Narahari [alias Nṛsiṃha]: Rājanighaṇṭu [also called Nighaṇṭurāja, or Abhidhānacūḍāmaṇi] # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_narahari-rAjanighaNTu.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Oliver Hellwig ## Contribution: Oliver Hellwig ## Date of this version: 2020-07-31 ## Source: - Calcutta 1933 : Siddheshvarayantra. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Rājanighaṇṭu = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from rajnighu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Narahari Pandita [alias Nrsimha]: Rajanighantu [also called Nighanturaja, or Abhidhanacudamani], Based on the edition Calcutta 1933 : Siddheshvarayantra Input by Oliver Hellwig ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text rājanighaṇṭu, maṅgalācaraṇa śrīkaṇṭhācalamekhalāpariṇamatkumbhīndrabuddhyā radaprāntottambhitasaṃbhṛtābdagalitaiḥ śītair apāṃ śīkaraiḥ / nirvāṇe madasaṃjvare pramuditas tenātapatraśriyaṃ tanvānena nirantaraṃ diśatu vaḥ śrīvighnarājo mudam // rajni_m.1 karpūrakṣodagauraṃ dhṛtakapilajaṭaṃ trīkṣaṇaṃ candramauliṃ saudhaṃ kuṇḍaṃ sudhāṃśuṃ varayutam abhayaṃ doścatuṣke dadhānam / vāmotsaṅge vahantaṃ vividhamaṇigaṇālaṅkṛtām ujjvalāṅgīṃ śarvāṇīṃ svānurūpāṃ tamaniśamamṛteśākhyam īśaṃ smarāmi // rajni_m.2 śrīmanmaheśanalināsananirjarendrās tatrāśvināv atha tato tritanūdbhavaś ca / dhanvantariś carakasuśrutasūrimukhyās te 'py āyurāgamakṛtaḥ kṛtino jayantu // rajni_m.3 śambhuṃ praṇamya śirasā svagurūn upāsya pitroḥ padābjayugale praṇipatya bhaktyā / vighneśitāram adhigamya sarasvatīṃ ca prārambhi bhaiṣajahitāya nighaṇṭurājaḥ // rajni_m.4 rājanighaṇṭu, granthaprastāvanā dhanvantarīyamadanādihalāyudhādīn viśvaprakāśyamarakoṣasaśeṣarājau / ālokya lokaviditāṃś ca vicintya śabdān dravyābhidhānagaṇasaṃgraha eṣa sṛṣṭaḥ // rajni_gpr.1 āyuḥśrutīnāmatulopakārakaṃ dhanvantarigranthamatānusārakam / ācakṣmahe lakṣaṇalakṣmadhārakaṃ nāmoccayaṃ sarvarujāpasārakam // rajni_gpr.2 nirdeśalakṣaṇaparīkṣaṇanirṇayena nānāvidhauṣadhavicāraparāyaṇo yaḥ / so 'dhītya yat sakalam enam avaiti sarvaṃ tasmād ayaṃ jayati sarvanighaṇṭurājaḥ // rajni_gpr.3 nānāvidhauṣadhirasāhvayavīryapākaprastāvanistaraṇapaṇḍitacetano 'pi / muhyaty avaśyam anavekṣya nighaṇṭum enaṃ tasmād ayaṃ viracito bhiṣajāṃ hitāya // rajni_gpr.4 nighaṇṭunā vinā vaidyo vidvān vyākaraṇaṃ vinā / anabhyāsena dhānuṣkas trayo hāsyasya bhājanam // rajni_gpr.5 nānādeśaviśeṣabhāṣitavaśād yat saṃskṛtaprākṛtāpabhraṃśādikanāmni naiva gaṇanā dravyoccayavyāhṛtau / tasmād atra tu yāvatāsty upakṛtis tāvan mayā gṛhyate pāthodaiḥ paripīyate kim akhilaṃ tad vāri vārāṃ nidheḥ // rajni_gpr.6 ābhīragopālapulindatāpasāḥ pānthās tathānye 'pi ca vanyapāragāḥ / parīkṣya tebhyo vividhoṣadhābhidhārasādilakṣmāṇi tataḥ prayojayet // rajni_gpr.7 nānābhidheyam atha yatra śivāsamaṅgāśyāmādināma nigameṣu niveśitaṃ yat / prastāvavīryarasayogavaśād amuṣya buddhyā vimṛśya bhiṣajāṃ ca dhṛtir vidheyā // rajni_gpr.8 nāmāni kvacid iha rūḍhitaḥ svabhāvāt deśyoktyā kvacana ca lāñchanopamābhyām / vīryeṇa kvacid itarāhvayādideśāt dravyāṇāṃ dhruvam iti saptadhoditāni // rajni_gpr.9 atrauṣadhīnivahanāmaguṇābhidhānaprastāvatas tadupayuktatayetarāṇi / kṣetrāvanīdharanadīnaratiryagādīn vyākhyāguṇair atisavistaram īritāni // rajni_gpr.10 ekaḥ ko 'pi sacetasāṃ yadi mude kalpeta jalpe guṇas tatrānye 'pi vinārthanāṃ bahumatiṃ santaḥ svayaṃ tanvate / apy ārdrīkṛtaśailasānugaśilām āpīya cāndrīṃ sudhām ambhodhiḥ kumudair dṛśaś ca jagatāṃ nandanti kenārditāḥ // rajni_gpr.11 aprasiddhābhidhaṃ cātra yad auṣadham udīritam / tasyābhidhāvivekaḥ syād ekārthādinirūpaṇe // rajni_gpr.12 rambhāśyāmādināmnā ye svargastrītaruṇīti ca / arthā nānārthatantroktās tyaktās te 'sminn apārthakāḥ // rajni_gpr.13 vyaktiḥ kṛtātra karṇāṭamahārāṣṭrīyabhāṣayā / āndhralāṭādibhāṣās tu jñātavyās taddvayāśrayāḥ // rajni_gpr.14 etattrinetraguṇanīyaguṇānuviddhavarṇāḍhyavṛttasitamauktikavargasāram / kaṇṭhe satāṃ sakalanivṛtidhāmanāmacintāmaṇiprakaradāma karotu kelim // rajni_gpr.15 atrānūpādir asmād avanir atha guḍūcīśatāhvādiko dvau tatprānte parpaṭādis tadupari paṭhitau pippalīmūlakādiḥ / śālmalyādiḥ prabhadrādikam anu karavīrādir āmrādir anyas tasyāgre candanādis tadanu nigaditaḥ komalaḥ kāñcanādiḥ // rajni_gpr.16 pānīyaḥ kṣīraśālyādikam anu kathito māsamānuṣyakādiḥ siṃhādiḥ syād gadādis tadanu bhavati sattvādhiko miśrako 'nyaḥ / ekārthādis tad etais trikaraparicitaiḥ prātibhonmeṣasargaṃ vargair āsādya vaidyo nijamatahṛdaye nistarāṃ niścinotu // rajni_gpr.17 kāśmīreṇa kapardipādakamaladvaṃdvārcanopārjitaśrīsaubhāgyayaśaḥpratāpapadavī dhāmnā pratiṣṭhāpitā / seyaṃ śrīnarasiṃhanāmaviduṣo svarvaidyavidyāsthitiḥ prītyā prāptasuvarṇarājiracanā citrojjvalā pīṭhikā // rajni_gpr.18 anyatra vidyamānatvād upayogānavekṣaṇāt / vṛthā vistarabhītyā ca nokto guṇagaṇo mayā // rajni_gpr.19 rājanighaṇṭu, ānūpādivarga nānākṣauṇījanānājalamṛgasahitaṃ nirjharavrātaśītaṃ śailākīrṇaṃ kanīyaḥ kuraramukhakhagālaṅkṛtaṃ tāmrabhūmi / bibhrad vrīhyādikaṃ yat sthalam ativipulaṃ nīrasaṃ yat tv anuṣṇaṃ pittaghnaṃ śleṣmavātapradam udararujāpāmadaṃ syād anūpam // rajni_1.1 tac coktakṛtsnanijalakṣaṇadhāribhūricchāyāvṛtāntaravahad bahuvārimukhyam / īṣat prakāśasalilaṃ yadi madhyamaṃ tat etac ca nātibahalāmbu bhavet kanīyaḥ // rajni_1.2 yatrānūpaviparyayas tanutṛṇāstīrṇā dharā dhūsarā mudgavrīhiyavādidhānyaphaladā tīvroṣmavaty uttamā / prāyaḥ pittavivṛddhir uddhatabalāḥ syur nīrajaḥ prāṇino gāvo 'jāś ca payaḥ kṣaranti bahu tatkūpe jalaṃ jāṅgalam // rajni_1.3 etac ca mukhyam uditaṃ svaguṇaiḥ samagram alpālpabhūruhayutaṃ yadi madhyamaṃ tat / tac cāpi kūpakhanane sulabhāmbu yat taj jñeyaṃ kanīya iti jāṅgalakaṃ trirūpam // rajni_1.4 lakṣmonmīlati yatra kiṃcid ubhayos taj jāṅgalānūpayor godhūmolvaṇayāvanālavilasanmāṣādidhānyodbhavaḥ / nānāvarṇam aśeṣajantusukhadaṃ deśaṃ budhā madhyamaṃ doṣodbhūtivikopaśāntisahitaṃ sādhāraṇaṃ taṃ viduḥ // rajni_1.5 tac ca sādhāraṇaṃ dvedhānūpajāṅgalayoḥ param / yatra yatra guṇādhikyaṃ tatra tasya guṇaṃ bhajet // rajni_1.6 mukhyaṃ taddeśavaiṣamyān nāsti sādhāraṇaṃ kvacit / sūkṣmatvāl lakṣma tattvasya tadvidhair vedam iṣyate // rajni_1.7 kṣetrabhedaṃ pravakṣyāmi śivenākhyātam añjasā / brāhmaṃ kṣātraṃ ca vaiśyīyaṃ śaudraṃ ceti yathākramāt // rajni_1.8 tatra kṣetre brahmabhūmīruhāḍhyaṃ vārisphāraṃ yat kuśāṅkūrakīrṇam / ramyaṃ yac ca śvetamṛtsnāsametaṃ tad vyācaṣṭe brāhmam ity aṣṭamūrtiḥ // rajni_1.9 tāmrabhūmivalayaṃ vibhūdharaṃ yan mṛgendramukhasaṃkulaṃ kulam / ghoraghoṣi khadirādidurgamaṃ kṣātram etad uditaṃ pinākinā // rajni_1.10 śātakumbhanibhabhūmibhāsvaraṃ svarṇareṇunicitaṃ vidhānavat / siddhakiṃnarasuparvasevitaṃ vaiśyam ākhyad idam induśekharaḥ // rajni_1.11 śyāmasthalāḍhyaṃ bahuśasyabhūtidaṃ lasattṛṇair babbulavṛkṣavṛddhidam / dhānyodbhavaiḥ karṣakalokaharṣadaṃ jagāda śaudraṃ jagatau vṛṣadhvajaḥ // rajni_1.12 dravyaṃ kṣetrād uditam anaghaṃ brāhma tat siddhidāyi kṣatrād utthaṃ valipalitajid viśvarogāpahāri / vaiśyāj jātaṃ prabhavatitarāṃ dhātulohādisiddhau śaudrād etaj janitam akhilavyādhividrāvakaṃ drāk // rajni_1.13 brahmā śakraḥ kiṃnareśas tathā bhūr ity eteṣāṃ devatāḥ syuḥ krameṇa / proktās tatra prāg umāvallabhena pratyekaṃ te pañca bhūtāni vakṣye // rajni_1.14 pītasphuradvalayaśarkarilāśmaramyaṃ pītaṃ yad uttamamṛgaṃ caturasrabhūtam / prāyaś ca pītakusumānvitavīrudādi tat pārthivaṃ kaṭhinam udyad aśeṣatas tu // rajni_1.15 ardhacandrākṛtiśvetaṃ kamalābhaṃ dṛṣaccitam / nadīnadajalākīrṇam āpyaṃ tat kṣetram ucyate // rajni_1.16 khadirādidrumākīrṇaṃ bhūricitrakaveṇukam / trikoṇaṃ raktapāṣāṇaṃ kṣetraṃ taijasam uttamam // rajni_1.17 dhūmrasthalaṃ dhūmradṛṣatparītaṃ ṣaṭkoṇakaṃ tūrṇamṛgāvakīrṇam / śākais tṛṇair añcitarūkṣavṛkṣakaṃ prakāram etat khalu vāyavīyam // rajni_1.18 nānāvarṇaṃ vartulaṃ tat praśastaṃ prāyaḥ śubhraṃ parvatākīrṇam uccaiḥ / yac ca sthānaṃ pāvanaṃ devatānāṃ prāha kṣetraṃ trīkṣaṇas tv āntarikṣam // rajni_1.19 dravyaṃ vyādhiharaṃ balātiśayakṛt svādu sthiraṃ pārthivaṃ syād āpyaṃ kaṭukaṃ kaṣāyam akhilaṃ śītaṃ ca pittāpaham / yat tiktaṃ lavaṇaṃ ca dīpyamarujic coṣṇaṃ ca tat taijasaṃ vāyavyaṃ tu himoṣṇam amlam abalaṃ syān nābhasaṃ nīrasam // rajni_1.20 brahmā viṣṇuś ca rudro 'smād īśvaro 'tha sadāśivaḥ / ity etāḥ kamataḥ pañca kṣetrabhūtādhidevatāḥ // rajni_1.21 jitvā javād ajarasainyam ihājahāra vīraḥ purā yudhi sudhākalaśaṃ garutmān / kīrṇais tadā bhuvi sudhāśakalaiḥ kilāsīd vṛkṣādikaṃ sakalam asya sudhāṃśur īśaḥ // rajni_1.22 tatrotpannās tūttame kṣetrabhāge viprīyādau vipruṣo yatra yatra / kṣauṇījādidravyabhūyaṃ prapannās tās tāḥ saṃjñā bibhrate tatra bhūyaḥ // rajni_1.23 evaṃ kṣetrānuguṇyena tajjā viprādivarṇinaḥ / yadi vā lakṣaṇaṃ vakṣyāmy amohāya manīṣiṇām // rajni_1.24 kisalayakusume prakāṇḍaśākhādiṣu viśadeṣu vadanti vipram etān / narapatimatilohiteṣu vaiśyaṃ kanakanibheṣu sitetareṣu śūdram // rajni_1.25 viprādijātisambhūtān viprādiṣv eva yojayet / guṇāḍhyān api vṛkṣādīn prātilomyaṃ na cācaret // rajni_1.26 vipro viprādyeṣu varṇeṣu rājā rājanyādau vaiśyamukhyeṣu vaiśyaḥ / śūdraḥ śūdrādyeṣu śastaṃ guṇāḍhyaṃ dravyaṃ naiva prātilomyena kiṃcit // rajni_1.27 dravyaṃ yad aṅkūrajam āhur āryās tat te punaḥ pañcavidhaṃ vadanti / vanaspatiś cāpi sa eva vānaspatyaḥ kṣupo vīrud athauṣadhīś ca // rajni_1.28 jñeyaḥ so 'tra vanaspatiḥ phalati yaḥ puṣpair vinā taiḥ phalaṃ vānaspatya iti smṛtas tanur asau hrasvaḥ kṣupaḥ kathyate / yā vellatyagamādisaṃśrayavaśād eṣā tu vallī matā śālyādiḥ punar oṣadhiḥ phalaparīpākāvasānānvitā // rajni_1.29 strīpuṃnapuṃsakatvena traividhyaṃ sthāvareṣv api / śṛṇu vakṣyāmi tallakṣma vyaktam atra yathākramam // rajni_1.30 ikṣuveṇutaruvīrudādayaḥ skandhakāṇḍaphalapuṣpapallavaiḥ / snigdhadīrghatanutāmanoramās tāḥ striyaḥ khalu matā vipaścitām // rajni_1.31 yatra puṣpapravālādi nātidīrghaṃ na cālpakam / sthūlaṃ paruṣam ity eṣa pumān ukto manīṣibhiḥ // rajni_1.32 strīpuṃsayor yatra vibhāti lakṣma dvayor api skandhaphalādikeṣu / saṃdehadaṃ naikatarāvadhāri napuṃsakaṃ tadvibudhā vadanti // rajni_1.33 dravyaṃ pumān syād akhilasya jantor ārogyadaṃ tadbalavardhanaṃ ca / strī durbalā svalpaguṇā guṇāḍhyā strīṣv eva na kvāpi napuṃsakaḥ syāt // rajni_1.34 yadi striyaḥ strīṣu kṛtā guṇāḍhyāḥ klībāni tu klībaśarīrabhājām / sadā ca sarvatra pumān prayuktau guṇāvahaś ceti ca kecid āhuḥ // rajni_1.35 kṣutpipāsā ca nidrā ca vṛkṣādiṣv api lakṣyate / mṛjjalādānatas tv ādye parṇasaṃkocitāntimā // rajni_1.36 yatkāṭhinye sā kṣitiryodbhavo 'mbhastejastūṣmā vardhate yat sa vātaḥ / yad yac chidraṃ tan nabhaḥ sthāvarāṇām ity eteṣāṃ pañcabhūtātmakatvam // rajni_1.37 itthaṃ deśaguṇasvarūpakathanaprakrāntakāntārajakṣetradravyaguṇānvayakramam imaṃ vargaṃ paṭhitvā naraḥ / prāpnoty āśu bhiṣak prayogaviṣayaprāvīṇyapārīṇatāhaṃkurvāṇasuparvasaṃsadagadaṅkārakriyākauśalam // rajni_1.38 asūta sutam īśvaraḥ śrutayaśā yam aṣṭādaśaprabhedavidhavāṅmayāmbunidhipārapārīṇadhīḥ / amuṣya nṛharīśituḥ kṛtivarasya vargaḥ kṛtāvasāvagamadādimaḥ sadabhidhānacūḍāmaṇau // rajni_1.39 rājanighaṇṭu, dharaṇyādivarga atha dharaṇidharitrībhūtadhātrīdharābhūkṣitimahidharaṇīḍākṣmāvanīmedinījyā / avanirudadhivastrā gauḥ kṣamā kṣauṇir urvī kurapi vasumatīrā kāśyapī ratragarbhā // rajni_2.1 kṣamādimā bhūmirilā vasundharā varā ca dhātrī vasudhācalorvarā / viśvambharādyā jagatī kṣitī rasā pṛthvī ca gotrā pṛthivī pṛthur mahī // rajni_2.2 kṣauṇī sarvasahānantā bhūtamātā ca niścalā / bhūmī vījaprasūḥ śyāmā kroḍakāntā ca kīrtitā // rajni_2.3 sā bhūmir urvarākhyā yā sarvaśasyodbhavapradā / samastavastūdbhavanād urvarā nāma bhūriyam // rajni_2.4 mṛn mṛttikā praśastā sā mṛtsā mṛtsneti ceṣyate // rajni_2.5 kṣārā mṛdūṣaro deśas tadvān iraṇam ūṣaram / khilam aprahataṃ prāhur dhanvā tu marur ucyate // rajni_2.6 maruprāyas tu yo deśaḥ sa cokto jāṅgalābhidhaḥ / kṛṣṇamṛt kṛṣṇabhūmiḥ syāt pāṇḍubhūmis tu pāṇḍumṛt // rajni_2.7 sa śārkaraḥ śārkarilo deśo yaḥ śarkarānvitaḥ / saikataḥ syāt sikatilaḥ sikatāvāṃś ca yo bhavet // rajni_2.8 deśo janapado nīvṛdviṣayaś copavarttanam / pradeśaḥ sthānam ākhyā bhūr avakāśaḥ sthitiḥ padam // rajni_2.9 nadyambujair bhṛto dhānyair nadīmātraka ucyate / vṛṣṭyambajais tu tair eṣa deśaḥ syād devamātṛkaḥ // rajni_2.10 nadīvṛṣṭijalodbhūtair nānādhānyaiḥ samāvṛtaḥ / deśo dvayānugamanāt sa dvaimātṛka ucyate // rajni_2.11 mudgādīnāṃ kṣetram udbhūtidaṃ yat tan maudgīnaṃ kodravīṇaṃ tathānyat / vraiheyaṃ syāt kiṃca śāleyam evaṃ buddhāṇavyañcāṇavīnaṃ ca vidyāt // rajni_2.12 atha māṣyaṃ māṣīṇaṃ bhaṅgyaṃ bhāṅgīnam umyam aumīnam / tilyaṃ tailīnaṃ syād iti ṣaṣṭikyaṃ ca yavyaṃ ca // rajni_2.13 śākāder yatra niṣpattir etat syāc chākaśākaṭam / śākaśākinam ity etat tathā vāstūkaśākaṭam // rajni_2.14 atha giridharaṇīdhragotrabhūbhṛtśikhariśiloccayaśailasānumantaḥ / kṣitibhṛdaganagāvanīdharādristhirakudharāś ca dharādharo dharaś ca // rajni_2.15 ahāryaḥ parvato grāvā kaṭakī prasthavān api / śṛṅgī ca vṛkṣavāṃś ceti śabdāḥ śailārthavācakāḥ // rajni_2.16 madhyamas tu nitambaḥ syāt kaṭakaṃ mekhalā ca sā / taṭe taṭī prapātaś ca prasthe snuḥ sānusānunī // rajni_2.17 śṛṅgaṃ tu śikharaṃ kūṭaṃ kandare kandarā darī / vilaṃ guhā śilāsandhir devakhātaṃ ca gahvaram // rajni_2.18 pratyantagirayaḥ pādā gaṇḍaśailāścyutopalāḥ / ākaraḥ khanir ity ukto dhātavo gairikādayaḥ // rajni_2.19 grāvā prastarapāṣāṇau dṛṣadaśmopalaḥ śilā / lohāni vividhāni syur aśmasārādisaṃjñayā // rajni_2.20 kānanaṃ gahanaṃ satraṃ kāntāraṃ vipinaṃ vanam / araṇyam aṭavī dāvo davaś ca vanavācakāḥ // rajni_2.21 anyad udyānam ākrīḍo yatra krīḍanti rāgiṇaḥ / nṛpālayeṣu pramadavanam antaḥpurocitam // rajni_2.22 mahāvanam araṇyānī mahāraṇyaṃ mahāṭavī / athopavanam ārāmaḥ puraprānte vanaṃ tu yat // rajni_2.23 kujaḥ kṣitiruho 'ṅghripaḥ śikharipādapau viṣṭaraḥ kuṭhas tarur anokahaḥ kuruhabhūruhadrudrumāḥ / ago nagavanaspatī viṭapiśākhibhūjāgamā mahījadharaṇīruhakṣitijavṛkṣaśālādayaḥ // rajni_2.24 phalitaḥ phalavān eṣa phalinaś ca phalī tathā / phalegrahir abandhyo yaḥ syād amoghaphalodayaḥ // rajni_2.25 athāvakeśī bandhyo 'yaṃ viphalo niṣphalo 'phalaḥ / uktau prāg ātmanā bhinnau vānaspatyavanaspatī // rajni_2.26 mūlaṃ tu netraṃ pādaḥ syād aṅghriścaraṇam ity api / udbhedas tv aṅkuro jñeyaḥ praroho 'ṅkūra ity api // rajni_2.27 arvāgbhāgo 'sya budhnaḥ syāt nitambaḥ sapṛthur bhavet / āskandhāt ta prakāṇḍaḥ syāt kāṇḍo daṇḍaś ca kathyate // rajni_2.28 skandhapramāṇāsya latās tu śākhāḥ skandhotthaśākhās tu bhavanti śālāḥ / jaṭāḥ śirās tasya kilāvarohāḥ śākhā śiphā majjani sāram āhuḥ // rajni_2.29 niṣkuṭaṃ koṭaraṃ proktaṃ tvaci valkaṃ tu valkalam / navapuṣpāḍhyaśākhāgre vallarī mañjarī tathā // rajni_2.30 parṇaṃ patraṃ dalaṃ barhaṃ palāśaṃ chadanaṃ chadaḥ / syāt pallavaḥ kiśalayaḥ prabālaḥ pallavaṃ navam // rajni_2.31 vistāro viṭapaḥ proktaḥ prāgraṃ tu śikharaṃ śiraḥ / māḍhiḥ parṇaśirā jñeyā vṛntaṃ prasavabandhanam // rajni_2.32 kulakṣārakajālakakalikās tu kuḍamale kathitāḥ / kusumaṃ sumanaḥ prasūnaprasavasumaṃ sūnuphullapuṣpaṃ syāt // rajni_2.33 makarando marandaś ca madhu puṣparasāhvayam / pauṣpaṃ rajaḥ parāgaḥ syān madhulī dhūlikā ca sā // rajni_2.34 guccho guluñchaḥ stavako gucchakaḥ kusumoccayaḥ / samaṃ parimalāmodagandhasaurabhyasaurabham // rajni_2.35 ujjṛmbhitam ujjṛmbhaṃ smitam unmiṣitaṃ vinidram unnidram / unmīlitaṃ vijṛmbhitam udbuddhodbhidurabhinnam udbhinnam // rajni_2.36 vikasitahasitavikasvaravikacavyākośaphullasamphullam / sphuṭam uditadalitadīrṇasphuṭitotphullapraphullam ekārtham // rajni_2.37 nidrāṇaṃ mudritaṃ suptaṃ militaṃ mīlitaṃ natam / nikūṇitaṃ saṅkucitaṃ sanidram alasaṃ samam // rajni_2.38 āhus tarūṇāṃ phalam atra śasyaṃ tad āmam uktaṃ hi śalāṭusaṃjñam / śuṣkaṃ tu vānaṃ pravadanti gulmastambau prakāṇḍairahito mahījaḥ // rajni_2.39 ulapaṃ gulminī vīrullatā vallī pratāninī / vratatiḥ pratatiś caiṣā vistīrṇā vīrud ucyate // rajni_2.40 atha vakṣāmi nakṣatravṛkṣānāgamalakṣitān / pūjyān āyuṣyadāṃś caiva varddhanāt pālanād api // rajni_2.41 viṣadrudhātrītaruhemadugdhā jambūs tathā khādirakṛṣṇavaṃśāḥ / aśvatthanāgau ca vaṭaḥ palāśaḥ plakṣas tathāmbaṣṭhataruḥ krameṇa // rajni_2.42 bilvārjunau caiva vikaṅkato 'tha sakesarāḥ śambarasarjavañjulāḥ / sapānasārkāś ca śamīkadambās tathāmranimbau madhukadrumaḥ kramāt // rajni_2.43 amī nakṣatradaivatyā vṛkṣāḥ syuḥ saptaviṃśatiḥ / aśvinyādikramād eṣām eṣā nakṣatrapaddhatiḥ // rajni_2.44 yas tv eteṣām ātmajanmarkṣabhājāṃ martyaḥ kuryād bheṣajādīn madāndhaḥ / tasyāyuṣyaṃ śrīkalatraṃ ca putro naśyaty eṣā vardhate varddhanādyaiḥ // rajni_2.45 ācāryoktau sphuṭam atha bṛhatsuśrute nāradīye nārāyaṇyāṃ kvacid api tathānyatra tantrāntareṣu / jñātvāpīha prathitabhiṣajā nātidṛṣṭopayogaṃ naivāsmābhir viśaditam idaṃ gauravād granthabhīteḥ // rajni_2.46 tālādyā jātayaḥ sarvāḥ kramukaḥ ketakī tathā / kharjūrīnārikelādyās tarayavṛkṣāḥ prakīrtitāḥ // rajni_2.47 sarvāāṃro cārdrāṇi navaueṣadhāni suvīryyavantīti vadanti dhīrāḥ / sarvāriya śuṣkāriya tu madhyamāni śuṣkāṇi jeīrṇāni ca niṣphalāni // rajni_2.48 vāstūkakuṭajaguḍūcīvāsākuṣmāṇḍakādiśatapatrī / ityādi tu nityārdraṃ guṇavac chuṣkaṃ yadā tadā dvimuyaṇam / viḍaṅga madhu magūrī dāḍimaṃ pippalo guḍuḥ / nāgavalleīnduvaśśālyādyāḥ purāṇāḥ syuāāruṇottamāḥ // rajni_2.49 kāṭhinyaṃ madhyakāṭhinyaṃ mārdavaṃ ceti tu tridhā / dravyāṇām iha sarveṣāṃ prakṛtiḥ kathyate budhaiḥ // rajni_2.50 dravyāṇāṃ santi sarveṣāṃ pūrvair uktās trayo guṇāḥ / raso vīryaṃ vipākaś ca jñātavyās te 'tiyatnataḥ // rajni_2.51 rasas tu madhurādiḥ syād vīryaṃ kāryasamarthatā / pariṇāme guṇāḍhyatvaṃ vipāka iti saṃjñitam // rajni_2.52 śītam uṣṇaṃ ca rūkṣaṃ ca snigdhaṃ tīkṣṇaṃ tathā mṛdu / picchilaṃ viśadaṃ ceti vīryam aṣṭavidhaṃ smṛtam // rajni_2.53 niskuṭapramadakānanādiṣu dravyam etad api nirguṇaṃ bhavet / kvāpyalīkavacanopakarṇanāt kvāpyasādhuvanitādisevanāt // rajni_2.54 jātaṃ śmaśāne valmīke deśe mūtrādidūṣite / dravyaṃ naivopayogāya bhiṣajām upajāyate // rajni_2.55 kandaṃ himartau śiśire ca mūlaṃ puṣpaṃ vasante guṇadaṃ vadanti / prabālapatrāṇi nidāghakāle syuḥ paṅkajātāni śaratprayoge // rajni_2.56 nimboḍumbarajambavādyā yathākālaṃ guṇottarāḥ / kandādiṣv atha sarveṣāṃ pṛthag eva rasādyaḥ // rajni_2.57 kecit kande ke 'pi mūleṣu kecit patre puṣpe ke 'pi kecit phaleṣu / tvacy evānye valkale kecid itthaṃ dravyastomā bhinnabhinnaṃ guṇāḍhyāḥ // rajni_2.58 deśe deśe yojanadvādaśānte bhinnāny āhur dravyanāmāni loke / kiṃcāmīṣu prāṇināṃ varṇabhāṣāceṣṭācchāyā bhinnarūpā vibhāti // rajni_2.59 anirdiṣṭaprayogeṣu mūlaṃ grāhyaṃ tvagādiṣu / sāmānyoktau prayoktavyaṃ prāhus toyaṃ tu nābhasam // rajni_2.60 cūrṇakalkakaṣāyāṇāṃ pramāṇaṃ yatra noditam / tatra dravyapramāṇena svayaṃ buddhyā prayojayet // rajni_2.61 mādhvīkaṃ sarvamadyānāṃ madhūnāṃ mākṣikaṃ tathā / tailaṃ tu tilasambhūtaṃ dhātavo vastisambhavāḥ // rajni_2.62 śālīnāṃ raktaśāliḥ syāt sūpyānāṃ mudga eva ca / mūlānāṃ pippalīmūlaṃ phalānāṃ madanaṃ phalam // rajni_2.63 tvacā tu gandhadravyāṇāṃ patrāṇāṃ gandhapatrakam / jīvantiśākaṃ śākānāṃ lavaṇānāṃ ca saindhavam // rajni_2.64 sāmānyapuṣpanirdeśāt mālatīkusumaṃ kṣipet / ittham anye 'pi boddhavyāḥ prayogā yogalakṣitāḥ // rajni_2.65 dravyaṃ vātaharaṃ yat tat sakalaṃ dīpanaṃ param / kaphahāri samaṃ proktaṃ pittaghnaṃ mandadīpanam // rajni_2.66 yac chītavīryaṃ guru pittahāri dravyaṃ nṛṇāṃ vātakaraṃ tad uktam / yaduṣṇavīryaṃ laghu vātahāri śleṣmāpahaṃ pittakaraṃ ca tat syāt // rajni_2.67 iti bahuvidhadeśabhūdhrabhūmīruhavanagulmalatābhidhāguṇānām / savivaram abhidhāya lakṣma sādhāraṇam atha tac ca viśeṣato 'bhidhāsye // rajni_2.68 itthaṃ bhūmīvipinaviṣayakṣetragotrādināmastomākhyānaprakaraṇaguṇavyākṛtiprauḍham enam / vargaṃ buddhvā bhiṣag upacitānargalātyantasūkṣmaprajñālokaprakaṭitadhiyām ādhirājye bhiṣajyet // rajni_2.69 ity eṣa vaidyakavikalpavidhānidānacūḍāmaṇau mṛḍaparāgamapārageṇa / rājanighaṇṭu, guḍūcyādivarga guḍūcī cātha mūrvā ca paṭolo 'raṇyajas tathā / kākolī ca dvidhā proktā māṣaparṇī tathāpare // rajni_3.1 mudgaparṇī ca jīvantī trividhā cātha liṅginī / kaṭukośātakī caiva kapikacchus tathāpare // rajni_3.2 khalatā kaṭutumbī ca devadālī tathā smṛtā / vandhyākarkoṭakī proktā kaṭutuṇḍy ākhukarṇikā // rajni_3.3 dvidhendravāruṇī cātra yavatikteśvarī tathā / jyotiṣmatī dvidhā caiva dvidhā ca girikarṇikā // rajni_3.4 moraṭaś cātha ced indīvarā vastāntrikā ca sā / somavallī tathā vatsādanī gopālakarkaṭī // rajni_3.5 kākatuṇḍī dvidhā cātha guñjā dvir vṛddhadāru ca / kaivartī tāmravallī ca kāṇḍīrī cātha jantukā // rajni_3.6 amlaparṇī tathā śaṅkhapuṣpī cāvartakī tathā / karṇasphoṭā tathā kaṭvī latā caivāmṛtasravā / putradā ca palāśī ca vijñeyātra navābhidhā // rajni_3.7 sumatibhir ittham anuktā boddhavyā vīrudhaḥ kramād etāḥ / asmin vīrudvarge nāmnā ca guṇaiś ca kīrtyante // rajni_3.8 ā pānīyāt parigaṇanayaivāprasiddhābhidhānā nāmnām uktā parimitikathāpy atra sarvauṣadhīnām / sāpi kvāpi sphuṭam abhidhayā kvāpi ca prauḍhibhaṅgyā proktā noktā prathitaviṣaye sāpi naṣṭāṅkavākye // rajni_3.9 tasmād iha na yatroktā nāmnām aṅkādinirmitiḥ / tatra tatrāṣṭasaṃkhyaiva jñeyā sarvatra sūribhiḥ // rajni_3.10 yady api kvāpi naṣṭāṅkasaṃkhyāniyatir īkṣyate / tatra sphuṭatvabuddhyaiva noktā saṃkhyeti budhyatām // rajni_3.11 dravyāṇāṃ gaṇayaśo niyogavaśato vīryaṃ pare procire prācīnair na ca tadvaśena nigameṣūktaś cikitsākramaḥ / tasyānnaigamayogasaṃgrahavidāṃ saṃvādavāgbhis tathā naivāsmābhir abhāṇi kiṃtu tad iha pratyekaśaḥ kathyate // rajni_3.12 jñeyā guḍūcy amṛtavally amṛtā jvarāriḥ śyāmā varā surakṛtā madhuparṇikā ca / chinnodbhavāmṛtalatā ca rasāyanī ca chinnā ca somalatikāmṛtasambhavā ca // rajni_3.13 vatsādanī chinnaruhā viśalyā bhiṣakpriyā kuṇḍalinī vayaḥsthā / jīvantikā nāgakumārikā ca syāc chadmikā saiva ca caṇḍahāsā // rajni_3.14 anyā kandodbhavā kandāmṛtā piṇḍaguḍūcikā / bahucchinnā bahuruhā piṇḍāluḥ kandarohiṇī // rajni_3.15 pūrvā vārdhikarāhvā syād uttarā lokasaṃjñikā / guḍūcyor ubhayor ittham ekatriṃśad ihābhidhāḥ // rajni_3.16 jñeyā guḍūcī gurur uṣṇavīryā tiktā kaṣāyā jvaranāśinī ca / dāhārtitṛṣṇāvamiraktavātapramehapāṇḍubhramahāriṇī ca // rajni_3.17 kandodbhavā guḍūcī ca kaṭūṣṇā saṃnipātahā viṣaghnī jvarabhūtaghnī valīpalitanāśinī // rajni_3.18 mūrvā divyalatā mirā madhurasā devī triparṇī madhuśreṇī bhinnadalāmarī madhumatī tiktā pṛthakparṇikā / gokarṇī laghuparṇikā ca dahanī tejasvinī moraṭā devaśreṇīmadhūlikāmadhudalāḥ syuḥ pīlunī raktalā // rajni_3.19 sukhoṣitā snigdhaparṇī pīluparṇī madhusravā / jvalanī gopavallī cety aṣṭaviṃśatisaṃjñakāḥ // rajni_3.20 mūrvā tiktakaṣāyoṣṇā hṛdrogakaphavātahṛt / vamipramehakuṣṭhādiviṣamajvarahāriṇī // rajni_3.21 syāt paṭolaḥ kaṭuphalaḥ kulakaḥ karkaśacchadaḥ / rājanāmāmṛtaphalaḥ pāṇḍuḥ pāṇḍuphalo mataḥ // rajni_3.22 bījagarbho nāgaphalaḥ kuṣṭhāriḥ kāsamardanaḥ / pañcarājiphalo jyotsnī kuṣṭhaghnaḥ ṣoḍaśāhvayaḥ // rajni_3.23 paṭolaḥ kaṭutiktoṣṇaḥ raktapittabalāsajit / kaphakaṇḍūtikuṣṭhāsṛgjvaradāhārtināśanaḥ // rajni_3.24 kākolī madhurā kākī kālikā vāyasolikā / kṣīrā ca dhvāṅkṣikā vīrā śuklā dhīrā ca medurā // rajni_3.25 dhvāṅkṣolī svādumāṃsī ca vayaḥsthā caiva jīvinī / ity eṣā khalu kākolī jñeyā pañcadaśāhvayā // rajni_3.26 kākolī madhurā snigdhā kṣayapittānilārtinut / raktadāhajvaraghnī ca kaphaśukravivardhanī // rajni_3.27 dvitīyā kṣīrakākolī kṣīraśuklā payasvinī / payasyā kṣīramadhurā vīrā kṣīraviṣāṇikā // rajni_3.28 jīvavallī jīvaśuklā syād ity eṣā navāhvayā / rasavīryavipākeṣu kākolyā sadṛśī ca sā // rajni_3.29 māṣaparṇī tu kāmbojī kṛṣṇavṛntā mahāsahā / ārdramāṣā māṃsamāṣā maṅgalyā hayapucchikā // rajni_3.30 haṃsamāṣāśvapucchā ca pāṇḍurā māṣapattrikā / kalyāṇī vajramūlī ca śāliparṇī visāriṇī // rajni_3.31 ātmodbhavā bahuphalā svayambhūḥ sulabhā ghanā / ity eṣā māṣaparṇī syād ekaviṃśatināmakā // rajni_3.32 māṣaparṇī rase tiktā vṛṣyā dāhajvarāpahā / śukravṛddhikarī balyā śītalā puṣṭivardhinī // rajni_3.33 mudgaparṇī kṣudrasahā śimbī mārjāragandhikā / vanajā riṅgiṇī hrasvā sūryaparṇī kuraṅgikā // rajni_3.34 kāṃsikā kākamudgā ca vanamudgā vanodbhavā / araṇyamudgā vanyeti jñeyā pañcadaśāhvayā // rajni_3.35 mudgaparṇī himā kāsavātaraktakṣayāpahā / pittadāhajvarān hanti cakṣuṣyā śukravṛddhikṛt // rajni_3.36 jīvantī syāj jīvanī jīvanīyā jīvā jīvyā jīvadā jīvadātrī / śākaśreṣṭhā jīvabhadrā ca bhadrā maṅgalyā ca kṣudrajīvā yaśasyā // rajni_3.37 śṛṅgāṭī jīvapṛṣṭhā ca kāñjikā śaśaśimbikā / supiṅgaleti jīvantī jñeyā cāṣṭādaśābhidhā // rajni_3.38 jīvantī madhurā śītā raktapittānilāpahā / kṣayadāhajvarān hanti kaphavīryavivardhanī // rajni_3.39 jīvanty anyā bṛhatpūrvā putrabhadrā priyaṃkarī / madhurā jīvapṛṣṭhā ca bṛhajjīvā yaśaskarī // rajni_3.40 evam eva bṛhatpūrvā rasavīryabalānvitā / bhūtavidrāvaṇī jñeyā vegād rasaniyāmikā // rajni_3.41 hemā hemavatī saumyā tṛṇagranthir himāśrayā / svarṇaparṇī sujīvantī svarṇajīvā suvarṇikā // rajni_3.42 hemapuṣpī svarṇalatā svarṇajīvantikā ca sā / hemavallī hemalatā nāmāny asyāś caturdaśa // rajni_3.43 svarṇajīvantikā vṛṣyā cakṣuṣyā madhurā tathā / śiśirā vātapittāsṛgdāhajid balavardhanī // rajni_3.44 liṅginī bahupattrā syād īśvarī śaivamallikā / svayambhūr liṅgasambhūtā liṅgī citraphalāmṛtā // rajni_3.45 paṇḍolī liṅgajā devī caṇḍāpastambhinī tathā / śivajā śivavallī ca vijñeyā ṣoḍaśāhvayā // rajni_3.46 liṅginī kaṭur uṣṇā ca durgandhā ca rasāyanī / sarvasiddhikarī divyā vaśyā rasaniyāminī // rajni_3.47 koṣātakī kṛtacchidrā jālinī kṛtavedhanā / kṣveḍā sutiktā ghaṇṭālī mṛdaṅgaphalinī tathā // rajni_3.48 kośātakī tu śiśirā kaṭukālpakaṣāyakā / pittavātakaphaghnī ca malādhmānaviśodhinī // rajni_3.49 kapikacchurātmaguptā svayaṃguptā maharṣabhī / lāṅgūlī kuṇḍalī caṇḍā markaṭī durabhigrahā // rajni_3.50 kapiromaphalā guptā duḥsparśā kacchurā jayā / prāvṛṣeṇyā śūkaśimbī badarī gurur ārṣabhī // rajni_3.51 śimbī varāhikā tīkṣṇā romālur vanaśūkarī / kīśaromā romavallī syāt ṣaḍviṃśatināmakā // rajni_3.52 kapikacchūḥ svādurasā vṛṣyā vātakṣayāpahā / śītapittāsrahantrī ca vikṛtā vraṇanāśinī // rajni_3.53 khavally ākāśavallī syād asparśā vyomavallikā / ākāśanāmapūrvā sā vallīparyāyagā smṛtā // rajni_3.54 ākāśavallī kaṭukā madhurā pittanāśinī / vṛṣyā rasāyanī balyā divyauṣadhiparā smṛtā // rajni_3.55 kaṭutumbī kaṭuphalā tumbinī kaṭutumbinī / bṛhatphalā rājaputrī tiktabījā ca tumbikā // rajni_3.56 kaṭutumbī kaṭus tīkṣṇā vāntikṛt śvāsavātajit / kāsaghnī śodhanī śophavraṇaviṣāpahā // rajni_3.57 jīmūtakaḥ kaṇṭaphalā garāgarī veṇī sahā krośaphalā ca kaṭphalā / ghorā kadambā viṣahā ca karkaṭī syād devadālī khalu sāramūṣikā // rajni_3.58 vṛttakośā viṣaghnī ca dālī lomaśapattrikā / turaṅgikā ca tarkārī nāmnām ekonaviṃśatiḥ // rajni_3.59 devadālī tu tiktoṣṇā kaṭuḥ pāṇḍukaphāpahā / durnāmaśvāsakāsaghnī kāmalābhūtanāśanī // rajni_3.60 vandhyā devī vandhyakarkoṭakā syān nāgārātir nāgahantrī manojñā / pathyā divyā putradātrī sukandā śrīkandā sā kandavallīśvarī ca // rajni_3.61 sugandhā sarpadamanī viṣakaṇṭakinī varā / kumārī bhūtahantrī ca nāmnām ity ūnaviṃśatiḥ // rajni_3.62 vandhyākarkoṭakī tiktā kaṭūṣṇā ca kaphāpahā / sthāvarādiviṣaghnī ca śasyate sā rasāyane // rajni_3.63 tiktatuṇḍī tu tiktākhyā kaṭukā kaṭutuṇḍikā / bimbī ca kaṭutiktādituṇḍīparyāyagā ca sā // rajni_3.64 kaṭutuṇḍī kaṭus tiktā kaphavāntiviṣāpahā / arocakāsrapittaghnī sadā pathyā ca rocanī // rajni_3.65 syād ākhukarṇī kṛṣikā dravantī citrā sukarṇondurukarṇikā ca / nyagrodhikā mūṣikanāgakarṇī syād vṛścikarṇī bahukarṇikā ca // rajni_3.66 mātā bhūmicarī caṇḍā śambarī bahupādikā / pratyakśreṇī vṛṣā caiva putraśreṇy adribhūhvayā // rajni_3.67 ākhukarṇī kaṭūṣṇā ca kaphapittaharā sadā / ānāhajvaraśūlārtināśinī pācanī parā // rajni_3.68 aindrīndravāruṇy aruṇā mṛgādanī gavādanī kṣudrasahendracirbhiṭā / sūryā viṣaghnī guṇakarṇikāmarā mātā suvarṇā suphalā ca tārakā // rajni_3.69 vṛṣabhākṣī gavākṣī ca pītapuṣpīndravallarī / hemapuṣpī kṣudraphalā vāruṇī bālakapriyā // rajni_3.70 raktervārur viṣalatā śakravallī viṣāpahā / amṛtā viṣavallī ca jñeyonatriṃśadāhvayā // rajni_3.71 indravāruṇikā tiktā kaṭuśītā ca rocanī / gulmapittodaraśleṣmakrimikuṣṭhajvarāpahā // rajni_3.72 mahendravāruṇī ramyā citravallī mahāphalā / sā māhendrī citraphalā trapusī trapusā ca sā // rajni_3.73 ātmarakṣā viśālā ca dīrghavallī bṛhatphalā / syād bṛhadvāruṇī saumyā nāmāny asyāś caturdaśa // rajni_3.74 mahendravāruṇī jñeyā pūrvoktaguṇabhāginī / rase vīrye vipāke ca kiṃcid eṣā guṇādhikā // rajni_3.75 yavatiktā mahātiktā dṛḍhapādā visarpiṇī / nākulī netramīlā ca śaṅkhinī patrataṇḍulī // rajni_3.76 taṇḍulī cākṣapīḍā ca sūkṣmapuṣpī yaśasvinī / māheśvarī tiktayavā yāvī tikteti ṣoḍaśa // rajni_3.77 yavatiktā satiktāmlā dīpanī rucitatparā / krimikuṣṭhaviṣaghny āmadoṣaghnī recanī ca sā // rajni_3.78 raudrī jaṭā rudrajaṭā ca rudrā saumyā sugandhā suhatā ghanā ca / syād īśvarī rudralatā supattrā sugandhapatrā surabhiḥ śivāhvā // rajni_3.79 pattravallī jaṭāvallī rudrāṇī netrapuṣkarā / mahājaṭā jaṭārudrā nāmnāṃ viṃśatir īritā // rajni_3.80 jaṭā kaṭurasā śvāsakāsahṛdroganāśinī / vidrāviṇī caiva rakṣasāṃ ca nibarhiṇī // rajni_3.81 jyotiṣmatī svarṇalatānalaprabhā jyotirlatā sā kaṭabhī supiṅgalā / dīptā ca medhyā matido ca durjarā sarasvatī syād amṛtārkasaṃkhyayā // rajni_3.82 tejovatī bahurasā kanakaprabhānyā tīkṣṇā suvarṇanakulī lavaṇāgnidīptā / tejasvinī suralatāgniphalāgnigarbhā syāt kaṅgaṇī tad anu śailasutā sutailā // rajni_3.83 suvegā vāyasī tīvrā kākāṇḍī vāyasādanī / gīrlatā śrīphalī saumyā brāhmī lavaṇakiṃśukā // rajni_3.84 pārāvatapadī pītā pītatailā yaśasvinī / medhyā medhāvinī dhīrā syād ekatriṃśadāhvayā // rajni_3.85 jyotiṣmatī tiktarasā ca rūkṣā kiṃcit kaṭur vātakaphāpahā ca / dāhapradā dīpanakṛc ca medhyā prajñāṃ ca puṣṇāti tathā dvitīyā // rajni_3.86 aśvakṣurādrikarṇī ca kaṭabhī dadhipuṣpikā / gardabhī sitapuṣpī ca śvetaspandāparājitā // rajni_3.87 śvetā bhadrā supuṣpī ca viṣahantrī trir ekadhā / nāgaparyāyakarṇī syād aśvāhvādikṣurī smṛtā // rajni_3.88 girikarṇī himā tiktā pittopadravanāśinī / cakṣuṣyā viṣadoṣaghnī tridoṣaśamanī ca sā // rajni_3.89 nīlapuṣpī mahānīlā syān nīlā girikarṇikā / gavādanī vyaktagandhā nīlasyandā ṣaḍāhvayā // rajni_3.90 nīlādrikarṇī śiśirā satiktā raktātisārajvaradāhahantrī / vicchardikonmādamadabhramārtiśvāsātikāsāmayahāriṇī ca // rajni_3.91 moraṭaḥ kīrṇapuṣpaś ca pīlupattro madhusravaḥ / ghanamūlo dīrghamūlaḥ puruṣaḥ kṣīramoraṭaḥ // rajni_3.92 moraṭaḥ kṣīrabahulo madhuraḥ sakaṣāyakaḥ / pittadāhajvarān hanti vṛṣyo balavivardhanaḥ // rajni_3.93 indīvarā yugmaphalā dīrghavṛttottamāraṇī / puṣpamañjarikā droṇī karambhā nalikā ca sā // rajni_3.94 indīvarā kaṭuḥ śītā pittaśleṣmāpahārikā / cakṣuṣyā kāsadoṣaghnī vraṇakrimiharā parā // rajni_3.95 vastāntrī vṛṣagandhākhyā meṣāntrī vṛttapattrikā / ajāntrī vokaḍī caiva syād ity eṣā ṣaḍāhvayā // rajni_3.96 vastāntrī syāt kaṭurasā kāsadoṣavināśinī / bījadā garbhajananī kīrtitā bhiṣaguttamaiḥ // rajni_3.97 somavallī mahāgulmā yajñaśreṣṭhā dhanurlatā / somārhā gulmavallī ca yajñavallī dvijapriyā / somakṣīrā ca somā ca yajñāṅgā rudrasaṃkhyayā // rajni_3.98 somavallī kaṭuḥ śītā madhurā pittadāhanut / tṛṣṇāviśoṣaśamanī pāvanī yajñasādhanī // rajni_3.99 saumyā mahiṣavallī ca pratisomāntravallikā / apattravallikā proktā kāṇḍaśākhā ṣaḍāhvayā / rasavīryavipāke ca somavallīsamā smṛtā // rajni_3.100 vatsādanī somavallī vikrāntā mecakābhidhā / pātālagaruḍī tārkṣī sauparṇī gāruḍī tathā // rajni_3.101 vāsanī dīrghakāṇḍā ca dṛḍhakāṇḍā mahābalā / dīrghavallī dṛḍhalatā nāmāny asyāś caturdaśa // rajni_3.102 vatsādanī tu madhurā pittadāhāsradoṣanut / vṛṣyā saṃtarpaṇī rucyā viṣadoṣavināśinī // rajni_3.103 gopālakarkaṭī vanyā gopakarkaṭikā tathā / kṣudrervāruḥ kṣudraphalā gopālī kṣudracirbhaṭā // rajni_3.104 gopālakarkaṭī śītā madhurā pittanāśanī / mūtrakṛcchrāśmarīmehadāhaśoṣanikṛntanī // rajni_3.105 kākanāsā dhvāṅkṣanāsā kākatuṇḍā ca vāyasī / suraṅgī taskarasnāyur dhvāṅkṣatuṇḍā sunāsikā // rajni_3.106 vāyasāhvā dhvāṅkṣanakhī kākākṣā dhvāṅkṣanāsikā / kākaprāṇā ca vijñeyā nāmāny asyās trayodaśa // rajni_3.107 kākanāsā tu madhurā śiśirā pittahāriṇī / rasāyanī dārḍhyakarī viśeṣāt palitāpahā // rajni_3.108 kākādanī kākapīluḥ kākaśimbī ca raktalā / dhvāṅkṣādanī vaktraśalyā durmohā vāyasādanī // rajni_3.109 kākatuṇḍī dhvāṅkṣanakhī vāyasī kākadantikā / dhvāṅkṣadantīti vijñeyās tisraś ca daśa cābhidhāḥ // rajni_3.110 kākādanī kaṭūṣṇā ca tiktā divyarasāyanī / vātadoṣaharā rucyā palitastambhinī parā // rajni_3.111 guñjā cūḍāmaṇiḥ saumyā śikhaṇḍī kṛṣṇalāruṇā / tāmrikā śītapākī syād uccaṭā kṛṣṇacūḍikā // rajni_3.112 raktā ca raktikā caiva kāmbhojī bhillibhūṣaṇā / vanyāsyā mānacūḍā ca vijñeyā ṣoḍaśāhvayā // rajni_3.113 dvitīyā śvetakāmbhojī śvetaguñjā bhiriṇṭikā / kākādanī kākapīlur vaktraśalyā ṣaḍāhvayā // rajni_3.114 guñjādvayaṃ tu tiktoṣṇaṃ bījaṃ vāntikarī śiphā / śūlaghnaṃ viṣakṛt pattraṃ vaśye śvetaṃ ca śasyate // rajni_3.115 vṛddhadāruka āvegī juṅgako dīrghabālukaḥ / vṛddhaḥ koṭarapuṣpī syād ajāntrī chāgalāntrikā // rajni_3.116 jīrṇadāru dvitīyā syāj jīrṇā phañjī supuṣpikā / ajarā sūkṣmapattrā ca vijñeyā ca ṣaḍāhvayā // rajni_3.117 vṛddhadārudvayaṃ gaulyaṃ picchilaṃ kaphavātahṛt / balyaṃ kāsāmadoṣaghnaṃ dvitīyaṃ svalpavīryadam // rajni_3.118 kaivartikā suraṅgā ca latā vallī drumāruhā / riṅgiṇī vastraraṅgā ca bhagā cety aṣṭadhābhidhā // rajni_3.119 kaivartikā laghur vṛṣyā kaṣāyā kaphanāśanī / kāsaśvāsaharā caiva saiva mandāgnidoṣanut // rajni_3.120 tālī tamālī tāmrā ca tāmravallī tamālikā / sūkṣmavallī sulomā ca śodhanī tālikā nava // rajni_3.121 tāmravallī kaṣāyā syāt kaphadoṣavināśanī / mukhakaṇṭhotthadoṣaghnī śleṣmaśuddhikarī parā // rajni_3.122 kāṇḍīraḥ kāṇḍakaṭuko nāsāsaṃvedanaḥ paṭuḥ / ugrakāṇḍas toyavallī kāravallī sukāṇḍakaḥ // rajni_3.123 kāṇḍīraḥ kaṭutiktoṣṇaḥ saro duṣṭavraṇārtinut / lūtāgulmodaraplīhaśūlamandāgnināśanaḥ // rajni_3.124 jantukā jantukārī ca jananī cakravartinī / tiryakphalā niśāndhā ca bahupattrā supattrikā // rajni_3.125 rājakṛṣṇā janeṣṭā ca kapikacchuphalopamā / rañjanī sūkṣmavallī ca bhramarī kṛṣṇavallikā // rajni_3.126 vijjullikā vṛkṣaruhā granthiparṇī suvallikā / taruvallī dīrghaphalā ekaviṃśatisaṃjñakā // rajni_3.127 jantukā śiśirā tiktā raktapittakaphāpahā / dāhatṛṣṇāvamighnī ca rucikṛd dīpanī parā // rajni_3.128 atyamlaparṇī tīkṣṇā ca kaṇḍulā vallisūraṇā / vallī karavaḍādiś ca vanasthāraṇyavāsinī // rajni_3.129 atyamlaparṇī tīkṣṇāmlā plīhaśūlavināśanī / vātahṛd dīpanī rucyā gulmaśleṣmāmayāpahā // rajni_3.130 śaṅkhapuṣpī supuṣpī ca śaṅkhāhvā kambumālinī / sitapuṣpī kambupuṣpī medhyā vanavilāsinī // rajni_3.131 ciriṇṭī śaṅkhakusumā bhūlagnā śaṅkhamālinī / ity eṣā śaṅkhapuṣpī syād uktā dvādaśanāmabhiḥ // rajni_3.132 śaṅkhapuṣpī himā tiktā medhākṛt svarakāriṇī / grahabhūtādidoṣaghnī vaśīkaraṇasiddhidā // rajni_3.133 vartakī tindukinī vibhāṇḍī viṣāṇikā raṅgalatā manojñā / sā raktapuṣpī mahādijālī sā pītakīlāpi ca carmaraṅgā // rajni_3.134 vāmāvartā ca saṃyuktā bhūsaṃkhyā śaśisaṃyutā / āvartakī kaṣāyāmlā śītalā pittahāriṇī // rajni_3.135 karṇasphoṭā śrutisphoṭā tripuṭā kṛṣṇataṇḍulā / citraparṇī sphoṭalatā candrikā cārdhacandrikā // rajni_3.136 karṇasphoṭā kaṭus tiktā himā sarvaviṣāpahā / grahabhūtādidoṣaghnī sarvavyādhivināśinī // rajni_3.137 kaṭvī kaṭukavallī ca sukāṣṭhā kāṣṭhavallikā / suvallī ca mahāvallī paśumohanikā kaṭuḥ // rajni_3.138 kaṭvī tu kaṭukā śītā kaphaśvāsārtināśanī / nānājvaraharā rucyā rājayakṣmanivāriṇī // rajni_3.139 jñeyāmṛtasravā vṛttāruhākhyā toyavallikā / ghanavallī sitalatā nāmabhiḥ śarasammitā // rajni_3.140 uktāmṛtasravā pathyā īṣat tiktā rasāyanī / viṣaghnī vraṇakuṣṭhādīn kāmalāṃ śvayathuṃ jayet // rajni_3.141 putradātrī tu vātārir bhramarī śvetapuṣpikā / vṛttapattrātigandhālur vaiśijātā suvallarī // rajni_3.142 putradātrī tu vātaghnī kaṭur uṣṇā kaphāpahā / surabhiḥ sarvadā pathyā vandhyādoṣavināśanī // rajni_3.143 palāśī pattravallī parṇavallī palāśikā / khuraparṇī suparṇī ca dīrghavallī viṣādanī // rajni_3.144 amlapattrī dīrghapattrī rasāmlā cāmlakā ca sā / amlātakī kāñjikā ca syāc caturdaśadhābhidhā // rajni_3.145 palāśī laghuramyā ca mukhadoṣavināśanī / arocakaharā pathyā pittakopakarī ca sā // rajni_3.146 iti bahuvidhavallīstomanāmābhidhānapraguṇaguṇayathāvadvarṇanāpūrṇam enam / sulalitapadasargaṃ varganāmnā ca vaidyaḥ sadasi bahuvilāsaṃ vyāsavad vyātanotu // rajni_3.147 dīptā dīdhitayas tathāndhatamasadhvaṃsāya bhānor iva vyātanvanti nijaṃ rujāṃ vijayate vīryaṃ viruddhau ca yāḥ / tāsām eva vilāsabhūmir asamo vargaḥ śruto vīrudhāṃ vīrudvarga iti pratītamahimā naisargikair yo guṇaiḥ // rajni_3.148 prāptā yasya parigrahaṃ trividhasadvīraikacūḍāmaṇes tīvrāṇy oṣadhayaḥ sravanti sahasā vīryāṇy ajaryād iva / tasyāyaṃ nṛhareḥ kṛtau sthitim agād vargo guḍūcyādikas tārtīyīkatayābhidhānaracanācūḍāmaṇau kīrtitaḥ // rajni_3.149 rājanighaṇṭu, parpaṭādivarga parpaṭo jīvakaś caivarṣabhakaḥ śrāvaṇī dvidhā / medādvayam ṛddhivṛddhī dhūmrapattrā prasāraṇī // rajni_4.1 catuṣpāṣāṇabhedaḥ syāt kanyā barhiśikhā tathā / kṣīriṇīdvitayaṃ caiva trāyamāṇā rudantikā // rajni_4.2 brāhmī dvidhā ca vandākaḥ kulatthā taṇḍulīyakaḥ / civillo nāgaśuṇḍī ca kuṭumbī sthalapadminī // rajni_4.3 jambūś ca nāgadantī ca viṣṇukrāntā kuṇañjaraḥ / bhūmyāmalī ca gorakṣī golomī dugdhaphenikā // rajni_4.4 kṣudrāmlikā ca lajjāhvī haṃsapādī ca kātharā / punarnavātrayaṃ proktaṃ vasuko dvividhaḥ smṛtaḥ // rajni_4.5 sarpiṇī cālir matsyākṣī guṇḍālāvanipāṭalī / syāt pāṇḍuraphalī śvetā brahmadaṇḍī dravantikā // rajni_4.6 droṇapuṣpīdvayaṃ caiva jhaṇḍūr gorakṣadugdhikā / navabāṇamitāḥ kṣudrakṣupāḥ proktā yathākramāt // rajni_4.7 parpaṭaś carako reṇus tṛṣṇāriḥ kharako rajaḥ / śītaḥ śītapriyaḥ pāṃśuḥ kalpāṅgī varmakaṇṭakaḥ // rajni_4.8 kṛśaśākhaḥ parpaṭakaḥ sutikto raktapuṣpakaḥ / pittāriḥ kaṭupattraś ca kavaco 'ṣṭādaśābhidhaḥ // rajni_4.9 parpaṭaḥ śītalas tiktaḥ pittaśleṣmajvarāpahaḥ / raktadāhāruciglānimadavibhramanāśanaḥ // rajni_4.10 jīvako jīvano jīvyaḥ śṛṅgāhvaḥ prāṇadaḥ priyaḥ / cirajīvī ca madhuro maṅgalyaḥ kūrcaśīrṣakaḥ // rajni_4.11 hrasvāṅgo vṛddhidaś cokto hy āyuṣmān jīvadas tathā / dīrghāyur baladaś caiva nāmāny etāni ṣoḍaśa // rajni_4.12 jīvako madhuraḥ śīto raktapittānilārtijit / kṣayadāhajvarān hanti śukraśleṣmavivardhanaḥ // rajni_4.13 ṛṣabho gopatir dhīro viṣāṇī dhūrddharo vṛṣaḥ / kakudmān puṅgavo voḍhā śṛṅgī dhuryaś ca bhūpatiḥ // rajni_4.14 kāmī ṛkṣapriyaś cokṣā lāṅgulī gauś ca bandhuraḥ / gorakṣo vanavāsī ca jñeyo viṃśatināmakaḥ // rajni_4.15 ṛṣabho madhuraḥ śītaḥ pittaraktavirekanut / śukraśleṣmakaro dāhakṣayajvaraharaś ca saḥ // rajni_4.16 śrāvaṇī syān muṇḍitikā bhikṣuḥ śravaṇaśīrṣikā / śravaṇā ca pravrajitā parivrājī tapodhanā // rajni_4.17 śrāvaṇī tu kaṣāyā syāt kaṭūṣṇā kaphapittanut / āmātīsārakāsaghnī viṣacchardivināśinī // rajni_4.18 mahāśrāvaṇikānyā sā mahāmuṇḍī ca locanī / kadambapuṣpī vikacā kroḍacūḍā palaṅkaṣā // rajni_4.19 nadīkadambo muṇḍākhyā mahāmuṇḍanikā ca sā / chinnā granthinikā mātā sthavirā lobhanī tathā / bhūkadambo 'lambuṣā syād iti saptadaśāhvayā // rajni_4.20 mahāmuṇḍy uṣṇatiktā ca īṣad gaulyā marucchidā / svarakṛd rocanī caiva mehahṛc ca rasāyanī // rajni_4.21 medā vasā maṇicchidrā jīvanī śalyaparṇikā / nakhacchedyā himā raṅgā madhyadeśe prajāyate // rajni_4.22 medaḥsārā snehavatī medinī madhurā varā / snigdhā medodravā sādhvī śalyadā bahurandhrikā / ūnaviṃśatyāhvayā sā matā pūruṣadantikā // rajni_4.23 medā tu madhurā śītā pittadāhārtikāsanut / rājayakṣmajvaraharā vātadoṣakarī ca sā // rajni_4.24 mahāmedā vasucchidrā jīvanī pāṃśurāgiṇī / deveṣṭā suramedā ca divyā devamaṇis tathā // rajni_4.25 devagandhā mahācchidrā ṛkṣārhā rudrasaṃmitā / mahāmedābhidhaḥ kando latājātaḥ supāṇḍuraḥ / medāpi śuklakandaḥ syān medodhātum iva sravet // rajni_4.26 mahāmedā himā rucyā kaphaśukrapravṛddhikṛt / hanti dāhāsrapittāni kṣayavātajvaraṃ ca sā // rajni_4.27 ṛddhiḥ siddhiḥ prāṇadā jīvadātrī siddhā yogyā cetanīyā rathāṅgī / maṅgalyā syāl lokakāntā yaśasyā jīvaśreṣṭhā dvādaśāhvā krameṇa // rajni_4.28 vṛddhis tuṣṭiḥ puṣṭidā vṛddhidātrī maṅgalyā śrīḥ sampad āśīr janeṣṭā / lakṣmīr bhūtir mut sukhaṃ jīvabhadrā syād ity eṣā lokasaṃjñā krameṇa // rajni_4.29 ṛddhir vṛddhiś ca kandau dvau bhavataḥ kośayāmale / śvetaromānvitaḥ kando latājātaḥ sarandhrakaḥ // rajni_4.30 tūlagranthisamā ṛddhir vāmāvartaphalā ca sā / vṛddhis tu dakṣiṇāvartaphalā proktā maharṣibhiḥ // rajni_4.31 ṛddhir vṛddhiś ca madhurā susnigdhā tiktaśītalā / rucimedhākarī śleṣmakrimikuṣṭhaharā parā // rajni_4.32 prayogeṣv anayor ekaṃ yathālābhaṃ prayojayet / yatra dvayānusṛṣṭiḥ syād dvayam apy atra yojayet // rajni_4.33 dhūmrapattrā tu dhūmrāhvā sulabhā tu svayambhuvā / gṛdhrapattrā ca gṛdhrāṇī krimighnī strīmalāpahā // rajni_4.34 dhūmrapattrā rase tiktā śophaghnī krimināśinī / uṣṇā kāsaharā caiva rucyā dīpanakāriṇī // rajni_4.35 prasāraṇī suprasarā sāraṇī saraṇī sarā / cāruparṇī rājabalā bhadraparṇī pratānikā // rajni_4.36 prabalā rājaparṇī ca balyā bhadrabalā tathā / candravallī prabhadrā ca jñeyā pañcadaśāhvayā // rajni_4.37 prasāraṇī gurūṣṇā ca tiktā vātavināśinī / arśaḥśvayathuhantrī ca malaviṣṭambhahāriṇī // rajni_4.38 pāṣāṇabhedako 'śmaghnaḥ śilābhedo 'śmabhedakaḥ / śvetā copalabhedī ca nagajic chiligarbhajā // rajni_4.39 pāṣāṇabhedo madhuras tikto mehavināśanaḥ / tṛḍdāhamūtrakṛcchraghnaḥ śītalaś cāśmarīharaḥ // rajni_4.40 anyā tu vaṭapattrī syād anyā cairāvatī ca sā / godhāvatīrāvatī ca śyāmā khaṭvāṅganāmikā // rajni_4.41 vaṭapattrī himā gaulyā mehakṛcchravināśinī / baladā vraṇahantrī ca kiṃcid dīpanakāriṇī // rajni_4.42 anyā śvetā śilāvalkā śilājā śailavalkalā / valkalā śailagarbhāhvā śilātvak saptanāmikā // rajni_4.43 śilāvalkaṃ himaṃ svādu mehakṛcchravināśanam / mūtrarodhāśmarīśūlakṣayapittāpahārakam // rajni_4.44 kṣudrapāṣāṇabhedānyā catuṣpattrī ca pārvatī / nāgabhūr aśmaketuś ca giribhūḥ kandarodbhavā // rajni_4.45 śailodbhavā ca girijā nagajā ca daśāhvayā / kṣudrapāṣāṇabhedā tu vraṇakṛcchrāśmarīharā // rajni_4.46 gṛhakanyā kumārī ca kanyakā dīrghapattrikā / sthaleruhā mṛduḥ kanyā bahupattrāmarājarā // rajni_4.47 kaṇṭakaprāvṛtā vīrā bhṛṅgeṣṭā vipulasravā / brahmaghnī taruṇī rāmā kapilā cāmbudhisravā / sukaṇṭakā sthūladalety ekaviṃśatināmakā // rajni_4.48 gṛhakanyā himā tiktā madagandhiḥ kaphāpahā / pittakāsaviṣaśvāsakuṣṭhaghnī ca rasāyanī // rajni_4.49 barhicūḍā tu śikhinī śikhāluḥ suśikhā śikhā / śikhābalā kekiśikhā mayūrādyabhidhā śikhā // rajni_4.50 barhicūḍā rase svādur mūtrakṛcchravināśinī / bālagrahādidoṣaghnī vaśyakarmaṇi śasyate // rajni_4.51 kṣīriṇī kāñcanakṣīrī karṣaṇī kaṭuparṇikā / tiktadugdhā haimavatī himadugdhā himāvatī // rajni_4.52 himādrijā pītadugdhā yavaciñcā himodbhavā / haimī ca himajā ceti caturekaguṇāhvayā // rajni_4.53 kṣīriṇī kaṭutiktā ca recanī śophatāpanut / krimidoṣakaphaghnī ca pittajvaraharā ca sā // rajni_4.54 svarṇakṣīrī svarṇadugdhā svarṇāhvā rukmiṇī tathā / suvarṇā hemadugdhī ca hemakṣīrī ca kāñcanī // rajni_4.55 svarṇakṣīrī himā tiktā krimipittakaphāpahā / mūtrakṛcchrāśmarīśophadāhajvaraharā parā // rajni_4.56 trāyamāṇā kṛtatrāṇā trāyantī trāyamāṇikā / balabhadrā sukāmā ca vārṣikī girijānujā // rajni_4.57 maṅgalyāhvā devabalā pālanī bhayanāśinī / avanī rakṣaṇī trāṇā vijñeyā ṣoḍaśāhvayā // rajni_4.58 trāyantī śītamadhurā gulmajvarakaphāsranut / bhramatṛṣṇākṣayaglāniviṣacchardivināśinī // rajni_4.59 syād rudantī sravattoyā saṃjīvany amṛtasravā / romāñcikā mahāmāṃsī caṇapattrī sudhāsravā // rajni_4.60 rudantī kaṭutiktoṣṇā kṣayakrimivināśinī / raktapittakaphaśvāsamehahārī rasāyanī // rajni_4.61 caṇapattrasamaṃ pattraṃ kṣupaṃ caiva tathāmlakam / śiśire jalabindūnāṃ sravantīti rudantikā // rajni_4.62 brāhmī sarasvatī saumyā suraśreṣṭhā suvarcalā / kapotavegā vaidhātrī divyatejā mahauṣadhī // rajni_4.63 svāyambhuvī somalatā surejyā brahmakanyakā / maṇḍūkamātā matsyākṣī maṇḍūkī surasā tathā // rajni_4.64 medhyā vīrā bhāratī ca varā ca parameṣṭhinī / divyā ca śāradī ceti caturviṃśatināmakā // rajni_4.65 brāhmī himā kaṣāyā ca tiktā vātāsrapittajit / buddhiṃ prajñāṃ ca medhāṃ ca kuryād āyuṣyavardhanī // rajni_4.66 brāhmī tu kṣudrapattrānyā laghubrāhmī jalodbhavā / brāhmī tiktarasoṣṇā ca sarā vātāmaśophajit // rajni_4.67 vandākaḥ pādaparuhā śikharī tarurohiṇī / vṛkṣādanī vṛkṣaruhā kāmavṛkṣaś ca śekharī // rajni_4.68 keśarūpā taruruhā tarusthā gandhamedinī / kāminī taruruṭ śyāmā drupadī ṣoḍaśābhidhāḥ // rajni_4.69 vandākas tiktaśiśiraḥ kaphapittaśramāpahaḥ / vaśyādisiddhido vṛṣyaḥ kaṣāyaś ca rasāyanaḥ // rajni_4.70 kulatthā dṛkprasādā ca jñeyāraṇyakulatthikā / kulālī locanahitā cakṣuṣyā kumbhakārikā // rajni_4.71 kulatthikā kaṭus tiktā syād arśaḥśūlanāśanī / vibandhādhmānaśamanī cakṣuṣyā vraṇaropaṇī // rajni_4.72 taṇḍulīyas tu bhaṇḍīras taṇḍulī taṇḍulīyakaḥ / granthilo bahuvīryaś ca meghanādo ghanasvanaḥ // rajni_4.73 suśākaḥ pathyaśākaś ca sphūrjathuḥ svanitāhvayaḥ / vīras taṇḍulanāmā ca paryāyāś ca caturdaśa // rajni_4.74 taṇḍulīyas tu śiśiro madhuro viṣanāśanaḥ / rucikṛd dīpanaḥ pathyaḥ pittadāhabhramāpahaḥ // rajni_4.75 civillikā raktadalā kharacchadā syāt kṣudragholī madhumālapattrikā / civillikā caiva kaṭuḥ kaṣāyikā jvare 'tisāre ca hitā rasāyanī // rajni_4.76 hastiśuṇḍī mahāśuṇḍī śuṇḍī ghūsarapattrikā / hastiśuṇḍī kaṭūṣṇā syāt saṃnipātajvarāpahā // rajni_4.77 kuṭumbinī payasyā ca kṣīriṇī jalakāmukā / vakraśalyā durādharṣā krūrakarmā jhiriṇṭikā // rajni_4.78 śītā praharajāyā ca śītalā ca jaleruhā / vikhyātā kila vidvadbhir eṣā dvādaśanāmabhiḥ // rajni_4.79 kuṭumbinī tu madhurā grāhiṇī kaphapittanut / vraṇāsradoṣakaṇḍūtināśanī sā rasāyanī // rajni_4.80 sthalapadmī tu padmāhvā cāraṭī padmacāriṇī / sugandhamūlāmburuhā lakṣmīśreṣṭhā supuṣkarā // rajni_4.81 ramyā padmavatī cāticarā sthūlaruhā smṛtā / jñeyā puṣkariṇī caiva puṣkarādyā ca parṇikā / puṣkarādiyutā nāḍī proktā pañcadaśāhvayā // rajni_4.82 sthalādipadminī gaulyā tiktā śītā ca vāntinut / raktapittaharā mehabhūtātīsāranāśanī // rajni_4.83 jambūr jāmbavatī vṛttā vṛttapuṣpā ca jāmbavī / madaghnī nāgadamanī durdharṣā duḥsahā nava // rajni_4.84 jñeyā jambūs tridoṣaghnī tīkṣṇoṣṇā kaṭutiktakā / udarādhmānadoṣaghnī koṣṭhaśodhanakāriṇī // rajni_4.85 nāgadantī śvetaghaṇṭā madhupuṣpā viśodhanī / nāgasphotā viśālākṣī nāgacchatrā vicakṣaṇā // rajni_4.86 sarpapuṣpī śuklapuṣpī svādukā śītadantikā / sitapuṣpī sarpadantī nāginī bāṇabhūmitā // rajni_4.87 nāgadantī kaṭus tiktā rūkṣā vātakaphāpahā / medhākṛd viṣadoṣaghnī pācanī śubhadāyinī / gulmaśūlodaravyādhikaṇṭhadoṣanikṛntanī // rajni_4.88 viṣṇukrāntā harikrāntā nīlapuṣpāparājitā / nīlakrāntā satīnā ca vikrāntā chardikā ca sā / viṣṇukrāntā kaṭus tiktā kaphavātāmayāpahā // rajni_4.89 kuṇañjaraḥ kuṇañjī ca kuṇañjo 'raṇyavāstukaḥ / kuṇañjo madhuro rucyo dīpanaḥ pācano hitaḥ // rajni_4.90 bhūmyāmalī tamālī ca tālī caiva tamālikā / uccaṭā dṛḍhapādī ca vitunnā ca vitunnikā // rajni_4.91 bhūdhātrī cāruṭā vṛṣyā viṣaghnī bahupatrikā / bahuvīryāhibhayadā viśvaparṇī himālayā / jaṭā vīrā ca nāmnāṃ sā bhaved ekonaviṃśatiḥ // rajni_4.92 bhūdhātrī tu kaṣāyāmlā pittamehavināśanī / śiśirā mūtrarogārtiśamanī dāhanāśanī // rajni_4.93 gorakṣī sarpadaṇḍī ca dīrghadaṇḍī sudaṇḍikā / citralā gandhabahulā gopālī pañcaparṇikā // rajni_4.94 gorakṣī madhurā tiktā śiśirā dāhapittanut / visphoṭavāntyatīsārajvaradoṣavināśanī // rajni_4.95 golomikā tu godhūmī gojā kroṣṭukapucchikā / gosambhavā prastariṇī vijñeyeti ṣaḍāhvayā // rajni_4.96 golomikā kaṭus tiktā tridoṣaśamanī himā / mūlarogāsradoṣaghnī grāhiṇī dīpanī ca sā // rajni_4.97 dugdhaphenī payaḥphenī phenadugdhā payasvinī / lūtārir vraṇaketuś ca gojāparṇī ca saptadhā // rajni_4.98 dugdhaphenī kaṭus tiktā śiśirā viṣanāśinī / vraṇāpasāriṇī rucyā yuktyā caiva rasāyanī // rajni_4.99 kṣudrāmlikā tu cāṅgerī cukrāhvā cukrikā ca sā / loṇāmlā ca catuṣparṇī loṇā loḍāmlapatrikā // rajni_4.100 ambaṣṭhāmlavatī caiva amlā dantaśaṭhā matā / śastrāṅgā cāmlapatrī ca jñeyā pañcadaśāhvayā // rajni_4.101 kṣudrāmlī ca rase sāmlā soṣṇā sā vahnivardhanī / rucikṛd grahaṇīdoṣadurnāmaghnī kaphāpahā // rajni_4.102 raktapādī śamīpatrā spṛkkā khadirapatrikā / saṅkocanī samaṅgā ca namaskārī prasāriṇī // rajni_4.103 lajjāluḥ saptaparṇī syāt khadirī gaṇḍamālikā / lajjā ca lajjikā caiva sparśalajjāsrarodhanī // rajni_4.104 raktamūlā tāmramūlā svaguptāñjalikārikā / nāmnāṃ viṃśatir ity uktā lajjāyās tu bhiṣagvaraiḥ // rajni_4.105 raktapādī kaṭuḥ śītā pittātīsāranāśanī / śophadāhaśramaśvāsavraṇakuṣṭhakaphāsranut // rajni_4.106 lajjālur vaiparītyānyā alpakṣupabṛhaddalā / vaiparītyā tu lajjālur hy abhidhāne prayojayet // rajni_4.107 lajjālur vaiparītyāhvā kaṭur uṣṇā kaphāmanut / raso niyāmako 'tyantanānāvijñānakārakaḥ // rajni_4.108 raktapādy aparā proktā tripadā haṃsapādikā / ghṛtamaṇḍalikā jñeyā viśvagranthis tripādikā // rajni_4.109 vipādī kīṭamārī ca hemapādī madhusravā / karṇāṭī tāmrapatrī ca vikrāntā suvahā tathā // rajni_4.110 brahmādanī padāṅgī ca śītāṅgī sutapādukā / saṃcāriṇī ca padikā prahlādī kīlapādikā // rajni_4.111 godhāpadī ca haṃsāṅghrir dhārttarāṣṭrapadī tathā / haṃsapādī ca vijñeyā nāmnā caiṣā śarākṣidhā // rajni_4.112 haṃsapādī kaṭūṣṇā syāt viṣabhūtavināśinī / bhrāntyapasmāradoṣaghnī vijñeyā ca rasāyanī // rajni_4.113 kātharā hayaparyāyaiḥ kātharāntaiḥ prakīrtitā / aśvakātharikā tiktā vātaghnī dīpanī parā // rajni_4.114 punarnavā viśākhaś ca kaṭhillaḥ śaśivāṭikā / pṛthvī ca sitavarṣābhūr dīrghapatraḥ kaṭhillakaḥ // rajni_4.115 śvetā punarnavā soṣṇā tiktā kaphaviṣāpahā / kāsahṛdrogaśūlāsrapāṇḍuśophānilārtinut // rajni_4.116 punarnavānyā raktākhyā krūrā maṇḍalapatrikā / raktakāṇḍā varṣaketur lohitā raktapatrikā // rajni_4.117 vaiśākhī raktavarṣābhūḥ śophaghnī raktapuṣpikā / vikasvarā viṣaghnī ca prāvṛṣeṇyā ca sāriṇī // rajni_4.118 varṣābhavaḥ śoṇapatraḥ śoṇaḥ saṃmīlitadrumaḥ / punarnavo navo navyaḥ syād dvāviṃśatisaṃjñayā // rajni_4.119 raktā punarnavā tiktā sāriṇī śophanāśinī / daradoṣaghnī pāṇḍupittapramardinī // rajni_4.120 nīlā punarnavā nīlā śyāmā nīlapunarnavā / kṛṣṇākhyā nīlavarṣābhūr nīlinī svābhidhānvitā // rajni_4.121 nīlā punarnavā tiktā kaṭūṣṇā ca rasāyanī / hṛdrogapāṇḍuśvayathuśvāsavātakaphāpahā // rajni_4.122 vasuko 'tha vasuḥ śaivo vaso 'tha śivamallikā / pāśupataḥ śivamataḥ sureṣṭaḥ śivaśekharaḥ / sito rakto dvidhā prokto jñeyaḥ sa ca navābhidhaḥ // rajni_4.123 vasukau kaṭutiktoṣṇau pāke śītau ca dīpanau / ajīrṇavātagulmaghnau śvetaś caiva rasāyanaḥ // rajni_4.124 sarpiṇī bhujagī bhogī kuṇḍalī pannagī phaṇī / ṣaḍabhidhā sarpiṇī syād viṣaghnī kucavardhanī // rajni_4.125 vṛścikā nakhaparṇī ca picchilāpy alipatrikā / vṛścikā picchalāmlā syād antravṛddhyādidoṣanut // rajni_4.126 brāhmī vayasyā matsyākṣī mīnākṣī somavallarī / matsyākṣī śiśirā rucyā vraṇadoṣakṣayāpahā // rajni_4.127 guṇḍālā tu jalodbhūtā gucchabudhnā jalāśayā / guṇḍālā kaṭutiktoṣṇā śophavraṇavināśanī // rajni_4.128 bhūpāṭalī ca kumbhī ca bhūtālī raktapuṣpikā / bhūpāṭalī kaṭūṣṇā ca pārade suprayojikā // rajni_4.129 pāṭalī pāṇḍuraphalī dhūsarā vṛttabījakā / bhūriphalī tathā pāṇḍuphalī syāt ṣaḍvidhābhidhā // rajni_4.130 śiśirā pāṇḍuraphalī gaulyā kṛcchrārtidoṣahā / balyā pittaharā vṛṣyā mūtrāghātanivāraṇī // rajni_4.131 śvetā tu churikāpatrī parvamūlāpy avipriyā / śvetātimadhurā śītā stanyadā rucikṛt parā // rajni_4.132 brahmadaṇḍy ajalādaṇḍī kaṇṭapatraphalā ca sā / brahmadaṇḍī kaṭūṣṇā syāt kaphaśophānilāpahā // rajni_4.133 dravantī śāmbarī citrā nyagrodhī śatamūlikā / pratyakśreṇī vṛṣā caṇḍā patraśreṇy ākhukarṇikā // rajni_4.134 mūṣakāhvādikā karṇī pratiparṇīśiphā sā / sahasramūlī vikrāntā jñeyā syāc caturekadhā // rajni_4.135 dravantī madhurā śītā rasabandhakarī parā / jvaraghnī krimihā śūlaśamanī ca rasāyanī // rajni_4.136 droṇapuṣpī dīrghapatrā kumbhayoniḥ kutumbikā / citrākṣupaḥ kutumbā ca supuṣpā citrapattrikā // rajni_4.137 droṇapuṣpī kaṭuḥ soṣṇā rucyā vātakaphāpahā / agnimāndyaharā caiva pathyā vātāpahāriṇī // rajni_4.138 anyā caiva mahādroṇā kurumbā devapūrvakā / divyapuṣpā mahādroṇī devīkāṇḍā ṣaḍāhvayā // rajni_4.139 devadroṇī kaṭus tiktā medhyā vātārtibhūtanut / kaphamāndyāpahā caiva yuktyā pāradaśodhane // rajni_4.140 jhaṇḍūḥ syāt sthūlapuṣpā tu jhaṇḍūko jheṇḍukas tathā / jhaṇḍūḥ kaṭukaṣāyaḥ syāt jvarabhūtagrahāpahā // rajni_4.141 gorakṣadugdhī gorakṣī tāmradugdhī rasāyanī / bahupatrā mṛtājīvī mṛtasaṃjīvanī muniḥ // rajni_4.142 gorakṣadugdhī madhurā vṛṣyā sā grāhiṇī himā / sarvavaśyakarī caiva rase siddhiguṇapradā // rajni_4.143 itthaṃ vitatya viśadīkriyamāṇanānākṣudrakṣupāhvayaguṇapraguṇāpavargam / vargaṃ vidhāya mukhamaṇḍanam enam uccair uccāṭanāya ca rujāṃ prabhuras tu vaidyaḥ kṣudhaṃ rānti janasyoccais tasmāt kṣudrāḥ prakīrtitāḥ / teṣāṃ kṣupāṇāṃ vargo 'yam ādāne dhātur ucyate // rajni_4.144 dhatte nityasamādhisaṃstavavaśāt prītyārciteśārpitāṃ svātmīyāmṛtahastatāṃ kila sadā yaḥ sarvasaṃjīvanīm / vargas tasya kṛtau nṛsiṃhakṛtino yaḥ parpaṭādimahān eṣa prāñcati nāmakāṇḍapariṣaccūḍāmaṇau pañcamaḥ // rajni_4.145 rājanighaṇṭu, pippalyādivarga caturdhā pippalī proktā tanmūlaṃ nāgaraṃ tathā / ārdrakaṃ maricadvandvaṃ dhānyakaṃ ca yavānikā // rajni_5.1 cavyaṃ ca citrakadvandvaṃ viḍaṅgaṃ ca vacādvayam / kulañjo jīrakāḥ pañca methikā hiṅgupatrikā // rajni_5.2 hiṅgudvayaṃ cāgnijārau rāsne elādvayaṃ śivam / sauvarcalaṃ ca kācāhvaṃ viḍaṃ ca gaḍanāmakam // rajni_5.3 sāmudraṃ drauṇikaṃ cānyad auṣaraṃ romakaṃ tathā / navadhā lavaṇaṃ proktam ajamodā ca reṇukā // rajni_5.4 bolaṃ karcūrakaḥ pāṭhā vṛkṣāmlaś cāmlavetasam / kaṭukātiviṣā mustā dvayaṃ yaṣṭīmadhudvayam // rajni_5.5 bhārgī puṣkaramūlaṃ ca śṛṅgy atho dantikādvayam / jaipālaś ca trivṛd dvedhā tvak patraṃ nāgakeśaram // rajni_5.6 tavakṣīraṃ ca tālīsapatrākhyaṃ vaṃśarocanā / mañjiṣṭhā ca caturdhā syād dharidre ca dvidhā mate // rajni_5.7 lākṣā cālaktako lodhro dhātaky abdhiphalaṃ tathā / nirviṣātha viṣadvandvaṃ dvidhā cāmlaharidrakā // rajni_5.8 abdhiphenam aphenaṃ ca ṭaṅkaṇau sākuruṇḍakam / himāvalī hastimadaḥ svarjiko loṇakaṃ tathā // rajni_5.9 vajrako yavajaś cātha sarvakṣāro 'tha māyikā / auṣadhāny abhidhīyante ṣaḍaṅgamitasaṃkhyayā // rajni_5.10 pippalī kṛkarā śauṇḍī capalā māgadhī kaṇā / kaṭubījā ca koraṅgī vaidehī tiktataṇḍulā // rajni_5.11 śyāmā dantaphalā kṛṣṇā kolā ca magadhodbhavā / uṣaṇā copakulyā ca smṛtyāhvā tīkṣṇataṇḍulā // rajni_5.12 pippalī jvarahā vṛṣyā snigdhoṣṇā kaṭutiktakā / dīpanī mārutaśvāsakāsaśleṣmakṣayāpahā // rajni_5.13 gajoṣaṇā cavyaphalā cavyajā gajapippalī / śreyasī chidravaidehī dīrghagranthiś ca taijasī / vartulī sthūlavaidehī jñeyā ceti daśābhidhā // rajni_5.14 gajoṣaṇā kaṭūṣṇā ca rūkṣā malaviśoṣaṇī / balāsavātahantrī ca stanyavarṇavivardhinī // rajni_5.15 saiṃhalī sarpadaṇḍā ca sarpāṅgī brahmabhūmijā / pārvatī śailajā tāmrā lambabījā tathotkaṭā // rajni_5.16 adrijā siṃhalasthā ca lambadantā ca jīvalā / jīvālī jīvanetrā ca kuravī ṣoḍaśāhvayā // rajni_5.17 saiṃhalī kaṭur uṣṇā ca jantughnī dīpanī parā / kaphaśvāsasamīrārtiśamanī koṣṭhaśodhanī // rajni_5.18 vanādipippalyabhidhānayuktaṃ sūkṣmādipippalyabhidhānam etat / kṣudrādipippalyabhidhānayogyaṃ vanābhidhāpūrvakaṇābhidhānam // rajni_5.19 vanapippalikā coṣṇā tīkṣṇā rucyā ca dīpanī / āmā bhaved guṇāḍhyā tu śuṣkā svalpaguṇā smṛtā // rajni_5.20 granthikaṃ pippalīmūlaṃ mūlaṃ tu cavikāśiraḥ / kolamūlaṃ kaṭugranthi kaṭumūlaṃ kaṭūṣaṇam // rajni_5.21 sarvagranthi ca patrāḍhyaṃ virūpaṃ śoṇasambhavam / sugranthi granthilaṃ caiva paryāyāḥ syuś caturdaśa // rajni_5.22 kaṭūṣṇaṃ pippalīmūlaṃ śleṣmakrimivināśanam / dīpanaṃ vātarogaghnaṃ rocanaṃ pittakopanam // rajni_5.23 śuṇṭhī mahauṣadhaṃ viśvaṃ nāgaraṃ viśvabheṣajam / viśvauṣadhaṃ kaṭugranthi kaṭubhadraṃ kaṭūṣaṇam // rajni_5.24 sauparṇaṃ śṛṅgaveraṃ ca kaphāriś cārdrakaṃ smṛtam / śoṣaṇaṃ nāgarāhvaṃ ca vijñeyaṃ ṣoḍaśāhvayam // rajni_5.25 śuṇṭhī kaṭūṣṇā snigdhā ca kaphaśophānilāpahā / śūlabandhodarādhmānaśvāsaślīpadahāriṇī // rajni_5.26 ārdrakaṃ gulmamūlaṃ ca mūlajaṃ kandalaṃ varam / śṛṅgaveraṃ mahījaṃ ca saikateṣṭam anūpajam // rajni_5.27 apākaśākaṃ cārdrākhyaṃ rāhucchatraṃ suśākakam / śārṅgaṃ syād ārdraśākaṃ ca sacchākam ṛtubhūhvayam // rajni_5.28 kaṭūṣṇam ārdrakaṃ hṛdyaṃ vipāke śītalaṃ laghu / dīpanaṃ rucidaṃ śophakaphakaṇṭhāmayāpaham // rajni_5.29 maricaṃ palitaṃ śyāmaṃ kolaṃ vallījam ūṣaṇam / yavaneṣṭaṃ vṛttaphalaṃ śākāṅgaṃ dharmapattanam // rajni_5.30 kaṭukaṃ ca śirovṛttaṃ vīraṃ kaphavirodhi ca / rūkṣaṃ sarvahitaṃ kṛṣṇaṃ saptabhūkhyaṃ nirūpitam // rajni_5.31 maricaṃ kaṭu tiktoṣṇaṃ laghu śleṣmavināśanam / samīrakṛmihṛdrogaharaṃ ca rucikārakam // rajni_5.32 sitamaricaṃ tu sitākhyaṃ sitavallījaṃ ca bālakaṃ bahulam / dhavalaṃ candrakam etan munināma guṇādhikaṃ ca vaśyakaram // rajni_5.33 kaṭūṣṇaṃ śvetamaricaṃ viṣaghnaṃ bhūtanāśanam / avṛṣyaṃ dṛṣṭirogaghnaṃ yuktyā caiva rasāyanam // rajni_5.34 dhānyakaṃ dhānyajaṃ dhānyaṃ dhāneyaṃ dhanikaṃ tathā / kustumburuś cāvalikā chatradhānyaṃ vitunnakam // rajni_5.35 sugandhiḥ śākayogyaś ca sūkṣmapatro janapriyaḥ / dhānyabījo bījadhānyaṃ vedhakaṃ ṣoḍaśāhvayam // rajni_5.36 dhānyakaṃ madhuraṃ śītaṃ kaṣāyaṃ pittanāśanam / jvarakāsatṛṣācchardikaphahāri ca dīpanam // rajni_5.37 yavānī dīpyako dīpyo yavasāhvo yavāgrajaḥ / dīpanī cogragandhā ca vātārir bhūkadambakaḥ // rajni_5.38 yavajo dīpanīyaś ca śūlahantrī yavānikā / ugrā ca tīvragandhā ca jñeyā pañcadaśāhvayā // rajni_5.39 yavānī kaṭutiktoṣṇā vātārśaḥśleṣmanāśanī / śūlādhmānakrimicchardimardanī dīpanī parā // rajni_5.40 cavyakaṃ cavikā cavyaṃ vaśiro gandhanākulī / vallī ca kolavallī ca kolaṃ kuṭalamastakam / tīkṣṇā kariṇikā vallī kṛkaro netrabhūhvayā // rajni_5.41 cavyaṃ syād uṣṇakaṭukaṃ laghu rocanadīpanam / jantūdrekāpahaṃ kāsaśvāsaśūlārtikṛntanam // rajni_5.42 citrako 'gniś ca śārdūlaś citrapālī kaṭuḥ śikhī / kṛśānur dahano vyālo jyotiṣkaḥ pālakas tathā // rajni_5.43 analo dāruṇo vahniḥ pāvakaḥ śabalas tathā / pāṭhī dvīpī ca citrāṅgo jñeyaḥ śūraś ca viṃśatiḥ // rajni_5.44 citrako 'gnisamaḥ pāke kaṭuḥ śophakaphāpahaḥ / vātodarārśograhaṇīkrimikaṇḍūtināśanaḥ // rajni_5.45 kālo vyālaḥ kālamūlo 'tidīpyo mārjāro 'gnir dāhakaḥ pāvakaś ca / citrāṅgo 'yaṃ raktacitro mahāṅgaḥ syād rudrāhvaś citrako 'nyo guṇāḍhyaḥ // rajni_5.46 sthūlakāyakaro rucyaḥ kuṣṭhaghno raktacitrakaḥ / rase niyāmako lohe vedhakaś ca rasāyanaḥ // rajni_5.47 viḍaṅgā krimihā caitrā taṇḍulā taṇḍulīyakā / vātāris taṇḍulā proktā jantughnī mṛgagāminī // rajni_5.48 kairalī gahvarāmoghā kapālī citrataṇḍulā / varā sucitrabījā ca jantuhantrī ca ṣoḍaśa // rajni_5.49 viḍaṅgā kaṭur uṣṇā ca laghur vātakaphārtinut / agnimāndyārucibhrāntikrimidoṣavināśanī // rajni_5.50 vacogragandhā golomī jaṭilogrā ca lomaśā / rakṣoghnī vijayā bhadrā maṅgalyeti daśāhvayā // rajni_5.51 vacā tīkṣṇā kaṭūṣṇā ca kaphāmagranthiśophanut / vātajvarātisāraghnī vāntikṛn mādanut // rajni_5.52 medhyā śvetavacā tv anyā ṣaḍgranthā dīrghapatrikā / tīkṣṇagandhā haimavatī maṅgalyā vijayā ca sā // rajni_5.53 śvetavacātiguṇāḍhyā matimedhāyuḥsamṛddhidā kaphanut / vṛṣyā ca vātabhūtakrimidoṣaghnī ca dīpanī ca vacā // rajni_5.54 kulañjo gandhamūlaś ca tīkṣṇamūlaḥ kulañjanaḥ / kulañjaḥ kaṭutiktoṣṇo dīpano mukhadoṣanut // rajni_5.55 jīrako jaraṇo jīro jīrṇo dīpyaś ca dīpakaḥ / ajājiko vahniśaṅkho māgadhaś ca navāhvayaḥ // rajni_5.56 jīrakaḥ kaṭur uṣṇaś ca vātahṛd dīpanaḥ paraḥ / gulmādhmānātisāraghno grahaṇīkrimihṛt paraḥ // rajni_5.57 gaurādijīrakas tv anyo 'jājī syāt śvetajīrakaḥ / kaṇāhvā kaṇajīrṇā ca kaṇā dīpyaḥ sitādikaḥ / jñeyā dīrghakaṇā caiva sitājājī daśāhvayā // rajni_5.58 gaurājājī himā rucyā kaṭur madhuradīpanī / krimighnī viṣahantrī ca cakṣuṣyādhmānanāśinī // rajni_5.59 kṛṣṇā tu jaraṇā kālī bahugandhā ca bhedinī / kaṭubhedinikā rucyā nīlā nīlakaṇā smṛtā // rajni_5.60 kāśmīrajīrakā varṣā kālī syād dantaśodhanī / kālameṣī sugandhā ca vijñeyā bāṇabhūhvayā // rajni_5.61 jaraṇā kaṭur uṣṇā ca kaphaśophanikṛntanī / rucyā jīrṇajvaraghnī ca cakṣuṣyā grahaṇīharā // rajni_5.62 dīpyopakuñcikā kālī pṛthvī sthūlakaṇā pṛthuḥ / manojñā jaraṇī jīrṇā taruṇī sthūlajīrakaḥ / suṣavī kāravī jñeyā pṛthvīkā ca caturdaśa // rajni_5.63 pṛthvīkā kaṭutiktoṣṇā vātagulmāmadoṣanut / śleṣmādhmānaharā jīrṇā jantughnī dīpanī parā // rajni_5.64 bṛhatpālī kṣudrapatro 'raṇyajīraḥ kaṇā tathā / vanajīraḥ kaṭuḥ śīto vraṇahā pañcanāmakaḥ // rajni_5.65 jīrakāḥ kaṭukāḥ pāke krimighnā vahnidīpanāḥ / jīrṇajvaraharā rucyā vraṇahādhmānanāśanāḥ // rajni_5.66 methikā methinī methī dīpanī bahupatrikā / vedhanī gandhabījā ca jyotirgandhaphalā tathā // rajni_5.67 vallarī candrikā methā miśrapuṣpā ca kairavī / kuñcikā bahuparṇī ca pītabījā munīndudhā // rajni_5.68 methikā kaṭur uṣṇā ca raktapittaprakopaṇī / arocakaharā dīptikarā vātaghnadīpanī // rajni_5.69 pṛthvīkā hiṅgupatrī ca kavarī dīrghikā pṛthuḥ / tanvī ca dārupatrī ca bilvī bāṣpī navāhvayā // rajni_5.70 hiṅgupatrī kaṭus tīkṣṇā tiktoṣṇā kaphavātanut / āmakrimiharā rucyā pathyā dīpanapācanī // rajni_5.71 hiṅgūgragandhaṃ bhūtārir vāhlīkaṃ jantunāśanam / śūlagulmādirakṣoghnam ugravīryaṃ ca rāmaṭham // rajni_5.72 agūḍhagandhaṃ jaraṇaṃ bhedanaṃ sūpadhūpanam / dīptaṃ sahasravedhīti jñeyaṃ pañcadaśābhidham // rajni_5.73 hṛdyaṃ hiṅgu kaṭūṣṇaṃ ca krimivātakaphāpaham / vibandhādhmānaśūlaghnaṃ cakṣuṣyaṃ gulmanāśanam // rajni_5.74 nāḍīhiṅguḥ palāśākhyā jantukā rāmaṭhī ca sā / vaṃśapatrī ca piṇḍāhvā suvīryā hiṅgunāḍikā // rajni_5.75 nāḍīhiṅguḥ kaṭūṣṇā ca kaphavātārtiśāntikṛt / viṣṭhāvibandhadoṣaghnam ānāhāmayahāri ca // rajni_5.76 agnijāro 'gniniryāso 'py agnigarbho 'gnijaḥ smṛtaḥ / vaḍavāgnimalo jñeyo jarāyuś cāgnisambhavaḥ // rajni_5.77 syād agnijāraḥ kaṭur uṣṇavīryas tuṇḍāmayo vātakaphāpahaś ca / pittapradaḥ so 'dhikasaṃnipātaśūlārtiśītāmayanāśakaś ca // rajni_5.78 jārābho dahanasparśī picchilaḥ sāgare bhavaḥ / jarāyus tac caturvarṇaḥ teṣu śreṣṭhaḥ salohitaḥ // rajni_5.79 rāsnā yuktarasā ramyā śreyasī rasanā rasā / sugandhimūlā surasā rasāḍhyātirasā daśa // rajni_5.80 rāsnā tu trividhā proktā patraṃ tṛṇaṃ tathā / jñeye dale śreṣṭhe tṛṇarāsnā ca madhyamā // rajni_5.81 rāsnā guruś ca tiktoṣṇā viṣavātāsrakāsajit / śophakampodaraśleṣmaśamanī pācanī ca sā // rajni_5.82 sthūlailā bṛhadelā tripuṭā tridivodbhavā ca bhadrailā / surabhitvak ca mahailā pṛthvī kanyā kumārikā caindrī // rajni_5.83 kāyasthā gopuṭā kāntā ghṛtācī garbhasambhavā / indrāṇī divyagandhā ca vijñeyāṣṭādaśāhvayā // rajni_5.84 elā bahulagandhaindrī drāviḍī niṣkuṭis truṭiḥ / kapotavarṇī gaurāṅgī bālā balavatī himā // rajni_5.85 candrikā copakuñcī ca sūkṣmā sāgaragāminī / garbhārir gandhaphalikā kāyasthāṣṭādaśāhvayā // rajni_5.86 elādvayaṃ śītalatiktam uktaṃ sugandhi pittārtikaphāpahāri / karoti hṛdrogamalārtivastiśūlaghnam atra sthavirā guṇāḍhyā // rajni_5.87 saindhavaṃ syāc chītaśivaṃ nādeyaṃ sindhujaṃ śivam / śuddhaṃ śivātmajaṃ pathyaṃ maṇimanthaṃ navābhidham // rajni_5.88 saindhavaṃ lavaṇaṃ vṛṣyaṃ cakṣuṣyaṃ rucidīpanam / tridoṣaśamanaṃ pūtaṃ vraṇadoṣavibandhajit // rajni_5.89 saindhavaṃ dvividhaṃ jñeyaṃ śvetaṃ raktam iti kramāt / rasavīryavipākeṣu guṇāḍhyaṃ nūtanaṃ śivam // rajni_5.90 sauvarcalaṃ tu rucakaṃ tilakaṃ hṛdyagandhakam / akṣaṃ ca kṛṣṇalavaṇaṃ rucyaṃ kaudravikaṃ tathā // rajni_5.91 sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmajantujit / ūrdhvavātāmaśūlārtivibandhārocakān jayet // rajni_5.92 nīlaṃ kācodbhavaṃ kācaṃ tilakaṃ kācasambhavam / kācasauvarcalaṃ kṛṣṇalavaṇaṃ pākyajaṃ smṛtam // rajni_5.93 kācotthaṃ hṛdyagandhaṃ ca tat kālalavaṇaṃ tathā / kuruvindaṃ kācamalaṃ kṛtrimaṃ ca caturdaśa // rajni_5.94 kācādilavaṇaṃ rucyam īṣat kṣāraṃ ca pittalam / dāhakaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt // rajni_5.95 viḍaṃ drāviḍakaṃ khaṇḍaṃ kṛtakaṃ kṣāram āsuram / supākyaṃ khaṇḍalavaṇaṃ dhūrtaṃ kṛtrimakaṃ daśa // rajni_5.96 viḍam uṣṇaṃ ca lavaṇaṃ dīpanaṃ vātanāśanam / rucyaṃ cājīrṇaśūlaghnaṃ gulmamehavināśanam // rajni_5.97 gāḍhādilavaṇaṃ śubhraṃ pṛthvījaṃ gaḍadeśajam / gaḍotthaṃ ca mahārambhaṃ sāmbharaṃ sambharodbhavam // rajni_5.98 gaḍotthaṃ tūṣṇalavaṇam īṣad amlaṃ malāpaham / dīpanaṃ kaphavātaghnam arśoghnaṃ koṣṭhaśodhanam // rajni_5.99 sāmudrakaṃ tu sāmudraṃ samudralavaṇaṃ śivam / vaṃśiraṃ sāgarotthaṃ ca śiśiraṃ lavaṇābdhijam // rajni_5.100 sāmudraṃ laghu hṛdyaṃ ca palitāsradapittadam / vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt param // rajni_5.101 drauṇeyaṃ vārdheyaṃ droṇījaṃ vārijaṃ ca vārdhibhavam / droṇīlavaṇaṃ droṇaṃ trikaṭulavaṇaṃ ca vasusaṃjñam // rajni_5.102 drauṇeyaṃ lavaṇaṃ pāke nātyuṣṇam avidāhi ca / bhedanaṃ snigdham īṣac ca śūlaghnaṃ cālpapittalam // rajni_5.103 auṣarakaṃ sārvaguṇaṃ sārvarasaṃ sarvalavaṇam ūṣarajam / sāmbhāraṃ bahulavaṇaṃ melakalavaṇaṃ ca miśrakaṃ navadhā // rajni_5.104 auṣaraṃ tu kaṭu kṣāraṃ tiktaṃ vātakaphāpaham / vidāhi pittakṛd grāhi mūtrasaṃśoṣakāri ca // rajni_5.105 romakam audbhidam uktaṃ vasukaṃ vasu pāṃśulavaṇam ūṣarajam / pāṃśavam auṣaram airiṇam aurvaṃ sārvasahaṃ rudraiḥ // rajni_5.106 romakaṃ tīkṣṇamatyuṣṇaṃ kaṭu tiktaṃ ca dīpanam / dāhaśoṣakaraṃ grāhi pittakopakaraṃ param // rajni_5.107 ajamodā kharāhvā ca bastamodā ca markaṭī / modā gandhadalā hastikāravī gandhapatrikā // rajni_5.108 māyūrī śikhimodā ca modāḍhyā vahnidīpikā / brahmakośī viśālī ca hṛdyagandhogragandhikā / modinī phalamukhyā ca vasucandrābhidhā matā // rajni_5.109 ajamodā kaṭur uṣṇā rūkṣā kaphavātahāriṇī rucikṛt / śūlādhmānārocakajaṭharāmayanāśanī caiva // rajni_5.110 reṇukā kapilā kāntā nandinī mahilā dvijā / rājaputrī himā reṇuḥ pāṇḍupatrī hareṇukā // rajni_5.111 suparṇī śiśirā śāntā kauntī vṛttā ca dharmiṇī / kapilomā haimavatī pāṇḍupatrī ca viṃśatiḥ // rajni_5.112 reṇukā tu kaṭuḥ śītā kharjūkaṇḍūtihāriṇī / tṛṣṇādāhaviṣaghnī ca mukhavaimalyakāriṇī // rajni_5.113 bolaṃ raktāpahaṃ muṇḍaṃ surasaṃ piṇḍakaṃ viṣam / nirlohaṃ barbaraṃ piṇḍaṃ saurabhaṃ raktagandhakam // rajni_5.114 rasagandhaṃ mahāgandhaṃ viśvaṃ ca śubhagandhakam / viśvagandhaṃ gandharasaṃ vraṇārir vasubhūhvayam // rajni_5.115 bolaṃ tu kaṭutiktoṣṇaṃ kaṣāyaṃ raktadoṣanut / kaphapittāmayān hanti pradarādirujāpaham // rajni_5.116 karcūro drāviḍaḥ kārśo durlabho gandhamūlakaḥ / vedhamukhyo gandhasāro jaṭilaś cāṣṭanāmakaḥ // rajni_5.117 karcūraḥ kaṭutiktoṣṇaḥ kaphakāsavināśanaḥ / mukhavaiśadyajanano galagaṇḍādidoṣanut // rajni_5.118 pāṭhāmbaṣṭhāmbaṣṭhikā syāt prācīnā pāpacelikā / pāṭhikā sthāpanī caiva śreyasī vṛddhikarṇikā // rajni_5.119 ekāṣṭhīlā kucailī ca dīpanī varatiktakā / tiktapuṣpā bṛhattiktā dīpanī triśirā vṛkī / mālavī ca varā devī vṛttaparṇī dvidṛṅmitā // rajni_5.120 pāṭhā tiktā gurūṣṇā ca vātapittajvarāpahā / bhagnasandhānakṛt pittadāhātīsāraśūlahṛt // rajni_5.121 vṛkṣāmlam amlaśākaṃ syāc cukrāmlaṃ tittiḍīphalam / śākāmlam amlapūraṃ ca pūrāmlaṃ raktapūrakam // rajni_5.122 cūḍāmlabījāmlaphalāmlakaṃ syād amlādivṛkṣāmlaphalaṃ rasāmlam / śreṣṭhāmlam atyamlam athāmlabījaṃ phalaṃ ca cukrādi nagendusaṃkhyam // rajni_5.123 vṛkṣāmlam amlaṃ kaṭukaṃ kaṣāyaṃ soṣṇaṃ kaphārśoghnam udīrayanti / tṛṣṇāsamīrodarahṛdgadādigulmātīsāravraṇadoṣanāśi // rajni_5.124 amlo 'mlavetaso vedhī rasāmlo vīravetasaḥ / vetasāmlaś cāmlasāraḥ śatavedhī ca vedhakaḥ // rajni_5.125 bhīmaś ca bhedano bhedī rājāmlaś cāmlabhedanaḥ / amlāṅkuśo raktasāraḥ phalāmlaś cāmlanāyakaḥ // rajni_5.126 sahasravedhī vīrāmlo gulmaketur dharākṣidhā / śaṅkhamāṃsādidrāvī syād dvidhā caivāmlavetasaḥ // rajni_5.127 amlavetasam atyamlaṃ kaṣāyoṣṇaṃ ca vātajit / kaphārśaḥśramagulmaghnam arocakaharaṃ param // rajni_5.128 kaṭukā jananī tiktā rohiṇī tiktarohiṇī / cakrāṅgī matsyapittā ca bakulā śukulādanī // rajni_5.129 sādanī śataparvā syāt cakrāṅgī matsyabhedinī / aśokarohiṇī kṛṣṇā kṛṣṇamedā mahauṣadhī // rajni_5.130 kaṭvy añjanī kāṇḍaruhā kaṭuś ca kaṭurohiṇī / kedārakaṭukāriṣṭāpy āmaghnī pañcaviṃśatiḥ // rajni_5.131 kaṭukātikaṭus tiktā śītapittāsradoṣajit / balāsārocakaśvāsajvarahṛd recanī ca sā // rajni_5.132 ativiṣā śvetakandā viśvā śṛṅgī ca bhaṅgurā / virūpā śyāmakandā ca viśvarūpā mahauṣadhī // rajni_5.133 vīrā prativiṣā cāndrī viṣā śvetavacā smṛtā / aruṇopaviṣā caiva jñeyā ṣoḍaśasammitā // rajni_5.134 kaṭūṣṇātiviṣā tiktā kaphapittajvarāpahā / āmātīsārakāsaghnī viṣacchardivināśanī // rajni_5.135 trividhātiviṣā jñeyā śuklā kṛṣṇā tathāruṇā / rasavīryavipākeṣu nirviśeṣaguṇā ca sā // rajni_5.136 dolāyāṃ gomayakvāthe paced ativiṣāṃ tataḥ / sūryatāpe bhavec chuṣkā yojayet tāṃ bhiṣagvaraḥ // rajni_5.137 mustābhadrāvāridāmbhodameghā jīmūto 'bdo nīrado 'bbhraṃ ghanaś ca / gāṅgeyaṃ syād bhadramustā varāhī guñjā granthir bhadrakāsī kaseruḥ // rajni_5.138 kroḍeṣṭā kuruvindākhyā sugandhir granthilā himā / vanyā rājakaseruś ca kacchotthā pañcaviṃśatiḥ // rajni_5.139 bhadramustā kaṣāyā ca tiktā śītā ca pācanī / pittajvarakaphaghnī ca jñeyā saṅgrahaṇī ca sā // rajni_5.140 aparā nāgaramustā nāgarotthā nāgarādighanasaṃjñā / cakrāṅkā nādeyī cūḍālā piṇḍamustā ca // rajni_5.141 śiśirā ca vṛṣadhvāṅkṣī kaccharuhā cārukesaroccaṭā / sā pūrṇakoṣṭhasaṃjñā kalāpinī sāgarendumitā // rajni_5.142 tiktā nāgaramustā kaṭuḥ kaṣāyā ca śītalā kaphanut / pittajvarātisārārucitṛṣṇādāhanāśanī śramahṛt // rajni_5.143 yaṣṭīmadhur madhuyaṣṭī madhuvallī madhusravā / madhukaṃ madhukā yaṣṭī yaṣṭyāhvaṃ vasusaṃmitam // rajni_5.144 madhuraṃ yaṣṭimadhukaṃ kiṃcit tiktaṃ ca śītalam / cakṣuṣyaṃ pittahṛd rucyaṃ śoṣatṛṣṇāvraṇāpaham // rajni_5.145 anyat klītanam uktaṃ klītanakaṃ klītanīyakaṃ madhukam / madhuvallī ca madhūlī madhuralatā madhurasātirasā // rajni_5.146 śoṣāpahā ca saumyā sthalajā jalajā ca sā dvidhābhūtā / sāmānyena mateyam ekādaśasaṃjñā bahujñadhiyā // rajni_5.147 klītanaṃ madhuraṃ rucyaṃ balyaṃ vṛṣyaṃ vraṇāpaham / śītalaṃ guru cakṣuṣyam asrapittāpahaṃ param // rajni_5.148 bhārṅgī gardabhiśākaś ca phañjī cāṅgāravallarī / varṣā brāhmaṇayaṣṭiś ca barbaro bhṛṅgajā ca sā // rajni_5.149 padmā yaṣṭiś ca bhāraṅgī vātāriḥ kāsajit param / surūpā bhramareṣṭā ca śakramātā ca ṣoḍaśa // rajni_5.150 bhārṅgī tu kaṭutiktoṣṇā kāsaśvāsavināśanī / śophavraṇakrimighnī ca dāhajvaranivāriṇī // rajni_5.151 mūlaṃ puṣkaramūlaṃ ca puṣkaraṃ padmapatrakam / padmaṃ puṣkarajaṃ bījaṃ pauṣkaraṃ puṣkarāhvayam // rajni_5.152 kāśmīraṃ brahmatīrthaṃ ca śvāsārir mūlapuṣkaram / jñeyaṃ pañcadaśāhvaṃ ca puṣkarādye jaṭāśiphe // rajni_5.153 puṣkaraṃ kaṭutiktoṣṇaṃ kaphavātajvarāpaham / śvāsārocakakāsaghnaṃ śophaghnaṃ pāṇḍunāśanam // rajni_5.154 śṛṅgī kulīraśṛṅgī syāt ghoṣā ca vanamūrdhajā / candrā karkaṭaśṛṅgī ca mahāghoṣā ca śṛṅgikā // rajni_5.155 kālikā cendukhaṇḍā ca latāṅgī ca viṣāṇikā / cakrā ca śikharaṃ caiva karkaṭāhvā tripañcadhā // rajni_5.156 tiktā karkaṭaśṛṅgī tu gurur uṣṇānilāpahā / hikkātīsārakāsaghnī śvāsapittāsranāśanī // rajni_5.157 dantī śīghrā śyenaghaṇṭā nikumbhī nāgasphotā dantinī copacitrā / bhadrā rūkṣā rocanī cānukūlā niḥśalyā syād vakradantā viśalyā // rajni_5.158 madhupuṣpairaṇḍaphalā bhadrāṇy eraṇḍapatrikā / udumbaradalā caiva taruṇī cāṇurevatī / viśodhanī ca kumbhī ca jñeyā cāgnikarāhvayā // rajni_5.159 dantī kaṭūṣṇā śūlāmatvagdoṣaśamanī ca sā / arśovraṇāśmarīśalyaśodhanī dīpanī parā // rajni_5.160 anyā dantī keśaruhā viṣabhadrā jayāvahā / āvartakī varāṅgī ca jayāhvā bhadradantikā // rajni_5.161 anyā dantī kaṭūṣṇā ca recanī krimihā parā / śūlakuṣṭhāmadoṣaghnī tvagāmayavināśanī // rajni_5.162 recako jayapālaś ca sārakas tittirīphalam / dantībījaṃ maladrāvi jñeyaṃ syād bījarecanī // rajni_5.163 kumbhībījaṃ kumbhinībījasaṃjñaṃ ghaṇṭābījaṃ dantinībījam uktam / bījāntākhyaṃ śodhanī cakradantyo vedendvākhyaṃ tannikumbhyāś ca bījam // rajni_5.164 jaipālaḥ kaṭur uṣṇaś ca krimihārī virecanaḥ / dīpanaḥ kaphavātaghno jaṭharāmayaśodhanaḥ // rajni_5.165 uktā trivṛn mālavikā masūrā śyāmārdhacandrā vidalā suṣeṇī / kālindikā saiva tu kālameṣī kālī trivelāvanicandrasaṃjñā // rajni_5.166 trivṛt tiktā kaṭūṣṇā ca krimiśleṣmodarārtijit / kuṣṭhakaṇḍūvraṇān hanti praśastā ca virecane // rajni_5.167 raktānyāpi ca kālindī tripuṭā tāmrapuṣpikā / kulavarṇā masūrī cāpy amṛtā kākanāsikā // rajni_5.168 raktā trivṛd rase tiktā kaṭūṣṇā recanī ca sā / grahaṇīmalaviṣṭambhahāriṇī hitakāriṇī // rajni_5.169 tvacaṃ tvagvalkalaṃ bhṛṅgaṃ varāṅgaṃ mukhaśodhanam / śakalaṃ saiṃhalaṃ vanyaṃ surasaṃ rāmavallabham // rajni_5.170 utkaṭaṃ bahugandhaṃ ca vijjulaṃ ca vanapriyam / lāṭaparṇaṃ gandhavalkaṃ varaṃ śītaṃ grahakṣitī // rajni_5.171 tvacaṃ tu kaṭukaṃ śītaṃ kaphakāsavināśanam / śukrāmaśamanaṃ caiva kaṇṭhaśuddhikaraṃ laghu // rajni_5.172 patraṃ tamālapatraṃ ca patrakaṃ chadanaṃ dalam / palāśam aṃśukaṃ vāsas tāpasaṃ sukumārakam // rajni_5.173 vastraṃ tamālakaṃ rāmaṃ gopanaṃ vasanaṃ tathā / tamālaṃ surabhigandhaṃ jñeyaṃ saptadaśāhvayam // rajni_5.174 patrakaṃ laghu tiktoṣṇaṃ kaphavātaviṣāpaham / vastikaṇḍūtidoṣaghnaṃ mukhamastakaśodhanam // rajni_5.175 kiñjalkaṃ kanakāhvaṃ ca kesaraṃ nāgakeśaram / cāmpeyaṃ nāgakiñjalkaṃ nāgīyaṃ kāñcanaṃ tathā // rajni_5.176 suvarṇaṃ hemakiñjalkaṃ rukmaṃ hemaṃ ca piñjaram / phaṇipunnāgayogādi kesaraṃ pañcabhūhvayam // rajni_5.177 nāgakeśaram alpoṣṇaṃ laghu tiktaṃ kaphāpaham / vastivātāmayaghnaṃ ca kaṇṭhaśīrṣarujāpaham // rajni_5.178 tavakṣīraṃ payaḥkṣīraṃ yavajaṃ gavayodbhavam / anyad godhūmajaṃ cānyat piṣṭikātaṇḍulodbhavam // rajni_5.179 anyac ca tālasambhūtaṃ tālakṣīrādināmakam / vanagokṣīrajaṃ śreṣṭham abhāve 'nyad udīritam // rajni_5.180 tavakṣīraṃ tu madhuraṃ śiśiraṃ dāhapittanut / kṣayakāsakaphaśvāsanāśanaṃ cāsradoṣanut // rajni_5.181 tālīsapatraṃ tālīśaṃ patrākhyaṃ ca śukodaram / dhātrīpattraṃ cārkavedhaṃ karipatraṃ ghanacchadam // rajni_5.182 nīlaṃ nīlāmbaraṃ tālaṃ tālīpatraṃ talāhvayam / tālīsapatrakasyeti nāmāny āhus trayodaśa // rajni_5.183 tālīsapatraṃ tiktoṣṇaṃ madhuraṃ kaphavātanut / kāsahikkākṣayaśvāsacchardidoṣavināśakṛt // rajni_5.184 syād vaṃśarocanā vāṃśī tuṅgakṣīrī tugā śubhā / tvakkṣīrī vaṃśagā śukrā vaṃśakṣīrī ca vaiṇavī // rajni_5.185 tvaksārā karmarī śvetāvaṃśakarpūrarocane / tuṅgā rocanikā piṅgā navendur vaṃśaśarkarā // rajni_5.186 syād vaṃśarocanā rūkṣā kaṣāyā madhurā himā / raktaśuddhikarī tāpapittodrekaharā śubhā // rajni_5.187 tavakṣīre yavakṣīre kṣīre jātaṃ guṇottaram / vaṃśakṣīrīsamaṃ proktaṃ tadabhāve 'nyavastujam // rajni_5.188 gavayakṣīrajaṃ kṣīraṃ susnigdhaṃ śītalaṃ laghu / sugandhi drāvakaṃ śubhram anyat svalpaguṇaṃ smṛtam // rajni_5.189 mañjiṣṭhā hariṇī raktā gaurī yojanavallikā / samaṅgā vikasā padmā rohiṇī kālameṣikā // rajni_5.190 bhaṇḍī citralatā citrā citrāṅgī jananī ca sā / maṇḍūkaparṇī vijayā mañjūṣā raktayaṣṭikā // rajni_5.191 kṣetriṇī caiva rāgāḍhyā bhaṇḍīrī kālabhāṇḍikā / aruṇā jvarahantrī ca chadmā nāgakumārikā // rajni_5.192 bhāṇḍīralatikā caiva rāgāṅgī vastrabhūṣaṇā / triṃśāhvayā tathā proktā mañjiṣṭhā ca bhiṣagvaraiḥ // rajni_5.193 mañjiṣṭhā madhurā svāde kaṣāyoṣṇā gurus tathā / vraṇamehajvaraśleṣmaviṣanetrāmayāpahā // rajni_5.194 colaś ca yojanī kauñjī siṃhilī ca caturvidhā / mañjiṣṭhā caiva sā proktā vilome cottamottamā // rajni_5.195 haridrā haridrañjanī svarṇavarṇā suvarṇā śivā varṇinī dīrgharāgā / haridrī ca pītā varāṅgī ca gaurī janiṣṭhā varā varṇadātrī pavitrā // rajni_5.196 haritā rajanīnāmnī viṣaghnī varavarṇinī / piṅgalā varṇadā caiva maṅgalyā maṅgalā ca sā // rajni_5.197 lakṣmī bhadrā śiphā śophā śobhanā subhagāhvayā / śyāmā jayantikā dve ca triṃśannāmavilāsinī // rajni_5.198 haridrā kaṭutiktoṣṇā kaphavātāsrakuṣṭhanut / mehakaṇḍūvraṇān hanti dehavarṇavidhāyinī // rajni_5.199 anyā dāruharidrā ca dārvī pītadru pītikā / kāleyakaṃ pītadāru sthirarāgā ca kāminī // rajni_5.200 kaṭaṅkaṭerī parjanyā pītā dāruniśā smṛtā / kālīyakaṃ kāmavatī dārupītā pacampacā / syāt karkaṭakinī jñeyā proktā saptadaśāhvayā // rajni_5.201 tiktā dāruharidrā tu kaṭūṣṇā vraṇamehanut / kaṇḍūvisarpatvagdoṣaviṣakarṇākṣidoṣahā // rajni_5.202 lākṣā khadirakā raktā raṅgamātā palaṅkaṣā / jatu ca krimijā caiva drumavyādhir alaktakaḥ // rajni_5.203 palāśī mudraṇī dīptir jantukā gandhamādanī / nīlā dravarasā caiva pittārir munibhūhvayā // rajni_5.204 lākṣā tiktakaṣāyā syāt śleṣmapittārtidoṣanut / viṣaraktapraśamanī viṣamajvaranāśanī // rajni_5.205 alaktako janturaso rāgo nirbhartsanas tathā / jananī jantukārī ca saṃdharṣā cakramardinī // rajni_5.206 alaktakaḥ sutiktoṣṇaḥ kaphavātāmayāpahaḥ / kaṇṭharukśamano rucyo vraṇadoṣārtināśanaḥ // rajni_5.207 lodhro rodhro bhillataruś cillakaḥ kāṇḍakīlakaḥ / tirīṭo lodhrako vṛkṣaḥ śambaro hastirodhrakaḥ // rajni_5.208 tilvakaḥ kāṇḍahīnaś ca śāvaro hemapuṣpakaḥ / bhillī śāvarakaś caiva jñeyaḥ pañcadaśāhvayaḥ // rajni_5.209 kramukaḥ paṭṭikārodhro valkarodhro bṛhaddalaḥ / jīrṇabudhno bṛhadvalko jīrṇapatro 'kṣibheṣajaḥ // rajni_5.210 śāvaraḥ śvetarodhraś ca mārjano bahalatvacaḥ / paṭṭī lākṣāprasādaś ca valkalo bāṇabhūhvayaḥ // rajni_5.211 lodhradvayaṃ kaṣāyaṃ syāt śītaṃ vātakaphāsranut / cakṣuṣyaṃ viṣahṛt tatra viśiṣṭo valkarodhrakaḥ // rajni_5.212 dhātakī vahnipuṣpī ca tāmrapuṣpī ca dhāvanī / agnijvālā subhikṣā ca pārvatī bahupuṣpikā // rajni_5.213 kumudā sīdhupuṣpī ca kuñjarā madyavāsinī / gucchasaṅghādipuṣpāntā jñeyā sā lodhrapuṣpiṇī / tīvrajvālā vahniśikhā madyapuṣpīndrasammitā // rajni_5.214 dhātakī kaṭur uṣṇā ca madakṛd viṣanāśanī / pravāhikātisāraghnī visarpavraṇanāśinī // rajni_5.215 samudranāma prathamaṃ paścāt phalam udāharet / samudraphalam ityādi nāma vācyaṃ bhiṣagvaraiḥ // rajni_5.216 phalaṃ samudrasya kaṭūṣṇakāri vātāpahaṃ bhūtanirodhakāri / tridoṣadāvānaladoṣahāri kaphāmayabhrāntivirodhakāri // rajni_5.217 nirviṣāpaviṣā caiva viviṣā viṣahā parā / viṣahantrī viṣābhāvā hy aviṣā viṣavairiṇī // rajni_5.218 nirviṣā tu kaṭuḥ śītā kaphavātāsradoṣanut / anekaviṣadoṣaghnī vraṇasaṃropaṇī ca sā // rajni_5.219 viṣam āheyam amṛtaṃ garalaṃ dāradaṃ garam / kālakūṭaṃ kālakūṭe haridraṃ raktaśṛṅgakam // rajni_5.220 nīlaṃ ca garadaṃ kṣveḍo ghoraṃ hālāhalaṃ haram / maraṃ halāhalaṃ śṛṅgī bhūgaraṃ caikaviṃśatiḥ // rajni_5.221 amṛtaṃ syāt vatsanābho viṣam ugraṃ mahauṣadham / garalaṃ maraṇaṃ nāgaṃ stokakaṃ prāṇahārakam / garalaṃ sthāvarādi syāt proktaṃ caikādaśāhvayam // rajni_5.222 vatsanābho 'timadhuraḥ soṣṇo vātakaphāpahaḥ / kaṇṭharuksaṃnipātaghnaḥ pittasaṃtāpakārakaḥ // rajni_5.223 sthāvare viṣajātīnāṃ śreṣṭhau nāgograśṛṅgakau / nāgo dehakare śreṣṭho lohe caivograśṛṅgakaḥ // rajni_5.224 viṣasyāṣṭādaśabhidāś caturvargāś ca yat pṛthak / tad atra noktam asmābhir granthagauravabhīrubhiḥ // rajni_5.225 śaṭī śaṭhī palāśaś ca ṣaḍgranthā suvratā vadhūḥ / sugandhamūlā gandhālī śaṭikā ca palāśikā // rajni_5.226 subhadrā ca tṛṇī dūrvā gandhā pṛthupalāśikā / saumyā himodbhavā gandhavadhūr nāgendusammitā // rajni_5.227 śaṭī satiktāmlarasā laghūṣṇā rucipradā ca jvarahāriṇī ca / kaphāsrakaṇḍūvraṇadoṣahantrī vaktrāmayadhvaṃsakarī ca soktā // rajni_5.228 anyā tu gandhapattrā syāt sthūlāsyā tiktakandakā / vanajā śaṭikā vanyā stavakṣīry ekapattrikā // rajni_5.229 gandhapītā palāśāntā gandhāḍhyā gandhapattrikā / dīrghapattrā gandhaniśā śarabhūhvā supākinī // rajni_5.230 gandhapattrā kaṭuḥ svādus tīkṣṇoṣṇā kaphavātajit / kāsacchardijvarān hanti pittakopaṃ karoti ca // rajni_5.231 samudraphenaṃ phenaś ca vārdhiphenaṃ payodhijam / suphenam abdhihiṇḍīraṃ sāmudraṃ saptanāmakam // rajni_5.232 samudraphenaṃ śiśiraṃ kaṣāyaṃ netraroganut / kaphakaṇṭhāmayaghnaṃ ca rucikṛt karṇarogahṛt // rajni_5.233 aphenaṃ khaskhasaraso niphenaṃ cāhiphenakam / aphenaṃ saṃnipātaghnaṃ vṛṣyaṃ balyaṃ ca mohadam // rajni_5.234 caturvidham aphenaṃ syāt jāraṇaṃ māraṇaṃ tathā / dhāraṇaṃ sāraṇaṃ caiva kramād vakṣye tu lakṣaṇam // rajni_5.235 śvetaṃ ca jāraṇaṃ proktaṃ kṛṣṇavarṇaṃ ca māraṇam / dhāraṇaṃ pītavarṇaṃ tu karburaṃ sāraṇaṃ tathā // rajni_5.236 jāraṇaṃ jārayed annaṃ māraṇaṃ mṛtyudāyakam / dhāraṇaṃ ca vayaḥstambhaṃ sāraṇaṃ malasāraṇam // rajni_5.237 ṭaṅgaṇaṣ ṭaṅkaṇakṣāro raṅgaḥ kṣāro rasādhikaḥ / lohadrāvī rasaghnaś ca subhago raṅgadaś ca saḥ // rajni_5.238 vartulaḥ kanakakṣāro malino dhātuvallabhaḥ / trayodaśāhvayaś cāyaṃ kathitas tu bhiṣagvaraiḥ // rajni_5.239 kathitaṣ ṭaṅkaṇakṣāraḥ kaṭūṣṇaḥ kaphanāśanaḥ / sthāvarādiviṣaghnaś ca kāsaśvāsāpahārakaḥ // rajni_5.240 dvitīyaṃ ṭaṅgaṇaṃ śvetaṃ śvetakaṃ śvetaṭaṅgaṇam / lohaśuddhikaraṃ sindhumālatītīrasambhavam / śivaṃ ca drāvakaṃ proktaṃ śitakṣāraṃ daśābhidham // rajni_5.241 suśvetaṃ ṭaṅkaṇaṃ snigdhaṃ ṭūṣṇaṃ kaphavātanut / āmakṣayāpahṛc chvāsaviṣakāsamalāpaham // rajni_5.242 sākuruṇḍo granthiphalo vikaṭo vastrabhūṣaṇaḥ / kuruṇḍaḥ karburaphalaḥ sakuruṇḍaś ca saptadhā // rajni_5.243 sākuruṇḍaḥ kaṣāyaś ca rucikṛd dīpanaḥ paraḥ / śleṣmavātāpahārī ca vastrarañjanako laghuḥ // rajni_5.244 himāvalī ca hṛddhātrī kuṣṭhaghno gārakuṣṭhakaḥ / aṅgāragranthiko granthī granthilo munisaṃjñakaḥ // rajni_5.245 himāvalī sarā tiktā plīhagulmodarāpahā / krimikuṣṭhagudātyugrakharjūkaṇḍūtihāriṇī // rajni_5.246 hastimado gajamado gajadānaṃ madas tathā / kumbhimado dantimado dānaṃ dvīpimado 'ṣṭadhā // rajni_5.247 snigdho hastimadas tiktaḥ keśyo 'pasmāranāśanaḥ / viṣahṛt kuṣṭhakaṇḍūtivraṇadadruvisarpanut // rajni_5.248 svarjikṣāraḥ svarjikaś ca kṣārasvarjī sukhārjikaḥ / suvarcikaḥ suvarcī ca sukhavarcā munihvayaḥ // rajni_5.249 svarjikaḥ kaṭur uṣṇaś ca tīkṣṇo vātakaphārtinut / gulmādhmānakrimīn hanti vraṇajāṭharadoṣanut // rajni_5.250 lavaṇāraṃ lavaṇotthaṃ lavaṇāsurajaṃ ca lavaṇabhedaś ca / jalajaṃ lavaṇakṣāraṃ lavaṇaṃ ca kṣāralavaṇaṃ ca // rajni_5.251 loṇārakṣāram atyuṣṇaṃ tīkṣṇaṃ pittapravṛddhidam / kṣāraṃ lavaṇam īṣac ca vātagulmādidoṣanut // rajni_5.252 vajrakaṃ vajrakakṣāraṃ kṣāraśreṣṭhaṃ vidārakam / sāraṃ candanasāraṃ ca dhūmotthaṃ dhūmajaṃ gajāḥ // rajni_5.253 vajrakaṃ kṣāram atyuṣṇaṃ tīkṣṇaṃ kṣāraṃ ca recanam / gulmodarātiviṣṭambhaśūlapraśamanaṃ saram // rajni_5.254 yavakṣāraḥ smṛtaḥ pākyo yavajo yavasūcakaḥ / yavaśūko yavāhvaś ca yavāpatyaṃ yavāgrajaḥ // rajni_5.255 yavakṣāraḥ kaṭūṣṇaś ca kaphavātodarārtinut / āmaśūlāśmarīkṛcchraviṣadoṣaharaḥ saraḥ // rajni_5.256 sarvakṣāro bahukṣāraḥ samūhakṣārakas tathā / stomakṣāro mahākṣāro malāriḥ kṣāramelakaḥ // rajni_5.257 sarvakṣāro hy atikṣāraś cakṣuṣyo vastiśodhanaḥ / gudāvartakrimighnaś ca malavastraviśodhanaḥ // rajni_5.258 māyāphalaṃ māyiphalaṃ ca māyikā chidrāphalaṃ māyi ca pañcanāmakam / māyāphalaṃ vātaharaṃ kaṭūṣṇakam śaithilyasaṃkocakakeśakārṣṇayadam // rajni_5.259 itthaṃ nānādravyasambhāranāmagrāmavyākhyātadguṇākhyānapūrvam / vargaṃ vīryadhvastarogopasargaṃ buddhvā vaidyo viśvavandyatvam īyāt // rajni_5.260 sāphalyāya kilaitya yāni januṣaḥ kāntāradūrāntarāt svaujaḥpātravicāraṇāya vipaṇer madhyaṃ samadhyāsate / teṣām āśrayabhūmir eṣa bhaṇitaḥ paṇyauṣadhīnāṃ budhair vargo dravyaguṇābhidhānanipuṇaiḥ paṇyādivargātmanā // rajni_5.261 yaḥ saumyena sadāśayena kalayan divyāgamānāṃ janair durgrāhaṃ mahimānam āśu nudate svaṃ jagmuṣāṃ durgatīḥ / vargaḥ pippalikādir eṣa nṛhares tasyeha śasyātmano / nāmagrāmaśikhāmaṇau khalu kṛtau ṣaṣṭhaḥ pratiṣṭhām agāt // rajni_5.262 rājanighaṇṭu, śatāhvādivarga śatāhvā caiva miśreyā śāliparṇī samaṣṭhilā / bṛhatī kaṇṭakārī ca dvidhā syāt pṛśniparṇikā // rajni_6.1 dvidhā gokṣurakaś caiva yāso vāsā śatāvarī / dhanvayāsadvayaṃ cāgnidamanī vākucī tathā // rajni_6.2 śaṇapuṣpī dvidhā caiva trividhā śarapuṅkhikā / śaṇo 'mbaṣṭhā dvidhā nīlī dvidhā gojihvikā smṛtā // rajni_6.3 apāmārgadvayaṃ pañca balā rāṣṭrī mahādi ca / hayagandhā ca hapuṣā śatāvaryau dvidhā mate // rajni_6.4 elavālukatairaṇyau kalikārī jayantikā / kākamācī śrutaśreṇī bhṛṅgarājas tridhā mataḥ // rajni_6.5 kākajaṅghā tridhā cuñcuḥ trividhaḥ sinduvārakaḥ / bheṇḍā syāt putradā caiva takrā svarṇulikāhvayā // rajni_6.6 khaskhasaḥ śimṛḍī caiva jñeyo vanyakusumbhakaḥ / dvayāhulyaḥ kāsamardaś ca ravipattrī dvidhāmlikā // rajni_6.7 ajagandhādityabhaktā viṣamuṣṭir dvidhā parā / kālāñjanī dvikārpāsī dvividhaḥ kokilākṣakaḥ // rajni_6.8 sātalā kāmavṛddhiś ca cakramardo 'tha jhiñjhirā / śatāhvādyāḥ krameṇaiva kṣupāḥ proktā yathāguṇāḥ // rajni_6.9 śatāhvā śatapuṣpā ca misir ghoṣā ca potikā / ahicchattrāpy avākpuṣpī mādhavī kāravī śiphā // rajni_6.10 saṅghātapattrikā chattrā vajrapuṣpā supuṣpikā / śataprasūnā bahalā puṣpāhvā śatapattrikā // rajni_6.11 vanapuṣpā bhūripuṣpā sugandhā sūkṣmapattrikā / gandhārikāticchatrā ca caturviṃśatināmakā // rajni_6.12 śatāhvā tu kaṭus tiktā snigdhā śleṣmātisāranut / jvaranetravraṇaghnī ca vastikarmaṇi śasyate // rajni_6.13 miśreyā tālaparṇī ca tālapatrā miśis tathā / śāleyā syāc chītaśivā śālīnā vanajā ca sā // rajni_6.14 avākpuṣpī madhurikā chattrā saṃhitapuṣpikā / supuṣpā surasā vanyā jñeyā pañcadaśāhvayā // rajni_6.15 miśreyā madhurā snigdhā kaṭuḥ kaphaharā parā / vātapittotthadoṣaghnī plīhajantuvināśanī // rajni_6.16 syāc chāliparṇī sudalā supattrikā sthirā ca saumyā kumudā guhā dhruvā / vidārigandhāṃśumatī suparṇikā syād dīrghamūlāpi ca dīrghapattrikā // rajni_6.17 vātaghnī pītinī tanvī sudhā sarvānukāriṇī / śophaghnī subhagā devī niścalā vrīhiparṇikā // rajni_6.18 sumūlā ca surūpā ca supattrā śubhapattrikā / śāliparṇī śālidalā syād ūnatriṃśadāhvayā // rajni_6.19 śāliparṇī rase tiktā gurūṣṇā vātadoṣanut / viṣamajvaramehārśaḥśophasaṃtāpanāśanī // rajni_6.20 samaṣṭhilā ca bhaṇḍīro nadyāmraś cāmragandhadhṛk / kākāmraḥ kaṇṭakiphalo 'py upadaṃśo munihvayaḥ // rajni_6.21 nadyāmraḥ kaṭur uṣṇaś ca rucyo mukhaviśodhanaḥ / kaphavātapraśamano dāhakṛd dīpanaḥ paraḥ // rajni_6.22 bṛhatī mahatikrāntā vārttākī siṃhikākulī / rāṣṭrikā sthalakaṇṭā ca bhaṇṭākī tu mahoṭikā // rajni_6.23 bahupattrī kaṇṭatanuḥ kaṇṭāluḥ kaṭphalā tathā / ḍoralī vanavṛntākī nāmāny asyāś caturdaśa // rajni_6.24 bṛhatī kaṭutiktoṣṇā vātajij jvarahāriṇī / arocakāmakāsaghnī śvāsahṛdroganāśanī // rajni_6.25 bṛhaty anyā sarpatanuḥ kṣavikā pītataṇḍulā / putrapradā bahuphalā godhinīti ṣaḍāhvayā // rajni_6.26 kṣavikā bṛhatī tiktā kaṭur uṣṇā ca tatsamā / yuktyā dravyaviśeṣeṇa dhārāsaṃstambhasiddhidā // rajni_6.27 śvetānyā śvetabṛhatī jñeyā śvetamahoṭikā / śvetasiṃhī śvetaphalā śvetavārttākinī ca ṣaṭ // rajni_6.28 vijñeyā śvetabṛhatī vātaśleṣmavināśanī / rucyā cāñjanayogena nānānetrāmayāpahā // rajni_6.29 kaṇṭakārī kaṇṭakinī duḥsparśā duṣpradharṣiṇī / kṣudrā vyāghrī nidigdhā ca dhāvinī kṣudrakaṇṭikā // rajni_6.30 bahukaṇṭā kṣudrakaṇṭā jñeyā kṣudraphalā ca sā / kaṇṭārikā citraphalā syāc caturdaśasaṃjñakā // rajni_6.31 kaṇṭakārī kaṭūṣṇā ca dīpanī śvāsakāsajit / pratiśyāyārtidoṣaghnī kaphavātajvarārtinut // rajni_6.32 sitakaṇṭārikā śvetā kṣetradūtī ca lakṣmaṇā / sitasiṃhī sitakṣudrā kṣudravārtākinī sitā // rajni_6.33 klinnā ca kaṭuvārttākī kṣetrajā kapaṭeśvarī / syān niḥsnehaphalā rāmā sitakaṇṭā mahauṣadhī // rajni_6.34 gardabhī candrikā cāndrī candrapuṣpā priyaṃkarī / nākulī durlabhā rāsnā dvir eṣā dvādaśāhvayā // rajni_6.35 śvetakaṇṭārikā rucyā kaṭūṣṇā kaphavātanut / cakṣuṣyā dīpanī jñeyā proktā rasaniyāmikā // rajni_6.36 syāt pṛśniparṇī kalasī mahāguhā śṛgālavinnā dhamanī ca mekhalā / lāṅgalikā kroṣṭukapucchikā guhā śṛgālikā saiva ca siṃhapucchikā // rajni_6.37 pṛthakparṇī dīrghaparṇī dīrghā kroṣṭukamekhalā / citraparṇy upacitrā ca śvapucchāṣṭādaśāhvayā // rajni_6.38 pṛśniparṇī kaṭūṣṇāmlā tiktātīsārakāsajit / vātarogajvaronmādavraṇadāhavināśanī // rajni_6.39 syād gokṣuro gokṣurakaḥ kṣurāṅgaḥ śvadaṃṣṭrakaḥ kaṇṭakabhadrakaṇṭakau / syād vyāladaṃṣṭraḥ kṣurako mahāṅgo duścakramaś ca kramaśo daśāhvaḥ // rajni_6.40 kṣudro 'paro gokṣurakas trikaṇṭakaḥ kaṇṭī ṣaḍaṅgo bahukaṇṭakaḥ kṣuraḥ / gokaṇṭakaḥ kaṇṭaphalaḥ palaṃkaṣaḥ kṣudrakṣuro bhakṣaṭakaś caṇadrumaḥ // rajni_6.41 sthalaśṛṅgāṭakaś caiva vanaśṛṅgāṭakas tathā / ikṣugandhaḥ svādukaṇṭaḥ paryāyāḥ ṣoḍaśa smṛtāḥ // rajni_6.42 syātām ubhau gokṣurakau suśītalau balapradau tau madhurau ca bṛṃhaṇau / kṛcchrāśmarīmehavidāhanāśanau rasāyanau tatra bṛhad guṇottaraḥ // rajni_6.43 yāso yavāso bahukaṇṭako 'lpakaḥ kṣudreṅgudī rodanikā ca kacchurā / syād bālapattro 'dhikakaṇṭakaḥ kharaḥ sudūramūlī viṣakaṇṭako 'pi saḥ // rajni_6.44 anantas tīkṣṇakaṇṭaś ca samudrānto marūdbhavaḥ / dīrghamūlaḥ sūkṣmapattro viṣaghnaḥ kaṇṭakālukaḥ / triparṇikā ca gāndhārī caikaviṃśatināmabhiḥ // rajni_6.45 yāso madhuratikto 'sau śītaḥ pittārtidāhajit / baladīpanakṛt tṛṣṇākaphacchardivisarpajit // rajni_6.46 vāsakaḥ siṃhikā vāsā bhiṣaṅmātā vasādanī / āṭarūṣaḥ siṃhamukhī siṃhī kaṇṭhīravī vṛṣaḥ // rajni_6.47 śitaparṇī vājidantā nāsā pañcamukhī tathā / siṃhaparṇī mṛgendrāṇī nāmāny asyās tu ṣoḍaśa // rajni_6.48 vāsā tiktā kaṭuḥ śītā kāsaghnī raktapittajit / kāmalākaphavaikalyajvaraśvāsakṣayāpahā // rajni_6.49 śitāvarī śitāvaraḥ sūcyāhvaḥ sūcipattrakaḥ / śrīvārakaḥ śikhī babhruḥ svastikaḥ suniṣaṇṇakaḥ // rajni_6.50 kuruṭaḥ kukkuṭaḥ sūcīdalaḥ śvetāmbaro 'pi saḥ / medhākṛd grāhakaś ceti jñeyaḥ pañcadaśāhvayaḥ // rajni_6.51 śitāvaras tu saṃgrāhī kaṣāyoṣṇas tridoṣajit / medhāruciprado dāhajvarahārī rasāyanaḥ // rajni_6.52 dhanvayāso durālambhā tāmramūlī ca kacchurā / durālabhā ca duḥsparśā dhanvī dhanvayavāsakaḥ // rajni_6.53 prabodhanī sūkṣmadalā virūpā durabhigrahā / durlabhā duṣpradharṣā ca syāc caturdaśasaṃjñakā // rajni_6.54 durālambhā kaṭus tiktā soṣṇā kṣārāmlikā tathā / madhurā vātapittaghnī jvaragulmapramehajit // rajni_6.55 anyā kṣudradurālambhā marusthā marusambhavā / viśāradājabhakṣā syād ajādany uṣṭrabhakṣikā // rajni_6.56 kaṣāyā kaphahṛc caiva grāhiṇī karabhapriyā / karabhādanikā ceti vijñeyā dvādaśābhidhā // rajni_6.57 durālambhā dvitīyā ca gaulyāmlajvarakuṣṭhanut / śvāsakāsabhramaghnī ca pārade śuddhikārikā // rajni_6.58 athāgnidamanī vahnidamanī bahukaṇṭakā / vallikaṇṭārikā gucchaphalā kṣudraphalā ca sā // rajni_6.59 vijñeyā kṣudraduḥsparśā kṣudrakaṇṭārikā tathā / martyendramātā damanī syād ity eṣā daśāhvayā // rajni_6.60 kaṭūṣṇā cāgnidamanī rūkṣā vātakaphāpahā / rucikṛd dīpanī hṛdyā gulmaplīhāpahā bhavet // rajni_6.61 vākucī somarājī ca somavallī suvallikā / sitā sitāvarī candralekhā cāndrī ca suprabhā // rajni_6.62 kuṣṭhahantrī ca kāmbojī pratigandhā ca valgujā / smṛtā candrābhidhā rājī kālmāṣī ca tathaindavī // rajni_6.63 kuṣṭhadoṣāpahā caiva kāntidā valgujā tathā / candrābhidhā prabhāyuktā viṃśatiḥ syāt tu nāmataḥ // rajni_6.64 vākucī kaṭutiktoṣṇā krimikuṣṭhakaphāpahā / tvagdoṣaviṣakaṇḍūtikharjupraśamanī ca sā // rajni_6.65 śaṇapuṣpī bṛhatpuṣpī śaṇikā śaṇaghaṇṭikā / pītapuṣpī sthūlaphalā lomaśā mālyapuṣpikā // rajni_6.66 śaṇapuṣpī rase tiktā kaṣāyā kaphavātajit / ajīrṇajvaradoṣaghnī vamanī raktadoṣanut // rajni_6.67 dvitīyānyā sūkṣmapuṣpā syāt kṣudraśaṇapuṣpikā / viṣṭikā sūkṣmaparṇī ca bāṇāhvā sūkṣmaghaṇṭikā / śaṇapuṣpī kṣudratiktā vamyā rasaniyāmikā // rajni_6.68 tṛtīyānyā vṛttaparṇī śvetapuṣpā mahāsitā / sā mahāśvetaghaṇṭī ca sā mahāśaṇapuṣpikā // rajni_6.69 mahāśvetā kaṣāyoṣṇā śastā rasaniyāmikā / kutūhaleṣu ca proktā mohanastambhanādiṣu // rajni_6.70 śarapuṅkhā kāṇḍapuṅkhā bāṇapuṅkheṣupuṅkhikā / jñeyā sāyakapuṅkhā ca iṣupuṅkhā ca ṣaḍvidhā // rajni_6.71 śarābhidhā ca puṅkhā syāc chvetāḍhyā sitasāyakā / sitapuṅkhā śvetapuṅkhā śubhrapuṅkhā ca pañcadhā // rajni_6.72 śarapuṅkhā kaṭūṣṇā ca krimivātarujāpahā / śvetā tv eṣā guṇāḍhyā syāt praśastā ca rasāyane // rajni_6.73 anyā tu kaṇṭapuṅkhā syāt kaṇṭāluḥ kaṇṭapuṅkhikā / kaṇṭapuṅkhā kaṭūṣṇā ca kṛmiśūlavināśanī // rajni_6.74 śaṇas tu mālyapuṣpaḥ syād vamanaḥ kaṭutiktakaḥ / niśāvano dīrghaśākhas tvaksāro dīrghapallavaḥ / śaṇas tv amlaḥ kaṣāyaś ca malagarbhāsrapātanaḥ / vāntikṛd vātakaphanuj jñeyas tīvrāṅgamardajit // rajni_6.75 ambaṣṭhāmbālikāmbālā śaṭhāmbāmbaṣṭhikāmbikā / ambā ca mācikā caiva dṛḍhavalkā mayūrikā // rajni_6.76 gandhapattrī citrapuṣpī śreyasī mukhavācikā / chinnapattrā bhūrimallī vijñeyā ṣoḍaśāhvayā // rajni_6.77 ambaṣṭhā sā kaṣāyāmlā kaphakaṇṭharujāpahā / vātāmayabalāsaghnī rucikṛd dīpanī parā // rajni_6.78 nīlī nīlā nīlinī nīlapattrī tutthā rājñī nīlikā nīlapuṣpī / kālī śyāmā śodhanī śrīphalā ca grāmyā bhadrā bhāravāhī ca mocā // rajni_6.79 kṛṣṇā vyañjanakeśī ca rañjanī ca mahāphalā / asitā klītanī nīlakeśī cāraṭikā matā // rajni_6.80 gandhapuṣpā śyāmalikā raṅgapattrī mahābalā / sthiraraṅgā raṅgapuṣpī syād eṣā triṃśadāhvayā // rajni_6.81 nīlī tu kaṭutiktoṣṇā keśyā kāsakaphāmanut / marudviṣodaravyādhigulmajantujvarāpahā // rajni_6.82 anyā caiva mahānīly amalā rājanīlikā / tutthā śrīphalikā melā keśārhā bhṛśapattrikā // rajni_6.83 mahānīlī guṇāḍhyā syād raṅgaśreṣṭhā suvīryadā / pūrvoktanīlikādeśyā saguṇā sarvakarmasu // rajni_6.84 gojihvā kharapattrī syāt pratanā dārvikā tathā / adhomukhā dhenujihvā adhaḥpuṣpī ca saptadhā // rajni_6.85 gojihvā kaṭukā tīvrā śītalā pittanāśanī / vraṇasaṃropaṇī caiva sarvadantaviṣārtijit // rajni_6.86 apāmārgas tu śikharī kiṇihī kharamañjarī / durgrahaś cāpy adhaḥśalyaḥ pratyakpuṣpī mayūrakaḥ // rajni_6.87 kāṇḍakaṇṭaḥ śaikhariko markaṭī durabhigrahaḥ / vaśiraś ca parākpuṣpī kaṇṭī markaṭapippalī // rajni_6.88 kaṭur māñjariko nandī kṣavakaḥ paṅktikaṇṭakaḥ / mālākaṇṭaś ca kubjaś ca trayoviṃśatināmakaḥ // rajni_6.89 apāmārgas tu tiktoṣṇaḥ kaṭuś ca kaphanāśanaḥ / arśaḥkaṇḍūdarāmaghno raktahṛd grāhi vāntikṛt // rajni_6.90 anyo rakto hy apāmārgaḥ kṣudrāpāmārgakas tathā / āghaṭṭako dugdhanikā raktabindvalpapattrikā // rajni_6.91 rakto 'pāmārgakaḥ śītaḥ kaṭukaḥ kaphavātanut / vraṇakaṇḍūviṣaghnaś ca saṃgrāhī vāntikṛt paraḥ // rajni_6.92 balā samaṅgodakikā ca bhadrā bhadrodanī syāt kharakāṣṭhikā ca / kalyāṇinī bhadrabalā ca moṭā vāṭī balāḍhyeti ca rudrasaṃjñā // rajni_6.93 balātitiktā madhurā pittātīsāranāśanī / balavīryapradā puṣṭikapharogaviśodhanī // rajni_6.94 mahāsamaṅgodanikā balāhvayā vṛkṣāruhā vṛddhibalākṣataṇḍulā / bhujaṃgajihvāpi ca śītapākinī śītā balā śītavarā balottarā // rajni_6.95 khirihiṭṭī ca balyā ca lalajjihvā tripañcadhā / mahāsamaṅgā madhurā amlā caiva tridoṣahā / yuktyā budhaiḥ prayoktavyā jvaradāhavināśanī // rajni_6.96 mahābalā jyeṣṭhabalā kaṭaṃbharā keśāruhā kesarikā mṛgādanī / syād varṣapuṣpāpi ca keśavardhanī purāsaṇī devasahā ca sāriṇī // rajni_6.97 sahadevī pītapuṣpī devārhā gandhavallarī / mṛgā mṛgarasā ceti jñeyā saptadaśāhvayā // rajni_6.98 mahābalā tu hṛdrogavātārśaḥśophanāśanī / śukravṛddhikarī balyā viṣamajvarahāriṇī // rajni_6.99 balikātibalā balyā vikaṅkatā vāṭyapuṣpikā ghaṇṭā / śītā ca śītapuṣpā bhūribalā vṛṣyagandhikā daśadhā // rajni_6.100 tiktā kaṭuś cātibalā vātaghnī krimināśanī / dāhatṛṣṇāviṣachardikledopaśamanī parā // rajni_6.101 bhadrodanī nāgabalā kharagandhā catuṣphalā / mahodayā mahāśākhā mahāpattrā mahāphalā // rajni_6.102 viśvadevā tathāriṣṭā kharvā hrasvā gavedhukā / devadaṇḍā mahādaṇḍā ghāṭety āhvās tu ṣoḍaśa // rajni_6.103 madhurāmlā nāgabalā kaṣāyoṣṇā guruḥ smṛtā / kaṇḍūtikuṣṭhavātaghnī vraṇapittavikārajit // rajni_6.104 mahārāṣṭrī tu samproktā śāradī toyapippalī / macchādanī macchagandhā lāṅgalī śakulādanī // rajni_6.105 agnijvālā citrapattrī prāṇadā jalapippalī / tṛṇaśītā bahuśikhā syād ity eṣā trayodaśa // rajni_6.106 mahārāṣṭrī kaṭus tīkṣṇā kaṣāyā mukhaśodhanī / vraṇakīṭādidoṣaghnī rasadoṣanibarhaṇī // rajni_6.107 aśvagandhā vājigandhā kambukāṣṭhā varāhikā / varāhakarṇī turagī vanajā vājinī hayī // rajni_6.108 puṣṭidā baladā puṇyā hayagandhā ca pīvarā / palāśaparṇī vātaghnī śyāmalā kāmarūpiṇī // rajni_6.109 kālapriyakarī balyā gandhapattrī hayapriyā / varāhapattrī vijñeyā trayoviṃśatināmakā // rajni_6.110 aśvagandhā kaṭūṣṇā syāt tiktā ca madagandhikā / balyā vātaharā hanti kāsaśvāsakṣayavraṇān // rajni_6.111 hapuṣā vipuṣā visrā visragandhā vigandhikā / anyā cāsau svalpaphalā kacchūghnī dhvāṅkṣanāśanī // rajni_6.112 plīhaśatrur viṣaghnī ca kaphaghnī cāparājitā / pūrvā tu pañcanāmnī syād aparā saptadhābhidhā // rajni_6.113 hapuṣā kaṭutiktoṣṇā guruḥ śleṣmabalāsajit / pradarodaraviḍbandhaśūlagulmārśasāṃ harā // rajni_6.114 śatāvarī śatapadī pīvarīndīvarī varī / bhīrur dvīpyā dvīpiśatrur dvīpikāmarakaṇṭikā // rajni_6.115 sūkṣmapattrā supattrā ca bahumūlā śatāhvayā / nārāyaṇī svādurasā śatāhvā laghuparṇikā // rajni_6.116 ātmaśalyā jaṭāmūlā śatavīryā mahaudanī / madhurā śatamūlā ca keśikā śatanetrikā // rajni_6.117 viśvākhyā vaiṣṇavī kārṣṇī vāsudevī varīyasī / durmarā tejavallī ca syāt trayastriṃśadāhvayā // rajni_6.118 mahāśatāvarī vīrā tuṅginī bahupattrikā / sahasravīryā surasā mahāpuruṣadantikā // rajni_6.119 ūrdhvakaṇṭā mahāvīryā phaṇijihvā mahāśatā / śatavīryā suvīryā ca nāmāny asyās trayodaśa // rajni_6.120 śatāvaryau hime vṛṣye madhure pittajitpare / kaphavātahare tikte mahāśreṣṭhe rasāyane // rajni_6.121 śatāvarīdvayaṃ vṛṣyaṃ madhuraṃ pittajiddhimam / mahatī kaphavātaghnī tiktā śreṣṭhā rasāyane / kaphapittaharās tiktās tasyā evāṅkurāḥ smṛtāḥ // rajni_6.122 elavālukam ālūkaṃ vālukaṃ harivālukam / elvālukaṃ kapitthaṃ ca durvarṇaṃ prasaraṃ dṛḍham // rajni_6.123 elāgandhikam elāhvaṃ guptagandhi sugandhikam / elāphalaṃ ca vijñeyaṃ dviḥsaptāhvayam ucyate // rajni_6.124 elavālukam atyugraṃ kaṣāyaṃ kaphavātanut / mūrchārtijvaradāhāṃś ca nāśayed rocanaṃ param // rajni_6.125 tairiṇī teraṇas teraḥ kunīlī nāmataś catuḥ / teraṇaḥ śiśiras tikto vraṇaghno 'ruṇaraṅgadaḥ // rajni_6.126 kalikārī lāṅgalinī halinī garbhapātinī / dīptir viśalyāgnimukhī halī naktendupuṣpikā // rajni_6.127 vidyujjvālāgnijihvā ca vraṇahṛt puṣpasaurabhā / svarṇapuṣpā vahniśikhā syād eṣā ṣoḍaśāhvayā // rajni_6.128 kalikārī kaṭūṣṇā ca kaphavātanikṛntanī / garbhāntaḥśalyaniṣkāsakāriṇī sāriṇī parā // rajni_6.129 jayantī tu balāmoṭā haritā ca jayā tathā / vijayā sūkṣmamūlā ca vikrāntā cāparājitā // rajni_6.130 jñeyā jayantī galagaṇḍahārī tiktā kaṭūṣṇānilanāśanī ca / bhūtāpahā kaṇṭhaviśodhanī ca kṛṣṇā tu sā tatra rasāyanī syāt // rajni_6.131 kākamācī dhvāṅkṣamācī vāyasāhvā ca vāyasī / sarvatiktā bahuphalā kaṭphalā ca rasāyanī // rajni_6.132 gucchaphalā kākamātā svādupākā ca sundarī / varā candrāviṇī caiva matsyākṣī kuṣṭhanāśanī / tiktikā bahutiktā ca nāmnām aṣṭādaśa smṛtāḥ // rajni_6.133 kākamācī kaṭus tiktā rasoṣṇā kaphanāśanī / śūlārśaḥśophadoṣaghnī kuṣṭhakaṇḍūtihāriṇī // rajni_6.134 śrutaśreṇī dravantī ca nyagrodhī mūṣikāhvayā / citrā mūṣakamārī ca pratyakśreṇī ca śambarī // rajni_6.135 śrutaśreṇī ca cakṣuṣyā kaṭur ākhuviṣāpahā / vraṇadoṣaharā caiva netrāmayanikṛntanī // rajni_6.136 mārkavo bhṛṅgarājaś ca bhṛṅgāhvaḥ keśarañjanaḥ / pitṛpriyo raṅgakaś ca keśyaḥ kuntalavardhanaḥ // rajni_6.137 pīto 'nyaḥ svarṇabhṛṅgāro harivāso haripriyaḥ / devapriyo vandanīyaḥ pavanaś ca ṣaḍāhvayaḥ // rajni_6.138 nīlas tu bhṛṅgarājo 'nyo mahānīlas tu nīlakaḥ / mahābhṛṅgo nīlapuṣpaḥ śyāmalaś ca ṣaḍāhvayaḥ // rajni_6.139 bhṛṅgarājās tu cakṣuṣyās tiktoṣṇāḥ keśarañjanāḥ / kaphaśophaviṣaghnāś ca tatra nīlo rasāyanaḥ // rajni_6.140 kākajaṅghā dhvāṅkṣajaṅghā kākāhvā sātha vāyasī / pārāvatapadī dāsī nadīkāntā sulomaśā // rajni_6.141 kākajaṅghā tu tiktoṣṇā krimivraṇakaphāpahā / bādhiryājīrṇajit jīrṇaviṣamajvarahāriṇī // rajni_6.142 cuñcuś ca vijalā cañcuḥ kalabhī vīrapattrikā / cuñcuraś cuñcupattraś ca suśākaḥ kṣetrasambhavaḥ // rajni_6.143 cuñcus tu madhurā tīkṣṇā kaṣāyā malaśoṣaṇī / gulmodaravibandhārśograhaṇīrogahāriṇī // rajni_6.144 bṛhaccuñcur viṣāriḥ syān mahācuñcuḥ sucuñcukā / sthūlacuñcur dīrghapattrī divyagandhā ca saptadhā // rajni_6.145 mahācuñcuḥ kaṭūṣṇā ca kaṣāyā malarodhanī / gulmaśūlodarārśaārtiviṣaghnī ca rasāyanī // rajni_6.146 kṣudracuñcuḥ sucuñcuḥ syāc cuñcuḥ śunakacuñcukā / tvaksārabhedinī kṣudrā kaṭukā cirapattrikā // rajni_6.147 kṣudracuñcus tu madhurā kaṭūṣṇā ca kaṣāyikā / dīpanī śūlagulmārśaḥśamanī ca vibandhakṛt // rajni_6.148 cuñcubījaṃ kaṭūṣṇaṃ ca gulmaśūlodarārtijit / viṣatvagdoṣakaṇḍūtikharjūkuṣṭhaviṣāpaham // rajni_6.149 sinduvāraḥ śvetapuṣpaḥ sindukaḥ sinduvārakaḥ / sūrasādhanako netā siddhakaś cārthasiddhakaḥ // rajni_6.150 sinduvāraḥ kaṭus tiktaḥ kaphavātakṣayāpahaḥ / kuṣṭhakaṇḍūtiśamanaḥ śūlahṛt kāsasiddhidaḥ // rajni_6.151 sugandhānyā śītasahā nirguṇḍī nīlasindukaḥ / sindūkaś capikā bhūtakeśīndrāṇī ca nīlikā // rajni_6.152 kaṭūṣṇā nīlanirguṇḍī tiktā rūkṣā ca kāsajit / śleṣmaśophasamīrārtipradarādhmānahāriṇī // rajni_6.153 śephālikā tu suvahā śuklāṅgī śītamañjarī proktā / aparājitā ca vijayā vātārir bhūtakeśī ca // rajni_6.154 śephāliḥ kaṭutiktoṣṇā rūkṣā vātakṣayāpahā / syād aṅgasaṃdhivātaghnī gudavātādidoṣanut // rajni_6.155 bheṇḍā bhiṇḍātikā bhiṇḍo bhiṇḍakaḥ kṣetrasambhavaḥ / catuṣpadaś catuṣpuṇḍraḥ suśākaś cāmlapattrakaḥ // rajni_6.156 karaparṇo vṛttabījo bhaved ekādaśāhvayaḥ / bheṇḍā tv amlarasā soṣṇā grāhikā rucikārikā // rajni_6.157 putradā garbhadātrī ca prajādāpatyadā ca sā / sṛṣṭipradā prāṇimātā tāpasadrumasaṃnibhā // rajni_6.158 putradā madhurā śītā nārīpuṣpādidoṣahā / pittadāhaśramaharā garbhasambhūtidāyikā // rajni_6.159 takrāhvā takrabhakṣā tu takraparyāyavācakā / pañcāṅgulī sitābhā syād eṣā pañcābhidhā smṛtā / takrā kaṭuḥ krimighnī syād vraṇanirmūlinī ca sā // rajni_6.160 svarṇulī hemapuṣpī syāt svarṇapuṣpadhvajā tathā / svarṇulī kaṭukā śītā kaṣāyā ca vraṇāpahā // rajni_6.161 khaskhasaḥ sūkṣmabījaḥ syāt subījaḥ sūkṣmataṇḍulaḥ / khaskhaso madhuraḥ pāke kāntivīryabalapradaḥ // rajni_6.162 śimṛḍī matidā proktā balyā paṅgutvahāriṇī / dravatpattrī ca vātaghnī gucchapuṣpī ca saptadhā // rajni_6.163 śimṛḍī kaṭur uṣṇā ca vātahṛt pṛṣṭhaśūlahā / yuktyā rasāyane yogyā dehadārḍhyakarī ca sā // rajni_6.164 jñeyo 'raṇyakusumbhaḥ syāt kausumbhaś cāgnisambhavaḥ / kausumbhaḥ kaṭukaḥ pāke śleṣmahṛd dīpanaś ca saḥ // rajni_6.165 āhulyaṃ halurākhyaṃ ca karaṃ taravaṭaṃ tathā / śimbīphalaṃ supuṣpaṃ syād arbaraṃ dantakāṣṭhakam // rajni_6.166 hemapuṣpaṃ tathā pītapuṣpaṃ kāñcanapuṣpakam / nṛpamaṅgalyakaṃ caiva śaratpuṣpaṃ trir ekadhā // rajni_6.167 āhulyaṃ tiktaśītaṃ syāc cakṣuṣyaṃ pittadoṣanut / mukharukkuṣṭhakaṇḍūtijantuśūlavraṇāpaham // rajni_6.168 āhulyaṃ kuṣṭhaketur mārkaṇḍīyaṃ mahauṣadham / āhulyaṃ tiktarasaṃ jvarakuṣṭhāmasidhmanut // rajni_6.169 kāsamardo 'rimardaś ca kāsāriḥ kāsamardakaḥ / kālaḥ kanaka ity ukto jāraṇo dīpakaś ca saḥ // rajni_6.170 kāsamardaḥ satiktoṣṇo madhuraḥ kaphavātanut / ajīrṇakāsapittaghnaḥ pācanaḥ kaṇṭhaśodhanaḥ // rajni_6.171 ādityapattro 'rkadalārkapattraḥ syāt sūkṣmapattras tapanacchadaś ca / kuṣṭhārir arko viṭapaḥ supattro ravipriyo raśmipatiś ca rudraḥ // rajni_6.172 ādityapattraḥ kaṭur uṣṇavīryaḥ kaphāpaho vātarujāpahaś ca / saṃdīpano jāṭharagulmahārī jñeyaḥ sa cārocananāśakaś ca // rajni_6.173 śvetāmlī tv ambikā proktā piṣṭauṇḍiḥ piṇḍikā ca sā / śvetāmlī madhurā vṛṣyā pittaghnī baladāyinī // rajni_6.174 nīlāmlī nīlapiṣṭauṇḍī śyāmāmlī dīrghaśākhikā / nīlāmlī madhurā rucyā kaphavātaharā parā // rajni_6.175 ajagandhā bastagandhā surapuṣpāvigandhikā / ugragandhā brahmagarbhā brāhmī pūtimayūrikā // rajni_6.176 ajagandhā kaṭūṣṇā syād vātagulmodarāpahā / karṇavraṇārtiśūlaghnī pītā ced añjane hitā // rajni_6.177 ādityabhaktā varadārkabhaktā suvarcalā sūryalatārkakāntā / maṇḍūkaparṇī surasambhavā ca sauriḥ sutejārkahitā ravīṣṭā // rajni_6.178 maṇḍūkī satyanāmnī syād devī mārtaṇḍavallabhā / vikrāntā bhāskareṣṭā ca bhaved aṣṭādaśāhvayā // rajni_6.179 ādityabhaktā śiśirā satiktā kaṭus tathogrā kaphahāriṇī ca / tvagdoṣakaṇḍūvraṇakuṣṭhabhūtagrahograśītajvaranāśinī ca // rajni_6.180 viṣamuṣṭiḥ keśamuṣṭiḥ sumuṣṭir aṇumuṣṭikaḥ / kṣupaḍoḍisamāyukto muṣṭiḥ pañcābhidhaḥ smṛtaḥ // rajni_6.181 viṣamuṣṭiḥ kaṭus tikto dīpanaḥ kaphavātahṛt / kaṇṭhāmayaharo rucyo raktapittārtidāhakṛt // rajni_6.182 anyā ḍoḍī tu jīvantī śākaśreṣṭhā sukhālukā / bahuparṇī dīrghapattrā sūkṣmapattrā ca jīvanī // rajni_6.183 ḍoḍī tu kaṭutiktoṣṇā dīpanī kaphavātajit / kaṇṭhāmayaharā rucyā raktapittārtidāhanut // rajni_6.184 kālāñjanī cāñjanī ca recanī cāsitāñjanī / nīlāñjanī ca kṛṣṇābhā kālī kṛṣṇāñjanī ca sā // rajni_6.185 kālāñjanī kaṭūṣṇā syād amlāmakrimiśodhanī / apānāvartaśamanī jaṭharāmayahāriṇī // rajni_6.186 kārpāsī sāriṇī caiva cavyā sthūlā picus tathā / badarī bādaraś caiva guṇasūs tuṇḍikerikā / marūdbhavā samudrāntā jñeyā ekādaśābhidhā // rajni_6.187 kārpāsī madhurā śītā stanyā pittakaphāpahā / tṛṣṇādāhaśramabhrāntimūrchāhṛd balakāriṇī // rajni_6.188 vanajāraṇyakārpāsī bhāradvājī vanodbhavā / bhāradvājī himā rucyā vraṇaśastrakṣatāpahā // rajni_6.189 kokilākṣaḥ śṛgālī ca śṛṅkhalā rakaṇas tathā / śṛṅgālaghaṇṭī vajrāsthiśṛṅkhalā vajrakaṇṭakaḥ // rajni_6.190 ikṣuraḥ kṣurako vajraḥ śṛṅkhalikā pikekṣaṇaḥ / picchilā cekṣugandhā ca jñeyā bhuvanasaṃmitā // rajni_6.191 kokilākṣas tu madhuraḥ śītaḥ pittātisāranut / vṛṣyaḥ kaphaharo balyo rucyaḥ saṃtarpaṇaḥ paraḥ // rajni_6.192 sātalā saptalā sārī vidulā vimalāmalā / bahuphenā carmakaṣā phenā dīptā viṣāṇikā / svarṇapuṣpī citraghanā syāt trayodaśanāmakā // rajni_6.193 sātalā kaphapittaghnī laghutiktakaṣāyikā / visarpakuṣṭhavisphoṭavraṇaśophanikṛntanī // rajni_6.194 syāt kāmavṛddhiḥ smaravṛddhisaṃjño manojavṛddhir madanāyudhaś ca / kandarpajīvaś ca jitendriyāhvaḥ kāmopajīvo 'pi ca jīvasaṃjñaḥ // rajni_6.195 kāmavṛddhes tu bījaṃ syān madhuraṃ balavardhanam / kāmavṛddhikaraṃ rucyaṃ bahulendriyavṛddhidam // rajni_6.196 syāc cakramardo 'ṇḍagajo gajākhyo meṣāhvayaś caiḍagajo 'ṇḍahastī / vyāvartakaś cakragajaś ca cakrī puṃnāḍapuṃnāṭavimardakāś ca // rajni_6.197 dadrughnas tarvaṭaś ca syāc cakrāhvaḥ śukanāśanaḥ / dṛḍhabījaḥ prapunnāṭaḥ kharjūghnaś conaviṃśatiḥ // rajni_6.198 cakramardaḥ kaṭus tīvro medovātakaphāpahaḥ / vraṇakaṇḍūtikuṣṭhārtidadrupāmādidoṣanut // rajni_6.199 jhiñjhirīṭā kaṇṭaphalī pītapuṣpāpi jhiñjhirā / huḍaromāśrayaphalā vṛttā caiva ṣaḍāhvayā // rajni_6.200 jhiñjhirīṭā kaṭuḥ śītā kaṣāyā cātisārajit / vṛṣyā saṃtarpaṇī balyā mahiṣīkṣīravardhanī // rajni_6.201 itthaṃ pṛthukṣupakadambakanāmakāṇḍanirvarṇanāguṇanirūpaṇapūrvam etam / vargaṃ vaṭuḥ sphuṭam adhītya dadhīta sadyaḥ sauvargavaidyakavicārasucāturīṃ saḥ // rajni_6.202 yena svena nṛṇāṃ kṣaṇena mahatā vīryeṇa sūryopamā vyatyasyāṅgavikāram uddhatatayā dūraṃ kṣipanty āmayān / svasmin nāmny api saṃstavādivaśatas teṣāṃ vikārodayavyatyāsaṃ dadhatāṃ nitāntagahano vargaḥ kṣupāṇām ayam // rajni_6.203 saṃtāpaṃ viduṣāṃ prasahya samitau sphītaṃ pratāpaṃ dviṣāṃ yasmin vismayate 'vanaṃ ca nidhanaṃ dṛṣṭvādhunā tejasā / dhunvanty auṣadhayaḥ svayaṃ kila gadān yenārpitāḥ spardhayā turyas tasya kṛtau sthito naraharer vargaḥ śatāhvādikaḥ // rajni_6.204 rājanighaṇṭu, mūlakādivarga mūlakaṃ pañcadhā proktaṃ caturdhā śigrur ucyate / vaṃśo dvir vetro mākandī haridrā vanajā tathā // rajni_7.1 śṛṅgāṭo bhramaracchallī vanyārdrakam athāparam / rasono dvividhaḥ proktaḥ palāṇḍuś ca dvidhā mataḥ // rajni_7.2 viṃśatyekottaraṃ mūlaṃ śaraṇaṃ dvaṃdvam ucyate / ālūkasaptakaṃ cātha proktāś cāraṇyakandakāḥ // rajni_7.3 mahiṣīhastikolāś ca vārāhī viṣṇudhāriṇī / dvidhā ca nākulī mālā vidārīdvayaśālmalī // rajni_7.4 caṇḍālas tailakandaś ca triparṇī puṣkaras tathā / musalī dvividhā cātha tridhā gucchās tathaiva ca // rajni_7.5 eṣu nāgakarāhvā ca pattraśākam athocyate / vāstukaṃ cukrakaṃ cillī trividhaṃ śigrupattrakam // rajni_7.6 pālakyarājaśākinyau caturdhopodakī kramāt / kuṇañjaraḥ kusumbhākhyaḥ śatāhvā patrataṇḍulī // rajni_7.7 rājikādvayacāṅgerī gholikā trividhā matā / jīvaśākas tathā gaurasuvarṇākhyaḥ punarnavā // rajni_7.8 vasukaḥ phañjikādiś ca miśrako 'ṅkakarāhvayaḥ / ataḥ paraṃ ca kuṣmāṇḍī kumbhatumbī tv alābukā // rajni_7.9 bhūtumbikā kaliṅgaś ca dvidhā kośātakī tathā / paṭolī madhurādyā ca mṛgākṣī dadhipuṣpikā // rajni_7.10 śimbī ca kāravallī ca karkoṭī svādutumbikā / niṣpāvīdvayavārttākī ḍaṅgarī kharbujā tathā / karkaṭī trapusairvārur vālukī cīnakarkaṭī // rajni_7.11 cirbhiṭā ca śaśāṇḍūlī kuḍuhuñcī munīkṣaṇaiḥ / vedabhedāḥ kramān mūlakandapattraphalātmakāḥ // rajni_7.12 śākavarge 'tra kathyante manoharaguṇāśrayāḥ / evaṃ caturvidhaṃ dravyaṃ bāṇakhaṃ candrasaṃyutam // rajni_7.13 mūlakaṃ nīlakaṇṭhaṃ ca mūlāhvaṃ dīrghamūlakam / bhūkṣāraṃ kandamūlaṃ syāddhastidantaṃ sitaṃ tathā // rajni_7.14 śaṅkhamūlaṃ haritparṇaṃ ruciraṃ dīrghakandakam / kuñjarakṣāramūlaṃ ca mūlasyaite trayodaśa // rajni_7.15 mūlakaṃ tīkṣṇam uṣṇaṃ ca kaṭūṣṇaṃ grāhi dīpanam / durnāmagulmahṛdrogavātaghnaṃ rucidaṃ guru // rajni_7.16 cāṇākhyamūlakaṃ cānyac chāleyaṃ viṣṇuguptakam / sthūlamūlaṃ mahākandaṃ kauṭilyaṃ marusambhavam / śālāmarkaṭakaṃ miśraṃ jñeyaṃ caiva navābhidham // rajni_7.17 