadyaṃ sāsravam anāsravaṃ laukikaṃ lokottaraṃ saṃkliṣṭaṃ vyavadānam āyuṣman pūrṇaṃ 19307 rūpam {abaddham amuktam}/ tat kasya hetoḥ/ asattvād rūpasyaivaṃ tad rūpam {abaddham amuktam}/ vedanā saṃjñā 19308 saṃskārāḥ/ saṃkliṣṭaṃ vyavadānam āyuṣman pūrṇa vijñānam {abaddham amuktam}/ tat kasya hetoḥ/ 19309 asattvād vijñānasya evaṃ tad vijñānam {abaddham amuktam}/ sarvadharmā apy āyuṣman pūrṇa {abaddhā amuktāḥ}/ 19310 tat kasya hetoḥ/ asattvād abaddhā amuktāḥ/ evaṃ viviktatvād yāvad anutpannatvād a- 19311 baddhā amuktā/ {{adhyātmaśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ/ tat kasya hetoḥ/ asattvād abaddhā amuktāḥ/ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā/ bahirdhāśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ/ tat kasya hetoḥ/ asattvād abaddhā amuktāḥ/ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā/ adhyātmabahirdhāśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ/ tat kasya hetoḥ/ asattvād abaddhā amuktāḥ/ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā/ śūnyatāśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ/ tat kasya hetoḥ/ asattvād abaddhā amuktāḥ/ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā/ mahāśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ/ tat kasya hetoḥ/ asattvād abaddhā amuktāḥ/ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā/ paramārthaśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ/ tat kasya hetoḥ/ asattvād abaddhā amuktāḥ/ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā/ saṃskṛtaśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ/ tat kasya hetoḥ/ asattvād abaddhā amuktāḥ/ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā/ atyantaśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ/ tat kasya hetoḥ/ asattvād abaddhā amuktāḥ/ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā/ anavarāgraśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ/ tat kasya hetoḥ/ asattvād abaddhā amuktāḥ/ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā/ anavakāraśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ/ tat kasya hetoḥ/ asattvād abaddhā amuktāḥ/ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā/ prakṛtiśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ/ tat kasya hetoḥ/ asattvād abaddhā amuktāḥ/ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā/ sarvadharmaśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ/ tat kasya hetoḥ/ asattvād abaddhā amuktāḥ/ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā/ svalakṣaṇaśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ/ tat kasya hetoḥ/ asattvād abaddhā amuktāḥ/ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā/ anupalambhaśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ/ tat kasya hetoḥ/ asattvād abaddhā amuktāḥ/ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā/ abhāvasvabhāvaśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ/ tat kasya hetoḥ/ asattvād abaddhā amuktāḥ/ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā/ bhāvaśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ/ tat kasya hetoḥ/ asattvād abaddhā amuktāḥ/ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā/ abhāvaśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ/ tat kasya hetoḥ/ asattvād abaddhā amuktāḥ/ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā/ svabhāvaśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ/ tat kasya hetoḥ/ asattvād abaddhā amuktāḥ/ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā/ parabhāvaśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ/ tat kasya hetoḥ/ asattvād abaddhā amuktāḥ/ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā/}} 19312 {{saptatriṃśadbopdhipakṣā dharmā apy āyuṣman pūrṇa abaddhā amuktāḥ/ tat kasya hetoḥ/ asattvād abaddhā amuktāḥ/ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā/}} evaṃ daśabalāni catvāri vaiśāradyāni yāvad aṣṭādaśā- 19313 veṇikabuddhadharmāḥ, sarvākārajñatā, tathatā {{dharmadhātur}} bhūtakoṭiḥ/ evaṃ hy āyuṣman 19314 pūrṇa {bodhisattvo} mahāsattvo 'baddho 'muktaḥ/ evaṃ ṣaḍ api pāramitā abaddhā amuktāḥ/ 19315 yāvat sarvākārajñatāpy {abaddhāmuktā}/ sattvān api yān parinirvāpayiṣyati te api 19316 {abaddhā amuktāḥ}/ buddhakṣetrāṇy api yāni pariśodhayiṣyati tāny apy {abaddhāny amuktāni}/ yān api buddhān 19317 bhagavataḥ paryupāsiṣyate te 'py {abaddhā amuktāḥ}/ yam api dharmaṃ śroṣyati so 'py abaddho 'muktaḥ/ 19318 buddhair bhagavadbhir na jātu virahito bhaviṣyati abaddho 'muktaḥ/ nābhijñābhir {virahito bhaviṣyaty abaddho 'muktaḥ} 19319 na pañcabhiś cakṣurbhir {virahito bhaviṣyaty abaddho 'muktaḥ}/ tathā nānyaiḥ samādhibhir {virahito bhaviṣyaty abaddho 'muktaḥ}/ abaddhām amuktāṃ mārgā- 19320 kārajñatām utpādayiṣyati/ abaddhām amuktāṃ sarvākārajñatām avabhotsyate/ abaddha- 19321 m amuktaṃ dharmacakraṃ pravartayiṣyati/ abaddhān amuktān sattvāṃs tribhir yānaiḥ parinirvā- 19322 payiṣyaty abaddho 'muktaḥ/ evaṃ hy āyuṣman pūrṇa {bodhisattvo} mahāsattvaḥ ṣaḍbhiḥ pāramitābhir a- 19323 baddho 'muktaḥ sarvadharmān abhisaṃbhotsyate asattvām upādāya/ evaṃ viviktatā yāva- 19401 d anutpannatām upādāya/ evaṃ hy āyuṣman pūrṇa {bodhisattvasya} mahāsattvasya abaddho 'mukto 19402 mahāyānasannāho veditavyaḥ// [iti yuganaddhamārgasambhāraḥ/] 19403 atha khalv āyuṣmān subhūtir bhagavantam etad avocat/ katamad bhagavan {bodhisattvasya} mahā- 19404 sattvasya mahāyānam/ kathaṃ bhagavan {bodhisattvo} mahāsattvo mahāyānasaṃprasthito 19405 veditavyaḥ/ kutas tad yānaṃ niryāsyati/ kva vā tad yānaṃ sthāsyati/ ko vā 19406 tena yānena niryāsyati/ evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat/ yat 19407 subhūte evaṃ vadasi katamad {bodhisattvasya} mahāsattvasya mahāyānam iti/ ṣaṭpāramitāḥ 19408 subhūte {bodhisattvasya} mahāsattvasya mahāyānam/ katamā ṣaṭpāramitā/ dāna{pāramitā} 19409 śīla{pāramitā} kṣānti{pāramitā} vīrya{pāramitā} dhyāna{pāramitā} prajñā{pāramitā}/ 19410 subhūtir āha/ katamā bhagavan {bodhisattvasya} mahāsattvasya dāna{pāramitā}/ 19411 bhagavān āha/ iha subhūte {bodhisattvo} mahāsattvaḥ sarvākārajñatāpratisaṃyuktai- 19412 ś cittotpādair dānaṃ dadāti yad utādhyātmikabāhyāni vastūni tāni ca 19413 sarvasattvasādhāraṇāni kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati/ 19414 parāṃś ca tatra samādāpayati anupalambhayogena/ iyaṃ subhūte {bodhisattvasya} 19415 mahāsattvasya dāna{pāramitā}/ 19416 {subhūtir āha/ katamā bhagavan bodhisattvasya mahāsattvasya śīlapāramitā}/ 19417 {bhagavān āha/ iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktaiś cittotpādair} ātmanā ca daśa kuśalān karmapathān samādāya varttate/ parāṃś ca 19418 daśakuśale karmapathe {samādāpayati anupalambhayogena/ iyaṃ subhūte bodhisattvasya mahāsattvasya} aparāmṛṣṭā śīla{pāramitā}/ 19419 {subhūtir āha/ katamā bhagavan bodhisattvasya mahāsattvasya kṣāntipāramitā}/ 19420 {bhagavān āha/ iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktaiś cittotpādair} ātmanā ca kṣāntisamāpanno bhavati parāṃś ca kṣāntau {samādāpayati anupalambhayogena/ iyaṃ subhūte bodhisattvasya mahāsattvasya} kṣānti{pāramitā}/ 19422 {subhūtir āha/ katamā bhagavan bodhisattvasya mahāsattvasya vīryapāramitā}/ 19501 {bhagavān āha/ iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktaiś cittotpādair} pañcasu pāramitāsu anikṣiptadhūro viharati parāṃś ca tāsu pañcasu pāra- 19502 mitāsu {samādāpayati anupalambhayogena/ iyaṃ subhūte bodhisattvasya mahāsattvasya} vīrya{pāramitā}/ 19503 {subhūtir āha/ katamā bhagavan bodhisattvasya mahāsattvasya dhyānapāramitā}/ 19504 {bhagavān āha/ iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktaiś cittotpādair} ātmanā copāyakauśalyena dhyānāni samāpadyate/ na ca teṣāṃ 19505 vaśenopapadyate parāṃś ca dhyāneṣu {samādāpayati anupalambhayogena/ iyaṃ subhūte bodhisattvasya mahāsattvasya} dhyāna{pāramitā}/ 19506 {subhūtir āha/ katamā bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā}/ 19507 {bhagavān āha/ iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktaiś cittotpādair} sarvadharmān abhiniviśate sarvadharmāṇāṃ ca prakṛtiṃ pratyavekṣate sarvadharma- 19508 prakṛtipratyavekṣāyāṃ ca sattvāṃś ca {samādāpayati anupalambhayogena/ iyaṃ subhūte bodhisattvasya mahāsattvasya} prajñā{pāramitā}/ idaṃ 19509 subhūte {bodhisattvasya} mahāsattvasya mahāyānam// [ity upāyakauśalyasambhāraḥ//] 19510 {punar aparaṃ} {subhūte} {bodhisattvasya} mahāsattvasya mahāyānaṃ yad uta adhyātmaśūnyatā 19511 {{bahirdhāśūnyatā adhyātmabahirdhāśūnyatā śūnyatāśūnyatā mahāśūnyatā paramārthaśūnyatā saṃskṛtaśūnyatā atyantaśūnyatā anavarāgraśūnyatā anavakāraśūnyatā prakṛtiśūnyatā sarvadharmaśūnyatā svalakṣaṇaśūnyatā anupalambhaśūnyatā abhāvasvabhāvaśūnyatā bhāvaśūnyatā abhāvaśūnyatā svabhāvaśūnyatā}} parabhāvaśūnyatā/ 19512 tatra katamā adhyātmaśūnyatā/ ādhyātmikā dharmā ucyante cakṣuḥ 19513 śrotraṃ ghrāṇaṃ jihvā kāyo manaḥ/ tatra cakṣuś cakṣuṣā śūnyaṃ akūṭasthāvināśitām u- 19514 pādāya/ tat kasya hetoḥ/ prakṛtir asyaiṣā/ śrotraṃ śrotreṇa śūnyaṃ akūṭasthā- 19515 vināśitām upādāya/ tat kasya hetoḥ/ prakṛtir asyaiṣā/ 19516 {{ghrāṇaṃ ghrāṇena śūnyaṃ akūṭasthāvināśitām upādāya/ tat kasya hetoḥ/ prakṛtir asyaiṣā/ jihvā jihvayā śūnyām akūṭasthāvināśitām upādāya/ tat kasya hetoḥ/ prakṛtir asyā eṣā/ kāyaḥ kāyena śūnyo 'kūṭasthāvināśitām upādāya/ tat kasya hetoḥ/ prakṛtir asyaiṣā/ mano manasā śūnyaṃ akūṭasthāvināśitām upādāya/ tat kasya hetoḥ/ prakṛtir asyaiṣā}}/ iyam ucyate adhyātmaśūnyatā/ 19517 tatra katamā bahirdhāśūnyatā/ ye bahirdhā dharmās tad yathā rūpaśabdagandharasa- 19518 spraṣṭavyadharmāḥ/ tatra rūpaṃ rūpeṇa śūnyam akūṭasthāvināśitām upādāya/ tat kasya 19519 hetoḥ/ prakṛtir asyaiṣā, {{śabdaḥ śabdena śūnyo 'kūṭasthāvināśitām upādāya/ tat kasya hetoḥ/ prakṛtir asyaiṣā/ gandho gandhena śūnyo 'kūṭasthāvināśitām upādāya/ tat kasya hetoḥ/ prakṛtir asyaiṣā/ raso rasena śūnyo 'kūṭasthāvināśitām upādāya/ tat kasya hetoḥ/ prakṛtir asyaiṣā/ spraṣṭavyaṃ spraṣṭavyena śūnyam akūṭasthāvināśitām upādāya/ tat kasya hetoḥ/ prakṛtir asyaiṣā/ dharmo dharmeṇa śūnyo 'kūṭasthāvināśitām upādāya/ tat kasya hetoḥ/ prakṛtir asyaiṣā}}/ iya- 19520 m ucyate bahirdāśūnyatā/ 19521 tatra katamā adhyātmabahirdhāśūnyatā/ ṣaḍādhyātmikāny āyatanāni ṣaḍ- 19522 bāhyāny āyatanāni/ iyam ucyate adhyātmabahirdhāśūnyatā/ 19523 tatra katamā ādhyātmikā dharmā bahirdhādharmaiḥ śūnyāś cakṣuḥśrotraghrāṇa- 19601 jihvākāyāmanāṃsi ādhyātmikāni rūpaśabdagandharasasparśadharmaiḥ śūnyāni {akūṭasthāvināśitām upādāya/ tat kasya hetoḥ/ prakṛtir eṣām eṣā}/ 19602 tatra katame bahirdhā dharmā ādhyātmikaiḥ dharmaiḥ śūnyāḥ/ rūpaśabdagandharasasparśa- 19603 dharmāś cakṣuḥśrotraghrāṇajihvākāyamanobhiḥ śūnyā {akūṭasthāvināśitām upādāya/ tat kasya hetoḥ/ prakṛtir eṣām eṣā}// iyam ucyate adhyātma- 19604 bahirdhāśūnyatā/ 19605 {tatra katamā} śūnyatāśūnyatā/ yā sarvadharmāṇāṃ śūnyatā tayā śūyatayā śūnyā 19606 {akūṭasthāvināśitām upādāya/ tat kasya hetoḥ/ prakṛtir asyā eṣā}// {iyam ucyate} śūnyatāśūnyatā/ 19607 {tatra katamā} mahāśūnyatā/ pūrvā dik pūrvayā diśā śūnyā evaṃ dakṣiṇā paścimā 19608 {{uttarā uttarapūrvā pūrvadakṣiṇā dakṣiṇapaścimā paścimottarā adhastād}} ūrdhvā dik ūrdhvayā diśā śūnyā {akūṭasthāvināśitām upādāya/ tat kasya hetoḥ/ prakṛtir asyā eṣā}// {iyam ucyate} mahāśūnyatā/ 19609 {tatra katamā} paramārthaśūnyatā/ paramārtha ucyate nirvāṇam/ tac ca nirvāṇena śūnyam 19610 {akūṭasthāvināśitām upādāya/ tat kasya hetoḥ/ prakṛtir asyā eṣā}// {iyam ucyate} paramārthaśūnyatā/ 19611 {tatra katamā} saṃskṛtaśūnyatā/ saṃskṛta ucyate kāmadhātuḥ rūpadhātur ārūpyadhātuś ca/ 19612 tatra kāmadhātuḥ kāmadhātunā śūnyo {akūṭasthāvināśitām upādāya/ tat kasya hetoḥ/ prakṛtir asyaiṣā}// rūpadhātūḥ rūpadhātunā śūnyaḥ {akūṭasthāvināśitām upādāya/ tat kasya hetoḥ/ prakṛtir asyaiṣā}/ 19613 ārūpyadhātur ārūpyadhātunā śūnyo {'kūṭasthāvināśitām upādāya/ tat kasya hetoḥ/ prakṛtir asyaiṣā}// {iyam ucyate} saṃskṛtaśūnyatā/ 19614 {tatra katamā} asaṃskṛtaśūnyatā/ asaṃskṛta ucyate yasya notpādo na nirodho 19615 na sthitir nānyathātvam/ idam ucyate asaṃskṛtam/ asaṃskṛtam asaṃskṛtena śūnyaṃ 19616 {akūṭasthāvināśitām upādāya/ tat kasya hetoḥ/ prakṛtir asyaiṣā}// {iyam ucyate} asaṃskṛtaśūnyatā/ 19617 {tatra katamā} atyantaśūnyatā/ yasya anto nopalabhyate tad atyantam atyantena śūnyam 19618 {akūṭasthāvināśitām upādāya/ tat kasya hetoḥ/ prakṛtir asyaiṣā}// {iyam ucyate} atyantaśūnyatā/ 19619 {tatra katamā} anavarāgraśūnyatā/ yasya naivāgraṃ nāvaram upalabhyate/ tasya madhyā- 19620 bhāvaḥ/ yasya ca nādir na madhyaṃ nāvaram upalabhyate tasya nāgatir na gatiḥ/ ādi- 19621 madhyāvasānāny api ādimadhyāvasānaiḥ śūnyāny {akūṭasthāvināśitām upādāya/ tat kasya hetoḥ/ prakṛtir eṣām eṣā}// {iyam ucyate} anavarāgraśūnyatā/ 19622 {tatra katamā} anavakāraśūnyatā/ yasya dharmasya na kaścid avakāraḥ/ avakāraṃ nāma 19701 avikiraṇaṃ choraṇam utsargaḥ/ anavakāro 'navakāreṇa śūnyo {akūṭasthāvināśitām upādāya/ tat kasya hetoḥ/ prakṛtir asyaiṣā}// {iyam ucyate} 19702 anavakāraśūnyatā/ 19703 {tatra katamā} prakṛtiśūnyatā/ yā sarvavarmāṇāṃ prakṛiḥ saṃskṛtānāṃ vā asaṃskṛtānāṃ vā 19704 na śrāvakaiḥ kṛtā na pratyekabuddhaiḥ kṛtā na tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ kṛtā 19705 nāpakṛtā/ prakṛtiḥ prakṛtyā śūnyā {akūṭasthāvināśitām upādāya/ tat kasya hetoḥ/ prakṛtir asyā eṣā}/ {iyam ucyate} prakṛtiśūnyatā/ 19706 {tatra katamā} sarvadharmaśūnyatā/ sarvadharmā ucyante rūpaṃ {{vedanā saṃjñā saṃskārā vijñānaṃ}} 19707 {{cakṣuḥ śrotraṃ ghrāṇaṃ jihvā kāyo mano rūpaṃ śabdo gandho rasaḥ spraṣṭavyaṃ dharmaḥ cakṣuḥsaṃsparśaḥ śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśaḥ kāyasaṃsparśo manaḥsaṃsparśaḥ cakṣuḥsaṃsparśapratyayavedanā śrotrasaṃsparśapratyayavedanā ghrāṇasaṃsparśapratyayavedanā jihvāsaṃsparśapratyayavedanā kāyasaṃsparśapratyayavedanā}} 19708 manaḥsaṃsparśapratyayavedanā saṃskṛtā dharmā asaṃskṛtā dharmāḥ/ ime ucyante sarvadharmāḥ/ 19709 tatra dharmāḥ dharmaiḥ śūnyā {akūṭasthāvināśitām upādāya/ tat kasya hetoḥ/ prakṛtir eṣām eṣā}/ {iyam ucyate} sarvadharmaśūnyatā/ 19710 {tatra katamā} svalakṣaṇaśūnyatā/ rūpaṇalakṣaṇaṃ rūpam/ anubhavalakṣaṇā vedanā/ ud- 19711 grahaṇalakṣaṇā saṃjñā/ abhisaṃskāralakṣaṇāḥ saṃskārāḥ/ vijānanalakṣaṇaṃ vijñānaṃ 19712 vistareṇa kartavyaṃ yac ca saṃskṛtānāṃ dharmāṇāṃ lakṣaṇālakṣaṇaṃ yac cāsaṃskṛtānāṃ 19713 dharmāṇāṃ lakṣaṇālakṣaṇaṃ sarva ete dharmāḥ svalakṣaṇaśūnyā {akūṭasthāvināśitām upādāya/ tat kasya hetoḥ/ prakṛtir eṣām eṣā}/ {iyam ucyate} 19714 svalakṣaṇaśūnyatā/ 19715 {tatra katamā} anupalambhaśūnyatā/ ye dharmā atītānāgatapratyutpannās te nopalabhyante/ 19716 tat kasya hetoḥ/ nātīte anāgatā upalabhyante/ nāpy anāgate atītāḥ/ na 19717 pratyutpanne 'tītānāgatā upalabhyante/ nāpy atītā anāgate yāḥ pratyutpannā 19718 eṣām iyam anupalabdhir ādiviśuddhitvāt {akūṭasthāvināśitām upādāya/ tat kasya hetoḥ/ prakṛtir eṣām eṣā}/ {iyam ucyate} anupalambhaśūnyatā/ 19719 {tatra katamā} abhāvasvabhāvaśūnyatā/ nāsti sāṃyojikasya dharmasya svabhāvaḥ pratītya- 19720 samutpannatvāt/ saṃyogaḥ saṃyogena śūnyaḥ {akūṭasthāvināśitām upādāya/ tat kasya hetoḥ/ prakṛtir asyaiṣā}/ {iyam ucyate} abhāvasvabhāvaśūnyatā/ 19721 {tatra katamā} bhāvaśūnyatā/ bhāva ucyate pañcopādānaskandhāḥ/ sa ca bhāvo bhāvena 19722 śūnyo {'kūṭasthāvināśitām upādāya/ tat kasya hetoḥ/ prakṛtir asyaiṣā}/ {iyam ucyate} bhāvaśūnyatā/ 19801 {tatra katamā} abhāvaśūnyatā/ abhāva ucyate asaṃskṛtam/ tac cāsaṃskṛtam asaṃskṛtena 19802 śūnyam {akūṭasthāvināśitām upādāya/ tat kasya hetoḥ/ prakṛtir asyaiṣā}/ {iyam ucyate} abhāvaśūnyatā/ 19803 {tatra katamā} svabhāvaśūnyatā/ svabhāvo hi prakṛtir aviparītatā tasyā yā 19804 tayā śūnyatā {akūṭasthāvināśitām upādāya/ tat kasya hetoḥ/ prakṛtir asyā eṣā}/ na sā jñānena darśanena ca kṛtā/ tat kasya hetoḥ/ 19805 prakṛtir asyaiṣā/ {iyam ucyate} svabhāvaśūnyatā/ 19806 {tatra katamā} parabhāvaśūnyatā/ yā utpādād vā tathāgatānām anutpādād vā sthitai- 19807 vaiṣā dharmāṇāṃ dharmatā dharmasthititā {{dharmaniyāmatā}} bhūtakoṭis tasyā yā tayā śūnyatā/ 19808 {akūṭasthāvināśitām upādāya/ tat kasya hetoḥ/ prakṛtir asyā eṣā}/ na sā pareṇa kṛtā/ tat kasya hetoḥ/ prakṛtir asyaiṣā/ 19809 iyam ucyate parabhāvaśūnyatā/ idam ucyate subhūte {bodhisattvasya} mahāsattvasya mahāyānam// 19810 [iti jñānasambhāraḥ//] 19811 {punar aparaṃ} {subhūte} {bodhisattvasya} mahāsattvasya mahāyānam/ yad uta śūarṅgamo nāma samādhiḥ/ 19812 {{ratnamudro nāma samādhiḥ/ sucandro nāma samādhiḥ/ candradhvajaketur nāma samādhiḥ/ sarvadharmamudro nāma samādhiḥ/ avalokitamūrddhā nāma samādhiḥ/ dharmadhātuniyato nāma samādhiḥ/ niyatadhvajaketuḥ nāma samādhiḥ/ vajropamo nāma samādhiḥ/ sarvadharmapraveśamudro nāma samādhiḥ/ samāhitāvasthāpratiṣṭhāno nāma samādhiḥ/ rājamudro nāma samādhiḥ/ balavīryo nāma samādhiḥ/ sarvadharmasamudgato nāma samādhiḥ/ niruktiniyatapraveśo nāma samādhiḥ/ āsecanakapraveśo nāma samādhiḥ/ digavalokano nāma samādhiḥ/ dhāraṇīmudro nāma samādhiḥ/ asaṃpramuṣito nāma samādhiḥ/ samavasaraṇo nāma samādhiḥ/ ākāśasphāraṇo nāma samādhiḥ/ vajramaṇḍalo nāma samādhiḥ/ dhvajāgraketurājo nāma samādhiḥ/ indraketuḥ nāma samādhiḥ/ sroto'nugato nāma samādhiḥ/ siṃhavijṛmbhito nāma samādhiḥ/ vyatyastasamāpattiḥ nāma samādhiḥ/ raṇaṃjaho nāma samādhiḥ/ vairocano nāma samādhiḥ/ nimiṣo nāma samādhiḥ/ niketasthito nāma samādhiḥ/ niścito nāma samādhiḥ/ vipulapratipanno nāma samādhiḥ/ anantaprabho nāma samādhiḥ/ prabhākaro nāma samādhiḥ/ varadharmamudro nāma samādhiḥ/ samantāvabhāso nāma samādhiḥ/ śuddhāvāso nāma samādhiḥ/ vimalaprabho nāma samādhiḥ/ aratikaro nāma samādhiḥ/ ajayo nāma samādhiḥ/ tejovatī nāma samādhiḥ/ kṣayāpagato nāma samādhiḥ/ anirjito nāma samādhiḥ/ vivṛto nāma samādhiḥ/ sūryapradīpo nāma samādhiḥ/ candravimalo nāma samādhiḥ/ śuddhapratibhāso nāma samādhiḥ/ ālokakaro nāma samādhiḥ/ kārākāro nāma samādhiḥ/ jñānaketuḥ nāma samādhiḥ/ cittasthito nāma samādhiḥ/ samantāvaloko nāma samādhiḥ/ supratiṣṭhito nāma samādhiḥ/ ratnakoṭiḥ nāma samādhiḥ/ sarvadharmasamatā nāma samādhiḥ/ ratijaho nāma samādhiḥ/ dharmaṅgato nāma samādhiḥ/ vikiraṇo nāma samādhiḥ/ sarvadharmapadaprabhedo nāma samādhiḥ/ samākṣarāvatāro nāma samādhiḥ/ anigaro nāma samādhiḥ/ prabhākaro nāma samādhiḥ/ nāmaniyatapraveśo nāma samādhiḥ/ aniketacārī nāma samādhiḥ/ vitimirāpagato nāma samādhiḥ/ cāritravatī nāma samādhiḥ/ acalo nāma samādhiḥ/ viṣamaśāntiḥ nāma samādhiḥ/ sarvaguṇasaṃcayo nāma samādhiḥ/ niścito nāma samādhiḥ/ śubhapuṣpitaśuddho nāma samādhiḥ/ bodhyaṅgavatī nāma samādhiḥ/ anantaprabhā nāma samādhiḥ/ āgamasamo nāma samādhiḥ/ vimativikiraṇo nāma samādhiḥ/ praticchedakaro nāma samādhiḥ/ ākārānabhiniveśanirhāro nāma samādhiḥ/ ākārānavakāro nāma samādhiḥ/ niratiśayasarvabhavatalavikiraṇo nāma samādhiḥ/ saṃketarutapraveśo nāma samādhiḥ/ ghoṣavatī nāma samādhiḥ/ nirakṣaravimuktiḥ nāma samādhiḥ/ tejovatī nāma samādhiḥ/ jvalanolkā nāma samādhiḥ/ rakṣānupariśoṣaṇo nāma samādhiḥ/ anāvilakṣāntiḥ nāma samādhiḥ/ sarvākārāvatāro nāma samādhiḥ/ sarvasukhaduḥkhanirabhinandī nāma samādhiḥ/ akṣayākāro nāma samādhiḥ/ dhāraṇīmatiḥ nāma samādhiḥ/ samyakamithyātvasaṃgraho nāma samādhiḥ/ roṣaviroṣapratiroṣo nāma samādhiḥ/ vimalaprabho nāma samādhiḥ/ śāravatī nāma samādhiḥ/ paripūrṇavimalacandraprabho nāma samādhiḥ/ vidyutprabho nāma samādhiḥ/ mahāvyūho nāma samādhiḥ/ sarvalokaprabhākaro nāma samādhiḥ/ samādhisaratā nāma samādhiḥ/ anayavinayanayavimukto nāma samādhiḥ/ anusaraṇasarvasamavasaraṇo nāma samādhiḥ/ anilaniyato nāma samādhiḥ/ tathatāsthitaniścito nāma samādhiḥ/ kāyakalisaṃpramathano nāma samādhiḥ/ vākkalividhvaṃsano nāma samādhiḥ/ gaganakalpo nāma samādhiḥ/}} ākāśāsaṅgavimuktinirupa- 19813 lepo nāma samādhiḥ/ tatra katamaḥ śūraṅgamo nāma samādhiḥ, {{yena samādhinā sarvasamādhīnāṃ gocaram anubhavaty ayam ucyate śūraṅgamo nāma samādhiḥ/ tatra katamo ratnamudro nāma samādhiḥ/ yena samādhinā sarvasamādhayo mudritā bhavaty ayam ucyate}} 19814 ratnamudro nāma samādhiḥ/ tatra katamaḥ siṃhavikrīḍito nāma 19815 samādhiḥ// yatra samādhau sthitvā sarvasamādhibhir vikrīḍati/ ayam ucyate 19816 siṃhavikrīḍito nāma samādhiḥ/ tatra katamaḥ sucandro nāma samādhiḥ/ yatra 19817 samādhau sthitvā sarvasamādhīn avabhāsayati/ ayam ucyate sucandro nāma samādhiḥ/ 19818 {tatra katamaḥ} candradhvajaketur {nāma samādhiḥ}/ yaḥ sarvasamādhīnāṃ dhvajaṃ dhārayati/ {ayam ucyate candradhvajaketur nāma samādhiḥ}/ {tatra katamaḥ} 19819 sarvadharmodgato {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhibhir udgacchati/ {ayam ucyate sarvadharmodgato nāma samādhiḥ}/ {tatra katamaḥ} avalokita- 19901 mūrdhā {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīnāṃ murdhānam avalokayati/ {ayam ucyate 'valokitamūrdhā nāma samādhiḥ}/ {tatra katamaḥ} dharmadhātuniyato 19902 {nāma samādhiḥ}/ {yatra samādhau sthitvā} dharmadhātor niścayaṃ gacchati/ {ayam ucyate dharmadhātuniyato nāma samādhiḥ}/ {tatra katamaḥ} niyatadhvajaketur {nāma samādhiḥ}/ 19903 {yatra samādhau sthitvā} sarvasamādhīnāṃ niyatadhvajaṃ dhārayati/ {ayam ucyate niyatadhvajaketur nāma samādhiḥ}/ {tatra katamaḥ} vajropamo {nāma samādhiḥ}/ {yatra samādhau sthitvā} 19904 sarvasamādbhir na bhidyate/ {ayam ucyate vajropamo nāma samādhiḥ}/ {tatra katamaḥ} dharmapraveśamudro {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīnāṃ 19905 mudrāṃ praviśati/ {ayam ucyate dharmapraveśamudro nāma samādhiḥ}/ {tatra katamaḥ} samādhirājasupratiṣṭhito {nāma samādhiḥ}/ {yatra samādhau sthitvā} samādhīnāṃ 19906 rājasupratiṣṭhānena pratitiṣṭhati/ {ayam ucyate samādhirājasupratiṣṭhito nāma samādhiḥ}/ {tatra katamaḥ} raśmipramukto {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamā- 19907 dhīnāṃ raśmīn avasṛjati/ {ayam ucyate raśmipramukto nāma samādhiḥ}/ {tatra katamaḥ} balavyūho {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīnāṃ 19908 balavyūhaṃ dhārayati/ {ayam ucyate balavyūho nāma samādhiḥ}/ {tatra katamaḥ} samudgato {nāma samādhiḥ}/ {yatra samādhau sthitvā} samādhayaḥ samudāgacchanti/ 19909 {ayam ucyate samudgato nāma samādhiḥ}/ {tatra katamaḥ} niruktinirdeśapraveśo {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīnāṃ niruktinirdeśaṃ praviśati/ 19910 {ayam ucyate niruktinirdeśapraveśo nāma samādhiḥ}/ {tatra katamaḥ} adhivacanasaṃpraveśo {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīnāṃ adhivacananāma- 19911 dheyāni praviśati/ {ayam ucyate adhivacanasaṃpraveśo nāma samādhiḥ}/ {tatra katamaḥ} digvilokito {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīnāṃ 19912 diśo vyavalokyante/ {ayam ucyate digvilokito nāma samādhiḥ}/ {tatra katamaḥ} ādhāraṇamudro {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīnāṃ mudrā 19913 ādhārayati/ {ayam ucyate ādhāraṇamudro nāma samādhiḥ}/ {tatra katamaḥ} asampramuṣito {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhayo na pramuṣyante/ 19914 {ayam ucyate asampramuṣito nāma samādhiḥ}/ {tatra katamaḥ} sarvadharmasamavasaraṇasāgaramudro {nāma samādhiḥ}/ {yatra samādhau sthitvā} tasya sarvasamādhayaḥ 19915 saṃgrahaṃ samavasaraṇatām udgacchanti/ {ayam ucyate sarvadharmasamavasaraṇasāgaramudro nāma samādhiḥ}/ {tatra katamaḥ} ākāśasphāraṇo {nāma samādhiḥ}/ 19916 {yatra samādhau sthitvā} sarvasamādhīnām ākāśaspharaṇatayā spharati/ {ayam ucyate ākāśasphāraṇo nāma samādhiḥ}/ {tatra katamaḥ} tejovatī 19917 {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīnāṃ tejasā ca dhiyā ca jvalayati/ tenocyate tejovatī 19918 nāma samādhiḥ/ {tatra katamaḥ} apramāṇāvabhāso {nāma samādhiḥ}/ {yatra samādhau sthitvā} apramāṇam avabhāsate {tenocyate apramāṇāvabhāso nāma samādhiḥ}/ 19919 {tatra katamaḥ} asaṅgānāvaraṇo {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasaṅgarahitatām upādāya nirāvaraṇo 'vabhāsate 19920 {tenocyate asaṅgānāvaraṇo nāma samādhiḥ}/ {tatra katamaḥ} sarvadharmapravṛttisamucchedo {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvadharmapravṛttiṃ samucchinatti 20001 {tenocyate sarvadharmapravṛttisamucchedo nāma samādhiḥ}/ {tatra katamaḥ} raṇajaho {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīnāṃ nimittāny api jahāti 20002 prāg evānyāni nimittāni kleśānāṃ {tenocyate raṇajaho nāma samādhiḥ}/ {tatra katamaḥ} vairocano {nāma samādhiḥ}/ {yatra samādhau sthitvā} 20003 sarvasamādhīn avabhāsayati tapati virocate {tenocyate vairocano nāma samādhiḥ}/ {tatra katamaḥ} animiṣo {nāma samādhiḥ}/ {yatra samādhau sthitvā} 20004 na kaścid dharmam eṣati {tenocyate 'nimiṣo nāma samādhiḥ}/ {tatra katamaḥ} aniketasthito {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhiṣu na 20005 kañcid dharmam aniketaṃ samanupaśyati {tenocyate 'niketasthito nāma samādhiḥ}/ {tatra katamaḥ} niścitto {nāma samādhiḥ}/ {yatra samādhau sthitvā} nihīnāṃ- 20006 ś cittacaitasikān dharmān na pravartayati {tenocyate niścitto nāma samādhiḥ}/ {tatra katamaḥ} vimalapradīpo {nāma samādhiḥ}/ {yatra samādhau sthitvā} 20007 sarvasamādhīnāṃ pradīpaṃ dhārayati {tenocyate vimalapradīpo nāma samādhiḥ}/ {tatra katamaḥ} anantaprabho {nāma samādhiḥ}/ {yatra samādhau sthitvā} 20008 anantāṃ prabhāṃ karoti {tenocyate 'nantaprabho nāma samādhiḥ}/ {tatra katamaḥ} prabhākaro {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīnāṃ 20009 prabhāṃ karoti {tenocyate prabhākaro nāma samādhiḥ}/ {tatra katamaḥ} samantāvabhāso {nāma samādhiḥ}/ yasya samādheḥ saha pratilambhena 20010 samādhimukhāny avabhāsante {tenocyate samantāvabhāso nāma samādhiḥ}/ {tatra katamaḥ} śuddhasāro {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīnāṃ 20011 śuddhasamatām anuprāpnoti {tenocyate śuddhasāro nāma samādhiḥ}/ {tatra katamaḥ} vimalaprabho {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīnāṃ 20012 balam ākarṣayati sarvasamādhīn prabhāvayati {tenocyate vimalaprabho nāma samādhiḥ}/ {tatra katamaḥ} ratikaro {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarva- 20013 samādhīnāṃ ratim anubhavati {tenocyate ratikaro nāma samādhiḥ}/ {tatra katamaḥ} vidyutpradīpo {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīnāṃ 20014 pradīpaṃ karoti {tenocyate vidyutpradīpo nāma samādhiḥ}/ {tatra katamaḥ} akṣayo {nāma samādhiḥ}/ {yatra samādhau sthitvā} samādhīnāṃ naivākṣayaṃ na kṣayaṃ samanu- 20015 paśyati {tenocyate 'kṣayo nāma samādhiḥ}/ {tatra katamaḥ} vajramaṇḍalo {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhimaṇḍalāni dhārayati 20016 {tenocyate vajramaṇḍalo nāma samādhiḥ}/ {tatra katamaḥ} akṣayāpagato {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīnāṃ kṣayaṃ samanupaśyati tathā ca 20017 paśyati yathā aṇum api dharmaṃ na samanupaśyati {tenocyate akṣayāpagato nāma samādhiḥ}/ {tatra katamaḥ} aniñjyo {nāma samādhiḥ}/ {yatra samādhau sthitvā} 20018 sarvasamādhīn neñjayati na manyate na spandate na prapañcayati {tenocyate 'niñjyo nāma samādhiḥ}/ {tatra katamaḥ} vivṛto 20019 {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīn vivṛtān samanupaśyati {tenocyate vivṛto nāma samādhiḥ}/ {tatra katamaḥ} sūryapradīpo 20020 {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīnāṃ raśmimukham avabhāsayati {tenocyate sūryapradīpo nāma samādhiḥ}/ {tatra katamaḥ} candravimalo {nāma samādhiḥ}/ 20021 {yatra samādhau sthitvā} sarvasamādhīnām andhakāraṃ vidhamayati {tenocyate candravimalo nāma samādhiḥ}/ {tatra katamaḥ} śuddhaprabhāso {nāma samādhiḥ}/ {yatra samādhau sthitvā} 20022 sarvasamādhīnāṃ catasraḥ pratisaṃvidaḥ pratilabhate {tenocyate śuddhaprabhāso nāma samādhiḥ}/ {tatra katamaḥ} ālākakaro {nāma samādhiḥ}/ 20101 {yatra samādhau sthitvā} samādhimukhānām ālokaṃ karoti {tenocyate ālākakaro nāma samādhiḥ}/ {tatra katamaḥ} kārākāro {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarva- 20102 samādhīnāṃ kāraṇatāṅkriyāṅkaroti {tenocyate kārākāro nāma samādhiḥ}/ {tatra katamaḥ} jñānaketur {nāma samādhiḥ}/ {yatra samādhau sthitvā} samādhīnāṃ 20103 jñānaketuṃ samanupaśyati {tenocyate jñānaketur nāma samādhiḥ}/ {tatra katamaḥ} vajropamo {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvadharmān nirvidhyate 20104 samādhim api na samanupaśyati {tenocyate vajropamo nāma samādhiḥ}/ {tatra katamaḥ} cittasthitir {nāma samādhiḥ}/ {yatra samādhau sthitvā} cittaṃ na 20105 varṇayati na vivartate na pratibhāsate na vidhātam āpatsyate na cāsyaivaṃ bhavati 20106 cittam iti {tenocyate cittasthitir nāma samādhiḥ}/ {tatra katamaḥ} samantāloko {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīnāṃ samantālokaṃ 20107 samanupaśyati {tenocyate samantāloko nāma samādhiḥ}/ {tatra katamaḥ} supratiṣṭhito {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhiṣu pratiṣṭhito 20108 bhavati {tenocyate supratiṣṭhito nāma samādhiḥ}/ {tatra katamaḥ} ratnakoṭir {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhayaḥ samantād ratnakoṭir iva 20109 sandṛśyante {tenocyate ratnakoṭir nāma samādhiḥ}/ {tatra katamaḥ} varadharmamudro {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhayo mudritā bhavanti 20110 ādimudrāmudritām upādāya {tenocyate varadharmamudro nāma samādhiḥ}/ {tatra katamaḥ} sarvadharmasamatā {nāma samādhiḥ}/ {yatra samādhau sthitvā} na kañcid dharmaṃ 20111 samatānirmuktaṃ samanupaśyati {tenocyate sarvadharmasamatā nāma samādhiḥ}/ {tatra katamaḥ} ratijaho {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhiratiḥ 20112 sarvadharmaratir jahāti {tenocyate ratijaho nāma samādhiḥ}/ {tatra katamaḥ} sarvadharmodgatapūrṇo {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvadharmai- 20113 ś codgacchati sarvadharmaiś cāpūryate {tenocyate sarvadharmodgatapūrṇo nāma samādhiḥ}/ {tatra katamaḥ} vikiraṇo {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhibhiḥ 20114 sarvadharmān vikirati vidhamayati {tenocyate vikiraṇo nāma samādhiḥ}/ {tatra katamaḥ} sarvadharmapadaprabhedo {nāma samādhiḥ}/ {yatra samādhau sthitvā} 20115 sarvasamādhīnāṃ ca sarvadharmāṇāṃ ca padāni prabhinatti {tenocyate sarvadharmapadaprabhedo nāma samādhiḥ}/ {tatra katamaḥ} samākṣaro {nāma samādhiḥ}/ 20116 {yatra samādhau sthitvā} sarvasamādhīnāṃ samākṣaratām pratilabhate {tenocyate samākṣaro nāma samādhiḥ}/ {tatra katamaḥ} akṣarāpagato {nāma samādhiḥ}/ 20117 {yatra samādhau sthitvā} sarvasamādhīnām ekākṣaram api nopalabhate {tenocyate akṣarāpagato nāma samādhiḥ}/ {tatra katamaḥ} ālambanacchedo {nāma samādhiḥ}/ 20118 {yatra samādhau sthitvā} sarvasamādhīnām ālambanaṃ cchidyate {tenocyate ālambanacchedo nāma samādhiḥ}/ {tatra katamaḥ} avikāro {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarva- 20119 dharmāṇāṃ vikāraṃ nopalabhate {tenocyate 'vikāro nāma samādhiḥ}/ {tatra katamaḥ} aprakāro {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvadharmāṇāṃ prakāra- 20120 m api nopalabhate {tenocyate 'prakāro nāma samādhiḥ}/ {tatra katamaḥ} nāmanimittāpraveśo {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīnāṃ nāma- 20121 nimittāni nopalabhate {tenocyate nāmanimittāpraveśo nāma samādhiḥ}/ {tatra katamaḥ} aniketacārī {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīnāṃ 20122 niketaṃ nopalabhate {tenocyate 'niketacārī nāma samādhiḥ}/ {tatra katamaḥ} timirāpagato {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhitimiaṃ 20123 viśodhayati {tenocyate timirāpagato nāma samādhiḥ}/ {tatra katamaḥ} cāritravato {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīnāṃ cāritraṃ samanu- 20124 paśyati {tenocyate cāritravato nāma samādhiḥ}/ {tatra katamaḥ} acalo {nāma samādhiḥ}/ {yatra samādhau sthitvā} sattvānāṃ calitaṃ na samanu- 20201 paśyati {tenocyate 'calo nāma samādhiḥ}/ katamo viṣayatīrṇo {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīnāṃ viṣayam atikrāmati 20202 {tenocyate viṣayatīrṇo nāma samādhiḥ}/ {tatra katamaḥ} sarvaguṇasañcayopagato {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvaguṇānāṃ sarvasamādhīnāñ ca 20203 sañcayatām anuprāpnoti {tenocyate sarvaguṇasañcayopagato nāma samādhiḥ}/ {tatra katamaḥ} cittasthitiniścito {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamā- 20204 dhīnāṃ cittaṃ na pravartate {tenocyate cittasthitiniścito nāma samādhiḥ}/ {tatra katamaḥ} śubhapuṣpitaśuddhir {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhiṣu 20205 śubhapuṣpitaśuddhiṃ pratilabhate {tenocyate śubhapuṣpitaśuddhir nāma samādhiḥ}/ {tatra katamaḥ} bodhyaṅgvān {nāma samādhiḥ}/ {yatra samādhau sthitvā} saptabodhyaṅgāni 20206 pratilabhate {tenocyate bodhyaṅgvān nāma samādhiḥ}/ {tatra katamaḥ} anantapratibhāso {nāma samādhiḥ}/ {yatra samādhau sthitvā} antadvayaṃ nopalabhate {tenocyate