Nāradapurāṇa (or Nāradīyapurāṇa) # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_nAradapurANa.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Sansknet Project ## Contribution: members of the Sansknet Project ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Nāradapurāṇa = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from nardp1_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Narada-Purana (or Naradiya-Purana), Part 1 Input by members of the Sansknet project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. After many corrections, the text is still in need of proof-reading! ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text ṛṣaya ūcuḥ kathaṃ sanatkumārastu nāradāya mahātmane / proktavānsakalāndharmānkathaṃ tau militāvubhau // narp_1,2.1 // kasminsthāne sthitau sūta tāvubhau brahmavādinau / harigītasamudgāne cakratustadvadasva naḥ // narp_1,2.2 // sūta uvāca sanakādyā mahātmāno brahmaṇo mānasāḥ sutāḥ / nirmamā nirahaṃkārāḥ sarve te hyūdhvaretasaḥ // narp_1,2.3 // teṣāṃ nāmāni vakṣyāmi samakaśca sanandanaḥ / sanasphumāraśca vibhuḥ sanātama iti smṛtaḥ // narp_1,2.4 // viṣṇubhaktā mahātmāno brahmadhyānaparāyaṇāḥ / sahasrasūryasaṃkāśāḥ satyasandhā mumukṣavaḥ // narp_1,2. 5// ekadā meruśṛṅgaṃ te prasthitā brahmaṇaḥ sabhām / iṣṭaṃ mārge 'tha dadṛśuḥ gaṅgāṃ viṣṇipadīṃ dvijāḥ // narp_1,2.6 // tāṃ nirīkṣya samudyuktāḥ strātuṃ sītājale 'bhavan / etasminnantare tatra devarṣirnārado muniḥ // narp_1,2.7 // ājagāma dvijaśreṣṭhā dṛṣṭvā bhrāntṝnsvakāgrajān / tāndṛṣṭvā strātumudyuktānnamaskṛtya kṛtāñjitiḥ // narp_1,2.8 // guṇannāmāni sapremabhaktiyukto madhudviṣaḥ / nārāyaṇācyutānanta vāsudeva janārdana // narp_1,2.9 // yajñeśa yajñapuruṣa kṛṣṇa viṣṇo namo 'stu te / padmākṣa kamalākānta gaṅgājanaka keśava / kṣirodaśāyindeveśa dāmodara namo 'stu te // narp_1,2.10 // śrīrāma viṣṇo narasiṃha vāmana pradyumnasaṃkarpaṇa vātpadeva / ajāniruddhāmalaruṅmurāraṃ tvaṃ pāhi naḥ sarvabhayādajastram // narp_1,2.11 // ityucca ranharernāma natvā tānsvāgrajānmunīn / upāsīnaśca taiḥ sārddhaṃ sasnau prītisamanvitaḥ // narp_1,2.12 // te ṣāṃ cāpi tu sītāyā jale lokamalāpa he / strātvā saṃtartya devarṣipitanvigatakalmaṣāḥ // narp_1,2.13 // uttīryya saṃdhyopāstyādi kṛtvācāraṃ svakaṃ dvijāḥ / kathāṃ pracakrurvividhāḥ nārāyaṇa guṇāśritāḥ // narp_1,2.14 // kṛtatriyeṣu muniṣu gaṅgātīre manorame / cakāranāradaḥ praśnaṃ nānākhyānakayāntare // narp_1,2.15 // nārada uvāca sarvajñāḥ stha muniśreṣṭhāḥ bhagavadbhaktitatparāḥ / yūyaṃ sarve jagannāthā bhagavantaḥ sanātanāḥ // narp_1,2.16 // lokoddhāraparānyuṣmāndīneṣu kṛtasauhṛdān / pṛcche tato vadata me bhagavallakṣaṇaṃ budhāḥ // narp_1,2.17 // yenedamakhilaṃ jātaṃ jagatsthāvarajaṅgamam / gaṅgāpādodakaṃ yasya sa kathaṃ jñāyate hariḥ // narp_1,2.18 // kathaṃ ca trividhaṃ karma saphalaṃ jāyate nṛṇām // jñānasya lakṣaṇa brūta tapasaścāpi mānadāḥ // narp_1,2.19 // atitheḥ pūjanaṃ vāpi yena viṣṇuḥ prasīdati / evamādīni guhyāni harituṣṭikarāṇi ca / anugṛhya ca māṃ nāthāstattvato vaktumarhatha // narp_1,2. 20 // śaunaka uvāca namaḥ parāya devāya parasmātparamātra ca / parāvara nivāsāya saguṇāyāguṇāya ca // narp_1,2.21 // amāyāyātmasaṃjñāya mācine viśvarupiṇe / yogīśvarāya yogāya yogagamyāya viṣṇave // narp_1,2.22 // jñānāya jñānagamyāya sarvajñānaikahetave / jñāceśvarāya jñeyāya jñātre vijñānasaṃpade // narp_1,2.23 // dhyānāya dhyānagamyāya dhyātṛpātaharāya ca / dhyāneśvarāya sudhiyedhyeyadhyātṛsvarupiṇe // narp_1,2.24 // ādityavacandrāgnividhātṛdevāḥ siddhāśca yakṣāsuranāgasaṅghāḥ / yacchaktiyuktāstamajaṃ purāṇaṃ satyaṃ stutīśaṃ satataṃ nato 'smi // narp_1,2.25 // yo brahmarupī jagatāṃ vidhātā sa eva pātā dvijaviṣṇurupī / kalpāntarudrākhyatamuḥ sa devaḥ śeteṃ'ghripānastamajaṃ bhajāmi // narp_1,2.26 // yannāmasaṃkīrttanato gajendro grāhograbandhānmumuce sa devaḥ / virājamānaḥ svapade parākhye taṃ viṣṇumādyaṃ śaraṇaṃ prapadye // narp_1,2.27 // śivasvarupī śivabhakti bhājāṃ yo viṣṇurupī haribhāvitānām / saṃkalpapūrvātmakadehahetustaṃstameva nityaṃ śaraṇaṃ prapadye // narp_1,2.28 // yaḥ keśihantā narakāntakaśca bālo bhujāgreṇa dadhāra gotram / devaṃ ca bhūmāravinodaśīlaṃ taṃ vāsudevaṃ satataṃ nato 'smi // narp_1,2.29 // lebhe 'vatīryogranṛsiṃharupīyodaityavakṣaḥ kaṭhinaṃ śilāvat / vidāryasaṃrākṣitavānsvabhaktaṃ prahlādamīśaṃ tamajaṃ manāmi // narp_1,2.30 // vyomādibhirmūṣitamātmasaṃjñaṃ nirañjanaṃ nityamameyatattvam / jagadvidhātāramakarmakaṃ ca paraṃ purāṇaṃ puruṣama nato 'smi // narp_1,2.31 // brahmendrarudrānilavāyumartyagandharvayakṣāsuradevasaṃghaiḥ / svamūrtibhedaiḥ sthita eka īśastamādimātmā namahaṃ bhajāmi // narp_1,2.32 // yato bhinnamidaṃ sarvaṃ samudbhūtaṃ sthitaṃ ca vai / yasminneṣyati paścācca tamasti śaraṇaṃ gataḥ // narp_1,2.33 // yaḥ sthito viśvarupeṇa saṅgīvātra pratīyate / asaṅgī paripūrṇaśca tamasmi śaraṇaṃ gataḥ // narp_1,2.34 // hṛdi sthito 'pi yo devo māyayā mohitātmanām / na jñāyate paraḥ śuddhastamasmi śaraṇaṃ gataḥ // narp_1,2.35 // sarvasaṃganivṛttānāṃ dhyānayogaratātmanām / sarvatra bhāti jñānātmā tamasmi śaraṇaṃ gataḥ // narp_1,2.36 // dadhāra mandāraṃ pṛṣṭe nirode 'mṛtamanthane / devatānāṃ hitārthāya taṃ kūrmaṃ śaraṇaṃ gataḥ // narp_1,2.37 // draṣṭrāṅkureṇa yo 'nantaḥ samuddhṛtyārṇavāddharām / tasthāvidaṃ jagatkṛtsnaṃ vārāhaṃ taṃ nato 'smyaham // narp_1,2.38 // prahlādaṃ gopayandaityaṃ śilātikaṭhinorasam / vidārya hatavānyo hi taṃ nṛsiṃhaṃ nato 'smyaham // narp_1,2.39 // labdhvā vairocanerbhūmiṃ dvābhyāṃ padbhyāmatītya yaḥ / ābrahmabhuvanaṃ pādātsurebhyastaṃ nato 'jitam // narp_1,2.40 // haihayasyāparādhena hyekaviṃśatisaṃkhyayā / kṣatriyānvayabhettā yo jāmadagnyaṃ nato 'smi tam // narp_1,2.41 // āvirbhūtaścaturddhā yaḥ kapibhiḥ parivāritaḥ / hatavānrākṣasānīkaṃ rāmacandraṃ nato 'smyaham // narp_1,2.42 // mūrtidvayaṃ samāśritya bhūbhāramapahṛtya ca / saṃjahāra kulaṃ svaṃ yastaṃ śrīkṛṣṇapyahaṃ bhaje // narp_1,2.43 // bhūmyādilokatritayaṃ saṃtṛtpātmānamātmani / paśyanti nirmalaṃ śuddhaṃ tamīśānaṃ bhajāmyaham // narp_1,2.44 // yugānte pāpino śuddhānbhittvā tīkṣṇasudhārayā / sthāpayāmāsa yo dharmaṃ kṛtādau tannamāmyaham // narp_1,2.45 // evamādīnyanekāni yasya rupāṇi pāṇḍavāḥ / na śakyaṃ tena saṃkhyātuṃ koṭyabdairapi taṃ bhaje // narp_1,2.46 // mahimānaṃ tu yannāmnaḥ paraṃ gantuṃ munīśvarāḥ / devāsurāśca manavaḥ kathaṃ taṃ śrullako bhaje // narp_1,2.47 // yannāmaśravaṇenāpi mahāpātakino narāḥ / pavitratāṃ prapadyante ta kathaṃ staumi cālpadhīḥ // narp_1,2.48 // yathākathañcidyannamni kīrtite vā śrute 'pi vā / pāpinastu viśuddhāḥ syuḥ śaddhā mokṣamavānpuyuḥ // narp_1,2.49 // ātmanyātmānamādhāya yogino gatakalmaśāḥ / paśyanti yaṃ jñānarupaṃ tamasmi śaraṇaṃ gataḥ // narp_1,2.50 // sāṅkhyāḥ sarveṣu paśyanti paripūraṇāntakaṃ harim / tamādidevamajaraṃ jñānarupaṃ bhajāmyaham // narp_1,2.51 // sarvasattvamayaṃ śāntaṃ sarvadraṣṭāramīśvaram / sahasraśīrṣakaṃ devaṃ vande bhāvātmakaṃ harim // narp_1,2.52 // yadbhūtaṃ yacca vai bhāvyaṃ sthāvaraṃ jaṅgamaṃ jagat / daśāṅgulaṃ yo 'tsyatiṣṭattamīśamajaraṃ bhade // narp_1,2.53 // aṇoraṇīyāṃsamajaṃ mahataśca mahattaram / guhyādguhyatamaṃ devaṃ praṇamāmi punaḥ punaḥ // narp_1,2.54 // dhyātaḥ smṛtaḥ pūjito vā śṛtaḥ praṇamito 'pi vā / svapadaṃ yo dadātīśastaṃ vande puruṣottamam // narp_1,2.55 // iti stuvantaṃ paramaṃ pereśaṃ harṣāmbusaṃruddhavilocanāste / munīśvarā nāradasaṃyutāstu sanandanādyāḥ prapudaṃ prajagmuḥ // narp_1,2.56 // ya idaṃ prātarutyāya pāṭhedvai paurupaṃ stavam / sarvapāpaviśuddhātmā viṣṇulokaṃ sa gacchati // narp_1,2.57 // iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde sanatkumāranāradasaṃvāde nāradakṛtaviṣṇustutirnāma dvitīyodhyāyaḥ nārada uvāca kathaṃ sasarja brahmādīnādidevaḥ purā vibhuḥ / tanmamākhyāhi sanaka sarvajño 'sti yato bhavān // narp_1,3.1 // śrīsanaka uvācā nārāyaṇo 'kṣaro 'nantaḥ sarvavyāpī nirañjanaḥ / tenedamakhilaṃ vyātpaṃ jagatsthāvarajaṅgamam // narp_1,3.2 // ādisarge mahāviṣṇuḥ svaprakāśo jaganmayaḥ / guṇabhedamadhiṣṭhāya mūrttitrikamavāsṛjat // narp_1,3.3 // sṛṣṭyarthaṃ tu purā devo dakṣiṇāṅgātprajāpatim / madhyerudrākhyamīthānaṃ jagadantakaraṃ mune // narp_1,3.4 // pālanāyāsya jagato vāmāṅgādviṣṇumavyayam / tamādidevamajaraṃ kecidāhuḥ śivābhidham / kecidviṣṇuṃ sadā satyaṃ brahmāṇaṃ kecidūcire // narp_1,3.5 // tasya śaktiḥ parā viṣṇorjagatkāryapravartinī / bhāvābhāvasvarupā sā vidyāvidyeti gīyate // narp_1,3.6 // yadā viśvaṃ mahāviṣṇorbhinnatvena pratīyate / tadā hyavidyā saṃsiddhā bhavedduḥkhasya sādhanam // narp_1,3.7 // jñātṛjñeyādyupādhiste yadā naśyati nārada / sarvaikabhāvanā buddhiḥ sā vidyetyabhidhīyate // narp_1,3.8 // eṣaṃ māyā mahāviṣṇorbhinnā saṃsāradāyinī / abhedabuddhyā dṛṣṭā cetsaṃsārakṣayakāriṇī // narp_1,3.9 // viṣṇuśaktisamudbhūtametatsarvaṃ varācaṃm / yasmādbhinnamidaṃ sarvaṃ yacceṅgedyaccaneṅgati // narp_1,3.10 // upādhibhiryathākāśo bhinnatvena pratīyate / avidyopādhiyogenatathedamakhilaṃ jagat // narp_1,3.11 // yathā harirjagadyāpī tasya śaktistathā mune / dāhaśaktiryathāṅgāre svāśrayaṃ vyāpya tiṣṭati // narp_1,3.12 // umeti kecidāhustāṃ śaktiṃ lakṣmīṃ tathā pare / bhāratītyapare caināṃ girijetyambiketi ca // narp_1,3.13 // durgeti bhadrakālīti caṇḍī māheśvarītyapi / kaumārī vaiṣṇavī ceti vārāhyendrī ca śāmbhavī // narp_1,3.14 // brāhmīti vidyāvidyeti māyeti ca tathā pare / prakṛtiśca parā ceti vadanti paramarṣasyaḥ // narp_1,3.15 // śeṣaśaktiḥ parā viṣṇorjagatsargādikāriṇī / vyaktāvyaktasvarupeṇa jagahyāpya vyavasthitā // narp_1,3.16 // prakṛtiścapumāṃścaiva kālaśceti vidhisthitiḥ / sṛṣṭisthitivināśānāmekaḥ kāraṇatāṃ gataḥ // narp_1,3.17 // yenedamakhilaṃ jātaṃ brahmarupadhareṇa vai / tasmātparataro devo nityaityabhidhīyate // narp_1,3.18 // rakṣāṃ karoti yo devo nitya ityabhidhīyate / rakṣāṃ karoti yo devo jagatāṃ parataḥ pumān // narp_1,3.19 // tasmātparataraṃ yattadavyayaṃ paramaṃ padam // narp_1,3.20 // akṣaro nirguṇaḥ śuddhaḥ paripūrṇaḥ sanātanaḥ / yaḥ paraḥ kālapupākhyo yogidhyeyaḥ parātparaḥ // narp_1,3.21 // paramātmā parānandaḥ sarvopādhivivarjitaḥ / jñānaikavedyaḥ paramaḥ sañcidānandavigrahaḥ // narp_1,3.22 // yo 'sau śuddho 'pi paramo hyahṝṅkāreṇa saṃyutaḥ / dehīti procyate mūḍhairaho 'jñānaviḍambanam // narp_1,3.23 // sa devaḥ paramaḥ śuddhaḥ sattvadiguṇabhedataḥ / mūrtitrayaṃ samāpannaḥ sṛṣṭisthityantakāraṇam // narp_1,3.24 // yo 'sau brahmā jagatkartā yannābhikamalodbhavaḥ / sa evānandarupātmā tasmānnāstyaparo mune // narp_1,3.25 // antaryāmī jagadyāpī sarvasākṣī nirañjanaḥ / bhinnābhinnasvarupeṇa sthito vai parameśvaraḥ // narp_1,3.26 // yasya śaktirmahāmāyā jagadvistrambhadhāriṇī / viśvotpatternidānatvātprakṛtiḥ procyate budhaiḥ // narp_1,3.27 // ādisarge mahāviṣṇorlokānkarttuṃ samudyataḥ / prakṛtiḥ puruṣaśceti kālaśceti tridhā bhavet // narp_1,3.28 // paśyanti bhāvitātmāno yaṃ brahmatyabhisaṃjñitam / śuddhaṃ yatparamaṃ dhāma tadviṣṇoḥ paramaṃ padam // narp_1,3.29 // evaṃ śuddho 'kṣaro 'nantaḥ kālarupī maheśvaraḥ / guṇarupīguṇādhārojagatāmādikṛdvibhuḥ // narp_1,3.30 // pratṛtiḥ kṣobhamāpannā puruṣākhye jagadgurau / mahānprādurabhūddhuddhistato 'haṃ samavarttata // narp_1,3.31 // ahṝṅkārāśca sūkṣmāṇi tanmātrāṇīndriyāṇi ca / tanmātrebhyo hi jātāni bhūtāni jagataḥ kṛte // narp_1,3.32 // ākāśavāyyagrijalabhūmayo 'bjabhāvātmaja / yathākramaṃ kāraṇatāmekaikasyopayānti ca // narp_1,3.33 // tato brahmā jagaddhātā tāmasānasṛjatprabhuḥ / tiryagyonigatāñjantūnpaśupakṣimṛgādikān // narp_1,3.34 // tamapyasādhakaṃ matvā devasargaṃ sanātanāt / tato vaimānuṣaṃ sargaṃ kalpayāmāsa pahmajaḥ // narp_1,3.35 // tato dakṣādikānputrānsṛṣṭisādhanatatparān / ebhiḥ putrairidaṃ vyāptaṃ sadevāsuramānuṣam // narp_1,3.36 // bhurbhuvaśca tathā svaśca mahaśvaiva janastathā / tapaśca satyamityevaṃ lokāḥ satyopari sthitāḥ // narp_1,3.37 // atalaṃ vitalaṃ caiva sutalaṃ ca talātalam / mahātalaṃ ca viprendra tato 'dhacca rasātalam // narp_1,3.38 // pātālaṃ ceti saptaiva pātālāni kramādadhaḥ / eṣa sarveṣu lokeṣu lokanāthāṃśca sṛṣṭavān // narp_1,3.39 // kulācalānnadīścāsau tattallokanivāsinām / varttanādīni sarvāṇi yathāyogyaṃmakalpayat // narp_1,3.40 // bhūtale madhyago meruḥ sarvadevasamāśrayaḥ / lokālokaśca bhūmyante tanmadhye satpa sāgarāḥ // narp_1,3.41 // dvīpāśca satpa viprendra dvīpe kulācalāḥ / bāhyā nadyaśca vikhyātā janāścāmarasannibhāḥ // narp_1,3.42 // jambūplakṣābhidhānau ca śālmalaśca kuśastathā / krauñcaśākau puṣkaraśca te sarve devabhūmayaḥ // narp_1,3.43 // ete dvīpāḥ samudraistu satpasatpabhirāvṛtāḥ / lavaṇekṣusurāsarpirdadhikṣīrajalaiḥ samam // narp_1,3.44 // ete dvīpāḥ samudrāśca pūrvasmāduttarerāḥ / jñeyā dviguṇavistarā lokālokāñca parvatāt // narp_1,3.45 // kṣārodadherupattaraṃ yaddhi mādreścaiva dakṣiṇām / jñeyaṃ tadbhārataṃ varṣaṃ sarvakarmaphalapradam // narp_1,3.46 // atra karmāṇi kurvanti trividhāni tu nārada / tatphalaṃ bhujyate caiva bhogabhūmidhanakramāt // narp_1,3.47 // bhārate tu kṛtaṃ karma śubhaṃ vāśubhameva ca / tatphalaṃ kṣayi viprendra bhujyate 'nyatrajantubhiḥ // narp_1,3.48 // adyāpi devā icchanti janma bhāratabhūtale / saṃcitaṃ sumahatpuṇyamakṣayyamamalaṃ śubham // narp_1,3.49 // kadā labhāmahe janma varṣabhāratabhūmiṣu / kadā puṇyena mahatā yāsyāma paramaṃ padam // narp_1,3.50 // dānairvāvividhairyajñaistapobhirvāthavā harim / jagadīśaṃsameṣyāmo nityānandamanāmayam // narp_1,3.51 // yo bhāratabhuvaṃ prāpya viṣṇupūjāparo bhavet / na tasya sadṛśo 'nyo 'sti triṣu lokeṣu nāradā // narp_1,3.52 // harikīrtanaśīlo vā tadbhaktānāṃ piyo 'pi vā / śukṣaṣurvāpi mahataḥ savedyo divijairapi // narp_1,3.53 // haripūjārato nityaṃ bhaktaḥ pūjāsto 'ṣi vā / bhaktocchiṣṭānnasevī ca yāti viṣṇoḥ paraṃ padam // narp_1,3.54 // nārāyaṇeti kṛṣṇeti vāsudeveti yo vadet / ahiṃsādiparaḥ śantiḥ so 'pi vandyaḥ surottamaiḥ // narp_1,3.55 // śiveti nīlakaṇṭheti śaṅkaretica yaḥ smaret / sarvabhūtahito nityaṃ so 'bhyarcyo divijaiḥ smṛtaḥ // narp_1,3.56 // gurubhaktaḥ śivadhyānī svāśramācāratatparaḥ / anasūyuḥśucirdakṣo yaḥ so 'pyarcyaḥsureśvaraiḥ // narp_1,3.57 // brāhmaṇānāṃ hitakaraḥ śradhdāvānvarṇadharmayoḥ / vedavādarato nityaṃ sa jñeyaḥ paṅkipāvanaḥ // narp_1,3.58 // abhedadarśī deveśe nārāyaṇaśivātmake / sarvaṃ yo brahmaṇa nityamasmadādiṣu kā kathā // narp_1,3.59 // goṣu kṣānto brahmacārī paranindāvivarjitaḥ / aparigrahaśī laśca devapūjyaḥ sa nārada // narp_1,3.60 // steyādidoṣavimukhaḥ kṛtajñaḥ satyavāk śuciḥ / paropakāranirataḥ pūjanīyaḥ surāsuraiḥ // narp_1,3.61 // vedārthaśravaṇe buddhiḥ purāṇaśravaṇe tathā / satsaṃge 'pi ca yasyāsti so 'pi vandyaḥ surottamaiḥ // narp_1,3.62 // evamādīnyanekāni karmāṇi śraddhayānvitaḥ / karoti bhārate varṣe saṃbandho 'smābhireva ca // narp_1,3.63 // eteṣvanyatamo vipramātmānaṃ nārabhettu yaḥ / sa eva duṣkṛtirmūḍho nāstyanyo 'smādacetanaḥ // narp_1,3.64 // saṃprāpya bhārate janma satkarma suparāṅmukhaḥ / pīyūṣakalaśaṃ suktvā viṣabhāṇḍamupāśritaḥ // narp_1,3.65 // śrutismṛtyuditairddharmairnātmānaṃ pāvayettu yaḥ / sa evātmavidhātī syātpāpināmagraṇīrmune // narp_1,3.66 // karmabhūmiṃ samāsādya yo na dharmaṃ samācaret / sa ca sarvādhamaḥ prokto vedavidbhirmunīśvara // narp_1,3.67 // śubhaṃ karma samutsṛjya duṣkarmāṇi karoti yaḥ / kāmadhenuṃ parityajya arkakṣīraṃ saṃ mārgati // narp_1,3.68 // evaṃ bhāratabhūbhāgaṃ praśaṃsanti divaukasaḥ / brahmādyā api viprendra svabhogakṣayabhīravaḥ // narp_1,3.69 // tasmātpuṇyatamaṃ jñeyaṃ bhārataṃ varṣamuttamam / devānāṃ durlabhaṃ vāpi sarvakarmaphalapradam // narp_1,3.70 // asminpuṇye ca bhūbhāge yastu satkarmasūdyataḥ / na tasya sadṛśaṃ kaścitriṣu vidyate // narp_1,3.71 // asmiñjāto naro yastu svaṅkarmakṣapaṇodyataḥ / nararupaparicchannaḥ sa harirnātra saṃśayaḥ // narp_1,3.72 // paraṃ lokaphalaṃ prepsuḥ kiryātkarmāṇyatandritaḥ / nivedya haraye bhaktyā tatphalaṃ hyakṣayaṃ smṛtam // narp_1,3.73 // virāgī cetkarmaphaleṣvapi kiñcitra kārayet / arpayetsukṛtaṃ karma prīyatāmitiṃ me hariḥ // narp_1,3.74 // ābrahmabhuvanāllokāḥ punarutpattidāyakāḥ / phalāgṛdhnuḥ karmaṇāṃ tatprātproti paramaṃ padam // narp_1,3.75 // vedoditāni karmāṇi kuryādīśvaratuṣṭaye / yathāśramaṃ tyaktukāmaḥ prānpoti padamavyayam // narp_1,3.76 // niṣkāmo vā sakāmo vā kuryātkarma yathāvidhi / svāśramācāraśūnyaśca patitaḥ procyate budhaiḥ // narp_1,3.77 // sadācāraparo vipro varddhate brahmatejasā / tasya viṣṇuśca tuṣṭaḥ syādbhaktiyuktasya nārada // narp_1,3.78 // bhārate janma saṃprāpya nātmānaṃ tārayetu yaḥ / pacyate niraye dhore sa tvācandrākratārakam // narp_1,3.79 // vāsadevaparo dharmo vāsudevaparaṃ tapaḥ / vāsudevaparaṃ jñānaṃ vāsudevaparā gatiḥ // narp_1,3.80 // vāsudevātmakaṃ sarvaṃ jagatsthāvarajaṅgamam / ābrahmastambaparyantaṃ tasmādanyatra vidyate // narp_1,3.81 // sa eva dhātā tripurāntakaśca sa eva devāsurayajñarupaḥ / sa evabrahmāṇḍamidaṃ tato 'nyanna kiñcidasti vyatiriktarupam // narp_1,3.82 // asmātparaṃ nāparamasti kiñcidyasmādaṇīyānnatathā mahīyān / vyātpaṃ hi tenedamidaṃ vicitraṃ taṃ devadevaṃ praṇametsamīṅyam // narp_1,3.83 // iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde sṛṣṭibharatakhaṇḍaprāśastyabhūgolānāṃ varṇanaṃ nāma tṛtīyo 'dhyāyaḥ sanaka uvāca śraddhāpūrvāḥ sarvadharmā manorathaphalapradāḥ / śraddhayāsādhyate sarvaṃ śraddhayā tuṣyate hariḥ // narp_1,4.1 // bhaktirbhaktyaiva karttavyātathā karmāṇi bhaktitaḥ / karmaścaddhāvihīnāni na sidhyantiṃ dvijo tamāḥ // narp_1,4.2 // yathā'loko hi jantūnāṃ ceṣṭākāraṇatāṃ gataḥ / tathaiva sarvasiddhīnāṃ bhaktiḥ paramakāraṇam // narp_1,4.3 // yathā samasta lokānāṃ jīvanaṃ salilaṃ smṛtam / tathā samastasiddhīnāṃ jīvanaṃ bhaktiriṣyate // narp_1,4.4 // yathā bhūmiṃ samāśritya sarve jīvanti jantavaḥ / tathā bhaktiṃ samāśritya sarvakāryyāṇi sādhayet // narp_1,4.5 // śraddhāvāṃllabhate dharṃmaṃ śraddhāvātarthamāpnuyāt / śraddhayā sādhyate kāmaḥ śraddhāvānmokṣamānpuyāt // narp_1,4.6 // na dānairna tapobhirvā yajñairvā bahudakṣiṇaiḥ / bhaktihīnermuniśceṣṭha tuṣyate bhagavānhariḥ // narp_1,4.7 // merumātrasuvarṇānāṃ koṭikoṭisahasraśaḥ / dattā cāpyarthanāśāya yatobhaktivivarjitā // narp_1,4.8 // abhaktyā yattapastaptaiḥ kevalaṃ kāyaśoṣaṇam / abhaktyā yaddhutaṃ havyaṃ bhasmani nyastahavyavat // narp_1,4.9 // yatkiñcitkurute karṃmaśraddhayāpyaṇumātrumātrakam /. tannāma jāyate puṃsāṃ śāśvataṃ pratīdāyakam // narp_1,4.10 // aśvameghasahasraṃ vā karṃma vedoditaṃ kṛtam / tatsarvaṃ niṣphalaṃ brahmanyadi bhaktivivarjitam // narp_1,4.11 // haribhaktiḥ parā nṝṇāṃ kāmadhenūpamā smṛtā / tasyāṃ satyāṃ pibantyajñāḥ saṃsāragaralaṃ hyaho // narp_1,4.12 // asārabhūte saṃsāre sārametadajātmaja / bhagavadbhaktasaṅgaśca haribhaktistitikṣutā // narp_1,4.13 // asūyopetamanasāṃ bhaktidānādikarṃma yat / avehi niṣphalaṃ brahaṃsteṣāṃ dūrataro hariḥ // narp_1,4.14 // pariśriyābhitatpānāṃ dambhācāraratātmanām / mṛṣā tu kurvatāṃ karma teṣāṃ dūrataro hariḥ // narp_1,4.15 // pṛcchatāṃ ca mahādharṃmānvadatāṃ vai mṛṣā ca tān / dharmeṣvabhaktimanasāṃ teṣāṃ dūrataro hariḥ // narp_1,4.16 // vedapraṇihito dharṃmo dharṃmo vedo nārāyaṇaḥ paraḥ / tatrāśraddhāparā ye tu teṣāṃ dūrataro hariḥ // narp_1,4.17 // yasya dharṃmavihīnāni dinānyāyānti yānti ca / sa lohakārabhastreva śvasannapi na jīvati // narp_1,4.18 // dharmārthakāmamokṣākhyāḥ puruṣārthāḥ sanātanāḥ / śraddhāvatāṃ hi sidhyanti nānyathā brahmanandanā // narp_1,4.19 // svācāramanatikramya haribhaktiparo hi yaḥ / sa yāti viṣṇubhavanaṃ yadvai paśyanti sūrayaḥ // narp_1,4.20 // kurvanvedoditāndharṃmānmunīndra svāśramocitān / haridhyānaparoyastu sa yāti paramaṃ padam // narp_1,4.21 // ācāraprabhavo dharmaḥ dharṃmasya prabhuracyutaḥ / āśramācārayuktena pūjitaḥ sarvadā hariḥ // narp_1,4.22 // yaḥ svācāraparibhraṣṭaḥ sāṅgavedāntago 'pi vā / sa eva patito jñeyo yataḥ karmabahiṣkṛtaḥ // narp_1,4.23 // haribhaktipari vāpi haridhyānaparo 'pi vā / bhraṣṭo yaḥ svāśramācārātpatitaḥ so 'bhidhīyate // narp_1,4.24 // vedo vā haribhaktirvā bhaktirvāpi maheśvare / ācārātpatitaṃ mūḍhaṃ na punāti dvijottama // narp_1,4.25 // puṇyakṣetrābhigamanaṃ puṇyatīrthaniṣevaṇam / yajño vā vividho brahmaṃstyaktācāraṃna rakṣati // narp_1,4.26 // ācārātprāpyate svarga ācārātprāpyate sukham / ācārātprāpyate mokṣa ācārātkiṃ na labhyate // narp_1,4.27 // ācārāṇāntu sarveṣāṃ yogānāṃ caiva sattam / haribhaktepari tathā nidānaṃ bhaktiriṣyate // narp_1,4.28 // bhaktyaiva pūjyate viṣṇurvāñchitārthaphalapradaḥ / tasmātsamastalokānāṃ bhaktirmāteti gīyate // narp_1,4.29 // jīvanti jantavaḥ sarve yathā mātarāśritāḥ / tathā bhaktiṃ samāśritya sarve jīvanti dhārṃmikāḥ // narp_1,4.30 // svāśramācārayuktasya haribhaktiryadā bhavet / na tasya triṣu lokeṣu sadṛśo 'styajanandana // narp_1,4.31 // bhaktyā sidhyanti karṃmāṇi karṃmāṇi karṃmābhistuṣyate hariḥ / tasmiṃstuṣṭe bhavejjñānaṃ jñānānmokṣamavāpyate // narp_1,4.32 // bhaktistu bhagavadbhaktasaṅgena khalu jāyate / tatsaṅgaṃ prāpyate pumbhiḥ sukṛtaiḥ pūrvasañcitaiḥ // narp_1,4.33 // varṇāśramācāraratā bhagavadbhaktilālasāḥ / kāmādidoṣanir muktāste santo lokaśikṣakāḥ // narp_1,4.34 // sastaṅgaḥ paramo brahmanna labhyetākṛtātmanām / yadi labhyeta vijñeyaṃ puṇyaṃ janmāntarārjitam // narp_1,4.35 // pūrvārjitāni pāpāni nāśamāyānti yasya vai / satsaṅgatirbhavettasya nānyathā ghaṭate hi sā // narp_1,4.36 // ravirhi raśimajālena divā hantibahistamaḥ / santaḥ sūktimarīcyoścāntardhvāntaṃ hi sarvadā // narp_1,4.37 // durlabhāḥ puruṣā loke bhagavadbhaktilālasāḥ / teṣāṃ saṅgo bhavedyasya tasya śāntirhi śāśvatī // narp_1,4.38 // nārada uvāca kiṃlakṣaṇā bhāgavatāste ca kiṃ karṃma kurvate / teṣāṃ loko bhavetkīdṛktatsarvaṃ brūhi tattvataḥ // narp_1,4.39 // tvaṃ hi bhakto rameśasya devadevasya citriṇaḥ / etānnigadituṃ śaktastvato nāstyadhiko 'paraḥ // narp_1,4.40 // sanaka uvāca śṛṇu brahmanparaṃ guhyaṃ mārkaṇḍeyasya dhīmanaḥ ña / yamuvāca jagannātho yoganidrāvimocitaḥ // narp_1,4.41 // yo 'sau viṣṇuḥ paraṃ jyotirdevadevaḥ sanātanaḥ / jagatkarttā śivabrahma svarupavān // narp_1,4.42 // yugānte raudrarupeṇa brahmāṇḍagrāhitaḥ / jagatyekārṇavībhūte naṣṭe sthāvarajaṅgame // narp_1,4.43 // bhagavāneva śeṣātmā śete vaṭadale hariḥ / asaṃkhyātābjajanmādyairābhūṣitatanūrūhaḥ // narp_1,4.44 // pādāṅguṣṭāgraniryātagaṅgāśītāmbupāvanaḥ / sūkṣmātsūkṣmataro devo brahmāṇḍagrāsaṃbṛṃhitaḥ // narp_1,4.45 // vaṭacchade śayāno 'bhūtsarvaśaktisamanvitaḥ / tasminsthāne mahābhāgo nārāyaṇaparāyaṇaḥ / mārkaṇḍeyaḥ sthinastasya līlāḥ paśyanmahe śituḥ // narp_1,4.46 // ṛṣaya ūcuḥ tasminkāle mahāghore naṣṭe sthāvarajaṅgame / harirekaḥ sthita iti mune pūrvaṃ hi śuśruma // narp_1,4.47 // jagatyekārṇavībhūte naṣṭe sthāvarañjagame / sarvagrastena hariṇā kimarthaṃ so 'vaśeṣitaḥ // narp_1,4.48 // paraṃ kautūhalaṃ hyatraṃ varttate 'tīva sūta naḥ / harikīrtisudhāpāne kasyālasyaṃ prajā yate // narp_1,4.49 // sūta uvāca āsīnmunirmahābhāgo mṛkaṇḍuriti viśrutaḥ / śālagrāme mahātīrthe so 'tapyata mahātapāḥ // narp_1,4.50 // yugānāma yutaṃ brahmangṛṇanbrahma sanātanam //ṭa nirāhāraḥ kṣamāyuktaḥ satyasandho jitendriyaḥ // narp_1,4.51 // ātmavatsarvabhūtāni paśyanviṣayaniḥspṛhaḥ / sarvabhūtahito dānta statāpa sumahattapaḥ // narp_1,4.52 // tattāpaḥśaṅkitāḥ sarve devā indrādayastadā / pareśaṃ śaraṇaṃ jagmurnārāyaṇamanāmayam // narp_1,4.53 // kṣīrābdheruttaraṃ tīraṃ saṃprāpyatrivivaukasaḥ / tuṣṭuvurdevadeveśaṃ pahmanābhaṃ jagadgurum // narp_1,4.54 // devā ūcuḥ nārāyaṇākṣarānanta śaraṇāgatapālaka / mṛkaṇḍutapasā trastānpāhi naḥ śaraṇāgatān // narp_1,4.55 // jaya devādhideveśa jaya śaṅkhagadādhara / jayo lokasvarupāya jayo brahmāṇḍahetave // narp_1,4.56 // namaste devadeveśa namaste lokapāvana / namaste lokanāthāya namaste lokasākṣiṇe // narp_1,4.57 // namaste dhyānagamyāya namaste dhyānahetave / namaste dhyānarupāya namaste dhyānapākṣiṇe // narp_1,4.58 // keśihantre namastubhyaṃ madhuhantre parātmane / namo bhūmyādirūpāya namaścaitanyarupiṇe // narp_1,4.59 // namo jyeṣṭāya śuddhāya nirguṇāya guṇātmane / arupāya svarupāya bahurupāya te namaḥ // narp_1,4.60 // namo brahmaṇyadevāya gobrāhmaṇahitāya ca / jagaddhitāya kṛṣṇāya govindāya namonamaḥ // narp_1,4.61 // namo hikṣamagarbhāya namo brahmādirupiṇe / namaḥ sūryyādirupāya havyakavyabhuje namaḥ // narp_1,4.62 // namo nityāya vandyāya sadānandaikarupiṇe / namaḥ smṛtārtināśāya bhūyo bhūyo namo namaḥ // narp_1,4.63 // evaṃ devastutiṃ śrutvā bhagavānkamalāpatiḥ / pratyakṣatāmagātteṣāṃ śaṅkacatragadādharaḥ // narp_1,4.64 // vikacāmbujapatrākṣaṃ sūryyakoṭisamaprabham / sarvālaṅkārasaṃyuktaṃ śrīvatsāṅkitavakṣasam // narp_1,4.65 // pītāmbaradharaṃ saumyaṃ svarṇayajñopavītinam / stṛyamānaṃ munivaraiḥ pārṣadapravarāvṛttam // narp_1,4.66 // taṃ dṛṣyvā devasaṃghāste tattejohatatejasaḥ / namaścakrurmudā yuktā aṣṭāṅgauravaniṃ gatāḥ // narp_1,4.67 // tataḥ prasanno bhagavānmeghagaṃbhīranisvanaḥ / uvāca prīṇayandevānnatānindrapurogamān // narp_1,4.68 // śrībhagavānuvāca jāne vo mānasaṃ duḥkhaṃ mṛkaṇḍutapasoṅgam / yuṣmānna bādhate devāḥ sa ṛṣiḥ sajjanāgrāṇīḥ // narp_1,4.69 // saṃpadbhiḥ saṃyutā vāpi vipadbhiścāpi sajjanāḥ / sarvathānyaṃ na bādhante svapne 'pi surasattamāḥ // narp_1,4.70 // satataṃ bādhyamāno 'pi viṣayākhyairarātibhiḥ / avidhāyātmano rakṣāmanyāndveṣṭi kathaṃ sudhīḥ // narp_1,4.71 // tāpatrayābhidhānena bādhyamāno hi mānavaḥ / anyaṃ krīḍayituṃ śaktaḥ kathaṃ bhavati sattamaḥ // narp_1,4.72 // karmaṇā manasā vācā bādhate yaḥ sadā parān / nityaṃ kāmādibhiryukto mūḍhadhīḥ procyate tu saḥ // narp_1,4.73 // yo lokahitakṛnmartyo gatāsuryo vimatsaraḥ / niḥśaṅgaḥ procyate sadbhirihāmātra ca sattamāḥ // narp_1,4.74 // saśaṅkaḥ sarvadā duḥkhī niḥśaṅkaḥ sukhamānpuyāt / gacchadhvaṃ svālayaṃ svasthāḥ krīḍayiṣyati vo na saḥ // narp_1,4.75 // bhavatāṃ rakṣakaścāhaṃ viharadhvaṃ yathāsukham / iti datvā varaṃ teṣāmatasīkusumaprabhaḥ // narp_1,4.76 // paśyatāmeva devānāṃ tatraivāntaradhīyata / tuṣṭātmānaḥ suragaṇāṃ yayurnākaṃ yathāgatam // narp_1,4.77 // mṛkaṇḍorapi tuṣṭātmā hariḥ pratyakṣatāmagāt / arupaṃ paramaṃ brahmasvaprakāśaṃ nirañjanam // narp_1,4.78 // atasīpuṣpasaṃkāśaṃ pītavāsasamacyacutam / divyāyudhadharaṃ dṛṣṭvā mṛkaṇḍurvismito 'bhavat // narp_1,4.79 // dhyānādunmīlya nayanaṃ apaśyaddharimagrataḥ / prasannavadanaṃ śāntaṃ dhātāraṃ viśvatejasam // narp_1,4.80 // romāñcitaśarīro 'sāvānandāśruvilocanaḥ / nanāma daṇḍavadbhūmau devadeva sanātanam // narp_1,4.81 // aśrubhiḥ kṣālayaṃstasya caraṇau harṣasaṃbhavaiḥ / śirasyañcalimādhāya stotuṃ samupacakrame // narp_1,4.82 // mṛkaṇḍuruvāca namaḥ pareśāya parātmarupiṇe parātparasprātparataḥ parāya / apārapārāya parānukartre namaḥ parebhyaḥ parapāraṇāya // narp_1,4.83 // yo nāmajātyādivikalpahīnaḥ śabdādidoṣavyatirekarupaḥ / bahusvarupo 'pi nirañjano yastamīśamīḍhyaṃ paramaṃ bhajāmi // narp_1,4.84 // devāntavedyaṃ puruṣaṃ purāṇaṃ hiraṇyagarbhādijagatsvarupam / anūpamaṃ bhakti janānukampinaṃ bhajāmi sarveśvaramādimīḍyam // narp_1,4.85 // paśyanti yaṃ vītasamastadoṣā dhyānaikaniṣṭhā vigataspṛhāśca / nivṛttamohāḥ paramaṃ pavitraṃ nato 'smi saṃsāranirvarttakaṃ tam // narp_1,4.86 // smṛtārtināśanaṃ viṣṇuṃ śaraṇāgatapālakam / jagatsevyaṃ jagāddhāma pareśaṃ karuṇākaram // narp_1,4.87 // evaṃ stutaḥ sa bhagavānviṣṇustena maharṣiṇā / avāpa paramāṃ tuṣṭiṃ śaṅkhacakragadādharaḥ // narp_1,4.88 // ayāliṅgya muniṃ devaścaturbhirdīrghabāhubhiḥ / uvāca paramaṃ prītyā varaṃ baraya suvrata // narp_1,4.89 // prīto 'smi tapasā tena stotreṇa ca tavānagha / manasā yadabhipretaṃ varaṃ varaya suvrata // narp_1,4.90 // mṛkaṇḍurūvāca devadeva jagannātha kṛtārtho 'smi na saṃśayaḥ / tvaddarśanamapuṇyānāṃ durlabhaṃ ca yataḥ smṛtam // narp_1,4.91 // brahmādyā yaṃ na vaśyanti yoginaḥ saṃśitavratāḥ / dharmiṣṭā dīkṣitāśvāpi vītarāgā vimatsarāḥ // narp_1,4.92 // taṃ paśyāmi paraṃ dhāma kimato 'nyaṃ varaṃ vṛṇe / etenaiva kṛtārtho 'smi janārdana jagaddharo // narp_1,4.93 // yatrāmasmṛtimātreṇa mahāpātakino 'pi ye / tatpade paramaṃ yānni te dṛṣṭvā kiṣunācyuta // narp_1,4.94 // śrībhagavānuvāca satyatpruktaṃ tvayā brahmānprīno 'smi tava paṇḍita / madṛrśanaṃ hi viphalaṃ na kadācidbhaviṣyati // narp_1,4.95 // viṣṇirbhaktakuṭumbīti vadanti vivudhāḥ sadā / tadeva pālayiṣyāmi majjano nānṛtaṃ vadet // narp_1,4.96 // tasmāttvattapasātuṣṭo yāsyāmi tava putratām / samastaguṇasaṃyukto dīrghajīvī svarupavān // narp_1,4.97 // mama janma kule yasya katatkulaṃ mokṣagāmi vai / mayi tuṣṭe muniśreṣṭha kimasādhyaṃ jagatraye // narp_1,4.98 // ityuktvā devadevaśo muneratasya samīkṣataḥ / antardadhe mṛkaṇḍuśca tapasaḥ samavartata // narp_1,4.99 // iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde bhaktivarṇanaprasaṅgena mārkaṇḍeyacaritārambho nāma caturtho 'dhyāyaḥ nārada uvāca brahmankathaṃ sa bhagavānmṛkaṇḍoḥ putratāṃ gataḥ / kiṃ cakāra ca tadbruhi harirbhārgavavaṃśajaḥ // narp_1,5.1 // śrūyate capurāṇeṣu mārkaṇḍeyo mahāmuniḥ / apaśyadvaiṣṇavīṃ māyāṃ cirañjīvyasya saṃplave // narp_1,5.2 // sanaka uvāca śruṇu nārada vakṣaayāmi kathāmetāṃ sanātanīm / viṣṇubhaktisamāyuktāṃ mārkuṇḍeyamuniṃ prati // narp_1,5.3 // tapaso 'nte mṛkaṇḍuste mṛkaṇḍustu bhāryāmudūhya sattamaḥ / gārhasthyamakaroddhṛṣṭaḥ śānto dāntaḥ kṛtārthakaḥ // narp_1,5.4 // tasya bhāryā śucirdakṣā nityaṃ patiparāyaṇā / manasā vacasā cāpi dehena ca pativratā // narp_1,5.5 // kāle dadhāra sā garbhaṃ haritejoṃśasaṃbhavam / ruṣuve daśamāsānte putraṃ tejasvināṃ param // narp_1,5.6 // sa ṛṣiḥ paramaprīto dṛṣṭvā putraṃ sulakṣaṇam / jātakaṃ kārayāmāsa maṅgalaṃ vidhipūrvakam // narp_1,5.7 // sa bālo vavṛdhe tatra śuklapakṣa ivīḍupaḥ / tatastu pañcame varṣe upanīya mudānvitaḥ // narp_1,5.8 // śikṣāṃ cakāra viprendra vaidikīṃ dharmasaṃhitām / namaskāryā dvijāḥ putra sadādṛṣṭā vidhānataḥ // narp_1,5.9 // trikālaṃ sūryamabhyarcya salilāñcalidānataḥ / vaidikaṃ karma tartavyaṃ vedādhyayanapūrvakam // narp_1,5.10 // brahmacaryeṇa tapasā pūjanīyo hariḥ sadā / niṣiddhaṃ varjanīyaṃ syādṛṣṭasaṃbhāṣaṇādikam // narp_1,5.11 // sādhubhiḥ saha vastavyaṃ viṣṇubhaktiparaiḥ sadā / na dveṣaḥ kasyacitkāryaḥ sarveṣāṃ hitamācaret // narp_1,5.12 // ijyādhyaṃyanadānāni sadā kāryāṇi te suta / evaṃ pitrā samādiṣṭo mārkaṇḍeyo munīśvaraḥ // narp_1,5.13 // cacāra dharmaṃ satataṃ sadā saṃcintayanharim / mārkaṇḍeyo mahābhāgo dayāvāndharmavatsalaḥ // narp_1,5.14 // ātmavānsatyasandhaśca mārtaṇḍasadṛśaprabhaḥ / vaśīṃ śānto mahājñānī sarvatattvārthakovidaḥ // narp_1,5.15 // tapaścacāraṃ mahāmacyutaprītikāraṇam / ārādhito jagannātho mākraṇḍeyena dhīmatā // narp_1,5.16 // purāṇasaṃhitāṃ karttudattavānvaramacyutaḥ / mārkaṇḍeyo muni tapaścacāraṃ paramamacyutaprītikāraṇam / mārkaṇḍeyo munistasmānnārāyaṇa iti smṛtaḥ // narp_1,5.17 // cirajīvī mahābhakto devadevasya cakriṇaḥ / jagatyekārṇavībhūte svaprabhāvaṃ janārddanaḥ // narp_1,5.18 // tasya darśayituṃ vigrāstaṃ na saṃhṛtavānhariḥ / mṛkaṇḍutanayo dhīmānviṣṇubhaktisamanvitaḥ // narp_1,5.19 // tasmiñjale mahāghore sthitavāñchīrṇapatravat / mārkaṇḍeyaḥ sthitastāvadyāvacchete hariḥ svayam // narp_1,5.20 // tasya pramāṇaṃ vakṣyāmi kālasya vadataḥ śruṇu / daśabhiḥ pañcabhiścaiva nimeṣaiḥ parikīrtitā // narp_1,5.21 // kāṣṭātatriṃśato jñeyā kalā pahmajanandana / tatriṃśato kṣaṇo jñeyastaiḥ paṅbharghaṭikā smṛtā // narp_1,5.22 // tadvayena muhūrttaṃ syāddinaṃ tatriṃśatā bhavet / triṃśaddinerbhavenyāsaḥ pakṣadvitayasaṃyutaḥ // narp_1,5.23 // ṛturmāsadvayena syāttatrayeṇāyanaṃ smṛtam / taddayena bhavedabdaḥ sa devānāṃ dinaṃ bhavet // narp_1,5.24 // uttaraṃ divasaṃ prāhū rātrirvai dakṣiṇāyanam / mānuṣeṇaiva māsena pitṝṇāṃ dinamucyate // narp_1,5.25 // tasmātsuryendusaṃyoge jñātavyaṃ kalpamuttamam / divyairvarṣasahasrairdvādaśabhirdaivataṃ yugam // narp_1,5.26 // daive yugasahasre dve brāhmaḥ kalpau tu tau nṛṇām / ekasatpatisaṃkhyātairdivyairmanvantaraṃ yugaiḥ // narp_1,5.27 // caturddaśabhiretaiśca brahmaṇo divasaṃmune / yāvatpramāṇaṃ divasaṃ tāvadrātriḥ prakīrtitā // narp_1,5.28 // nāśamāyāti viprendra tasminkāle jagannayam / manuṣeṇa sahasreṇa yatpramāṇaṃ bhavecchṛṇu // narp_1,5.29 // caturyugasahasrāṇi brahmaṇo divasaṃ mune / tadvanmāso vatsaraśca jñeyastasyāpi vedhasaḥ // narp_1,5.30 // parārddhadvayakālastu tanmatena bhavedvijāḥ / viṣṇorahastu vijñeyaṃ tāvadrātriḥ prakīrtitā // narp_1,5.31 // mṛkaṇḍutanayastāvatsthitaḥ saṃjīrṇaparṇavat / tasminghore jalamaye viṣṇuśaktyupabṛṃhitaḥ / ātmānaṃ paramaṃ dhyāyansthitavānharisānnidhau // narp_1,5.32 // atha kāle samāyāte yoganidrāvimocitaḥ / sṛṣṭavānbrahmarupeṇa jagadetaccarācaram // narp_1,5.33 // saṃhṛtaṃ tu jalaṃ vīkṣya sṛṣṭaṃ viśvaṃ mṛkaṇḍujaḥ / vismitaḥ paramaprīto vavande caraṇau hareḥ // narp_1,5.34 // śirasyañjalimādhāya mārkaṇḍeyo mahāmuniḥ / tuṣṭāva vāgbhiriṣṭābhiḥ sadānandaikavigraham // narp_1,5.35 // mārkaṇḍeya uvāca sahasraśirasaṃ devaṃ nārāyaṇamanāmayam / vāsudevamanādhāraṃ praṇato 'smijanārdanam // narp_1,5.36 // ameyamajaraṃ nityaṃ sadānandaikavigraham / apratarkyamanirdeśyaṃ praṇato 'smi janārddanam // narp_1,5.37 // akṣaraṃ paramaṃ nityaṃ viśākṣaṃ viśvasambhavam / sarvatattvamayaṃ śāntaṃ praṇato 'smi janārddanam // narp_1,5.38 // purāṇaṃ puruṣaṃ siddhaṃ sarvajñānaikabhājanam / parātparataraṃ rupaṃ praṇato 'smi janārddanam // narp_1,5.39 // parañjyotiḥ paraṃ dhāma pavitraṃ paramaṃ padam / sarvaikarupaṃ paramaṃ praṇato 'smi janārddanamam // narp_1,5.40 // taṃ sadānandacinmātraṃ parāṇāṃ paramaṃ padam / sarvaṃ sanātanaṃ śreṣṭhaṃ praṇato 'smi janārddanam // narp_1,5.41 // saguṇaṃ nirguṇaṃ śāntaṃ māyātītaṃ sumāyinam / arupaṃ bahurupaṃ taṃ praṇato 'smi janārddanam // narp_1,5.42 // yatratadbhagavānviśvaṃ sṛjatyavatti hanti ca / tamādidevamīśānaṃ praṇato 'smi janārddanam // narp_1,5.43 // pareśa paramānanda śaraṇāgatavatsala / trāhi māṃ karuṇāsindho manotīti namo 'stute // narp_1,5.44 // evaṃ stavantaṃ viprendraṃ mārkaṇḍeyajagadgurum / uvāca parayā prītyā śaṅkhacakragadādharaḥ // narp_1,5.45 // śrībhagavānuvāca loke bhāgavatā ye ca bhagavadbhaktamānasāḥ / teṣāṃ tuṣṭo na sandeho rakṣāmyetāṃśca sarvadā // narp_1,5.46 // ahameva dvijaśreṣṭha nityaṃ pracchannavigrahaḥ / bhagavadbhaktarupeṇa lokākrakṣāmi sarvadā // narp_1,5.47 // mārkaṇḍeya uvāca kiṃlakṣaṇā bhāgavatā jāyante kena karṃmaṇā / etadicchāmyadaṃ śrotuṃ kautuhalaparo yataḥ // narp_1,5.48 // śrībhagavānuvācā lakṣaṇaṃ bhāgavatānāṃ śruṇuṣva munisattam / vaktuṃ teṣāṃ prabhāvaṃ hi śakyate nābdakoṭibhiḥ // narp_1,5.49 // yo hitāḥ sarvajantūnāṃ gatāsūyā aamatsarā / viśino nispṛhāḥ śāntāste vai bhāgavatottamāḥ // narp_1,5.50 // karṃmaṇā manasā vācā parapīḍāṃ na kurvate / aparigrahaśīlāśca te vai bhāgavatāḥ smṛtāḥ // narp_1,5.51 // satkathāśravaṇe yeṣāṃ vartate sāttvikī matiḥ / tadbhaktaviṣṇubhaktāśca te vai bhāgavatottamāḥ // narp_1,5.52 // mātāpitrośca śuśruṣāṃ kurvanti ye narottamāḥ / gaṅgāviśveśvaradhiyā te vai bhāgavatottamāḥ // narp_1,5.53 // ye tu devārccanaratā ye tu tatsādhakāḥ smṛtāḥ / pūjāṃ dṛṣṭvānumodante te vai bhāgavatottamāḥ // narp_1,5.54 // vratināṃ ca yatīnāṃ ca paricaryāparāśaaca ye / viyuktaparanindāśca te va bhāgavatottamāḥ // narp_1,5.55 // sarveṣāṃ hitavākyāni ye vadanti narottamāḥ / ye guṇagrāhiṇo loke te vai bhāgavatāḥ smṛtāḥ // narp_1,5.56 // ātmavatsarvabhūtāni ye paśyanti narottamāḥ / tulyāḥ śatruṣu mitreṣu te vai bhāgavatottamāḥ // narp_1,5.57 // dharṃmaśāstrapravaktāraḥ satyavākyaratāśca ye / satāṃ śuśrūṣavo ye ca te vai bhāgavatottamāḥ // narp_1,5.58 // vyākurvate purāṇāni tāni śṛṇvanti ye tathā / tadvaktari ca bhaktā ye te vai bhāgavatottamāḥ // narp_1,5.59 // ye gobrāhmaṇaśuśrūṣaāṃ kurvate satataṃ narāḥ / tīrthayātrāparā ye ca te vai bhāgavatottamāḥ // narp_1,5.60 // anyeṣāmudayaṃ dṛṣṭvā ye 'bhinavandanti mānavāḥ / harināmaparā ye ca te vai bhāgavatottamāḥ // narp_1,5.61 // ārāmāropaṇaratāstaḍāparirakṣakāḥ / kāsārakūpakarttāraste vai bhāgavatottamāḥ // narp_1,5.62 // ye vai taḍāgakarttāro devasahmāni kurvate / goyatrīniratā ye ca te vai bhāgavatottamāḥ // narp_1,5.63 // ye 'bhinandanti nāmāni hareḥ śrutvātiharṣitāḥ / romāñcitaśarīrāśca te vai bhāgavatottamāḥ // narp_1,5.64 // tulasīkāvanaṃ dṛṣṭvā ye namaskurvate narāḥ / tatkāṣṭāṅkitakarṇā ye te vai bhāgavatottamāḥ // narp_1,5.65 // tulasīgandhamāghrāya santoṣaṃ kurvate tu ye / tanmūlamṛttikāṃ ye ca te vai bhāgavatottamāḥ // narp_1,5.66 // āśramācācaraniratāstathaivātithipūjakāḥ / ye ca vedārthavaktāraste vai bhāgavatottamāḥ // narp_1,5.67 // śivāpriyāḥ śivāsaktāḥ śivapādārccane ratāḥ / tripuṇḍradhāriṇo ye ca te vai bhāgavatottamāḥ // narp_1,5.68 // vyāharanti ca nāmāni hareḥ śambhormahātmanaḥ / rudrākṣālaṅkṛtā ye ca te vai bhāgavatottamāḥ // narp_1,5.69 // ye yajanti mahādevaṃ ṛtubhirbahudakṣiṇaiḥ / hariṃ vā parayā bhaktyā te vai bhāgavatottamāḥ // narp_1,5.70 // viditāni ca śāstrāṇi parārthaṃ gravadanti ye / sarvatra guṇabhājo ye te vai bhāgavatāḥ smṛtāḥ // narp_1,5.71 // śive ca parameśe ca viṣṇau ca paramātmani / samabuddhyā pravarttante te vai bhāgavatāḥ smṛtāḥ // narp_1,5.72 // śivāgrikāryaniratāḥ pañcākṣarajape ratāḥ / śivadhyānaratā ye ca te vai bhāgavatottamāḥ // narp_1,5.73 // pānīyadānaniratā ye 'nnadānaratāstathā / ekādarśīvrataratā vai bhāgavatottamāḥ // narp_1,5.74 // godānaniratā ye ca kanyādānaratāśca ye / madarthaṃ karṃmakarttāraste vai bhāgavatottamāḥ // narp_1,5.75 // ete bhāgavatā vipra kecidatra prakīrtitāḥ / mayāpi gadituṃ śakyā nābdakoṭiśatairapi // narp_1,5.76 // tasmāttvamapi viprendra suśīlo bhava sarvadā / sarvabhūtāśrayo dānto metro dharṃmaparāyaṇaḥ // narp_1,5.77 // punaryugāntaparyyantaṃ dharṃmaṃ sarvaṃ samācaran / manmūrttidhyānanirataḥ paraṃ nirvāṇamāpsyasi // narp_1,5.78 // evaṃ mṛkaṇḍuputrasya svabhaktasya kṛpānidhiḥ / dattvā varaṃ sa deveśastatraivāntaradhīyata // narp_1,5.79 // mārkaṇḍeyo mahābhāgo haribhaktirataḥ sadā / cacāra paramaṃ dharmamīje ca vidhivanmakhaiḥ // narp_1,5.80 // śālaprāme mahākṣetre tatāpa paramaṃ tapaḥ / dhyānakṣapitakarmā tu paraṃ nirvāṇamātpavān // narp_1,5.81 // tasmājjantuṣu sarveṣu hitakṛddharipūjakaḥ / īpsivaṃ manasā yadyanattadānprotyasaṃśayam // narp_1,5.82 // sanaka uvāca etatsarvaṃ nigaditaṃ tvayā pṛṣṭaṃ dvijottama / bhagavadbhakti māhātmyaṃ kimanyacchrotumicchasi // narp_1,5.83 // iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde mārkaṇḍeyavarṇanaṃ nāma pañcamo 'dhyāyaḥ sūta uvāca bhagavadbhaktimāhātmyaṃ śrutvā prītastu nāradaḥ / punaḥ papraccha sanakaṃ jñānavijñānapāragam // narp_1,6.1 // nārada uvāca kṣetrāṇāmuttamaṃ kṣetraṃ tīrthānāṃ ca tathottamam / parayā dayayā tathavaṃ brūhiṃ śāstrārthapāraga // narp_1,6.2 // sanaka uvāca śuṇu brahmantaraṃ guhyaṃ sarvasaṃpatkaraṃ param / duḥsvanpanāśanaṃ puṇyaṃ dharmyaṃ pāpaharaṃ śubham // narp_1,6.3 // śrotavyaṃ munibhirnityaṃ duṣṭagrahanivāraṇam / sarvarogapraśamanamāyurvardhdanakāraṇam // narp_1,6.4 // kṣetrāṇāmuttamaṃ kṣetraṃ tīrthānāṃ ca tathottamam / gaṅgāyamunayoryogaṃ vadanti paramarṣayaḥ // narp_1,6.5 // sitāsitodakaṃ tīrthaṃ brahmādyāḥ sarvadevatāḥ / munayo manavaścaiva sevante puṇyakāṅkṣiṇaḥ // narp_1,6.6 // gaṅgā puṇyanadī jñeyā yato viṣṇupadodbhavā / ravijā yamunā brahmaṃstayoryogaḥ śubhāvahaḥ // narp_1,6.7 // smṛtārtināśinī gaṅgā nadīnāṃ pravarā mune / sarvapāpakṣayakarī sarvopadra vanāśinī // narp_1,6.8 // yāni kṣetrāṇi puṇyāni samudrānte mahītale / teṣāṃ puṇyatamaṃ jñeyaṃ prayāgākhyaṃ mahāmune // narp_1,6.9 // iyāja vedhā yajñena yatra devaṃ ramāpatim / tathaiva munayaḥ sarve cakraśca vividhānmakhān // narp_1,6.10 // sarvatīrthābhiṣekāṇi yāni puṇyāni tāni vai / gaṅgābindvabhiṣekasya kalāṃ nārhanti ṣoḍaśīm // narp_1,6.11 // gaṅgā gaṅgeti yo brūyādyojanānāṃ śate sthitaḥ / so 'pi mucyeta pāpebhyaḥ kimu gaṅgābhiṣekavān // narp_1,6.12 // viṣṇupādodbhavā devī viśveśvaraśiraḥ sthitā / saṃsevyā munibhirdevaḥ kiṃ punaḥ pāmarairjanai // narp_1,6.13 // yatsaikataṃ lalāṭe tu dhriyate manujottamaiḥ / tatraiva netraṃ vijñeyaṃ vidhyarddhādhaḥ samujjvalat // narp_1,6.14 // yanmajjana mahāpuṇyaṃ durlabhaṃ tridivaukasām / sārupyadāyakaṃ viṣṇoḥ kimasmātkathyate parama // narp_1,6.15 // yatra strātāḥ pāpino 'pi sarvapāpavivarjitāḥ / mahadvimānamāruḍhāḥ prayānti paramaṃ padam // narp_1,6.16 // yatra snātā mahātmānaḥ pitṛmātṛkulāni vai / sahasrāṇi samuddhṛtya viṣṇuloke vrajanti vai // narp_1,6.17 // sa snātaḥ sarvatīrtheṣu yo gaṅgāṃ smarati dvica / puṇyakṣetreṣu sarveṣau sthitavānnātra saṃśayaḥ // narp_1,6.18 // yatra snātaṃ naraṃ dṛṣṭvā pāpo 'pi svargabhūmibhāk / madaṅgasparśemātreṇa devānāmādhapo bhavet // narp_1,6.19 // tulasīmūlasaṃbhūtā dvijapādodbhāvā tathā / gaṅgodbhavā tu mṛllokānnayatyacyutarupatām // narp_1,6.20 // gaṅgā ca tulasī caiva haribhaktiracañcalā / atyantadurllabhā nṝṇāṃ bhaktirddharmapravaktari // narp_1,6.21 // saddharmavaktuḥ padasaṃbhavāṃ mṛdaṃ gaṅgodbhavāṃ caiva tathā tulasyāḥ / mūlodbhavāṃ bhaktiyuto manuṣyo dhṛtvā śirasyeti padaṃ ca viṣṇoḥ // narp_1,6.22 // kadā yāsyāmyahaṃ gaṅgāṃ kadā paśyāmi tāmaham / vāñcchatyapi ca yo hyevaṃ so 'pi viṣṇupadaṃ vrajet // narp_1,6.23 // gaṅgāyā mahimā brahmanvaktuṃ varṣaśatairapi / na śakyate viṣṇunāpi kimanyairbahubhāṣitaiḥ // narp_1,6.24 // aho māyā jagatsarvaṃ mohayatyetadadbhutam / yato vai narakaṃ yānti gaṅgānātri sthite 'pi hi // narp_1,6.25 // saṃsāraduḥkha vicchedi gaṅgānāma prakīrtitam / tathā tulasyā bhaktiśca harikīrtipravaktari // narp_1,6.26 // sakṛdapyuccaredyastu gaṅgetyevākṣaradvayam / sarvapāpavinirmukto viṣṇulokaṃ sa gacchati // narp_1,6.27 // yojanatritayaṃ yastu gaṅgāyāmadhigacchati / sarvapāpavinirmuktaḥ sūryalokaṃ sameti hi // narp_1,6.28 // seyaṃ gaṅgā mahāpuṇyā nadī bhaktyā niṣevitā / meṣataulimṛgākarṣu pāvayatyakhilaṃ jagat // narp_1,6.29 // godāvarī bhīmarathī kṛṣṇā revā sarasvatī / tuṅgabhadrā ca kāverī kāliṃndī bāhudā tathā // narp_1,6.30 // vetravatī tāmraparṇī sarayūśca dvijottama / evamādiṣu tīrtheṣu gaṅgā mukhyatamā smṛtā // narp_1,6.31 // yathā sarvagato viṣṇurjagavdyāpya pratiṣṭitaḥ / tatheyaṃ vyāpinī gaṅgā sarvapāpapraṇāśinī // narp_1,6.32 // aho gaṅgā jagaddhātrī snānapānādibhirjagat / punāti pāvanītyeṣā na kathaṃ sevyate nṛbhiḥ // narp_1,6.33 // tīrthānāmuttamaṃ tīrthaṃ kṣetrāṇāṃ kṣetramuttamam / vārāṇasīti vikhyātaṃ sarvadevaniṣevitam // narp_1,6.34 // te eva śravaṇe dhanye saṃvidāte bahuśrutam / iha śrutimatāṃ puṃsāṃ kāśī yābhyāṃ śrutāsakṛt // narp_1,6.35 // ye yaṃ smaranti saṃsthānamavimuktaṃ dvijottamam / nirdhūtasarvapāpāste śivalokaṃ vrajanti vai // narp_1,6.36 // yojanānāṃ śatastho 'pi avimuktaṃ smaredyadi / bahupātakapūrṇo 'pi padaṃ gacchatyanāmayam // narp_1,6.37 // prāṇaprayāṇasamaye yo 'vimuktaṃ smaredvūja / so 'pi pāpavinirmuktaḥ śaivaṃ padamavānpuyāt // narp_1,6.38 // kāśīsmaraṇajaṃ puṇyaṃ bhuktvā svarge tadantataḥ / pṛthivyāmekarāḍū bhūtvā kāśīṃ prāpya ca muktibhāk // narp_1,6.39 // bahunātra kimuktena vārāṇasyā guṇānprati / nāmāpi gṛhṇātāṃ kāśyāścaturvargo na dūrataḥ // narp_1,6.40 // gaṅgāyamunayoryogo 'dhikaḥ kāśyā api dvijā / yasya darśanamātreṇa narā yānti parāṃ gatim // narp_1,6.41 // makarasthe ravau gaṅgā yatra kutrāvagāhitā / punāti strānapānādyairnayantīndrapuraṃ jagat // narp_1,6.42 // yo gaṅgāṃ bhajate nityaṃ śaṅkaro lokaśaṅkaraḥ / liṅgarupīṃ kathaṃ tasyā mahimā parikīrtyate // narp_1,6.43 // harirupadharaṃ liṅgaṃ liṅgarupadharo hariḥ / īṣadapyantaraṃ nāsti bhedakṛccānayoḥ kudhīḥ // narp_1,6.44 // anādinidhane deve hariśaṅkarasaṃjñite / ajñānasāgare magnā bhedaṃ kurvanti pāpinaḥ // narp_1,6.45 // yo devo jagatāmaśaḥ kāraṇānāṃ ca kāraṇam / yugānte nigadantyetadrudrarupadharo hariḥ // narp_1,6.46 // rudro vai viṣṇurupeṇa pālayatyakhilañjagat / brahmarupeṇa sṛjati prānteḥ hayetatrayaṃ haraḥ // narp_1,6.47 // hariśaṅkarayormadhye brahmaṇaścāpi yo naraḥ / bhedaṃ karoti so 'bhyeti narakaṃ bhṛśadāruṇam // narp_1,6.48 // haraṃ hariṃ vidhātāraṃ yaḥ paśyatyekarupiṇam / sa yāti paraṃmānandaṃ śāstrāṇāmeṣa viṣvayaḥ // narp_1,6.49 // yo 'sāvanādiḥ sarvajño jagatāmādikṛdvibhuḥ / nityaṃ saṃnihitastatra liṅgarupī janārdanaḥ // narp_1,6.50 // kāśīviśveśvaraṃ liṅgajyotirliṅgaṃ taducyate / taṃ dṛṣṭvā paramaṃ jyotirāproti manujottamaḥ // narp_1,6.51 // kāśīpradakṣiṇā yena kṛtā trailokyapāvanī / satpadvīpāsābdhiśailā bhūḥ parikramitāmunā // narp_1,6.52 // dhātumṛddārapāṣāṇalekhyādyā mūrtayo 'malāḥ / śivasya vācyutasyāpi tāsu saṃnihito hariḥ // narp_1,6.53 // tulasīkānanaṃ yatra yatra pahmavanaṃ dvijā / purāṇapaṭhanaṃ yatra yatra saṃnihito hariḥ // narp_1,6.54 // purāṇasaṃhitāvaktā harirityabhidhīyate / tadbhaktiṃ kurvatāṃ nṝṇāṃ gaṅgāstrānāṃ dine dine // narp_1,6.55 // purāṇaśravaṇe bhaktirgaṅgāstrānasamā dvija / tadvaktari ca yā bhaktiḥ sā prayāgopamā smṛtā // narp_1,6.56 // purāṇadharmakathanairyaḥ samuddharate jagat / saṃsārasāgare magnaṃ sa hariḥ parikīrtitaḥ // narp_1,6.57 // nāsti gaṅgāsamaṃ tīrthaṃ nāsti mātṛsamo guruḥ / nāsti viṣṇusamaṃ daivaṃ nāsti tattvaṃ guroḥ param // narp_1,6.58 // varṇānāṃ brāhmaṇaḥ śreṣṭhastārakāṇāṃ yathā śaśī / yathā payodhiḥ sindhūnāṃ tathā gaṅgā parā smṛtā // narp_1,6.59 // nāsti śāntisamo bandhurnāsti satyātparaṃ tapaḥ / nāsti mokṣātparo lābho nāsti gaṅgāsamā nadī // narp_1,6.60 // gaṅgāyāḥ paramaṃ nāma pāpāraṇyadavānalaḥ / bhavavyādhiharā gaṅgā tasmātsevyā prayantataḥ // narp_1,6.61 // gāyatrī jāhnavī cobhe sarvapāpahare smṛte / etayorbhaktihīno yastaṃ vidyātpatitaṃ dvija // narp_1,6.62 // gāyatrī chandasāṃ mātā mātā lokasya jāhnavī / ubhe te sarvapāpānāṃ nāśakāraṇatāṃ gate // narp_1,6.63 // yasya prasannā gāyatrī tasya gaṅgā prasīdati / viṣṇuśaktiyute te dve samakāmaprasiddhede // narp_1,6.64 // dharmārthakāmarupāṇāṃ phalarupe nirañjane / sarvalokānugrahārthaṃ pravartete mahottame // narp_1,6.65 // atīva durllabhā nṝṇāṃ gāyatrī jāhnavī tathā / tathaiva tulasībhaktirharibhaktiśca sāttvikī // narp_1,6.66 // aho gaṅgā mahābhāgā smṛtā pāpapraṇāśinī / harilokapradā dṛṣṭā pītā sārupyadāyinī / yatra strātā narā yānti viṣṇoḥ padamanuttamam // narp_1,6.67 // nārāyaṇo jagaddhātā vāsudevaḥ sanātanaḥ / gaṅgāstrānaparāṇāṃ tu vāñchitārthaphalapradaḥ // narp_1,6.68 // gaṅgājalakaraṇenāpi yaḥ sikto manujottamaḥ / sarvapāpavinirmuktaḥ prayāti paramaṃ padam // narp_1,6.69 // yadvindusevanādeva sagarānvayasambhavaḥ / visṛjyarākṣasaṃ bhāvaṃ saṃprātpaḥ paramaṃ padam // narp_1,6.70 // iti śrīvṛhannāradīyapurāṇe pūrvabhāge prathamapāde gaṅgāmāhātmyaṃ nāma ṣaṣṭo 'dhyāyaḥ nārada uvāca ko 'sau rākṣasabhāvāddhi mocitaḥ sagarāvanvaye / sagaraḥ ko muniśreṣṭha tanmramākhyātumarhasi // narp_1,7.1 // sanaka uvāca śruṇuṣva muniśārdūla gaṅgāmāhātmyamuttamam / yajjalasparśamātreṇa pāvitaṃ sāgaraṃ kulam / gataṃ viṣṇupadaṃ vipra sarvalokottamottamam // narp_1,7.2 // āsīdravikule bāhurnāma vṛkātmajaḥ / bubhuje pṛthivīṃ sarvāṃ dharmato dharmatatparaḥ // narp_1,7.3 // brahmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścānye ca jantavaḥ / sthāpitāḥ svasvadharmeṣu tena bāhurviśāṃpatiḥ // narp_1,7.4 // aśvamedhairiyājāsau satpadvīpeṣu satpabhiḥ / atarppayadbhūmidevān gobhūsvarṇāśukādibhiḥ // narp_1,7.5 // aśāsannītiśāstreṇa yatheṣṭaṃ paripanthinaḥ / mene kṛtārthamātmānamanyātapanivāraṇam // narp_1,7.6 // candanāni manojñāni baliṃ yatsarvadā janāḥ / bhūṣitā bhūṣaṇaurdivyaistadrāṣṭre sukhino mune // narp_1,7.7 // akṛṣṭapacyā pṛthivī phalapuṣpasamanvitā // narp_1,7.8 // vavarṣa bhūmau devendraḥ kāle kāle muniśvaraḥ / ādharmaniratāpāye prajā dharmeṇa rakṣitāḥ // narp_1,7.9 // ekadā tasya bhūpasya sarvasaṃpadvināśakṛt / ahṝṅkāro mahāñjajñe sāsūyo lopahetukaḥ // narp_1,7.10 // ahaṃ rājā samastānāṃ lokānāṃ pālako balī / karttā mahākratūnāṃ ca mattaḥ pūjyo 'sti ko 'paraḥ // narp_1,7.11 // ahaṃ vicakṣaṇaḥ śrīmāñjitāḥ sarve mayarayaḥ / vedavedāṅgatattvajño nītiśāstra viśāradaḥ // narp_1,7.12 // ajeyo 'vyāhataiśvaryo mattaḥ ko 'nyo 'dhiko bhuvi / ahṝṅkāraparasyaivaṃ jātāsūyā pareṣvapi // narp_1,7.13 // asūyāto 'bhavatkāmastasya rājño munīśvara / eṣu sthiteṣu tu naro vināṣaṃ yatyasaṃśayam // narp_1,7.14 // yauvanaṃ dhanasaṃpattiḥ prabhutvamavivekitā / ekaikamapyanarthāya kimu yatra catuṣṭayam // narp_1,7.15 // tasyāsūyā nu mahatī jātā lokavirodhinī / svadehanāśinī vigra sarvasaṃpadvināśinī // narp_1,7.16 // asūyāviṣṭamanasi yadi saṃpatpravarttate / tuṣāgniṃ vāyusaṃyogamiva jānīhi suvrata // narp_1,7.17 // asūyopetamanasāṃ dambhācāravatāṃ tathā / paruṣoktiratānāṃ ca sukhaṃ neha paratra ca // narp_1,7.18 // asūyāviṣṭacittā nāṃ sadā niṣṭhurabhāṣiṇām / priyāvā tanayā vāpi bāndhavā apyarātayaḥ // narp_1,7.19 // manobhilāṣaṃ kurute yaḥ samīkṣya parastriyam / sa svasaṃpadvināśāya kuṭhāro nātra saṃśayaḥ // narp_1,7.20 // yaḥ svaśreyovināśāya kuryādyatnaṃ naro mune / sarveṣāṃ śreyasaṃ dṛṣṭvā sa kuryānmatsūraṃ kudhīḥ // narp_1,7.21 // mitrāpatyagṛhakṣetra dhanadhānyapaṣuṣvapi / hānimicchannaraḥ kuryādasūyāṃ satataṃ dvija // narp_1,7.22 // atha tasyāvinītasya hyasūyāviṣṭacetasaḥ / haihayāstālalajaṅghāśca balino 'rātayo 'bhavan // narp_1,7.23 // yasyānukūlo