cāṇākhyamūlakaṃ soṣṇaṃ kaṭukaṃ rucyadīpanam / kaphavātakrimīn gulmaṃ nāśayed grāhakaṃ guru // rajni_7.18 gṛñjanaṃ śikhimūlaṃ ca yavaneṣṭaṃ ca vartulam / granthimūlaṃ śikhākandaṃ kandaṃ ḍiṇḍīramodakam // rajni_7.19 gṛñjanaṃ kaṭukoṣṇaṃ ca kaphavātarujāpaham / rucyaṃ ca dīpanaṃ hṛdyaṃ durgandhaṃ gulmanāśanam // rajni_7.20 piṇḍamūlaṃ gajāṇḍaṃ ca piṇḍakaṃ piṇḍamūlakam / piṇḍamūlaṃ kaṭūṣṇaṃ ca gulmavātādidoṣanut // rajni_7.21 soṣṇaṃ tīkṣṇaṃ ca tiktaṃ madhurakaṭurasaṃ mūtradoṣāpahāri śvāsārśaḥkāsagulmakṣayanayanarujānābhiśūlāmayaghnam / kaṇṭhyaṃ balyaṃ ca rucyaṃ malavikṛtiharaṃ mūlakaṃ bālakaṃ syāt uṣṇaṃ jīrṇaṃ ca śoṣapradam uditam idaṃ dāhapittāsradāyi // rajni_7.22 āmaṃ saṃgrāhi rucyaṃ kaphapavanaharaṃ pakvam etat kaṭūṣṇaṃ bhukteḥ prāgbhakṣitaṃ cet sapadi vitanute pittadāhāsrakopam / bhuktyā sārdhaṃ tu jagdhaṃ hitakarabalakṛd veśavāreṇa tac cet pakvaṃ hṛdrogaśūlapraśamanam uditaṃ śūlarugghāri mūlam // rajni_7.23 garjaraṃ piṅgamūlaṃ ca pītakaṃ ca sumūlakam / svādumūlaṃ supītaṃ ca nāraṅgaṃ pītamūlakam // rajni_7.24 garjaraṃ madhuraṃ rucyaṃ kiṃcit kaṭu kaphāpaham / ādhmānakrimiśūlaghnaṃ dāhapittatṛṣāpaham // rajni_7.25 śigrur haritaśākaś ca śākapattraḥ supattrakaḥ / upadaṃśaḥ kṣamādaṃśo jñeyaḥ komalapattrakaḥ / bahumūlo daṃśamūlas tīkṣṇamūlo daśāhvayaḥ // rajni_7.26 śigruś ca kaṭutiktoṣṇas tīkṣṇo vātakaphāpahaḥ / mukhajāḍyaharo rucyo dīpano vraṇadoṣanut // rajni_7.27 śobhāñjano nīlaśigrus tīkṣṇagandho janapriyaḥ / mukhāmodaḥ kṛṣṇaśigruś cakṣuṣyo rucirañjanaḥ // rajni_7.28 śobhāñjanas tīkṣṇakaṭuḥ svādūṣṇaḥ picchilas tathā / jantuvātārtiśūlaghnaś cakṣuṣyo rocanaḥ paraḥ // rajni_7.29 śvetaśigruḥ sutīkṣṇaḥ syān mukhabhaṅgaḥ sitāhvayaḥ / sumūlaḥ śvetamarico rocano madhuśigrukaḥ // rajni_7.30 śvetaśigruḥ kaṭus tīkṣṇaḥ śophānilanikṛntanaḥ / aṅgavyathāharo rucyo dīpano mukhajāḍyanut // rajni_7.31 raktako raktaśigruḥ syān madhuro bahulacchadaḥ / sugandhakesaraḥ siṃho mṛgāriś ca prakīrtitaḥ // rajni_7.32 raktaśigrur mahāvīryo madhuraś ca rasāyanaḥ / śophādhmānasamīrārtipittaśleṣmāpasārakaḥ // rajni_7.33 vaṃśo yavaphalo veṇuḥ karmāras tṛṇaketukaḥ / maskaraḥ śataparvā ca kaṇṭāluḥ kaṇṭakī tathā // rajni_7.34 mahābalo dṛḍhagranthir dṛḍhapattro dhanudrumaḥ / dhanuṣyo dṛḍhakāṇḍaś ca vijñeyo bāṇabhūmitaḥ // rajni_7.35 vaṃśau tv amlau kaṣāyau ca kiṃcit tiktau ca śītalau / mūtrakṛcchrapramehārśaḥpittadāhāsranāśanau // rajni_7.36 anyas tu randhravaṃśaḥ syāt tvaksāraḥ kīcakāhvayaḥ / maskaro vādanīyaś ca suṣirākhyaḥ ṣaḍāhvayaḥ // rajni_7.37 viśeṣo randhravaṃśas tu dīpano 'jīrṇanāśanaḥ / rucikṛt pācano hṛdyaḥ śūlaghno gulmanāśanaḥ // rajni_7.38 vaṃśāgraṃ tu karīro vaṃśāṅkuraś ca yavaphalāṅkuraḥ / tasya granthis tu paruḥ parva tathā kāṇḍasandhiś ca // rajni_7.39 karīraṃ kaṭutiktāmlaṃ kaṣāyaṃ laghu śītalam / pittāsradāhakṛcchraghnaṃ rucikṛt parva nirguṇam // rajni_7.40 vetro veto yogidaṇḍaḥ sudaṇḍo mṛduparvakaḥ / vetraḥ pañcavidhaḥ śaityakaṣāyo bhūtapittahṛt // rajni_7.41 mākandī bahumūlā ca mādanī gandhamūlikā / ekā viśadamūlī ca śyāmalā ca tathāparā // rajni_7.42 mākandī kaṭukā tiktā madhurā dīpanī parā / rucyālpavātalā pathyā na varṣāsu hitādhikā // rajni_7.43 śolī vanaharidrā syāt vanāriṣṭā ca śolikā / śolikā kaṭugaulyā ca rucyā tiktā ca dīpanī // rajni_7.44 śṛṅgāṭakaḥ śṛṅgaruho jalavallī jalāśrayā / śṛṅgakandaḥ śṛṅgamūlo viṣāṇī saptanāmakaḥ // rajni_7.45 śṛṅgāṭakaḥ śoṇitapittahārī laghuḥ saro vṛṣyatamo viśeṣāt / tridoṣatāpaśramaśophahāro ruciprado mehanadārḍhyahetuḥ // rajni_7.46 bhṛṅgāhvā bhramaracchallī bhramarā bhṛṅgamūlikā / bhṛṅgacchallī kaṭūṣṇā syāt tiktā dīpanarocanī // rajni_7.47 peūr vanārdrakā proktā vanajāraṇyajārdrakā / peūs tu kaṭukāmlā ca rucikṛd balyadīpanī // rajni_7.48 rasono laśuno 'riṣṭo mlecchakando mahauṣadham / bhūtaghnaś cogragandhaś ca laśunaḥ śītamardakaḥ // rajni_7.49 rasono 'mlarasonaḥ syāt gurūṣṇaḥ kaphavātanut / arucikrimihṛdrogaśophaghnaś ca rasāyanaḥ // rajni_7.50 rasona uṣṇaḥ kaṭupicchilaś ca snigdho guruḥ svāduraso 'tibalyaḥ / vṛṣyaś ca medhāsvaravarṇacakṣuṣyāsthisaṃdharbhānakaraḥ sutīkṣṇaḥ // rajni_7.51 rasono 'nyo mahākando gṛjano dīrghapattrakaḥ / pṛthupattraḥ sthūlakando yavaneṣṭo bale hitaḥ // rajni_7.52 gṛñjanasya madhuraṃ kaṭu kandaṃ nālam apy upadiśanti kaṣāyam / pattrasaṃcayam uśanti ca tiktaṃ sūrayo lavaṇam asthi vadanti // rajni_7.53 hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikṛcchraśophān / durnāmakuṣṭhānilasādajantukaphāmayān hanti mahārasonaḥ // rajni_7.54 palāṇḍus tīkṣṇakandaś ca ullī ca mukhadūṣaṇaḥ / śūdrapriyaḥ krimighnaś ca dīpano mukhagandhakaḥ // rajni_7.55 bahupattro viśvagandho rocano rudrasaṃjñakaḥ / śvetakandaś ca tatraiko hāridro 'nya iti dvidhā // rajni_7.56 palāṇḍuḥ kaṭuko balyaḥ kaphapittaharo guruḥ / vṛṣyaś ca rocanaḥ snigdho vāntidoṣavināśanaḥ // rajni_7.57 anyo rājapalāṇḍuḥ syāt yavaneṣṭo nṛpāhvayaḥ / rājapriyo mahākando dīrghapattraś ca rocakaḥ // rajni_7.58 nṛpeṣṭo nṛpakandaś ca mahākando nṛpapriyaḥ / raktakandaś ca rājeṣṭo nāmāny atra trayodaśa // rajni_7.59 palāṇḍur nṛpapūrvaḥ syāt śiśiraḥ pittanāśanaḥ / kaphahṛd dīpanaś caiva bahunidrākaras tathā // rajni_7.60 vakṣyate nṛpapalāṇḍulakṣaṇaṃ kṣāratīkṣṇamadhuro rucipradaḥ / kaṇṭhaśoṣaśamano 'tidīpanaḥ śleṣmapittaśamano 'tibṛṃhaṇaḥ // rajni_7.61 kaṇḍūlaḥ śūraṇaḥ kandī sukandī sthūlakandakaḥ / durnāmāriḥ suvṛttaś ca vātāriḥ kandaśūraṇaḥ // rajni_7.62 arśoghnas tīvrakandaś ca kandārhaḥ kandavardhanaḥ / bahukando rucyakandaḥ śūrakandas tu ṣoḍaśaḥ // rajni_7.63 śūraṇaḥ kaṭukarucyadīpanaḥ pācanaḥ krimikaphānilāpahaḥ / śvāsakāsavamanārśasāṃ haraḥ śūlagulmaśamano 'sradoṣakṛt // rajni_7.64 sitaśūraṇas tu vanyo vanakando 'raṇyaśūraṇo vanajaḥ / sa śvetaśūraṇākhyo vanakandaḥ kaṇḍūlaś ca saptākhyaḥ // rajni_7.65 śvetaśūraṇako rucyaḥ kaṭūṣṇaḥ krimināśanaḥ / gulmaśūlādidoṣaghnaḥ sa cārocakahārakaḥ // rajni_7.66 mukhālur maṇḍapāroho dīrghakandaḥ sukandakaḥ / sthūlakando mahākandaḥ svādukandaś ca saptadhā // rajni_7.67 mukhālukaḥ syān madhuraḥ śiśiraḥ pittanāśanaḥ / rucikṛd vātakṛc caiva dāhaśoṣatṛṣāpahaḥ // rajni_7.68 piṇḍāluḥ syāt granthilaḥ piṇḍakandaḥ kandagranthī romaśo romakandaḥ / romāhvaḥ syāt so 'pi tāmbūlapattro lālākandaḥ piṇḍako 'yaṃ daśāhvaḥ // rajni_7.69 piṇḍālur madhuraḥ śīto mūtrakṛcchrāmayāpahaḥ / dāhaśoṣapramehaghno vṛṣyaḥ saṃtarpaṇo guruḥ // rajni_7.70 anyas tu raktapiṇḍālū raktālū raktapiṇḍakaḥ / lohito raktakandaś ca lohitāluḥ ṣaḍāhvayaḥ // rajni_7.71 raktapiṇḍālukaḥ śīto madhurāmlaḥ śramāpahaḥ / pittadāhāpaho vṛṣyo balapuṣṭikaro guruḥ // rajni_7.72 kāsāluḥ kāsakandaś ca kandāluś cālukaś ca saḥ / ālur viśālapattraś ca pattrāluś ceti saptadhā // rajni_7.73 kāsālur ugrakaṇḍūtivātaśleṣmāmayāpahaḥ / arocakaharaḥ svāduḥ pathyo dīpanakārakaḥ // rajni_7.74 phoṇḍālur lohitāluś ca raktapattro mṛducchadaḥ / phoṇḍāluḥ śleṣmavātaghnaḥ kaṭūṣṇo dīpanaś ca saḥ // rajni_7.75 pāṇiyālur jalāluḥ syāt anupālur avālukaḥ / pāṇiyālus tridoṣaghnaḥ saṃtarpaṇakaraḥ paraḥ // rajni_7.76 nīlālur asitāluḥ syāt kṛṣṇāluḥ śyāmalālukaḥ / nīlālur madhuraḥ śītaḥ pittadāhaśramāpahaḥ // rajni_7.77 śubhrālur mahiṣīkando lulāyakandaś ca śuklakandaś ca / sarpākhyo vanavāsī viṣakando nīlakando 'nyaḥ // rajni_7.78 kaṭūṣṇo mahiṣīkandaḥ kaphavātāmayāpahaḥ / mukhajāḍyaharo rucyo mahāsiddhikaraḥ sitaḥ // rajni_7.79 hastikando hastipattraḥ sthūlakando 'tikandakaḥ / bṛhatpattro 'tipattraś ca hastikarṇaḥ sukarṇakaḥ // rajni_7.80 tvagdoṣāriḥ kuṣṭhahantā girivāsī nagāśrayaḥ / gajakando nāgakando jñeyo dvisaptanāmakaḥ // rajni_7.81 hastikandaḥ kaṭūṣṇaḥ syāt kaphavātāmayāpahaḥ / tvagdoṣaśramahā kuṣṭhaviṣavīsarpanāśakaḥ // rajni_7.82 kolakandaḥ krimighnaś ca pañjalo vastrapañjalaḥ / puṭāluḥ supuṭaś caiva puṭakandaś ca saptadhā // rajni_7.83 kolakandaḥ kaṭuś coṣṇaḥ krimidoṣavināśanaḥ / vāntivicchardiśamano viṣadoṣanivāraṇaḥ // rajni_7.84 syād vārāhī śūkarī kroḍakanyā gṛṣṭir viṣvaksenakāntā varāhī / kaumārī syād brahmaputrī trinetrā krauḍī kanyā gṛṣṭikā mādhaveṣṭā // rajni_7.85 śūkarakandaḥ kroḍo vanavāsī kuṣṭhanāśano vanyaḥ / amṛtaś ca mahāvīryo mahauṣadhiḥ śabarakandaś ca // rajni_7.86 varāhakando vīraś ca brāhmakandaḥ sukandakaḥ / vṛddhido vyādhihantā ca vasunetramitāhvayāḥ // rajni_7.87 vārāhī tiktakaṭukā viṣapittakaphāpahā / kuṣṭhamehakrimiharā vṛṣyā balyā rasāyanī // rajni_7.88 viṣṇukando viṣṇuguptaḥ supuṣṭo bahusampuṭaḥ / jalavāso bṛhatkando dīrghavṛnto haripriyaḥ // rajni_7.89 viṣṇukandas tu madhuraḥ śiśiraḥ pittanāśanaḥ / dāhaśophaharo rucyaḥ saṃtarpaṇakaraḥ paraḥ // rajni_7.90 dhāriṇī dhāraṇīyā ca vīrapattrī sukandakaḥ / kandālur vanakandaś ca kandādyo daṇḍakandakaḥ // rajni_7.91 madhuro dhāriṇīkandaḥ kaphapittāmayāpahaḥ / vaktradoṣapraśamanaḥ kuṣṭhakaṇḍūtināśanaḥ // rajni_7.92 nākulī sarpagandhā ca sugandhā raktapattrikā / īśvarī nāgagandhā cāpy ahibhuk svarasā tathā / sarpādanī vyālagandhā jñeyā ceti daśāhvayā // rajni_7.93 anyā mahāsugandhā ca suvahā gandhanākulī / sarpākṣī phaṇihantrī ca nakulāḍhyāhibhuk ca sā // rajni_7.94 viṣamardanikā cāhimardinī viṣamardinī / mahāhigandhāhilatā jñeyā sā dvādaśāhvayā // rajni_7.95 nākulīyugalaṃ tiktaṃ kaṭūṣṇaṃ ca tridoṣajit / anekaviṣavidhvaṃsi kiṃcic chreṣṭhaṃ dvitīyakam // rajni_7.96 atha mālākandaḥ syād ālikandaś ca paṅktikandaś ca / triśikhadalā granthidalā kandalatā kīrtitā ṣoḍhā // rajni_7.97 mālākandaḥ sutīkṣṇaḥ syāt gaṇḍamālāvināśakaḥ / dīpano gulmahāraś ca vātaśleṣmāpakarṣakṛt // rajni_7.98 vidārikā svādukandā sitā śuklā śṛgālikā / vidārī vṛṣyakandā ca viḍālī vṛṣyavallikā // rajni_7.99 bhūkuṣmāṇḍī svādulatā gajeṣṭā vārivallabhā / jñeyā kandaphalā ceti manusaṃkhyāhvayā matā // rajni_7.100 vidārī madhurā śītā guruḥ snigdhāsrapittajit / jñeyā ca kaphakṛt puṣṭibalyā vīryavivardhanī // rajni_7.101 anyā kṣīravidārī syād ikṣugandhekṣuvallarī / ikṣuvallī kṣīrakandaḥ kṣīravallī payasvinī // rajni_7.102 kṣīraśuklā kṣīralatā payaḥkandā payolatā / payovidārikā ceti vijñeyā dvādaśāhvayā // rajni_7.103 jñeyā kṣīravidārī ca madhurāmlā kaṣāyakā / tiktā ca pittaśūlaghnī mūtramehāmayāpahā // rajni_7.104 kṣīrakando dvidhā prokto vinālas tu sanālakaḥ / vinālo rogahartā syād vayaḥstambhī sanālakaḥ // rajni_7.105 śālmalīkandakaś cātha vijulo vanavāsakaḥ / vanavāsī malaghnaś ca malahantā ṣaḍāhvayaḥ // rajni_7.106 madhuraḥ śālmalīkando malasaṃgraharodhajit / śiśiraḥ pittadāhārtiśoṣasaṃtāpanāśanaḥ // rajni_7.107 proktaś caṇḍālakandaḥ syād ekapattro dvipattrakaḥ / tripattro 'tha catuṣpattraḥ pañcapattraś ca bhedataḥ // rajni_7.108 caṇḍālakando madhuraḥ kaphapittāsradoṣajit / viṣabhūtādidoṣaghno vijñeyaś ca rasāyanaḥ // rajni_7.109 atha tailakanda ukto drāvakakandas tilāṅkitadalaś ca / karavīrakandasaṃjño jñeyas tilacitrapattrako bāṇaiḥ // rajni_7.110 lohadrāvī tailakandaḥ kaṭūṣṇo vātāpasmārāpahārī viṣāriḥ / śophaghnaḥ syād bandhakārī rasasya drāg evāsau dehasiddhiṃ vidhatte // rajni_7.111 aśvāripattrasaṃkāśaḥ tilabindusamanvitaḥ / saṃsnigdhādhasthabhūmisthaḥ tilakando 'tivistṛtaḥ // rajni_7.112 triparṇikā bṛhatpattrī chinnagranthinikā ca sā / kandālaḥ kandabahalāpy amlavallī viṣāpahā // rajni_7.113 triparṇī madhurā śītā śvāsakāsavināśanī / pittaprakopaśamanī viṣavraṇaharā parā // rajni_7.114 musalī tālamūlī ca suvahā tālamūlikā / godhāpadī hemapuṣpī bhūtālī dīrghakandikā // rajni_7.115 musalī madhurā śītā vṛṣyā puṣṭibalapradā / picchilā kaphadā pittadāhaśramaharā parā // rajni_7.116 musalī syād dvidhā proktā śvetā cāparasaṃjñakā / śvetā svalpaguṇopetā aparā ca rasāyanī // rajni_7.117 gucchāhvakandas tavakāhvakandako gulucchakandaś ca vighaṇṭikābhidhaḥ / gulucchakando madhuraḥ suśītalo vṛṣyapradas tarpaṇadāhanāśanaḥ // rajni_7.118 lakṣmaṇā putrakandā ca putradā nāginī tathā / nāgāhvā nāgapattrī ca tulinī majjikā ca sā / asrabinducchadā caiva sukandā daśadhāhvayā // rajni_7.119 lakṣmaṇā madhurā śītā strīvandhyatvavināśanī / rasāyanakarī balyā tridoṣaśamanī parā // rajni_7.120 hastaparyāyapūrvas tu joḍir vaidyavaraiḥ smṛtaḥ / karajoḍir iti khyāto rasabandhādivaśyakṛt // rajni_7.121 vāstukaṃ vāstu vāstūkaṃ vastukaṃ hilamocikā / śākarājo rājaśākaś cakravartiś ca kīrtitaḥ // rajni_7.122 vāstukaṃ tu madhuraṃ suśītalaṃ kṣāram īṣad amlaṃ tridoṣajit / rocanaṃ jvaraharaṃ mahārśasāṃ nāśanaṃ ca malamūtraśuddhikṛt // rajni_7.123 cukraṃ tu cukravāstūkaṃ likucaṃ cāmlavāstukam / dalāmlam amlaśākākhyam amlādi hilamocikā // rajni_7.124 cukraṃ syād amlapattraṃ tu laghūṣṇaṃ vātagulmanut / rucikṛd dīpanaṃ pathyam īṣat pittakaraṃ param // rajni_7.125 palāśalohitā cillī vāstukā cillikā ca sā / mṛdupattrī kṣāradalā kṣārapattrī tu vāstukī // rajni_7.126 cillī vāstukatulyā ca sakṣārā śleṣmapittanut / pramehamūtrakṛcchraghnī pathyā ca rucikāriṇī // rajni_7.127 śvetacillī tu vāstūkī supathyā śvetacillikā / sitacilly upacillī ca jvaraghnī kṣudravāstukī // rajni_7.128 śvetacillī sumadhurā kṣārā ca śiśirā ca sā / tridoṣaśamanī pathyā jvaradoṣavināśanī // rajni_7.129 anyā śunakacillī syāt sucillī śvānacillikā / śvacillī kaṭutīkṣṇā ca kaṇḍūtivraṇahāriṇī // rajni_7.130 śigrupattrabhavaṃ śākaṃ rucyaṃ vātakaphāpaham / kaṭūṣṇaṃ dīpanaṃ pathyaṃ krimighnaṃ pācanaṃ param // rajni_7.131 pālakyaṃ tu palakyāyāṃ madhurā kṣurapattrikā / supattrā snigdhapattrā ca grāmīṇā grāmyavallabhā // rajni_7.132 pālakyam īṣat kaṭukaṃ madhuraṃ pathyaśītalam / raktapittaharaṃ grāhi jñeyaṃ saṃtarpaṇaṃ param // rajni_7.133 rājābhidhānapūrvā tu nagāhvā cāpareṇa vā / rājādriḥ syād rājagirir jñātavyā rājaśākinī // rajni_7.134 rājaśākinikā rucyā pittaghnī śītalā ca sā / saivātiśītalā rucyā vijñeyā sthūlaśākinī // rajni_7.135 upodakī kalambī ca picchilā picchilacchadā / mohinī madaśākaś ca viśālādyā hy upodakī // rajni_7.136 upodakī kaṣāyoṣṇā kaṭukā madhurā ca sā / nidrālasyakarī rucyā viṣṭambhaśleṣmakāriṇī // rajni_7.137 upodaky aparā kṣudrā sūkṣmapattrā tu maṇḍapī / rasavīryavipākeṣu sadṛśī pūrvayā svayam // rajni_7.138 upodakī tṛtīyā ca vanyajā vanajāhvayā / vanajopodakī tiktā kaṭūṣṇā rocanī ca sā // rajni_7.139 mūlapotī kṣudravallī potikā kṣudrapotikā / kṣupopodakanāmnī ca valliḥ śākaṭapotikā // rajni_7.140 mūlapotī tridoṣaghnī vṛṣyā balyā laghuś ca sā / balapuṣṭikarī rucyā jaṭharānaladīpanī // rajni_7.141 kuṇañjaras tridoṣaghno madhuro rucyadīpakaḥ / īṣat kaṣāyaḥ saṃgrāhī pittaśleṣmakaro laghuḥ // rajni_7.142 kausumbhaśākaṃ madhuraṃ kaṭūṣṇaṃ viṇmūtradoṣāpaharaṃ madaghnam / dṛṣṭiprasādaṃ kurute viśeṣād rucipradaṃ dīptikaraṃ ca vahneḥ // rajni_7.143 śatapuṣpādalaṃ soṣṇaṃ madhuraṃ gulmaśūlajit / vātaghnaṃ dīpanaṃ pathyaṃ pittahṛd rucidāyakam // rajni_7.144 taṇḍulīyakadalaṃ himam arśaḥpittaraktaviṣakāsavināśi / grāhakaṃ ca madhuraṃ ca vipāke dāhaśoṣaśamanaṃ rucidāyi // rajni_7.145 kaṭūṣṇaṃ rājikāpattraṃ krimivātakaphāpaham / kaṇṭhāmayaharaṃ svādu vahnidīpanakārakam // rajni_7.146 sārṣapaṃ pattram atyuṣṇaṃ raktapittaprakopanut / vidāhi kaṭukaṃ svādu śukrahṛd rucidāyakam // rajni_7.147 cāṅgerīśākam atyuṣṇaṃ kaṭu rocanapācanam / dīpanaṃ kaphavātārśaḥsaṃgrahaṇyatisārajit // rajni_7.148 gholā ca gholikā gholī kalanduḥ kavalālukam // rajni_7.149kṣetrajaṃ lavaṇaṃ rucyam amlaṃ vātakaphāpaham // rajni_7.150 ārāmagholikā cāmlā rūkṣā rucyānilāpahā / pittaśleṣmakarī cānyā sūkṣmā jīrṇajvarāpahā // rajni_7.151 jīvanto raktanālaś ca tāmrapattraḥ sanālakaḥ / śākavīras tu madhuro jīvaśākaś ca meṣakaḥ // rajni_7.152 jīvaśākaḥ sumadhuro bṛṃhaṇo vastiśodhanaḥ / dīpanaḥ pācano balyo vṛṣyaḥ pittāpahārakaḥ // rajni_7.153 gaurasuvarṇaṃ svarṇaṃ sugandhikaṃ bhūmijaṃ ca vārijaṃ ca / hrasvaṃ ca gandhaśākaṃ kaṭuśṛṅgāṭaṃ ca varṇaśākāṅkaḥ // rajni_7.154 gaurasuvarṇaṃ śiśiraṃ kaphapittajvarāpaham / pathyaṃ dāharucibhrāntiraktaśramaharaṃ param // rajni_7.155 varṣābhūvasukau śleṣmavahnimāndyānilāpahau / pāke rūkṣatarau gulmaplīhaśūlāpahārakau // rajni_7.156 phañjikā jīvanī padmā tarkārī cucukaḥ pṛthak / vātāmayaharaṃ grāhi dīpanaṃ rucidāyakam // rajni_7.157 phañjyādipañcakaṃ bheṇḍā kuṇañjas tripuṭas tathā / ityādi vanapattrāṇāṃ śākam ekatra yojitam // rajni_7.158 dīpanaṃ pācanaṃ rucyaṃ balavarṇavidhāyakam / tridoṣaśamanaṃ pathyaṃ grāhi vṛṣyaṃ sukhāvaham // rajni_7.159 karkoṭikā ca kuṣmāṇḍī kumbhāṇḍī tu bṛhatphalā / suphalā syāt kumbhaphalā nāgapuṣpaphalā muniḥ // rajni_7.160 mūtrāghātaharaṃ pramehaśamanaṃ kṛcchrāśmarīcchedanaṃ viṇmūtraglapanaṃ tṛṣārtiśamanaṃ jīrṇāṅgapuṣṭipradam / vṛṣyaṃ svādutaraṃ tv arocakaharaṃ balyaṃ ca pittāpahaṃ kuṣmāṇḍaṃ pravaraṃ vadanti bhiṣajo vallīphalānāṃ punaḥ // rajni_7.161 gorakṣatumbī gorakṣī navālāmbur ghaṭābhidhā / kumbhālāmbur ghaṭālāmbuḥ kumbhatumbī ca saptadhā // rajni_7.162 kumbhatumbī sumadhurā śiśirā pittahāriṇī / guruḥ saṃtarpaṇī rucyā vīryapuṣṭibalapradā // rajni_7.163 kṣīratumbī dugdhatumbī dīrghavṛttaphalābhidhā / ikṣvākuḥ kṣatriyavarā dīrghabījā mahāphalā // rajni_7.164 kṣīriṇī dugdhabījā ca dantabījā payasvinī / mahāvallī hy alāmbuś ca śramaghnī śarabhūmitā // rajni_7.165 tumbī sumadhurā snigdhā pittaghnī garbhapoṣakṛt / vṛṣyā vātapradā caiva balapuṣṭivivardhanī // rajni_7.166 bhūtumbī nāgatumbī ca śakracāpasamudbhavā / valmīkasambhavā devī divyatumbī ṣaḍāhvayā // rajni_7.167 bhūtumbī kaṭukoṣṇā ca saṃnipātāpahāriṇī / dantārgalaṃ dantarodhaṃ dhanurvātādidoṣanut // rajni_7.168 māṃsalaphalaḥ kaliṅgaś citraphalaś citravallikaś citraḥ / madhuraphalo vṛttaphalo ghṛṇāphalo māṃsalo navadhā // rajni_7.169 kaliṅgo madhuraḥ śītaḥ pittadāhaśramāpahaḥ / vṛṣyaḥ saṃtarpaṇo balyo vīryapuṣṭivivardhanaḥ // rajni_7.170 kośātakī svāduphalā supuṣpā karkoṭakī syād api pītapuṣpā / dhārāphalā dīrghaphalā sukośā dhāmārgavaḥ syān navasaṃjñako 'yam // rajni_7.171 dhārākośātakī snigdhā madhurā kaphapittanut / īṣad vātakarī pathyā rucikṛd balavīryadā // rajni_7.172 hastikośātakī tv anyā bṛhatkośātakī tathā / mahākośātakī vṛttā grāmyakośātakī śarāḥ // rajni_7.173 hastikośātakī snigdhā madhurādhmānavātakṛt / vṛṣyā krimikarī caiva vraṇasaṃropaṇī ca sā // rajni_7.174 jñeyā svādupaṭolī ca paṭolī maṇḍalī ca sā / paṭolī madhurādiḥ syāt proktā dīrghapaṭolikā / snigdhaparṇī svādupūrvaiḥ paryāyaiś ca paṭolikā // rajni_7.175 paṭolī svāduḥ pittaghnī rucikṛt jvaranāśanī / balapuṣṭikarī pathyā jñeyā dīpanapācanī // rajni_7.176 paṭolapattraṃ pittaghnaṃ nālaṃ tasya kaphāpaham / phalaṃ tridoṣaśamanaṃ mūlaṃ cāsya virecanam // rajni_7.177 mṛgākṣī śatapuṣpā ca mṛgervārur mṛgādanī / citravallī bahuphalā kapilākṣī mṛgekṣaṇā // rajni_7.178 citrā citraphalā pathyā vicitrā mṛgacirbhiṭā / marujā kumbhasī devī kaṭphalā laghucirbhiṭā / sendinī ca mahādevī budhaiḥ sā viṃśatir matāḥ // rajni_7.179 mṛgākṣī kaṭukā tiktā pāke 'mlā vātanāśanī / pittakṛt pīnasaharā dīpanī rucikṛt parā // rajni_7.180 dadhipuṣpī khaṭvāṅgī khaṭvā paryaṅkapādikā kūpā / khaṭvāpādī vaṃśyā kākolī kolapālikā navadhā // rajni_7.181 dadhipuṣpī kaṭumadhurā śiśirā saṃtāpapittadoṣaghnī / vātāmayadoṣakarī gurus tathārocakaghnī ca // rajni_7.182 asiśimbī khaḍgaśimbī śimbī nistriṃśaśimbikā / sthūlaśimbī mahāśimbī bṛhacchimbī suśimbikā // rajni_7.183 asiśimbī tu madhurā kaṣāyā śleṣmapittajit / vraṇadoṣāpahantrī ca śītalā rucidīpanī // rajni_7.184 karakā kāravallī ca cīripattraḥ karillakā / sūkṣmavallī kaṇṭaphalā pītapuṣpāmbuvallikā // rajni_7.185 kāravallī sutiktoṣṇā dīpanī kaphavātajit / arocakaharā caiva raktadoṣaharī ca sā // rajni_7.186 karkoṭakī svāduphalā manojñā ca manasvinī / bodhanā vandhyakarkoṭī devī kaṇṭaphalāpi ca // rajni_7.187 karkoṭakī kaṭūṣṇā ca tiktā viṣavināśanī / vātaghnī pittahṛt caiva dīpanī rucikāriṇī // rajni_7.188 atha bhavati madhurabimbī madhubimbī svādutumbikā tuṇḍī / raktaphalā ruciraphalā soṣṇaphalā pīluparṇī ca // rajni_7.189 bimbī tu madhurā śītā pittaśvāsakaphāpahā / asṛgjvaraharā ramyā kāsajid gṛhabimbikā // rajni_7.190 niṣpāvī grāmajādiḥ syāt phalīnī nakhapūrvikā / maṇḍapī phalikā śimbī jñeyā gucchaphalā ca sā / viśālaphalikā caiva niṣpāviś cipiṭā tathā // rajni_7.191 anyāṅgulīphalā caiva nakhaniṣpāvikā smṛtā / vṛttaniṣpāvikā grāmyā nakhapucchaphalā śarāḥ // rajni_7.192 niṣpāvau dvau haricchubhrau kaṣāyau madhurau rasau / kaṇṭhaśuddhikarau medhyau dīpanau rucikārakau / saṃgrāhi samavīryaṃ syād īṣac chreṣṭhaṃ dvitīyakam // rajni_7.193 vārttākī kaṇṭavṛntākī kaṇṭāluḥ kaṇṭapattrikā / nidrālur māṃsalaphalā vṛntākī ca mahoṭikā // rajni_7.194 citraphalā kaṇṭakinī mahatī kaṭphalā ca sā / miśravarṇaphalā nīlaphalā raktaphalā tathā / śākaśreṣṭhā vṛttaphalā nṛpapriyaphalasmṛtiḥ // rajni_7.195 vārttākī kaṭukā rucyā madhurā pittanāśinī / balapuṣṭikarī hṛdyā gurur vāteṣu ninditā // rajni_7.196 ḍaṅgarī ḍāṅgarī caiva dīrghervāruś ca ḍaṅgariḥ / ḍaṅgārī nāgaśuṇḍī ca gajadantaphalā muniḥ // rajni_7.197 ḍaṅgarī śītalā rucyā vātapittāsradoṣajit / śoṣahṛt tarpaṇī gaulyā jāḍyahā mūtrarodhanut // rajni_7.198 bālaṃ ḍāṅgarikaṃ phalaṃ sumadhuraṃ śītaṃ ca pittāpahaṃ tṛṣṇādāhanibarhaṇaṃ ca rucikṛt saṃtarpaṇaṃ puṣṭidam / vīryonmeṣakaraṃ balapradam idaṃ bhrāntiśramadhvaṃsanaṃ pakvaṃ cet kurute tad eva madhuraṃ tṛḍdāharaktaṃ guru // rajni_7.199 atha kharbujā madhuphalā ṣaḍrekhā vṛttakarkaṭī tiktā / tiktaphalā madhupākā vṛttervāruś ca ṣaṇmukhā navadhā // rajni_7.200 tiktaṃ bālye tad anu madhuraṃ kiṃcid amlaṃ ca pāke niṣpakvaṃ cet tad amṛtasamaṃ tarpaṇaṃ puṣṭidāyi / vṛṣyaṃ dāhaśramaviśamanaṃ mūtraśuddhiṃ vidhatte pittonmādāpaharakaphadaṃ kharbujaṃ vīryakāri // rajni_7.201 atha karkaṭī kaṭudalā chardyāyanikā ca pīnasā mūtraphalā / trapusī ca hastiparṇī lomaśakaṇṭā ca mūtralā navābhidhā // rajni_7.202 karkaṭī madhurā śītā tvak tiktā kaphapittajit / raktadoṣakarā pakvā mūtrarodhārtināśanī // rajni_7.203 mūtrāvarodhaśamanaṃ bahumūtrakāri kṛcchrāśmarīpraśamanaṃ vinihanti pittam / vāntiśramaghnabahudāhanivāri rucyaṃ śleṣmāpahaṃ laghu ca karkaṭikāphalaṃ syāt // rajni_7.204 trapusī pītapuṣpī kaṇṭālus trapusakarkaṭī / bahuphalā kośaphalā sā tundilaphalā muniḥ // rajni_7.205 syāt trapusīphalaṃ rucyaṃ madhuraṃ śiśiraṃ guru / bhramapittavidāhārtivāntihṛd bahumūtradam // rajni_7.206 ervāruḥ karkaṭī proktā vyālapattrā ca lomaśā / sthūlā toyaphalā caiva hastidantaphalā muniḥ // rajni_7.207 ervārukaṃ pittaharaṃ suśītalaṃ mūtrāmayaghnaṃ madhuraṃ rucipradam / saṃtāpamūrchāpaharaṃ sutṛptidaṃ vātaprakopāya ghanaṃ tu sevitam // rajni_7.208 atha vālukī bahuphalā snigdhaphalā kṣetrakarkaṭī kṣetraruhā / madhuraphalā śāradikā kṣudrervāruś ca pītapuṣpikā // rajni_7.209 vālukī madhurā śītādhmānahṛc ca śramāpahā / pittāsraśamanī rucyā kurute kāsapīnasau // rajni_7.210 vālukāni ca sarvāṇi durjarāṇi gurūṇi ca / mandānalaṃ prakurvanti vātaraktaharāṇi ca // rajni_7.211 syād vālukī śaradi varṣajadoṣakartrī hemantajā tu khalu pittaharā ca rucyā / kṣipraṃ karoti khalu pīnasam ardhapakvā pakvā tv atīva madhurā kaphakāriṇī ca // rajni_7.212 cīnakarkaṭikā jñeyā bījakarkaṭikā tathā / sudīrghā rājilaphalā bāṇaiḥ kulakakarkaṭī // rajni_7.213 cīnakarkaṭikā rucyā śiśirā pittanāśanī / madhurā tṛptidā hṛdyā dāhaśoṣāpahāriṇī // rajni_7.214 syāt cirbhiṭā sucitrā citraphalā kṣetracirbhiṭā pāṇḍuphalā / pathyā ca rocanaphalā cirbhiṭikā karkaṭikā grahasaṃkhyā // rajni_7.215 bālye tiktā cirbhiṭā kiṃcid amlā gaulyopetā dīpanī sā ca pāke / śuṣkā rūkṣā śleṣmavātārucighnī jāḍyaghnī sā rocanī dīpanī ca // rajni_7.216 śaśāṇḍulī bahuphalā taṇḍulī kṣetrasambhavā / kṣudrāmlā lomaśaphalā dhūmravṛttaphalā ca sā // rajni_7.217 śaśāṇḍulī tiktakaṭuś ca komalā kaṭvamlayuktā jaraṭhā kaphāpahā / pāke tu sāmlā madhurā vidāhakṛt kaphaś ca śuṣkā rucikṛc ca dīpanī // rajni_7.218 kuḍuhuñcī śrīphalikā pratipattraphalā ca sā / śubhravī kāravī caiva proktā bahuphalā tathā // rajni_7.219 kṣudrakāralikā proktā jñeyā kandalatā tathā / kṣudrādikāravallī ca proktā sā ca navāhvayā // rajni_7.220 kuḍuhuñcī kaṭur uṣṇā tiktā rucikāriṇī ca dīpanadā / raktāniladoṣakarī pathyāpi ca sā phale proktā // rajni_7.221 kāralīkandam arśoghnaṃ malarodhaviśodhanam / yoninirgatadoṣaghnaṃ garbhasrāvaviṣāpaham // rajni_7.222 iti mūlakandaphalapattrasundarakramanāmatadguṇanirūpaṇolvaṇam / avalokya vargam imam āmayocitām agadaprayuktim avabudhyatāṃ budhaḥ // rajni_7.223 mandāgnim arocakinaṃ ye 'pi śilām āśayanti nijaśaktyā / teṣāṃ śākānām ayam āśrayabhūḥ śākavarga iti kathitaḥ // rajni_7.224 labdhānyo 'nyasahāyavaidyakakulāc chaṅkākalaṅkāpanut dasraikyāvataro 'yam ity avirataṃ santaḥ praśaṃsanti yam / tasya śrīnṛhareḥ kṛtāv avasito yo malakādir mahān vargo 'sāv abhidhānakośapariṣaccūḍāmaṇau saptamaḥ // rajni_7.225 rājanighaṇṭu, śālmalyādivarga śālmalī tasya niryāso rohitaś caikavīrakaḥ / pāribhadro 'tha khadiras tridhāriḥ khādiraḥ smṛtaḥ // rajni_8.1 śamīdvayaṃ ca barburadvitayaṃ cārimedakaḥ / pakvāṇḍeṅgudikā proktā niṣpattrī ca snuhī dvidhā // rajni_8.2 kanthārikā tridhairaṇḍo ghoṇṭā vallīkarañjakaḥ / kārikā madanas tredhā bilvāntaras taraṭṭikā // rajni_8.3 śrīvallī kuñjikā caiva rāmakāṇḍas tathāparaḥ / sayāvanālau dviśarau muñjakāśī dvidhā kuśaḥ // rajni_8.4 valvajā kutṛṇau cātha nalau dūrvā caturvidhā / kunduro bhūtṛṇo jñeya ukhala ikṣudarbhakaḥ // rajni_8.5 gomūtrī śilpī niśreṇī garmoṭī majjarās tathā / giribhūr vaṃśapattrī ca manthānaḥ pallivāhakaḥ // rajni_8.6 paṭutṛṇaśuko jñeyaḥ tripaṇyāndhaḥ triguṇḍakaḥ / kaseruś caṇikā proktā guṇḍālā śūlikā tathā / paripellaṃ hijjulaṃ ca sevālaṃ ca śarāṅkadhā // rajni_8.7 śālmaliś cirajīvī syāt picchilo raktapuṣpakaḥ / kukkuṭī tūlavṛkṣaś ca mocākhyaḥ kaṇṭakadrumaḥ // rajni_8.8 raktaphalo ramyapuṣpo bahuvīryo yamadrumaḥ / dīrghadrumaḥ sthūlaphalo dīrghāyus tithibhir mitaḥ // rajni_8.9 śālmalī picchilo vṛṣyo balyo madhuraśītalaḥ / kaṣāyaś ca laghuḥ snigdhaḥ śukraśleṣmavivardhanaḥ // rajni_8.10 tadrasas tadguṇo grāhī kaṣāyaḥ kaphanāśanaḥ / puṣpaṃ tadvac ca nirdiṣṭaṃ phalaṃ tasya tathāvidham // rajni_8.11 mocaraso mocas tu mocasrāvaś ca mocaniryāsaḥ / picchilasāraḥ surasaḥ śālmaliveṣṭaś ca mocasāraś ca // rajni_8.12 mocarasas tu kaṣāyaḥ kaphavātaharo rasāyano yogāt / balapuṣṭivarṇavīryaprajñāyurdehasiddhido grāhī // rajni_8.13 rohītako rohitakaś ca rohitaḥ kuśālmalir dāḍimapuṣpasaṃjñakaḥ / sadāprasūnaḥ sa ca kūṭaśālmalir virocanaḥ śālmaliko navāhvayaḥ // rajni_8.14 saptāhvaḥ śvetarohitaḥ sitapuṣpaḥ sitāhvayaḥ / sitāṅgaḥ śuklarohito lakṣmīvān janavallabhaḥ // rajni_8.15 rohitakau kaṭusnigdhau kaṣāyau ca suśītalau / krimidoṣavraṇaplīharaktanetrāmayāpahau // rajni_8.16 ekavīro mahāvīraḥ sakṛdvīraḥ suvīrakaḥ / ekādivīraparyāyair vīraś ceti ṣaḍāhvayaḥ // rajni_8.17 ekavīro bhavec coṣṇaḥ kaṭukas todavātanut / gṛdhrasīkaṭipṛṣṭhādiśūlapakṣābhighātanut // rajni_8.18 atha bhavati pāribhadro mandāraḥ pārijātako nimbataruḥ / raktakusumaḥ krimighno bahupuṣpo raktakesaro vasavaḥ // rajni_8.19 pāribhadraḥ kaṭūṣṇaḥ syāt kaphavātanikṛntanaḥ / arocakaharaḥ pathyo dīpanaś cāpi kīrtitaḥ // rajni_8.20 khadiro bālapattraś ca khādyaḥ pattrī kṣitī kṣamā / suśalyo vakrakaṇṭaś ca yajñāṅgo dantadhāvanaḥ // rajni_8.21 gāyatrī jihmaśalyaś ca kaṇṭī sāradrumas tathā / kuṣṭhārir bahusāraś ca medhyaḥ saptadaśāhvayaḥ // rajni_8.22 khadiras tu rase tiktaḥ śītaḥ pittakaphāpahaḥ / pācanaḥ kuṣṭhakāsāsraśophakaṇḍūvraṇāpahaḥ // rajni_8.23 khadiraḥ śvetasāro 'nyaḥ kārmukaḥ kubjakaṇṭakaḥ / somasāro nemivṛkṣaḥ somavalkaḥ pathidrumaḥ // rajni_8.24 śvetas tu khadiras tiktaḥ kaṣāyaḥ kaṭur uṣṇakaḥ / kaṇḍūtibhūtakuṣṭhaghnaḥ kaphavātavraṇāpahaḥ // rajni_8.25 sa rakto raktasāraś ca susāras tāmrakaṇṭakaḥ / sa prokto bahuśalyaś ca yājñikaḥ kuṣṭhatodanaḥ / yūpadrumo 'srakhadiro 'paruś ca daśadhā smṛtaḥ // rajni_8.26 kaṭūṣṇo raktakhadiraḥ kaṣāyo gurutiktakaḥ / āmavātāsravātaghno vraṇabhūtajvarāpahaḥ // rajni_8.27 viṭkhadiraḥ kāmbhojī kālaskandhaś ca goraṭo marujaḥ / pattratarur bahusāraḥ saṃsāraḥ khādiro grahair mahāsāraḥ // rajni_8.28 viṭkhadiraḥ kaṭur uṣṇas tikto raktavraṇotthadoṣaharaḥ / kaṇḍūtiviṣavisarpajvarakuṣṭhonmādabhūtaghnaḥ // rajni_8.29 ariḥ saṃdānikā dālā jñeyā khadirapattrikā / ariḥ kaṣāyakaṭukā tiktā raktārtipittanut // rajni_8.30 khādiraḥ khadirodbhūtas tatsāro raṅgadaḥ smṛtaḥ / jñeyaḥ khadirasāraś ca tathā raṅgaḥ ṣaḍāhvayaḥ // rajni_8.31 kaṭukaḥ khādiraḥ sāras tiktoṣṇaḥ kaphavātahṛt / vraṇakaṇṭhāmayaghnaś ca rucikṛd dīpanaḥ paraḥ // rajni_8.32 śamī śāntā tuṅgā kacaripuphalā keśamathanī śiveśā naur lakṣmīs tapanatanunaṣṭā śubhakarī / havirgandhā medhyā duritaśamanī śaṅkuphalikā subhadrā maṅgalyā surabhir atha pāpaśamanī // rajni_8.33 bhadrātha śaṃkarī jñeyā keśahantrī śivāphalā / supattrā sukhadā caiva pañcaviṃśābhidhā matā // rajni_8.34 śamī rūkṣā kaṣāyā ca raktapittātisārajit / tatphalaṃ tu guru svādu tiktoṣṇaṃ keśanāśanam // rajni_8.35 dvitīyā tu śamī śāntā śubhā bhadrāparājitā / jayā ca vijayā caiva pūrvoktaguṇasaṃyutā // rajni_8.36 barburo yugalākṣaś ca kaṇṭālus tīkṣṇakaṇṭakaḥ / gośṛṅgaḥ paṅktibījaś ca dīrghakaṇṭaḥ kaphāntakaḥ / dṛḍhabījaḥ śvāsabhakṣyo jñeyaś ceti daśāhvayaḥ // rajni_8.37 barburas tu kaṣāyoṣṇaḥ kaphakāsāmayāpahaḥ / āmaraktātisāraghnaḥ pittadāhārtināśanaḥ // rajni_8.38 jālabarburakas tv anyaś chattrākaḥ sthūlakaṇṭakaḥ / sūkṣmaśākhas tanucchāyo randhrakaṇṭaḥ ṣaḍāhvayaḥ // rajni_8.39 jālabarburako rūkṣo vātāmayavināśakṛt / pittakṛc ca kaṣāyoṣṇaḥ kaphahṛd dāhakārakaḥ // rajni_8.40 irimedo 'rimedaś ca godhāskandho 'rimedakaḥ / ahimedo 'himāraś ca śitamedo 'himedakaḥ // rajni_8.41 arimedaḥ kaṣāyoṣṇas tikto bhūtavināśakaḥ / śophātisārakāsaghno viṣavīsarpanāśanaḥ // rajni_8.42 pakvāṇḍaḥ pañcakṛt pañcavardhanaḥ pañcarakṣakaḥ / dṛṣṭyañjanavidhau śastaḥ kaṭuḥ jīrṇajvarāpahaḥ // rajni_8.43 iṅgudī hiṅgupattraś ca viṣakaṇṭo 'nilāntakaḥ / gauras tūktaḥ supattraś ca śūlāris tāpasadrumaḥ // rajni_8.44 tīkṣṇakaṇṭas tailaphalaḥ pūtigandho vigandhakaḥ / jñeyaḥ kroṣṭuphalaś caiva vahnīndugaṇitāhvayaḥ // rajni_8.45 iṅgudī madagandhiḥ syāt kaṭūṣṇā phenilā laghuḥ / rasāyanī hanti jantuvātāmayakaphavraṇān // rajni_8.46 niṣpattrakaḥ karīraś ca karīragranthilas tathā / kṛkaro gūḍhapattraś ca karakas tīkṣṇakaṇṭakaḥ // rajni_8.47 karīram ādhmānakaraṃ kaṣāyaṃ kaṭūṣṇam etat kaphakāri bhūri / śvāsānilārocakasarvaśūlavicchardikharjūvraṇadoṣahāri // rajni_8.48 snuhī sudhā mahāvṛkṣaḥ kṣīrī nistriṃśapattrikā / śākhākaṇṭaś ca guṇḍākhyaḥ sehuṇḍo vajrakaṇṭakaḥ // rajni_8.49 bahuśākho vajravṛkṣo vātāriḥ kṣīrakāṇḍakaḥ / bhadro vyāghranakhaś caiva netrārir daṇḍavṛkṣakaḥ / samantadugdho gaṇḍīro jñeyaḥ snuk ceti viṃśatiḥ // rajni_8.50 snuhī coṣṇā pittadāhakuṣṭhavātapramehanut / kṣīraṃ vātaviṣādhmānagulmodaraharaṃ param // rajni_8.51 snuhī cānyā tridhārā syāt tisro dhārās tu yatra sā / pūrvoktaguṇavaty eṣā viśeṣād rasasiddhidā // rajni_8.52 kanthārī katharī kanthā durdharṣā tīkṣṇakaṇṭakā / tīkṣṇagandhā krūragandhā duṣpraveśāṣṭakābhidhā // rajni_8.53 kanthārī kaṭutiktoṣṇā kaphavātanikṛntanī / śophaghnī dīpanī rucyā raktagranthirujāpahā // rajni_8.54 śvetairaṇḍaḥ sitairaṇḍaś citro gandharvahastakaḥ / āmaṇḍas taruṇaḥ śuklo vātārir dīrghadaṇḍakaḥ / pañcāṅgulo vardhamāno ruvuko dvādaśāhvayaḥ // rajni_8.55 raktairaṇḍo 'paro vyāghro hastikarṇo ruvus tathā / uruvuko nāgakarṇaś cañcur uttānapattrakaḥ // rajni_8.56 karaparṇo yācanakaḥ snigdho vyāghradalas tathā / tatkaraś citrabījaś ca hrasvairaṇḍas tripañcadhā // rajni_8.57 śvetairaṇḍaḥ sakaṭukarasas tikta uṣṇaḥ kaphārtidhvaṃsaṃ dhatte jvaraharamarutkāsahārī rasārhaḥ / raktairaṇḍaḥ śvayathupacanaḥ vāntiraktārtipāṇḍubhrāntiśvāsajvarakaphaharo 'rocakaghno laghuś ca // rajni_8.58 sthūlairaṇḍo mahairaṇḍo mahāpañcāṅgulādikaḥ / sthūlairaṇḍo guṇāḍhyaḥ syād rasavīryavipaktiṣu // rajni_8.59 ghoṇṭā badarikā ghoṭī golikā śatrukaṇṭakaḥ / karkaṭī ca turaṃgī ca turagāhvāṣṭadhā smṛtā // rajni_8.60 ghoṭikā kaṭukoṣṇā ca madhurā vātanāśanī / vraṇakaṇḍūtikuṣṭhāsṛgdoṣaśvayathuhāriṇī // rajni_8.61 latākarañjo duḥsparśo vīrāsyo vajravīrakaḥ / dhanadākṣaḥ kaṇṭaphalaḥ kuberākṣaś ca saptadhā // rajni_8.62 latākarañjapattraṃ tu kaṭūṣṇaṃ kaphavātanut / tadbījaṃ dīpanaṃ pathyaṃ śūlagulmavyathāpaham // rajni_8.63 kārī tu kārikā kāryā girijā kaṭupattrikā / tatraikā kaṇṭakārī syād anyā tv ākarṣakārikā // rajni_8.64 kārī kaṣāyamadhurā dvividhā pittanāśanī / dīpanī grāhiṇī rucyā kaṇṭhaśodhakarī guruḥ // rajni_8.65 madanaḥ śalyakaiḍaryaḥ piṇḍī dhārāphalas tathā / taraṭaḥ karahāṭaś ca rāhuḥ piṇḍātakaḥ smṛtaḥ // rajni_8.66 kaṇṭālo viṣamuṣṭiś ca chardano viṣapuṣpakaḥ / ghaṇṭālo mādano harṣo ghaṇṭākhyo vastirodhanaḥ / granthiphalo golaphalo madanāhvaś ca viṃśatiḥ // rajni_8.67 madanaḥ kaṭutiktoṣṇaḥ kaphavātavraṇāpahaḥ / śophadoṣāpahaś caiva vamane ca praśasyate // rajni_8.68 vārāho 'nyaḥ kṛṣṇavarṇo mahāpiṇḍītako mahān / snigdhapiṇḍītakaś cānyaḥ sthūlavṛkṣaphalas tathā // rajni_8.69 anyau ca madanau śreṣṭhau kaṭutiktarasānvitau / chardanau kaphahṛdrogapakvāmāśayaśodhanau // rajni_8.70 bilvāntaraś cīravṛkṣaḥ kṣudhākuśalasaṃjñakaḥ / dīrghamūlo vīravṛkṣaḥ kṛcchrāriś ca ṣaḍāhvayaḥ // rajni_8.71 bilvāntaraḥ kaṭūṣṇaś ca kṛcchraghnaḥ saṃdhiśūlanut / vahnidīptikaraḥ pathyo vātāmayavināśanaḥ // rajni_8.72 taraṭī tāraṭī tīvrā kharburā raktabījakā / taraṭī tiktamadhurā gurur balyā kaphāpahṛt // rajni_8.73 śrīvallī śivavallī ca kaṇṭavallī ca śītalā / amlā kaṭuphalāśvatthā durārohā ca sāṣṭadhā // rajni_8.74 śrīvallī kaṭukāmlā ca vātaśophakaphāpahā / tatphalaṃ tailalepaghnam atyamlaṃ rucikṛt param // rajni_8.75 anyā nikuñjikāmlākhyā kuñjikā kuñjavallarī / nikuñjikā budhair uktā śrīvallīsadṛśī guṇaiḥ // rajni_8.76 aparvadaṇḍo dīrghaś ca rāmabāṇo nṛpapriyaḥ / rāmakāṇḍo rāmaśaro rāmasyeṣuś ca saptadhā // rajni_8.77 rāmakāṇḍajamūlaṃ syād īṣad uṣṇaṃ rucipradam / rase cāmlakaṣāyaś ca pittakṛt kaphavātahṛt // rajni_8.78 yāvanālo 'tha nadījo dṛḍhatvag vārisambhavaḥ / yāvanālanibhaś caiva kharapattraḥ ṣaḍāhvayaḥ // rajni_8.79 yāvanālaśaramūlam īṣan madhurarucyakam / śītaṃ pittatṛṣāpaghnaṃ paśūnām abalapradam // rajni_8.80 śaro bāṇa iṣuḥ kāṇḍa utkaṭaḥ sāyakaḥ kṣuraḥ / ikṣuraḥ kṣurikāpattro viśikhaś ca daśābhidhaḥ // rajni_8.81 sthūlo 'nyaḥ sthūlaśaro mahāśaraḥ sthūlasāyakamukhākhyaḥ / ikṣurakaḥ kṣurapattro bahumūlo dīrghamūlako munibhiḥ // rajni_8.82 śaradvayaṃ syān madhuraṃ sutiktaṃ koṣṇaṃ kaphabhrāntimadāpahāri / balaṃ ca vīryaṃ ca karoti nityaṃ niṣevitaṃ vātakaraṃ ca kiṃcit // rajni_8.83 muñjo mauñjītṛṇākhyaḥ syād brahmaṇyas tejanāhvayaḥ / vānīrajo muñjanakaḥ śārī darbhāhvayaś ca saḥ // rajni_8.84 dūramūlo dṛḍhatṛṇo dṛḍhamūlo bahuprajaḥ / rañjanaḥ śatrubhaṅgaś ca syāc caturdaśasaṃjñakaḥ // rajni_8.85 muñjas tu madhuraḥ śītaḥ kaphapittajadoṣajit / graharakṣāsu dīkṣāsu pāvano bhūtanāśanaḥ // rajni_8.86 kāśaḥ kāṇḍekṣur ikṣvāriḥ kākekṣur vāyasekṣukaḥ / ikṣuraś cekṣukāṇḍaś ca śāradaḥ sitapuṣpakaḥ // rajni_8.87 nādeyo darbhapattraś ca lekhanaḥ kāṇḍakāṇḍakau / kaṇṭhālaṃkārakaś caiva jñeyaḥ pañcadaśāhvayaḥ // rajni_8.88 kāśaś ca śiśiro gaulyo rucikṛt pittadāhanut / tarpaṇo balakṛd vṛṣya āmaśoṣakṣayāpahaḥ // rajni_8.89 anyo 'śirī miśir gaṇḍā aśvālo nīrajaḥ śaraḥ / miśir madhuraśītaḥ syāt pittadāhakṣayāpahaḥ // rajni_8.90 sitadarbho hrasvakumbhaḥ pūto yajñiyapattrakaḥ / vajro brahmapavitraś ca tīkṣṇo yajñasya bhūṣaṇaḥ / sūcīmukhaḥ puṇyatṛṇo vahniḥ pūtatṛṇo dviṣaṭ // rajni_8.91 darbhamūlaṃ himaṃ rucyaṃ madhuraṃ pittanāśanam / raktajvaratṛṣāśvāsakāmalādoṣaśoṣakṛt // rajni_8.92 kuśo 'nyaḥ śarapattraś ca haridgarbhaḥ pṛthucchadaḥ / śārī ca rūkṣadarbhaś ca dīrghapattraḥ pavitrakaḥ // rajni_8.93 darbhau dvau ca guṇe tulyau tathāpi ca sito 'dhikaḥ / yadi śvetakuśābhāvas tv aparaṃ yojayet bhiṣak // rajni_8.94 balvajā dṛḍhapattrī ca tṛṇekṣus tṛṇabalvajā / mauñjīpattrā dṛḍhatṛṇā pānīyāśvā dṛḍhakṣurā // rajni_8.95 balvajā madhurā śītā pittadāhatṛṣāpahā / vātaprakopaṇī rucyā kaṇṭhaśuddhikarī parā // rajni_8.96 kutṛṇaṃ kattṛṇaṃ bhūtir bhūtikaṃ rohiṣaṃ tṛṇam / śyāmakaṃ dhyāmakaṃ pūtir mudgalaṃ davadagdhakam // rajni_8.97 kutṛṇaṃ daśanāmāḍhyaṃ kaṭutiktakaphāpaham / śastraśalyādidoṣaghnaṃ bālagrahavināśanam // rajni_8.98 anyad rohiṣakaṃ dīrghaṃ dṛḍhakāṇḍo dṛḍhacchadam / drāghiṣṭhaṃ dīrghanālaś ca tiktasāraś ca kutsitam // rajni_8.99 dīrgharohiṣakaṃ tiktaṃ kaṭūṣṇaṃ kaphavātajit / bhūtagrahaviṣaghnaś ca vraṇakṣataviropaṇam // rajni_8.100 nālo naḍo nalaś caiva kukṣirandhro 'tha kīcakaḥ / vaṃśāntaraś ca dhamanaḥ śūnyamadhyo vibhīṣaṇaḥ // rajni_8.101 chidrānto mṛdupattraś ca randhrapattro mṛducchadaḥ / nālavaṃśaḥ poṭagala ity asyāhvās tripañcadhā // rajni_8.102 nalaḥ śītakaṣāyaś ca madhuro rucikārakaḥ / raktapittapraśamano dīpano vīryavṛddhidaḥ // rajni_8.103 anyo mahānalo vanyo devanalo nalottamaḥ / sthūlanālaḥ sthūladaṇḍaḥ suranālaḥ suradrumaḥ // rajni_8.104 devanālo 'timadhuro vṛṣya īṣat kaṣāyakaḥ / nalaḥ syād adhiko vīrye śasyate rasakarmaṇi // rajni_8.105 syān nīladūrvā haritā ca śāmbhavī śyāmā ca śāntā śataparvikāmṛtā / pūtā śatagranthir anuṣṇavallikā śivā śiveṣṭāpi ca maṅgalā jayā // rajni_8.106 subhagā bhūtahantrī ca śatamūlā mahauṣadhī / amṛtā vijayā gaurī śāntā syād ekaviṃśatiḥ // rajni_8.107 nīladūrvā tu madhurā tiktā śiśirarocanī / raktapittātisāraghnī kaphavātajvarāpahā // rajni_8.108 syād golomī śvetadūrvā sitākhyā caṇḍā bhadrā bhārgavī durmarā ca / gaurī vighneśānakāntāpy anantā śvetā divyā śvetakāṇḍā pracaṇḍā // rajni_8.109 sahasravīryā ca sahasrakāṇḍā sahasraparvā suravallabhā ca / śubhā suparvā ca sitacchadā ca svacchā ca kacchāntaruhābdhihastā // rajni_8.110 śvetadūrvātiśiśirā madhurā vāntipittajit / āmātisārakāsaghnī rucyā dāhatṛṣāpahā // rajni_8.111 mālādūrvā vallidūrvālidūrvā mālāgranthir granthilā granthidūrvā / mūlagranthir vallarī granthimūlā rohatparvā parvavallī sitākhyā / vallidūrvā sumadhurā tiktā ca śiśirā ca sā / pittadoṣapraśamanī kaphavāntitṛṣāpahā // rajni_8.112 gaṇḍālī syād gaṇḍadūrvātitīvrā matsyākṣī syād vāruṇī mīnanetrā / śyāmagranthiḥ granthilā granthiparṇī sūcīpattrā śyāmakāṇḍā jalasthā // rajni_8.113 śakulākṣī kalāyā ca citrā pañcadaśāhvayā // rajni_8.114 gaṇḍadūrvā tu madhurā vātapittajvarāpahā / śiśirā dvaṃdvadoṣaghnī bhramatṛṣṇāśramāpahā // rajni_8.115 dūrvāḥ kaṣāyā madhurāś ca śītāḥ pittāttṛṣārocakavāntihantryaḥ / sadāhamūrcchāgrahabhūtaśāntiśleṣmaśramadhvaṃsanatṛptidāś ca // rajni_8.116 kunduruḥ kanduro ruṇḍī dīrghapattraḥ kharacchadaḥ / rasābhaḥ kṣetrasambhūtaḥ sutṛṣṇo mṛgavallabhaḥ // rajni_8.117 gaulyaṃ kundurumūlaṃ ca śītaṃ pittātisāranut / praśastaṃ śodhanānāṃ ca balapuṣṭivivardhanam // rajni_8.118 bhūtṛṇo rohiṇo bhūtir bhūtiko 'tha kuṭumbakaḥ / mālātṛṇaṃ sumālī ca chattro 'tichattrakas tathā // rajni_8.119 guhyabījaḥ sugandhaś ca gulālaḥ puṃstvavigrahaḥ / badhiraś cātigandhaś ca śṛṅgarohaḥ rasendukaḥ // rajni_8.120 bhūtṛṇaṃ kaṭutiktaṃ ca vātasaṃtāpanāśanam / hanti bhūtagrahāveśān viṣadoṣāṃś ca dāruṇān // rajni_8.121 sugandhabhūtṛṇaś cānyaḥ surasaḥ surabhis tathā / gandhatṛṇaḥ sugandhaś ca mukhavāsaḥ ṣaḍāhvayaḥ // rajni_8.122 gandhatṛṇaṃ sugandhi syād īṣat tiktaṃ rasāyanam / snigdhaṃ madhuraśītaṃ ca kaphapittaśramāpaham // rajni_8.123 ukhalo bhūripattraś ca sutṛṇaś ca tṛṇottamaḥ / ukhalo balado rucyaḥ paśūnāṃ sarvadā hitaḥ // rajni_8.124 ikṣudarbhā sudarbhā ca pattrālus tṛṇapattrikā // rajni_8.125 ikṣudarbhā sumadhurā snigdhā ceṣat kaṣāyakā / kaphapittaharā rucyā laghuḥ saṃtarpaṇī smṛtā // rajni_8.126 gomūtrikā raktatṛṇā kṣetrajā kṛṣṇabhūmijā / gomūtrikā tu madhurā vṛṣyā godugdhadāyinī // rajni_8.127 śilpikā śilpinī śītā kṣetrajā ca mṛducchadā / śilpikā madhurā śītā tadbījaṃ balavṛṣyadam // rajni_8.128 niḥśreṇikā śreṇikā ca nīrasā vanavallarī / niḥśreṇikā nīrasoṣṇā paśūnām abalapradā // rajni_8.129 garmoṭikā sunīlā ca jaraḍī ca jalāśrayā // rajni_8.130 jaraḍī madhurā śītā sāraṇī dāhahāriṇī / raktadoṣaharā rucyā paśūnāṃ dugdhadāyinī // rajni_8.131 majjaraḥ pavanaḥ proktaḥ sutṛṇaḥ snigdhapattrakaḥ / mṛdugranthiś ca madhuro dhenudugdhakaraś ca saḥ // rajni_8.132 tṛṇāḍhyaṃ parvatatṛṇaṃ pattrāḍhyaṃ ca mṛgapriyam / balapuṣṭikaraṃ rucyaṃ paśūnāṃ sarvadā hitam // rajni_8.133 vaṃśapattrī vaṃśadalā jīrikā jīrṇapattrikā / vaṃśapattrī sumadhurā śiśirā pittanāśanī / raktadoṣaharā rucyā paśūnāṃ dugdhadāyinī // rajni_8.134 manthānakas tu harito dṛḍhamūlas tṛṇādhipaḥ / snigdho dhenupriyo dogdhā madhuro bahuvīryakaḥ // rajni_8.135 pallivāho dīrghatṛṇaḥ supattras tāmravarṇakaḥ / adṛḍhaḥ śākapattrādiḥ paśūnām abalapradaḥ // rajni_8.136 lavaṇatṛṇaṃ loṇatṛṇaṃ tṛṇāmlaṃ paṭutṛṇakam amlakāṇḍaṃ ca / kaṭutṛṇakaṃ kṣārāmlaṃ kaṣāyastanyam aśvavṛddhikaram // rajni_8.137 paṇyāndhaḥ kaṅgunīpattraḥ paṇyāndhā paṇadhā ca sā // rajni_8.138 paṇyāndhā samavīryā syāt tiktā kṣārā ca sāriṇī / tatkālaśastraghātasya vraṇasaṃropaṇī parā // rajni_8.139 dīrghā madhyā tathā hrasvā paṇyāndhā trividhā smṛtā / rasavīryavipāke ca madhyamā guṇadāyikā // rajni_8.140 guṇḍas tu kāṇḍaguṇḍaḥ syād dīrghakāṇḍas trikoṇakaḥ / chattraguccho 'sipattraś ca nīlapattras tridhārakaḥ // rajni_8.141 vṛttaguṇḍo 'paro vṛtto dīrghanālo jalāśrayaḥ / tatra sthūlo laghuś cānyas tridhāyaṃ dvādaśābhidhaḥ // rajni_8.142 guṇḍās tu madhurāḥ śītāḥ kaphapittātisārahāḥ / dāharaktaharās teṣāṃ madhye sthūlataro 'dhikaḥ // rajni_8.143 guṇḍakandaḥ kaseruḥ syāt kṣudramustā kaserukā / śūkareṣṭaḥ sugandhiś ca sukando gandhakandakaḥ // rajni_8.144 kaserukaḥ kaṣāyo 'lpamadhuro 'tikharas tathā / raktapittapraśamanaḥ śīto dāhaśramāpahaḥ // rajni_8.145 caṇikā dugdhadā gaulyā sunīlā kṣetrajā himā / vṛṣyā balyātimadhurā bījaiḥ paśuhitā tṛṇaiḥ // rajni_8.146 guṇḍāsinī tu guṇḍā guṇḍālā gucchamūlakā cipiṭā / tṛṇapattrī jalavāsā pṛthulā suviṣṭarā ca navāhvā // rajni_8.147 guṇḍāsinī kaṭuḥ svāde pittadāhaśramāpahā / tiktoṣṇā śvayathughnī ca vraṇadoṣanibarhaṇī // rajni_8.148 śūlī tu śūlapattrī syād aśākhā dhūmramūlikā / jalāśrayā mṛdulatā picchilā mahiṣīpriyā // rajni_8.149 śūlī tu picchilā coṣṇā gurur gaulyā balapradā / pittadāhaharā rucyā dugdhavṛddhipradāyikā // rajni_8.150 paripellaṃ plavaṃ dhānyaṃ gopuṭaṃ syāt kuṭannaṭam / sitapuṣpaṃ dāsapuraṃ gonardaṃ jīrṇabudhnakam // rajni_8.151 paripellaṃ kaṭūṣṇaṃ ca kaphamārutanāśanam / vraṇadāhāmaśūlaghnaṃ raktadoṣaharaṃ param // rajni_8.152 hijjalo 'tha nadīkānto jalajo dīrghapattrakaḥ / nadījo niculo raktaḥ kārmukaḥ kathitaś ca saḥ // rajni_8.153 hijjalaḥ kaṭur uṣṇaś ca pavitro bhūtanāśanaḥ / vātāmayaharo nānāgrahasaṃcāradoṣajit // rajni_8.154 śaivālaṃ jalanīlī syāt śaivalaṃ jalajaṃ ca tat / śaivālaṃ śītalaṃ snigdhaṃ saṃtāpavraṇanāśanam // rajni_8.155 itthaṃ nānākaṇṭakiviṭapiprastāvavyākhyātairaṇḍādikatṛṇavistārāḍhyam / vargaṃ vidvān vaidyakaviṣayaprāvīṇyajñeyaṃ paṇyāraṇyakaguṇam īyād vaidyaḥ // rajni_8.156 durvārāṃ vikṛtiṃ svasevanavidāṃ bhindanti ye bhūyasā durvāhāś ca haṭhena kaṇṭakitayā sūkṣmāś ca ye kecana / teṣām eṣa mahāgamāntarabhuvām āraṇyakānāṃ kila krūrātaṅkabhayārtanirvṛtikaro vargaḥ satāṃ saṃmataḥ // rajni_8.157 dvijānāṃ yo rājā jayati racayann oṣadhigaṇaṃ pratīto 'yaṃ nṝṇām amṛtakaratāṃ dhārayati ca / amuṣyāyaṃ vargo nṛharikṛtinaḥ kāṅkṣati kṛtau sthitiṃ śālmalyādir vasubhir abhidhāśekharamaṇau // rajni_8.158 rājanighaṇṭu, prabhadrādivarga prabhadraḥ pañcadhā proktaḥ kāśmaryo laghupūrvakaḥ / dvir agnimanthaḥ śyonākadvitayaṃ cājaśṛṅgikā // rajni_9.1 kāśmaryāśmantakaś cātha karṇikāradvayaṃ tathā / vṛścikālī ca kuṭajas tadbījaṃ ca śirīṣakaḥ // rajni_9.2 karañjaḥ ṣaḍvidho 'ṅkolo nīlaḥ sarjāśvakarṇakau / tālaḥ śrītālahintālamāḍās tūlas tamālakaḥ // rajni_9.3 caturvidhaḥ kadambo 'tha vānīraḥ kumbhivetasaḥ / dhavaś ca dhanvano bhūrjas tiniśaś ca tato 'rjunaḥ // rajni_9.4 haridrudagdhāśākhoṭāḥ śāko 'tho śiṃśapātrayam / asanatrayaṃ ca varuṇaḥ putrajīvaś ca piṇḍikā // rajni_9.5 kāraskaro 'tha kaṭabhyau kṣavako devasarṣapaḥ / ḍahur vikaṅkataś ceti svarābdhigaṇitāḥ kramāt // rajni_9.6 atha nigaditaḥ prabhadraḥ picumandaḥ pāribhadrako nimbaḥ / kākaphalaḥ kīreṣṭo netāriṣṭaś ca sarvatobhadraḥ // rajni_9.7 dhamano viśīrṇaparṇaḥ pavaneṣṭaḥ pītasārakaḥ śītaḥ / varatikto 'riṣṭaphalo jyeṣṭhāmālakaś ca hiṅguniryāsaḥ // rajni_9.8 chardanaś cāgnidhamano jñeyā nāmnāṃ tu viṃśatiḥ // rajni_9.9 prabhadrakaḥ prabhavati śītatiktakaḥ kaphavraṇakṛmivamiśophaśāntaye / balāsabhid bahuviṣapittadoṣajid viśeṣato hṛdayavidāhaśāntikṛt // rajni_9.10 mahānimbo madodrekaḥ kārmukaḥ keśamuṣṭikaḥ / kākāṇḍo ramyako 'kṣīro mahātikto himadrumaḥ // rajni_9.11 mahānimbas tu śiśiraḥ kaṣāyaḥ kaṭutiktakaḥ / asradāhabalāsaghno viṣamajvaranāśanaḥ // rajni_9.12 kaiḍaryo 'nyo mahānimbo rāmaṇo ramaṇas tathā / girinimbo mahāriṣṭaḥ śuklaśālaḥ kaphāhvayaḥ // rajni_9.13 kaiḍaryaḥ kaṭukas tiktaḥ kaṣāyaḥ śītalo laghuḥ / saṃtāpaśoṣakuṣṭhāsrakṛmibhūtaviṣāpahaḥ // rajni_9.14 bhūnimbo nāryatiktaḥ syāt kairāto rāmasenakaḥ / kairātatiktako haimaḥ kāṇḍatiktaḥ kirātakaḥ // rajni_9.15 bhūnimbo vātalas tiktaḥ kaphapittajvarāpahaḥ / vraṇasaṃropaṇaḥ pathyaḥ kuṣṭhakaṇḍūtiśophanut // rajni_9.16 nepālanimbo naipālas tṛṇanimbo jvarāntakaḥ / nāḍītikto 'rdhatiktaś ca nidrāriḥ saṃnipātahā // rajni_9.17 nepālanimbaḥ śītoṣṇo yogavāhī laghus tathā / tikto 'tikaphapittāsraśophatṛṣṇājvarāpahaḥ // rajni_9.18 kaṇḍūlaḥ kṛṣṇagarbhaś ca somavalkapracetasī / bhadrāvatī mahākumbhī kaiḍaryo rāmasenakaḥ // rajni_9.19 kumudā cogragandhaś ca bhadrā rañjanakas tathā / kumbhī ca laghukāśmaryaḥ śrīparṇī ca tripañcadhā // rajni_9.20 kaṭphalaḥ kaṭur uṣṇaś ca kāsaśvāsajvarāpahaḥ / ugradāhaharo rucyo mukharogaśamapradaḥ // rajni_9.21 agnimantho 'gnimathanaḥ tarkārī vaijayantikā / vahnimantho 'raṇī ketuḥ śrīparṇī karṇikā jayā / nādeyī vijayānantā nadī yāvat trayodaśa // rajni_9.22 tarkārī kaṭur uṣṇā ca tiktānilakaphāpahā / śophaśleṣmāgnimāndyārśoviḍbandhādhmānanāśanī // rajni_9.23 kṣudrāgnimanthas tapano vijayā gaṇikārikā / araṇir laghumanthaś ca tejovṛkṣas tanutvacā // rajni_9.24 agnimanthadvayaṃ caiva tulyaṃ vīryarasādiṣu / tatprayogānusāreṇa yojayet svamanīṣayā // rajni_9.25 śyonākaḥ śukanāsaś ca kaṭvaṅgo 'tha kaṭaṃbharaḥ / mayūrajaṅgho 'ralukaḥ priyajīvaḥ kuṭannaṭaḥ // rajni_9.26 śyonākaḥ pṛthuśimbo 'nyo bhallako dīrghavṛntakaḥ / potavṛkṣaś ca ṭeṇṭūko bhūtasāro munidrumaḥ // rajni_9.27 niḥsāraḥ phalguvṛntākaḥ pūtipattro vasantakaḥ / maṇḍūkaparṇaḥ pītāṅgo jambūkaḥ pītapādakaḥ // rajni_9.28 vātāriḥ pītakaḥ śoṇaḥ kuṭanaś ca virecanaḥ / bhramareṣṭo barhijaṅgho netranetramitābhidhaḥ // rajni_9.29 śyonākayugalaṃ tiktaṃ śītalaṃ ca tridoṣajit / pittaśleṣmātisāraghnaṃ saṃnipātajvarāpaham // rajni_9.30 ṭeṇṭuphalaṃ kaṭūṣṇaṃ ca kaphavātaharaṃ laghu / dīpanaṃ pācanaṃ hṛdyaṃ rucikṛl lavaṇāmlakam // rajni_9.31 ajaśṛṅgī meṣaśṛṅgī vartikā sarpadaṃṣṭrikā / cakṣuṣyā tiktadugdhā ca putraśreṇī viṣāṇikā // rajni_9.32 ajaśṛṅgī kaṭus tiktā kaphārśaḥśūlaśophajit / cakṣuṣyā śvāsahṛdrogaviṣakāsātikuṣṭhajit // rajni_9.33 ajaśṛṅgīphalaṃ tiktaṃ kaṭūṣṇaṃ kaphavātajit / jaṭharānalakṛt hṛdyaṃ ruciraṃ lavaṇāmlakam // rajni_9.34 syāt kāśmaryaḥ kāśmarī kṛṣṇavṛntā hīrā bhadrā sarvatobhadrikā ca / śrīparṇī syāt sindhuparṇī subhadrā kambhārī sā kaṭphalā bhadraparṇī // rajni_9.35 kumudā ca gopabhadrā vidāriṇī kṣīriṇī mahābhadrā / madhuparṇī svabhadrā kṛṣṇā śvetā ca rohiṇī gṛṣṭiḥ // rajni_9.36 sthūlatvacā madhumatī suphalā medinī mahākumudā / sudṛḍhatvacā ca kathitā vijñeyonatriṃśatir nāmnām // rajni_9.37 kāśmarī kaṭukā tiktā gurūṣṇā kaphaśophanut / tridoṣaviṣadāhārtijvaratṛṣṇāsradoṣajit // rajni_9.38 aśmantakaś cendukaś ca kuddālaś cāmlapattrakaḥ / ślakṣṇatvak pīlupattraś ca smṛto yamalapattrakaḥ // rajni_9.39 aśmāntakenduśapharī śilāntaś cāmbudaḥ smṛtaḥ / pāṣāṇāntaka ity ukto vahnicandramitāhvayaḥ // rajni_9.40 aśmantakaḥ syān madhuraḥ kaṣāyaḥ suśītalaḥ pittaharaḥ pramehajit / vidāhatṛṣṇāviṣamajvarāpaho viṣārtivicchardiharaś ca bhūtajit // rajni_9.41 atha bhavati karṇikāro rājataruḥ pragrahaś ca kṛtamālaḥ / suphalaś ca parivyādho vyādhiripuḥ paṅktibījako vasusaṃjñaḥ // rajni_9.42 karṇikāro rase tiktaḥ kaṭūṣṇaḥ kaphaśūlahṛt / udarakṛmimehaghno vraṇagulmanivāraṇaḥ // rajni_9.43 āragvadho 'nyo manthāno rocanaś caturaṅgulaḥ / ārevato dīrghaphalo vyādhighāto nṛpadrumaḥ // rajni_9.44 hemapuṣpo rājataruḥ kaṇḍūghnaś ca jvarāntakaḥ / arujaḥ svarṇapuṣpaś ca svarṇadruḥ kuṣṭhasūdanaḥ // rajni_9.45 karṇābharaṇakaḥ prokto mahārājadrumaḥ smṛtaḥ / karṇikāro mahādiḥ syāt proktaś caikonaviṃśatiḥ // rajni_9.46 āragvadho 'timadhuraḥ śītaḥ śūlāpahārakaḥ / jvarakaṇḍūkuṣṭhamehakaphaviṣṭambhanāśanaḥ // rajni_9.47 vṛścikālī viṣāṇī ca viṣaghnī netrarogahā / uṣṭrikāpy aliparṇī ca dakṣiṇāvarttakī tathā // rajni_9.48 kalikāpy āgamāvarttā devalāṅgulikā tathā / karabhā bhūridugdhā ca karkaśā cāmarā ca sā // rajni_9.49 svarṇapuṣpā yugmaphalā tathā kṣīraviṣāṇikā / proktā bhāsurapuṣpā ca vasucandrasamāhvayā // rajni_9.50 vṛścikālī kaṭus tiktā soṣṇā hṛdvaktraśuddhikṛt / raktapittaharā balyā vibandhārocakāpahā // rajni_9.51 kuṭajaḥ kauṭajaḥ śakro vatsako girimallikā / kaliṅgo mallikāpuṣpaḥ prāvṛṣyaḥ śakrapādapaḥ // rajni_9.52 varatikto yavaphalaḥ saṃgrāhī pāṇḍuradrumaḥ / prāvṛṣeṇyo mahāgandhaḥ syāt pañcadaśadhābhidhaḥ // rajni_9.53 kuṭajaḥ kaṭutiktoṣṇaḥ kaṣāyaś cātisārajit / tatrāsito 'srapittaghnas tvagdoṣārśonikṛntanaḥ // rajni_9.54 indrayavā tu śakrāhvā śakrabījāni vatsakaḥ / tathā vatsakabījāni bhadrajā kuṭajāphalam // rajni_9.55 jñeyā bhadrayavā caiva bījāntā kuṭajābhidhā / tathā kaliṅgabījāni paryāyair daśadhābhidhā // rajni_9.56 indrayavā kaṭus tiktā śītā kaphavātaraktapittaharā / dāhātisāraśamano nānājvaradoṣaśūlamūlaghnī // rajni_9.57 śirīṣaḥ śītapuṣpaś ca bhaṇḍiko mṛdupuṣpakaḥ / śukeṣṭo barhipuṣpaś ca viṣahantā supuṣpakaḥ // rajni_9.58 uddānakaḥ śukatarur jñeyo lomaśapuṣpakaḥ / kapītanaḥ kaliṅgaś ca śyāmalaḥ śaṅkhinīphalaḥ / madhupuṣpas tathā vṛttapuṣpaḥ saptadaśāhvayaḥ // rajni_9.59 śirīṣaḥ kaṭukaḥ śīto viṣavātaharaḥ paraḥ / pāmāsṛkkuṣṭhakaṇḍūtitvagdoṣasya vināśanaḥ // rajni_9.60 karañjo naktamālaś ca pūtikaś cirabilvakaḥ / pūtiparṇo vṛddhaphalo rocanaś ca prakīryakaḥ // rajni_9.61 karañjaḥ kaṭur uṣṇaś ca cakṣuṣyo vātanāśanaḥ / tasya sneho 'tisnigdhaś ca vātaghnaḥ sthiradīptidaḥ // rajni_9.62 anyo ghṛtakarañjaḥ syāt prakīryo ghṛtaparṇakaḥ / snigdhapatras tapasvī ca viṣāriś ca virocanaḥ // rajni_9.63 ghṛtakarañjaḥ kaṭūṣṇo vātahṛd vraṇanāśanaḥ / sarvatvagdoṣaśamano viṣasparśavināśanaḥ // rajni_9.64 jñeyo mahākarañjo 'nyaḥ ṣaḍgrantho hasticāriṇī / udakīryā viṣaghnī ca kākaghnī madahastinī / aṅgāravallī śārṅgeṣṭā madhusattāvamāyinī // rajni_9.65 hastirohaṇakaś caiva jñeyo hastikarañjakaḥ / sumanāḥ kākabhāṇḍī ca madamattaś ca ṣoḍaśa // rajni_9.66 mahākarañjas tīkṣṇoṣṇaḥ kaṭuko viṣanāśanaḥ / kaṇḍūvicarcikākuṣṭhatvagdoṣavraṇanāśanaḥ // rajni_9.67 prakīryo rajanīpuṣpaḥ sumanāḥ pūtikarṇikaḥ / pūtikarañjaḥ kaiḍaryaḥ kalimālaś ca saptadhā // rajni_9.68 anyo gucchakarañjaḥ snigdhadalo gucchapucchako nandī / gucchī ca mātṛnandī sānando dantadhāvano vasavaḥ // rajni_9.69 karañjaḥ kaṭutiktoṣṇo viṣavātārtikṛntanaḥ / kaṇḍūvicarcikākuṣṭhasparśatvagdoṣanāśanaḥ // rajni_9.70 rīṭhākarañjakas tv anyo gucchalo gucchapuṣpakaḥ / rīṭhā gucchaphalo 'riṣṭo maṅgalyaḥ kumbhabījakaḥ / prakīryaḥ somavalkaś ca phenilo rudrasaṃjñakaḥ // rajni_9.71 rīṭhākarañjas tiktoṣṇaḥ kaṭuḥ snigdhaś ca vātajit / kaphaghnaḥ kuṣṭhakaṇḍūtiviṣavisphoṭanāśanaḥ // rajni_9.72 aṅkolaḥ koṭharo recī gūḍhapatro nikocakaḥ / guptasnehaḥ pītasāro madano gūḍhamallikā // rajni_9.73 pītas tāmraphalo jñeyo dīrghakālo guṇāḍhyakaḥ / kolaḥ kolambakarṇaś ca gandhapuṣpaś ca rocanaḥ / vijñānatailagarbhaś ca smṛtisaṃkhyābhidhā smṛtaḥ // rajni_9.74 aṅkolaḥ kaṭukaḥ snigdho viṣalūtādidoṣanut / kaphānilaharaḥ sūtaśuddhikṛt recanīyakaḥ // rajni_9.75 nīlas tu nīlavṛkṣo vātāriḥ śophanāśano nakhanāmā / nakhavṛkṣaś ca nakhālur nakhapriyo diggajendramitasaṃjñaḥ // rajni_9.76 nīlavṛkṣas tu kaṭukaḥ kaṣāyoṣṇo laghus tathā / vātāmayapraśamano nānāśvayathunāśanaḥ // rajni_9.77 sarjaḥ sarjarasaḥ śālaḥ kālakuṭo rajodbhavaḥ / vallīvṛkṣaś cīraparṇo rālaḥ kārśyo 'jakarṇakaḥ // rajni_9.78 vastakarṇaḥ kaṣāyī ca lalano gandhavṛkṣakaḥ / vaṃśaś ca śālaniryāso divyasāraḥ sureṣṭakaḥ / śūro 'gnivallabhaś caiva yakṣadhūpaḥ susiddhakaḥ // rajni_9.79 sarjas tu kaṭutiktoṣṇo himaḥ snigdho 'tisārajit / pittāsradoṣakuṣṭhaghnaḥ kaṇḍūvisphoṭavātajit // rajni_9.80 jaraṇadrumo 'śvakarṇas tārkṣyaprasavaś ca śasyasaṃvaraṇaḥ / dhanyaś ca dīrghaparṇaḥ kuśikataruḥ kauśikaś cāpi // rajni_9.81 aśvakarṇaḥ kaṭus tiktaḥ snigdhaḥ pittāsranāśanaḥ / jvaravisphoṭakaṇḍūghnaḥ śirodoṣārtikṛntanaḥ // rajni_9.82 tālas tāladrumaḥ patrī dīrghaskandho dhvajadrumaḥ / tṛṇarājo madhuraso madāḍhyo dīrghapādapaḥ // rajni_9.83 cirāyus tarurājaś ca gajabhakṣyo dṛḍhacchadaḥ / dīrghapatro gucchapatro 'py āsavadruś ca ṣoḍaśa // rajni_9.84 tālaś ca madhuraḥ śītapittadāhaśramāpahaḥ / saraś ca kaphapittaghno madakṛd dāhaśoṣanut // rajni_9.85 śrītālo madhutālaś ca lakṣmītālo mṛducchadaḥ / viśālapatro lekhārho masīlekhyadalas tathā / śirālapatrakaś caiva yāmyodbhūto navāhvayaḥ // rajni_9.86 śrītālo madhuro 'tyantam īṣac caiva kaṣāyakaḥ / pittajit kaphakārī ca vātam īṣat prakopayet // rajni_9.87 hintālaḥ sthūlatālaś ca valkapatro bṛhaddalaḥ / garbhasrāvī latātālo bhīṣaṇo bahukaṇṭakaḥ // rajni_9.88 sthirapatro dvidhālekhyaḥ śirāpatraḥ sthirāṅghripaḥ / amlasāro bṛhattālaḥ syāc caturdaśadhābhidhaḥ // rajni_9.89 hintālo madhurāmlaś ca kaphakṛt pittadāhanut / śramatṛṣṇāpahārī ca śiśiro vātadoṣanut // rajni_9.90 māḍo māḍadrumo dīrgho dhvajavṛkṣo vitānakaḥ / madyadrumo mohakārī madadrur ṛjur aṅkadhā // rajni_9.91 māḍas tu śiśiro rucyaḥ kaṣāyaḥ pittadāhakṛt / tṛṣṇāpaho marutkārī śramahṛt śleṣmakārakaḥ // rajni_9.92 tūlaṃ tūdaṃ brahmakāṣṭhaṃ brāhmaṇeṣṭaṃ ca yūpakam / brahmadāru supuṣpaṃ ca surūpaṃ nīlavṛntakam / kramukaṃ viprakāṣṭhaṃ ca mṛdusāraṃ dvibhūmitam // rajni_9.93 tūlaṃ tu madhurāmlaṃ syāt vātapittaharaṃ saram / dāhapraśamanaṃ vṛṣyaṃ kaṣāyaṃ kaphanāśanam // rajni_9.94 tamālo nīlatālaḥ syāt kālaskandhas tamālakaḥ / nīladhvajaś ca tāpiñchaḥ kālatālo mahābalaḥ // rajni_9.95 tamālo madhuro balyo vṛṣyaś ca śiśiro guruḥ / kaphapittatṛṣādāhaśramabhrāntikaraḥ paraḥ // rajni_9.96 kadambo vṛttapuṣpaś ca surabhir lalanāpriyaḥ / kādambaryaḥ sindhupuṣpo madāḍhyaḥ karṇapūrakaḥ // rajni_9.97 kadambas tiktakaṭukaḥ kaṣāyo vātanāśanaḥ / śītalaḥ kaphapittārtināśanaḥ śukravardhanaḥ // rajni_9.98 dhārākadambaḥ prāvṛṣyaḥ pulakī bhṛṅgavallabhaḥ / meghāgamapriyo