anantapratibhāso nāma samādhiḥ}/ 20207 {tatra katamaḥ} asamasamo {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīnāṃ samasamatāṃ na pratilabhate {tenocyate 'samasamo nāma samādhiḥ}/ 20208 {tatra katamaḥ} sarvadharmātikramaṇo {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvatraṃdhātukaṃ samatikrāmati {tenocyate sarvadharmātikramaṇo nāma samādhiḥ}/ {tatra katamaḥ} 20209 paricchedakaro {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīnāṃ sarvadharmāṇāṃ ca paricchedaṃ kariṣyati 20210 {tenocyate paricchedakaro nāma samādhiḥ}/ {tatra katamaḥ} vimativikiraṇo {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhivimativikiraṇam anu- 20211 prāpnoti {tenocyate vimativikiraṇo nāma samādhiḥ}/ {tatra katamaḥ} niradhiṣṭhāno {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvadharmāṇāṃ sthānaṃ samanupaśyati 20212 {tenocyate niradhiṣṭhāno nāma samādhiḥ}/ {tatra katamaḥ} ekavyūho {nāma samādhiḥ}/ {yatra samādhau sthitvā} na kasyacid dharmasya dvayatāṃ samanupaśyati 20213 {tenocyate ekavyūho nāma samādhiḥ}/ {tatra katamaḥ} ākārābhinirhāro {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīnāṃ sarvadharmāṇāṃ 20214 cākārābhinirhāraṃ samanupaśyati {tenocyate ākārābhinirhāro nāma samādhiḥ}/ {tatra katamaḥ} ekākāravyūho {nāma samādhiḥ}/ {yatra samādhau sthitvā} 20215 sarvasamādhīnām ekākāratāṃ samanupaśyati {tenocyata ekākāravyūho nāma samādhiḥ}/ {tatra katamaḥ} ākārānavakāro 20216 nāma samādhiḥ/ {yatra samādhau sthitvā} sarvadharmāṇām advayatāṃ samanupaśyati {tenocyata ākārānavakāro nāma samādhiḥ}/ 20217 {tatra katamaḥ} nirvedhikasarvabhāvatalādhikāro {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīnāṃ 20218 nirvedhikaṃ jñānam anuprāpnoti yasyānuprāptito na kañcin na pratividhyate 20219 {tenocyate nirvedhikasarvabhāvatalādhikāro nāma samādhiḥ}/ {tatra katamaḥ} saṃketarutapraveśo {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīnāṃ saṃketarutāni praviśati {tenocyate saṃketarutapraveśo nāma samādhiḥ}/ 20220 {tatra katamaḥ} gīrghoṣo 'kṣaravimukto {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīn akṣaravimuktān samanupaśyati 20221 {tenocyate gīrghoṣo nāma samādhiḥ}/ {tatra katamaḥ} jvalanolkā {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīṃs tejasā ca bhāsayati tapati 20222 virocate {tenocyate jvalanolkā nāma samādhiḥ}/ {tatra katamaḥ} lakṣaṇapariśodhano {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvalakṣaṇāni pariśodhayati 20223 {tenocyate lakṣaṇapariśodhano nāma samādhiḥ}/ {tatra katamaḥ} anabhilakṣito {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīn abhilakṣayati {tenocyate 'nabhilakṣito nāma samādhiḥ}/ {tatra katamaḥ} 20224 sarvākāravaropeto {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvākāravaropeto bhavati {tenocyate sarvākāravaropeto nāma samādhiḥ}/ {tatra katamaḥ} sarvasukhaduḥkha- 20225 nirabhinandī {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhiṣu sukhaduḥkhāni na samanupaśyati {tenocyate sarvasukhaduḥkhanirabhinandī nāma samādhiḥ}/ {tatra katamaḥ} 20301 akṣayākāro {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīnāṃ kṣayaṃ na samanupaśyati {tenocyate 'kṣayākāro nāma samādhiḥ}/ {tatra katamaḥ} dhāraṇī- 20302 pratipattir {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīn ādhārayati {tenocyate dhāraṇīpratipattir nāma samādhiḥ}/ {tatra katamaḥ} sarvasamyaktvamithyātva- 20303 saṃgraho {nāma samādhiḥ}/ {yatra samādhau sthitvā} samādhīnāṃ samyaktvamithyātvāni na samanupaśyati {tenocyate sarvasamyaktvamithyātvasaṃgraho nāma samādhiḥ}/ {tatra katamaḥ} 20304 sarvarodhanirodhapraśamano nāma samādhiḥ/ {yatra samādhau sthitvā} sarvasamādhīnāṃ rodhanirodhān na 20305 samanupaśyati {tenocyate sarvarodhanirodhapraśamano nāma samādhiḥ}/ {tatra katamaḥ} anusārapratisāro {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīnām anusāra- 20306 pratisārān na samanupaśyati {tenocyate 'nusārapratisāro nāma samādhiḥ}/ {tatra katamaḥ} vimalaprabho {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīnāṃ 20307 prabhāmaṇḍalaṃ nopalabhyate {tenocyate vimalaprabho nāma samādhiḥ}/ {tatra katamaḥ} sāravatī {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīnā- 20308 m asāratāṃ nopalabhyate {tenocyate sāravatī nāma samādhiḥ}/ {tatra katamaḥ} paripūrṇacandravimalo {nāma samādhiḥ}/ {yatra samādhau sthitvā} tasya sarva- 20309 samādhayaḥ paripūrṇā bhavanti tad yathāpi nāma candraḥ pūrṇamāsyāṃ {tenocyate paripūrṇacandravimalo nāma samādhiḥ}/ {tatra katamaḥ} 20310 mahāvyūho {nāma samādhiḥ}/ {yatra samādhau sthitvā} tasya sarvasamādhayo mahāvyūhena samanvāgatā bhavanti {tenocyate mahāvyūho nāma samādhiḥ}/ 20311 {tatra katamaḥ} sarvākāraprabhākaro {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīnāṃ sarvadharmāṇāṃ ca prabhāṃ karoti 20312 {tenocyate sarvākāraprabhākaro nāma samādhiḥ}/ {tatra katamaḥ} samādhisamatā {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvasamādhīnāṃ na vikṣepaṃ naikāgratāṃ ca 20313 samanupaśyati {tenocyate samādhisamatā nāma samādhiḥ}/ {tatra katamaḥ} araṇasamavasaraṇo nāma samādhiḥ/ {yatra samādhau sthitvā} sarva- 20314 samādhīnām araṇasaraṇasarvasamavasaraṇatām anuprāpnoti {tenocyate 'raṇasamavasaraṇo nāma samādhiḥ}/ {tatra katamaḥ} anilāniketo {nāma samādhiḥ}/ 20315 {yatra samādhau sthitvā} sarvasamādhīnām ālayaṃ na samanupaśyati {tenocyate 'nilāniketo nāma samādhiḥ}/ {tatra katamaḥ} tathatāsthitaniścito {nāma samādhiḥ}/ 20316 {yatra samādhau sthitvā} sarvasamādhīnāṃ tathatāṃ na vyativartate {tenocyate tathatāsthitaniścito nāma samādhiḥ}/ {tatra katamaḥ} kāyakalisaṃpramathano {nāma samādhiḥ}/ 20317 {yatra samādhau sthitvā} sarvasamādhikāyaṃ nopalabhate {tenocyate kāyakalisaṃpramathano nāma samādhiḥ}/ {tatra katamaḥ} vākkalividhvaṃsano {nāma samādhiḥ}/ {yatra samādhau sthitvā} 20318 sarvasamādhīnāṃ vākkarmaṇopalabhate {tenocyate vākkalividhvaṃsano nāma samādhiḥ}/ {tatra katamaḥ} gaganakalpo {nāma samādhiḥ}/ {yatra samādhau sthitvā} gagana- 20319 vadavabhāsate {tenocyate gaganakalpo nāma samādhiḥ}/ {tatra katamaḥ} ākāśāsaṅgavimuktinirupalepo {nāma samādhiḥ}/ {yatra samādhau sthitvā} sarvadharmā- 20320 ṇām ākāśāsaṅgavimuktinirupalepanām anuprāpnoti {tenocyate ākāśāsaṅgavimuktinirupalepo nāma samādhiḥ}/ idaṃ subhūte {bodhisattvasya} mahā- 20321 sattvasya prajñāpāramitāyāñ carato mahāyānam/ [iti puṇyasambhāraḥ/] 20322 {punar aparaṃ} {subhūte} {bodhisattvasya} mahāsattvasya mahāyānam/ yad uta catvāri smṛtyupasthānāni/ 20323 katamāni catvāri/ kāya{smṛtyupasthānānaṃ} vedanā{smṛtyupasthānānaṃ} citta{smṛtyupasthānānaṃ} dharma{smṛtyupasthānānaṃ}/ 20401 tatra katamat kāya{smṛtyupasthānānaṃ}/ evaṃ yāvat katamad dharma{smṛtyupasthānānaṃ}/ iha {subhūte} {bodhisattvo} 20402 mahāsattvo 'dhyātmakāye kāyānupāśyī viharati/ na ca kāyasahagatān vitarkān 20403 vitarkayati tac cānupalambhayogena/ bahirdhākāye kāyānupaśyī {{viharati/ na ca kāyasahagatān vitarkān vitarkayati tac cānupalambhayogena/}} 20404 adhyātmabahirdhākāye kāyānupaśyī {{viharati/ na ca kāyasahagatān vitarkān vitarkayati tac cānupalambhayogena/}} ātāpī saṃprajānan 20405 smṛtimān vinīyaloke 'bhidhyādaumanasye/ evaṃ adhyātmaṃ vedanāsu citte 20406 adhyātmaṃ dharmeṣu dharmānupaśyī {{viharati/ na ca dharmasahagatān vitarkān vitarkayati tac cānupalambhayogena/ ātāpī saṃprajānan smṛtimān vinīyaloke 20407 'bhidhyā}}daurmanasye/ 20408 kathañ ca {subhūte} {bodhisattvo} mahāsattvo 'dhyātmaṃ kāye kāyānupaśyī viharati/ iha subhūte 20409 {bodhisattvo} mahāsattvaś caraṃś carāmīti prajānāti/ sthitaḥ sthito 'smīti {prajānāti}/ niṣaṇṇo 20410 niṣaṇṇo 'smīti {prajānāti}/ śayānaḥ śayito 'smīti {prajānāti}/ yathā yathāsya kāyaḥ sthito 20411 bhavati praṇītam apraṇītaṃ vā tathā tathainaṃ {prajānāti}/ evaṃ hi subhūte {bodhisattvo} mahāsattvo '- 20412 dhyātmaṃ kāye kāyānupaśyī viharati ātāpī saṃprajānan smṛtimān vinīyaloke 20413 'bhidhyādaurmanasye/ punar aparaṃ {subhūte} {bodhisattvo} mahāsattvo 'dhyātmaṃ kāye kāyānupaśyī 20414 viharati/ abhikrāman vā pratikrāman vā saṃprajānacārī bhavati ālokite 20415 vilokite samiñjite prasārite saṃghātīpaṭapātracīvaradhāraṇe aśite pīte khādite 20416 śayite nidrāklamaprativinodane āgate gate sthite niṣaṇṇe supte jāgarite bhāṣite 20417 tuṣṇīmbhāve pratisaṃlayane evaṃ saṃprajānacārī bhavati/ evaṃ hi {subhūte} {bodhisattvo} 20418 mahāsattvaḥ prajñāpāramitāyāṃ caran adhyātmaṃ kāye kāyānupaśyī viharati/ 20419 ātāpī {{saṃprajānan smṛtimān vinīyaloke 'bhidhyā}}daurmanasye tac cānulambhayogena/ punar aparaṃ {subhūte} {bodhisattvo} 20420 mahāsattvaḥ smṛta āśvasan smṛta āśvasāmīti yathābhūtaṃ prajānāti/ smṛtaḥ 20421 praśvasan smṛtaḥ praśvasāmīti {yathābhūtaṃ prajānāti}/ dīrghaṃ vā āśvasan dīrghaṃ vā āśvasāmīti 20422 {yathābhūtaṃ prajānāti}/ dīrghaṃ vā praśvasan dīrghaṃ vā praśvasāmīti {yathābhūtaṃ prajānāti}/ hrasvaṃ vā āśvasan hrasvaṃ vā 20501 āśvasāmīti {yathābhūtaṃ prajānāti}/ hrasvaṃ vā praśvasan hrasvaṃ vā praśvasāmīti {yathābhūtaṃ prajānāti}/ tad yathāpi 20502 nāma {subhūte} cakraṃ bhrāmayet kumbhakāraḥ kumbhakārāntevāsī vā dīrgham āvidhyan 20503 dīrgham āvidhyāmīti {yathābhūtaṃ prajānāti}/ hrasvam āvidhyaṃ hrasvam āvidhyāmīti {yathābhūtaṃ prajānāti}/ evam eva {subhūte} 20504 {bodhisattvo} mahāsattvaḥ smṛta āśvasan {{smṛta āśvasāmīti yathābhūtaṃ prajānāti/ smṛtaḥ praśvasan smṛtaḥ praśvasāmīti yathābhūtaṃ prajānāti/ dīrghaṃ vā āśvasan dīrghaṃ vā āśvasāmīti yathābhūtaṃ prajānāti/ dīrghaṃ vā praśvasan dīrghaṃ vā praśvasāmīti yathābhūtaṃ prajānāti/ hrasvaṃ vā āśvasan hrasvaṃ vā āśvasāmīti yathābhūtaṃ prajānāti/ hrasvaṃ vā praśvasan hrasvaṃ vā praśvasāmīti yathābhūtaṃ prajānāti}}/ 20505 evaṃ hi {subhūte} {bodhisattvo} mahāsattvaḥ kāye kāyānupaśyī viharati ātāpī {{saṃprajānan smṛtimān vinīyaloke 'bhidhyādaurmanasye tac cānulambhayogena/}} 20506 punar aparaṃ {subhūte} {bodhisattvo} mahāsattvaḥ imam eva kāyaṃ dhātuśo yathābhūtaṃ pratyavekṣate/ asty a- 20507 smin kāye pṛthivīdhātur abdhātus tejodhātur vāyudhātuḥ/ tad yathāpi nāma {subhūte} 20508 goghātako vā goghātakāntevāsī vā tīkṣṇena śastreṇa gāṃ hanyāt gāṃ hatvā 20509 catvāri phalāni kuryāt/ catvāri phalakāni kṛtvā pratyavekṣeta sthito 20510 vā niṣaṇṇaḥ/ evam eva {subhūte} {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāñ carann imam eva kāyaṃ 20511 dhātuśo yathābhūtaṃ pratyavekṣate/ asty asmin kāye pṛthivīdhātur abdhātu- 20512 s tejodhātur vāyudhātuḥ/ evaṃ hi {subhūte} {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ carann a- 20513 dhyātmaṃ kāye kāyānupaśyī viharati ātāpī {{saṃprajānan smṛtimān vinīyaloke 'bhidhyā}}daurmanasye 20514 tac cānupalambhayogena/ punar aparaṃ {subhūte} {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ carann imam eva 20515 kāyamūrdhvapādatalād adhaḥ keśamastakān nakharomatvakparyantaṃ pūrṇaṃ nānāprakārasyā- 20516 śucer yathābhūtaṃ pratyavekṣate santy asmin kāye keśaromāṇi nakhā dantās tvak carma 20517 māṃsas jāyavaḥ śoṇitam asthimajjāhṛdayaṃ vṛkkāyakṛtklomaplīhā āmamantrāṇi 20518 antraguṇā udaraṃ purīṣaṃ mūtram aśrusvedo medaḥ kheṭaḥ siṃhānakaṃ pūyaṃ lohitaṃ 20519 pittaṃ śleṣmā vasā malo mastakaluṅgam akṣigūthakaṃ karṇagūthakam ity asmin kāye 20520 yathābhūtaṃ pratyavekṣate/ tad yathāpi nāma {subhūte} karmakārasya mutoḍiḥ pūrṇo 20521 nānādhānyānāṃ śālīnāṃ vrīhīnāṃ tilānāṃ taṇḍulānāṃ mudgānāṃ māṣāṇāṃ 20522 yavānāṃ godhūmānāṃ masūrāṇāṃ sarṣapāṇām apy anyaś cakṣuṣmān puruṣo mukto 20601 pratyavekṣamāṇaḥ evaṃ jānīyād ayaṃ śāliḥ, ayaṃ vrīhī, amī tilāḥ, amī 20602 taṇḍulāḥ, amī mudgāḥ, amī māṣāḥ, amī yavāḥ, amī godhūmāḥ, 20603 amī samūrāḥ, amī sarṣapā iti/ evam eva {subhūte} {bodhisattvo} mahāsattva imam eva kāyamūrdhvaṃ 20604 pādatalād adhaḥ keśamastakāt {{nakharomatvakparyantaṃ pūrṇaṃ nānāprakārasyāśucer yathābhūtaṃ pratyavekṣate santy asmin kāye keśaromāṇi nakhā dantās tvak carma māṃsas jāyavaḥ śoṇitam asthimajjāhṛdayaṃ vṛkkāyakṛtklomaplīhā āmamantrāṇi antraguṇā udaraṃ purīṣaṃ mūtram aśrusvedo medaḥ kheṭaḥ siṃhānakaṃ pūyaṃ lohitaṃ pittaṃ śleṣmā vasā malo mastakaluṅgam akṣigūthakaṃ}} 20605 karṇagūthakaṃ/ evaṃ hi {subhūte} {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāñ caran adhyātmaṃ kāye 20606 kāyānupaśyī viharati ātāpī {{saṃprajānan smṛtimān vinīyaloke 'bhidhyā}}daurmanasye/ 20607 punar aparaṃ {subhūte} {bodhisattvo} mahāsattvo yadā śmaśānagataḥ paśyati nānārūpāṇi śmaśāne 20608 'paviddhāni śivapathikāyām ujjhitāni ekāhamṛtāni vā dvyahamṛtāni tryaha- 20609 mṛtāni vā caturahamṛtāni vā pañcāhamṛtāni vā ādhmātakāni vinīlakāni vā 20610 vipūyakāni vā vikhāditakāni vā vijñaptakāni vā sa imam eva kāyaṃ tatropasaṃharati/ 20611 ayam api kāya evaṃ dharmā evaṃ svabhāva etāṃ dharmatām avyativṛttaḥ/ evaṃ hi {subhūte} 20612 {bodhisattvo} mahāsattvo bahirdhākāye kāyānupaśyī viharati ātāpī {{saṃprajānan smṛtimān vinīyaloke 'bhidhyā-}} 20613 daurmanasye/ punar aparaṃ {subhūte} {bodhisattvo} mahāsattvo yadā mṛtaśarīrāṇi paśyati śmaśāna 20614 utsṛṣṭāni ṣaḍātramṛtāni vā saptarātramṛtāni vā tāni kākair vā khādyamānāni 20615 kurarair vā gṛdhrair vā śṛgālair vā vṛkair vā śvabhir vā tadanyair vā nānāvidhaiḥ prāṇakajātaiḥ 20616 khādyamānāni sa imam eva kāyaṃ tatropasaṃharati {{ayam api kāya evaṃ dharmā evaṃ svabhāva etāṃ dharmatām avyativṛttaḥ/ evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati ātāpī saṃprajānan smṛtimān vinīyaloke 'bhidhyādaurmanasye}}/ 20617 punar aparaṃ {subhūte} {bodhisattvo} mahāsattvo yāni tāni paśyati mṛtaśarīrāṇi śmaśāna ujjhi- 20618 tāni khāditakāni aśucīni vipūtīni durgandhīni sa imam eva kāyaṃ tatropa- 20619 saṃharati {{ayam api kāya evaṃ dharmā evaṃ svabhāva etāṃ dharmatām avyativṛttaḥ/ evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati ātāpī saṃprajānan smṛtimān vinīyaloke 'bhidhyādaurmanasye}}/ {punar aparaṃ} {subhūte} {bodhisattvo} mahāsattvo yadā paśyati 20620 śivapathikāyām asthisaṃkulāṃ māṃsaśoṇitamrakṣitāṃ snāyuvinibaddhāntāṃ dṛṣṭvā sa 20621 imam eva kāyaṃ tatropasaṃharati {{ayam api kāya evaṃ dharmā evaṃ svabhāva etāṃ dharmatām avyativṛttaḥ/ evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati ātāpī saṃprajānan smṛtimān vinīyaloke 'bhidhyādaurmanasye}}/ {punar aparaṃ} {subhūte} {bodhisattvo} mahāsattvo 20622 yāni tāni paśyati mṛtaśarīrāṇi śivapathikāyām asthisaṃkalām apagatamāṃsaśoṇita- 20701 snāyuvandhanāntāṃ dṛṣṭvā imam eva kāyaṃ {{tatropasaṃharati ayam api kāya evaṃ dharmā evaṃ svabhāva etāṃ dharmatām avyativṛttaḥ/ evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati ātāpī saṃprajānan smṛtimān vinīyaloke 'bhidhyādaurmanasye/}} {punar aparaṃ} {subhūte} {bodhisattvo} mahāsattvo 20702 yadā paśyati śivapathikāyām asthisaṃkalāṃ vigrahavandhanaviprayuktāṃ visaṃyuktāṃ 20703 yathāsaṃkhyāḥ pṛthivyāṃ vikṣiptāḥ sa imam eva kāyaṃ {{tatropasaṃharati ayam api kāya evaṃ dharmā evaṃ svabhāva etāṃ dharmatām avyativṛttaḥ/ evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati ātāpī saṃprajānan smṛtimān vinīyaloke 'bhidhyādaurmanasye/}} {punar aparaṃ} {subhūte} {bodhisattvo} 20704 mahāsattvo yadā paśyati śivapathikāyām astḥīni digvidiśo vikṣiptāni yad utānyena 20705 pādāsthīni {anyena} jaṃghāsthīni {anyena} urvasthīni {anyena} śroṇīkaṭāhāsthīni {anyena} 20706 pṛṣṭhavaṃśāsthīni {anyena} pārśvakāsthīni {anyena} grīvāsthīni {anyena} vāhvasthīni {anyena} 20707 śiraḥkapālāsthīni sa imam eva kāyaṃ {{tatropasaṃharati ayam api kāya evaṃ dharmā evaṃ svabhāva etāṃ dharmatām avyativṛttaḥ/ evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati ātāpī saṃprajānan smṛtimān vinīyaloke 'bhidhyādaurmanasye/}} {punar aparaṃ} {subhūte} {bodhisattvo} 20708 mahāsattvo yadā paśyati śivapathikāyām asthīni anekavārṣikāṇi aneka- 20709 varṣaśatāni vātātapaparītāni śvetāni śaṅkhasannibhāni sa imam eva kāyaṃ {{tatropasaṃharati ayam api kāya evaṃ dharmā evaṃ svabhāva etāṃ dharmatām avyativṛttaḥ/ evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati ātāpī saṃprajānan smṛtimān vinīyaloke 'bhidhyādaurmanasye/}} 20710 {punar aparaṃ} {subhūte} {bodhisattvo} mahāsattvo yadā paśyati śivapathikāyām asthīni 20711 tirovārṣikāṇi nīlāni kapotavarṇāni pūtīni cūrṇakajātāni pṛthivyāṃ pāṃśunā 20712 samasamībhūtāni sa imam eva kāyaṃ {{tatropasaṃharati ayam api kāya evaṃ dharmā evaṃ svabhāva etāṃ dharmatām avyativṛttaḥ/ evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati ātāpī saṃprajānan smṛtimān vinīyaloke 'bhidhyādaurmanasye/}} evaṃ vedanāyāṃ citte dharme 20713 dharmānupaśyī viharati ātāpī saṃprajānan smṛtimān vinīyaloke abhidhyā- 20714 daurmanasye tac cānupalambhayogena/ idaṃ {subhūte} {bodhisattvasya} mahāsattvasya mahāyānam/ 20715 {punar aparaṃ} {subhūte} {bodhisattvasya} mahāsattvasya mahāyānam/ yad uta catvāri samyakprahāṇāni/ 20716 katamāni catvāri/ iha {subhūte} {bodhisattvo} mahāsattvo 'nutpannānāṃ pāpakānām akuśalānāṃ 20717 dharmāṇām anutpādāya chandaṃ janayati vyāyacchate vīryam ārabhate cittaṃ pratigṛhṇāti 20718 samyakpraṇidadhāti utpannānāṃ pāpakānām akuśalānāṃ dharmāṇāṃ prahāṇāya chandaṃ 20719 {janayati vyāyacchate cittaṃ pratigṛhṇāti samyakpraṇidadhāti}/ anutpannānāṃ kuśalānāṃ dharmāṇām utpādāya chandaṃ {janayati vyāyacchate cittaṃ pratigṛhṇāti samyakpraṇidadhāti}/ utpannānāṃ 20720 kuśalānāṃ dharmāṇāṃ syitaye bhūyo bhavāya asaṃpramoṣāya aparihāṇāya chandaṃ 20721 {janayati vyāyacchate cittaṃ pratigṛhṇāti samyakpraṇidadhāti}/ tac cānupalambhayogena/ idam api {subhūte} {bodhisattvasya} mahāsattvasya mahāyānam/ 20722 {punar aparaṃ} {subhūte} {bodhisattvasya} mahāsattvasya mahāyānam yad uta catvāra ṛddhipādāḥ/ 20723 katame catvāraḥ/ iha {subhūte} {bodhisattvo} mahāsattvaś chandasamādhiprahāṇaṃ saṃskārasamanvāgata- 20724 m ṛddhipādaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasarge 20725 parigatam evaṃ vīryasamādhiś cittasamādhir mīmāṃsāsamādhiprahāṇasaṃskāra{{samanvāgatam ṛddhipādaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasarge}} 20801 parigatam tac cānupalambhayogena/ idam api {subhūte} {bodhisattvasya} mahā- 20802 sattvasya mahāyānam/ 20803 {punar aparam} {subhūte} {bodhisattvasya} mahāsattvasya mahāyānaṃ yad uta pañcendriyāṇi/ katamāni 20804 pañca/ śraddhendriyaṃ vīryendriyaṃ smṛtīndriyaṃ samādhīndriyaṃ prajñendriyam/ tac cā- 20805 nupalambhayogena/ idam api {subhūte bodhisattvasya mahāsattvasya mahāyānam}/ punar {aparam subhūte bodhisattvasya mahāsattvasya mahāyānaṃ}/ yad uta pañcabalāni/ kata- 20806 māni pañca/ śraddhābalaṃ vīryabalaṃ smṛtibalaṃ samādhibalaṃ prajñābalam tac cānupalambha- 20807 yogena/ idam api {subhūte bodhisattvasya mahāsattvasya mahāyānam/} 20808 punar {aparam subhūte bodhisattvasya mahāsattvasya mahāyānaṃ} yad uta saptabodhyaṅgāni/ katamāni sapta/ smṛti{saṃbodhyaṅgaṃ} 20809 dharmapravicaya{saṃbodhyaṅgaṃ} vīrya{saṃbodhyaṅgaṃ} prīti{saṃbodhyaṅgaṃ} prasrabdhi{saṃbodhyaṅgaṃ} samādhi{saṃbodhyaṅgaṃ} upekṣā{saṃbodhyaṅgaṃ}/ tatra katamat 20810 smṛti{saṃbodhyaṅgaṃ} yāvad upekṣā{saṃbodhyaṅgaṃ}/ iha {subhūte} {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāñ caran 20811 smṛti{saṃbodhyaṅgaṃ} yāvad upekṣā{saṃbodhyaṅgaṃ} bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ 20812 vyavasargaparigatam tac cānupalambhayogena/ idam api {subhūte bodhisattvasya mahāsattvasya mahāyānam/} 20813 punar {aparam subhūte bodhisattvasya mahāsattvasya mahāyānaṃ} yad uta āryāṣṭāṅgamārgaḥ/ katama āryāṣṭāṅgo mārgaḥ/ yad uta 20814 samyagdṛṣṭiḥ {samyak}saṃkalpaḥ {samyak}karmāntaḥ {samyag}ājīvaḥ {samyag}vyāyāmaḥ {samyak-} 20815 smṛtiḥ {samyak}samādhiḥ/ tac cānupalambhayogena/ idam api {subhūte bodhisattvasya mahāsattvasya mahāyānam}/ 20816 punar {aparam subhūte bodhisattvasya mahāsattvasya mahāyānaṃ}/ yad uta trayaḥ samādhayaḥ/ katame trayaḥ samādhayaḥ śūnyatā- 20817 nimittāpraṇihitaḥ/ tatra katamaḥ śūnyatāsamādhiḥ/ svalakṣaṇena śūnyān 20818 sarvadharmān pratyavekṣamāṇasya yā cittasya sthitiḥ śūnyatāvimokṣamukham ayam ucyate 20819 śūnyatāsamādhiḥ/ animittān sarvadharmān 20820 {{pratyavekṣamāṇasya yā cittasya sthitiḥ animittavimokṣamukham ayam ucyate animittasamādhiḥ}}/ apraṇihitān sarvadharmān pratyavekṣamāṇasya yā cittasya 20821 {{sthitiḥ apraṇihitavimokṣamukham ayam ucyate apraṇihitasamādhiḥ}}/ imāni trīṇi vimokṣamukhāni/ 20822 trayaḥ samādhayaḥ/ idam api {subhūte bodhisattvasya mahāsattvasya mahāyānam}/ eteṣu triṣu vimokṣamukheṣu śikṣitavyam/ 20823 punar {aparam subhūte bodhisattvasya mahāsattvasya mahāyānaṃ}/ yad uta duḥkhajñānaṃ samudayajñānaṃ nirodhajñānaṃ mārgajñānaṃ 20824 kṣayajñānam anutpādajñānaṃ dharmajñānaṃ anvayajñānaṃ saṃvṛttijñānaṃ parijayajñānaṃ 20901 yathārutajñānaṃ/ tatra katamad duḥkhajñānaṃ/ yad duḥkhasyānutpādajñānam idaṃ duḥkha- 20902 jñānaṃ/ {tatra katamat} samudaya{jñānaṃ}/ yat samudayasya prahāṇajñānaṃ/ {tatra katamad} nirodha{jñānaṃ}/ yad duḥkha- 20903 nirodhajñānaṃ/ {tatra katamad} mārga{jñānaṃ}/ yan nirodhasākṣātkaraṇajñānaṃ/ {tatra katamat} kṣaya{jñānaṃ}/ yad rāgadoṣa- 20904 mohakṣayajñānaṃ/ {tatra katamad} anutpda{jñānaṃ}/ yad anutpāde anutpādajñānaṃ/ {tatra katamad} dharma{jñānaṃ}/ yat 20905 pañcānāṃ skandhānāṃ dharmopacchedajñānaṃ/ {tatra katamad} anvaya{jñānaṃ}/ cakṣur anityaṃ śrotraṃ ghrāṇaṃ 20906 jihvā kāyo mano 'nityaṃ/ evaṃ yāvad vyastasamasteṣu skandhadhātvāyatanapratītya- 20907 samutpādeṣu ca jñānaṃ/ {tatra katamat} saṃvṛtti{jñānaṃ}/ yat parasattvānāṃ parapudgalānāṃ cetasaiva 20908 cetaso jñānaṃ/ {tatra katamat} parijaya{jñānaṃ}/ yat pratipatparijayajñānaṃ/ {tatra katamad} yathāruta{jñānaṃ}/ yat tat 20909 tathāgatasya sarvākārajñatājñānaṃ tac cānupalambhayogena/ idam api {subhūte bodhisattvasya mahāsattvasya mahāyānam} 20910 punar {aparam subhūte bodhisattvasya mahāsattvasya mahāyānaṃ}/ yad idaṃ trīṇīndriyāni/ katamāni trīṇi/ anājñātam ā- 20911 jñāsyāmīndriyam ājñendriyam ājñātāvīndriyaṃ/ {tatra katamat} anājñātam ājñāsyāmī- 20912 ndriyaṃ/ yac chaikṣāṇāṃ pudgalānām anabhisamitānām anavabhāsaṃ yad avinayaṃ 20913 śraddhendriyaṃ vīryendriyaṃ smṛtīndriyaṃ samādhīndriyaṃ prajñendriyam idam ucyate anā- 20914 jñātam ājñāsyāmīndriyaṃ/ {tatra katamad} ājñendriyaṃ/ yac chaikṣāṇāṃ pudgalānām ājñātavatāṃ 20915 śraddhendriyaṃ {{vīryendriyaṃ smṛtīndriyaṃ samādhīndriyaṃ}} prajñendriyam idam ucyate ājñendriyaṃ/ {tatra katamad} ājñātāvīndriyaṃ 20916 yad utāśaikṣāṇāṃ pudgalānām arhatāṃ pratyekabuddhānāṃ bodhisattvānāṃ tathāgatānām arhatāṃ 20917 samyaksaṃbuddhānāṃ śraddhendriyaṃ {{vīryendriyaṃ smṛtīndriyaṃ samādhīndriyaṃ}} prajñendriyam idam ucyate ājñātāvīndriyaṃ/ 20918 idam api {subhūte bodhisattvasya mahāsattvasya mahāyānam} anupalambhayogena/ 20919 punar {aparam subhūte bodhisattvasya mahāsattvasya mahāyānaṃ}/ yad uta savitarkaḥ savicāraḥ samādhir avitarko 'vicāramātraḥ 20920 samādhiḥ/ {tatra katamaḥ} savitrkaḥ savicāraḥ samādhiḥ/ iha {subhūte} {bodhisattvo} mahāsattvo viviktaṃ 20921 kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkasavicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ 20922 dhyānam upasampadya viharati/ ayam ucyate savitarkaḥ savicāraḥ samādhiḥ/ {tatra} 21001 katamo 'vitarko 'vicāramātraḥ samādhiḥ/ yaḥ prathamasya dhyānasya dvitīyasya dhyāna- 21002 syāntariko 'yam ucyate avitarko 'vicāramātraḥ samādhiḥ/ tatra katamo 'vitarko 21003 'vicāraḥ samādhir yad dvitīyaṃ dhyānaṃ vistareṇa kartavyaṃ yāvan naiva saṃjñānāsaṃ- 21004 jñāyatanasamāpattir ayam ucyate 'vitarko 'vicāraḥ samādhiḥ/ idam api {subhūte bodhisattvasya mahāsattvasya mahāyānam} anu- 21005 palambhayogena/ 21006 punar {aparam subhūte bodhisattvasya mahāsattvasya mahāyānaṃ}/ yad uta daśānusmṛtayaḥ/ katamā daśa/ yad uta buddhānusmṛtir dharmānu{smṛtir} 21007 aṃghānu{smṛtiḥ} śīlānu{smṛtiḥ} tyāgānu{smṛtir} devatānu{smṛtir} ūrdhvagānu{smṛtir} maraṇānu{smṛtiḥ} kāyānu{smṛtir} 21008 ānāpānānu{smṛtiḥ}/ idam api {subhūte bodhisattvasya mahāsattvasya mahāyānam} anupalambhayogena/ 21009 punar {aparam subhūte bodhisattvasya mahāsattvasya mahāyānaṃ} yad uta catvāri dhyānāni catvāry apramāṇāni catasra ārūpya- 21010 samāpattayo 'ṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ/ idam api {subhūte bodhisattvasya mahāsattvasya mahāyānam} 21011 punar {aparam subhūte bodhisattvasya mahāsattvasya mahāyānaṃ}/ daśa tathāgatabalāni/ katamāni daśa/ yad uta iha {bodhisattvo} 21012 mahāsattvaḥ sthānañ ca sthānato 'sthānañ cāsthānato yathābhūtaṃ prajānāti/ 21013 atītānāgatapratyutpannānāṃ ca karmaṇāṃ karmasamādānānāṃ ca sthānato hetuto 21014 vipākañ ca yathā{bhūtaṃ prajānāti}/ nānādhātukaṃ yathā{bhūtaṃ prajānāti}/ parasattvānāṃ parapudgalānāṃ nānādhi- 21015 muktikatāṃ yathā{bhūtaṃ prajānāti}/ parasattvānāṃ parapudgalānām indriyaparāparajñānatāṃ yathā{bhūtaṃ prajānāti}/ 21016 sarvatragāminīṃ pratipadaṃ yathā{bhūtaṃ prajānāti}/ parasattvānāṃ parapudgalānāṃ dhyānavimokṣa- 21017 samādhisamāpattisaṃkleśavyavadānavyutthānaṃ yathā{bhūtaṃ prajānāti}/ so 'nekavidhaṃ pūrvanivāsa- 21018 m anusmarati/ sa ca divyena cakṣuṣā sattvānāṃ cyutopapādaṃ yathā{bhūtaṃ prajānāti}/ sa āsra- 21019 vāṇāṃ kṣayād anāsravāṃ cetovimuktiṃ prajñāvimuktiṃ dṛṣṭa eva dharme svayam abhijñāya 21020 sākṣātkṛtvā upasampadya viharati kṣīnā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ 21021 karaṇīyaṃ nāparamithyātvam iti yathā{bhūtaṃ prajānāti}/ idam api {subhūte bodhisattvasya mahāsattvasya mahāyānam} anupalambha- 21022 yogena/ 21101 punar {aparam subhūte bodhisattvasya mahāsattvasya mahāyānaṃ}/ yad uta catvāri vaiśāradyāni/ katamāni catvāri/ yad uta samyak- 21102 saṃbuddhasya vata me pratijānataḥ ime dharmā abhisaṃbuddhā iti atra ca me kaścic chramaṇo 21103 vā devo vā māro vā brahmā vā kaścid vā punar loke saha dharmeṇa codayed iti nimitta- 21104 m etan na samanupaśyāmi/ idam atra nimittam asamanupaśyan kṣemaprāpto 'bhayaprāpto 21105 viharāmi ārṣabhaṃ sthānaṃ prajānāmi parṣadi samyak siṃhanādaṃ nadāmi brāhmaṃ 21106 cakraṃ pravartayāmi apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā 21107 vā kenacid vā punar loke saha dharmeṇeti/ kṣīṇāśravasya vata me pratijānataḥ ime 21108 āsravā aparikṣīṇā iti naitat sthānaṃ vidyate/ atra ca me kaścic chramaṇo 21109 vā brāhmaṇo vā peyālaṃ yāvad brāhmaṃ cakraṃ pravarta{{yāmi apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā kenacid vā punar loke}} saha dharmeṇeti/ 21110 ye khalu punar ime mayā āntarāyikā dharmā ākhyātās tān pratiṣevamāṇasya 21111 nālam antarāyāyeti naitat sthānaṃ vidyate/ atra me {kaścic chramaṇo vā brāhmaṇo vā peyālaṃ yāvat kenacid vā punar loke saha dharmeṇeti}/ yā mayā pratipadā- 21112 khyātā āryā nairyāṇikī niryāti tat karasya samyag duḥkhakṣayāya tāṃ pratipadya- 21113 māno na niryāyāt samyag duḥkhakṣayāyeti naitat sthānaṃ vidyate/ atra 21114 ca me {kaścic chramaṇo vā brāhmaṇo vā peyālaṃ yāvat kenacid vā punar loke saha dharmeṇeti/} imāni catvāri vaiśāradyāni/ idam api {subhūte bodhisattvasya mahāsattvasya mahāyānam} anupalambha- 21115 yogena/ 21116 punar {aparam subhūte bodhisattvasya mahāsattvasya mahāyānaṃ}/ yad uta catasraḥ pratisaṃvidaḥ/ katamāś catasraḥ/ dharma{pratisaṃvid} 21117 artha{pratisaṃvid} nirukti{pratisaṃvit} pratibhāna{pratisaṃvit}/ idam api {subhūte bodhisattvasya mahāsattvasya mahāyānam} anupalambhayogena/ 21118 punar {aparam subhūte bodhisattvasya mahāsattvasya mahāyānaṃ}/ yad utāṣṭādaśāveṇikā buddhadharmāḥ/ katame aṣṭādaśa/ yad uta 21119 yāñ ca rātriṃ subhūte tathāgato 'rhan samyaksaṃbodhim abhisaṃbuddhaḥ yāñ ca rātrim upādāya 21120 parinirvāsyati etasminn antare subhūte nāsti tathāgatasya skhalitaṃ nāsti 21121 cavitaṃ nāsti muṣitasmṛtitā nāsti nānātvasaṃjñā nāsty asamāhitaṃ cittaṃ nāsty a- 21201 pratisaṃkhyā copekṣā nāsti chandaparihāṇir nāsti vīrya{parihāṇir} nāsti smṛti{parihāṇir} 21202 nāsti samādhi{parihāṇir} nāsti prajñā{parihāṇir} nāsti vimukti{parihāṇiḥ}/ sarvakāyakarmajñānapūrvaṅgama- 21203 jñānānuparivartti/ sarvavākkarma{{jñānapūrvaṅgamajñānānupari}}vartti/ sarvamanaskarma- 21204 {{jñānapūrvaṅgamajñānānupari}}vartti/ atīte 'dhvany apratihatam asaṅgajñānan darśanañ ca/ anāgate 21205 'dhvany {{apratihatam asaṅgajñānan darśanañ ca}}/ pratyutpanne 'dhvany {{apratihatam asaṅgajñānan darśanañ ca}} 21206 pravarttate/ ime aṣṭādaśāveṇikā buddhadharmāḥ/ idam pi {subhūte bodhisattvasya mahāsattvasya mahāyānam} anu- 21207 palambhayogena/ [iti mārgasambhāraḥ//] 21208 punar {aparam subhūte bodhisattvasya mahāsattvasya mahāyānaṃ}/ yad uta dhāraṇīmukhāni/ yad utākṣaranayasamatākṣaramukham akṣara- 21209 praveśaḥ/ katamo 'kṣaranayasamatā akṣaramukham akṣarapraveśaḥ/ akāro mukhaḥ sarvadharmā- 21210 ṇām ādyanutpannatvāt/ repho mukhaḥ {sarvadharmāṇāṃ} rajo 'pagatatvāt/ pakāro mukhaḥ 21211 {sarvadharmāṇāṃ} paramārthanirdeśāt/ cakāro mukhaḥ {sarvadharmāṇāṃ} cyavanopapattyanupalabdhitvāt/ 21212 na{kāro mukhaḥ} {sarvadharmāṇāṃ} nāmāpagatatvāt/ la{kāro mukhaḥ} {sarvadharmāṇāṃ} lokottīrṇatvāt tṛṣṇā- 21213 latāhetupratyayasamudghātitvāt ca/ da{kāro mukhaḥ} {sarvadharmāṇāṃ} dāntadamathaparicchinnatvāt/ 21214 ba{kāro mukhaḥ} {sarvadharmāṇāṃ} bandhanavimuktatvāt/ ḍa{kāro mukhaḥ} {sarvadharmāṇāṃ} ḍamarāpagatatvāt/ sa{kāro mukhaḥ} {sarvadharmāṇāṃ} 21215 saṅgānupalabdhitvāt/ va{kāro mukhaḥ} {sarvadharmāṇāṃ} vākpathaghoṣasamucchinnatvāt/ ta{kāro mukhaḥ} {sarvadharmāṇāṃ} 21216 tathatā 'calitatvāt/ ya{kāro mukhaḥ} {sarvadharmāṇāṃ} yathāvad anutpādatvāt/ sta{kāro mukhaḥ} {sarvadharmāṇāṃ} 21217 stambhānupalabdhitvāt/ ka{kāro mukhaḥ} {sarvadharmāṇāṃ} kārakānupalabdhitvāt/ sa{kāro mukhaḥ} {sarvadharmāṇāṃ} 21218 samatānupalabdhitvāt/ ma{kāro mukhaḥ} {sarvadharmāṇāṃ} mamakārānupalabdhitvāt/ ga{kāro mukhaḥ} {sarvadharmāṇāṃ} 21219 gaganānupalabdhitaḥ/ stha{kāro mukhaḥ} {sarvadharmāṇāṃ} sthānānu{palabdhitaḥ}/ ja{kāro mukhaḥ} {sarvadharmāṇāṃ} jātyanu{palabdhitaḥ}/ śva{kāro mukhaḥ} 21220 {sarvadharmāṇāṃ} śvāsānu{palabdhitaḥ}/ dha{kāro mukhaḥ} {sarvadharmāṇāṃ} dharmadhātvanu{palabdhitaḥ}/ śa{kāro mukhaḥ} {sarvadharmāṇāṃ} śamathānu{palabdhitaḥ}/ kha{kāro mukhaḥ} 21221 {sarvadharmāṇāṃ} khasamatānu{palabdhitaḥ}/ kṣa{kāro mukhaḥ} {sarvadharmāṇāṃ} kṣayānu{palabdhitaḥ}/ ta{kāramukhāḥ} {sarvadharmāḥ} tac cānupalabdhitaḥ/ 21301 jña{kāramukhāḥ} {sarvadharmāḥ} sarvajñānānu{palabdhitaḥ}/ ha{kāramukhāḥ} {sarvadharmāḥ} hetor anu{palabdhitaḥ}/ ccha{kāramukhāḥ} {sarvadharmāḥ} chaver apy anu{palabdhitaḥ}/ 21302 sma{kāramukhāḥ} {sarvadharmāḥ} smaraṇānu{palabdhitaḥ}/ ddha{kāramukhāḥ} {sarvadharmā} āddhānāpagatatvāt/ sa{kāramukhāḥ} sarvadharmā 21303 utsāhānu{palabdhitaḥ}/ gha{kāramukhāḥ} {sarvadharmāḥ} ghanānu{palabdhitaḥ}/ ṭha{kāramukhāḥ} {sarvadharmāḥ} viṭhapanānu{palabdhitaḥ}/ ṇa{kāramukhāḥ} {sarvadharmāḥ} raṇa- 21304 vigatatvāt/ pha{kāramukhāḥ} {sarvadharmāḥ} phalānu{palabdhitaḥ}/ ska{kāramukhāḥ} {sarvadharmāḥ} skandhānu{palabdhitaḥ}/ ja{kāramukhāḥ} {sarvadharmāḥ} 21305 jarānu{palabdhitaḥ}/ ca{kāramukhāḥ} {sarvadharmāḥ} caraṇānu{palabdhitaḥ}/ ṭa{kāramukhāḥ} {sarvadharmāḥ} ṭhaṃkārānu{palabdhitaḥ}/ ḍha{kāro mukhaḥ} {sarvadharmāḥ} 21306 ḍaṃkārānu{palabdhitaḥ}/ 21307 nāsti ata uttari akṣayavyavahāraḥ/ tat kasya hetoḥ/ tathā hi 21308 na kasyacin nāmāsti yena saṃvyavahriyeta yena vābhilapyeta yena nirdiśyeta yena 21309 lakṣyeta yena paśyet/ tad yathāpi nāma subhūte ākāśam/ evam eva sarvadharmā 21310 anugantavyāḥ/ ayaṃ {subhūte} dhāraṇīpraveśo 'kārādyakṣaranirdeśapraveśaḥ/ yaḥ kaścit 21311 {subhūte} {bodhisattvo} mahāsattvaḥ idam akārādyakṣarakauśalyapraveśaṃ jñāsyati na sa kvacid rute prati- 21312 hanyate/ sarvaṃ taṃ dharmatayā samādhayiṣyati rutajñānakauśalyañ ca pratilapsyate/ 21313 yo hi kaścit {subhūte} {bodhisattvo} mahāsattva imām akārādyakṣaramudrāṃ śroṣyati śrutvā cod- 21314 grahīṣyati dhārayiṣyati vācayiṣyati pareṣāṃ deśayiṣyati ramayati tayā santatyā 21315 tasya viṃśatir anuśaṃsāḥ pratikāṃkṣitavyāḥ/ katamā viṃśatiḥ/ smṛtimāṃś ca 21316 bhaviṣyati/ matimāṃś ca {bhaviṣyati}/ gatimāṃś ca {bhaviṣyati}/ dhṛtimāṃś ca {bhaviṣyati}/ hrīmāṃś ca 21317 prajñāvāṃś ca pratibhānavāṃś ca satyakuśalaś ca {bhaviṣyati}/ idaṃ dhāraṇīmukham alpakṛcchreṇa pratila- 21318 psyate na ca kathaṃkathī {bhaviṣyati}/ vimatiś cāsya na {bhaviṣyati}/ na ca ślakṣṇāṃ vācaṃ śrutvā 21319 pareṣv anunīto {bhaviṣyati}/ na ca paruṣayā vācā pratihanyate/ na connato {bhaviṣyati} nāvanataḥ/ 21320 yathāsthita eva {bhaviṣyati} rutakuśalaś ca bhaviṣyati/ skandha{kuśalaś ca bhaviṣyati} dhātu{kuśalaś ca bhaviṣyati}/ āyatana{kuśalaś ca bhaviṣyati} 21321 satya{kuśalaś ca bhaviṣyati} pratītyasamutpāda{kuśalaś ca bhaviṣyati}/ hetu{kuśalaś ca bhaviṣyati} pratyaya{kuśalaś ca bhaviṣyati}/ dharma{kuśalaś ca bhaviṣyati}/ indriyaparipūrṇa- 21401 jñāna{kuśalaś