lakṣmīśaḥ saubhāgyaṃ tasya varddhate / sa eva vimukho yasya saubhāgyaṃ tasya hīyate // narp_1,7.24 // tāvatputrāśca pautrāśca dhanadhānyagṛhādayaḥ / yāvadīkṣeta lakṣmīśaḥ kṛpāpāṅgena nārada // narp_1,7.25 // api mūrkhāndhabadhirajaḍāḥ śūrā vivekinaḥ / ślādhyā bhavanti viprendra prekṣitā mādhavena ye // narp_1,7.26 // saubhāgyaṃ tasya hīyeta yasyāsūyādilāñchanam / jāyate nātra saṃdeho jantudveṣo viśeṣataḥ // narp_1,7.27 // satataṃ yasya kasyāpi yo dveṣaṃ kurute naraḥ / tasya sarvāṇi naśyanti śreyāṃsi munisatam // narp_1,7.28 // asūyā varddhate yasya tasya viṣṇuḥ parāṅmukhaḥ / dhanaṃ dhānyaṃ mahī saṃpanadviśyati tato dhruvam // narp_1,7.29 // vivekaṃ hantyahṝṅkārastvavivekāttu jīvinām / āpadaḥ saṃbhavantyevetyahṝṅkāraṃ tyajettataḥ // narp_1,7.30 // ahaṃ kāro bhavedyasya tasya nāśo 'tivegataḥ / asūyāvisṛṣṭamanasastasya rājñaḥ paraiḥ saha // narp_1,7.31 // āyodhanamabhīddhoraṃ māsamekaṃ nirantaram / haihayaistālajaṅghaiśca ripubhiḥ sa parājitaḥ // narp_1,7.32 // sa tu bāhustato duḥkhī antarvatnyā svabhāryayā / avāpa paramāṃ tuṣṭiṃ tatra dṛṣṭvā mahatsaraḥ // narp_1,7.33 // asūyopetamanasastasya bhāvaṃ nirīkṣya ca / sarogatavihaṅgāste līnāścitramidaṃ mahat // narp_1,7.34 // aho kaṣṭamaho rupaṃ ghoramatra samāgatam / viśantastvarayā vāsamityūcuste vihaṅgamāḥ // narp_1,7.35 // so 'vagāhyasarobhūpaḥ patnībhyāṃ sahito mutā / pītvā jalaṃ ca sukhadaṃ vṛkṣamūlamupāśritaḥ // narp_1,7.36 // tasminbāhau vanaṃ yāte tenaiva parirakṣitāḥ / durguṇānvigaṇayyāsyadhigdhigityabruvanprajāḥ // narp_1,7.37 // yo vā ko vā guṇī martyaḥ sarvaśvādhyatarodvijaḥ / sarvasaṃpatsamāyukto 'pyaguṇīnindito janaiḥ // narp_1,7.38 // apakīrtisamo mṛtyurlokeṣvanyo na vidyate / yadā bāhurvanaṃ yātastadā tadrāgagā janāḥ / saṃtuṣṭiṃ paramāṃ yātā davathau vigate yathā // narp_1,7.39 // nindāto bahuśo bāhurmṛtavatkānanesthitaḥ / nihatya karma ca yaśo loke dvajavarottama // narp_1,7.40 // nāstyakīrtisamo mṛtyurmāsti krodhasamo ripuḥ / nāsti nindāsamaṃ pāpaṃ nāsti mohasamāsavaḥ // narp_1,7.41 // nāstyasūyāsamā kīrtirnāsti kāmasamo 'nalaḥ / nāsti rāgasamaḥ pāśo nāsti saṅgasamaṃ viṣam // narp_1,7.42 // evaṃ vilapyabahudhā bāhuratyantaduḥkhitaḥ / jīrṇāṅgomanasastāpād vṛddhabhāvādabhūdasau // narp_1,7.43 // gate bahutithe kāle aurvāśramasamīpataḥ / sa bāhurvyādhinā graste mamāra munisattama // narp_1,7.44 // tasya bhāryā ca duḥkhārtā kaniṣṭhā garbhiṇī tadā / ciraṃ vilapya bahudhā sahagantuṃ mano dadhe // narp_1,7.45 // samānīya casaidhāṃsi citāṃ kṛtvātiduḥkhitā / samāropya tanpūruḍhaṃ svayaṃ samupacakrame // narp_1,7.46 // etasminnantare dhīmanaurvastejonidhirmuniḥ / etadvijñātavānsarvaṃ parameṇa samādhinā // narp_1,7.47 // bhūtaṃ bhavyaṃ varttamānaṃ trikālajñāmunīśvarāḥ / gatāsūyā mahātnānaḥ paśyantijñāna cakṣuṣā // narp_1,7.48 // tapobhistejasāṃ rāśiraurvapuṇyasamo muniḥ / saṃprātpastatra sādhvī ca yatra bāhupriyā sthitā // narp_1,7.49 // citāmāroḍhumudyuktāṃ tāṃ dṛṣṭvā munisattamaḥ / provāca dharmamūlāni vākyāni munisattamaḥ // narp_1,7.50 // aurva uvāca rājavaryapriye sādhvi mā kuruṣvātisāhasam / tavodare cakravartī śanuhantā hi tiṣṭati // narp_1,7.51 // bālāpatyāśca garbhiṇyo hyadṛṣṭaṛtavastathā / rajasvalā rājasutenārohati cintāśubho // narp_1,7.52 // brahmahatyādipāpānāṃ proktā niṣkṛtiruttamaiḥ / dāmbhinonindakasyāpi bhrūṇaghrasya na niṣkṛtiḥ // narp_1,7.53 // nāstikasya kṛtanghasya dharmopekṣākarasya ca / viśvāsaghātakasyāpi niṣkṛtirnāsti suvrate // narp_1,7.54 // tasmādetanmahatpāpaṃ karttuṃ nārhasi śobhane / yadetadduḥkhamutpannaṃ tatsarvaṃ śāntimeṣyati // narp_1,7.55// ityuktā muninā sādhvī viśvasya tadanugraham / vilalāpātiduḥkhārtā samuhyadhavapatkujau // narp_1,7.56 // aurvo 'pi tāṃ punaḥ prāha sarvaśāstrārthakoviduḥ / mārodīrāja nanaye śriyamagrye gamiṣyasi // narp_1,7.57 // mā bhuṃ cāstramāhābhāgepreto dāhyo 'dya sajjanaiḥ / tasmācchokaṃ parityajya kuru kālocitā kri pām // narp_1,7.58 // paṇḍite vāpimūrkhe vā daridre vāśriyānvite / durvṛtte vā suvṛtte vā mṛtyoḥsarvatratulyatā // narp_1,7.59 // nagare vā tathāmanye dainyamatrātiricyate // narp_1,7.60 // yadyatpurātanaṃ karmatattaderviha yujyate / kāraṇaṃ daivamevātra manye sopādhikā janāḥ // narp_1,7.61 // garbhe vā bālyabhāve vā yauvane vāpi vārddhake / mṛtyorvaśaṃ prayātavyaṃ jantubhiḥ kamalānane // narp_1,7.62 // hanti pāti ca govindro jantūnkarmavaśe sthitān / pravādaṃ ropayantyajñā hetumātreṣu jantuṣu // narp_1,7.63 // tasmāduḥkhaṃ parityajya sukhitī bhava suvrate / kuru patyuśca karmāṇi vivekena sthirā bhava // narp_1,7.64 // etaccharīraṃ duḥkhānāṃ vyādhīnāmathutairgṛtam / sukhābhāsaṃ bahukleśaṃ karmapāśena yantritam // narp_1,7.65 // ityāścāsya mahābuddhistayā kāryāṇyakārayat / tyaktaśokā ca sā tanvī natā prāha munīśvaram // narp_1,7.66 // kimatra citraṃ yatsantaḥ parārthaphalakāṅkṣiṇaḥ / nahi drumāśca bhogārthaṃ phalanti jagatītale // narp_1,7.67 // yo 'nyaduḥkhāni vijñāya sādhuvākyaiḥ prabodhayet / sa eva viṣṇuḥsattvastho yataḥ parihite sthitaḥ // narp_1,7.68 // anya duḥkhena yo duḥkhī yo 'nyaharṣeṇa harṣitaḥ / sa eva jagatāmīśo nararupadharo hariḥ // narp_1,7.69 // sadbhiḥ śrutāni śāstrāṇi paraduḥkhavimuktaye / sarveṣāṃ duḥkhanāśāya iti santo vadanti hi // narp_1,7.70 // yatra santaḥ pravarttate tatra duḥkhaṃ na bādhate / vartate yatra mārtāṇḍaḥ kathaṃ tatratamo bhavet // narp_1,7.71 // ityevaṃ vādinī sā tu svapatyuścāparāḥ kriyāḥ / cakāra tatsarastīre muniproktavidhānataḥ // narp_1,7.72 // sthite tatra munau rājā devarāḍiva saṃjvalan / citāmadhyādviniṣkramya vimānavaramāsthitaḥ / prapede paramaṃ dhāma natvā caurvaṃ munīśvaram // narp_1,7.73 // mahāpātakayuktā vā yuktā vā copapātakaiḥ / paraṃ padaṃ prayāntyeva mahadbhiravalokitāḥ // narp_1,7.74 // kalevaraṃ vā tadbhasma taddhūmaṃ vāpi sattama / yadi paśyati puṇyātmā sa prayāti parāṃ gatim // narp_1,7.75 // patyuḥ kṛtakriyā sā tu gatvāśramapadaṃmuneḥ / cakāra tasya śuśrūṣāṃ sapatnyā saha nārad // narp_1,7.76 // iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde gaṅgāmāhātmyaṃ nāma satpamo 'dhyāyaḥ sanaka uvāca evamaurvāśrame te dve bāhubhārye munīśvara / cakrāte bhaktibhāvena śuśrūṣaāṃ prativāsararam // narp_1,8.1 // gate varṣārdhdake kāle jyeṣṭhā rājñī tu yā dvija / tasyāḥ pāpamatirjātā sapatnyāḥ saṃpadaṃ prati // narp_1,8.2 // tatastayā garo dattaḥ kaniṣṭhāyai tu pāpayā / na svaprabhāvaṃ cakre vai garo muniniṣevayā // narp_1,8.3 // bhūlepanādibhiḥ samyagyataḥ sāmudinaṃ muneḥ / cakāra sevāṃ tenāsau jīrṇapuṇyena karmaṇā // narp_1,8.4 // tato māsa traye 'tīte gareṇa sahitaṃsutam / suṣāva suśubhe kāle śuśrūṣānaṣṭakilbiṣā // narp_1,8.5 // aho satsaṃgatirloke kiṃ pāpaṃ na vināśayet / na tadātisukhaṃ kiṃ vā narāṇāṃ puṇyakarmaṇām // narp_1,8.6 // jñānājñānakṛtaṃ pāpaṃ yaccānyatkārītaṃ paraiḥ / tatsarvaṃ nāśayatyāśu paricaryā mahātmanām // narp_1,8.7 // jaḍo 'pi yāti pūjyatvaṃ satsaṃgājjagatītalaṃ / kalāmātro 'pi śītāśuḥ śaṃbhunā svīkṛto yathā // narp_1,8.8 // satsaṃgatiḥ parāmṛddhiṃ dadāti hi nṛṇāṃ sadā / ihāmutra ca vignendra santaḥ pūjyatamāstataḥ // narp_1,8.9 // aho mahagduṇānvaktuṃ kaḥ samartho munīśvarā / garbhaṃ prātpo garo jīrṇo māsatrayamaho 'dbhutam // narp_1,8.10 // gareṇa sahitaṃ putraṃ dṛṣṭvā tejonidhirmuniḥ / jātakarma cacakārāsau tannāma sagareti ca // narp_1,8.11 // pupoṣa sagaraṃ bālaṃ tanmātā prītipūrvakam / caulopavītakarmāṇi tathā cakre munīśvaraḥ // narp_1,8.12 // śāstrāṇyadhyāpayāmāsa rājayogyāni mantravit / samarthaṃ sagaraṃ dṛṣṭvā kiñcidudbhinnaśaiśavam // narp_1,8.13 // mantravatsarva śāstrāstraṃ dattavānsa munīśvaraḥ / sagaraḥ śikṣitastena samyagaurvarṣiṇā mune // narp_1,8.14 // babhūva balavāndharmi kṛtajño guṇavānsudhīḥ / dharmajñaḥ so 'pi sagaro muneramitatejasaḥ / sabhitkuśāṃvupuṣpādi pratyahaṃ samupānayat // narp_1,8.15 // sa kadācidguṇinidhiḥ praṇipatya svamātaram / uvāca prāñjalirbhūtvā sagaro vinayānvitaḥ // narp_1,8.16 // sagara uvāca mātargataḥ pitā kutra kiṃnāmā kasya vaṃśajaḥ / tatsarvaṃ mesamācakṣva śrotuṃ kautūhalaṃ mama // narp_1,8.17 // pitrā vihīnā ye loke jīvanto 'pi mṛtopamāḥ // narp_1,8.18 // darīdro 'pi pitā yasya hyāste sa dhanadopamaḥ / yasya mātā pitā nāsti sukhaṃ tasya na vidyate // narp_1,8.19 // dharmahīno yathā mūrkhaḥ paratreha ca ninditaḥ / mātāpitṛvihīnasya ajñasyāpyavivekinaḥ / aputrasya vṛthāṃ janma ṛṇagrastasya caiva hi // narp_1,8.20 // candrahīnā yathā rātriḥ pahmahīnaṃ yathā saraḥ / patihīnā yathā nārī pitṛhīnastathā śiśuḥ // narp_1,8.21 // dharmahīno yathā jantuḥ karmahīno yathā gṛhī / paśuhīno yathā vaiśyastayā pitrā vinārbhaktaḥ // narp_1,8.22 // satyahīnaṃ yathā vākyaṃ sādhuhīnā yathā sabhā / tapo yathā dayāhīnaṃ sathā pitrā vivārbhakaḥ // narp_1,8.23 // vṛkṣahīnaṃ yathāraṇyaṃ jalahīnā yathā nadī / bedahīno yathā vājī tathā pitrā vinārbhaktaḥ // narp_1,8.24 // yathā lagutaro loke mātaryāvñāparo naraḥ / tathā pitrā vihīnastu bahuduḥkhānvitaḥ sutaḥ // narp_1,8.25 // itītitaṃ sutenaiṣā śrutvā niḥśvāsya duḥkhitā / saṃpṛṣṭaṃ tadyathāvṛttaṃ sarvaṃ tasmai nyavedayat // narp_1,8.26 // tacchutvā sagaraḥ kruddhaḥ kopasaṃrakta locanaḥ / haniṣyāmītyarātīnsa pratijñāmakarottadā // narp_1,8.27 // pradakṣiṇīkṛtya muniṃ jananīṃ ca praṇamya saḥ / prasthāpitaḥ pratasthe ca tenaiva muninā vadā // narp_1,8.28 // aurvāśramādriniṣkrāntaḥ sagaraḥ satyavāk śuciḥ / vaśiṣṭaṃ svakulācāryaṃ prātpaḥ prītisamanvitaḥ // narp_1,8.29 // praṇamya gurave tasmai viśiṣṭāya mahātmane / sarvaṃ vijñāpatrāmāsa jñānadṛṣṭyā vijānate // narp_1,8.30 // aindrāstraṃ vāruṇaṃ brāhmamāgreyaṃ sagaro nṛpaḥ / tenaiva munināvāpa khaḍgaṃ vajropamaṃ dhanuḥ // narp_1,8.31 // tatastenābhyanujñātaḥ sagaraḥ saumanasyavān / āśīrbhirarcitaḥ sadyaḥ pratasthe praṇipatya tam // narp_1,8.32 // ekenaiva tu cāpena sa śūraḥ paripanthinaḥ / saputrapautrānsagaṇānakarotsvargāsinaḥ // narp_1,8.33 // taccāpamuktabāṇāgnisaṃtatāstadarātavaḥ / kecidvinaṣṭā saṃtrastāstathā cānye pradudruvuḥ // narp_1,8.34 // kecidviśīrṇa keśāścavalmīkopari saṃsthitāḥ / tṛṇānyabhakṣayankecinnagrāśca viviśurjanalam // narp_1,8.35 // śakāśca yavanāśvevatathā cānye mahībhṛtaḥ / satvaraṃ śaraṇaṃ jagmurvaśiṣṭaṃ prāṇalolupāḥ // narp_1,8.36 // jitakṣitirbāhuputro ripūngurusamīpagān / cārairvijñātavānsadyaḥ prātpa ścācāryasannidhim // narp_1,8.37 // tamāgataṃ bāhusutaṃ niśamya munirvaśiṣṭaḥ śaraṇāgatāṃstān / trātuṃ ca śiṣyābhihitaṃ ca kartuṃ vivārayāmāsa tadā kṣaṇena // narp_1,8.38 // cakāra muṇḍāñśabarānyavanāṃllambamūrddhajān / andhāṃśca śmaśrulānsarvānmuṇḍānvedavahiṣkṛtān // narp_1,8.39 // vasiṣṭamuninā tena hataprāyānnirīkṣya saḥ / prahasanprāha sagaraḥ svaguruṃ tapaso nidhim // narp_1,8.40 // // sāgara uvāca bho bho guro durācārānetānrakṣasi tānvṛthā / sarvathāhaṃ haniṣyāmi matpiturdeśahārakān // narp_1,8.41 // upekṣeta samarthaḥ sandharmasya paripanthinaḥ / sa eva sarvanāśāya hetubhūto na saṃśayaḥ // narp_1,8.42 // bāndhavaṃ prathamaṃ matvā durjatāḥ sakalaṃ jagat / ta eva balahīnāścedbhajante 'tyantasādhutām // narp_1,8.43 // aho māyākṛtaṃ karma khalāḥ kaśmalacetasaḥ / tāvatkurvanti kāryāṇi yāvatsyātprabalaṃ balam // narp_1,8.44 // dāsabhāvaṃ ca śatrūṇāṃ vārastrīṇāṃ ca sauhṛdam / sādhubhāvaṃ ca sarpāṇāṃ śreyaskāmo na viśvaset // narp_1,8.45 // prahāsaṃ kurvate nityaṃ yāndantāndarśayankhalāḥ / tāneva darśayantyāśu svasāmarthya viparyaye // narp_1,8.46 // piśunā jihvayā pūrvaṃ paruṣaṃ pravadanti ca / atīva karuṇaṃ vākyaṃ vadantyeva tathābalāḥ // narp_1,8.47 // śreyaskāmo bhavedyastu nītiśāstrārthakovidaḥ / sādhutvaṃ samabhāvaṃ ca khalānāṃ naiva viśvaset // narp_1,8.48 // durjanaṃ praṇatiṃ yānte mitraṃ kaitavaśīlitam / duṣṭāṃ bhāryāṃ ca viśvasto mṛta eva na saṃśayaḥ // narp_1,8.49 // mā rakṣa tasmādetānvai gorupavyāghrakarmiṇaḥ / hatvaitānakhilān duṣṭāṃstvatprasādānmahīṃ bhaje // narp_1,8.50 // vaśiṣṭastadvacaḥ śrutvā suprīto munisattamaḥ / karābhyāṃ sagasyayāṅgaṃ spṛśannidamuvāca ha // narp_1,8.51 // vasiṣṭa uvāca sādhu sādhu mahābhāga satyaṃ vadasi suvrata / tathāpi madvacaṛ śrutvā parāṃ śāntiṃ labhiṣyasi // narp_1,8.52 // mayaite nihitāḥ pūrvaṃ tvatpratijñāvirodhinaḥ / hātānāṃ hanave kīrtiḥ kā samutpadyate vada // narp_1,8.53 // bhūmīśa jantavaḥ sarve karmapāśena yantritāḥ / tathāpi pāpairnihatāḥ kimarthaṃ haṃsi tānpunaḥ // narp_1,8.54 // dehastu pāpajanitaḥ pūrvapamevainasā hataḥ / ātmā hyabhedyaḥ pūrṇatvācchāstrāṇāmeṣa niścayaḥ // narp_1,8.55 // svakarmaphalabhogānāṃ hetumātrā hi jantavaḥ / karmāṇi daivamūlāni devādhīnamidaṃ jagat // narp_1,8.56 // ātmā hyabhedyaḥ rakṣitā duṣṭaśikṣitā / tato narairasvatantraiḥ kiṃ kāryaṃ sādhyate vada // narp_1,8.57 // śarīraṃ pāpasaṃbhūtaṃ pāpenaiva pravartate / pāpamūlamidaṃ jñātvā kathaṃ hantuṃ samudyataḥ // narp_1,8.58 // ātmā śuddho 'pi dehastho dehīti procyate budhaiḥ / tasmādidaṃ vapurbhūpa pāpamūlaṃ na saṃśayaḥ // narp_1,8.59 // pāpamūlavapurhantuḥ kā kīrtistava bāhuja / bhaviṣyatīti niścitya naitānhiṃsīstataḥ suta // narp_1,8.60 // iti śrutvā gurorvākyaṃ virarāma sa kopataḥ / spṛśankareṇa sagaraṃ nandanaṃ munayastadā // narp_1,8.61 // athātharvanidhistasya sagarasya mahātmanaḥ / rājyābhiṣekaṃ kṛtavānmunibhiḥ saha suvrataiḥ // narp_1,8.62 // bhāryādvayaṃ ca tasyāsītkeśinī sumati stathā / kāśyapasya vidarbhasya tanaye munasattama // narp_1,8.63 // rājye pratiṣṭite dṛṣṭvā muniraurvastaponidhiḥ / vanādāgatya rājānaṃ saṃbhāṣya svāśramaṃ yayau // narp_1,8.64 // kadācittasya bhūpasya bhāryābhyāṃ prārthitomuniḥ / varaṃ dadāvapatyārthamaurvo bhārgavamantravit // narp_1,8.65 // kṣaṇaṃ dhyānasthito bhūtvā trikālajño munīśvaraḥ / keśitīṃ sumatiṃ caiva idamāha praharṣayam // narp_1,8.66 // aurva uvāca ekā vaṃśadharaṃ caikamanyā ṣaḍyutāni ca / apatyārthaṃ mahābhāge vṛṇutāṃ ca yathepsitam // narp_1,8.67 // atha śrutvā vacastasya muneraurvasya nārada / keśinyekaṃ sutaṃ vavre vaṃśasantānakāraṇam // narp_1,8.68 // ṣaṣṭisahasrāṇi sumatyā hyabhavansutāḥ / nāmnāsamañjāḥ keśinyāstanayo munisattama // narp_1,8.69 // asamañjāstu karmāṇi cakāronmattaceṣṭitaḥ / taṃ dṛṣṭvā sāgarāḥ sarve hyāsandurvṛttacetasaḥ // narp_1,8.70 // tadvālabhāvaṃ saṃduṣṭaṃ jñātvā bāhusuto nṛpaḥ / cintayāmāsa vidhivatputrakarma vigarhinam // narp_1,8.71 // aho kaṣṭatarā loke durjanānāṃ hi saṃgatiḥ / kārukaistāḍyate vahṇirayaḥsaṃyogamātrataḥ // narp_1,8.72 // aṃśumānnāma tanayo babhūva hyasamañjasaḥ / śāstrajño guṇavāndharmī pitāmahahite rataḥ // narp_1,8.73 // durvṛttāḥ sāgarāḥ sarve lokopadrava kāriṇaḥ / anuṣṭānavatāṃ nityamantarāyā bhavanti te // narp_1,8.74 // hutāni yāni yajñeṣu havīṃṣi vidhitraddijaiḥ / bubhuje tāni sarvāṇi nirākṛtya divaukasaḥ // narp_1,8.75 // svargādāhṛtya savataṃ rambhādyā devayoṣitaḥ / bhajanti sāgarāstā vai kacagrahabalātkṛtāḥ // narp_1,8.76 // pārijātādivṛkṣāṇāṃ puṣpāṇyāhṛtya te khalāḥ / bhūṣayanti svadehāni madyapānaparāyaṇāḥ // narp_1,8.77 // sādhuvṛttīḥ samājahnuḥ sadācārānanāśayan / mitraiśca yodrumārabdhā balino 'tyantapāpinaḥ // narp_1,8.78 // etaddṛṣṭvātiduḥkhārtā devā indrapurogamāḥ / vicāraṃ paramaṃ cakrureteṣuṃ nāśahetave // narp_1,8.79 // niścitya vivudhāḥ sarve pātālāntaragocaram / kapilaṃ devadeveśaṃ yayuḥ pracchannarupiṇaḥ // narp_1,8.80 // dhyāyantamātmanātmānaṃ parānaidaikavigraham / prāṇamya daṇḍavadrūmau tuṣṭuvuvridaśāstataḥ // narp_1,8.81 // devā ūcuḥ namaste yogine tubhyāṃ sāṅkhyayogaratāya ca / nararupapraticchinnaviṣṇave jiṣṇave namaḥ // narp_1,8.82 // namaḥ pareśabhaktāya lokānugrahahetave / saṃsārāraṇyadāvāgre dharmapālanasetave // narp_1,8.83 // mahate vītarāgāya tubhyaṃ bhūyo namo namaḥ / sāgaraiḥ pīḍitānasmāṃstrāyasva śaraṇāgatān // narp_1,8.84 // kapila uvāca ye tu nāśamihecchanti yaśobaladhanāyuṣām / ta eva lokānbādhante nātrāśvāryaṃ sugetamāḥ // narp_1,8.85 // yastu bādhitumiccheta janānniraparādhinaḥ / taṃ vidyātsarvalokeṣu pāpabhogarataṃ surāḥ // narp_1,8.86 // karmaṇā manasā vācā yastvanyānbādhate sadā / taṃ hanti daivamevāśu nātra kāryā vicāraṇā // narp_1,8.87 // alpairahobhire vaite nāśameṣyanti sāgarāḥ / ityuktaṃ muninā tena kapilena mahātmanā / praṇamya taṃ yathānyāyaṃ gatā nākaṃ divaukasaḥ // narp_1,8.88 // atrāntare tu sagarovasiṣṭādyairmaharṣibhiḥ / ārebhe hayamedhākhyaṃ yajñaṃ karttumanuttamam // narp_1,8.89 // tadyajñe yojitaṃ satpimapahṛtya sureśvaraḥ / pātāle sthāpayāmāsa kapilo yatra tiṣṭati // narp_1,8.90 // gūḍhavigrahaśakreṇa hṛtamaśvaṃ tu sāgarāḥ / anveṣṭuṃ babhrabhurlokān bhūrādīṃśca suvismitāḥ // narp_1,8.91 // ahaṣṭasatpayaste ca pātālaṃ gantu mudyatāḥ / cakhnurmahītalaṃ sarvamekaiko yojanaṃ pṛthak // narp_1,8.92 // mṛttikāṃ khanitāṃ te caudadhitīre samākiran / tadvāreṇa gatāḥ sarve pātālaṃ sagarātmajāḥ // narp_1,8.93 // vicinvanti hayaṃ tatra madonmattā vicetasaḥ // narp_1,8.94 // tatrāpaśyanmahātmānaṃ koṭisūryasamaprabham / kapilaṃ dhyānanirataṃ vājinaṃ ca tadantike // narp_1,8.95 // tataḥ sarve tu saṃrabdhā muniṃ dṛṣṭvātivegataḥ / hantumudyuktamanaso vidravantaḥ samāsadan // narp_1,8.96 // hanyatāṃ hanyatāmeṣa vadhyatāṃ vadhyatāmayam / guhyatāṃ gṛhyatāmāśu ityūcuste parasparam // narp_1,8.97 // hṛtāśvaṃ sādhubhāvena bakavaddhyānatatparam / santi cāro khalā loke kurvantyāḍambaraṃ mahat // narp_1,8.98 // ityuccaranto jahasuḥ kapilaṃ te munīśvaram / samastendriyasaṃdohaṃ niyamyātmānamātmani // narp_1,8.99 // āsthitaḥ kapilasteṣāṃ tatkarma jñātavānnahi // narp_1,8.100 // āsannamṛtyavaste tu vinaṣṭamatayo munim / padbhiḥ saṃtāḍayāmāsurbuhūṃ ca jagṛhuḥ pare // narp_1,8.101 // tatastyaktasamādhistu sa munirvismitastadā / uvāca bhāvagambhīraṃ lokopadravakāriṇaḥ // narp_1,8.102 // aiśvaryamadamattānāṃ kṣudhitānāṃ ca kāminām / ahṝṅkāravimūḍhānāṃ viveko naiva jāyate // narp_1,8.103 // nidherādhāramātreṇa mahī jvalati sarvadā / tadeva mānavā bhuktvā jvalantīti kimadbhutam // narp_1,8.104 // kimatra citraṃ sujanaṃ bādhante yadi durjanāḥ / mahīruhāṃ ścānutaṭe pātayanti nadīrayāḥ // narp_1,8.105 // yatra śrīryauṃvanaṃ vāpi śāradā vāpi tiṣṭati / tatrāśrīrvṛddhatā nityaṃ murkhatvaṃ cāpi jāyate // narp_1,8.106 // aho kanakamāhātmyamākhyātuṃ kena śakyate / nāmasāmyādaho citraṃ dhattūro 'pimadapradaḥ // narp_1,8.107 // bhavedyadi khalasya śrīḥ saiva lokavināśinī / yathā sakhāgneḥ pavanaḥ pannagasya yathā viṣam // narp_1,8.108 // aho dhanamadāndastu paśyannapi na paśyati / yadi paśyatyāmahitaṃ sa paśyati na saṃśayaḥ // narp_1,8.109 // ityuktvā kapilaḥ kruddho netrābhyāṃ sasṛje 'nalam / sa vahniḥ sāgarānsarvānbhasmasādakarotkṣaṇāt // narp_1,8.110 // yannetrajānalaṃ dṛṣṭvā pātālatalavāsinaḥ / akālapralayaṃ matvā cukruśuḥ śokalālasāḥ // narp_1,8.111 // tadagnitāpitāḥ sarve dandaśūkāśca rākṣasāḥ / sāgaraṃ viviśuḥ śīghraṃ satāṃ kopo hi duḥsahaḥ // narp_1,8.112 // atha tasya mahīpasya samāgamyādhvaraṃ tadā / devadūta uvācedaṃ sarvaṃ vṛttaṃ hi yakṣate // narp_1,8.113 // etatsamākarṇya vacaḥ sagaraḥ sarvavitprabhuḥ / daivena śikṣitā duṣṭā ityuvācāti harṣitaḥ // narp_1,8.114 // mātā vā janako vāpi bhrātā vā tanayo 'pi vā / adharmaṃ kurute yastu sa eva ripuriṣyate // narp_1,8.115 // yastvadharmeṣu nirataḥ sarvalokavirodhakṛt / taṃ ripuṃ paramaṃ vidyācchāstrāṇāmeṣa nirṇayaḥ // narp_1,8.116 // sagaraḥ putranāśe 'pi na śuśoca munīśvaraḥ / durvṛttanidhanaṃ yasmātsatāmutsāha kāraṇam // narp_1,8.117 // yajñeṣvanadhikāratvādaputrāṇāmiti smṛteḥ / pautraṃ tamaṃśumantaṃ hi putratve katavānprabhuḥ // narp_1,8.118 // asamañjaḥsutaṃ tu sudhīyaṃ vāgvidāṃvaram / yuyoja sāravidbhūyo hyaścānayanakarmaṇi // narp_1,8.119 // sa gatastadviladvāre dṛṣṭvā taṃ munipuṅgavam / kapilaṃ tejasāṃrāśiṃ sāṣṭāṅgaṃpraṇanāmahā // narp_1,8.120 // kṛtāñjalipuṭo bhūtvā vinaye nāgrataḥ sthitaḥ / uvāca śāntamanasaṃ devadevaṃ sanātanam // narp_1,8.121 // aṃśumānuvāca dauḥśīlyaṃ yatkṛtaṃ brahmanmatpitṛvyaiḥ kṣamasvatat / paropakāraniratāḥ kṣamāsārā hi sādhavaḥ // narp_1,8.122 // durjaneṣvapi sattveṣu dayāṃ kurvanti sādhavaḥ / nahi saṃharatejyotsnāṃ candraścāṇḍālaveśmanaḥ // narp_1,8.123 // bādhyamāno 'pi sujanaḥ sarveṣāṃ sukhakṛdbhavet / dadāti paramāṃ tuṣṭiṃ bhakṣyamāṇo 'maraiḥ śaśī // narp_1,8.124 // dāritaśchinna evāpi hyāmodenaiva candanaḥ / saurabhaṃ kurute sarvaṃ tathaiva sujanojanaḥ // narp_1,8.125 // kṣāntyā ca tapasā cāraistadguṇajñā munīśvarāḥ / saṃjātaṃ śāsituṃ lokāṃstvāṃ viduḥ puruṣottama // narp_1,8.126 // namo brahmanmune tubhyaṃ namaste brahmamūrttaye / namo brahmaṇyaśīlāya brahmadhyānaparāya ca // narp_1,8.127 // iti stuto munistena prasannavadanastadā / varaṃ varaya cetyāha prasanno 'smi tavānagha // narp_1,8.128 // evamukte tu muninā hyaṃśumānpraṇipatyatam / prāpayāsmatpitṝnbrāhmaṃ lokamityabhyabhāṣata // narp_1,8.129 // tatastasyādisaṃtuṣṭo muniḥ provāca sādaram / gaṅgāmānīya pautraste nayiṣyati pitṝndivam // narp_1,8.130 // tvatpautreṇa samānītā gaṅgā puṇyajalā nadī / kṛtvaitāndhūtapāpānvai nayiṣyati paraṃ padam // narp_1,8.131 // prāpayainaṃ hayaṃ vatsa yataḥ syātpūrṇamadhvaram / pitāmahāntikaṃ prāpya sāśvaṃ vṛttaṃ nyavedayat // narp_1,8.132 // sagarastena paśunā taṃ yajñaṃ brahmaṇaiḥ saha / vidhāya tapasā viṣṇumārādhyāpapadaṃhareḥ // narp_1,8.133 // jajñe hyaṃśumataḥ putro dilīpa iti viśrutaḥ / tasmādbhagīratho jāto yo gaṅgāmānayaddivaḥ // narp_1,8.134 // bhagīrathasya tapasā tuṣṭo brahmā dadau mune / gaṅgāṃ bhagīrathāyāḥ cintayāmā sa dhāraṇe // narp_1,8.135 // tataśca śivamārādhya taddvārā svarṇadīṃ bhuvam / ānīya tajjalaiḥ spṛṣṭvā pūtānninye divaṃ pitṝn // narp_1,8.136 // bhagīrathānvaye jātaḥ sudaso nāma bhūpatiḥ / yasya putro mitrasahaḥ sarvalokeṣu viśrutaḥ // narp_1,8.137 // vaśiṣṭaśāpātprātpaḥ sa saudāso rākṣasīṃ tanum / gaṅgābinduniṣeveṇaṃpunarmukto nṛpo 'bhavat // narp_1,8.138 // iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde gaṅgāmāhātmyaṃ nāma aṣṭamo 'dhyāyaḥ nārada uvāca śatpaḥ kathaṃ vasiṣṭena saundāso nṛpasattamaḥ / gaṅgābindūbhiṣekeṇa punaḥ śuddho 'bayatkatham // narp_1,9.1 // sarvametadaśeṣeṇa bhrātarme vaktumahrasi / śṛṇvatāṃ vadatāṃ caiva gaṅgākhyānaṃ śubhāvaham // narp_1,9.2 // sanaka uvāca saudāsaḥ sarvadharmajñaḥ sarvajño guṇavāñchuciḥ / bubhuje pṛthivīṃ sarvāṃ pitṛvadrañjayanprajāḥ // narp_1,9.3 // sageraṇa yathā pūrvaṃ mahīyaṃ satpasāgarā / rakṣitā tadvadamunā sarvadharmāvirodhinā // narp_1,9.4 // putrapautrasamāyuktaḥ sarvaiśvaryasamanvitaḥ / triṃśadaṣṭasahasrāṇi bubhuje pṛthivīṃ yuvā // narp_1,9.5 // saudāsastvekadā rājā mṛgayābhiratirvanam / viveśva sabalaḥ samyak śodhitaṃ hyāsamantribhiḥ // narp_1,9.6 // niṣādaiḥ saditastatra vinighranmūgalañcayam / āsasāda nadīṃ revāṃ dharmajñaḥ sa pipāsitaḥ // narp_1,9.7 // sudāsatanayastatra snātvā kṛtvāhnikaṃ mune / bhuktvā ca mantribhiḥ sārdhdaṃ tāṃ niśāṃ tatra cāvasat // narp_1,9.8 // tataḥ prātaḥ samuthāya kṛtvā paurvāhnikīṃ kriyām / babhrāma mantrisahito narmadātīraje vane // narp_1,9.9 // vanādvanāntaraṃ gacchanneka eva mahīpattiḥ / ākarṇakṛṣṭabāṇaḥ sat kṛṣṇasāraṃ samanvagāt // narp_1,9.10 // dūrasainyo 'śvamārūḍhaḥ sa rājānuvrajanmṛgam / vyāghradvayaṃ guhāsaṃsthamapaśthamapaśyatsurate ratam // narp_1,9.11 // mṛgapṛṣṭaṃ parityajya vyāghrayoḥ saṃmukhaṃ yayau / dhanuḥsaṃhitabāṇena tenāsau śaraśāstravit // narp_1,9.12 // tāṃ vyāghrīṃ pātayāmāsa tīkṣṇāgranataparvaṇā / patamānā tu sāvyāghrī ṣaṭratriṃśadyojanāyatā // narp_1,9.13 // taḍitvaddhoranirghoṣā rākṣasī vikṛtābhavat / patitāṃ svapriyāṃ vīkṣya dviṣansa vyāghrarākṣasaḥ // narp_1,9.14 // pratikriyāṃ kariṣyāmītyuktavā cāntardadhe tadā / rājā tu bhayasaṃvigno vanesainyaṃ sametya ca // narp_1,9.15 // tadrṛttaṃ kathayansarvānsvāṃ purīṃ sa nyavarttata / śaṅkamānastu tadrakṣaḥkṛtyā drājā sudāsajaḥ // narp_1,9.16 // paritatyāja mṛgayāṃ tataḥ prabhṛti nārada / gate bahutithe kāle hayamedhamakhaṃ nṛpaḥ // narp_1,9.17 // samārebhe prasannātmā vaśiṣṭādyamunīśvaraiḥ / tatra brahmādidevebhyo havirdattvā yathāvidhi // narp_1,9.18 // samāpya yajñaniṣkrānto vaśiṣṭaḥ strātako 'pi ca / atrāntare rākṣaso 'sau nṛpahisitabhāryakaḥ / kartuṃ pratikriyāṃ rājñe samāyātoruṣānvitaḥ // narp_1,9.19 // sa rākṣasastasya gurau prayāte vaśiṣṭaveṣaṃ tu tadaiva dhṛtvā / rājānamabhyetya jagāda bhokṣye māṃsaṃ samicchāmyahamityuvāca // narp_1,9.20 // bhūyaḥ samāsthāya sa sūdavaṣaṃ paktvāmiṣaṃ mānupamasya vādāt / sthitaśca rājāpi hari yapātre dhṛtvā gurorāgamanaṃ pratīkṣan // narp_1,9.21 // tanmāṃsaṃ hemapātrasthaṃ saudāso vinayānvitaḥ / samāgatāya guruve dadau tasmau sasādaram // narp_1,9.22 // taṃ dṛṣṭvā cintayāmāsa guruḥ kimiti vismitaḥ // narp_1,9.23 // apaśyanmānuṣaṃ māsaṃ parameṇa