nīpaḥ prāvṛṣeṇyaḥ kadambakaḥ // rajni_9.99 dhūlīkadambaḥ kramukaprasūnaḥ parāgapuṣpo balabhadrasaṃjñakaḥ / vasantapuṣpo makarandavāso bhṛṅgapriyo reṇukadambako 'ṣṭau // rajni_9.100 bhūmīkadambo bhūnimbo bhūmijo bhṛṅgavallabhaḥ / laghupuṣpo vṛttapuṣpo viṣaghno vraṇahārakaḥ // rajni_9.101 trikadambāḥ kaṭur varṇyā viṣaśophaharā himāḥ / kaṣāyāḥ pittalās tiktā vīryavṛddhikarāḥ parāḥ // rajni_9.102 vānīro vṛttapuṣpaś ca śākhālo jalavetasaḥ / vyādhighātaḥ parivyādho nādeyo jalasambhavaḥ // rajni_9.103 vānīras tiktaśiśiro rakṣoghno vraṇaśodhanaḥ / pittāsrakaphadoṣaghnaḥ saṃgrāhī ca kaṣāyakaḥ // rajni_9.104 kumbhī romāluviṭapī romaśaḥ parpaṭadrumaḥ / kumbhī kaṭuḥ kaṣāyoṣṇo grāhī vātakaphāpahaḥ // rajni_9.105 vetaso niculo jñeyo vañjulo dīrghapatrakaḥ / kalano mañjarīnamraḥ suṣeṇo gandhapuṣpakaḥ // rajni_9.106 vetasaḥ kaṭukaḥ svāduḥ śīto bhūtavināśanaḥ / pittaprakopaṇo rucyo vijñeyo dīpanaḥ paraḥ / raktapittodbhavaṃ rogaṃ kuṣṭhadoṣaṃ ca nāśayet // rajni_9.107 dhavo dṛḍhatarur gauraḥ kaṣāyo madhuratvacaḥ / śuklavṛkṣaḥ pāṇḍutarur dhavalaḥ pāṇḍuro nava // rajni_9.108 dhavaḥ kaṣāyaḥ kaṭukaḥ kaphaghno 'nilanāśanaḥ / pittaprakopaṇo rucyo vijñeyo dīpanaḥ paraḥ // rajni_9.109 dhanvano raktakusumo dhanuvṛkṣo mahābalaḥ / rujāpahaḥ picchalako rūkṣaḥ svāduphalaś ca saḥ // rajni_9.110 dhanvanaḥ kaṭukoṣṇaś ca kaṣāyaḥ kaphanāśanaḥ / dāhaśoṣakaro grāhī kaṇṭhāmayaśamapradaḥ // rajni_9.111 bhūrjo valkadrumo bhurjaḥ sucarmā bhūrjapatrakaḥ / citratvag bindupatraś ca rakṣāpatro vicitrakaḥ / bhūtaghno mṛdupatraś ca śailendrastho dvibhūmitaḥ // rajni_9.112 bhūrjaḥ kaṭukaṣāyoṣṇo bhūtarakṣākaraḥ paraḥ / tridoṣaśamanaḥ pathyo duṣṭakauṭilyanāśanaḥ // rajni_9.113 tiniśaḥ syandanaś cakrī śatāṅgaḥ śakaṭo rathaḥ / rathiko bhasmagarbhaś ca meṣī jaladharo daśa // rajni_9.114 tiniśas tu kaṣāyoṣṇaḥ kapharaktātisārajit / grāhako dāhajanano vātāmayaharaḥ paraḥ // rajni_9.115 arjunaḥ śambaraḥ pārthaś citrayodhī dhanaṃjayaḥ / vairāntakaḥ kirīṭī ca gāṇḍīvī śivamallakaḥ // rajni_9.116 savyasācī nadīsarjaḥ karṇāriḥ kuruvīrakaḥ / kaunteya indrasūnuś ca vīradruḥ kṛṣṇasārathiḥ / pṛthājaḥ phālguno dhanvī kakubhaś caikaviṃśatiḥ // rajni_9.117 arjunas tu kaṣāyoṣṇaḥ kaphaghno vraṇanāśanaḥ / pittaśramatṛṣārtighno mārutāmayakopanaḥ // rajni_9.118 haridruḥ pītadāruḥ syāt pītakāṣṭhaś ca pītakaḥ / kadambakaḥ supuṣpaś ca surāhvaḥ pītakadrumaḥ // rajni_9.119 haridruḥ śītalas tikto maṅgalyaḥ pittavāntijit / aṅgakāntikaro balyo nānātvagdoṣanāśanaḥ // rajni_9.120 dagdhā dagdharuhā proktā dagdhikā ca sthaleruhā / romaśā karkaśadalā bhasmarohā sudagdhikā // rajni_9.121 dagdhā kaṭukaṣāyoṣṇā kaphavātanikṛntanī / pittaprakopaṇī caiva jaṭharānaladīpanī // rajni_9.122 śākhoṭaḥ syād bhūtavṛkṣo gavākṣī yūkāvāso bhūrjapatraś ca pītaḥ / kauśikyo 'jakṣīranāśaś ca sūktas tiktoṣṇo 'yaṃ pittakṛd vātahārī // rajni_9.123 śākaḥ krakacapatraḥ syāt kharapatro 'tipatrakaḥ / mahīsahaḥ śreṣṭakāṣṭhaḥ sthirasāro gṛhadrumaḥ // rajni_9.124 śākas tu sārakaḥ proktaḥ pittadāhaśramāpahaḥ / kaphaghnaṃ madhuraṃ rucyaṃ kaṣāyaṃ śākavalkalam // rajni_9.125 śiṃśapā tu mahāśyāmā kṛṣṇasārā ca dhūmrikā / tīkṣṇasārā ca dhīrā ca kapilā kṛṣṇaśiṃśapā // rajni_9.126 śyāmādiśiṃśapā tiktā kaṭūṣṇā kaphavātanut / naṣṭājīrṇaharā dīpyā śophātīsārahāriṇī // rajni_9.127 śiṃśapānyā śvetapatrā sitāhvādiś ca śiṃśapā / śvetādiśiṃśapā tiktā śiśirā pittadāhanut // rajni_9.128 kapilā śiṃśapā cānyā pītā kapilaśiṃśapā / sāriṇī kapilākṣī ca bhasmagarbhā kuśiṃśapā // rajni_9.129 kapilā śiṃśapā tiktā śītavīryā śramāpahā / vātapittajvaraghnī ca chardihikkāvināśinī // rajni_9.130 śiṃśapātritayaṃ varṇyaṃ himaśophavisarpajit / pittadāhapraśamanaṃ balyaṃ rucikaraṃ param // rajni_9.131 asanas tu mahāsarjaḥ saurir bandhūkapuṣpakaḥ / priyako bījavṛkṣaś ca nīlakaḥ priyaśālakaḥ // rajni_9.132 asanaḥ kaṭur uṣṇaś ca tikto vātārtidoṣanut / sārako galadoṣaghno raktamaṇḍalanāśanaḥ // rajni_9.133 dvitīyo nīlabījaḥ syān nīlapatraḥ sunīlakaḥ / nīladrumo nīlasāro nīlaniryāsako rasaiḥ // rajni_9.134 bījavṛkṣau kaṭū śītau kaṣāyau kuṣṭhanāśanau / sārakau kaṇḍudadrughnau śreṣṭhas tatrāsitas tayoḥ // rajni_9.135 varuṇaḥ śvetapuṣpaś ca tiktaśākaḥ kumārakaḥ / śvetadrumaḥ sādhuvṛkṣaḥ tamālo mārutāpahaḥ // rajni_9.136 varuṇaḥ kaṭur uṣṇaś ca raktadoṣaharaḥ paraḥ / śīrṣavātaharaḥ snigdho dīpyo vidradhivātajit // rajni_9.137 putrajīvaḥ pavitraś ca garbhadaḥ sutajīvakaḥ / kuṭajīvo 'patyajīvaḥ siddhido 'patyajīvakaḥ // rajni_9.138 putrajīvo himo vṛṣyaḥ śleṣmado garbhajīvadaḥ / cakṣuṣyaḥ pittaśamano dāhatṛṣṇānivāraṇaḥ // rajni_9.139 mahāpiṇḍītaruḥ proktaḥ śvetapiṇḍītakaś ca saḥ / karahāṭaḥ kṣuraś caiva śastrakośataruḥ saraḥ // rajni_9.140 piṇḍītaruḥ kaṣāyoṣṇas tridoṣaśamano 'pi ca / carmarogāpahaś caiva viśeṣād raktadoṣajit // rajni_9.141 kāraskaras tu kimpāko viṣatindur viṣadrumaḥ / garadrumo ramyaphalaḥ kupākaḥ kālakūṭakaḥ // rajni_9.142 kāraskaraḥ kaṭūṣṇaś ca tiktaḥ kuṣṭhavināśanaḥ / vātāmayāsrakaṇḍūtikaphāmārśovraṇāpahaḥ // rajni_9.143 kaṭabhī nābhikā śauṇḍī pāṭalī kiṇihī tathā / madhureṇuḥ kṣudraśāmā kaiḍaryaḥ śyāmalā nava // rajni_9.144 śitādikaṭabhī śvetā kiṇihī girikarṇikā / śirīṣapatrā kālindī śatapādī viṣaghnikā / mahāśvetā mahāśauṇḍī mahādikaṭabhī tathā // rajni_9.145 kaṭabhī bhavet kaṭūṣṇā gulmaviṣādhmānaśūladoṣaghnī / vātakaphājīrṇarujāśamanī śvetā ca tatra guṇayuktā // rajni_9.146 kṣavakaḥ kṣurakas tīkṣṇaḥ krūro bhūtāṅkuśaḥ kṣavaḥ / rājodvejanasaṃjñaś ca bhūtadrāvī grahāhvayaḥ // rajni_9.147 bhūtāṅkuśas tīvragandhaḥ kaṣāyoṣṇaḥ kaṭus tathā / bhūtagrahādidoṣaghnaḥ kaphavātanikṛntanaḥ // rajni_9.148 devasarṣapakaś cākṣo badaro raktamūlakaḥ / surasarṣapakaś caindras tathā sūkṣmadalaḥ smṛtaḥ / sarṣapo nirjarādiḥ syāt kurarāṅghrir navābhidhaḥ // rajni_9.149 devasarṣapanāmā tu kaṭūṣṇaḥ kaphanāśanaḥ / jantudoṣaharo rucyo vaktrāmayaviśodhanaḥ // rajni_9.150 lakuco likucaḥ śālaḥ kaṣāyī dṛḍhavalkalaḥ / ḍahuḥ kārśyaś ca śūraś ca sthūlaskandho navāhvayaḥ // rajni_9.151 lakucaḥ svarase tiktaḥ kaṣāyoṣṇo laghus tathā / kaphadoṣaharo dāhī malasaṃgrahadāyakaḥ // rajni_9.152 vikaṅkato vyāghrapādo granthilaḥ svādukaṇṭakaḥ / kaṇṭhapādo bahuphalo gopaghoṇṭā sruvadrumaḥ // rajni_9.153 mṛduphalo dantakāṣṭho yajñīyo brahmapādapaḥ / piṇḍarohiṇakaḥ pūtaḥ kiṅkiṇī ca tripañcadhā // rajni_9.154 vikaṅkato 'mlamadhuraḥ pāke 'timadhuro laghuḥ / dīpanaḥ kāmalāsraghnaḥ pācanaḥ pittanāśanaḥ // rajni_9.155 itthaṃ vanyamahīruhāhvayaguṇābhikhyānamukhyānayā bhaṅgyā bhaṅguritābhidhāntaramahābhogaśriyā bhāsvaram / vaidyo vai dyatu vargam enam akhilaṃ vijñāya vaijñānikaḥ prajñālokavijṛmbhaṇena sahasā svairaṃ gadānāṃ gaṇam // rajni_9.156 ye vṛścanti nṛṇāṃ gadān gurutarān ākramya vīryāsinā ye sthitvāpi vane guṇena sarujāṃ svenāvanaṃ tanvate / teṣām eṣa mahān asīmamahimā vanyātmanāṃ vāsabhūr vṛkṣāṇāṃ bhaṇito bhiṣagbhir asamo yo vṛkṣavargākhyayā // rajni_9.157 yaḥ kāśmīrakulojjvalāmbujavanīhaṃso 'pi saṃsevyate nityollāsitanīlakaṇṭhamanasaḥ prītyādyabhagnaśriyā / tasyāyaṃ navamaḥ kṛtau naraharer vargaḥ prabhadrādiko bhadrātmany abhidhānaśekharaśikhācūḍāmaṇau saṃsthitaḥ // rajni_9.158 rājanighaṇṭu, karavīrādivarga caturdhā karavīro 'tha dhattūratritayaṃ tathā / kovidāro 'bdhir arkaḥ syān nameruḥ kiṃśukas tathā // rajni_10.1 punnāgas tilako 'gastyaḥ pāṭalyau ca dvidhā smṛte / aśokaś campako dhanvī ketakī dvividhā tathā // rajni_10.2 sindūrī ca tathā jātī mudgaraḥ śatapatrikā / mallikā ca caturdhā syād vāsantī navamallikā // rajni_10.3 atimukto dvidhā yūthī kubjako mucakundakaḥ / karuṇī mādhavī cātha gaṇikārī ca kundakaḥ // rajni_10.4 bakakevikabandhūkās trisandhiś ca japā tathā / proktā bhramaramārī ca taruṇy amlānakas tathā // rajni_10.5 kiṅkirāto 'tha bālākhyo jhiṇṭikā coṣṭrakāṇḍikā / tagaraṃ damanadvandvaṃ tulasī maruvo dvidhā // rajni_10.6 arjakaś ca caturgaṅgā patrī pācī ca bālakaḥ / barbaro mañcikāpatraḥ proktā cārāmaśītalā // rajni_10.7 atha kamalapuṇḍarīkāhvayakokanadāni padminī caiva / padmākṣaṃ ca mṛṇālaṃ tatkandaḥ kesaraś ca tathā // rajni_10.8 utpalakumudakuvalayam utpalinī cāṅkavasumityā / uttaṃsanāmni varge dravyāṇy atropadiśyante // rajni_10.9 karavīro mahāvīro hayamāro 'śvamārakaḥ / hayaghnaḥ pratihāsaś ca śatakundo 'śvarodhakaḥ // rajni_10.10 hayārir vīrakaḥ kundaḥ śakundaḥ śvetapuṣpakaḥ / aśvāntakas tathāśvaghno nakharāhvo 'śvanāśakaḥ // rajni_10.11 sthalādikumudaḥ prokto divyapuṣpo harapriyaḥ / gaurīpuṣpaḥ siddhapuṣpo dvikarāhvaḥ prakīrttitaḥ // rajni_10.12 karavīraḥ kaṭus tīkṣṇaḥ kuṣṭhakaṇḍūtināśanaḥ / vraṇārtiviṣavisphoṭaśamano 'śvamatipradaḥ // rajni_10.13 raktakaravīrako 'nyo raktaprasavo gaṇeśakusumaś ca / caṇḍīkusumaḥ krūro bhūtadrāvī ravipriyo munibhiḥ // rajni_10.14 raktas tu karavīraḥ syāt kaṭustīkṣṇo viśodhakaḥ / tvagdoṣavraṇakaṇḍūtikuṣṭhahārī viṣāpahaḥ // rajni_10.15 pītakaravīrako 'nyaḥ pītaprasavaḥ sugandhikusumaś ca / kṛṣṇas tu kṛṣṇakusumaś caturvidho 'yaṃ guṇe tulyaḥ // rajni_10.16 dhattūraḥ kitavo dhūrtta unmattaḥ kanakāhvayaḥ / śaṭho mātulakaḥ śyāmo madanaḥ śivaśekharaḥ // rajni_10.17 kharjūghnaḥ kāhalāpuṣpaḥ khalaḥ kaṇṭaphalas tathā / mohanaḥ kalabhonmattaḥ śaivaḥ saptadaśāhvayaḥ // rajni_10.18 dhattūraḥ kaṭur uṣṇaś ca kāntikārī vraṇārtinut / tvagdoṣakharjūkaṇḍūtijvarahārī bhramapradaḥ // rajni_10.19 kṛṣṇadhattūrakaḥ siddhaḥ kanakaḥ sacivaḥ śivaḥ / kṛṣṇapuṣpo viṣārātiḥ krūradhūrtaś ca kīrtitaḥ // rajni_10.20 rājadhattūrakaś cānyo rājadhūrto mahāśaṭhaḥ / nistraiṇipuṣpako bhrānto rājasvarṇaḥ ṣaḍāhvayaḥ // rajni_10.21 sitanīlakṛṣṇalohitapītaprasavāś ca santi dhattūrāḥ / sāmānyaguṇopetās teṣu guṇāḍhyas tu kṛṣṇakusumaḥ syāt // rajni_10.22 kovidāraḥ kāñcanāraḥ kuddālaḥ kanakārakaḥ / kāntapuṣpaś ca karakaḥ kāntāro yamalacchadaḥ // rajni_10.23 pītapuṣpaḥ suvarṇāro girijaḥ kāñcanārakaḥ / yugmapatro mahāpuṣpaḥ syāc caturdaśadhābhidhaḥ // rajni_10.24 kovidāraḥ kaṣāyaḥ syāt saṃgrāhī vraṇaropaṇaḥ / dīpanaḥ kaphavātaghno mūtrakṛcchranibarhaṇaḥ // rajni_10.25 arkaḥ kṣīradalaḥ pucchī pratāpaḥ kṣīrakāṇḍakaḥ / vikṣīro bhāskaraḥ kṣīrī kharjūghnaḥ śivapuṣpakaḥ // rajni_10.26 bhañjanaḥ kṣīraparṇī syāt savitā ca vikīraṇaḥ / sūryāhvaś ca sadāpuṣpo ravir āsphoṭakas tathā / tūlaphalaḥ śukaphalo viṃśatiś ca samāhvayaḥ // rajni_10.27 arkas tu kaṭur uṣṇaś ca vātajid dīpanīyakaḥ / śophavraṇaharaḥ kaṇḍūkuṣṭhakrimivināśanaḥ // rajni_10.28 śuklārkas tapanaḥ śvetaḥ pratāpaś ca sitārkakaḥ / supuṣpaḥ śaṅkarādiḥ syād atyarko vṛttamallikā // rajni_10.29 śvetārkaḥ kaṭutiktoṣṇo malaśodhanakārakaḥ / mūtrakṛcchrāsraśophārtivraṇadoṣavināśanaḥ // rajni_10.30 rājārko vasuko 'larko mandāro gaṇarūpakaḥ / kāṣṭhīlaś ca sadāpuṣpo jñeyo 'tra saptasaṃmitaḥ // rajni_10.31 rājārkaḥ kaṭutiktoṣṇaḥ kaphamedoviṣāpahaḥ / vātakuṣṭhavraṇān hanti śophakaṇḍūvisarpanut // rajni_10.32 śvetamandārakas tv anyaḥ pṛthvī kuravakaḥ smṛtaḥ / dīrghapuṣpaḥ sitālarko dīrghātyarkaḥ rasāhvayaḥ // rajni_10.33 śvetamandārako 'tyuṣṇas tikto malaviśodhanaḥ / mūtrakṛcchravraṇān hanti krimīn atyantadāruṇān // rajni_10.34 nameruḥ surapunnāgaḥ sureṣṭaḥ suraparṇikā / suratuṅgaś ca pañcāhvaḥ punnāgaguṇasaṃyutaḥ // rajni_10.35 palāśaḥ kiṃśukaḥ parṇo vātapotho 'tha yājñikaḥ / triparṇo vakrapuṣpaś ca pūtadrur brahmavṛkṣakaḥ / brahmopanetā kāṣṭhadruḥ paryāyaikādaśa smṛtāḥ // rajni_10.36 palāśas tu kaṣāyoṣṇaḥ krimidoṣavināśanaḥ / tadbījaṃ pāmakaṇḍūtidadrutvagdoṣanāśakṛt // rajni_10.37 tasya puṣpaṃ ca soṣṇaṃ ca kaṇḍūkuṣṭhārttināśanam / raktaḥ pītaḥ sito nīlaḥ kusumais tu vibhajyate // rajni_10.38 kiṃśukair guṇasāmye 'pi sito vijñānadaḥ smṛtaḥ // rajni_10.39 punnāgaḥ puruṣas tuṅgaḥ punnāmā pāṭalaḥ pumān / raktapuṣpo raktareṇur aruṇo 'yaṃ navāhvayaḥ // rajni_10.40 punnāgo madhuraḥ śītaḥ sugandhiḥ pittanāśakṛt / bhūtavidrāvaṇaś caiva devatānāṃ prasādanaḥ // rajni_10.41 tilako viśeṣakaḥ syān mukhamaṇḍanakaś ca puṇḍrakaḥ puṇḍraḥ / sthirapuṣpaḥ chinnaruho dagdharuho recakaś ca mṛtajīvī // rajni_10.42 taruṇīkaṭākṣakāmo vāsantaḥ sundaro 'bhīṣṭaḥ / bhālavibhūṣaṇasaṃjño vijñeyaḥ pañcadaśanāmā // rajni_10.43 tilako madhuraḥ snigdho vātapittakaphāpahaḥ / balapuṣṭikaro hṛdyo laghur medovivardhanaḥ // rajni_10.44 tilakatvak kaṣāyoṣṇā puṃstvaghnī dantadoṣanut / krimiśophavraṇān hanti raktadoṣavināśanī // rajni_10.45 agastyaḥ śīghrapuṣpaḥ syāt agastis tu munidrumaḥ / vraṇārir dīrghaphalako vakrapuṣpaḥ surapriyaḥ // rajni_10.46 sitapītanīlalohitakusumaviśeṣāc caturvidho 'gastiḥ / madhuraśiśirastridoṣaśramakāsavināśanaś ca bhūtaghnaḥ // rajni_10.47 agastyaṃ śiśiraṃ gaulyaṃ tridoṣaghnaṃ śramāpaham / balāsakāsavaivarṇyabhūtaghnaṃ ca balāpaham // rajni_10.48 pāṭalī tāmrapuṣpī ca kumbhikā raktapuṣpikā / vasantadūtī cāmoghā sthālī ca viṭavallabhā / sthiragandhāmbuvāsī ca kālavṛntīndubhūhvayā // rajni_10.49 pāṭalī tu rase tiktā kaṭūṣṇā kaphavātajit / śophādhmānavamiśvāsaśamanī sannipātanut // rajni_10.50 sitapāṭalikā cānyā sitakumbhī phaleruhā / sitā moghā kuberākṣī sitāhvā kāṣṭhapāṭalā / pāṭalī dhavalā proktā jñeyā vasumitāhvayā // rajni_10.51 sitapāṭalikā tiktā gurūṣṇā vātadoṣajit / vamihikkākaphaghnī ca śramaśoṣāpahārikā // rajni_10.52 aśokaḥ śokanāśaḥ syād viśoko vañjuladrumaḥ / madhupuṣpo 'paśokaś ca kaṅkeliḥ kelikas tathā // rajni_10.53 raktapallavakaś citro vicitraḥ karṇapūrakaḥ / subhagaḥ smarādhivāso doṣahārī prapallavaḥ // rajni_10.54 rāgī tarur hemapuṣpo rāmāvāmaṅghrighātakaḥ / piṇḍīpuṣpo naṭaś caiva pallavadrur dviviṃśatiḥ // rajni_10.55 aśokaḥ śiśiro hṛdyaḥ pittadāhaśramāpahaḥ / gulmaśūlodarādhmānanāśanaḥ krimikārakaḥ // rajni_10.56 campakaḥ svarṇapuṣpaś ca cāmpeyaḥ śītalacchadaḥ / subhago bhṛṅgamohī ca śītalo bhramarātithiḥ // rajni_10.57 surabhir dīpapuṣpaś ca sthiragandho 'tigandhakaḥ / sthirapuṣpo hemapuṣpaḥ pītapuṣpas tathāparaḥ / hemāhvaḥ sukumāras tu vanadīpo 'ṣṭabhūhvayaḥ // rajni_10.58 tatkalikā gandhaphalī bahugandhā gandhamodinī tredhā // rajni_10.59 campakaḥ kaṭukas tiktaḥ śiśiro dāhanāśanaḥ / kuṣṭhakaṇḍūvraṇaharo guṇāḍhyo rājacampakaḥ // rajni_10.60 kṣudrādicampakas tv anyaḥ sa jñeyo nāgacampakaḥ / phaṇicampakanāgāhvaś campako vanajaḥ śarāḥ // rajni_10.61 vanacampakaḥ kaṭūṣṇo vātakaphadhvaṃsano varṇyaḥ / cakṣuṣyo vraṇaropī vahnistambhaṃ karoti yogaguṇāt // rajni_10.62 bakulas tu sīdhugandhaḥ strīmukhamadhudohalaś ca madhupuṣpaḥ / surabhir bhramarānandaḥ sthirakusumaḥ kesaraś ca śāradikaḥ // rajni_10.63 karakaḥ sīdhusaṃjñas tu viśārado gūḍhapuṣpako dhanvī / madano madyāmodaś cirapuṣpaś ceti saptadaśasaṃjñaḥ // rajni_10.64 bakulaḥ śītalo hṛdyo viṣadoṣavināśanaḥ / madhuraś ca kaṣāyaś ca madāḍhyo haryadāyakaḥ // rajni_10.65 bakulakusumaṃ ca rucyaṃ kṣīrāḍhyaṃ surabhi śītalaṃ madhuram / snigdhakaṣāyaṃ kathitaṃ malasaṃgrahakārakaṃ caiva // rajni_10.66 ketakī tīkṣṇapuṣpā ca viphalā dhūlipuṣpikā / medhyā kaṇṭadalā caiva śivadviṣṭā nṛpapriyā // rajni_10.67 krakacā dīrghapatrā ca sthiragandhā tu pāṃśulā / gandhapuṣpendukalikā dalapuṣpā tripañcadhā // rajni_10.68 svarṇādiketakī tv anyā jñeyā sā hemaketakī / kanakaprasavā puṣpī haimī chinnaruhā tathā / viṣṭaruhā svarṇapuṣpī kāmakhaḍgadalā ca sā // rajni_10.69 ketakīkusumaṃ varṇyaṃ keśadaurgandhyanāśanam / hemābhaṃ madanonmādavarddhanaṃ saukhyakāri ca // rajni_10.70 tasyāḥ stano 'tiśiśiraḥ kaṭuḥ pittakaphāpahaḥ / rasāyanakaro balyo dehadārḍhyakaraḥ paraḥ // rajni_10.71 sindūrī vīrapuṣpaś ca tṛṇapuṣpī karacchadaḥ / sindūrapuṣpī śoṇādipuṣpī ṣaḍāhvayaḥ smṛtaḥ // rajni_10.72 sindūrī kaṭukā tiktā kaṣāyā śleṣmavātajit / śiraārtiśamanī bhūtanāśā caṇḍīpriyā bhavet // rajni_10.73 jātī surabhigandhā syāt sumanā tu surapriyā / cetakī sukumārā tu sandhyāpuṣpī manoharā // rajni_10.74 rājaputrī manojñā ca mālatī tailabhāvinī / janeṣṭā hṛdyagandhā ca nāmāny asyāś caturdaśa / mālatī śītatiktā syāt kaphaghnī mukhapākanut / kudmalaṃ netrarogaghnaṃ vraṇavisphoṭakuṣṭhanut // rajni_10.75 mudgaro gandhasāras tu saptapatraś ca kardamī / vṛttapuṣpo 'tigandhaś ca gandharājo viṭapriyaḥ / geyapriyo janeṣṭaś ca mṛgeṣṭo rudrasammitaḥ // rajni_10.76 mudgaro madhuraḥ śītaḥ surabhiḥ saukhyadāyakaḥ / manojño madhupānandakārī pittaprakopahṛt // rajni_10.77 śatapatrī tu sumanā suśītā śivavallabhā / saumyagandhā śatadalā suvṛttā śatapatrikā // rajni_10.78 śatapatrī himā tiktā kaṣāyā kuṣṭhanāśanī / mukhasphoṭaharā rucyā surabhiḥ pittadāhanut // rajni_10.79 mallikā bhadravallī tu gaurī ca vanacandrikā / śītabhīruḥ priyā saumyā nārīṣṭā girijā sitā / mallī ca damayantī ca candrikā modinī manuḥ // rajni_10.80 mallikā kaṭutiktā syāc cakṣuṣyā mukhapākanut / kuṣṭhavisphoṭakaṇḍūtiviṣavraṇaharā parā // rajni_10.81 vallikā modinī cānyā vaṭapatrā kumārikā / sugandhāḍhyā vṛttapuṣpā muktābhā vṛttamallikā // rajni_10.82 netrarogāpahantrī syāt kaṭūṣṇā vṛttamallikā / vraṇaghnī gandhabahalā dārayaty āsyajān gadān // rajni_10.83 vārṣikā tripuṭā tryasrā surūpā sulabhā priyā / śrīvallī ṣaṭpadānandā muktabandhā navābhidhā // rajni_10.84 vārṣikā śiśirā hṛdyā sugandhiḥ pittanāśanī / kaphavātaviṣasphoṭakrimidoṣāmanāśanī // rajni_10.85 sā dīrghavarttulapuṣpaviśeṣād anekanirdeśā / mṛgamadavāsā tv anyā kastūrīmallikā jñeyā // rajni_10.86 prātarvikasvaraikā sāyodbhidurāpi mallikā kāpi / vanamallikā nu sā syād āsphotā kintu samaguṇopetā // rajni_10.87 vāsantī prahasantī vasantajā mādhavī mahājātiḥ / śītasahā madhubahalā vasantadūtī ca vasunāmnī // rajni_10.88 vāsantī śiśirā hṛdyā surabhiḥ śramahāriṇī / dhammillāmodinī mandamadanonmādadāyinī // rajni_10.89 navamallikātimodā graiṣmī grīṣmodbhavā ca sā / saptalā sukumārā ca surabhī sūcimallikā / sugandhā śikhariṇī syān nevālī cendubhūhvayā // rajni_10.90 navamallikātiśaityā surabhiḥ sarvarogahṛt // rajni_10.91 saivātimuktakākhyā puṇḍrakanāmnī ca kācid uktānyā / madanī bhramarānandā kāmakāntā ca pañcākhyā // rajni_10.92 atimuktaḥ kaṣāyaḥ syāc chiśiraḥ śramanāśanaḥ / pittadāhajvaronmādahikkācchardinivāraṇaḥ // rajni_10.93 yūthikā gaṇikāmbaṣṭhā māgadhī bālapuṣpikā / modanī bahugandhā ca bhṛṅgānandā gajāhvayā // rajni_10.94 anyā yūthī suvarṇāhvā sugandhā hemayūthikā / yuvatīṣṭā vyaktagandhā śikhaṇḍī nāgapuṣpikā // rajni_10.95 hariṇī pītayūthī ca potikā kanakaprabhā / manoharā ca gandhāḍhyā proktā trayodaśāhvayā // rajni_10.96 yūthikāyugalaṃ svādu śiśiraṃ śarkarārtinut / pittadāhatṛṣāhāri nānātvagdoṣanāśanam // rajni_10.97 sitapītanīlamecakanāmnyaḥ kusumena yūthikāḥ kathitāḥ / tiktahimapittakaphāmayajvaraghnyo vraṇādidoṣaharāḥ // rajni_10.98 sarvāsāṃ yūthikānāṃ tu rasavīryādisāmyatā / surūpaṃ tu sugandhāḍhyaṃ svarṇayūthyā viśeṣataḥ // rajni_10.99 kubjako bhadrataruṇo vṛttapuṣpo 'tikesaraḥ / mahāsahaḥ kaṇṭakāḍhyaḥ kharvo 'likulasaṅkulaḥ // rajni_10.100 kubjakaḥ surabhiḥ śīto raktapittakaphāpahaḥ / puṣpaṃ tu śītalaṃ varṇyaṃ dāhaghnaṃ vātapittajit // rajni_10.101 mucakundo bahupatraḥ sudalo harivallabhaḥ supuṣpaś ca / arghyārho lakṣmaṇako raktaprasavaś ca vasunāmā // rajni_10.102 mucakundaḥ kaṭutiktaḥ kaphakāsavināśanaś ca kaṇṭhadoṣaharaḥ / tvagdoṣaśophaśamano vraṇapāmāvināśanaś caiva // rajni_10.103 karuṇī grīṣmapuṣpī syād raktapuṣpī ca vāruṇī / rājapriyā rājapuṣpī sūkṣmā ca brahmacāriṇī // rajni_10.104 karuṇī kaṭutiktoṣṇā kaphamārutanāśinī / ādhmānaviṣavicchardijatrūrdhvaśvāsahāriṇī // rajni_10.105 mādhavī candravallī ca sugandhā bhramarotsavā / bhṛṅgapriyā bhadralatā bhūmimaṇḍapabhūṣaṇī // rajni_10.106 mādhavī kaṭukā tiktā kaṣāyā madagandhikā / pittakāsavraṇān hanti dāhaśoṣavināśinī // rajni_10.107 gaṇikārī kāñcanikā kāñcanapuṣpī vasantadūtī ca / gandhakusumātimodā vāsantī madamādinī caiva // rajni_10.108 gaṇikārī surabhitarā tridoṣaśamanī ca dāhaśoṣaharā / kāmakrīḍāḍambaraśambaraharacāpalaprasarā // rajni_10.109 kundas tu makarandaś ca mahāmodo manoharaḥ / muktāpuṣpaḥ sadāpuṣpas tārapuṣpo 'ṭṭahāsakaḥ // rajni_10.110 damano vanahāsaś ca manojño rudrasammitaḥ // rajni_10.111 kundo 'timadhuraḥ śītaḥ kaṣāyaḥ kaiśyabhāvanaḥ / kaphapittaharaś caiva saro dīpanapācanaḥ // rajni_10.112 bakaḥ pāśupataḥ śaivaḥ śivapiṇḍaś ca suvrataḥ / vasukaś ca śivāṅkaś ca śiveṣṭaḥ kramapūrakaḥ / śivamallī śivāhlādaḥ śāmbhavo ravisammitaḥ // rajni_10.113 bako 'tiśiśiras tikto madhuro madhugandhakaḥ / pittadāhakaphaśvāsaśramahārī ca dīpanaḥ // rajni_10.114 kevikā kavikā kevā bhṛṅgārir nṛpavallabhā / bhṛṅgamārī mahāgandhā rājakanyālimohinī // rajni_10.115 kevikā madhurā śītā dāhapittaśramāpahā / vātaśleṣmarujāṃ hantrī pittacchardivināśinī // rajni_10.116 bandhūko bandhujīvaḥ syād oṣṭhapuṣpo 'rkavallabhaḥ / madhyandino raktapuṣpo rāgapuṣpo haripriyaḥ // rajni_10.117 asitasitapītalohitapuṣpaviśeṣāc caturvidho bandhūkaḥ / jvarahārī vividhagrahapiśācaśamanaḥ prasādanaḥ savituḥ syāt // rajni_10.118 trisandhiḥ sāndhyakusumā sandhivallī sadāphalā / trisandhyakusumā kāntā sukumārā ca sandhijā // rajni_10.119 trisandhis trividhā jñeyā raktā cānyā sitāsitā / kaphakāsaharā rucyā tvagdoṣaśamanī parā // rajni_10.120 japākhyā oḍrakākhyā ca raktapuṣpī javā ca sā / arkapriyā raktapuṣpī prātikā harivallabhā // rajni_10.121 japā tu kaṭur uṣṇā syād indraluptakanāśakṛt / vicchardijantujananī sūryārādhanasādhanī // rajni_10.122 bhramarārir bhṛṅgamārī bhṛṅgārir māṃsapuṣpikā / kuṣṭhārir bhramarī caiva jñeyā yaṣṭilatā muniḥ // rajni_10.123 tiktā bhramaramārī syād vātaśleṣmajvarāpahā / śophakaṇḍūtikuṣṭhaghnī vraṇadoṣāsthidoṣanut // rajni_10.124 taruṇī sahā kumārī gandhāḍhyā cārukesarā bhṛṅgeṣṭā / rāmataruṇī tu sudalā bahupatrā bhṛṅgavallabhā ca daśāhvā // rajni_10.125 taruṇī śiśirā snigdhā pittadāhajvarāpahā / madhurā mukhapākaghnī tṛṣṇāvicchardivāriṇī // rajni_10.126 mahatī tu rājataruṇī mahāsahā varṇyapuṣpako 'mlānaḥ / amilātakaḥ supuṣpaḥ suvarṇapuṣpaś ca saptāhvaḥ // rajni_10.127 vijñeyā rājataruṇī kaṣāyā kaphakāriṇī / cakṣuṣyā harṣadā hṛdyā surabhiḥ suravallabhā // rajni_10.128 atha raktāmlānaḥ syād raktasahākhyaḥ sa cāparimlānaḥ / raktāmalāntako 'pi ca raktaprasavaś ca kuravakaś caiva // rajni_10.129 rāmāliṅganakāmo rāgaprasavo madhūtsavaḥ prasavaḥ / subhago bhramarānandaḥ syād ity ayaṃ pakṣacandramitaḥ // rajni_10.130 uṣṇaḥ kaṭuḥ kuravako vātāmayaśophanāśano jvaranut / ādhmānaśūlakāsaśvāsārtipraśamano varṇyaḥ // rajni_10.131 pītaḥ sa kiṅkirātaḥ pītāmlānaḥ kuraṇṭakaḥ kanakaḥ / pītakuravaḥ supītaḥ sa pītakusumaś ca saptasaṃjñakaḥ syāt // rajni_10.132 kiṅkirātaḥ kaṣāyoṣṇastiktaś ca kaphavātajit / dīpanaḥ śophakaṇḍūtiraktatvagdoṣanāśanaḥ // rajni_10.133 nīlapuṣpā tu sā dāsī nīlāmlānas tu chādanaḥ / bālā cārttagalā caiva nīlapuṣpā ca ṣaḍvidhā // rajni_10.134 ārttagalā kaṭus tiktā kaphamārutaśūlanut / kaṇḍūkuṣṭhavraṇān hanti śophatvagdoṣanāśanī // rajni_10.135 kaṇṭakaraṇṭo jhiṇṭī sā vanyasahacarī tu sā pītā / śoṇī kuravakanāmnī kaṇṭakinī śoṇajhiṇṭikā caiva // rajni_10.136 sānyā tu nīlajhiṇṭī nīlakuraṇṭaś ca nīlakusumā ca / bāṇo bāṇā dāsī kaṇṭārttagalā ca saptasaṃjñā syāt // rajni_10.137 jhiṇṭikāḥ kaṭukās tiktā dantāmayaśāntidāś ca śūlaghnāḥ / vātakaphaśophakāsatvagdoṣavināśakāriṇyaḥ // rajni_10.138 uṣṭrakāṇḍī raktapuṣpī jñeyā karabhakāṇḍikā / raktā lohitapuṣpī ca varṇapuṣpī ṣaḍāhvayā // rajni_10.139 uṣṭrakāṇḍī tu tiktoṣṇā rucyā hṛdrogahāriṇī / tadbījaṃ madhuraṃ śītaṃ vṛṣyaṃ santarpaṇaṃ smṛtam // rajni_10.140 tagaraṃ kuṭilaṃ vakraṃ vinamraṃ kuñcitaṃ natam / śaṭhaṃ ca nahuṣākhyaṃ ca dadruhastaṃ ca barhaṇam // rajni_10.141 piṇḍītagarakaṃ caiva pārthivaṃ rājaharṣaṇam / kālānusārakaṃ kṣatraṃ dīnaṃ jihmaṃ munīndudhā // rajni_10.142 tagaraṃ śītalaṃ tiktaṃ dṛṣṭidoṣavināśanam / viṣārtiśamanaṃ pathyaṃ bhūtonmādabhayāpaham // rajni_10.143 atha damanakas tu damano dānto gandhotkaṭo munir jaṭilaḥ / daṇḍī ca pāṇḍurāgo brahmajaṭā puṇḍarīkaś ca // rajni_10.144 tāpasapatraḥ patrī pavitrako devaśekharaś caiva / kulapatraś ca vinītastapasvipatraś ca saptadhātrīkaḥ // rajni_10.145 damanaḥ śītalatiktaḥ kaṣāyakaṭukaś ca kuṣṭhadoṣaharaḥ / dvandvatridoṣaśamano viṣavisphoṭavikāraharaṇaḥ syāt // rajni_10.146 anyaś ca vanyadamano vanādināmā ca damanaparyāyaḥ / vīryastambhanakārī baladāyī cāmadoṣahārī ca // rajni_10.147 tulasī subhagā tīvrā pāvanī viṣṇuvallabhā / surejyā surasā jñeyā kāyasthā suradundubhī // rajni_10.148 surabhir bahupatrī ca mañjarī sā haripriyā / apetarākṣasī śyāmā gaurī tridaśamañjarī / bhūtaghnī pūtapatrī ca jñeyā caikonaviṃśatiḥ // rajni_10.149 tulasī kaṭutiktoṣṇā surabhiḥ śleṣmavātajit / jantubhūtakrimiharā rucikṛd vātaśāntikṛt // rajni_10.150 kṛṣṇā tu kṛṣṇatulasī śvetā lakṣmīḥ sitāhvayā / kāsavātakrimivamibhūtāpahāriṇī pūtā // rajni_10.151 maruvaḥ kharapatras tu gandhapatraḥ phaṇiñjhakaḥ / bahuvīryaḥ śītalakaḥ surāhvaś ca samīraṇaḥ // rajni_10.152 jambīraḥ prasthakusumo jñeyo maruvakas tathā / ājanmasurabhipatro marīcaś ca trayodaśa // rajni_10.153 dvidhā maruvakaḥ proktaḥ śvetaś caiva sitetaraḥ / śveto bheṣajakārye syād aparaḥ śivapūjane // rajni_10.154 maruvaḥ kaṭutiktoṣṇaḥ kṛmikuṣṭhavināśanaḥ / viḍbandhādhmānaśūlaghno māndyatvagdoṣanāśanaḥ // rajni_10.155 arjakaḥ kṣudratulasī kṣudraparṇo mukhārjakaḥ / ugragandhaś ca jambīraḥ kuṭheraś ca kaṭhiñjaraḥ // rajni_10.156 sitārjakas tu vaikuṇṭho vaṭapatraḥ kuṭherakaḥ / jambīro gandhabahulaḥ sumukhaḥ kaṭupatrakaḥ // rajni_10.157 kṛṣṇārjakaḥ kālamālo mālūkaḥ kṛṣṇamālukaḥ / syāt kṛṣṇamallikā proktā garaghno vanabarbaraḥ // rajni_10.158 trayo 'rjakāḥ kaṭūṣṇāḥ syuḥ kaphavātāmayāpahāḥ / netrāmayaharā rucyāḥ sukhaprasavakārakāḥ // rajni_10.159 vanabarbarikānyā tu sugandhiḥ suprasannakaḥ / doṣotkleśī viṣaghnaś ca sumukhaḥ sūkṣmapatrakaḥ / nidrāluḥ śophahārī ca suvaktraś ca daśāhvayaḥ // rajni_10.160 vanabarbarikā coṣṇā sugandhā kaṭukā ca sā / piśācavāntibhūtaghnī ghrāṇasantarpaṇī parā // rajni_10.161 gaṅgāpatrī tu patrī syāt sugandhā gandhapatrikā / gaṅgāpatrī kaṭūṣṇā ca vātajid vraṇaropaṇī // rajni_10.162 pācī marakatapatrī haritalatā haritapatrikā patrī / surabhir mallāriṣṭā gārutmatapatrikā caiva // rajni_10.163 pācī kaṭutiktoṣṇā sakaṣāyā vātadoṣahantrī ca / grahabhūtavikārakārī tvagdoṣapraśamanī vraṇeṣu hitā // rajni_10.164 bālakaṃ vāriparyāyair uktaṃ hrīverakaṃ tathā / keśyaṃ vajram udīcyaṃ ca piṅgaṃ ca lalanāpriyam / bālaṃ ca kuntalośīraṃ kacāmodaṃ śaśīndudhā // rajni_10.165 bālakaṃ śītalaṃ tiktaṃ pittavāntitṛṣāpaham / jvarakuṣṭhātisāraghnaṃ keśyaṃ śvitravraṇāpanut // rajni_10.166 barbaraḥ sumukhaś caiva garaghnaḥ kṛṣṇabarbaraḥ / sukandano gandhapatraḥ pūtagandhaḥ surārhakaḥ // rajni_10.167 barbaraḥ kaṭukoṣṇaś ca sugandhir vāntināśanaḥ / visarpaviṣavidhvaṃsī tvagdoṣaśamanas tathā // rajni_10.168 suraparṇaṃ devaparṇaṃ vīraparṇaṃ sugandhikam / mañcipatraṃ sūkṣmapatraṃ devārhaṃ gandhapatrakam // rajni_10.169 kaṭūṣṇaṃ suraparṇaṃ ca krimiśvāsabalāsajit / dīpanaṃ kaphavātaghnaṃ varṇyaṃ bālahitaṃ tathā // rajni_10.170 ārāmaśītalā nandā śītalā sā sunandinī / rāmā caiva mahānandā gandhāḍhyārāmaśītalā // rajni_10.171 ārāmaśītalā tiktā śītalā pittahāriṇī / dāhaśoṣapraśamanī visphoṭavraṇaropaṇī // rajni_10.172 pāthojaṃ kamalaṃ nabhaṃ ca nalināmbhojāmbujanmāmbujaṃ śrīpadmāmburuhābjapadmajalajāny ambhoruhaṃ sārasam / paṅkejaṃ sarasīruhaṃ ca kuṭapaṃ pāthoruhaṃ puṣkaraṃ vārjaṃ tāmarasaṃ kuśeśayakaje kañjāravinde tathā // rajni_10.173 śatapatraṃ bisakusumaṃ sahasrapatraṃ mahotpalaṃ vāriruham / sarasijasalilajapaṅkeruharājīvāni vedavahnimitāni // rajni_10.174 kamalaṃ śītalaṃ svādu raktapittaśramārtinut / sugandhi bhrāntisaṃtāpaśāntidaṃ tarpaṇaṃ param // rajni_10.175 puṇḍarīkaṃ śvetapatraṃ sitābjaṃ śvetavārijam / harinetraṃ śaratpadmaṃ śāradaṃ śambhuvallabham // rajni_10.176 puṇḍarīkaṃ himaṃ tiktaṃ madhuraṃ pittanāśanam / dāhāsraśramadoṣaghnaṃ pipāsādoṣanāśanam // rajni_10.177 kokanadam aruṇakamalaṃ raktāmbhojaṃ ca śoṇapadmaṃ ca / raktotpalam aravindaṃ ravipriyaṃ raktavārijaṃ vasavaḥ // rajni_10.178 kokanadaṃ kaṭutiktaṃ madhuraṃ śiśiraṃ ca raktadoṣaharam / pittakaphavātaśamanaṃ santarpaṇakāraṇaṃ vṛṣyam // rajni_10.179 utpalaṃ nīlakamalaṃ nīlābjaṃ nīlapaṅkajam / nīlapadmaṃ ca bāṇāhvaṃ nīlādikamalābhidham // rajni_10.180 nīlābjaṃ śītalaṃ svādu sugandhi pittanāśakṛt / rucyaṃ rasāyane śreṣṭhaṃ keśyaṃ ca dehadārḍhyadam // rajni_10.181 īṣat śvetaṃ padmaṃ nalinaṃ ca tad uktam īṣad āraktam / utpalam īṣan nīlaṃ trividham itīdaṃ bhavet kamalam // rajni_10.182 utpalādir ayaṃ dāharaktapittaprasādanaḥ / pipāsādāhahṛd rogacchardimūrchāharo gaṇaḥ // rajni_10.183 padminī nalinī proktā kūṭapiny abjinī tathā / itthaṃ tatpadmaparyāyanāmnī jñeyā prayogataḥ // rajni_10.184 padminī madhurā tiktā kaṣāyā śiśirā parā / pittakṛmiśoṣavāntibhrāntisaṃtāpaśāntikṛt // rajni_10.185 padmabījaṃ tu padmākṣaṃ gāloḍyaṃ kandalī ca sā / bheḍā krauñcādanī krauñcā śyāmā syāt padmakarkaṭī // rajni_10.186 padmabījaṃ kaṭu svādu pittacchardiharaṃ param / dāhāsradoṣaśamanaṃ pācanaṃ rucikārakam // rajni_10.187 mṛṇālaṃ padmanālaṃ ca mṛṇālī ca mṛṇālinī / bisaṃ ca padmatantuś ca bisinī nalinīruham // rajni_10.188 mṛṇālaṃ śiśiraṃ tiktaṃ kaṣāyaṃ pittadāhajit / mūtrakṛcchravikāraghnaṃ raktavāntiharaṃ param // rajni_10.189 padmakandas tu śālūkaṃ padmamūlaṃ kaṭāhvayam / śālīnaṃ ca jalālūkaṃ syād ity evaṃ ṣaḍāhvayam // rajni_10.190 śālūkaṃ kaṭu viṣṭambhi rūkṣaṃ rucyaṃ kaphāpaham / kaṣāyaṃ kāsapittaghnaṃ tṛṣṇādāhanivāraṇam // rajni_10.191 kiñjalkaṃ makarandaṃ ca kesaraṃ padmakesaram / kiñjaṃ pītaṃ parāgaṃ ca tuṅgaṃ cāmpeyakaṃ nava // rajni_10.192 kiñjalkaṃ madhuraṃ rūkṣaṃ kaṭu cāsyavraṇāpaham / pittaghnaṃ śiśiraṃ rucyaṃ tṛṣṇādāhanivāraṇam // rajni_10.193 anūṣṇaṃ cotpalaṃ caiva rātripuṣpaṃ jalāhvayam / himābjaṃ śītajalajaṃ niśāphullaṃ ca saptadhā // rajni_10.194 utpalaṃ śiśiraṃ svādu pittaraktārtidoṣanut / dāhaśramavamibhrāntikrimijvaraharaṃ param // rajni_10.195 dhavalotpalaṃ tu kumudaṃ kahlāraṃ kairavaṃ ca śītalakam / śaśikāntam indukamalaṃ candrābjaṃ candrikāmbujaṃ ca nava // rajni_10.196 kumudaṃ śītalaṃ svādu pāke tiktaṃ kaphāpaham / raktadoṣaharaṃ dāhaśramapittapraśāntikṛt // rajni_10.197 nīlotpalam utpalakaṃ kuvalayam indīvaraṃ ca kandottham / saugandhikaṃ sugandhaṃ kuḍmalakaṃ cāsitotpalaṃ navadhā // rajni_10.198 nīlotpalam atisvādu śītaṃ surabhi saukhyakṛt / pāke tu tiktam atyantaṃ raktapittāpahārakam // rajni_10.199 utpalinī kairaviṇī kumudvatī kumudinī ca candreṣṭā / kuvalayinīndīvariṇī nīlotpalinī ca vijñeyā // rajni_10.200 utpalinī himatiktā raktāmayahāriṇī ca pittaghnī / tāpakaphakāsatṛṣṇāśramavamiśamanī ca vijñeyā // rajni_10.201 puṣpadravaḥ puṣpasāraḥ puṣpasvedaś ca puṣpajaḥ / puṣpaniryāsakaś caiva puṣpāmbujaḥ ṣaḍāhvayaḥ // rajni_10.202 puṣpadravaḥ surabhiśītakaṣāyagaulyo dāhaśramātivamimohamukhāmayaghnaḥ / tṛṣṇārtipittakaphadoṣaharaḥ saraś ca santarpaṇaś ciram arocakahārakaś ca // rajni_10.203 jātī bhāti mṛdur manojñamadhurāmodā muhūrtadvayaṃ dvaiguṇyena ca mallikā madakarī gandhādhikā yūthikā / ekāhaṃ navamālikā madakaraṃ cāhnāṃ trayaṃ campakaṃ tīvrāmodam athāṣṭavāsaramitāmodānvitā ketakī // rajni_10.204 itthaṃ nānāprathitasumanaḥpatrapadmābhidhānasaṃsthānoktipraguṇitatayā tadguṇākhyāpravīṇam / vācoyuktisthiraparimalaṃ vargam enaṃ paṭhitvā nityāmodair mukhasarasijaṃ vāsayatv āśu vaidyaḥ // rajni_10.205 sthairye śailaśilopamāny api śanair āsādya tadbhāvanāṃ bhedyatvaṃ yamināṃ manāṃsy api yayuḥ puṣpāśugasyāśugaiḥ / teṣāṃ bhūṣayatāṃ surādikaśiraḥ patraprasūnātmanāṃ vargo 'yaṃ vasatir matā sumanasām uttaṃsavargākhyayā // rajni_10.206 lokān sparśanayogataḥ prasṛmarāṇy āmodayanty añjasā protphullāni ca yad yaśāṃsi viśadāny uttaṃsayante diśaḥ / tasyāyaṃ daśamaḥ kṛtau sthitim agād vargo nṛsiṃheśituḥ sūrīndoḥ karavīrakādir abhidhāsambhāracūḍāmaṇau // rajni_10.207 rājanighaṇṭu, āmrādivarga āmrāḥ pañcavidhāḥ proktā jambūś caiva caturvidhā / panasaḥ kadalī cābdhiḥ nārikeladvayaṃ tathā // rajni_11.1 kharjūrī pañcadhā caiva cāro bhallātarāyaṇī / dāḍimaṃ tindukau cātho akṣoṭaḥ pīluko dvidhā // rajni_11.2 pārevate madhūkaṃ tu dvidhā bhavyāruke kramāt / drākṣā tridhātha karmāraḥ paruṣaḥ pippalo vaṭaḥ // rajni_11.3 vaṭī cāśvatthikā plakṣas tathā codumbaras tridhā / tattvacā badaraṃ cābdhi bījapūraṃ tridhā matam // rajni_11.4 āmalakyau dvidhā caiva ciñcā ciñcārasas tathā / āmrātako 'tha nāraṅgo nimbūr jambīrakadvayam // rajni_11.5 kapitthas tumbaraś cātha rudrākṣo bilvaśallakī / katakaḥ karkaṭaś caiva dvidhā śleṣmātakas tathā // rajni_11.6 muṣkakaḥ karamardaś ca tathā tejaḥphalas tathā / vikaṇṭakaḥ śivā saptāpy akṣaḥ pūgo 'ṣṭadhā smṛtaḥ // rajni_11.7 saptadhā nāgavallī syāc cūrṇaṃ caivāṣṭadhā smṛtam / uktā āmrādike varge śūnyacandrendusaṅkhyayā // rajni_11.8 āmraḥ kāmaśaraś cūto rasālaḥ kāmavallabhaḥ / kāmāṅgaḥ sahakāraś ca kīreṣṭo mādhavadrumaḥ // rajni_11.9 bhṛṅgābhīṣṭaḥ sīdhuraso madhūlī kokilotsavaḥ / vasantadūto 'mlaphalo madāḍhyo manmathālayaḥ // rajni_11.10 madhvāvāsaḥ sumadanaḥ pikarāgo nṛpapriyaḥ / priyāmbuḥ kokilāvāsaḥ sa proktas trikarāhvayaḥ // rajni_11.11 āmraḥ kaṣāyāmlarasaḥ sugandhiḥ kaṇṭhāmayaghno 'gnikaraś ca bālaḥ / pittaprakopānilaraktadoṣapradaḥ paṭutvādirucipradaś ca // rajni_11.12 bālaṃ pittānilakaphakaraṃ tac ca baddhāsthi tādṛk pakvaṃ doṣatritayaśamanaṃ svādu puṣṭiṃ guruṃ ca / datte dhātupracayam adhikaṃ tarpaṇaṃ kāntikāri khyātaṃ tṛṣṇāśramaśamakṛtau cūtajātaṃ phalaṃ syāt // rajni_11.13 kośāmraś ca ghanaskandho vanāmro jantupādapaḥ / kṣudrāmraś ceti raktāmro lākṣāvṛkṣaḥ suraktakaḥ // rajni_11.14 kośāmram amlam anilāpaharaṃ kaphārttipittapradaṃ guru vidāhaviśophakāri / pakvaṃ bhaven madhuram īṣad apāram amlaṃ paṭvādiyuktarucidīpanapuṣṭibalyam // rajni_11.15 rājāmro 'nyo rājaphalaḥ smarāmraḥ kokilotsavaḥ / madhuraḥ kokilānandaḥ kāmeṣṭo nṛpavallabhaḥ // rajni_11.16 anyo mahārājacūto mahārājāmrakas tathā / sthūlāmro manmathāvāsaḥ kaṅko nīlakapitthakaḥ // rajni_11.17 kāmāyudhaḥ kāmaphalo rājaputro nṛpātmajaḥ / mahārājaphalaḥ kāmo mahācūtas trayodaśa // rajni_11.18 tasyāpi śreṣṭhato 'nyāmro rasālo baddhapūrvakaḥ / jñeyaś cakralatāmraś ca madhvāmraḥ sitajāmrakaḥ / vanejyo manmathānando madanecchāphalo muniḥ // rajni_11.19 rājāmrāḥ komalāḥ sarve kaṭvamlāḥ pittadāhadāḥ / supakvāḥ svādumādhuryāḥ puṣṭivīryabalapradāḥ // rajni_11.20 rājāmreṣu triṣu proktaṃ sāmyam eva rasādhikam / guṇādhikaṃ tu vijñeyaṃ paryāyād uttarottaram // rajni_11.21 bālaṃ rājaphalaṃ kaphāsrapavanaśvāsārtipittapradaṃ madhyaṃ tādṛśam eva doṣabahulaṃ bhūyaḥ kaṣāyāmlakam / pakvaṃ cen madhuraṃ tridoṣaśamanaṃ tṛṣṇāvidāhaśramaśvāsārocakamocakaṃ guru himaṃ vṛṣyāticūtāhvayam // rajni_11.22 āmratvacā kaṣāyā ca mūlaṃ saugandhi tādṛśam / rucyaṃ saṃgrāhi śiśiraṃ puṣpaṃ tu rucidīpanam // rajni_11.23 jambūs tu surabhipatrā nīlaphalā śyāmalā mahāskandhā / rājārhā rājaphalā śukapriyā meghamodinī navāhvā // rajni_11.24 jambūḥ kaṣāyamadhurā śramapittadāhakaṇṭhārtiśoṣaśamanī krimidoṣahantrī / śvāsātisārakaphakāsavināśanī ca viṣṭambhinī bhavati rocanapācanī ca // rajni_11.25 mahājambū rājajambūḥ svarṇamātā mahāphalā / śukapriyā kokileṣṭā mahānīlā bṛhatphalā // rajni_11.26 mahājambūr uṣṇā samadhurakaṣāyā śramaharā nirasyaty āsyasthaṃ jhaṭiti jaḍimānaṃ svarakarī / vidhatte viṣṭambhaṃ śamayati ca śoṣaṃ vitanute śramātīsārārttiśvasitakaphakāsapraśamanam // rajni_11.27 kākajambūḥ kākaphalā nādeyī kākavallabhā / bhṛṅgeṣṭā kākanīlā ca dhvāṅkṣajambūr dhanapriyā // rajni_11.28 kākajambūḥ kaṣāyāmlā pāke tu madhurā guruḥ / dāhaśramātisāraghnī vīryapuṣṭibalapradā // rajni_11.29 anyā ca bhūmijambūr hrasvaphalā bhṛṅgavallabhā hrasvā / bhūjambūr bhramareṣṭā pikabhakṣā kāṣṭhajambūś ca // rajni_11.30 bhūmijambūḥ kaṣāyā ca madhurā śleṣmapittanut / hṛdyā saṃgrāhihṛtkaṇṭhadoṣaghnī vīryapuṣṭidā // rajni_11.31 panasas tu mahāsarjaḥ phalinaḥ phalavṛkṣakaḥ / sthūlaḥ kaṇṭaphalaś caiva syān mūlaphaladaḥ smṛtaḥ / apuṣpaphaladaḥ pūtaphalo hy aṅkamitas tathā // rajni_11.32 panasaṃ madhuraṃ supicchilaṃ guru hṛdyaṃ balavīryavṛddhidam / śramadāhaviśoṣanāśanaṃ rucikṛd grāhi ca durjaraṃ param // rajni_11.33 īṣat kaṣāyaṃ madhuraṃ tadbījaṃ vātalaṃ guru / tatphalasya vikāraghnaṃ rucyaṃ tvagdoṣanāśanam // rajni_11.34 bālaṃ tu nīrasaṃ hṛdyaṃ madhyapakvaṃ tu dīpanam / rucidaṃ lavaṇādy uktaṃ panasasya phalaṃ smṛtam // rajni_11.35 kadalī suphalā rambhā sukumārā sakṛtphalā / mocā gucchaphalā hastiviṣāṇī gucchadantikā // rajni_11.36 kāṣṭhīrasā ca niḥsārā rājeṣṭā bālakapriyā / ūrustambhā bhānuphalā vanalakṣmīś ca ṣoḍaśa // rajni_11.37 bālaṃ phalaṃ madhuram alpatayā kaṣāyaṃ pittāpahaṃ śiśirarucyam athāpi nālam / puṣpaṃ tad apy anuguṇaṃ krimihāri kandaṃ parṇaṃ ca śūlaśamakaṃ kadalībhavaṃ syāt // rajni_11.38 rambhāpakvaphalaṃ kaṣāyamadhuraṃ balyaṃ ca śītaṃ tathā pittaṃ cāsravimardanaṃ gurutaraṃ pathyaṃ na mandānale / sadyaḥ śukravivṛddhidaṃ klamaharaṃ tṛṣṇāpahaṃ kāntidaṃ dīptāgnau sukhadaṃ kaphāmayakaraṃ santarpaṇaṃ durjaram // rajni_11.39 kāṣṭhakadalī sukāṣṭhā vanakadalī kāṣṭhikā śilārambhā / dārukadalī phalāḍhyā vanamocā cāśmakadalī ca // rajni_11.40 syāt kāṣṭhakadalī rucyā raktapittaharā himā / gurur mandāgnijananī durjarā madhurā parā // rajni_11.41 girikadalī girirambhā parvatamocāpy araṇyakadalī ca / bahubījā vanarambhā girijā gajavallabhābhihitā // rajni_11.42 girikadalī madhurahimā balavīryavivṛddhidāyinī rucyā / tṛṭpittadāhaśoṣapraśamanakartrī ca durjarā ca guruḥ // rajni_11.43 anyā suvarṇakadalī suvarṇarambhā ca kanakarambhā ca / pītā suvarṇamocā campakarambhā surambhikā subhagā // rajni_11.44 hemaphalā svarṇaphalā kanakastambhā ca pītarambhā ca / gaurā ca gaurarambhā kāñcanakadalī surapriyā ṣaḍbhūḥ // rajni_11.45 suvarṇamocā madhurā himā ca svalpāśane dīpanakāriṇī ca / tṛṣṇāpahā dāhavimocanī ca kaphāvahā vṛṣyakarī guruś ca // rajni_11.46 nārikelo rasaphalaḥ sutuṅgaḥ kūrcaśekharaḥ / dṛḍhanīlo nīlatarur maṅgalyoccatarus tathā // rajni_11.47 tṛṇarājaḥ skandhatarur dākṣiṇātyo durāruhaḥ / lāṅgalī tryambakaphalas tathā dṛḍhaphalasthitiḥ // rajni_11.48 nārikelo guruḥ snigdhaḥ śītaḥ pittavināśanaḥ / arddhapakvas tṛṣāśoṣaśamano durjaraḥ paraḥ // rajni_11.49 nārikelasalilaṃ laghu balyaṃ śītalaṃ ca madhuraṃ guru pāke pittapīnasatṛṣāśramadāhaśānti śoṣaśamanaṃ sukhadāyi / pakvam etad api kiṃcid ihoktaṃ pittakāri rucidaṃ madhuraṃ ca dīpanaṃ balakaraṃ guru vṛṣyaṃ vīryavardhanam idaṃ tu vadanti // rajni_11.50 khubaraṃ nārikelasya snigdhaṃ guru ca durjaram / dāhaviṣṭambhadaṃ rucyaṃ balavīryavivardhanam // rajni_11.51 madhunārikelako 'nyo mādhvīkaphalaś ca madhuphalo 'sitajaphalaḥ / mākṣikaphalo mṛduphalo bahukūrco hrasvaphalaś ca vasugaṇitāhvaḥ // rajni_11.52 madhuraṃ madhunārikelam uktaṃ śiśiraṃ dāhatṛṣārtipittahāri / balapuṣṭikaraṃ ca kāntim agryaṃ kurute vīryavivardhanaṃ ca rucyam // rajni_11.53 mādhvīkaṃ nārikelaṃ phalam atimadhuraṃ durjaraṃ jantukāri snigdhaṃ vātātisāraśramaśamanam atha dhvaṃsanaṃ vahnidīpteḥ / āmaśleṣmaprakopaṃ janayati kurute cārukāntiṃ balaṃ ca sthairyaṃ dehasya dhatte ghanamadanakalāvardhanaṃ pittanāśam // rajni_11.54 kharjūrī tu kharaskandhā duṣpradharṣāṃ durāruhā / niḥśreṇī ca kaṣāyā ca yavaneṣṭā haripriyā // rajni_11.55 kharjūrī tu kaṣāyā ca pakvā gaulyakaṣāyakā / pittaghnī kaphadā caiva krimikṛd vṛṣyabṛṃhaṇī // rajni_11.56 madhukharjūrī tv anyā madhukarkaṭikā ca kolakarkaṭikā / kaṇṭakinī madhuphalikā mādhvī madhurā ca madhurakharjūrī // rajni_11.57 madhukharjūrī madhurā vṛṣyā saṃtāpapittaśāntikarī / śiśirā ca jantukarī bahuvīryavivardhanaṃ tanute // rajni_11.58 bhūkharjūrī bhuktā vasudhākharjūrikā ca bhūmikharjūrī / bhūkharjūrī madhurā śiśirā ca vidāhapittaharā // rajni_11.59 dīpyā ca piṇḍakharjūrī sthalapiṇḍā madhusravā / phalapuṣpā svādupiṇḍā hayabhakṣyā svarābhidhā // rajni_11.60 tathānyā rājakharjūrī rājapiṇḍā nṛpapriyā / munikharjūrikā vanyā rājeṣṭā ripusammitā // rajni_11.61 piṇḍakharjūrikāyugmaṃ gaulyaṃ svāde himaṃ guru / pittadāhārttiśvāsaghnaṃ śramahṛd vīryavṛddhidam // rajni_11.62 dāhaghnī madhurāsrapittaśamanī tṛṣṇārtidoṣāpahā śītā śvāsakaphaśramodayaharā santarpaṇī puṣṭidā / vahner māndyakarī gurur viṣaharā hṛdyā ca datte balaṃ snigdhā vīryavivardhanī ca kathitā piṇḍākhyakharjūrikā // rajni_11.63 cāraḥ khadruḥ kharaskandho lalanaś cārakas tathā / bahuvalkaḥ priyālaś ca navadrus tāpasapriyaḥ / snehabījaś copavaṭo bhakṣabījaḥ karendudhā // rajni_11.64 cārasya ca phalaṃ pakvaṃ vṛṣyaṃ gaulyāmlakaṃ guru / tadbījaṃ madhuraṃ vṛṣyaṃ pittadāhārtināśanam // rajni_11.65 bhallātako 'gnir dahanas tapano 'ruṣkaro 'nalaḥ / krimighnas tailabījaś ca vātāriḥ sphoṭabījakaḥ // rajni_11.66 pṛthagbījo dhanurbījo bhallāto bījapādapaḥ / vahnir varataruś ceti vijñeyaḥ ṣoḍaśāhvayaḥ // rajni_11.67 bhallātakaḥ kaṭus tiktaḥ kaṣāyoṣṇaḥ krimīñ jayet / kaphavātodarānāhamehadurnāmanāśanaḥ // rajni_11.68 bhallātasya phalaṃ kaṣāyamadhuraṃ koṣṇaṃ kaphārtiśramaśvāsānāhavibandhaśūlajaṭharādhmānakrimidhvaṃsanam / tanmajjā ca viśoṣadāhaśamanī pittāpahā tarpaṇī vātārocakahāridīptijananī pittāpahā tv añjasā // rajni_11.69 rājādano rājaphalaḥ kṣīravṛkṣo nṛpadrumaḥ / nimbabījo madhuphalaḥ kapīṣṭo mādhavodbhavaḥ // rajni_11.70 kṣīrī gucchaphalaḥ proktaḥ śukeṣṭo rājavallabhaḥ / śrīphalo 'tha dṛḍhaskandhaḥ kṣīraśuklas tripañcadhā // rajni_11.71 rājādanī tu madhurā pittahṛd gurutarpaṇī / vṛṣyā sthaulyakarī hṛdyā susnigdhā mehanāśakṛt // rajni_11.72 dāḍimo dāḍimīsāraḥ kuṭṭimaḥ phalaṣāḍavaḥ / karako raktabījaś ca suphalo dantabījakaḥ // rajni_11.73 madhubījaḥ kucaphalo rocanaḥ śukavallabhaḥ / maṇibījas tathā valkaphalo vṛttaphalaś ca saḥ / sunīlo nīlapatraś ca jñeyaḥ saptadaśāhvayaḥ // rajni_11.74 dāḍimaṃ madhuram amlakaṣāyaṃ kāsavātakaphapittavināśi / grāhi dīpanakaraṃ ca laghūṣṇaṃ śītalaṃ śramaharaṃ rucidāyi // rajni_11.75 dāḍimaṃ dvividham īritam āryair amlam ekam aparaṃ madhuraṃ ca / tatra vātakaphahāri kilāmlaṃ tāpahāri madhuraṃ laghu pathyam // rajni_11.76 tinduko nīlasāraś ca kālaskandho 'timuktakaḥ / sphūrjako rāmaṇaś caiva sphūrjanaḥ syandanāhvayaḥ // rajni_11.77 tindukas tu kaṣāyaḥ syāt saṃgrāhī vātakṛt paraḥ / pakvas tu madhuraḥ snigdho durjaraḥ śleṣmalo guruḥ // rajni_11.78 tinduko 'nyaḥ kākapīluḥ kākāṇḍaḥ kākatindukaḥ / kākasphūrjaś ca kākenduḥ kākāhvaḥ kākabījakaḥ // rajni_11.79 kākatinduḥ kaṣāyo 'mlo gurur vātavikārakṛt / pakvas tu madhuraḥ kiṃcit kaphakṛt pittavāntihṛt // rajni_11.80 akṣoṭaḥ pārvatīyaś ca phalasneho guḍāśayaḥ / kīreṣṭaḥ kandarālaś ca madhumajjā bṛhacchadaḥ // rajni_11.81 akṣoṭo madhuro balyaḥ snigdhoṣṇo vātapittajit / raktadoṣapraśamanaḥ śītalaḥ kaphakopanaḥ // rajni_11.82 pītuḥ śītaḥ sahasrāṃśī dhānī guḍaphalas tathā / virecanaphalaḥ śākhī śyāmaḥ karabhavallabhaḥ // rajni_11.83 aṅkāhvaḥ kaṭukaḥ pīluḥ kaṣāyo madhurāmlakaḥ / saraḥ svāduś ca gulmārśaḥśamano dīpanaḥ paraḥ // rajni_11.84 anyaś caiva bṛhatpīlur mahāpīlur mahāphalaḥ / rājapīlur mahāvṛkṣo madhupīluḥ ṣaḍāhvayaḥ // rajni_11.85 madhuras tu mahāpīlur vṛṣyo viṣavināśanaḥ / pittapraśamano rucya āmaghno dīpanīyakaḥ // rajni_11.86 pārevataṃ tu raivatam ārevatakaṃ ca kiṃca raivatakam / madhuphalam amṛtaphalākhyaṃ pārevatakaṃ ca saptāhvam // rajni_11.87 pārevataṃ tu madhuraṃ krimivātahāri vṛṣyaṃ tṛṣājvaravidāhaharaṃ ca hṛdyam / mūrchābhramaśramaviśoṣavināśakāri snigdhaṃ ca rucyam uditaṃ bahuvīryadāyi // rajni_11.88 mahāpārevataṃ cānyat svarṇapārevataṃ tathā / sāmrāṇijaṃ khārikaṃ ca raktaraivatakaṃ ca tat / bṛhatpārevataṃ proktaṃ dvīpajaṃ dvīpakharjūrī // rajni_11.89 mahāpārevataṃ gaulyaṃ balakṛt puṣṭivardhanam / vṛṣyaṃ mūrchājvaraghnaṃ ca pūrvoktād adhikaṃ guṇaiḥ // rajni_11.90 madhūko madhuvṛkṣaḥ syāt madhuṣṭhīlo madhusravaḥ / guḍapuṣpo lodhrapuṣpo vānaprasthaś ca mādhavaḥ // rajni_11.91 madhukaṃ madhuraṃ śītaṃ pittadāhaśramāpaham / vātalaṃ jantudoṣaghnaṃ vīryapuṣṭivivardhanam // rajni_11.92 anyo jalamadhūko maṅgalyo dīrghapatrako madhupuṣpaḥ / kṣaudrapriyaḥ pataṅgaḥ kīreṣṭo gairikākṣaś ca // rajni_11.93 jñeyo jalamadhūkas tu madhuro vraṇanāśanaḥ / vṛṣyo vāntiharaḥ śīto balakārī rasāyanaḥ // rajni_11.94 madhūkapuṣpaṃ madhuraṃ ca vṛṣyaṃ hṛdyaṃ himaṃ pittavidāhahāri / phalaṃ ca vātāmayapittanāśi jñeyaṃ madhūkadvayam evam etat // rajni_11.95 bhavyaṃ bhavaṃ bhaviṣyaṃ ca bhāvanaṃ vaktraśodhanam / tathā picchalabījaṃ ca tac ca lomaphalaṃ matam // rajni_11.96 bhavyam amlaṃ kaṭūṣṇaṃ ca bālaṃ vātakaphāpaham / pakvaṃ tu madhurāmlaṃ ca rucikṛt sāmaśūlahṛt // rajni_11.97 ārukaṃ vīrasenaṃ ca vīraṃ vīrārukaṃ tathā / tatra vidyāc caturjātīḥ patrapuṣpādibhedataḥ // rajni_11.98 ārukāṇi ca sarvāṇi madhurāṇi himāni ca / arśaḥpramehagulmāsradoṣavidhvaṃsanāni ca // rajni_11.99 drākṣā cāruphalā kṛṣṇā priyālā tāpasapriyā / gucchaphalā rasālā ca jñeyāmṛtaphalā ca sā // rajni_11.100 drākṣātimadhurāmlā ca śītā pittārtidāhajit / mūtradoṣaharā rucyā vṛṣyā saṃtarpaṇī parā // rajni_11.101 anyā kapiladrākṣā mṛdvīkā gostanī ca kapilaphalā / amṛtarasā dīrghaphalā madhuvallī madhuphalā madhūlī ca // rajni_11.102 haritā ca hārahūrā suphalā mṛdvī himottarāpathikā / haimavatī śatavīryā kāśmīrī gajarājamahigaṇitā // rajni_11.103 gostanī madhurā śītā hṛdyā ca madaharṣaṇī / dāhamūrchājvaraśvāsatṛṣāhṛllāsanāśinī // rajni_11.104 anyā sā kākalīdrākṣā jambukā ca phalottamā / laghudrākṣā ca nirbījā suvṛttā rucikāriṇī / śiśirā śvāsahṛllāsanāśinī janavallabhā // rajni_11.105 drākṣābālaphalaṃ kaṭūṣṇaviśadaṃ pittāsradoṣapradaṃ madhyaṃ cāmlarasaṃ rasāntaragate rucyātivahnipradam / pakvaṃ cen madhuraṃ tathāmlasahitaṃ tṛṣṇāsrapittāpahaṃ pakvaṃ śuṣkatamaṃ śramārtiśamanaṃ santarpaṇaṃ puṣṭidam // rajni_11.106 śītā pittāsradoṣaṃ damayati madhurā snigdhapākātirucyā cakṣuṣyā śvāsakāsaśramavamiśamanī śophatṛṣṇājvaraghnī / dāhādhmānabhramādīn apanayati parā tarpaṇī pakvaśuṣkā drākṣā sukṣīṇavīryān api madanakalākelidakṣān vidhatte // rajni_11.107 karmāraḥ karmarakaḥ pītaphalaḥ karmaraś ca mudgarakaḥ / mudgaraphalaś ca dhārāphalakas tu karmārakaś caiva // rajni_11.108 karmārako 'mla uṣṇaś ca vātahṛt pittakārakaḥ / pakvas tu madhurāmlaḥ syād balapuṣṭirucipradaḥ // rajni_11.109 parūṣakaṃ tīlaparṇaṃ giripīlu parāvaram / nīlamaṇḍalam alpāsthi paruṣaṃ ca parus tathā // rajni_11.110 parūṣam amlaṃ kaṭukaṃ kaphārtijid vātāpahaṃ tatphalam eva pittadam / soṣṇaṃ ca pakvaṃ madhuraṃ rucipradaṃ pittāpahaṃ śophaharaṃ ca pītam // rajni_11.111 aśvatthaś cācyutāvāsaś calapatraḥ pavitrakaḥ / śubhado bodhivṛkṣaś ca yājñiko gajabhakṣakaḥ // rajni_11.112 śrīmān kṣīradrumo vipro maṅgalyaḥ śyāmalaś ca saḥ / pippalo guhyapuṣpaś ca sevyaḥ satyaḥ śucidrumaḥ / caityadrumo dharmavṛkṣo jñeyo viṃśatisaṃjñakaḥ // rajni_11.113 pippalaḥ sumadhuras tu kaṣāyaḥ śītalaś ca kaphapittavināśī / raktadāhaśamanaḥ sa hi sadyo yonidoṣaharaṇaḥ kila pakvaḥ // rajni_11.114 aśvatthavṛkṣasya phalāni pakvāny atīvahṛdyāni ca śītalāni / kurvanti pittāsraviṣārtidāhavicchardiśoṣārucidoṣanāśam // rajni_11.115 syād atha vaṭo jaṭālo nyagrodho rohiṇo 'varohī ca / viṭapī raktaphalaś ca skandharuho maṇḍalī mahācchāyaḥ // rajni_11.116 śṛṅgī yakṣāvāso yakṣataruḥ pādarohiṇo nīlaḥ / kṣīrī śiphāruhaḥ syād bahupādaḥ sa tu vanaspatir navabhūḥ // rajni_11.117 vaṭaḥ kaṣāyo madhuraḥ śiśiraḥ kaphapittajit / jvaradāhatṛṣāmohavraṇaśophāpahārakaḥ // rajni_11.118 nadīvaṭo yajñavṛkṣaḥ siddhārtho vaṭako vaṭī / amarā saṅginī caiva kṣīrakāṣṭhā ca kīrtitā // rajni_11.119 vaṭī kaṣāyamadhurā śiśirā pittahāriṇī / dāhatṛṣṇāśramaśvāsavicchardiśamanī parā // rajni_11.120 aśvatthī laghupatrī syāt pavitrā hrasvapatrikā / pippalikā vanasthā ca kṣudrā cāśvatthasaṃnibhā // rajni_11.121 aśvatthikā tu madhurā kaṣāyā cāsrapittajit / viṣadāhapraśamanī gurviṇyā hitakāriṇī // rajni_11.122 plakṣaḥ kapītanaḥ kṣīrī supārśvo 'tha kamaṇḍaluḥ / śṛṅgī varohaśākhī ca gardabhāṇḍaḥ kapītakaḥ / dṛḍhaprarohaḥ plavakaḥ plavaṅgaś ca mahābalaḥ // rajni_11.123 plakṣaś caivāparo hrasvaḥ suśītaḥ śītavīryakaḥ / puṇḍro mahāvarohaś ca hrasvaparṇas tu pimpariḥ / bhiduro maṅgalacchāyo jñeyo dvāviṃśadhābhidhaḥ // rajni_11.124 plakṣaḥ kaṭukaṣāyaś ca śiśiro raktadoṣajit / mūrchābhramapralāpaghno hrasvaplakṣo viśeṣataḥ // rajni_11.125 udumbaraḥ kṣīravṛkṣo hemadugdhaḥ sadāphalaḥ / kālaskandho yajñayogyo yajñīyaḥ supratiṣṭhitaḥ // rajni_11.126 śītavalko jantuphalaḥ puṣpaśūnyaḥ pavitrakaḥ / saumyaḥ śītaphalaś ceti manusaṃjñaḥ samīritaḥ // rajni_11.127 udumbaraṃ kaṣāyaṃ syāt pakvaṃ tu madhuraṃ himam / kṛmikṛt pittaraktaghnaṃ mūrchādāhatṛṣāpaham // rajni_11.128 audumbaraṃ phalam atīva himaṃ supakvaṃ pittāpahaṃ ca madhuraṃ śramaśophahāri / āmaṃ kaṣāyam atidīpanarocanaṃ ca māṃsasya vṛddhikaram asravikārakāri // rajni_11.129 nadyudumbarikā cānyā laghupatraphalā tathā / proktā laghuhemadugdhā laghupūrvasadāphalā // rajni_11.130 laghvādyumbarāhvā syād bāṇāhvā ca prakīrtitā / rasavīryavipākeṣu kiṃcin nyūnā ca pūrvataḥ // rajni_11.131 kṛṣṇodumbarikā cānyā kharapatrī ca rājikā / udumbarī ca kaṭhinā kuṣṭhaghnī phalguvāṭikā // rajni_11.132 ajākṣī phalgunī caiva malapūś citrabheṣajā / kākodumbarikā caiva dhvāṅkṣanāmnī trayodaśa // rajni_11.133 kākodumbarikā śītā pakvā gaulyāmlikā kaṭuḥ / tvagdoṣapittaraktaghnī tadvalkaṃ cātisarajit // rajni_11.134 udumbaratvacā śītā kaṣāyā vraṇanāśinī / gurviṇīgarbhasaṃrakṣe hitā stanyapradāyinī // rajni_11.135 badaro badarī kolī karkandhūḥ kolaphenilau / sauvīrako guḍaphalo bāleṣṭaḥ phalaśaiśiraḥ // rajni_11.136 dṛḍhabījo vṛttaphalaḥ kaṇṭakī vakrakaṇṭakaḥ / subījaḥ suphalaḥ svacchaḥ surasaḥ smṛtisammitaḥ // rajni_11.137 badaraṃ madhuraṃ kaṣāyam amlaṃ paripakvaṃ madhurāmlam uṣṇam etat / kaphakṛt pacanātisāraraktaśramaśoṣārtivināśanaṃ ca rucyam // rajni_11.138 badarasya patralepo jvaradāhavināśanaḥ / tvacā visphoṭaśamanī bījaṃ netrāmayāpaham // rajni_11.139 rājabadaro nṛpeṣṭo nṛpabadaro rājavallabhaś caiva / pṛthukolas tanubījo madhuraphalo rājakolaś ca // rajni_11.140 rājabadaraḥ sumadhuraḥ śiśiro dāhārtipittavātaharaḥ / vṛṣyaś ca vīryavṛddhiṃ kurute śoṣaśramaṃ harati // rajni_11.141 bhūbadarī kṣitibadarī vallībadarī ca badarivallī ca / bahuphalikā laghubadarī badaraphalī sūkṣmabadarī ca // rajni_11.142 bhūbadarī madhurāmlā kaphavātavikārahāriṇī pathyā / dīpanapācanakartrī kiṃcit pittāsrakāriṇī rucyā // rajni_11.143 sūkṣmaphalo laghubadaro bahukaṇṭaḥ sūkṣmapatrako duḥsparśaḥ / madhuraḥ śambarāhāraḥ śikhipriyaś caiva nirdiṣṭaḥ // rajni_11.144 laghubadaraṃ madhurāmlaṃ pakvaṃ kaphavātanāśanaṃ rucyam / snigdhaṃ tu jantukārakam īṣat pittārtidāhaśoṣaghnam // rajni_11.145 bījapūro bījapūrṇaṃ pūrṇabījaḥ sukesaraḥ / bījakaḥ keśarāmlaś ca mātuluṅgaḥ supūrakaḥ // rajni_11.146 rucako bījaphalako jantughno danturatvacaḥ / pūrako rocanaphalo dvidevamunisammitaḥ // rajni_11.147 bījapūraphalam amlakaṭūṣṇaṃ śvāsakāsaśamanaṃ pacanaṃ ca / kaṇṭhaśodhanaparaṃ laghu hṛdyaṃ dīpanaṃ ca rucikṛj jaraṇaṃ ca // rajni_11.148 bālaṃ pittamarutkaphāsrakaraṇaṃ madhyaṃ ca tādṛgvidhaṃ pakvaṃ varṇakaraṃ ca hṛdyam atha tat puṣṇāti puṣṭiṃ balam / śūlājīrṇavibandhamārutakaphaśvāsārtimandāgnijit kāsārocakaśophaśāntidam idaṃ syān mātuluṅgaṃ sadā // rajni_11.149 tvak tiktā durjarā syāt kṛmikaphapavanadhvaṃsinī snigdham uṣṇaṃ madhyaṃ śūlārtipittapraśamanam akhilārocakaghnaṃ ca gaulyam / vātārtighnaṃ kaṭūṣṇaṃ jaṭharagadaharaṃ kesaraṃ dīpyam amlaṃ bījaṃ tiktaṃ kaphārśaḥśvayathuśamakaraṃ bījapūrasya pathyam // rajni_11.150 vanabījapūrako 'nyo vanajo vanapūrakaś ca vanabījaḥ / atyamlā gandhāḍhyā vanodbhavā devadūtī ca // rajni_11.151 pītā ca devadāsī deveṣṭā mātuluṅgikā caiva / pavanī mahāphalā ca syād iyam iti vedabhūmimitā // rajni_11.152 amlaḥ kaṭūṣṇo vanabījapūro ruciprado vātavināśanaś ca / syād amladoṣakṛmināśakārī kaphāpahaḥ śvāsaniṣūdanaś ca // rajni_11.153 madhurabījapūro madhuparṇī madhurakarkaṭī madhuvallī / madhukarkaṭī madhuraphalā mahāphalā vardhamānā ca // rajni_11.154 madhukarkaṭī madhurā śiśirā dāhanāśanī / tridoṣaśamanī rucyā vṛṣyā ca gurudurjarā // rajni_11.155 āmalakī vayaḥsthā ca śrīphalā dhātrikā tathā / amṛtā ca śivā śāntā śītāmṛtaphalā tathā // rajni_11.156 jātīphalā ca dhātreyī jñeyā dhātrīphalā tathā / vṛṣyā vṛttaphalā caiva rocanī śarabhūhvayā // rajni_11.157 āmalakaṃ kaṣāyāmlaṃ madhuraṃ śiśiraṃ laghu / dāhapittavamīmehaśophaghnaṃ ca rasāyanam // rajni_11.158 kaṭu madhurakaṣāyaṃ kiṃcid amlaṃ kaphaghnaṃ rucikaram atiśītaṃ hanti pittāsratāpam / śramavamanavibandhādhmānaviṣṭambhadoṣapraśamanam amṛtābhaṃ cāmalakyāḥ phalaṃ syāt // rajni_11.159 anyac cāmalakaṃ proktaṃ kāṣṭhadhātrīphalaṃ tathā / kṣudrāmalakasaṃproktaṃ kṣudrajātīphalaṃ ca tat // rajni_11.160 kāṣṭhadhātrīphalaṃ svāde kaṣāyaṃ kaṭukaṃ tathā / śītaṃ pittāsradoṣaghnaṃ pūrvoktam adhikaṃ guṇaiḥ // rajni_11.161 ciñcā tu cukrikā cukrā sāmlikā śākacukrikā / amlī sutintiḍī cāmlā cukrikā ca navābhidhā // rajni_11.162 ciñcātyamlā bhaved āmā pakvā tu madhurāmlikā / vātaghnī pittadāhāsrakaphadoṣaprakopaṇī // rajni_11.163 amlikāyāḥ phalaṃ tv āmam atyamlaṃ laghu pittakṛt / pakvaṃ tu madhurāmlaṃ syād bhedi viṣṭambhavātajit // rajni_11.164 pakvaciñcāphalaraso madhurāmlo rucipradaḥ / śophapākakaro lepād vraṇadoṣavināśanaḥ // rajni_11.165 ciñcāpatraṃ ca śophaghnaṃ raktadoṣavyathāpaham / tasyāḥ śuṣkatvacākṣāraṃ śūlamandāgnināśanam // rajni_11.166 amlasāras tu śākāmlaṃ cukrāmlaṃ cāmlacukrikā / ciñcāmlam amlacūḍaś ca ciñcāraso 'pi saptadhā // rajni_11.167 amlasāras tv atīvāmlo vātaghnaḥ kaphadāhakṛt / sāmyena śarkarāmiśro dāhapittakaphārttinut // rajni_11.168 āmrātakaḥ pītanakaḥ kapicūto 'mlavāṭakaḥ / śṛṅgī kapirasāḍhyaś ca tanukṣīraḥ kapipriyaḥ // rajni_11.169 āmrātakaṃ kaṣāyāmlam āmahṛt kaṇṭhaharṣaṇam / pakvaṃ tu madhurāmlāḍhyaṃ snigdhaṃ pittakaphāpaham // rajni_11.170 nāraṅgaḥ syān nāgaraṅgaḥ suraṅgas tvaggandhaś cairāvato vaktravāsaḥ / yogīraṅgo nāgaro yogaraṅgaḥ gandhāḍhyo 'yaṃ gandhapatro ravīṣṭaḥ // rajni_11.171 nāraṅgaṃ madhuraṃ cāmlaṃ gurūṣṇaṃ caiva rocanam / vātāmakrimiśūlaghnaṃ śramahṛd balarucyadam // rajni_11.172 nimbūkaḥ syād amlajambīrakākhyo vahnir dīpyo vahnibījo 'mlasāraḥ / dantāghātaḥ śodhano jantumārī nimbūś ca syād rocano rudrasaṃjñaḥ // rajni_11.173 nimbūphalaṃ prathitam amlarasaṃ kaṭūṣṇaṃ gulmāmavātaharam agnivivṛddhikāri / cakṣuṣyam etad atha kāsakaphārttikaṇṭhavicchardihāri paripakvam atīva rucyam // rajni_11.174 jambīro dantaśaṭho jambho jambhīrajambhalau caiva / rocanako mukhaśodhī jāḍyārir jantujin navadhā // rajni_11.175 jambīrasya phalaṃ rase 'mlamadhuraṃ vātāpahaṃ pittakṛt pathyaṃ pācanarocanaṃ balakaraṃ vahner vivṛddhipradam / pakvaṃ cen madhuraṃ kaphārttiśamanaṃ pittāsradoṣāpanut varṇyaṃ vīryavivarddhanaṃ ca rucikṛt puṣṭipradaṃ tarpaṇam // rajni_11.176 anyo madhujambīro madhujambho madhurajambhalaś caiva / śaṅkhadrāvī śarkarakaḥ pittadrāvī ca ṣaṭsaṃjñaḥ // rajni_11.177 madhuro madhujambīraḥ śiśiraḥ kaphapittanut / śoṣaghnas tarpaṇo vṛṣyaḥ śramaghnaḥ puṣṭikārakaḥ // rajni_11.178 mālūras tu kapittho maṅgalyo nīlamallikā ca dadhi / grāhiphalaś cirapākī granthiphalaḥ kucaphalo dadhiphalaś ca // rajni_11.179 gandhaphalaś ca kapīṣṭo vṛttaphalaḥ karabhavallabhaś caiva / dantaśaṭhaḥ kaṭhinaphalaḥ karaṇḍaphalakaś ca saptadaśasaṃjñaḥ // rajni_11.180 kapittho madhurāmlaś ca kaṣāyas tiktaśītalaḥ / vṛṣyaḥ pittānilaṃ hanti saṃgrāhī vraṇanāśanaḥ // rajni_11.181 āmaṃ kapittham amloṣṇāṃ kaphaghnaṃ grāhi vātalam / doṣatrayaharaṃ pakvaṃ madhurāmlarasaṃ guru // rajni_11.182 āmaṃ kaṇṭharujaṃ kapittham adhikaṃ jihvājaḍatvāvahaṃ tad doṣatrayavardhanaṃ viṣaharaṃ saṃgrāhakaṃ rocakam / pakvaṃ śvāsavamiśramaklamaharaṃ hikkāpanodakṣamaṃ sarvaṃ grāhi rucipradaṃ ca kathitaṃ sevyaṃ tataḥ sarvadā // rajni_11.183 tumbaruḥ saurabhaḥ sauro vanajaḥ sānujo dvijaḥ / tīkṣṇavalkas tīkṣṇaphalas tīkṣṇapatro mahāmuniḥ / sphuṭaphalaḥ sugandhiś ca sa prokto dvādaśāhvayaḥ // rajni_11.184 tumbarur madhuras tiktaḥ kaṭūṣṇaḥ kaphavātanut / śūlagulmodarādhmānakṛmighno vahnidīpanaḥ // rajni_11.185 rudrākṣaś ca śivākṣaś ca śarvākṣo bhūtanāśanaḥ / pāvano nīlakaṇṭhākṣo harākṣaś ca śivapriyaḥ // rajni_11.186 rudrākṣam amlam uṣṇaṃ ca vātaghnaṃ kaphanāśanam / śiraārtiśamanaṃ rucyaṃ bhūtagrahavināśanam // rajni_11.187 bilvaḥ śalyo hṛdyagandhaḥ śalāṭuḥ śāṇḍilyaḥ syāc chrīphalaḥ karkaṭāhvaḥ / śailūṣaḥ syāc chaivapatraḥ śiveṣṭaḥ patraśreṣṭho gandhapatras tripattraḥ // rajni_11.188 lakṣmīphalo gandhaphalo durāruhas triśākapattras triśikhaḥ śivadrumaḥ / sadāphalaḥ satphaladaḥ subhūtikaḥ samīrasāraḥ śikhinetrasaṃjñitaḥ // rajni_11.189 bilvas tu madhuro hṛdyaḥ kaṣāyaḥ pittajit guruḥ / kaphajvarātisāraghno rucikṛd dīpanaḥ paraḥ // rajni_11.190 bilvamūlaṃ tridoṣaghnaṃ madhuraṃ laghu vātanut / phalaṃ tu komalaṃ snigdhaṃ guru saṃgrāhi dīpanam // rajni_11.191 tad eva pakvaṃ vijñeyaṃ madhuraṃ sarasaṃ guru / kaṭutiktakaṣāyoṣṇaṃ saṃgrāhi ca tridoṣajit // rajni_11.192 sallakaḥ sallakī sallī sugandhā surabhisravā / surabhir gajabhakṣyā ca suvahā gajavallabhā // rajni_11.193 gandhamūlā mukhāmodā suśrīkā jalavikramā / hṛdyā kuṇṭarikā caiva proktā tryasraphalā ca sā / chinnaruhā gandhaphalā jñeyā cāṣṭādaśāhvayā // rajni_11.194 sallakī tiktamadhurā kaṣāyā grāhiṇī parā / kuṣṭhāsrakaphavātārśovraṇadoṣārtināśinī // rajni_11.195 katako 'mbuprasādaś ca katas tiktaphalas tathā / rucyas tu chedanīyaś ca jñeyo guḍaphalaḥ smṛtaḥ / proktaḥ kataphalas tiktamarīcaś ca navāhvayaḥ // rajni_11.196 katakaḥ kaṭutiktoṣṇaś cakṣuṣyaḥ kṛmidoṣanut / rucikṛc chūladoṣaghno bījam ambuprasādanam // rajni_11.197 karkaṭaḥ kārkaṭaḥ karkaḥ kṣudradhātrī ca sa smṛtaḥ / kṣudrāmalakasaṃjñaś ca proktaḥ karkaphalaś ca ṣaṭ // rajni_11.198 kārkaṭaṃ tu phalaṃ rucyaṃ kaṣāyaṃ dīpanaṃ param / kaphapittaharaṃ grāhi cakṣuṣyaṃ laghu śītalam // rajni_11.199 śleṣmātako bahuvāraḥ picchalo dvijakutsitaḥ / śeluḥ śītaphalaḥ śītaḥ śākaṭaḥ karbudārakaḥ / bhūtadrumo gandhapuṣpaḥ khyāta ekādaśāhvayaḥ // rajni_11.200 śleṣmātakaḥ kaṭuhimo madhuraḥ kaṣāyaḥ svāduś ca pācanakaraḥ krimiśūlahārī / āmāsradoṣamalarodhabahuvraṇārtivisphoṭaśāntikaraṇaḥ kaphakārakaś ca // rajni_11.201 bhūkarbudārakaś cānyaḥ kṣudraśleṣmātakas tathā / bhūśelur laghuśeluś ca picchalo laghupūrvakaḥ / laghuśītaḥ sūkṣmaphalo laghubhūtadrumaś ca saḥ // rajni_11.202 bhūkarbudāro madhuraḥ krimidoṣavināśanaḥ / vātaprakopaṇaḥ kiṃcit saśītaḥ svarṇamārakaḥ // rajni_11.203 muṣkako mocako muṣko mokṣako muñcakas tathā / gauliko mehanaś caiva kṣāravṛkṣaś ca pāṭaliḥ // rajni_11.204 viṣāpaho jaṭālaś ca vanavāsī sutīkṣṇakaḥ / śvetaḥ kṛṣṇaś ca sa dvedhā syāt trayodaśasaṃjñakaḥ // rajni_11.205 muṣkakaḥ kaṭuko 'mlaś ca rocanaḥ pācanaḥ paraḥ / plīhagulmodarārtighno dvidhā tulyaguṇānvitaḥ // rajni_11.206 karamardaḥ suṣeṇaś ca karāmlaḥ karamardakaḥ / avignaḥ pāṇimardaś ca kṛṣṇapākaphalo muniḥ // rajni_11.207 karamardaḥ satiktāmlo bālo dīpanadāhakaḥ / pakvas tridoṣaśamano 'rucighno viṣanāśanaḥ // rajni_11.208 tejaḥphalo bahuphalas tathoktaḥ śālmalīphalaḥ / phalas tīkṣṇādisaṃyuktaḥ phalāntastavakādikaḥ / steyīphalo gandhaphalaḥ kaṇṭavṛkṣaḥ prakīrtitaḥ // rajni_11.209 tejaḥphalaḥ kaṭus tīkṣṇaḥ sugandhir dīpanaḥ paraḥ / vātaśleṣmārucighnaś ca bālarakṣākaraḥ paraḥ // rajni_11.210 vikaṇṭako mṛduphalo granthilaḥ svādukaṇṭakaḥ / gokaṇṭakaḥ kākanāśo vyāghrapādo ghanadrumaḥ // rajni_11.211 garjāphalo ghanaphalo meghastanitodbhavaś ca mudiraphalaḥ / prāvṛṣyo hāsyaphalaḥ stanitaphalaḥ pañcadaśasaṃjñaḥ // rajni_11.212 vikaṇṭakaḥ kaṣāyaḥ syāt kaṭū rūkṣo rucipradaḥ / dīpanaḥ kaphahārī ca vastraraṅgavidhāyakaḥ // rajni_11.213 harītakī hemavatī jayābhayā śivāvyathā cetanikā ca rohiṇī / pathyā prapathyāpi pūtanāmṛtā jīvapriyā jīvanikā bhiṣagvarā // rajni_11.214 jīvantī prāṇadā jīvyā kāyasthā śreyasī ca sā / devī divyā ca vijayā vahninetramitābhidhā // rajni_11.215 harītakī pañcarasā ca recanī koṣṭhāmayaghnī lavaṇena varjitā / rasāyanī netrarujāpahāriṇī tvagāmayaghnī kila yogavāhinī // rajni_11.216 bījāsthitiktā madhurā tadantastvagbhāgataḥ sā kaṭur uṣṇavīryā / māṃsāṃśataś cāmlakaṣāyayuktā harītakī pañcarasā smṛteyam // rajni_11.217 harītaky amṛtotpannā saptabhedair udīritā / tasyā nāmāni varṇāṃś ca vakṣyāmy atha yathākramam // rajni_11.218 vijayā rohiṇī caiva pūtanā cāmṛtābhayā / jīvantī cetakī ceti nāmnā saptavidhā matā // rajni_11.219 alābunābhir vijayā suvṛttā rohiṇī matā / svalpatvak pūtanā jñeyā sthūlamāṃsāmṛtā smṛtā // rajni_11.220 pañcāsrā cābhayā jñeyā jīvantī svarṇavarṇabhāk / tryasrāṃ tu cetakīṃ vidyād ity āsāṃ rūpalakṣaṇam // rajni_11.221 vindhyādrau vijayā himācalabhavā syāc cetakī pūtanā sindhau syād atha rohiṇī tu vijayā jātā pratiṣṭhānake / campāyām amṛtābhayā ca janitā deśe surāṣṭrāhvaye jīvantīti harītakī nigaditā saptaprabhedā budhaiḥ // rajni_11.222 sarvaprayoge vijayā ca rohiṇī kṣateṣu lepeṣu tu pūtanoditā / virecane syād amṛtā guṇādhikā jīvantikā syād iha jīrṇarogajit // rajni_11.223 syāc cetakī sarvarujāpahārikā netrāmayaghnīm abhayāṃ vadanti / itthaṃ yathāyogam iyaṃ prayojitā jñeyā guṇāḍhyā na kadācid anyathā // rajni_11.224 cetakī ca dhṛtā haste yāvat tiṣṭhati dehinaḥ / tāvad viricyate vegāt tatprabhāvān na saṃśayaḥ // rajni_11.225 saptānām api jātīnāṃ pradhānaṃ vijayā smṛtā / sukhaprayogasulabhā sarvavyādhiṣu śasyate // rajni_11.226 kṣiptāpsu nimajjati yā sā jñeyā guṇavatī bhiṣagvaryaiḥ / yasyā yasyā bhūyo nimajjanaṃ sā guṇāḍhyā syāt // rajni_11.227 harate prasabhaṃ vyādhīn bhūyas tarati yad vapuḥ / harītakī tu sā proktā tatra kīrdīptivācakaḥ // rajni_11.228 harītakī tu tṛṣṇāyāṃ hanustambhe galagrahe / śoṣe navajvare jīrṇe gurviṇyāṃ naiva śasyate // rajni_11.229 vibhītakas tailaphalo bhūtāvāsaḥ kalidrumaḥ / saṃvartakas tu vāsantaḥ kalkivṛkṣo vaheḍakaḥ // rajni_11.230 hāryaḥ karṣaphalaḥ kalkir dharmaghno 'kṣo 'nilaghnakaḥ / bahuvīryaś ca kāsaghnaḥ sa proktaḥ ṣoḍaśāhvayaḥ // rajni_11.231 vibhītakaḥ kaṭus tiktaḥ kaṣāyoṣṇaḥ kaphāpahaḥ / cakṣuṣyaḥ palitaghnaś ca vipāke madhuro laghuḥ // rajni_11.232 pūgas tu pūgavṛkṣaś ca kramuko dīrghapādapaḥ / valkatarur dṛḍhavalkaś cikkaṇaś ca munir mataḥ // rajni_11.233 pūgavṛkṣasya niryāso himaḥ saṃmohano guruḥ / vipāke soṣṇakakṣāraḥ sāmlo vātaghnapittalaḥ // rajni_11.234 pūgaṃ tu cikkaṇī cikkā cikkaṇaṃ ślakṣṇakaṃ tathā / udvegaṃ kramukaphalaṃ jñeyaṃ pūgaphalaṃ vasu // rajni_11.235 serī ca madhurā rucyā kaṣāyāmlā kaṭus tathā / pathyā ca kaphavātaghnī sārikā mukhadoṣanut // rajni_11.236 tailvanaṃ madhuraṃ rucyaṃ kaṇṭhaśuddhikaraṃ laghu / tridoṣaśamanaṃ dīpyaṃ rasālaṃ pācanaṃ samam // rajni_11.237 gaulyaṃ guhāgaraṃ ślakṣṇaṃ kaṣāyaṃ kaṭu pācanam / viṣṭambhajaṭharādhmānaharaṇaṃ drāvakaṃ laghu // rajni_11.238 ghoṇṭā kaṭukaṣāyoṣṇā kaṭhinā rucikāriṇī / malaviṣṭambhaśamanī pittahṛd dīpanī ca sā // rajni_11.239 pūgīphalaṃ ceulasaṃjñakaṃ yat tat koṅkaṇeṣu prathitaṃ sugandhi / śleṣmāpahaṃ dīpanapācanaṃ ca balapradaṃ puṣṭikaraṃ rasāḍhyam // rajni_11.240 yat koṅkaṇe valligulābhidhānakaṃ grāmodbhavaṃ pūgaphalaṃ tridoṣanut / āmāpahaṃ rocanarucyapācanaṃ viṣṭambhatundāmayahāri dīpanam // rajni_11.241 candrāpurodbhavaṃ pūgaṃ kaphaghnaṃ malaśodhanam / kaṭu svādu kaṣāyaṃ ca rucyaṃ dīpanapācanam / āndhradeśodbhavaṃ pūgaṃ kaṣāyaṃ madhuraṃ rase / vātajid vaktrajāḍyaghnam īṣad amlaṃ kaphāpaham // rajni_11.242 pūgaṃ sammohakṛt sarvaṃ kaṣāyaṃ svādu recanam / tridoṣaśamanaṃ rucyaṃ vaktrakledamalāpaham // rajni_11.243 āmaṃ pūgaṃ kaṣāyaṃ mukhamalaśamanaṃ kaṇṭhaśuddhiṃ vidhatte raktāmaśleṣmapittapraśamanam udarādhmānahāraṃ saraṃ ca / śuṣkaṃ kaṇṭhāmayaghnaṃ rucikaram uditaṃ pācanaṃ recanaṃ syāt tat parṇenāyutaṃ cet jhaṭiti vitanute pāṇḍuvātaṃ ca śoṣam // rajni_11.244 atha bhavati nāgavallī tāmbūlī phaṇilatā ca saptaśirā / parṇalatā phaṇivallī bhujagalatā bhakṣyapatrī ca // rajni_11.245 nāgavallī kaṭus tīkṣṇā tiktā pīnasavātajit / kaphakāsaharā rucyā dāhakṛd dīpanī parā // rajni_11.246 sā śrīvāṭyamlādivāṭādinānāgrāmastomasthānabhedād vibhinnā / ekāpy eṣā deśamṛtsnāviśeṣān nānākāraṃ yāti kāye guṇe ca // rajni_11.247 śrīvāṭī madhurā tīkṣṇā vātapittakaphāpahā / rasāḍhyā surasā rucyā vipāke śiśirā smṛtā // rajni_11.248 syād amlavāṭī kaṭukāmlatiktā tīkṣṇā tathoṣṇā mukhapākakartrī / vidāhapittāsravikopanī ca viṣṭambhadā vātanibarhaṇī ca // rajni_11.249 satasā madhurā tīkṣṇā kaṭur uṣṇā ca pācanī / gulmodarādhmānaharā rucikṛd dīpanī parā // rajni_11.250 guhāgare saptaśirā prasiddhā sāparṇajūrṇātirasātirucyā / sugandhi tīkṣṇā madhurātihṛdyā sandīpanī puṃstvakarātibalyā // rajni_11.251 nāmnānyāmlasarā sutīkṣṇamadhurā rucyā himā dāhanut pittodrekaharā sudīpanakarī balyā mukhāmodinī / strīsaubhāgyavivardhanī madakarī rājñāṃ sadā vallabhā gulmādhmānavibandhajic ca kathitā sā mālave tu sthitā // rajni_11.252 andhre paṭulikā nāma kaṣāyoṣṇā kaṭus tathā / malāpakarṣā kaṇṭhasya pittakṛd vātanāśanī // rajni_11.253 hvesaṇīyā kaṭus tīkṣṇā hṛdyā dīrghadalā ca sā / kaphavātaharā rucyā kaṭur dīpanapācanī // rajni_11.254 sadyas troṭitabhakṣitaṃ mukharujājāḍyāvahaṃ doṣakṛt dāhārocakaraktadāyi malakṛd viṣṭambhi vāntipradam / yad bhūyo jalapānapoṣitarasaṃ tac cec cirāt troṭitaṃ tāmbūlīdalam uttamaṃ ca rucikṛd varṇyaṃ tridoṣārtinut // rajni_11.255 kṛṣṇaṃ parṇaṃ tiktam uṣṇaṃ kaṣāyaṃ dhatte dāhaṃ vaktrajādyaṃ malaṃ ca / śubhraṃ parṇaṃ śleṣmavātāmayaghnaṃ pathyaṃ rucyaṃ dīpanaṃ pācanaṃ ca // rajni_11.256 śirā parṇasya śaithilyaṃ kuryāt tasyāsrahṛd rasaḥ / śīrṇaṃ tvagdoṣadaṃ tasya bhakṣite ca śitaṃ sadā // rajni_11.257 anidhāya mukhe parṇaṃ pūgaṃ khādāta yo naraḥ / matibhraṃśo daridraḥ syād ante smarati no harim // rajni_11.258 parṇādhikye dīpanī raṅgadātrī pūgādhikye rūkṣadā kṛcchradātrī / sārādhikye khādire śoṣadātrī cūrṇādhikye pittakṛt pūtigandhā // rajni_11.259 cūrṇaṃ cārjunavṛkṣajaṃ kaphaharaṃ gulmaghnam arkāhvayaṃ śophaghnaṃ kuṭajaṃ karañjajanitaṃ vātāpahaṃ rucyadam / pittaghnaṃ jalajaṃ balāgnirucidaṃ śailāhvayaṃ pittadaṃ sphāṭikyaṃ dṛḍhadantapaṅktijananaṃ śuktyādijaṃ rūkṣadam // rajni_11.260 itthaṃ nānāphalatarulatānāmatattadguṇādivyaktākhyānapraguṇaracanācārusaurabhyasāram / vargaṃ vaktrāmburuhavalabhīlāsyalīlārasālaṃ vidyāvaidyaḥ khalu saphalayed etam āmnāyabhūmnā // rajni_11.261 yāny upabhuñjānānāṃ sa bhavati saṃsārapādapaḥ saphalaḥ / teṣām eṣa phalānāṃ vargaḥ phalavarga iti kathitaḥ // rajni_11.262 yasyājasravikasvarāmalayaśaḥprāgbhārapuṣpodgamaḥ sāścaryaṃ vibudhepsitāni phalati śrīmān karaḥ svardrumaḥ / rājanighaṇṭu, candanādivarga śrīkhaṇḍaṃ śabaraṃ pītaṃ patrāṅgaṃ raktacandanam / barbaraṃ harigandhaṃ ca candanaṃ saptadhā smṛtam // rajni_12.1 devadāru dvidhā proktaṃ cīḍā saptacchadas tathā / saralaḥ kuṅkume kaṅguḥ kastūrī rocanā tathā // rajni_12.2 karpūrau syāj javādis tu nandī ca jātipatrikā / jātīphalaṃ ca kakkolaṃ lavaṅgaṃ svādur ucyate // rajni_12.3 agarvyaś ca tridhā māṃsī turuṣko guggulus tridhā / rālaḥ kundurukaḥ kuṣṭhaṃ sārivā tu dvidhā nakhau // rajni_12.4 spṛkkā sthauṇeyakaṃ caiva murā śaileyacorakaḥ / padmaprapauṇḍarīke ca lāmajjaṃ rohiṇī dvidhā / śrīveṣṭośīranalikā munibāṇamitāhvayāḥ // rajni_12.5 śrīkhaṇḍaṃ candanaṃ proktaṃ mahārhaṃ śvetacandanam / gośīrṣaṃ tilaparṇaṃ ca maṅgalyaṃ malayodbhavam // rajni_12.6 gandharājaṃ sugandhaṃ ca sarpāvāsaṃ ca śītalam / gandhāḍhyaṃ gandhasāraṃ ca bhadraśrīr bhogivallabham / śītagandho malayajaṃ pāvanaṃ cāṅkabhūhvayam // rajni_12.7 śrīkhaṇḍaṃ kaṭutiktaśītalaguṇaṃ svāde kaṣāyaṃ kiyat pittabhrāntivamijvarakrimitṛṣāsaṃtāpaśāntipradam / vṛṣyaṃ vaktrarujāpahaṃ pratanute kāntiṃ tanor dehināṃ liptaṃ suptamanojasindhuramadārambhādisaṃrambhadam // rajni_12.8 śreṣṭhaṃ koṭarakarparopakalitaṃ sugranthi sadgauravaṃ chede raktamayaṃ tathā ca vimalaṃ pītaṃ ca yad dharṣaṇe / svāde tiktakaṭuḥ sugandhabahulaṃ śītaṃ yad alpaṃ guṇe kṣīṇaṃ cārdhaguṇānvitaṃ tu kathitaṃ tac candanaṃ madhyamam // rajni_12.9 candanaṃ dvividhaṃ proktaṃ beṭṭasukvaḍisaṃjñakam / beṭṭaṃ tu sārdravicchedaṃ svayaṃ śuṣkaṃ tu sukvaḍi // rajni_12.10 malayādrisamīpasthāḥ parvatā beṭṭasaṃjñakāḥ / tajjātaṃ candanaṃ yat tu beṭṭavācyaṃ kvacin mate // rajni_12.11 beṭṭacandanam atīva śītalaṃ dāhapittaśamanaṃ jvarāpaham / chardimohatṛṣikuṣṭhataimirotkāsaraktaśamanaṃ ca tiktakam // rajni_12.12 sukvaḍicandanaṃ tiktaṃ kṛcchrapittāsradāhanut / śaityasugandhadaṃ cārdraṃ śuṣkaṃ lepe tadanyathā // rajni_12.13 nātipītaṃ kairātaṃ śabaraṃ candanaṃ sugandham / vanyaṃ ca gandhakāṣṭhaṃ kirātakāntaṃ ca śailagandhaṃ ca // rajni_12.14 kairātam uṣṇaṃ kaṭuśītalaṃ ca śleṣmānilaghnaṃ śramapittahāri / visphoṭapāmādikanāśanaṃ ca tṛṣāpahaṃ tāpavimohanāśi // rajni_12.15 pītagandhaṃ tu kālīyaṃ pītakaṃ mādhavapriyam / kālīyakaṃ pītakāṣṭhaṃ barbaraṃ pītacandanam // rajni_12.16 pītaṃ ca śītalaṃ tiktaṃ kuṣṭhaśleṣmānilāpaham / kaṇḍūvicarcikādadrukṛmihṛt kāntidaṃ param // rajni_12.17 pattaṅgaṃ caiva patrāṅgaṃ raktakāṣṭhaṃ suraṅgadam / patrāḍhyaṃ paṭṭarāgaṃ ca bhāryāvṛkṣaś ca raktakaḥ // rajni_12.18 lohitaṃ raṅgakāṣṭhaṃ ca rāgakāṣṭhaṃ kucandanam / paṭṭarañjanakaṃ caiva suraṅgaṃ ca caturdaśa // rajni_12.19 patrāṅgaṃ kaṭukaṃ rūkṣam amlaṃ śītaṃ tu gaulyakam / vātapittajvaraghnaṃ ca visphoṭonmādabhūtahṛt // rajni_12.20 raktacandanam idaṃ ca lohitaṃ śoṇitaṃ ca haricandanaṃ himam / raktasāram atha tāmrasārakaṃ kṣudracandanam athārkacandanam // rajni_12.21 raktacandanam atīva śītalaṃ tiktam īkṣaṇagadāsradoṣanut / bhūtapittakaphakāsasajvarabhrāntijantuvamijit tṛṣāpaham // rajni_12.22 barbarotthaṃ barbarakaṃ śvetabarbarakaṃ tathā / śītaṃ sugandhi pittāri surabhi ceti saptadhā // rajni_12.23 barbaraṃ śītalaṃ tiktaṃ kaphamārutapittajit / kuṣṭhakaṇḍūvraṇān hanti viśeṣād raktadoṣajit // rajni_12.24 haricandanaṃ surārhaṃ harigandham indracandanaṃ divyam / divijaṃ ca mahāgandhaṃ nandanajaṃ lohitaṃ ca navasaṃjñam // rajni_12.25 haricandanaṃ tu divyaṃ tiktahimaṃ tad iha durlabhaṃ manujaiḥ / pittāṭopavilopi candanavac chramaśoṣamāndyatāpaharam // rajni_12.26 candanāni samānāni rasato vīryatas tathā / bhidyante kiṃtu gandhena tatrādyaṃ guṇavattaram // rajni_12.27 devadāru suradāru dārukaṃ snigdhadārur amarādidāru ca / bhadradāru śivadāru śāmbhavaṃ bhūtahāri bhavadāru rudravat // rajni_12.28 snigdhadāru smṛtaṃ tiktaṃ snigdhoṣṇaṃ śleṣmavātajit / āmadoṣavibandhārśaḥpramehajvaranāśanam // rajni_12.29 devakāṣṭhaṃ pūtikāṣṭhaṃ bhadrakāṣṭhaṃ sukāṣṭhakam / asnigdhadārukaṃ caiva kāṣṭhadāru ṣaḍāhvayam // rajni_12.30 devakāṣṭhaṃ tu tiktoṣṇaṃ rūkṣaṃ śleṣmānilāpaham / bhūtadoṣāpahaṃ dhatte liptam aṅgeṣu kālikam // rajni_12.31 devadāru dvidhā jñeyaṃ tatrādyaṃ snigdhadārukam / dvitīyaṃ kāṣṭhadāru syād dvayor nāmāny abhedataḥ // rajni_12.32 cīḍā ca dārugandhā gandhavadhūr gandhamādanī taruṇī / tārā ca bhūtamārī maṅgalyā tu kapāṭinī grahabhītijit / cīḍā kaṭūṣṇā kāsaghnī kaphajid dīpanī parā / atyantasevitā sā tu pittadoṣabhramāpahā // rajni_12.33 saptaparṇaḥ patravarṇaḥ śuktiparṇaḥ suparṇakaḥ / saptacchado gucchapuṣpo 'yugmaparṇo municchadaḥ // rajni_12.34 bṛhattvag bahuparṇaś ca tathā śālmalipatrakaḥ / madagandho gandhiparṇo vijñeyo vahnibhūmitaḥ // rajni_12.35 saptaparṇas tu tiktoṣṇastridoṣaghnaś ca dīpanaḥ / madagandho nirunddhe 'yaṃ vraṇaraktāmayakrimīn // rajni_12.36 saralas tu pūtikāṣṭhaṃ tumbī pītadrur utthito dīpataruḥ / sa snigdhadārusaṃjñaḥ snigdho mārīcapatrako navadhā // rajni_12.37 saralaḥ kaṭutiktoṣṇaḥ kaphavātavināśanaḥ / tvagdoṣaśophakaṇḍūtivraṇaghnaḥ koṣṭhaśuddhidaḥ // rajni_12.38 jñeyaṃ kuṅkumam agnisekharam asṛk kāśmīrajaṃ pītakaṃ kāśmīraṃ rudhiraṃ varaṃ ca piśunaṃ raktaṃ śaṭhaṃ śoṇitam / vāhlīkaṃ ghusṛṇaṃ vareṇyam aruṇaṃ kāleyakaṃ jāguḍaṃ kāntaṃ vahniśikhaṃ ca kesaravaraṃ gauraṃ karākṣīritam // rajni_12.39 kuṅkumaṃ surabhi tiktakaṭūṣṇaṃ kāsavātakaphakaṇṭharujāghnam / mūrdhaśūlaviṣadoṣanāśanaṃ rocanaṃ ca tanukāntikārakam // rajni_12.40 tṛṇakuṅkumaṃ tṛṇāsraṃ gandhitṛṇaṃ śoṇitaṃ ca tṛṇapuṣpam / gandhādhikaṃ tṛṇotthaṃ tṛṇagauraṃ lohitaṃ ca navasaṃjñam // rajni_12.41 tṛṇakuṅkumaṃ kaṭūṣṇaṃ kaphamārutaśophanut / kaṇḍūtipāmākuṣṭhāmadoṣaghnaṃ bhāskaraṃ param // rajni_12.42 priyaṅguḥ phalinī śyāmā priyavallī phalapriyā / gaurī govandanī vṛttā kārambhā kaṅgu kaṅgunī // rajni_12.43 bhaṅgurā gauravallī ca subhagā parṇabhedinī / śubhā pītā ca maṅgalyā śreyasī cāṅkabhūmitā // rajni_12.44 priyaṅguḥ śītalā tiktā dāhapittāsradoṣajit / vāntibhrāntijvaraharā vaktrajāḍyavināśanī // rajni_12.45 kastūrī mṛganābhis tu madanī gandhacelikā / vedhamukhyā ca mārjārī subhagā bahugandhadā // rajni_12.46 sahasravedhī śyāmā syāt kāmānandā mṛgāṇḍajā / kuraṅganābhī lalitā mado mṛgamadas tathā / śyāmalī kāmamodī ca vijñeyāṣṭādaśāhvayā // rajni_12.47 kastūrī surabhis tiktā cakṣuṣyā mukharogajit / kilāsakaphadaurgandhyavātālakṣmīmalāpahā // rajni_12.48 kapilā piṅgalā kṛṣṇā kastūrī trividhā kramāt / nepāle 'pi ca kāśmīre kāmarūpe ca jāyate // rajni_12.49 sāpy ekā kharikā tataś ca tilakā jñeyā kulitthāparā piṇḍānyāpi ca nāyiketi ca parā yā pañcabhedābhidhā / sā śuddhā mṛganābhitaḥ kramavaśād eṣā kṣitīśocitā pakṣatyādidinatrayeṣu janitā kastūrikā stūyate // rajni_12.50 cūrṇākṛtis tu kharikā tilakā tilābhā kaulatthabījasadṛśī ca kulitthakā ca / sthūlā tataḥ kiyad iyaṃ kila piṇḍikākhyā tasyāś ca kiṃcid adhikā yadi nāyikā sā // rajni_12.51 svāde tiktā piñjarā ketakīnāṃ gandhaṃ dhatte lāghavaṃ tolane ca / yāpsu nyastā naiva vaivarṇyam īyāt kastūrī sā rājabhogyāpraśastā // rajni_12.52 yā gandhaṃ ketakīnām apaharati madaṃ sindhurāṇāṃ ca varṇe svāde tiktā kaṭur vā laghur atha tulitā marditā cikkaṇā syāt / dāhaṃ yā naiti vahnau śimiśimiti ciraṃ carmagandhā hutāśe sā kastūrī praśastā varamṛgatanujā rājate rājabhogyā // rajni_12.53 bāle jarati ca hariṇe kṣīṇe rogiṇi ca mandagandhayutā / kāmāture ca taruṇe kastūrī bahulaparimalā bhavati // rajni_12.54 yā snigdhā dhūmagandhā vahati vinihitā pītatāṃ pāthaso 'ntar niḥśeṣaṃ yā niviṣṭā bhavati hutavahe bhasmasād eva sadyaḥ / yā ca nyastā tulāyāṃ kalayati gurutāṃ marditā rūkṣatāṃ ca jñeyā kastūrikeyaṃ khalu kṛtamatibhiḥ kṛtrimā naiva sevyā // rajni_12.55 śuddho vā malino 'stu vā mṛgamadaḥ kiṃ jātam etāvatā ko 'py asyānavadhiś camatkṛtinidhiḥ saurabhyam eko guṇaḥ / yenāsau smaramaṇḍanaikavasatir bhāle kapole gale dormūle kucamaṇḍale ca kurute saṅgaṃ kuraṅgīdṛśām // rajni_12.56 gorocanā ruciḥ śobhā rucirā śobhanā śubhā / gaurī ca rocanā piṅgā maṅgalyā piṅgalā śivā // rajni_12.57 pītā ca gautamī gavyā vandanīyā ca kāñcanī / medhyā manoramā śyāmā rāmā bhūmikarāhvayā // rajni_12.58 gorocanā ca śiśirā viṣadoṣahantrī rucyā ca pācanakarī krimikuṣṭhahantrī / bhūtagrahopaśamanaṃ kurute ca pathyā śṛṅgāramaṅgalakarī janamohinī ca // rajni_12.59 karpūro ghanasārakaḥ sitakaraḥ śītaḥ śaśāṅkaḥ śilā śītāṃśur himavālukā himakaraḥ śītaprabhaḥ śāmbhavaḥ / śubhrāṃśuḥ sphaṭikābhrasāramihikātārābhracandrendavaś candrālokatuṣāragaurakumudāny ekādaśāhvā dviśaḥ // rajni_12.60 potāso bhīmasenas tadanu sitakaraḥ śaṃkarāvāsasaṃjñaḥ prāṃśuḥ piñjo 'bdasāras tadanu himayutā vālukā jūṭikā ca / paścād asyās tuṣāras tadupari sahimaḥ śītalaḥ pakvikānyā karpūrasyeti bhedā guṇarasamahasāṃ vaidyadṛśyena dṛśyāḥ // rajni_12.61 karpūro nūtanas tiktaḥ snigdhaś coṣṇo 'sradāhadaḥ / cirastho dāhadoṣaghnaḥ sa dhautaḥ śubhakṛt paraḥ // rajni_12.62 śiro madhyaṃ talaṃ ceti karpūras trividhaḥ smṛtaḥ / śiraḥ stambhāgrasaṃjātaṃ madhyaṃ parṇatale talam // rajni_12.63 bhāsvadviśadapulakaṃ śirojātaṃ tu madhyamam / sāmānyapulakaṃ svacchaṃ tale cūrṇaṃ tu gaurakam // rajni_12.64 stambhagarbhasthitaṃ śreṣṭhaṃ stambhabāhye ca madhyamam / svaccham īṣat haridrābhaṃ śubhraṃ tan madhyamaṃ smṛtam sudṛḍhaṃ śubhrarūkṣaṃ ca pulakaṃ bāhyajaṃ vadet // rajni_12.65 svacchaṃ bhṛṅgārapattraṃ laghutaraviśadaṃ tolane tiktakaṃ cet svāde śaityaṃ suhṛdyaṃ bahalaparimalāmodasaurabhyadāyi / niḥsnehaṃ dārḍhyapattraṃ śubhataram iti cet rājayogyaṃ praśastaṃ karpūraṃ cānyathā ced bahutaram aśane sphoṭadāyi vraṇāya // rajni_12.66 cīnakaś cīnakarpūraḥ kṛtrimo dhavalaḥ paṭuḥ / meghasāras tuṣāraś ca dvīpakarpūrajaḥ smṛtaḥ // rajni_12.67 cīnakaḥ kaṭutiktoṣṇa īṣacchītaḥ kaphāpahaḥ / kaṇṭhadoṣaharī medhyaḥ pācanaḥ krimināśanaḥ // rajni_12.68 javādi gandharājaṃ syāt kṛtrimaṃ mṛgacarmajam / samūhagandhaṃ gandhāḍhyaṃ snigdhaṃ sāmrāṇikardamam / sugandhaṃ tailaniryāsaṃ kuṭāmodaṃ daśābhidham // rajni_12.69 saugandhikaṃ javādi syāt snigdhaṃ coṣṇaṃ sukhāvaham / vāte hitaṃ ca rājñāṃ ca mohanāhlādakāraṇam // rajni_12.70 javādi nīlaṃ sasnigdham īṣat pītaṃ sugandhadam / ātape bahulāmodaṃ rājñāṃ yogyaṃ na cānyathā // rajni_12.71 tūṇīkas tūṇikas tūṇī pītakaḥ kacchapas tathā / nandī kurakaḥ kānto nandīvṛkṣo navāhvayaḥ // rajni_12.72 vṛkṣaḥ kaṭus tiktaḥ śītas tiktāsradāhajit / śiro'rtiśvetakuṣṭhaghnaḥ sugandhiḥ puṣṭivīryadaḥ // rajni_12.73 jātīpattrī jātikośaḥ sumanaḥpattrikāpi sā / mālatīpattrikā pañcanāmnī saumanasāyinī // rajni_12.74 jātīpatrī kaṭus tiktā surabhiḥ kaphanāśanī / vaktravaiśadyajananī jāḍyadoṣanikṛntanī // rajni_12.75 jātīphalaṃ jātiśasyaṃ śālūkaṃ mālatīphalam / majjāsāraṃ jātisāraṃ puṭaṃ ca sumanaḥphalam // rajni_12.76 jātīphalaṃ kaṣāyoṣṇaṃ kaṭu kaṇṭhāmayārtijit / vātātisāramehaghnaṃ laghu vṛṣyaṃ ca dīpanam // rajni_12.77 kakkolakaṃ kṛtaphalaṃ kolakaṃ kaṭukaṃ phalam / vidveṣyaṃ sthūlamaricaṃ karkolaṃ mādhavocitam / kaṅkolaṃ kaṭphalaṃ proktaṃ mārīcaṃ rudrasaṃmitam // rajni_12.78 kakkolaṃ kaṭu tiktoṣṇaṃ vaktrajāḍyaharaṃ param / dīpanaṃ pācanaṃ rucyaṃ kaphavātanikṛntanam // rajni_12.79 lavaṃgakalikā divyaṃ lavaṃgaṃ śekharaṃ lavam / śrīpuṣpaṃ devakusumaṃ ruciraṃ vārisambhavam // rajni_12.80 tīkṣṇapuṣpaṃ tu bhṛṅgāraṃ gīrvāṇakusumaṃ tathā / puṣpakaṃ candanādi syāt jñeyaṃ trayodaśāhvayam // rajni_12.81 lavaṃgaṃ śītalaṃ tiktaṃ cakṣuṣyaṃ bhaktarocanam / vātapittakaphaghnaṃ ca tīkṣṇaṃ mūrdharujāpaham // rajni_12.82 lavaṃgaṃ soṣṇakaṃ tīkṣṇaṃ vipāke madhuraṃ himam / vātapittakaphāmaghnaṃ kṣayakāsāsradoṣanut // rajni_12.83 svādus tv agarusāraḥ syāt sudhūmyo gandhadhūmajaḥ / svāduḥ kaṭukaṣāyoṣṇaḥ sadhūmāmodavātajit // rajni_12.84 kṛṣṇāgaru syād agaru śṛṅgāraṃ viśvarūpakam / śīrṣaṃ kālāgaru keśyaṃ vasukaṃ kṛṣṇakāṣṭhakam / dhūpārhaṃ vallaraṃ gandharājakaṃ dvādaśāhvayam // rajni_12.85 kṛṣṇāgaru kaṭūṣṇaṃ ca tiktaṃ lepe ca śītalam / pāne pittaharaṃ kiṃcit tridoṣaghnam udāhṛtam // rajni_12.86 anyāgaru pītakaṃ ca lohaṃ varṇaprasādanam / anāryakam asāraṃ ca kṛmijagdhaṃ ca kāṣṭhakam // rajni_12.87 kāṣṭhāgaru kaṭūṣṇaṃ ca lepe rūkṣaṃ kaphāpaham // rajni_12.88 dāhāgaru dahanāgaru dāhakakāṣṭhaṃ ca vahnikāṣṭhaṃ ca / dhūpāgaru tailāgaru puraṃ ca puramathanavallabhaṃ caiva // rajni_12.89 dāhāgaru kaṭukoṣṇaṃ keśānāṃ vardhanaṃ ca varṇyaṃ ca / apanayati keśadoṣān ātanute saṃtataṃ ca saugandhyam // rajni_12.90 maṅgalyā mallikā gandhamaṅgalāgaruvācakā / maṅgalyā guruśiśirā gandhāḍhyā yogavāhikā // rajni_12.91 māṃsī tu jaṭilā peśī kravyādī piśitā miśī / keśinī ca jaṭā hiṃsrā jaṭāmāṃsī ca māṃsinī // rajni_12.92 jaṭālā naladā meṣī tāmasī cakravartinī / mātā bhūtajaṭā caiva jananī ca jaṭāvatī / mṛgabhakṣāpi cety etā ekaviṃśatidhābhidhāḥ // rajni_12.93 surabhis tu jaṭāmāṃsī kaṣāyā kaṭuśītalā / kaphahṛd bhūtadāhaghnī pittaghnī modakāntikṛt // rajni_12.94 dvitīyā gandhamāṃsī ca keśī bhūtajaṭā smṛtā / piśācī pūtanā caiva bhūtakeśī ca lomaśā / jaṭālā laghumāṃsī ca khyātā cāṅkamitāhvayā // rajni_12.95 gandhamāṃsī tiktaśītā kaphakaṇṭhāmayāpahā / raktapittaharā varṇyā viṣabhūtajvarāpahā // rajni_12.96 ākāśamāṃsī sūkṣmānyā nirālambā khasambhavā / sevālī sūkṣmapattrī ca gaurī parvatavāsinī // rajni_12.97 abhramāṃsī himā śophavraṇanāḍīrujāpahā / lūtāgardabhajālādihāriṇī varṇakāriṇī // rajni_12.98 turuṣko yāvano dhūmro dhūmravarṇaḥ sugandhikaḥ / sihlakaḥ sihlasāraś ca pītasāraḥ kapis tathā // rajni_12.99 piṇyākaḥ kapijaḥ kalkaḥ piṇḍitaḥ piṇḍatailakaḥ / karevaraḥ kṛtrimako lepano munibhūhvayaḥ // rajni_12.100 turuṣkaḥ surabhis tiktaḥ kaṭusnigdhaś ca kuṣṭhajit / kaphapittāśmarīmūtrāghātabhūtajvarārtijit // rajni_12.101 guggulur yavanadviṣṭo bhavābhīṣṭo niśāṭakaḥ / jaṭālaḥ kālaniryāsaḥ pūro bhūtaharaḥ śivaḥ // rajni_12.102 kauśikaḥ śāmbhavo durgo yātughno mahiṣākṣakaḥ / deveṣṭo marudeśyo 'pi rakṣohā rūkṣagandhakaḥ / divyas tu mahiṣākṣaś ca nāmāny etāni viṃśatiḥ // rajni_12.103 gugguluḥ kaṭutiktoṣṇaḥ kaphamārutakāsajit / krimivātodaraplīhaśophārśoghno rasāyanaḥ // rajni_12.104 gandharājaḥ svarṇakaṇaḥ suvarṇaḥ kaṇagugguluḥ / kanako vaṃśapotaś ca surasaś ca palaṃkaṣaḥ // rajni_12.105 kaṇagugguluḥ kaṭūṣṇaḥ surabhir vātanāśanaḥ / śūlagulmodarādhmānakaphaghnaś ca rasāyanaḥ // rajni_12.106 gugguluś ca tṛtīyo 'nyo bhūmijo daityamedajaḥ / durgāhlāda iḍājāta āśādiripusambhavaḥ / majjājo madajaś caiva mahiṣāsurasambhavaḥ // rajni_12.107 guggulur bhūmijas tiktaḥ kaṭūṣṇaḥ kaphavātajit / umāpriyaś ca bhūtaghno medhyaḥ saurabhyadaḥ sadā // rajni_12.108 rālaḥ sarjarasaś caiva śālaḥ kanakalodbhavaḥ / lalanaḥ śālaniryāso deveṣṭaḥ śītalas tathā // rajni_12.109 bahurūpaḥ śālarasaḥ sarjaniryāsakas tathā / surabhiḥ suradhūpaś ca yakṣadhūpo 'gnivallabhaḥ / kālaḥ kalalajaḥ prokto nāmnā saptadaśāṅkitaḥ // rajni_12.110 rālas tu śiśiraḥ snigdhaḥ kaṣāyas tiktasaṃgrahaḥ / vātapittaharaḥ sphoṭakaṇḍūtivraṇanāśanaḥ / kundurukaḥ saurāṣṭraḥ śikharī kundurukakundukas tīkṣṇaḥ / gopurako bahugandhaḥ pālindo bhīṣaṇaś ca daśasaṃjñaḥ // rajni_12.111 kundurur madhuras tiktaḥ kaphapittārtidāhanut / pāne lepe ca śiśiraḥ pradarāmayaśāntikṛt // rajni_12.112 kuṣṭhaṃ rujāgado vyādhir āmayaṃ pāribhadrakam / rāmaṃ vānīrajaṃ vāpyaṃ jñeyaṃ tvagdoṣam utpalam / kutsaṃ ca pāṭavaṃ caiva padmakaṃ manusaṃjñakam // rajni_12.113 kuṣṭhaṃ kaṭūṣṇaṃ tiktaṃ syāt kaphamārutakuṣṭhajit / visarpaviṣakaṇḍūtikharjūdadrughnakāntikṛt // rajni_12.114 sārivā śāradā gopā gopavallī pratānikā / gopakanyā latāsphotā navāhvā kāṣṭhasārivā // rajni_12.115 sārivānyā kṛṣṇamūlī kṛṣṇā candanasārivā / bhadrā candanagopā tu candanā kṛṣṇavally api // rajni_12.116 sārive dve tu madhure kaphavātāsranāśane / kuṣṭhakaṇḍūjvarahare mehadurgandhināśane // rajni_12.117 nakhaḥ kararuhaḥ śilpī śuktiḥ śaṅkhaḥ khuraḥ śaphaḥ / valaḥ kośī ca karajo hanur nāgahanus tathā // rajni_12.118 pāṇijo badarīpattro dhūpyaḥ paṇyavilāsinī / saṃdhinālaḥ pāṇiruhaḥ syād aṣṭādaśasaṃjñakaḥ // rajni_12.119 nakhaḥ syād uṣṇakaṭuko viṣaṃ hanti prayojitaḥ / kuṣṭhakaṇḍūvraṇaghnaś ca bhūtavidrāvaṇaḥ paraḥ // rajni_12.120 nakho 'nyaḥ syād balanakhaḥ kūṭasthaś cakranāyakaḥ / cakrī cakranakhas tryasraḥ kālo vyāghranakhaḥ smṛtaḥ // rajni_12.121 dvīpinakho vyālanakhaḥ khapuṭo vyālapāṇijaḥ / vyālāyudho vyālabalo vyālakhaḍgaś ca ṣoḍaśa // rajni_12.122 vyālanakhas tu tiktoṣṇaḥ kaṣāyaḥ kaphavātajit / kuṣṭhakaṇḍūvraṇaghnaś ca varṇyaḥ saugandhyadaḥ paraḥ // rajni_12.123 spṛkkā ca devī piśunā vadhūś ca koṭir manur brāhmaṇikā sugandhā / samudrakāntā kuṭilā tathā ca mālālikā bhūtalikā ca laghvī // rajni_12.124 nirmālyā sukumārā ca mālālī devaputrikā / pañcaguptir asṛk proktā nakhapuṣpī ca viṃśatiḥ // rajni_12.125 spṛkkā kaṭukaṣāyā ca tiktā śleṣmārtikāsajit / śleṣmamehāśmarīkṛcchranāśanī ca sugandhadā // rajni_12.126 sthauṇeyakaṃ barhiśikhaṃ śukacchadaṃ mayūracūḍaṃ śukapucchakaṃ tathā / vikīrṇaromāpi ca kīravarṇakaṃ vikarṇasaṃjñaṃ haritaṃ navāhvayam // rajni_12.127 sthauṇeyaṃ kaphavātaghnaṃ sugandhi kaṭutiktakam / pittaprakopaśamanaṃ balapuṣṭivivardhanam // rajni_12.128 murā gandhavatī daityā gandhāḍhyā gandhamādanī / surabhir bhūrigandhā ca kuṭī gandhakuṭī tathā // rajni_12.129 murā tiktā kaṭuḥ śītā kaṣāyā kaphapittahṛt / śvāsāsṛgviṣadāhārtibhramamūrchātṛṣāpahā // rajni_12.130 śaileyaṃ śilajaṃ vṛddhaṃ śilāpuṣpaṃ śilodbhavam / sthaviraṃ palitaṃ jīrṇaṃ tathā kālānusāryakam // rajni_12.131 śilotthaṃ ca śilādadruḥ śailajaṃ giripuṣpakam / śilāprasūnaṃ subhagaṃ śailakaṃ ṣoḍaśāhvayam // rajni_12.132 śaileyaṃ śiśiraṃ tiktaṃ sugandhi kaphapittajit / dāhatṛṣṇāvamiśvāsavraṇadoṣavināśanam // rajni_12.133 corakaḥ śaṅkitaś caṇḍā duṣpattraḥ kṣemako ripuḥ / capalaḥ kitavo dhūrtaḥ paṭur nīco niśācaraḥ // rajni_12.134 gaṇahāsaḥ kopanakaś caurakaḥ phalacorakaḥ / duṣkulo granthilaś caiva sugranthiḥ parṇacorakaḥ / granthiparṇo granthidalo granthipattras trinetradhā // rajni_12.135 corakas tīvragandhoṣṇas tikto vātakaphāpahaḥ / nāsāmukharujājīrṇakrimidoṣavināśanaḥ // rajni_12.136 padmakaṃ pītakaṃ pītaṃ mālayaṃ śītalaṃ himam / śubhraṃ kedārajaṃ raktaṃ pāṭalāpuṣpasaṃnibham / padmakāṣṭhaṃ padmavṛkṣaṃ proktaṃ syād dvādaśāhvayam // rajni_12.137 padmakaṃ śītalaṃ tiktaṃ raktapittavināśanam / mohadāhajvarabhrāntikuṣṭhavisphoṭaśāntikṛt // rajni_12.138 prapauṇḍarīkaṃ cakṣuṣyaṃ puṇḍaryaṃ puṇḍarīyakam / pauṇḍaryaṃ ca supuṣpaṃ ca sānujaṃ cānujaṃ smṛtam // rajni_12.139 prapauṇḍarīkaṃ cakṣuṣyaṃ madhuraṃ tiktaśītalam / pittaraktavraṇān hanti jvaradāhatṛṣāpaham // rajni_12.140 lāmajjakaṃ sunālaṃ syād amṛṇālaṃ lavaṃ laghu / iṣṭakāpathakaṃ śīghraṃ dīrghamūlaṃ jalāśrayam // rajni_12.141 lāmajjakaṃ himaṃ tiktaṃ madhuraṃ vātapittajit / tṛḍdāhaśramamūrchārtiraktapittajvarāpaham // rajni_12.142 māṃsarohiṇy atiruhā vṛttā carmakaṣā ca sā / vikasā māṃsarohī ca jñeyā māṃsaruhā muniḥ // rajni_12.143 anyā māṃsī sadāmāṃsī māṃsarohā rasāyanī / sulomā lomakaraṇī rohiṇī māṃsarohikā // rajni_12.144 vikasā kaṭukā tiktā tathoṣṇā svarasādanut / rasāyanaprayogāc ca sarvarogaharā matā / kaṣāyā grāhiṇī varṇyā raktapittaprasādanī // rajni_12.145 rohiṇīyugalaṃ śītaṃ kaṣāyaṃ krimināśanam / kaṇṭhaśuddhikaraṃ rucyaṃ vātadoṣaniṣūdanam // rajni_12.146 śrīveṣṭo vṛkṣadhūpaś ca cīḍāgandho rasāṅgakaḥ / śrīvāsaḥ śrīraso veṣṭo lakṣmīveṣṭas tu veṣṭakaḥ // rajni_12.147 veṣṭasāro rasāveṣṭaḥ kṣīraśīrṣaḥ sudhūpakaḥ / dhūpāṅgas tilaparṇaś ca saralāṅgo 'pi ṣoḍaśa // rajni_12.148 śrīveṣṭaḥ kaṭutiktaś ca kaṣāyaḥ śleṣmapittajit / yonidoṣarujājīrṇavraṇaghnādhmānadoṣajit // rajni_12.149 uśīram amṛṇālaṃ syāj jalavāsaṃ haripriyam / mṛṇālam abhayaṃ vīraṃ vīraṇaṃ samagandhikam // rajni_12.150 raṇapriyaṃ vāritaraṃ śiśiraṃ śitimūlakam / veṇīgamūlakaṃ caiva jalāmodaṃ sugandhikam / sugandhimūlakaṃ śubhraṃ bālakaṃ grahabhūhvayam // rajni_12.151 uśīraṃ śītalaṃ tiktaṃ dāhaśramaharaṃ param / pittajvarārtiśamanaṃ jalasaugandhyadāyakam // rajni_12.152 nalikā vidrumalatikā kapotabāṇā nalī ca nirmathyā / suṣirā dhamanī stutyā raktadalā nartakī naṭī rudrāḥ // rajni_12.153 nalikā tiktakaṭukā tīkṣṇā ca madhurā himā / kṛmivātodarārtyarśaḥśūlaghnī malaśodhanī // rajni_12.154 itthaṃ gandhadravyakadambāhvayavīryavyākhyāvācoyuktiviviktojjvalasargam / vargaṃ vaktrāmbhoruhamodārham adhīyāthainaṃ madhye saṃsad asau dīvyatu vaidyaḥ // rajni_12.155 ye gandhayanti sakalāni ca bhūtalāni lokāṃś ca ye 'pi sukhayanti ca gandhalubdhān / teṣām ayaṃ malayajādisugandhināmnāṃ bhūr gandhavarga iti viśrutim eti vargaḥ // rajni_12.156 yasyoccaiś caritāni śītasurabhīṇy abhyasya satyātmano duścāritrajanā niṣaṅgajanitaṃ drāg dauḥstham āsthan svakam tasyāyaṃ kṛtinaḥ kṛtau narahareḥ śrīcandanādiḥ sthitiṃ vargo vāñchati nāmanaigamaśikhābhūṣāmaṇau dvādaśaḥ // rajni_12.157 rājanighaṇṭu, suvarṇādivarga trisvarṇaraupyatāmrāṇi trapu sīsaṃ dvirītikā / kāṃsyāyo vartakaṃ kāntaṃ kiṭṭaṃ muṇḍaṃ ca tīkṣṇakam // rajni_13.1 śilā sindūrabhūnāgaṃ hiṅgulaṃ gairikaṃ dvidhā / tuvarī haritālaṃ ca gandhakaṃ ca śilājatu // rajni_13.2 sikthakaṃ ca dvikāsīsaṃ mākṣikau pañcadhāñjanam / kampillatuttharasakaṃ pāradaś cābhrakaṃ catuḥ // rajni_13.3 sphaṭī ca kṣullakaḥ śaṅkhau kapardaḥ śuktikā dvidhā / khaṭinī dugdhapāṣāṇo maṇiś ca karpūrādyakaḥ // rajni_13.4 sikatā ca dvikaṅguṣṭhaṃ vimalā ca dvidhā matā / tathākhuprastaraś caiva śaravedamitāhvayāḥ / atha ratnaṃ navaṃ vakṣye padmarāgādikaṃ kramāt // rajni_13.5 māṇikyamuktāphalavidrumāṇi gārutmataṃ syād atha puṣparāgaḥ / vajraṃ ca nīlaṃ ca nava krameṇa gomedavaiḍūryayutāni tāni // rajni_13.6 sphaṭikaś ca sūryakānto vaikrāntaś candrakāntakaḥ / rājāvartaḥ perojaṃ syād ubhau bāṇāś ca saṃkhyayā // rajni_13.7 svarṇaṃ suvarṇakanakojjvalakāñcanāni kalyāṇahāṭakahiraṇyamanoharāṇi / gāṅgeyagairikamahārajatāgnivīryarukmāgnihematapanīyakabhāskarāṇi // rajni_13.8 jāmbūnadāṣṭāpadajātarūpapiñjānacāmīkarakarburāṇi / kārtasvarāpiñjarabharmabhūritejāṃsi dīptānalapītakāni // rajni_13.9 maṅgalyasaumeravaśātakumbhaśṛṅgāracandrājarajāmbavāni / āgneyaniṣkāgniśikhāni ceti netrābdhinirdhāritanāma hema // rajni_13.10 svarṇaṃ snigdhakaṣāyatiktamadhuraṃ doṣatrayadhvaṃsanaṃ śītaṃ svādu rasāyanaṃ ca rucikṛc cakṣuṣyam āyuṣpradam / prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nṝṇāṃ dhāraṇāt // rajni_13.11 dāhe ca raktam atha yac ca sitaṃ chidāyāṃ kāśmīrakānti ca vibhāti nikāṣapaṭṭe / snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam // rajni_13.12 tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam / tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam // rajni_13.13 raupyaṃ śubhraṃ vasuśreṣṭhaṃ ruciraṃ candralohakam / śvetakaṃ tu mahāśubhraṃ rajataṃ taptarūpakam // rajni_13.14 candrabhūtiḥ sitaṃ tāraṃ kaladhautendulohakam / kupyaṃ dhautaṃ tathā saudhaṃ candrahāsaṃ munīndukam // rajni_13.15 raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram / vātapittaharaṃ rucyaṃ valīpalitanāśanam // rajni_13.16 dāhacchedanikāṣeṣu sitaṃ snigdhaṃ ca yad guru / sugharṣe 'pi ca varṇāḍhyam uttamaṃ tad udīritam // rajni_13.17 tāmraṃ mlecchamukhaṃ śulvaṃ tapaneṣṭam udumbaram / tryambakaṃ cāravindaṃ ca ravilohaṃ ravipriyam / raktaṃ nepālakaṃ caiva raktadhātuḥ karendudhā // rajni_13.18 tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca / kaphāpahaṃ pittaharaṃ vibandhaśūlaghnapāṇḍūdaragulmanāśi // rajni_13.19 ghanaghātasahaṃ snigdhaṃ raktapattrāmalaṃ mṛdu / śuddhākarasamutpannaṃ tāmraṃ śubham asaṃkaram // rajni_13.20 trapu trapusamāṇḍūkaṃ vaṅgaṃ ca madhuraṃ himam / kurūpyaṃ piccaṭaṃ raṅgaṃ pūtigandhaṃ daśāhvayam // rajni_13.21 trapusaṃ kaṭutiktahimaṃ kaṣāyalavaṇaṃ saraṃ ca mehaghnam / krimidāhapāṇḍuśamanaṃ kāntikaraṃ tad rasāyanaṃ caiva // rajni_13.22 śvetaṃ laghu mṛdu svacchaṃ snigdham uṣṇāpahaṃ himam / sūtapattrakaraṃ kāntaṃ trapu śreṣṭham udāhṛtam // rajni_13.23 sīsakaṃ tu jaḍaṃ sīsaṃ yavaneṣṭaṃ bhujaṃgamam / yogīṣṭaṃ nāgapuragaṃ kuvaṅgaṃ paripiṣṭakam // rajni_13.24 mṛdu kṛṣṇāyasaṃ padmaṃ tāraśuddhikaraṃ smṛtam / sirāvṛttaṃ ca vaṅgaṃ syāc cīnapiṣṭaṃ ca ṣoḍaśa // rajni_13.25 sīsaṃ tu vaṅgatulyaṃ syāt rasavīryavipākataḥ / uṣṇaṃ ca kaphavātaghnam arśoghnaṃ guru lekhanam // rajni_13.26 svarṇe nīlaṃ mṛdu snigdhaṃ nirmalaṃ ca sugauratvam / raupyasaṃśodhanaṃ kṣipraṃ sīsakaṃ ca tad uttamam // rajni_13.27 rītiḥ kṣudrasuvarṇaṃ siṃhalakaṃ piṅgalaṃ ca pittalakam / lauhitakam ārakuṭṭaṃ piṅgalalohaṃ ca pītakaṃ navadhā // rajni_13.28 rājarītiḥ kākatuṇḍī rājaputrī maheśvarī / brāhmaṇī brahmarītiś ca kapilā piṅgalāpi ca // rajni_13.29 rītikāyugalaṃ tiktaṃ śītalaṃ lavaṇaṃ rase / śodhanaṃ pāṇḍuvātaghnaṃ krimiplīhārtipittajit // rajni_13.30 śuddhā snigdhā mṛduḥ śītā suraṅgā sūtrapattriṇī / hemopamā śubhā svacchā janyā rītiḥ prakīrtitā // rajni_13.31 kāṃsyaṃ saurāṣṭrikaṃ ghoṣaṃ kaṃsīyaṃ vahnilohakam / dīptaṃ lohaṃ ghorapuṣpaṃ dīptakaṃ sumanāhvayam // rajni_13.32 kāṃsyaṃ tu tiktam uṣṇaṃ cakṣuṣyaṃ vātakaphavikāraghnam / rūkṣaṃ kaṣāyarucyaṃ laghu dīpanapācanaṃ pathyam // rajni_13.33 śvetaṃ dīptaṃ mṛdu jyotiḥ śabdāḍhyaṃ snigdhanirmalam / ghanāgnisahasūtrāṅgaṃ kāṃsyam uttamam īritam // rajni_13.34 vartalohaṃ vartatīkṣṇaṃ vartakaṃ lohasaṃkaram / nīlikā nīlalohaṃ ca lohajaṃ vaṭṭalohakam // rajni_13.35 idaṃ lohaṃ kaṭūṣṇaṃ ca tiktaṃ ca śiśiraṃ tathā / kaphahṛt pittaśamanaṃ madhuraṃ dāhamehanut // rajni_13.36 ayaskāntaṃ kāntalohaṃ kāntaṃ syāl lohakāntikam / kāntāyasaṃ kṛṣṇalohaṃ mahālohaṃ ca saptadhā // rajni_13.37 syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt / kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi // rajni_13.38 ayaskāntaviśeṣāḥ syur bhrāmakāś cumbakādayaḥ / rasāyanakarāḥ sarve dehasiddhikarāḥ parāḥ // rajni_13.39 na sūtena vinā kāntaṃ na kāntena vinā rasaḥ / sūtakāntasamāyogād rasāyanam udīritam // rajni_13.40 lohakiṭṭaṃ tu kiṭṭaṃ syāl lohacūrṇam ayomalam / lohajaṃ kṛṣṇacūrṇaṃ ca kārṣṇyaṃ lohamalaṃ tathā // rajni_13.41 lohakiṭṭaṃ tu madhuraṃ kaṭūṣṇaṃ krimivātanut / paktiśūlaṃ marucchūlaṃ mehagulmārtiśophanut // rajni_13.42 muṇḍaṃ muṇḍāyasaṃ lohaṃ dṛṣatsāraṃ śilātmajam / aśmajaṃ kṛṣilohaṃ ca āraṃ kṛṣṇāyasaṃ nava // rajni_13.43 tīkṣṇaṃ śastrāyasaṃ śastraṃ piṇḍaṃ piṇḍāyasaṃ śaṭham / āyasaṃ niśitaṃ tīvraṃ lohakhaḍgaṃ ca muṇḍajam / ayaścitrāyasaṃ proktaṃ cīnajaṃ vedabhūmitam // rajni_13.44 lohaṃ rūkṣoṣṇatiktaṃ syād vātapittakaphāpaham / pramehapāṇḍuraśūlaghnaṃ tīkṣṇaṃ muṇḍādhikaṃ smṛtam // rajni_13.45 svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam / nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam // rajni_13.46 viśuddhihīnau yadi muṇḍatīkṣṇau kṣudhāpahau gauravagulmadāyakau / kāṃsyāyasaṃ kledakatāpakārakaṃ rītyau ca sammohanaśoṣadāyike // rajni_13.47 manaḥśilā syāt kunaṭī manojñā śilā manohvāpi ca nāgajihvā / nepālikā syān manasaś ca guptā kalyāṇikā rogaśilā daśāhvā // rajni_13.48 manaḥśilā kaṭuḥ snigdhā lekhanī viṣanāśanī / bhūtāveśabhayonmādahāriṇī vaśyakāriṇī // rajni_13.49 sindūraṃ nāgareṇuḥ syād raktaṃ sīmantakaṃ tathā / nāgajaṃ nāgagarbhaṃ ca śoṇaṃ vīrarajaḥ smṛtam // rajni_13.50 gaṇeśabhūṣaṇaṃ saṃdhyārāgaṃ śṛṅgārakaṃ smṛtam / saubhāgyam aruṇaṃ caiva maṅgalyaṃ manusaṃmitam // rajni_13.51 sindūraṃ kaṭukaṃ tiktam uṣṇaṃ vraṇaviropaṇam / kuṣṭhāsraviṣakaṇḍūtivīsarpaśamanaṃ param // rajni_13.52 suraṅgo 'gnisahaḥ sūkṣmaḥ snigdhaḥ svaccho gurur mṛduḥ / suvarṇakarajaḥ śuddhaḥ sindūro maṅgalapradaḥ // rajni_13.53 bhūnāgaḥ kṣitināgaś ca bhūjantū raktajantukaḥ / kṣitijaḥ kṣitijantuś ca bhūmijo raktatuṇḍakaḥ // rajni_13.54 bhūnāgo vajramāraḥ syān nānāvijñānakārakaḥ / rasasya jāraṇe tūktaṃ tat sattvaṃ tu rasāyanam // rajni_13.55 hiṅgulaṃ barbaraṃ raktaṃ suraṅgaṃ sugaraṃ smṛtam / rañjanaṃ daradaṃ mlecchaṃ citrāṅgaṃ cūrṇapāradam // rajni_13.56 anyac ca mārakaṃ caiva maṇirāgaṃ rasodbhavam / rañjakaṃ rasagarbhaṃ ca bāṇabhūsaṃkhyasaṃmitam // rajni_13.57 hiṅgulaṃ madhuraṃ tiktam uṣṇavātakaphāpaham / tridoṣadvaṃdvadoṣotthaṃ jvaraṃ harati sevitam // rajni_13.58 gairikaṃ raktadhātuḥ syād giridhātur gavedhukam / dhātuḥ suraṅgadhātuś ca girijaṃ girimṛdbhavam // rajni_13.59 suvarṇagairikaṃ cānyat svarṇadhātuḥ suraktakam / saṃdhyābhraṃ babhrudhātuś ca śilādhātuḥ ṣaḍāhvayam // rajni_13.60 gairikaṃ madhuraṃ śītaṃ kaṣāyaṃ vraṇaropaṇam / visphoṭārśo'gnidāhaghnaṃ varaṃ svarṇādikaṃ śubham // rajni_13.61 tuvarī mṛc ca saurāṣṭrī mṛtsnā saṅgā surāṣṭrajā / bhūghnī mṛtālakaṃ kāsī mṛttikā suramṛttikā / stutyā kāṅkṣī sujātā ca jñeyā caiva caturdaśa // rajni_13.62 tuvarī tiktakaṭukā kaṣāyāmlā ca lekhanī / cakṣuṣyā grahaṇīchardipittasaṃtāpahāriṇī // rajni_13.63 haritālaṃ godantaṃ pītaṃ naṭamaṇḍanaṃ ca gauraṃ ca / citrāṅgaṃ piñjarakaṃ bhaved ālaṃ tālakaṃ ca tālaṃ ca // rajni_13.64 kanakarasaṃ kāñcanakaṃ biḍālakaṃ caiva citragandhaṃ ca / piṅgaṃ ca piṅgasāraṃ gaurīlalitaṃ ca saptadaśasaṃjñam // rajni_13.65 haritālaṃ kaṭūṣṇaṃ ca snigdhaṃ tvagdoṣanāśanam / bhūtabhrāntipraśamanaṃ viṣavātarujārtijit // rajni_13.66 gandhako gandhapāṣāṇo gandhāśmā gandhamodanaḥ / pūtigandho 'tigandhaś ca vaṭaḥ saugandhikas tathā // rajni_13.67 sugandho divyagandhaś ca gandhaś ca rasagandhakaḥ / kuṣṭhāriḥ krūragandhaś ca kīṭaghnaḥ śarabhūmitaḥ // rajni_13.68 gandhakaḥ kaṭur uṣṇaś ca tīvragandho 'tivahnikṛt / viṣaghnaḥ kuṣṭhakaṇḍūtikharjūtvagdoṣanāśanaḥ // rajni_13.69 śveto raktaś ca pītaś ca nīlaś ceti caturvidhaḥ / gandhako varṇato jñeyo bhinno bhinnaguṇāśrayaḥ // rajni_13.70 śvetaḥ kuṣṭhāpahārī syād rakto lohaprayogakṛt / pīto rasaprayogārho nīlo varṇāntarocitaḥ // rajni_13.71 śilājatu syād aśmotthaṃ śailaṃ girijam aśmajam / aśmalākṣāśmajatukaṃ jatvaśmakam iti smṛtam // rajni_13.72 śilājatu bhavet tiktaṃ kaṭūṣṇaṃ ca rasāyanam / mehonmādāśmarīśophakuṣṭhāpasmāranāśanam // rajni_13.73 sikthakaṃ madhukaṃ sikthaṃ madhujaṃ madhusambhavam / madanakaṃ madhūcchiṣṭaṃ madanaṃ makṣikāmalam // rajni_13.74 kṣaudreyaṃ pītarāgaṃ ca snigdhaṃ mākṣikajaṃ tathā / kṣaudrajaṃ madhuśeṣaṃ ca drāvakaṃ makṣikāśrayam / madhūṣitaṃ ca samproktaṃ madhūtthaṃ conaviṃśati // rajni_13.75 sikthakaṃ kapilaṃ svādu kuṣṭhavātārtijin mṛdu / kaṭu snigdhaṃ ca lepena sphuṭitāṅgaviropaṇam // rajni_13.76 kāsīsaṃ dhātukāsīsaṃ kesaraṃ haṃsalomaśam / śodhanaṃ pāṃśukāsīsaṃ śubhraṃ saptāhvayaṃ matam // rajni_13.77 kāsīsaṃ tu kaṣāyaṃ syāt śiśiraṃ viṣakuṣṭhajit / kharjūkrimiharaṃ caiva cakṣuṣyaṃ kāntivardhanam // rajni_13.78 dvitīyaṃ puṣpakāsīsaṃ vatsakaṃ ca malīmasam / hrasvaṃ netrauṣadhaṃ yojyaṃ viśadaṃ nīlamṛttikā // rajni_13.79 puṣpakāsīsaṃ tiktaṃ śītaṃ netrāmayāpaham / lepenātyāmakuṣṭhādinānātvagdoṣanāśanam // rajni_13.80 mākṣikaṃ caiva mākṣīkaṃ pītakaṃ dhātumākṣikam / tāpījaṃ tāpyakaṃ tāpyamāpītaṃ pītamākṣikam // rajni_13.81 āvartaṃ madhudhātuḥ syāt kṣaudradhātus tathāparaḥ / proktaṃ mākṣikadhātuśca vedabhūr hemamākṣikam // rajni_13.82 mākṣikaṃ madhuraṃ tiktamamlaṃ kaṭu kaphāpaham / bhramahṛllāsamūrchārtiśvāsakāsaviṣāpaham // rajni_13.83 mākṣikaṃ dvividhaṃ proktaṃ hemāhvaṃ tāramākṣikam / bhinnavarṇaviśeṣatvāt rasavīryādikaṃ pṛthak // rajni_13.84 tāravādādike tāramākṣikaṃ ca praśasyate / dehe hemādikaṃ śastaṃ rogahṛd balapuṣṭidam // rajni_13.85 añjanaṃ yāmunaṃ kṛṣṇaṃ nādeyaṃ mecakaṃ tathā / srotojaṃ dṛkpradaṃ nīlaṃ sauvīraṃ ca suvīrajam // rajni_13.86 tathā nīlāñjanaṃ caiva cakṣuṣyaṃ vārisambhavam / kapotakaṃ ca kāpotaṃ samproktaṃ śarabhūmitam // rajni_13.87 śītaṃ nīlāñjanaṃ proktaṃ kaṭu tiktaṃ kaṣāyakam / cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam // rajni_13.88 kulatthā dṛkprasādā ca cakṣuṣyātha kulatthikā / kulālī locanahitā kumbhakārī malāpahā // rajni_13.89 kulatthikā tu cakṣuṣyā kaṣāyā kaṭukā himā / viṣavisphoṭakaṇḍūtivraṇadoṣanibarhiṇī // rajni_13.90 puṣpāñjanaṃ puṣpaketuḥ kausumbhaṃ kusumāñjanam / rītikaṃ rītikusumaṃ rītipuṣpaṃ ca pauṣpakam // rajni_13.91 puṣpāñjanaṃ himaṃ proktaṃ pittahikkāpradāhanut / nāśayed viṣakāsārtiṃ sarvanetrāmayāpaham // rajni_13.92 rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam / kṛtakaṃ bālabhaiṣajyaṃ dārvīkvāthodbhavaṃ tathā // rajni_13.93 rasajātaṃ tārkṣyaśailaṃ jñeyaṃ varyāñjanaṃ tathā / rasanābhaṃ cāgnisāraṃ dvādaśāhvaṃ ca kīrtitam // rajni_13.94 rītyāṃ tu dhmāyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam / tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam // rajni_13.95 srotoñjanaṃ vāribhavaṃ tathānyaṃ srotodbhavaṃ srotanadībhavaṃ ca / sauvīrasāraṃ ca kapotasāraṃ valmīkaśīrṣaṃ munisaṃmitāhvam // rajni_13.96 srotoñjanaṃ śītakaṭu kaṣāyaṃ krimināśanam / rasāñjanaṃ rase yogyaṃ stanyavṛddhikaraṃ param // rajni_13.97 valmīkaśikharākāraṃ bhinnanīlāñjanaprabham / ghṛṣṭe ca gairikāvarṇaṃ śreṣṭhaṃ srotoñjanaṃ ca tat // rajni_13.98 kampillako 'tha raktāṅgo recano recakastathā / rañjako lohitāṅgaśca kampillo raktacūrṇakaḥ // rajni_13.99 kampillako virecī syāt kaṭūṣṇo vraṇanāśanaḥ / kaphakāsārtihārī ca jantukrimiharo laghuḥ // rajni_13.100 tutthaṃ nīlāśmajaṃ nīlaṃ haritāśmaṃ ca tutthakam / mayūragrīvakaṃ caiva tāmragarbhāmṛtodbhavam / mayūratutthaṃ samproktaṃ śikhikaṇṭhaṃ daśāhvayam // rajni_13.101 tutthaṃ kaṭu kaṣāyoṣṇaṃ śvitranetrāmayāpaham / viṣadoṣeṣu sarveṣu praśastaṃ vāntikārakam // rajni_13.102 dvitīyaṃ kharparītutthaṃ kharparī rasakaṃ tathā / cakṣuṣyamamṛtotpannaṃ tutthakharparikā tu ṣaṭ // rajni_13.103 kharparī kaṭukā tiktā cakṣuṣyā ca rasāyanī / tvagdoṣaśamanī rucyā dīpyā puṣṭivivardhanī // rajni_13.104 pārado rasarājaśca rasanātho mahārasaḥ / rasaścaiva mahatejā rasaloho rasottamaḥ // rajni_13.105 sūtarāṭ capalo jaitraḥ śivabījaṃ śivas tathā / amṛtaṃ ca rasendraḥ syāllokeśo dhūrtaraḥ prabhuḥ // rajni_13.106 rudrajo haratejaśca rasadhātur acintyajaḥ / khecaraścāmaraḥ prokto dehado mṛtyunāśanaḥ // rajni_13.107 skandaḥ skandāṃśakaḥ sūto devo divyarasastathā / prokto rasāyanaśreṣṭho yaśodastritridhāhvayaḥ // rajni_13.108 pāradaḥ sakalaroganāśanaḥ ṣaḍraso nikhilayogavāhakaḥ / pañcabhūtamaya eṣa kīrtito dehalohaparasiddhidāyakaḥ // rajni_13.109 mūrchito harate vyādhīn baddhaḥ khecarasiddhidaḥ / sarvasiddhikaro nīlo niruddho dehasiddhidaḥ // rajni_13.110 vividhavyādhibhayodayamaraṇajarāsaṃkaṭe 'pi martyānām / pāraṃ dadāti yasmāttasmādayameva pāradaḥ kathitaḥ // rajni_13.111 abhrakamabhraṃ bhṛṅgaṃ vyomāmbaram antarikṣamākāśam / bahupattraṃ khamanantaṃ gaurījaṃ gaurijeyamiti ravayaḥ // rajni_13.112 śvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ yāti bhinnakriyārham / śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam // rajni_13.113 nīlābhraṃ darduro nāgaḥ pināko vajra ityapi / caturvidhaṃ bhavettasya parīkṣā kathyate kramāt // rajni_13.114 yadvahnau nihitaṃ tanoti nitarāṃ bhekāravaṃ darduro nāgaḥ phūtkurute dhanuḥsvanamupādatte pinākaḥ kila / vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate // rajni_13.115 manojabhāvabhāvitau yadā śivau parasparam / tadā kilābhrapāradau guhodbhavau babhūvatuḥ // rajni_13.116 sphaṭī ca sphaṭikī proktā śvetā śubhrā ca raṅgadā / raṅgadṛḍhā dṛḍharaṅgā raṅgāṅgā vasusaṃmitā // rajni_13.117 sphaṭī ca kaṭukā snigdhā kaṣāyā pradarāpahā / mehakṛcchravamīśoṣadoṣaghnī dṛḍharaṅgadā // rajni_13.118 kṣullakaḥ kṣudraśaṅkhaḥ syāt śambūko nakhaśaṅkhakaḥ / kṣullakaḥ kaṭukas tiktaḥ śūlahārī ca dīpanaḥ // rajni_13.119 śaṅkho hy arṇobhavaḥ kambur jalajaḥ pāvanadhvaniḥ / kuṭilo 'ntarmahānādaḥ kambūḥ pūtaḥ sunādakaḥ // rajni_13.120 susvaro dīrghanādaśca bahunādo haripriyaḥ / evaṃ ṣoḍaśadhā jñeyo dhavalo maṅgalapradaḥ // rajni_13.121 śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ / gulmaśūlaharaḥ śvāsanāśano viṣadoṣanut // rajni_13.122 krimiśaṅkhaḥ krimijalajaḥ krimivāriruhaśca jantukambuś ca / kathito rasavīryādyaiḥ kṛtadhībhiḥ śaṅkhasadṛśo 'yam // rajni_13.123 kapardako varāṭaśca kapardiśca varāṭikā / carācaraś caro varyo bālakrīḍaranakaśca saḥ // rajni_13.124 kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ / gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ // rajni_13.125 śuktirmuktāprasūścaiva mahāśuktiśca śuktikā / muktāsphoṭas tautikaṃ tu mauktikaprasavā ca sā / jñeyā mauktikaśuktiśca muktāmātāṅkadhā smṛtā // rajni_13.126 muktāśuktiḥ kaṭuḥ snigdhā śvāsahṛdrogahāriṇī / śūlapraśamanī rucyā madhurā dīpanī parā // rajni_13.127 jalaśuktirvāriśuktiḥ krimisūḥ kṣudraśuktikā / śambūkā jalaśuktiśca puṭikā toyaśuktikā // rajni_13.128 jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut / viṣadoṣaharā rucyā pācanī baladāyinī // rajni_13.129 khaṭinī khaṭikā caiva khaṭī dhavalamṛttikā / sitadhātuḥ śvetadhātuḥ pāṇḍumṛtpāṇḍumṛttikā // rajni_13.130 khaṭinī madhurā tiktā śītalā pittadāhanut / vraṇadoṣakaphāsraghnī netraroganikṛntanī // rajni_13.131 dugdhāśmā dugdhapāṣāṇaḥ kṣīrī gomedasaṃnibhaḥ / vajrābho dīptikaḥ saudho dugdhī kṣīrayavo'pi ca // rajni_13.132 dugdhapāṣāṇako rucya īṣaduṣṇo jvarāpahaḥ / pittahṛdrogaśūlaghnaḥ kāsādhmānavināśanaḥ // rajni_13.133 karpūranāmabhiś cādāv ante ca maṇivācakaḥ / karpūramaṇināmāyaṃ yuktyā vātādidoṣanut // rajni_13.134 sikatā vālukā siktā śītalā sūkṣmaśarkarā / pravāhotthā mahāślakṣṇā sūkṣmā pānīyacūrṇakā // rajni_13.135 vālukā madhurā śītā saṃtāpaśramanāśinī / sekaprayogataścaiva śākhāśaityānilāpahā // rajni_13.136 kaṅkuṣṭhaṃ kālakuṣṭhaṃ ca viraṅgaṃ raṅgadāyakam / recakaṃ pulakaṃ caiva śodhakaṃ kālapālakam // rajni_13.137 kaṅkuṣṭhaṃ ca dvidhā proktaṃ tārahemābhrakaṃ tathā / kaṭukaṃ kaphavātaghnaṃ recakaṃ vraṇaśūlahṛt // rajni_13.138 vimalaṃ nirmalaṃ svacchamamalaṃ svacchadhātukam / bāṇasaṃkhyābhidhaṃ proktaṃ tārahema dvidhā matam // rajni_13.139 vimalaṃ kaṭutiktoṣṇaṃ tvagdoṣavraṇanāśanam / rasavīryādike tulyaṃ vedhe syād bhinnavīryakam // rajni_13.140 mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ / ākhupāṣāṇanāmāyaṃ lohasaṃkarakārakaḥ // rajni_13.141 dhanārthino janāḥ sarve ramante'sminnatīva yat / tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ // rajni_13.142 dravyaṃ kiṃcana lakṣmībhogyaṃ vasuvastusampado vṛddhiḥ / śrīr vyavahāryaṃ draviṇaṃ dhanamartho rāḥ svāpateyaṃ ca // rajni_13.143 ratnaṃ vasumaṇirupalo dṛṣad draviṇadīptavīryāṇi / rauhiṇakamabdhisāraṃ khānikamākarajamityabhinnārthāḥ // rajni_13.144 māṇikyaṃ śoṇaratnaṃ ca ratnarāḍraviratnakam / śṛṅgāri raṅgamāṇikyaṃ taralo ratnanāyakaḥ // rajni_13.145 rāgadṛk padmarāgaśca ratnaṃ śoṇopalastathā / saugandhikaṃ lohitakaṃ kuruvindaṃ śarendukam // rajni_13.146 māṇikyaṃ madhuraṃ snigdhaṃ vātapittapraṇāśanam / ratnaprayogaprajñānāṃ rasāyanakaraṃ param // rajni_13.147 snigdhaṃ gurugātrayutaṃ dīptaṃ svacchaṃ suraṅgaṃ ca / iti jātyādimāṇikyaṃ kalyāṇaṃ dhāraṇātkurute // rajni_13.148 dvichāyam abhrapihitaṃ karkaśaśarkarilaṃ bhinnadhūmraṃ ca / rāgavikalaṃ virūpaṃ laghu māṇikyaṃ na dhārayeddhīmān // rajni_13.149 tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam / tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ // rajni_13.150 muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca / ambhaḥsāraṃ śītalaṃ nīrajaṃ ca nakṣatraṃ syād indraratnaṃ valakṣam // rajni_13.151 muktāphalaṃ binduphalaṃ ca muktikā śaukteyakaṃ śuklamaṇiḥ śaśipriyam / svacchaṃ himaṃ haimavataṃ sudhāṃśubhaṃ sudhāṃśuratnaṃ śaranetrasaṃmitam // rajni_13.152 mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham / rājayakṣmamukharoganāśanaṃ kṣīṇavīryabalapuṣṭivardhanam // rajni_13.153 nakṣatrābhaṃ vṛttamatyantamuktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca / nyastaṃ dhatte gauravaṃ yattulāyāṃ tan nirmūlyaṃ mauktikaṃ saukhyadāyi // rajni_13.154 yadvicchāyaṃ mauktikaṃ vyaṅgakāyaṃ śuktisparśaṃ raktatāṃ cāpi dhatte / matsyākṣyābhaṃ rūkṣamuttānanimnaṃ naitaddhāryaṃ dhīmatā doṣadāyi // rajni_13.155 mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā / chāyāḥ pāṭalanīlapītadhavalās tatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam // rajni_13.156 lavaṇakṣārakṣodini pātre gomūtrapūrite kṣiptam / marditamapi śālituṣairyadavikṛtaṃ tattu mauktikaṃ jātyam // rajni_13.157 pravālo 'ṅgārakamaṇirvidrumo 'mbhodhipallavaḥ / bhaumaratnaṃ ca raktāṅgo raktāṅkuro latāmaṇiḥ // rajni_13.158 pravālo madhuro'mlaśca kaphapittādidoṣanut / vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ // rajni_13.159 śuddhaṃ dṛḍhaghanaṃ vṛtaṃ snigdhagātraṃ suraṅgakam / samaṃ guru sirāhīnaṃ pravālaṃ dhārayet śubham // rajni_13.160 gauraraṅgaṃ jalākrāntaṃ vakraṃ sūkṣmaṃ sakoṭaram / rūkṣaṃ kṛṣṇaṃ laghu śvetaṃ pravālam aśubhaṃ tyajet // rajni_13.161 bālārkakiraṇaraktā sāgarasalilodbhavā pravālalatā / yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā // rajni_13.162 gārutmataṃ marakataṃ rauhīṇeyaṃ harinmaṇiḥ / sauparṇaṃ garuḍodgīrṇaṃ budharatnāśmagarbhajam / garalārir vāyavālaṃ gāruḍaṃ rudrasaṃmitam // rajni_13.163 marakataṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase / āmapittaharaṃ rucyaṃ puṣṭidaṃ bhūtanāśanam // rajni_13.164 svacchaṃ guru succhāyaṃ snigdhaṃ gātre ca mārdavasametam / avyaṅgaṃ bahuraṅgaṃ śṛṅgāri marakataṃ śubhaṃ bibhṛyāt // rajni_13.165 śarkarilakalilarūkṣaṃ malinaṃ laghu hīnakānti kalmāṣam / trāsayutaṃ vikṛtāṅgaṃ marakatamamaro'pi nopabhuñjīta // rajni_13.166 yat śaivālaśikhaṇḍiśādvalaharitkācaiśca cāṣacchadaiḥ khadyotena ca bālakīravapuṣā śairīṣapuṣpeṇa ca / chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet // rajni_13.167 pītastu puṣparāgaḥ pītasphaṭikaśca pītaraktaśca / pītāśmā gururatnaṃ pītamaṇiḥ puṣparāgaśca // rajni_13.168 puṣparāgo'mlaśītaśca vātajiddīpanaḥ paraḥ / āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇāt kurute nṛṇām // rajni_13.169 sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam / yaḥ puṣparāgam amalaṃ kalayedamuṣya puṣṇāti kīrtim atiśauryasukhāyur arthān // rajni_13.170 kṛṣṇabindvaṅkitaṃ rūkṣaṃ dhavalaṃ malinaṃ laghu / vicchāyaṃ śarkarāṅgābhaṃ puṣparāgaṃ sadoṣakam // rajni_13.171 ghṛṣṭaṃ nikāṣapaṭṭe yatpuṣyati rāgamadhikamātmīyam / tena khalu puṣparāgo jātyatayāyaṃ parīkṣakair uktaḥ // rajni_13.172 vajramindrāyudhaṃ hīraṃ bhiduraṃ kuliśaṃ paviḥ / abhedyamaśiraṃ ratnaṃ dṛḍhaṃ bhārgavakaṃ smṛtam / ṣaṭkoṇaṃ bahudhāraṃ ca śatakoṭyabdhibhūmitam // rajni_13.173 vajraṃ ca ṣaḍrasopetaṃ sarvarogāpahārakam / sarvāghaśamanaṃ saukhyaṃ dehadārḍhyaṃ rasāyanam // rajni_13.174 bhasmāṅgaṃ kākapādaṃ ca rekhākrāntaṃ tu vartulam / adhāraṃ malinaṃ bindusaṃtrāsaṃ sphuṭitaṃ tathā / nīlābhaṃ cipiṭaṃ rūkṣaṃ tadvajraṃ doṣadaṃ tyajet // rajni_13.175 śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ / sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ // rajni_13.176 yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam / yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat // rajni_13.177 vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā / dravyākarṣaṇasiddhidastu sutarāṃ vaiśvo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ // rajni_13.178 nīlastu sauriratnaṃ syān nīlāśmā nīlaratnakaḥ / nīlopalastṛṇagrāhī mahānīlaḥ sunīlakaḥ / masāram indranīlaṃ syād gallarkaḥ padmarāgajaḥ // rajni_13.179 nīlaḥ satiktakoṣṇaśca kaphapittānilāpahaḥ / yo dadhāti śarīre syāt saurirmaṅgalado bhavet // rajni_13.180 na nimno nirmalo gātramasṛṇo gurudīptikaḥ / tṛṇagrāhī mṛdurnīlo durlabho lakṣaṇānvitaḥ // rajni_13.181 mṛccharkarāśmakalilo vicchāyo malino laghuḥ / rūkṣaḥ sphuṭitagartaś ca varjyo nīlaḥ sadoṣakaḥ // rajni_13.182 sitaśoṇapītakṛṣṇāś chāyā nīle kramādimāḥ kathitāḥ / viprādivarṇasiddhyai dhāraṇamasyāpi vajravat phalavat // rajni_13.183 āstyānaṃ candrikāsyandaṃ sundaraṃ kṣīrapūritam / yaḥ pātraṃ rañjayatyāśu sa jātyo nīla ucyate // rajni_13.184 gomedakastu gomedo rāhuratnaṃ tamomaṇiḥ / svarbhānavaḥ ṣaḍāhvo'yaṃ piṅgasphaṭika ityapi // rajni_13.185 gomedako 'mla uṣṇaśca vātakopavikārajit / dīpanaḥ pācanaścaiva dhṛto'yaṃ pāpanāśanaḥ // rajni_13.186 gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte / hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyānti santaḥ // rajni_13.187 pātre yatra nyaste payaḥ prayātyeva gojalojjvalatām / gharṣe'pyahīnakāntiṃ gomedaṃ taṃ budhā vidur jātyam // rajni_13.188 araṅgaṃ śvetakṛṣṇāṅgaṃ rekhātrāsayutaṃ laghu / vicchāyaṃ śarkarāgāraṃ gomedaṃ vibudhas tyajet // rajni_13.189 vaiḍūryaṃ keturatnaṃ ca kaitavaṃ bālavīyajam / prāvṛṣyam abhralohaṃ ca khaśabdāṅkurakas tathā / vaiḍūryaratnaṃ samproktaṃ jñeyaṃ vidūrajaṃ tathā // rajni_13.190 vaiḍūryam uṣṇam amlaṃ ca kaphamārutanāśanam / gulmādidoṣaśamanaṃ bhūṣitaṃ ca śubhāvaham // rajni_13.191 ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā / yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam // rajni_13.192 vicchāyaṃ mṛcchilāgarbhe laghu rūkṣaṃ ca sakṣatam / satrāsaṃ paruṣaṃ kṛṣṇaṃ vaiḍūryaṃ dūratas tyajet // rajni_13.193 ghṛṣṭaṃ yadātmanā svacchaṃ svachāyāṃ nikaṣāśmani / sphuṭaṃ pradarśayed etad vaiḍūryaṃ jātyamucyate // rajni_13.194 māṇikyaṃ padmabandhor ativimalatamaṃ mauktikaṃ śītabhānor māheyasya pravālaṃ marakatamatulaṃ kalpayedindusūnoḥ / devejye puṣparāgaṃ kuliśamapi kaver nīlam arkātmajasya svarbhānoścāpi gomedakam atha vidurodbhāvitaṃ kiṃtu ketoḥ // rajni_13.195 ittham etāni ratnāni tattaduddeśataḥ kramāt / yo dadyādbibhṛyād vāpi tasmin sānugrahā grahāḥ // rajni_13.196 saṃtyajya vajram ekaṃ sarvatrānyatra saṃghāte / lāghavamatha komalatā sādhāraṇadoṣa eva vijñeyaḥ // rajni_13.197 lohitakavajramauktikamarakatanīlā mahopalāḥ pañca / vaiḍūryapuṣparāgapravālagomedakādayo 'rvāñcaḥ // rajni_13.198 gomedapravālavāyavyaṃ devejyamaṇīndrataraṇikāntādyāḥ / nānāvarṇaguṇāḍhyā vijñeyāḥ sphaṭikajātayaḥ prājñaiḥ // rajni_13.199 sphaṭikaḥ sitopalaḥ syād amalamaṇir nirmalopalaḥ svacchaḥ / svacchamaṇiramalaratnaṃ nistuṣaratnaṃ śivapriyaṃ navadhā // rajni_13.200 sphaṭikaḥ samavīryaśca pittadāhārtidoṣanut / tasyākṣamālā japatāṃ datte koṭiguṇaṃ phalam // rajni_13.201 yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri / pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram // rajni_13.202 atha bhavati sūryakāntas tapanamaṇis tapanaśca ravikāntaḥ / dīptopalo'gnigarbho jvalanāśmā 'rkopalaśca vasunāmā // rajni_13.203 sūryakānto bhaveduṣṇo nirmalaśca rasāyanaḥ / vātaśleṣmaharo medhyaḥ pūjanād ravituṣṭidaḥ // rajni_13.204 śuddhaḥ snigdho nirvraṇo nistuṣo'ntaryo nirmṛṣṭo vyomni nairmalyam eti / yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ // rajni_13.205 vaikrāntaṃ caiva vikrāntaṃ nīcavajraṃ kuvajrakam / gonāsaḥ kṣudrakuliśaṃ cūrṇavajraṃ ca gonasaḥ // rajni_13.206 vajrābhāve ca vaikrāntaṃ rasavīryādike samam / kṣayakuṣṭhaviṣaghnaṃ ca puṣṭidaṃ surasāyanam // rajni_13.207 vajrākāratayaiva prasahya haraṇāya sarvarogāṇām / yadvikrāntiṃ dhatte tadvaikrāntaṃ budhairidaṃ kathitam // rajni_13.208 indrakāntaś candrakāntaś candrāśmā candrajopalaḥ / śītāśmā candrikādrāvaḥ śaśikāntaśca saptadhā // rajni_13.209 candrakāntastu śiśiraḥ snigdhaḥ pittāsratāpahṛt / śivaprītikaraḥ svaccho grahālakṣmīvināśakṛt // rajni_13.210 snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām / yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat // rajni_13.211 rājāvarto nṛpāvarto rājanyāvartakas tathā / āvartamaṇir āvartaḥ syādityeṣaḥ śarāhvayaḥ // rajni_13.212 rājāvartaḥ kaṭuḥ snigdhaḥ śiśiraḥ pittanāśanaḥ / saubhāgyaṃ kurute nṝṇāṃ bhūṣaṇeṣu prayojitaḥ // rajni_13.213 nirgāram asitamasṛṇaṃ nīlaṃ guru nirmalaṃ bahuchāyam / śikhikaṇṭhasamaṃ saumyaṃ rājāvartaṃ vadanti jātyamaṇim // rajni_13.214 perojaṃ haritāśmaṃ ca bhasmāṅgaṃ haritaṃ dvidhā / perojaṃ sukaṣāyaṃ syānmadhuraṃ dīpanaṃ param // rajni_13.215 sthāvaraṃ jaṅgamaṃ caiva saṃyogāc ca yathā viṣam / tatsarvaṃ nāśayet śīghraṃ śūlaṃ bhūtādidoṣajam // rajni_13.216 siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān / yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ // rajni_13.217 yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī / yāś ceha santi khalu saṃskṛtayas tadetan nātrābhyadhāyi bahuvistarabhītibhāgbhiḥ // rajni_13.218 iti lohadhāturasaratnatadbhidādyabhidhāguṇaprakaṭanasphuṭākṣaram / avadhārya vargam imam ādyavaidyakapraguṇaprayogakuśalo bhaved budhaḥ // rajni_13.219 kurvanti ye nijaguṇena rasādhvagena nṝṇāṃ jarantyapi vapūṃṣi punarnavāni / teṣāmayaṃ nivasatiḥ kanakādikānāṃ vargaḥ prasidhyati rasāyanavarganāmnā // rajni_13.220 nityaṃ yasya guṇāḥ kilāntaralasatkalyāṇabhūyas tathā cittākarṣaṇacañcavas tribhuvanaṃ bhūmnā parikurvate / tenātraiṣa kṛte nṛsiṃhakṛtinā nāmādicūḍāmaṇau saṃsthāmeti mitas trayodaśatayā vargaḥ suvarṇādikaḥ // rajni_13.221 rājanighaṇṭu, pānīyādivarga pānīyajīvanavanāmṛtapuṣkarāmbhaḥpātho'mbuśambarapayaḥsalilodakāni / āpaḥ kavāruṇakabandhajalāni nīrakīlālavārikamalāni viṣārṇasī ca // rajni_14.1 bhuvanaṃ dahanārātirvāstoyaṃ sarvatomukhaṃ kṣīram / ghanarasanimnagameghaprasavarasāś ceti vahnimitāḥ // rajni_14.2 pānīyaṃ madhuraṃ himaṃ ca rucidaṃ tṛṣṇāviśoṣāpahaṃ mohabhrāntimapākaroti kurute bhuktānnapaktiṃ parām / nidrālasyanirāsanaṃ viṣaharaṃ śrāntātisaṃtarpaṇaṃ nṝṇāṃ dhībalavīryatuṣṭijananaṃ naṣṭāṅgapuṣṭipradam // rajni_14.3 divyodakaṃ kharāri syādākāśasalilaṃ tathā / vyomodakaṃ cāntarikṣajalaṃ ceṣvabhidhāhvayam // rajni_14.4 vyomodakaṃ tridoṣaghnaṃ madhuraṃ pathyadaṃ param / rucyaṃ dīpanadaṃ tṛṣṇāśramamehāpahārakam // rajni_14.5 sadyovṛṣṭyambu bhūmisthaṃ kaluṣaṃ doṣadāyakam / cirasthitaṃ laghu svacchaṃ pathyaṃ svādu sukhāvaham // rajni_14.6 yādonāthasamudrasindhujaladākūpārapāthodhayaḥ pārāvārapayodhisāgarasarinnāthāśca vārāṃ nidhiḥ / ambhorāśisarasvadambudhinadīnāthābdhinityārṇavodanvadvāridhivārdhayaḥ kadhirapāṃnātho'pi ratnākaraḥ // rajni_14.7 sāgarasalilaṃ visraṃ lavaṇaṃ raktāmayapradaṃ coṣṇam / vaivarṇyadoṣajananaṃ viśeṣād dāhārtipittakaraṇaṃ ca // rajni_14.8 nadī dhunī nirjhariṇī taraṃgiṇī sarasvatī śaivalinī samudragā / kūlaṃkaṣā kūlavatī ca nimnagā śaivālinī sindhur athāpagāpi ca // rajni_14.9 hradinī samudrakāntā sāgaragā hrādinī saritkarṣūḥ / srotasvinī sunīrā rodhovakrā ca vāhinī taṭinī // rajni_14.10 nādeyaṃ salilaṃ svacchaṃ laghu dīpanapācanam / rucyaṃ tṛṣṇāpahaṃ pathyaṃ madhuraṃ ceṣaduṣṇakam // rajni_14.11 gaṅgā bhānusutā revā candrabhāgā sarasvatī / madhumatī vipāśātha śoṇo ghargharakastathā // rajni_14.12 vetrāvatī kṣaudravatī payoṣṇī tāpī vitastā sarayūśca sindhuḥ / mahāśatadrur hy atha gautamī syāt kṛṣṇā ca tuṅgā ca kaverikanyā // rajni_14.13 ityevam ādyāḥ saritaḥ samastās taḍāgavāpīhradakūpakādyāḥ / anye 'py anūpātmakadeśabhedāḥ kaulābhidhānaiḥ svayam ūhanīyāḥ // rajni_14.14 dhārākārādikātoyam antarikṣodbhavaṃ tathā / parīkṣyeta yathā coktaṃ jñātavyaṃ jalavedibhiḥ // rajni_14.15 gaṅgā svargasarid varā tripathagā mandākinī jāhnavī puṇyā viṣṇupadī samudrasubhagā bhāgīrathī svarṇadī / triḥsrotā suradīrghikā suranadī siddhāpagā svardhunī jyeṣṭhā jahnusutā ca bhīṣmajananī śubhrā ca śailendrajā // rajni_14.16 śītaṃ svādu svaccham atyantarucyaṃ pathyaṃ pākyaṃ pāvanaṃ pāpahāri / tṛṣṇāmohadhvaṃsanaṃ dīpanaṃ ca prajñāṃ datte vāri bhāgīrathīyam // rajni_14.17 yamunā tapanatanujā kalindakanyā yamasvasā ca kālindī // rajni_14.18 pittadāhavamanaśramāpahaṃ svādu vātajananaṃ ca pācanam / vahnidīpanakaraṃ virocanaṃ yāmunaṃ jalam idaṃ balapradam // rajni_14.19 revā mekalakanyā somasutā narmadā ca vijñeyā // rajni_14.20 salilaṃ śītalaṃ supathyaṃ kurute pittakaphaprakopaṇam / sakalāmayamardanaṃ ca rucyaṃ madhuraṃ mekalakanyakāsamuttham // rajni_14.21 cāndrabhāgasalilaṃ suśītalaṃ dāhapittaśamanaṃ ca vātadam // rajni_14.22 sarasvatī plakṣasamudbhavā ca sā vākpradā brahmasatī ca bhāratī / vedāgraṇīś caiva payoṣṇijātā vāṇī viśālā kuṭilā daśāhvā // rajni_14.23 sarasvatījalaṃ svādu pūtaṃ sarvarujāpaham / rucyaṃ dīpanadaṃ pathyaṃ dehakāntikaraṃ laghu // rajni_14.24 cāndrabhāgaguṇasāmyadaṃ jalaṃ kiṃca mādhumatamagnidīpanam // rajni_14.25 śatadror vipāśāyujaḥ sindhunadyāḥ suśītaṃ laghu svādu sarvāmayaghnam / jalaṃ nirmalaṃ dīpanaṃ pācanaṃ ca pradatte balaṃ buddhimedhāyuṣaṃ ca // rajni_14.26 śoṇe ghargharake jalaṃ tu rucidaṃ saṃtāpaśoṣāpahaṃ pathyaṃ vahnikaraṃ tathā ca baladaṃ kṣīṇāṅgapuṣṭipradam / tatrānyā dadhate jalaṃ sumadhuraṃ kāntipradaṃ puṣṭidaṃ vṛṣyaṃ dīpanapācanaṃ balakaraṃ vetrāvatī tāpinī // rajni_14.27 payoṣṇīsalilaṃ rucyaṃ pavitraṃ pāpanāśanam / sarvāmayaharaṃ saukhyaṃ balakāntipradaṃ laghu // rajni_14.28 vitastāsalilaṃ svādu tridoṣaśamanaṃ laghu / prajñābuddhipradaṃ pathyaṃ tāpajāḍyaharaṃ param // rajni_14.29 sarayūsalilaṃ svādu balapuṣṭipradāyakam // rajni_14.30godāvarī gautamasambhavā sā brahmādrijātāpyatha gautamī ca // rajni_14.31 pittārtiraktārtisamīrahāri pathyaṃ paraṃ dīpanapāpahāri / kuṣṭhādiduṣṭāmayadoṣahāri godāvarīvāri tṛṣānivāri // rajni_14.32 kṛṣṇānadī kṛṣṇasamudbhavā syātsā kṛṣṇaveṇāpi ca kṛṣṇagaṅgā // rajni_14.33 kārṣṇyaṃ jāḍyakaraṃ svādu pūtaṃ pittāsrakopanam / kṛṣṇaveṇājalaṃ svacchaṃ rucyaṃ dīpanapācanam // rajni_14.34 malāpahā bhīmarathī ca ghaṭṭagā yathā ca kṛṣṇājalasāmyadā guṇaiḥ / malāpahāghaṭṭagayos tathāpi pathyaṃ laghu svādutaraṃ sukāntidam // rajni_14.35 tuṅgabhadrājalaṃ snigdhaṃ nirmalaṃ svādadaṃ guru / kaṇḍūpittāsradaṃ prāyaḥ sātmye pathyakaraṃ param // rajni_14.36 kāverīsalilaṃ svādu śramaghnaṃ laghu dīpanam / dadrukuṣṭhādidoṣaghnaṃ medhābuddhirucipradam // rajni_14.37 nadīnāmittham anyāsāṃ deśadoṣādibhedataḥ / tattadguṇānvitaṃ vāri jñātavyaṃ kṛtabuddhibhiḥ // rajni_14.38 sarvā gurvī prāṅmukhī vāhinī yā laghvī paścādvāhinī niścayena / deśe deśe tadguṇānāṃ viśeṣādeṣā dhatte gauravaṃ lāghavaṃ ca // rajni_14.39 vindhyāt prācī yāpy avācī pratīcī yā codīcī syānnadī sā krameṇa / vātāṭopaṃ śleṣmapittārtilopaṃ pittodrekaṃ pathyapākaṃ ca dhatte // rajni_14.40 himavati malayācale ca vindhye prabhavati sahyagirau ca yā sravantī / sṛjati kila śirorujādidoṣān apanudate 'pi ca pāriyātrajātā // rajni_14.41 nadyaḥ prāvṛṣijās tu pīnasakaphaśvāsārtikāsapradāḥ pathyā vātakaphāpahāḥ śaradijā hemantajā buddhidāḥ / saṃtāpaṃ śamayanti śaṃ vidadhate śaiśiryavāsantajās tṛṣṇādāhavamiśramārtiśamadā grīṣme yathā sadguṇāḥ // rajni_14.42 anūpasalilaṃ svādu snigdhaṃ pittaharaṃ guru / tanoti pāmakaṇḍūtikaphavātajvarāmayān // rajni_14.43 jāṅgalasalilaṃ svādu tridoṣaghnaṃ rucipradam / pathyaṃ cāyurbalavīryapuṣṭidaṃ kāntikṛtparam // rajni_14.44 sādhāraṇaṃ jalaṃ rucyaṃ dīpanaṃ pācanaṃ laghu / śramatṛṣṇāpahaṃ vātakaphamedoghnapuṣṭidam // rajni_14.45 jātaṃ tāmramṛdas tadeva salilaṃ vātādidoṣapradaṃ deśāj jāḍyakaraṃ ca durjarataraṃ doṣāvahaṃ dhūsaram / vātaghnaṃ tu śilāśirottham amalaṃ pathyaṃ laghu svādu ca śreṣṭhaṃ śyāmamṛdas tridoṣaśamanaṃ sarvāmayaghnaṃ payaḥ // rajni_14.46 hradavāri vahnijananaṃ madhuraṃ kaphavātahāri pathyaṃ ca // rajni_14.47prasravaṇajalaṃ svacchaṃ laghu madhuraṃ rocanaṃ ca dīpanakṛt // rajni_14.48taḍāgasalilaṃ svādu kaṣāyaṃ vātadaṃ kiyat // rajni_14.49vāpījalaṃ tu saṃtāpi vātaśleṣmakaraṃ guru // rajni_14.50kaphaghnaṃ kūpapānīyaṃ kṣāraṃ pittakaraṃ laghu // rajni_14.51audbhidaṃ pittaśamanaṃ salilaṃ laghu ca smṛtam // rajni_14.52 kedārasalilaṃ svādu vipāke doṣadaṃ guru / tadeva baddhamuktaṃ tu viśeṣād doṣadaṃ bhavet // rajni_14.53 nādeyaṃ navamṛdghaṭeṣu nihitaṃ saṃtaptam arkāṃśubhir yāminyāṃ ca niviṣṭam indrakiraṇair mandānilāndolitam / elādyaiḥ parivāsitaṃ śramaharaṃ pittoṣṇadāhe viṣe mūrchāraktamadātyayeṣu ca hitaṃ śaṃsanti haṃsodakam // rajni_14.54 yaḥ pānīyaṃ pibati śiśiraṃ svādu nityaṃ niśīthe pratyūṣe vā pibati yadi vā ghrāṇarandhreṇa dhīraḥ / so 'yaṃ sadyaḥ patagapatinā spardhate netraśaktyā svargācāryaṃ prahasati dhiyā dveṣṭi dasrau ca tanvā // rajni_14.55 viṇmūtrāruṇanīlikāviṣahataṃ taptaṃ ghanaṃ phenilaṃ dantagrāhyam anārtavaṃ salavaṇaṃ śaivālakaiḥ saṃvṛtam / jantuvrātavimiśritaṃ gurutaraṃ parṇaughapaṅkāvilaṃ candrārkāṃśutirohitaṃ ca na pibennīraṃ jaḍaṃ doṣalam // rajni_14.56 pārśvaśūle pratiśyāye vātadoṣe navajvare / hikkādhmānādidoṣeṣu śītāmbu parivarjayet // rajni_14.57 dhātukṣaye raktavikāradoṣe vāntyasramehe viṣavibhrameṣu / jīrṇajvare śaithilyasaṃnipāte jalaṃ praśastaṃ śṛtaśītalaṃ tu // rajni_14.58 taptaṃ pāthaḥ pādabhāgena hīnaṃ proktaṃ pathyaṃ vātajātāmayaghnam / ardhāṃśonaṃ nāśayed vātapittaṃ pādaprāyaṃ tattu doṣatrayaghnam // rajni_14.59 hemante pādahīnaṃ tu pādārdhonaṃ tu śārade / prāvṛḍvasante śiśire grīṣme cārdhāvaśeṣitam // rajni_14.60 kaupaṃ prāsravaṇaṃ vāpi śiśirartuvasantayoḥ / grīṣme cauḍaṃ tu seveta doṣadaṃ syādato 'nyathā // rajni_14.61 taptaṃ divā jāḍyam upaiti naktaṃ naktaṃ ca taptaṃ tu divā guru syāt / divā ca naktaṃ ca nṛbhis tadātvataptaṃ jalaṃ yuktamato grahītum // rajni_14.62 uṣṇaṃ kvāpi kvāpi śītaṃ kavoṣṇaṃ kvāpi kvāpi kvāthaśītaṃ ca pāthaḥ / itthaṃ nṝṇāṃ pathyametat prayuktaṃ kālāvasthādehasaṃsthānurodhāt // rajni_14.63 apanayati pavanadoṣaṃ dalayati kaphamāśu nāśayatyarucim / pācayati cānnamanalaṃ puṣṇāti niśīthapītam uṣṇāmbhaḥ // rajni_14.64 rātrau pītamajīrṇadoṣaśamanaṃ śaṃsanti sāmānyataḥ pītaṃ vāri niśāvasānasamaye sarvāmayadhvaṃsanam / bhuktvā tūrdhvamidaṃ ca puṣṭijananaṃ prāk ced apuṣṭipradaṃ rucyaṃ jāṭharavahnipāṭavakaraṃ pathyaṃ ca bhuktyantare // rajni_14.65 atyambupānānna vipacyate 'nnam anambupānācca sa eva doṣaḥ / tasmānnaro vahnivivardhanārthaṃ muhur muhur vāri pibed abhūri // rajni_14.66 jalaṃ caturvidhaṃ prāhur antarikṣodbhavaṃ budhāḥ / dhāraṃ ca kārakaṃ caiva tauṣāraṃ haimamityapi // rajni_14.67 ambu varṣodbhavaṃ dhāraṃ kāraṃ varṣopalodbhavam / nīhāratoyaṃ tauṣāraṃ haimaṃ prātarhimodbhavam // rajni_14.68 dhāraṃ ca dvividhaṃ proktaṃ gāṅgasāmudrabhedataḥ / tatra gāṅgaṃ guṇāḍhyaṃ syāt adoṣaṃ pācanaṃ param // rajni_14.69 yadā syādāśvine māsi sūryaḥ svātiviśākhayoḥ / tadāmbu jaladairmuktaṃ gāṅgamuktaṃ manīṣibhiḥ // rajni_14.70 anyadā mṛgaśīrṣādinakṣatreṣu yad ambudaiḥ / abhivṛṣṭamidaṃ toyaṃ sāmudramiti śabditam // rajni_14.71 dhārādhare varṣati raupyapātre vinyasya śālyodanasiddhapiṇḍe / dadhnopadigdhe nihitaṃ muhūrtād avikriyaṃ gāṅgam athānyathā syāt // rajni_14.72 gāṅgaṃ jalaṃ svādu suśītalaṃ ca rucipradaṃ pittakaphāpahaṃ ca / nirdoṣam acchaṃ laghu tacca nityaṃ guṇādhikaṃ vyomni gṛhītam āhuḥ // rajni_14.73 candrakāntodbhavaṃ vāri pittaghnaṃ vimalaṃ laghu / mūrchāpittāsradāheṣu hitaṃ kāsamadātyaye // rajni_14.74 sāmudrasalilaṃ śītaṃ kaphavātapradaṃ guru / citrāyāmāśvine tacca guṇāḍhyaṃ gāṅgavadbhavet // rajni_14.75 patitaṃ bhuvi yattoyaṃ gāṅgaṃ sāmudrameva vā / svasvāśrayavaśād gacched anyad anyad rasādikam // rajni_14.76 asraṃ ca lavaṇaṃ ca syātpatitaṃ pārthivasthale / āpye tu madhuraṃ proktaṃ kaṭu tiktaṃ ca taijase // rajni_14.77 kaṣāyaṃ vāyavīye syādavyaktaṃ nābhase smṛtam / tatra nābhasamevoktam uttamaṃ doṣavarjitam // rajni_14.78 yatra cedāśvine māsi naiva varṣati vāridaḥ / gāṅgatoyavihīne syuḥ kāle tatrādhikā rujaḥ // rajni_14.79 kvacid uṣṇaṃ kvacicchītaṃ kvacit kvathitaśītalam / kvacidbheṣajasaṃyuktaṃ na kvacidvāri vāryate // rajni_14.80 ikṣavaḥ pañcadhā proktā nānāvarṇaguṇānvitāḥ / sitaḥ puṇḍraḥ karaṅkekṣuḥ kṛṣṇo raktaśca te kramāt // rajni_14.81 ikṣuḥ karkaṭako vaṃśaḥ kāntāraḥ sukumārakaḥ / asipattro madhutṛṇo vṛṣyo guḍatṛṇo nava // rajni_14.82 śvetekṣus tu sitekṣuḥ syāt kāṣṭhekṣur vaṃśapattrakaḥ / suvaṃśaḥ pāṇḍurekṣuśca kāṇḍekṣur dhavalekṣukaḥ // rajni_14.83 sitekṣuḥ kaṭhino rucyo guruśca kaphamūtrakṛt / dīpanaḥ pittadāhaghno vipāke koṣṇadaḥ smṛtaḥ // rajni_14.84 puṇḍrakastu rasālaḥ syāt rasekṣuḥ sukumārakaḥ / karburo miśravarṇaś ca nepālekṣuś ca saptadhā // rajni_14.85 puṇḍro 'timadhuraḥ śītaḥ kaphakṛt pittanāśanaḥ / dāhaśramaharo rucyo rase saṃtarpaṇaḥ paraḥ // rajni_14.86 anyaḥ karaṅkaśāliḥ syādikṣuvāṭīkṣuvāṭikā / yāvanī cekṣuyoniśca rasālī rasadālikā // rajni_14.87 karaṅkaśālirmadhuraḥ śītalo rucikṛnmṛduḥ / pittadāhaharo vṛṣyastejobalavivardhanaḥ // rajni_14.88 kṛṣṇekṣurikṣuraḥ proktaḥ śyāmekṣuḥ kokilākṣakaḥ / śyāmavaṃśaḥ śyāmalekṣuḥ kokilekṣuśca kathyate // rajni_14.89 kṛṣṇekṣur ukto madhuraś ca pāke svāduḥ suhṛdyaḥ kaṭuko rasāḍhyaḥ / tridoṣahārī śamavīryadaśca subalyadāyī bahuvīryadāyī // rajni_14.90 raktekṣuḥ sūkṣmapattraśca śoṇo lohita utkaṭaḥ / madhuro hrasvamūlaśca lohitekṣuśca kīrtitaḥ // rajni_14.91 lohitekṣuśca madhuraḥ pāke syācchītalo mṛduḥ / pittadāhaharo vṛṣyastejobalavivardhanaḥ // rajni_14.92 ikṣumūlaṃ tvikṣunetraṃ tacca moraṭakaṃ tathā / vaṃśanetraṃ vaṃśamūlaṃ moraṭaṃ vaṃśapūrakam // rajni_14.93 mūlādūrddhvantu madhurā madhye 'timadhurās tathā / ikṣavaste'grabhāgeṣu kramāllavaṇanīrasāḥ // rajni_14.94 abhukte pittahāś caite bhukte vātaprakopaṇāḥ / bhuktamadhye gurutarā itīkṣūṇāṃ guṇās trayaḥ // rajni_14.95 vṛṣyo raktāsrapittaśramaśamanapaṭuḥ śītalaḥ ślesmado 'lpaḥ snigdho hṛdyaś ca rucyo racayati ca mudaṃ sūtraśuddhiṃ vidhatte / kāntiṃ dehasya datte balamati kurute bṛṃhaṇaṃ tṛptidāyī dantair niṣpīdya kāṇḍaṃ mṛduyatirasito mohanaś cekṣudaṇḍaḥ // rajni_14.96 pīyūṣopamitaṃ tridoṣaśamanaṃ syād dantaniṣpīḍitaṃ tadvacced gṛhayantrajaṃ tadaparaṃ ślesmānilaghnaṃ kiyat / etad vātaharaṃ tu vātajananaṃ jāḍyapratiśvāyadaṃ proktaṃ paryuṣitaṃ kaphānilakaraṃ pānīyam ikṣadbhavam // rajni_14.97 madhuraṃ lavaṇakṣāraṃ snigdhaṃ soṣṇaṃ rucipradam / vṛṣyaṃ vātakaphaghnaṃ ca yāvanālaśarāt rasam // rajni_14.98 pakvekṣurasaḥ snigdhaḥ syāt kaphavātanāśano'tiguruḥ / atipākena vidāhaṃ tanute pittāsradoṣaśoṣāṃśca // rajni_14.99 guḍaḥ syādikṣusārastu madhuro rasapākajaḥ / śiśupriyaḥ sitādiḥ syādaruṇo rasajaḥ smṛtaḥ // rajni_14.100 pittaghnaḥ pavanārtijid rucikaro hṛdyastridoṣāpahaḥ saṃyogena viśeṣato jvaraharaḥ saṃtāpaśāntipradaḥ / viṇmūtrāmayaśodhano'gnijananaḥ pāṇḍupramehāntakaḥ snigdhaḥ svādutaro laghuḥ śramaharaḥ pathyaḥ purāṇo guḍaḥ // rajni_14.101 syādyāvanālarasapākabhavo guḍo'yaṃ kṣāraḥ kaṭuḥ sumadhuraḥ kaphavātahārī / pittapradaḥ satatameṣa niṣevyamāṇaḥ kaṇḍūtikuṣṭhajanano 'sravidāhahārī // rajni_14.102 śarkaroktā tu mīnāṇḍī śvetā matsyaṇḍikā ca sā / ahicchatrā tu sikatā sitā caiva guḍodbhavā // rajni_14.103 śarkarā madhurā śītā pittadāhaśramāpahā / raktadoṣaharā bhrāntikrimikopapraṇāśinī // rajni_14.104 snigdhā puṇḍrakaśarkarā hitakarī kṣīṇe kṣaye'rocake cakṣuṣyā balavardhinī sumadhurā rūkṣā ca vaṃśekṣujā / vṛṣyā tṛptibalapradā śramaharā śyāmekṣujā śītalā snigdhā kāntikarī rasālajanitā raktekṣujā pittajit // rajni_14.105 yāvanālī himotpannā himānī himaśarkarā / kṣudraśarkarikā kṣudrā gudguḍā jālabindujā // rajni_14.106 himajā śarkarā gaulyā soṣṇā tiktātipicchilā / vātaghnī sārikā rucyā dāhapittāsradāyinī // rajni_14.107 sitajānyā śarkarajā mādhavī madhuśarkarā / mākṣīkaśarkarā proktā sitākhaṇḍaśca khaṇḍakaḥ // rajni_14.108 sitākhaṇḍo'timadhuraścakṣuṣyaḥ chardināśanaḥ / kuṣṭhavraṇakaphaśvāsahikkāpittāsradoṣanut // rajni_14.109 yavāsaśarkarā tv anyā sudhā modakamodakaḥ / tavarājaḥ khaṇḍasāraḥ khaṇḍajā khaṇḍamodakaḥ // rajni_14.110 tavarājo 'timadhuraḥ pittaśramatṛṣāpahaḥ / vṛṣyo vidāhamūrchārtibhrāntiśāntikaraḥ saraḥ // rajni_14.111 tavarājodbhavaḥ khaṇḍaḥ sudhā modakajas tathā / khaṇḍajo dravajaḥ siddhamodakāmṛtasārajaḥ // rajni_14.112 dāhaṃ nivārayati tāpamapākaroti tṛptiṃ niyacchati nihanti ca mohamūrchām / śvāsaṃ nivārayati tarpayatīndriyāṇi śītaḥ sadā sumadhuraḥ khalu siddhikhaṇḍaḥ // rajni_14.113 madhu kṣaudraṃ ca mākṣīkaṃ mākṣikaṃ kusumāsavam / puṣpāsavaṃ pavitraṃ ca pitryaṃ puṣparasāhvayam // rajni_14.114 mākṣikaṃ bhrāmaraṃ kṣaudraṃ pauttikaṃ chāttrakaṃ tathā / ārghyamauddālakaṃ dālam ityaṣṭau madhujātayaḥ // rajni_14.115 nānāpuṣparasāhārāḥ kapilā vanamakṣikāḥ / yāḥ sthūlāstābhirutpannaṃ madhu mākṣikamucyate // rajni_14.116 ye snigdhāñjanagolābhāḥ puṣpāsavaparāyaṇāḥ / bhramarairjanitaṃ taistu bhrāmaraṃ madhu bhaṇyate // rajni_14.117 piṅgalā makṣikāḥ sūkṣmāḥ kṣudrā iti hi viśrutāḥ / tābhirutpāditaṃ yattu tat kṣaudraṃ madhu kathyate // rajni_14.118 annajā makṣikāḥ piṅgāḥ puttikā iti kīrtitāḥ / tajjātaṃ madhu dhīmadbhiḥ pauttikaṃ samudāhṛtam // rajni_14.119 chattrākāraṃ tu paṭalaṃ saraghāḥ pītapiṅgalāḥ / yatkurvanti tadutpannaṃ madhu chāttrakam īritam // rajni_14.120 makṣikāstīkṣṇatuṇḍā yāstathā ṣaṭpadasaṃnibhāḥ / tadudbhūtaṃ yadarghārhaṃ tadārghyaṃ madhu varṇyate // rajni_14.121 auddālāḥ kapilāḥ kīṭā bhūmer uddalanāḥ smṛtāḥ / valmīkāntas tadutpannamauddālakam udīryate // rajni_14.122 indranīladalākārāḥ sūkṣmāś cinvanti makṣikāḥ / yadvṛkṣakoṭarāntasthaṃ madhu dālamidaṃ smṛtam // rajni_14.123 ityetasyāṣṭadhā bhedairutpattiḥ kathitā kramāt / atha vakṣyāmyahaṃ teṣāṃ varṇavīryādikaṃ kramāt // rajni_14.124 mākṣikaṃ tailavarṇaṃ syāt śvetaṃ bhrāmaramucyate / kṣaudraṃ tu kapilābhāsaṃ pauttikaṃ ghṛtasaṃnibham // rajni_14.125 āpītavarṇaṃ chāttraṃ syātpiṅgaṃ cārghyanāmakam / auddālaṃ svarṇasadṛśam āpītaṃ dālamucyate // rajni_14.126 mākṣikaṃ madhuraṃ rūkṣaṃ laghu śvāsādidoṣanut / bhrāmaraṃ picchilaṃ rūkṣaṃ madhuraṃ mukhajāḍyajit // rajni_14.127 kṣaudraṃ tu śītaṃ cakṣuṣyaṃ picchilaṃ pittavātahṛt / pauttikaṃ madhu rūkṣoṣṇam asrapittādidāhakṛt // rajni_14.128 śvitramehakrimighnaṃ ca vidyācchāttraṃ guṇottaram / ārghyamadhv aticakṣuṣyaṃ kaphapittādidoṣahṛt // rajni_14.129 auddālakaṃ tu kuṣṭhādidoṣaghnaṃ sarvasiddhidam / dālaṃ kaṭu kaṣāyāmlaṃ madhuraṃ pittadāyi ca // rajni_14.130 navaṃ madhu bhavet sthaulyaṃ nātiśleṣmakaraṃ param / dehasthaulyāpahaṃ grāhi purāṇaṃ madhu lekhanam // rajni_14.131 pakvaṃ doṣatrayaghnaṃ madhu vividharujājāḍyajihvāmayādidhvaṃsaṃ dhatte ca rucyaṃ balamatidhṛtidaṃ vīryavṛddhiṃ vidhatte / āmaṃ ced āmagulmāmayapavanarujāpittadāhāsradoṣaṃ hanyād vātaṃ ca śoṣaṃ janayati niyataṃ dhvaṃsayaty antavṛddhim // rajni_14.132 vraṇaśodhanasaṃdhāne vraṇasaṃropaṇādiṣu / sādhāraṇyā madhu hitaṃ tattulyā madhuśarkarā // rajni_14.133 uṣṇaiḥ sahoṣṇakāle vā svayamuṣṇamathāpi vā / āmaṃ madhu manuṣyāṇāṃ viṣavat tāpadāyakam // rajni_14.134 kīṭakādiyutamamladūṣitaṃ yacca paryuṣitakaṃ madhu svataḥ / kaṇṭakoṭaragataṃ ca mecakaṃ tacca gehajanitaṃ ca doṣakṛt // rajni_14.135 daṇḍair nihatya yadupāttamapāstadaṃśaṃ tādṛgvidhaṃ madhu rasāyanayogayogyam / hikkāgudāṅkuraviśophakaphavraṇādidoṣāpahaṃ bhavati doṣadam anyathā cet // rajni_14.136 mādhvī sitā madhūtpannā madhujā madhuśarkarā / mākṣīkaśarkarā caiṣā kṣaudrajā kṣaudraśarkarā // rajni_14.137 yadguṇaṃ yanmadhu proktaṃ tadguṇā tasya śarkarā / viśeṣād balavṛṣyaṃ ca tarpaṇaṃ kṣīṇadehinām // rajni_14.138 madyaṃ surā prasannā syānmadirā vāruṇī varā / mattā kādambarī śītā capalā kāminī priyā // rajni_14.139 madagandhā ca mādhvīkaṃ madhu saṃdhānam āsavaḥ / parisṛtāmṛtā vīrā medhāvī madanī ca sā // rajni_14.140 supratibhā manojñā ca vipānā modinī tathā / hālāhalaguṇāriṣṭaṃ sarako'tha madhūlikā / madotkaṭā mahānandā dvātriṃśadabhidhāḥ kramāt // rajni_14.141 madyaṃ sumadhurāmlaṃ ca kaphamārutanāśanam / baladīptikaraṃ hṛdyaṃ saram etanmadāvaham // rajni_14.142 syāddhātakīrasaguḍādikṛtā tu gauḍī puṣpadravādimadhusāramayī tu mādhvī / paiṣṭī punarvividhadhānyavikārajātā khyātā madādhikatayātra ca pūrvapūrvā // rajni_14.143 tālādirasaniryāsaiḥ saindhīṃ hālāṃ surāṃ jaguḥ / nānādravyakadambena madyaṃ kādambaraṃ smṛtam / saindhī kādambarī caiva dvividhaṃ madyalakṣaṇam // rajni_14.144 gauḍī tīkṣṇoṣṇamadhurā vātahṛt pittakāriṇī / balakṛddīpanī pathyā kāntikṛt tarpaṇī parā // rajni_14.145 mādhvī tu madhurā hṛdyā nātyuṣṇā pittavātahṛt / pāṇḍukāmalagulmārśaḥpramehaśamanī parā // rajni_14.146 paiṣṭī kaṭūṣṇā tīkṣṇā syānmadhurā dīpanī parā // rajni_14.147saindhī śītā kaṣāyāmlā pittahṛdvātadā ca sā // rajni_14.148 gauḍī tu śiśire peyā paiṣṭī hemantavarṣayoḥ / śaradgrīṣmavasanteṣu mādhvī grāhyā na cānyathā // rajni_14.149 kādambarīśarkarajādi madyaṃ suśītalaṃ vṛṣyakaraṃ madāḍhyam / mādhvīsamaṃ syāttṛṇavṛkṣajātaṃ madyaṃ suśītaṃ guru tarpaṇaṃ ca // rajni_14.150 sarveṣāṃ tṛṇavṛkṣāṇāṃ niryāsaṃ śītalaṃ guru / mohanaṃ balakṛddhṛdyaṃ tṛṣṇāsaṃtāpanāśanam // rajni_14.151 aikṣavaṃ tu bhavenmadyaṃ śiśiraṃ ca madotkaṭam / yavadhānyakṛtaṃ madyaṃ guru viṣṭambhadāyakam // rajni_14.152 śarkarādhātakītoye kṛtaṃ śītaṃ manoharam / śārkaraṃ kathyate madyaṃ vṛṣyaṃ dīpanamohanam // rajni_14.153 anye dvādaśadhā madyabhedān āhur manīṣiṇaḥ / ukteṣvantarbhavantīti nānyaistu pṛthagīritāḥ // rajni_14.154 madyaṃ navaṃ sarvavikārahetuḥ sarvaṃ tu vātādikadoṣadāyi / jīrṇaṃ tu sarvaṃ sakalāmayaghnaṃ balapradaṃ vṛṣyakaraṃ ca dīpanam // rajni_14.155 madyaprayogaṃ kurvanti śūdrādiṣu mahārtiṣu / dvijais tribhis tu na grāhyaṃ yadyapy ujjīvayenmṛtam // rajni_14.156 itthaṃ vārdhinadīnadahradasaraḥkulyāditīrāntaraprakrāntekṣuguḍādimākṣikabhidāmadyaprabhedān api / prāgasmātpratibudhya nāmaguṇato nirṇītayogaucitī yāthātathyavaśād viniścitamanāḥ kurvīta vaidyaḥ kriyām // rajni_14.157 yai rasyamānā hi nṛṇāṃ yathāsvaṃ doṣānnirasyantyapi durnirāsān / teṣāṃ rasānāṃ vasatiḥ kilāyaṃ vargaḥ prasiddho rasavarganāmnā // rajni_14.158 nisyandaṃ dugdhasindhāv amṛtamatha samastauṣadhīnāṃ na dohaṃ tāpāhaṃ no cikitsāmabhilaṣati rasaṃ nāpi doṣākarasya / labdhvā yat sauhṛdayyaṃ jagati budhajanastena vargaḥ kṛto'smin pānīyādiḥ prasiddhiṃ vrajati manumito nāmagīrmauliratne // rajni_14.159 rājanighaṇṭu, kṣīrādivarga kṣīraṃ pīyūṣam ūdhasyaṃ dugdhaṃ stanyaṃ payo'mṛtam // rajni_15.1 kṣīrajaṃ dadhi tadrūpyaṃ viralaṃ mastu tajjalam // rajni_15.2 dadhijaṃ navanītaṃ syātsāro haiyaṃgavīnakam // rajni_15.3 ghṛtamājyaṃ haviḥ sarpiḥ pavitraṃ navanītajam / amṛtaṃ cābhighāraśca homyam āyuśca taijasam // rajni_15.4 mrakṣaṇaṃ snehanaṃ snehaḥ snigdhatā mrakṣa eva ca / abhyaṅgo 'bhyañjanaṃ caiva copaḍaśca ghṛtādikaḥ // rajni_15.5 takraṃ gorasajaṃ gholaṃ kālaśeyaviloḍitam / daṇḍāhatamariṣṭo 'mlam udaśvinmathitaṃ dravaḥ // rajni_15.6 takraṃ tribhāgadadhisaṃyutamambu dhīrairuktaṃ dadhidviguṇavāriyutaṃ tu mastu / dadhyambhasī yadi same tadudaśvidāhus tat kevalaṃ tu mathitaṃ munayo vadanti // rajni_15.7 gomūtraṃ gojalaṃ gombho goniṣyandaśca godravaḥ / gomayaṃ gopurīṣaṃ syād goviṣṭhā gomalaṃ ca tat // rajni_15.8 gomahiṣīchāgalāvikagajaturagakharoṣṭramānuṣastrīṇām / kṣīrādikaguṇadoṣau vakṣye kramato yathāyogam // rajni_15.9 gavyaṃ kṣīraṃ pathyam atyantarucyaṃ svādu snigdhaṃ pittavātāmayaghnam / kāntiprajñābuddhimedhāṅgapuṣṭiṃ dhatte spaṣṭaṃ vīryavṛddhiṃ vidhatte // rajni_15.10 gaulyaṃ tu mahiṣīkṣīraṃ vipāke śītalaṃ guru / balapuṣṭipradaṃ vṛṣyaṃ pittadāhāsranāśanam // rajni_15.11 ajānāṃ laghukāyatvānnānādravyaniṣevaṇāt / nātyambupānād vyāyāmāt sarvavyādhiharaṃ payaḥ // rajni_15.12 sūkṣmājadugdheti ca saṃvadārhaṃ godugdhavīryāt tv adhikaṃ guṇe ca / sukṣīṇadeheṣu ca pathyam uktaṃ sthūlājadugdhaṃ kila kiṃcidūnam // rajni_15.13 āvikaṃ tu payaḥ snigdhaṃ kaphapittaharaṃ param / sthaulyamehaharaṃ pathyaṃ lomaśaṃ guru vṛddhidam // rajni_15.14 madhuraṃ hastinīkṣīraṃ vṛṣyaṃ guru kaṣāyakam / snigdhaṃ sthairyakaraṃ śītaṃ cakṣuṣyaṃ balavardhanam // rajni_15.15 aśvīkṣīraṃ tu rūkṣāmlaṃ lavaṇaṃ dīpanaṃ laghu / dehasthairyakaraṃ balyaṃ gauravakāntikṛtparam // rajni_15.16 balakṛd gardabhīkṣīraṃ vātaśvāsaharaṃ param / madhurāmlarasaṃ rūkṣaṃ dīpanaṃ pathyadaṃ smṛtam // rajni_15.17 uṣṭrīkṣīraṃ kuṣṭhaśophāpahaṃ tatpittārśoghnaṃ tatkaphāṭopahāri / ānāhārtijantugulmodarākhyaṃ śvāsollāsaṃ nāśayatyāśu pītam // rajni_15.18 madhuraṃ mānuṣīkṣīraṃ kaṣāyaṃ ca himaṃ laghu / cakṣuṣyaṃ dīpanaṃ pathyaṃ pācanaṃ rocanaṃ ca tat // rajni_15.19 kṣīraṃ kāsaśvāsakopāya sarvaṃ gurvāmaṃ syāt prāyaśo doṣadāyi / taccettaptaṃ vartitaṃ pathyamuktaṃ nārīkṣīraṃ tv āmam evāmayaghnam // rajni_15.20 uktaṃ gavyādikaṃ dugdhaṃ dhāroṣṇamamṛtopamam / sarvāmayaharaṃ pathyaṃ cirasaṃsthaṃ tu doṣadam // rajni_15.21 ke 'py āvikaṃ pathyatamaṃ śṛtoṣṇaṃ kṣīraṃ tv ajānāṃ śṛtaśītamāhuḥ / dohāntaśītaṃ mahiṣīpayaśca gavyaṃ tu dhāroṣṇamidaṃ praśastam // rajni_15.22 vṛṣyaṃ bṛṃhaṇam agnivardhanakaraṃ pūrvāhṇapītaṃ payo madhyāhne baladāyakaṃ kaphaharaṃ kṛcchrasya vicchedakam / bālye vahnikaraṃ tato balakaraṃ vīryapradaṃ vārddhake rātrau kṣīramanekadoṣaśamanaṃ sevyaṃ tataḥ sarvadā // rajni_15.23 kṣīraṃ muhūrtatritayoṣitaṃ yad ataptam etad vikṛtiṃ prayāti / uṣṇaṃ tu doṣaṃ kurute tadūrdhvaṃ viṣopamaṃ syād uṣitaṃ daśānām // rajni_15.24 jīrṇajvare kaphe kṣīṇe kṣīraṃ syād amṛtopamam / tadeva taruṇe pītaṃ viṣavaddhanti mānuṣam // rajni_15.25 caturthabhāgaṃ salilaṃ nidhāya yatnād yad āvartitam uttamaṃ tat / sarvāmayaghnaṃ balapuṣṭikāri vīryapradaṃ kṣīram atipraśastam // rajni_15.26 gavyaṃ pūrvāhṇakāle syādaparāhṇe tu māhiṣam / kṣīraṃ saśarkaraṃ pathyaṃ yad vā sātmye ca sarvadā // rajni_15.27 pittaghnaṃ śṛtaśītalaṃ kaphaharaṃ pakvaṃ taduṣṇaṃ bhavecchītaṃ yattu na pācitaṃ tadakhilaṃ viṣṭambhadoṣapradam / dhāroṣṇaṃ tv amṛtaṃ payaḥ śramaharaṃ nidrākaraṃ kāntidaṃ vṛṣyaṃ bṛṃhaṇam agnivardhanam atisvādu tridoṣāpaham // rajni_15.28 kṣīraṃ na yuñjīta kadāpyataptaṃ taptaṃ na caitallavaṇena sārdham / piṣṭānnasaṃdhānakamāṣamudgakośātakīkandaphalādikaiś ca // rajni_15.29 matsyamāṃsaguḍamudgamūlakaiḥ kuṣṭhamāvahati sevitaṃ payaḥ / śākajāmbavarasaistu sevitaṃ mārayatyabudham āśu sarpavat // rajni_15.30 snigdhaṃ śītaṃ guru kṣīraṃ sarvakālaṃ na sevayet / dīptāgniṃ kurute mandaṃ mandāgniṃ naṣṭameva ca // rajni_15.31 nityaṃ tīvrāgninā sevyaṃ supakvaṃ māhiṣaṃ payaḥ / puṣṇanti dhātavaḥ sarve balapuṣṭivivardhanam // rajni_15.32 kṣīraṃ gavājakādermadhuraṃ kṣāraṃ navaprasūtānām / rūkṣañca pittadāhaṃ karoti raktāmayaṃ kurute // rajni_15.33 madhuraṃ tridoṣaśamanaṃ kṣīraṃ madhyaprasūtānām / lavaṇaṃ madhuraṃ kṣīraṃ vidāhajananaṃ ciraprasūtānām // rajni_15.34 guṇahīnaṃ niḥsāraṃ kṣīraṃ prathamaprasūtānām / madhyavayasāṃ rasāyanamuktamidaṃ durbalaṃ tu vṛddhānām // rajni_15.35 tāsāṃ māsatrayādūrddhvaṃ gurviṇīnāñca yatpayaḥ / taddāhi lavaṇaṃ kṣīraṃ madhuraṃ pittadoṣakṛt // rajni_15.36 gavādīnāṃ varṇabhedādguṇā dugdhādike pṛthak / kaiścidukto viśeṣācca viśeṣo deśabhedataḥ // rajni_15.37 deśeṣu deśeṣu ca teṣu teṣu tṛṇāmbunī yādṛśadoṣayukte / tatsevanādeva gavādikānāṃ guṇādi dugdhādiṣu tādṛśaṃ matam // rajni_15.38 śītaṃ snigdhaṃ gurur gaulyaṃ vṛṣyaṃ pittāpahaṃ param / jñeyā caivābhidhā tasya kīlāṭaṃ tu payaḥcchadaḥ // rajni_15.39 dadhi gavyam atipavitraṃ śītaṃ snigdhaṃ ca dīpanaṃ balakṛt / madhuramarocakahāri grāhi ca vātāmayaghnaṃ ca // rajni_15.40 māhiṣaṃ madhuraṃ snigdhaṃ śleṣmakṛd raktapittajit / balāsravardhanaṃ vṛṣyaṃ śramaghnaṃ śodhanaṃ dadhi // rajni_15.41 dadhyājaṃ kaphavātaghnaṃ laghūṣṇaṃ netradoṣanut / durnāmaśvāsakāsaghnaṃ rucyaṃ dīpanapācanam // rajni_15.42 āvikaṃ dadhi susnigdhaṃ kaphapittakaraṃ guru / vāte ca raktavāte ca pathyaṃ śophavraṇāpaham // rajni_15.43 hastinīdadhi kaṣāyalaghūṣṇaṃ paktiśūlaśamanaṃ rucipradam / dīptidaṃ khalu balāsagadaghnaṃ vīryavardhanabalapradam uktam // rajni_15.44 aśvīdadhi syānmadhuraṃ kaṣāyaṃ kaphārtimūrchāmayahāri rūkṣam / vātālpadaṃ dīpanakāri netradoṣāpahaṃ tat kathitaṃ pṛthivyām // rajni_15.45 gardabhīdadhi rūkṣoṣṇaṃ laghu dīpanapācanam / madhurāmlarasaṃ rucyaṃ vātadoṣavināśanam // rajni_15.46 auṣṭram arśāṃsi kuṣṭhāni krimiśūlodarāṇi ca / nihanti kaṭukaṃ svādu kiṃcid amlarasaṃ dadhi // rajni_15.47 vipāke madhuraṃ balyam amlaṃ saṃtarpaṇaṃ guru / cakṣuṣyaṃ grahadoṣaghnaṃ dadhi strīstanyasambhavam // rajni_15.48 dadhyamlaṃ guru vātadoṣaśamanaṃ saṃgrāhi mūtrāvahaṃ balyaṃ śophakaraṃ ca rucyaśamanaṃ vahneśca śāntipradam / kāsaśvāsasupīnaseṣu viṣame śītajvare syāddhitaṃ raktodrekakaraṃ karoti satataṃ śukrasya vṛddhiṃ parām // rajni_15.49 dadhi madhuramīṣadamlaṃ madhurāmlaṃ vā hitaṃ na cātyuṣṇam / yāvadyāvanmadhuraṃ doṣaharaṃ tāvad uktam idam // rajni_15.50 lavaṇamaricasarpiḥśarkarāmudgadhātrīkusumarasavihīnaṃ naitad aśnanti nityam / na ca śaradi vasante noṣṇakāle na rātrau na dadhi kaphavikāre pittadoṣe 'pi nādyāt // rajni_15.51 trikaṭukayutametadrājikācūrṇamiśraṃ kaphaharam anilaghnaṃ vahnisaṃdhukṣaṇaṃ ca / tuhinaśiśirakāle sevitaṃ cātipathyaṃ racayati tanudārḍhyaṃ kāntimattvaṃ ca nṝṇām // rajni_15.52 uṣṇāmlaṃ rucipaktidaṃ klamaharaṃ balyaṃ kaṣāyaṃ saraṃ bhukticchedakaraṃ tṛṣodaragadaplīhārśasāṃ nāśanam / srotaḥśuddhikaraṃ kaphānilaharaṃ viṣṭambhaśūlāpahaṃ pāṇḍuśvāsavikāragulmaśamanaṃ mastu praśastaṃ laghu // rajni_15.53 uktaṃ śleṣmasamīrahāri mathitaṃ tat śleṣmapittāpahaṃ rucyaṃ prāhur udaśvidākhyam adhikaṃ takraṃ tridoṣāpaham / mandāgnāv arucau vidāhaviṣamaśvāsārtikāsādiṣu śreṣṭhaṃ pathyatamaṃ vadanti sudhiyas takratrayaṃ hy uttamam // rajni_15.54 takraṃ tridoṣaśamanaṃ rucidīpanīyaṃ rucyaṃ vamiśramaharaṃ klamahāri mastu / balyapradaṃ pavananāśam udaśvidākhyaṃ śastaṃ kaphaśramamarudvamaneṣu gholam // rajni_15.55 amlena vātaṃ madhureṇa pittaṃ kaphaṃ kaṣāyeṇa nihanti sadyaḥ / yathā surāṇām amṛtaṃ hitāya tathā narāṇām iha takramāhuḥ // rajni_15.56 āmātisāre ca viṣūcikāyāṃ vātajvare pāṇḍuṣu kāmaleṣu / pramehagulmodaravātaśūle nityaṃ pibet takram arocake ca // rajni_15.57 śītakāle'gnimāndye ca kaphe pāṇḍvāmayeṣu ca / mārgoparodhe kuṣṭhādivyādhau takraṃ praśasyate // rajni_15.58 vātodarī pibettakraṃ pippalīlavaṇānvitam / śarkarāmaricopetaṃ svādu pittodarī pibet // rajni_15.59 yavānīsaindhavājājīvyoṣayuktaṃ kaphodare / saṃnipātodare takraṃ trikaṭukṣārasaindhavam // rajni_15.60 takraṃ dadyānno kṣate noṣṇakāle no daurbalye no tṛṣāmūrchite ca / naiva bhrāntau naiva pittāsradoṣe naitaddadyāt sūtikāyāṃ viśeṣāt // rajni_15.61 takraṃ snehānvitaṃ tundanidrājāḍyapradaṃ guru / ardhāvaśiṣṭaṃ sāmānyaṃ niḥśeṣaṃ laghu pathyadam // rajni_15.62 śītaṃ varṇabalāvahaṃ sumadhuraṃ vṛṣyaṃ ca saṃgrāhakaṃ vātaghnaṃ kaphahārakaṃ rucikaraṃ sarvāṅgaśūlāpaham / kāsaghnaṃ śramanāśanaṃ sukhakaraṃ kāntipradaṃ puṣṭidaṃ cakṣuṣyaṃ navanītam uddhṛtanavaṃ goḥ sarvadoṣāpaham // rajni_15.63 gavyaṃ ca māhiṣaṃ cāpi navanītaṃ navodbhavam / śasyate bālavṛddhānāṃ balakṛt puṣṭivardhanam // rajni_15.64 māhiṣaṃ navanītaṃ tu kaṣāyaṃ madhuraṃ rase / śītaṃ vṛṣyapradaṃ grāhi pittaghnaṃ tu balapradam // rajni_15.65 laghv ājaṃ tu madhuraṃ kaṣāyaṃ ca tridoṣanut / cakṣuṣyaṃ dīpanaṃ balyaṃ navanītaṃ hitaṃ sadā // rajni_15.66 navanītaṃ navotthaṃ tu chāgajaṃ kṣayakāsajit / balyaṃ netrāmayaghnaṃ ca kaphaghnaṃ dīpanaṃ param // rajni_15.67 āvikaṃ navanītaṃ tu vipāke tu himaṃ laghu / yoniśūle kaphe vāte durnāmni ca hitaṃ sadā // rajni_15.68 aiḍakaṃ navanītaṃ tu kaṣāyaṃ śītalaṃ laghu / medhāhṛdguru puṣṭyaṃ ca sthaulyaṃ mandāgnidīpanam // rajni_15.69 hastinīnavanītaṃ tu kaṣāyaṃ śītalaṃ laghu / tiktaṃ viṣṭambhi jantughnaṃ hanti pittakaphakrimīn // rajni_15.70 aśvīyaṃ navanītaṃ syātkaṣāyaṃ kaphavātajit / cakṣuṣyaṃ kaṭukaṃ coṣṇam īṣad vātāpahārakam // rajni_15.71 gardabhīnavanītaṃ tu kaṣāyaṃ kaphavātanut / balyaṃ dīpanadaṃ pāke laghūṣṇaṃ mūtradoṣanut // rajni_15.72 auṣṭraṃ tu navanītaṃ syādvipāke laghu śītalam / vraṇakrimikaphāsraghnaṃ vātaghnaṃ viṣanāśanam // rajni_15.73 navanītaṃ tu nārīṇāṃ rucyaṃ pāke laghu smṛtam / cakṣuṣyaṃ sarvarogaghnaṃ dīpanaṃ viṣanāśanam // rajni_15.74 śītaṃ rucyanavoddhṛtaṃ sumadhuraṃ vṛṣyaṃ ca vātāpahaṃ kāsaghnaṃ krimināśanaṃ kaphakaraṃ saṃgrāhi śūlāpaham / balyaṃ puṣṭikaraṃ tṛṣārtiśamanaṃ saṃtāpavicchedanaṃ cakṣuṣyaṃ śramahāri tarpaṇakaraṃ dadhyudbhavaṃ pittajit // rajni_15.75 ekāhādyuṣitaṃ proktamuttarottaragandhadam / ahṛdyaṃ sarvarogāḍhyaṃ dadhijaṃ tadghṛtaṃ smṛtam // rajni_15.76 dhīkāntismṛtidāyakaṃ balakaraṃ medhāpradaṃ puṣṭikṛt vātaśleṣmaharaṃ śramopaśamanaṃ pittāpahaṃ hṛdyadam / vahnervṛddhikaraṃ vipākamadhuraṃ vṛṣyaṃ vapuḥsthairyadaṃ gavyaṃ havyatamaṃ ghṛtaṃ bahuguṇaṃ bhogyaṃ bhavedbhāgyataḥ // rajni_15.77 sarpirmāhiṣamuttamaṃ dhṛtikaraṃ saukhyapradaṃ kāntikṛt vātaśleṣmanibarhaṇaṃ balakaraṃ varṇapradāne kṣamam / durnāmagrahaṇīvikāraśamanaṃ mandānaloddīpanaṃ cakṣuṣyaṃ navagavyataḥ paramidaṃ hṛdyaṃ manohāri ca // rajni_15.78 ājamājyaṃ tu cakṣuṣyaṃ dīpanaṃ balavardhanam / kāsaśvāsakaphāntakaṃ rājayakṣmasu śasyate // rajni_15.79 pāke laghvāvikaṃ sarpirnavaṃ pittaprakopaṇam / yonidoṣe kaphe vāte śophe kampe ca taddhitam // rajni_15.80 aiḍakaṃ ghṛtam atīva gauravād varjyamiva sukumāradehinām / buddhipāṭavakaraṃ balāvahaṃ sevitaṃ ca kurute nṛṇāṃ vapuḥ // rajni_15.81 nihanti hastinīsarpiḥ kaphapittaviṣakrimīn / kaṣāyaṃ laghu viṣṭambhi tiktaṃ cāgnikaraṃ param // rajni_15.82 aśvīsarpistu kaṭukaṃ madhuraṃ ca kaṣāyakam / īṣad dīpanadaṃ mūrchāhāri vātālpadaṃ guru // rajni_15.83 ghṛtaṃ gārdabhikaṃ balyaṃ dīpanaṃ mūtradoṣanut / pāke laghūṣṇavīryaṃ ca kaṣāyaṃ kaphanāśanam // rajni_15.84 ghṛtam auṣṭraṃ tu madhuraṃ vipāke kaṭuśītalam / kuṣṭhakrimiharaṃ vātakaphagulmodarāpaham // rajni_15.85 nārīsarpistu cakṣuṣyaṃ pathyaṃ sarvāmayāpaham / mandāgnidīpanaṃ rucyaṃ pāke laghu viṣāpaham // rajni_15.86 madāpasmāramūrchādiśiraḥkarṇākṣijā rujaḥ / sarpiḥ purāṇaṃ jayati vraṇaśodhanaropaṇam // rajni_15.87 āyurvṛddhiṃ vapuṣi dṛḍhatāṃ saukumāryaṃ ca kāntiṃ buddhiṃ dhatte smṛtibalakaraṃ śītavidhvaṃsanaṃ ca / pathyaṃ bālye vayasi taruṇe vārddhake cātibalyaṃ nānyat kiṃcij jagati guṇadaṃ sarpiṣaḥ pathyamasti // rajni_15.88 kāñjikaṃ kāñjikā vīraṃ kulmāṣābhibhavaṃ tathā / avantisomaṃ dhānyāmlam āranālo 'mlasārakaḥ // rajni_15.89 kāñjikaṃ vātaśophaghnaṃ pittaghnaṃ jvaranāśanam / dāhamūrchāśramaghnaṃ ca śūlādhmānavibandhanut // rajni_15.90 kāñjikaṃ kāñjitailaṃ ca palitaṃ vātakārakam / dāhakaṃ gātraśaithilyaṃ mardanānna ca bhakṣaṇāt // rajni_15.91 cukraṃ sahasravedhaṃ ca rasāmlaṃ cukravedhakam / śākhāmlabhedanaṃ caivam amlasāraṃ ca cukrikā // rajni_15.92 cukraṃ tiktāmlakaṃ svādu kaphapittavināśanam / nāsikāgadadurgandhaśirorogaharaṃ param // rajni_15.93 sauvīrakaṃ suvīrāmlaṃ jñeyaṃ godhūmasambhavam / yavāmlajaṃ yavotthaṃ ca tuṣotthaṃ ca tuṣodakam // rajni_15.94 sauvīrakaṃ cāmlarasaṃ keśyaṃ mastakadoṣajit / jarāśaithilyaharaṇaṃ balasaṃtarpaṇaṃ param // rajni_15.95 taṇḍulotthaṃ taṇḍulāmbu kaṣāyaṃ madhuraṃ laghu / saṃgrāhi viṣaviccharditṛḍdāhavraṇanāśakṛt / tuṣāmbu dīpanaṃ hṛdyaṃ hṛtpāṇḍukṛmiroganut // rajni_15.96 annodajaḥ śivarasas tryahāt paryuṣite rase / dīpano madhurāmlas tu dāhajillaghutarpaṇaḥ // rajni_15.97 gomūtraṃ kaṭutiktoṣṇaṃ kaphavātaharaṃ laghu / pittakṛddīpanaṃ medhyaṃ tvagdoṣaghnaṃ matipradam // rajni_15.98 māhiṣaṃ mūtram ānāhaśophagulmākṣidoṣanut / kaṭūṣṇaṃ kuṣṭhakaṇḍūtiśūlodararujāpaham // rajni_15.99 ajāmūtraṃ kaṭūṣṇaṃ ca rūkṣaṃ nāḍīviṣārtijit / plīhodarakaphaśvāsagulmaśophaharaṃ laghu // rajni_15.100 āvikaṃ tiktakaṭukaṃ mūtram uṣṇaṃ ca kuṣṭhajit / durnāmodaraśūlāsraśophamehaviṣāpaham // rajni_15.101 hastimūtraṃ tu tiktoṣṇaṃ lavaṇaṃ vātabhūtanut / tiktaṃ kaṣāyaṃ śūlaghnaṃ hikkāśvāsaharaṃ param // rajni_15.102 aśvamūtraṃ tu tiktoṣṇaṃ tīkṣṇaṃ ca viṣadoṣajit / vātaprakopaśamanaṃ pittakāri pradīpanam // rajni_15.103 kharamūtraṃ kaṭūṣṇaṃ ca kṣāraṃ tīkṣṇaṃ kaphāpaham / mahāvātāpahaṃ bhūtakamponmādaharaṃ param // rajni_15.104 auṣṭrakaṃ kaṭu tiktoṣṇaṃ lavaṇaṃ pittakopanam / balyaṃ jaṭhararogaghnaṃ vātadoṣavināśanam // rajni_15.105 mānuṣaṃ mūtramāmaghnaṃ krimivraṇaviṣārtinut / tiktoṣṇaṃ lavaṇaṃ rūkṣaṃ bhūtatvagdoṣavātajit // rajni_15.106 śūlagulmodarānāhavātavicchardanādiṣu / mūtraprayogasādhyeṣu gomūtraṃ kalpayed budhaḥ // rajni_15.107 tailaṃ yat tilasarṣapoditakusumbhotthātasīdhānyajaṃ yaccairaṇḍakarañjakeṅgudīphalair nimbākṣaśigrvasthibhiḥ / jyotiṣmatyabhayodbhavaṃ madhurikākośāmraciñcābhavaṃ karpūratrapusādijaṃ ca sakalaṃ siddhyai kramāt kathyate // rajni_15.108 tilatailam alaṃkaroti keśaṃ madhuraṃ tiktakaṣāyam uṣṇatīkṣṇam / balakṛt kaphavātajantukharjūvraṇakaṇḍūtiharaṃ ca kāntidāyi // rajni_15.109 sarṣapatailaṃ tiktaṃ kaṭukoṣṇaṃ vātakaphavikāraghnam / pittāsradoṣadaṃ krimikuṣṭhaghnaṃ tilajavacca cakṣuṣyam // rajni_15.110 kusumbhatailaṃ krimihāri tejobalāvahaṃ yakṣmamalāpahaṃ ca / tridoṣakṛtpuṣṭibalakṣayaṃ ca karoti kaṇḍūṃ ca karoti dṛṣṭeḥ // rajni_15.111 madhuraṃ tv atasītailaṃ picchilaṃ cānilāpaham / madagandhi kaṣāyaṃ ca kaphakāsāpahārakam // rajni_15.112 godhūmayāvanālavrīhiyavādyakhiladhānyajaṃ tailam / vātakaphapittaśamanaṃ kaṇḍūkuṣṭhādihāri cakṣuṣyam // rajni_15.113 eraṇḍatailaṃ kṛmidoṣanāśanaṃ vātāmayaghnaṃ sakalāṅgaśūlahṛt / kuṣṭhāpahaṃ svādu rasāyanottamaṃ pittaprakopaṃ kurute 'tidīpanam // rajni_15.114 karañjatailaṃ nayanārtināśanaṃ vātāmayadhvaṃsanam uṣṇatīkṣṇakam / kuṣṭhārtikaṇḍūtivicarcikāpahaṃ lepena nānāvidhacarmadoṣanut // rajni_15.115 snigdhaṃ syādiṅgudītailaṃ madhuraṃ pittanāśanam / śītalaṃ kāntidaṃ balyaṃ śleṣmalaṃ keśavardhanam // rajni_15.116 nimbatailaṃ tu nātyuṣṇaṃ krimikuṣṭhakaphāpaham // rajni_15.117 ākṣaṃ svādu himaṃ keśyaṃ guru pittānilāpaham // rajni_15.118 śigrutailaṃ kaṭūṣṇaṃ ca vātajitkaphanāśanam / tvagdoṣavraṇakaṇḍūtiśophahāri ca picchilam // rajni_15.119 kaṭu jyotiṣmatītailaṃ tiktoṣṇaṃ vātanāśanam / pittasaṃtāpanaṃ medhāprajñābuddhivivardhanam // rajni_15.120 śītaṃ harītakītailaṃ kaṣāyaṃ madhuraṃ kaṭu / sarvavyādhiharaṃ pathyaṃ nānātvagdoṣanāśanam // rajni_15.121 tīkṣṇaṃ tu rājikātailaṃ jñeyaṃ vātādidoṣanut / śiśiraṃ kaṭu puṃstvaghnaṃ keśyaṃ tvagdoṣanāśanam // rajni_15.122 saraṃ kośāmrajaṃ tailaṃ krimikuṣṭhavraṇāpaham / tiktāmlamadhuraṃ balyaṃ pathyaṃ rocanapācanam // rajni_15.123 yacca ciñcībhavaṃ tailaṃ kaṭu pāke vilekhanam / kaphavātaharaṃ rucyaṃ kaṣāyaṃ nātiśītalam // rajni_15.124 karpūratailahimatailasitāṃśutailaśītābhratailatuhināṃśusudhāṃśutailam / karpūratailaṃ kaṭukoṣṇakaphāmahāri vātāmayaghnaradadārḍhyadapittahāri // rajni_15.125 trapusairvārukacārakakuṣmāṇḍaprabhṛtibījajaṃ ca yattailam / tanmadhuraṃ guru śiśiraṃ keśyaṃ kaphapittanāśi kāntikaram // rajni_15.126 tailaṃ na sevayeddhīmān yasya kasya ca yadbhavet / viṣasāmyaguṇatvācca yoge tanna prayojayet // rajni_15.127 viṣasya tailasya na kiṃcid antaraṃ mṛtasya suptasya na kiṃcid antaram / tṛṇasya dāsasya na kiṃcid antaraṃ mūrkhasya kāṣṭhasya na kiṃcid antaram // rajni_15.128 itthaṃ gavādikapayaḥprabhṛtiprapañcaprastāvavarṇitatilādikatailajātam / vargaṃ nisargalalitojjvalaśabdasargaṃ buddhvā bhiṣakpatir aśaṅkatayā bhiṣajyet // rajni_15.129 pātāram ātmanaḥ kila yānti pratyupacikīrṣayā yāni / teṣām eva nivāsaḥ parikathitaḥ peyavarga iti kṛtibhiḥ // rajni_15.130 pāyaṃ pāyaṃ madhuravimalāṃ śītalāṃ yasya kīrtisrotodhārāṃ jahati sujanā durjanāsaṃgadausthyam / vargastasya vrajati nṛharer nāmanirmāṇanāmnaś cūḍāratne khalu tithimitaḥ kṣīrakādiḥ samāptim // rajni_15.131 rājanighaṇṭu, śālyādivarga dhānyaṃ bhogyaṃ ca bhogārhamannādyaṃ jīvasādhanam / tacca tāvat tridhā jñeyaṃ śūkaśimbītṛṇāhvayam // rajni_16.1 vrīhyādikaṃ yadiha śūkasamanvitaṃ syāt tacchūkadhānyam atha mudgamakuṣṭakādi / śimbīnigūḍham iti tat pravadanti śimbīdhānyaṃ tṛṇodbhavatayā tṛṇadhānyam anyat // rajni_16.2 vātādidoṣaśamanaṃ laghu śūkadhānyaṃ tejobalātiśayavīryavivṛddhidāyi / śimbībhavaṃ guru himaṃ ca vibandhadāyi vātūlakaṃ tu śiśiraṃ tṛṇadhānyam āhuḥ // rajni_16.3 deśe deśe śūkadhānyeṣu saṃkhyā jñātuṃ śakyā naiva taddaivatairvā / tasmād eṣāṃ yeṣu bhogopayogās tānyasmābhir vyākriyante kiyanti // rajni_16.4 śālayaḥ kalamā rucyā vrīhiśreṣṭhā nṛpapriyāḥ / dhānyottamāś ca vijñeyāḥ kaidārāḥ sukumārakāḥ // rajni_16.5 rājānnaṣaṣṭikasitatararaktamuṇḍasthūlāṇugandhanirapādikaśālisaṃjñāḥ / vrīhis tatheti daśadhā bhuvi śālayastu teṣāṃ krameṇa guṇanāmagaṇaṃ bravīmi // rajni_16.6 rājānnaṃ dīrghaśūkaḥ kharipudivasajaṃ ṣaṣṭiko varṇato dvau niḥśūko muṇḍaśāliḥ svaguṇaviśaditaḥ svābhidhānāstrayo'nye / māsair yo 'nyas tribhiḥ syāt sa bhavati nirapo yo 'pi vṛṣṭyambusambhūr eṣa syādvrīhisaṃjñastaditi daśavidhāḥ śālayastu prasiddhāḥ // rajni_16.7 śālir nṛpānnaṃ rājānnaṃ rājārhaṃ dīrghaśūkakam / dhānyaśreṣṭhaṃ rājadhānyaṃ rājeṣṭaṃ dīrghakūrakam // rajni_16.8 rājānnaṃ tu tridoṣaghnaṃ susnigdhaṃ madhuraṃ laghu / dīpanaṃ balakṛtpathyaṃ kāntidaṃ vīryavardhanam // rajni_16.9 rājānnaṃ trividhaṃ svaśūkabhidayā jñeyaṃ sitaṃ lohitaṃ kṛṣṇaṃ ceti rasādhikaṃ ca tadidaṃ syād auttarottaryataḥ / traividhyādiha taṇḍulāś ca haritāḥ śvetāstathā lohitāḥ sāmānyena bhavanti te 'pyatha guṇaiḥ syuḥ pūrvapūrvottarāḥ // rajni_16.10 ṣaṣṭikaḥ ṣaṣṭiśāliḥ syāt ṣaṣṭijaḥ snigdhataṇḍulaḥ / ṣaṣṭivāsarajaḥ so 'yaṃ jñeyo māsadvayodbhavaḥ // rajni_16.11 gauro nīlaḥ ṣaṣṭiko'yaṃ dvidhā syād ādyo rucyaḥ śītalo doṣahārī / balyaḥ pathyo dīpano vīryavṛddhiṃ datte cāsmāt kiṃcid ūno dvitīyaḥ // rajni_16.12 kṛṣṇaśāliḥ kālaśāliḥ śyāmaśāliḥ sitetaraḥ // rajni_16.13 kṛṣṇaśālis tridoṣaghno madhuraḥ puṣṭivardhanaḥ / varṇakāntikaro balyo dāhajid vīryavṛddhikṛt // rajni_16.14 raktaśālis tāmraśāliḥ śoṇaśāliśca lohitaḥ / raktaśāliḥ sumadhuro laghuḥ snigdho balāvahaḥ // rajni_16.15 rucikṛddīpanaḥ pathyo mukhajāḍyarujāpahaḥ / sarvāmayaharo rucyaḥ pittadāhānilāsrajit // rajni_16.16 muṇḍaśālirmuṇḍanako niḥśūko yavaśūkajaḥ // rajni_16.17muṇḍaśālistridoṣaghno madhurāmlo balapradaḥ // rajni_16.18 sthūlaśālirmahāśāliḥ sthūlāṅgaḥ sthūlataṇḍulaḥ / evaṃgandhāḍhyaśāleśca nāmānyūhyāni sūribhiḥ // rajni_16.19 mahāśāliḥ svādurmadhuraśiśiraḥ pittaśamano jvaraṃ jīrṇaṃ dāhaṃ jaṭhararujam ahnāya śamayet / śiśūnāṃ yūnāṃ vā yadapi jaratāṃ vā hitakaraḥ sadā sevyaḥ sarvair analabalavīryāṇi kurute // rajni_16.20 sūkṣmaśāliḥ sūciśāliḥ potaśāliśca sūcakaḥ // rajni_16.21 sūkṣmaśāliḥ sumadhuro laghuḥ pittāsradāhanut / dīpanaḥ pācanaścaiva kiṃcid vātavikārajit // rajni_16.22 gandhaśālistu kalmāṣo gandhāluḥ kalamottamaḥ / sugandhirgandhabahulaḥ surabhir gandhataṇḍulaḥ // rajni_16.23 sugandhaśālir madhuro 'tivṛṣyadaḥ pittaśramāsrārucidāhaśāntidaḥ / stanyastu garbhasthiratālpavātadaḥ puṣṭipradaścālpakaphaśca balyadaḥ // rajni_16.24 nirapo madhuraḥ snigdhaḥ śītalo dāhapittajit / tridoṣaśamano rucyaḥ pathyaḥ sarvāmayāpanut // rajni_16.25 vrīhir gauro madhuraśiśiraḥ pittahārī kaṣāyaḥ snigdho vṛṣyaḥ kṛmikaphaharas tāparaktāpahaś ca / puṣṭiṃ datte śramaśamanakṛd vīryavṛddhiṃ vidhatte rucyo 'tyantaṃ janayati mudaṃ vātakṛnmecako 'nyaḥ // rajni_16.26 maṇḍakaḥ sthūlaśāliś ca syād bimbaśālikas tathā / nijātiśāṇahulyāś ca bimbī kausendukas tathā // rajni_16.27 prasādhikā jīrakākhyā saśyāmā madhurā matā / rājānāṃ maulikasyāpi śāliḥ syād urvarī tathā // rajni_16.28 sūkṣmaśāliḥ kuditikā suśālir guruśālayaḥ / vanaśālir guṇḍurūkī kṣīrikā paṅktayaḥ pṛthak / etāni śālināmāni prakhyātāni prasiddhataḥ // rajni_16.29 aśocā pāṭalā vrīhir vrīhiko vrīhidhānyakaḥ / vrīhisaṃdhānyam uddiṣṭaḥ ardhadhānyas tu vrīhikaḥ // rajni_16.30 garbhe pākaṇikaḥ ṣaṣṭiḥ ṣaṣṭiko balasambhavaḥ / sudhānyaṃ pathyakārī ca mupaviḥ prajñavipriyaḥ // rajni_16.31 śālistu kalamādyastu kalamo nākalāyakaḥ / kadambapuṣpagandhaśca kalajātaḥ kalodbhavaḥ // rajni_16.32 pittaśleṣmakaro vṛṣyaḥ kalamo madhurastathā // rajni_16.33 lohito raktaśāliḥ syāt kāṣṭhalohitaśālayaḥ / ruṇālī ruṇaśālistu raktaśālyaḥ suśālyakaḥ // rajni_16.34 tṛṣṇāghno malakṛcchraghno hṛdyastu matidāḥ pare // rajni_16.35 mahāśāliḥ sugandhā syāt sugandhā gandhasambhavā / gandhāḍhyā gandhamālyā ca gandhānī gandhamālinī // rajni_16.36 sugandhā madhurā hṛdyā kaphapittajvarāsrajit // rajni_16.37 jalodbhavā jalaruhā jalajātā sujātakā / raktāṅgulaṃ sukāraṃ ca kuṅkumaṃ samavarṇajā // rajni_16.38 kuṅkumā madhurā śītā raktapittātisārajit // rajni_16.39 tilajā nīlanāmā syād dīrghakṛṣṇā supūjakā / madhurā ca sugandhā ca tilavāsī nigadyate // rajni_16.40 rājādanī rājapriyā rājabhāvā munipriyā / tilanī tilaparṇī ca āmagandhā pravāsinī // rajni_16.41 kaphapittaharāḥ snigdhāḥ kāsaśvāsaharāḥ parāḥ / śīghrapākakarā hṛdyā laghavaḥ śukravardhanāḥ // rajni_16.42 komalāhārasambhūtās tilavāsīmahāguṇāḥ / pāṇḍurogeṣu śūleṣu cāmavāte praśasyate // rajni_16.43 vaktako vaktaśāliḥ syāt dīrghastu āśukopitaḥ / rājapriyā pathyakarā madhyadeśasamudbhavā // rajni_16.44 vaktikā laghavaḥ proktā mukhapākakarāstathā // rajni_16.45 kalāṭakaḥ kavilaḥ syād guruso garuḍaḥ smṛtaḥ / guruvako guraḍakaḥ sukhabhojī subhojakaḥ // rajni_16.46 kavilo gandhakārī ca laghupākakaro'pi ca / kaphapittaharaḥ svāduḥ śūlaśvāsanivāraṇaḥ / grahaṇīgulmakuṣṭhaghno vikalo bhojane śubhaḥ // rajni_16.47 kuṣmāṇḍikā kumbhaḍikā raktā sumadhurā guruḥ / sugandhā durjarā pītā sthūlataṇḍulakomalā // rajni_16.48 kumbhikā madhurā snigdhā vātapittanibarhiṇī // rajni_16.49saurabhaṃ śuṇḍikaḥ śuṇḍī kausumbhī kaṭhino 'phalaḥ // rajni_16.50kausumbhī laghupākā ca vātapittanibarhiṇī // rajni_16.51 umpāsa umpikāśālir madhurā gurutaṇḍulā / bahuśūkā sugandhāḍhyā tāruṇyajanavallabhā // rajni_16.52 umpikā madhurā snigdhā sugandhā ca kaṣāyakā / pittaśleṣmaharā rūkṣā umpikānilanāśinī // rajni_16.53 pakṣikaḥ pakṣilāvaṇyaḥ pakṣirājo munipriyaḥ / sthūlataṇḍulasambhūtāgandho bahalagandhakṛt // rajni_16.54 dagdhāyāmavanau jātāḥ śālayo laghupākinaḥ / kiṃcit satiktā madhurāḥ pācanā balavardhanāḥ // rajni_16.55 kedārā madhurā vṛṣyā balyāḥ pittavivardhanāḥ / īṣat kaṣāyālpamalā guravaḥ kaphanāśanāḥ // rajni_16.56 śālayo ye chinnaruhā rūkṣās te baddhavarcasaḥ // rajni_16.57 ropyātiropyā laghavaḥ śīghrapākā guṇottarāḥ / vidāhino doṣaharā balyā mūtravivardhanāḥ // rajni_16.58 yāvanālo yavanālaḥ śikharī vṛttataṇḍulaḥ / dīrghanālo dīrghaśaraḥ kṣetrekṣuś cekṣupattrakaḥ // rajni_16.59 dhavalo yāvanālastu pāṇḍuras tārataṇḍulaḥ / nakṣatrākṛtivistāro vṛtto mauktikataṇḍulaḥ // rajni_16.60 jūrṇāhvayo devadhānyaṃ jūrṇalo bījapuṣpakaḥ / jūnalaḥ puṣpagandhaśca sugandhaḥ segurundakaḥ // rajni_16.61 dhavalo yāvanālastu gaulyo balyastridoṣajit / vṛṣyo ruciprado 'rśoghnaḥ pathyo gulmavraṇāpahaḥ // rajni_16.62 atha tuvarayāvanālastuvaraśca kaṣāyayāvanālaśca / sa raktayāvanālo hitalohitas tuvaradhānyaś ca // rajni_16.63 tuvaro yāvanālastu kaṣāyoṣṇo viśophakṛt / saṃgrāhī vātaśamano vidāhī śoṣakārakaḥ // rajni_16.64 śārado yāvanālastu śleṣmadaḥ picchilo guruḥ / śiśiro madhuro vṛṣyo doṣaghno balapuṣṭidaḥ // rajni_16.65 godhūmo bahudugdhaḥ syādapūpo mlecchabhojanaḥ / yavano nistuṣaḥ kṣīrī rasālaḥ sumanaśca saḥ // rajni_16.66 godhūmaḥ snigdhamadhuro vātaghnaḥ pittadāhakṛt / guruḥ śleṣmāmado balyo ruciro vīryavardhanaḥ // rajni_16.67 snigdho'nyo laghugodhūmo gurur vṛṣyaḥ kaphāpahaḥ / āmadoṣakaro balyo madhuro vīryapuṣṭidaḥ // rajni_16.68 yavastu medhyaḥ sitaśūkasaṃjño divyo 'kṣataḥ kañcukidhānyarājau / syāt tīkṣṇaśūkas turagapriyaś ca saktur hayeṣṭaś ca pavitradhānyam // rajni_16.69 yavaḥ kaṣāyo madhuraḥ suśītalaḥ pramehajit tiktakaphāpahārakaḥ / aśūkamuṇḍas tu yavo balaprado vṛṣyaśca nṝṇāṃ bahuvīryapuṣṭidaḥ // rajni_16.70 veṇujo veṇubījaś ca vaṃśajo vaṃśataṇḍulaḥ / vaṃśadhānyaṃ ca vaṃśāhvo veṇuvaṃśadvidhāyavaḥ // rajni_16.71 śītaḥ kaṣāyo madhuras tu rūkṣo mehakrimiśleṣmaviṣāpahaś ca / puṣṭiṃ ca vīryaṃ ca balaṃ ca datte pittāpaho veṇuyavaḥ praśastaḥ // rajni_16.72 mudgastu sūpaśreṣṭhaḥ syādvarṇārhaś ca rasottamaḥ / bhuktiprado hayānando bhūbalo vājibhojanaḥ // rajni_16.73 kṛṣṇamudgas tu vāsanto mādhavaś ca surāṣṭrajaḥ // rajni_16.74 kṛṣṇamudgas tridoṣaghno madhuro vātanāśanaḥ / laghuś ca dīpanaḥ pathyo balavīryāṅgapuṣṭidaḥ // rajni_16.75 śāradas tu harinmudgo dhūsaro 'nyaśca śāradaḥ // rajni_16.76 harinmudgaḥ kaṣāyaś ca madhuraḥ kaphapittahṛt / raktamūtrāmayaghnaś ca śītalo laghudīpanaḥ // rajni_16.77 tadvacca dhūsaro mudgo rasavīryādiṣu smṛtaḥ / kaṣāyo madhuro rucyaḥ pittavātavibandhakṛt // rajni_16.78 pittajvarārtiśamanaṃ laghu mudgayūṣaṃ saṃtāpahāri tad arocakanāśanaṃ ca / raktaprasādanam idaṃ yadi saindhavena yuktaṃ tadā bhavati sarvarujāpahāri // rajni_16.79 māṣastu kuruvindaḥ syāddhānyavīro vṛṣākaraḥ / māṃsalaś ca balāḍhyaś ca pitryaś ca pitṛjottamaḥ // rajni_16.80 māṣaḥ snigdho bahumalakaraḥ śoṣaṇaḥ śleṣmakārī vīryeṇoṣṇo jhaṭiti kurute raktapittaprakopam / hanyādvātaṃ gurubalakaro rocano bhakṣyamāṇaḥ svādur nityaṃ śramasukhavatāṃ sevanīyo narāṇām // rajni_16.81 rājamāṣo nīlamāṣo nṛpamāṣo nṛpocitaḥ // rajni_16.82kaphapittaharo rucyo vātakṛdbaladāyakaḥ // rajni_16.83 caṇastu harimanthaḥ syātsugandhaḥ kṛṣṇakañcukaḥ / bālabhojyo vājibhakṣaś caṇakaḥ kañcukī ca saḥ // rajni_16.84 caṇako madhuro rūkṣo mehajid vātapittakṛt / dīptivarṇakaro balyo rucyaś cādhmānakārakaḥ // rajni_16.85 āmaścaṇaḥ śītalarucyakārī saṃtarpaṇo dāhatṛṣāpahārī / gaulyo 'śmarīśoṣavināśakārī kaṣāya īṣat kaṭur vīryakārī // rajni_16.86 kṛṣṇastu caṇakaḥ śīto madhuraḥ kāsapittahṛt / pittātisārakāsaghno balyaś caiva rasāyanaḥ // rajni_16.87 caṇo gaurastu madhuro balakṛd rocanaḥ paraḥ / śveto vātakaro rucyaḥ pittaghnaḥ śiśiro guruḥ // rajni_16.88 subhṛṣṭacaṇako rucyo vātaghno raktadoṣakṛt / vīryeṇoṣṇo laghuś caiva kaphaśaityāpahārakaḥ // rajni_16.89 caṇasya yūṣaṃ madhuraṃ kaṣāyaṃ kaphāpahaṃ vātavikārahetuḥ / śvāsordhvakāsaklamapīnasānāṃ karoti nāśaṃ baladīpanatvam // rajni_16.90 caṇodakaṃ candramarīciśītaṃ pītaṃ prage pittarujāpahāri / puṣṭipradaṃ naijaguṇaṃ ca pāke saṃtarpaṇaṃ mañjulamādhurīkam // rajni_16.91 makuṣṭako mayaṣṭaś ca vanamudgaḥ kṛmīlakaḥ / amṛto 'raṇyamudgaś ca vallīmudgaś ca kīrtitaḥ // rajni_16.92 makuṣṭakaḥ kaṣāyaḥ syānmadhuro raktapittajit / jvaradāhaharaḥ pathyo rucikṛtsarvadoṣahṛt // rajni_16.93 masūro rāgadālistu maṅgalyaḥ pṛthubījakaḥ / śūraḥ kalyāṇabījaś ca gurubījo masūrakaḥ // rajni_16.94 masūro madhuraḥ śītaḥ saṃgrahī kaphapittajit / vātāmayakaraś caiva mūtrakṛcchraharo laghuḥ // rajni_16.95 kalāyo muṇḍacaṇako hareṇuś ca satīnakaḥ / trāsano nālakaḥ kaṇṭhī satīnaś ca hareṇukaḥ // rajni_16.96 kalāyaḥ kurute vātaṃ pittadāhakaphāpahaḥ / rucipuṣṭipradaḥ śītaḥ kaṣāyaścāmadoṣakṛt // rajni_16.97 laṅkā karālā tripuṭā kāṇḍikā rūkṣaṇātmikā // rajni_16.98laṅkā rucyā himā gaulyā pittajid vātakṛdguruḥ // rajni_16.99 āḍhakī