ca bhaviṣyati}/ paracittajñāna{kuśalaś ca bhaviṣyati} ṛddhividhijñāna{kuśalaś ca bhaviṣyati}/ divyaśrotrajñāna{kuśalaś ca bhaviṣyati}/ pūrva- 21402 nivāsānusmṛtijñāna{kuśalaś ca bhaviṣyati}/ cyutopapattijñāna{kuśalaś ca bhaviṣyati}/ āsravakṣayajñāna{kuśalaś ca bhaviṣyati}/ sthānā- 21403 sthānanirdeśa{kuśalaś ca bhaviṣyati}/ atikramaṇa{kuśalaś ca bhaviṣyati} iryāpatha{kuśalaś ca bhaviṣyati}/ imān anuśaṃsān pratilapsyate 21404 iti/ idam api subhūte dhāraṇīmukham akṣaramukam akāramukhaṃ {bodhisattvasya} mahāsattvasya 21405 mahāyānam/ [iti dhāraṇīsambhāraḥ//] 21406 yad api tat subhūtir evam āha/ kathaṃ {bodhisattvo} mahāsattvo mahāyānasamprasthito 21407 bhavatīti/ iha subhūte {bodhisattvo} mahāsattvaḥ ṣaṭsu pāramitāsu caran bhūmer bhūmiṃ 21408 saṃkrāmati/ kathaṃ ca subhūte {bodhisattvo} mahāsattvo bhūmer bhūmiṃ saṃkrāmati yad utā- 21409 saṃkrāntyā sarvadharmāṇām/ tat kasya hetoḥ/ na hi sa kaścid dharmo ya āgacchati 21410 vā gacchati vā saṃkrāmati vā upasaṃkrāmati vā/ api tu yā dharmāṇāṃ bhūmi- 21411 s tān na manyate na cintayati bhūmiparikarma ca karoti na ca bhūmiṃ samanupaśyati/ 21412 katamac ca {bodhisattvasya} mahāsattvasya bhūmiparikarma/ prathamāyāṃ bhūmau vartamānena 21413 {bodhisattvena} mahāsattvena daśabhūmiparikarmāṇi karaṇīyāni/ katamāni daśa/ adhyā- 21414 śayaparikarma anupalambhayogena/ hitavastutā{parikarma} nimittatānupalambhatām upādāya/ 21415 sarvasattvasamacittatā{parikarma} sattvānupalabdhitām upādāya/ tyāga{parikarma} dāyakadeya- 21416 parigrāhakānu{palabdhitām upādāya}/ kalyāṇamitrasevā{parikarma} tair asaṃstāpanatām upādāya/ saddharma- 21417 paryeṣṭi{parikarma} sarvadharmānu{palabdhitām upādāya}/ abhīkṣṇaṃ naiṣkramya{parikarma} gṛhānu{palabdhitām upādāya}/ buddhakāyaspṛhā{parikarma} 21418 lakṣaṇānuvyañjananimittānu{palabdhitām upādāya}/ dharmavivaraṇa{parikarma} dharmabhedānu{palabdhitām upādāya}/ satyavacana{parikarma} 21419 vacanānu{palabdhitām upādāya}/ imāni {subhūte} {bodhisattvānāṃ} mahāsattvānāṃ prathamāyā bhūmer daśa parikarmāṇi yāni 21420 prathamāyāṃ bhūmau vartamānena {bodhisattvena} mahāsattvena daśa parikarmāṇi karaṇīyāni/ 21501 {punar aparaṃ} {subhūte} {bodhisattvo} mahāsattvo dvitīyāyāṃ bhūmau vartamāno 'ṣṭau dharmān manasi- 21502 karoti teṣu ca pratipadyate/ katamān aṣṭau/ yad uta śīlaviśuddhiṃ kṛtajñatāṃ kṛta- 21503 veditāṃ kṣāntibalapratiṣṭhānaṃ prāmodyapratyanubhavatāṃ sarvasattvāparityāgitayā 21504 mahākaruṇāyā āmukhīkarma/ gurūṇāṃ śraddhayā gauravaṃ śāstṛsaṃjñāyā guruśuśrūṣāṃ 21505 pāramitās tadyogaparyeṣṭim/ imān subhūte bodhisattvena mahāsattvena dvitīyāyāṃ 21506 bhūmau vartamānenāṣṭau dharmān manasikṛtvā pratipattavyam/ 21507 {punar aparaṃ} {subhūte} {bodhisattvena} mahāsattvena tṛtīyāyāṃ bhūmau vartamānena pañcasu dharmeṣu 21508 sthātavyam/ katameṣu pañcasu/ yad uta bāhuśrutye 'tṛptatāyāṃ tatra cākṣarān abhi- 21509 niveśe nirāmiṣadharmadānavivaraṇatāyāṃ tayā cāmanyanatayā buddhakṣetrapariśodhana- 21510 kuśalamūlapariṇāmanatāyāṃ tayā cāmanyanatayā amitasaṃsārāparikhedanatāyāṃ tayā 21511 cāmanyanatayā hrīrapatrāpyavyavasthāne tena cāmanyanatayā eṣu {subhūte} {bodhisattvena} 21512 mahāsatvena pañcasu dharmeṣu tṛtīyāyāṃ bhūmau vartamānena sthātavyam/ 21513 {punar aparaṃ} {subhūte} {bodhisattvena} mahāsattvena caturthyāṃ bhūmau vartamānena daśasu dharmeṣu 21514 sthātavyam/ te ca na parityaktavyāḥ/ katameṣu daśasu/ yad uta araṇyavāso 21515 'lpecchatā santuṣṭhir dhūtaguṇasaṃlekhānutsarjanaṃ śikṣāyā aparityāgaḥ kāmaguṇa- 21516 vijugupsanaṃ nirvitsahagataś cittotpādaḥ sarvāstiparityāgitā anavalīnacittatā 21517 sarvavastunirapekṣatā/ ime {subhūte} daśa dharmā {bodhisattvena} mahāsattvena caturthyāṃ bhūmau vartamānena 21518 na parityaktavyā/ eṣu ca sthātavyam/ 21519 {punar aparaṃ} {subhūte} {bodhisattvena} mahāsattvena pañcamyāṃ bhūmau vartamānena daśa dharmā parivarja- 21520 yitavyāḥ/ katame daśa/ yad uta gṛhiprabrajitasaṃstavaḥ parivarjayitavyaḥ/ kulamāt- 21521 saryaṃ {parivarjayitavyam}/ saṃgaṇikāsthānaṃ {parivarjayitavyam}/ ātmotkarṣaṇaṃ {parivarjayitavyam}/ parapaṃsanaṃ {parivarjayitavyam}/ daśā- 21522 kuśalāḥ karmapathāḥ {parivarjayitavyāḥ}/ adhimānastambhau {parivarjayitavyau}/ viparyāsāḥ {parivarjayitavyāḥ}/ vivikitsā 21523 {parivarjayitavyā}/ rāgadveṣamohādhivāsanāḥ {parivarjayitavyāḥ}/ ime {subhūte} daśa dharmā {bodhisattvena} mahāsattvena 21524 pañcamyāṃ bhūmau vartamānena {parivarjayitavyāḥ}/ 21601 {punar aparaṃ} {subhūte} {bodhisattvena} mahāsattvena ṣaṣṭyāṃ bhūmau vartamānena ṣaḍ dharmā paripūrayitavyāḥ/ 21602 katame ṣaṭ/ yad uta ṣaṭ pāramitāḥ paripūrayitavyāḥ/ apare ṣaḍ dharmāḥ parivarja- 21603 yitavyāḥ/ katame ṣaṭ/ śrāvakacittaṃ {parvarjayitavyaṃ}/ pratyekabuddhacittaṃ {parvarjayitavyaṃ}/ paritasanācittaṃ 21604 {parvarjayitavyaṃ}/ yācanakaṃ dṛṣṭvā nāvalīyate/ sarvavastūni ca tyājyāni na ca daurmanasya- 21605 cittam utpādayitavyaṃ na ca yācanakavikṣepaḥ kartavyaḥ/ ime {subhūte} ṣaḍ dharmā {bodhisattvena} 21606 mahāsattvena ṣaṣṭyāṃ bhūmau vartamānena paripūrayitavyāḥ/ apare ṣaḍ dharmāḥ 21607 parivarjayitavyāḥ/ 21608 {punar aparaṃ} {subhūte} {bodhisattvasya} mahāsattvasya saptamyāṃ bhūmau vartamānasya viṃśatiḥ dharmā na 21609 bhavanti/ katame viṃśatiḥ/ yad uta ātmagrāho 'sya na bhavati sattvagrāho 21610 jīvagrāhaḥ pudgalagrāha ucchedagrāhaḥ śāśvatagrāhaḥ/ nimittasaṃjñā hetudṛṣṭiḥ 21611 skandhābhiniveśo dhātvabhiniveśaḥ/ āyatanam ṛddhis traidhātuke pratiṣṭhānaṃ traidhātu- 21612 kādhyavasānaṃ traidhātuke ālayo buddhaniśrayadṛṣṭyabhiniveśo dharma{niśrayadṛṣṭyabhiniveśaḥ} saṃgha{niśrayadṛṣṭyabhiniveśaḥ} 21613 śīla{niśrayadṛṣṭyabhiniveśaḥ} śūnyā dharmā iti vivādaḥ śūnyatāvirodhaś cāsya na bhavati/ ime {subhūte} 21614 viṃśatir dharmā {bodhisattvasya} mahāsattvasya saptamyāṃ bhūmau vartamānasya na bhavanti/ tena 21615 viṃśatir eva dharmāḥ saptamyāṃ bhūmau sthitena paripūrayitavyāḥ/ katame viṃśatiḥ/ 21616 yad uta śūnyatāparipūritā nimittasākṣatkriyā apraṇihitajñānaṃ trimaṇḍalapari- 21617 śuddhiḥ kṛpākāruṇyañ ca sarvasattveṣu teṣv anavamanyanā sarvadharmasamatādarśanaṃ tatra cānabhi- 21618 niveśaḥ/ bhūtanayaprativedhas tena cāmanyanā anutpādakṣāntir anutpādajñānam ekanaya- 21619 nirdeśaḥ/ sarvadharmāṇāṃ kalpanāsamudghātaḥ/ saṃjñādṛṣṭivivarttaḥ kleśavivarttaḥ 21620 śamathanidhyaptiḥ vipaśyanākauśalyaṃ dāntacittatā sarvatrāpratihatajñānacittatā 21621 anunayasyābhumir yatrecchākṣetragamanaṃ tatra ca buddhaparṣanmaṇḍale sthitvātmabhāva- 21622 sandarśanam/ ime viṃśatir dharmā {bodhisattvena} mahāsattvena saptamyāṃ bhūmau vartamānena pari- 21623 pūrayitavyāḥ/ 21701 {punar aparaṃ} {subhūte} {bodhisattvena} mahāsattvena aṣṭamyāṃ bhūmau vartamānena catvāro dharmāḥ 21702 paripūrayitavyāḥ/ katame catvāraḥ/ yad uta sarvasattvacittānupraveśo 'bhijñāvikrīḍanaṃ 21703 buddhakṣetradarśanan teṣāñ ca buddhakṣetrāṇāṃ yathādṛṣṭiniṣpādanatā buddhaparyupāsanatā buddha- 21704 kāyayathābhūtapratyavekṣaṇatā/ ime {subhūte} catvāro dharmā {bodhisattvena} mahāsattvenāṣṭamyāṃ 21705 bhūmau vartamānena paripūrayitavyāḥ/ 21706 {punar aparaṃ} {subhūte} {bodhisattvena} mahāsattvenāṣṭamyāṃ bhūmau vartamānena catvāro dharmāḥ paripūra- 21707 yitavyāḥ/ katame catvāraḥ/ yad uta indriyaparāparajñānaṃ buddhakṣetrapariśodhanaṃ 21708 māyopamasya samādher abhīkṣṇaṃ samāpattir yathā ca sattvānāṃ kuśalamūlaniṣpatti- 21709 s tathā tathātmabhāvam abhinirmimīte saṃcintyabhavotpādanatā/ ime {subhūte} {bodhisattvena} mahā- 21710 sattvena aṣṭamyāṃ bhūmau vartamānena catvāro dharmāḥ paripūrayitavyāḥ/ 21711 {punar aparaṃ} {subhūte} {bodhisattvena} mahāsattvena navamyāṃ bhūmau vartamānena dvādaśa dharmāḥ paripūrayi- 21712 tavyāḥ/ katame dvādaśa/ yad uta anantapraṇidhānaparigrahaḥ/ sa yathā yathā praṇi- 21713 dadhāti tathā tathāsya samṛdhyate devanāgayakṣagandharvāsuragaruḍakinnaramahoragarutajñānaṃ 21714 pratibhānanirdeśajñānaṃ garbhāvakrāntisampatkuśala{sampad} jāti{sampad} gotra{sampat} pari- 21715 vāra{sampad} janma{sampad} naiṣkramya{sampad} bodhivṛkṣa{sampat} sarvaguṇaparipūraṇa{sampat}/ ime subhūte 21716 {bodhisattvena} mahāsattvena navamyāṃ bhūmau vartamānena dvādaśa dharmāḥ paripūrayitavyāḥ/ 21717 daśamyāṃ punaḥ {subhūte} bodhisattvabhūmau vartamāno {bodhisattvo} mahāsattvas tathāgata eveti 21718 vaktavyaḥ/ 21719 subhūtir āha/ katamad bhagavan {bodhisattvasya} mahāsattvasyādhyāśayaparikarma/ bhagavān āha/ 21720 yā sarvākārajñatāpratisaṃyuktair manasikāraiḥ sarvakuśalamūlasamudānayanatā idaṃ subhūte 21721 {bodhisattvasya} mahāsattvasyādhyāśayaparikarma/ tatra {katamad bodhisattvasya mahāsattvasya} hitavastutāparikarma yad {bodhisattvo} mahā- 21722 sattvaḥ sarvasattvānām arthāya mahāyānajñānaparyeṣṭim āpadyate/ idaṃ {bodhisattvasya} mahāsattvasya 21723 hitavastutāparikarma/ tatra {katamad bodhisattvasya mahāsattvasya} sarvasattvasamacittatāparikarma/ yat sarvākārajñatāprati- 21724 saṃyuktair manasikāraiś caturapramāṇābhinirharaṇa maitrīkaruṇāmuditopekṣaṇam idam {ucyate sarvasattvasamacittatāparikarma}/ 21801 tatra {katamad bodhisattvasya mahāsattvasya} tyāgaparikarma/ yat sarvasattvebhyo 'vikalpitaṃ dānaṃ dadāti idam {ucyate tyāgaparikarma}/ tatra 21802 {katamad bodhisattvasya mahāsattvasya} kalyāṇamitrasevanāparikarma/ yāni {bodhisattvasya} mahāsattvasya kalyāṇamitrāṇi 21803 sarvākārajñatāyāṃ samādāpayanti teṣāṃ mitrāṇāṃ sevanā bhajanā paryupāsanā 21804 śuśrūṣā idam {ucyate bodhisattvasya mahāsattvasya kalyāṇamitrasevanāparikarma}/ tatra {katamad bodhisattvasya mahāsattvasya} dharmaparyeṣṭiparikarma/ yat sarvākārajñatā- 21805 pratisaṃyuktena manasikāreṇa dharmaṃ paryeṣate na ca śrāvakapratyekabuddhabhūmau patati idaṃ 21806 {ucyate bodhisattvasya mahāsattvasya dharmaparyeṣṭiparikarma}/ tatra {katamad bodhisattvasya mahāsattvasya} abhīkṣṇaṃ naiṣkramyaparikarma/ yat sarvajātiṣv avyavakīrnno 'bhi- 21807 niṣkrāmati tathāgataśāsane pravrajati na cāsya kaścid antarāyo bhavati idaṃ 21808 {subhūte} {ucyate bodhisattvasya mahāsattvasya abhīkṣṇaṃ naiṣkramyaparikarma}/ tatra {katamad bodhisattvasya mahāsattvasya} buddhakāyaspṛhāparikarma/ yad buddhavigrahaṃ dṛṣṭvā na jātu buddha- 21809 manasikāreṇa virahito bhavati yāvat sarvākārajñatā 'nuprāpto bhavati/ idaṃ {subhūte} 21810 {ucyate bodhisattvasya mahāsattvasya buddhakāyaspṛhāparikarma}/ tatra {katamad bodhisattvasya mahāsattvasya} dharmavivaraṇaparikarma/ yad {bodhisattvo} mahāsattvaḥ sammukhībhūtasya tathā- 21811 gatasya parinirvṛtasya vā sattvānāṃ dharmaṃ deśayati ādau kalyāṇaṃ madhye 21812 kalpāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ 21813 brahmacaryaṃ samprakāśayati yad uta sūtraṃ geyaṃ vyākaraṇam itivṛttakaṃ jātakaṃ 21814 nidānam avadānaṃ tathā vaipulyādbhutadharmopadeśāḥ/ idaṃ {ucyate bodhisattvasya mahāsattvasya dharmavivaraṇaparikarma}/ tatra {katamad bodhisattvasya mahāsattvasya} satyavacana- 21815 parikarma/ yad uta yathāvāditathākāritā idaṃ {ucyate bodhisattvasya mahāsattvasya satyavacanaparikarma}/ imāni {subhūte} {bodhisattvasya} mahā- 21816 sattvasya prathamāyāṃ bhūmau vartamānasya daśa parikarmāṇi/ 21817 tatra subhūte katamāni {bodhisattvasya} mahāsattvasya dvitīyāyāṃ bhūmau varttamānasyāṣṭau 21818 parikarmāṇi/ iha subhūte {bodhisattvasya} mahāsattvasya śīlapariśuddhir yad uta śrāvaka- 21819 pratyekabuddhacittānām amanasikāratā ye 'py anye dauḥśīlyakarā bodhiparipanthana- 21820 karā dharmās teṣām amanasikāraḥ/ iyaṃ {ucyate bodhisattvasya mahāsattvasya śīlapariśuddhir/} tatra {katamā bodhisattvasya mahāsattvasya} kṛtajñatā kṛta- 21901 veditā yad {bodhisattvo} mahāsattvo bodhisattvacaryāṃ caran alpam api kṛtam āsaṃsārān 21902 na nāśayati prāg eva bahu iyaṃ {ucyate bodhisattvasya mahāsattvasya kṛtajñatā kṛtaveditā/} tatra {katamad bodhisattvasya mahāsattvasya} kṣāntibalapratiṣṭhānam/ 21903 yat sarvasattvānām antike avyāpādāvihiṃsācittatā idaṃ {ucyate bodhisattvasya mahāsattvasya kṣāntibalapratiṣṭhānam/} tatra {katamā bodhisattvasya mahāsattvasya} 21904 prāmodyapratītyanubhavanatā/ yat sarvasattvaparipācanatā iyaṃ {ucyate bodhisattvasya mahāsattvasya prāmodyapratītyanubhavanatā/} tatra {katamo bodhisattvasya mahāsattvasya} 21905 mahākaruṇāyā āmukhībhāvaḥ/ yad {bodhisattvasya} mahāsattvasya bodhisattvacārikāṃ carata 21906 evam bhavati ekaikasya sattvasyārthāya gaṅgānadīvālukopamān kalpān niraye 21907 paceyaṃ yāvan na sa sattvo buddhajñāne pratiṣṭhāpita iti/ evam ekaikasya kṛtaśaḥ 21908 sattvasya ya utsāho yo 'parikhedo 'yam ucyate {bodhisattvasya mahāsattvasya mahākaruṇāyā āmukhībhāvaḥ/} tatra {katamad bodhisattvasya mahāsattvasya} śraddhāgauravam/ 21909 yad {bodhisattvasya} mahāsattvasya sarvatra nihatamānatayā saśraddhatā idam ucyate {bodhisattvasya mahāsattvasya śraddhāgauravam/} 21910 tatra {katamā bodhisattvasya mahāsattvasya} guruśuśrūṣāśraddhānatā/ yad gurūṇām antike śāstṛsaṃjñā iyam ucyate 21911 {bodhisattvasya mahāsattvasya guruśuśrūṣāśraddhānatā}/ tatra {katamā bodhisattvasya mahāsattvasya} pāramitās tadyogaparyeṣṭiḥ/ yā ananyakarmatayā pāramitā- 21912 paryeṣaṇatā iyam ucyate {bodhisattvasya mahāsattvasya pāramitās tadyogaparyeṣṭiḥ}/ tatra {katamā bodhisattvasya mahāsattvasya} bāhuśrutyatṛptatā/ yat kiñcid buddhair bhaga- 21913 vadbhir bhāṣitam iha vā lokadhātau samantād vā daśadiśi loke tat sarvam ārādhayi- 21914 ṣyāmīti yā atṛptatā iyaṃ {ucyate bodhisattvasya mahāsattvasya bāhuśrutyatṛptatā}/ tatra {katamā bodhisattvasya mahāsattvasya} nirāmiṣadharmadānavivaraṇatā/ yad {bodhisattvo} 21915 mahāsattvo dharmaṃ deśayati/ sa tena dharmadānakuśalenātmano bodhim api na pratikāṃ- 21916 kṣati iyaṃ {ucyate bodhisattvasya mahāsattvasya nirāmiṣadharmadānavivaraṇatā/} tatra {katamā bodhisattvasya mahāsattvasya} buddhakṣetrapariśodhanakuśalamūlapariṇāmanā yaiḥ kuśala- 21917 mūlair buddhakṣetraṃ pariśodhayan ātmaparacittaṃ pariśodhayati teṣāṃ kuśalamūlānāṃ 21918 yā pariṇāmanā iyam ucyate {bodhisattvasya mahāsattvasya buddhakṣetrapariśodhanakuśalamūlapariṇāmanā/} tatra {katamā bodhisattvasya mahāsattvasya} aparimitasaṃsārāparikheditā yā 21919 kuśalamūlopastambhatā yaiḥ kuśalamūlair upastabdhaḥ sattvānāñ ca paripācayati buddhakṣetraṃ 21920 ca pariśodhayati na ca jātu khedam āpadyate yāvan na sarvadharmān sarvākārajñatāṃ ca 21921 paripūrayati iyaṃ {ucyate bodhisattvasya mahāsattvasya aparimitasaṃsārāparikheditā}/ tatra {katamad bodhisattvasya mahāsattvasya} hrīrapatrāpyavyavasthānam/ yā sarvaśrāvakapratyeka- 22001 buddhacittajugupsanatā idaṃ {ucyate bodhisattvasya mahāsattvasya hrīrapatrāpyavyavasthānam/} tatra {katamā bodhisattvasya mahāsattvasya} araṇyavāsāparityāgitā/ yā 22002 sarvaśrāvakapratyekabodhisamatikramaṇatā iyaṃ {ucyate bodhisattvasya mahāsattvasya araṇyavāsāparityāgitā/} tatra {katamā bodhisattvasya mahāsattvasya} alpecchatā/ 22003 yad {bodhisattvo} mahāsattvo bodhim api necchati iyaṃ {ucyate bodhisattvasya mahāsattvasya alpecchatā/} tatra {katamā bodhisattvasya mahāsattvasya} santuṣṭhiḥ/ 22004 yad {bodhisattvo} mahāsattvaḥ sarvākārajñatām api na manyate iyaṃ {ucyate bodhisattvasya mahāsattvasya santuṣṭhiḥ}/ tatra {katamā bodhisattvasya mahāsattvasya} dhūtaguṇa- 22005 saṃlekhānutsarjanatā/ yā gambhīreṣu dharmeṣu nidhyaptiḥ kṣāntir iyaṃ {ucyate bodhisattvasya mahāsattvasya dhūtaguṇasaṃlekhānutsarjanatā}/ tatra 22006 {katamā bodhisattvasya mahāsattvasya} śikṣāyā aparityāgitā/ yaḥ sarvaśiṣāṇām apracāraḥ iyaṃ {ucyate bodhisattvasya mahāsattvasya śikṣāyā aparityāgitā/} tatra 22007 {katamā bodhisattvasya mahāsattvasya} kāmaguṇajugupsanatā/ yaḥ kāmacittasyānutpāda iyaṃ {ucyate bodhisattvasya mahāsattvasya kāmaguṇajugupsanatā/} tatra 22008 {katamo bodhisattvasya mahāsattvasya} nirvitsahagataś cittotpādaḥ/ yaḥ sarvadharmāṇām anabhisaṃskāro 'yaṃ {ucyate bodhisattvasya mahāsattvasya nirvitsahagataś cittotpādaḥ/} 22009 tatra {katamā bodhisattvasya mahāsattvasya} sarvāstiparityāgitā/ yā ādhyātmikabāhyānāṃ dharmāṇām a- 22010 grahaṇatā iyaṃ {ucyate bodhisattvasya mahāsattvasya sarvāstiparityāgitā/} tatra {katamā bodhisattvasya mahāsattvasya} anavalīnacittatā yā vijñānasthitiṣv asya 22011 cittaṃ nāvalīyate iyaṃ {ucyate bodhisattvasya mahāsattvasya anavalīnacittatā/} tatra {katamā bodhisattvasya mahāsattvasya} sarvavastunirapekṣatā/ yā sarvavastū- 22012 nām amanasikāratā iyaṃ {ucyate bodhisattvasya mahāsattvasya sarvavastunirapekṣatā}/ tatra {katamā bodhisattvasya mahāsattvasya} gṛhisaṃstavaparivarjanatā/ yā buddha- 22013 kṣetrād buddhakṣetraṃ saṃkramaṇatā upapādukatāpratilābhamuṇḍakāṣāyaprāvaraṇatā iyaṃ {ucyate bodhisattvasya mahāsattvasya gṛhisaṃstavaparivarjanatā} 22014 tatra {katamā bodhisattvasya mahāsattvasya} bhikṣubhikṣuṇīsaṃstavaparivarjanatā/ yad bhikṣuṇā vā bhikṣuṇyā saha 22015 acchaṭikāsaṃghātamātram api na tiṣṭhati na ca tair vinā paritasanācittam utpādayati 22016 iyaṃ {ucyate bodhisattvasya mahāsattvasya bhikṣubhikṣuṇīsaṃstavaparivarjanatā/} tatra kathaṃ {bodhisattvena mahāsattvena} kulamātsaryaṃ parivarjayitavyam/ iha {subhūte} {bodhisattvena mahāsattvena} 22017 evaṃ cittam utpādayitavyam/ yan mayā sattvānāṃ sarvasukhopadhānaṃ kartavyaṃ tatra te 22018 sattvāḥ svapuṇyair eva sukhitā nātra mayā mātsaryacittam utpādayitavyam/ idaṃ 22019 {ucyate bodhisattvasya mahāsattvasya} kulamātsaryaparivarjanatā/ tatra kathaṃ {bodhisattvena mahāsattvena} saṅgaṇikāsthānaṃ parivarjayitavyam/ 22020 yatra {bodhisattvasya} mahāsattvasya saṅgaṇikāsthānasthitasya śrāvakapratyekabuddhapratisaṃyuktā 22021 kathā syāt tatpratisaṃyuktaṃ vā cittotpādam upādayen na tatra {bodhisattvena} mahāsattvena 22022 sthātavyam/ iyaṃ {ucyate bodhisattvasya mahāsattvasya saṅgaṇikāsthānaparivarjanatā/} tatra kathaṃ {bodhisattvena} mahāsattvena ātmotkarṣaṇā 22101 parivarjayitavyā/ yā ādhyātmikānāṃ dharmāṇāṃ asamanupaśyanā iyaṃ {bodhisattvena mahāsattvena ātmotkarṣaṇā parivarjayitavyā} 22102 tatra {katamā} {bodhisattvasya} mahāsattvasya parapaṃsanāparivarjanatā/ yad uta bāhyānāṃ dharmāṇām a- 22103 samanupaśyanā/ iyaṃ {ucyate bodhisattvasya mahāsattvasya parapaṃsanāparivarjanatā/} tatra kathaṃ {bodhisattvena} mahāsattvena daśākuśalāḥ karmapathāḥ 22104 {parivarjayitavyāḥ}/ tathā hy ete āryamārgasyāntarāyakarāḥ sugater vā prāg eva saṃbodheḥ/ evaṃ 22105 hi {subhūte} {bodhisattvena mahāsattvena daśākuśalāḥ karmapathāḥ parivarjayitavyāḥ/} tatra kathaṃ {bodhisattvena} mahāsattvena adhimānaḥ {parivarjayitavyaḥ}/ tathā hi sa na 22106 kañcid dharmaṃ samanupaśyati kutaḥ punar adhikaṃ yenādhimaṃsyate/ evaṃ hi {subhūte} {bodhisattvena mahāsattvena adhimānaḥ parivarjayitavyaḥ/} 22107 tatra kathaṃ {subhūte} {bodhisattvena} mahāsattvena stambhaḥ {parivarjayitavyaḥ}/ tathā hi tad vastu na samanupaśyati yatra 22108 stambham utpādayed evaṃ hi {subhūte} {bodhisattvena mahāsattvena stambhaḥ parivarjayitavyaḥ/} tatra kathaṃ {subhūte} {bodhisattvena} mahāsattvena viparyāsāḥ 22109 {parivarjayitavyāḥ}/ sarvavastūnām anupalabdhitām upādāya/ evaṃ hi {subhūte} {bodhisattvena mahāsattvena viparyāsāḥ parivarjayitavyaḥ/} tatra kathaṃ {subhūte} 22110 {bodhisattvena} mahāsattvena vicikitsā {parivarjayitavyā}/ tathā hi sandehāpagatān sarvadharmān samanu- 22111 paśyati/ evaṃ hi {subhūte} {bodhisattvena mahāsattvena vicikitsā parivarjayitavyā}/ tatra kathaṃ {subhūte} {bodhisattvena} mahāsattvena rāgadveṣamohā- 22112 nām adhivāsanā {parivarjayitavyā}/ tathā hi rāgadveṣamohānāṃ vastu na samanupaśyati/ evaṃ 22113 hi {subhūte} {bodhisattvena mahāsattvena rāgadveṣamohānām adhivāsanā parivarjayitavyā/} tatra kathaṃ {bodhisattvena} mahāsattvena ṣaḍ dharmāḥ paripūrayitavyāḥ/ yad uta 22114 ṣaṭ pāramitā dānapāramitā {{śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā}} prajñāpāramitā imāḥ ṣaṭ pāramitāḥ pari- 22115 pūrayitavyāḥ/ tatra kathaṃ {bodhisattvena} mahāsattvena ṣaḍ dharmāḥ {parivarjayitavyāḥ}/ yad uta śrāvakacittaṃ 22116 {parivarjayitavyam}/ tat kasya hetoḥ/ tathā hi naiṣa mārgo bodhaye/ pratyekabuddhacittaṃ 22117 {parivarjayitavyam}/ {tat kasya hetos tathā hi} {naiṣa mārgo bodhāye}/ paritasanācittaṃ na kartavyam/ {tat kasya hetos tathā hi} {naiṣa mārgo bodhāye}/ yācanakaṃ dṛṣṭvā 22118 nāvalīnacittam utpādayitavyam/ {tat kasya hetos tathā hi} {naiṣa mārgo bodhāye}/ sarvasvam api parityajya na durmanasko 22119 bhavati/ {tat kasya hetos tathā hi} {naiṣa mārgo bodhāye}/ yācanakavikṣepo na kartavyaḥ/ {tat kasya hetos tathā hi} {naiṣa mārgo bodhāye}/ tatra kathaṃ {bodhisattvena} 22120 mahāsattvena ātmagrāho na kartavyaḥ/ tat kasya hetoḥ/ tathā hi atyantatayā 22121 ātmā na saṃvidyate evaṃ {bodhisattvena} mahāsattvena ātmagrāho na kartavyaḥ/ evaṃ 22122 sattvagrāho jīvagrāhaḥ pudgala{grāho na kartavyaḥ}/ {tat kasya hetos tathā hi} ete atyantatayā na saṃvidyante/ evaṃ 22123 sattvajīvapudgala{grāho na kartavyaḥ}/ tatra kathaṃ {bodhisattvena} mahāsattvena uccheda{grāho na kartavyaḥ}/ {tat kasya hetos tathā hi} na kaścid dharma 22201 ucchidyate/ atyantatayānutpannatvāt sarvadharmāṇāṃ nocchedaḥ evam uccheda{grāho na kartavyaḥ}/ 22202 tatra {kathaṃ bodhisattvena mahāsattvena} śāśvata{grāho na kartavyaḥ}/ {tat kasya hetos tathā hi} yo dharmo notpadyate sa na śāśvato bhavati/ evaṃ 22203 śāśvata{grāho na kartavyaḥ}/ tatra {kathaṃ bodhisattvena mahāsattvena} nimittasaṃjñā notpādayitavyā/ {tat kasya hetos tathā hi} atyantatayā 22204 saṃkleśo na saṃvidyate evaṃ nimittasaṃjñā notpādayitavyā/ tatra {kathaṃ bodhisattvena mahāsattvena} hetudṛṣṭir na 22205 kartavyā/ {tat kasya hetos tathā hi} sa tāṃ dṛṣṭiṃ na samanupaśyati/ evaṃ hetudṛṣṭir na kartavyā/ evaṃ 22206 skandheṣu dhātuṣv āyataneṣv abhiniveśo na {kartavyaḥ}/ {tat kasya hetos tathā hi} te dharmāḥ svabhāvena na 22207 saṃvidyante/ evaṃ skandhadhātvāyataneṣv abhiniveśo na {kartavyaḥ}/ tatra {kathaṃ bodhisattvena mahāsattvena} traidhātuke '- 22208 bhiniveśo na {kartavyaḥ}/ {tat kasya hetos tathā hi} traidhātukasvabhāvo na saṃvidyate/ evaṃ traidhātuke 'bhiniveśo 22209 na {kartavyaḥ}/ tatra {kathaṃ bodhisattvena mahāsattvena} traidhātuke 'dhyavasānaṃ na {kartavyaḥ}/ {tat kasya hetos tathā hi} tad vastu nopalabhyate/ 22210 evaṃ traidhātuke 'dhyavasānaṃ na {kartavyaḥ}/ tatra {kathaṃ bodhisattvena mahāsattvena} traidhātuke ālayo na {kartavyaḥ}/ {tat kasya hetos tathā hi} 22211 niḥsvabhāvatvād evaṃ tradihātuke ālayo na {kartavyaḥ}/ tatra {kathaṃ bodhisattvena mahāsattvena} buddhadharmasaṃghaniśrayo 22212 na {kartavyaḥ}/ {tat kasya hetos tathā hi} na buddhadharmasaṃghadṛṣṭiniśrayāt buddhadharmasaṃghadarśanaṃ/ evaṃ buddha- 22213 dharmasaṃghadṛṣṭiniśrayo na {kartavyaḥ}/ tatra {kathaṃ bodhisattvena mahāsattvena} śīladṛṣṭiniśrayo na {kartavyaḥ}/ {tat kasya hetos tathā hi} na 22214 śīladṛṣṭiniśrayāc chīlapariśuddhir bhavaty evaṃ {śīladṛṣṭiniśrayo na kartavyaḥ/} tatra {kathaṃ bodhisattvena mahāsattvena} śūnyatāyāṃ vivādo 22215 na {kartavyaḥ}/ {tat kasya hetos tathā hi} sarvadharmāḥ svabhāvena śūnyā na śūnyatayā/ evaṃ śūnyatāyāṃ vivādo 22216 na {kartavyaḥ}/ tatra {kathaṃ bodhisattvena mahāsattvena} śūnyatāvirodho na {kartavyaḥ}/ {tat kasya hetos tathā hi} sarvadharmāḥ śūnyā na śūnyatā 22217 śūnyatāṃ virodhayati/ evaṃ {śūnyatāvirodho na kartavyaḥ/} tatra {kathaṃ bodhisattvena mahāsattvena} śūnyatā paripūrayitavyā/ svalakṣaṇa- 22218 śūnyatām upādāya paripūrir {bodhisattvasya} mahāsattvasya śūnyatāparipūrir evaṃ {śūnyatā paripūrayitavyā/} 22219 tatra katamā {bodhisattvasya} mahāsattvasya animittāsākṣātkriyā/ yad uta sarvanimittā- 22220 nām amanasikāratā/ iyaṃ {bodhisattvasya mahāsattvasya animittāsākṣātkriyā/} tatra katamad {bodhisattvasya} mahāsattvasya apraṇihita- 22221 jñānam/ yat sarvatraidhātuke cittasyāpratiṣṭhānam/ idam {bodhisattvasya mahāsattvasya apraṇihitajñānam/} tatra katamā {bodhisattvasya} 22301 mahāsattvasya trimaṇḍalapariśuddhiḥ/ yad uta daśakuśalakarmapathapariśuddhir evaṃ {bodhisattvasya mahāsattvasya trimaṇḍalapariśuddhiḥ} 22302 tatra {kathaṃ bodhisattvena mahāsattvena} sarvasattveṣu kṛpākaruṇāparipūriḥ kartavyā/ yo mahākaruṇāyāḥ 22303 pratilābhaḥ/ evaṃ {sarvasattveṣu kṛpākaruṇāparipūriḥ kartavyā/} tatra {kathaṃ bodhisattvena mahāsattvena} sarvasattvā nāvamantavyāḥ/ yad uta maitrī- 22304 paripūryā/ evaṃ {sarvasattvā nāvamantavyāḥ/} tatra {katamad bodhisattvasya mahāsattvasya} samatādarśanam/ yad utānutkṣepo 'prakṣepaḥ 22305 sarvadharmāṇām idaṃ {bodhisattvasya mahāsattvasya samatādarśanam/} tatra {katamo bodhisattvasya mahāsattvasya} bhūtanayaprativedhaḥ/ yaḥ sarvadharmānām aprativedhaḥ/ 22306 ayaṃ {bodhisattvasya mahāsattvasya bhūtanayaprativedhaḥ/} tatra {katamā bodhisattvasya mahāsattvasya} anutpādakṣāntiḥ/ yā sarvadharmāṇām anutpādāya anirodhāya 22307 anabhisaṃskārāya kṣāntir iyaṃ {bodhisattvasya mahāsattvasya anutpādakṣāntiḥ/} tatra {katamad bodhisattvasya mahāsattvasya} anutpādajñānam/ yan nāmarūpā- 22308 nutpādajñānam idaṃ {bodhisattvasya mahāsattvasya anutpādajñānam/} tatra {katamo bodhisattvasya mahāsattvasya} ekanayanirdeśaḥ/ yā advayasamudacāratā ayaṃ 22309 {bodhisattvasya mahāsattvasya ekanayanirdeśaḥ/} tatra {katamo bodhisattvasya mahāsattvasya} kalpanāsamudghātaḥ/ yā sarvadharmāṇāṃ kalpanā ayaṃ {bodhisattvasya mahāsattvasya kalpanāsamudghātaḥ/} 22310 tatra {katamo bodhisattvasya mahāsattvasya} saṃjñādṛṣṭivivartaḥ/ yā sarvaśrāvakapratyekabuddhabhūmeḥ saṃjñādṛṣṭivivartanatā 22311 ayaṃ {bodhisattvasya mahāsattvasya saṃjñādṛṣṭivivartaḥ/} tatra {katamo bodhisattvasya mahāsattvasya} kleśavivartaḥ/ yaḥ sarvavāsanānusandhikleśotsargaḥ/ ayaṃ 22312 {bodhisattvasya mahāsattvasya kleśavivartaḥ/} tatra {katamā bodhisattvasya mahāsattvasya} śamathavipaśyanābhūmiḥ/ yā sarvākārajñatājñānam iyaṃ {bodhisattvasya mahāsattvasya śamathavipaśyanābhūmiḥ/} tatra 22313 {katamā bodhisattvasya mahāsattvasya} dāntacittatā/ yā traidhātuke 'nabhiratiḥ/ iyaṃ {bodhisattvasya mahāsattvasya dāntacittatā/} tatra {katamad bodhisattvasya mahāsattvasya} apratihata- 22314 jñānam/ yo buddhacakṣuḥpratilambhaḥ/ idaṃ {bodhisattvasya mahāsattvasya apratihatajñānam/} tatra {katamā bodhisattvasya mahāsattvasya} anunayāpasaraṇajñatā/ 22315 yā ṣaḍāyatanikā upekṣā/ iyaṃ {bodhisattvasya mahāsattvasya anunayāpasaraṇajñatā/} tatra {katamad bodhisattvasya mahāsattvasya} yatrecchākṣetragamanam/ yad ekabuddhakṣe- 22316 trān na calati sarvabuddhakṣetreṣu saṃdṛśyate na cāsya buddhakṣetrasaṃjñotpadyate/ idaṃ {bodhisattvasya mahāsattvasya yatrecchākṣetragamanam} 22317 tatra {katamad bodhisattvasya mahāsattvasya} sarvatrātmabhāvadarśanam/ yad yathāparṣanmaṇḍale ātmabhāvadarśanam/ idaṃ 22318 {bodhisattvasya mahāsattvasya sarvatrātmabhāvadarśanam/} tatra {katamo bodhisattvasya mahāsattvasya} sarvasattvacittacaritānupraveśaḥ/ yad ekacittena sarvasattvacitta- 22319 caritajñānam/ ayaṃ {bodhisattvasya mahāsattvasya sarvasattvacittacaritānupraveśaḥ/} tatra {katamā bodhisattvasya mahāsattvasya} abhijñāvikrīḍanā yābhir abhijñābhivi- 22320 krīḍamāno buddhakṣetrād buddhakṣetraṃ saṃkrāmati buddhadarśanāya na ca buddhasaṃjño bhavati/ 22321 iyaṃ {bodhisattvasya mahāsattvasya abhijñāvikrīḍanā/} tatra {katamā bodhisattvasya mahāsattvasya} yathādṛṣṭabuddhakṣetrapariniṣpādanatā/ yā trisāhasramahāsāhasra- 22322 lokadhātvīśvaracakravartibhūtisthitasya sarvalokadhātuparityāgasyāmanyanatā/ iyaṃ 22401 {bodhisattvasya mahāsattvasya yathādṛṣṭabuddhakṣetrapariniṣpādanatā/} tatra {katamā bodhisattvasya mahāsattvasya} buddhaparyupāsanatā yā buddhaparyupāsanatā sarvasattvānugrahaṃ prati/ 22402 iyaṃ {bodhisattvasya mahāsattvasya buddhaparyupāsanatā/} tatra {katamā bodhisattvasya mahāsattvasya} buddhakāyayathbhūtapratyavekṣaṇatā/ yā dharmakāyayathābhūtapratya- 22403 vekṣaṇatā/ iyaṃ {bodhisattvasya mahāsattvasya buddhakāyayathbhūtapratyavekṣaṇatā/} tatra {katamā bodhisattvasya mahāsattvasya} indriyaparāparajñānatā/ yā daśasu baleṣu sthitvā 22404 sarvasattvānām indriyaparipūriprajñājñānatā/ iyaṃ {bodhisattvasya mahāsattvasya} indriyaparāparajñānatā/} tatra {katamā bodhisattvasya mahāsattvasya} buddhakṣetrapari- 22405 śodhanatā/ yā sarvasattvacittapariśodhanatā/ iyaṃ {bodhisattvasya mahāsattvasya buddhakṣetrapariśodhanatā/} tatra {katamo bodhisattvasya mahāsattvasya} māyopama- 22406 samādhiḥ/ yatra samādhau sthitvā sarvāḥ kriyāḥ karoti na cāsya cittapracāro 22407 bhavati/ ayaṃ {bodhisattvasya mahāsattvasya māyopamasamādhiḥ/} tatra {katamā bodhisattvasya mahāsattvasya} abhīkṣṇasamāpattiḥ/ yā {bodhisattvasya} mahāsattvasya 22408 vipākajaḥ samādhir iyaṃ {bodhisattvasya mahāsattvasya abhīkṣṇasamāpattiḥ/} tatra {katamo bodhisattvasya mahāsattvasya} saṃcintyātmabhāvaparigrahaḥ yad {bodhisattvo} 22409 mahāsattvo yathā yathā sattvānāṃ kuśalamūlapariniṣpattir bhavati tathā tathā 22410 sañcintayātmabhāvasa parigṛhṇāti/ ayaṃ {bodhisattvasya mahāsattvasya saṃcintyātmabhāvaparigrahaḥ/} tatra kathaṃ {bodhisattvasya} mahāsattvasyānanta- 22411 praṇidhānam/ yad {bodhisattvo} mahāsattvaḥ ṣaṇṇāṃ pāramitānāṃ paripūrṇatvād yathā yathā 22412 praṇidhiṃ praṇidadhāti tathā tathā samṛdhyate/ idaṃ {bodhisattvasya mahāsattvasyānantapraṇidhānam/} tatra {katamad bodhisattvasya mahāsattvasya} sarvasattvaruta- 22413 jñānam yad {bodhisattvo} mahāsattvo niruktipratisaṃvidādevādīnāṃ rutaṃ pratisaṃvidhyati/ iyaṃ 22414 {bodhisattvasya mahāsattvasya sarvasattvarutajñānam/} tatra {katamad bodhisattvasya mahāsattvasya} paripūrṇapratibhānam/ yad {bodhisattvo} mahāsattvaḥ pratibhānaprati- 22415 saṃvidāparipūrṇapratibhānanirdeśajñānaṃ pratividhyati/ idaṃ {bodhisattvasya mahāsattvasya paripūrṇapratibhānam/} tatra {katamā bodhisattvasya mahāsattvasya} garbhāva- 22416 krāntisampat/ iha {bodhisattvo} mahāsattvaḥ sarvāsu jātiṣu upapāduka upapadyate/ iyaṃ 22417 {bodhisattvasya mahāsattvasya garbhāvakrāntisampat/} tatra {katamā bodhisattvasya mahāsattvasya} kulasampat/ yad {bodhisattvo} mahāsattvaḥ kṣatriyamahāśālakuleṣu brāhmaṇa- 22418 mahāśālakuleṣu vā pratyājāyate/ iyaṃ {bodhisattvasya mahāsattvasya kulasampat/} tatra {katamā bodhisattvasya mahāsattvasya} gotrasampat/ yad {bodhisattvo} 22419 mahāsattvo yasmād gotrāt pūrvakā bodhisattvā abhūvaṃs tatra gotre pratyājāyate/ 22420 iyaṃ {bodhisattvasya mahāsattvasya gotrasampat/} tatra {katamā bodhisattvasya mahāsattvasya} parivārasampat/ yad {bodhisattvo} mahāsattvo bodhau sattvān 22421 pratiṣṭhāpya bodhisattvaparivāra evaṃ bhavatīyaṃ {bodhisattvasya mahāsattvasya parivārasampat/} tatra {katamā bodhisattvasya mahāsattvasya} janmasampat/ 22422 yaj jātamātra eva {bodhisattvo} mahāsattvaḥ sarvalokadhātūn avabhāsena spharati tāṃś ca 22423 sarvān ṣaḍ vikārān kampayati/ iyaṃ {bodhisattvasya mahāsattvasya janmasampat/} tatra {katamā bodhisattvasya mahāsattvasya} abhiniṣkramaṇasampat/ 22501 yad {bodhisattvo} mahāsattvaḥ pravrajito 'nekaiḥ sattvakoṭīniyutaśatasahasraiḥ sārdham abhi- 22502 niṣkrāmati gṛhāt iyaṃ {bodhisattvasya mahāsattvasya abhiniṣkramaṇasampat/} tatra {katamā bodhisattvasya mahāsattvasya} bodhivṛkṣavyūhasampat/ yad {bodhisattvasya} 22503 mahāsattvasya bodhivṛkṣasya mūlaṃ sauvarṇaṃ bhavati skandho vaidūryamayo bhavati 22504 sarvaratnamayāḥ śākhāḥ patrāṇi sarvaratnamayāni tasya vṛkṣasya puṣpaṅgandho 'va- 22505 bhāsaś ca anantān lokadhātūn avabhāsena sphurati iyaṃ {bodhisattvasya mahāsattvasya bodhivṛkṣavyūhasampat/} tatra {katamā bodhisattvasya mahāsattvasya} sarvaguṇa- 22506 paripūrisampat/ yā {bodhisattvasya} mahāsattvasya sattvaparipākena buddhakṣetrapari- 22507 śuddhir iyam {bodhisattvasya mahāsattvasya sarvaguṇaparipūrisampat/} 22508 tatra kathaṃ {bodhisattvo} mahāsattvo daśamyāṃ bhūmau sthitaḥ saṃs tathāgata eveti vaktavyaḥ/ 22509 yadā {bodhisattvasya} mahāsattvasya daśa pāramitāḥ paripūrṇā bhavanti yāvad aṣṭādaśāveṇikā 22510 buddhadharmāḥ paripūrṇā bhavanti sarvākārajñatājñānañ ca sarvavāsanānusandhikleśaprahāṇaṃ 22511 bhavati mahākaruṇā ca sarvabuddhadharmāḥ paripūrṇā bhavanti/ evaṃ hi subhūte {bodhisattvo} 22512 mahāsattvo daśamyāḥ punar bodhisattvabhūmeḥ paran tathāgata eveti vaktavyaḥ/ 22513 tatra katamā {bodhisattvasya} mahāsattvasya daśabhūmayaḥ/ yad {bodhisattvo} mahāsattva upāyakauśalyena 22514 sarvāsu pāramitāsu caran saptatriṃśadbodhipakṣeṣu dharmeṣu śikṣito 'pramāṇadhyānārūpya- 22515 samāpattiṣu caran daśatathāgatabalapratisaṃvitsv aṣṭādaśāveṇikeṣu buddhadharmeṣu caran 22516 gotrabhūmim aṣṭamakabhūmiṃ darśanabhūmiṃ tanubhūmiṃ vītarāgabhūmiṃ kṛtāvibhūmiṃ śrāvaka- 22517 bhūmiṃ pratyekabudhabhūmiṃ bodhisattvabhūmiṃ {bodhisattvo} mahāsattvo 'tikramya etā navabhūmīr ati- 22518 kramya buddhabhūmau pratiṣṭhate iyaṃ {bodhisattvasya} mahāsattvasya daśamī bhūmir evaṃ hi {subhūte} {bodhisattvo} 22519 