samādhinā / aho 'sya rājño dauḥśīlyamabhakṣyaṃ dattavānmama // narp_1,9.24 // iti viramayamāpannaḥ pramanyurabhavanmuniḥ / abho 'jyaṃ madvighātāya datta hi pṛthivīpate // narp_1,9.25 // tasmāttavāpi bhavatu hyetadeva hi bhojanam / nṛmāṃsaṃ rakṣasāmeva bhojyaṃ dattaṃ mama tvayā // narp_1,9.26 // tadyāhi rākṣasatvaṃ tvaṃ tadāhārocitaṃ nṛpā / iti śāpaṃ dadatyasminsaudāso bhayavihvūlaḥ // narp_1,9.27 // ājñatpo bhavataiveti sakaṃpo 'sma vyajijñapat / bhūrāśṛ cintayāmāsa vaśiṣṭastena noditaḥ // narp_1,9.28 // rakṣasā vañcitaṃ bhūpaṃ jñātavān divyacakṣuṣā / rājāpi jalamādāya vaśiṣṭaṃ śaptumudyataḥ // narp_1,9.29 // samudyataṃ guruṃ śaptaṃ dṛṣṭvā bhūyo ruṣānvitam / madayantī priyātasya pratyuvācātha suvratā // narp_1,9.30 // madayantyuvāca bho bho kṣatriyadāyāda kopa saṃhartumarhasi / tvayā yatkarma bhoktavyaṃ tatprātpaṃ nātra saṃśayaḥ // narp_1,9.31 // guru tukṛtya huṅkṛtya yo vadenmṛḍhadhīrnaraḥ / araṇye nirjale deśa sa bhaveddhahyarākṣasaḥ // narp_1,9.32 // jitendriyā jitakrodhā guru śuśrūṣaṇe ratāḥ / prayānti brahmasadanamiti śāstreṣu niścayaḥ // narp_1,9.33 // tayokto bhūpatiḥ kopaṃ tyaktvā bhāryāṃ nananda ca / jalaṃ kutra kṣipāmīti cintayāmāsa cātmanā // narp_1,9.34 // tajjalaṃ yatra saṃsiktaṃ tadbhavedbhasma niścitam / iti matvā jalaṃ tattu pādayornyakṣipatsvayam // narp_1,9.35 // tajjalaspaśimātreṇa pādau kalmāṣatāṃ gatau / kalmāṣapāda ityevaṃ tataḥ prabhṛti vistṛtaḥ // narp_1,9.36 // kalmāṣapādo matimān priyayāścāsitastadā / manasā so 'tibhītastu vavande caraṇaṃ guroḥ // narp_1,9.37 // uvāca ca prapannastaṃ prāñjalirnayakovidaḥ / kṣamasva bhagavansarvaṃ nāparādhaḥ kṛto mayā // narp_1,9.38 // tacchutvovāca bhūpālaṃ munirniḥśvasya duḥkhitaḥ / ātmānaṃ garhayāmāsa hyavivekaparāyaṇam // narp_1,9.39 // avivero hi sarveṣāmāpadāṃ paramaṃ padam / vivekarahito loke paśureva na saṃśayaḥ // narp_1,9.40 // rājñā tvajānatā nūnametatkarmocitaṃ kṛtam / vivekarahito 'jño 'haṃ yataḥ pāpaṃ samācaret // narp_1,9.41 // vivekaniyato yāti yo vā ko vāpi nirvṛttim / vivekahīnamānpoti ko vā yo vāpyanirvṛtim // narp_1,9.42 // ityuktavā cātmanātmānaṃ pratyuvāca munirnṛpam / nātyantiṅkaṃ bhavedetaddādaśābdaṃ bhaviṣyati // narp_1,9.43 // gaṅgābindūbhiṣiktastu tyakttvā vai rākṣasīṃ tanum / pūrvarupaṃ tvamāpanno bhokṣyase medinīmimām // narp_1,9.44 // tadvindusekasaṃbhūtajñānena gatakalmaṣaḥ // harisevāparo bhūtvā parāṃ śāntiṃ gamiṣyasi // narp_1,9.45//śubhāvaham ityuktvātharvavidbhūpaṃ vaśiṣṭaḥ svāśramaṃ yayau / rājāpi duḥkhasaṃpanno rākṣasīṃ tānumāśritaḥ // narp_1,9.46 // kṣutpapāsāviśeṣārto nityaṃ krodhaparāyaṇaḥ / kṛṣṇakṣapādyutirbhīmo babhrāma vijane vane // narp_1,9.47 // mṛgāṃśca vividhāṃstatra mānuṣāṃśca sarīsṛpān / vihaṅgamānplavaṅgāṃśca praśastāṃstānabhakṣayat // narp_1,9.48 // asthibhirbahubhirbhūyaḥ pītaraktakalevaraiḥ / raktāntapretakeśaiśaaca citrāsīdbhūrbhayaṅkarī // narp_1,9.49 // ṛtutraye sa pṛthivīṃ śatayo janavistṛtām / kṛtvātiduḥkhitāṃ paścādvanāntaramupāgamat // narp_1,9.50 // tatrāpi kṛtavānnityaṃ naramāṃsāśanaṃ sadā / jagāma narmadātīraṃ munisiddhaniṣevitam // narp_1,9.51 // vicarannarmadātīre sarvalokabhayaṅkaraḥ / apaśyatkañcana muniṃ ramantaṃ priyayā saha // narp_1,9.52 // kṣudhānalena saṃtatpastaṃ muniṃ samupādravat / jāgrāha cātivegena vyādho mṛgaśiśaṃ yathā // narp_1,9.53 // brāhmaṇī svapatiṃ vīkṣya niśācarakarasthitam / śirasyañjalimādhāya provāca bhayavihvālā // narp_1,9.54 // brāhmaṇyuvāca bho bho nṛpatiśārdūla trāhi māṃ bhayavihvalām / prāṇapriya pradānena kuru pūrṇaṃ manoratham // narp_1,9.55 // nānmā mitrasahastvaṃ hi sūryavaṃśasamudbhavaḥ / na rākṣasastato 'nāthāṃ pāhi māṃ vijane vane // narp_1,9.56 // yā nārī bharttṛrahitā jīvatyapi mṛtopamā / tathāpi bālavaidhavyaṃ kiṃ vakṣyāmyarimardana // narp_1,9.57 // na mātāpitarau jāne nāpi bandhuṃ ca kañcana / patireva paro bandhuḥ paramaṃ jīvanaṃ mama // narp_1,9.58 // bhavānyettyakhilāndharmānyoṣitāṃ varttanaṃ yathā / trāyasva bandhurahitāṃ bālāpatyāṃ janeśvara // narp_1,9.59 // kathaṃ jīvāmi patyāsminhīnā hi vijane vane / duhitāhaṃ bhagavatastrāhi māṃ patidānataḥ // narp_1,9.60 // praṇadānātparaṃ dānaṃ na bhūtaṃ na bhaviṣyati / vadantīti mahāprājñāḥ prāṇadānaṃ kuruṣva me // narp_1,9.61 // ityuktāvā sā papātāsya rākṣasasya padāgrataḥ / evaṃ saṃprārthyamāno 'pi brāhmaṇyā rākṣaso dvijam // narp_1,9.62 // abhakṣayakṛṣṇasāraśiśuṃ vyāghro yathā balāt // narp_1,9.62 // tato vilapya bahudhā tasya patnī pativratā / pūrvaśāpahataṃ bhūpamaśapatkrodhitā punaḥ // narp_1,9.63 // patiṃ me suratāsaktaṃ yasmāddhiṃsitavānbalāt / tasmātstrīsaṅgamaṃ prātpastvamapi prāpsyase mṛtim // narp_1,9.64 // śatvaivaṃ brāhmaṇī kruddhā punaḥ śāpāntaraṃ dadau / rākṣasatvaṃ dhruvaṃ te 'stu matpatirbhakṣito yataḥ // narp_1,9.65 // so 'pi śāpadvayaṃ śrutvā tayā dattaṃ niśācaraḥ / pramanyuḥ prāhi visṛjankopādaṅgārasaṃcayam // narp_1,9.66 // duṣṭe kasmātpradattaṃ mevṛthā śāpadvayaṃ tvayā / ekasyaivāparādhasya śāpastveko mamocitaḥ // narp_1,9.67 // yasmātkṣipasi duṣṭāgyemayi śāpantaraṃ tataḥ / piśācayonimadyaiva yāhi putrasamanvitā // narp_1,9.68 // tenaivaṃ brahmaṇī śatpā piśācatvaṃ tadā gatā / kṣudhārtā susvaraṃ bhīmārurodāpatyasaṃyutā // narp_1,9.69 // rākṣasaśca piśācī ca krośantau nirjane vane / jagmaturnarmadātīre vanaṃ rākṣasasevitam // narp_1,9.70 // audāsīnyaṃ gurau kṛtvā rākṣasīṃ tanumā śritaḥ / tatrāste duḥkhasaṃtatpaḥ kaścillokavirodhakṛt // narp_1,9.71 // rākṣasaṃ ca piśācīṃ ca dṛṣṭvā ravavaṭamāgatau / uvāca krodhabahulo vaṭastho brahmarākṣasaḥ // narp_1,9.72 // kimarthamāgatau bhīmau yuvāṃ matsthānamīpsitam / īdṛśau kena pāpena jātau me bruvatāṃ dhruvam // narp_1,9.73 // saudāsastadvacaḥ śrutvātayā yaccātmanā kṛtam / sarvaṃ nivedayitvāsmai paścādetaduvāca ha // narp_1,9.74 // saudāsa uvāca kastvaṃ vada mahābhāga tvayā vai kiṃ kṛtaṃ purā / sakhyurmamāti snehena tatsarvaṃ vaktumarhasi // narp_1,9.75 // karoti vañcanaṃ mitre yo vā ko vāpi duṣṭadhīḥ / sa hi pāpapālaṃ bhuṅkte yātanāstu yugāyutam // narp_1,9.76 // jantūnāṃ sarvaduḥkhāni kṣīyante mitradarśanāt / tasmānmitreṣu matimānna kuryādvaṃyanaṃ kadā // narp_1,9.77 // kalmāṣapādenetyukto vaṭastho brahmarākṣasaḥ / uvāca prītimāpanno dharmavākyāni nārada // narp_1,9.78 // brahmarākṣasa uvāca ahamāsaṃ purā vipro māgadho vedapāragaḥ / somadatta iti khyāto nānmā dharmaparāyaṇaḥ // narp_1,9.79 // pramatto 'haṃ mahābhāga vidyayā vayasā dhanaiḥ / audāsīnyaṃ guroḥ kṛtvā prātpavānīdṛśīṃ gatim // narp_1,9.80 // nalabhe 'haṃ sukhaṃ kiṃ cijjitāhāro 'tiduḥkhitaḥ / mayā tu bhakṣitā viprāḥ śataśo 'tha sahasraśaḥ // narp_1,9.81 // kṣutpipāsāparo nityamantastāpena pīḍitaḥ / jagatrāsakaro nityaṃ māṃsāśanaparāyaṇaḥ // narp_1,9.82 // gurvavajñā manuṣyāṇāṃ rākṣasatvapradāyinī / mayānubhūtametaddhi tataḥ śrīmānna cācaret // narp_1,9.83 // kalmāṣapāda uvāca gurustu kīdṛśaḥ proktaḥ kastvayāślāghitaḥ purā / tadvadasva sarave sarvaṃ paraṃ kautūhalaṃ hi me // narp_1,9.84 // brahmarākṣasa uvāca guravaḥ santi bahavaḥ pūjyā vandyāśca sādaram / yātānahaṃ kathayiṣyāmi śṛṇuṣvaikamanāḥ sarave // narp_1,9.85 // adhyāpakaśca vedānāṃ vedārthayutibaidhakaḥ / śāstravaktā dharmavaktā nītiśāstropadeśakaḥ // narp_1,9.86 // mantropadeśavyākhyākhyākṛdvedasadaṃhṛttathā / vratopadeśakaścaiva bhayatrātānnado hi ca // narp_1,9.87 // śvaśuro mātulaścaiva jyeṣṭhabhrātā pitā tathā / upanetā niṣektā ca saṃskarttā mitrasattama // narp_1,9.88 // ete hi guravaḥ proktāḥ pūjyā vandyaśca sādaram // narp_1,9.89 // kalmāṣapāda uvāca guravo bahavaḥ proktā eteṣāṃ katamo varaḥ / tulyāḥ sarve 'pyuta sarave tadyathāvaddhi brūhi me // narp_1,9.90 // brahmarākṣasa uvāca sādhu sādhu mahāprājña yatpṛṣṭaṃ tadvadāmi te / gurumāhātmyakathanaṃ śravaṇaṃ cānumodanam // narp_1,9.91 // sarveṣāṃ śreya ādhatte tasmādvakṣyāmi sāṃpratam / ete samānapūjārhāḥ sarvadā nātra saṃśayaḥ // narp_1,9.92 // tathāpi śruṇu vakṣyāmi śāstrāṇāṃ sāraniścayam / adhyāpakāśca vedānāṃ mantravyākhyākṛtastathā // narp_1,9.93 // pitā ca dharmavaktā ca viśeṣaguravaḥ smṛtāḥ eteṣāmapi bhūpāla śṛṇuṣva pravaraṃ gurum // // narp_1,9.94 // sarvaśāstrārthatatvajñairbhāṣitaṃ pravadāmi te / yaḥ purāṇāni vadati dharmayuktāni paṇaḍitaḥ // narp_1,9.95 // saṃsārapāśavicchedakaraṇāni sa uttamaḥ / devapūjārhakarmāṇi devatāpūjane phalam // narp_1,9.96 // jāyate ca purāṇebhyastasmāttānīha devatāḥ / sarvavedārthasārāṇi purāṇānīti bhūpate // narp_1,9.97 // vadanti munayaścaiva tadūktā paramo guruḥ / yaḥ saṃsārārṇatvaṃ tarttumudyogaṃ kurute naraḥ // narp_1,9.98 // śruṇuyātsa purāṇāni iti śāstravibhāgakṛt / proktavānsarvadharmāśca purāṇeṣu mahīpate // narp_1,9.99 // tarkastu vādahetuḥ syānnītistvaihikasādhanam / purāṇāni mahābuddhe ihāmutra sukhāya hi // narp_1,9.100 // yaḥ śṛṇoti purāṇāni satataṃ bhaktisaṃyutaḥ / tasya syānnirmalā buddhirbhūyo dharmaparāyaṇaḥ // narp_1,9.101 // purāṇaśravaṇādbhaktirjāyate śrīpatau śubhā / viṣṇubhaktanṛṇāṃ bhūpa dharme buddhiḥ pravarttate // narp_1,9.102 // dharmātpāpāni naśyanti jñānaṃ śuddhaṃ ca jāyate / dharmārthakāmamokṣāṇāṃ ye phalānyabhilipsavaḥ // narp_1,9.103 // śruṇuyuste purāṇāni prāhuritthaṃ purāvidaḥ / ahaṃ tu gautamamuneḥ sarvajñādrūhyavādinaḥ // narp_1,9.104 // śrutavānsarvadharmārtha gaṅgātīre manorame / kadācitparameśasya pūjāṃ karttumahaṃ gataḥ // narp_1,9.105 // upasthitāyāpi tasmai praṇāmaṃ na hyakāriṣam / sa tu śānto mahābuddhirgauntamastejasāṃ nidhiḥ // narp_1,9.106 // mantroditāni karmaṇi karotītimudaṃ ya yau / yastvarcito mayā devaḥ śivaḥ sarvajagadguruḥ // narp_1,9.107 // gurvavajñā kṛtāyena rākṣasaṃtve niyuktavān / jñānato 'jñānato vāpi yo 'vajñāṃ kurute guroḥ // narp_1,9.108 // tasyaivāśu praṇaśyanti dhīvidyārthātmajakriyāḥ / śuśrūṣāṃ kurute yastu guruṇāṃ sādaraṃ naraḥ // narp_1,9.109 // tasya saṃpadbhavedbhūpa iti prāhurvipaścitaḥ / tena śāpena dagdho 'hamantaścaiva kṣadhāgninā // narp_1,9.110 // mokṣaṃ kadā prayāsyāmi na jāne nṛpasattama / evaṃ vadati viprendra vaṭasthe 'sminniśācare // narp_1,9.111 // dharmaśāstraprasaṃgena tayoḥ pāpaṃ kṣayaṃ gatam / etasminnantare prātpaḥ kaścidvipro 'tidhārmikaḥ // narp_1,9.112 // kaliṅgadeśasaṃbhūto nānmrā garga iti smṛtaḥ / vahangaṅgājalaṃ skandhe stuvan viśveśvaraṃ prabhum // narp_1,9.113 // gāyannāmāni tasyaiva mudā hṛṣṭatan ruhaḥ / tamāgataṃ muniṃ dṛṣṭvā piśācīrākṣasau ca tau // narp_1,9.114 // prātpā naḥ pāraṇetyuktvā prādvavannūrdhvabāhavaḥ / tena kīrtitanāmāni śrutvā dūre vyavasthitāḥ / aśaktāstaṃ dharṣayitumidamūcuśca rākṣasāḥ // narp_1,9.115 // aho vipra mahābhāga namastubhya mahātmane / nāmakīrtanamāhātmyādrākṣasā dūragāvayam // narp_1,9.116 // asmābhirbhakṣitāḥ pūrvaṃ viprāḥ koṭisahasraḥ / nāmaprāvaraṇaṃ vipra rakṣati tvāṃ mahābhayayāt // narp_1,9.117 // nāmaśravaṇamātreṇa rākṣasā api bho vayam / parāṃ śāntiṃ samāpannā mahimnā hyacyutasya vai // narp_1,9.118 // sarvathā tvaṃ mahābhāga rāgādiruhitohyasi / gaṅgājalābhiṣekeṇa pāhyasmātpātakoccayāt // narp_1,9.119 // harise vāparo bhūtvā yaścātmānaṃ tu tārayet / sa tārayenagatsarvamiti śaṃsanti sūrayaḥ // narp_1,9.120 // avahāya harernāma ghorasaṃsārabheṣajam / kenopāyena labhyeta muktiḥ sarvatra durlabhā // narp_1,9.121 // lohoḍupena pratarannimajatyudake yathā / tayaivākṛtapuṇyāstu tārayanti kathaṃ parān // narp_1,9.122 // aho caritraṃ mahatāṃ sarvalokasukhā vaham / yathā hi sarvalokānāmānandāya kalānidhiḥ // narp_1,9.123 // pṛthivyāṃ yāni tīrthāni pavitrāṇi dvijottam / tāni sarvāṇi gaṅgāyāḥ kaṇasyāpi samānina // narp_1,9.124 // tulasīdalapradalasaṃmiśramapi sarṣapamātrakam / gaṅgājalaṃ punātyeva kulānāmekaviṃśatim // narp_1,9.125 // tasmādvipra mahābhāga sarvaśāstrārthakovida / gaṅgājalapradānena pāhmasmānpāpakarmiṇaḥ // narp_1,9.126 // ityākhyātaṃ rākṣasaistairgaṅgāmāhātmyamuttamam / niśamya vismayā viṣṭo babhūva dvijasatamaḥ // narp_1,9.127 // eṣāmapīddaśī bhaktirgaṅgāyāṃ lokamātari / kimu jñānaprabhāvāṇāṃ mahatāṃ puṇyaśālinām // narp_1,9.128 // athāsau manasā dharmaṃ viniścitya drijottamaḥ / sarvapūtahito bhaktaḥ prāprotīti paraṃ padam // narp_1,9.129 // tato vipraḥ kṛpāviṣṭo gaṅgājalapranuttamamam / tulasīdalasaṃmiśraṃ teṣu rakṣaḥsvasecayat // narp_1,9.130 // rākṣasāstena siktāstu sarṣapopamabindunā / vimṛjya rākṣasaṃ bhāvamabhavandevatopamāḥ // narp_1,9.131 // brāhmaṇaṃ samyakte jagmurhastathaiva ca / koṭisūryapratīkāśā babhūvurvivudharṣabhāḥ // narp_1,9.132 // śaṅkhacakragadācihnā harisārupyamāgatāḥ / stuvanto brāhmaṇaṃ samyakte jagmurha rimāndiram // narp_1,9.133 // rājā kalmāṣapādastu nijarupaṃ samāsthitaḥ / jagāma mahatīṃ cintāṃ dṛṣṭvā tānmuktigānadhān // narp_1,9.134 // tasmin rājñi suduḥkhārte gūḍharupā sarasvatī / dharmamūlaṃ mahāvākyaṃ babhāṣe 'gādhayā girā // narp_1,9.135 // bho bho rājanmahābhāga na duḥkhaṃ gantumarhasi / rājastavāpi bhāgānte mahacchreyo bhaviṣyati // narp_1,9.136 // satkarmadhūtapāpā ye haribhaktiparāyaṇāḥ / prayānti nātra saṃdehastadviṣṇoḥ paramaṃ padam // narp_1,9.137 // sarvabhūtadayāyuktā dharmamārgapravartinaḥ / prayānti paramaṃ sthānaṃ gurupūjāparāyaṇāḥ // narp_1,9.138 // itīritaṃ samākarṇya bhāratyā nṛpasatamaḥ / manasā nirvṛttiṃ prāpyasasmāra ca gurorvacaḥ // narp_1,9.139 // stuvanguruṃ ca taṃ vignaṃ hariṃ caivātiharṣitaḥ / pīrvavṛttaṃ ca viprāya sarvaṃ tasmai nyavedayat // narp_1,9.140 // tato nṛpastu kāliṅgaṃ praṇamya vidhirvamune / nāmāni vyāharanviṣṇoḥ sadyo vārāṇasīṃ yayau // narp_1,9.141 // ṣaṇmāsaṃ tatra gaṅgāyāṃ snātvā dṛṣṭvā sadānivam / brāhmaṇīdattaśa pāttu mukto mitrasaho 'bhavat // narp_1,9.142 // tatastu svapurīṃ prātpo vasiṣṭena mahātmanā / abhiṣikto munuśreṣṭha svakaṃ rājyamapālayat // narp_1,9.143 // pālayitvā mahīṃ kṛtstrāṃ bhuktvā bhogānstriyaṃ vinā / vaśiṣṭātprāpya santānaṃ gato mokṣaṃ nṛpottamaḥ // narp_1,9.144 // naitaccitraṃ dvijaśreṣṭha viṣṇorvārāṇasīguṇān / gṛṇañchṛṇvansmarangaṅgāṃ pītvā mukto bhavennaraḥ // narp_1,9.145 // tasmānmāhimne viprendra gaṅgāyāḥ śakyate nahi / pāraṃ gantuṃ surādhīśairbrahmaviṣṇuśivarapi // narp_1,9.146 // yannāmasmaraṇādeva mahāpātakakoṭibhiḥ / vimukto brahmasadanaṃ naro yāti na saṃśayaḥ // narp_1,9.147 // gaṅgā gaṅgeti yannāma sakṛdapyucyate yadā / tadaiva pāpanimukto brahmaloke mahīyate // narp_1,9.148 // iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde gaṅgā māhātmye navamo 'dhyāyaḥ nārada uvāca viṣṇupādāgrasaṃbhūtā yā gaṅgetyabhidhīyate / tadutpattiṃ vada bhrātaranugrāhyo 'smi te yadi // narp_1,10.1 // sanaka uvāca śṛṇu nārada vakṣyāmi gaṅgotpattiṃ tavānagha / vadṛtāṃ śṛṇvatāṃ caiṃva puṇyadāṃ pāpanāśinīm // narp_1,10.2 // āsīdindrādidevānāṃ janakaḥ kaśyapo muniḥ / dakṣātmaje tasya bhārye ditiścāditireva ca // narp_1,10.3 // agaditirdevamātāsti daityānāṃ jananī ditiḥ / te tayorātmajā vipra parasparajayaiṣiṇaḥ // narp_1,10.4 // sadā sapūrvadevāstu yato daityāḥ prakīrtitāḥ / ādir daityo diteḥ putro hiraṇyakaśipurbalī // narp_1,10.5 // prahlādastasya putro 'bhūtsumahāndaityasattamaḥ / virocana stasya suto babhūva dvijabhaktimān // narp_1,10.6 // tasya putro 'titejasvī balirāsītpratāpavān / sa eva vāhinīpālo daityānāmabhavanmuneḥ // narp_1,10.7 // balena mahatā yukto bubhuje medinīmimām / vijitya vasudhāṃ sarvāṃ svargaṃ jetuṃ mano dadhe // narp_1,10.8 // gajāśca yasyāyutakoṭilakṣāstāvanta evāścarathā munīndra / gajegaje pañcaśatī padāteḥ kiṃ varṇyate tasya camūrvariṣṭā // narp_1,10.9 // amātyakoṭyagrasarāvamātyau kumbhāṇḍanāmāpyatha kūpakarṇaḥ / pitrā samaṃ śauryaparākramābhyāṃ bāṇo baleḥ putraśatagrajo 'bhūt // narp_1,10.10 // baliḥ surāñjetumanāḥ pravṛttaḥ sainyena yukto mahatā pratasthe / dhvajātapartrairgaganāburāśestaraṅgavidyutsmaraṇaṃ prakurvan // narp_1,10.11 // avāpya vṛtrāripuraṃ surārī rurogha daityairmṛgarājagāḍhaiḥ / suraśca yuddhāya purāttathaiva viniryayurvajrakarādayaśca // narp_1,10.12 // tataḥ pravavṛte yuddhaṃ ghoraṃ gīrvāṇadaityayo / kalpāntameghānirdhoṣaṃ ḍiṇḍiṃmadhvanisaṃbhramam // narp_1,10.13 // mumucuḥ śarajālāni daḥtyāḥ sumanasāṃ bale / devāśca daityasenāsu saṃgrāme 'tyantadāruṇe // narp_1,10.14 // jahi dāraya bhindhīte chindhi māraya tāḍaya / ityevaṃ sumahānghoṣo vadatāṃ senayorabhūt // narp_1,10.15 // śaradundubhinidhvānaiḥ siṃhanādaiḥ siṃhanādaiḥ suradviṣām / bhāṅkāraiḥ syandanānāṃ ca bāṇakreṅgāraniḥsvanaiḥ // narp_1,10.16 // aśvānāṃ heṣitaiścaiva gajānāṃ bṛṃhitaistathā / ṭaṅgārairdhanuṣāṃ caiva lokaḥ śabdatmayo 'bhavat // narp_1,10.17 // surāsuravinirmuktabāṇaniṣpeṣajānale / akālapralayaṃ mene nirīkṣya sakalaṃ jagat // narp_1,10.18 // babhau devadviṣāṃ senā sphuracchastraughadhāriṇī / caladvidyunnibhā rātriśchāditā jaladairiva // narp_1,10.19 // tasminyuddhe mahādhorairgirīn kṣitpān surāribhiḥ / nārācaiścūrṇayāmāsurvevāste laghuvikramāḥ // narp_1,10.20 // kecitsatāḍayāmāsurnāgairnāgānrathānrathaiḥ / aśvairaśvāṃśca kecittu gadādaṇḍairathārddayan // narp_1,10.21 // paridhaistāḍitāḥ kecitpetuḥ śoṇitakarddame / samuktrāntāsavaḥ kecidvimānāni samāśritāḥ // narp_1,10.22 // ye daityā nihatā devaiḥ prasahya saṅgare tadā / te devabhāvamāpannā daiteyānsamupādravan // narp_1,10.23 // atha daityagaṇāḥ krudvāstaḍyamānāḥ survairbhṛśam / śastrairbahuvidhairddevānnijadhnuratidāruṇāḥ // narp_1,10.24 // dṛṣadbhirbhidipālaiśca khaḍgaiḥ paraśutomaraiḥ / paridhaiśchurikābhiśca kuntaiścakraiśca śaṅkubhiḥ // narp_1,10.25 // musalairaṅkuśeśvaiva lāṅgalaiḥ paṭṭiśaistathā / śaktyopalaiḥ śataghrībhiḥ pāśaiśca talamuṣṭibhiḥ // narp_1,10.26 // śūlairnālīkanārācaiḥ kṣepaṇīyaiḥsamudraraiḥ / rathāśvanāgapadagaiḥ saṅkulo vavṛdhe raṇaḥ // narp_1,10.27 // devāśca vividhāstrāṇi daiteyebhyaḥ samākṣipan / evamaṣṭasahasrāṇi yuddhamāsītsudāruṇam // narp_1,10.28 // atha daityabale vṛddhe parābhūtā divaukasaḥ / suralokaṃ parityatajya sarve bhītāḥ pradudruvuḥ // narp_1,10.29 // nararupaparicchannā viceru ravanītale / vairocanistribhuvanaṃ nārāyaṇaparāyaṇaḥ // narp_1,10.30 // bubhuje 'vyāhataiścaryapravṛddhaśrīrmahābalaḥ / ityāja cāśvameghaiḥ sa viṣṇuprīṇanatatparaḥ // narp_1,10.31 // indratvaṃ cākarotsvarge dikpālatvaṃ tathaiva ca / devānāṃ prīṇanārthāya yaiḥ kriyante dvijairmakhāḥ // narp_1,10.32 // teṣu yajñeṣu sarveṣu havirbhuṅkte sa daityarāṭ / aditiḥ svātmajānvīkṣya devamātātiduḥkhitā // narp_1,10.33 // vṛthātra nivasāmīti matvāgāddhimavadgiram / śakrasyaiśvaryamicchantī daityānāṃ ca parājayam // narp_1,10.24 // haridhyānaparā bhūtvā tapastepe 'tiduṣkaram / kiñcitkālaṃ samāsīnā tiṣṭantī ca tataḥ param // narp_1,10.35 // pādenaikena suciraṃ tataḥ pādāgramātrataḥ / kañcitkālaṃ phalāhārā tataḥ śīrṇadalāśanā // narp_1,10.36 // tato jalāśamā vāyubhojanāhāravarjitā / sañcidānandasandohaṃ dhyāyatyātmānamatmanā // narp_1,10.37 // divyābdānāṃ sahasraṃ sā tapo 'tapyata nārada / durantaṃ tattapaḥ śrutvā daiteyā māyino 'ditim // narp_1,10.38 // devatārupamāsthāya saṃprocurbalinoditāḥ / kimarthaṃ tapyate mātaḥ śarīrapariśoṣaṇam // narp_1,10.39 // yadi jananti daiteyā mahahukhaṃ tato bhavet / tyajedaṃ duḥkhabahulaṃ kāyaśoṣaṇakāraṇam // narp_1,10.40 // prayāsasādhyaṃ sukṛtaṃ na praśaṃsanti paṇḍitāḥ / śarīraṃ yantato rakṣyaṃ dharmasādhanatatparaiḥ // narp_1,10.41 // ye śarīramupekṣante te syurātmavighātinaḥ / sukhaṃ tvaṃ tiṣṭa subhage putrānasmānna khedaya // narp_1,10.42 // mātrā hīnā janā mātarmṛtaprāyā na saṃśayaḥ / gāvo vā paśavo vāpiyatra gāvo mahīruhāḥ // narp_1,10.43 // na labhante sukhaṃ kiñcinmātrā hīnā mṛtopamāḥ / daridro vāpi rogī vā deśāntaragato 'pi vā // narp_1,10.44 // māturdarśanamātreṇa labhate paramāṃ mudam / anne vā salile vāpi dhanādau vā priyāsu ca // narp_1,10.45 // kadācidvimukho yāti jano mātari ko 'pi na / yasya mātā gṛhe nāsti yatra dharmaparāyaṇā / sādhvī ca strī patiprāṇā gantavyaṃ tena vai vanam // narp_1,10.46 // dharmaśca nārāyaṇabhaktihīnāṃ dhanaṃ ca sadbhogavivarjitaṃ hi / gṛhaṃ ca māryātanayervihīnaṃ yathā tathā mātṛvihīnamartyaḥ // narp_1,10.47 // tasmāddevi paritrāhi duḥkhārtānātmajāṃstavā / ityuktāpyaditirdaipyairna cacāla samādhitaḥ // narp_1,10.48 // evamuktvāsurāḥ sarve haridhyānaparāyaṇām / nirīkṣya krodhasaṃyuktā hantuṃ cakrurmanoratham // narp_1,10.49 // kalpāntameghanirghoṣāḥ krodhasaṃraktalocanāḥ / daṃṣṭragrairasṛjanvahniṃ so 'dahatkānanaṃ kṣaṇāt // narp_1,10.50 // śatayojanavistīrṇaṃ nānājīvasamākulam / tenaiva dagdhā daiteyā ye pradharṣayituṃ gatāḥ // narp_1,10.51 // saivāvaśiṣṭā jananī surāṇāmabdācchatādacyutasaktacitā / saṃrakṣitā viṣṇusudarśanena daityāntakena svajanānukampinā // narp_1,10.52 // iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde gaṅgātpattau balikṛtadevaparājayavarṇanannāma daśamo 'dhyāyaḥ nārada uvāca aho hyatyadbhutaṃ proktaṃ tvayā bhrātaridaṃ mama / sa vahniraditiṃ muktvā kathaṃ tānadahatkṣaṇāt // narp_1,11.1 // vadāditermahāsattvaṃ viśeṣāścaryakāraṇam / paropadeśaniratāḥ sajjanā hi munīśvarāḥ // narp_1,11.2 // sanaka uvāca śṛṇu nārada māhātmyaṃ haribhaktiratātmanām / haridhyānaparānsādhūnkaḥ samarthaḥ prabādhitum // narp_1,11.3 // haribhaktiparo yatra tatra brahmā hariḥ śivaḥ / devāḥ siddhā munīśvāśca nityaṃ tiṣṭanti sattamāḥ // narp_1,11.4 // harirāste mahābhāga hṛdaye śāntacetasām / harināmaparāṇāṃ ca kimu dhyānaratātmanām // narp_1,11.5 // śivapūjārato vāpi viṣṇupūjāparo 'pi vā / yatra tiṣṭati tatraiva lakṣmīḥ sarvāśca devatāḥ // narp_1,11.6 // yatra pūjāparo viṣṇorvahnistatra na bādhate / rājā vā taskaro vāpi vyādhayaśca na santi hi // narp_1,11.7 // pretāḥ piśācāḥ kūṣmāṇḍagrahā bālagrahāstathā / ḍākinyo rākṣasāścaiva na bādhante 'cyutārcakam // narp_1,11.8 // parapīḍāratā ye tu bhūtavetālakādayaḥ / naśyanti yatra sadbhakto harilakṣmyarcane rataḥ // narp_1,11.9//ṭa jitendriyaḥ sarvahito dharmakarmaparāyaṇaḥ / yatra tiṣṭati tatraiva sarvatīrthāni devatāḥ // narp_1,11.10 // nimiṣaṃ nimiṣārddhaṃ vā yatra tiṣṭanti yoginaḥ / tatraiva sarvaśreyāṃsi tattīrthaṃ tattapovanam // narp_1,11.11 // yannāmoccāraṇādeva sarve naśyantyupadravāḥ / stotrairvāpyarhaṇābhirvā kimu dhyānena kathyate // narp_1,11.12 // evaṃ tenāgninā vipra dagdhaṃ sāsurakānanam / sāditirnaiva dagdhābhūdviṣṇucakrābhira kṣitā // narp_1,11.13 // tataḥ prasannavadanaḥ pahmapatrāyatekṣaṇaḥ / prādurāsītsamīpe 'syāḥ śaṅkhacakragadādharaḥ // narp_1,11.14 // īṣadvāsyasphuraddantaprabhābhāṣitadiṅmukhaḥ / spṛśankareṇa puṇyena prāha kaśyapavallabhām // narp_1,11.15 // śrībhagavānanuvāca devamātaḥ prasanno 'smi tapasārādhitastvayā / ciraṃ śrāntāsi bhadraṃ te bhaviśaṣyati na saṃśayaḥ // narp_1,11.16 // varaṃ varaya dāsyāmi yatte manasi rocate / mā bhairbhadre mahābhāge dhruvaṃ śreyo bhaviṣyati // narp_1,11.17 // ityuktādevamātā sā devadevena cakriṇā / tuṣṭāva praṇipatyainaṃ sarvalokasukhāvaham // narp_1,11.18 // aditiruvāca namaste devadeveśa sarvavyāpiñjanārdanā / sattvādiguṇabhedena lokavyāpārakāraṇa // narp_1,11.19 // namaste bahuparupāyārupāya ca mahātmane / sarvaikaruparupāya nirguṇāya guṇātmane // narp_1,11.20 // namaste lokanāthāya paramajñānarupiṇe / sadbhaktajanavātsalyaśāline maṅgalātmane // narp_1,11.21 // yasyāvatārarupāṇi hyarcayanti munīśvarāḥ / tamādipuruṣaṃ devaṃ namāmi hyarthasiddhaye // narp_1,11.22 // śrutayo yaṃ na jānanti na jānanti ca sūrayaḥ / taṃ namāmi jagaddhetuṃ samāyaṃ cāpyamāyinam // narp_1,11.23 // yasyāvalokanaṃ citraṃ māyopadravakāraṇam / jagadrūpaṃ jagaddhetuṃ taṃ vandeṃ sarvavanditam // narp_1,11.24 // yatpādāmbujakiñjalkasevārakṣitamastakāḥ / avāpuḥ paramāṃ siddhiṃ taṃ vande kamalādhavam // narp_1,11.25 // yasya brahmādayo devā mahimānaṃ na vai viduḥ / atyāsannaṃ ca bhaktānāṃ taṃ vande bhaktasaṃginam // narp_1,11.26 // yo devastyaktasaṅgānāṃ śāntānaṃ karuṇārṇavaḥ / karoti hyātmanaḥ saṅgaṃ taṃ devaṃ saṅgavarjitam // narp_1,11.27 // yajñeśvaraṃ yajñakarmasu niṣṭitam / namāmi yajñaphaladaṃ yajñakarmaprabodhakam // narp_1,11.28 // ajāmilo 'pi pāpātmā yannāmoccāraṇādanu / prātpavānparamaṃ dhāma taṃ vande lokasākṣiṇam // narp_1,11.29 // harirupī mahādevaḥ śivarupī janārdanaḥ / iti lokasya netā yastaṃ namāmi jagadgurum // narp_1,11.30 // brahmādyā api deveśā yanmāyāpāśayantritāḥ / na jānanti paraṃ bhāvaṃ taṃ vande sarvanāyakam // narp_1,11.31 // hyatpahmastho 'piñyogyānāṃ dūrastha iva bhāsate / pramāṇātītasadbhāvastaṃ vande jñānasākṣiṇam // narp_1,11.32 // yanmukhaḥ drvāhyaṇo jāto bāhubhyāṃ kṣatriyo 'jani / ūrvorvaiśyaḥ samutpannaḥ padyāṃ śūdro 'bhyajāyata // narp_1,11.33 // manasaścandramā jāto jātaḥ sūryaśca cakṣuṣaḥ / mukhādagnistarthendraśca prāṇādvāyurajāyata // narp_1,11.34 // ṛgyajuḥsāmarupāya