tuvarī varyā karavīrabhujā tathā / vṛttabījā pītapuṣpā śvetā raktāsitā tridhā // rajni_16.100 āḍhakī tu kaṣāyā ca madhurā kaphapittajit / īṣad vātakarā rucyā vidalā gurugrāhikā // rajni_16.101 sā ca śvetā doṣadātrī tu raktā rucyā balyā pittatāpādihantrī / sā śyāmā ced dīpanī pittadāhadhvaṃsā balyaṃ cāḍhakīyūṣam uktam // rajni_16.102 kulitthas tāmrabījaś ca śvetabījaḥ sitetaraḥ // rajni_16.103kulitthastu kaṣāyoṣṇo rūkṣo vātakaphāpahaḥ // rajni_16.104 kṣavaḥ kṣudhābhijananaś capalo dīrghaśimbikaḥ / sukumāro vṛttabījo madhuraḥ kṣavakaśca saḥ // rajni_16.105 kṣavaḥ kaṣāyamadhuraḥ śītalaḥ kaphapittahṛt / vṛṣyaḥ śramaharo rucyaḥ pavanādhmānakārakaḥ // rajni_16.106 madhuraḥ śvetaniṣpāvo mādhvīkā madhuśarkarā / palaṃkaṣā sthūlaśimbī vṛttā madhusitā sitā // rajni_16.107 madhuśarkarā surucyā madhurālpakaṣāyakā / śiśirā vātulā balyāpyādhmānagurupuṣṭidā // rajni_16.108 so 'nyaśca kaṭuniṣpāvaḥ kharvuro nadījastathā // rajni_16.109 nadīniṣpāvakastiktaḥ kaṭuko'sraprado guruḥ / vātalaḥ kaphado rūkṣaḥ kaṣāyo viṣadoṣanut // rajni_16.110 tilastu homadhānyaṃ syāt pavitraḥ pitṛtarpaṇaḥ / pāpaghnaḥ pūtadhānyaṃ ca jaṭilastu vanodbhavaḥ // rajni_16.111 snigdho varṇabalāgnivṛddhijananastanyānilaghno guruḥ soṣṇaḥ pittakaro'lpamūtrakaraṇaḥ keśyo 'tipathyo vraṇe / saṃgrāhī madhuraḥ kaṣāyasahitastikto vipāke kaṭuḥ kṛṣṇaḥ pathyatamaḥ sito'lpaguṇadaḥ kṣīṇās tathānye tilāḥ // rajni_16.112 palalaṃ tilakalkaṃ syāttilacūrṇaṃ ca piṣṭakam // rajni_16.113palalaṃ madhuraṃ rucyaṃ pittāsrabalapuṣṭidam // rajni_16.114tilakiṭṭaṃ tu piṇyākaḥ khalaḥ syāt tilakalkajaḥ // rajni_16.115piṇyākaḥ kaṭuko gaulyaḥ kaphavātapramehanut // rajni_16.116 atasī picchalā devī madagandhā madotkaṭā / umā kṣumā haimavatī sunīlā nīlapuṣpikā // rajni_16.117 atasī madagandhā syānmadhurā balakārikā / kaphavātakarī ceṣat pittahṛt kuṣṭhavātanut // rajni_16.118 āsurī rājikā rājī raktikā raktasarṣapaḥ / tīkṣṇagandhā madhurikā kṣavakaḥ kṣuvakaḥ kṣavaḥ // rajni_16.119 āsurī kaṭutiktoṣṇā vātaplīhārtiśūlanut / dāhapittapradā hanti kaphagulmakṛmivraṇān // rajni_16.120 rājakṣavakaḥ kṛṣṇastīkṣṇaphalā rājarājikā rājñī / sā kṛṣṇasarṣapākhyā vijñeyā rājasarṣapākhyā ca // rajni_16.121 rājasarṣapakas tiktaḥ kaṭūṣṇo vātaśūlanut / pittadāhaprado gulmakaṇḍūkuṣṭhavraṇāpahaḥ // rajni_16.122 tīkṣṇakaśca durādharṣo rakṣoghnaḥ kuṣṭhanāśanaḥ / siddhaprayojanaḥ siddhasādhanaḥ sitasarṣapaḥ // rajni_16.123 siddhārthaḥ kaṭutiktoṣṇo vātaraktagrahāpahaḥ / tvagdoṣaśamano rucyo viṣabhūtavraṇāpahaḥ // rajni_16.124 dhānyānāṃ kañcuke śimbī bījaguptiś ca śāmbhavī / tadguptāni ca dhānyāni śimbīdhānyāni cakṣate // rajni_16.125 śyāmākaḥ śyāmakaḥ śyāmas tribījaḥ syādavipriyaḥ / sukumārī rājadhānyaṃ tṛṇabījottamaś ca saḥ // rajni_16.126 śyāmāko madhuraḥ snigdhaḥ kaṣāyo laghuśītalaḥ / vātakṛt kaphapittaghnaḥ saṃgrāhī viṣadoṣanut // rajni_16.127 kodravaḥ koradūṣaś ca kuddālo madanāgrajaḥ / sa ca deśaviśeṣeṇa nānābhedaḥ prakīrtitaḥ // rajni_16.128 kodravo madhuras tikto vraṇināṃ pathyakārakaḥ / kaphapittaharo rūkṣo mohakṛdvātalo guruḥ // rajni_16.129 varakaḥ sthūlakaṅguś ca rūkṣaḥ sthūlapriyaṅgukaḥ // rajni_16.130varako madhuro rūkṣaḥ kaṣāyo vātapittakṛt // rajni_16.131 kaṅguṇī kaṅgunī proktā cīnakaḥ pītataṇḍulaḥ / vātalaḥ sukumāraśca sa ca nānāvidhābhidhaḥ // rajni_16.132 priyaṅgurmadhuro rucyaḥ kaṣāyaḥ svāduśītalaḥ / vātakṛt pittadāhaghno rūkṣo bhagnāsthibandhakṛt // rajni_16.133 nīvāro'raṇyadhānyaṃ syānmunidhānyaṃ tṛṇodbhavam // rajni_16.134nīvāro madhuraḥ snigdhaḥ pavitraḥ pathyado laghuḥ // rajni_16.135rāgī tu lāñchanaḥ syād bahudalakaṇiśaś ca gucchakaṇiśaś ca // rajni_16.136tikto madhurakaṣāyaḥ śītaḥ pittāsranāśano baladaḥ // rajni_16.137 kurī tu tṛṇadhānyaṃ syānmadhuraṃ tadbalapradam / haritaṃ vārddhakaṃ pakvaṃ vājināṃ puṣṭidāyakam // rajni_16.138 ye ke ca vrīhayo bhṛṣṭāste lājā iti kīrtitāḥ // rajni_16.139yavādayaśca ye bhṛṣṭā dhānāste parikīrtitāḥ // rajni_16.140 lājā ca yavadhānā ca tarpaṇī pittanāśinī / godhūmayāvanālotthāḥ kiṃcid uṣṇāśca dīpanāḥ // rajni_16.141 taptair apakvagodhūmair ākulāḥ parikīrtitāḥ / ākulā guravo vṛṣyā madhurāḥ balakāriṇaḥ // rajni_16.142 vrīhayo 'pyardhapakvāś ca taptās te pṛthukāḥ smṛtāḥ / pṛthukāḥ svādavaḥ snigdhā hṛdyā madanavardhanāḥ // rajni_16.143 pūpalā madhurāḥ proktā vṛṣyāste baladāḥ smṛtāḥ / pittahṛttarpaṇā hṛdyāḥ snigdhāste balavardhanāḥ // rajni_16.144 ye cānye yāvanālādyāś cipiṭās taptataṇḍulāḥ // rajni_16.145śāleyayāvanālīyacipiṭāḥ puṣṭivardhanāḥ // rajni_16.146ataptataṇḍulāste tu dugdhabījāḥ prakīrtitāḥ // rajni_16.147dugdhabījā sumadhurā durjarā vīryapuṣṭidā // rajni_16.148 taptāstu mudgacaṇakāḥ sumanādilaṅkā sadyas tṛṣārtirucipittakṛtaś ca jagdhāḥ / vātālpadāḥ sukhakarā hy abalāśca rūkṣā hṛdyā bhavanti yuvajarjarabālakānām // rajni_16.149 mudgagodhūmacaṇakā yāvanālādayaḥ smṛtāḥ / yad ardhapakvaṃ taddhānyaṃ viṣṭambhādhmānadoṣakṛt // rajni_16.150 śuṣkagodhūmacūrṇaṃ tu karṇikā samudāhṛtā // rajni_16.151sphoṭas tu caṇakādīnāṃ dāl iti parikīrtitāḥ // rajni_16.152pakvaṃ haritalūnaṃ ca dhānyaṃ sarvaguṇāvaham // rajni_16.153śuṣkalūnaṃ tu niḥsāraṃ rūkṣaṃ tatsattvanāśanam // rajni_16.154koṣadhānyaṃ navaṃ balyaṃ madhuraṃ vatsaroṣitam // rajni_16.155 navaṃ dhānyam abhiṣyandi laghu saṃvatsaroṣitam / dvyabdoṣitaṃ laghu pathyaṃ trivarṣādabalaṃ bhavet // rajni_16.156 caṇās tu yavagodhūmatilamāṣā navā hitāḥ / purāṇā virasā rūkṣāstvahitā durjarābalāḥ // rajni_16.157 dhānyaṃ vāpitamuttamaṃ tadakhilaṃ chinnodbhavaṃ madhyamaṃ jñeyaṃ yadyadavāpitaṃ tadadhamaṃ niḥsāradoṣapradam / dagdhāyāṃ bhuvi yatnato'pi vipine ye vāpitāḥ śālayo ye ca chinnabhavā bhavanti khalu te viṇmūtrabandhapradāḥ // rajni_16.158 kṣārodakasamutpannaṃ dhānyaṃ śleṣmarujāpaham // rajni_16.159susnigdhamṛttikodbhūtaṃ dhānyam ojobalāvaham // rajni_16.160balapuṣṭiprabhāvaghnaṃ vālukāmṛttikodbhavam // rajni_16.161 dhānyaṃ śreṣṭhaṃ ṣaṣṭikaṃ rājabhogyaṃ māṃsaṃ tv ājaṃ taittiraṃ lāvakīyam / pānīyaṃ syāt kṛṣṇamṛtsnāsamutthaṃ kṣīrājyādau gavyamājaṃ praśastam // rajni_16.162 itthaṃ prasiddhataradhānyaguṇābhidhānavīryābhivarṇanaviśṛṅkhalavāgvilāsam / āmnāya vargam imam āśu labheta vaidyo vidyāṃ viṣaṇṇajanajīvanadānadhanyām // rajni_16.163 yāni sadā bhujyante bhuñjānajanāśca yāni bhuñjante / teṣāṃ khalu dhānyānāṃ vargo 'yaṃ bhojyavarga iti kathitaḥ // rajni_16.164 yenācāracaṇena mugdhamadhuraśrīśālinā sanmahāmānārhā bahudhānyasampaducitā saṃnīyate saṃtatam / tena śrīnṛharīśvareṇa racite nāmokticūḍāmaṇau vargo 'yaṃ sthitam eti nūtanaracano dhānyāhvayaḥ ṣoḍaśaḥ // rajni_16.165 rājanighaṇṭu, māṃsādivarga māṃsaṃ tu piśitaṃ kravyaṃ palaṃ tu rasyamasrajam / palalaṃ jāṅgalaṃ kīram āmiṣaṃ ca tad ucyate // rajni_17.1 sadyohatasya māṃsaṃ śreṣṭhaṃ hariṇādikasya yūnas tu / jñeyaṃ sugandhi pathyaṃ jāṅgaladeśasthitasya pathyatamam // rajni_17.2 bālasya vṛddhasya kṛśasya rogiṇo viṣāgnidagdhasya mṛtasya cāmbuṣu / tyājyaṃ mṛgādeḥ piśitaṃ tu tasya vigandhi śuṣkaṃ ca cirasthitaṃ ca // rajni_17.3 sarvaṃ māṃsaṃ vātavidhvaṃsi vṛṣyaṃ balyaṃ rucyaṃ bṛṃhaṇaṃ tacca māṃsam / deśasthānāccātmasaṃsthaṃ svabhāvairbhūyo nānārūpatāṃ yāti nūnam // rajni_17.4 tatrānūpīyamāṃsaṃ gavayarurumṛgakroḍagaṇḍādikānāṃ snigdhaṃ pathyaṃ ca balyaṃ laghu śaśaśikharādyudbhavaṃ jāṅgalīyam / puṣṭiṃ dīptiṃ ca datte rucikṛdatha laghu svādu sādhāraṇīyaṃ vṛṣyaṃ balyaṃ ca rucyaṃ ruruhariṇamṛgakroḍasāraṅgakāṇām // rajni_17.5 māṃsaṃ sārasahaṃsarātrivirahikrauñcādijaṃ śītalaṃ snigdhaṃ vātakaphāpahaṃ guru tataḥ svādu tridoṣāpaham / pathyaṃ lāvakatittirādijanitaṃ vṛṣyaṃ laghu syāt paraṃ cakrakrauñcamayūratittirabhavaṃ deśatrayādīdṛśam // rajni_17.6 druto vilambitaś caiva plavaś ceti gatais trayaḥ / sthānato 'pi trayas te tu bilasthalajalāśrayāḥ // rajni_17.7 punaste tu prasahanāḥ pratudā viṣkirā iti / svabhāvatastrayaḥ proktāḥ kramaśo mṛgapakṣiṇaḥ // rajni_17.8 athaiṣāṃ kramaśo lakṣmaguṇān vakṣyāmi vargaśaḥ / evaṃ navavidhāḥ proktās ta eva mṛgapakṣiṇaḥ // rajni_17.9 ajaśaśahariṇādayaḥ svayaṃ ye drutagamanā drutasaṃjñakāḥ smṛtāste / taduditapalalaṃ ca pathyabalyaṃ racayati vīryamadapradaṃ laghu syāt // rajni_17.10 gajakhaḍgamukhā mahāmṛgā nijagatyaiva vilambitāḥ smṛtāste / balakṛtpiśitaṃ ca picchalaṃ kaphakāsānilamāndyadaṃ guru syāt // rajni_17.11 sārasahaṃsabalākāś cakrakrauñcādayo jale plavanāt / plavasaṃjñāḥ kathitāste tanmāṃsaṃ gurūṣṇaṃ ca baladāyi // rajni_17.12 ahinakulaśalyagodhāmūṣakamukhyā bileśayāḥ kathitāḥ / śvāsānilakāsaharaṃ tanmāṃsaṃ pittadāhakaram // rajni_17.13 kroḍarurukuraṅgādyā vividhā ye mṛgādayaḥ / sthaleśayāstu te sarve māṃsaṃ sarvaguṇāvaham // rajni_17.14 jhaṣamakaranakrakarkaṭakūrmapramukhā jaleśayāḥ kathitāḥ / māṃsaṃ teṣāṃ tu saraṃ vṛṣyaṃ guru śiśirabalasamīrakaram // rajni_17.15 śārdūlasiṃhaśarabharkṣatarakṣumukhyā ye 'nye prasahya vinihantyabhivartayanti / te kīrtitāḥ prasahanāḥ palalaṃ tadīyam arśaḥpramehajaṭharāmayajāḍyahāri // rajni_17.16 bhoktā niṣkṛṣyāmiṣaṃ sa pratudaḥ prokto gṛdhraśyenakākādiko yaḥ / māṃsaṃ tasya svādu saṃtarpaṇaṃ ca snigdhaṃ balyaṃ pittadāhāsradāyi // rajni_17.17 bhakṣyāśca kukkuṭakapotakatittirādyāḥ kṣauṇīṃ vilikhya nakharaiḥ khalu vartayanti / te viṣkirāḥ prakathitāḥ piśitaṃ tadīyaṃ vṛṣyaṃ kaṣāyamadhuraṃ śiśiraṃ ca rucyam // rajni_17.18 ayameva guṇo jñeyaḥ pakṣiṇāṃ ca yathākramam / sarvasthānaviśeṣeṇa saṃkhyā ca gatir ucyate // rajni_17.19 yatra sthitā ye gatito 'pi deśādanyatra yātā mṛgapakṣimukhyāḥ / svasvocitasthānanivartanena māṃse 'pi teṣāṃ guṇaparyayāḥ syuḥ // rajni_17.20 māṃsaṃ khaḍgamṛgotthaṃ tu balakṛd bṛṃhaṇaṃ guru // rajni_17.21gavayasyāmiṣaṃ balyaṃ rucyaṃ vṛṣyaṃ ca bṛṃhaṇam // rajni_17.22rurukravyaṃ guru snigdhaṃ mandavahnibalapradam // rajni_17.23apūtaṃ gobhavaṃ kravyaṃ guru vātakaphapradam // rajni_17.24vanamahiṣāmiṣaṃ syād īṣallaghu dīpanaṃ ca baladāyi // rajni_17.25grāmīṇamahiṣamāṃsaṃ snigdhaṃ nidrākaraṃ ca pittaharam // rajni_17.26 hastikravyaṃ guru snigdhaṃ vātalaṃ śleṣmakārakam / bahupuṣṭipradaṃ caiva durjaraṃ mandavahnidam // rajni_17.27 aśvamāṃsaṃ bhaved uṣṇaṃ vātaghnaṃ baladaṃ laghu / pittadāhapradaṃ nṛṇāṃ tad etaccātisevanāt // rajni_17.28 uṣṭramāṃsaṃ tu śiśiraṃ tridoṣaśamanaṃ laghu / balapuṣṭipradaṃ rucyaṃ madhuraṃ vīryavardhanam // rajni_17.29 gardabhaprabhavaṃ māṃsaṃ kiṃcid guru balapradam / rucyaṃ tu vanyajaṃ śaityaṃ bahuvīryabalapradam // rajni_17.30 eṇasya māṃsaṃ laghuśītavṛṣyaṃ tridoṣahṛt ṣaḍrasajaṃ ca rucyam // rajni_17.31kuraṅgamāṃsaṃ madhuraṃ ca tadvat kaphāpahaṃ māṃsadapittanāśi // rajni_17.32sāraṅgaṃ jāṅgalaṃ snigdhaṃ madhuraṃ laghu vṛṣyakam // rajni_17.33śikharīsambhavaṃ māṃsaṃ laghu hṛdyaṃ balapradam // rajni_17.34varāhamāṃsaṃ guru vātahāri vṛṣyaṃ balasvedakaraṃ vanottham // rajni_17.35tasmādguru grāmavarāhamāṃsaṃ tanoti medo balavīryavṛddhim // rajni_17.36 śaraśṛṅgasya māṃsaṃ tu guru snigdhaṃ kaphapradam / balyaṃ vṛṣyakaraṃ puṣṭikiṃcidvātakaraṃ param // rajni_17.37 chāgamāṃsaṃ laghu snigdhaṃ nātiśītaṃ rucipradam / nirdoṣaṃ vātapittaghnaṃ madhuraṃ balapuṣṭidam // rajni_17.38 chāgapotabhavaṃ māṃsaṃ laghu śītaṃ pramehajit / īṣallaghu balaṃ datte tad eva tṛṇacāriṇaḥ // rajni_17.39 aurabhraṃ madhuraṃ śītaṃ guru viṣṭambhi bṛṃhaṇam // rajni_17.40āvikaṃ madhuraṃ māṃsaṃ kiṃcid guru balapradam // rajni_17.41śalyamāṃsaṃ guru snigdhaṃ dīpanaṃ śvāsakāsajit // rajni_17.42picchilaṃ nākulaṃ māṃsaṃ vātaghnaṃ śleṣmapittakṛt // rajni_17.43godhāmāṃsaṃ tu vātaghnaṃ śvāsakāsaharaṃ ca tat // rajni_17.44śaśamāṃsaṃ tridoṣaghnaṃ dīpanaṃ śvāsakāsajit // rajni_17.45 anye bileśayā ye syuḥ kokaḍondurukādayaḥ / māṃsaṃ ca garhitaṃ teṣāṃ māndyaṃ gauravadurjaram // rajni_17.46 āraṇyakukkuṭakravyaṃ hṛdyaṃ śleṣmaharaṃ laghu // rajni_17.47grāmyakukkuṭajaṃ snigdhaṃ vātahṛd dīpanaṃ guru // rajni_17.48hārītapalalaṃ svādu kaphapittāsradoṣajit // rajni_17.49vardhanaṃ vīryabalayostadvadeva kapotajam // rajni_17.50 pārāvatapalaṃ snigdhaṃ madhuraṃ guru śītalam / pittāsradāhanudbalyaṃ tathānyad vīryavṛddhidam // rajni_17.51 snigdhaṃ tittirijaṃ māṃsaṃ laghu vīryabalapradam / kaṣāyaṃ madhuraṃ śītaṃ tridoṣaśamanaṃ param // rajni_17.52 tadvacca lāvakaṃ māṃsaṃ pathyaṃ grāhi laghu smṛtam // rajni_17.53tadvacca vartakamāṃsaṃ nirdoṣaṃ vīryapuṣṭidam // rajni_17.54caṭakāyāḥ palaṃ śītaṃ laghu vṛṣyaṃ balapradam // rajni_17.55tadvaccāraṇyacaṭakakravyaṃ laghu ca pathyadam // rajni_17.56caṭakācchītalaṃ rucyaṃ vṛṣyaṃ kāpiñjalāmiṣam // rajni_17.57tadvaccakorajaṃ māṃsaṃ vṛṣyaṃ ca balapuṣṭidam // rajni_17.58 kravyaṃ tu cakravākasya laghu snigdhaṃ balapradam / vahnikṛt sarvaśūlaghnam uṣṇaṃ vātāmayāpaham // rajni_17.59 sārasasya tu māṃsaṃ ca madhurāmlakaṣāyakam / mahātīsārapittaghnaṃ grahaṇyarśorujāpaham // rajni_17.60 snigdhahimaṃ guru vṛṣyaṃ māṃsaṃ jalapakṣiṇāṃ tu vātaharam // rajni_17.61teṣvapi ca haṃsamāṃsaṃ vṛṣyatamaṃ timiraharaṇaṃ ca // rajni_17.62 anye bakabalākādyā guravo māṃsabhakṣaṇāt / anuktaṃ tu mṛgādīnāṃ māṃsaṃ grāhyaṃ hitādiṣu // rajni_17.63 matsyāḥ snigdhoṣṇaguravo vātaghnā raktapittadāḥ / tatra kāṃścidapi brūmo viśeṣaguṇalakṣaṇān // rajni_17.64 rohito gargaro bhīrur bālako barbarastathā / chāgalo raktamatsyo 'tha mahiṣaś cāvilas tathā // rajni_17.65 vātūko 'lomaśā cāpi jñeyā karṇavaśādayaḥ / lakṣyalakṣaṇavīryādīn kathayāmi yathākramam // rajni_17.66 kṛṣṇaḥ śalkī śvetakukṣistu matsyo yaḥ śreṣṭho'sau rohito vṛttavaktraḥ / koṣṇaṃ balyaṃ rohitasyāpi māṃsaṃ vātaṃ hanti snigdhamāpnoti vīryam // rajni_17.67 yaḥ pītavarṇo 'pi ca picchilāṅgaḥ pṛṣṭhe tu rekhābahulaḥ saśalkaḥ / sa gargaro barbaranādarūkṣo jaḍaś ca śītaḥ kaphavātadāyī // rajni_17.68 pṛṣṭhe pakṣau dvau gale pucchakaṃ cet sarpābhaḥ syāt phūtkṛto vṛttatuṇḍaḥ / jñeyaḥ śalkī matsyako bhīruruktaḥ snigdho vṛṣyo durjaro vātakārī // rajni_17.69 nātisthūlo vṛttavaktro'pi śasto dhatte dantān śmaśrulo dīrghakāyaḥ / saṃdhyāyāṃ vā rātriśeṣe ca varyaḥ prokto bālaḥ pathyabalyaḥ suvṛṣyaḥ // rajni_17.70 pṛṣṭhe kukṣau kaṇṭakī dīrghatuṇḍaḥ sarpābho yaḥ so 'pyayaṃ barbarākhyaḥ / vātāṭopaṃ so 'pi datte jaḍaś ca balyaḥ snigdho durjaro vīryakārī // rajni_17.71 śvetaṃ sukāyaṃ samadīrghavṛttaṃ niḥśalkakaṃ chāgalakaṃ vadanti / nale dvikaṇṭaḥ kila tasya pṛṣṭhe kaṇṭaḥ supathyo rucido balapradaḥ // rajni_17.72 yo raktāṅgo nātidīrgho na cālpo nātisthūlo raktamatsyaḥ sa coktaḥ / śīto rucyaḥ puṣṭikṛddīpano'sau nāśaṃ dhatte kiṃca doṣatrayasya // rajni_17.73 yaḥ kṛṣṇo dīrghakāyaḥ syāt sthūlaśalko balādhikaḥ / matsyo mahiṣanāmāsau dīpano balavīryadaḥ // rajni_17.74 śuklāṅgas tāmrapakṣo yaḥ svalpāṅgaś cāvilāhvayaḥ / surucyo madhuro balyo guṇāḍhyo vīryapuṣṭidaḥ // rajni_17.75 yaḥ sthūlāṅgo māhiṣākārako yas tālusthāne nīrajābhāṃ dadhāti / śalkaṃ sthūlaṃ yasya vātūkako 'sau datte vīryaṃ dīpanaṃ vṛṣyadāyī // rajni_17.76 vitastimānaḥ śvetāṅgaḥ sūkṣmaśalkaḥ sudīpanaḥ / alomaśāhvayo matsyo balavīryāṅgapuṣṭidaḥ // rajni_17.77 yo vṛttagaulyaḥ kṛṣṇāṅgaḥ śalkī karṇavaśābhidhaḥ // rajni_17.78dīpanaḥ pācanaḥ pathyo vṛṣyo 'sau balapuṣṭidaḥ // rajni_17.79 niḥśalkā ninditā matsyāḥ sarve śalkayutā hitāḥ / vapuḥsthairyakarā vīryabalapuṣṭivivardhanāḥ // rajni_17.80 hradakulyājaladhinirjharataḍāgavāpījale ca ye matsyāḥ / te tu jaḍā nādeyā yathottaraṃ laghutarāstu nādeyāḥ // rajni_17.81 kṣārāmbumatsyā guravo 'sradāhadā viṣṭambhadāste lavaṇārṇavādijāḥ / tānaśnatāṃ svādujalasthitā api jñeyā jaḍāste'pi tathā śṛtānimān // rajni_17.82 śailāṭavīnagarabhūjalacāriṇo ye ye ke 'pi sattvanivahāḥ khalu saptasaṃkhyāḥ / tanmāṃsamatra na vitathyam athābhyadhāyi granthasya vistarabhayācca navopayogāt // rajni_17.83 pakvaṃ māṃsaṃ hitaṃ sarvaṃ balavīryavivardhanam / bhṛṣṭamāṃsaṃ vidāhi syādasravātādidoṣakṛt // rajni_17.84 pūrvārdhaṃ puruṣasya tadgurutaraṃ paścārdhabhāgaḥ striyāḥ strī gurvī kila gurviṇī yadi tathā yoṣicca tulyā laghuḥ / pakṣī cetpuruṣo laghuḥ śṛṇu śiraḥskandhorupṛṣṭhe kramāt māṃsaṃ yacca kaṭisthitaṃ tadakhilaṃ gurveva sarvātmanā // rajni_17.85 rasaraktādidhātūnāṃ guruḥ syāduttarottaram meḍhravṛkkayakṛnmāṃsaṃ vārṣaṇaṃ cātimātrataḥ // rajni_17.86 itthaṃ pratisthalavilāmbunabhaḥpracāraprāṇyaṅgamāṃsaguṇanirṇayapūrṇam enam / vargaṃ vicārya bhiṣajā viniyujyamāno bhuktvāśanaṃ na vikṛtiṃ samupaiti martyaḥ // rajni_17.87 yasyāsīt samitidvipādhipabṛhatkumbhāntarasthāmiṣaprāyābhyāsapipāsayeva taruṇī netrāmbudhārā dviṣām / tasyāyaṃ puruṣapratāpasuhṛdaḥ śrīmannṛsiṃheśitur vargaḥ saptadaśo niṣīdati kṛtau nāmādicūḍāmaṇau // rajni_17.88 rājanighaṇṭu, manuṣyādivargaḥ manuṣyā mānuṣā martyā manujā mānavā narāḥ / dvipādāś cetanā bhūsthā bhūmijā bhūspṛśo viśaḥ // rajni_18.1 puruṣaḥ pūruṣo nā ca naraḥ pañcajanaḥ pumān / arthāśrayo 'dhikārī syāt karmārhaś ca jano 'rthavān // rajni_18.2 strī yoṣidvanitābalā sunayanā nārī ca sīmantinī rāmā vāmadṛgaṅganā ca lalanā kāntā puraṃdhrī vadhūḥ / subhrūḥ sā varavarṇinī ca sutanustanvī tanuḥ kāminī tanvaṅgī ramaṇī kuraṅganayanā bhīruḥ priyā bhāminī // rajni_18.3 yoṣinmahelā mahilā vilāsinī nitambinī sāpi ca mattakāśinī / janī sunetrā pramadā ca sundarī syād añcitabhrūr lalitā vilāsinī // rajni_18.4 māninī ca varārohā natāṅgī ca natodarā / pratīpadarśinī śyāmā kāminī darśanī ca sā // rajni_18.5 bhartā patirvaraḥ kāntaḥ pariṇetā priyo gṛhī // rajni_18.6bhāryā patnī priyā jāyā dārāśca gṛhiṇī ca sā // rajni_18.7 napuṃsakaṃ bhavet klībaṃ tṛtīyā prakṛtistathā / ṣaṇḍḥaḥ paṇḍaśca nārī tu poṭā strīpuṃsalakṣaṇā // rajni_18.8 atha rājñī ca paṭṭārhā mahiṣī rājavallabhā // rajni_18.9bhoginyo 'nyā vilāsinyaḥ saṃbhuṅkte yāstu pārthivaḥ // rajni_18.10rājabhogyāḥ sumukhyo yāstā bhaṭṭinya iti smṛtāḥ // rajni_18.11veśyā tu gaṇikā bhogyā vārastrī smaradīpikā // rajni_18.12brahmā tu brāhmaṇo vipraḥ ṣaṭkarmā ca dvijottamaḥ // rajni_18.13rājā tu sārvabhaumaḥ syāt pārthivaḥ kṣatriyo nṛpaḥ // rajni_18.14vaiśyastu vyavahartā viḍ vārttiko vāṇijo vaṇik // rajni_18.15śūdraḥ pajjaścaturthaḥ syāt dvijadāsa upāsakaḥ // rajni_18.16 vipraḥ kṣatro vaiśyaśūdrau ca varṇāścatvāro'mī tatra pūrve dvijāḥ syuḥ / eṣāmeva prātilomyānulomyājjāyante'nyā jātayaḥ saṃkareṇa // rajni_18.17 bālaḥ pāko'rbhako garbhaḥ potakaḥ pṛthukaḥ śiśuḥ / śāvo 'rbho bāliśo ḍimbho vaṭur māṇavako mataḥ // rajni_18.18 jāto 'rbhakaḥ pakṣadinena māsataḥ pākastribhistairatha potakābhidhaḥ / ṣaḍbhistu māsaiḥ pṛthuko'bdataḥ śiśus tribhir vaṭur māṇavakaś ca saptabhiḥ // rajni_18.19 bālo'bdaiḥ pañcadaśabhiḥ kumārastriṃśatā smṛtaḥ / yuvā pañcāśatā varṣair vṛddhaḥ syādata uttaraiḥ // rajni_18.20 kaumāraṃ pañcamābdāntaṃ paugaṇḍaṃ daśamāvadhi / kaiśoram ā pañcadaśād yauvanaṃ tu tataḥ param // rajni_18.21 yuvā vayaḥsthas taruṇo vṛddhastu sthaviro jaran / pravayā yātayāmaśca jīno jīrṇaś ca jarjaraḥ // rajni_18.22 bālottānaśayā ḍimbhā stanapā ca stanaṃdhayī // rajni_18.23kanyā kumārī gaurī tu nagnikānāgatārtavā // rajni_18.24 sā madhyamā vayaḥsthā ca yuvatī sustanī ca sā / ciraṇṭī suvayāḥ śyāmā prauḍhā dṛṣṭarajāśca sā // rajni_18.25 gurviṇyāpannasattvā syād antarvatnī ca garbhiṇī // rajni_18.26niṣphalā jaratī vṛddhā sthavirā ca gatārtavā // rajni_18.27puṣpitā malinā mlānā pāṃśulā ca rajasvalā // rajni_18.28vandhyāvakeśinī śūnyā moghapuṣpā vṛthārtavā // rajni_18.29 tanus tanūḥ saṃhananaṃ śarīraṃ kalevaraṃ kṣetravapuḥpurāṇi / gātraṃ ca mūrtir ghanakāyadehāv aṣṭāṅgapīḍāni ca vigrahaś ca // rajni_18.30 aṅgamaṃsaḥ pratīkaś cāpaghano 'vayavo 'pi ca // rajni_18.31 śiraḥ śīrṣakamuṇḍaṃ ca mūrdhā mauliśca mastakam / varāṅgam uttamāṅgaṃ ca kapālaṃ keśabhṛt smṛtam // rajni_18.32 keśāḥ śirasijā vālāḥ kuntalā mūrdhajāḥ kacāḥ / cikurāḥ karuhāś cātha tadveṣṭāḥ kavarīmukhāḥ // rajni_18.33 dṛgdṛṣṭir locanaṃ netraṃ cakṣurnayanamambakam / īkṣaṇaṃ grahaṇaṃ cākṣi darśanaṃ ca vilocanam // rajni_18.34 apāṅgo netraparyanto nayanopānta ityapi / tayormadhyagatā tārā bimbinī ca kanīnikā // rajni_18.35 bhālaṃ lalāṭamalikaṃ kathayanti godhir bhrūś cillikā ca nayanordhvagaromarājiḥ / madhyaṃ tayorbhavati kūrcamatha śrutistu śrotaḥ śravaḥ śravaṇakarṇavacograhāśca // rajni_18.36 oṣṭho'dharo dantavāso dantavastraṃ radacchadaḥ / tayorubhayato deśau yau prāntau sṛkkaṇī ca tau // rajni_18.37 ghrāṇaṃ gandhavaho ghoṇā siṅghiṇī nāsikā ca sā // rajni_18.38śaṅkhaḥ karṇasamīpaḥ syāt śiṅghāṇaṃ nāsikāmale // rajni_18.39tuṇḍamāsyaṃ mukhaṃ vaktraṃ vadanaṃ lapanānane // rajni_18.40oṣṭhādharastu cibukaṃ gaṇḍo gallaḥ kapolakaḥ // rajni_18.41hanūs tadūrdhvaṃ daśanāśca dantā dvijā radāste radanāstathoktāḥ // rajni_18.42jihvā rasajñā rasanā ca soktā syātkākudaṃ tālu ca tālukaṃ ca // rajni_18.43tadūrdhvaṃ sūkṣmajihvā yā ghaṇṭikā lambikā ca sā // rajni_18.44anyādhomūlajihvā syāt pratijihvopajihvikā // rajni_18.45avaṭustu śiraḥpaścātsaṃdhir ghāṭā kṛkāṭikā // rajni_18.46grīvā ca kaṃdharā kaṃdhiḥ śirodhiśca śirodharā // rajni_18.47kaṇṭho galo nigālo'tha ghaṇṭikā galaśuṇṭhikā // rajni_18.48dhamanī tu śirāṃse tu skandho'dhaḥśikharaṃ tathā // rajni_18.49tasya saṃdhis tu jatru syātkakṣā dormūlasaṃjñakā // rajni_18.50tadadhastādbhavetpārśvaṃ pṛṣṭhaṃ paścāttanoḥ smṛtam // rajni_18.51dor doṣā ca praveṣṭaśca bāhurbāhā bhujo bhujā // rajni_18.52pāṇis tu pañcaśākhaḥ syāt karo hastaḥ śayastathā // rajni_18.53karamūle maṇibandho bhujamadhye kūrparaḥ kaphoṇiśca // rajni_18.54tasmādadhaḥ prakoṣṭhaḥ pragaṇḍakaḥ kūrparāṃsamadhyaṃ syāt // rajni_18.55 aṅgulyaḥ karaśākhāḥ syuḥ pradeśinyāṃ tu tarjanī / paruḥ syādaṅgulīsaṃdhiḥ parvasaṃdhiś ca kathyate // rajni_18.56 athāṅguṣṭhapradeśinyau madhyamānāmikā tathā / kaniṣṭhā ceti pañca syuḥ krameṇāṅgulayaḥ smṛtāḥ // rajni_18.57 kāmāṅkuśāḥ kararuhāḥ karajā nakharā nakhāḥ / pāṇijāṅgulīsambhūtāḥ punarbhavapunarnavāḥ // rajni_18.58 karasyādhaḥ prapāṇiḥ syādūrdhvaṃ karatalaṃ smṛtam / rekhāḥ sāmudrike jñeyāḥ śubhāśubhanivedikāḥ // rajni_18.59 stanorasijavakṣojapayodharakucās tathā // rajni_18.60stanāgraṃ cūcukaṃ vṛttaṃ śikhā stanamukhaṃ ca tat // rajni_18.61vakṣo vatsamuraḥ kroḍo hṛdayaṃ hṛdbhujāntaram // rajni_18.62kukṣiḥ piciṇḍo jaṭharaṃ tundaṃ syādudaraṃ ca tat // rajni_18.63jīvasthānaṃ tu marma syātkaṭiprānte trikaṃ smṛtam // rajni_18.64 nābhiḥ syād udarāvartas tato 'dho vastirucyate / vastiśca vātaśīrṣaṃ syād garbhasthānaṃ ca tat striyāḥ // rajni_18.65 garbhāśayo jarāyuśca garbhādhāraśca ca smṛtaḥ // rajni_18.66nābhistanāntaraṃ jantorāmāśayaḥ iti smṛtaḥ // rajni_18.67pakvāśayo hy adho nābhervastirmūtrāśayaḥ smṛtaḥ // rajni_18.68 kaṭiḥ kakudmatī śroṇī nitambaśca kaṭīrakam / ārohaṃ śroṇiphalakaṃ kalatraṃ rasanāpadam // rajni_18.69 nitambaścaramaṃ śroṇeḥ strīṇāṃ jaghanamagrataḥ // rajni_18.70 kakundarau tu sarveṣāṃ syātāṃ jaghanakūpakau / kaṭiprothau sphicau pāyur gudāpānaṃ tadāsanam // rajni_18.71 gudamuṣkadvayormadhye yo bhāgaḥ sa bhagaḥ smṛtaḥ // rajni_18.72muṣko'ṇḍamaṇḍakoṣaśca vṛṣaṇo bījapeśikā // rajni_18.73śiśnaṃ śephaśca liṅgaṃ ca meḍhraṃ sādhanamehane // rajni_18.74yonirbhago varāṅgaṃ syādupasthaṃ smaramandiram // rajni_18.75 ūrū tu sakthinī śroṇisakthnoḥ saṃdhis tu vaṅkṣaṇaḥ / jaṅghorūmadhyaparva syājjānvaṣṭhīvacca cakrikā // rajni_18.76 jaṅghā tu prasṛtā jñeyā tanmadhye piṇḍikā tathā // rajni_18.77jaṅghāṅghrisaṃdhigranthau tu ghuṭikā gulpha ityapi // rajni_18.78gulphasyādhastu pārṣṇiḥ syāt padāgraṃ prapadaṃ matam // rajni_18.79vikramaścaraṇaḥ pādaḥ pādāṅghriś ca padaṃ kramaḥ // rajni_18.80kroḍamaṅkastathotsaṅgaḥ prāgbhāgo vapuṣaḥ smṛtaḥ // rajni_18.81 karo bhavet saṃhitavistṛtāṅgulas talaś capeṭaḥ pratalaḥ prahastakaḥ / muṣṭirbhavet saṃhṛtapiṇḍitāṅgulāv ākuñcito 'gre prasṛtaḥ prakīrtitaḥ // rajni_18.82 syāt tarjanī madhyamikā tv anāmikā kaniṣṭhikāṅguṣṭhayutā yadā tadā / prādeśatālābhidhagosravas tathā vitastir atyartham iha kramādiyam // rajni_18.83 hastas tu vistṛte pāṇāv ā madhyāṅgulikūrparam // rajni_18.84baddhamuṣṭau saratniḥ syād aratnir akaniṣṭhakaḥ // rajni_18.85 vyāmaḥ sahastayoḥ syāttu tiryagbāhvoryadantaram / ūrdhvaṃ vistṛtadoṣpāṇir nṛmānaṃ pauruṣaṃ viduḥ // rajni_18.86 jīvasthānaṃ tu marma syājjīvāgāraṃ tad ucyate // rajni_18.87marmasthānaṃ ca tatproktaṃ bhrūmadhyādiṣvanekadhā // rajni_18.88 bhrūmadhyakaṇḍagalaśaṅkhakacāṃsapṛṣṭhagrīvāgudāṇḍapadapāṇiyugāsthisaṃdhīn / vaidyāḥ śarekṣaṇamitāni vadanti marmasthānāni cāṅgagatināśakarāṇi martye // rajni_18.89 lālā bhavenmukhasrāvaḥ sṛṇikā syandinī ca sā // rajni_18.90svedo gharmaśca gharmāmbho dūṣikā netrayormalam // rajni_18.91 malaṃ viṣṭhā purīṣaṃ ca viṭ kiṭṭaṃ pūtikaṃ ca tat / mūtraṃ tu guhyaniṣyandaḥ prasrāvaḥ sravaṇaṃ sravaḥ // rajni_18.92 valī carmataraṃgaḥ syāt tvagūrmis tvaktaraṃgakaḥ // rajni_18.93palitaṃ ca jarā lakṣma keśaśauklyaṃ ca tadbhavet // rajni_18.94 rasāsṛṅmāṃsamedo'sthimajjānaḥ śukrasaṃyutāḥ / śarīrasthairyadāḥ samyak vijñeyāḥ sapta dhātavaḥ // rajni_18.95 rasastu rasikā proktā svedamātā vapuḥsravaḥ / carmāmbhaścarmasāraśca raktasūr asramātṛkā // rajni_18.96 raktāsraṃ rudhiraṃ tvagjaṃ kīlālakṣatajāni tu / śoṇitaṃ lohitaṃ cāsṛk śoṇaṃ lohaṃ ca carmajam // rajni_18.97 māṃsaṃ tu piśitaṃ kravyaṃ palaṃ tu rasyam asrajam / palalaṃ jāṅgalaṃ kīram āmiṣaṃ ca tad ucyate // rajni_18.98 medas tu māṃsasāraḥ syānmāṃsasneho vasā vapā // rajni_18.99medojam asthidhātuḥ syāt kulyaṃ kīkasakaṃ ca tat // rajni_18.100 asthisāras tu majjā syāt tejo bījaṃ tathāsthijam / jīvanaṃ dehasāraśca tathāsthisnehasaṃjñakam // rajni_18.101 śukraṃ puṃstvaṃ reto bījaṃ vīryaṃ ca pauruṣaṃ kathitam / indriyamannavikāro majjaraso harṣaṇaṃ balaṃ caiva // rajni_18.102 rasādasraṃ tato māṃsaṃ māṃsānmedo'sthi tadbhavam / asthno majjā tataḥ śukram ittham eṣāṃ janikramaḥ // rajni_18.103 tilakaṃ kloma mastiṣkaṃ snehas tu mastakodbhavaḥ // rajni_18.104antraṃ purī tad ākhyātaṃ plīhā gulma iti smṛtaḥ // rajni_18.105 vasā tu vasnasā snāyurvatsoktā dehavalkalam / sā tvak [... 10 zeichen] // rajni_18.106 śirodhijā manyā dhamanī dharaṇī dharā / tantukī jīvitajñā ca nāḍī siṃhī ca kīrtitā // rajni_18.107 kaṇḍarā tu mahāsnāyurmahānāḍī ca sā smṛtā // rajni_18.108 śarīrāsthi tu kaṅkālaṃ syātkaraṅko'sthipañjaraḥ / srotāṃsi khāni chidrāṇi kālakhaṇḍaṃ yakṛnmatam // rajni_18.109 śiro'sthi tu karoṭiḥ syāt śirastrāṇaṃ tu śīrṣakam / tat khaṇḍaṃ kharparaṃ prāhuḥ kapālaṃ ca tad īritam // rajni_18.110 pṛṣṭhāsthi tu kaseruḥ syātśākhāsthi nalakaṃ smṛtam // rajni_18.111pārśvāsthi parśukā proktamiti dehāṅganirṇayaḥ // rajni_18.112 ātmā śarīrī kṣetrajñaḥ pudgalaḥ prāṇa īśvaraḥ / jīvo vibhuḥ pumānīśaḥ sarvajñaḥ śambhuravyayaḥ // rajni_18.113 pradhānaṃ prakṛtirmāyā śaktiścaitanyamityapi // rajni_18.114ahaṃkāro 'bhimānaḥ syād ahaṃtāhaṃmatis tathā // rajni_18.115mānasaṃ hṛdayaṃ svāntaṃ cittaṃ ceto manaśca hṛt // rajni_18.116sattvaṃ rajastamaśceti proktāḥ puṃsas trayo guṇāḥ // rajni_18.117śrotraṃ tvagrasanā netraṃ nāsā cetyakṣapañcakam // rajni_18.118akṣaṃ hṛṣīkaṃ karaṇaṃ varhaṇaṃ viṣayīndriyam // rajni_18.119 śabdaḥ sparśo raso rūpaṃ gandhaś ca viṣayā amī / indriyārthā gocarāste pañcabhūtaguṇāḥ khalu // rajni_18.120 ākāśamanilastoyaṃ tejaḥ pṛthvī ca tānyapi / krameṇa pañca bhūtāni kīrtitāni manīṣibhiḥ // rajni_18.121 ityeṣa mānuṣavayottaravarṇagātradhātvaṅgalakṣaṇanirūpaṇapūryamāṇaḥ / vargaḥ kṛtastu bhiṣajāṃ bahudehadoṣanāmā nidānagaṇanirṇayadhīniveśaḥ // rajni_18.122 iti paśupatipādāmbhojasevāsamādhipratisamayasamutthānandasaukhyaikasīmnā / naraharikṛtināyaṃ nirmite yāti nāmapracayamukuṭaratne śāntimaṣṭādaśāṅkaḥ // rajni_18.123 rājanighaṇṭu, siṃhādivarga siṃhaḥ pañcamukho nakhī mṛgapatirmānī hariḥ kesarī kravyādo nakharāyudho mṛgaripuḥ śūraśca kaṇṭhīravaḥ / vikrānto dviradāntako bahubalo dīpto balī vikramī haryakṣaḥ sa ca dīptapiṅgala iti khyāto mṛgendraśca saḥ // rajni_19.1 mahāśṛṅgastu śarabho meghaskandho mahāmanāḥ / aṣṭapādo mahāsiṃho manasvī parvatāśrayaḥ // rajni_19.2 vyāghraḥ pañcanakho vyālaḥ śārdūlo'tha guhāśayaḥ / tīkṣṇadaṃṣṭraḥ puṇḍarīko dvīpī bhīrur nakhāyudhaḥ // rajni_19.3 citrakaś citrakāyaḥ syādupavyāghro mṛgāntakaḥ / śūraś ca kṣudraśārdūlaś citravyāghraś ca sa smṛtaḥ // rajni_19.4 ṛkṣo bhallūko 'tha bhallaḥ saśalyo durghoṣaḥ syāt bhallakaḥ pṛṣṭhadṛṣṭiḥ / drāghiṣṭhaḥ syāt dīrghakeśaś cirāyur jñeyaḥ so 'yaṃ duścaro dīrghadarśī // rajni_19.5 mṛgādastu sa vijñeyas tarakṣur ghoradarśanaḥ // rajni_19.6 śivā tu bhūrimāyaḥ syāt gomāyur mṛgadhūrtakaḥ / śṛgālo vañcakaḥ kroṣṭā pheravaḥ pherujambukau / śālāvṛkaḥ śivāluśca pheraṇḍo vyāghrasevakaḥ // rajni_19.7 īhāmṛgastu kokaḥ syādvṛko vatsādano'vibhuk / govatsāriś chāgalāriś chāgalānto jalāśrayaḥ // rajni_19.8 kukkuraḥ sārameyaśca bhaṣakaḥ śvānakaḥ śunaḥ / bhūstaro vakralāṅgūlo vṛkārī rātrijāgaraḥ // rajni_19.9 kauleyako grāmamṛgo mṛgārirmṛgadaṃśakaḥ / śūraḥ śuniḥ śayāluśca bhaṣaḥ śaradikāmukaḥ // rajni_19.10 biḍālo mūṣakārātiḥ vṛṣadaṃśo biḍālakaḥ / śālāvṛkaśca mārjāro māyāvī dīptalocanaḥ // rajni_19.11 anyo lomaśamārjāraḥ pūtiko mārajātakaḥ / sugandhimūtrapatano gandhamārjārakaśca saḥ // rajni_19.12 dviradagajamataṃgajebhakumbhidviradanavāraṇahastipadmināgāḥ / karikaraṭiviṣāṇikuñjarās te radanimadābalasammadadvipāś ca // rajni_19.13 bhadraḥ stamberamo dantī drumāriḥ ṣaṣṭihāyanaḥ / mātaṃgaḥ puṣkarī dantābalaś cānekapastvibhaḥ // rajni_19.14 bhadro mando mṛgaśceti vijñeyāstrividhā gajāḥ / vanapracārasārūpyasattvabhedopalakṣitāḥ // rajni_19.15 sa bālaḥ kalabho jñeyo durdānto vyāla ucyate / prabhinno garjito bhrānto matto madakalaśca saḥ // rajni_19.16 ibhī tu kariṇī jñeyā hastinī dhenukā vaśā / kareṇuḥ padminī caiva mātaṃgī vāsitā ca sā // rajni_19.17 khaḍgaḥ khaḍgamṛgaḥ krodhī mukhaśṛṅgo mukhebalī / gaṇḍako vajracarmā ca khaḍgī vārdhrīṇasaś ca saḥ // rajni_19.18 uṣṭro dīrghagatir balī ca karabho dāserako dhūsaro lamboṣṭho lavaṇaḥ kramelakamahājaṅghau ca bījāṅghrikaḥ / dīrghaḥ śṛṅkhalako mahān atha mahāgrīvo mahāṅgo mahānādaḥ so 'pi mahādhvagaḥ sa ca mahāpṛṣṭho baliṣṭhaś ca saḥ // rajni_19.19 mahiṣaḥ kāsaraḥ krodhī kaluṣaścāpi sairibhaḥ / lulāpamattaraktākṣā viṣāṇī kavalī balī // rajni_19.20 mahiṣī mandagamanā mahākṣīrā payasvinī / lulāpakāntā kaluṣā turaṃgadveṣiṇī ca sā // rajni_19.21 gaus tu bhadro balīvardo damyo dāntaḥ sthiro balī / ukṣānaḍvān kakudmān syādṛṣabho vṛṣabho vṛṣaḥ // rajni_19.22 dhuryo dhurīṇo dhaureyaḥ śāṃkaro haravāhanaḥ / rohiṇīramaṇo voḍhā gonāthaḥ saurabheyakaḥ // rajni_19.23 vṛṣabhastu vṛṣaḥ prokto mahokṣaḥ puṃgavo balī / gonātha ukṣā ṛṣabho gopriyo gopatiśca saḥ // rajni_19.24 dhavalaḥ śabalastāmraś citraśca dhūsarastathā / ityādivarṇabhedena jñeyā gāvo 'tra bheditāḥ // rajni_19.25 vinītaḥ śikṣito dānto dhuryo voḍhā ca dhaurikaḥ // rajni_19.26bālo vatsataraḥ prokto durdānto gaḍir ucyate // rajni_19.27 gaur mātosrā śṛṅgiṇī saurabheyī māheyī syādrohiṇī dhenuraghnyā / dogdhrī bhadrā bhūrimatyānaḍuhyau kalyāṇī syātpāvanī cārjunī ca // rajni_19.28 vanagaur gavayaḥ prokto balabhadro mahāgavaḥ // rajni_19.29gavayī vanadhenuḥ syātsaiva bhillagavī matā // rajni_19.30 camaro vyajano vanyo dhenugo bāladhipriyaḥ / tasya strī camarī proktā dīrghabālā giripriyā // rajni_19.31 varāhaḥ stabdharomā ca romaśaḥ śūkaraḥ kiriḥ / vakradaṃṣṭraḥ kiṭir daṃṣṭrī kroḍo dantāyudho balī // rajni_19.32 pṛthuskandhaś ca bhūdāraḥ potrī ghoṇāntabhedanaḥ / kolaḥ potrāyudhaḥ śūro bahvapatyo radāyudhaḥ // rajni_19.33 anyastu viḍvarāhaḥ syādgrāmīṇo grāmaśūkaraḥ / grāmyakroḍo grāmyakolo viṣṭhāśī dārakaśca saḥ // rajni_19.34 aśvo ghoṭasturaṃgo 'rvā turagaśca turaṃgamaḥ / vāho vājī mudgabhojī vītiḥ saptiśca saindhavaḥ // rajni_19.35 harirhayaśca dhārāṭo javano jīvano javī / gandharvo vāhanaśreṣṭhaḥ śrībhrātāmṛtasodaraḥ // rajni_19.36 āraṭṭasindhujavanāyujapārasīkakāmbojabāhlikamukhā vividhāsturaṅgāḥ / sāmrāṇaśephakamukhā api deśataḥ syur varṇena te 'pi ca punarbahudhā bhavanti // rajni_19.37 śvetaḥ karkaḥ so 'tha raktastu śoṇo haimaḥ kṛṣṇo nīlavarṇastu nīlaḥ / śubhrairnetrairmallikākṣo nidiṣṭaḥ kṛṣṇairuktaḥ so 'yam indrāyudhākhyaḥ // rajni_19.38 itthaṃ nānāvarṇabhedena vājī jñātavyo 'yaṃ lokarūḍhaiḥ sudhībhiḥ / atrāsmābhirna prapañcaḥ kṛto'smādājāneyo 'pyatra vājī kulīnaḥ // rajni_19.39 sukulaḥ suvinītāśvaḥ kiśorasturagārbhakaḥ // rajni_19.40vājinī vaḍabā cāpi prasūraśvāśvinī ca sā // rajni_19.41 gardabhaḥ śaṅkukarṇaśca bāleyo rāsabhaḥ kharaḥ / bhāravāho bhūrigamaś cakrīvān dhūsarāhvayaḥ // rajni_19.42 vesaras tv aśvakharajaḥ sakṛdgarbho 'dhvagaḥ kṣamī / saṃtuṣṭo miśrajaḥ prokto miśraśabdo'tibhāragaḥ // rajni_19.43 ajo bukkaśca medhyaḥ syāllambakarṇaḥ paśuśca saḥ / chāgalo barkaraś chāgastubho bastaḥ payasvalaḥ // rajni_19.44 ajā payasvinī bhīruśchāgī medhyā galastanī // rajni_19.45 meṣo bheḍo huḍo meṇḍhraḥ ūrṇāyur uraṇastathā / eḍakaḥ śṛṅgiṇo 'viḥ syādurabhro romaśo balī // rajni_19.46 nānādeśaviśeṣeṇa meṣā nānāvidhā amī // rajni_19.47 mṛgaḥ kuraṅgo vātāyuḥ kṛṣṇasāraḥ sulocanaḥ / hariṇo'jinayoniḥ syādeṇaḥ pṛṣata ityapi // rajni_19.48 kakuvāg atha sāraṅgaḥ śākhiśṛṅgaśca cittalaḥ / anyaśca bhāraśṛṅgaḥ syāt mahāśṛṅgo vanapriyaḥ // rajni_19.49 rurustu rauhiṣo rohī syānnyaṅkuścaiva śambaraḥ / nīlakaḥ pṛṣataścaiva raṅkuḥ śabalapṛṣṭhakaḥ // rajni_19.50 śikharyupakuraṅgaḥ syāt śrīkārī ca mahājavaḥ / javanī vegihariṇī jaṅghālo jāṅghikāhvayaḥ // rajni_19.51 vānaro markaṭaḥ kīśaḥ kapiḥ śākhāmṛgo hariḥ / plavaṃgamo vanaukāśca plavaṃgaḥ plavagaḥ plavaḥ // rajni_19.52 golāṅgūlastu gaurākhyaḥ kapiḥ kṛṣṇamukho hi saḥ / mandurābhūṣaṇākhyo 'yaṃ vijñeyaḥ kṛṣṇavānaraḥ // rajni_19.53 śalyakaḥ syāt śalyamṛgo vajraśuktir bileśayaḥ // rajni_19.54śalyo'nyaḥ śvāvidityuktaḥ śalī ca śalalī ca saḥ // rajni_19.55śalyalomni tu vijñeyā śalalī śalalaṃ śalam // rajni_19.56 kokaḍo javanaḥ proktaḥ kokovāco bileśayaḥ / jñeyaś camarapucchaś ca lomaśo dhūmravarṇakaḥ // rajni_19.57 nakulaḥ sūciradanaḥ sarpārir lohitānanaḥ // rajni_19.58 darvīkaro dvirasanaḥ pātālanilayo balī / nāgaśca kādraveyaśca vakrago dandaśūkakaḥ // rajni_19.59 cakṣuḥśravā viṣadharo gūḍhāṅghriḥ kuṇḍalī phaṇī / pannago vāyubhakṣaśca bhogī syājjihmagaśca saḥ // rajni_19.60 sarpo daṃṣṭrī bhujaṃgo 'hir bhujagaś ca sarīsṛpaḥ / kañcukī dīrghapucchaś ca dvijhvi uragaśca saḥ // rajni_19.61 phaṇino dhavalāṅgā ye te nāgā iti kīrtitāḥ / anye raktādivarṇāḍhyā bodhyāḥ sarpādināmabhiḥ // rajni_19.62 gonaso maṇḍalītyuktaścitrāṅgo vyantaro bhavet // rajni_19.63kuliko harito jñeyo rājilaṃ ḍuṇḍubhaṃ viduḥ // rajni_19.64 ananto vāsukiḥ padmo mahāpadmo'pi takṣakaḥ / karkoṭaḥ kulikaḥ śaṅkha ityamī nāganāyakāḥ // rajni_19.65 tadbāndhavāstu kumudakambalāśvatarādayaḥ // rajni_19.66āpahṛt dvimukhī caiva dhāmiṇītyādayaḥ pare // rajni_19.67 mūṣiko mūṣakaḥ piṅgo'pyākhurunduruko nakhī / khanako bilakārī ca dhānyāriśca bahuprajaḥ // rajni_19.68 anyo mahāmūṣakaḥ syānmūṣī vighneśavāhanaḥ / mahāṅgaḥ sasyamārī ca bhūphalo bhittipātanaḥ // rajni_19.69 chuchundarī rājaputrī proktānyā pratimūṣikā / sugandhimūṣikā gandhā śuṇḍinī śuṇḍamūṣikā // rajni_19.70 godhā tu godhikā jñeyā dārumatsyāhvayā ca sā / kharacarmā pañcanakhī pulakā dīrghapucchikā // rajni_19.71 godhājaḥ syāttu gaudheyo gaudhāro godhikāsutaḥ // rajni_19.72 barbarī ghorikā ghorā dīrgharūpā bhayāvahā / sthūlacañcur dīrghapādā sarpabhakṣī guṇārikā // rajni_19.73 brāhmaṇī gṛhagodhā ca supadī raktapucchikā // rajni_19.74 saraṭaḥ kṛkalāsaḥ syāt pratisūryaḥ śayānakaḥ / vṛttisthaḥ kaṇṭakāgāro durārohadrumāśrayaḥ // rajni_19.75 jāhako gātrasaṃkocī maṇḍalī bahurūpakaḥ / kāmarūpī virūpī ca bilavāsaḥ prakīrtitaḥ // rajni_19.76 pallī tu musalī proktā gṛhagodhā gṛhālikā / jyeṣṭhā ca kuḍyamatsyā ca pallikā gṛhagodhikā // rajni_19.77 tantuvāyastūrṇanābho lūtā markaṭakaḥ kṛmiḥ // rajni_19.78hālāhalā tv añjalikā girikā bālamūṣikā // rajni_19.79vṛścikaḥ śūkakīṭaḥ syād alidroṇaś ca vṛścike // rajni_19.80atha karṇajalūkā syāccitrāṅgī śatapadyapi // rajni_19.81pipīlakaḥ pipīlaśca strīsaṃjñā ca pipīlikā // rajni_19.82udaṅghā kapijaṅghikā jñeyā tailapipīlikā // rajni_19.83kṛṣṇānyā ca pipīlī tu sthūlā vṛkṣaruhā ca sā // rajni_19.84matkuṇo raktapāyī syādraktāṅgo mañcakāśrayī // rajni_19.85 yādastu jalajantuḥ syājjalaprāṇī jaleśayaḥ / tatrātikrūrakarmā yaḥ sa jalavyāla ucyate // rajni_19.86 matsyo vaisāriṇo mīnaḥ pṛthuromā jhaṣo'ṇḍajaḥ / visāraḥ śakulī śalkī pāṭhīno'nimiṣastimiḥ // rajni_19.87 rājīvaḥ śakulaḥ śṛṅgī vāgusaḥ śalyapallavau / pāṭhīnaḥ śakulaś caiva nadyāvartaśca rohitaḥ // rajni_19.88 madguras timirityādyā jñeyās tadbhedajātayaḥ / tadbhedo makarākhyo 'nyo mātaṃgamakaro 'paraḥ // rajni_19.89 cilicimastimiś caiva tathānyaś ca timiṅgilaḥ / timiṅgilagilaśceti mahāmatsyā amī matāḥ // rajni_19.90 śiśukaḥ śiśumāraḥ syātsa ca grāho varāhakaḥ // rajni_19.91bhavennakrastu kumbhīro galagrāho mahābalaḥ // rajni_19.92 kacchapaḥ kamaṭhaḥ kūrmo gūḍhāṅgo dharaṇīdharaḥ / kaccheṣṭaḥ palvalāvāso vṛttaḥ kaṭhinapṛṣṭhakaḥ // rajni_19.93 karkaṭaḥ syāt karkaṭakaḥ kulīraśca kulīrakaḥ / saṃdaṃśakaḥ paṅkavāsas tiryaggāmī sa cordhvadṛk // rajni_19.94 maṇḍūko darduro maṇḍo harir bhekaśca lūlakaḥ / śālūraḥ sa ca varṣābhūḥ plavaḥ kaṭuravastathā / samīḍanyaśca muṇḍī ca plavaṃgaśca plavaṃgamaḥ // rajni_19.95 pīto'nyo rājamaṇḍūko mahāmaṇḍūka ityapi / pītāṅgaḥ pītamaṇḍūko varṣāghoṣo mahāravaḥ // rajni_19.96 jalūkā tu jalaukā syādraktapā raktapāyinī / raktasaṃdohikā tīkṣṇā carmaṭī jalajīvinī // rajni_19.97 jalakākastu dātyūhaḥ sa ca syāt kālakaṇṭhakaḥ // rajni_19.98jalapārāvataḥ kopī prokto jalakapotakaḥ // rajni_19.99 sthale karituraṃgādyā yāvantaḥ santi jantavaḥ / jale'pi te ca tāvanto jñātavyā jalapūrvakāḥ // rajni_19.100 khagavihagavihaṃgamā vihaṃgaḥ pipatiṣupattripatatripattravāhāḥ / śakuniśakunaviṣkirāṇḍajā viḥ patagapatannabhasaṃgamā nagaukāḥ // rajni_19.101 vājī pattrarathaḥ pakṣī dvijo nīḍodbhavo 'nugaḥ / śakuntaḥ patagaḥ picchan pataṃgo vikiraśca saḥ // rajni_19.102 gṛdhrastārkṣyo vainateyaḥ khagendro bhujagāntakaḥ / vakratuṇḍaśca dākṣāyyo garutmān dūradarśanaḥ // rajni_19.103 śyenaḥ śaśādaḥ kravyādaḥ krūro vegī khagāntakaḥ / kāmāndhas tīvrasampātas tarasvī tārkṣyanāyakaḥ // rajni_19.104 kāṣṭhakuṭṭaḥ kāṣṭhabhaṅgī kāṣṭhakūṭaśca śabditaḥ // rajni_19.105 karako nīlapicchaḥ syāt lambakarṇo raṇapriyaḥ / raṇapakṣī picchabāṇaḥ sthūlanīlo bhayaṃkaraḥ // rajni_19.106 kaṅkas tu lohapṛṣṭhaḥ syāt saṃdaṃśavadanaḥ kharaḥ / raṇālaṃkaraṇaḥ krūraḥ sa ca syādāmiṣapriyaḥ // rajni_19.107 kākastu vāyaso dhvāṅkṣaḥ kāṇo'riṣṭaḥ sakṛtprajaḥ / balibhug balipuṣṭaśca dhūlijaṅgho nimittakṛt // rajni_19.108 kauśikāriścirāyuśca karaṭo mukharaḥ kharaḥ / ātmaghoṣo mahālolaścirajīvī calācalaḥ // rajni_19.109 droṇastu droṇakākaḥ syāt kākolo'raṇyavāyasaḥ / vanavāsī mahāprāṇaḥ krūrarāvī phalapriyaḥ // rajni_19.110 ulūkastāmaso ghūko divāndhaḥ kauśikaḥ kuviḥ / naktaṃcaro niśāṭaśca kākāriḥ krūraghoṣakaḥ // rajni_19.111 valgulī vaktraviṣṭhā sā divāndhā ca niśācarī / svairiṇī ca divāsvāpā māṃseṣṭā mātṛvāhinī // rajni_19.112 carmakī carmapakṣī ca carmāṅgī carmagandhikā / kṛtyāśūkāriṇī carmī carmapattrī ca melikā / dināndhā naktabhojī ca bhrāmaṇī karṇikāhvayā // rajni_19.113 mayūraścandrakī barhī nīlakaṇṭhaḥ śikhī dhvajī / meghānandī kalāpī ca śikhaṇḍī citrapicchakaḥ // rajni_19.114 barhiṇaḥ pracalākī ca śuklāpāṅgaḥ śikhāvalaḥ / kekī bhujaṃgabhojī ca meghanādānulāsakaḥ // rajni_19.115 barhabhāraḥ kalāpaḥ syād barhanetrāṇi candrakāḥ / pracalākaḥ śikhā jñeyā dhvaniḥ keketi kathyate // rajni_19.116 kuraraḥ kharaśabdaḥ kruṅ krauñcaḥ paṅkticaraḥ kharaḥ // rajni_19.117nīlakrauñcas tu nīlāṅgo dīrghagrīvo'tijāgaraḥ // rajni_19.118 bakaḥ kaṅko bakoṭaśca tīrthasevī ca tāpasaḥ / mīnaghātī mṛṣādhyānī niścalāṅghriś ca dāmbhikaḥ // rajni_19.119 śakunī potakī śyāmā pāṇḍavī śvetapakṣiṇī // rajni_19.120durgā bhagavatī caiva saivoktā satyapāṇḍavī // rajni_19.121balākā viṣakaṇṭhī syāt śuṣkāṅgī dīrghakaṃdharā // rajni_19.122gharmāntakāmukī śvetā meghanādā jalāśrayā // rajni_19.123 cakraḥ kokaścakravāko rathāṅgo bhūripremā dvaṃdvacārī sahāyaḥ / kāntaḥ kāmī rātriviśleṣagāmī rāmāvakṣojopamaḥ kāmukaśca // rajni_19.124 sāraso rasikaḥ kāmī nīlāṅgo bhaṇitāravaḥ / nīlakaṇṭho raktanetraḥ kākavāk kāmivallabhaḥ // rajni_19.125 ṭiṭṭibhī pītapādaśca sadālūtā nṛjāgaraḥ / niśācarī citrapakṣī jalaśāyī sucetanā // rajni_19.126 jalakukkuṭakaścānyo jalaśāyī jalasthitaḥ // rajni_19.127ṭhikaḥ pāśagaḍaṣ ṭhikko jalasāryatilāśayaḥ // rajni_19.128jalapakṣī mahāpakṣī jalasāghativāsakaḥ // rajni_19.129 jalaśāyī maṇḍalīno mandagaḥ śleṣmalo'viṣī / sarājī rājimantaśca jalasarpaḥ sa dundubhiḥ // rajni_19.130 dvivigoḍo nisaś caiva citrī śalpī ca gomukhaḥ // rajni_19.131 anye ca plavagā ye ye te sarve kṣudrasārasāḥ / śvetāścitrāśca dhūmrādyā nānāvarṇānugāhvayāḥ // rajni_19.132 haṃso dhavalapakṣī syāt cakrāṅgo mānasālayaḥ // rajni_19.133kalahaṃsastu kādambaḥ kalanādo marālakaḥ // rajni_19.134 eteṣu cañcucaraṇeṣvaruṇeṣu rājahaṃso'pi dhūsaratareṣu ca mallikākṣaḥ / kāleṣu teṣu dhavalaḥ kila dhārtarāṣṭraḥ so 'pyeṣa dhūsaratanustu bhaved abhavyaḥ // rajni_19.135 haṃsī tu varaṭā jñeyā varalā vāralā ca sā / marālī mañjugamanā cakrāṅgī mṛdugāminī // rajni_19.136 kukkuṭastāmracūḍaḥ syāt kālajñaś caraṇāyudhaḥ / niyoddhā kṛkavākuśca viṣkiro nakharāyudhaḥ // rajni_19.137 syātkapotaḥ kokadevo dhūsaro dhūmralocanaḥ / dahano'gnisahāyaśca bhīṣaṇo gṛhanāśanaḥ // rajni_19.138 pārāvataḥ kalaravo'ruṇalocanaśca pārāpato madanakākuravaśca kāmī / raktekṣaṇo madanamohanavāgvilāsī kaṇṭhīravo gṛhakapotaka eṣa uktaḥ // rajni_19.139 pārāvato'nyadeśīyaḥ kāmuko ghullusāravaḥ // rajni_19.140jalapārāvataḥ kāmī jñeyo galaravaśca saḥ // rajni_19.141 kokilaḥ parapuṣṭaḥ syāt kālaḥ parabhṛtaḥ pikaḥ / vasantadūtastāmrākṣo gandharvo madhugāyanaḥ // rajni_19.142 vāsantaḥ kalakaṇṭhaśca kāmāndhaḥ kākalīravaḥ / kuhūravo'nyapuṣṭaśca matto madanapāṭhakaḥ // rajni_19.143 kokilā tv anyapuṣṭā syānmattā parabhṛtā ca sā / sukaṇṭhī madhurālāpā kalakaṇṭhī madhūdayā // rajni_19.144 vasantadūtī tāmrākṣī pikī sā ca kuhūravā / vāsantī kāmagā caiva gandharvā vanabhūṣaṇī // rajni_19.145 śukaḥ kīro raktatuṇḍo medhāvī mañjupāṭhakaḥ // rajni_19.146anyo rājaśukaḥ prājñaḥ śatapattro nṛpapriyaḥ // rajni_19.147 sārikā madhurālāpā dūtī medhāvinī ca sā / kavarī kutsitāṅgī ca kaṣkalāṅgī ca śārikā // rajni_19.148 pītapādā hy ujjvalākṣī raktacañcuśca sārikā / paṭhantī pāṭhavārtā ca buddhimatī bhūsārikā // rajni_19.149 gorāṇṭikā gokirāṭī gorikā kalahapriyā // rajni_19.150 cakoraścandrikāpāyī kaumudījīvano'pi saḥ / cātakastokakaḥ so 'pi sāraṅgo meghajīvanaḥ // rajni_19.151 hārītakastu hārītas tejalaśca kapiñjalaḥ // rajni_19.152 dhūsarī piṅgalā sūcī bhairavī yoginī jayā / kumārī suvicitrā ca mātā koṭaravāsinī // rajni_19.153 tailapā tu paroṣṇī syājjatukājinapattrikā // rajni_19.154bhṛṅgaḥ kuliṅgo dhūmyāṭo dārvāghātaḥ śatacchadaḥ // rajni_19.155 vyāghrāṭaḥ syādbharadvājaḥ khañjanaḥ khañjarīṭakaḥ / samantabhadraḥ kṛṣṇastu svalpakṛṣṇaḥ subhadrakaḥ // rajni_19.156 dvīpavāsī muniścaiva cāturmāsyavidarśanaḥ / cāṣaḥ kikīdiviḥ prokto nīlāṅgaḥ puṇyadarśanaḥ // rajni_19.157 vartako vartiko vartir gāñjikāyaśca kathyate // rajni_19.158kalaviṅkastu caṭakaḥ kāmuko nīlakaṇṭhakaḥ // rajni_19.159caṭakā kalaviṅkī syāt cāṭakairastu tatsutaḥ // rajni_19.160 dhūsaro 'raṇyacaṭakaḥ kujo bhūmiśayaśca saḥ / bhārīṭaḥ śyāmacaṭakaḥ śaiśiraḥ kaṇabhakṣakaḥ // rajni_19.161 dhūsaro 'nyo 'tisūkṣmaḥ syāt caṭako dhānyabhakṣakaḥ / gṛhakṛtyakṣamo bhīruḥ kṛṣidviṣṭaḥ kaṇapriyaḥ // rajni_19.162 lāvā tu lāvakaḥ prokto lāvaḥ sa ca lavaḥ smṛtaḥ // rajni_19.163tittiris tittiraś caiva taittiro yājuṣo giriḥ // rajni_19.164kṛṣṇo 'nyas tittiriḥ śūraḥ subhūtiḥ paripālakaḥ // rajni_19.165 gotradveṣī bhūripakṣaḥ śatāyuḥ siddhikārakaḥ / kṣudrolūkaḥ śākuneyaḥ piṅgalo ḍuṇḍulaśca saḥ / vṛkṣāśrayī bṛhadrāvaḥ piṅgalākṣo bhayaṃkaraḥ // rajni_19.166 śyāmā varāhī śakunī kumārī durgā ca devī caṭakā ca kṛṣṇā / syātpotakī pāṇḍavikā ca vāmā sā kālikā syāt sitabimbinī ca // rajni_19.167 prabhākīṭastu khadyotaḥ khajyotir upasūryakaḥ // rajni_19.168tailinī tailakīṭaḥ syāt ṣaḍbimbā dadrunāśinī // rajni_19.169śakragopastu varṣābhū raktavarṇendragopakau // rajni_19.170 bhramaraḥ ṣaṭpado bhṛṅgaḥ kalālāpaḥ śilīmukhaḥ / puṣpaṃdhayo dvirepho 'lir madhukṛnmadhupo dvibhaḥ // rajni_19.171 bhasaraś cañcarīko 'liḥ jhaṅkārī madhulolupaḥ / indīndiraśca madhuliṭ matto ghumughumāravaḥ // rajni_19.172 varvaṇā makṣikā nīlā saraghā madhumakṣikā // rajni_19.173 gandholī varaṭā kṣudrā krūrā syāt kṣudravarvaṇā / raṃrikaś chatrakārī ca tīkṣṇadaṃṣṭro mahāviṣaḥ / pītavarṇo dīrghapādo matsaryaḥ krūradaṃṣṭrakaḥ // rajni_19.174 daṃśo duṣṭamukhaḥ krūraḥ kṣudrikā vanamakṣikā // rajni_19.175makṣikā tv amṛtotpannā vamanī cāpalā ca sā // rajni_19.176 maśako vajratuṇḍaśca sūcyāsyaḥ sūkṣmamakṣikā / rātrijāgarado dhūmro nīlābhras tv anyajātayaḥ // rajni_19.177 aṣṭāṅghrir aṣṭapādaśca gṛhavāsī ca kṛṣṇakaḥ // rajni_19.178 kālikaḥ kokilaḥ proktaḥ kāluñcaḥ kṛṣṇadaṃṣṭrakaḥ / kasārikā dīrghamūrchā gṛhavāsā bilāśayī // rajni_19.179 yūkā tu keśakīṭaḥ syāt svedajaḥ ṣaṭpadaḥ smṛtaḥ // rajni_19.180pakṣmajā pakṣmayūkā syātsūkṣmā ṣaṭcaraṇāpi sā // rajni_19.181śvetayūkāṅgavastrotthā likṣā yūkāṅgavastrake // rajni_19.182 kathiteṣveṣu yo jīvaḥ kṣodīyān vṛścikādikaḥ / tatra tatra budhairjñeyaḥ sa sarvaḥ kīṭasaṃjñakaḥ // rajni_19.183 kīṭikā caṭikā proktā vajradaṃṣṭrā bahuprajā / kṛśāṅgī tāmasī śūrā kīribhārā mahābalā // rajni_19.184 maṅkoro maṅkaṭaḥ kṛṣṇastīkṣṇadaṃṣṭro viśālukaḥ / ṣaṭpādakastu mātsaryo mākoṭas tūrdhvaguhyakaḥ // rajni_19.185 ṣaḍbindur bindukīṭastu dīrghakīṭastu pādataḥ // rajni_19.186 prasahanavilambitadrutaśayapratudāśca viṣkiraḥ / kīṭā iti kathitāḥ navadhātra tiryañcaḥ // rajni_19.187 itthaṃ nānātiryagākhyāprapañcavyākhyāpūrṇaṃ vargamenaṃ viditvā / buddhyā samyak cābhisaṃdhāya dhīmān vaidyaḥ kuryānmāṃsavargaprayogam // rajni_19.188 yenebhāsyapitā mṛgāṅkamukuṭaḥ śārdūlacarmāmbaraḥ sarpālaṃkaraṇaḥ supuṅgavagatiḥ pañcānano'bhyarcyate / tasya śrīnṛharīśituḥ khalu kṛtāv ekonaviṃśo 'bhidhācūḍāpīṭhamaṇāv agād avasitiṃ siṃhādivargo mahān // rajni_19.189 rājanighaṇṭu, rogādivarga gado rujā vyādhir apāṭavāmarogāmayātaṅkabhayopaghātāḥ / ruṅmāndyabhaṅgārtitamovikāraglānikṣayānārjavamṛtyubhṛtyāḥ // rajni_20.1 rājayakṣmā kṣayo yakṣmā rogarājo gadāgraṇīḥ / uṣmā śoṣo'tirogaśca rogādhīśo nṛpāmayaḥ // rajni_20.2 pāṇḍurogastu pāṇḍuḥ syāt visarpaḥ sacivāmayaḥ / śophaḥ śothastu śvayathuḥ kāsaḥ kṣavathurucyate // rajni_20.3 kṣutaṃ tu kṣavathuḥ kṣucca pratiśyāyastu pīnasaḥ / netrāmayo netrarogo mukharogo mukhāmayaḥ // rajni_20.4 duścarmā maṇḍalaṃ koṭhastvagdoṣaścarmadūṣikā / kuṣṭhaṃ tu puṇḍarīkaḥ syāt śvitraṃ tu carmacitrakam // rajni_20.5 kilāsasidhme ca śikhī śvāsaḥ pāmā vicarcikā / kaṇḍūḥ kaṇḍūtikaṇḍūyākharjūkaṇḍūyanāni ca // rajni_20.6 saṃcārī śuṇḍikāsphoṭe pāmapāme vicarcikā / pītasphoṭe tu pāmā ca kṣudrasphoṭe tu kañcikā // rajni_20.7 piṭakā piṭikā proktā masūrābhā masūrikā / visphoṭaḥ sphoṭakaḥ sphoṭaḥ keśaghnas tv indraluptakaḥ // rajni_20.8 galaśuṇḍī tu śuṇḍā syād galagaṇḍo galastanaḥ / dantārbudo dantamūlaṃ dantaśotho dvijavraṇaḥ // rajni_20.9 gulmastu jāṭharagranthiḥ pṛṣṭhagranthau gaḍurbhavet / paktiśūlaṃ tu śūlaṃ syāt pākajaṃ pariṇāmajam // rajni_20.10 lūtā carmavraṇo vṛkkaṃ nāḍī nāḍīvraṇo bhavet / ślīpadaṃ pādavalmīkaṃ pādasphoṭo vipādikā // rajni_20.11 viṣṭambhastu vibandhaḥ syādānāho malarodhanam / arśāṃsi gudakīlāḥ syur durnāmāni gudāṅkurāḥ // rajni_20.12 malavegastvatīsāro grahaṇīruk pravāhikā / vamathurvāntirudgāraśchardirvicchardikā vamiḥ // rajni_20.13 hṛdrogo hṛdgado hṛdrug utprāṇaḥ śvāsa ucyate / jvarastu sa jvarātaṅko rogaśreṣṭho mahāgadaḥ // rajni_20.14 dvaṃdvajā dvaṃdvadoṣotthāḥ śītādyā viṣamajvarāḥ / atītyāgantavaste dvyaikāhikatryāhikādayaḥ // rajni_20.15 raktapittaṃ pittaraktaṃ pittāsraṃ pittaśoṇitam / ityevaṃ raktavātādidvaṃdvadoṣam udāharet // rajni_20.16 tṛṣṇodanyā pipāsā tṛṇmadātaṅko madātyayaḥ / pānātyayo madavyādhir madas tūdriktacittatā // rajni_20.17 mūrchā tu moho mūḍhiś ca svarasādaḥ svarakṣayaḥ / aśraddhānabhilāṣaḥ syādaruciścāpyarocakaḥ // rajni_20.18 mūtradoṣastu vijñeyaḥ prameho meha ityapi / kṛcchraṃ tu mūtrakṛcchraṃ syāt mūtrarodho 'śmarī ca sā // rajni_20.19 vātavyādhiścalātaṅko vātarogo'nilāmayaḥ / kampastu vepanaṃ vepaḥ kampanaṃ vepathustathā // rajni_20.20 jṛmbhā tu jṛmbhikā jambhā jṛmbhaṇaṃ jambhikā ca sā / ālasyaṃ mandatā māndyaṃ kāryapradveṣa ityapi // rajni_20.21 tundaḥ sthaviṣṭha ityukto jaṭharaghno jalodaraḥ / āmo malasya vaiṣamyādraktārtiḥ śoṇitāmayaḥ // rajni_20.22 jālagardabhakaḥ prokto jālarāsabhakāmayaḥ / jālakharagado jñeyaḥ sa gardabhagadastathā // rajni_20.23 vidradhiḥ syādvidaraṇaṃ hṛdgranthir hṛdvraṇaś ca saḥ / vraṇo bhagapradeśe yaḥ sa bhagaṃdaranāmakaḥ // rajni_20.24 śiraḥśūlādayo jñeyās tattadaṅgābhidhānakāḥ / ittham anye'pi boddhavyā bhiṣagbhir dehato gadāḥ // rajni_20.25 saṃtāpaḥ saṃjvarastāpaḥ śoṣa uṣmā ca kathyate / yaścāpi koṣṭhasaṃtāpaḥ so 'ntardāha iti smṛtaḥ // rajni_20.26 sa dāho mukhatālvoṣṭhe davathuścakṣurādiṣu / pāṇipādāṃsamūleṣu śākhāpittaṃ taducyate // rajni_20.27 tandrā tu viṣayājñānaṃ pramīlā tandrikā ca sā / pralayastvindriyasvāpaś ceṣṭānāśaḥ pralīnatā // rajni_20.28 unmādo mativibhrāntir unmanāyitam ityapi / āveśo bhūtasaṃcāro bhūtakrāntirgrahāgamaḥ // rajni_20.29 apasmāro 'ṅgavikṛtir lolāṅgo bhūtavikriyā / staimityaṃ jaḍatā jāḍyaṃ śītalatvamapāṭavam // rajni_20.30 vātiko vātajo vyādhiḥ paittikaḥ pittasambhavaḥ / ślaiṣmikaḥ śleṣmasambhūtaḥ samūhaḥ sāṃnipātikaḥ // rajni_20.31 vyādhito vikṛto glāsnurglāno mandastathāturaḥ / abhyānto'bhyamito rugnaś cāmayāvyapaṭuś ca saḥ // rajni_20.32 tadviśeṣāstu vijñeyās tanmatvarthīyayogataḥ / yathā jvaritakaṇḍūlavātakakṣayadadruṇāḥ // rajni_20.33 utsāhī dvijadevabheṣajabhiṣagbhakto'pi pathye rato dhīro dharmaparāyaṇaḥ priyavacā mānī mṛdurmānadaḥ / viśvāsī ṛjur āstikaḥ sucarito dātā dayāluḥ śucir yaḥ syāt kāmam avañcakaḥ sa vikṛto mucyeta mṛtyorapi // rajni_20.34 upacārastūpacaryā cikitsā rukpratikriyā / nigraho vedanāniṣṭhā kriyā copakramaḥ samāḥ // rajni_20.35 bhaiṣajyaṃ bheṣajaṃ jaitramagado jāyurauṣadham / āyuryogo gadārātir amṛtaṃ ca taducyate // rajni_20.36 tacca pañcavidhaṃ proktaṃ svasvayogaviśeṣataḥ / rasaścūrṇaṃ kaṣāyaścāvalehaḥ kalka ityapi // rajni_20.37 raso dṛṣadi saṃbhinno divyadravyasamanvitaḥ / cūrṇaṃ tu vastubhiḥ kṣuṇṇaiḥ kaṣāyaḥ kvathitaistu taiḥ // rajni_20.38 taiḥ pakvair avalehaḥ syātkalko madhvādimarditaiḥ // rajni_20.39 pācanaḥ śodhanīyaśca kledanaśca śamastathā / dīpanastarpaṇaḥ śoṣa iti saptavidhāḥ smṛtāḥ // rajni_20.40 pācano 'rdhāvaśeṣaśca śodhano dvādaśāṃśakaḥ / kledanaścaturaṃśastu śamaścāṣṭāṃśako mataḥ // rajni_20.41 dīpanastu ṣaḍaṃśaśca tarpaṇaḥ pañcamāṃśakaḥ / śoṣaṇaḥ ṣoḍaśāṃśaśca kvāthabhedā itīritāḥ // rajni_20.42 jñeyaṃ rasādikathanādanantaraṃ kilānupānaṃ kathayanti sūrayaḥ / vilambya ca krāmaṇam etad īritaṃ rātrau punaḥ pācanam etad ūcire // rajni_20.43 ātmanīnaṃ tu pathyaṃ syādāyuṣyaṃ ca hitaṃ ca tat // rajni_20.44 kila pāṭavam ārogyam agadaṃ syādanāmayam / kalpastu paṭurullāgho nirātaṅko nirāmayaḥ // rajni_20.45 agado nīrujo nirug anātaṅkaś ca kathyate // rajni_20.46 vaidyaḥ śreṣṭho 'gadaṃkāro rogahārī bhiṣagvidhiḥ / rogajño jīvano vidvān āyurvedī cikitsakaḥ // rajni_20.47 vipro vaidyakapāragaḥ śuciranūcānaḥ kulīnaḥ kṛtī dhīraḥ kālakalāvid āstikamatir dakṣaḥ sudhīr dhārmikaḥ / svācāraḥ samadṛgdayālur akhalo yaḥ siddhamantrakramaḥ śāntaḥ kāmamalolupaḥ kṛtayaśā vaidyaḥ sa vidyotate // rajni_20.48 adhīraḥ karkaśo lubdhaḥ sarogo nyūnaśikṣitaḥ / pañca vaidyā na yujyante dhanvantarisamā api // rajni_20.49 pumarthāś catvāraḥ khalu karaṇasaukhyaikasubhagās tad etad bhaiṣajyānavarataniṣevaikavaśagam / tadapyekāyattaṃ phaladam agadaṃkārakṛpayā tato loke loke na param upakartaivamamutaḥ // rajni_20.50 rājāno vijigīṣayā nijabhujaprakrāntam ojodayāt śauryaṃ saṃgararaṅgasadmani yathā saṃbibhrate saṃgatāḥ / yasminnauṣadhayas tathā samuditāḥ sidhyanti vīryādhikā vipro 'sau bhiṣag ucyate svayamiti śrutyāpi satyāpitam // rajni_20.51 yathāvad utkhāya śucipradeśajā dvijena kālādikatattvavedinā / yathāyathaṃ cauṣadhayo guṇottarāḥ pratyāharante yamagocarān api // rajni_20.52 yena tvāṃ khanate brahmā yena tvāṃ khanate bhṛguḥ / yenendro yena varuṇaḥ khanate yena keśavaḥ / tenāhaṃ tvāṃ khaniṣyāmi siddhiṃ kuru mahauṣadha // rajni_20.53 vipraḥ paṭhann imaṃ mantraṃ prayatātmā mahauṣadhīm / khātvā khādirakīlena yathāvattāṃ prayojayet // rajni_20.54 vīryaṃ prakāśya nijamoṣadhayaḥ kilocur anyonyam urvyapi divo bhuvamāvrajantyaḥ / jīvaṃ mumūrṣam api yaṃ hi vayaṃ mahimnā svena stuvīmahi sa jātvapi naiva naśyet // rajni_20.55 pratyāyitāḥ pramuditā muditena rājñā somena sākamidamoṣadhayaḥ samūcuḥ / yasmai dvijo diśati bheṣajamāśu rājan taṃ pālayāma iti ca śrutirāha sākṣāt // rajni_20.56 āsāmīśo likhitapaṭhitaḥ sa dvijānāṃ hi rājā siddhyai yāśca dvijam avṛjinaṃ svāśrayaṃ kāmayante / tāsvevānyaḥ prasarati madād yas tu jātyā ca gatyā hīnaḥ śūnyo jagati kupitāḥ pātayanty enam etāḥ // rajni_20.57 dravyābhidhānagadaniścayakāyasaukhyaṃ śalyādibhūtaviṣagrahabālavaidyam / vidyādrasāyanavaraṃ dṛḍhadehahetum āyuḥśruter dvicaturaṅgam ihāha śambhuḥ // rajni_20.58 aṣṭāṅgaṃ śalyaśālākyakāyabhūtaviṣaṃ tathā / bālo rasāyanaṃ vṛṣyamiti kaiścidudāhṛtam // rajni_20.59 aṣṭāṅgajñaḥ suvaidyo hi kiyaddhīno yathāṅgataḥ / aṅgahīnaḥ sa vijñeyo na ślāghyo rājamandire // rajni_20.60 prājño vijñaḥ paṇḍito dīrghadarśī dhīro dhīmān kovido labdhavarṇaḥ / doṣajñaḥ san dūradarśī manīṣī medhāvī jñaḥ sūrivijñau vipaścit // rajni_20.61 vaijñānikaḥ kṛtamukhaḥ saṃkhyāvān matimān kṛtī / kuśāgrīyamatiḥ kṛṣṭiḥ kuśalo viduro budhaḥ // rajni_20.62 niṣṇātaḥ śikṣito dakṣaḥ sudīkṣaḥ kṛtadhīḥ sudhīḥ / abhijño nipuṇo vidvān kṛtakarmā vicakṣaṇaḥ // rajni_20.63 vidagdhaścaturaścaiva prauḍho boddhā viśāradaḥ / sumedhāḥ sumatistīkṣṇaḥ prekṣāvān vibudho vidan // rajni_20.64 manīṣā dhiṣaṇā prajñā dhāraṇā śemuṣī matiḥ / dhīr buddhiḥ pratipat prekṣā pratipattiśca cetanā // rajni_20.65 saṃvij jñaptiś copalabdhiś cinmedhā mananaṃ manaḥ / bhānaṃ bodhaśca hṛllekhaḥ saṃkhyā ca pratibhā ca sā // rajni_20.66 ādānaṃ rogahetuḥ syānnidānaṃ rogalakṣaṇam / cikitsā tatpratīkāraḥ ārogyaṃ ruṅnivartanam // rajni_20.67 maṇḍaḥ peyā vilepī ca yavāgūḥ pathyabhedakāḥ / bhaktairvinā dravo maṇḍaḥ peyā bhaktasamanvitā / vilepī bahubhaktā syādyavāgūr viraladravā // rajni_20.68 vidalaṃ māṣamudgādi pakvaṃ sūpābhidhānakam // rajni_20.69 