mahāsattvo mahāyānasaṃprasthito bhavati// [iti bhūmisambhāraḥ//] 22520 yat punaḥ subhūtir evam āha/ kutas tad yānaṃ niryāsyatīti traidhātukān ni- 22521 ryāsyati yena sarvākārajñatā tena sthāsyati tat punar advayayogena/ tat kasya 22522 hetoḥ/ tathā hi yac ca mahāyānaṃ yā ca sarvākārajñatā ubhāv etau dharmau na 22523 saṃyuktau na visaṃyuktau arūpiṇau anidarśanau apratighau ekalakṣaṇau yad utā- 22524 lakṣaṇau/ tat kasya hetoḥ/ na hi subhūte alakṣaṇau dharmau niryātau vā 22601 niryāto vā niryāsyato vā dharmadhātoḥ/ sa subhūte niryāṇam icchet tathatāyāḥ 22602 yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icched evaṃ bhūtakoṭer acintyadhātor ākā- 22603 śadhātoḥ prahāṇadhātor virāgakoṭer anutpādasyānirodhasyābhāvasya sa 22604 niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet rūpaśūnyatāyāḥ 22605 sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet/ evaṃ 22606 vedanāśūnyatāyāḥ {{saṃjñāśūnyatāyāḥ saṃskāraśūnyatāyāḥ}} vijñānaśūnyatāyāḥ sa {subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet/} tat kasya hetoḥ/ na hi 22607 subhūte rūpaśūnyatā traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati na vedanā- 22608 śūnyatā {{saṃjñāśūnyatā saṃskāraśūnyatā}} vijñānaśūnyatā traidhātukāt {{niryāsyati na sarvākārajñatāyāṃ sthāsyati/}} tat kasya 22609 hetoḥ/ tathā hi subhūte rūpaṃ rūpeṇa śūnyam 22610 {{vedanā vedanayā śūnyā saṃjñā saṃjñayā śūnyā saṃskārāḥ saṃskāraiḥ śūnyāḥ}}/ cakṣuḥśūnyatāyāḥ sa {subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet/} evaṃ śrotraśūnyatāyāḥ {{ghrāṇaśūnyatāyāḥ jihvāśūnyatāyāḥ kāyavyaśūnyatāyāḥ}} manaḥśūnya- 22611 tāyāḥ sa {subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet/} evaṃ rūpaśūnyatāyāḥ {{śabdaśūnyatāyāḥ gandhaśūnyatāyāḥ rasaśūnyatāyāḥ spraṣṭavyaśūnyatāyāḥ}} dharmaśūnyatāyāḥ/ 22612 {{cakṣurvijñānaśūnyatāyāḥ śrotravijñānaśūnyatāyā ghrāṇavijñānaśūnyatāyā jihvāvijñānaśūnyatāyāḥ kāyavijñānaśūnyatāyā manovijñānaśūnyatāyāḥ cakṣuḥsaṃsparśaśūnyatāyāḥ śrotrasaṃsparśaśūnyatāyā ghrāṇasaṃsparśaśūnyatāyā jihvāsaṃsparśaśūnyatāyāḥ kāyasaṃsparśaśūnyatāyā manaḥsaṃsparśaśūnyatāyāḥ cakṣuḥsaṃsparśavedayitaśūnyatāyāḥ śrotrasaṃsparśavedayitaśūnyatāyāḥ ghrāṇasaṃsparśavedayitaśūnyatāyāḥ jihvāsaṃsparśavedayitaśūnyatāyāḥ kāyasaṃsparśavedayitaśūnyatāyāḥ}} 22613 manaḥsaṃsparśajavedayitaśūnyatāyāḥ sa {subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet/} tat kasya hetoḥ/ na hi subhūte 22614 cakṣuḥśūnyatā {traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati}/ evaṃ na śrotraśūnyatā {{na ghrāṇaśūnyatā na jihvāśūnyatā na kāyaśūnyatā}} na manaḥśūnyatā {traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati}/ 22615 {{evaṃ na rūpaśūnyatā na śabdaśūnyatā na gandhaśūnyatā na rasaśūnyatā na spraṣṭavyaśūnyatā na dharmaśūnyatā traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati/ evaṃ na cakṣurvijñānaśūnyatā na śrotravijñānaśūnyatā na ghrāṇavijñānaśūnyatā na jihvāvijñānaśūnyatā na kāyavijñānaśūnyatā na manovijñānaśūnyatā traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati/ evaṃ na cakṣuḥsaṃsparśaśūnyatā na śrotrasaṃsparśaśūnyatā na ghrāṇasaṃsparśaśūnyatā na jihvāsaṃsparśaśūnyatā na kāyasaṃsparśaśūnyatā na manaḥsaṃsparśaśūnyatā traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati/ evaṃ na cakṣuḥsaṃsparśavedayitaśūnyatā na śrotrasaṃsparśavedayitaśūnyatā na ghrāṇasaṃsparśavedayitaśūnyatā na jihvāsaṃsparśavedayitaśūnyatā na kāyasaṃsparśavedayitaśūnyatā}} 22616 na manaḥsaṃsparśajavedayitaśūnyatā {traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati}/ tat kasya hetoḥ/ tathā hi subhūte cakṣuś ca- 22617 kṣuṣā śūnyaṃ śrotraṃ śrotreṇa śūnyaṃ {{ghrāṇaṃ ghrāṇena śūnyaṃ jihvā jihvayā śūnyā kāyaḥ kāyena śūnyo mano manasā śūnyaṃ}} 22618 {{rūpaṃ rūpeṇa śūnyaṃ śabdaḥ śabdena śūnyo gandho gandhena śūnyo raso rasena śūnyo spraṣṭavyaṃ spraṣṭavyena śūnyaṃ dharmo dharmeṇa śūnyo cakṣurvijñānaṃ cakṣurvijñānena śūnyaṃ śrotravijñānaṃ śrotravijñānena śūnyaṃ ghrāṇavijñānaṃ ghrāṇavijñānena śūnyaṃ jihvāvijñānaṃ jihvāvijñānena śūnyaṃ kāyavijñānaṃ kāyavijñānena śūnyaṃ manovijñānaṃ manovijñānena śūnyaṃ cakṣuḥsaṃsparśaḥ cakṣuḥsaṃsparśena śūnyaḥ śrotrasaṃsparśaḥ śrotrasaṃsparśena śūnyo ghrāṇasaṃsparśo ghrāṇasaṃsparśena śūnyo jihvāsaṃsparśo jihvāsaṃsparśena śūnyaḥ kāyasaṃsparśaḥ kāyasaṃsparśena śūnyo manaḥsaṃsparśo manaḥsaṃsparśena śūnyaḥ cakṣuḥsaṃsparśajā vedanā cakṣuḥsaṃsparśajayā vedanayā śūnyā śrotrasaṃsparśajā vedanā śrotrasaṃsparśajayā vedanayā śūnyā ghrāṇasaṃsparśajā vedanā ghrāṇasaṃsparśajayā vedanayā śūnyā jihvāsaṃsparśajā vedanā jihvāsaṃsparśajayā vedanayā śūnyā kāyasaṃsparśajā vedanā kāyasaṃsparśajayā vedanayā śūnyā}} manaḥsaṃsparśajā vedanā 22619 manaḥsaṃsparśajayā vedanayā śūnyā/ 22620 svapnasya sa {subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet/} vistareṇa kartavyam/ evaṃ marīcyā māyāyāḥ 22621 pratiśrutkāyāḥ pratibhāsasya pratibimbasya gandharvanagarasya tathāgatanirmitasya sa 22622 {subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet/} tat kasya hetoḥ/ na hi subhūte svapnasya svabhāvas traidhātukān niryāsyati 22623 na sarvākārajñatāyāṃ sthāsyati/ evaṃ na marīcyāḥ svabhāvaḥ {{na māyāyāḥ svabhāvaḥ na pratiśrutkāyāḥ svabhāvaḥ na pratibhāsasya svabhāvaḥ na pratibimbasya svabhāvaḥ na gandharvasya svabhāvaḥ}} na tathā- 22624 gatanirmitasya svabhāvas traidhātukāt {niryāsyati na sarvākārajñatāyāṃ sthāsyati/} tat kasya hetoḥ/ 22701 tathā hi subhūte svapnasvabhāvaḥ svapnasvabhāvena śūnyaḥ {{marīcisvabhāvaḥ marīcisvabhāvena śūnyaḥ māyāsvabhāvaḥ māyāsvabhāvena śūnyaḥ pratiśrutkāsvabhāvaḥ pratiśrutkāsvabhāvena śūnyaḥ pratibhāsasvabhāvaḥ pratibhāsasvabhāvena śūnyaḥ pratibimbasvabhāvaḥ pratibimbasvabhāvena śūnyaḥ gandharvasvabhāvaḥ gandharvasvabhāvena śūnyaḥ}} tathāgatanirmita- 22702 svabhāvas tathāgatanirmitasvabhāvena śūnyaḥ/ [iti darśanamārge prathamagrāhyavikalpa- 22703 pratipakṣaḥ//] 22704 dānapāramitāyāḥ sa {subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet/} evaṃ śīlapāramitāyāḥ {{kṣāntipāramitāyāḥ vīryapāramitāyāḥ dhyānapāramitāyāḥ}} prajñāpāra- 22705 mitāyāḥ sa {subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet/} tat kasya hetoḥ/ tathā hi subhūte yo dānapāramitāyāḥ 22706 svabhāvo na sa {traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati}/ evaṃ śīla{pāramitāyāḥ} kṣānti{pāramitāyā} vīrya{pāramitāyā} dhyāna{pāramitāyāḥ}/ tathā hi 22707 yaḥ prajñā{pāramitāyāḥ} svabhāvo na sa {traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati}/ tat kasya hetoḥ/ tathā hi {subhūte} dānapāramitā- 22708 svabhāvo dānapāramitāsvabhāvena śūnyaḥ/ 22709 {{śīlapāramitāsvabhāvo śīlapāramitāsvabhāvena śūnyaḥ/ kṣāntipāramitāsvabhāvo kṣāntipāramitāsvabhāvena śūnyaḥ/ vīryapāramitāsvabhāvo vīryapāramitāsvabhāvena śūnyaḥ/ dhyānapāramitāsvabhāvo dhyānapāramitāsvabhāvena śūnyaḥ/}} 22710 adhyātmaśūnyatāyāḥ sa subhūte niryāṇam icchet yo 'lakṣaṇānāṃ dharmāṇāṃ 22711 niryāṇam icchet/ tat kasya hetoḥ/ tathā hi yo 'dhyātmaśūnyatāyāḥ 22712 svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati/ 22713 tat kasya hetoḥ/ tathā hi subhūte adhyātmaśūnyatā adhyātmaśūnyatayā 22714 śūnyā/ 22715 bahirdhāśūnyatā {{bahirdhāśūnyatayā śūnyā}} adhyātmabahirdhāśūnyatā {{adhyātmabahirdhāśūnyatayā śūnyā}} yāvat 22716 abhāvasvabhāvaśūnyatā {{abhāvasvabhāvaśūnyatayā śūnyā}} smṛtyupasthānāni {{smṛtyupasthānaiḥ śūnyāni}} samyakprahāṇāni {{samyakprahāṇair śūnyāni}} ṛddhipādā {{ṛddhipādaiḥ śūnyāḥ}} 22717 indriyāṇi {{indriyaiḥ śūnyāni}} balāni {{balaiḥ śūnyāni}} bodhyaṅgāni {{bodhyaṅgaiḥ śūnyāni}} mārgaḥ {{mārgeṇa śūnyo}} apramāṇadhyānārūpyasamāpattayaḥ {{apramāṇadhyānārūpyasamāpattibhiḥ śūnyāḥ}} 22718 daśatathāgatabalāni {{daśatathāgatabalaiḥ śūnyāni}} caturvaiśāradyāni {{caturvaiśāradyaiḥ śūnyāni}} catasraḥ pratisaṃvidaḥ {{catasṛbhiḥ pratisaṃvidbhiḥ śūnyāḥ}} 22719 tathā hi subhūte buddhadharmā buddhadharmaiḥ śūnyāḥ// [iti darśanamārge 22720 dvitīyagrāhyavikalpapratijpakṣaḥ//] 22721 arhataḥ sa subhūte niryāṇam icchet yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet/ 22722 tat kasya hetoḥ/ tathā hi subhūte yo 'rhataḥ svabhāvo na sa traidhātukān niryāsyati 22723 na sarvākārajñatāyāṃ sthāsyati/ tat kasya hetoḥ/ tathā hi subhūte arhat- 22724 svabhāvo 'rhataḥ svabhāvena śūnyaḥ/ 22725 {{pratyekabuddhasya sa subhūte niryāṇam icchet yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet/ bodhisattvasya mahāsattvasya sa subhūte niryāṇam icchet yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet/ tathāgatasya sa subhūte niryāṇam icchet yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet/}} srota- 22801 āpattiphalasya sa {subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet/} evaṃ sakṛdāgāmiphalasya anāgāmiphalasya arhattvasya 22802 pratyekabodher mārgajñatāyāḥ sarvākārajñatāyāḥ sa {subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet/} tat kasya hetoḥ/ tathā hi 22803 subhūte yaḥ srotaāpattiphalasya svabhāvo na sa {traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati}/ tat kasya hetoḥ/ tathā hi 22804 srotaāpattiphalasvabhāvaḥ srotaāpattiphalasvabhāvena śūnyaḥ/ evaṃ sakṛdāgāmi- 22805 phalasya yaḥ svabhāvo 'nāgāmiphalasya yaḥ svabhāvo 'rhattvasya yaḥ svabhāvaḥ pratyeka- 22806 buddhatvasya yaḥ svabhāvo mārgajñatāyā yaḥ svabhāvaḥ sarvākārajñatāyā yaḥ svabhāvo 22807 na sa {traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati}/ tat kasya hetoḥ/ tathā hi sarvākārajñatāyāḥ svabhāvaḥ sarvākārajñatā- 22808 svabhāvena śūnyaḥ// [iti darśanamārge prathamagrāhakavikalpapratipakṣaḥ//] 22809 nāmnaḥ sa {subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet/} evaṃ nimittasya saṅketasya vyavahārasya prajñapteḥ sa {subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet/} 22810 tat kasya hetoḥ/ tathā hi subhūte yo nāmnaḥ svabhāvo na sa {traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati}/ tat kasya 22811 hetoḥ/ tathā hi subhūte nāmasvabhāvo nāmasvabhāvena śūnyaḥ/ evaṃ saṅketasya yaḥ 22812 svabhāvo vyavahārasya yaḥ svabhāvaḥ prajñapter yaḥ svabhāvo na sa traidhātukān niryāsyati 22813 na sarvākārajñatāyāṃ sthāsyati/ tat kasya hetoḥ/ tathā hi prajñaptisvabhāvaḥ prajñapti- 22814 svabhāvena śūnyaḥ/ {{anutpādasvabhāvo 'nutpādasvabhāvena śūnyo}} 22815 {{anirodhasvabhāvo 'nirodhasvabhāvena śūnyaḥ}} tathā hi anabhisaṃskārasvabhāvo 'nabhi- 22816 saṃskārasvabhāvena śūnyaḥ/ evaṃ hi subhūte mahāyānam/ na sa traidhātukān niryāsyati 22817 na sarvākārajñatāyāṃ sthāsyati/ acalitaṃ tad yānam// [iti darśanamārge 22818 dvitīyagrāhakavikalpapratipakṣaḥ//] 22819 yat punaḥ subhūtir evam āha/ kva tad yānaṃ sthāsyatīti/ na tad yānaṃ kvacit 22901 sthāsyati/ tat kasya hetoḥ/ tathā hi {subhūte} asthitāḥ sarvadharmāḥ/ api tu {subhūte} 22902 asthānaṃ na sthānayogena tad yānaṃ sthāsyati/ tad yathāpi nāma {subhūte} dharma- 22903 dhātur na {sthito nāsthitaḥ}/ evam eva {subhūte} tat mahayānaṃ na {sthitaṃ nāsthitam}/ tad yathāpi nāma subhūte 22904 anutpādo 'nirodho 'saṃkleśo 'vyavadānam anabhisaṃskāro na {sthito nāsthitaḥ}/ evam eva {subhūte} 22905 tat mahāyānaṃ na {sthitaṃ nāsthitam}/ tathā hi {subhūte} dharmadhtur dharmadhātunā śūnyaḥ/ tat 22906 kasya hetoḥ/ na hi {subhūte} dharmadhātusvabhāvaḥ sthito vā asthito vā/ 22907 tat kasya hetoḥ/ tathā hi {subhūte} dharmadhātusvabhāvo dharmadhātusvabhāvena śūnyaḥ/ 22908 evam anutpādo 'nirodho 'saṃkleśo 'vyavadānam anabhisaṃskāro 'nabhisaṃskāreṇa śūnyaḥ/ 22909 tat kasya hetoḥ/ na hi {subhūte} anabhisaṃskārasvabhāvaḥ sthito vā asthito 22910 vā/ tat kasya hetoḥ/ tathā hi {subhūte} anabhisaṃskārasvabhāvo 'nabhisaṃskāra- 22911 svabhāvena śūnyaḥ/ evaṃ hi {subhūte} tad yānaṃ na kvacit sthāsyati asthitam asthānayogena 22912 acālyayogena// [iti bhāvanāmārge prathamagrāhyavikalpapratipakṣaḥ//] 22913 yat punaḥ subhūtir evam āha/ kas tena yānena niryāsyatīti/ na kaścit tena 22914 yānena niryāsyati/ tat kasya hetoḥ/ tathā hi {subhūte} yac ca tad yānaṃ yena ca 22915 niryāsyati yaś ca niryāsyati yataś ca niryāsyati sarva ete dharmā na saṃvidyante 22916 evam asaṃvidyamānānāṃ sarvadharmāṇāṃ katamo dharmaḥ katamena dharmeṇa niryāsyati/ tat 22917 kasya hetoḥ/ tathā hi {subhūte} nātmā upalabhyate na sattvo na jīvo {{na poṣo na puruṣo na pudgalo na manujo na mānavo na kārako na vedako na jānako}} na 22918 paśyaka upalabhyate ātmano 'tyantaviśuddhitām upādāya/ evaṃ yāvat 22919 paśyakasyātyantaviśuddhitām upādāya dharmadhātur {nopalabhyate atyantaviśuddhitām upādāya}/ evam anutpādo {{'nirodho 'saṃkleśo 'vyavadānam}} 22920 anabhisaṃskāro {nopalabhyate atyantaviśuddhitām upādāya}/ skandhadhātvāyatanāni {nopalabhyante atyantaviśuddhitām upādāya}/ pratītyasamutpādo {nopalabhyate atyantaviśuddhitām upādāya}/ 22921 dānapāramitā {nopalabhyate atyantaviśuddhitām upādāya}/ evaṃ śīla{pāramitā} kṣānti{pāramitā} vīrya{pāramitā} dhyāna{pāramitā} prajñā{pāramitā} 22922 {nopalabhyate atyantaviśuddhitām upādāya}/ adhyātmaśūnyatā {nopalabhyate atyantaviśuddhitām upādāya}/ 22923 {{yāvad abhāvasvabhāvaśūnyatā nopalabhyate atyantaviśuddhitām upādāya/ smṛtyupasthānāni nopalabhyante atyantaviśuddhitām upādāya/ samyakprahāṇāni nopalabhyante atyantaviśuddhitām upādāya/ ṛddhipādā nopalabhyante atyantaviśuddhitām upādāya/ indriyāṇi nopalabhyante atyantaviśuddhitām upādāya/ balāni nopalabhyante atyantaviśuddhitām upādāya/ bodhyaṅgāni nopalabhyante atyantaviśuddhitām upādāya/ mārgaḥ nopalabhyate atyantaviśuddhitām upādāya/ apramāṇadhyānārūpyasamāpattayaḥ nopalabhyante atyantaviśuddhitām upādāya/ daśatathāgatabalāni nopalabhyante atyantaviśuddhitām upādāya/ caturvaiśāradyāni nopalabhyante atyantaviśuddhitām upādāya/ catasraḥ pratisaṃvidaḥ nopalabhyante atyantaviśuddhitām upādāya/ aṣṭādaśāveṇikabuddhadharmā nopalabhyante atyantaviśuddhitām upādāya/ arhan nopalabhyate atyantaviśuddhitām upādāya/ pratyekabuddho nopalabhyate atyantaviśuddhitām upādāya/ bodhisattvo mahāsattvo nopalabhyante atyantaviśuddhitām upādāya/ tathāgato nopalabhyate atyantaviśuddhitām upādāya/ srotaāpattiphalo nopalabhyate atyantaviśuddhitām upādāya/ sakṛdāgāmiphalo nopalabhyate atyantaviśuddhitām upādāya/ anāgāmiphalo nopalabhyate atyantaviśuddhitām upādāya/ arhattvam nopalabhyate atyantaviśuddhitām upādāya/ pratyekabodhir nopalabhyate atyantaviśuddhitām upādāya/ mārgajñatā nopalabhyate atyantaviśuddhitām upādāya/}} 22924 sarvākārajñātā {nopalabhyate atyantaviśuddhitām upādāya}/ pramuditā bhūmir {nopalabhyate atyantaviśuddhitām upādāya}/ evaṃ vimalā prabhākarī 23001 arciṣmatī sudurjayā abhimukhī duraṅgamā acalā sādhumatī dharmameghā bhūmi- 23002 r {nopalabhyate atyantaviśuddhitām upādāya}/ pūrvānto {nopalabhyate atyantaviśuddhitām upādāya}/ aparānto {nopalabhyate atyantaviśuddhitām upādāya}/ pratyutpanno {nopalabhyate atyantaviśuddhitām upādāya}/ evam agatir {nopalabhyate} 23003 gatir {nopalabhyate}/ sthitir {nopalabhyate} cyutir {nopalabhyate} upapattir {nopalabhyate} hānir {nopalabhyate} ṛddhir {nopalabhyate} 23004 atyantaviśuddhitām upādāya/ 23005 kasyānupalabdhyā {nopalabhyate}/ dharmadhātor anupalabdhyā {nopalabhyate}/ tat kasya hetoḥ/ 23006 na hi {subhūte} dharmadhātur upalabhyate anupalabdhyā nopalabhyate/ anutpādasyā- 23007 nirodhasyāsaṃkleśasya avyavadānasya anabhisaṃskārasyānupalabdhyā nopalabhyate 23008 abhisaṃskāraḥ/ skandhadhātvāyatanānupalabdhyā nopalabhyante skandhadhātvāyatanāni/ 23009 pratītyasamutpādānupalabdhyā nopalabhyate pratītyasamutpādaḥ/ dānapāramitā- 23010 nupalabdhyā nopalabhyate dānapāramitā 23011 {{śīlapāramitānupalabdhyā nopalabhyate śīlapāramitā kṣāntipāramitānupalabdhyā nopalabhyate kṣāntipāramitā vīryapāramitānupalabdhyā nopalabhyate vīryapāramitā dhyānapāramitānupalabdhyā nopalabhyate dhyānapāramitā prajñāpāramitānupalabdhyā nopalabhyate prajñāpāramitā adhyātmaśūnyatānupalabdhyā nopalabhyate adhyātmaśūnyatā bahirdhāśūnyatānupalabdhyā nopalabhyate bahirdhāśūnyatā adhyātmabahirdhāśūnyatānupalabdhyā nopalabhyate adhyātmabahirdhāśūnyatā yāvat abhāvasvabhāvaśūnyatānupalabdhyā nopalabhyate abhāvasvabhāvaśūnyatā smṛtyupasthānānupalabdhyā nopalabhyante smṛtyupasthānāni samyakprahāṇānupalabdhyā nopalabhyante samyakprahāṇāni ṛddhipādānupalabdhyā nopalabhyante ṛddhipādāḥ indriyānupalabdhyā nopalabhyante indriyāṇi balānupalabdhyā nopalabhyante balāni bodhyaṅgānupalabdhyā nopalabhyate bodhyaṅgāni mārgānupalabdhyā nopalabhyate mārgaḥ apramāṇadhyānārūpyasamāpattyanupalabdhyā nopalabhyante apramāṇadhyānārūpyasamāpattayaḥ daśatathāgatabalānupalabdhyā nopalabhyante daśatathāgatabalāni caturvaiśāradyānupalabdhyā nopalabhyante caturvaiśāradyāni pratisaṃvidanupalabdhyā nopalabhyante catasraḥ pratisaṃvidaḥ/ buddhadharmānupalabdhyā}} 23012 aṣṭādaśāveṇikā buddhadharmā nopalabhyante// [iti bhāvanāmārge dvitīyagrāhya- 23013 vikalpapratipakṣaḥ//] 23014 srotaāpannaḥ srotaāpannānu{palabdhyā nopalabhyate}/ tat kasya hetoḥ/ na hi subhūte srota- 23015 āpanna upalabhyate atyantaviśuddhitām upādāya/ evaṃ sakṛdāgāmyanāgāmyarhann a- 23016 rhadanu{palabdhyā nopalabhyate} pratyekabuddhaḥ pratyekabuddhānu{palabdhyā nopalabhyate} yāvat tathāgatas tathāgatānu{palabdhyā nopalabhyate}/ tat kasya 23017 hetoḥ/ na hi subhūte tathāgata upalabhyate atyantaviśuddhitām upādāya// [iti 23018 bhāvanāmārge prathamagrāhakavikalpapratipakṣaḥ//] 23019 srotaāpattiphalaṃ srotaāpattiphalānu{palabdhyā nopalabhyate}/ evaṃ sakṛdāgāmiphalam anā- 23020 gāmiphalam arhattvaṃ pratyekabuddhatvaṃ bodhisattvatvaṃ buddhatvaṃ buddhānu{palabdhyā nopalabhyate}/ evaṃ pramuditā 23021 bhūmir bhūmyanu{palabdhyā nopalabhyate} {{vimalā prabhākarī arciṣmatī sudurjayā abhimukhī duraṅgamā acalā sādhumatī}} 23022 dharmameghā bhūmir bhūmyanu{palabdhyā nopalabhyate} atyantaviśuddhitām upādāya/ 23023 punar aparaṃ subhūte daśabhūmayo bhūmyanu{palabdhyā nopalabhyate}/ katamā daśa/ śuklavidarśanā bhūmi- 23024 r gotrabhūmir aṣṭamakabhūmir darśanabhūmis tanubhūmiḥ vītarāgabhūmiḥ kṛtāvibhūmiḥ pratyeka- 23025 buddhabhūmir bodhisattvabhūmir buddhabhūmiḥ/ adhyātmaśūnyatayā prathamā bhūmir nopalabhyate/ 23101 bahirdhā{śūnyatayā prathamā bhūmir nopalabhyate}/ adhyātmabahirdhā{śūnyatayā prathamā bhūmir nopalabhyate}/ yāvad abhāvasvabhāva{śūnyatayā prathamā bhūmir nopalabhyate}/ yāvad daśamī bhūmiḥ 23102 adhyātmaśūnyatayā daśamī bhūmir nopalabhyate 23103 {{bahirdhāśūnyatayā daśamī bhūmir nopalabhyate/ adhyātmabahirdhāśūnyatayā daśamī bhūmir nopalabhyate/ yāvad abhāvasvabhāvaśūnyatayā daśamī bhūmir}} nopalabhyate atyantaviśuddhitām upādāya/ adhyā- 23104 tmaśūnyatayā sattvaparipāko nopalabhyate 23105 {{bahirdhāśūnyatayā sattvaparipāko nopalabhyate/ adhyātmabahirdhāśūnyatayā sattvaparipāko nopalabhyate/ yāvad abhāvasvabhāvaśūnyatayā sattvaparipāko nopalabhyate atyantaviśuddhitām}} upādāya/ adhyātmaśūnyatayā buddhakṣetra- 23106 pariśuddhir nopalabhyate {{bahirdhāśūnyatayā buddhakṣetrapariśuddhir nopalabhyate/ adhyātmabahirdhāśūnyatayā buddhakṣetrapariśuddhir nopalabhyate/ yāvad abhāvasvabhāvaśūnyatayā buddhakṣetrapariśuddhir nopalabhyate atyantaviśuddhitām upādāya}}/ 23107 adhyātmaśūnyatayā pañcacakṣūṃṣi nopalabhyante 23108 {{bahirdhāśūnyatayā pañcacakṣūṃṣi nopalabhyante/ adhyātmabahirdhāśūnyatayā pañcacakṣūṃṣi nopalabhyante/ yāvad abhāvasvabhāvaśūnyatayā pañcacakṣūṃṣi nopalabhyante atyantaviśuddhitām upādāya}}/ evaṃ hi {subhūte} {bodhisattvo} mahāsattvo 'nupalambhayogena sarva- 23109 dharmāṇāṃ mahāyānena sarvākārajñatāyāṃ niryāsyati// [iti bhāvanāmārge dvitīya- 23110 grāhakavikalpapratipakṣaḥ//] [ity uktā sambhārapratipattiḥ//] 23111 atha khalv āyuṣmān subhūtir bhagavantam etad avocat/ mahāyānaṃ mahāyāna- 23112 m itīdaṃ bhagavann ucyate/ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati tenocyate 23113 mahāyānam iti/ ākāśasamaṃ tad yānam/ tad yathāpi nāma bhagavann ākāśe 23114 'prameyāṇām asaṃkhyeyānam aparimāṇānāṃ sattvānām avakāśaḥ/ evam eva 23115 bhagavann asmin mahāyāne aprameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām 23116 avakāśaḥ/ evaṃ hi bhagavann bodhisattvasya mahāyānam/ tad {yathāpi nāma bhagavann} ākāśasya 23117 nāpy āgamo dṛśyate na nirgamo na sthānaṃ dṛśyate/ evam {evāsya bhagavan mahāyānasya} {{nāpy āgamo dṛśyate na nirgamo}} na sthāna- 23118 m upalabhyate/ tad {yathāpi nāma bhagavann} ākāśasya nāpi pūrvānta upalabhyate nāparānta upa- 23119 labhyate na madhya upalabhyate adhvasamatām upādāya/ evam {evāsya bhagavan mahāyānasya} {{nāpi pūrvānta upalabhyate nāparānta upalabhyate na madhya upalabhyate adhvasamatām}} 23120 upādāya/ evam idaṃ bhagavan mahāyānaṃ mahāyānam ity ucyate/ bhagavān āha/ 23121 evam etat {subhūte} {bodhisattvasya} mahāsattvasya mahāyānam/ yad imāḥ ṣaḍ pāramitā dāna- 23201 pāramitā {{śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā}} prajñāpāramitā idaṃ {subhūte} {bodhisattvasya} mahāsattvasya mahāyānam/ 23202 punar aparaṃ {subhūte} {bodhisattvasya} mahāsattvasya mahāyānaṃ yad uta sarvadhāraṇīmukhāni sarvasamādhi- 23203 mukhāni śūraṃgamaḥ samādhir vistareṇa kāryaḥ yāvad asaṅgākāśavimuktinirupalepaḥ 23204 samādhiḥ/ idaṃ {subhūte bodhisattvasya mahāsattvasya mahāyānam}/ punar {aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānam} yad uta adhyātmaśūnyatā bahidhāśūnyatā 23205 adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā idaṃ {subhūte bodhisattvasya mahāsattvasya mahāyānam/} punar {aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānam} yad uta 23206 catvāri smṛtyupasthānāni catvāri samyakprahāṇāni {{catura ṛddhipādān pañcendriyāṇi pañca balāni sapta bodhyaṅgāni āryāṣṭāṃgamārgā catasraḥ pratisaṃvidaś catvāri vaiśāradyāni ṣaḍabhijñā daśatathāgatabalāni}} aṣṭādaśāveṇikā 23207 buddhadharmā idaṃ {subhūte bodhisattvasya mahāsattvasya mahāyānam/} 23208 yat punaḥ subhūtir evam āha/ sadevamānuṣāsuraṃ lokam abhibhūya tad yānaṃ 23209 niryāsyatīti/ katamaś ca sadevamānuṣāsuro loko yad uta kāmadhātū 23210 rūpadhātur ārūpyadhātuḥ/ sacet subhūte kāmadhātus tathatā avitathatā ananya- 23211 tathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī 23212 bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya 23213 nirayāsyat/ yasmāt tarhi subhūte kāmadhātuḥ kalpito viṭhapitaḥ sandarśito '- 23214 yathāvat sarvam anityam adhruvam aśāśvataṃ vipariṇāmadharmi abhāvas tasmād idaṃ 23215 mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/ 23216 {{sacet subhūte rūpadhātus tathatā avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat/ yasmāt tarhi subhūte rūpadhātuḥ kalpito viṭhapitaḥ sandarśito 'yathāvat sarvam anityam adhruvam aśāśvataṃ vipariṇāmadharmi abhāvas tasmād idaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/ sacet subhūte ārūpyadhātus tathatā avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat/ yasmāt tarhi subhūte ārūpyadhātuḥ kalpito viṭhapitaḥ sandarśito 'yathāvat sarvam anityam adhruvam aśāśvataṃ vipariṇāmadharmi abhāvas tasmād idaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati}}/ 23217 {{sacet subhūte rūpaṃ tathatā avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat/ yasmāt tarhi subhūte rūpaṃ kalpitaṃ viṭhapitaṃ sandarśitam ayathāvat sarvam anityam adhruvam aśāśvataṃ vipariṇāmadharmi abhāvas tasmād idaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/ evaṃ vedanā saṃjñā saṃskārāḥ/ sacet subhūte vijñānaṃ tathatā avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat/ yasmāt tarhi subhūte vijñānaṃ kalpitaṃ viṭhapitaṃ sandarśitam ayathāvat sarvam anityam adhruvam aśāśvataṃ vipariṇāmadharmi abhāvas tasmād idaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/ sacet subhūte cakṣuḥ tathatā avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat/ yasmāt tarhi subhūte cakṣuḥ kalpitaṃ viṭhapitaṃ sandarśitam ayathāvat sarvam anityam adhruvam aśāśvataṃ vipariṇāmadharmi abhāvas tasmād idaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/ evaṃ śrotraṃ ghrāṇaṃ jihvā kāyaḥ/ sacet subhūte manaḥ tathatā avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat/ yasmāt tarhi subhūte manaḥ kalpitaṃ viṭhapitaṃ sandarśitam ayathāvat sarvam anityam adhruvam aśāśvataṃ vipariṇāmadharmi abhāvas tasmād idaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/ sacet subhūte rūpaṃ tathatā avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat/ yasmāt tarhi subhūte rūpaṃ kalpitaṃ viṭhapitaṃ sandarśitam ayathāvat sarvam anityam adhruvam aśāśvataṃ vipariṇāmadharmi abhāvas tasmād idaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/ evaṃ śabdo gandho rasaḥ spraṣṭavyam/ sacet subhūte dharmaḥ tathatā avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat/ yasmāt tarhi subhūte dharmaḥ kalpito viṭhapitaḥ sandarśito 'yathāvat sarvam anityam adhruvam aśāśvataṃ vipariṇāmadharmi abhāvas tasmād idaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/ sacet subhūte cakṣurvijñānaṃ tathatā avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat/ yasmāt tarhi subhūte cakṣurvijñānaṃ kalpitaṃ viṭhapitaṃ sandarśitam ayathāvat sarvam anityam adhruvam aśāśvataṃ vipariṇāmadharmi abhāvas tasmād idaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/ evaṃ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ/ sacet subhūte manovijñānaṃ tathatā avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat/ yasmāt tarhi subhūte manovijñānaṃ kalpitaṃ viṭhapitaṃ sandarśitam ayathāvat sarvam anityam adhruvam aśāśvataṃ vipariṇāmadharmi abhāvas tasmād idaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/ sacet subhūte cakṣḥsaṃsparśaḥ tathatā avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat/ yasmāt tarhi subhūte cakṣuḥsaṃsparśaḥ kalpito viṭhapitaḥ sandarśito 'yathāvat sarvam anityam adhruvam aśāśvataṃ vipariṇāmadharmi abhāvas tasmād idaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/ evaṃ śrotrasaṃsparśaḥ ghrāṇasaṃsparśaḥ jihvāsaṃsparśaḥ kāyasaṃsparśaḥ/ sacet subhūte manaḥsaṃsparśaḥ tathatā avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat/ yasmāt tarhi subhūte manaḥsaṃsparśaḥ kalpito viṭhapitaḥ sandarśito 'yathāvat sarvam anityam adhruvam aśāśvataṃ vipariṇāmadharmi abhāvas tasmād idaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/}} 23218 {{sacet subhūte cakṣuḥsaṃsparśajā vedanā tathatā avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat/ yasmāt tarhi subhūte cakṣuḥsaṃsparśajā vedanā kalpitā viṭhapitā sandarśitā 'yathāvat sarvam anityam adhruvam aśāśvataṃ vipariṇāmadharmi abhāvas tasmād idaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/ evaṃ śrotrasaṃsparśajā vedanā ghrāṇasaṃsparśajā vedanā jihvāsaṃsparśajā vedanā kāyasaṃsparśajā vedanā/ sacet subhūte manaḥsaṃsparśajā vedanā tathatā avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat/ yasmāt tarhi subhūte manaḥsaṃsparśajā vedanā kalpitā viṭhapitā sandarśitā 'yathāvat sarvam anityam adhruvam aśāśvataṃ vipariṇāmadharmi abhāvas tasmād idaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati}}/ 23219 sacet subhūte dharmadhātur bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣā- 23220 suraṃ lokam abhibhūya niryāsyat/ yasmāt tarhi subhūte dharmadhātur abhāvo na bhāva- 23221 s tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/ evaṃ tathatā 23222 bhūtakoṭiḥ sacet subhūte acintyadhātur bhāvo bhaviṣyan nābhāvo {{naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat/ yasmāt tarhi subhūte acintyadhātur abhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/}} 23301 {{sacet subhūte dānapāramitā bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat/ yasmāt tarhi subhūte dānapāramitā abhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/ sacet subhūte śīlapāramitā bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat/ yasmāt tarhi subhūte śīlapāramitā abhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/ sacet subhūte kṣāntipāramitā bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat/ yasmāt tarhi subhūte kṣāntipāramitā abhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/ sacet subhūte vīryapāramitā bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat/ yasmāt tarhi subhūte vīryapāramitā abhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/ sacet subhūte dhyānapāramitā bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat/ yasmāt tarhi subhūte dhyānapāramitā abhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/ sacet subhūte prajñāpāramitā bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat/ yasmāt tarhi subhūte prajñāpāramitā abhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/ sacet subhūte adhyātmaśūnyatā bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat/ yasmāt tarhi subhūte adhyātmaśūnyatā abhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/ sacet subhūte bahirdhāśūnyatā bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat/ yasmāt tarhi subhūte bahirdhāśūnyatā abhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/ sacet subhūte adhyātmabahirdhāśūnyatā bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat/ yasmāt tarhi subhūte adhyātmabahirdhāśūnyatā abhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/ yābat sacet subhūte abhāvasvabhāvaśūnyatā bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat/ yasmāt tarhi subhūte abhāvasvabhāvaśūnyatā abhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/}} 23302 {{sacet subhūte smṛtyupasthānāni bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat/ yasmāt tarhi subhūte smṛtyupasthānāni abhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati}}/ evaṃ catvāri samyakaprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi 23303 pañcabalāni sapta bodhyaṅgāni/ sacet subhūte āryāṣṭāṅgamārgo bhāvo {{bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat/ yasmāt tarhi subhūte āryāṣṭāṅgamārgo 'bhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/}} 23304 sacet subhūte apramāṇadhyānārūpyasamāpattyo bhāvo {{bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat/ yasmāt tarhi subhūte apramāṇadhyānārūpyasamāpattyo 'bhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/}} 23305 evaṃ daśabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvidaḥ sacet 23306 subhūte aṣṭādaśāveṇikā buddhadharmā bhāvaḥ {{bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat/ yasmāt tarhi subhūte aṣṭādaśāveṇikā buddhadharmā 'bhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/}} [iti agrahatā- 23307 niryāṇam//] 23308 sacet subhūte gotrabhūdharmā bhāvo {{bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat/ yasmāt tarhi subhūte gotrabhūdharmā 'bhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/}} sacet subhūte 23309 aṣṭamakadharmā bhāvo {{bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat/ yasmāt tarhi subhūte aṣṭamakadharmā 'bhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/}} evaṃ srotaāpannadharmāḥ sakṛdā- 23310 gāmidharmā anāgāmidharmā arhaddharmāḥ pratyekabuddhadharmā bodhisattvadharmāḥ/ sacet 23311 subhūte buddhadharmā bhāvo {{bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat/ yasmāt tarhi subhūte buddhadharmā 'bhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/}} sacet subhūte gotrabhūmir bhāvo 23312 {{bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat/ yasmāt tarhi subhūte gotrabhūmir abhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/}} evam aṣṭamakaḥ srotaāpannaḥ sakṛdāgāmyanāgāmyarhat- 23313 pratyekabuddhabodhisattvaḥ/ sacet subhūte buddho bhāvo {{bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat/ yasmāt tarhi subhūte buddho 'bhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/}} sacet 23314 subhūte mānuṣāsuraloko bhāvo {{bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat/ yasmāt tarhi subhūte mānuṣāsuraloko 'bhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/}} [iti prahāṇaniryāṇam//] 23315 sacet subhūte prathamacittotpādam upādāya {bodhisattvasya} mahāsattvasya yāvad ā bodhi- 23316 maṇḍād etasminn antare ye cittotpādās te bhāvaḥ {{bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat/ yasmāt tarhi subhūte cittotpādā abhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/}} 23317 sacet subhūte {bodhisattvasya} mahāsattvasya vajropamaṃ jñānaṃ bhāvo bhaviṣyan nābhāvo 23318 naiva {bodhisattvo} mahāsattvaḥ sarvavāsanānusandhikleśān bhāvān viditvā sarvākāravaro- 23319 petaṃ sarvajñajñānam anuprāpnuyāt/ yasmāt subhūte {bodhisattvasya} mahāsattvasya vajropamaṃ 23401 jñānam abhāvo na bhāvas tasmād {bodhisattvo} mahāsattvaḥ sarvavāsanānusandhikleśān a- 23402 bhāvān iti