Namaskāraikaviṃśatistotra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_namaskAraikaviMzatistotra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Klaus Wille ## Contribution: Klaus Wille ## Date of this version: 2020-07-31 ## Source: - Godefroy de Blonay: Matériaux pour servir à l'histoire de la déesse Tāra,. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Namaskāraikaviṃśatistotra = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from namekvsu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Namaskaraikavimsatistotra = Nevs [Tib. Namastāre-ekaviṃśatistotraguṇasahita (Tārā-ekaviṃśatistotra)] Based on the edition by Godefroy de Blonay: Matériaux pour servir à l'histoire de la déesse Tāra, Paris 1895 (Bibliothèque de l'École des Hautes Études, 107), pp. 58-60. Input by Klaus Wille. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text ekaviṃśatistotra namas tāre ture vīre kṣaṇadyutinibhekṣaṇe / trailokyanāthavaktrābjavikasatkesarodbhave // nevs_1 namas śāntasaraccandrasaṃpūrṇapaṭalānane / tāre sahasravikalpaprahasatkiraṇojjvale // nevs_2 namaḥ kanakanīlābjapāṇipadmavibhūṣite / dānavīryatapaḥkṣāntititikṣādhyānagocare // nevs_3 namas tathāgatoṣṇīṣavijayānantacāriṇi / aśeṣapāramitāprāptajinaputraniṣevite // nevs_4 namas tuttārahūṃkārapūritāśādigantare / saptalokakramākrāntā aśeṣākarṣaṇakṣaṇe // nevs_5 namaḥ śakranarabrahmamarudviśveśvarārcite / bhūtavetālagandharvagaṇapuraskṛte // nevs_6 namas tratritriphaṭkāre paramantrapramardani / pratyālīḍhapādanyāse śikhijvālākulojjvale // nevs_7 namas ture mahāghore māravīravināśani / bhṛkuṭīkṛtavaktrābjasarvaduṣṭanisūdani // nevs_8 namas triratnamudrāṅke hṛdyāṅgulivibhūṣite / bhūṣitāśeṣadikcakranikare sukulākule // nevs_9 namaḥ pramuditāṭopamukuṭākṣiptasāriṇi / hasatprahasattuttāre māralokabhayaṃkari // nevs_10 namaḥ samantabhūpālāpātālākarṣaṇakṣaṇe / bhṛkuṭikṛtahūṃkāre sarvāpadavimocani // nevs_11 namaḥ śikhaṇḍakhaṇḍendumukuṭābharaṇojjvale / amitābhatathābhāre bhāsvare kiraṇadhruve // nevs_12 namaḥ karatalāghātacaraṇāhatabhūtale / bhṛkuṭikṛtahūṃkārasaptapātālanāśini // nevs_13 namaḥ kalpāntahutabhugjvālāmālāntare sthite / ālīḍhamuditābaddharipucakravināśini // nevs_14 namaḥ śive śubhe śānte śāntanirvāṇagocare / svāhā praṇamya saṃyukte mahāpātakanāśini // nevs_15 namaḥ pramuditābaddharipugātraprabhedani / daśākṣarapādanyāse vidyāhuṃkāradīpite // nevs_16 namas ture pādāghāte huṃkārakārajīvite / merumaṇḍalakailāśabhūvanatrayacāraṇi // nevs_17 namaḥ surāsarākārahariṇīkakare sthite / haradviruktaphaṭkāra aśeṣaviśanāśini // nevs_18 namaḥ suragaṇayakṣāsurakinnarasevite / ābaddhamuditābhogakari duḥsvapnanāśini // nevs_19 namaś candrārkasaṃpūrṇa nayanadyutisvabhāsvare / tāra dviruktottāre viṣamajvalanāśini // nevs_20 namas tritalavinyāse śivaśaktisamanvite / grahavetālayakṣādyanāśani pravare ture // nevs_21 mantramūlam idaṃ stotraṃ namaskāraikaviṃśati / yaḥ paṭhet prāyaśo dhīmān devyā bhaktisamanvitaḥ // 1 so 'yaṃ vā prātar utthāya smaret sarvābhayapradaṃ / sarvapāpapraśamanaṃ sarvadurgatināśanam // 2 abhiṣiktobhaya tūrṇaṃ asmin mahattām āsādya / viṣaṃ tasya mahāghoraṃ smaraṇāt pralayaṃ yānti // 3 grahajvalaviṣārtānām anyeṣāṃ caiva satvānām / putrakāmo labhet putraṃ sarvakāmān avāpnoti // 4 saptābhir jinakoṭibhiḥ so 'nte bauddhapadaṃ vrajet / sthāvaraṃ vātha jaṅgamaṃ sāḍ idaṃ pīḍam eva ca // 5 paramārtivināśanaṃ dvitrisaptābhivartinām / dhanakāmo labhed dhanaṃ na vighnaiḥ pratihanyate // 6 iti śrīsaṃyaksaṃbuddhavairocanabhāṣitaṃ bhagavatyāryatāradevyā namaskāraikaviṃśatistotraṃ saṃpūrṇaṃ samāptaṃ // śubham //