pādāhāraṃ pathyamāhuśca vaidyā vidyād ardhāhāram āhārasaṃjñam / pādonaṃ syādbhojanaṃ bhogamanyadvidyāccheṣaṃ vātadoṣaprasūtyai // rajni_20.70 annaṃ jīvanamāhāraḥ kūraṃ kaśipurodanam / andho bhissādanaṃ bhojyam annādyam aśanaṃ tathā // rajni_20.71 bhojyaṃ peyaṃ tathā coṣyaṃ lehyaṃ khādyaṃ ca carvaṇam / niṣpeyaṃ caiva bhakṣyaṃ syādannamaṣṭavidhaṃ smṛtam // rajni_20.72 vyañjanaṃ sūpaśākādi miṣṭānnaṃ temanaṃ smṛtam / upadaṃśo vidaṃśaḥ syāt saṃdhāno rocakaśca saḥ // rajni_20.73 jemanamabhyavahāraḥ pratyavasānaṃ ca bhojanaṃ jagdhiḥ / balbhanam aśanaṃ svadanaṃ nighasāhārau ca nigaraṇaṃ nyādaḥ // rajni_20.74 jakṣaṇaṃ bhakṣaṇaṃ lehaḥ svādanaṃ rasanasvadau / carvaṇaṃ pānapītī ca dhayanaṃ cūṣaṇaṃ bhidāḥ // rajni_20.75 madhuro lavaṇastiktaḥ kaṣāyo'mlaḥ kaṭustathā / santīti rasanīyatvādannādye ṣaḍamī rasāḥ // rajni_20.76 madhuraṃ laulyam ityāhur ikṣvādau ca sa lakṣyate // rajni_20.77lavaṇastu paṭuḥ proktaḥ saindhavādau sa dṛśyate // rajni_20.78tiktaśca picumandādau vyaktamāsvādyate rasaḥ // rajni_20.79kaṣāyastuvaraḥ proktaḥ sa tu pūgīphalādiṣu // rajni_20.80amlastu ciñcājambīramātuluṅgaphalādiṣu // rajni_20.81kaṭustu tīkṣṇasaṃjñaḥ syānmarīcādau sa cekṣyate // rajni_20.82 madhuraśca rasaścinoti keśān vapuṣaḥ sthairyabalaujovīryadāyī / atisevanataḥ pramehaśaityaṃ jaḍatāmāndyamukhānkaroti doṣān // rajni_20.83 lavaṇo rucikṛdraso 'gnidāyī pacanaḥ svādukaraśca sārakaśca / atisevanato jarāṃ ca pittaṃ sitimānaṃ ca dadāti kuṣṭhakārī // rajni_20.84 tikto jantūn hanti kuṣṭhaṃ jvarārtiṃ kāsaṃ dāhaṃ dīpano rocanaśca / martyair gāḍhaṃ pratyahaṃ sevitaścettīvraṃ datte rājayakṣmāṇameṣaḥ // rajni_20.85 kaṣāyanāmā niruṇaddhi śophaṃ varṇaṃ tanor dīpanapācanaśca / sattvāpaho'sau śithilatvakārī niṣevitaḥ pāṇḍu karoti gātram // rajni_20.86 amlābhidhaḥ prītikaro rucipradaḥ prapācano 'gneḥ paṭutāṃ ca yacchati / bhrāntiṃ ca kuṣṭhaṃ kaphapāṇḍutāṃ ca kārṣṇyaṃ ca kāsaṃ kurute'tisevitaḥ // rajni_20.87 kaṭuḥ kaphaṃ kaṇṭhajadoṣaśophamandānalaśvitragadān nihanti / eṣo'pi datte bahusevitaścet kṣayāvaho vīryabalakṣayaṃ ca // rajni_20.88 kaṭuḥ kaṣāyaśca kaphāpahāriṇau mādhuryatiktāv api pittanāśanau / paṭvamlasaṃjñau ca rasau maruddharau itthaṃ dviśo'mī sakalāmayāpahāḥ // rajni_20.89 anyonyaṃ madhurāmlau lavaṇāmlau kaṭutiktakau ca rasau / kaṭulavaṇau ca syātāṃ miśrarasau tiktalavaṇau ca // rajni_20.90 lavaṇamadhurau viruddhāv atha kaṭumadhurau ca tiktamadhurau ca / sādhāraṇaḥ kaṣāyaḥ sarvatra samānatāṃ dhatte // rajni_20.91 saṃdhatte madhuro'mlatāṃ ca lavaṇo dhatte yathāvat sthitiṃ tiktākhyaḥ kaṭutāṃ tathā madhuratāṃ dhatte kaṣāyāhvayaḥ / amlastiktaruciṃ dadāti kaṭuko yāty antatas tiktatām ityeṣāṃ svavipākato 'pi kathitā ṣaṇṇāṃ rasānāṃ sthitiḥ // rajni_20.92 madhuro'mlaḥ kaṭustiktaḥ paṭustuvara ityamī / kramād anyonyasaṃkīrṇā nānātvaṃ yānti ṣaḍrasāḥ // rajni_20.93 ādyādyo madhurādiścedekaikenottareṇa yuk / dvikabhedāḥ pañcadaśa paryāyaiḥ pañcabhistathā // rajni_20.94 ādyaḥ sānantaraḥ prāgvaduttareṇa śruto yadā / caturbhirapi paryāyair ādye proktā bhidā daśa // rajni_20.95 evaṃ dvitīye ṣaḍbhedās tṛtīye ca trayaḥ smṛtāḥ / caturthe caika ityete trikabhedāstu viṃśatiḥ // rajni_20.96 ādyau sānantarau triḥ ṣaḍekaikāgrimayogataḥ / tyakte dvitīye catvāraḥ svāgrimaikaikasaṃyute // rajni_20.97 ādye tyakte tu pañca syuḥ svāgrimaikaikasaṃyute / catuṣkabhedā ityete kramāt pañcadaśeritāḥ // rajni_20.98 tataḥ pañcakabhedāḥ ṣaḍekaikatyāgataḥ smṛtāḥ / ekaḥ sarvasamāsena vyāse ṣaḍiti sapta te // rajni_20.99 evaṃ triṣaṣṭirākhyātā rasabhedāḥ samāsataḥ / tāratamyeṣvasaṃkhyātāṃstān vetti yadi śaṃkaraḥ // rajni_20.100 bṛṃhaṇaṃ puṣṭidaṃ poṣyamutkaṃ pīnatvadaṃ ca tat / vīryavṛddhikaraṃ vṛṣyaṃ vājīkaraṇabījakṛt // rajni_20.101 āpyāyanaṃ tarpaṇaṃ ca prīṇanaṃ toṣaṇaṃ ca tat / niḥṣyandanam abhiṣyandi netradrāvaṃ saraṃ ca tat // rajni_20.102 iti bahuvidharogavyādhitopakramo'tra prakṛtabhiṣaganuktāhārapathyaprayogam / imamakhilamuditvā vargamutsargasiddhān pravadatu sa ca vidvān āmayapratyayāṃs tān // rajni_20.103 yena vyādhiśatāndhakārapaṭalīniṣkāsanābhāskaraprāyeṇāpi punastarāṃ pravihitā hanta dviṣāṃ vyādhayaḥ / tasyāyaṃ kṛtivāci viṃśatitamaḥ śrīmannṛsiṃheśituḥ śāntiṃ nāmakirīṭamaṇḍanamaṇau vargo gadādirgataḥ // rajni_20.104 rājanighaṇṭu, sattvādivarga sattvaṃ rajastamaśceti puṃsām uktāstrayo guṇāḥ / teṣu kramādamī doṣāḥ kaphapittānilāḥ sthitāḥ // rajni_21.1 sattvaṃ śleṣmā rajaḥ pittaṃ tamaścāpi samīraṇaḥ / dravyasya mānamudriktaṃ puṃsi puṃsyanuvartate // rajni_21.2 sattvaṃ manovikāśaḥ syāt sattvāyattā tathā sthitiḥ // rajni_21.3rajo rūṣaṇamudrekaḥ kāluṣyaṃ mativibhramaḥ // rajni_21.4 tamastimiram āndhyaṃ ca cittonmādaśca mūḍhatā / hṛdayāvaraṇaṃ dhvāntamandhakāro vimohanam // rajni_21.5 vāto gandhavaho vāyuḥ pavamāno mahābalaḥ / sparśano gandhavāhī ca pavano marudāśugaḥ // rajni_21.6 śvasano mātariśvā ca nabhasvānmāruto'nilaḥ / samīraṇo jagatprāṇaḥ samīraśca sadāgatiḥ // rajni_21.7 javanaḥ pṛṣadaśvaśca tarasvī ca prabhañjanaḥ / pradhāvano'navasthāno dhūnano moṭanaḥ khagaḥ // rajni_21.8 anye 'pi vāyavo dehe nāḍīcakrapravāhakāḥ / mayā vitatya noktāste granthagauravabhīruṇā // rajni_21.9 sattvādiguṇasaṃbhinnadoṣatrayavaśātmanā / ābhyantaraṃ ca bāhyaṃ ca svarūpaṃ saṃnirucyate // rajni_21.10 sattvāḍhyaḥ śucirāstikaḥ sthiramatiḥ puṣṭāṅgako dhārmikaḥ kāntaḥ so 'pi bahuprajaḥ sumadhurakṣīrādibhojyapriyaḥ / dātā pātraguṇādṛto drutatamaṃ vāgmī kṛpāluḥ samo gauraḥ śyāmatanur ghanāmbutuhinasvapnekṣaṇaḥ śleṣmalaḥ // rajni_21.11 rājaso lavaṇāmlatiktakaṭukaprāyoṣṇabhojī paṭuḥ prauḍho nātikṛśo 'pyakālapalitī krodhaprapañcānvitaḥ / drāghīyān mahilāśayo vitaritā sopādhikaṃ yācito gaurāṅgaḥ kanakādidīptilalitaḥ svapnī ca pittātmakaḥ // rajni_21.12 nidrālurbahubhāṣakaḥ sukuṭilaḥ krūrāśayo nāstikaḥ prāyaḥ paryuṣitātiśītavirasāhāraikaniṣṭho 'lasaḥ / kāryeṣvatyabhimānavān asamaye dātā yathecchaṃ kṛśaḥ svapne vyomagatiḥ sitetaratanur vātūlakas tāmasaḥ // rajni_21.13 sattvādayo guṇā yatra miśritāḥ santi bhūyasā / miśraprakṛtikaḥ so 'yaṃ vijñātavyo manīṣibhiḥ // rajni_21.14 sattvādirajasā miśre śreṣṭhaṃ sattvāditāmase / madhyamaṃ rajasā miśre kanīyo guṇamiśraṇam // rajni_21.15 sattvaṃ cittavikāśamāśu tanute datte prabodhaṃ paraṃ kāluṣyaṃ kurute rajastu manasaḥ prastauti cāvyākṛtim / āndhyaṃ hanta hṛdi prayacchati tirodhatte svatattve dhiyaṃ saṃdhatte jaḍatāṃ ca saṃtatam upādhatte pramīlāṃ tamaḥ // rajni_21.16 vātaḥ svairaḥ syāllaghuḥ śītarūkṣaḥ sūkṣmasparśajñānakas todakārī / mādhuryānne so 'bhrakāle 'parāhṇe pratyūṣe 'nne yāti jīrṇe ca kopam // rajni_21.17 pittaṃ ca tiktāmlarasaṃ ca sārakaṃ coṣṇaṃ dravaṃ tīkṣṇam idaṃ madhau bahu / varṣāntakāle bhṛśam ardharātre madhyaṃdine 'nnasya jare ca kupyati // rajni_21.18 śleṣmā guruḥ ślakṣṇamṛduḥ sthirastathā snigdhaḥ paṭuḥ śītajaḍaś ca gaulyavān / śīte vasante ca bhṛśaṃ niśāmukhe pūrve 'hni bhuktopari ca prakupyati // rajni_21.19 doṣatrayasya ye bhedā vṛddhikṣayavikalpataḥ / tānataḥ sampravakṣyāmi saṃkṣepārthaṃ samañjasam // rajni_21.20 ekaikavṛddhau syur bhedās trayo ye vṛddhidās trayaḥ / tatrāpyekatarā hy arthe ṣaḍevaṃ dvādaśaiva te // rajni_21.21 vṛddhānyonyavyatyayābhyāṃ ṣaṭ trivṛddhyā tu saptamaḥ / vṛddho'nyonyo vṛddhataraḥ paro vṛddhatamastviti // rajni_21.22 tāratamyena ṣaḍbhedāsta evaṃ pañcaviṃśatiḥ / evaṃ kṣaye'pi tāvantas tataḥ pañcāśad īritāḥ // rajni_21.23 vṛddho'nyonyaḥ samo 'nyaśca kṣīṇastviti punaśca ṣaṭ / dvivṛddhyaikakṣayād uktavyatyayācca punaśca ṣaṭ // rajni_21.24 ete dvādaśataḥ sarve dviṣaṣṭiḥ samudāhṛtāḥ / triṣaṣṭistvantimo bhedas trayāṇāṃ prakṛtau sthitiḥ // rajni_21.25 evaṃ doṣatrayasyaitān bhedān vijñāya tattvataḥ / tato bhiṣak prayuñjīta tadavasthocitāḥ kriyāḥ // rajni_21.26 kālastu velā samayo'pyanehā diṣṭaścalaścāvasaro 'sthiraśca / so 'pyeṣa bhūtaḥ kila vartamānastathā bhaviṣyanniti ca tridhoktaḥ // rajni_21.27 bhūte vṛttamatītaṃ ca hyastanaṃ nisṛtaṃ gatam / vartamāne bhavaccādyatanaṃ syādadhunātanam // rajni_21.28 anāgataṃ bhaviṣye syāt śvastanaṃ ca pragetanam / vartsyad vartiṣyamāṇaṃ ca syādāgāmi ca bhāvi ca // rajni_21.29 sādhāraṇaṃ tu sāmānyaṃ tat sarvatrānuvartate / viśeṣaṇaṃ viśeṣaśca sakṛtsthāne ca vartate / turyaṃ pādaṃ caturthāṃśam īṣat kiṃcit tathocyate // rajni_21.30 bhūṣāpīyuṣāṃśusvacchodyotaprasyandāmandasvacchandāpūrāmbhaḥsvargaṅgāsaṅgonmīlanamaulim / meruśrīkailāsakrīḍāsaṅghāṭīśobhanāmbhaḥślāghājaṅghālaśrīgaurīgūḍhāṅgaṃ vande śambhum // rajni_21.31 śabdoccāre sakalaguruke ṣaṣṭivarṇapramāṇe mānaṃ kāle palamiti daśa syāt kṣaṇastāni taistu / ṣaḍbhir nāḍī prahara iti tāḥ sapta sārdhās tathāhorātro jñeyaḥ sumatibhir asāv aṣṭabhistaiḥ pradiṣṭaḥ // rajni_21.32 pakṣaḥ syātpañcadaśabhirahorātrair ubhāv imau / māso dvādaśabhirmāsaiḥ saṃvatsara udāhṛtaḥ // rajni_21.33 dviśaścaitrādibhirmāsairvijñeyā ṛtavaśca ṣaṭ // rajni_21.34tribhis tribhiḥ kramādetaiḥ syātāṃ ca viṣuvāyane // rajni_21.35 palaṃ vighaṭikā proktā nāḍī tāstu triviṃśatiḥ / nāḍī tu ghaṭikā proktā taddvayaṃ ca muhūrtakam // rajni_21.36 yāmaḥ prahara ityukto dinabhāgo dināṃśakaḥ // rajni_21.37ahorātradivārātrāhardivāharniśāni ca // rajni_21.38ghasro dino'pi divaso vāsaro bhāsvaro divā // rajni_21.39prāhṇāparāhṇamadhyāhnasāyāhnāḥ syus tadaṃśakāḥ // rajni_21.40 prātardinādiḥ pratyūṣo niśāntaḥ pratyuṣo 'pyuṣaḥ / vyuṣṭaṃ cāharmukhaṃ kalyaṃ prage prāhṇaṃ prabhātakam // rajni_21.41 ātapastu dinajyotiḥ sūryāloko dinaprabhā / raviprakāśaḥ pradyotas tamoris tapanadyutiḥ // rajni_21.42 rocir dīptir dyutiḥ śocistviḍojo bhā ruciḥ prabhā / vibhā lokaprakāśaśca teja ojāyitaṃ ca ruk // rajni_21.43 sāyaṃsaṃdhyā dināntaśca niśādir divasātyayaḥ / sāyaṃ pitṛprasūścātha pradoṣaḥ syānniśāmukham // rajni_21.44 chāyā vibhānugā śyāmā tejobhīruranātapaḥ / abhītir ātapābhāvo bhāvālīnā ca sā smṛtā // rajni_21.45 śarvarī kṣaṇadā rātrirniśā śyāmā tamasvinī / tamī triyāmā śayanī kṣapā yāmavatī tamā // rajni_21.46 naktaṃ niśīthinī doṣā tārābhūṣā vibhāvarī / jyotiṣmatī tārakiṇī kālī sāpi kalāpinī // rajni_21.47 sā jyautsnī candrikāyuktā tamisrā tu tamo'nvitā // rajni_21.48ardharātro niśīthe syānmadhyarātraśca sa smṛtaḥ // rajni_21.49 jyotsnā tu candrikā cāndrī kaumudī kāmavallabhā / candrātapaścandrakāntā śītāmṛtataraṅgiṇī // rajni_21.50 kāntistu suṣamā śobhā chaviśchāyā vibhā śubhā / śrīr lakṣmīr dakpriyābhikhyā bhānaṃ bhātirumā ramā // rajni_21.51 tamastamisraṃ timiraṃ dhvāntaṃ saṃtamasaṃ tamaḥ / andhakāraśca bhūchāyaṃ taccāndhatamasaṃ ghanam // rajni_21.52 ātapaḥ kaṭuko rūkṣaśchāyā madhuraśītalā / tridoṣaśamanī jyotsnā sarvavyādhikaraṃ tamaḥ // rajni_21.53 pakṣādiḥ prathamādyā ca pakṣatiḥ pratipac ca sā // rajni_21.54 pakṣānto 'rkenduviśleṣaḥ parva pañcadaśī tathā / dvitīyaṃ tu bhavetparva candrārkātyantasaṃgamaḥ // rajni_21.55 pratipadamārabhyaitāḥ kramāt dvitīyādikāśca pañcadaśa / pakṣe tithayo jñeyāḥ pakṣaśca sito'sito dvividhaḥ // rajni_21.56 sitastvāpūryamāṇaḥ syāt śuklaśca viśadaḥ śudi // rajni_21.57asito malinaḥ kṛṣṇo bahulo vadi ca smṛtaḥ // rajni_21.58 divasairyatra tatrāpi vasusāgarasammitaiḥ / bhiṣakkriyopayogāya maṇḍalaṃ bhiṣajāṃ matam // rajni_21.59 pūrṇimā paurṇamāsī ca jyautsnī cendumatī sitā / sā pūrvānumatir jñeyā rākā syāduttarā ca sā // rajni_21.60 darśastu syād amāvāsyāmāvasyārkendusaṃgamaḥ / sā pūrvā tu sinīvālī dvitīyā tu kuhūrmatā // rajni_21.61 māsārdhastu bhavetpakṣaḥ sa pañcadaśarātrakaḥ // rajni_21.62dvipakṣas tu bhavenmāsaścaitrādyā dvādaśāśca te // rajni_21.63caitrastu caitrikaścaitrī madhuḥ kālādikaśca saḥ // rajni_21.64vaiśākho mādhavo rādho jyaiṣṭhaḥ śukrastapastathā // rajni_21.65āṣāḍhaḥ śuciruktaḥ śrāvaṇikaḥ śrāvaṇo nabhāścāpi // rajni_21.66bhādro bhādrapado'pi prauṣṭhapadaḥ syānnabho nabhasyaśca // rajni_21.67iṣastvāśvayujaśca syādāśvinaḥ śāradaśca saḥ // rajni_21.68kārttiko bāhulo'pi syād ūrjaḥ kārttikikaś ca saḥ // rajni_21.69mārgaḥ sahā mārgaśīrṣa āgrahāyaṇiko'pi saḥ // rajni_21.70pauṣastu pauṣikas taiṣaḥ sahasyo haimano'pi ca // rajni_21.71māghastapāḥ tapasyastu phālguno vatsarāntakaḥ // rajni_21.72caitrādimāsau dvau dvau syur nāmnā ṣaḍṛtavaḥ kramāt // rajni_21.73 bhavedvasanto madhumādhavābhyāṃ syātāṃ tathā śukraśucī nidāghaḥ / nabhonabhasyau jaladāgamaḥ syād iṣorjakābhyāṃ śaradaṃ vadanti // rajni_21.74 hemantakālastu sahaḥsahasyau tapastapasyau śiśiraḥ krameṇa / māsadvikeneti vasantakādyā dhīmadbhir uktā ṛtavaḥ ṣaḍete // rajni_21.75 ṛturājo vasantaḥ syāt surabhirmādhavo madhuḥ / puṣpamāsaḥ pikānandaḥ kāntaḥ kāmarasaśca saḥ // rajni_21.76 nidāghastūṣmako gharmo grīṣma ūṣmāgamastapaḥ / tāpanaścoṣṇakālaḥ syāduṣṇaścoṣṇāgamaśca saḥ // rajni_21.77 varṣāḥ prāvṛḍvarṣakālo gharmānto jaladāgamaḥ / mayūrollāsakaḥ kāntaścātakāhlādano'pi saḥ // rajni_21.78 śaradvarṣāvasāyaḥ syānmeghāntaḥ prāvṛḍatyayaḥ // rajni_21.79ūṣmāpahastu hemantaḥ śaradanto himāgamaḥ // rajni_21.80 śiśiraḥ kampanaḥ śīto himakūṭaśca koṭanaḥ / ityetannāmataḥ proktamṛtuṣaṭkaṃ yathākramam // rajni_21.81 iha surabhinidāghameghakālāḥ śaraddhimaśiśirahāyanāḥ krameṇa / pratidinamṛtavaḥ syur ūrdhvam arkodayasamayād daśakena nāḍikānām // rajni_21.82 makarakrāntimārabhya bhānoḥ syād uttarāyaṇam // rajni_21.83karkaṭakramaṇād ūrdhvaṃ dakṣiṇāyanam ucyate // rajni_21.84 yadā tulāyāṃ meṣe ca sūryasaṃkramaṇaṃ kramāt / tadā viṣuvatī syātāṃ viṣuve api te smṛte // rajni_21.85 kālajñaiḥ ṣaṣṭirākhyātā vatsarāḥ prabhavādayaḥ / śaratsaṃvatsaro'bdaśca hāyano vatsaraḥ samāḥ // rajni_21.86 vasante dakṣiṇo vāto bhavedvarṣāsu paścimaḥ / uttaraḥ śārade kāle pūrvo haimantaśaiśire // rajni_21.87 pūrvastu madhuro vātaḥ snigdhaḥ kaṭurasānvitaḥ / gururvidāhaśamano vātadaḥ pittanāśanaḥ // rajni_21.88 dakṣiṇaḥ ṣaḍraso vāyuścakṣuṣyo balavardhanaḥ / raktapittapraśamanaḥ saukhyakāntibalapradaḥ // rajni_21.89 paścimo mārutastīkṣṇaḥ kaphamedoviśoṣaṇaḥ / sadyaḥ prāṇāpaho duṣṭaḥ śoṣakārī śarīriṇām // rajni_21.90 uttaraḥ pavanaḥ snigdho mṛdur madhura eva ca / sakaṣāyarasaḥ śīto doṣāṇāṃ ca prakopaṇaḥ // rajni_21.91 kṛtvaikam avadhiṃ tasmād idaṃ pūrvaṃ ca paścimam / iti deśau nidiśyete yayā sā digiti smṛtā // rajni_21.92 digāśā ca haritkāṣṭhā kakupsā ca nideśinī / sā ca deśavibhāgena daśadhā parikalpyate // rajni_21.93 jyotīṃṣi tapanādīni jyotiścakrabhramīkramāt / yato nityam udīyante sā pūrvākhyā digucyate // rajni_21.94 pūrvā ca dakṣiṇā caiva paścimā cottarāpi ca / prādakṣiṇyakrameṇaitāś catasraḥ syur mahādiśaḥ // rajni_21.95 pūrvā prācī puro maghonyaindrī māghavatī ca sā / śāmanī dakṣiṇāvācī yāmī vaivasvatī ca sā // rajni_21.96 paścimā tu pratīcī syādvāruṇī pratyagityapi / uttarā dik tu kauberī daivī sā syādudīcyapi // rajni_21.97 diśordvayordvayormadhye yo bhāgaḥ koṇasaṃjñakaḥ / vidiśastāścatasraśca proktā upadiśastathā // rajni_21.98 āgneyī syāt prācyavācyos tu madhye nairṛtyākhyā syād avācīpratīcyoḥ / vāyavyāpi syād udīcīpratīcyor aiśānī syādantarā prācyudīcyoḥ // rajni_21.99 upariṣṭād dig ūrdhvaṃ syād adhastād adharā smṛtā / antastvabhyantaraṃ proktam antaraṃ cāntarālakam // rajni_21.100 spaṣṭastvaṣṭayavairdeśo mito jñeyo'ṅgulāhvayaḥ / syāccaturviṃśakaistaistu hasto hastacatuṣṭayam // rajni_21.101 daṇḍo daṇḍairdvisāhasraiḥ krośasteṣāṃ catuṣṭayam / yojanaṃ syāditi hy eṣa deśasyokto mitikramaḥ // rajni_21.102 iti prastāvato vaidyasyopayuktatayā mayā / parimāṇaṃ tathonmānamiti dvitayam īryate // rajni_21.103 dhānye sā niṣṭikā puṃso yattu muṣṭicatuṣṭayam / taddvayenāṣṭikā jñeyā kuḍavastaddvayena tu // rajni_21.104 prasthastu taccatuṣkeṇa taccatuṣkeṇa cāḍhakī / tāś catasro bhaveddroṇaḥ khārī teṣāṃ tu viṃśatiḥ // rajni_21.105 godhūmadvitayonmitistu kathitā guñjā tayā sārdhayā vallo vallacatuṣṭayena bhiṣajāṃ māṣo matas tac catuḥ / niṣko niṣkayugaṃ tu sārdham uditaḥ karṣaḥ palaṃ tac catus tadvat tacchatakena cātha ca tulā bhārastulāviṃśatiḥ // rajni_21.106 itthaṃ sattvarajastamastriguṇikānukrāntadoṣatrayaprakrāntocitakāladeśakalanābhikhyānasukhyāpitam / vargaṃ svargasabhāsu bhāsvarabhiṣagvaryātivīryāmayadhvaṃsāścaryakarīṃ prayāti matimānenaṃ paṭhitvā prathām // rajni_21.107 saṃgrāmotsaṃgariṅgatturagasurapaṭoddhūtadhātrīrajobhiḥ saṃrambhaṃ yāti sāndre tamasi kila śamaṃ yaddviṣāṃ yāti sattvam / tasyaiṣo'pyekaviṃśaḥ śrayati khalu kṛtau nāmanirmāṇacūḍāratnāpīḍe praśāntiṃ naraharikṛtinaḥ ko 'pi sattvādivargaḥ // rajni_21.108 rājanighaṇṭu, miśrakādivarga yānyauṣadhāni militāni paraspareṇa saṃjñāntarair vyavahṛtāni ca yogakṛdbhiḥ / teṣāṃ svarūpakathanāya vimiśrakākhyaṃ vargaṃ mahāguṇamudāram udīrayāmaḥ // rajni_22.1 pippalī maricaṃ śuṇṭhī trayametadvimiśritam / trikaṭu tryūṣaṇaṃ tryūṣaṃ kaṭutrayakaṭutrikam // rajni_22.2 harītakī cāmalakaṃ vibhītakamiti trayam / triphalā triphalī caiva phalatrayaphalatrike // rajni_22.3 drākṣākāśmaryakharjūrīphalāni militāni tu / madhuratriphalā jñeyā madhurādiphalatrayam // rajni_22.4 jātīphalaṃ pūgaphalaṃ lavaṃgakalikāphalam / sugandhitriphalā proktā surabhitriphalā ca sā // rajni_22.5 candanaṃ kuṅkumaṃ vāri trayametad varārdhakam / tribhāgakuṅkumopetaṃ taduktaṃ cādyapuṣpakam // rajni_22.6 saindhavaṃ ca viḍaṃ caiva rucakaṃ ceti miśritam / lavaṇatrayam ākhyātaṃ tacca trilavaṇaṃ tathā // rajni_22.7 sarjikṣāraṃ yavakṣāraṃ ṭaṅkakṣārameva ca / kṣāratrayaṃ samākhyātaṃ trikṣāraṃ ca prakīrtitam // rajni_22.8 harītakī nāgaraṃ ca guḍaśceti trayaṃ samam / samatritayamityuktaṃ trisamaṃ ca samatrayam // rajni_22.9 sitāmākṣikasarpīṃṣi militāni yadā tadā / madhuratrayamākhyātaṃ trimadhu syānmadhutrayam // rajni_22.10 guḍotpannā himotpannā madhujāteti miśritam / triśarkarā ca trisitā sitātrayasitātrike // rajni_22.11 kālāñjanasamāyukte puṣpāñjanarasāñjane / añjanatritayaṃ prāhustryañjanaṃ cāñjanatrayam // rajni_22.12 vātaḥ pittaṃ kaphaśceti trayamekatra saṃyutam / doṣatrayaṃ tridoṣaṃ syāddoṣatritayamityapi // rajni_22.13 vātapittakaphā yatra samatāṃ yānti nityaśaḥ / tridoṣasamam ityetat samadoṣatrayaṃ tathā // rajni_22.14 bṛhatī cāgnidamanī duḥsparśā ceti tu trayam / kaṇṭakārītrayaṃ proktaṃ trikaṇṭaṃ kaṇṭakatrayam // rajni_22.15 nāgarātiviṣā mustā trayametattrikārṣikam // rajni_22.16guḍūcyā militaṃ tacca cāturbhadrakamucyate // rajni_22.17 tvagelāpattrakais tulyais trisugandhi trijātakam / nāgakeśarasaṃyuktaṃ cāturjātakam ucyate // rajni_22.18 elātvakpattrakais tulyair maricena samanvitaiḥ / kaṭupūrvam idaṃ cānyaccāturjātakamucyate // rajni_22.19 śrīkhaṇḍāgurukarpūrakāśmīrais tu samāṃśakaiḥ / mṛgāṅkamukuṭārho 'yaṃ militair devakardarmaḥ // rajni_22.20 karpūrāgurukastūrīkakkolair yakṣadhūpakaḥ / ekīkṛtamidaṃ sarvaṃ yakṣakardama iṣyate // rajni_22.21 kuṅkumāgurukuraṅganābhikācandracandanasamāṃśasambhṛtam / tryakṣapūjanaparaikagocaraṃ yakṣakardamam imaṃ pracakṣate // rajni_22.22 karpūrakakkolalavaṃgapuṣpaguvākajātīphalapañcakena / samāṃśabhāgena ca yojitena manoharaṃ pañcasugandhikaṃ syāt // rajni_22.23 pippalīpippalīmūlacavyacitrakanāgaraiḥ / sarvairekatra militaiḥ pañcakolakamucyate // rajni_22.24 nyagrodhodumbarāśvatthaplakṣavetasavalkalaiḥ / sarvairekatra militaiḥ pañcavetasamucyate // rajni_22.25 śāliparṇī pṛśniparṇī bṛhatī kaṇṭakārikā / tathā gokṣurakaśceti laghvidaṃ pañcamūlakam // rajni_22.26 bilvo'gnimanthaḥ śyonākaḥ kāśmaryaḥ pāṭalā tathā / sarvaistu militairetaiḥ syānmahāpañcamūlakam // rajni_22.27 pañcamūlakayor etaddvayaṃ ca militaṃ yadā / tadā bhiṣagbhirākhyātaṃ guṇāḍhyaṃ daśamūlakam // rajni_22.28 balāpunarnavairaṇḍasūpyaparṇīdvayena ca / ekatra yojitenaitanmadhyamaṃ pañcamūlakam // rajni_22.29 guḍūcī gokṣuraścaiva mūṣalī muṇḍikā tathā / śatāvarīti pañcānāṃ yogaḥ pañcāmṛtābhidhaḥ // rajni_22.30 gavyamājyaṃ dadhi kṣīraṃ mākṣikaṃ śarkarānvitam / ekatra militaṃ jñeyaṃ divyaṃ pañcāmṛtaṃ param // rajni_22.31 gomūtraṃ gomayaṃ kṣīraṃ gavyamājyaṃ dadhīti ca / yuktametadyathāyogaṃ pañcagavyamudāhṛtam // rajni_22.32 nimbasya pattratvakpuṣpaphalamūlair vimiśritaiḥ / pañcanimbaṃ samākhyātaṃ tat tiktaṃ nimbapañcakam // rajni_22.33 koladāḍimavṛkṣāmlaṃ cullakī sāmlavetasā / phalaṃ pañcāmlamuddiṣṭamamlapañcaphalaṃ smṛtam // rajni_22.34 jambīranāraṅgasahāmlavetasaiḥ satintiḍīkaiś ca sabījapūrakaiḥ / samāṃśabhāgena tu melitairidaṃ dvitīyamuktaṃ ca phalāmlapañcakam // rajni_22.35 cāṅgerī likucāmlavetasayutaṃ jambīrakaṃ pūrakaṃ nāraṅgaṃ phalaṣāḍavastviti tu piṇḍāmlaṃ ca bījāmlakam / ambaṣṭhāsahitaṃ dvir etaduditaṃ pañcāmlakaṃ taddvayaṃ vijñeyaṃ karamardanimbukayutaṃ syādamlavargāhvayam // rajni_22.36 tailakandaḥ sudhākandaḥ kroḍakando rudantikā / sarpanetrayutāḥ pañca siddhauṣadhikasaṃjñakāḥ // rajni_22.37 śairīṣaṃ kusumaṃ mūlaṃ phalaṃ pattraṃ tvagityayam / kīṭāriḥ kathito yogaḥ pañcaśairīṣakābhidhaḥ // rajni_22.38 tvakpattrakusumaṃ mūlaṃ phalamekasya śākhinaḥ / ekatra militaṃ taccet pañcāṅgamiti saṃjñitam // rajni_22.39 vidārigandhā bṛhatī pṛśniparṇī nidigdhikā / śvadaṃṣṭrā ceti samprokto yogaḥ pañcagaṇābhidhaḥ // rajni_22.40 atyamlaparṇīkāṇḍīramālākandadviśūraṇaiḥ / prokto bhavati yogo'yaṃ pañcaśūraṇasaṃjñakaḥ // rajni_22.41 śṛṅgikaḥ kālakūṭaśca mustako vatsanābhakaḥ / saktukaśceti yogo'yaṃ mahāpañcaviṣābhidhaḥ // rajni_22.42 snuhyarkakaravīrāṇi lāṅgalī viṣamuṣṭikā / etānyupaviṣāṇyāhuḥ pañca pāṇḍityaśālinaḥ // rajni_22.43 gavām ajānāṃ meṣīṇāṃ mahiṣīṇāṃ ca miśritam / mūtreṇa gardabhīnāṃ yattanmūtraṃ mūtrapañcakam // rajni_22.44 suvarṇaṃ rajataṃ tāmraṃ trayametattrilohakam // rajni_22.45vaṅganāgasamāyuktaṃ tatprāhuḥ pañcalohakam // rajni_22.46 suvarṇaṃ rajataṃ tāmraṃ trapu kṛṣṇāyasaṃ samam / grahāṅgamiti boddhavyaṃ dvitīyaṃ pañcalohakam // rajni_22.47 yavamuṣkakasarjānāṃ palāśatilayostathā / kṣāraistu pañcabhiḥ proktaḥ pañcakṣārābhidho gaṇaḥ // rajni_22.48 kācasaindhavasāmudraviḍasauvarcalaiḥ samaiḥ // rajni_22.49syātpañcalavaṇaṃ tacca mṛtsnopetaṃ ṣaḍāhvayam // rajni_22.50 dhavāpāmārgakuṭajalāṅgalītilamuṣkajaiḥ / kṣārairetaistu militaiḥ kṣāraṣaṭkamudāhṛtam // rajni_22.51 rasāsṛṅmāṃsamedo'sthimajjāśukrasamāhvayaiḥ / śarīrasthairyadair etaiḥ saptadhātumayo gaṇaḥ // rajni_22.52 daradaḥ pāradaṃ sasyo vaikrāntaṃ kāntamabhrakam / mākṣikaṃ vimalaṃ ceti syur ete'ṣṭau mahārasāḥ // rajni_22.53 khecarāñjanakaṅguṣṭhagandhālagairikakṣitīḥ / śaileyāñjanasammiśrāḥ śaṃsantyuparasān budhāḥ // rajni_22.54 kampillagaurīcapalākapardasaśailasindūrakavahnijārān / pāṣāṇino vodaraśṛṅgayuktānityaṣṭa sāmānyarasāni cāhuḥ // rajni_22.55 pañcalohasamāyuktaiḥ kāntamuṇḍakatīkṣṇakaiḥ / kalpitaḥ kathito dhīrairaṣṭalohābhidho gaṇaḥ // rajni_22.56 śigrumūlakapalāśacukrikācitrakārdrakasanimbasambhavaiḥ / ikṣuśaikharikamocakodbhavaiḥ kṣārapūrvadaśakaṃ prakīrtitam // rajni_22.57 mūtrāṇi hastimahiṣoṣṭragavājakānāṃ meṣāśvarāsabhakamānuṣamānuṣīṇām / yatnena yatra militāni daśeti tāni śāstreṣu mūtradaśakāhvayabhāñji bhānti // rajni_22.58 syājjīvakarṣabhakayugyayugadvimedākākolikādvayayutadvikasūpyaparṇyā / jīvyā madhūkayutayā madhurāhvayo'yaṃ yogo mahāniha virājati jīvakādiḥ // rajni_22.59 jīvakarṣabhakau mede kākolyāvṛddhivṛddhike / ekatra militairetairaṣṭavargaḥ prakīrtitaḥ // rajni_22.60 kuṣṭhamāṃsīharidrābhir vacāśaileyacandanaiḥ / murākarcūramustābhiḥ sarvauṣadham udāhṛtam // rajni_22.61 ajājī maricaṃ śuṇṭhī granthi dhānyaṃ niśāhvayam / pippalī maricaṃ ceti veśavāragaṇo mataḥ // rajni_22.62 sarvauṣadhisamāyuktāḥ śuṣkāścāmalakatvacaḥ / yadā tadāyaṃ yogaḥ syāt sugandhāmalakābhidhaḥ // rajni_22.63 drākṣādāḍimakharjūrakadalīśarkarānvitam / lājācūrṇaṃ samadhvājyaṃ saṃtarpaṇam udāhṛtam // rajni_22.64 saktubhiḥ sarpiṣābhyaktaiḥ śītavāripariplutaiḥ / nātyaccho nātisāndraśca manthaḥ ityabhidhīyate // rajni_22.65 dāḍimaṃ kiṃśukaṃ lākṣā bandhūkaṃ ca niśāhvayam / kusumbhapuṣpaṃ mañjiṣṭhā ityetai raktavargakaḥ // rajni_22.66 khaṭinīśvetasaṃyuktāḥ śaṅkhaśuktivarāṭikāḥ / bhṛṣṭāśmaśarkarā ceti śuklavarga udāhṛtaḥ // rajni_22.67 bhārgīśaṭīpuṣkaravatsabījadurālabhāśṛṅgipaṭolatiktāḥ / kirātaviśvendrakaṇendrabījadhānyāni tiktaṃ suradārukaṃ ca // rajni_22.68 aṣṭādaśāṅgābhidha eṣa yogaḥ samāgame syāddaśamūlakena / dvidhā ca bhārgyādika eka eṣa jñeyo dvitīyastu kirātakādiḥ // rajni_22.69 dvātriṃśatpalasammitaṃ dadhi palānyaṣṭau ca khaṇḍaṃ palasyārdhaṃ cenmaricasya tena tulitaṃ yuktaṃ tvagelāhvayam / madhvājyaṃ ca yutaṃ tadardhamilitaṃ saṃśodhitair yojitā bhāṇḍe syāddhimavāsite śikhariṇī śrīkaṇṭhabhogyā guṇaiḥ // rajni_22.70 itthaṃ nānāmiśrayogābhidhānādenaṃ vargaṃ miśrakākhyaṃ viditvā / vaidyaḥ kuryād yogam atratyasaṃjñāprajñāsaṃjño bandhubhiryena dhīraḥ // rajni_22.71 śauryāsaṅgaratā ramā svayamumā śaśvacchivāsaṅginī sā vāṇī caturānanapraṇayinī śrīsammitā yaṃ śritā / tasyāgād abhidhānaśekharamaṇau vargo nṛsiṃheśitur dvāviṃśo 'vasitiṃ kṛtau kṛtadhiyāṃ yo miśrakākhyo mataḥ // rajni_22.72 rājanighaṇṭu, ekārthādivarga, ekārthavarga śrīśca lakṣmīphale jñeyā tv asano bījavṛkṣakaḥ / śālūkaṃ padmakande syāt sadāpuṣpo ravidrume // rajni_23.1 kuberako nandivṛkṣe gokaṇṭo gokṣure tathā / dantaphalastu pippalyāṃ kaserur bhadramustake // rajni_23.2 nāgarotthā kaccharuhā aṅkole dīrghakīlake / vallakī sallakīvṛkṣe mātuluṅge tu pūrakaḥ // rajni_23.3 brahmaghnī tu kumārī syādaṅkole gūḍhamallikā / ativiṣā śvetavacopakuñcī sthūlajīrake // rajni_23.4 kavacaḥ syātparpaṭake lavaṇaṃ tu payodhijam / bṛhattvak saptaparṇe syātkāmbhojī vākucī tathā // rajni_23.5 kīṭapādī haṃsapādyāṃ kunaṭī tu manaḥśilā / vaikuṇṭham arjake prāhurbhūdhātryāṃ tu tamālinī // rajni_23.6 śatakundaḥ śarīre syādagnikāṣṭhaṃ tathāgurau / sūkṣmapattrī śatāvaryāṃ kṣīraparṇyarkasaṃjñake // rajni_23.7 śauṇḍī tu pippalī jñeyā kastūryāṃ madanī tathā / brahmaparṇī pṛśniparṇyāṃ citraparṇī ca sā smṛtā // rajni_23.8 chattraparṇaḥ saptaparṇe pīluparṇī tu tuṇḍikā / śākaśreṣṭhastu vṛntāke śaṅgaraḥ śamir ucyate // rajni_23.9 goraṭaḥ syādviṭkhadire tuṇḍiś cāraṇyabimbikā / viṣṇuguptaṃ tu cāṇakyamūle 'nantā yavāsake // rajni_23.10 kapikacchur ātmaguptā vātapothastu kiṃśuke / pītā tu rajanī jñeyā bodhivṛkṣastu pippalaḥ // rajni_23.11 uśīre samagandhiḥ syāddhiṅgule cūrṇapāradaḥ / hiṅgāv agūḍhagandhaḥ syādgodante visragandhike // rajni_23.12 śamyāmīśāna ityāhurdivāndho ghūka ucyate / payasyā kṣīrakākolyāṃ śatavedhyamlavetase // rajni_23.13 rocanī nārikele ca bhūdhātryāṃ cāruhā smṛtā / priyāṃ priyaṅguke prāhuḥ kharāhvā cājamodake // rajni_23.14 tagaraṃ daṇḍahastī syādrasono laśune smṛtaḥ / tapasvinī jaṭāmāṃsyāṃ meghapuṣye 'jaśṛṅgikā // rajni_23.15 jñeyaṃ mātulapuṣpaṃ tu dhustūre corake ripuḥ / śaṣpaṃ bālatṛṇaṃ proktaṃ śaileyaṃ cāśmapuṣpake // rajni_23.16 śrīpuṣpaṃ tu lavaṃge syādbālapuṣpī tu yūthikā / sthūlapuṣpaṃ tu jheṇḍūke citrake dāruṇaḥ smṛtaḥ // rajni_23.17 atha syādviṣapuṣpaṃ tu puṣpaṃ śyāmadalānvitam / balabhadraḥ kadambo'nyaḥ śākhoṭe bhūtavṛkṣakaḥ // rajni_23.18 rāmā tamālapattre syādbhūrje carmadalo mataḥ / ātmaśalyā śatāvaryāṃ pikyāṃ kalabhavallabhā // rajni_23.19 viprapriyā palāśe ca jvarāristu guḍūcikā / kaṇṭakāryāṃ tu śvetāyāṃ jñeyā tu kapaṭeśvarī // rajni_23.20 pāṇḍuphalaṃ paṭole syācchāliparṇyāṃ sthirā matā / gāyatrī khadire proktā syād ervārustu karkaṭī // rajni_23.21 nīvāre 'raṇyaśāliḥ syātpārvatyāṃ gajapippalī / spṛkkāyāṃ devaputrī syādaṅkole devadāru ca // rajni_23.22 rīṭhāṃ prakīryake prāhur dantyāṃ keśaruhā smṛtā / āmrastu sahakāre syāt jñeyastāle drumeśvaraḥ // rajni_23.23 duṣputraścorake prokto māḍe caiva vitānakaḥ / māciṣā maṇḍake proktā mārjārī mṛganābhijā // rajni_23.24 tintiḍīke tu bījāmlaḥ kadalyāṃ tu sakṛtphalā / jartilaś cāraṇyatile tārkṣyaśailaṃ rasāñjane // rajni_23.25 vibhītake kalindaḥ syācchālirjñeyā tu pāṭalā / raṅgamātā tu lākṣāyām agnijvālā tu dhātakī // rajni_23.26 tiniśe syādbhasmagarbhā madhūlyāṃ madhukarkaṭī / sitaguñjā kākapīlau candrāyāṃ tu guḍūcikā // rajni_23.27 naṭaścāśokavṛkṣe syāddāḍime phalaṣāḍavaḥ / niṣpāve tu palaṅkaḥ syātkalaśī pṛśniparṇikā // rajni_23.28 rājānne dīrghaśūkaḥ syājjaraṇaḥ kṛṣṇajīrake / piṅgā caiva haridrāyāṃ śvetaśūke yavaḥ smṛtaḥ // rajni_23.29 śyāmāke tu tribījaḥ syādāḍhakyāṃ tuvarī smṛtā / godhūme'tha mṛduḥ proktaḥ karalā tripuṭā tathā // rajni_23.30 sūpaśreṣṭho harinmudge rājānne hrasvataṇḍulaḥ / makuṣṭo vanamudge syānmakuṣṭhe ca kṛmīlakaḥ // rajni_23.31 kṛṣṇaḥ kāśmīravṛkṣe syāt viṣatindur viṣadrume / palāśe pattrakaḥ prokto nyagrodho rohiṇaḥ smṛtaḥ // rajni_23.32 nārikele rasaphalastathā tāle tu śambaraḥ / vikaṅkato mṛduphale kesare bakulaḥ smṛtaḥ // rajni_23.33 śephālī sindhuvāre ca matsyākṣe hilamocikā / vāstuke śvetacillī syāt vellikā syādupodakī // rajni_23.34 ārāmavallikāyāṃ tu mūlapotī tu viśrutā / makarandaḥ puṣparase jātyāṃ tu sumanā smṛtā // rajni_23.35 āmrātake pītanakaḥ kṣaudre puṣpāsavaḥ smṛtaḥ / mṛduḥ kanyā tu samproktā jīvā syājjīvake tathā // rajni_23.36 chinnāyāṃ tu guḍūcī syānnārāyaṇyāṃ śatāvarī / sarje tu bastakarṇī ca śalāṭur bilvake tathā // rajni_23.37 sarjāntare cāśvakarṇo gokarṇī samadhau rase / kṛṣṇaṃ nīlāñjane prāhurākhukarṇī tu śambarī // rajni_23.38 durgā tu śyāmayakṣī syādbhūto mustātha durgrahaḥ / apāmārgo 'tha raktā tu mañjiṣṭhāyāṃ śaṭastathā // rajni_23.39 dhustūre brahmajā brāhmī gandharvaḥ kokile smṛtaḥ / saraṭī tu durārohā bāhulyāṃ tarvaṭaḥ smṛtaḥ // rajni_23.40 sarṣapaṃ tu durādharṣo hrīveraṃ bālake tathā / haimavatī cālparasā bhiṣaṅmātāṭarūṣake // rajni_23.41 brahmaputrī tu bhārgī syāddhastiparṇī tu karkaṭī / tulasī bahumañjaryāṃ kaṭabhyāṃ gardabhī smṛtā // rajni_23.42 kacchughno havuṣāyāṃ ca śālmalī ca yamadrume / sūkṣmailā caiva koraṅgyāṃ gandhāḍhyāṃ dhūmrapattrikā // rajni_23.43 śailajā gajapippalyāṃ kṣīriṇī tu kuṭumbinī / devabalāyāṃ trāyantī kaṭī ca khadire smṛtā // rajni_23.44 indīvarā karambhāyāṃ kande cendīvaraṃ smṛtam / puṣpāntare rājakanyā pārthive tagaraṃ tathā // rajni_23.45 sāgare ratnagarbhaśca ratnagarbhā tu medinī / suvarṇe kāñcanaṃ jñeyaṃ hemadugdhā tu kāñcanī // rajni_23.46 prasāriṇyāṃ rājabalā karpūre himavālukaḥ / himaṃ karpūrake prāhur gośīrṣaṃ candanaṃ smṛtam // rajni_23.47 brahmadāruḥ smṛtaḥ phañjyāṃ paṇyandhā paṇadhā smṛtā / vatsādanī guḍūcyāṃ ca somavallyantravallikā // rajni_23.48 nadyāmre ca samaṣṭhilo'tha rajanī syāt kālameṣyāṃ budhair dugdhārhas tilake palāṇḍuriti ca syāddīpane coktataḥ / mocā hastiviṣāṇake ca kathitā bhārgyāṃ tu padmā smṛtā nimbe śīrṇadalastathātra kathitaḥ syāddhānyarājo yave // rajni_23.49 rājanighaṇṭu, ekārthādivarga, dvyarthāḥ saurāṣṭryāṃ rucide caiva saṃdhānaṃ ca pracakṣate / palāśike śaṭī lākṣā kitavaś corake śaṭhe // rajni_24.1 balākā barhiṇaścaiva meghānandaḥ prakīrtitaḥ / ākāśe'bhrake gaganaṃ jalūkā matkuṇāsrapoḥ // rajni_24.2 nāsānakṣatrayor nāḍī kolāyāṃ śuṇḍike kaṇā / jvaraghnaś chinnavāstūke lalanā cārasarjayoḥ // rajni_24.3 mañjiṣṭhāyāṃ guḍūcyāṃ tu kumārī nāgapūrvikā / mudgare saptaparṇe syāt saptacchadam udāhṛtam // rajni_24.4 kṛtrimakaṃ viḍe kāce pākyaṃ ca yavaje viḍe / sarpāntare paṭole ca kulakaḥ samudāhṛtaḥ // rajni_24.5 jantukāyāṃ tu vāstuke vijñeyā cakravartinī / madhurā jīvake proktā medāyāṃ ca tathā smṛtā // rajni_24.6 karkandhūśceti samprokto badare pūtimārute / vāsantī kokilāyāṃ tu dantyāpuṣpaṃ pracakṣate // rajni_24.7 candrābje cotpalaṃ kuṣṭhe kṛkaraścavyavātayoḥ / capalā madyamāgadhyor dharaṇyāṃ khadire kṣamā // rajni_24.8 sindhupuṣpaṃ kadambe ca bakule cātha lomaśā / kākolyāṃ ca vacāyāṃ ca sūkṣmailā cendravāruṇī // rajni_24.9 aindryāṃ godāvarī caiva gautamyāṃ rocanā tathā / kusumbhe'raṇyaje caiva kausumbhaṃ kusumāñjane // rajni_24.10 śaṭī gandhaniśāyāṃ ca corake cātha karkaṭī / devadālyāṃ trapusyāṃ ca śatāhvāyāṃ śatāvarī // rajni_24.11 miśistu tutthanīlinyāṃ sūkṣmailāyāṃ tathā smṛtā / vitunnakaṃ tu bhūdhātryāṃ khyātā kustumbarī tathā // rajni_24.12 barhir darbhe mayūre ca plakṣamarkaṭayoḥ plavaḥ / ākhuparṇī sutaśreṇyāṃ pratyakśreṇyāṃ tathā smṛtā // rajni_24.13 vastre tamālapattre ca aṃśukaḥ samudāhṛtaḥ / darbhe ca kuśike vajraṃ kaṅgudhānye priyaṅguke // rajni_24.14 kaṅguraṅgāravallī tu phañjī hastikarañjayoḥ / vakrapuṣpamagastye ca palāśe ca śvapucchakam // rajni_24.15 māṣaparṇyāṃ śunaḥ pucche cillī syācchākalodhrayoḥ / athavā cendravāruṇyāṃ śakrāhvendrayavaṃ tathā // rajni_24.16 kākabhāṇḍī kākatuṇḍyāṃ khyātā hastikarañjake / dīrghāṅkuśyāṃ palāśe ca yājñiko'tha vidārikā // rajni_24.17 kāśmaryāṃ ca śṛgālyāṃ ca ṭeṇṭī ca mṛgadhūrtake / bhallūko'tha rudantyāṃ ca gokṣure caṇapattrakaḥ / kaṭukāgajapippalyoḥ khyātā ca śakulādanī // rajni_24.18 manthānake samākhyāto rājavṛkṣastṛṇādhipe / madane kuṭile caiva tagaraṃ cātha raktikā // rajni_24.19 guñjāyāṃ rājikāyāṃ ca piśunaṃ cāpi kuṅkume / tagare'tha yavāhvāyāṃ yavakṣāraṃ yavāsikā // rajni_24.20 aṅkuraudanayoḥ kūro dantīmadhukapuṣpayoḥ / madhupuṣpaṃ ca śophaghnī śāliparṇīpunarnave / bālapattro yavāse ca khadire cātha bālake // rajni_24.21 udīcyamuttare deśe kapiḥ kīśaturuṣkayoḥ / lāṅgalīdarbhayoḥ sīrī pragrahe jalavetase / vyādhighāto lavaṃgaṃ ca śrīgandhe divyacandane // rajni_24.22 svādukaṇṭakam ācakhyur gokṣure ca vikaṅkate / vaṃśabīje yavaphalo vatsake dhānyamārkave // rajni_24.23 devapriyaḥ agastyaḥ syād vacā śvetādipiccharī / golomyāṃ gṛñjanaṃ proktaṃ laśune vṛttamūlake // rajni_24.24 kuṅkume rāmaṭhe bāhlir balāyāmodanī bhavet / mahāsamaṅgā caiśvaryāṃ jaṭāmāṃsyāṃ jaṭā smṛtā // rajni_24.25 kastūrī mṛganābhau ca dhustūre parikīrtitā / haṃsapādyāṃ musalyāṃ ca khyātā godhāpadī budhaiḥ // rajni_24.26 tapasvī hiṅgupattryāṃ ca prakīrye raupyamuktayoḥ / tāraṃ syānmāṣaparṇyāṃ tu liṅgyāṃ cāhuḥ svayambhuvam // rajni_24.27 sahasravedhī kastūryāṃ rāmaṭhe'thābjakesare / puṃnāge tuṅgam ācakhyus trivṛddhānyaviśeṣayoḥ // rajni_24.28 masūro'pyatha viśvāyāṃ śuṇṭhī prativiṣā tathā / śrīgandhaṃ gandhapāṣāṇe gandhasāre 'tha picchile // rajni_24.29 śālmalīśiṃśape vāsābṛhatyau hiṃsrikābhidhe / markaṭastvajamodāyāṃ vanaukasi ca viśrutaḥ // rajni_24.30 syāllāṅgalī guḍūcyāṃ tu viśalyāmatha tejinī / tejovatyāṃ tu mūrvāyāṃ cāṅgerīloṇaśākayoḥ // rajni_24.31 loṇikā cāpi piṇyākaṃ tilakiṭṭaturuṣkayoḥ / bṛhatyāṃ caiva vṛntāke vārttākī ca sadāphalam // rajni_24.32 udumbare bilvavṛkṣe lajjākhadiravṛkṣayoḥ / khadire cātha sāmudraṃ lavaṇe cābdhiphenake // rajni_24.33 granthilo gokṣure bilve kaṭukā mīnapittayoḥ / matsyapittātha rajanī haridrānīlikākhyayoḥ // rajni_24.34 miśreyake muralyāṃ ca vātapattro 'tha mustake / abdo'bhrake śvetapadme puṣkaraṃ puṣkare matam // rajni_24.35 tuṇḍikeryāṃ ca kārpāse tuṇḍikā ca praśasyate / dhustūre ca viḍe dhūrtaḥ śrīveṣṭe sūcipattrake // rajni_24.36 vṛkṣadhūpo himāṃśau syātkarpūre ca prakīrtitaḥ / jātīphalaṃ tu śailūṣe śrīphale ca sitāvarī // rajni_24.37 sūcipattre tu vākucyāṃ śarkarāgaṇḍadūrvayoḥ / matsyaṇḍikā tu drākṣāyāṃ carābde tāpasapriyā // rajni_24.38 phañjī tu vokaḍī caiva ajāntryāṃ tu pracakṣate / arkāvarte ravau sūryaḥ peyaṃ kṣīre jale smṛtam // rajni_24.39 karpūre cukrake candraḥ kṣaudre tāpye ca mākṣikam / mañjiṣṭhā tagare bhaṇḍī tūccaṭā guñjamustayoḥ // rajni_24.40 suvarcalaṃ mātuliṅge rucake ca suvarcalā / arkāvarte tu maṇḍūkyāṃ hrīverapicumardayoḥ // rajni_24.41 nimbo'tha saptalāyāṃ tu saptalā navamallikā / lāṅgalyāṃ gajapippalyāṃ khyātā vahniśikhā tathā // rajni_24.42 jyotiṣmatyāṃ kākajaṅghā pārāvatapadī tathā / durālabhā yavāse ca yāse ca kṣurako mataḥ // rajni_24.43 gokṣure kokilākṣe ca kṣure gokaṇṭake kṣuraḥ / puṣkaraṃ ca palāśe ca kṣīraśreṣṭhaḥ prakīrtitaḥ // rajni_24.44 somo dhānyābhrake some priyā madye'ṅganāntare / munidrur ghaṇṭuke 'gastye 'thāmṛṇālamuśīrake // rajni_24.45 lāmajjake brahmavṛkṣo raktāgastye palāśake / vaṭe plakṣe ca śṛṅgī syāt kāntāro vanavaṃśayoḥ // rajni_24.46 bhūtṛṇe dhānyake chattraṃ mūlake śigrumūlake / mūlakaṃ ca yamānī tu dīpikābastamodayoḥ // rajni_24.47 elavālukakarkaṭyor vālukaṃ kṣīrabhūruham / tāmraṃ codumbare cātha bhūrjendrā śravaṇī tathā // rajni_24.48 rītyāṃ puṣpāñjane rītiḥ sacivo mantridhūrtayoḥ / cāṇakā mūlake miśre śālayo'thārkasārive // rajni_24.49 āsphotāyāṃ tu parjanyo vṛṣṭidāruharidrayoḥ / lakucaṃ cukravāstūke likuce'tha guṇā matā // rajni_24.50 dūrvāyāṃ māṃsarohiṇyāṃ sātalā māṃsarohiṇī / ubhe carmakaṣāyāṃ tu nīvāre piṇḍakarbure // rajni_24.51 munipriyo varāyāṃ tu guḍūcī tu viḍaṅgake / rasaṃ tu pārade bole rasaḥ pāradacarmaṇoḥ // rajni_24.52 bhallūkaḥ śunake ṛkṣe padminyāṃ nalinī tv ibhī / kiṃśuke pravarau khyātau ārūke parikīrtitāḥ // rajni_24.53 citrake methikābīje jyotiṣkaścātha vārṣike / trāyamāṇānyapuṣṭyāṃ ca methikācitramūlayoḥ // rajni_24.54 vallarī cātha kalabho dhustūre ca gajārbhake / truṭinīlikayor elā śikhaṇḍī ca mayūrake // rajni_24.55 suvarṇayūthikāyāṃ ca kārave rucake tathā / tatproktaṃ kṛṣṇalavaṇaṃ dāḍime ca kapitthake // rajni_24.56 smṛtaṃ kucaphalaṃ śākaśreṣṭhaḥ kuṣmāṇḍake tathā / kaliṅge ca smṛtaścātha khago vāyau ca pakṣiṇi // rajni_24.57 dhanurvakṣo dhanvanāge sa syādbhallāta ityapi / gheṭuke khaḍgaśimbyāṃ ca pṛthuśimbyatha cetanā // rajni_24.58 pathyāruṣkastu nicule aśoke vañjulaḥ smṛtaḥ / kapikacchvāṃ tv apāmārge markaṭī cānyapakṣiṇī // rajni_24.59 bhāradvājo bhavedvanyakārpāse cātha guggulau / dahanāgurau puraṃ ca proktātha jatupattrikā // rajni_24.60 kṣudrāśmabhede cāṅgeryām atasī śāliparṇikā / ekamūlā tu kumbhī syātpāṭalīdroṇapuṣpayoḥ // rajni_24.61 vārāhī ca harikrāntā viṣṇukrāntābhidhā matā / sāraṅgaścātake raṅkau śaṅkho vāribhave nakhe // rajni_24.62 māṃsalaṃ tu phale proktaṃ vṛntāke tu kaliṅgake / niṣpattrikāyāṃ vaṃśāgre karīraṃ saṃprakīrtitam // rajni_24.63 māṣaparṇyāṃ tu guñjāyāṃ kāmbhojī cātha pūtanā / gandhamāṃsyāṃ harītakyāṃ citrāṅgaṃ mlecchatālayoḥ // rajni_24.64 aṅkolake tu madanaṃ khyātaṃ gandhotkaṭe budhaiḥ / tiniśe śiṃśapāyāṃ tu bhasmagarbhaḥ prakīrtitaḥ // rajni_24.65 vāte marudgade caiva khyāto vaidyaiḥ samīraṇaḥ / kṣīraṃ dugdhe tavakṣīre kṣavathuḥ kṣutakāsayoḥ // rajni_24.66 sitamandārake puṣpaviśeṣe kuravaḥ smṛtaḥ / suṣavī kaṭuhuñcyāṃ ca viśrutā sthūlajīrake // rajni_24.67 kaṇṭakī khadire proktā vṛntāke cātha nīlikā / sinduvāre tu nīlinyāṃ pike caivātha kokilā // rajni_24.68 kokilākṣe ca gāndhāryāṃ patrī syātsā yavāsake / cakrāṅgī caiva rohiṇyāṃ mañjiṣṭhāyāṃ prakīrtitā // rajni_24.69 masūrā trivṛtāyāṃ ca proktā dhānyaviśeṣake / girijaṃ gairikaṃ proktaṃ śilājatu praśasyate // rajni_24.70 candrikā candrakāntau ca nirguṇḍyāṃ ca prakīrtitā / phañjī yojanabalyāṃ tu bhārgyāṃ caivātha nīlikā // rajni_24.71 mṛgākṣī śrīphalīkāyāṃ mṛgākṣī dhātrikāphalam / khyātāmṛtaphale cātha śyāmekṣuḥ kokilākṣakaḥ // rajni_24.72 ikṣurake vakraśalyāṃ kaṭubimbī pracakṣate / dantyantare vibhāṇḍyāṃ ca prakhyātā kartarī budhaiḥ // rajni_24.73 abhayā ca samākhyātā harītakyamṛṇālayoḥ / jantukāyāṃ jananyāṃ tu bhrāmarī ca bhiṣagvaraiḥ // rajni_24.74 gorase rocane gavyaṃ kārpāsyāṃ cavyacavyake / gorocanā rocanāyāṃ khyātā syādvaṃśarocanā // rajni_24.75 jyotiṣmatyāṃ pakṣibhede piṅgalā ca prakīrtitā / amṛte śāliparṇyāṃ tu sudhā ca parikīrtitā / rasarājaḥ samākhyātaḥ pārade ca rasāñjane // rajni_24.76 vallīkarañje sitapāṭalāyāṃ kuberanetrātha jaṭādimāṃsyām / māṃsī rudantyāṃ lavaṇe mahīje kāntāyasāśme tu hi romakākhyam // rajni_24.77 rājanighaṇṭu, ekārthādivarga, tryarthāḥ sitaje śatapattre ca vāsantyāṃ mādhavī bhavet / jyotiṣmatyāṃ kiṇihyāṃ ca supuṣpyāṃ kaṭabhī smṛtā // rajni_25.1 punarnavendragopau tu varṣābhūrdardurāḥ smṛtāḥ / sukumārastu śyāmāke campake kṣavake tathā // rajni_25.2 spṛkkā tu sukumārāyāṃ nepālī mālatī smṛtā / mahābalā gavākṣī ca girikarṇī gavādanī // rajni_25.3 ariṣṭas takrabhede ca nimbe ca laśune tathā / kaṭukā vaṃśadūrvāstu śataparvā ca kiṃśukaḥ // rajni_25.4 jyotiṣmatyāṃ palāśe ca nandīvṛkṣe'tha lāṅgalī / halinyāṃ gajapippalyāṃ nārikele praśasyate // rajni_25.5 kadambe mallikākhye ca śirīṣe vṛttapuṣpakaḥ / girikarṇīndravāruṇyāṃ piṇḍinyāṃ ca gavādanī // rajni_25.6 śirīṣe madhuke dantyāṃ madhupuṣpaṃ tu vañjulaḥ / aśoke caiva bheriṇyāṃ nicule cātha nākulī // rajni_25.7 sarpākṣyāṃ sitakṣudrāyāṃ yavatikte'tha darduraḥ / bhallātake ṛṣabhake'naḍuhi ca praśasyate // rajni_25.8 mayūrake methikāyāṃ citrake ca bhavecchikhī / kadalyāmajamodāyāṃ gaje hastīti saṃjñakā // rajni_25.9 amoghā padmabhede syāt pāṭalyāṃ ca vilaṅgake / kulmāṣaḥ kāñjike vaṃśe gandhamālyāṃ suviśrutaḥ // rajni_25.10 sāmāyāṃ mahiṣīvallībrāhmīhemantatāḥ smṛtāḥ / vaṃśe syānnārikele ca tāle ca tṛṇarājakaḥ // rajni_25.11 mustāyāmabhrake meghe ghanaścātha pitṛpriyaḥ / agastye bhṛṅgarāje ca kālaśāke ca viśrutaḥ // rajni_25.12 dantaśaṭhastu cāṅgeryāṃ jambīre'tha kapitthake / dahano'ruṣkare prokto vṛścikālyāṃ ca citrake // rajni_25.13 viḍaṅge ca jayantyāṃ ca moṭāyāṃ ca balā smṛtā / āmrātake śirīṣe ca plakṣe caiva kapītanaḥ // rajni_25.14 kuḍuhuñcyāṃ kāravallī kāṇḍīre cīrapadmake / yavāse kṣudrakhadire kārpāse ca marudbhavā // rajni_25.15 samudrāntā ca spṛkkāyāṃ kārpāse ca yavāsake / maṇḍūkaparṇī maṇḍūkyāṃ mañjiṣṭhādityakāntayoḥ // rajni_25.16 ṛṣabhake tu vāsāyāṃ balīvarde vṛṣaḥ smṛtaḥ / cāmpeyaṃ campake proktaṃ kiñjalke nāgakesare // rajni_25.17 uśīre ca lavaṃge ca śrīkhaṇḍe vārisambhavaḥ / palitaṃ śailaje śyāme śubhrakeśe ca viśrutam // rajni_25.18 kunduruko dhūpabhede śallakyāṃ ca tṛṇāntare / pṛthvīkāyāṃ hiṅgupattrī sthūlailā kalikā smṛtā // rajni_25.19 śatapattro rājakīre kamale puṣpabhedake / nyagrodhastvākhuparṇyāṃ ca viṣaparṇyāṃ vaṭe smṛtaḥ // rajni_25.20 kṣudrāgnimanthe tarkārī jīmūte cāgnimanthake / śvete raupye ca mīnāṇḍyāṃ sitā ca parikīrtitā // rajni_25.21 somavalkastu rīṭhāyāṃ kadare kṛṣṇagarbhake / śaileyake śilāhvā ca kunaṭyāṃ ca śilājatau // rajni_25.22 pāṭalāyāṃ māṣaparṇyāṃ kāśmaryāṃ kṛṣṇavṛntikā / jaṭāmāṃsyāṃ ca māṃse ca lākṣāyāṃ ca palaṃ smṛtam // rajni_25.23 samaṅgāyāṃ raktapādī mañjiṣṭhā ca balā smṛtā / bhallātake bilyatarau pārthe vīrataruḥ smṛtaḥ // rajni_25.24 duḥsparśāyāṃ kaṇṭakārī kapikacchur durālabhā / vatsādanyāṃ guḍūcī ca tārkṣī ca gajapippalī // rajni_25.25 āmaṇḍe puṣkare kañje padmapattraṃ pracakṣate / kāleyakaṃ tu dārvyāṃ ca kuṅkume haricandane // rajni_25.26 śrīkhaṇḍe cājagandhe syācchrīveṣṭe tilaparṇikā / lodhre pūgīphale caiva tūle ca kramukaḥ smṛtaḥ // rajni_25.27 pippalyāṃ yūthikāyāṃ ca jīrake mādhavī bhavet / ajamodā śatāhvāyāṃ miśiścaiva śatāvarī // rajni_25.28 trapusyāṃ karkaṭī tausī tathā syādvanakarkaṭī / kustumbaryāṃ ca bhūdhātryāṃ dhānyaṃ vrīhyādikaṃ smṛtam // rajni_25.29 trapusī devadālī ca ghoṭike śaphale smṛtā / taṇḍulyāṃ yavatiktā ca śaśāṇḍulyabdanādayoḥ // rajni_25.30 suradārur gandhabadhvoś caṇḍāyāṃ gandhamādinī / śyāmekṣuke kṣurake'pi kākākṣe kokilākṣakaḥ // rajni_25.31 varāṅgaṃ mastake guhye tvacāyāṃ ca praśasyate / karṇyāṃ śvetakiṇihyāṃ ca kaṭabhyāṃ girikarṇikā // rajni_25.32 pataṅgo 'rke madhūke ca paṭṭarañjanake tathā / drākṣā ca śatavīryāyāṃ dūrvā caiva śatāvarī // rajni_25.33 śuṇṭhī prativiṣā caiva viśvāyāṃ ca śatāvarī / jayā haridrā vijayā jayantyāṃ ca praśasyate // rajni_25.34 kacchurāyāṃ durālambhā svayaṃguptā yavāsakaḥ / puṇḍrekṣau cātha godhūme rasāle ca pracakṣate // rajni_25.35 drākṣāyāṃ tu rasālā syādvakṣyate ca bhiṣagvaraiḥ / haimavatyāṃ vacā śvetakṣīriṇī lomaśā smṛtā // rajni_25.36 bilve dhātrīphale caiva śrīphalaṃ cārdracikkaṇe / jātyāṃ pakṣiviśeṣe ca kamalaṃ sārasaṃ smṛtam / tilake ca chinnaruhā suṣavī ketakī bhavet // rajni_25.37 vaṃśaḥ sarjadrume veṇau kulāmnāye ca kīrtitaḥ / salile vatsanābhe ca vyāle caiva viṣaṃ smṛtam // rajni_25.38 sthūlakando mukhāluḥ syāt śūraṇaṃ hastikandakam / āmrātake pītanake'pyamlikā ca palāśikā // rajni_25.39 viṣadoḍyāṃ mahānimbe madane viṣamuṣṭikaḥ / tagare kuṅkume prokto dhustūre ca śaṭhaḥ smṛtaḥ // rajni_25.40 kapitthaḥ svarṇayūthyāṃ ca kuṣmāṇḍe nāgapuṣpake / tilake cātimukte ca ikṣubhede ca puṇḍrakaḥ // rajni_25.41 ākhoṭe vāruṇī caiva gavākṣyāṃ carmavādinī / toyavallyāṃ ca kāraṇḍīro mahādugdhāmṛtasravā // rajni_25.42 pṛthvyāṃ punarnavā medā dhāriṇī ca praśasyate / mucukunde jayāpuṣpe gaṇeryāṃ harivallabhā // rajni_25.43 kāmuke laghukāśmaryāṃ kaiḍaryo 'nyakarañjake / drākṣāntare śikhariṇī nevālyāṃ dadhibhedake // rajni_25.44 kuṭajendrayavau proktau puṣpakāsīsavatsake / kṣaudre madyāntare prokto madhuyaṣṭyāṃ madhuḥ smṛtaḥ // rajni_25.45 caṭake svarase caiva nīlakaṇṭho mayūrake / śoṇitaṃ kuṅkume rakte raktagandha iti smṛtam // rajni_25.46 tarkārī devadālyāṃ ca araṇyāṃ vahnimaṇḍale / vasaryāṃ vṛścike caiva kākabandhyā sakṛtprajā // rajni_25.47 kaṭvaṅgyāṃ ca kaṭabhyāṃ ca paṭolyāṃ dadhipuṣpikā / dhustūre kesare hemni suvarṇaṃ sampracakṣate // rajni_25.48 suvarṇāyāṃ haridrāyāṃ vāruṇī kaṇagugguluḥ / vārāhyāṃ śiśumāryāṃ ca kandabhede ca śūkarī // rajni_25.49 palāṇḍvantare lasune mūle cāṇakyasaṃjñake / mahākandaḥ samākhyāto vaidyaśāstrārthakovidaiḥ // rajni_25.50 lohe ca vanarambhāyāṃ laghupāṣāṇabhedake / triṣveteṣu ca girijā proktā yatra bhiṣagvaraiḥ // rajni_25.51 jaraṇaḥ kāsamarde tu rāmaṭhe kṛṣṇajīrake / sa śamaṃ jāyate tīkṣṇaṃ tagare ca praśasyate // rajni_25.52 durālabhāyāṃ kapikacchuke syāt tathā śikharyāṃ durabhigrahā ca / mahāsamaṅgā bahuputrikā ca sā sārivā syāt phaṇijihvikāyām // rajni_25.53 rājanighaṇṭu, ekārthādivarga, caturarthāḥ amlikāyāṃ tu cāṅgeryāṃ mocikā cāmraciñcake / vayaḥsthāyāṃ ca kākolyau dārvī ca somavallarī // rajni_26.1 jantukāyāṃ putradātryāṃ ṣaṭpadyāṃ bhramarī tvacau / bhramarī cārako vaidyaśāstram āyuṣmate smṛtaḥ // rajni_26.2 abhayā cirbhiṭā bandhyā karkoṭī ca mṛgādanī / pathyāyāṃ saṃpravakṣyante catasraśca bhiṣagvaraiḥ // rajni_26.3 kuṣṭhe kunduruke nimbe rājake rājabhadrakaḥ / kaṭake kācake lohe tilake gandhabhedakaḥ // rajni_26.4 mīnākhyāyāṃ mahārāṣṭryāṃ kākamācyāṃ tataḥ param / brahmamaṇḍūkikāyāṃ tu matsyākṣī ca pracakṣate // rajni_26.5 naktañcaraḥ kauśike syādvalguje duṇḍubhe pure / śiphājagandhākāravyau methikā cājamodikā // rajni_26.6 pañcāsye markaṭe cāśve maṇḍūke ca hariḥ smṛtaḥ / śyāmālaṅkā tripūṭāyāṃ sthūlailā vṛttamallikā // rajni_26.7 lohaṃ ca lohaje kāṃsye kṛṣṇalohe tathāgurau / kharjūryāṃ nārikele ca tāle vaṃśe durāruhā // rajni_26.8 śuṇṭhīmaricapippalyāṃ kaṇāmūle ṣaḍūṣaṇam / agnistvaruṣkare jāre nimbuke citrake tathā // rajni_26.9 bhūtāṅkuśastvapāmārge sukumāraśca rājikā / tvace cākṣabale caiva proktastatra bhiṣagvaraiḥ // rajni_26.10 śamī haridrā vṛddhiśca lakṣmī syātpadmacāriṇī / jambūkī somamatsyākṣī kroḍī brāhmī ca kīrttitā // rajni_26.11 mārkave bhrāmare bhṛṅgastvace pakṣiviśeṣake / rocanaṃ syāddāḍimake jambhe nimbe ca pūrake // rajni_26.12 sitābje damane vyāghre rugbhede puṇḍarīkakaḥ / jalajaṃ mauktike śaṅkhe loṇakṣāre lavaṃgake // rajni_26.13 vandhyākarkoṭakī caiva bṛhatyanyā ca lakṣmaṇā / sutadā putradāyāṃ tu catasraḥ parikīrtitāḥ // rajni_26.14 uśīraṃ gṛñjanaṃ caiva madhupuṣpaṃ ca vañjulaḥ / dīrghapattre ca ketakyāṃ kanyāyāṃ dīrghapattrikā // rajni_26.15 vāsante rucake plakṣaḥ kaliṅge devasarṣapaḥ / lāmajjake dīrghamūlaṃ yāse vellantare śaṭhe // rajni_26.16 tathā syācchāliparṇyāṃ ca dīrghamūlā smṛtā budhaiḥ / rāmāyāṃ trāyamāṇāyāṃ kanyāśokaś ca sātalā // rajni_26.17 amṛtaṃ vedanakṣāre sudhāyāṃ ca tathā viṣe / varāhaḥ śiśumāre ca vārāhyāṃ śūkare ghane // rajni_26.18 vārāhe vañjule kāse nādeyī jalavetase / śārado bakule rāṣṭryāṃ sārivākṛṣṇamudgayoḥ // rajni_26.19 kubjake vārṣikāyāṃ ca phalinyāṃ yoṣiti priyā / kāśmīraṃ kuṅkume deśe pauṣkare mṛganābhije // rajni_26.20 kesaro bakule hemni kiñjalke ca kasīsake / jambīraḥ syānmaruvake gucche cārjunayugmake // rajni_26.21 vasuke vasurājārkakṛṣṇāgurupunarnavāḥ / japānṛkandānyakṣudrāmucukundeṣu lakṣmaṇā // rajni_26.22 harṣaṇe sārase kāmī cakre pārāvate tathā / mūṣake kukkuṭe krauḍyāṃ vṛścike ca bahuprajaḥ // rajni_26.23 ajaśṛṅgī ca mañjiṣṭhāyuktā karkaṭaśṛṅgikā / prativiṣāsamāyuktā śṛṅgyāṃ caiva praśasyate // rajni_26.24 surase tulasī brāhmī nirguṇḍī kaṇagugguluḥ / cīnāyāṃ kārabalyāṃ ca vacāyāṃ lavaṇe paṭuḥ // rajni_26.25 pāṭalyāṃ śyāmakiṇihī tāmravallī tathāparam / jīvantikā tāmrapuṣpī kathitāḥ śāstrakovidaiḥ // rajni_26.26 hiṅgule kuṅkume raktamasre coktaṃ ca padmake / dugdhī goḍur bhūpalāśe kākolyāṃ dugdhaphenake // rajni_26.27 musalī svarṇulī caiva kaṇṭakārīndravāruṇau / ākhyātā hemapuṣpyāṃ ca nānārthajñaviśāradaiḥ // rajni_26.28 niśāyāṃ caiva nīlinyāṃ haridrāyām alaktake / rajanīti samākhyātā āyurvedeṣu dhīmatā // rajni_26.29 rājanighaṇṭu, ekārthādivarga, pañcārthāḥ ajamodājagandhā ca śikhaṇḍī kokilākṣakaḥ / apāmārgastu pañcaite mayūra iti śabditāḥ // rajni_27.1 kadalī śālmalī mocā nīlī śobhāñjanaṃ tathā / pañcasveteṣu mocākhyāṃ prayuñjanti bhiṣagvarāḥ // rajni_27.2 surabhiḥ śallakī vokaṃ kadambaścampakaḥ surā / yayo darbho haridrā ca pavitre hijjalas tilaḥ // rajni_27.3 yamānī jīrakaścaiva modābjā raktacitrakaḥ / nimbuśceti ca pañcaivaṃ dīpyakāḥ samudāhṛtāḥ // rajni_27.4 kapikacchūḥ kovidāraḥ pannagaḥ kṛtamālakaḥ / tathā chinnaruhā ceti kuṇḍalīpañcakaṃ smṛtam // rajni_27.5 śalāṭur agnimanthaś ca kṣudrāgnimathanaṃ tathā / kāśmīrī śiṃśapā caiva śrīparṇī pañcadhā smṛtā // rajni_27.6 mahāsamaṅgā vandākā jatukā cāmṛtasravā / mahāmedā ca pañcaitā jñeyā vṛkṣaruhā budhaiḥ // rajni_27.7 goviśeṣe mṛgādanyāṃ śiṃśapāreṇukāhvayoḥ / rītyantare ca vibudhaiḥ kapilā pañcasu smṛtā // rajni_27.8 kāyasthāyāṃ ca kākolyau pathyailā bahumañjarī / vyālastu citrakavyāghrasiṃhaduṣṭadvipādiṣu // rajni_27.9 vṛntāke cānyavāruṇyāṃ kṣudrāyāṃ cirbhiṭāhvaye / liṅginyāṃ ceti pañcasu jñeyā citraphalā budhaiḥ // rajni_27.10 barbaro hiṅgule bāle bhāraṅgyāṃ haricandane / asite cārjake caiva kathitaḥ śāstrakovidaiḥ // rajni_27.11 yamānyām ajamodāyāṃ vacāyāṃ dīpyake tathā / araktalaśune caiva hy ugragandhā tu pañcasu // rajni_27.12 mahābalāyāṃ samproktā sahadevī tu nīlinī / vatsādanī devasahā pippalī pañcasu smṛtā // rajni_27.13 jyotiṣmatyāṃ kākatuṇḍyāṃ kākamācyāṃ tathaiva ca / vāyasī kākajaṅghāyāṃ kākyāṃ caiva tu pañcadhā // rajni_27.14 liṅginī svarṇajīvantī raudrī syānnākulī tathā / bandhyākarkoṭakī caiva īśvaryāṃ sampracakṣate // rajni_27.15 vasantadūtyāṃ gaṇikārikāmravāsantikāpāṭalakokilāś ca / vatsādanī vākucikā guḍūcī saumā samaṇḍūkikasomavallyām // rajni_27.16 cakrī nakhāntare koke dadrughne tiniśe khare / sindhuje tilake dhātryāṃ pārade ṭaṅkaṇe śivam // rajni_27.17 jātī surīrī kaṭutumbinī ca chuchundarī reṇurasājaputrī / svarṇe'pyatho guggulukesarākhuśaṭheṣu dhīrāḥ kanakaṃ vadanti // rajni_27.18 rājanighaṇṭu, ekārthādivarga, ṣaḍarthāḥ bṛhadbalā varī tālī kaṭukātiviṣā tathā / kākolī caiva ṣaḍvargaṃ vīrāyāṃ ca pracakṣate // rajni_28.1 sātalā kṣīrakākolī vibhāṇḍī cājaśṛṅgikā / kuñjaro darduraś caiva ṣaḍviṣāṇīti kīrtitā // rajni_28.2 nīladūrvā niśāhvaśca rocanā ca harītakī / bahupuṣpī bhiṣagvaryaiḥ śivāyāṃ ṣaḍamī smṛtāḥ // rajni_28.3 nimbakharjūritālīsaṃ maricaṃ vṛttamūlakam / palāṇḍuśceti ṣaḍamī nimbasaṃjñāḥ prakīrtitāḥ // rajni_28.4 mūrvā spṛkkā sahadevā devadroṇī ca kesaram / ādityabhaktāḥ ṣaḍiti devīsaṃjñāḥ prakīrtitāḥ // rajni_28.5 brāhmaṇaḥ kṣatriyo vaiśyo dantaḥ sarpaḥ khagastathā / dvijadvijanmaśabdābhyām īritāḥ sūribhiḥ sadā // rajni_28.6 gavādanī caiva dūrvā gaṇḍadūrvā ca hastinī / pratīcī madirā ceti vāruṇyāṃ ṣaṭ susanmatāḥ // rajni_28.7 hapuṣā pītanirguṇḍī viṣṇukrāntā jayantikā / śitādrikarṇīśaṅkhinyau ṣaḍetā aparājitāḥ // rajni_28.8 kumārī ca varāhī ca vandhyākarkoṭakī mṛduḥ / sthūlailā sthalaparṇī ca ṣaṭkanyāśca kumārikāḥ // rajni_28.9 bījadrume gaje caiva sīsake nāgakesare / viṣe ca pannage caiva ṣaṭsūkto nāga ityapi // rajni_28.10 sūkṣmailā ca mahārāṣṭrī matsyākṣī kākamācikā / gaṇḍadūrvā ca gaṇḍūkī matsyādanyāṃ ṣaḍīritāḥ // rajni_28.11 māṇe kaliṅge kośāmre śalye kāke ca dhūrtake / madanaśca samākhyātaḥ ṣaḍamī samudāhṛtāḥ // rajni_28.12 doḍī guḍūcī medā ca kākolī hariṇī tathā / jīvantī caiva ṣaṭ proktā jīvantyāṃ ca bhiṣagvaraiḥ // rajni_28.13 dhūmrāṭabhṛṅgyoḥ khalu māṃsale ca plakṣe śirīṣe kuṭaje kuliṅgaḥ / drākṣā ca dūrvā jaraṇā kaṇā ca kṛṣṇābhidhā vākucikā kaṭuśca // rajni_28.14 rājanighaṇṭu, ekārthādivarga, saptārthāḥ bhadrāyāṃ tu balā nīlī dantī kāśmarī sārivā / śvetādrikarṇī gaurī ca sapta proktā bhiṣagvaraiḥ // rajni_29.1 mañjiṣṭhā kaṭukā pathyā kāśmarī candravallabhā / vandāko rajanī caiva rohiṇyāṃ sapta ca smṛtāḥ // rajni_29.2 dhātrī bahuphalāyāṃ syācchardinī kākamācikā / kāmbhojī ca śaśāṇḍūlī kaṭuhuñcī ca vālukī // rajni_29.3 maṇḍūkī brahmajā śaṅkhapuṣpī jyotiṣmatī muniḥ / viṣṇukrāntā vacā śvetā medhyāyāṃ sapta saṃmatāḥ // rajni_29.4 ākhukarṇī sutaśreṇī indrāhvā ca kaliṅgakaḥ / gaṇḍadūrvā gavākṣī ca citrāyām ṛkṣam ekataḥ // rajni_29.5 rāsnā pāṭhā priyaṅguś ca sitakṣudrā harītakī / śreyasyāṃ ceti samproktā ambaṣṭhā gajapippalī // rajni_29.6 rājanighaṇṭu, ekārthādivarga, aṣṭārthāḥ vijayā kāñcanadvaṃdvaṃ mañjiṣṭhā ca vacā tathā / syāttathā śvetanirguṇḍī jayantī kāñjikābhayā // rajni_30.1 eraṇḍanadyāmralatākarañjāḥ syādbrahmadaṇḍī panasaḥ kusumbhaḥ / syādgokṣuraḥ kaṇṭaphale ca dhūrto bhiṣagbhir aṣṭāv iti sampradiṣṭāḥ // rajni_30.2 svarṇe kapicche dadhinārikelayoḥ syājjīvake cet sthalapadmake tathā / mayūraketau samadhūkake tathā māṅgalyam aṣṭāv iti sampracakṣate // rajni_30.3 rājanighaṇṭu, ekārthādivarga, navārthāḥ vātārirjatukāyāṃ ca bhallyāṃ nīladavañjayoḥ / ṭendukāmaṇḍayor bhārgyāṃ nirguṇḍyāṃ śūrāṇe smṛtaḥ // rajni_31.1 dhātrī guḍūcī rāsnā ca dvidhā dūrvā harītakī / liṅginī tuvarī madyaṃ dhīmatāyāṃ navauṣadhī // rajni_31.2 brāhmī varāhī laśunī viṣaṃ ca śuklādikandaḥ sitakaṇṭakārī / bhūbhyāhulī ced aparājitā ca śuṇḍīti caitāsu mahauṣadhī syāt // rajni_31.3 rājanighaṇṭu, ekārthādivarga, daśārthāḥ sitāyāṃ vākucī dūrvā madyaṃ dhātrī kuṭumbinī / candrikā ca priyā piṅgā trāyamāṇā ca tejinī // rajni_32.1 rājanighaṇṭu, ekārthādivarga, ekādaśārthāḥ syādabhramāṃsī tulasī haridrā tālaṃ tathā rocanahemam / janapriyā yojanavallikā syāt samallikā candraśaśī ca gauryām // rajni_33.1 dūrvā niśā ṛddhivacā priyā ca sā māṣaparṇī śimirocanā tvatha / trāyantikā jīvanikā mahābalā maṅgalyakāyām iti candramāhvayāḥ // rajni_33.2 priyaṅguchinnā trivṛtā kaṇāhvayā vandākadūrvā tulasī ca nīlinī / durgā khagaḥ kasturikṛṣṇasārivā śyāmā mahīnduḥ kathitā bhiṣagvaraiḥ // rajni_33.3 itthaṃ vicintya viniveśitatattadekānekārthanāmagaṇasaṃgrahapūrṇam enam / vargaṃ vicārya bhiṣajā bahubhaktibhājā jñeyā svayaṃ prakaraṇānuguṇāḥ prayogāḥ // rajni_33.4 eko yaśca manasvinām acaturo yaśca dvayoraśvino stryakṣāc cācaturo nṛpañcavadano nāmnāriṣaṇṇāṃ jayī / ekārthādir amuṣya nāmaracanācūḍāmaṇau yas trayoviṃśo'sau samapūri sārdham amunā granthena vargo mahān // rajni_33.5