viditvā sarvākāravaropetaṃ sarvajñajñānam anuprāpnoti/ evaṃ mahāyānaṃ 23403 sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati/ 23404 sacet subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya dvātriṃśat mahāpuruṣa- 23405 lakṣaṇāni bhāvo bhaviṣyan nābhāvo naiva tathāgatā arhantaḥ samyaksaṃbuddhāḥ sadeva- 23406 mānuṣāsuraṃ lokaṃ tejasā ca śriyā cābhyabhaviṣyat/ yasmāt {{subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya dvātriṃśat mahāpuruṣalakṣaṇāny abhāvo na bhāvas tasmāt tathāgatā arhantaḥ samyaksaṃbuddhāḥ sadevamānuṣāsuraṃ lokaṃ tejasā ca śriyā}} abhi- 23407 bhavanti/ 23408 sacet subhūte tathāgato 'rhan samyaksaṃbuddho gaṅgānadīvālukopamān loka- 23409 dhātūn avabhāsenāsphāriṣyat/ yasmāt tarhi {subhūte} {{tathāgatasyārhataḥ samyaksaṃbuddhasya avabhāso 'bhāvo na bhāvas}} {{tasmāt tathāgato 'rhan samyaksaṃbuddho gaṅgānadīvālukopamān lokadhātūn avabhāsena}} sphārati/ 23410 sacet subhūte tathāgatasya ṣaṣṭhyaṅgopetaḥ svaro bhāvo bhaviṣyan nābhāvo naiva 23411 tathāgato 'rhan samyaksaṃbuddho daśasu dikṣu aprameyāsaṃkhyeyān lokadhātūn svareṇā- 23412 bhivyajñāpayiṣyat/ yasmāt tarhi {{subhūte tathāgatasya ṣaṣṭhyaṅgopetaḥ svaro abhāvo na bhāvas tasmāt tathāgato 'rhan samyaksaṃbuddho daśasu dikṣu aprameyāsaṃkhyeyān lokadhātūn svareṇa}} abhivijñāpayati/ 23413 sacet subhūte tathāgatasya triparivartaṃ dvādaśākāradharmacakraṃ bhāvo 23414 bhaviṣyan nābhāvo naiva tathāgatas triparivartadvādaśākāraṃ dharmacakraṃ prāvartayiṣyat 23415 apravartanīyaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā kena- 23416 cid vā punar loke saha dharmeṇa/ yasmāt tarhi {{subhūte tathāgatasya triparivartaṃ dvādaśākāradharmacakram abhāvo na bhāvo tasmāt triparivartadvādaśākāraṃ dharmacakraṃ apravartanīyaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā kenacid vā punar loke saha dharmeṇa}} tathāgatena pravartitam/ 23417 sacet subhūte sattvā bhāvo bhaviṣyan nābhāvo yeṣāṃ kṛtaśas tathāgatena 23418 dharmacakraṃ pravartitaṃ naiva te sattvā anupadhiśeṣanirvāṇadhātau parinirvāsyat ya- 23419 smāt tarhi {{sattvā abhāvo na bhāvo yeṣāṃ kṛtaśas tathāgatena dharmacakraṃ pravartitaṃ tasmāt te sattvā anupadhiśeṣanirvāṇadhātau}} parinirvāsyanti// [ity adhigamaniryāṇam iti trividham uddeśa- 23420 niryāṇam//] 23421 yat punaḥ subhūtir evam āha/ ākāśasamaṃ tad yānam iti/ evam etat 23422 subhūte evam etat ākāśasamaṃ tad yānam/ yathākāśasya na pūrvā dik prajñāyate 23423 na dakṣiṇā na paścimā nottarā na vidiśo nādho nordhvā dik prajñāyate evam eva 23501 subhūte tasya yānasya na pūrvā {{dik prajñāyate na dakṣiṇā na paścimā nottarā na vidiśo nādho nordhvā dik prajñāyate}} {tenocyate ākāśasamaṃ tad yānam iti}/ tad yathāpi nāma subhūte 23502 ākāśaṃ na dīrghaṃ na hrasvaṃ na vṛttaṃ na caturasraṃ na samaṃ na viṣamaṃ na nīlaṃ na 23503 pītaṃ na lohitaṃ nāvadātaṃ na mañjiṣṭhaṃ na sphaṭikarajatavarṇam/ evam eva subhūe 23504 tat mahāyānaṃ na dīrghaṃ {{na hrasvaṃ na vṛttaṃ na caturasraṃ na samaṃ na viṣamaṃ na nīlaṃ na pītaṃ na lohitaṃ nāvadātaṃ na mañjiṣṭhaṃ na sphaṭikarajatavarṇam/}} {tenocyate ākāśasamaṃ tad yānam iti}/ tad yathāpi nāma subhūte 23505 ākāśaṃ nātītaṃ nānāgataṃ na pratyutpannam/ evam eva subhūte tat mahāyānaṃ 23506 nātītaṃ {{nānāgataṃ na pratyutpannam/}} {tenocyate ākāśasamaṃ tad yānam iti}/ tad yathāpi nāma subhūte ākāśasya na hāniḥ 23507 na vṛddhir evam eva subhūte tasya mahāyānasya na hāniḥ {{na vṛddhiḥ/}} {tenocyate ākāśasamaṃ tad yānam iti}/ 23508 tad {yathāpi nāma subhūte} ākāśasya na saṃkleśo na vyavadānam/ evam eva {{subhūte tasya mahāyānasya na saṃkleśo na vyavadānam/}} {tenocyate ākāśasamaṃ tad yānam iti/} tad {yathāpi nāma subhūte} 23509 ākāśasya notpādo na nirodho na sthitina viṣṭhitir na sthiter anyathātvam/ 23510 evam eva {{subhūte tasya mahāyānasya notpādo na nirodho na sthitina viṣṭhitir na sthiter anyathātvam/}} {tenocyate ākāśasamaṃ tad yānam iti}/ tad {yathāpi nāma subhūte} ākāśaṃ na kuśalaṃ nākuśalaṃ na vyākṛtaṃ nāvyākṛtam/ 23511 evam eva {{subhūte tad mahāyānaṃ na kuśalaṃ nākuśalaṃ na vyākṛtaṃ nāvyākṛtam/}} {tenocyate ākāśasamaṃ tad yānam iti}/ tad {yathāpi nāma subhūte} ākāśaṃ na dṛṣṭaṃ na śrutaṃ na mataṃ na vijñātam/ evam eva 23512 {{subhūte tad mahāyānaṃ na dṛṣṭaṃ na śrutaṃ na mataṃ na vijñātam/}} {tenocyate ākāśasamaṃ tad yānam iti}/ tad {yathāpi nāma subhūte} ākāśaṃ na jñeyaṃ nājñeyaṃ na parijñeyaṃ na parijñātavyaṃ na 23513 prahātavyaṃ na sākṣātkartavyaṃ na bhāvayitavyam/ evam eva {{subhūte tad mahāyānaṃ na jñeyaṃ nājñeyaṃ na parijñeyaṃ na parijñātavyaṃ na prahātavyaṃ na sākṣātkartavyaṃ na bhāvayitavyam/}} {tenocyate ākāśasamaṃ tad yānam iti}/ tad {yathāpi nāma subhūte} 23514 ākāśaṃ na vipāko na vipākadharmi/ evam eva {{subhūte tad mahāyānaṃ na vipāko na vipākadharmi/}} {tenocyate ākāśasamaṃ tad yānam iti}/ tad {yathāpi nāma subhūte} ākāśaṃ na kāma- 23515 dhātuparyāpannaṃ na rūpadhātuparyāpannaṃ nārūpyadhātuparyāpannam/ evam eva {{subhūte tad mahāyānaṃ na kāmadhātuparyāpannaṃ na rūpadhātuparyāpannaṃ nārūpyadhātuparyāpannam/}} {tenocyate ākāśasamaṃ tad yānam iti}/ 23516 tad {yathāpi nāma subhūte} ākāśaṃ na prathamacittotpādo na dvitīyo na tṛtīyo na caturtho na pañcamo 23517 na ṣaṣṭho na saptamo nāṣṭamo na navamo na daśamaś cittotpādaḥ/ evam eva {{subhūte tad mahāyānaṃ na prathamacittotpādo na dvitīyo na tṛtīyo na caturtho na pañcamo na ṣaṣṭho na saptamo nāṣṭamo na navamo na daśamaś cittotpādaḥ/}} {tenocyate ākāśasamaṃ tad yānam iti}/ 23518 tad {yathāpi nāma subhūte} ākāśe na śuklavidarśanābūmir na gotrabhūmir nāṣṭamakabhūmir na darśanabhūmir na 23519 tanubhūmir na vītarāgabhūmir na kṛtāvibhūmiḥ/ evam eva {{subhūte tasmin mahāyāne na śuklavidarśanābūmir na gotrabhūmir nāṣṭamakabhūmir na darśanabhūmir na tanubhūmir na vītarāgabhūmir na kṛtāvibhūmiḥ/}} {tenocyate ākāśasamaṃ tad yānam iti}/ tad {yathāpi nāma subhūte} ākāśe na 23520 srotaāpattiphalaṃ na sakṛdāgāmiphalaṃ nānāgāmiphalaṃ nārhattvaṃ na pratyekabuddhatvaṃ 23521 na buddhatvam/ evam eva {{subhūte tasmin mahāyāne na srotaāpattiphalaṃ na sakṛdāgāmiphalaṃ nānāgāmiphalaṃ nārhattvaṃ na pratyekabuddhatvaṃ na buddhatvam/}} {tenocyate ākāśasamaṃ tad yānam iti}/ tad {yathāpi nāma subhūte} ākāśe na śrāvakabhūmir na pratyekabuddha- 23522 bhūmir na samyaksaṃbuddhabhūmiḥ/ evam eva {{subhūte tasmin mahāyāne na śrāvakabhūmir na pratyekabuddhabhūmir na samyaksaṃbuddhabhūmiḥ/}} {tenocyate ākāśasamaṃ tad yānam iti}/ tad {yathāpi nāma subhūte} ākāśaṃ na rūpi nārūpi 23601 na sanidarśanaṃ nānidarśanaṃ na sapratighaṃ nāpratighaṃ na saṃyuktaṃ na visaṃyuktam/ evam eva 23602 {{subhūte tad mahāyānaṃ na rūpi nārūpi na sanidarśanaṃ nānidarśanaṃ na sapratighaṃ nāpratighaṃ na saṃyuktaṃ na visaṃyuktam/}} {tenocyate ākāśasamaṃ tad yānam iti}/ tad {yathāpi nāma subhūte} ākāśaṃ na nityaṃ nānityaṃ na sukhaṃ na duḥkhaṃ nātmā nānātmā 23603 na śāntaṃ nāśāntaṃ/ evam eva {{subhūte tad mahāyānaṃ na nityaṃ nānityaṃ na sukhaṃ na duḥkhaṃ nātmā nānātmā na śāntaṃ nāśāntaṃ/}} {tenocyate ākāśasamaṃ tad yānam iti}/ tad {yathāpi nāma subhūte} ākāśaṃ na śūnyaṃ nāśūnyaṃ na 23604 nimittaṃ nānimittaṃ na praṇihitaṃ nāpraṇihitam/ evam eva {{subhūte tad mahāyānaṃ na śūnyaṃ nāśūnyaṃ na nimittaṃ nānimittaṃ na praṇihitaṃ nāpraṇihitam/}} {tenocyate ākāśasamaṃ tad yānam iti}/ tad {yathāpi nāma subhūte} ākāśaṃ 23605 na viviktaṃ nāviviktaṃ nāloko nāndhakāraḥ/ evam eva {{subhūte tad mahāyānaṃ na viviktaṃ nāviviktaṃ nāloko nāndhakāraḥ/}} {tenocyate ākāśasamaṃ tad yānam iti}/ tad {yathāpi nāma subhūte} ākāśaṃ 23606 na labhyate nopalabhyate/ evam eva {{subhūte tad mahāyānaṃ na labhyate nopalabhyate/}} {tenocyate ākāśasamaṃ tad yānam iti}/ tad {yathāpi nāma subhūte} ākāśaṃ na pravyāhāro 23607 nāpravyāhāraḥ/ evam eva {{subhūte tad mahāyānaṃ na pravyāhāro nāpravyāhāraḥ/}} {tenocyate ākāśasamaṃ tad yānam iti}// [iti samatāniryāṇam//] 23608 yat punaḥ subhūtir evam āha/ yathākāśe 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ 23609 sattvānām avakāśaḥ/ evam eva tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām apari- 23610 māṇānāṃ sattvānām avakāśa iti/ evam etat subhūte evam etat/ yathā 23611 {{ākāśe 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ/ evam eva tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām}} avakāśa iti/ tat kasya hetoḥ/ 23612 sattvāsattayā hi subhūte ākāśāsattā veditavyā/ ākāśāsattayā mahā- 23613 yānāsattā veditavyā/ anenāpi subhūte paryāyeṇa tasmin mahāyāne 'prameyā- 23614 ṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ/ tat kasya hetoḥ/ tathā hi 23615 subhūte ye ca sattvā yac cākāśaṃ yac ca mahāyānaṃ sarvam etan nopalabhyate/ 23616 punar aparaṃ subhūte sattvāsattayā ākāśāsattā veditavyā ākāśāsattayā 23617 mahāyānāsattā veditavyā/ mahāyānāsattayā aprameyāsattā veditavyā/ evaṃ 23618 hi subhūte tasmin {{mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ}}/ tathā hi subhūte ye ca sattvā yac cākāśaṃ yac ca 23619 mahāyānaṃ yac cāprameyaṃ sarvam evaṃ nopalabhyate/ 23620 punar aparaṃ subhūte sattvāsattayā ākāśāsattā 23621 {{veditavyā ākāśāsattayā mahāyānāsattā veditavyā/ mahāyānāsattayā asaṃkhyeyāsattā veditavyā/ evaṃ hi subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ/ tathā hi subhūte ye ca sattvā yac cākāśaṃ yac ca mahāyānaṃ yac cāsaṃkhyeyaṃ sarvam evaṃ}} nopalabhyate/ 23701 punar aparaṃ subhūte sattvāsattayā tathāgatāsattā veditavyā tathāgatāsattayāṃ 23702 {{aparimāṇāsattā veditavyā/ evaṃ hi subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ/ tathā hi subhūte ye ca sattvā yac cākāśaṃ yac ca mahāyānaṃ yac cāparimāṇaṃ sarvam evaṃ nopalabhyate}}/ 23703 punar aparaṃ {{subhūte sattvāsattayā ākāśāsattā veditavyā ākāśāsattayā}} mahāyānāsattā 23704 veditavyā/ mahāyānāsattayā asaṃskṛtāsattā veditavyā asaṃskṛtāsattayāprameyā- 23705 sattā veditavyā aprameyāsattayā asaṃkhyeyāsattā veditavyā asaṃkhyeyāsattayā 23706 aparimāṇāsattā veditavyā aparimāṇāsattayā sarvadharmāsattā veditavyā/ evaṃ 23707 hi subhūte tasmin {{mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ/}} tat kasya hetoḥ/ tathā hi subhūte ye ca sattvā yaś ca 23708 tathāgato yac cākāśaṃ yac ca mahāyānaṃ yac cāsaṃskṛtaṃ yac cāprameyaṃ yac cāsaṃkhyeyaṃ 23709 yac cāparimāṇaṃ ye ca sarvadharmāḥ sarva ete nopalabhyante/ 23710 punar aparaṃ subhūte ātmasattvāsattayā sattvajīvapoṣapuruṣapudgalamanujamānava- 23711 kārakavedakajānakapaśyakāsattā veditavyā/ jānakapaśyakāsattayā bhūtakoṭyasattā 23712 veditavyā/ bhūtakoṭyasattayā aprameyāsaṃkhyeyāparimāṇāsattā veditavyā/ 23713 aprameyāsaṃkhyeyāparimāṇāsattayā sarvadharmāsattā veditavyā/ evaṃ hi {subhūte} tasmin 23714 {{mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ/}} tat kasya hetoḥ/ tathā hi subhūte yaś cātmā yaś ca yāvaj jānakapaśyako yā ca 23715 bhūtakoṭiḥ yac cāprameyam asaṃkhyeyam aparimāṇaṃ ye ca sarvadharmāḥ sarva ete nopalabhyante/ 23716 punar aparaṃ subhūte ātmasattvāsattayā yāvaj jānakapaśyakāsattā vedi- 23717 tavyā/ yāvaj jānakapaśyakāsattayā acintyadhātvasattā veditavyā/ acintya- 23718 dhātvasattayā rūpaskandhāsattā veditavyā/ rūpaskandhāsattayā vedanā- 23719 {{skandhāsattā veditavyā/ vedanāskandhasattayā saṃjñāskandhāsattā veditavyā/ saṃjñāskandhāsattayā saṃskāraskandhāsattā veditavyā/ saṃskāraskandhāsattayā}} vijñānaskandhāsattā veditavyā/ vijñānaskandhāsattayā ākāśāsattā 23720 veditavyā/ ākāśāsattayā mahāyānāsattā veditavyā/ mahāyānāsattayā apra- 23721 meyāsaṃkhyeyāparimāṇāsattā veditavyā/ aprameyāsaṃkhyeyārimāṇāsattayā 23722 sarvadharmāsattā veditavyā/ evaṃ hi subhūte tasmin {{mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ/}} tat kasya hetoḥ/ 23723 tathā hi subhūte yaś cātmā yāvad ye ca sarvadharmāḥ sarva ete nopalabhyante/ 23801 punar aparaṃ subhūte ātmasattvāsattayā yāvaj jānakapaśyakāsattā veditavyā/ 23802 yāvaj jānakapaśyakāsattayā cakṣurasattā veditavyā/ cakṣurasattayā śrotraghrāṇa- 23803 jihvākāyamano 'sattā veditavyā/ mano 'sattayā ākāśāsattā veditavyā/ 23804 ākāśāsattayā mahāyānāsattā veditavyā/ mahāyānāsattayā aprameyāsaṃkhyeyā- 23805 parimāṇāsattā veditavyā/ aprameyāsaṃkhyeyāparimāṇāsattayā sarvadharmāsattā 23806 veditavyā/ evaṃ hi subhūte tasmin mahāyāne aprameyāṇām asaṃkhyeyānām aparimāṇānāṃ 23807 sattvānām avakāśaḥ/ tat kasya hetoḥ/ tathā hi subhūte yaś cātmā yāvad ye 23808 ca sarvadharmāḥ sarva ete nopalabhyante/ 23809 punar aparaṃ {{subhūte ātmasattvāsattayā yāvaj jānakapaśyakāsattā veditavyā/ yāvaj jānakapaśyakāsattayā}} 23810 dānapāramitāsattā veditavyā dānapāramitāsattayā śīla{{pāramitāsattā veditavyā śīlapāramitāsattayā}} kṣānti{{pāramitāsattā veditavyā kṣāntipāramitāsattayā}} vīrya{{pāramitāsattā veditavyā vīryapāramitāsattayā}} 23811 dhyāna{{pāramitāsattā veditavyā dhyānapāramitāsattayā}} prajñāpāramitāsattā veditavyā/ prajñāpāramitāsattayā ākāśāsattā 23812 {{veditavyā/ ākāśāsattayā mahāyānāsattā veditavyā/ mahāyānāsattayā aprameyāsaṃkhyeyāparimāṇāsattā veditavyā/ aprameyāsaṃkhyeyāparimāṇāsattayā sarvadharmāsattā veditavyā/ evaṃ hi subhūte tasmin mahāyāne aprameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ/ tat kasya hetoḥ/ tathā hi subhūte yaś cātmā yāvad ye ca sarvadharmāḥ sarva ete nopalabhyante/}} 23813 punar aparaṃ {{subhūte ātmasattvāsattayā yāvaj jānakapaśyakāsattā veditavyā/ yāvaj jānakapaśyakāsattayā}} 23814 adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāva- 23815 śūnyatāsattā veditavyā/ abhāvasvabhāvaśūnyatāsattayā ākāśāsattā {{veditavyā/ ākāśāsattayā mahāyānāsattā veditavyā/ mahāyānāsattayā aprameyāsaṃkhyeyāparimāṇāsattā veditavyā/ aprameyāsaṃkhyeyāparimāṇāsattayā sarvadharmāsattā veditavyā/ evaṃ hi subhūte tasmin mahāyāne aprameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ/ tat kasya hetoḥ/ tathā hi subhūte yaś cātmā yāvad ye ca sarvadharmāḥ sarva ete nopalabhyante/}} 23816 punar aparaṃ {{subhūte ātmasattvāsattayā yāvaj jānakapaśyakāsattā veditavyā/ yāvaj jānakapaśyakāsattayā}} 23817 smṛtyupasthānāsattā veditavyā smṛtyupasthānāsattayā samyakprahāṇāsattā 23818 veditavyā samyakprahāṇāsattayā ṛddhipādāsattā veditavyā/ 23819 {{ṛddhipādāsattayā indriyāsattā veditavyā indriyāsattayā balāsattā veditavyā balāsattayā bodhyaṅgāsattā veditavyā bodhyaṅgāsattayā mārgāsattā veditavyā mārgāsattayā vaiśāradyāsattā veditavyā vaiśāradyāsattayā pratisaṃvidāsattā veditavyā pratisaṃvidāsattayā pāramitāsattā veditavyā pāramitāsattayā tathāgatabalāsattā veditavyā tathāgatabalāsattayā āveṇikabuddhadharmāsattā veditavyā}} 23820 āveṇikabuddhadharmāsattayā ākāśāsattā {{veditavyā/ ākāśāsattayā mahāyānāsattā veditavyā/ mahāyānāsattayā aprameyāsaṃkhyeyāparimāṇāsattā veditavyā/ aprameyāsaṃkhyeyāparimāṇāsattayā sarvadharmāsattā veditavyā/ evaṃ hi subhūte tasmin mahāyāne aprameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ/ tat kasya hetoḥ/ tathā hi subhūte yaś cātmā yāvad ye ca sarvadharmāḥ sarva ete nopalabhyante/}} 23821 punar aparaṃ {{subhūte ātmasattvāsattayā yāvaj jānakapaśyakāsattā veditavyā/ yāvaj jānakapaśyakāsattayā}} gotrabhūmyasattā veditavyā/ gotrabhūmyasattayā 23822 aṣṭamakabhūmyasattā veditavyā 23823 {{aṣṭamakabhūmyasattayā darśanabhūmyasattā veditavyā darśanabhūmyasattayā tanubhūmyasattā veditavyā tanubhūmyasattayā vītarāgabhūmyasattā veditavyā vītarāgabhūmyasattayā kṛtāvibhūmyasattā veditavyā}} kṛtāvibhūmyasattayā 23824 ākāśāsattā {{veditavyā/ ākāśāsattayā mahāyānāsattā veditavyā/ mahāyānāsattayā aprameyāsaṃkhyeyāparimāṇāsattā veditavyā/ aprameyāsaṃkhyeyāparimāṇāsattayā sarvadharmāsattā veditavyā/ evaṃ hi subhūte tasmin mahāyāne aprameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ/ tat kasya hetoḥ/ tathā hi subhūte yaś cātmā yāvad ye ca sarvadharmāḥ sarva ete nopalabhyante/}} 23901 punar aparaṃ {{subhūte ātmasattvāsattayā yāvaj jānakapaśyakāsattā veditavyā/ yāvaj jānakapaśyakāsattayā}} srotaāpannāsattā veditavyā srotaāpannā- 23902 sattayā sakṛdāgāmyasattā veditavyā {{sakṛdāgāmyasattayā anāgāmyasattā veditavyā anāgāmyasattayā arhadasattā veditavyā arhadasattayā pratyekabuddhāsattā veditavyā}} 23903 pratyekabuddhāsattayā ākāśāsattā {{veditavyā/ ākāśāsattayā mahāyānāsattā veditavyā/ mahāyānāsattayā aprameyāsaṃkhyeyāparimāṇāsattā veditavyā/ aprameyāsaṃkhyeyāparimāṇāsattayā sarvadharmāsattā veditavyā/ evaṃ hi subhūte tasmin mahāyāne aprameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ/ tat kasya hetoḥ/ tathā hi subhūte yaś cātmā yāvad ye ca sarvadharmāḥ sarva ete nopalabhyante/}} 23904 punar aparaṃ {{subhūte ātmasattvāsattayā yāvaj jānakapaśyakāsattā veditavyā/ yāvaj jānakapaśyakāsattayā}} śrāvakayānāsattā veditavyā śrāvakayānāsattayā 23905 pratyekabuddhayānāsattā veditavyā pratyekabuddhayānāsattayā tathāgatāsattā veditavyā 23906 tathāgatāsattayā sarvākārajñatāsattā veditavyā/ sarvākārajñatāsattayā ākāśā- 23907 sattā {{veditavyā/ ākāśāsattayā mahāyānāsattā veditavyā/ mahāyānāsattayā aprameyāsaṃkhyeyāparimāṇāsattā veditavyā/ aprameyāsaṃkhyeyāparimāṇāsattayā sarvadharmāsattā veditavyā/ evaṃ hi subhūte tasmin mahāyāne aprameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ/ tat kasya hetoḥ/ tathā hi subhūte yaś cātmā yāvad ye ca sarvadharmāḥ sarva ete nopalabhyante/}} 23908 tad yathāpi nāma subhūte nirvāṇadhātāv aprameyāṇām asaṃkhyeyānām apari- 23909 māṇānāṃ sattvānām avakāśaḥ/ evam eva subhūte tasmin mahāyāne {aprameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ}/ tad 23910 yathāpi nāma subhūte ākāśe {aprameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ}/ evam eva subhūte tasmin mahāyāne {aprameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ}// 23911 [iti sattvārthaniryāṇam//] 23912 yad api subhūtir evam āha/ nāpi tasya mahāyānasya āgatir dṛśyate nāpi 23913 gatir na sthānaṃ dṛśyata iti/ evam etat subhūte tasya mahāyānasyāgatir na dṛśyate 23914 nāpi gatir na sthānaṃ dṛśyate/ tat kasya hetoḥ/ acalā hi subhūte sarvadharmās te 23915 na kvacid gacchanti na kutaścid āgacchanti na kvacit tiṣṭhanti/ tat kasya 23916 hetoḥ/ na hi subhūte rūpasya prakṛtiḥ kutaścid āgacchati na kvacid gacchati na 23917 kvacit tiṣṭhati/ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām/ na hi subhūte vijñānasya 23918 prakṛtiḥ kutaścid āgacchati na kvacit tiṣṭhati/ 23919 {{na hi subhūte rūpasya tathatā kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati/ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām/ na hi subhūte vijñānasya tathatā kutaścid āgacchati na kvacit tiṣṭhati/ na hi subhūte rūpasya svabhāvaḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati/ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām/ na hi subhūte vijñānasya svabhāvaḥ kutaścid āgacchati na kvacit tiṣṭhati/ na hi subhūte rūpasya lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati/ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām/ na hi subhūte vijñānasya lakṣaṇaṃ kutaścid āgacchati na kvacit tiṣṭhati}}/ na subhūte cakṣuṣaḥ 23920 prakṛtir na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na 23921 kvacit tiṣṭhati/ evaṃ na śrotrasya na ghrāṇasya na jihvāyā na kāyasya na subhūte 23922 manasaḥ prakṛtir na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid 23923 gacchati na kvacit tiṣṭhati/ {{na subhūte pṛthivīdhātoḥ prakṛtir na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati/ evaṃ na abdhātor na tejodhātor na vāyudhātor}} 23924 {{na subhūte ākāśadhātoḥ prakṛtir na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati}}/ {{na subhūte dharmadhātoḥ prakṛtir na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati/ evaṃ na tathatāyā na bhūtakoṭer na subhūte acintya-}} 24001 {{dhātoḥ prakṛtir na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati}}/ {{na subhūte dānapāramitāyāḥ prakṛtir na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati/ evaṃ na śīlapāramitāyāḥ na kṣāntipāramitāyāḥ na vīryapāramitāyāḥ na dhyānapāramitāyāḥ na subhūte prajñāpāramitāyāḥ prakṛtir na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati/ na subhūte smṛtyupasthānānāṃ prakṛtir na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati/ evaṃ na samyakprahāṇānāṃ na ṛddhipādānāṃ na indriyāṇāṃ na balānāṃ na bodhyaṅgānāṃ na subhūte mārgasya prakṛtir na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati}}/ 24002 {{na subhūte apramāṇadhyānārūpyasamāpattīnāṃ prakṛtir na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati/ evaṃ na tathāgatabalānāṃ na vaiśāradyānāṃ na pratisaṃvidāṃ na subhūte aṣṭādaśāveṇikānāṃ buddhadharmānāṃ na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati}}/ 24003 {{na subhūte bodheḥ prakṛtir na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati/ na subhūte asaṃskṛtasya na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati}}// [ity anābhoganiryāṇam//] 24004 yad api tat subhūtir evam āha/ nāsya yānasya pūrvānta upalabhyate nāparānta 24005 {upalabhyate} madhya {upalabhyate} tryadhvasamaṃ tad yānaṃ tasmāt mahāyānaṃ mahāyānam ity u- 24006 cyate/ evam etat subhūte evam etat/ nāsya yānasya pūrvānta {upalabhyate} 24007 {{nāparānta upalabhyate madhya upalabhyate tryadhvasamaṃ tad yānaṃ tasmāt mahāyānaṃ mahāyānam ity}} ucyate/ tat kasya hetoḥ/ tathā hi subhūte atīto 'dhvā- 24008 tītenādhvanā śūnyaḥ/ anāgato 'dhvā anāgatenādhvanā śūnyaḥ/ pratyut- 24009 panno 'dhvā pratyutpannenādhvanā śūnyaḥ/ tryadhvasamatā tryadhvasamatayā śūnyā/ 24010 mahāyānaṃ mahāyānena śūnyam bodhisattvo bodhisattvena śūnyaḥ/ na subhūte 24011 śūnyatā ekā vā dve vā tisro vā catasro vā pañca vā ṣaṭ vā sapta vā aṣṭa vā 24012 nava vā daśa vā tasmāt tryadhvasamtayā samam idaṃ yānaṃ {bodhisattvasya} mahāsattvasya 24013 nāpi tatra samam upalabhyate na viṣamaṃ nāpi tatra vā rāga upalabhyate na virāgaḥ/ 24014 na doṣa {upalabhyate} nādoṣaḥ/ na moha {upalabhyate} nāmohaḥ/ na nāma {upalabhyate} nānāma/ yāvan na 24015 kuśalam {upalabhyate} nākuśalam/ na sāsravam {upalabhyate} nānāsravam/ na sāvadyam {upalabhyate} nānavadyam/ 24016 na kleśa {upalabhyate} nākleśaḥ/ na kleśakṣaya {upalabhyate} nākleśakṣayaḥ/ na laukikam {upalabhyate} na 24017 lokottaram/ na saṃkleśa {upalabhyate} na vyavadānam/ na saṃsāra {upalabhyate} na nirvāṇam/ 24018 nāpy atra nityam {upalabhyate} nānityam/ na sukham {upalabhyate} na duḥkham/ nātmā {upalabhyate} nānātmā/ 24019 na śāntam {upalabhyate} nāśāntam/ na kāmadhātur {upalabhyate} na kāmadhātusamatikramaḥ/ na rūpa- 24020 dhātur {upalabhyate} na rūpadhātu{samaikramaḥ}/ nārūpyadhātur {upalabhyate} nārūpyadhātu{samaikramaḥ}/ tat kasya 24021 hetoḥ/ tathā hi tasya svabhāvo nopalabhyate atītaṃ subhūte rūpam atītena rūpeṇa 24022 śūnyam/ {{anāgataṃ rūpam anāgatena rūpeṇa śūnyam/ pratyutpannaṃ rūpaṃ pratyutpannena rūpeṇa śūnyaṃ}}/ evam atītā vedanā 24023 saṃjñā saṃskārāḥ/ atītaṃ vijñānam atītena vijñānena śūnyam/ 24024 {{anāgataṃ vijñānam anāgatena vijñānena śūnyam/ pratyutpannaṃ vijñānam pratyutpannena vijñānena śūnyam/}}/ tat kasya hetoḥ/ na śūnyatāyām atītaṃ rūpam upa- 24101 labhyate śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate kutaḥ punaḥ śūnyatāyām atītaṃ 24102 rūpam upalapsyate/ na śūnyatāyām atītā vedanā upalabhyate/ {śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate}/ {kutaḥ punaḥ śūnyatāyāṃ} 24103 atītā vedanā upalapsyate/ 24104 {{na śūnyatāyām atītā saṃjñā upalabhyate/ śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate/ kutaḥ punaḥ śūnyatāyāṃ atītā saṃjñā upalapsyate/ na śūnyatāyām atītāḥ saṃskārā upalabhyate/ śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate/ kutaḥ punaḥ śūnyatāyāṃ atītāḥ saṃskārā upalapsyate/ na śūnyatāyām atītaṃ vijñānam upalabhyate/ śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate/ kutaḥ punaḥ śūnyatāyāṃ atītaṃ vijñānam upalapsyate}}/ evaṃ na śūnyatāyām anāgataṃ rūpaṃ vedanāsaṃjñāsaṃskārā vjñānam upalabhyate/ 24105 na śūnyatāyāṃ pratyutpannaṃ rūpam upalabhyate/ {śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate}/ {kutaḥ punaḥ śūnyatāyāṃ} pratyutpannaṃ rūpam upalapsyate/ 24106 {{na śūnyatāyāṃ pratyutpannā vedanā upalabhyate/ śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate/ kutaḥ punaḥ śūnyatāyāṃ pratyutpannā vedanā upalapsyate/ na śūnyatāyāṃ pratyutpannā saṃjñā upalabhyate/ śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate/ kutaḥ punaḥ śūnyatāyāṃ pratyutpannā saṃjñā upalapsyate/ na śūnyatāyāṃ pratyutpannāḥ saṃskārā upalabhyate/ śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate/ kutaḥ punaḥ śūnyatāyāṃ pratyutpannāḥ saṃskārā upalapsyate/ na śūnyatāyāṃ pratyutpannaṃ vijñānam upalabhyate/ śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate/ kutaḥ punaḥ śūnyatāyāṃ pratyutpannaṃ vijñānam upalapsyate}}/ na śūnyatāyām atītānāgata- 24107 pratyutpannaṃ rūpam upalabhyate/ {śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate}/ {kutaḥ punaḥ śūnyatāyāṃ} atītānāgatapratyutpannaṃ rūpam upalapsyate/ 24108 na śūnyatāyām 24109 {{atītānāgatapratyutpannā vedanā upalabhyate/ śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate/ kutaḥ punaḥ śūnyatāyām atītānāgatapratyutpannā vedanā upalapsyate/ na śūnytāyām atītānāgatapratyutpannā saṃjñā upalabhyate/ śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate/ kutaḥ punaḥ śūnyatāyām atītānāgatapratyutpannā saṃjñā upalapsyate/ na śūnytāyām atītānāgatapratyutpannāḥ saṃskārā upalabhyate/ śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate/ kutaḥ punaḥ śūnyatāyāṃ} atītānāgatapratyutpannāḥ saṃskārā upalapsyate/ na śūnytāyām atītānāgatapratyutpannaṃ vijñānam upalabhyate/ śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate/ kutaḥ punaḥ śūnyatāyām atītānāgatapratyutpannaṃ vijñānam upalapsyate}}/ {śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate} {kutaḥ punaḥ śūnyatāyāṃ}/ 24110 pūrvāntataḥ subhūte dānapāramitā nopalabhyate/ aparāntato 'pi {subhūte} dāna{pāramitā nopalabhyate}/ 24111 pratyutpannato 'pi {subhūte} dāna{pāramitā nopalabhyate}/ adhvasamatayā dāna{pāramitā nopalabhyate}/ na {subhūte} adhvasamatāyā- 24112 m atītādhvā upalabhyate samataiva tāvat samatāyāṃ nopalabhyate/ kutaḥ punaḥ samatāyā- 24113 m atītānāgatapratyutpannā dānapāramitopalapsyate/ evaṃ pūrvāntāparāntapratyutpanneṣv a- 24114 dhvasu śīla{pāramitā nopalabhyate}/ {pūrvāntāparāntapratyutpanneṣv adhvasu} kṣānti{pāramitā nopalabhyate}/ {pūrvāntāparāntapratyutpanneṣv adhvasu} vīrya{pāramitā nopalabhyate}/ {pūrvāntāparāntapratyutpanneṣv adhvasu} dhyāna{pāramitā nopalabhyate}/ pūrvāntataḥ {subhūte} 24115 prajñā{pāramitā nopalabhyate} {{aparāntato 'pi subhūte prajñāpāramitā nopalabhyate/ pratyutpannato 'pi subhūte prajñāpāramitā nopalabhyate/ adhvasamatayā prajñāpāramitā nopalabhyate/ na subhūte adhvasamatāyām atītādhvā upalabhyate samataiva tāvat samatāyāṃ nopalabhyate/ kutaḥ punaḥ samatāyām atītānāgatapratyutpannā}} prajñāpāramitopalapsyate/ 24116 punar aparaṃ subhūte {pūrvāntāparāntamadhyeṣu} smṛtyupasthānāni nopalabhyante/ tryadhvasamatāyāṃ 24117 smṛtyupasthānāni nopalabhyante/ na {subhūte} samatāyām atītānāgatapratyutpannā 24118 'dhvāna upalabhyante/ samataiva samatāyāṃ nopalabhyate/ kutaḥ punaḥ samatāyām atī- 24201 tānāgatapratyutpannāni smṛtyupasthānāni upalapsyante/ evaṃ samyakaprahāṇāni 24202 {pūrvāntāparāntapratyutpanneṣv adhvasu} {nopalabhyante}/ ṛddhipādāḥ {pūrvāntāparāntapratyutpanneṣv adhvasu} {nopalabhyante}/ 24203 {{indriyāṇi pūrvāntāparāntapratyutpanneṣv adhvasu nopalabhyante/ balāni pūrvāntāparāntapratyutpanneṣv adhvasu nopalabhyante/ bodhyaṅgāni pūrvāntāparāntapratyutpanneṣv adhvasu nopalabhyante/ mārgaḥ pūrvāntāparāntapratyutpanneṣv adhvasu nopalabhyate/ apramāṇadhyānārūpyasamāpattayaḥ pūrvāntāparāntapratyutpanneṣv adhvasu nopalabhyante/ tathāgatabalāni pūrvāntāparāntapratyutpanneṣv adhvasu nopalabhyante/ vaiśāradyāni pūrvāntāparāntapratyutpanneṣv adhvasu nopalabhyante/ pratisaṃvidaḥ pūrvāntāparāntapratyutpanneṣv adhvasu nopalabhyante/}} kutaḥ punaḥ samatāyām atītānāgatapratyutpannā 24204 aṣṭādaśāveṇikā buddhadharmā upalapsyante/ 24205 punar aparaṃ subhūte pūrvāntataḥ pṛthagjano nopalabhyate aparāntataḥ {pṛthagjano nopalabhyate}/ pratyut- 24206 pannataḥ {pṛthagjano nopalabhyate}/ tryadhvasamatayā {pṛthagjano nopalabhyate}/ tat kasya hetoḥ/ sattvānupaladhitām upā- 24207 dāya/ evaṃ śrāvakapratyekabuddhabodhisattvāḥ/ pūrvāntataḥ {tathāgato nopalabhyate}/ aparāntataḥ {tathāgato nopalabhyate}/ 24208 madhyataḥ {tathāgato nopalabhyate}/ tryadhvasamatayā {tathāgato nopalabhyate}/ tat kasya hetoḥ/ sattvānupalabdhitām upā- 24209 dāya/ evaṃ hi {subhūte} {bodhisattvena} mahāsattvena prajñāpāramitāyāṃ sthitvā triṣv adhvasu 24210 śikṣitvā sarvākārajñatā paripūraitavyā/ idaṃ {subhūte} {bodhisattvasya} mahāsattvasya tryadhva- 24211 samatayā mahāyānam/ atra sthito {bodhisattvo} mahāsattvaḥ sadevamānuṣāsuraṃ lokam abhi- 24212 bhavan sarvākārajñatāyāṃ niryāsyati// [ity antaniryāṇam//] 24213 atha khalv āyuṣmān subhūtir bhagavantam etad avocat/ sādhu sādhu bhagavan 24214 subhāṣitam idaṃ bhagavato {bodhisattvānāṃ} mahāsattvānāṃ mahāyānam/ atra bhagavan mahāyāne 24215 śikṣamāṇair atīte 'dhvani {bodhisattvair} mahāsattvaiḥ sarvākārajñatā anuprāptā/ anāgatā api 24216 {bodhisattvā} mahāsattvā atra mahāyāne śikṣamāṇāḥ sarvākārajñatām anuprāpsyanti/ 24217 ye 'pi bhagavan daśadiśi loke 'saṃkhyeyeṣu lokadhātuṣu {bodhisattvā} mahāsattvāḥ pratyutpannā- 24218 s te 'py atra mahāyāne śikṣitvā sarvākārajñatām anuprāpnuvanti/ tasmāt tarhi 24219 bhagavan mahāyānam idaṃ {bodhisattvānāṃ} mahāsattvānāṃ yad uta tryadhvasamatānām/ atha 24220 khalu bhagavān āyuṣmantaṃ subhūtim etad avocat/ evam etat subhūte evam etat/ atra 24221 mahāyāne śikṣitvā atītānāgatapratyutpannā {bodhisattvā} mahāsattvāḥ sarvākārajñatā- 24222 m anuprāptā anuprāpsyanti anuprāpnuvanti ca/ 24223 atha khalu pūrṇo maitrāyaṇīputro bhagavantam etad avocat/ ayaṃ bhagavan 24301 subhūtiḥ sthaviras tathāgatena prajñāpāramitāyāḥ kṛtaśo 'dhīṣṭo mahāyānam upadeṣṭāavyaṃ 24302 manyeta/ 24303 atha khalv āyuṣmān subhūtir bhagavantam etad avocat/ mā haivāhaṃ bhagavan prajñā- 24304 pāramitāṃ vyatikramya mahāyānam upadiśāmi/ 24305 bhagavān āha/ na hi subhūte anulomatvaṃ prajñāpāramitāyāṃ mahāyānam upadiśasi/ 24306 tat kasya hetoḥ/ tathā hi subhūte ye kecit kuśalā bodhipakṣā 24307 dharmāḥ śrāvakadharmā vā pratyekabuddhadharmā bodhisattvadharmā vā buddha- 24308 dharmā vā sarve te prajñāpāramitāyāṃ saṃgrahaṃ samavasaraṇaṃ gacchanti/ 24309 subhūtir āha/ katame bhagavan kuśalā bodhipakṣā dharmāḥ śrāvakadharmāḥ 24310 {{vā pratyekabuddhadharmā bodhisattvadharmā vā buddhadharmā vā sarve te prajñāpāramitāyāṃ saṃgrahaṃ samavasaraṇaṃ}} gacchanti/ 24311 bhagavān āha/ tad yathā catvāri smṛtyupasthānāni catvāri samyakprahāṇāni 24312 catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāni 24313 āryāṣṭāṅgamārgāḥ/ śūnyatānimittāpraṇihitavimokṣamukhaṃ catvāry a- 24314 pramāṇāni catvāri dhyānāni catasra ārūpyasamāpattayaḥ/ dāna{pāramitā} 24315 śīla{pāramitā} kṣānti{pāramitā} vīrya{pāramitā} dhyāna{pāramitā} prajñā{pāramitā}/ daśa tathāgata- 24316 balāni catvāri vaiśāradyāni catasraḥ pratisaṃvido mahāmaitrī mahā- 24317 karuṇā aṣṭādaśāveṇikā buddhadharmāḥ/ asaṃpramuṣitadharmatā sado- 24318 pekṣāvihāritā/ ime {subhūte} kuśalā bodhipakṣā dharmāḥ śrāvakadharmāḥ 24319 pratyekabuddhadharmāḥ {{bodhisattvadharmā vā buddhadharmā vā sarve te prajñāpāramitāyāṃ saṃgrahaṃ samavasaraṇaṃ}} gacchanti/ 24320 yac ca {subhūte} mahāyānaṃ yā ca dhyāna{pāramitā} yā ca vīrya{pāramitā} yā ca 24321 kṣānti{pāramitā} yā ca śīla{pāramitā} yā ca dāna{pāramitā} yac ca rūpaṃ yā ca vedanā yā ca 24322 saṃjñā ye ca saṃskārā yac ca vijñānaṃ yac ca cakṣur yac ca śrotraṃ 24323 {{yac ca ghrāṇaṃ yā ca jihvā yaś ca kāyo yac ca mano yac ca rūpaṃṃ yaś ca śabdo yaś ca gandho yaś ca raso yac ca spraṣṭavyaṃ yaś ca dharmo yac ca cakṣurvijñānaṃ yac ca śrotravijñānaṃ yac ca ghrāṇavijñānaṃ yac ca jihvāvijñānaṃ yac ca kāyavijñānaṃ yac ca manovijñānaṃ yaś ca cakṣuḥsaṃsparśo yaś ca śrotrasaṃsparśo yaś ca ghrāṇasaṃsparśo yaś ca jihvāsaṃsparśo yaś ca kāyasaṃsparśo yaś ca manaḥsaṃsparśo yā ca cakṣuḥsaṃsparśajā vedanā yā ca śrotrasaṃsparśajā vedanā yā ca ghrāṇasaṃsparśajā vedanā yā ca jihvāsaṃsparśajā vedanā yā ca kāyasaṃsparśajā vedanā yā ca manaḥsaṃsparśajā vedanā}} 24324 {{yāni ca catvāri smṛtyupasthānāni yāni ca catvāri samyakprahāṇāni ye ca catvāra ṛddhipādāḥ yāni ca pañcendriyāṇi yāni ca pañca balāni yāni ca sapta bodhyaṅgāni yaś ca āryāṣṭāṅga-}} 24325 mārgo yāni cāpramāṇāni yāni ca dhyānāni yāś cārūpyasamāpattayo yāni 24401 ca tathāgatabalāni yāni ca vaiśāradyāni yāś ca catasraḥ pratisaṃvido yāni ca 24402 śūnyatānimittāpraṇihitāni ye cāsaṃskṛtā dharmā yac ca duḥkhaṃ yaś ca samudayo 24403 yaś ca nirodho yaś ca mārgo yaś ca kāmadhātur yaś ca rūpadhātur yaś cārūpyadhātur yā 24404 cādhyātmaśūnyatā yā ca bahirdhāśūnyatā yā cādhyātmabahirdhāśūnyatā yā ca 24405 yāvad abhāvasvabhāvaśūnyatā ye ca samādhayo yāni ca dhāraṇīmukhāni ye ca 24406 yāvad aṣṭādaśāveṇikā buddhadharmā yaś ca tathāgatapravedito dharmavinayo yaś ca dharmadhātu- 24407 r yā ca tathatā yā ca bhūtakoṭiḥ yaś cācintyadhātur yac ca nirvāṇam sarva ete dharmā na 24408 saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ/ 24409 anena paryāyeṇa subhūte anulomatvaṃ prajñāpāramitāyāṃ mahāyānaṃ vyapadiśasi/ 24410 tat kasya hetoḥ/ na hi subhūte anyat mahāyānam anyā prajñāpāramitā anyā 24411 dhyāna{pāramitā} {{anyā vīryapāramitā anyā kṣāntipāramitā anyā śīlapāramitā}} anyā dāna{pāramitā}/ iti hi mahāyānañ ca prajñā{pāramitā} dhyānavīrya- 24412 kṣāntiśīladāna{pāramitā} cādvayam etad advaidhīkāraṃ na subhūte anyat mahāyānaṃ anyāni 24413 smṛtyupasthānāni iti hi mahāyānaṃ smṛtyupasthānāni cādvayam etad advaidhīkāram/ 24414 evaṃ nānyat {{mahāyānaṃ anyāni samyakprahāṇāni iti hi mahāyānaṃ samyakprahāṇāni cādvayam etad advaidhīkāram/ nānyat mahāyānaṃ anye ṛddhipādā iti hi mahāyānam ṛddhipādāḥ cādvayam etad advaidhīkāram/ nānyat mahāyānaṃ anyāni indriyāni iti hi mahāyānam indriyāni cādvayam etad advaidhīkāram/ nānyat mahāyānaṃ anyāni balāni iti hi mahāyānam balāni cādvayam etad advaidhīkāram/ nānyat mahāyānaṃ anyāni bodhyaṅgāni iti hi mahāyānam bodhyaṅgāni cādvayam etad advaidhīkāram/ nānyat mahāyānaṃ anye mārgā iti hi mahāyānam mārgāḥ cādvayam etad advaidhīkāram/ nānyat mahāyānaṃ anyāni apramāṇadhyānāni iti hi mahāyānam apramāṇadhyānāni cādvayam etad advaidhīkāram/}} 24415 {{nānyat mahāyānaṃ anyā ārūpyasamāpattayaḥ iti hi mahāyānam ārūpyasamāpattayaḥ cādvayam etad advaidhīkāram/ nānyat mahāyānaṃ anyāni daśabalāni iti hi mahāyānam daśabalāni cādvayam etad advaidhīkāram/ nānyat mahāyānaṃ anyāni vaiśāradyāni iti hi mahāyānam vaiśāradyāni cādvayam etad advaidhīkāram/ nānyat mahāyānaṃ anyāḥ pratisaṃvidāḥ iti hi mahāyānam vaiśāradyāni cādvayam etad advaidhīkāram/ nānyat mahāyānaṃ anye aṣṭādaśāveṇikā buddhadharmā iti hi mahāyānam aṣṭādaśāveṇikā buddhadharmā cādvayam etad advaidhīkāram/}} 24416 anena kāraṇena subhūte anulomatvaṃ prajñāpāramitāyāṃ mahāyānaṃ vyapadiśasi// 24417 [iti prāptiniryāṇam//] 24418 subhūtir āha/ api tu khalu punar bhagavan pūrvāntato bodhisattvo nopaiti/ 24419 aparāntato {bodhisattvo nopaiti}/ madhyato {bodhisattvo nopaiti}/ rūpāparyantatayā bodhisattvāparyantatā 24420 veditavyā/ evaṃ vedanāsaṃjñāsaṃskāravijñānāparyantatayā bodhisattvāparyantatā 24421 veditavyā/ rūpaṃ bodhisattva iti/ evam api na vidyate nopalabhyate/ evaṃ 24422 {vedanāsaṃjñāsaṃskārāḥ} vijñānaṃ bodhisattva iti/ evam api na vidyate nopalabhyate/ evaṃ hi 24423 bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ bodhisattvam anupalabhamāno 'samanupaśyan 24424 katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmi/ 24501 api tu khalu punar bhagavan nāmadheyamātram etad yad uta bodhisattva iti/ yathā ātmā 24502 ātmeti cocyate atyantatayā cānabhinivṛtta ātmā/ evam abhāvasvabhāvānāṃ 24503 dharmāṇāṃ katamad rūpaṃ yad anabhinivṛttam/ evaṃ katame te {vedanāsaṃjñāsaṃskārāḥ} katamt tad vi- 24504 jñānaṃ yad anabhinivṛttam/ ye cānabhinivṛttā na te {vedanāsaṃjñāsaṃskārāḥ}/ yac cānabhinivṛttaṃ na 24505 tad vijñānam tat kiṃ anabhinivṛttim anabhinivṛttau prajñāpāramitāyām avava- 24506 diṣyāmy anuśāsiṣyāmi/ na cānyatrānabhinivṛtter bodhisattva upalabhyate yo 24507 bodhāya caret/ saced evaṃ nirdiśyamāne {bodhisattvasya} mahāsattvasya cittaṃ nāvalīyate 24508 na saṃlīyate na vipratisārī bhavati mānasaṃ nottrasyati na saṃtrasyati na 24509 santrāsam āpadyate carati {bodhisattvo} mahāsattvaḥ prajñāpāramitāyām/ 24510 śāriputra āha/ kena kāraṇenāyuṣman subhūte evaṃ vadasi pūrvāntato bodhi- 24511 sattvo nopaiti {{aparāntato bodhisattvo nopaiti/ madhyato bodhisattvo nopaiti}}/ {kena kāraṇenāyuṣman subhūte evaṃ vadasi} rūpāparyantatayā bodhi- 24512 sattvāparyantatā veditavyā {{evaṃ vedanāsaṃjñāsaṃskāravijñānāparyantatayā bodhisattvāparyantatā veditavyā/}} {kena kāraṇenāyuṣman subhūte evaṃ vadasi} rūpaṃ bodhisattva 24513 iti/ evam api na vidyate {{nopalabhyate/ evaṃ vedanāsaṃjñāsaṃskārāḥ vijñānaṃ bodhisattva iti/ evam api na vidyate nopalabhyate/ evaṃ hi bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ bodhisattvam anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmi/}} {kena kāraṇenāyuṣman subhūte evaṃ vadasi} yāvad eva 24514 nāmadheyamātram etat {{yad uta bodhisattva iti/ yathā ātmā ātmeti cocyate atyantatayā cānabhinivṛtta ātmā/ evam abhāvasvabhāvānāṃ dharmāṇāṃ katamad rūpaṃ yad anabhinivṛttam/ evaṃ katame te vedanāsaṃjñāsaṃskārāḥ katamt tad vijñānaṃ yad anabhinivṛttam/ ye cānabhinivṛttā na te vedanāsaṃjñāsaṃskārāḥ/ yac cānabhinivṛttaṃ na tad vijñānam tat kiṃ anabhinivṛttim anabhinivṛttau prajñāpāramitāyām avavadiṣyāmy}} anuśāsiṣyāmi/ 24515 {kena kāraṇenāyuṣman subhūte evaṃ vadasi} na cānyatrānabhinivṛtter bodhisattva upalabhyate yo bodhāya caret/ {kena kāraṇenāyuṣman subhūte evaṃ vadasi} sa- 24516 ced evam upadiṣyamāne {{bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na vipratisārī bhavati mānasaṃ nottrasyati na saṃtrasyati na santrāsam āpadyate carati bodhisattvo mahāsattvaḥ prajñāpāramitāyām/}} 24517 subhūtir āha/ sattvāsattayā āyuṣman śāriputra pūrvāntato bodhisattvo 24518 nopaiti/ sattvaśūnyatayā {āyuṣman śāriputra pūrvāntato bodhisattvo nopaiti}/ sattvaviviktatayā {āyuṣman śāriputra pūrvāntato bodhisattvo nopaiti}/ sattvāsvabhāva- 24519 tayā {āyuṣman śāriputra pūrvāntato bodhisattvo nopaiti}/ evam aparāntato madhyataś ca vaktavyam/ tat kasya hetoḥ/ sattvāsattayā 24520 śūnyatāviviktatāsvabhāvatāpūrvāntādīnām anupalabdheḥ/ na cānyatra sattvā- 24601 sattāśūnyatāviviktatāsvabhāvatā anyo bodhisattvo 'nyat pūrvāntādi iti hi 24602 yā ca sattvāsattā yāvad yac ca madhyaṃ sarvam etad advaidhīkāram/ rūpāsattayā 24603 pūrvāntāparāntamadhyato bodhisattvo nopaiti/ rūpaśūnyatayā rūpaviviktatayā 24604 rūpāsvabhāvatayā pūrvāntāparāntamadhyato bodhisattvo nopaiti/ evaṃ 24605 {{vedanā saṃjñā saṃskārāḥ/ vijñānāsattayā pūrvāntāparāntamadhyato bodhisattvo nopaiti/ vijñānaśūnyatayā vijñānaviviktatayā vijñānāsvabhāvatayā pūrvāntāparāntamadhyato bodhisattvo nopaiti/}} 24606 evam āyataneṣu dhātuṣu pratītyasamutpādāṅgeṣu ca pūrvāntāparānta- 24607 madhyato bodhisattvo nopaitīti vaktavyam/ 24608 {{dānapāramitāsattayā pūrvāntāparāntamadhyato bodhisattvo nopaiti/ dānapāramitāśūnyatayā dānapāramitāviviktatayā dānapāramitāsvabhāvatayā pūrvāntāparāntamadhyato bodhisattvo nopaiti/ evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā/ prajñāpāramitāsattayā pūrvāntāparāntamadhyato bodhisattvo nopaiti/ prajñāpāramitāśūnyatayā prajñāpāramitāviviktatayā prajñāpāramitāsvabhāvatayā pūrvāntāparāntamadhyato bodhisattvo nopaiti/}} 24609 tat kasya hetoḥ/ na hy āyuṣman śāriputra dānaśīlakṣāntivīryadhyānaprajñā- 24610 pāramitāsattāyāṃ śūnyatāyāṃ viviktatāyām asvabhāvatāyāṃ pūrvāntāparāntamadhyāny u- 24611 palabhyante/ na ca śāriputra anyā asattā anyā śūnyatā anyā viviktatā 24612 anyā asvabhāvatā anyo bodhisattvaḥ anyā dānapāramitā {{anyā śīlapāramitā anyā kṣāntipāramitā anyā vīryapāramitā anyā dhyānapāramitā}} 24613 anyā prajñāpāramitā anyāni pūrvāntāparāntamadhyāni/ iti hy āyuṣman 24614 śāriputra yā cāsattā yāvad abhāvasvabhāvatā yāś ca ṣaṭ pāramitā yaś ca bodhisattvo 24615 yāni ca pūrvāntāparāntamadhyāni sarvam etad advaidhīkāram/ evaṃ hy āyuṣman śāri- 24616 putra pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti/ adhyātmaśūnyatāsattayā śūnya- 24617 tayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyato bodhisattvo nopaiti/ 24618 evaṃ yāvad abhāvasvabhāvaśūnyatāsattayā {{viviktatayā asvabhāvatayā pūrvāntāparāntamadhyato bodhisattvo}} 24619 nopaiti/ 24620 tat kasya hetoḥ/ na hy āyuṣman śāriputra adhyātmaśūnyatāsattāyāṃ śūnyatāyāṃ 24621 viviktatāyām asvabhāvatāyāṃ ca abhāvasvabhāvaśūnyatāsattāyāṃ śūnyatāyāṃ 24622 viviktatāyām asvabhāvatāyāṃ pūrvāntāparāntamadhyāny upalabhyante/ na ca śāri- 24623 putra anyā asattā anyā śūnyatā anyā viviktatā anyā asvabhāvatā 24624 anyo bodhisattvo 'nyāni pūrvāntāparāntamadhyāni/ iti hy āyuṣman śāriputra 24701 yā cādhyātmaśūnyatā asattā śūnyatā viviktatā asvabhāvatā yāvad abhāva- 24702 svabhāvaśūnyatā asattā śūnyatā viviktatā asvabhāvatā yaś ca bodhisattvo 24703 yāni ca pūrvāntāparāntamadhyāni sarvam etad advaidhīkāram/ anenāyuṣman śāri- 24704 putra paryāyeṇa pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti/ 24705 punar aparam āyuṣman śāriputra smṛtyupasthānāsattayā śūnyatayā viviktatayā 24706 asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti/ 24707 {{samyakprahāṇāsattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti/ ṛddhipādānāsattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti/ indriyāsattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti/ balāsattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti/ bodhyaṅgāsattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti/ mārgāsattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti/ apramāṇadhyānārūpyasamāpattyasattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti/ apramāṇadhyānāsattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti/ ārūpyasamāpattyasattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti/ tathāgatabalāsattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti/ vaiśāradyāsattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti/ pratisaṃvidasattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti/ buddhadharmāsattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti/}} 24708 {{tat kasya hetoḥ/ na hy āyuṣman śāriputra smṛtyupasthānāsattayāṃ śūnyatāyāṃ viviktatāyām asvabhāvatāyāṃ ca buddhadharmāsattāyāṃ śūnyatāyāṃ viviktatāyām asvabhāvatāyāṃ pūrvāntāparāntamadhyāny upalabhyante/ na ca śāriputra anyā asattā anyā śūnyatā anyā viviktatā anyā asvabhāvatā anyo bodhisattvo 'nyāni pūrvāntāparāntamadhyāni/ iti hy āyuṣman śāriputra yāni ca smṛtyupasthānāny asattā śūnyatā viviktatā asvabhāvatā yāvad buddhadharmā asattā śūnyatā viviktatā asvabhāvatā yaś ca bodhisattvo yāni ca pūrvāntāparāntamadhyāni}} sarvam etad advaidhīkāram/ anenāyuṣman śāriputra paryāyeṇa pūrvāntā- 24709 parāntamadhyeṣu bodhisattvo nopaiti/ 24710 punar aparam āyuṣman śāriputra sarvasamādhyasattayā sarvadhāraṇīmukhāsattayā 24711 dharmadhātvasattayā tathatāsattayā bhūtakoṭyasattayā bhūtakoṭiśūnyatayā bhūtakoṭi- 24712 viviktatayā bhūtakoṭyasvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti/ 24713 tat kasya hetoḥ/ na hy āyuṣman śāriputra samādhyasattāyāṃ yāvad bhūtakoṭyasattāyāṃ 24714 {{śūnyatāyāṃ viviktatāyām asvabhāvatāyāṃ pūrvāntāparāntamadhyāny upalabhyante/ na ca śāriputra anyā asattā anyā śūnyatā anyā viviktatā anyā asvabhāvatā anyo bodhisattvo 'nyāni pūrvāntāparāntamadhyāni/}} 24715 {{iti hy āyuṣman śāriputra ye ca samādhayaḥ asattā śūnyatā viviktatā asvabhāvatā yāvad bhūtakoṭir asattā śūnyatā viviktatā asvabhāvatā yaś ca bodhisattvo yāni ca pūrvāntāparāntamadhyāni sarvam etad advaidhīkāram/ anenāyuṣman śāriputra paryāyeṇa pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti}}/ 24716 punar aparam āyuṣman śāriputra śrāvakāsattayā śūnyatayā viviktatayā asvabhāva- 24717 tayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti/ pratyekabuddhāsattayā bodhi- 24718 sattvāsattayā sarvajñāsattayā sarvajñaśūnyatayā sarvajñaviviktatayā sarvajñāsvabhāva- 24719 tayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti/ tat kasya hetoḥ/ na 24720 {{hy āyuṣman śāriputra śrāvakāsattāyāṃ yāvad sarvajñatāsattāyāṃ śūnyatāyāṃ viviktatāyām asvabhāvatāyāṃ pūrvāntāparāntamadhyāny upalabhyante/ na ca śāriputra anyā asattā anyā śūnyatā anyā viviktatā anyā asvabhāvatā anyo bodhisattvo 'nyāni pūrvāntāparāntamadhyāni/}} 24721 {{iti hy āyuṣman śāriputra yaś ca śrāvako 'sattā śūnyatā viviktatā asvabhāvatā yāvad sarvajñatā asattā śūnyatā viviktatā asvabhāvatā yaś ca bodhisattvo yāni ca pūrvāntāparāntamadhyāni sarvam etad advaidhīkāram/ anenāyuṣman śāriputra paryāyeṇa pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti}}// [iti prāptiniryāṇaprāpyapratiṣedhaḥ//] 24722 yat punar āyuṣman śāriputra evaṃ vadasi kena kāraṇena rūpāparyantatayā 24723 bodhisattvāparyantatā veditavyā/ vedanāsaṃjñāsaṃskāravijñānāparyantatayā 24724 bodhisattvāparyantatā veditavyeti/ rūpam āyuṣman {śāriputra} ākaśasamam/ {vedanāsaṃjñāsaṃskārāḥ} 24725 ākāśasamam vijñānam āyuṣman {śāriputra} ākāśasamam/ tat kasya hetoḥ/ tad 24801 yathāpi nāma āyuṣman {śāriputra} yathā ākāśasya na pūrvānta upalabhyate nāparānta 24802 {upalabhyate} na madhya {upalabhyate} anantāparyantatayā ākāśam iti ca vyavahriyate eva- 24803 m evāyuṣman {śāriputra} rūpasya naiva pūrvānta {upalabhyate} nāparānta {upalabhyate} na madhyam {upalabhyate}/ tat 24804 kasya hetoḥ/ rūpaśūnyatām upādāya/ na ca śūnyatāyāḥ pūrvānto vā aparānto 24805 vā madhyaṃ nopalabhyate/ vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya naiva pūrvānta 24806 {upalabhyate} nāparānta {upalabhyate} madhyam {upalabhyate}/ tat kasya hetoḥ/ vijñānaśūnyatām upādāya/ 24807 na ca śūnyatāyāḥ pūrvānto vā aparānto vā madhyaṃ vopalabhyate/ śūnyateti ca 24808 vyavahriyate/ anenāyuṣman śāriputra paryāyeṇa rūpāparyantatayā bodhisattvā- 24809 paryantatā veditavyā/ {vedanā saṃjñā saṃskārāḥ/} vijñānāparyantatayā bodhisattvāparyantatā veditavyā/ 24810 evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu yāvaj jarāmaraṇaśoka- 24811 paridevaduḥkhadaurmanasyopāyāseṣu/ smṛtyupasthānāni {{samyakprahāṇāny ṛddhipādā indriyāni balāni bodhyaṅgāni mārgā apramāṇadhyānāni ārūpyasamāpattayo daśabalāni vaiśāradyāni pratisaṃvidāḥ aṣṭādaśāveṇikā}} buddhadharmā āyuṣman 24812 {śāriputra} ākāśasamāḥ/ tat kasya hetoḥ/ tad yathāpi nāmāyuṣman {śāriputra} 24813 ākāśasya naivādir nānto na madhyam upalabhyate anantāparyantatayā ākāśa- 24814 m iti ca vyavahriyate evam evāyuṣman {śāriputra} buddhadharmāṇāṃ nādir nānto na madhya- 24815 m upalabhyate/ buddhadharmaśūnyatām upādāya/ na ca śūnyatāyāḥ pūrvānto vā aparānto 24816 vā madhyaṃ nopalabhyate/ aneāyuṣman {śāriputra} paryāyeṇa buddhadharmāparyantatayā 24817 bodhisattvāparyantatā veditavyā/ 24818 yat punar āyuṣman {śāriputra} evaṃ vadasi/ kena kāraṇena rūpaṃ bodhisattvaity eva- 24819 m api na vidyate nopalabhyate/ {vedanā saṃjñā saṃskārā} vijñānaṃ bodhisattva ity evam api na 24820 {vidyate nopalabhyate} iti/ rūpam āyuṣman śāriputra rūpeṇa śūnyam {vedanāsaṃjñāsaṃskārā} vijñānam āyuṣman 24821 {śāriputra} vijñānena śūnyam/ tat kasya hetoḥ/ na hy āyuṣman {śāriputra} śūnyatāyāṃ rūpaṃ 24822 saṃvidyate/ nāpi śūnyatāyāṃ bodhisattvaḥ saṃvidyate/ {vedanā saṃjñā saṃskārāḥ}/ na śūnyatāyāṃ 24901 vijñānaṃ saṃvidyate nāpi śūnyatāyāṃ bodhisattvaḥ saṃvidyate/ anenāyuṣman śāriputra 24902 paryāyeṇa rūpaṃ bodhisattva iti evam api na {vidyate nopalabhyate}/ {vedanā saṃjñā saṃskārāḥ} vijñānaṃ bodhisattva iti 24903 evam api na {vidyate nopalabhyate}/ 24904 punar aparam āyuṣman {śāriputra} dānapāramitā dānapāramitayā śūnyā {{śīlapāramitā śīlapāramitayā śūnyā kṣāntipāramitā kṣāntipāramitayā śūnyā vīryapāramitā vīryapāramitayā śūnyā dhyānapāramitā dhyānapāramitayā śūnyā}} 24905 prajñāpāramitā prajñāpāramitayā śūnyā/ tat kasya hetoḥ/ na hi śūnyatāyāṃ 24906 dānapāramitā vidyate na śūnyatāyāṃ bodhisattvo vidyate evaṃ śīla{pāramitā} {{kṣāntipāramitā vīryapāramitā}} 24907 dhyāna{pāramitā}/ na śūnyatāyāṃ prajñāpāramitā vidyate na śūnyatāyāṃ bodhisattvo 24908 vidyate/ adhyātmaśūnyatā {āyuṣman} {śāriputra} adhyātmaśūnyatayā śūnyā evaṃ yāvad a- 24909 bhāvasvabhāvaśūnyatā abhāvasvabhāvaśūnyatayā śūnyā/ smṛtyupasthānāni 24910 smṛtyupasthānaiḥ śūnyāni evaṃ samyakprahāṇāni ṛddhipādāḥ {{indriyāni balāni bodhyaṅgāni mārgā apramāṇadhyānāni ārūpyasamāpattayo daśabalāni vaiśāradyāni pratisaṃvidāḥ}} aṣṭādaśā- 24911 veṇikā buddhadharmā aṣṭādaśāveṇikaiḥ buddhadharmaiḥ śūnyā/ dharmadhātur dharmadhātunā śūnyaḥ 24912 samādhiḥ samādhinā śūnyaḥ {{dhāraṇīmukhāni dhāraṇīmukhaiḥ śūnyāni sarvajñatā sarvajñatayā śūnyā}} 24913 {{mārgajñatā mārgajñatayā śūnyā sarvākārajñatā sarvākārajñatayā śūnyā śrāvakayānaṃ śrāvakayānena śūnyaṃ pratyekabuddhayānaṃ pratyekabuddhayānena śūnyaṃ buddhayānaṃ buddhayānena śūnyaṃ}}/ 24914 śrāvakatvena śrāvakaḥ śūnyaḥ pratyekabuddhatvena pratyekabuddhaḥ śūnyas tathāgatatvena 24915 tathāgataḥ śūnyaḥ/ tat kasya hetoḥ/ na hi śūnyatāyāṃ tathāgato vidyate na 24916 śūnyatāyāṃ bodhisattvo vidyate/ anenāyu{ṣman} {śāriputra} paryāyeṇa rūpaṃ bodhisattva 24917 iti evam api na {vidyate nopalabhyate}/ {vedanā saṃjñā saṃskārāḥ} vijñānaṃ bodhisattva iti evam api na {vidyate nopalabhyate}/ 24918 yad apy {āyuṣmān} {śāriputra} āha/ kena kāraṇenaivaṃ vadasi/ evam ahaṃ {bodhisattvaṃ} mahāsattvaṃ 24919 sarveṇa sarvaṃ sarvathā sarvam anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ 24920 prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmīti/ rūpam {āyuṣman} {śāriputra} rūpe na 24921 {saṃvidyate nopalabhyate}/ rūpaṃ vedanāyāṃ na {saṃvidyate nopalabhyate}/ vedanā vedanāyāṃ na {saṃvidyate nopalabhyate}/ vedanā rūpe na {saṃvidyate nopalabhyate}/ 24922 rūpaṃ vedanā ca saṃjñāyāṃ na {saṃvidyate nopalabhyate}/ saṃjñā saṃjñāyāṃ na {saṃvidyate nopalabhyate}/ saṃjñā rūpe na {saṃvidyate nopalabhyate} 24923 saṃjñā rūpavedanayor na {saṃvidyate nopalabhyate}/ rūpaṃ vedanāsaṃjñāsaṃskāreṣu na {saṃvidyate nopalabhyate}/ saṃskārāḥ saṃskāreṣu 24924 na {saṃvidyante nopalabhyante}/ saṃskārā rūpavedanāsaṃjñāsu na {saṃvidyate nopalabhyate}/ rūpavedanāsaṃjñāsaṃskārā vijñāne na 25001 {saṃvidyante nopalabhyante}/ vijñānaṃ vijñāne na {saṃvidyate nopalabhyate}/ vijñānaṃ rūpavedanāsaṃjñāsaṃskāreṣu na {saṃvidyate nopalabhyate}/ 25002 {{cakṣuḥ cakṣusi saṃvidyate nopalabhyate śrotraṃ śrotre saṃvidyate nopalabhyate ghrāṇaṃ ghrāṇe saṃvidyate nopalabhyate jihvā jihvāyāṃ saṃvidyate nopalabhyate kāyaḥ kāye saṃvidyate nopalabhyate mano manasi saṃvidyate nopalabhyate/ tatrāpītarāny itareṣu ca na saṃvidyante nopalabhyante/ rūpaṃ rūpe saṃvidyate nopalabhyate śabdaḥ śabde saṃvidyate nopalabhyate gandho gandhe saṃvidyate nopalabhyate raso rase saṃvidyate nopalabhyate spraṣṭavyaṃ spraṣṭavye saṃvidyate nopalabhyate dharmo dharme saṃvidyate nopalabhyate/ tatrāpītare itareṣu ca na saṃvidyate nopalabhyate/ cakṣurvijñānaṃ cakṣurvijñāne saṃvidyate nopalabhyate śrotravijñānaṃ śrotravijñāne saṃvidyate nopalabhyate ghrāṇavijñānaṃ ghrāṇavijñāne saṃvidyate nopalabhyate jihvāvijñānaṃ jihvāvijñāne saṃvidyate nopalabhyate kāyavijñānaṃ kāyavijñāne saṃvidyate nopalabhyate manovijñānaṃ manovijñāne saṃvidyate nopalabhyate/ tatrāpītarāny itareṣu ca na saṃvidyante nopalabhyante/}} 25003 {{cakṣuḥsaṃsparśaḥ cakṣuḥsaṃsparśe saṃvidyate nopalabhyate śrotrasaṃsparśaḥ śrotrasaṃsparśe saṃvidyate nopalabhyate ghrāṇasaṃsparśo ghrāṇasaṃsparśe saṃvidyate nopalabhyate jihvāsaṃsparśaḥ jihvāsaṃsparśe saṃvidyate nopalabhyate kāyasaṃsparśaḥ kāyasaṃsparśe saṃvidyate nopalabhyate manaḥsaṃsparśaḥ manaḥsaṃsparśe saṃvidyate nopalabhyate/ tatrāpītara itarasmin ca na saṃvidyate nopalabhyate/ cakṣuḥsaṃsparśajā vedanā cakṣuḥsaṃsparśajāyāṃ vedanāyāṃ saṃvidyate nopalabhyate śrotrasaṃsparśajā vedanā śrotrasaṃsparśajāyāṃ vedanāyāṃ saṃvidyate nopalabhyate ghrāṇasaṃsparśajā vedanā ghrāṇasaṃsparśajāyāṃ vedanāyāṃ saṃvidyate nopalabhyate jihvāsaṃsparśajā vedanā jihvāsaṃsparśajāyāṃ vedanāyāṃ saṃvidyate nopalabhyate kāyasaṃsparśajā vedanā kāyasaṃsparśajāyāṃ vedanāyāṃ saṃvidyate nopalabhyate manaḥsaṃsparśajā vedanā manaḥsaṃsparśajāyāṃ vedanāyāṃ saṃvidyate nopalabhyate/ tatrāpītara itarasmin ca na saṃvidyate nopalabhyate/}} 25004 tatrāpītarā itarāsu ca 25005 sā na {saṃvidyante nopalabhyante}/ smṛtyupasthānāni smṛtyupasthāneṣu na {saṃvidyante nopalabhyate}/ evaṃ 25006 samyakprahāṇāni ṛddhipādāḥ {{indriyāni balāni bodhyaṅgāni mārgā apramāṇadhyānāni ārūpyasamāpattayo daśabalāni vaiśāradyāni pratisaṃvidāḥ}} aṣṭādaśāveṇikā buddhadharmā aṣṭādaśā- 25007 veṇikeṣu buddhadharmeṣu na {saṃvidyante nopalabhyante}/ tatrāpītare itareṣu ca te na {saṃvidyante nopalabhyante}/ 25008 {{adhyātmaśūnyatā adhyātmaśūnyatāyāṃ na saṃvidyate nopalabhyate yāvad abhāvasvabhāvaśūnyatā abhāvasvabhāvaśūnyatāyāṃ na saṃvidyate nopalabhyate}} 25009 {{samādhiḥ samādhau na saṃvidyate nopalabhyate dhāraṇī dhāraṇīyāṃ na saṃvidyate nopalabhyate}}/ pṛthagjanabhūmiḥ gotrabhūmir aṣṭamakabhūmir darśanabhūmis tanu- 25010 bhūmir vītarāgabhūmiḥ kṛtāvibhūmiḥ pratyekabuddhabhūmir bodhisattvabhūmis tathāgatabhūmiḥ 25011 savajñatābhūmiḥ/ srotaāpanna srotaāpannatve na {saṃvidyate nopalabhyate}/ evaṃ sakṛdāgāmī 25012 anāgāmī arhan pratyekabuddhaḥ pratyekabuddhatve na {saṃvidyate nopalabhyate}/ bodhisattvo bodhisattvatve 25013 na {saṃvidyate nopalabhyate}/ tathāgatas tathāgatatve na {saṃvidyate nopalabhyate}/ prajñāpāramitā prajñāpāramitāyāṃ na {saṃvidyate nopalabhyate}/ 25014 prajñāpāramitāyām avavādānuśāsanī na {saṃvidyate nopalabhyate}/ avavādānuśāsanyāṃ prajñāpāramitā 25015 na {saṃvidyate nopalabhyate}/ evaṃ hy {āyuṣman} {śāriputra} sarvadharmā saṃvidyamānatvena anupalambhena bodhi- 25016 sattvo na {saṃvidyate nopalabhyate}// [iti prāptiniryāṇe prāpakapratiṣedhaḥ//] 25017 yat punar {āyuṣman} {śāriputra} evaṃ vadasi/ kena kāraṇena nāmadheyamātram etat yad uta 25018 bodhisattva iti/ kena kāraṇen{āyuṣman} subhūte evaṃ vadasi āgantukam etan nāma- 25019 dheyaṃ prakṣiptaṃ yad uta bodhisattva iti/ tathā hy {āyuṣman} {śāriputra} nāma daśabhyo 25020 digbhyo na kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati sarvadharmāṇām eva 25021 bodhisattvānāṃ nāmāpi na kutaścid eti na kvacid gacchati na kvacit tiṣṭhati/ 25022 āgantukam etan nāmadheyaṃ tathā hi yadrūpaṃ yadvedanā yatsaṃjñā yatsaṃskārā yadvijñāna- 25023 m iti nāmadheyaṃ na tad rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānam/ tat kasya 25024 hetoḥ/ tathā hi nāma śūnyaṃ nāmasvabhāvena yac ca śūnyaṃ na tan nāma/ tena kāraṇena 25101 nocyate bodhisattva iti nāmadheyamātram etad iti/ punar aparam {āyuṣman} {śāriputra} nāmadheyamātra- 25102 m etad yad uta dānapāramiteti/ na ca dānapāramitāyāṃ nāma na ca nāmni dānapāra- 25103 mitā/ tat kasya hetoḥ/ yac ca nāma yā ca dānapāramitā ubhayam etan na {saṃvidyate nopalabhyate}/ 25104 tasmān nāmadheyamātram etad yad uta bodhisattva iti/ evaṃ nāmadheyamātram etad yad uta 25105 śīla{pāramitā} kṣānti{pāramitā} vīrya{pāramitā} dhyāna{pāramitā} nāmadheyamātram etad yad uta prajñā{pāramitā} 25106 iti {{na ca prajñāpāramitāyāṃ nāma na ca nāmni prajñāpāramitā/ tat kasya hetoḥ/ yac ca nāma yā ca prajñāpāramitā ubhayam etan na saṃvidyate nopalabhyate/ tasmān nāmadheyamātram etad yad uta bodhisattva iti/}}/ {āgantukam etan nāmadheyamātram etad} yad uta bodhisattva iti/ 25107 nāmadheyamātram etad yad uta adhyātma{śūnyatā} bahirdhā{śūnyatā} adhyātmabahirdhā{śūnyatā} yāvad a- 25108 bhāvasvabhāva{śūnyatā}/ na cādhyātmanyatāyāṃ nāma na ca nāmni adhyātma{śūnyatā} 25109 bahirdhā{śūnyatā} adhyātmabahirdhā{śūnyatā} yāvad bhāvasvabhāva{śūnyatā}/ tat kasya hetoḥ/ 25110 tathā hi yac ca nāma yā cādhyātma{śūnyatā} yā ca bahirdhā{śūnyatā} yā cādhyātmabahirdhā{śūnyatā} 25111 yā ca yāvad bhāvasvabhāva{śūnyatā} sarva ete na {saṃvidyante nopalabhyante}/ anen{āyuṣman} {śāriputra} paryāyeṇa 25112 nāmadheyamātram etat yad uta bodhisattva iti/ {āgantukam etan nāmadheyamātram etad} yad uta smṛtyupasthānāni na 25113 ca smṛtyupasthāneṣu nāma na ca nāmni smṛtyupasthānāni 25114 {{tat kasya hetoḥ/ tatha hi yac ca nāma yāni ca smṛtyupasthānāny ubhayaṃ etan na saṃvidyante nopalabhyante/ āgantukam etan nāmadheyamātram etad yad uta samyakprahāṇāni na ca samyakprahāṇeṣu nāma na ca nāmni samyakprahāṇāni/ tat kasya hetoḥ/ tatha hi yac ca nāma yāni ca smṛtyupasthānāny ubhayaṃ etan na saṃvidyate nopalabhyate/ āgantukam etan nāmadheyamātram etad yad uta ṛddhipādā na ca ṛddhipādeṣu nāma na ca nāmni ṛddhipādāḥ/ tat kasya hetoḥ/ tatha hi yac ca nāma ye ca ṛddhipādāḥ ubhayaṃ etan na saṃvidyate nopalabhyate/ āgantukam etan nāmadheyamātram etad yad uta indriyāni na ca indriyeṣu nāma na ca nāmni indriyāni/ tat kasya hetoḥ/ tatha hi yac ca nāma yāni ca indriyāny ubhayaṃ etan na saṃvidyate nopalabhyate/ āgantukam etan nāmadheyamātram etad yad uta balāni na ca baleṣu nāma na ca nāmni balāni/ tat kasya hetoḥ/ tatha hi yac ca nāma yāni ca balāny ubhayaṃ etan na saṃvidyate nopalabhyate/ āgantukam etan nāmadheyamātram etad yad uta bodhyaṅgāni na ca bodhyaṅgeṣu nāma na ca nāmni bodhyaṅgāni/ tat kasya hetoḥ/ tatha hi yac ca nāma yāni ca bodhyaṅgāny ubhayaṃ etan na saṃvidyate nopalabhyate/ āgantukam etan nāmadheyamātram etad yad uta mārgā na ca mārgeṣu nāma na ca nāmni mārgāḥ/ tat kasya hetoḥ/ tatha hi yac ca nāma ye ca mārgā ubhayaṃ etan na saṃvidyate nopalabhyate/ āgantukam etan nāmadheyamātram etad yad uta apramāṇadhyānāni na ca apramāṇadhyāneṣu nāma na ca nāmni apramāṇadhyānāni/ tat kasya hetoḥ/ tatha hi yac ca nāma yāni ca apramāṇadhyānāny ubhayaṃ etan na saṃvidyate nopalabhyate/ āgantukam etan nāmadheyamātram etad yad uta ārūpyasamāpattayo na ca ārūpyasamāpattiṣu nāma na ca nāmni ārūpyasamāpattayaḥ/ tat kasya hetoḥ/ tatha hi yac ca nāma yāś ca ārūpyasamāpattaya ubhayaṃ etan na saṃvidyate nopalabhyate/ āgantukam etan nāmadheyamātram etad yad uta daśabalāni na ca daśabaleṣu nāma na ca nāmni daśabalāni/ tat kasya hetoḥ/ tatha hi yac ca nāma yāni ca daśabalāny ubhayaṃ etan na saṃvidyate nopalabhyate/ āgantukam etan nāmadheyamātram etad yad uta vaiśāradyāni na ca vaiśāradyeṣu nāma na ca nāmni vaiśāradyāni/ tat kasya hetoḥ/ tatha hi yac ca nāma yāni ca vaiśāradyāny ubhayaṃ etan na saṃvidyate nopalabhyate/ āgantukam etan nāmadheyamātram etad yad uta pratisaṃvidā na ca pratisaṃvidāsu nāma na ca nāmni pratisaṃvidāḥ/ tat kasya hetoḥ/ tatha hi yac ca nāma yāś ca pratisaṃvidā ubhayaṃ etan na saṃvidyate nopalabhyate/}} 25115 {{āgantukam etan nāmadheyamātram etad yad uta aṣṭādaśāveṇikā buddhadharmā na ca aṣṭādaśāveṇikeṣu buddhadharmeṣu nāma na ca nāmni aṣṭādaśāveṇikā buddhadharmāḥ/ tat kasya hetoḥ/ tatha hi yac ca nāma ye ca aṣṭādaśāveṇikā buddhadharmā ubhayaṃ etan na saṃvidyate nopalabhyate}}/ 25116 {āgantukam etan nāmadheyamātram etad} yad uta samādhir iti yāvat sarvajñateti/ na ca sarvajñatāyāṃ nāma 25117 na ca nāmni sarvajñatā/ tat kasya hetoḥ/ tathā hi yac ca nāma yā ca sarvajñatā 25118 ubhayam etan na {saṃvidyate nopalabhyate}/ 25119 yat punar {āyuṣman} {śāriputra} evaṃ vadasi kena kāraṇenocyate yathā ātmātmeti 25120 cocyate atyāntatayā cānabhinivṛtta ātmeti/ ātmā {śāriputra} atyantatayā na {saṃvidyate nopalabhyate}/ 25121 kutaḥ punar asyābhinivṛttir bhaviṣyati/ atyantatayā {āyuṣman} {śāriputra} sattvo jīvaḥ 25122 poṣaḥ {{puruṣaḥ pudgalo manujo mānavaḥ kārako vedako jānakaḥ}} paśyako na {saṃvidyate nopalabhyate}/ {kutaḥ punar asyābhinivṛttir bhaviṣyati}/ atyantatayā {āyuṣman} {śāriputra} rūpaṃ na {saṃvidyate nopalabhyate}/ 25123 {kutaḥ punar asyābhinivṛttir bhaviṣyati}/ vedanā saṃjñā saṃskārā atyantatayā {āyuṣman} {śāriputra} vijñānaṃ na {saṃvidyate nopalabhyate}/ 25124 {kutaḥ punar asyābhinivṛttir bhaviṣyati}/ {{atyantatayā āyuṣman śāriputra cakṣur na saṃvidyate nopalabhyate/ kutaḥ punar asyābhinivṛttir bhaviṣyati/ evaṃ śrotraṃ ghrāṇaṃ jihvā kāyaḥ/ atyantatayā āyuṣman śāriputra mano na saṃvidyate nopalabhyate/ kutaḥ punar asyābhinivṛttir bhaviṣyati/ atyantatayā āyuṣman śāriputra rūpaṃ na saṃvidyate nopalabhyate/ kutaḥ punar asyābhinivṛttir bhaviṣyati/ evaṃ śabdo gandho rasaḥ spraṣṭavyam/ atyantatayā āyuṣman śāriputra dharmo na saṃvidyate nopalabhyate/ kutaḥ punar asyābhinivṛttir bhaviṣyati/ atyantatayā āyuṣman śāriputra cakṣurvijñānaṃ na saṃvidyate nopalabhyate/ kutaḥ punar asyābhinivṛttir bhaviṣyati/ evaṃ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānam/ atyantatayā āyuṣman śāriputra manovijñānaṃ na saṃvidyate nopalabhyate/ kutaḥ punar asyābhinivṛttir bhaviṣyati/ atyantatayā āyuṣman śāriputra cakṣuḥsaṃsparśo na saṃvidyate nopalabhyate/ kutaḥ punar asyābhinivṛttir bhaviṣyati/ evaṃ śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśaḥ kāyasaṃsparśaḥ/ atyantatayā āyuṣman śāriputra manaḥsaṃsparśo na saṃvidyate nopalabhyate/ kutaḥ punar asyābhinivṛttir bhaviṣyati/}} 25201 {{atyantatayā āyuṣman śāriputra cakṣuḥsaṃsparśajā vedanā na saṃvidyate nopalabhyate/ kutaḥ punar asyā abhinivṛttir bhaviṣyati/ evaṃ śrotrasaṃsparśajā vedanā ghrāṇasaṃsparśajā vedanā jihvāsaṃsparśajā vedanā kāyasaṃsparśajā vedanā/ atyantatayā āyuṣman śāriputra manaḥsaṃsparśajā vedanā na saṃvidyate nopalabhyate/ kutaḥ punar asyā abhinivṛttir bhaviṣyati/ atyantatayā āyuṣman śāriputra dānapāramitā na saṃvidyate nopalabhyate/ kutaḥ punar asyā abhinivṛttir bhaviṣyati/ evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā/ atyantatayā āyuṣman śāriputra prajñāpāramitā na saṃvidyate nopalabhyate/ kutaḥ punar asyā abhinivṛttir bhaviṣyati/ atyantatayā āyuṣman śāriputra adhyātmaśūnyatā na saṃvidyate nopalabhyate/ kutaḥ punar asyā abhinivṛttir bhaviṣyati/ evaṃ śīlapāramitā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā/ yāvad atyantatayā āyuṣman śāriputra abhāvasvabhāvaśūnyatā na saṃvidyate nopalabhyate/ kutaḥ punar asyā abhinivṛttir bhaviṣyati/ atyantatayā āyuṣman śāriputra smṛtyupasthānāni na saṃvidyante nopalabhyante/ kutaḥ punar eṣām abhinivṛttir bhaviṣyati/ evaṃ samyakprahāṇāny ṛddhipādā indriyāni balāni bodhyaṅgāni mārgā apramāṇadhyānāni ārūpyasamāpattayo daśabalāni vaiśāradyāni pratisaṃvidāḥ/}} 25202 {{atyantatayā āyuṣman śāriputra aṣṭādaśāveṇikā buddhadharmā na saṃvidyante nopalabhyante/ kutaḥ punar eṣām abhinivṛttir bhaviṣyati/}} atyantatayā samādhayo dhāraṇīmukhāni na {saṃvidyante nopalabhyante}/ {kutaḥ punar eṣām abhinivṛttir bhaviṣyati}/ atyantatayā 25203 śrāvakaḥ pratyekabuddho bodhisattvas tathāgato 'rhan samyaksaṃbuddho na {saṃvidyate nopalabhyate}/ {kutaḥ punar asyābhinivṛttir bhaviṣyati}/ 25204 anen{āyuṣman} {śāriputra} paryāyeṇa ātmātmeti cocyate atyantatayā cānabhinivṛtta 25205 ātmā/ 25206 punar aparaṃ yad {āyuṣmān} {śāriputra} evam āha/ abhāvasvabhāvāḥ sarvadharmā iti/ 25207 evam etat/ tat kasya hetoḥ/ tathā hy {āyuṣman} {śāriputra} nāsti sāṃyogikaḥ svabhāvaḥ/ 25208 {śāriputra} āha/ kasy{āyuṣman} {subhūte} nāsti sāṃyogikaḥ svabhāvaḥ/ 25209 {subhūtir} āha/ rūpasy{āyuṣman} {śāriputra} nāsti sāṃyogikaḥ svabhāvaḥ/ vedanāyāḥ 25210 saṃjñāyāḥ saṃskārāṇāṃ vijñānasy{āyuṣman} {śāriputra} nāsti sāṃyogikaḥ svabhāvaḥ/ 25211 {{cakṣusa āyuṣman śāriputra nāsti sāṃyogikaḥ svabhāvaḥ/ śrotrasya ghrāṇasya jihvāyāḥ kāyasya manasa āyuṣman śāriputra nāsti sāṃyogikaḥ svabhāvaḥ/ rūpasyāyuṣman śāriputra nāsti sāṃyogikaḥ svabhāvaḥ/ śabdasya gandhasya rasasya spraṣṭavyasya dharmasyāyuṣman śāriputra nāsti sāṃyogikaḥ svabhāvaḥ/ cakṣurvijñānasyāyuṣman śāriputra nāsti sāṃyogikaḥ svabhāvaḥ/ śrotravijñānasya ghrāṇavijñānasya jihvāvijñānasya kāyavijñānasya manasovijñānasyāyuṣman śāriputra nāsti sāṃyogikaḥ svabhāvaḥ/ cakṣuḥsaṃsparśasyāyuṣman śāriputra nāsti sāṃyogikaḥ svabhāvaḥ/ śrotrasaṃsparśasya ghrāṇasaṃsparśasya jihvāsaṃsparśasya kāyasaṃsparśasya manaḥsaṃsparśasyāyuṣman śāriputra nāsti sāṃyogikaḥ svabhāvaḥ/ cakṣuḥsaṃsparśapratyayavedanāyā āyuṣman śāriputra nāsti sāṃyogikaḥ svabhāvaḥ/ śrotrasaṃsparśapratyayavedanāyā ghrāṇasaṃsparśapratyayavedanāyā jihvāsaṃsparśapratyayavedanāyāḥ kāyasaṃsparśapratyayavedanāyā manaḥsaṃsparśapratyayavedanāyā āyuṣman śāriputra nāsti sāṃyogikaḥ svabhāvaḥ/}} 25212 {{dānapāramitāyā āyuṣman śāriputra nāsti sāṃyogikaḥ svabhāvaḥ/ śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyāḥ/}} nāsti prajñāpāramitāyā sāṃyogikaḥ 25213 svabhāvaḥ/ anen{āyuṣman} {śāriputra} paryāyeṇāsvabhāvāḥ sarvadharmāḥ/ 25214 punar aparam {āyuṣman} {śāriputra} anityāḥ sarvadharmā na kasyacid vigamena/ 25215 {śāriputra} āha/ katame te {āyuṣman} {subhūte} anityāḥ sarvadharmā na kasyacid vigamena/ 25216 {subhūtir} āha/ rūpam {āyuṣman} {śāriputra} anityaṃ na kasyacid vigamena/ {vedanā saṃjñā saṃskārā} vijñāna- 25217 m {āyuṣman} {śāriputra} anityaṃ na kasyacid vigamena/ tat kasya hetoḥ/ tathā hy {āyuṣman} {śāriputra} 25218 yad anityaṃ so 'bhāvaḥ kṣayaś ca