satyasvaragatātmane / ṣaḍaṅgarupiṇe tubhyaṃ bhūyobhūyo namo namaḥ // narp_1,11.35 // tvamindraḥ pavanaḥ somastvamīśānastvamantakaḥ / tvamagnirnirṛtiścaiva varuṇastvaṃ divākaraḥ // narp_1,11.36 // devāśca sthāvarāścaiva piśācāścaiva rākṣasāḥ / girayaḥ siddhagandharvānadyo bhūmiśca sāgarāḥ // narp_1,11.37 // tvameva jagatāmīśo yatrāsi tvaṃ parātparaḥ / tvadrūpamakhilaṃ deva tasmānnityaṃ namo 'stu te // narp_1,11.38 // anāthānātha sarvajña bhūtadevendravigraha / daiteyairbādhitānputrānmama pāhi janārdana // narp_1,11.39 // iti stutvā devamātā devaṃ natvā punaḥ punaḥ / uvāca prāñjalirbhūtvā harṣāśrukṣālitastanī // narp_1,11.40 // anugrāhyāsmi deveṃśa tvayā sarvādikāraṇa / akaṇṭakāṃ śriyāṃ dehi matsutānāṃ divaukasām // narp_1,11.41 // antaryyāmiñjagadrūpa sarvajñā parameśvara / ajñātaṃ kiṃ tava śrīśa kiṃ māmīhayasi prabho // narp_1,11.42 // tathāpi tava vakṣyāmi yanme manasi rocate / vṛthāputrāsmi deveśa daiteyaiḥ paripīḍitā // narp_1,11.43 // tānna hiṃsitumicchāmi yataste 'pi sutā mama / tānahatvā śriyaṃ dehi matsutebhyaḥ sureśvara // narp_1,11.44 // ityukto devedeveśaḥ punaḥ prītimupāgataḥ / uvāca harṣayanvipra devamātaramādarāt // narp_1,11.45 // śrībhagavānuvāca prīto 'smi devi bhadraṃ te bhaviṣyāmi suto hyaham / yataḥ sapantiputreṣu vātsalyaṃ devi durlabham // narp_1,11.46 // tvayā tu yatkṛtaṃ stotraṃ tatpaṭhānti narāstu ye / teṣāṃ saṃpadvarā putrā na hīyante kadācana // narp_1,11.47 // tvātmaje vānyaputre vā yaḥ samatvena vartate / na tasya putraśokaḥ syādeṣa dharmaḥ sanātanaḥ // narp_1,11.48 // aditiruvāca tāha voḍhuṃ kṣamā deva tvāmādyapuruṣaṃ param / asaṃkhyātāṇḍaromāṇaṃ sarveśaṃ sarvakāraṇam // narp_1,11.49 // yatprabhāvaṃ na jānanti śrutayaḥ sarvadevatāḥ / tamahaṃ devadeveśaṃ dhārayāma kithaṃ prabho // narp_1,11.50 // aṇoraṇīyāṃsamajaṃ parātparataraṃ prabhum / dhārayāmi kathaṃ deva tvāmahaṃ puruṣottamam // narp_1,11.51 // mahāyātakayukto 'pi yannāmasmṛtimātrataḥ / mucyate sa kathaṃ devogrāmyeṣu janimarhati // narp_1,11.52 // yathā śūkaramatsyādyā avatārāstava prabho / tathāyamapi ko veda tava viśveśa ceṣṭitam // narp_1,11.53 // tvatpādapahmapraṇatātvannāmasmṛtitatparā / tvāmeva cintaye deva yathecchāsi tathā kuru // narp_1,11.54 // sanaka uvāca tayoktaṃ vacanaṃ śrutvā devadevo janārdanaḥ / dattvābhayaṃ devamāturidaṃ vacanamabravīt // narp_1,11.55 // śrībhagavānuvāca satyamuktaṃ mahābhāge tvayā nāstyatra saṃśayaḥ / tathāpi śṛṇu vakṣyāmi guhyādguhyataraṃ śubhe // narp_1,11.56 // rāgadveṣavihīnā ye madbhaktā matparāyaṇāḥ / vaṃhati satataṃ teṃ māṃ gatāsūyā adāmbhikāḥ // narp_1,11.57 // paropatāpavimukhāḥ śivabhaktiparāyaṇaḥ / matkathāśravaṇāsaktā vahanti satataṃ hi mām // narp_1,11.58 // pativratāḥ pariprāṇāḥ patibhaktiparāyaṇāḥ / vahanti satataṃ devi striyo 'pi tyaktapratsarāḥ // narp_1,11.59 // mātāpitrośca śuśrūṣurgurubhakto 'tithipriyaḥ / hitakṛdvāhyaṇānāṃ yaḥ sa māṃ vahati sarvadā // narp_1,11.60 // puṇyatīrtharatā nityaṃ satsaṅganiratāstathā / lokānugrahaśīlāśca satataṃ te vahanti mām // narp_1,11.61 // paropakāraviratāḥ paradravyaparāṅmukhāḥ / naṣuṃsakāḥ parastrīṣu te vahanti ca māṃ sadā // narp_1,11.62 // tulasyupāsanaratāḥ sadā nāmaparāyaṇāḥ / gorakṣaṇaparā ye ca satataṃ māṃ vahanti te // narp_1,11.63 // pratigrahanivṛttā ye parānnavimukhāstathā / annodakapradātāro vahṝnti satataṃ hi mām // narp_1,11.64 // tvaṃ tu devi patiprāṇā sādhvī bhūtahite ratā / saṃprāpya putrabhāvaṃ te sādhayiṣye manoratham // narp_1,11.65 // ityuktvā devedevaśo hyaditiṃ devamātaram / dattvā kaṇṭhagatāṃ mālāmabhayaṃ ca tirodadhe // narp_1,11.66 // sā tu saṃhṛṣṭamanasā devasīrdakṣanandinī / praṇamya kamalākāntaṃ punaḥ svasthaānamāvrajat // narp_1,11.67 // tato 'ditirmahābhāgā suprītā lokavanditā / asūta samaye putraṃ sarvalokanamaskṛtam // narp_1,11.68 // śaṅgacakradharaṃ śāntaṃ candramaṇḍalamadhyagam / sudhākalaśadadhyannakaraṃ vāmanasaṃjñitam // narp_1,11.69 // sahasrādityasaṃkāśaṃ vyākośakamalekṣaṇam / sarvābharaṇaṃsaṃyuktaṃ pītāmbaradharaṃ harim // narp_1,11.70 // stutyaṃ munigaṇairyuktaṃ sarvalokaikanāyakam / āvirbhūtaṃ hariṃ jñātvā kaśyapo harṣavihvalaḥ / praṇamya prañjalirbhūtva stotuṃ samupacakrame // narp_1,11.71 // kaśyapa uvāca namonamaste 'khilakāraṇāya namonamaste 'khailapālakāya / namonamaste 'maranāyakāya namonamo daiteyavināśanāya // narp_1,11.72 // namonamo bhaktajanapriyāya namonamaḥ sajjanarañjitāya / namonamo durjananāśanāya namo 'stu tasmai jagadīśvarāya // narp_1,11.73 // namonamaḥ kāraṇavāmanāya nārāyaṇāyāmitavikramāya / saśārṅgacakrāsigadādhārāya namo 'stu tasmai puruṣottamāya // narp_1,11.74 // namaḥ payorāśinivāsanāya namo 'stu saddhṛtkamalasthitāya / namo 'stu sūryādyamitaprabhāya namonamaḥ puṇyakathāgatāya // narp_1,11.75 // namonamor'kenduvilocanāya namo 'stu te yajñaphalapradāya / namo 'stu yajñāṅgavirājitāya namo 'stu te sajjanavallabhāya // narp_1,11.76 // namo jagatkāraṇakāraṇāya namo 'stu śabdādivivarjitāya / namo 'stu te divyasukhapradāya namo namo bhaktamanogatāya // narp_1,11.77 // namo 'stu te dhvāntavināśakāya namo 'stu śabdādivivarjitāya / namo 'stu te dhvāntavināśakāya mandaradhārakāya / namo 'stu te yajñavarāhanāmne namo hiraṇyākṣavidārakāya // narp_1,11.78 // namo 'stu te vāmanarupabhāje namo 'stu te kṣatrakulāntakāya / namo 'stu te rāvaṇamardanāya namo 'stu te nandasutāgrajāya // narp_1,11.79 // namaste kamalākānta namaste sukhadāyine / smṛtārtināśine tubhyaṃ bhūyo bhūyo namonamaḥ // narp_1,11.80 // yajñeśa yajñavinyāsa yajñavinghavināśana / yajñarupa yajadrūpa yajñāṅgaṃ tvāṃ yajāmyaham // narp_1,11.81 // iti stutaḥ sa deveśo vāmano lokapāvanaḥ // uvāca prahasanharṣaṃ vardhdayankaśyapasya saḥ // narp_1,11.82 // śrībhagavānuvāca tāta tuṣṭo 'smi bhadraṃ te bhaviṣyati surārcitā / acirātsādhayiṣyāmi nikhilaṃ tvanmanoratham // narp_1,11.83 // ahaṃ janmadvaye tvevaṃ yuvayoḥ putraghatāṃ gataḥ / asmiñjanmanyapi tathā sādayāmyuttamaṃ sukham // narp_1,11.84 // atrāntare balirdaityo dīrghasatraṃ mahāmakham / ārebhe guruṇā yuktaḥ kāvyena ca munīśvaraiḥ // narp_1,11.85 // tasminmakhe samāhūto viṣṇurlakṣmīsamanvitaḥ / haviḥ svīkaraṇārthāya ṛṣibhirbrahmavādibhiḥ // narp_1,11.86 // pravṛddhaiśvaryardaityasya varttamāne mahākratau / āmantrya mātāpitarau sa baṭurvāmano yayau // narp_1,11.87 // smitena mohayaṃllokaṃ vāmano bhaktavatsalaḥ / havirbhoktumivāyāto baleḥ pratyakṣato hariḥ // narp_1,11.88 // durvṛtto vā suvṛtto vā jaḍo vāyaṃ hito 'pi vā / yo bhaktiyuktastasyāntaḥ sadā saṃnihito hariḥ // narp_1,11.89 // āyāntaṃ vāmanaṃ dṛṣṭvā ṛṣayo jñānacakṣauṣaḥ / jñātvā nārāyaṇaṃ devamudyayuḥ sabhyasaṃyutāḥ // narp_1,11.90 // etajjñātvā daityagururekānte balimabravīt / svasāramavicāryaiva khalāḥ kāryāṇi kurvate // narp_1,11.91 // śukra uvāca bho bho daityapate saumya hyapahartā tava śriyam / viṣṇurvāmanarupeṇa hyaditeḥ putrātāṃ gataḥ // narp_1,11.92 // tavādhvaraṃ sa āyāti tvayā tasyāsureśvara / na kiñcidapi dātavyaṃ manmataṃ śṛṇu paṇḍita // narp_1,11.93 // ātmabuddhiḥ sukhakarī gurubuddhirviśeṣataḥ / parabuddhirvināśāya strībudhdiḥ pralayaṅkarī // narp_1,11.94 // śatrūṇāṃ hitakṛtadyastu sa hantavyo viśeṣataḥ // narp_1,11.95 // baliruvāca evaṃ guro na vaktavyaṃ dharmamārgavirodhataḥ / yadādatte svayaṃ viṣṇuḥ kimasmādadhikaṃ varam // narp_1,11.96 // kurvanti viduṣo yajñānviṣṇuprīṇanakāraṇāt / sa cetsākṣāddhavirbhogī mattaḥ ko 'bhyadhiko bhuvī // narp_1,11.97 // daridreṇāpi yatkiñciddīyate viṣṇave guro / tadeva paramaṃ dānaṃ dattaṃ bhavati cākṣayam // narp_1,11.98 // smṛto 'pi parayā bhaktyā punāti puruṣottamaḥ / yena kenāpyarcitaśveddadāti paramāṃ gatim // narp_1,11.99 // harirharati pāpāniduṣṭacittairapi smṛtaḥ / anicchayāpi saṃspṛṣṭo dahatyeva hi pāvakaḥ // narp_1,11.100 // jihvāgre vasate yasya hari rityakṣaradvayam / sa viṣṇulokamānpoti punarāvṛttidurlabham // narp_1,11.101 // govindeti sadā dhyāyedyastu rāgādivarjitaḥ / sa yāti viṣṇubhavanamiti prāhurmanīṣiṇaḥ // narp_1,11.102 // agnau vā brahmaṇe vāpihūyate yadvavirguro / haribhaktyā mahābhāga tena viṣṇuḥ prasīdati // narp_1,11.103 // ahaṃ tu harituṣyyarthaṃ karomyadhvaramuttamam / svayamāyāti cedviṣṇuḥ kṛtārtho 'smi na saṃśayaḥ // narp_1,11.104 // evaṃ vadati daityandre viṣṇurvāmanarupadhṛk / praviveśādhvarasthānaṃ hutavahnimanoramam // narp_1,11.105 // taṃ dṛṣṭvā koṭisūryābhaṃ yogyāvayavasundaram / vāmanaṃ sahasotthāya pratyagṛhṇātkṛtāñjaliḥ // narp_1,11.106 // dattvāsanaṃ ca prakṣālya pādau vāmanarupiṇam / sakuṭuṃbo vahanmūrdhnā paramāṃ mudamātpavān // narp_1,11.107 // viṣṇave 'smai jagaddhānme dattvārghyaṃ vidhivadūliḥ / romāñcitatanurbhūtvā harṣāśrunayano 'bravīt // narp_1,11.108 // baliruvāca adya me saphalaṃ janma adya me saphalo maravaḥ / jīvitaṃ saphalaṃ me 'dya kṛtārtho 'smi na saṃśayaḥ // narp_1,11.109 // amoghāmṛtavṛṣṭirme samāyātātidurlabhā / tvadāgamanamātreṇa hyanāyāso mahotsavaḥ // narp_1,11.110 // ete ca ṛṣayaḥ sarve kṛtārthāṃ nātra saṃśayaḥ / yaiḥ pūrvaṃ hi tapastaptaṃ tadadya saphalaṃ prabho // narp_1,11.111 // kṛtārtho 'smi kṛtārtho 'smi kṛtārtho 'smi na saṃśayaḥ / tasmāttubhyaṃ namastubhyaṃ namastubhyaṃ namastubhyaṃ namonamaḥ // narp_1,11.112 // tvadājñayā tvanniyogaṃ sādhayāmīti manmanaḥ / atyutsāhasamāyuktaṃ samājñāpaya māṃ prabho // narp_1,11.113 // evamurke dīkṣitena prahasanvāmano 'bravīt / dehi me tapasi sthātuṃ bhūmiṃ tripadasaṃmitām // narp_1,11.114 // etacchṛātvā baliḥ prāha rājyaṃ yācitavānnahi / grāmaṃ vā nagaraṃ cāpi dhanaṃ vā kiṃ kṛtaṃ tvayā // narp_1,11.115 // tanniśamya baliṃ prāha viṣṇuḥ sarvaśarīrabhṛt / āsannabhraṣṭarājyasya vairāgyaṃ janamannivā // narp_1,11.116 // śrībhagavānuvāca śṛṇu daityandra vakṣyāmi guhyādguhyatamaṃ param / sarvasaṃgavihīnānāṃ kimarthaiḥ sādhyatevada // narp_1,11.117 // ahaṃ tu sarvabhūtānāmantaryāmīti bhāvaya / mayi sarvamidaṃ daitya kimanyaiḥ sādhyate vada // narp_1,11.118 // rāgadveṣavihīnānāṃ śāntānāṃ tyaktamāyinām / nityānandasvarupāṇāṃ kimanyaiḥ sādhyate dhanaiḥ // narp_1,11.119 // ātmavatsarvabhūtāni paśyatāṃ śāntacetasām / abhinnamātmanaḥ sarvaṃ ko dātā dīyate ca kim // narp_1,11.120 // pṛthvīyaṃ kṣatriyavaśā iti śāstreṣu niścitam / tadājñāyāṃ sthitāḥ sarve labhante paramaṃ sukham // narp_1,11.121 // dātavyo munibhiścāpi ṣaṣṭāṃśo bhūbhuje bale / mahīyaṃ brāhmaṇānāṃ tu dātavyā sarva yatnataḥ // narp_1,11.122 // bhūmidānasya māhātmyaṃ na bhūtaṃ na bhaviṣyati / paraṃ nirvāṇamānpoti bhūmido nātra saṃśayaḥ // narp_1,11.123 // svalpāmapi mahīṃ dattvā śrotriyāyāhitāgnaye / brahmalokamavāpnoti punarāvṛttidurlabham // narp_1,11.124 // bhūmidaḥ sarvadaḥ prokto bhūmido mokṣabhāgbhavet / atidānaṃ tu tajjñeyaṃ sarvapāpaprāṇāśanam // narp_1,11.125 // mahāpātakayukto vā yukto vā sarvapātakaiḥ / daśahastāṃ mahīṃ dattvā sarvapāpaiḥ pramucyate // narp_1,11.126 // satpātre bhūmidātā yaḥ sarvadānaphalaṃ labhet / bhūmidānasamaṃ nānyatriṣu lokeṣu vidyate // narp_1,11.127 // dvijāya vṛttihīnāya yaḥ pradadyānmahīṃ bale / tasya puṇyaphalaṃ vaktuṃ na kṣamo 'bdaśatairaham // narp_1,11.128 // saktāya devapūjāsu vṛttihīnāya daityapa / svalpāmapi mahīṃ dadyādyaḥ sa viṣṇurna saṃśayaḥ // narp_1,11.129 // ikṣugodhūma tuvarīpūgavṛkṣādisaṃyutā / pṛthvī pradīyate yena sa viṣṇurnātra saṃśayaḥ // narp_1,11.130 // vṛttihīnāya viprāya daridrāya kuṭumbine / svalpāmapi mahīndattvā viṣṇusāyujyamānpuyāt // narp_1,11.131 // saktāya devapūjāsu viprāyāḍhakikāṃ mahīm / dattvā labheta gaṅgāyāṃ trirātrasnānajaṃ phalam // narp_1,11.132 // viprāya vṛttihīnāya sadācāraratāya ca / droṇikāṃ pṛthivīṃ dattvā yatphalaṃ labhate śṛṇu // narp_1,11.133 // gaṅgātīrthāśvamedhānāṃ śatāni vidhivannaraḥ / kṛtvā yatphalamānpoti tadāpnoti sa puṣkalam // narp_1,11.134 // dadāti khārikāṃ bhūmiṃ daridrāya dvijāya yaḥ / tasya puṇyaṃ pravakṣyāmi vadato me niśāmaya // narp_1,11.135 // aśvamedhasahasrāṇi vājapeyaśatāni ca / vidhāya jāhnavītīre patphalaṃ tallabheddhuvam // narp_1,11.136 // bhūmidānaṃ mahādānamatidānaṃ prakīrttitam / sarvapāpapraśamanamapavargaphalapradam // narp_1,11.137 // atrotihāsaṃ vakṣyāmi śṛṇu daityakuleśvara / yacchutvā śraddhayā yukto bhūmidānaphalaṃ labhet // narp_1,11.138 // āsītpurā dvijavaro brāhmakalpe mahāmatiḥ / daridro vṛttihīnaśca nāmnā bhadramatirbale // narp_1,11.139 // śrutāni sarvaśāstrāṇi tena vedadivāniśam / śrutāni ca purāṇāni dharmaśāstrāṇi sarvaśaḥ // narp_1,11.140 // abhavaṃstasya ṣaṭpatnyaḥ śrutiḥ sindhuryaśovatī / kāminī mālinī caiva śobhā ceti prakīrtitāḥ // narp_1,11.141 // āsu pantīṣu tasyāsañcatvariṃśacchatadvayam / putrāṇāmasuraśreṣṭha sarve nityaṃ bubhukṣitāḥ // narp_1,11.142 // akiñcano bhadramatiḥ kṣudhārttānātmajānpriyāḥ / paśyansvayaṃ kṣudhārttaśca vilalāpākulendriyaḥ // narp_1,11.143 // dhigjanma bhāgyarahitaṃ dhigjanma dhanavarjitam / dhigjanma dharmarahitaṃ dhigjanma khyātivarjitam // narp_1,11.144 // narasya bahvapatyasya dhigjanmaiśvaryavārjitam / aho guṇāḥ saumyatā ca vidvattā janma satkule // narp_1,11.145 // dāridyāmbudhimagnasya sarvametanna śobhate / priyāḥ putrāścapautrāśca bāndhavā bhrātarastathā // narp_1,11.146 // śiṣyāśca sarvamanujāstyajantyaiśvaryavārjitam / cāṇḍālo vā dvijo vāpi bhāgyavāneva pūjyate // narp_1,11.147 // daridraḥ puruṣo loke śavavallokaninditaḥ / aho saṃpatsaṃmāyukto niṣṭuro vāpyaniṣṭhuraḥ // narp_1,11.148 // guṇahīno 'pi guṇavānmūrkho vāpyatha paṇḍitaḥ / aiśvaryaguṇayuktaścetpūjya eva na saṃśayaḥ // narp_1,11.149 // aho daridratā duḥkhaṃ tatrāpyāśātiduḥkhadā / āśābhibhūtāḥ puruṣā duḥkhamaśnuvate 'kṣayam // narp_1,11.150 // āśayādāsā ye dāsāste sarvalokasya / āśā dāsī yeṣāṃ teṣāṃ dāsāyate lokaḥ // narp_1,11.151 // māno hi mahatāṃ loke dhanamakṣayamucyate / tasminnāśākhyaripuṇā māne naṣṭe daridratā // narp_1,11.152 // sarvaśāstrārthavettāpi daridro bhāti mūrkhavat / naiṣkiñcanyamahāgrāhagrastānāṃ ko vimocacakaḥ // narp_1,11.153 // aho duḥkhamaho duḥkhamaho duḥkhaṃ daridratā / tatrāpi putrabhāryāṇāṃ bāhulyamatiduḥkhadam // narp_1,11.154 // evamuktvā bhadramatiḥ sarvaśāstrārthapāragaḥ / anyamaiśvaryadaṃ dharmaṃ manasācintayattadā // narp_1,11.155 // bhūmidānaṃ viniścitya sarvadānottamottamam / dānena yo 'numantāti sa eva kṛtavānpurā // narp_1,11.156 // prāpakaṃ paramaṃ dharmaṃ sarvakāmaphalapradam / dānānāmuttamaṃ dānaṃ bhūdānaṃ parikīrtitam // narp_1,11.157 // yaddattvā samavānpoti yadyadiṣṭatamaṃ naraḥ / iti niścatya matimāndhīro bhadramatirbale // narp_1,11.158 // kauśāmbīṃnāma nagarīṃ kalatrāpatyayugyayau / sughoṣanāmaviprendraṃ sarvaiśvaryasamanvalitam // narp_1,11.159 // gatvā yācitavānbhūmiṃ pañcahastāyatāṃ bale / sughoṣo dharmaniratastaṃ nirīkṣya kuṭumbikram // narp_1,11.160 // manasā prīyamāṇena samabhyarcyedamabravīt / kṛtārtho 'haṃ bhadramate saphalaṃ mama janma ca // narp_1,11.161 // matkula pāvanaṃ jātaṃ tvadanugrahato dvija / ityuktvā taṃ samabhyarcya sughoṣo dharmatatparaḥ // narp_1,11.162 // pañcahastamitāṃ bhūmiṃ dadau tasmai mahāmatiḥ / pṛthivī vaiṣṇavī puṇyā pṛthivīṃ viṣṇupālitā // narp_1,11.163 // pṛthivyāstu pradānena prīyatāṃ me janārdanaḥ / mantreṇānena daityendra sughoṣastaṃ dvijottamam // narp_1,11.164 // viṣṇubuddhyā samabhyarcya tāvatīṃ pṛthivīṃ dadau / so 'pi bhadramatirvipro dhīmatā yācitāṃ bhuvam // narp_1,11.165 // dattavānharibhaktāya śrotriyāya kuṭumbine / sughoṣo bhūmidānena koṭivaṃśasamanvitaḥ // narp_1,11.166 // prapede viṣṇubhavanaṃ yatra gatvā na śocati / bale bhadramatiścāpi yataḥ prārthitavāñchriyam // narp_1,11.167 // sthitavānviṣṇubhavane sakuṭumbo yugāyutam / tathaiva brahmasadane sthitvā koṭiyugāyutam // narp_1,11.168 // aindraṃ padaṃ samāsādya sthitavānkalpapañcakam / tato bhuvaṃ samāsādya sarvaiśvaryasamanvitaḥ // narp_1,11.169 // jātismaro mahābhāgo bubhuje bhogamuttamam / tato bhadramatirdaitya niṣkāmo viṣṇutatparaḥ // narp_1,11.170 // pṛthivīṃ vṛttihīnebhyo brahmaṇebhyaḥ pradattavān / tasya viṣṇuḥ prasannātmā tattvaiśaavaryamanuttamam // narp_1,11.171 // koṭivaṃśasametasya dadau mokṣamanuttamam / tasmāddaityapate mahyaṃ sarvadharmaparāyaṇa // narp_1,11.172 // tapaścariṣyemokṣāya dehi me tripadāṃ mahīm / vairocanistato dṛṣṭaḥ kalaśaṃ jalapūritam // narp_1,11.173 // ādade pṛthivīṃ dātuṃ varṇine vāmanāya / viṣṇuḥ sarvagatojñātvā jaladhārāvarodhinam // narp_1,11.174 // kāvyaṃ hastasthadarbhāgraṃ tacchare saṃnyaveśayat / darbhāgre 'bhūnmahāśāstraṃ koṭisūryasamaprabham // narp_1,11.175 // amodhaṃ brahmamatyugraṃ kāvyākṣigrāsalolupam / āyāya bhārgavasurānasurānekacakṣuṣā // narp_1,11.176 // paśyeti vāndideśe ca darbhāgraṃ śastrasannibham / balirdadau mahāviṣṇormahīṃ tripadasaṃmitām // narp_1,11.177 // vavṛdhe so 'pi viśvātmā ābrahmabhuvanaṃ tadā / amimīta mahīṃ dvābhyāṃ padbhyāṃ viśvatanurhariḥ // narp_1,11.178 // sa ābrahmakaṭāhāntapadānyetāni saprabhaḥ / pādāṅkuṣṭāgranirbhinnaṃ brahmāṇḍaṃ vibhide dvidhā // narp_1,11.179 // taddārā bāhyasalilaṃ bahudhāraṃ samāgatam / dhautaviṣṇupadaṃ toyaṃ nirmalaṃ lokapāvanam // narp_1,11.180 // ajāṇḍabāhyanilayaṃ dhārārupamavarttata / tajjalaṃ pāvanaṃ śreṣṭhaṃ brahmādīnpāvayatsurān // narp_1,11.181 // satparṣisevitaṃ caiva nyapatanmerumūrddhani // narp_1,11.182 // etaddaṣṭvādbhutaṃ karma brahmādyā devatāgaṇāḥ / ṛṣayo manavaścaiva hyastuvanharṣavihvalāḥ // narp_1,11.183 // devā ūcuḥ namaḥ pareśāya parātmarupiṇe parātparāyāpararupadhāriṇe / brahmātmane brahmaratātmabuddhaye namo 'stu te 'vyāhatakarmaśīline // narp_1,11.184 // pareśa paramānanda paramātmanparātpara / sarvātmane jaganmūrtte pramāṇātīta te namaḥ // narp_1,11.185 // viśvataśvakṣuṣe tubhyaṃ viśvato bāhave namaḥ / viśvataḥ śirase caiva viśvato gataye namaḥ // narp_1,11.186 // evaṃra stuto mahāviṣṇurbrahmādyaiḥ svarddavaukasām / dattvābhayaṃ ca mumude devadevaḥ sanātanaḥ // narp_1,11.187 // virocanātmajaṃ daityaṃ padaikārthaṃ babandha ha / tataḥ prapannaṃ tu baliṃ jñātvā cāsmai rasātalam / dadau tadvārapālaśca bhaktavaśyo babhūva ha // narp_1,11.188 // nārada uvāca rasātale mahāviṣṇurvirocanasutasya vai / kiṃ bhojyaṃ kalpayāmāsa ghore sarpabhayākule // narp_1,11.189 // sanaka uvāca amantritaṃ haviryattu hūyate jātavedasi / apātre dīyate yacca taddhoraṃ bhogasādhanam // narp_1,11.190 // hutaṃ haviraśucinā dṛttaṃ satkarma yatkṛtam / tatsarvaṃ tatra bhogārhamadhaḥ pātaphalapradam // narp_1,11.191 // evaṃ rasātalaṃ viṣṇurbalaye sāsurāya tu / dattvābhayaṃ ca sarveṣāṃ surāṇāṃ tridivaṃ dadau // narp_1,11.192 // pūjyamāno 'maragaṇaiḥ stūyamāno maharṣibhiḥ / gandharvairgīyamānaśca punarvāmanatāṃ gataḥ // narp_1,11.193 // etaddṛṣṭvā mahatkarmamuno brahmavādinaḥ / paraspare smitamukhāḥ praṇebhuḥ puruṣottamam // narp_1,11.194 // sarvabhūtatmako viṣṇurvāmanatvamupāgataḥ / mohayannikhilaṃ lokaṃ prapede tapase vanam // narp_1,11.195 // evaṃ prabhāvā sā devī gaṅgā viṣṇupadodbhavā / yasyāḥ smaraṇamātreṇa mucyate sarvapātakaiḥ // narp_1,11.196 // idaṃ tu gaṅgāmāhātmyaṃ yaḥ paṭhe cchṛṇuyādapi / devālaye nadītīre so 'śvamedhaphalaṃ labhet // narp_1,11.197 // iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde gaṅgotpattirgaṅgāmāhātmyaṃ nāmaikādaśo 'dhyāyaḥ nātada uvāca śrutaṃ tu gaṅgāmāhātmyaṃ vāñchitaṃ pāpanāśanam / adhunā lakṣaṇaṃ brūhi bhrātarme dānapātraghayoḥ // narp_1,12.1 // sanaka uvāca sarveṣāmeva varṇānāṃ brahmaṇaḥ paramo guruḥ / tasmai tānāni deyāni dattasyānantyamicchatā // narp_1,12.2 // brāhmaṇaḥ pratigṛhṇīyātsarvato bhayavarjitaḥ / na kadāpi kṣatraviśo gṛhṇīyātāṃ pratigraham // narp_1,12.3 // caṇḍasya putrahīnasya dambhācāraratasya ca / svakarmatyāginaścāpi dattaṃ bhavati niṣphalam // narp_1,12.4 // paradāraratasyāpi paradravyābhiliṣiṇaḥ / nakṣatrasūcakasyāpi dattaṃ bhavati niṣphalam // narp_1,12.5 // asūyāviṣṭamanasaḥ kṛtanghasya ca māyinaḥ / ayājyayājakasyāpi dattaṃ bhavati niṣphalam // narp_1,12.6 // nityaṃ yācñāparasyāpi hiṃsakasya khalasya ca / rasavikrayiṇaśvaiva dattaṃ bhavati niṣphalam // narp_1,12.7// nāmaikā da vedavikrayiṇaścāpi smṛtivikrayiṇastathā / dharmavikrayiṇo vipra dattaṃ bhavati niṣphalam // narp_1,12.8 // gānena jīvikā yasya yasya bhāryā ca puścalī / paropatāpinaścāpi dattaṃ bhavati niṣphalam // narp_1,12.9 // asijīvī maṣījīvī devalo grāmayājakaḥ / dhāvako vā bhavetteṣāṃ dattaṃ bhavati niṣphalam // narp_1,12.10 // pākakartuḥ parasyārthe kavaye gadahāriṇe / abhakṣya bhakṣakasyāpi dattaṃ bhavati niṣphalam // narp_1,12.11 // śūdrānnabhojinaścaiva śūdrāṇāṃ śavadāhinaḥ / paiṃśvalānnabhujaścāpi dattaṃ bhavati niṣphalam // narp_1,12.12 // nāmavikrayiṇo viṣṇoḥ saṃdhyākarṃmorjjhitasya ca / duṣpratigrahadagdhasya dattaṃ bhavati niṣphalam // narp_1,12.13 // divāśayanaśīlasya tathā maithunakāriṇaḥ / sadhyābhojina evāpidattaṃ bhavati niṣphalam // narp_1,12.14 // mahāpātakayuktasya tyaktasya jñātibāndhavaiḥ / kuṇḍasya cāpi golasya dattaṃ bhavati niṣphalam // narp_1,12.15 // parivatteḥ śaṭhasyāpi parivattuḥ pramādinaḥ / strījitasyātiduṣṭasya dattaṃ bhavita niṣphalam // narp_1,12.16 // madyamāṃsāśinaścāpi strīviṭasyātilobhinaḥ / caurasya piśunasyāpi dattaṃ bhavati niṣphalam // narp_1,12.17 // ye kecitpāpaniratā ninditāḥ sujanaiḥ sadā / na tebhyaḥ pratigṛhṇīyānna ca vadyāddijottama / satkarmaniratāyāpi deyaṃ yatnena nārada // narp_1,12.18 // yaddānaṃ śraddhayā dattaṃ tathā viṣṇusamarpaṇam / yācitaṃ vāpi pātreṇa bhavettaddānamuttamam // narp_1,12.19 // paralokaṃ samuddaśya hyaihikaṃ vāpi nārada / yaddānaṃ dīyate pātre tatkāmyaṃ madhyamaṃ smṛtam // narp_1,12.20 // dagbhena cāpi hiṃsārthaṃ parasyāvidhināpi ca / kruddhenāśraddhayāpātre taddānaṃ madhyamaṃ smṛtam // narp_1,12.21 // adhamaṃ balitoṣāyamadhyamaṃ svārthasiddhaye / uttamaṃ hariprītyarthaṃ prāhurvedavidāṃ varāḥ // narp_1,12.22 // dānabhogavināśāśca rāyaḥ syurgatayastridhā // narp_1,12.23 // yo dadāti ca nobhukte taddhanaṃ nāśakāraṇam / dhanaṃ dharmaphalaṃ vipra dharmo mādhavatuṣṭikṛt // narp_1,12.24 // taravaḥ kiṃ na jīvanti te 'pi loke parārthakāḥ / yatra mūlaphalairvṛkṣāḥ parakāryaṃ prakurvate // narp_1,12.25 // manuṣyā yadi viprāgthra na parārthāstadā mṛtāḥ / parakāryaṃ na ye martyāḥ kāyenāpi dhanena vā // narp_1,12.26 // manasā vacasā vāpi te jñeyāḥ pāpakṛttamāḥ / atretihāsaṃ vakṣyāmi śṛṇu nārada tattvataḥ // narp_1,12.27 // yatra dānādikānāṃ tu lakṣaṇaṃ parikīrtitam / gaṅgāmāhātmyasahitaṃ sarvapāpapraṇāśanam // narp_1,12.28 // bhagīrathasya dharmasya saṃvādaṃ puṇyakāraṇam / āsīdbhagīratho rājā sagarānvayasaṃbhavaḥ // narp_1,12.29 // śaśāsa pṛthivīṃ metāṃ satpadvīpāṃ sasāgarām / sarvadharmarato nityaṃ satyasaṃdhaḥ pratāpavān // narp_1,12.30 // kandarpasaddaśo rupe yāyajṛko vicakṣaṇaḥ / prāleyādrisamo dhairye dharme dharmasamo nṛpaḥ // narp_1,12.31 // sarvalakṣaṇasaṃpannaḥ sarvaśāstrārthapāragaḥ / sarvasaṃpatsamāyuktaḥ sarvānandakaro mune // narp_1,12.32 // ātithyaprayato nityaṃ vāsudevārcanerataḥ / parākramī guṇanidhirmaitraḥ kāruṇikaḥ sadhīḥ // narp_1,12.33 // etādṛśaṃ taṃ rājānaṃ jñātvā dṛṣṭo bhagīratham / dharmarājo dvijaśreṣṭha kadāciddraṣṭumāgataḥ // narp_1,12.34 // samāgataṃ dharmarājamarhayāmāsa bhūpatiḥ / śāstradṛṣṭena vidhinā dharmaḥ prī uvāca tam // narp_1,12.35 // dharmarāja uvāca rājandharmavidāṃ śreṣṭhaprasiddho 'si jagattraye / dharmarājo 'tha kīrtiṃ te śrutvā tvāṃ draṣṭumāgataḥ // narp_1,12.36 // sanmārganirataṃ satyaṃ sarvabhūtahite ratam / draṣṭumicchanti vibudhāratavo tkuṣṭaguṇapriyāḥ // narp_1,12.37 // kīrtirnītiśca saṃpattirvartate yatra bhūpate / vasanti tatra niyataṃ guṇāḥsantaśca devatāḥ // narp_1,12.38 // aho rājanmahābhāga śobhanīcaritaṃ tava / sarvabhūtahitatvādi mādṛśāmapi durlabham // narp_1,12.39 // ityuktavantaṃ taṃ dharmaṃ praṇipatya bhagīrathaḥ / provāca vinayāviṣṭaḥ saṃhṛṣṭaḥ ślakṣṇayā gitaṃ // narp_1,12.40 // bhagīratha uvāca bhagavansarvadharmajña samadarśit sureśvara / kṛpayā parayāviṣṭo yatpṛcchāmi vadasva tat // narp_1,12.41 // dharmā kīdṛgvidhāḥ proktāḥ ke lokā dharmaśālinām / kiyatyo yātanāḥ proktāḥ keṣāṃ tāḥ parikīrtitāḥ // narp_1,12.42 // tvayā saṃmānanīyā ye śāsanīyāśca ye yathā / tatsarvaṃ me mahābhāga vistarādvaktumarhasi // narp_1,12.43 // dharmarāja uvāca sādhu sādhu mahāvuddhe matiste vimalorjitā / dharmādharmānpravakṣyāmitattvataḥ śṛṇu bhaktitaḥ // narp_1,12.44 // dharmā bahuvidhāḥ proktāḥ puṇyalokapradāyakāḥ / tathaiva yātanāḥ proktā asaṃkhyā ghoradarśatāḥ // narp_1,12.45 // vistarādgadituṃ nālamapi varṣaśatāyutaiḥ / tasmātaṃsamāsato vakṣye dharmādharmamidarśanam // narp_1,12.46 // tathaiva yātanāṃ vai mahāpuṇyaṃ prakīrtatam / tathaivādhyātmaviduṣo dattaṃ bhavati