evaṃ duḥkhāḥ anātmānaḥ śāntāḥ śūnyā animittā 25219 apraṇihitā na kasyacid vigamena sarvadharmāḥ kuśalā anavadyā anāsravā 25220 niḥkleśā lokottarā avyavadānā asaṃskṛtāḥ/ tat kasya hetoḥ/ tathā 25221 hy {āyuṣman} {śāriputra} yo 'saṃskṛtaḥ so 'bhāvaḥ kṣayaś cāne{āyuṣman} {śāriputra} paryāyeṇa niḥsvabhāvāḥ 25222 sarvadharmā na kasyacid vigamena/ 25223 punar aparaṃ {śāriputra} akūṭasthā avināśinaḥ sarvadharmāḥ/ 25224 {śāriputra} āha/ kena kāraṇen{āyuṣman} {subhūte} akūṭasthā 'vināśinaḥ sarvadharmāḥ/ 25301 {subhūtir} āha/ rūpam {āyuṣman} {śāriputra} akūṭastham avināśi/ tat kasya hetoḥ/ 25302 prakṛtir asyaiṣā/ {vedanā saṃjñā saṃskārā} vijñānam {āyuṣman} {śāriputra} {akūṭastham avināśi}/ {tat kasya hetoḥ}/ {prakṛtir asyaiṣā}/ evaṃ kuśalam akuśalaṃ 25303 sāvadyam anavadyaṃ sāsravam anāsravaṃ saṃkleśaṃ niḥkleśaṃ laukikaṃ lokottaraṃ saṃskṛtam a- 25304 saṃskṛtaṃ saṃkleśo vyavadānaṃ saṃsāro nirvāṇaṃ {akūṭastham avināśi}/ {tat kasya hetoḥ}/ {prakṛtir asyaiṣā}/ anen{āyuṣman} {śāriputra} 25305 paryāyeṇābhāvasvabhāvāḥ sarvadharmāḥ/ 25306 yat punar {āyuṣman} {śāriputra} evam āha/ kena kāraṇena rūpam anabhisaṃskṛtam evaṃ {vedanā saṃjñā saṃskārāḥ} kena 25307 kāraṇena vijñānam anabhisaṃskṛtam iti/ 25308 {subhūtir} āha/ tathā hy {āyuṣman} {śāriputra} rūpam anabhinivṛttaṃ {vedanā saṃjñā saṃskārā} vijñānam anabhi- 25309 nivṛttam/ tat kasya hetoḥ/ tathā hy {āyuṣman} {śāriputra} abhisaṃskarttā nāsti/ cakṣu- 25310 r {āyuṣman} {śāriputra} anabhisaṃskṛtam/ tat kasya hetoḥ/ tathā hy {āyuṣman} {śāriputra} abhi- 25311 saṃskarttā nāsti/ evaṃ śrotram {{ghrāṇaṃ jihvā kāyo}} mano 'nabhisaṃskṛtam 25312 {{tat kasya hetoḥ/ tathā hy āyuṣman śāriputra abhisaṃskarttā nāsti/}} punar aparaṃ {śāriputra} rūpam {{śabdo gandho rasaḥ spraṣṭavyaṃ}} dharmā anabhisaṃskṛtāḥ/ tat kasya hetoḥ/ 25313 tathā hy abhisaṃskarttā nopalabhyate yāvat sarvadharmā anabhisaṃskṛtāḥ/ tat kasya 25314 hetoḥ/ tathā hy abhisaṃskarttā nopalabhate/ anen{āyuṣman} {śāriputra} paryāyeṇa rūpa{{vedanāsaṃjñāsaṃskāra-}} 25315 vijñānāny anabhinivṛttāni/ 25316 yat punar {āyuṣman} {śāriputra} evaṃ vadasi kena kāraṇena yad anabhinivṛttaṃ na tad rūpaṃ na 25317 vedanā na saṃjñā na saṃskārā na vijñānam iti/ 25318 {subhūtir} āha/ tathā hy {āyuṣman} {śāriputra} rūpaṃ prakṛtiśūnyam/ yac ca prakṛtiśūnyaṃ na 25319 tasyotpādo na vyayaḥ/ yasya ca notpādo na vyayo na tasyānyathātvaṃ prajñāyate/ 25320 {vedanā saṃjñā saṃskārā} vijñānaṃ prakṛtiśūnyaṃ {{yac ca prakṛtiśūnyaṃ na tasyotpādo na vyayaḥ/ yasya ca notpādo na vyayo na tasyānyathātvaṃ prajñāyate/}} evaṃ yāvat sarvadharmāḥ 25321 prakṛtiśūnyā ye ca {{prakṛtiśūnyā na teṣām utpādo na vyayaḥ/ yeṣāṃ ca notpādo na vyayo na teṣām anyathātvaṃ prajñāyate/}} anen{āyuṣman} {śāriputra} paryāyeṇa 25322 yad anabhinivṛttaṃ na tad rūpaṃ {{vedanā saṃjñā saṃskārā}} na vijñānam/ 25401 yat punar {āyuṣman} {śāriputra} evam āha/ kena kāraṇenaivaṃ vadasi/ tat kim anabhi- 25402 nivṛttim anabhinivṛttau prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmīti/ yathā 25403 hy {āyuṣman} {śāriputra} yā anabhinivṛttiḥ sā prajñāpāramitā yā prajñāpāramitā sā 25404 anabhinivṛttiḥ/ iti hi prajñāpāramitā cānabhinivṛttiś cādvayam etad advaidhīkāram/ 25405 anen{āyuṣman} {śāriputra} paryāyeṇaivaṃ vadāmi/ tat {{kim anabhinivṛttim anabhinivṛttau prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmīti/}} 25406 yat punar {āyuṣman} {śāriputra} evam āha/ na cānyatrānabhinivṛtter bodhisattva upalabhyate 25407 yo bodhāya cared iti/ tathā hy {āyuṣman} {śāriputra} {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāñ caran 25408 nānyām anabhinivṛttim anyaṃ bodhisattvaṃ samanupaśyati/ iti hy anabhinivṛttiś ca bodhi- 25409 sattvaś cādvayam etad advaidhīkāraṃ nānyatrānabhinivṛtteḥ rūpaṃ samanupaśyati 25410 {{iti hy anabhinivṛttiś ca rūpaṃ cādvayam etad advaidhīkāraṃ/ iti hy anabhinivṛttiś ca vedanā cādvayam etad advaidhīkāraṃ/ iti hy anabhinivṛttiś ca saṃjñā cādvayam etad advaidhīkāraṃ/ iti hy anabhinivṛttiś ca saṃskārāś cādvayam etad advaidhīkāraṃ/ iti hy anabhinivṛttiś ca vijñānaṃ cādvayam etad advaidhīkāraṃ/}} 25411 iti hy anabhinivṛttiś ca cakṣuś cādvayam etad advaidhīkāram/ 25412 {{iti hy anabhinivṛttiś ca śrotraṃ cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca ghrāṇaṃ cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca jihvā cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca kāyaś cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca manaś cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca rūpaṃ cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca śabdaś cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca gandhaś cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca rasaś cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca spraṣṭavyaṃ cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca dharmaś cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca cakṣurvijñānaṃ cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca śrotravijñānaṃ cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca ghrāṇavijñānaṃ cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca jihvāvijñānaṃ cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca kāyavijñānaṃ cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca manovijñānaṃ cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca cakṣuḥsaṃsparśaś cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca śrotrasaṃsparśaś cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca ghrāṇasaṃsparśaś cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca jihvāsaṃsparśaś cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca kāyasaṃsparśaś cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca manaḥsaṃsparśaś cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca cakṣuḥsaṃsparśapratyayavedanā cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca śrotrasaṃsparśapratyayavedanā cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca ghrāṇasaṃsparśapratyayavedanā cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca jihvāsaṃsparśapratyayavedanā cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca kāyasaṃsparśapratyayavedanā cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca manaḥsaṃsparśapratyayavedanā cādvayam etad advaidhīkāram/}} 25413 {{iti hy anabhinivṛttiś ca samyakprahāṇāni cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca ṛddhipādāś cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca indriyāni cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca balāni cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca bodhyaṅgāni cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca mārgāś cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca apramāṇadhyānārūpyasamāpattayaś cādvayam etad advaidhīkāram/}} 25414 {{iti hy anabhinivṛttiś ca dānapāramitā cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca śīlapāramitā cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca kṣāntipāramitā cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca vīryapāramitā cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca dhyānapāramitā cādvayam etad advaidhīkāram/ iti hy anabhinivṛttiś ca prajñāpāramitā cādvayam etad advaidhīkāram/}} iti hy anabhinivṛttiś ca daśabalavaiśāradyāṣṭādaśāveṇikā buddha- 25415 dharmāś cādvayam etad advaidhīkāram/ yāvad iti hy anabhinivṛttiś ca sarvadharmāś cādvayam etad advaidhī- 25416 kāram/ anen{āyuṣman} {śāriputra} paryāyeṇa nānyatrānabhinivṛtter bodhisattva upalabhyate yo 25417 bodhāya caret/ 25418 yat punar {āyuṣman} {śāriputra} evam āha/ kena kāraṇenaivaṃ vadasi/ saced {bodhisattvasya} 25419 mahāsattvasya evam upadiśyamāne cittaṃ nāvalīyate na saṃlīyate na vipratisārī bhavati 25420 mānasaṃ notrasyati na santrasyati na santrāsam āpadyate carati {bodhisattvo} mahāsattvaḥ 25421 prajñāpāramitāyām iti/ tathā hy {āyuṣman} {śāriputra} {bodhisattvo} mahāsattvaḥ sarvadharmān 25422 nirīhān samanupaśyati māyopamān svapnopamān marīcyupamān pratiśrut- 25423 kopamān pratibimbopamān pratibhāsopamān nirmitakopamān gandharvanagaro- 25424 pamān samanupaśyati/ anen{āyuṣman} {śāriputra} paryāyeṇa {bodhisattvasya} mahāsattvasya evam u- 25425 padiśyamāne cittaṃ nāvalīyate {{na saṃlīyate na vipratisārī bhavati mānasaṃ notrasyati na santrasyati na santrāsam āpadyate carati bodhisattvo mahāsattvaḥ prajñāpāramitāyām iti/}} 25501 atha khalv {āyuṣmān} {subhūtir} bhagavantam etad avocat/ yasmin samaye bhagavan {bodhisattvo} 25502 mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye 25503 rūpaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati rūpam eta- 25504 d iti/ yasmin samaye {{bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye vedanāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati vedanā eṣā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye saṃjñāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati saṃjñā eṣā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye saṃskārān nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati saṃskārā ete iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye vijñānaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati vijñānam etad iti/}} 25505 {{yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye cakṣur nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati cakṣur etad iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye śrotraṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati śrotram etad iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye ghrāṇaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati ghrāṇam etad iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye jihvāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati jihvā eṣā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye kāyaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati kāya eṣa iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye mano nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati mana etad iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye rūpaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati rūpam etad iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye śabdaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati śabda eṣa iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye gandhaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati gandha eṣa iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye rasaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati rasa eṣa iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye spraṣṭavyaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati spraṣṭavyam etad iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye dharmaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati dharma eṣa iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye cakṣurvijñānaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati cakṣurvijñānaṃ etad iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye śrotravijñānaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati śrotravijñānam etad iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye ghrāṇavijñānaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati ghrāṇavijñānam etad iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye jihvāvijñānaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati jihvāvijñānaṃ etad iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye kāyavijñānaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati kāyavijñānam etad iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye manovijñānaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati manovijñānam etad iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye dānapāramitāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati dānapāramitā eṣā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye śīlapāramitāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati śīlapāramitā eṣā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye kṣāntipāramitāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati kṣāntipāramitā eṣā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye vīryapāramitāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati vīryapāramitā eṣā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye dhyānapāramitāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati dhyānapāramitā eṣā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye prajñāpāramitāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati prajñāpāramitā eṣā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye 'dhyātmaśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayaty adhyātmaśūnyatā eṣā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye bahirdhāśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati bahirdhāśūnyatā eṣā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye 'dhyātmabahirdhāśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayaty adhyātmabahirdhāśūnyatā eṣā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye śūnyatāśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati śūnyatāśūnyatā eṣā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye mahāśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati mahāśūnyatā eṣā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye paramārthaśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati paramārthaśūnyatā eṣā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye saṃskṛtaśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati saṃskṛtaśūnyatā eṣā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye 'tyantaśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayaty atyantaśūnyatā eṣā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye 'navarāgraśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayaty anavarāgraśūnyatā eṣā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye prakṛtiśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati prakṛtiśūnyatā eṣā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye sarvadharmaśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati sarvadharmaśūnyatā eṣā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye svalakṣaṇaśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati svalakṣaṇaśūnyatā eṣā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye 'nupalambhaśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayaty anupalambhaśūnyatā eṣā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye 'bhāvasvabhāvaśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayaty abhāvasvabhāvaśūnyatā eṣā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye bhāvaśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati bhāvaśūnyatā eṣā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye 'bhāvaśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayaty abhāvaśūnyatā eṣā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye svabhāvaśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati svabhāvaśūnyatā eṣā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye parabhāvaśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati parabhāvaśūnyatā eṣā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye smṛtyupasthānāni nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati smṛtyupasthānāny etānīti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye samyakprahāṇāni nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati samyakprahāṇāny etānīti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye ṛddhipādān nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati ṛddhipādā eta iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaya indriyāni nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayatīndriyāny etānīti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye balāni nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati balāny etānīti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye bodhyaṅgāni nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati bodhyaṅgāny etānīti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye mārgān nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati mārgā eta iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye 'pramāṇadhyānāni nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayaty apramāṇadhyānāni etānīti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye ārūpyasamāpattīr nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayaty ārūpyasamāpattaya etā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye daśabalāni nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati daśabalāny etānīti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye vaiśāradyāni nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati vaiśāradyāny etānīti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye pratisaṃvidāḥ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati pratisaṃvidā etā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye 'ṣṭādaśāveṇikabuddhadharmān nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayaty aṣṭādaśāveṇikabuddhadharmā eta iti/}} 25506 {{yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate/ tasmin samaye samādhidhāraṇīmukhāni nopaiti nopādadāti nādhitiṣṭhati}} nābhiniviśate na prajñapayati samādhi- 25507 dhāraṇīmukhānīmāni/ tat kasya hetoḥ/ tathā hi bhagavan {bodhisattvo} mahāsattvaḥ 25508 prajñāpāramitāyāṃ caran rūpaṃ na samanupaśyati yāvad vyastasamastāni skandha- 25509 dhātvāyatanāni pratītyasamutpādaṃ na {samanupaśyati}/ saptatriṃśadbodhipakṣān dharmān 25510 na {samanupaśyati}/ pāramitāṃ na {samanupaśyati}/ apramāṇadhyānārūpyasamāpattidaśabalavaiśāradyaprati- 25511 saṃvidaṣṭādaśāveṇikabuddhadharmān yāvat sarvākārajñatāṃ na {samanupaśyati}/ tat kasya hetoḥ/ 25512 tathā hi bhagavan yo rūpasyānutpādo na tad rūpam/ yo vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ 25513 yo vijñānasyānutpādo na tad vijñānam iti hi vijñānaṃ cānutpādaś cādvayam etad a- 25514 dvaidhīkāram/ {{yo bhagavan cakṣuro 'nutpādo na tad cakṣuḥ/ yo śrotrasya ghrāṇasya jihvāyāḥ kāyasya yo manaso 'nutpādo na tad mana iti hi manaś cānutpādaś cādvayam etad advaidhīkāram/ yo bhagavan rūpasyānutpādo na tad rūpam/ yo śabdasya gandhasya rasasya spraṣṭavyasya yo dharmasyānutpādo na sa dharma iti hi dharmaś cānutpādaś cādvayam etad advaidhīkāram/ yo bhagavan cakṣurvijñānasyānutpādo na tad cakṣurvijñānam/ yo śrotravijñānasya ghrāṇavijñānasya jihvāvijñānasya kāyavijñānasya yo manovijñānasyānutpādo na tad manovijñānam iti hi manovijñānaṃ cānutpādaś cādvayam etad advaidhīkāram/ yo bhagavan dānapāramitāyā anutpādo na sā dānapāramitā/ yo śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyā yaḥ prajñāpāramitāyā anutpādo na sā prajñāpāramitā iti hi prajñāpāramitā cānutpādaś cādvayam etad advaidhīkāram/ yo bhagavan adhyātmaśūnyatāyā anutpādo na tad adhyātmaśūnyatā/ yo bahirdhāśūnyatāyā adhyātmabahirdhāśūnyatāyāḥ śūnyatāśūnyatāyā mahāśūnyatāyāḥ paramārthaśūnyatāyāḥ saṃskṛtaśūnyatāyā atyantaśūnyatāyā anavarāgraśūnyatāyā anavakāraśūnyatāyāḥ prakṛtiśūnyatāyāḥ sarvadharmaśūnyatāyāḥ svalakṣaṇaśūnyatāyā anupalambhaśūnyatāyā abhāvasvabhāvaśūnyatāyā bhāvaśūnyatāyā abhāvaśūnyatāyāḥ svabhāvaśūnyatāyā yaḥ parabhāvaśūnyatāyā anutpādo na sā parabhāvaśūnyatā iti hi parabhāvaśūnyatā cānutpādaś cādvayam etad advaidhīkāram/}} 25515 {{yo bhagavan smṛtyupasthānānām anutpādo na tāni smṛtyupasthānāni/ yo samyakprahāṇānām ṛddhipādānām indriyānāṃ balānāṃ bodhyaṅgānāṃ mārgānām apramāṇadhyānānām ārūpyasamāpattīnāṃ daśabalānāṃ vaiśāradyānāṃ pratisaṃvidānāṃ yo 'ṣṭādaśāveṇikānāṃ buddhadharmānām anutpādo na te buddhadharmā iti hi}} buddhadharmāś cānutpādaś cādvayam etad a- 25516 dvaidhīkāram/ yo bhagavan dharmadhātor anutpādo na sa dharmadhātuḥ/ yas tathatāyā 25517 ākāśadhātor bhūtakoṭer acintyadhātor bodher yaḥ sarvākārajñatāyā anutpādo na 25518 sā sarvākārajñateti hi sarvākārajñatā cānutpādaś cādvayam etad advaidhīkāram/ tat 25519 kasya hetoḥ/ tathā hi anutpādo naiko na dvau na bahavo na pṛthak/ tasmād 25520 yaḥ sarvākārajñatāyā anutpādo na sā sarvākārajñatā/ 25521 yo bhagavan rūpasya vyayo na tad rūpam/ yā vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ 25522 yo vijñānasya vyayo na tad vijñānam/ iti hi skandhāś ca vyayaś cādvayam etad a- 25523 dvaidhīkāram/ tat kasya hetoḥ/ tathā hi vyayo na eko na dvau na bahavo na 25524 pṛtahk/ tasmād yaḥ pañcānāṃ skandhānāṃ vyayo na te pañca skandhāḥ/ yo bhagavan 25601 dānapāramitāyā vyayo {{na sā dānapāramitā/ yo bhagavan śīlapāramitāyā vyayo na sā dānapāramitā/ yo bhagavan kṣāntipāramitāyā vyayo na sā dānapāramitā/ yo bhagavan vīryapāramitāyā vyayo na sā dānapāramitā/ yo bhagavan dhyānapāramitāyā vyayo na sā dānapāramitā/ yo bhagavan prajñāpāramitāyā vyayo na sā dānapāramitā/}} 25602 {{yo bhagavan adhyātmaśūnyatāyā vyayo na sā adhyātmaśūnyatā/ yo bhagavan bahirdhāśūnyatāyā vyayo na sā bahirdhāśūnyatā/ yo bhagavan adhyātmabahirdhāśūnyatāyā vyayo na sā adhyātmabahirdhāśūnyatā/ yo bhagavan śūnyatāśūnyatāyā vyayo na sā śūnyatāśūnyatā/ yo bhagavan mahāśūnyatāyā vyayo na sā mahāśūnyatā/ yo bhagavan paramārthaśūnyatāyā vyayo na sā paramārthaśūnyatā/ yo bhagavan saṃskṛtaśūnyatāyā vyayo na sā saṃskṛtaśūnyatā/ yo bhagavan atyantaśūnyatāyā vyayo na sā atyantaśūnyatā/ yo bhagavan anavarāgraśūnyatāyā vyayo na sā anavarāgraśūnyatā/ yo bhagavan anavakāraśūnyatāyā vyayo na sā anavakāraśūnyatā/ yo bhagavan prakṛtiśūnyatāyā vyayo na sā prakṛtiśūnyatā/ yo bhagavan sarvadharmaśūnyatāyā vyayo na sā sarvadharmaśūnyatā/ yo bhagavan svalakṣaṇaśūnyatāyā vyayo na sā svalakṣaṇaśūnyatā/ yo bhagavan anupalambhaśūnyatāyā vyayo na sā anupalambhaśūnyatā/ yo bhagavan abhāvasvabhāvaśūnyatāyā vyayo na sā abhāvasvabhāvaśūnyatā/ yo bhagavan bhāvaśūnyatāyā vyayo na sā bhāvaśūnyatā/ yo bhagavan abhāvaśūnyatāyā vyayo na sā abhāvaśūnyatā/ yo bhagavan svabhāvaśūnyatāyā vyayo na sā svabhāvaśūnyatā/ yo bhagavan parabhāvaśūnyatāyā vyayo na sā parabhāvaśūnyatā/ yo bhagavan smṛtyupasthānānāṃ vyayo na tāni smṛtyupasthānāni/ yo bhagavan samyakprahāṇānāṃ vyayo na tāni samyakprahāṇāni/ yo bhagavan ṛddhipādānāṃ vyayo na te ṛddhipādāḥ/ yo bhagavan indriyānāṃ vyayo na tānīndriyāni/ yo bhagavan balānāṃ vyayo na tāni balāni/ yo bhagavan bodhyaṅgānāṃ vyayo na tāni bodhyaṅgāni/ yo bhagavan mārgānāṃ vyayo na te mārgāḥ/ yo bhagavan apramāṇadhyānānāṃ vyayo na tāny apramāṇadhyānāni/ yo bhagavan ārūpyasamāpattīnāṃ vyayo na tā ārūpyasamāpattayaḥ/ yo bhagavan daśabalānāṃ vyayo na tāni daśabalāni/ yo bhagavan vaiśāradyānāṃ vyayo na tāni vaiśāradyāni/ yo bhagavan pratisaṃvidānāṃ vyayo na tāḥ pratisaṃvidāḥ/ yo bhagavan smṛtyupasthānānāṃ vyayo na tāni smṛtyupasthānāni/ yo bhagavan aṣṭādaśāveṇikānāṃ buddhadharmānāṃ vyayo na te buddhadharmāḥ/ iti hi buddhadharmāś ca vyayaś cādvayam etad advaidhīkāram/ tat kasya hetoḥ/ tathā hi vyayo na eko na dvau na bahavo}} na pṛthak/ tasmād yo 25603 buddhadharmāṇāṃ vyayo na te buddhadharmāḥ/ 25604 yat punar bhagavan ucyate/ rūpam ity advayasyaiṣāgaṇanākṛtā/ vedanā saṃjñā saṃskārā 25605 yat punar ucyate vijñānam ity advayasyaiṣāgaṇanākṛtā/ yat kasyeti punar ucyate 25606 rūpaṃ yāvat sarvākārajñatety advayasyaiṣāgaṇanākṛtā// [iti prāptiniryāṇe 25607 prāpyaprāpakasambandhapratiṣedhaḥ//] 25608 atha khalv {āyuṣman} {śāriputra} āyuṣmantaṃ subhūtim etad avocat/ katham {āyuṣman} {subhūte} {bodhisattvo} 25609 mahāsattvaḥ prajñāpāramitāyāṃ caran imān dharmān upaparīkṣate/ katama {āyuṣman} {subhūte} 25610 bodhisattvaḥ/ katamā prajñāpāramitā/ katamā upaparīkṣamāṇā/ 25611 {subhūtir} āha/ yad {āyuṣman} {śāriputra} evaṃ vadasi/ katamo bodhisattva iti/ bodhi- 25612 r eva sattvas tenocyate bodhisattva iti/ tayā ca bodhyā sarvadharmāṇām ākāraṃ 25613 jānāti/ na cātrābhiniviśate/ 25614 katameṣāṃ dharmāṇām ākārān jānāti/ rūpasyākārān jānāti na 25615 cātrābhiniviśate/ vedanāyā {{ākārān jānāti na cātrābhiniviśate/ saṃjñāyā ākārān jānāti na cātrābhiniviśate/ saṃskārānām ākārān jānāti na cātrābhiniviśate/}} vijñānasyākārān {jānāti na cātrābhiniviśate}/ evaṃ 25616 vyastasamastānāṃ skandhadhātvāyatanānāṃ pratītyasamutpādasya saptatriṃśadbodhi- 25617 pakṣāṇāṃ dharmāṇām ākārān {jānāti na cātrābhiniviśate}/ evam apramāṇadhyānārūpyasamāpattīnāṃ 25618 pāramitānāṃ balānāṃ vaiśāradyānāṃ pratisaṃvidām āveṇikānāṃ buddhadharmāṇām ākārān 25619 {jānāti na cātrābhiniviśate}/ 25620 {śāriputra} āha/ katame te subhūte sarvadharmāṇām ākārāḥ/ 25621 {subhūtir} āha/ yair {āyuṣman} {śāriputra} ākārair yair liṅgair yair nimittaiḥ rūpaśabdagandhara- 25622 saspraṣṭavyadharmā vā ādhyātmikabāhyā vā dharmāḥ saṃskṛtā asaṃskṛtā vā ākārair yair 25623 te ima ucyante sarvadharmāṇām ākārāḥ/ 25624 yat punar {āyuṣman} {śāriputra} evaṃ vadasi/ katamā prajñāpāramiteti/ 25701 āratā āramitaiṣā {āyuṣman} {śāriputra} tenocyate prajñāpāramiteti/ kuta āratā 25702 āramitā/ skandhebhyo dhātubhya āyatanebhya pratītyasamutpādād dānapāramitāyāḥ 25703 śīla{pāramitāyāḥ} {{kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyāḥ}} prajñāpāramitāyā āratā āramitā/ adhyātmaśūnyatāyā 25704 {{bahirdhāśūnyatāyā adhyātmabahirdhāśūnyatāyā}} yāvad abhāvasvabhāvaśūnyatāyā āratā āramitā/ smṛtyupasthānebhya 25705 āratā āramitā/ samyakprahāṇ{{ebhya ṛddhipādebhya indriyebhyo balebhyo bodhyaṅgebhyo mārgebhyo 'pramāṇadhyānebhya ārūpyasamāpattibhyo daśabalebhyo vaiśāradyebhyaḥ pratisaṃvidbhyo 'ṣṭādaśāveṇikebhyo}} buddhadharmebhya āratā āramitā/ 25706 yāvat sarvajñatāyā āratā āramitā/ eṣā tenocyate prajñāpāramiteti/ ane- 25707 n{āyuṣman} {śāriputra} paryāyeṇa āratā āramitā eṣā yad uta prajñāpāramitā/ 25708 yat punar {āyuṣman} {śāriputra} evaṃ vadasi/ katamā upaparīkṣaṇeti/ ih{āyuṣman} {śāriputra} {bodhisattvo} 25709 mahāsattvaḥ prajñāpāramitāyāṃ caran rūpaṃ na nityam ity upaparīkṣate nānityam iti 25710 na sukham iti na duḥkham iti nātmeti nānātmeti na śāntam iti nāśāntam iti 25711 na śūnyam iti nāśāunyam iti na nimittam iti nānimittam iti na praṇihitam iti 25712 nāpraṇihitam iti upaparīkṣate/ na viviktam iti nāviviktam ity upaparīkṣate/ 25713 na vedanāṃ na saṃjñāṃ na saṃskārān na vijñānaṃ nityam ity upaparīkṣate/ nānityam iti 25714 {{na sukham iti na duḥkham iti nātmeti nānātmeti na śāntam iti nāśāntam iti na śūnyam iti nāśāunyam iti na nimittam iti nānimittam iti na praṇihitam iti nāpraṇihitam ity upaparīkṣate/ na viviktam iti nāviviktam ity upaparīkṣate/}} evaṃ cakṣuḥ śrotraṃ ghrāṇaṃ jihvāṃ kāyaṃ mano na nityam iti 25715 {{upaparīkṣate/ nānityam iti na sukham iti na duḥkham iti nātmeti nānātmeti na śāntam iti nāśāntam iti na śūnyam iti nāśāunyam iti na nimittam iti nānimittam iti na praṇihitam iti nāpraṇihitam ity upaparīkṣate/ na viviktam iti nāviviktam ity upaparīkṣate/}} evaṃ rūpaśabdagandharasaspraṣṭavyadharmā na nityā iti 25716 {{upaparīkṣante/ nānityā iti na sukhā iti na duḥkhā iti nātmāna iti nānātmāna iti na śāntā iti nāśāntā iti na śūnyā iti nāśāunyā iti na nimittā iti nānimittā iti na praṇihitā iti nāpraṇihitā ity upaparīkṣante/ na viviktā iti nāviviktā ity upaparīkṣante/}} evaṃ cakṣurvijñānaṃ {{na nityam ity upaparīkṣate/ nānityam iti na sukham iti na duḥkham iti nātmeti nānātmeti na śāntam iti nāśāntam iti na śūnyam iti nāśāunyam iti na nimittam iti nānimittam iti na praṇihitam iti nāpraṇihitam ity upaparīkṣate/ na viviktam iti nāviviktam ity upaparīkṣate/ na śrotravijñānaṃ na ghrāṇavijñānaṃ na jihvāvijñānaṃ na kāyavijñānaṃ na manovijñānaṃ nityam ity upaparīkṣate/ nānityam iti na sukham iti na duḥkham iti nātmeti nānātmeti na śāntam iti nāśāntam iti na śūnyam iti nāśāunyam iti na nimittam iti nānimittam iti na praṇihitam iti nāpraṇihitam ity upaparīkṣate/ na viviktam iti nāviviktam ity upaparīkṣate/}} 25717 evaṃ cakṣuḥsaṃsparśo {{na nitya ity upaparīkṣate/ nānitya iti na sukha iti na duḥkha iti nātmeti nānātmeti na śānta iti nāśānta iti na śūnya iti nāśāunya iti na nimitta iti nānimitta iti na praṇihita iti nāpraṇihita ity upaparīkṣate/ na vivikta iti nāvivikta ity upaparīkṣate/ na śrotrasaṃsparśo na ghrāṇasaṃsparśo na jihvāsaṃsparśo na kāyasaṃsparśo na manaḥsaṃsparśo nitya ity upaparīkṣate/ nānitya iti na sukha iti na duḥkha iti nātmeti nānātmeti na śānta iti nāśānta iti na śūnya iti nāśāunya iti na nimitta iti nānimitta iti na praṇihita iti nāpraṇihita ity upaparīkṣate/ na vivikta iti nāvivikta ity upaparīkṣate/}} 25718 evaṃ cakṣuḥsaṃsparśapratyayavedanā {{na nityety upaparīkṣate/ nānityeti na sukheti na duḥkheti nātmeti nānātmeti na śānteti nāśānteti na śūnyeti nāśāunyeti na nimitteti nānimitteti na praṇihiteti nāpraṇihitety upaparīkṣate/ na vivikteti nāviviktety upaparīkṣate/}} 25719 {{na śrotrasaṃsparśapratyayavedanā na ghrāṇasaṃsparśapratyayavedanā na jihvāsaṃsparśapratyayavedanā na kāyasaṃsparśapratyayavedanā na manaḥsaṃsparśapratyayavedanā nityety upaparīkṣate/ nānityeti na sukheti na duḥkheti nātmeti nānātmeti na śānteti nāśānteti na śūnyeti nāśāunyeti na nimitteti nānimitteti na praṇihiteti nāpraṇihitety upaparīkṣate/ na vivikteti nāviviktety upaparīkṣate/}} evaṃ dānapāramitā {{na nityety upaparīkṣate/ nānityeti na sukheti na duḥkheti nātmeti nānātmeti na śānteti nāśānteti na śūnyeti nāśāunyeti na nimitteti nānimitteti na praṇihiteti nāpraṇihitety upaparīkṣate/ na vivikteti nāviviktety upaparīkṣate/}} 25720 {{na śīlapāramitā na kṣāntipāramitā na vīryapāramitā na dhyānapāramitā na prajñāpāramitā nityety upaparīkṣate/ nānityeti na sukheti na duḥkheti nātmeti nānātmeti na śānteti nāśānteti na śūnyeti nāśāunyeti na nimitteti nānimitteti na praṇihiteti nāpraṇihitety upaparīkṣate/ na vivikteti nāviviktety upaparīkṣate/}} evam adhyātmaśūnyatā {{na nityety upaparīkṣate/ nānityeti na sukheti na duḥkheti nātmeti nānātmeti na śānteti nāśānteti na śūnyeti nāśāunyeti na nimitteti nānimitteti na praṇihiteti nāpraṇihitety upaparīkṣate/ na vivikteti nāviviktety upaparīkṣate/}} 25721 {{na bahirdhāśūnyatā nādhyātmabahirdhāśūnyatā na śūnyatāśūnyatā na mahāśūnyatā na paramārthaśūnyatā na saṃskṛtaśūnyatā nātyantaśūnyatā nānavarāgraśūnyatā nānavakāraśūnyatā na prakṛtiśūnyatā na sarvadharmaśūnyatā na svalakṣaṇaśūnyatā nānupalambhaśūnyatā nābhāvasvabhāvaśūnyatā na bhāvaśūnyatā nābhāvaśūnyatā na svabhāvaśūnyatā na parabhāvaśūnyatā nityety upaparīkṣate/ nānityeti na sukheti na duḥkheti nātmeti nānātmeti na śānteti nāśānteti na śūnyeti nāśāunyeti na nimitteti nānimitteti na praṇihiteti nāpraṇihitety upaparīkṣate/ na vivikteti nāviviktety upaparīkṣate/}} evaṃ smṛtyupasthānāni na nityānīti {{upaparīkṣante/ nānityānīti na sukhānīti na duḥkhānīti nātmānīti nānātmānīti na śāntānīti nāśāntānīti na śūnyānīti nāśāunyānīti na nimittānīti nānimittānīti na praṇihitānīti nāpraṇihitānīty upaparīkṣante/ na viviktānīti nāviviktānīty upaparīkṣante/}} 25722 evaṃ samyakprahāṇāni {{ṛddhipādā indriyāni balāni bodhyaṅgāni mārgā apramāṇadhyānāni ārūpyasamāpattayo daśabalāni vaiśāradyāni pratisaṃvidā aṣṭādaśāveṇikā}} buddhadharmāḥ/ samādhayaḥ sarva- 25723 dhāraṇīmukhāni sarvajñatā na nityeti {{upaparīkṣate/ nānityeti na sukheti na duḥkheti nātmeti nānātmeti na śānteti nāśānteti na śūnyeti nāśāunyeti na nimitteti nānimitteti na praṇihiteti nāpraṇihitety upaparīkṣate/ na vivikteti nāviviktety upaparīkṣate/}} evaṃ hy {āyuṣman} {śāriputra} 25724 {bodhisattvo} mahāsattvaḥ prajñāpāramitāyāṃ caran imān dharmān upaparīkṣate/ 25725 {śāriputra} āha/ kena kāraṇen{āyuṣman} {subhūte} evaṃ vadasi yo rūpasyānutpādo na tad rū- 25726 pam/ yo vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ yo vijñānasyānutpādo na tad vijñānam/ 25727 evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu pāramitāsu sarvaśūnya- 25728 tāsu sarvabodhipakṣeṣu dharmeṣu apramāṇadhyānārūpyasamāpattiṣu baleṣu vaiśāradyeṣu 25801 pratisaṃvitsu samādhidhāraṇīmukheṣv abhijñāsu aṣṭādaśāveṇikeṣu buddhadharmeṣu yaḥ 25802 sarvākārajñatāyā anutpādo na sā sarvākārajñateti/ 25803 {subhūtir} āha/ rūpam {āyuṣman} {śāriputra} śūnyaṃ rūpeṇa/ yā c{āyuṣman} {śāriputra} śūnyatā na 25804 tad rūpaṃ notpādaḥ/ anen{āyuṣman} {śāriputra} paryāyeṇa yo rūpasyānutpādo na tad rūpam vedanā 25805 saṃjñā saṃskārā vijñānaṃ śūnyaṃ vijñānena/ yā c{āyuṣman} {śāriputra} śūnyatā na tad vijñānaṃ not- 25806 pādaḥ/ anen{āyuṣman} {śāriputra} paryāyeṇa yo vijñānasyānutpādo na tad vijñānam/ dāna- 25807 pāramitā {āyuṣman} {{śāriputra śūnyā dānapāramitā/ yā cāyuṣman śāriputra śūnyatā na sā dānapāramitā notpādaḥ/ anenāyuṣman śāriputra paryāyeṇa yo dānapāramitāyā anutpādo na sā dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā śūnyā prajñāpāramitayā/ yā cāyuṣman śāriputra śūnyatā na sā prajñāpāramitā notpādaḥ/ anenāyuṣman śāriputra paryāyeṇa yo prajñāpāramitāyā anutpādo na sā prajñāpāramitā/ adhyātmaśūnyatā āyuṣman śāriputra śūnyā adhyātmaśūnyatā/ yā cāyuṣman śāriputra śūnyatā na sā adhyātmaśūnyatā notpādaḥ/ anenāyuṣman śāriputra paryāyeṇa yo adhyātmaśūnyatāyā anutpādo na sā adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā śūnyatāśūnyatā mahāśūnyatā paramārthaśūnyatā saṃskṛtaśūnyatā atyantaśūnyatā anavarāgraśūnyatā anavakāraśūnyatā prakṛtiśūnyatā sarvadharmaśūnyatā svalakṣaṇaśūnyatā anupalambhaśūnyatā abhāvasvabhāvaśūnyatā bhāvaśūnyatā abhāvaśūnyatā svabhāvaśūnyatā parabhāvaśūnyatā śūnyā parabhāvaśūnyatayā/ yā cāyuṣman śāriputra śūnyatā na sā parabhāvaśūnyatā notpādaḥ/ anenāyuṣman śāriputra paryāyeṇa yo parabhāvaśūnyatāyā anutpādo na sā parabhāvaśūnyatā/}} 25808 {{smṛtyupasthānāny āyuṣman śāriputra śūnyāni smṛtyupasthānāni/ yā cāyuṣman śāriputra śūnyatā na tāni smṛtyupasthānāni notpādaḥ/ anenāyuṣman śāriputra paryāyeṇa yo smṛtyupasthānānām anutpādo na tāni smṛtyupasthānāni samyakprahāṇāny ṛddhipādā indriyāni balāni bodhyaṅgāni mārgā apramāṇadhyānāny ārūpyasamāpattayo daśabalāni vaiśāradyāni pratisaṃvidā aṣṭādaśāveṇikā buddhadharmāḥ sarvākārajñatā śūnyā sarvākārajñatayā/ yā cāyuṣman śāriputra śūnyatā na sā sarvākārajñatā notpādaḥ}}/ anen{āyuṣman} {śāriputra} 25809 paryāyeṇa yaḥ sarvākārajñatāyā anutpādo na sā sarvākārajñatā/ 25810 {śāriputra} āha/ kiṃ kāraṇam {āyuṣman} {subhūte} evaṃ vadasi/ yo rūpasya vyayo 25811 na tad rūpam/ yo vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ yo vijñānasya vyayo na tad vijñāna- 25812 m iti/ evaṃ vyastasamasteṣu {{skandhadhātvāyatanapratītyasamutpādeṣu pāramitāsu sarvaśūnyatāsu sarvabodhipakṣeṣu dharmeṣu apramāṇadhyānārūpyasamāpattiṣu baleṣu vaiśāradyeṣu}} 25813 pratisaṃvitsv aṣṭādaśasv āveṇikeṣu buddhadharmeṣu yaḥ sarvākārajñatāyā vyayo na sā 25814 sarvākārajñatā/ 25815 {subhūtir} āha/ tathā hy {āyuṣman} {śāriputra} yaś ca vyayo yac ca rūpaṃ yac cādvaidhīkāraṃ yā ca 25816 vedanā yā ca saṃjñā ye ca saṃskārā yac ca vijñānaṃ sarva ete dharmā na saṃyuktā na vi- 25817 saṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ/ evaṃ 25818 vyastasamasteṣu {{skandhadhātvāyatanapratītyasamutpādeṣu pāramitāsu sarvaśūnyatāsu sarvabodhipakṣeṣu dharmeṣu apramāṇadhyānārūpyasamāpattiṣu baleṣu vaiśāradyeṣu pratisaṃvitsu}} buddhadharma- 25819 samādhidhāraṇīmukheṣu yaś ca vyayo yāvat sarvākārajñatā yac cādvaidhīkāraṃ sarva ete 25820 dharmā na saṃyuktāḥ {{arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ/}} anen{āyuṣman} {śāriputra} paryāyeṇa yo rūpasya vyayo 25821 na tad rūpam/ evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ yo vijñānasya vyayo na tad vi- 25822 jñānam/ evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādaśūnyatāsu samādhi- 25823 dhāraṇīmukheṣu yāvad yaḥ sarvākārajñatāyā vyayo na sā sarvākārajñatā/ 25824 {śāriputra} āha/ kena kāraṇen{āyuṣman} {subhūte} evaṃ vadasi yad idam ucyate rūpam ity advaya- 25825 syaiṣā gaṇanā kṛteti/ vedanā saṃjñā saṃskārāḥ/ yad idam ucyate vijñānam ity a- 25826 dvayasyaiṣā gaṇanā kṛteti yāvad yad idam ucyate sarvākārajñatety advayasyaiṣā gaṇanā 25827 kṛteti/ 25828 {subhūtir} āha/ tathā hy {āyuṣman} {śāriputra} nānyo 'nutpādo 'nyad rūpam/ anutpāda eva 25901 rūpam/ rūpam evānutpādaḥ/ {vedanā saṃjñā saṃskārāḥ}/ nānyo 'nutpādo 'nyad vijñānam/ vijñānam evā- 25902 nutpādo 'nutpāda eva vijñānam/ anen{āyuṣman} {śāriputra} paryāyeṇa yad etad ucyate rūpam ity a- 25903 dvayasyaiṣā gaṇanā kṛtā/ {vedanā saṃjñā saṃskārāḥ}/ yad etad ucyate vijñānam ity advayasyaiṣā gaṇanā kṛtā/ 25904 evaṃ vyastasamasteṣu {{skandhadhātvāyatanapratītyasamutpādeṣu pāramitāsu sarvaśūnyatāsu sarvabodhipakṣeṣu dharmeṣu apramāṇadhyānārūpyasamāpattiṣu baleṣu vaiśāradyeṣu pratisaṃvitsu}} 25905 samādhidhāraṇīmukheṣu tathā hy {āyuṣman} {śāriputra} nānyo 'nutpādo 'nyā sarvākārajñatā 25906 anutpāda eva sarvākārajñatā/ sarvākārajñataivānutpādaḥ/ anen{āyuṣman} {śāriputra} paryāyeṇa 25907 yad etad ucyate sarvākārajñatety advayasyaiṣā gaṇanā kṛtā/ 25908 punar aparam {āyuṣmān} {subhūtir} bhagavantam etad avocat/ yasmin samaye bhagavan {bodhisattvo} 25909 mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye rūpa- 25910 syānutpādaṃ samanupaśyati atyantaviśuddhitām upādāya/ {vedanā saṃjñā saṃskārāḥ}/ vijñānasyānu{tpādaṃ samanupaśyati atyantaviśuddhitām upādāya}/ 25911 ātmano 'nu{tpādaṃ samanupaśyati atyantaviśuddhitām upādāya}/ evaṃ sattvajīva{{poṣapuruṣapudgalamanujamānavakārakavedakajānaka}}paśyakasyānu{tpādaṃ samanupaśyati atyantaviśuddhitām upādāya}/ evaṃ vyastasamastānāṃ 25912 skandhadhātvāyatanapratītyasamutpādābhijñānām anu{tpādaṃ samanupaśyati atyantaviśuddhitām upādāya}/ dānapāramitāyā anu{tpādaṃ samanupaśyati atyantaviśuddhitām upādāya} 25913 {{śīlapāramitāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya/ kṣāntipāramitāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya/ vīryapāramitāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya/ dhyānapāramitāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya/ prajñāpāramitāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya/ adhyātmaśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya/ bahirdhāśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya/ adhyātmabahirdhāśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya/ śūnyatāśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya/ mahāśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya/ paramārthaśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya/ saṃskṛtaśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya/ atyantaśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya/ anavarāgraśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya/ anavakāraśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya/ prakṛtiśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya/ sarvadharmaśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya/ svalakṣaṇaśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya/ anupalambhaśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya/ abhāvasvabhāvaśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya/ bhāvaśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya/ abhāvaśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya/ svabhāvaśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya/ parabhāvaśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya}}/ smṛtyu- 25914 pasthānānām anu{tpādaṃ samanupaśyati atyantaviśuddhitām upādāya}/ evaṃ samyakprahāṇa{{samyakprahāṇarddhipādendriyabalabodhyaṅgamārgāpramāṇadhyānārūpyasamāpattidaśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇika}}buddhadharmāṇāṃ sarvākārajñatāyā 25915 anu{tpādaṃ samanupaśyati atyantaviśuddhitām upādāya}/ pṛthagjanasyānu{tpādaṃ samanupaśyati atyantaviśuddhitām upādāya}/ pṛthagjanadharmāṇām anu{tpādaṃ samanupaśyati atyantaviśuddhitām upādāya}/ evaṃ srotaāpannasya 25916 srotaāpannadharmāṇāṃ {{sakṛdāgāminaḥ sakṛdāgāmidharmāṇām anāgāmino 'nāgāmidharmāṇām}} arhato arhaddharmāṇāṃ pratyekabuddhasya pratyekabuddha- 25917 dharmāṇāṃ bodhisattvasya bodhisattvadharmāṇāṃ buddhasyānu{tpādaṃ samanupaśyati atyantaviśuddhitām upādāya}/ buddhadharmāṇām anu{tpādaṃ samanupaśyati atyantaviśuddhitām upādāya}/ 25918 {śāriputra} āha/ yathāham āyuṣmataḥ subhūter bhāṣitasyārtham ājānāmi tathā rūpa- 25919 m anutpādo vedanā saṃjñā saṃskārā vijñānam anutpādo yāvad vyastasamastā skandhā 25920 anutpādā dhātavo 'nutpādāḥ/ 25921 {{ātmānutpādadaḥ sattvo 'nutpādo jīvo 'nutpādo poṣo 'nutpādo puruṣo 'nutpādo pudgalo 'nutpādo manujo 'nutpādo mānavo 'nutpādo kārako 'nutpādo vedako 'nutpādo jānakao 'nutpādo paśyako 'nutpādo/ evaṃ vyastasamastāḥ skandhadhātvāyatanapratītyasamutpādābhijñā anutpādāḥ/ dānapāramitānutpādaḥ śīlapāramitānutpādaḥ kṣāntipāramitānutpādo vīryapāramitānutpādo dhyānapāramitānutpādaḥ prajñāpāramitānutpādo/ adhyātmaśūnyatānutpādo bahirdhāśūnyatānutpādo 'dhyātmabahirdhāśūnyatānutpādaḥ śūnyatāśūnyatānutpādo mahāśūnyatānutpādaḥ paramārthaśūnyatnutpādaḥ saṃskṛtaśūnyatānutpādo 'tyantaśūnyatānutpādo 'navarāgraśūnyatānutpādo 'navakāraśūnyatānutpādaḥ prakṛtiśūnyatānutpādaḥ sarvadharmaśūnyatānutpādaḥ svalakṣaṇaśūnyatānutpādo 'nupalambhaśūnyatānutpādo 'bhāvasvabhāvaśūnyatānutpādo bhāvaśūnyatānutpādo 'bhāvaśūnyatānutpādaḥ svabhāvaśūnyatānutpādaḥ parabhāvaśūnyatānutpādaḥ/ smṛtyupasthānāny anutpādāḥ samyakprahāṇāny anutpādā ṛddhipādā anutpādāḥ indriyāny anutpādāḥ balāny anutpādāḥ bodhyaṅgāny anutpādāḥ mārgā anutpādā apramāṇadhyānāny anutpādā ārūpyasamāpattayo 'nutpādā daśabalāny anutpādā vaiśāradyāny anutpādāḥ pratisaṃvidā anutpādā aṣṭādaśāveṇikā buddhadharmā anutpādāḥ sarvākārajñatāanutpādaḥ/ pṛthagjano 'nutpādaḥ pṛthagjanadharmā anutpādāḥ srotaāpanno 'nutpādaḥ srotaāpannadharmā anutpādāḥ sakṛdāgāmy anutpādaḥ sakṛdāgāmidharmā anutpādā anāgāmy anutpādo 'nāgāmidharmā anutpādā arhan anutpādo 'rhaddharmā anutpādā pratyekabuddho 'nutpādaḥ pratyekabuddhadharmā anutpādā bodhisattvo 'nutpādo bodhisattvadharmā anutpādāḥ}} 25922 buddho 'nutpādo buddhadharmā anutpādāḥ/ yadi c{āyuṣman} {subhūte} rūpam apy anutpādo yāvad buddha- 25923 dharmā apy anutpādāḥ/ nanv {āyuṣman} {subhūte} prāptaiva śrāvakeṇa śrāvakabodhiḥ pratyekabuddha- 25924 yānikena pratyekabuddhabodhiḥ/ bodhisattvena prāptaiva sarvākārajñatā bhavati/ 25925 pañcānāñ ca gatīnāṃ bhedo na bhaviṣyati/ prāptaiva bhavati bodhisattvena mahāsattvena 25926 pañcavidhā bodhir yadi c{āyuṣman} {subhūte} sarvadharmā anutpādāḥ/ kim arthaṃ srotaāpannena 26001 trayāṇāṃ saṃyojanānāṃ prahāṇāya mārgo bhāvayitavyaḥ/ sakṛdāgāminā rāgadoṣa- 26002 mohānāṃ tanutāyai mārgo bhāvayitavyaḥ/ anāgāminā pañcānām avarabhāgīyānāṃ 26003 saṃyojanānāṃ prahāṇāya mārgo bhāvayitavyaḥ/ arhatā pañcordhvabhāgīyānāṃ saṃyoja- 26004 nānāṃ prahāṇāya mārgo bhāvayitavyaḥ/ pratyekabuddhayānikaiḥ pratyekabodhiprāptaye 26005 mārgo bhāvayitavyaḥ/ kiṃ kāraṇaṃ bodhisattvo duṣkaracārikāṃ carati yāni 26006 tāni sattvānāṃ kṛtaśo duḥkhāni pratyanubhavati/ kiṃ kāraṇaṃ tathāgatenārhatā samyak- 26007 saṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā/ kiṃ kāraṇaṃ tathāgatenārhatā samyak- 26008 saṃbuddhena dharmacakraṃ pravartitam/ 26009 {subhūtir} āha/ nāham {āyuṣman} {śāriputra} anutpannasya dharmasya prāptim icchāmi nāpy abhi- 26010 samayaṃ nāham anutpādasya srotaāpannam icchāmi/ na srotaāpattiphalaṃ {{na sakṛdāgāminaṃ na sakṛdāgāmiphalaṃ nānāgāminaṃ nānāgāmiphalaṃ}} 26011 nārhatvaṃ nārhatvaphalaṃ nānutpādasya pratyekāṃ bodhim icchāmi na pratyekabuddhatvaṃ nāha- 26012 m {āyuṣman} {śāriputra} icchāmi bodhisattvaṃ duṣkaracārikāṃ carantaṃ nāpi bodhisattvo duṣkara- 26013 saṃjñayā carati/ tat kasya hetoḥ/ na hi śakya {āyuṣman} {śāriputra} duṣkarasaṃjñāyāṃ sthitvā 26014 aprameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām arthaṃ kartum/ api tu khalu puna- 26015 r {āyuṣman} {śāriputra} mātṛsaṃjñāṃ sarvasattveṣu janayitvā pitṛsaṃjñāṃ bhrātṛsaṃjñāṃ putrasaṃjñām ātmasaṃjñāṃ 26016 janayitvā śakyo 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām artham kartum/ 26017 api tu khalu punar {āyuṣman} {śāriputra} {bodhisattvena} mahāsattvena evaṃ cittam utpādayitavyam/ yathā 26018 ātmā ātmeti cocyate atyantatayā anutpanna ātmā evaṃ sarveṣv ādhyātmika- 26019 bāhyeṣu dharmeṣu saṃjñotpādayitavyā/ saced evaṃ saṃjñām utpādayiṣyati na duṣkarasaṃjñāṃ 26020 bhaviṣyati/ tat kasya hetoḥ/ tathā hi te bodhisattvāḥ sarveṇa sarvaṃ sarvathā sarvaṃ 26021 kañcid dharmaṃ notpādayante nopalabhante/ nāham {āyuṣman} {śāriputra} anutpādatathāgata- 26022 m icchāmi nāpy anuttarāṃ samyaksaṃbodhiṃ nāpi dharmacakrapravartanaṃ nāpīcchāmi 26023 anutpannena dharmeṇānutpannāṃ prāptiṃ prāpyamāṇām/ 26024 {śāriputra} āha/ kiṃ punar {āyuṣman} {subhūte} anutpannena dharmeṇa utpannā prāptiḥ prāpyate/ 26025 atha utpannena dharmeṇa anutpannā prāptiḥ prāpyate/ 26101 {subhūtir} āha/ nāham {āyuṣman} {śāriputra} utpannena dhameṇānutpannāṃ prāptiṃ prāpya- 26102 māṇām icchāmi nāpy anutpannenotpannāṃ prāptiṃ prāpyamāṇām/ 26103 {śāriputra} āha/ kiṃ punar {āyuṣman} {subhūte} anutpannena dharmeṇa prāptim icchasi/ 26104 atha votpannena dharmeṇa prāptim icchasi/ 26105 {subhūtir} āha/ nāham {āyuṣman} {śāriputra} anutpannena dharmeṇa prāptim icchāmi/ 26106 nāpy utpannena dharmeṇa prāptim icchāmi/ 26107 {śāriputra} āha/ kiṃ punar {āyuṣman} {subhūte} nāsti prāptir nāsty abhisamayaḥ/ 26108 {subhūtir} āha/ asty {āyuṣman} {śāriputra} prāptir asty abhisamayo na punar dvayam/ api tu 26109 khalu punar {āyuṣman} {śāriputra} lokavyavahāreṇa prāptiś cābhisamayaś ca prajñapyate lokavyavahāreṇa 26110 srotaāpanno vā sakṛdāgāmī vā anāgāmī vā arhan vā pratyekabuddho vā 26111 bodhisattvo vā buddho vā prajñapyate na punaḥ paramāthena prāptir nābhisamayo 26112 na srotaāpanno na sakṛdāgāmī nānāgāmī nārhan na pratyekabuddho na bodhi- 26113 sattvo na buddhaḥ/ 26114 {śāriputra} āha/ anutpanno dharma ity {āyuṣman} {subhūte} pratibhāti mantrayitum/ 26115 {subhūtir} āha/ anutpanno dharmo 'nutpanno dharma ity {āyuṣman} {śāriputra} yad vadasi pratibhāti 26116 mantrayitum iti/ anutpādo 'pi ye {āyuṣman} {śāriputra} pratibhāti mantrayitum/ 26117 tat kasya hetoḥ/ tathā hy {āyuṣman} {śāriputra} yaś cānutpanno dharmo yac ca pratibhānaṃ ye ca mantrā 26118 yā cānutpattiḥ sarve ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā 26119 apratighā ekalakṣaṇā yad utālakṣaṇāḥ/ 26120 {śāriputra} āha/ anutpādo 'py {āyuṣman} {subhūte} mantraḥ/ anutpādaḥ pratibhāna- 26121 m anutpādo dharmas te 'pi dharmā anutpannā yān ārabhya pratibhāti mantrayitum/ 26122 {subhūtir} āha/ evam etad {āyuṣman} {śāriputra} anutpādo mantraḥ/ 26123 {{anutpādaḥ pratibhānam anutpādo dharmas te 'pi dharmā anutpannā yān ārabhya pratibhāti mantrayitum/}} tat kasya hetoḥ/ tathā hy {āyuṣman} {śāriputra} 26124 rūpam anutpādaḥ/ evaṃ {vedanā saṃjñā saṃskārāḥ}/ vijñānam anutpādaḥ/ evaṃ vyastasamastāḥ skandhadhātavaḥ 26125 {{āyatanāni pratītyasamutpādāḥ pāramitāḥ sarvaśūnyatāḥ sarvabodhipakṣā dharmā apramāṇadhyānārūpyasamāpattayo balāni vaiśāradyāni pratisaṃvidaḥ samādhidhāraṇīmukhāny abhijñā aṣṭādaśāveṇikā}} buddhadharmā anutpādāḥ/ 26201 srotaāpannaḥ {{sakṛdāgāmy anāgāmy arhan}} pratyekabuddho bodhisattvaḥ sarvajñaḥ sarvākārajñaḥ sarvākārajñatā 26202 'py anutpādaḥ/ 26203 {śāriputra} āha/ evam etad {āyuṣman} {subhūte} anutpādo mantraḥ 26204 {{anutpādaḥ pratibhānam anutpādo dharmas te 'pi dharmā anutpannā yān ārabhya pratibhāti mantrayitum/}} yāvat skandhadhātvāyatana{{pratītyasamutpādāḥ pāramitāḥ sarvaśūnyatāḥ sarvabodhipakṣā dharmā apramāṇadhyānārūpyasamāpattayo balāni vaiśāradyāni pratisaṃvidaḥ samādhidhāraṇīmukhāny abhijñā aṣṭādaśāveṇikā}} buddhadharmāḥ/ peyālam/ 26205 yāvat sarvākārajñatāpy anutpādaḥ/ 26206 {śāriputra} āha/ kiṃ punar {āyuṣman} {subhūte} yathaiva lokavyavahāreṇa prāptiś cābhisamayaś ca 26207 evaṃ pañcāṇāṃ gatīnāṃ saṃbhedo bhavati lokavyavahāreṇa paramārthato na bhavati/ 26208 {subhūtir} āha/ evam etad {āyuṣman} {śāriputra} evam etat/ yathaiva 26209 {{lokavyavahāreṇa prāptiś cābhisamayaś ca evaṃ pañcāṇāṃ gatīnāṃ saṃbhedo bhavati lokavyavahāreṇa paramārthato na bhavati/}} nātra khalu punaḥ paramārthena/ tat 26210 kasya hetoḥ/ tathā hy {āyuṣman} {śāriputra} paramārthe na karma na vipāko notpādo na nirodho 26211 na saṃkleśo na vyavadānam/ 26212 {śāriputra} āha/ kiṃ punar {āyuṣman} {subhūte} anutpanno dharma utpadyate utāho 26213 utpanno dharma utpadyate/ 26214 {subhūtir} āha/ nāham {āyuṣman} {śāriputra} utpannasya dharmasya utpādam icchāmi nāpy a- 26215 nutpannasya dharmasya utpādam icchāmi/ 26216 {śāriputra} āha/ katamasy{āyuṣman} {subhūte} anutpannasya dharmasyotpādaṃ necchāmi/ 26217 {subhūtir} āha/ rūpasyāham {āyuṣman} {śāriputra} anutpannasya dharmasya svabhāvaśūnyotpādaṃ 26218 necchāmi/ {vedanayā saṃjñayā saṃskārānām}/ vijñānasyāham {āyuṣman} {śāriputra} anutpannasya dharmasya svabhāvaśūnyot- 26219 pādaṃ necchāmi/ evaṃ vyastasamastānāṃ skandhadhātvāyatanānāṃ 26220 {{pratītyasamutpādānāṃ pāramitānāṃ sarvaśūnyatānāṃ sarvabodhipakṣānāṃ dharmāṇāṃ apramāṇadhyānārūpyasamāpattīnāṃ balānāṃ vaiśāradyānāṃ pratisaṃvidāṃ samādhidhāraṇīmukhānām abhijñānāṃ aṣṭādaśāveṇikānāṃ}} buddhadharmāṇāṃ bodher apy aham {āyuṣman} {śāriputra} 26221 anutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi/ 26222 {śāriputra} āha/ kiṃ punar {āyuṣman} {subhūte} utpāda utpadyate athānutpāda utpadyate/ 26223 {subhūtir} āha/ na hy {āyuṣman} {śāriputra} utpāda utpadyate nāpy anutpāda utpadyate/ tat 26224 kasya hetoḥ/ tathā hi {āyuṣman} {śāriputra} yaś cotpādo yaś cānutpādo dvāv apy etau dharmau na 26225 saṃyuktau na visaṃyuktau arūpiṇau anidarśanau apratighau ekalakṣaṇau yad utā- 26226 lakṣaṇau/ anen{āyuṣman} {śāriputra} paryāyeṇa notpāda utpadyate nāpy anutpāda utpadyate/ 26227 anen{āyuṣman} {śāriputra} paryāyeṇa anutpādo mantro 'nutpādaḥ pratibhānam/ anutpādo 26228 dharmas te 'pi dharmā anutpannā yān ārabhya pratibhāti mantrayitum/ 26301 {śāriputra} āha/ dharmakāyikānām āyuṣmān subhūtir agratāyāṃ sthāpayitavyaḥ/ tat 26302 kasya hetoḥ/ tathā hi {āyuṣmān} subhūtir yad yad eva paripraśnīkriyate tatas tata eva 26303 niḥsarati/ 26304 {subhūtir} āha/ dharmataiṣā {āyuṣman} {śāriputra} tathāgataśrāvakāṇām aniśritasarva- 26305 dharmāṇāṃ te yato yata eva paripṛcchyante tatas tata eva niḥsaranti/ tat kasya 26306 hetoḥ/ yathāpi nāmāniśritatvāt sarvadharmāṇām/ 26307 {śāriputra} āha/ katham {āyuṣman} {subhūte} aniśritāḥ sarvadharmāḥ/ 26308 {subhūtir} āha/ rūpam {āyuṣman} {śāriputra} prakṛtiśūnyaṃ taṃ nādhyātmaniśritaṃ na bahirdhā- 26309 niśritaṃ nobhayam antareṇopalabhyate/ {vedanā saṃjñā saṃskārāḥ}/ vijñānam {āyuṣman} {śāriputra} prakṛtiśūnyaṃ taṃ 26310 nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate/ 26311 {{cakṣur āyuṣman śāriputra prakṛtiśūnyaṃ taṃ nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate/ śrotraṃ ghrāṇaṃ jihvā kāyaḥ/ mana āyuṣman śāriputra prakṛtiśūnyaṃ taṃ nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate/ rūpam āyuṣman śāriputra prakṛtiśūnyaṃ taṃ nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate/ śabdo gandho rasaḥ spraṣṭavyam/ dharma āyuṣman śāriputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate/ cakṣurvijñānam āyuṣman śāriputra prakṛtiśūnyaṃ taṃ nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate/ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānam/ manovijñānam āyuṣman śāriputra prakṛtiśūnyaṃ taṃ nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate/ smṛtyupasthānāny āyuṣman śāriputra prakṛtiśūnyāni tāni nādhyātmaniśritāni na bahirdhāniśritāni nobhayam antareṇopalabhyante/ samyakprahāṇāny ṛddhipādā indriyāni balāni bodhyaṅgāni mārgā apramāṇadhyānāny ārūpyasamāpattayo daśabalāni vaiśāradyāni pratisaṃvidāḥ/}} 26312 {{aṣṭādaśāveṇikā buddhadharmā āyuṣman śāriputra prakṛtiśūnyāḥ te nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyante}}/ anen{āyuṣman} {śāriputra} paryāyeṇa sarvadharmā aniśritāḥ prakṛtiśūnyatām upādāya/ 26313 evaṃ hi {āyuṣman} {śāriputra} {bodhisattvena} mahāsattvena ṣaṭsu pāramitāsu carato rūpaṃ pari- 26314 śodhayitavyam/ {vedanā saṃjñā saṃskārāḥ}/ vijñānaṃ pariśodhayitavyam/ evaṃ vyastasamastāḥ skandhadhātavaḥ 26315 {{āyatanāni pratītyasamutpādāḥ pāramitāḥ sarvaśūnyatāḥ sarvabodhipakṣāni dharmā apramāṇadhyānārūpyasamāpattayo balāni vaiśāradyāni pratisaṃvidaḥ samādhidhāraṇīmukhāny abhijñā aṣṭādaśāveṇikā}} buddhadharmāḥ pariśodha- 26316 yitavyāḥ/ yāvat sarvākārajñatā pariśodhayitavyā// [iti sarvākārajñatā- 26317 niryāṇam//] 26318 {śāriputra} āha/ katham {āyuṣman} {subhūte} {bodhisattvo} mahāsattvaḥ ṣaṭsu pāramitāsu caran 26319 bodhisattvamārgaṃ pariśodhayati/ 26320 {subhūtir} āha/ asti {āyuṣman} {śāriputra} dānapāramitā laukikī asti lokottarā/ 26321 evaṃ śīla{pāramitā} {{laukikī asti lokottarā kṣāntipāramitā laukikī asti lokottarā vīryapāramitā laukikī asti lokottarā dhyānapāramitā laukikī lokottarā}} asti prajñā{pāramitā} laukikī asti lokottarā/ 26322 {śāriputra} āha/ katamā {āyuṣman} {subhūte} dāna{pāramitā} laukikī katamā lokottarā/ 26323 {subhūtir} āha/ laukikī {āyuṣman} {śāriputra} dāna{pāramitā} iha {bodhisattvo} mahāsattvo dāyako bhavati 26324 dānapatiḥ/ śramaṇabrāhmaṇakṛpaṇavanīpakādhvagebhyo yācanakebhyo dātā bhavati/ 26325 annārthikebhyo 'nnaṃ dadāti/ pānayānavasanagandhamālyavilepanapuṣpadhūpacūrṇavāso- 26401 pāśrayapratiśrayajīvitapariṣkāropakaraṇaśayanāsanabhaiṣajyārthikebhyo 'nnapāna{{yānavasanagandhamālyavilepanapuṣpadhūpacūrṇavāsopāśraya-}} 26402 pratiśrayānyatarānyatarajīvitapariṣkāropakaraṇabhaiṣajyadātā bhavati/ putrārthikebhyaḥ 26403 putraṃ dadāti/ duhitryarthikebhyo duhitaraṃ dadāti/ bhāryārthikebhyo bhāryāṃ dadāti/ 26404 rāṣṭrārthikebhyo rājyāni dadāti/ śirorthikebhyaḥ śiro dadāti/ aṅgārthikebhyo 26405 'ṅgāni dadāti/ māṃsaśoṇitamajjārthikebhyo māṃsaśoṇitamajjāno dadāti/ 26406 tac ca sanniśritaṃ parityajati/ tasyaivaṃ bhavati ahaṃ dadāmi eṣa parigṛhṇīte 26407 idaṃ dānam ahaṃ nirmatsaraḥ sarvasvaṃ parityajāmi/ ahaṃ buddhājñāṃ karomi/ 26408 ahaṃ dānapāramitāyāṃ carāmi/ aham etad dānaṃ sarvasattvasādhāraṇaṃ kṛtvā 26409 anuttarāyai samyaksaṃbodhaye pariṇāmayāmi tac cānupalambhayogena/ anena 26410 ca dānena dānaphalena ca sarvasattvā dṛṣṭa eva dharme sukhitā bhavantu anupādāya 26411 parinirvāntu/ sa tribhiḥ saṅgaiḥ sakto dānaṃ dadāti/ katamais tribhir yad uta ātma- 26412 saṃjñayā parasaṃjñayā dānasaṃjñayā ca ebhis tribhiḥ saṅgaiḥ sakto dānaṃ dadāti// [iyam ucyate 26413 laukikī dānapāramiteti//] 26414 tathā hi {āyuṣman} {śāriputra} lokato na calati noccalati na saṃkrāmati/ 26415 tenocyate laukikī dānapāramitā iti/ 26416 tatra katamā lokottarā dānapāramitā yad uta trimaṇḍalapariśuddhiḥ/ tatra katamā 26417 trimaṇḍalapariśuddhiḥ/ iha {bodhisattvo} mahāsattvo dānaṃ dadat nātmānam upalabhate pratigrāhakaṃ 26418 {nopalabhate}/ dānañ ca {nopalabhate}/ tad vipākañ ca {nopalabhate}/ iyam {āyuṣman} {śāriputra} {bodhisattvasya} mahāsattvasya trima- 26419 ṇḍalapariśuddhiḥ/ punar aparam {āyuṣman} {śāriputra} {bodhisattvo} mahāsattvo dānaṃ dadat na sarvasattvebhya- 26420 s tad dānaṃ niryātayati/ sattvāṃś ca {nopalabhate}/ ātmānaṃ ca {nopalabhate}/ tac ca dānam anuttarāyai 26421 samyaksaṃbodhaye pariṇāmayati/ na ca bodhim upalabhate// [iyam ucyate lokottarā 26422 dānapāramiteti//] 26501 kena kāraṇenocyate lokottarā dānapāramiteti/ tathā hy {āyuṣman} {śāriputra} 26502 lokāc calati uccalati saṃkrāmati/ tena kāraṇenocyate lokottarā dānapāra- 26503 miteti/ evaṃ śīla{pāramitā} kṣānti{pāramitā} vīrya{pāramitā} dhyāna{pāramitā}/ 26504 {śāriputra} āha/ katamā {āyuṣman} {subhūte} prajñā{pāramitā} laukikī/ katamā 26505 lokottarā/ 26506 {subhūtir} āha/ laukikī {āyuṣman} {śāriputra} prajñāpāramitā/ iha {bodhisattvo} mahāsattvo 26507 dānaṃ dadāti upalambhaniśrito mātsaryacittaṃ mayā nigrahītavyam iti/ tac cātma- 26508 sattvadānasaṃjñāniśritaḥ sarvasvaṃ parityajati bāhyaṃ vā ādhyātmikaṃ vā 26509 vastu upāttaṃ vā anupāttaṃ vā nāsti kiñcid yat na parityajati/ tac ca kuśala- 26510 mūlaṃ bodhaye pariṇāmayati sarvasattvasādhāraṇaṃ kṛtvā upalambhaniśritaḥ/ sa 26511 śīlaṃ sevate dhūtaguṇapratiṣṭhitaḥ/ kāyavākcittopalambhaniśritas tāṃś ca daśakuśalān 26512 karmapathān sevamānaḥ ātmadṛṣṭyāṃ sattvadṛṣṭyāṃ kuśaladṛṣṭyāṃ niśritaḥ 26513 bodhim upalabhya sarvasattvasādhāraṇāni śīlāni bodhaye pariṇāmayati tac copala- 26514 mbhena/ ātmānam utkarṣayati parān paṃsayati sa sarvasattvānāṃ duṣkṛtāni kṣamate/ 26515 ātmasattvakṣāntidṛṣṭiniśritas tac ca kuśalam anuttarāyai samyaksaṃbodhaye pariṇāma- 26516 yati sarvasattvasādhāraṇaṃ kṛtvā upalambhayogena/ sa vīryam ārabhate kāyam upalambha- 26517 mānaḥ cittam {upalambhamānaḥ} puṇyasambhāram {upalambhamāno} jñānasambhāram {upalambhamāna} ātmānam {upalambhamāno} bodhim {upalambhamānaḥ} 26518 tena ca vīryārambhena manyate/ tac ca sarvasattvasādhāraṇaṃ kṛtvā upalambhayogenā- 26519 nuttarāyai samyaksaṃbodhaye pariṇāmayati/ sa maitrīkaruṇāmuditopekṣāṃ bhāvayati 26520 dhyānasamāpattīḥ samāpadyate vyuttiṣṭhate ca tā āsvādayati/ tā āsvādayan 26521 manyate/ sarvasattvasādhāraṇāni ca kuśalamūlāni upalambhadṛṣṭiko bodhaye pari- 26522 ṇāmayati// [iyam ucyate laukikī prajñāpāramitā//] 26523 sa śūnyatāṃ bhāvayan rūpaṃ śūnyam iti upalabhate/ {vedanā saṃjñā saṃskārāḥ}/ vijñānaṃ śūnyam iti 26524 upalabhate/ yāvad buddhabodhiṃ copalabhate upalambhayogena/ tāni kuśalamūlāni 26525 sarvasattvasādhāraṇāni kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati/ taṃ 26601 copalambhayogena/ sarvapāpaṃ pratideśayaty upalambhayogena ātmanaś ca pareṣāṃ ca 26602 puṇyam anumodate/ ātmanaś ca parasya cārthāya upalabhamānaḥ sarvabuddhān adhyeṣayate/ 26603 anupāyena triḥkṛtvaḥ puṇyaṃ sarvajñatāyai pariṇāmayati sarvasattvasādhāraṇaṃ kṛtvā// 26604 [iyam ucyate laukikī prajñāpāramitā//] 26605 tatra katamā lokottarā prajñāpāramitā/ ātmasattvadeyabodhyanupalabdhyā 26606 trimaṇḍalapariśuddhyā dānapāramitāṃ pariśodhayati/ bodhāya ātmasattvaśīla- 26607 bodhy{anupalabdhyā trimaṇḍalapariśuddhyā} śīlapāramitāṃ {pariśodhayati}/ bodhāya ātmasattvakṣamābodhy{anupalabdhyā trimaṇḍalapariśuddhyā} kṣānti- 26608 pāramitāṃ {pariśodhayati}/ bodhāya cātmakāyacittavīryapuṇyajñānabodhy{anupalabdhyā trimaṇḍalapariśuddhyā} vīryapāra- 26609 mitāṃ {pariśodhayati}/ bodhāya ātmasattvadhyānasamādhisamāpattibodhy{anupalabdhyā trimaṇḍalapariśuddhyā} dhyāna- 26610 pāramitāṃ {pariśodhayati}/ bodhāya ātmasattvasarvadharmā{nupalabdhyā trimaṇḍalapariśuddhyā} prajñāpāramitāṃ {pariśodhayati}/ 26611 bodhāya sarvakuśalamūlāni cānuttarāyai samyaksaṃbodhaye pariṇāmayati nirviśeṣa- 26612 pariṇāmenānuttarapariṇāmena asamasama{pariṇāmena} acintyātulya{pariṇāmena} aprameya{pariṇāmena}// 26613 [iyam ucyate lokottarā prajñāpāramitā//] 26614 kena kāraṇena laukikī/ loko yābhir bhavati/ lokaṃ vā yābhir nivartayati/ 26615 lokena vā yāḥ samāḥ/ lokāya vā yābhir dīyate/ lokāt vā yābhir niḥsarati/ 26616 lokasya vā yā bhavāya/ loke vā bhavā yās tā laukikyaḥ/ 26617 tatra katamā lokottarā/ loko yābhir uttārayati/ lokaṃ yābhir uttārayati/ 26618 lokena vā yābhir uttāryate/ ālokāya vā yā bhavati/ lokāt vā yābhir niḥ- 26619 sarati/ lokasya vā yā uttaraṇāya/ loke vā yā uttarās tā lokottarā iti/ 26620 evaṃ hy {āyuṣman} {śāriputra} {bodhisattvo} mahāsattvaḥ ṣaṭsu pāramitāsu caran bodhimārgaṃ 26621 pariśodhayati/ 26622 {śāriputra} āha/ katama {āyuṣman} {subhūte} {bodhisattvasya} mahāsattvasya bodhimārgaḥ/ 26701 {subhūtir} āha/ catvāry {āyuṣman} {śāriputra} smṛtyupasthānāni {bodhisattvasya} mahāsattvasya bodhi- 26702 mārgaḥ/ catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañcabalāni 26703 bodhyaṅgāni āryāṣṭāṅgo mārgaḥ śūnyatā{vimokṣamukham} animitta{vimokṣamukham} apraṇihita{vimokṣamukham} 26704 adhyātma{śūnyatā} bahirdhā{śūnyatā} adhyātmabahirdhā{śūnyatā} yāvad abhāvasvabhāva{śūnyatā} sarvasamādhayaḥ 26705 sarvadhāraṇīmukhāni catvāry apramāṇāni catvāri dhyānāni catasra ārūpyasamā- 26706 pattayo daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśā- 26707 veṇikā buddhadharmā mahākaruṇā ayam ucyate {āyuṣman} {śāriputra} {bodhisattvasya} mahāsattvasya 26708 bodhimārgaḥ/ 26709 {śāriputra} āha/ katamasyā {āyuṣman subhūte} pāramitāyā ayaṃ puruṣakāraḥ/ 26710 {subhūtir} āha/ prajñāpāramitāyā {āyuṣman} {śāriputra} ayaṃ puruṣakāraḥ/ tat kasya 26711 hetoḥ/ tathā hy {āyuṣman} {śāriputra} prajñāpāramitā janayitrī sarveṣāṃ kuśalānāṃ dharmāṇāṃ 26712 śrāvakapratyekabuddha{dharmāṇāṃ} bodhisattva{dharmāṇāṃ} buddha{dharmāṇām}/ prajñāpāramitā {āyuṣman} {śāriputra} 26713 pratigrāhikā sarveṣāṃ kuśalānāṃ {dharmāṇāṃ} śrāvakapratyekabuddha{dharmāṇāṃ} bodhisattva{dharmāṇām}/ prajñāpāra- 26714 mitāyām {āyuṣman} {śāriputra} śikṣitvā taiḥ paurvakais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā 26715 samyaksaṃbodhir abhisaṃbuddhā/ anāgatā apy {āyuṣman} {śāriputra} tathāgatā arhantaḥ 26716 samyaksaṃbuddhā ihaiva prajñāpāramitāyāṃ śikṣitvānuttarāṃ samyaksaṃbodhim abhisaṃbhot- 26717 syante/ ye 'py etarhi {āyuṣman} {śāriputra} daśasu dikṣu loke tathāgatā arhantaḥ samyak- 26718 saṃbuddhās tiṣṭhanti dhriyante yāpayanti dharmaṃ deśayanti te 'pi sarve ihaiva 26719 prajñāpāramitāyāṃ śikṣitvā anuttarāṃ samyaksaṃbodhim abhisaṃbuddhāḥ/ 26720 sacet punar {āyuṣman} {śāriputra} asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ {bodhisattvasya} 26721 mahāsattvasya na bhavati kāṃkṣāyitatvaṃ na bhavati dhanvāyitatvaṃ veditavyam etad {āyuṣman} 26722 {śāriputra} viharaty ayaṃ {bodhisattvo} mahāsattvo 'nena vihāreṇāvirahitaś cānena manasikāreṇa 26723 yad uta sarvasattvaparitrāṇāya sarvasattvāparityāgamanasikāreṇa mahākaruṇāmanasi- 26724 kāreṇa/ 26725 {śāriputra} āha/ yad {āyuṣmān} {subhūtir} evam āha/ viharaty ayaṃ {bodhisattvo} mahāsattvo 'nena 26726 vihāreṇāvirahitaś cānena manasikāreṇeti/ evaṃ saty {āyuṣman} {subhūte} sarvasattvā api 26801 bodhisattvā bhaviṣyanti/ tat kasya hetoḥ/ tathā hy {āyuṣman} {subhūte} sarvasattvā 26802 avirahitā manasikāreṇa/ 26803 {subhūtir} āha/ sādhu sādhu {āyuṣman} {śāriputra} upālapsye tvāṃ artha evāyuṣmatā 26804 śāriputreṇa bhūtapadābhidhānena parigṛhītaḥ/ tat kasya hetoḥ/ sattvāsattay{āyuṣman} 26805 {śāriputra} manasikārāsattā veditavyā/ sattvaśūnyatayā manasikāraśūnyatā {veditavyā}/ 26806 sattvāsvabhāvatayā manasikārāsvabhāvatā {veditavyā}/ sattvaviviktatayā manasikāra- 26807 viviktatā {veditavyā}/ sattvānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā 26808 {veditavyā}/ rūpāsattayā rūpaśūnyatayā rūpāsvabhāvatayā rūpaviviktatayā 26809 rūpānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā {veditavyā}/ vedanā saṃjñā 26810 saṃskārāḥ/ vijñānāsattayā {{vijñānaśūnyatayā vijñānāsvabhāvatayā vijñānaviviktatayā vijñānānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā}} {veditavyā}/ evaṃ vyastasamasteṣu 26811 skandha{{dhātvāyatanapratītyasamutpādeṣu pāramitāsu sarvaśūnyatāsu sarvabodhipakṣeṣu dharmeṣu apramāṇadhyānārūpyasamāpattiṣu baleṣu vaiśāradyeṣu pratisaṃvitsu samādhidhāraṇīmukheṣv abhijñāsu aṣṭādaśāveṇikeṣu}} buddhadharmeṣu sarvākārajñatāsattayā sarvākārajñatā- 26812 śūnyatayā {{sarvākārajñatāsvabhāvatayā sarvākārajñatāviviktatayā sarvākārajñatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā}} {veditavyā}/ anen{āyuṣman} {śāriputra} vihāreṇānena ca 26813 manasikāreṇa avirahito bodhisattvo mahāsattva iti/ 26814 atha khalu bhagavān āyuṣmate shūtaye sādhukāram adāt/ sādhu sādhu subhūte/ 26815 evaṃ hi subhūte {bodhisattvānāṃ} mahāsattvānāṃ prajñāpāramitopadeṣṭavyā yathā tvam upadiśasi 26816 yathāpi nāma tathāgatānubhāvenaivaṃ bodhisattvena mahāsattvena prajñāpāramitāyāṃ 26817 caritavyaṃ yathā tvam upadiśasi/ 26818 asmin khalu punaḥ prajñāpāramitāparivarte āyuṣmatā subhūtinā bhāṣyamāṇe 26819 trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāraṃ prakampito yāvat pūrvottaradakṣiṇa- 26820 paścimāyāṃ vidiśy unnāmāvanāmaṃ gacchati sma/ 26821 atha khalu bhagavāṃs tasyāṃ velāyāṃ smitam akarot/ atha khalv {āyuṣmān} 26822 {subhūtir} bhagavantam etad avocat/ ko bhagavan hetuḥ kaḥ pratyayaḥ smitasya 26823 prādurbhāvāya/ bhagavān āha/ yathaiva subhūte iha lokadhātau tathāgataḥ 26824 prajñāpāramitāṃ nirdiśati tathaiva pūrvasyāṃ diśy asaṃkhyeyeṣv aprameyeṣu lokadhātuṣu 26825 tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ 26826 bhgāṣante/ evaṃ samantād daśasu dikṣv asaṃkhyeyeṣv aprameyeṣu 26901 {{lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ}} nirdiśanti/ asmin khalu punaḥ subhūtinā prajñāpāramitānirdeśe nirdiśyamāne 26902 dvādaśānām ayutānāṃ devamānuṣikāyāḥ prajāyā anutpattikadharmakṣāntipratilambho 26903 'bhūt/ teṣām api buddhānāṃ bhagavatāṃ samantād daśasu dikṣu lokadhātuṣu imāṃ 26904 prajñāpāramitāṃ bodhisattvānāṃ mahāsattvānāṃ bhāṣamāṇānām asaṃkhyeyānām a- 26905 parimāṇānāṃ sattvānām anuttarāyāṃ samyaksaṃbodhau cittāny utpannāni// [iti 26906 mārganiryāṇam ity uktā niryāṇapratipattir ity uktā sarvākārajñatā//] 26907 āryapañcaviṃśatisāhasrikāyāṃ bodhisattvadharmāṇāṃ bhavatyāṃ prajñāpāramitāyām abhi- 26908 samayālaṅkārānusāreṇa saṃśodhitāyāṃ sarvākārajñatādhikāraḥ subhūtiparivartaḥ prathamaḥ//