cākṣayam // narp_1,12.47 // kuṭumbinaṃ yā śāstrajñaṃ śrotriyaṃ vā guṇānvitam / yo dattvā syāpayedṛtiṃ tasya puṇyaphalaṃ śṛṇu // narp_1,12.48 // mātṛtāḥ pitṛtaścaiva dvijaḥ koṭikulanvitaḥ / nirviśya viṣṇubhavanaṃ kalpaṃ tatraiva mādate // narp_1,12.49 // gaṇyante pāṃsavo bhūmergaṇyante vṛṣṭivindavaḥ / na gaṇyante vidhātrāpi brahahmavṛttiphalāni vai // narp_1,12.50 // samastadevatārupo brāhmaṇaḥ parikīrtitaḥ / jīvanaṃ dadatastasya kaḥ puṇyaṃ gadituṃ kṣamaḥ // narp_1,12.51 // yo viprahitakṛnnityaṃ sa sarvānkṛtavānmakhān / sa strātaḥ sarvatīrtheṣu tatpaṃ tenākhilaṃ tapaḥ // narp_1,12.52 // yo dadasveti viprāṇāṃ jīvanaṃ prerayetparam / so 'pi tatphalamāpnoti kimanyairbahubhāṣitaiḥ // narp_1,12.53 // taḍāgaṃ kārayedyastu svayamevāpareṇa vā / vaktuṃ tatpuṇyasaṃkhyānaṃ nālaṃ varṣaśatāyuṣā // narp_1,12.54 // ekaścedadhvago rājaṃstaḍāgasya jalaṃ pibet / katkartuḥ sarvapāpāni naśyantyeva na saṃśayaḥ // narp_1,12.55 // ekāhamaṣi yatkuryādbhūmisthamudakaṃ naraḥ / sa muktaḥ sarvapāpebhyaḥ śatavarṣaṃ vaseddivi // narp_1,12.56 // kartuṃ taḍāgaṃ yo martyaḥ sāhyakaḥ śaktito bhavet / so 'pi tatphalanāpnoti tuṣṭaḥ preraka eva ca // narp_1,12.57 // mṛdaṃ siddhārthamātrāṃ vā taḍāgādyo vahiḥ kṣipet / tiṣṭatyabdaśataṃ svarge vimuktaḥ pāpakoṭibhiḥ // narp_1,12.58 // devatā yasya tuṣyanti guravo vā nṛpottama / taḍāgapuṇyabhāksa syādityeṣā śāśvatī śrutiḥ // narp_1,12.59 // iti hāsaṃ pravakṣyāmi tavātra nṛpasattama / yaṃ śṛtvā sarvapāyebhyo mucyate nātra saṃśayaḥ // narp_1,12.60 // gauḍadeśe 'tivikhyāto rājāsīdvīrabhadrakaḥ / mahāpratīpī vidyāvānsadā vipraprapūjakaḥ // narp_1,12.61 // vedaśāstrakulācārayukto mitrakvirdhanaḥ / tasya rājñī mahābhāgā nānmā campakamañjarī // narp_1,12.62 // tasya rājño mahāmātyāḥ kṛtmākṛsyavicāraṇāḥ / dharmāṇāṃ dharmaśāstrestu sadā kurvanti niścayam // narp_1,12.63 // prāyaścittaṃ cikittsāṃ ca jyotiṣe dharmanirṇayam / vināśāstreṇa yo brūyāttamāhurbrahmaghātakam // narp_1,12.64 // iti niścitya manasā manvādīritadharmkān / ācāryebhyaḥ sadā bhūpaḥ śṛṇoti vidhipūrvakam // narp_1,12.65 // na ko 'pyanyāyavartī tasya rājye 'varo 'pi ca / dharmeṇa pālyamānasya tasya deśasya bhūpateḥ // narp_1,12.66 // jātaṃ samatvaṃ svargasya saurājyasya śubhāvaham / sa caikadā tu nṛpatirmṛgayāyāṃ mahāvane // narp_1,12.67 // mantryādibhiḥ parivṛto babhrāma madhyabhāskaram / daivādākheṭaśūnyasya hyatiśrāntasya tatra vai // narp_1,12.68 // nṛparītasya saṃjātaṃ saraso darśanaṃ nṛpa / tataḥ śuṣkāṃ tu sarasīṃ dṛṣṭvā tatra vyacintayat // narp_1,12.69 // kimayaṃ sarasīśṛṅgebhuvaḥ kena vinirmitā / kathaṃ jalaṃ bhavedatra yena jīvedayaṃ nṛpaḥ // narp_1,12.70 // tato buddhiḥ samabhavatkhāte tasyā nṛpottama / hastamātraṃ tato garttaṃ khātvā toyamavātpavān // narp_1,12.71 // tena toyena pītena rājñastṛtpirajāyata / mantriṇaścāpi bhūmiśa buddhisāgarasaṃjñinaḥ // narp_1,12.72 // sa buddhisāgaro bhūpaṃ prāha dharmārthakovidaḥ / rājanniyaṃ puṣkariṇī varṣājalavatī purā // narp_1,12.73 // adyaināṃ baddhavaprāṃ ca karttuṃ jātā matirmama / tadbhavānmodatāṃ deva dattādājñāṃ ca me 'nagha // narp_1,12.74 // iti śrutvā vacastasya mantriṇo nṛpasattamaḥ / mumude 'titarāṃ bhūpaḥ svayaṃ kartuṃ samudyataḥ // narp_1,12.75 // tameva mantriṇāṃ tatra yuyoja śubhakarmaṇi / tato rājājñayā so 'pi buddhisāgarako mudā // narp_1,12.76 // sarasīṃ sāgaraṃ karttumudyataḥ puṇyakṛttamaḥ / dhanuṣāṃ caiva pañcāśatsarvato vistṛtāyatām // narp_1,12.77 // sarasīṃ baddhasu śilāṃ cakārāgādhaśambarām / tāṃ vinirmāya sarasīṃ rājñe sarvaṃ nyavedayat // narp_1,12.78 // tasyāṃ tataḥ prabhṛti vai sarve 'pi vanacāriṇaḥ / pānthāḥ pipāsitā bhūpa labhante sma jalaṃ śubham // narp_1,12.79 // kadācitsvāyuṣaścānte sa mantrī buddhisāgaraḥ / pramṛto gatavāṃllokaṃ lokaśāsturmama prabho // narp_1,12.80 // tadarthaṃ tu mayā pṛṣṭo dharmo dharmalipiṅkaraḥ / citragutpastu tatkarma mahyaṃ sarvaṃ nyavedayat // narp_1,12.81 // upadeṣṭā svayaṃ cāsau dharmakāryasya bhūpateḥ / tasmāddharmavimānaṃ tu samāroḍhumihārhati // narp_1,12.82 // ityukte citragutpena samājñatpo mayā nṛpa / vimānaṃ dharmasaṃjñaṃ tu āroḍhuṃ buddhisāgaraḥ // narp_1,12.83 // atha kālāntare rājansarājā vīrabhadrakaḥ / mṛto gato mama sthānaṃ namaścakre mudānvitaḥ // narp_1,12.84 // mayā tu tatra tasyāpi pṛṣṭaṃ karmākhilaṃ nṛpa / kathitaṃ citragutpena dharmaṃ sarasisaṃbhavam // narp_1,12.85 // tadā samyaṅmayā rājā bodhito 'bhūdyathāśṛṇu / adhityakāyāṃ bhūpāla saikatasya gireḥ parā // narp_1,12.86 // lāvakenāmunācañcvā khātaṃ dvyaṃṅguprambuni / tataḥ kālāntare tena vārāheṇa nṛpottama // narp_1,12.87 // khanitaṃ hastamātraṃ tu jalaṃ tuṇḍena cātmanaḥ / tato 'nyadāmuyā kālyāhasta yugmamitaḥ kṛtaḥ // narp_1,12.88 // khāto jale mahārāja toyaṃ māsadvayaṃ sthitam / pītaṃ kṣudrairvanacaraiḥ sattvaistṛṣṇāsamākulaiḥ // narp_1,12.89 // tato varṣatrāyānte tu gajatānena suvrata / hastatrayamitaḥ khātaḥ kṛtastatrādhikaṃ jalam // narp_1,12.90 // māsatraye sthitaṃ tacca payo jīvairvanecaraiḥ / bhavāṃstatra samāyāto jalaśoṣāda nantaram // narp_1,12.91 // māse tatra tu saṃprātpaṃ hastaṃ khātvā jalaṃ nṛpa / tatastasyopadeśena mantriṇo nṛpate tvayā // narp_1,12.92 // pañcāśaddhanurutkhātaṃ jātaṃ tatatra mahājalam / punaḥ śilābhiḥ sudṛḍhaṃ baddhaṃ jātaṃ mahatsaraḥ / vṛkṣāśca ropitāstatra sarvalokopakāriṇaḥ // narp_1,12.93 // tena svasvena puṇyena pañcaite jagatīpate / vimānaṃ dharmyamāruḍhāstvamāṇyenaṃ samāruha // narp_1,12.94 // iti vākyaṃ samākarṇya mama rājā sa bhūmipa / āruroha vimānaṃ tatṣaṣṭho rājā samāṃśabhāk // narp_1,12.95 // iti te sarvamākhyātaṃ taḍāgajanitaṃ phalam / śrutvaitanmucyate pāpādājanmamaraṇāntikāt // narp_1,12.96 // yo naraḥ śraddhayo yukto vyākhyātaṃ śruṇuyātpaṭhet / so 'pyāpnotyakhilaṃ puṇyaṃ saronirmāṇasaṃbhavam // narp_1,12.97 // iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde dharmākhyāne dvādaśo 'dhyāyaḥ dharmarāja uvāca devatāyatanaṃ yastu kurute kārayatyapi / śivasyāpi harervāpi tasya puṇyaphalaṃ śṛṇu // narp_1,13.1 // mātṛtaḥ pitṛtaścaiva lakṣakoṭikulānvitaḥ / kalpatrayaṃ viṣṇupade tiṣṭatyeva na saṃśayaḥ // narp_1,13.2 // mṛdaiva kurute yastu devatāyatanaṃ niraḥ / mṛdaiva kurute yastu devatāyatanaṃ naraḥ / yāvatpuṇyaṃ bhavettasya tanme nigadataḥ śṛṇu // narp_1,13.3 // divyadehadharo bhūtvā vimānavaramāsthitaḥ / kalpatrayaṃ viṣṇupade tiṣṭatyeva na saṃśayaḥ // narp_1,13.4 // mṛdaiva kurute yastu devatāyatanaṃ naraḥ / yāvatpuṇyaṃ bhavettasya tanme nigadataḥ śṛṇu // narp_1,13.5 // divyadehadharo bhūtvā vimānavaramāsthitaḥ / kalpatrayaṃ viṣṇupade sthitvā brahmapuraṃ vrajet // narp_1,13.6 // kalpavadvayaṃ sthitastatra punaḥ kalpaṃ vaseddivi / tatastu yogināmeva kule jāto dayonvitāḥ // narp_1,13.7 // vaiṣṇavaṃ yogamāsthāya muktiṃ vrajati śāśvatīm / dārubhiḥ kurute yastu tasya syāddiguṇaṃ phalam // narp_1,13.8 // triguṇaṃ ceṣṭakābhistu śilābhistaccaturgaṇam / sphuṭikābhiḥ śilābhistu jñeyaṃ daśaguṇottaram // narp_1,13.9 // tānmībhistacchataguṇaṃ hemnā koṭiguṇaṃ bhavet / devālayaṃ taḍāgaṃ vā grāmaṃ vā pālayettu yaḥ // narp_1,13.10 // kartuḥ śataguṇaṃ tasya puṇyaṃ bhavati bhūpate / devālayasya śuśrūṣāṃ lepasecanamaṇḍanaiḥ // narp_1,13.11 // kuryādyatsatataṃ bhaktyā tasya puṇyamanantakam / vetanādviṣṭito vāpi puṇyakarmapravarttitāḥ // narp_1,13.12 // te gacchanti dharādhārāḥ śāścataṃ vaiṣṇavaṃ padam / tāḍāgārddhaphalaṃ rājankāsāre parikīrtitam // narp_1,13.13 // kūpe pādaphalaṃ jñeyaṃ vāpyāṃ padmākaronmitam / vāpīśataguṇaṃ proktaṃ kulyāyāṃ bhūpateḥ phalam // narp_1,13.14 // dṛṣadbhistudhanīḥkuryānmṛdā niṣkiñcano janaḥ / tayoḥ phalaṃ samānaṃ syādityāha kamalodbhavaḥ // narp_1,13.15 // dadyādāḍhyāstu nagaraṃ hastamātramakiñcanaḥ / bhuvaṃ tayoḥ samaphalaṃ prāhurvedavido janāḥ // narp_1,13.16 // dhanāḍhyaḥ kurute yastu taḍāgaṃ phalasādhanam / daridraḥ kurute kūpaṃ samaṃ puṇyaṃ prakīrtitam // narp_1,13.17 // āśramaṃ kārayedyastu bahujantūpakārakam / sa yāti brahmabhuvanaṃ kulatrayasamanvitaḥ // narp_1,13.18 // dhenurvā brahmaṇo vāpi yo vā ko vāpi bhūpate / kṣaṇārddhaṃ tasya chāyāyāṃ tiṣṭansvargaṃ nayatyamum // narp_1,13.19 // ārāmakārakā rājandevatāgṛhakāriṇaḥ / taḍāgagrāmakarttāraḥ pūjyante hariṇā saha // narp_1,13.20 // sarvalokopakārārthaṃ puṣpārāmaṃ janeśvarā / kurvate devatārthaṃ vā teṣāṃ puṇyaphalaṃ śṛṇu // narp_1,13.21 // tatra yāvanti parṇāni kusumāni bhavanti ca / tāvadvarṣāṇi nākastho modate kulakoṭibhiḥ // narp_1,13.22 // prākārakāriṇastasya kaṇṭakāvaraṇapradāḥ / prayānti brahmaṇaḥ sthānaṃ yugānāmekasatpatim // narp_1,13.23 // tulasīropaṇaṃ ye tu kurtate manuje śvara / teṣāṃ puṇyaphalaṃ rājanvadato me niśāmaya // narp_1,13.24 // satpakoṭikulairyukto mātṛtaḥ pitṛtastathā / vasetkalpaśataṃ sāgraṃ nārāyaṇapadaṃ nṛpa // narp_1,13.25 // ūrddhapuṇḍradharo yastu tulasīmūlamṛtstrayā / gopikācandanenāpi citrakūṭamṛdāpi vā / gaṅgāmṛtikayā caiva tasya puṇyaphalaṃ śṛṇu // narp_1,13.26 // vimānavaramāruḍho gandharvāpsarasāṃ gaṇaiḥ / saṃgīyamānacarito modate viṣṇuṃmadire // narp_1,13.27 // patrāṇi tulasīmūlādyāvanti patitāni vai / tāvanti brahmahatyādipātakāni hatāni ca // narp_1,13.28 // tulasyāṃ secayedyastu jalaṃ culukamātrakam / kṣīrodavāsinā sārddhaṃ vasedācandratārakam // narp_1,13.29 // dadāti brāhmaṇānāṃ yaḥ komalaṃ tulasīdalam / sa yāti brahmasadane kulatritayatasaṃyutaḥ // narp_1,13.30 // śālaprāmer'payedyastu tulasyāstu dalāni ca / sa vasedviṣṇubhavane yāvadābhūtasaṃplavam // narp_1,13.31 // kaṇṭakāvaraṇaṃ yastu prākāraṃ vāpi kārayet / so 'pyekaviṃśatikulairmodate viṣṇumandire // narp_1,13.32 // yo 'rccayeddharipādābjaṃ tulasyāḥ komalairdalaiḥ / na tasya punarāvṛttirviṣṇulokānnareśvara // narp_1,13.33 // dvādaśyāṃ paurṇamāsyāṃ yaḥ kṣīreṇa snāpayeddharim / kulāyutayutaḥ so 'pi modate vaiṣṇave pade // narp_1,13.34 // prasthamātreṇa payasā yaḥ snāpayati keśavam / kulāyutāyutayutaḥ so 'pi viṣṇupure vaset // narp_1,13.35 // ghṛtaprasthena yo viṣṇuṃ dvādaśyāṃ snāpayennaraḥ / kulakoṭiyuto rājansāyujyaṃ labhate hareḥ // narp_1,13.36 // pañcāmṛtena yaḥ snānamekādaśyāṃ tu kārayet / viṣṇoḥ sāyujyakaṃ tasya bhavetyulaśatāyutaiḥ // narp_1,13.37 // ekādaśyāṃ paurṇamāsyāṃ dvādaśyāṃ vā nṛpottama / nālikerodakairviṣṇuṃ snāpayettatphalaṃ śṛṇu // narp_1,13.38 // daśajanmārjitaiḥ pāpairvimukto nṛpasattama / śatadvayakulairyukto modate viṣṇunā saha // narp_1,13.39 // ikṣutoyena deveśaṃ yaḥ snāpayati bhūpate / keśavaṃ lakṣapitṛbhiḥ sārddhaṃ viṣṇupadaṃ vrajet // narp_1,13.40 // puṣpodakena govindaṃ tathā gandhodakena ca / snāpayitvā hariṃ bhaktyā vaiṣṇavaṃ padamānpuyāt // narp_1,13.41 // jalena vastrapūtena yaḥ snāpayati mādhavam / sarvapāpavinirmukto viṣṇunā saha modate // narp_1,13.42 // kṣīrādyaiḥ snāpayedyastu ravisaṃkramaṇe harim / sa vasedviṣṇusadane trisatpapuruṣaiḥ saha // narp_1,13.43 // śuklapakṣe caturddaśyāmaṣṭamyāṃ pūrṇimādine // narp_1,13.44 // ekādaśyāṃ bhānuvāre dvādaśyāṃ pañcamītithau / somasūryoparāge ca manvādiṣuyugādiṣu // narp_1,13.45 // arddhodaye ca sūryasya puṣyārke rohiṇībudhe / tathaiva śaniro hiṇyāṃ bhaumāśvinyāṃ tathaiva ca // narp_1,13.46 // śanyāṃ bhṛvabhṛge caivabhṛgurevurevatisaṅgame / tathā budhānurādhāyāṃ śravaṇārke tathaiva ca // narp_1,13.47 // tathā ca somaśravaṇe hastayukte bṛhaspatau / budhāṣṭamyāṃ budhāṣāḍhe puṇye vine tathā // narp_1,13.48 // strāpaye tpayasā viṣṇuṃ śāntimān vāgyataḥ śuciḥ / ghṛtena madhunā vāpi dadhnā vā tatphalaṃ śṛṇu // narp_1,13.49 // sarvayajñaphalaṃ prāpye sarvapāpavivaparjitaḥ / vaseṣṭiṣṇupure sārdaṃ trisatpapuruṣairmṛpa // narp_1,13.50 // tatraiva jñānamāsādya yogināmapi durlabham / mokṣamāproti nṛpate punarāvṛttidurlabham // narp_1,13.51 // kṛṣṇapakṣe caturdaśaayāṃ somavāre ca bhūpate / śivaṃ saṃstrāpya dugdhena śivasāyujyamānpuyāt // narp_1,13.52 // nālikerodakenāpi śivaṃ saṃstrāpya bhaktitaḥ / aṣṭamyāminduvāre vā śivasāyujyamaśnute // narp_1,13.53 // śuklapakṣe caturdaśyāmaṣyamyāṃ vāpi bhūpate / ghṛtena madhunā strāpya śivāṃ tatsāmyatāṃ vrajet // narp_1,13.54 // tilatailena saṃstrāpya viṣṇuṃ vā śivamevaṃ ca / sa yāti tattatsārupyaṃ pitṛbhiḥ saha satpabhiḥ // narp_1,13.55 // śivamiśrurasenāpi yaḥ snāpayati bhaghaktitaḥ / śivaloke vasetkalpaṃ sasatpapuruṣaiḥ saha // narp_1,13.56 // ghṛtena snāpayelliṅgamutthāne dvādaśīdine / kṣīreṇa vā mahābhāga tatphalaṃ śṛṇu madgirā // narp_1,13.57 // janmāyutakṛtakaiḥ pāpairdarmukto manujo nṛpa / koṭi saṃkhyaṃ samuddhṛkatya svakulaṃ śivatāṃ vrajet // narp_1,13.58 // sampūjya gandhakusumairviṣṇuṃ viṣṇutithau nṛpa / janmāyutārjitaiḥ pāpairmukto vrajati tatpadam // narp_1,13.59 // padmapuṣpeṇa yo viṣṇuṃ śivāṃ vā pūjayennaraḥ / sa yāti viṣṇubhavanaṃ kulakoṭisamanvitaḥ // narp_1,13.60 // hariṃ ca ketakīpuṣpaiḥ śivaṃ dhattūrajairniśi / saṃpūjya pāpanirmukto vasedbhiṣṇupure yugam // narp_1,13.61 // hariṃ tu cāmpakaiḥ purṣperarkaṣpaiśca śaṅkaram / samabhyarcya mahārāja tattatsālokyamānpuyāt // narp_1,13.62 // śaṅkara syāthavā viṣṇorghṛtayuktaṃ ca gugagulum / dattvā dhūpe naro bhaktyā sarvapāpaiḥ pramucyate // narp_1,13.63 // tilatailānvitaṃ dīpaṃ viṣṇorvā śaṅkarasya vā / dattvā naraḥ sarvakāmānmaṃprāpnoti nṛpottama // narp_1,13.64 // ghṛtena dīpaṃ yo dadyācchaṅkarāyātha viṣṇave / sa muktaḥ sarvapāpebhyo gaṅgāsnānaphalaṃ labhet // narp_1,13.65 // grāmayena vāpi tailena rājannanyena vā punaḥ / dīpaṃ tattvā mahāviṣṇoḥ śivasyāpi phalaṃ śṛṇu // narp_1,13.66 // sarvapāpavinirmuktaḥ sarvaiśvaryasamanvitaḥ / tattatsālokyamāpnoti triḥbhatpapuruṣānvitaḥ // narp_1,13.67 // yadyadiṣṭatamaṃ bhojyaṃ tattadīśāya viṣṇave / dattvā tattatpadaṃ yāti catvāriśatkulānvitaḥ // narp_1,13.68 // yadyadiṣṭatamaṃ vastu natadviprāya dāpayet / sa yāti viṣṇubhavanaṃ punarāvṛttidurlabham // narp_1,13.69 // bhrūṇahāsvarṇadānena śuddho bhavati bhūpate / annatoyasamandānaṃ na bhūtaṃ na bhaviṣyati // narp_1,13.70 // annadaḥ prāṇadaḥ proktaḥ prāṇadaścāpi sarvadaḥ / sarvadānaphalaṃ yasmādannadasya nṛpottama // narp_1,13.71 // annado brahmasadanaṃ yātivaṃśāyutānvitaḥ / na tasya punarāvṛttiriti śāstreṣu niścitam // narp_1,13.72 // sadyastuṣṭikaraṃ jñeyaṃ jaladānaṃ yato 'dhikam / annadānānnṛpaśreṣṭha nirdiṣṭaṃ śrahmavādibhiḥ // narp_1,13.73 // mahāpātakayukto vā yukto vāpyupapātakaiḥ / jalado mucyate tebhya ityāha kamalodbhavaḥ // narp_1,13.74 // śarīramannājaṃ prāhuḥ prāṇāmapyannajānviduḥ / tasmādannaprado jñeyaḥ prāṇadaḥ pṛthivīpate // narp_1,13.75 // yadyatuṣṭikaraṃ dānaṃ sarvakāmaphalapradam / tasmādannasamaṃ dānaṃ nāsti bhūpāla bhūpale // narp_1,13.76 // annadasya kule jātā āsahaṃstra nṛpotma / napakaṃ te na paśaayanti tasmādannaprado varaḥ // narp_1,13.77 // pādābhyaṅgaṃbhaktiyukto yo 'titheḥ kurute naraḥ / sa snātaḥ sarvatīrtheṣu gaṅgāsnānapuraḥsaram // narp_1,13.78 // tailābhyaṅgaṃ mahārāja brāhmaṇānāṃ karoti yaḥ / sa strāto 'ṣṭaśataṃ sāgraṃ gaṅgāyāṃ nātra saṃśayaḥ // narp_1,13.79 // rogitānbrahmāṇānyastu premṇā rakṣati rakṣakaḥ / sa koṭikulasaṃyukto vasedvūhyapure yugam // narp_1,13.80 // yo rakṣetpṛthivīpāla raṅgaṃ vā rogiṇaṃ naram / tasya viṣṇuḥ prasannātmā sarvānkāmānprayacchati // narp_1,13.81 // manasā karmaṇā vācā yo rakṣedāmayānvitam / sarvānkāmānavānpoti sarvepāpavivārjitaḥ // narp_1,13.82 // yo dadāti mahīpāla nivāsaṃ brāhmaṇāya vai / tasya prasanno deveśaḥ svalokaṃ saṃprayacchati // narp_1,13.83 // brāhmaṇāyaṃ brahmavide yo dadyādgāṃ payasvinīm / sa yātibrahmasadanamanyeṣāmatidurlabham // narp_1,13.84 // anyebhyaḥ pratigṛhyāpi yo ddyādgāṃ payasvinīm / tasya puṇyaphalaṃ vaktuṃ nāhaṃ śakto 'smi paṇḍita // narp_1,13.85 // kapilāṃ vedaviduṣe yo dadāti payasvinīm / sa eva rudro bhūpāla sarvapāpavivarjitaḥ // narp_1,13.86 // viprāya vedaviduṣe dadyādubhayatomukhīm / yastasya puṇyaṃ saṃkhyātu na śakto 'bdaśatairapi // narp_1,13.87 // tasya puṇyaphalaṃ rājañśṛṇu vakṣyāmi tattvataḥ / ekataḥ kratavaḥ sarve samagravaradakṣiṇāḥ // narp_1,13.88 // ekato bhayabhītasyata prāṇinaḥ prāṇarakṣaṇam / saṃrakṣati mahīpāla yo vipraṃ bhayavihvalam // narp_1,13.89 // sa snātaḥ sarvatīrtheṣu sarvayajñeṣu dīkṣitaḥ / vastrado rudrabhavanaṃ kanyādo brahmaṇaḥ padam // narp_1,13.90 // hemado viṣṇu bhavanaṃ prayāti svakulānvitaḥ / yastu kanyāmalaṅkṛtya dadātyadhyātmavedine // narp_1,13.91 // śatavaṃśasamāyuktaḥ sa vrajedrūhyaṇaḥ padam / kārtikyāṃ paurṇamāsyāṃ vā āṣāḍhyāṃ vāpi bhūpate // narp_1,13.92 // vṛṣabhaṃ śivatuṣṭyarthamutsṛjettatphalaṃ śṛṇu / satpajanmārjitaiḥ pāpairvimukto rudrarupabhāk // narp_1,13.93 // kulasatpatisaṃyukto rudreṇa saha modate / śivaliṅgāṅkitaṃ kṛtvā mahiṣaṃ yaḥ samutsṛjet // narp_1,13.94 // na tasya yātanāloko bhavennṛpatisattam / tāmbūladānaṃ yaḥ kuryācchaktito nṛpasattama // narp_1,13.95 // tasya viṣṇuḥ prasannātmā dadātyāyuryaśaḥ śriyam / kṣīrodo ghṛtadaścaiva madhudo dadhidastathā // narp_1,13.96/. divyābdāyutaparyantaṃsvargaloke mahīyate / prayāti brahmasadanamikṣudātā nṛpottama // narp_1,13.97 // gandhadaḥ puṇyaphaladaḥ prayāti brahmaṇaḥ padam / guḍekṣurasadaścaiva prayāti kṣīrasāgaram // narp_1,13.98 // bhaṭānāṃ jalado yāti sūryalokamanuttamam / vidyādānena sāyujyaṃ mādhavasya vrajennaraḥ // narp_1,13.99 // vidyādānaṃ mahīdānaṃ godānaṃ cottamottamam / narakāduddharantyeva japavāhanadohanāt // narp_1,13.100 // sarveṣāmapi dānānāṃ vidyādānaṃ viśiṣyate / vidyādānena sāyujyaṃ viṣṇoryāti nṛpottama // narp_1,13.101 // narastviṃndhanadānena mucyate hyupapātakaiḥ / śālagrāmaśilādānaṃ mahādānaṃ prakīrtitam // narp_1,13.102 // yaddattvā mokṣamānpoti liṅgadānaṃ tathā smṛtam / brahmāṇḍa koṭidānena yatphalaṃ labhate naraḥ // narp_1,13.103 // tatphalaṃ samavānpoti liṅgadānānna saṃśayaḥ / śālagrāmaśilādāne tato 'pi dviguṇaṃ phalam // narp_1,13.104 // śāla grāmaśilārūpī viṣṇureveti viśrutaḥ / yo dadāti naro dānaṃ gṛhatāṃ prabho // narp_1,13.105 // gaṅgāstrānaphalaṃ tasya niścitaṃ nṛpa jāyate / ratnānvitasavarṇasya pradānena nṛpottama // narp_1,13.106 // bhuktimuktimavānpoti mahādānaṃ yataḥ smṛtam / naro māṇikyadānena paraṃ mokṣamavānpuyāt // narp_1,13.107 // ghruvalokamavānpoti vajradānena mānavaḥ / svargaṃ vidrumadānena rudralokamavānpuyāt // narp_1,13.108 // prayāti yānadānena muktādānena caindavam / vaiḍūryado rudralokaṃ puṣparāgapradastathā // narp_1,13.109 // puṣparāgapradānena sarvatra sukhamaśnute / aśvasāṃnidhyaṃ ciraṃ vrajati bhūmipa // narp_1,13.110 // gajadānena mahatā sarvānkāmānavānpuyāt / prayāti yānadānena svargaṃ svaryānamāsthitaḥ // narp_1,13.111 // mahiṣīdo jayatyeva hyapamṛkatyuṃ na saṃśayaḥ / gavāṃ tṛṇapradānena rudralokamavānpuyāt // narp_1,13.112 // vāruṇaṃ lokamānpoti mahīśa lavaṇapradaḥ / svaśramācāraniratāḥ sarvabhūtahiteratāḥ // narp_1,13.113 // adāmbhikā gatāsūyāḥ prayānti bagrahmaṇaḥ padam / paropadeśa niratā vītarāgā vimatsārāḥ // narp_1,13.114 // haripādārcanaratāḥ prayānti sadanaṃ hareḥ / satsaṅgāhlādaniratāḥ satkarmasu sadodyatāḥ // narp_1,13.115 // parāpavādavimukhāḥ prāyānti harimandiram / nityaṃ hitakarā ye tu brāhmaṇeṣu ca goṣu ca // narp_1,13.116 // parastrīsaṅgavimukhā na paśyanti yamālayam / jitendriyā jitāhārā goṣu kṣāntāḥ suśīlinaḥ // narp_1,13.117 // brāhmaṇeṣu kṣamāśīlāḥ prayānti bhavanaṃ hareḥ / agniśuśrūṣavaścaiva guruśuśrūṣakāstathā // narp_1,13.118 // patiśuśrūṣaṇaratā na vai saṃsṛtibhāginaḥ / sadā devārcanaratā harinamaparāyaṇāḥ // narp_1,13.119 // pratigrahanivṛttāśca prayānti paramaṃ padam / anāthaṃ viprakuṇapaṃ ye daheyurnṛpottama // narp_1,13.120 // aśvamedhasahasrāṇāṃ phalamaśnuvate sadā / patraiḥ purṣpeḥ phalairvāpi jalairvā manujeśvara // narp_1,13.121 // pūjayā rahitaṃ liṅgamacaryattetphalaṃ śṛṇu / apsarogaṇagandharvaiḥ stūyamāno vimānagaḥ // narp_1,13.122 // prayāti śivasānnidhyamityāha kamalodbhavaḥ / culukodakamātreṇa liṅgaṃ saṃsnāpya bhūmipa // narp_1,13.123 // lakṣāśvamedhajaṃ puṇyaṃ saṃprānpoti na saṃśayaḥ / pūjayā rahitaṃ liṅgaṃ kusumairyor'cayetsudhīḥ // narp_1,13.124 // aśvamedhāyutaphalaṃ bhavettasya janeśvara / bhakṣyairbhojyaiḥ phalairvāpi śūnyaṃ liṅgaṃ prapūjya ca // narp_1,13.125 // śivasāyujyamānpoti punarāvṛttivarjitam / pūjayā rahitaṃ viṣṇuṃ yor'cayedakarvaṃśaja // narp_1,13.126 // jalenāpi sa sālokyaṃ viṣṇoryāti narottama / devatāyatane yastu kuryātsaṃmārjanaṃ sudhīḥ // narp_1,13.127 // yāvatpāṃsu yugāvāsaṃ vaiṣṇave mandirelabhet / śīrṇaṃ sphaṭikaliṅgantu yaḥ saṃdadhyānnṛpottama // narp_1,13.128 // śatajanmārjitaiḥ pāpairmucyate sa tu mānavaḥ / yastu devālaye rājannapi gocarmamātrakam // narp_1,13.129 // jalena siñcidbhūbhāgaṃ so 'pi svargaṃ labhennaraḥ / gandhodakena yaḥ siñceddevatāyatane bhuvam // narp_1,13.130 // yāvatkaṇānukalpaṃ tu tiṣṭheta devasannidhau / mṛdā dhātuvikārairvā yo limpeddevatāgṛham // narp_1,13.131 // sa koṭikulamuddhṛtya yāti sāmyaṃ madhudviṣaḥ / śilācūrṇena yo martyo devāgāraṃ tu lopayet // narp_1,13.132 // svastikādīni vā kuryāttasya puṇyamanantakam / yaḥ kuryāddīparacanāṃ devatāyatane nṛpa // narp_1,13.133 // tasya puṇyaṃ prasaṃkhyātuṃ notsahe 'bdaśatairapi / akhaṇḍadīpaṃ yaḥ kuryādviṣṇorvā śaṅkarasya ca // narp_1,13.134 // kṣaṇe kṣaṇe 'śvamedhasya phalaṃ tasya na durlabham / arcitaṃ śaṅkaraṃ dṛṣṭvā viṣṇuṃ vāpi namettu yaḥ // narp_1,13.135 // sa viṣṇubhavanaṃ prāpya modate ca yugāyutam / devyāḥ pradakṣiṇāmekāṃ satpa sūryasya bhūmipa // narp_1,13.136 // tistro vināyakasyāpi catastro viṣṇumandire / kṛtvā tattadgṛhaṃ prāpya modate yugalakṣakam // narp_1,13.137 // yo viṣṇorbhaktibhāvena tathaiva godvijasya ca / pradakṣiṇāṃ cararettasya hyaśvamedhaḥ pade pade // narp_1,13.138 // kāśyāṃ maheśvaraṃ māheśvaraṃ liṅgaṃ saṃpūjya praṇamettu yaḥ / na tasya vidyate kṛtyaṃ saṃsṛtirnaiva jāyate // narp_1,13.139 // śivaṃ pradakṣiṇaṃ kṛtvā savyenaiva vidhānataḥ / naro na cyavate svargācchaṅkarasya prasādataḥ // narp_1,13.140 // stutvā stotrairjagannāthaṃ nārāyaṇamanāmayam / sarvānkāmānavānpoti manasā yadyadicchati // narp_1,13.141 // devatāyatane yastu bhaktiyuktaḥ pranṛtyati / gāyate vā sa bhūpāla rudraloke ca muktibhāk // narp_1,13.142 // ye tu vādyaṃ prakurvanti devatāyatane narāḥ / te haṃsayānamāruḍhā vrajanti brahmaṇaḥ padam // narp_1,13.143 // karatālaṃ prakurvanti devatāyatane tu yete / sarvapāpanirmuktā vimānasthā yugāyutam // narp_1,13.144 // devatāyatane ye tu ghaṇṭānādaṃ prakurvate / teṣāṃ puṇyaṃ nigadituṃ na samarthaḥ śivaḥ svayam // narp_1,13.145 // bherīmṛdaṅgapaṭahamurajaiśva saḍiṇḍimaiḥ / saṃprīṇayanti deveśaṃ teṣāṃ puṇyaphalaṃ śṛṇu // narp_1,13.146 // devastrīgaṇasaṃyuktāḥ sarvakāmaiḥ samarcitāḥ / svargalokamanuprāpya modante kalpapañcakam // narp_1,13.147 // devatāmandire kurvannaraḥ śaṅkharavaṃ nṛpa / sarvapāpavinirmukto viṣṇunā saha modate // narp_1,13.148 // tālakāṃsyādininadaṃ kurvan viṣṇugṛhe naraḥ / sarvapāpavinirmukto viṣṇulokamavānpuyāt // narp_1,13.149 // yo devaḥ sarvadṛgviṣṇurjñānarupī nirañjanaḥ / sarvadharmaphalaṃ pūrṇaṃ saṃtuṣṭaḥ pradadāti ca // narp_1,13.150 // yasya smaraṇamātreṇa devadevasya cakriṇaḥ / saphalāni bhavantyeva sarvakarmāṇi bhūpate // narp_1,13.151 // paramātmā jagannāthaḥ sarvakarṃmaphalapradaḥ / satkarmakartṛbhirnityaṃ smṛtaḥ sarvārtināśanaḥ / tamuddiśya kṛtaṃ yacca tadānantyāya kalpate // narp_1,13.152 // dharmāṇi viṣṇuśca phalāni viṣṇuḥ karmāṇi viṣṇuśca phalāni bhoktā / kāryaṃ ca viṣṇuḥ karaṇāni viṣṇurasmānna kiñcivdyatiriktamasti // narp_1,13.153 // iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde dharmānukathanaṃ nāma trayodaśo 'dhyāyaḥ dharmarāja uvāca śrutismṛtyuditaṃ dharmaṃ varṇānāmanupūrvaśaḥ / prabravīmi nṛpaśreṣṭha taṃ śṛṇuṣva samāhitaḥ // narp_1,14.1 // yo bhuñjāno 'śuciṃ vāpi cāṇḍālaṃ patitaṃ spṛśet / krodhādajñānato vāpiṃ tasya vakṣyāmi niṣkṛtim // narp_1,14.2 // trirātraṃ vātha ṣaḍrātraṃ yathāsaṃkhyaṃ samācaret / snānaṃ triṣavaṇaṃ viprapañcagavyena śudhyati // narp_1,14.3 // bhuñjānasya tu viprasya kadācajitstravate gudam / ucchiṣṭatve 'śucitve ca tasya śuddhiṃ vadāmi te // narp_1,14.4 // pūrvaṃ kṛtvā dvijaḥ śaucaṃ paścādapa upaspṛśet / ahorātroṣito bhūtvā pañcagavyena śudhyati // narp_1,14.5 // nigiranyadi meheta bhuktvā vā mehane kṛte / ahorātroṣito bhūtvā juhuyātsarpiṣānalam // narp_1,14.6 // yadā bhojanakāle syādaśucirbrāhmaṇaḥ kvacit / bhūmau nidhāya taṃ grāsaṃ strātvā śuddhimavānpuyāt // narp_1,14.7 // bhakṣayitvā tu tad āsamupavālena śuddhyati / aśitvā caiva tatsarvaṃ trirātramaśucirbhavet // narp_1,14.8 // aśrataścedvamiḥ syādvai hyasvasthastriśrataṃ japet / svasthastrīṇi sahasrāṇi gāyatryāḥ śodhanaṃ param // narp_1,14.9 // cāṇḍālaiḥ śvaparcaiḥ spṛṣṭo viṇmūtre ca kṛte dvijaḥ // narp_1,14.10 // trirātraṃ tu prakurvīta bhuktocchiṣṭaḥ ṣahācaret / udakyāṃ sūtikāṃvāpi saṃspṛśedantyajo yadi // narp_1,14.11 // trirātreṇa viśuddhiḥ syāditi śātātapo 'bravīt / rajasvalā tu saṃspṛṣṭā śvabhirmātaṅgavāyasaiḥ // narp_1,14.12 // nirāhārā śucistiṣṭetkāle snānena śuddhyati / rajasvale yadā nāryāvanyonyaṃ spṛśataḥ kvacit // narp_1,14.13 // śuddhete brahmakūrcena brahmakūrcena copari / ucchiṣṭena ca saṃspṛṣṭo yo na snānaṃ samācaret // narp_1,14.14 // ṛtau tu garbhaṃ śaṅkitvā snānaṃ maithuninaḥ smṛtam / anṝtau tu striyaṃ gatvā śaucaṃ mūtrapurūṣavat // narp_1,14.15 // ubhāvapyaśucī syātāṃ dampatī yābhasaṃgatau / śayanādutthitā nārī śuciḥ syādaśuciḥ pumān // narp_1,14.16 // bharttuḥ śarīraśuśrūṣāṃ daurātmyādaprakurvatī / daṇḍyā dvādaśakaṃ nārī varṣaṃ tyājyā dhanaṃ vinā // narp_1,14.17 // tyajanto patitānbagandhūndaṇḍyānuttamasāhasam / pitā hi patitaḥ kāmaṃ na tu mātā kadācana // narp_1,14.18 // ātmānaṃ ghātayedyastu rajjvādibhirupakramaiḥ / mṛte medhyena letpavyo jīvato dviśataṃ damaḥ // narp_1,14.19 // daṇḍyāstatputramitrāṇi pratyekaṃ pāṇikaṃ damam / prāyaścittaṃ tataḥ kuryuryathāśāstrapracoditam // narp_1,14.20 // jalāgnyudvandhanabhraṣṭāḥ pravrajyānāśakacyutāḥ / viṣaprapatanadhvastāḥ śastraghātahatāśca ye // narp_1,14.21 // na caite pravratyavasitāḥ sarvalokabahiṣkṛtāḥ / cāndrāyaṇena śuddhyaṃnti tatpakṛcchradvayena vā // narp_1,14.22 // ubhayāvasitaḥ pāpaśyāmacchabalakāccyutaḥ / cāndrāyaṇābhyāṃ śuddhyeta dattvā dhenuṃ tathā vṛṣam // narp_1,14.23 // svaśṛgālaplavaṅgādyairmānuṣaiśca ratiṃ vinā / spṛṣṭaḥ strātvā śuciḥ sadyo divā saṃdhyāsu rātriṣu // narp_1,14.24 // ajñānādvā tu yo bhuktvā cāṇḍālānnaṃ kathañcana / gomūtrayāvakāhāro māsārddhena viśuddhyati // narp_1,14.25 // gobrāhmaṇagṛhaṃ dagdhvā mṛtaṃ codvandhanādinā / pāśaṃ chitvā tathā tasya kṛcchramekaṃ careddijaḥ // narp_1,14.26 // cāṇḍālapulpasānāṃ ca bhuktvā hatvā ca yoṣitam / kṛcchrārdhdamācarejjñānādajñānādaindavadvayam // narp_1,14.27 // kopālikānnabhoktṛāṇāṃ tannārīgāmināṃ tathā / agamyāgamane vipro madyago māṃsabhakṣaṇe // narp_1,14.28 // tatpakṛcchraparikṣitpo maurvīhomena śuddhyati / mahāpātakakarttāraścatvāro 'tha viśeṣataḥ // narp_1,14.29 // agniṃ praviśya śuddhyantisthitvāvā mahati kratau / rahasyakaraṇo 'pyevaṃ māsamabhyasya puruṣaḥ // narp_1,14.30 // aghamarṣaṇasūktaṃ vā śuddhyedantarjale japan / rajakaścarmakāraśca naṭo buruḍa eva ca // narp_1,14.31 // kaivarttamedabhillāśva satpaite hyantyajāḥ smṛtāḥ / bhuktvā caiṣāṃ striyo gatvā pītvā yaḥpratigṛhyate // narp_1,14.32 // kṛcchrārddhamācarejjñānādaindavadvayam / mātaraṃ gurupatnīṃ ca duhitṛbhaginīsnuṣāḥ // narp_1,14.33 // saṃgamya praviśedagniṃ nānyāśuddhirvidhīyate / rājñīṃ pravrajitāṃ dhātrīṃ tathāvarṇottamāmapi // narp_1,14.34 // gatvākṛcchradvayaṃ kuryātsagotrāmabhigamya ca / amūṣu pitṛgotrāsu mātṛgotragatāsu ca // narp_1,14.35 // padadāreṣu sarveṣu kṛcchrārddhaṃ tapanaṃ caret / veśyābhigamane pāpaṃ vyapohanti dvijā stathā // narp_1,14.36 // pītvā sakṛtsutatpaṃ ca pañcarātraṃ kuśodakam / gurutalpagato kuryārdbāhmaṇo vidhivadrūtam // narp_1,14.37 // gonghasya kecidicchanti keciccaivāvakīrṇinaḥ / daṇḍādūrdhvaṃ prahāreṇa yastu gāṃ vinipātayet // narp_1,14.38 // dviguṇaṃ govrataṃ tasya prāyaścitaṃ viśodhayet / aṅguṣṭhamātrasthūlastu bāhumātraghapramāṇakaḥ // narp_1,14.39 // sārdrakaḥsapālāśca godaṇḍaḥ parikīrttitaḥ / gavāṃ nipātane caiva garbho 'pi saṃbhavedyadi // narp_1,14.40 // ekaikaśaśvaretkṛcchraṃ eṣā gonghasya niṣkṛtiḥ / bandhane rodhane caiva poṣaṇe vā gavāṃ rujām // narp_1,14.41 // saṃpadyate cenmaraṇaṃ nimittenaiva lipyate / mūrcchitaḥ patito vāpi daṇḍenābhihatastataḥ // narp_1,14.42 // utthāya ṣaṭpadaṃ gacchetsatpa pañcadaśāpi vā / grāsaṃ vā yadi gṛhṇīyāttoyaṃ vāpi pibedyadi // narp_1,14.43 // sarvavyādhipranaṣṭānāṃ prāyaścittaṃ na vidyate / kaṣṭaloṣṭāśmabhirgāvaḥ śastrairvā nihatā yadi // narp_1,14.44 // prāyaścittaṃ smṛtaṃ tatra śastre nigadyate / kāṣṭe sāntapanaṃ proktaṃ prājāpatyaṃ tu loṣṭake // narp_1,14.45 // tatpakṛcchraṃ tu pāṣāṇe śastre cāpyatikṛcchrakam / auṣadhaṃ snehamāhāraṃ dadyādgobrāhmaṇeṣu ca // narp_1,14.46 // dīyamāne vipattiḥ syātprāyaścittaṃ tadā nahi / tailabheṣajapāne ca bheṣajānāṃ ca bhakṣaṇe // narp_1,14.47 // niśalyakaraṇe caiva prāyaścittaṃ na vidyate / vatsānāṃ kaṇṭhabandhena kriyayābheṣajena tu // narp_1,14.48 // sāyaṃ saṃgopanārthaṃ ca tvadoṣo roṣabandhayoḥ / pāde caivāsya romāṇi dvipāde śmaśru kevalam // narp_1,14.49 // tripāde tu śikhāvartaṃ mūle sarvaṃ samācaret / sarvānkeśānsamuddhṛtya chedayedaṅguladvayam // narp_1,14.50 // evameva tu nārīṇāṃ muṇḍanaṃ śirasaḥ smṛtam / na stiyā vapanaṃ kāryaṃ na ca vīrāsanaṃ smṛtam // narp_1,14.51 // na ca goṣṭe nivāso 'sti na gacchantīmanuvrajet / rājā vā rājaputragho vā brāhmaṇo vā bahuśrutaḥ // narp_1,14.52 // akṛtvā vapanaṃ teṣāṃ prāyaścittaṃ vinirddiśet / keśānāṃ rakṣaghaṇārthaṃ ca dviguṇaṃ vratamādiśet // narp_1,14.53 // dviguṇe gatu vrate cīrṇe dviguṇā vratadakṣiṇā // narp_1,14.54 // pāpaṃ na kṣīyate hanturdātā ca narakaṃ vrajet / aśrautasmārtavihitaṃ prāyaścittaṃ vadanti ye // narp_1,14.55 // tāndharmavinghakartṝṃśca rājā daṇḍena pīḍayet / na caitānpīḍayedrājā kathañcitkāmamohitaḥ // narp_1,14.56 // tatpāpaṃ śatadhābhūtvā tameva parisarpati / prāyaścitte tataścīrṇe kuryādbrāhmaṇabhojanam // narp_1,14.57 // viṃśatirgā vṛṣaṃ caikaṃ dadyātteṣāṃ ca dakṣiṇām / krimibhistṛṇa saṃbhūtairmakṣikādinipātitaiḥ // narp_1,14.58 // kṛcchrārddhaṃ sa prakurvīta śaktyā dadyāñca dakṣiṇām / prāyaścittaṃ ca kṛtvā vai bhojayitvā dvijottamān // narp_1,14.59 // suvarṇamānikaṃ dadyāttataḥ śuddhirvidhīyate / cāṇḍālaśvapacaiḥ spṛṣṭe niśi snānaṃ vidhīyate // narp_1,14.60 // na vasettatra rātrau tu sadyaḥ snānena śuddhyati / vasedatha yadā rātrāvajñānādavicakṣaṇaḥ // narp_1,14.61 // tadā tasya tu tatpāpaṃ śatadhā parivartate / udgacchanti ca nakṣatrāṇyupariṣṭācca ye grahāḥ // narp_1,14.62 // saṃspṛṣṭe raśmibhisteṣāmudakasnānamācaret / yāścāntarjalavalmīkamūṣikoṣaravartmasu // narp_1,14.63 // śmaśāne śaucaśeṣe ca na grāhyāḥ satpa mṛttikāḥ / iṣṭāpūrtaṃ tu karttavyaṃ brāhmaṇena prayatnataḥ // narp_1,14.64 // iṣṭena labhate svargaṃ mokṣaṃ pūrttena cānpuyāt / vittakṣepo bhavediṣṭaṃ taḍāgaṃ pūrttamucyate // narp_1,14.65 // ārāmaśca viśeṣeṇa devadroṇyastathaiva ca / vāpīkūpataḍāgāni devatāyatanāni ca // narp_1,14.66 // patitānyuddharedyastu sa pūrvaphalamaśnute / śuklāyā āharenmūtraṃ kṛṣṇāyā goḥ śakṛttathā // narp_1,14.67 // tāmrāyāśca payo grāhyaṃ śvetāyāśca dadhi smṛtam / kapilāyā ghṛtaṃ grāhyaṃ mahāpātakanāśanam // narp_1,14.68 // kuśaistīrthanadītauyaiḥ sarvadravyaṃ pṛthak pṛthak / āhṛtya praṇavenaiva utthāpya praṇavena ca // narp_1,14.69 // praṇavena samāloḍya praṇavenaiva saṃpibet / pālāśe madhyame parṇe bhāṇḍe tāmramaye śubhe // narp_1,14.70 // pibetpuṣkaraparṇe vā mṛnmaye vā kuśodakam / sūtake tu samutpanne dvitīye samupasthite // narp_1,14.71 // dvitīye nāsti doṣastu prathamenaiva śudhyati / jātena śudhyate jātaṃ mṛtena mṛtakaṃ tathā // narp_1,14.72 // garbhasaṃstravaṇe māse trīṇyahāni vinirdiśet // narp_1,14.73 // rātribhirmāsatulyābhirgarbhastrāve viśuddhyati / rajasyuparate sādhvī snanena strī rajasvalā // narp_1,14.74 // svagotrādbhṛśyate nārī vivāhātsatpame pade / svāmigotreṇa karttavyāstasyāḥ piṇḍodakakriyāḥ // narp_1,14.75 // uddeśyaṃ piṇḍadāne syātpiṇḍe piṇḍe dvināmataḥ / ṣaṇṇāṃ deyāstrayaḥ piṇḍā evaṃ dātā na muhyati // narp_1,14.76 // svena bhartrā sahasrābdaṃ mātābhuktā sudaivatam / pitāmahyapi svenaiva svenaiva prapitāmahī // narp_1,14.77 // varṣe tu kurvīta mātāpitrostu satkṛtim / adaivaṃ bhojayecchrāddhaṃ piṇḍamekaṃ tu nirvapet // narp_1,14.78 // nityaṃ naimittikaṃ kāmyaṃ vṛddhiśrāddhamathāparam / pārvaṇaṃ ceti vijñeyaṃ śrāddhaṃ pañcavidhaṃ budhaiḥ // narp_1,14.79 // grahoparāge saṃkrāntau parvotsa vamalālaye / nirvapertrīnnaraḥ piṇḍānekameva mṛte 'hani // narp_1,14.80 // anūḍha na pṛthakkanyā piṇḍe gotre ca sūtake / pāṇigrahaṇamantrābhyāṃ svagotrādbhraśyate tataḥ // narp_1,14.81 // yena yena tu varṇena yā kānyā pariṇīyate / tatsamaṃ sūtakaṃ yāti tathāpiṇḍodake 'pi ca // narp_1,14.82 // vivāhe caiva saṃvṛtte caturthe 'hanirātriṣu / ekatvaṃ sā vrajedbhartuḥ piṇḍe gotre ca sūtake // narp_1,14.83 // prathame 'ṅni dvitīye vā tṛtīye vā caturthake / asthisaṃcayanaṃ kāryaṃ bandhubhirhitabuddhibhiḥ // narp_1,14.84 // caturthe pañcame caiva satpame navame tathā / asthisaṃcayanaṃ proktaṃ varṇānāmanupūrvaśaḥ // narp_1,14.85 // ekādaśāhe pretasya yasya cotsṛjyate vṛṣaḥ / mucyate pretalokātsa svargaloke mahīyate // narp_1,14.86 // nābhimātre jale sthitvā hṛdayena tu cintayet / āgacchantu me pitaro gṛhṇantvetāājāñjalīn // narp_1,14.87 // hastau kṛtvā tu saṃyuktau pūracitvā jalena ca / gośṛṅgamātramuddhṛtya jalamadhye viniḥ kṣipet // narp_1,14.88 // ākāśe ca kṣipedvāri vāristho dakṣaghiṇāmukhaḥ / pitṝṇāṃ sthānamākāśaṃ dakṣiṇādik tathaiva ca // narp_1,14.89 // āpo devagaṇāḥ proktā āpaḥ pitṛgaṇāstathā / tasmādasya jalaṃ deyaṃ pitṝṇāṃ hitamicchatā // narp_1,14.90 // divāsūryāṃśusaṃtatpaṃ rātrau nakṣatramārutaiḥ / madhyayorapyubhābhyāṃ ca pavitraṃ sarvadā jalam // narp_1,14.91 // svabhāvayuktamavyaktamamedhyena sadā śuciḥ / bhāṇḍasthaṃ dharaṇīsthaṃ vā pavitraṃ sarvadā jalam // narp_1,14.92 // devatānāṃ pitṝṇāṃ ca jalaṃ dadyājjalāñjalīn / asaṃskṛtapramītānāṃ sthale dadyādvicakṣaṇaḥ // narp_1,14.93 // śraddhe havanakāle ca dadyādekena pāṇinā / ubhābhyāṃ tarpaṇe dadyādeṣa dharmo vyavasthitaḥ // narp_1,14.94 // iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde dharmaśāntinirdeśo nāma caturdaśo 'dhyāyaḥ dharmarāja uvāca pāpa bhedānpravakṣyāmi yathā sthūlāśca yātanāḥ / śṛṇuṣva dhairyamāsthāya raudrā ye narakā yataḥ // narp_1,15.1 // pāpino ye durātmāno narakāgniṣu santatam / pacyante yeṣu tānvakṣye bhayaṅkaraphalapradān // narp_1,15.2 // tapanovālukākumbhaumahārauravarauravau / kumbhaghīpāko nirucchvāsaḥ kālasūtraḥ pramardanaḥ // narp_1,15.3 // asipatravanaṃ ghoraṃ lālābhakṣohimotkaṭaḥ / mūṣāvasthā vasākūpastathā vaitaraṇī nadī // narp_1,15.4 // bhakṣyante mūtrapānaṃ ca purīṣahlada eva ca / tatpaśūlaṃ tatpaśilā śālmalīdruma eva ca // narp_1,15.5 // tathā śoṇitakūpaśca ghoraḥ śoṇitabhojanaḥ / svamāṃsabhojanaṃ caiva vahnijvālāniveśanam // narp_1,15.6 // śilāvṛṣṭiḥ śastravṛṣṭirvahnivṛṣṭistathaiva ca / kṣārodakaṃ coṣṇatoyaṃ tatpāyaḥ piṇḍabhabhaṇam // narp_1,15.7 // atha śiraḥśoṣaṇaṃ ca marutprapatanaṃ tathā / tathā pāśāṇavarṇaṃ ca kṛmibhojanameva ca // narp_1,15.8 // kṣāro dapānaṃ bhramaṇaṃ tathā krakacadāraṇam / purīṣalepanaṃ caiva purīṣasya ca bhojanam // narp_1,15.9 // retaḥ pānaṃ mahāghoraṃ sarvasandhiṣudāhanam / dhūmapānaṃ pāśabandhaṃ nānāśūlānulepanam // narp_1,15.10 // aṅgāraśayanaṃ caiva tathā musalamarddanam / bahūni kāṣṭhayantrāṇi kaṣaṇaṃ chedanaṃ tathā // narp_1,15.11 // patanotpatanaṃ caiva gadādaṇḍādipīhanam / gajadantapraharaṇaṃ nānāsarpaiśca daṃśanam // narp_1,15.12 // śītāmbusecanaṃ caiva nāsāyāṃ ca mukhe tathā / ghorakṣārāmbupānaṃ ca tathā lavaṇabhakṣaṇam // narp_1,15.13 // strāyucchedaṃ snāyubandhamasthicchedaṃ tathaiva ca / kṣārāmbupūrṇarandhrāṇāṃ praveśaṃ māṃsabhojanam // narp_1,15.14 // pittapānaṃ mahāghoraṃ tathaivaḥśleṣmabhojanam / vṛkṣāgrātpātanañcaiva jalāntarmajjanaṃ tathā // narp_1,15.15 // pāṣāṇadhāraṇaṃ caiva śayanaṃ kaṇṭakopari / pipīlikādaṃśanaṃ ca vṛścikaiścāpi pīḍanam // narp_1,15.16 // vyāghrapīḍā śivāpīḍā tathā mahiṣamīḍanam / karddame śayanaṃ caiva durgandhaparipūraṇam // narp_1,15.17 // bahuśaścārdhaśayanaṃ mahātiktaniṣevaṇam / atyuṣṇatailapānaṃ ca mahākaṭuniṣevaṇam // narp_1,15.18 // kaṣāyodakapānaṃ ca tatpapāṣāṇatakṣaṇam / atyuṣṇaśītasnānaṃ ca tathā daśanaśīrṇanam // narp_1,15.19 // tatpāyaḥ śayanaṃ caiva hyayobhārasya bandhanam / evamādyāmahābhāga yātanāḥ koṭikoṭiśaḥ // narp_1,15.20 // api varṣasahasreṇa nāhaṃ nigadituṃ kṣamaḥ / eteṣu yasya yatprātpaṃ pāpinaḥ kṣitirakṣaka // narp_1,15.21 // tatsarvaṃ saṃprapakṣyāmi tanme nigadataḥ śṛṇu / brahmahā ca surāpī ca steyī ca gurutalpagaḥ // narp_1,15.22 // mahāpātakinastvete tatsaṃsargī ca pañcamaḥ / pantibhedīvṛthāpākī nityaṃ brahmaṇadūṣakaḥ // narp_1,15.23 // ādeśī vedavikretā pañcaite brahmadhātakāḥ / brahmaṇaṃ yaḥ samāhūya dāsyāmīti dhanādikam / eścānnāstīti yo bruyāttamāhurbrahmaghātinam // narp_1,15.24 // snānārthaṃ pūjanārthaṃ vā gacchato brāhmaṇasya yaḥ / samāyātyantarāyatvaṃ tamāhurbrahmadhātinam // narp_1,15.25 // pasnindāsu nirataścātmotkarṣarataśva yaḥ / asatyanirataśvacaiva brahmahā parikīrtitaḥ // narp_1,15.26 // adharmasyānumantā ca brahmahā parikīrtitaḥ / anyodvegarataścaiva anyeṣāṃ doṣasūvakaḥ // narp_1,15.27 // dambhācārarataśvaiva brahmahetyabhidhīyate / nityaṃ pratigraharatastathā prāṇivadhe rataḥ // narp_1,15.28 // adharmasyānumamantā ca brahmahā parikīrtitaḥ / brahmahatyā samaṃ pāpameva bahuvidhaṃ nṛpa // narp_1,15.29 // surāpānasamaṃ pāpaṃ pravakṣyāmi samāsataḥ / gaṇānnabhojanaṃ caiva gaṇikānāṃ niṣevaṇam // narp_1,15.30 // patitānnādanaṃ caiva surāpānasamaṃ smṛtam / upāsamāparityāgo devalānāṃ ca bhojanam // narp_1,15.31 // surāpayoṣitsaṃyogaḥ surāpānasamaḥ smṛtaḥ / yaḥ śūdreṇa samāhato bhojanaṃ kurute dvijaḥ // narp_1,15.32 // surāpī sa hi vijñeyaḥ sarvadharmabahiṣkṛtaḥ / yaḥ śūdreṇābhyanujñātaḥ preṣyakarma kariti ca // narp_1,15.33 // surāpāna samaṃ pāpaṃ labhate sa narādhamaḥ / evaṃ bahuvidhaṃ pāpaṃ surāpānasamaṃ smṛtam // narp_1,15.34 // hemasteyasamaṃ pāpaṃ pravakṣyāmi niśāmaya / kandamūlaphalānāṃ ca kastūrī paṭavāsasām // narp_1,15.35 // sadā steyaṃ ca ratnānāṃ svarṇasteyasamaṃ smṛtam / tāmrāyastrapukāṃsyānāmājyasya madhunastathā // narp_1,15.36 // steyaṃ sugandhadravyāṇṇāṃ svarṇasteyasamaṃ smṛtam / kramukasyāpiharaṇamambhasāṃ candanasya ca // narp_1,15.37 // parṇarasāpaharaṇaṃ svarṇasteyasamaṃ smṛtam / pitṛyajñaparityāgo dharmakāryavilopanam // narp_1,15.38 // yatīrnāṃ nindataṃ caiva svarṇasteyasamaṃ smṛtam / bhakṣyāṇāṃ cāpaharaṇaṃ dhānyānāṃ haraṇaṃ tathā // narp_1,15.39 // rudrākṣaharaṇaṃ caiva svarṇasteyasamaṃ smṛtam / bhāgīnīgamanaṃ caiva putrastrīgamanaṃ tathā // narp_1,15.40 // rajasvalādigamanaṃ gurutalpasamaṃ smṛtam / hīnajātyābhigamanaṃ madyapastrīniṣevaṇam // narp_1,15.41 // parastrīgamanaṃ caiva gurutalpasamaṃ smṛtam / bhrātṛstrīgamanaṃ caiva vayasyastrīniṣevaṇam // narp_1,15.42 // viśvastāgamanaṃ caiva gurutalpasamaṃ smṛtam / akāle karmakaraṇaṃ putrīgamana meva ca // narp_1,15.43 // dharmalopaḥ śāstranindā gurutalpasamaṃ smṛtam / ityevamādayo rājanmahāpātakasaṃjñitāḥ // narp_1,15.44 // eteṣvekatamenāpi saṅgakṛttatsamo bhavet / yathākathañcitpāpānāmeteṣāṃ paramarṣibhiḥ // narp_1,15.45 // śāntaistu niṣkṛtirdṛṣṭā prāyaścitādikalpanaiḥ / prāyaścittavihīnāni pāpāni śṛṇu bhūpate // narp_1,15.46 // samastapāpatulyāni mahānarakadāni ca / brahmahatyādipāpānāṃ kathañcinniṣkṛtirbhavet // narp_1,15.47 // brahmaṇaṃ dveṣṭi yastasya niṣkṛtirnāsti kutracit / viśvastaghātinaṃ caiva kṛtanghānāṃ nareśvara // narp_1,15.48 // śūdrastrīsaṅgināṃ caiva niṣkṛtirnāsti kutracit / śūdrānnapuṣṭadehānāṃ vedanindāratātmanām // narp_1,15.49 // satkathānindakānāñca nehāmutracaniṣkṛtiḥ // narp_1,15.50 // bauddhālayaṃ viśedyastu mahāpadyapi vaidvijaḥ / natasyaniṣkṛtirdṛṣṭāprāyaścitaśatairapi // narp_1,15.51 // bauddhāḥ pāṣaṃṇḍinaḥ proktā yato vedavinindakāḥ / tasmādvijastānnekṣeta yato dharmabahiṣkṛtāḥ // narp_1,15.52 // jñānato 'jñānato vāpi dvijo boddhālayaṃ viśet / jñātvā cenniṣkṛtirnāsti śāstrāṇāmiti niśvayaḥ // narp_1,15.53 // eteṣāṃ pāpabāhulyānnarakaṃ koṭikalpakam / prāyaścittavihīnāni proktānyanyāni ca prabho // narp_1,15.54 // pāpāni teṣāṃ narakāngadato me niśāmaya // narp_1,15.55 // mahāpātakinasteṣu pratyekaṃ yugavāsinaḥ / tadante pṛthivīmetya satpajanmasu gardabhāḥ // narp_1,15.56 // tataḥ śvāno viddhadehā bhaveyurdaśajanmasu / āśatābdaṃ viṭkṛmayaḥ sarpā dvādaśajanmasu // narp_1,15.57 // tataḥ sahasrajanmāni mṛgādyāḥ paśavo nṛpa / śatābdaṃ sthāvarāścaiva tato godhāśarīriṇaḥ // narp_1,15.58 // tatastu satpajanmāni caṇḍālāḥ pāpakāriṇaḥ / tataḥ ṣoḍaśa janmāni śūdrādyā hīnajātayaḥ // narp_1,15.59 // tatastu janmadvitaye daridrāvyādhipīḍitāḥ / pratigrahaparā nityaṃ tato nirayagāḥ punaḥ // narp_1,15.60 // asūyāviṣṭamanaso raurave narake smṛtam / tatra kalpadvayaṃ sthitvā cāṇḍālāḥ śatajanmasu // narp_1,15.61 // mā dadasveti yo brūyādgavāngibrāhmaṇeṣu ca / śunāṃ yoniśataṃ gatvā cāṇḍāleṣūpajāyate // narp_1,15.62 // tato viṣṭhākṛtimiścaiva tato vyāghrastrijanmasu / tadante narakaṃ yāti yugānāmekaviṃśatim // narp_1,15.63 // paranindāparā ye ca ye ca niṣṭhurabhāṣiṇaḥ / dānānāṃ vinghakarttārasteṣāṃ pāpaphalaṃ śṛṇu // narp_1,15.64 // muśalolū khalābhyāṃ tu cūrṇyante taskarā bhṛśam / tadante tatpapāṣāṇagrahaṇaṃ vatsaratraghayam // narp_1,15.65 // tataśca kālasūtreṇa bhidyante satpa vatsarān / śocantaḥ svṛnikarmāṇi paradravyāpahārakāḥ // narp_1,15.66 // karmaṇā tatra pacyante narakāngiṣu santatam // narp_1,15.67 // parasvasūcakānāṃ ca narakaṃ śṛṇu dāruṇam / yāvadyugasahasraṃ tu tatpāyaḥ piṇḍabhakṣaṇam // narp_1,15.68 // saṃpīḍyate ca rasanā saṃdaṃśairbhṛśadāruṇaiḥ / nirucchvāsaṃ mahāghore kalpārddhaṃ nivasanti te // narp_1,15.69 // parastrīlolupānāṃ ca narakaṃ kathayāmi te / tatpatāmrastriyastena surupābharaṇairyutāḥ // narp_1,15.70 // yādṛśīstādṛśīstāśca ramante prasabhaṃ bahu / vidvavantaṃ bhayenāsāṃ gṛhṇanti prasabhaṃ ca tam // narp_1,15.71 // kathayantaśca tatkarma nayante narakānkramāt / anyaṃ bhajante bhūpāla patiṃ tyaktvā ca yāḥ striyaḥ // narp_1,15.72 // tatpāyaḥpuruśāstāstu tatpāyaḥśayanebalāt / pātayitvā ramante ca bahukālaṃ balānvitāḥ // narp_1,15.73 // tatastairyoṣito muktā hutāśanasamojjvalam / a yaḥ stambhaṃ samāśsiṣya tiṣṭhantyabdasahasrakam // narp_1,15.74 // tataḥ kṣārodakasnānaṃ kṣārodakaniṣevaṇam / tadante narakān sarvān bhuñjate 'bdaśataṃ śatam // narp_1,15.75 // yo hanti brāhmaṇaṃ gāṃ ca kṣatriyaṃ ca nṛpottamam / sa cāpi yātanāḥ sarvā bhuṅkte kalpeṣu pañcasu // narp_1,15.76 // yaḥ śṛṇoti mahannindāṃ sādaraṃ tatphalaṃ śṛṇu / teṣāṃ karṇeṣu dāpyante tatpāyaḥ kīlasaṃcayāḥ // narp_1,15.77 // tataśca teṣu chidreṣu tailamatyuṣṇamulbaṇam / pūryate ca tataścāpiṃ kumbhīpākaṃ prapadyate // narp_1,15.78 // nāstikānāṃ pravakṣyāmi vimukhānāṃ hare harau / abdānāṃ koṭiparyantaṃ lavaṇaṃ bhuñjate hi te // narp_1,15.79 // tataśca kalpaparyantaṃ raurave tatpasaikate / bhajyante pāpakarmaṇo 'nyepyevaṃ narādhipa // narp_1,15.80 // brāhmaṇanye nirīkṣante kopadṛṣṭyā narādhamāḥ / tatpasūcīsahasreṇa cakṣusteṣāṃ prasūryate // narp_1,15.81 // tataḥ kṣārāmbudhārābhiḥ secyante nṛpasattama / tataśca krakarcerghorairbhidyante pāpakarṃmaṇaḥ // narp_1,15.82 // viśvāsaghātināṃ caiva maryādābhedināṃ tathā / parānnalollupānāṃ ca narakaṃ śṛṇu dāruṇam // narp_1,15.83 // svamāṃsabhojino nityaṃ bhakṣamāṇāḥ śvabhistu te / narakeṣu samasteṣu pratyekaṃ hyabdavāsinaḥ // narp_1,15.84 // pratigraharatā ye ca ye vai nakṣatrapāṭhakāḥ / ye ca devalakānnānāṃ bhojinastāñśṛṇuṣva me // narp_1,15.85 // rājannākalpaparyantaṃ yātanāsvāsu duḥkhitāḥ / pacyante satataṃ pāpāviṣṭā bhogaratāḥ sadā // narp_1,15.86 // tatastailena pūryante kālasūtraprapīḍitāḥ / tataḥ kṣārodakasnānaṃ mūtraviṣṭāniṣevaṇam // narp_1,15.87 // tadante bhuvamāsādya bhavanti mlecchajātayaḥ / anyodvegaratā ye tu yānti vaitaraṇīṃ nadīm // narp_1,15.88 // tyaktapañcamahāyajñā lālābhakṣaṃ vrajanti hi / upāsanāparityāgī rauravaṃ narakaṃ vrajet // narp_1,15.89 // vipragrāmakarādānaṃ kurvatāṃ śṛṇu bhūpate / yātanāsvāsu pacyante vāvadācandratārakam // narp_1,15.90 // grāmeṣu bhūpālavaro yaḥ kuryādadhikaṃ karam / sa sahasrakulo bhuṅktenarakaṃ kalpapañcasu // narp_1,15.91 // vipragrāmakarādāne yo 'numantātu pāpakṛt / sa eva kṛtavān rājanbrahmahatyāsahasrakam // narp_1,15.92 // kālasūtre mahāghore sa vaseddicaturyugam / ayonau ca viyonau ca paśuyonau ca yo naraḥ // narp_1,15.93 // tyajedreto mahāpāpī saretobhojanaṃ labhet / vasākūpaṃ tataḥ prāpya sthitvā divyābdasatpakam // narp_1,15.94 // retobhojī bhavenmartyaḥ sarvalokeṣu ninditaḥ / upavāsadine rājandantadhāvanakṛnnaraḥ // narp_1,15.95 // sa ghoraṃ narakaṃ yātivyāghrapakṣaṃ caturyugam / yaḥ svakarmaparityāgī pāṣaṇḍītyucyate budhaiḥ // narp_1,15.96 // tatsaṃgakṛtamoghaḥ syāttāvubhāvatipāpinau / kalpakoṭisahasreṣu prānputo narakānkramāt // narp_1,15.97 // devadravyāpaharttāro gurudravyāpahārakāḥ / brahmahatyāvratasamaṃ duṣkṛtaṃ bhuñjate nṛpa // narp_1,15.98 // anāthadhanaharttāro hyanāthaṃ ye dviṣanti ca / kalpakoṭisahasrāṇi narake te vasanti ca // narp_1,15.99 // strīśūdrāṇāṃ samīpe tu ye vedādhyayane ratāḥ / teṣāṃ pāpaphalaṃ vakṣye śṛṇuṣva susamāhitaḥ // narp_1,15.100 // adhaḥśīrṣordhvapādāśca kīlitāḥ stambhaghakadvaye / dhrūmrapānaratā nityaṃ tiṣṭhantyābrahmavatsaram // narp_1,15.101 // jale devālaye vāpi yastyajeddehajaṃ malam / bhrūṇahatyāsamaṃ pāpaṃ saṃprānpotyatidāruṇam // narp_1,15.102 // dantāsthikeśanakharānye tyajyantyamarālaye / jale vā bhuktaśeṣaṃ ca teṣāṃ pāpaphalaṃ śṛṇu // narp_1,15.103 // prāsaprotā halairbhinnā ārttarāvavirāviṇaḥ / atyuṣṇatailapāke 'titapyante bhṛśadāruṇe // narp_1,15.104 // kurvanti duḥkhasaṃtatpāstato 'nyeṣu vrajanti ca / brahmasaṃharate yastu gandhakāṣṭaṃ tathaiva ca // narp_1,15.105 // sa yāti narakaṃ ghoraṃ yāvadācandratārakam / brahmasvaharaṇaṃ rājannihāmātra ca duḥkhadam // narp_1,15.106 // ihasaṃpadvināśāyaparatranarakāya ca / kūṭasākṣyaṃvadedyastu tasya pāpaphalaṃśṛṇu // narp_1,15.107 // sa yāti yātanāḥ sarvā yāvadindrāścaturdaśa / ihaputrāśca vinaśyanti paraghatra ca // narp_1,15.108 // rauravaṃ narakaṃ bhuṅkte tato 'nyānapi ca kramāt / ye cātikāmino martyā ye ca mithyāpravādinaḥ // narp_1,15.109 // teṣāṃ sukhe jalaukā stu pūryyante pannagopamāḥ / evaṃ ṣaṣṭisahasrābde tataḥ kṣārāmbagusecanam // narp_1,15.110 // ye vṛthāmāṃsaniratatāste yānti kṣārakardamam / tato gajairnipātatyante marutprapatanaṃ yathā // narp_1,15.111 // tadante bhavamāsādya hīnāṅgāḥ prabhavanti ca / yastvṛtau nābhigaccheta svastriṃya manujeśvara // narp_1,15.112 // sa yāti rauravaṃ ghoraṃ brahmahakatyāṃ ca vindati / anyācārarataṃ dṛṣṭvā yaḥ śakto na nivārayet // narp_1,15.113 // tatpāpaṃ samavānpoti narakaṃ tāvubhāvapi / pāpināṃ pāpagaṇanāṃ kṛtvānyebhyo diśanti vindati // narp_1,15.114 // astitve tulyapāpāste mithyātve dviguṇā nṛpa / apāpe pātakaṃ yastu samaropya vinindati // narp_1,15.115 // sa yāti narakaṃ ghoraṃ yāvañcardrārkatārakam / pāpināṃ nindyamānānāṃ pāpārddhaṃ kṣayameti ca // narp_1,15.116 // yastu vratāni saṃgṛhya asamāpya parityajyet / so 'sipatre 'nubhūyārtiṃ hīnāṅgojāyate bhuvi // narp_1,15.117 // anyaiḥ saṃgṛhyamāṇānāṃvratānāṃ vinghakṛnnaraḥ / atīva duḥkhadaṃraudraṃ sa yāti śloṣmabhojanam // narp_1,15.118 // nyāye ca dharmaśikṣāyāṃ pakṣapātaṃ karoti yaḥ / na tasya niṣkṛtirbhūyaḥ prāyaścittāyutairapi // narp_1,15.119 // abhojyabhojī saṃprāpyaṃ viṅbhojyaṃ tu samāyutam / tataścaṇḍālayonau tu gomāṃsāśī sadā bhavet // narp_1,15.120 // avamānya dvijānvāgbhirbrahmahatyāṃ ca vindati / sarvāścayātanā bhuktvā cāṇḍālo daśajanmasu // narp_1,15.121 // vigrāya dīyamāne tu yastu vinghaṃ samācaret / brahmahatyāsamaṃ tena karttavyaṃ vratameva ca // narp_1,15.122 // apahṛtya paḥsyārthaṃ yaḥ parebhyaḥ prayacchati / apaharttā tu nirayī yasyārthastasya tatphalam // narp_1,15.123 // pratiśrutyāpradānena lālābhakṣaṃ vrajennaraḥ / yatinindāparo rājan śilānamātre prayāti hi // narp_1,15.124 // ārāmacchedino yānti yugānāmekaviṃśatim / śvabhojanaṃ tataḥ sarvā bhuñjate yātanāḥ kramāt // narp_1,15.125 // devatāgṛhabhettārastaḍāgānāṃ ca bhūpate / puṣpārāmabhidaścaiva yāṃ gatiṃ yānti tacchṛṇu // narp_1,15.126 // yātanāsvāsu sarvāsu pacyante vai pṛthak pṛthak / tataśca viṣṭākṛmayaḥ kalpānāmekaviṃśatim // narp_1,15.127 // tataścāṇḍālayonau tu śatajanmāni bhūpate / grāmavidhvaṃ sakānāṃ tu dāhakānāṃ ca lumpatām // narp_1,15.128 // mahatpāpaṃ tadādeṣṭuṃ na kṣamo 'haṃ nijāyuṣā / ucchiṣṭabhojino ye ca mitradrohaparāśva ye // narp_1,15.129 // eteṣāṃ yātanāstīvrā bhavantyācandratārakam / ucchinnapitṝdevejyā vendamārgabahiḥsthitāḥ // narp_1,15.130 // pāpānāṃ yātānānāṃ ca dharmāṇāṃ cāpi bhūpate / evaṃ bahuvidhā bhūpa yātanāḥ pāpakāriṇaṇām // narp_1,15.131 // teṣāṃ tāsāṃ ca saṃkhyānaṃ karttuṃ nāsamahaṃ prabho / pāpānāṃ yātanānāṃ ca dharmāṇāṃ cāpi bhūpate // narp_1,15.132 // saṃkhyāṃ nigadituṃ loke kaḥ kṣamo viṣṇunā vinā / eteṣāṃ sarvapāpānāṃ dharmaśāstravidhānataḥ // narp_1,15.133 // prāyaścitteṣu cīrṇeṣu pāparāśiḥ praṇaśyati / prāyaścittāni kāryāṇi samīpe kamalāpateḥ // narp_1,15.134 // nyūnātiriktakṛtyānāṃ saṃpūrtikaraṇāya ca / gaṅgā catulasī caiva satsaṅgo harikīrttanam // narp_1,15.135 // anasūyā hyahiṃsā ca sarvepyete hi pāpahāḥ / viṣṇvarpitāni karmāṇi saphalāni bhavanti hi // narp_1,15.136 // anarppitāni karmāṇi bhasmavinyastadravyavat / nityaṃ naimittikaṃ kāmyaṃ yaccānyanmokṣamādhanam // narp_1,15.137 // viṣṇau samārpitaṃ sarvaṃ sāttvikaṃ saphalaṃ bhavet / haribhaktiḥ parā nṛṇāṃ sarvaṃ pāpaprāṇāśinī // narp_1,15.138 // sā bhaktidraśadhā jñeyā pāpāraṇyadavopamā / tāmasai rājasaiśvaiva sāttvikaiśca nṛpottama // narp_1,15.139 // yaccānyasya vināśārthaṃ bhajanaṃ śrīpaternṛpa / sā tāmasyadhamā bhaktiḥ khalabhāvadharā yataḥ // narp_1,15.140 // yor'cayetkaitavadhiyā svairiṇī svapatiṃ yathā / nārāyaṇaṃ jagannāthaṃ tāmasī madhyamā tu sā // narp_1,15.141 // devāpūjāparāndṛṣṭvā mātsaryādyor'cayeddhīram / sā bhaktiḥ pṛthivīpāla tāmasī cottamā smṛtā // narp_1,15.142 // dhanadhānyādikaṃ yastu prārthayannarcayedvarim / śraddhayā parayā yuktaḥ sā rājasyadhamā smṛtā // narp_1,15.143 // yaḥ sarvalokavikhyātakīrtimuddiśya mādhavam / arcayetparayā bhaktyā sā madhyā rājasī matā // narp_1,15.144 // sālokyādi padaṃ yastu samuddiśyārcayeddharim / sā rājasyuttamā bhaktiḥ kīrtitā pṛthivīpate // narp_1,15.145 // yastu svakṛtapāpānāṃ kṣayārthaṃ prārcayedvarim / śraddhayā parayopetaḥ sā sāttvikyadhamā smṛtā // narp_1,15.146 // hareridaṃ priyamiti śuśrūṣāṃ kurute tu yaḥ / śraddhayā saṃyuto bhūyaḥ sāttvikī madhyamā tu sā // narp_1,15.147 // vidhibuddhyārcayedyastu dāsavacchrīpatiṃ nṛpa / bhaktīnāṃ pravarā sā tu uttamā sāttvikī smṛtā // narp_1,15.148 // mahīmānaṃ hareryastu kiñcitkṛtvā priyo naraḥ / tanmayatvena saṃtuṣṭaḥ sā bhaktiruttamottamā // narp_1,15.149 // ahameva paro viṣṇurmayisarvamidaṃ jagat / iti yaḥ satataṃ paśyettaṃ vidyāduttamottamam // narp_1,15.150 // evaṃ daśavidhā bhaktiḥ saṃsāracchedakāriṇī / tatrāpi sāttvikī bhaktiḥ sarvakāmaphala pradā // narp_1,15.151 // tasmācchṛṇuṣva bhūpāla saṃsāravijigīṣathuṇā / svakarmaṇo virodhena bhaktiḥ kāryā janārdane // narp_1,15.152 // yaḥ svadharmaṃ parityajya bhaktimātreṇa jīvati / na tasya tuṣyate viṣṇurācāreṇaiva tuṣyate // narp_1,15.153 // sarvāgamānāmācāraḥ prathamaṃ parikalpate / ācāraprabhavo dharmo dharmasya prabhuracyutaḥ // narp_1,15.154 // tasmātkāryā harerbhaktiḥ svardhamasyāvirodhinī / sadācāravihīnānāṃ dharmā apyasukhapradāḥ // narp_1,15.155 // svadharmahīnā bhaktiśvāpyakṛtaiva prakīrtitā / yattu pṛṣṭaṃ tvayā bhūyastatsarvaṃ gaditaṃ mayā // narp_1,15.156 // tasmāddharmaparo bhūtvā pūjayasva janārdanam / nārāyaṇamaṇīyāṃsaṃ sukhameṣyasi śāśvakatam // narp_1,15.157 // śiva eva hariḥ sākṣāddharireva śivaḥ svayam / dvayorantaradṛgyāti narakārankoṭiśaḥ khalaḥ // narp_1,15.158 // tasmādviṣṇuṃ śivaṃ vāpi samaṃ buddhā samarcaya / bhedakṛdduḥkhamāpnoti iha loke paratragha ca // narp_1,15.159 // yadarthamahamāyātastvatsamīpaṃ janādhipa / tatte vakṣyāmi sumate sāvadhānaṃ niśāmaya // narp_1,15.150 // ātmaghātakapāpmāno dagdhāḥ kapilakopataḥ / vasanti narake te tu rājaṃstava pitāmahāḥ // narp_1,15.161 // tānuddhara mahābhāga gaṅgānayanakarmaṇā / gaṅgā sarvāṇi pāpāni nāśayatyeva bhūpate // narp_1,15.162 // keśāsthinakhadandāśca bhasmāpira nṛpasattama / nayati viṣṇusadanaṃ spṛṣṭā gāṅgenara vāriṇā // narp_1,15.163 // yasyāsthi bhasma vā rājan gaṅgāyāṃ kṣipyate naraiḥ / sa sarvapāpanirmuktaḥ prayāti bhavanaṃ hareḥ // narp_1,15.164 // yāni kāni ca pāpāni proktāni tava bhūpate / tāni karmāṇira naśyanti gaṅgābindvabhiṣecanāt // narp_1,15.165 // sanaka uvāca ityuktvā muniśārdūla mahārājaṃ bhagīratham / dharmātmānaṃ dharmarājaḥ sadyaśvāntardadhetadā // narp_1,15.166 // sa tu rājā mahāprājñaḥ sarvaśāstrārthapāragāḥ / nikṣipya pṛthivīṃ sarvāṃ saciveṣu yayau vanam // narp_1,15.167 // tuhinādrau tato gatvā naranārāyaṇāśramāt / paścime tuhinākrānte śṛṅgeṣoḍaśayojane // narp_1,15.168 // tapastaptvānayāmāsa gaṅgāṃ trailokyapāvanīm // narp_1,15.169 // iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde dharmākhyāne dharmarājopadeśena bhagīrathasya gaṅgānayanodyamavarṇanaṃ nāma pañcadaśo 'dhyāyaḥ nārada uvāca himavadgirimāsādya kiṃ cakāra mahīpatiḥ / kathamānītavāngaṅgāmetanme vaktumarhasi // narp_1,16.1 // sanaka uvāca bhagīratho mahārājo jaṭācīradharo mune / gacchanhimādriṃ tapase prāpto godāvarī taṭam // narp_1,16.2 // tatrāpaśyanmahāraṇye bhṛgorāśramamuttamam / kṛṣṇasārasamākīrṇaṃ mātaṅgagaṇasevitam // narp_1,16.3 // bhramadbhūmarasaṃghuṣṭaṃ kūjadvihagasaṃkulam / vrajadvarāhanikaraṃ camarīpucchavīcitam // narp_1,16.4 // nṛtyanmayūranikaraṃ sāraṅgādiniṣevitam / pravarddhitamahāvṛkṣaṃ munikanyābhirādarāt // narp_1,16.5 // śālatālatamālāḍhyaṃ nūnahintālamaṇḍitam / mālatīyūthikākundacampakāśaavatthabhūṣitam // narp_1,16.6 // utpullakusumopeta mṛṣisaṅghaniṣevitam / vedaśāstramahāghoṣamāśramaṃ prāviśadbhugoḥ // narp_1,16.7 // gṛṇantaṃ parama brahma vṛttaṃ śiṣyagaṇairmunim / tejasā sūryasadṛśaṃ bhṛguṃ tatra dadarśa saḥ // narp_1,16.8 // praṇanāmātha viprendraṃ pādasaṃgrahaṇādinā / ātithyaṃ bhṛgurapyasya cakre sanmānapūrvakam // narp_1,16.9 // kṛtātithyakriyo rājā bhṛguṇā paramarṣiṇā / uvāca prāñjalirbhūtvā vinayānmunipuṅgavam // narp_1,16.10 // bhagīratha uvāca bhagavansarvadharmajña sarvaśāstraviśārada / pṛcchāmi bhavabhīto 'haṃ nṛṇāmuddhārakāraṇam // narp_1,16.11 // bhagavāṃstuṣyate yena karmaṇā munisattama / tanmamākhyāhi sarvajña anugrāhyo 'smi te yati // narp_1,16.12 // bhṛguruvāca rājaṃstavepsitaṃ jñātaṃ tvaṃ hi puṇyavatāṃ varaḥ / anyathā svakulaṃ sarvaṃ kathamuddharttumarhasi // narp_1,16.13 // yo vā ko vāpi bhūpāla svakulaṃ śubhakarmaṇā / uddharttakāmastaṃ vidyānnararupadharaṃ harim // narp_1,16.14 // karmaṇā yena deveśo nṛṇāmiṣṭaphalapradaḥ / tatpravakṣyāmi rājendra śṛṇuṣva susamāhitaḥ // narp_1,16.15 // bhava satyaparo rājanna hiṃsāniratastathā / sarvabhūtahito nityaṃ mānṛtaṃ vada vai kvacit // narp_1,16.16 // tyaja durjanasaṃsargaṃ bhaja sādhusamāgamam / kuru puṇyamahorātraṃ smara viṣṇuṃ sanātanam // narp_1,16.17 // kuru pūjāṃ mahāviṣṇoryāhi śānti manuttamām / dvādaśāṣṭākṣaraṃ mantraṃ jaya śreyo bhaviṣyati // narp_1,16.18 // bhagīrathā uvāca satyaṃ tu kīdṛśaṃ proktaṃ sarvabhūtahitaṃ mune / anṛtaṃ kīdṛśaṃ proktaṃ durjanāścāpi kīdṛśāḥ // narp_1,16.19 // sādhavaḥ kīdṛśāḥ proktāstathā puṇyaṃ ca kīdṛśam / smartavyaśca kathaṃ viṣṇustasya pūjā ca kīdṛśī // narp_1,16.20 // śāntiśca kīdṛśī proktā ko mantro 'ṣṭākṣaro mune / ko vā dvādaśavarṇaśca mune tattvārthakovida // narp_1,16.21 // kṛpāṃ kṛtvā mayi parāṃ sarvaṃ vyākhyātamarhasi / bhṛguruvāca sādhu sādhumahāprājña tava buddhiranuttamā // narp_1,16.22 // yatpṛṣṭo 'haṃ tvayā bhūpa tatsarvaṃ pravadāmi te / yathārthakathanaṃ yattatsatyamāhurvipaścitaḥ // narp_1,16.23 // dharmāvirodhato vācyaṃ taddhi dharmaparāyaṇaiḥ / deśakālādi vijñāya svayamasyāvirodhataḥ // narp_1,16.24 // yadvacaḥ procyate sadbhistastatyamabhidhīyate / sarveṣāmeva jantūnāmakleṣajananaṃ hi tat // narp_1,16.25 // ahiṃsā sā nṛpa proktā sarvakāmapradāyinī / karmakāryasahāyatvamakāryaparipanthitā // narp_1,16.26 // sarvalokahitatvaṃ vai procyate dharmakovidaiḥ / icchānuvṛttakathanaṃ dharmādharmavivekinaḥ // narp_1,16.27 // anṛtaṃ taddhi vijñeya sarvaśreyovirodhi tat / ye loke dveṣiṇo mūrkhāḥ kumārgaratabuddhayaḥ // narp_1,16.28 // te rājandurjjanā jñeyāḥ sarvadharmabahiṣkṛtāḥ / dharmādharmavivekena vedamārgānusāriṇaḥ // narp_1,16.29 // sarvalokahitāsaktāḥ sādhavaḥ parikīrttitāḥ / hari bhaktikaraṃ yattatsadbhiśca parirañcitam // narp_1,16.30 // ātmanaḥ prītijanakaṃ tatpuṇyaṃ parikīrttitam / sarvaṃ jagadidaṃ viṣṇurvaṣṇuḥ sarvasya kāraṇam // narp_1,16.31 // ahaṃ ca viṣṇuryajjñānaṃ tadviṣṇusma raṇaṃ viduḥ / sarvadevamayo viṣṇurvidhinā pūjayāmi tam // narp_1,16.32 // iti yā bhavati śraddhā sā tadbhaktiḥ prakīrtitāḥ / sarvabhūtamayo viṣṇuḥ paripūrṇaḥ sanātanaḥ // narp_1,16.33 // ityabhedena yā buddhiḥ samatā sā prakīrttitā / samatā śatrumitreṣu vaśitvaṃ ca tathā nṛpa // narp_1,16.34 // yadṛcchālābhasaṃtuṣṭiḥ sā śāntiḥ parikīrtitā / ete sarve samākhyātāstapaḥ siddhipradā nṛṇām // narp_1,16.35 // samastapāparāśīnāṃ tarasā nāśahetavaḥ / aṣṭākṣaraṃ mahāmantraṃ sarvapāpapraṇāśanam // narp_1,16.36 // vakṣyāmi tava rājendra puruṣārthaikasādhanam / viṣṇoḥ priyakaraṃ caiva sarvasiddhipradāyakam // narp_1,16.37 // namo nārāyaṇāyeti japetpraṇakpūrvakam / namo bhagavate procya vāsudevāya tatparam // narp_1,16.38 // praṇavādyaṃ mahārāja dvādaśārṇamudāhṛtam / dvayoḥ samaṃ phalaṃ rājannaṣṭadvādaśavarṇayoḥ // narp_1,16.39 // pravṛttau ca nivṛttau ca sāmyamuddiṣṭametayoḥ / śaṅkhacacakradharaṃ śāntaṃ nārāyaṇamanāmayam // narp_1,16.40 // lakṣmīsaṃśritavāmāṅkaṃ tathābhayakaraṃ prabhum / kirīṭakuṇḍaladharaṃ nānāmaṇḍanaśobhitam // narp_1,16.41 // bhrājatkaustubhamālāḍhyaṃ śrīvatsāṅkitavakṣasam / pītāmbaradharaṃ devaṃ surāsuranamaskṛtam // narp_1,16.42 // dhyāyedanādinidhanaṃ sarvakāmaphalapradam / antaryāmī jñānarupī paripūrṇaḥ sanātanaḥ // narp_1,16.43 // etatsarvaṃ samākhyātaṃ yattu puṣṭaṃ tvayā nṛpa / svasti te 'stu tapaḥ siddhiṃ gaccha labdhuṃ yathāsukham // narp_1,16.44 // evamukto mahīpālo bhṛguṇā paramarṣiṇā / paramāṃ prītimāpannaḥ prapedetapase vanam // narp_1,16.45 // himavadgirimāsādya puṇyadeśe manohare / nādeśvare mahākṣetre tapastepe 'tiduścaram // narp_1,16.46 // rājā triṣavaṇasnāyī kandamūlaphalāśanaḥ / kṛtātithyarhaṇaścāpi nityaṃ homaparāyaṇaḥ // narp_1,16.47 // sarvabhūtahitaḥ śānto nārāyaṇaparāyaṇaḥ / patraiḥ puṣpaiḥ phalaistoyaistrikālaṃ haripūjakaḥ // narp_1,16.48 // evaṃ bahutithaṃ kālaṃ nītvā cātyantadhairyavān / dhyāyannārāyaṇaṃ devaṃ śīrṇaparṇāśano 'bhavat // narp_1,16.49 // prāṇāyāmaparo bhūtvā rājā paramadhārmikaḥ / nirucchvāsa stapastaptuṃ tataḥ samupacakrame // narp_1,16.50 // dhyāyannārāyaṇaṃ devamanaṃ tamaparājitam / ṣaṣṭivarṣasahastāṇi nirucchvāsaparo 'bhavat // narp_1,16.51 // tasya nānmāpuṭādrājño vahnirjajñaṃ bhayaṅkaraḥ / taṃ dṛṣṭvā devatāḥ sarve vitrastā vahnitā pitāḥ // narp_1,16.52 // abhijagmurmahāviṣṇuṃ yatrāste jagatāṃ patiḥ / kṣīrodasyottaraṃ tīra saṃprāpya tridaśeśvarāḥ / astuvandevadeveśaṃ śaraṇāgatapālakam // narp_1,16.53 // devā ūcuḥ natāḥ sma viṣṇuṃ jagadekanāthaṃ smaratsamastārtiharaṃ pareśam / svabhāvaśuddhaṃ paripūrṇabhāvaṃ vadanti yajjñānatanuṃ ca tajjñāḥ // narp_1,16.54 // dhyeyaḥ sadā yogivarairmahātmā svecchāśarīraiḥ kutadevakāryaḥ / jagatsvarupo jagadādināthastasmai natāḥ smaḥ puruṣottamāya // narp_1,16.55 // yanannāmasaṃkīrttanato khalānāṃ samasta pāpāni layaṃ prayānti / tamīśamīḍyaṃ puruṣaṃ purāṇaṃ natāḥ sma viṣṇuṃ puruṣāthasiddhyai // narp_1,16.56 // yattejasā bhānti divākarādyā nātikramaṃ tyasya kadāpi śikṣāḥ / kālātmakaṃ taṃ tridaśādhināthaṃ namāmahe vai puruṣārtharupam // narp_1,16.57 // jagatkaro 'tyabjabhavo 'tti rudraḥ punāti lokāñśrutibhiśca viprāḥ / tamādidevaṃ guṇasannidhānaṃ sarvopadeṣṭāramitāḥ śaraṇyam // narp_1,16.58 // varaṃ vareṇyaṃ madhukaiṭabhāriṃ surāsurābhyarcitapādapīṭham / // sadbhaktisaṃkalpitāsiddhihetuṃ jñānaikavedyaṃ praṇatāḥ sma devam // narp_1,16.59 // anādimadhyāntamajaṃ pareśamanādyavidyākhyatamovināśam / saccitparānandaghanasvarupaṃ rupādihīnaṃ praṇatāḥ sma devam // narp_1,16.60 // nārāyaṇaṃ viṣṇumanantamīśaṃ pītāmbaraṃ padmabhavādisevyam / yajñāpriyaṃ yajñakaraṃ viśuddhaṃ natāḥ sma sarvottamamavyayaṃ tam // narp_1,16.61 // iti stuto mahāviṣṇurdevairindrādibhistadā / caritaṃ tasya rājarṣerdevānāṃ saṃnyavedayat // narp_1,16.62 // tato devānsamāśvāsya dattvābhayamanañjanaḥ / jagāma yatra rājarṣistapastapati nārada // narp_1,16.63 // śaṅkhacakradharo devaḥ saccidānandavigrahaḥ / pratyakṣatāmagāttasya rājñaḥ sarvajagadguruḥ // narp_1,16.64 // taṃ duṣṭvā puṇḍarīkākṣaṃ bhābhāsitadigantaram / atisīpuṣpaṃsaṃkāśaṃ sphuratkuṇḍalamaṇḍitam // narp_1,16.65 // snigdha kuntalavakrābjaṃ vibhrājanmukuṭojjvalam / śrīvatsakaustumadharaṃ vanamālāvibhūṣitam // narp_1,16.66 // dīrghabāhumudārāṅgaṃ lokeśārcitapantkajam / nanāma daṇḍavadbhūmau bhūpatirnamrakandharaḥ // narp_1,16.67 // atyantaharṣasaṃpūrṇaḥ saromāñcaḥ sagadgadaḥ / kṛṣṇa kṛṣṇeti śrīkṛṣṇeti samuccaran // narp_1,16.68 // tasya viṣṇuḥ prasannātmā hyantaryāmī jagadguruḥ / uvāca kṛpayāviṣṭo bhagavānbhūtabhāvanaḥ // narp_1,16.69 // śrībhagavānuvāca bhagīratha mahābhāga tavābhīṣṭaṃ bhaviṣyati / āgamiṣyanti mallokaṃ tava pūrvapitāmahāḥ // narp_1,16.70 // mama mūrtyantaraṃ śambhuṃ rājanstotraiḥ svaśaktivaḥ / stuhi te sakalaṃ kāmaṃ savai sadyaḥ kariṣyanti // narp_1,16.71 // yastu jagrāha śaśinaṃ śūraṇaṃ samupāgatam / tasmādārādhayeśānaṃ stotraiḥ stutyaṃ sukhapradam // narp_1,16.72 // anādinidhano devaḥ sarvakāma phalapradaḥ / tvayā saṃpujito rājansadyaḥ śreyo vidhāsyati // narp_1,16.73 // ityuktvā devadeveśo jagatāṃ patiracyutaḥ / antardadhe muniśreṣṭha uttasthauso 'pi bhūpatiḥ // narp_1,16.74 // kimidaṃ smama āhosvitsatyaṃ sākṣādvijottam / bhūpatirvismayaṃ prātpaḥ kiṃ karomīti vismitaḥ // narp_1,16.75 // athāntarikṣe vāgujcaiḥ prāha taṃ bhrāntacetasam / satyametaditi vyaktaṃ na cintāṃ kartumarhasi // narp_1,16.76 // tanniśamyāvanīpāla īśānaṃ sarvakāraṇam / samastadevatārājamastauṣīdbhaktitatparaḥ // narp_1,16.77 // bhagīratha uvāca praṇamāmi jagannāthaṃ praṇatārtipraṇāśanam / pramāṇāgocaraṃ devamīśānaṃ praṇavātmakam // narp_1,16.78 // jagadrūpamajaṃ nityaṃ sargasthityantakāraṇam / viśvarupaṃ virupākṣa praṇato 'smyugraretasam // narp_1,16.79 // ādimadhyāntarahitamanantamajamavyayam / samāmananti yogīndrā staṃ vande puṣṭivardhanam // narp_1,16.80 // namo lokādhināthāpa vañcate parivañcate / namo 'stu nīlagrīvāya pasūnāṃ pataye namaḥ // narp_1,16.81 // namaḥ kapālahastāya pāśapataye namaḥ / namo 'kalpaprakalpāya bhūtānāṃ pataye namaḥ // narp_1,16.82 // namaḥ pinākahastāya śūlahastāya te namaḥ / namaḥ kapālahastāya pāśamudgaradhāriṇe // narp_1,16.83 // namaste sarvabhūtāya ghaṇṭāhastāya te namaḥ / namaḥ pañcāsyadevāya kṣetrāṇāṃ pataye namaḥ // narp_1,16.84 // namaḥ samastabhūtānāmādibhṛtāya bhūbhṛte / anekaruparupāya nirguṇāya parātmane // narp_1,16.85 // namo daṇādhidevāya gaṇānāṃ pataye namaḥ / namo hiraṇyagarbhāya hiraṇyapataye namaḥ // narp_1,16.86 // hiraṇyaretase tubhyaṃnamo hiraṇyabāhave / namo dhyānasvarupāya namaste dhyānasākṣiṇe // narp_1,16.87 // namaste dhyānasaṃsthāya dhyānagamyāya te namaḥ / yenedaṃ viśvamakhilaṃ carācaravirājitam // narp_1,16.88 // varṣevābhreṇa janitaṃ pradhānapuruṣātmanā // narp_1,16.89 // svaprakāśaṃ mahātmānaṃ paraṃ jyotiḥ sanātanam / yamāmananti tattvajñāḥ savitāraṃ nṛcakṣuṣām // narp_1,16.90 // umākāntanandikeśantaṃ nīlakaṇṭhaṃ sadāśivam / mṛtyuñjayaṃ mahādevaṃ parātparataraṃ vibhum // narp_1,16.91 // paraṃ śabdabrahmarupaṃ taṃ vande 'khilakāraṇam / kaparddine namastubhyaṃ sadyo jātāya vai namaḥ // narp_1,16.92 // bhavodbhavāya śuddhāya jyeṣṭhāya ca kanīyase / manyave ta iṣe traghayyāḥ pataye yajñatantave // narp_1,16.93 // ūrje diśāṃ ca pataye kālāyāghorarupiṇe / kṛśānuretase tubhyaṃ namo 'stu sumāhātmane // narp_1,16.94 // yataḥ samudrāḥ sarito 'drayaśca gandharvayakṣāsurasiddhasaṅghāḥ / sthāṇu ścariṣṇurmahadalpakaṃ ca asañca sajjīvamajīmāsa // narp_1,16.95 // nato 'smi taṃ yoginatāṅghripadmaṃ sarvāntarātmānamarupamīśam / svatantramekaṃ guṇunāṃ guṇaṃ ca namāmi bhūyaḥ praṇamāmi bhūyaḥ // narp_1,16.96 // itthaṃ stuto mahādevaḥ śaṅkaro lokaśaṅkaraḥ / āvirbabhūva bhṛpasya saṃtatpatapasogrataḥ // narp_1,16.97 // pañcavakraṃ daśabhujaṃ candrārdhdakṛtaśaekharam / trilocanamudārāṅgaṃ nāgayajñopavītinam // narp_1,16.98 // viśālavakṣasaṃ devaṃ tuhinādrisamaprabham / gajacarmāmbaradharaṃ surārcitapadāmbujam // narp_1,16.99 // dṛṣṭvā papāta pādāgre daṇḍavadbhuvi nārada / tata utthāya sahasā śivāgre vihitāñjaliḥ // narp_1,16.100 // praṇanāma mahādevaṃ kīrtayañśaṅkarāhvayam / vijñāya bhaktiṃ bhūpasya śaṅkaraḥ śaśiśekharaḥ // narp_1,16.101 // uvāca rājñe tuṣṭo 'smi varaṃ varaya vāñchitam / toṣito 'smi tvayā samyak stotreṇa tapasā tathā // narp_1,16.102 // evamuktaḥ sa devena rājā saṃtuṣṭamānasaḥ / uvāca prāñjalirbhūtvā jagatāmīśvareśvareśvaram // narp_1,16.103 // bhagīratha uvāca anugrāhyo 'smi yadi te varadānānmaheśvara / tadā gaṅgāṃ prayacchāsmatpitṝṇāṃ muktihetave // narp_1,16.104 // śrīśiva uvāca dattā gaṅgā mayā tubhyaṃ pitṝṇāṃ te gatiḥ parā / tubhyaṃ mokṣaṃ paraśceti tamuktvāntardadhe śivaḥ // narp_1,16.105 // parardino jaṭāstrastā gaṅgā lokaikapāvirnī / pāvayantī jagatsarvamanvagacchadbhagīratham // narp_1,16.106 // tataḥ prabhṛti sā devī nirmalā malahāriṇī / bhāgīrathīti vikhyātā triṣu lokeṣvabhūnmune // narp_1,16.107 // sagarasyātmajāḥ pūrvaṃ yatra dagdhāḥ svapāpmanā / taṃ deśaṃ plāvayāmāsa gaṅgā sarvasaridvarā // narp_1,16.108 // yadā saṃplāvitaṃ bhasma sāgarāṇāṃ tu gaṅgāyā / tadaiva narake magnā uddhṛtāśca gatainasaḥ // narp_1,16.109 // purā saṃkruśyamānena ye yamenātipūḍitāḥ / ta eva pūcitāstena gaṅgājalapariplutāḥ // narp_1,16.110 // gatapāpānya vijñāya yamaḥ sagarasaṃbhavān / praṇamyābhyarcya vidhivatprāha tānprītamānasaḥ // narp_1,16.111 // bho bho rājasutā yūyaṃ narakād bhṛśadāruṇāt / muktā vimānamāruhya gacchadhvaṃ viṣṇumandiram // narp_1,16.112 // ityuktāste mahātmāno yamena gatakalmaṣāḥ / divyadehadharā bhūtvā viṣṇulokaṃ prapedire // narp_1,16.113 // evaṃprabhāvā sā gaṅgā viṣṇupādāgrasaṃbhavā / sarvalokeṣu vikhyātā mahāpātakanāśinī // narp_1,16.114 // ya idaṃ puṇyamākhyānaṃ mahāpātakanāśanam / paṭhecca śṛṇuyādvāpi gaṅgāsnānaphalaṃ labhet // narp_1,16.115 // yastve tatpuṇyamākhyānaṃ kathayedrvāhyaṇāgrataḥ / sa yāti viṣṇubhavanaṃ punarāvṛttivarjitam // narp_1,16.116 // iti śrūbṛhannāradīyapurāṇe pūrvabhāge prathamapāde gaṅgāmāhātmye bhagīrathagaṅgānayanaṃ nāma ṣoḍaṣo 'dhyāyaḥ ṛṣaya ūcuḥ sādhu sūta mahābhāga tvayātikaruṇātmanā / śrāvitaṃ sarvapāpanghaṃ gaṅgāmāhātmya muttamam // narp_1,17.1 // śrutvā tu gaṅgāmāhātmyaṃ nārado devadarśanaḥ / kiṃ papraccha punaḥ sūta sanakaṃ munisattamam // narp_1,17.2 // sūta uvāca śṛṇudhvamṛṣayaḥ sarve nāradena surarṣiṇā / pṛṣṭaṃ punaryathā prāha pravakṣyāmi tathaiva tat // narp_1,17.3 // nānākhyānetihāsāḍyaṃ gaṅgāmāhātmyamuttamam / śrutvā brahmasuto bhūyaḥ pṛṣṭavānidamādarāt // narp_1,17.4 // nārada uvāca aho 'tidhanyaṃ sukṛtaikasāraṃ śrutaṃ mayā puṇyamasaṃvṛtārtham / gāṅgeyamāhātmyamaghapraṇāśi tvatto mune kāruṇikādabhīṣṭam // narp_1,17.5 // ye sādhavaḥ sādhu bhajanti viṣṇuṃ svārthaṃ parārthaṃ ca yatanta eva / nānopadeśaiḥ suvimugdhacittaṃ prabodhayanti prasabhaṃ prasannam // narp_1,17.6 // tataḥ samākhyāhi harervratāni kṛtaiśca yaiḥ prītimupaiti viṣṇuḥ / dadāti bhaktiṃ bhajatāṃ dayālurmuktistu tasyā viditā hi dāsī // narp_1,17.7 // dadāti muktiṃ bhajatāṃ mukundo vratārcanadhyānaparāyaṇānām / bhaktānusevāsu mahāprayāsaṃ vimṛśya kasyāpi na bhaktiyogam // narp_1,17.8 // pravṛttaṃ ca nivṛttaṃ ca yatkarma harito ṣaṇam / tadā khyāhi muniśreṣṭha viṣṇubhakto 'si mānada // narp_1,17.9 // sanaka uvāca sādhu sādhu muniśreṣṭha bhaktastvaṃ puruṣottameḥ / bhūyo bhūyo yataḥ puccheścaritraṃ śārṅgadhanvanaḥ // narp_1,17.10 // vratāni te pravakṣyāmi lokopakṛtimanti ca / prasīdati hariryaistu prayacchatyabhayaṃ tathā // narp_1,17.11 // yasya prasanno bhagavānyajñaliṅgo janārdanaḥ / ihāmutra sukhaṃ tasya tapovṛddhiśca jāyate // narp_1,17.12 // yena kenāpyupāyena haripūjāparāyaṇāḥ / prayānti paramaṃ sthānamiti prāhurmaharṣayaḥ // narp_1,17.13 // mārga śīrṣe site pakṣe dvādaśyāṃ jalaśāyinam / upoṣito 'ḍarcayetsamyaṅ naraḥ śraddhāsamanvitaḥ // narp_1,17.14 // snātvā śuklāmbaradharo dantadhāvanapūrvakam / gandhapuṣpākṣatairdhūpair dīpairnaivedyapūrvakaiḥ // narp_1,17.15 // vāgyato bhaktibhāvena muniśreṣṭhārcayeddharim / keśavāya namastubhyamiti viṣṇuṃ ca pūjayet // narp_1,17.16 // aṣṭottaraśataṃ hutvā vanhau ghṛtatilāhutīḥ / rātrau jāgaraṇaṃ kuryācchālagrāmasamīpataḥ // narp_1,17.17 // snāpayetprasthapayasā nārāyaṇamanāmayam / gītairvādyaiśca naivedyairbhakṣyairbhojyaiśca keśavam // narp_1,17.18 // trikālaṃ pūjayedbhaktyā mahālakṣmyā samanvitam / punaḥ kalye samutthāya kṛtvā karma yathocitam // narp_1,17.19 // pūrvavatpūjayedvevaṃ vāgyato niyataḥ śuciḥ / pāyasaṃ ghṛtasaṃmiśraṃ nālikeraphalānvitam // narp_1,17.20 // mantreṇānena viprāya dadyādbhaktyā sadakṣiṇam / keśavaḥ keśihā devaḥ sarvasaṃpatpradāyakaḥ // narp_1,17.21 // paramānnapradānena mama syādiṣṭadāyakaḥ / brahmaṇānbhojayetpaścācchaktito bandhubhiḥ saha // narp_1,17.22 // nārāyaṇa paro bhūtvā svayaṃ bhuñjīta vāgyataḥ / iti yaḥ kurute bhaktyā keśavārcanamuttamam // narp_1,17.23 // sa paiṇḍarīkayajñasya phalamaṣṭaguṇaṃ labhet / pauṣamāse site pakṣe dvādaśyāṃ samupoṣitaḥ // narp_1,17.24 // namo nārāyaṇāyeti pūjayetprayato harim / payasā snāpya naivedyaṃ pāyasaṃ ca samarpayet // narp_1,17.25 // rātrau jāgaraṇaṃ kuryātrrikālārcanatatparaḥ / dhūpairdīpaiśca naivedyairgandhaiḥ puṣpairmanoramaiḥ // narp_1,17.26 // tṛṇaiśca gītavādyādyaiḥ stotraiścāpyaryayeddharim / kṛśarānnaṃ ca viprāya dadyātsaghṛtadakṣiṇam // narp_1,17.27 // sarvātmā sarvalokeśaḥ sarvavyāpī sanātanaḥ / nārāyaṇaḥ prasannaḥ syātkṛśarānnapradānataḥ // narp_1,17.28 // mantreṇānena viprāya dattvā vai dānamuttamam / dvijāṃśca bhojeyacchaktyā svayamadyātsabāndhavaḥ // narp_1,17.29 // evaṃ saṃpūjayedbhaktyā devaṃ nārāyaṇaṃ prabhum / agniṣṭomāṣṭakaphalaṃ sa saṃpūrṇamavāpnuyāt // narp_1,17.30 // māghasya śukladvādaśyāṃ pūrvavatsamupoṣitaḥ / namaste mādhavāyeti hutvāṣṭau ca ghṛtāhutīḥ // narp_1,17.31 // pūrvamānena payasā snāpayenmādhavaṃ tadā / puṣpagandhākṣatairarcetsāvadhānena cetasā // narp_1,17.32 // rātrau jāgaraṇaṃ kuryātpūrvavadbhaghaktisaṃyutaḥ / kalyakarma ca nirvartya mādhavaṃ punararcayet // narp_1,17.33 // prasthaṃ tilānāṃ viprāya dadyādvai mantrapūrvakam / sadakṣiṇaṃ savāstrañca sarvapāpavimuktaye // narp_1,17.34 // mādhavaḥ sarvabhūtātmā sarvakarmaphalapradaḥ / tiladānena mahatā sarvānkāmānprayacchatu // narp_1,17.35 // mantreṇānena viprāya dattvā bhaktisamanvitaḥ / brahmaṇānbhojayecchaktyā saṃsmaranmādhavaṃ prabhum // narp_1,17.36 // evaṃ yaḥ kurute bhaktyā tiladāne vrataṃ mune / vājapeya śatasyāsau saṃpūrṇaṃ phalamāpnuyāt // narp_1,17.37 // phaālgunasya site pakṣe dvādaśyāṃ samupoṣitaḥ / govindāya namastubhyamiti saṃpūjayedvratī // narp_1,17.38 // aṣṭottagaraśataṃ dṛtvā ghṛtamiśratilāhutīḥ / pūrvamānena payasā govindaṃ snāpayecchuciḥ // narp_1,17.39 // rātrau jāgaraṇaṃ kuryātrrikālaṃ pūjayaittathā / prātaḥ kṛtyaṃ samāpyātha govindaṃ pūjayetpunaḥ // narp_1,17.40 // vrīhyāḍhakaṃ ca viprāya dadyādvastraṃ sadakṣiṇam / namo govinda sarveśa gopikājanavallabha // narp_1,17.41 // anena dhānya dānena prīto bhava jagadguro / evaṃ kṛtvā vrataṃ samyak sarvapāpavivarjitaḥ // narp_1,17.42 // gomedhamakhajaṃ puṇyaṃ sampūrṇaṃ labhate naraḥ / caitramāse site pakṣe dvādaśyāṃ samupoṣitaḥ // narp_1,17.43 // namo 'stu viṣṇave tubhyamiti pūrvavadarcayet / kṣīreṇa snāpayedviṣṇuṃ pūrvamānena śaktitaḥ // narp_1,17.44 // tathaiva snāpayedvipra ghṛtaprasthena sādanam / kṛtvā jāgaraṇaṃ rātrau pūjayetpūrvavadrūtī // narp_1,17.45 // tatakaḥ kalye samutthāya prātaḥ kṛtyaṃ samāpya ca / aṣṭottaraśataṃ hutvā madhaavājyatilamiśritam // narp_1,17.46 // sadakṣiṇaṃ ca viprāya dadyādvai taṇḍulāḍhakam / prāṇarupī mahāviṣṇuḥ prāṇadaḥ sarvavallabhaḥ // narp_1,17.47 // taṇḍulāḍhakadānena prīyatāṃ me janārdanaḥ / evaṃ kṛtvā naro bhaktyā sarvapāpavivarjitaḥ // narp_1,17.48 // atyangiṣṭomayajñasya phalamaṣṭaguṇaṃ labhet / vaiśākhaśukladvādaśyāmupoṣya madhusūdanam // narp_1,17.49 // droṇakṣīreṇa deveśaṃ snāpayedbhaktiṃsaṃyutaḥ / jāgaraṃ tatragha karttavyaṃ trikālārcanasaṃyutam // narp_1,17.50 // namaste madhuhantre ca juhuyācchaktito ghṛtam / aṣṭottaraśataṃ prorcya vidhivanmadhusūdanam // narp_1,17.51 // vipāpo hyaśvamedhānāmaṣṭānāṃ phalamānpuyāt / jyeṣṭamāse site pakṣe dvādaśyāmupavāsakṛt // narp_1,17.52 // kṣīreṇāḍhakamānena snāpayedyastriviktamam / namastriviktamāyeti pūjayedbhaktisaṃyutaḥ // narp_1,17.53 // juhuyātpāyasenaiva hyaṣṭottaraśatāhutīḥ / kṛtvā jāgaraṇaṃ rātrau punaḥ pūjāṃ prakalpayet // narp_1,17.54 // apūpaviṃśatiṃ dattvā brāhmaṇāya sadakṣiṇam / devadeva jagannāta prasīda parameśvara // narp_1,17.55 // upāyanaṃ ca saṃgṛhya mamābhīṣṭaprado bhava / brāhmaṇānbhojayecchaktyā svayaṃ bhuñjīta vāgyataḥ // narp_1,17.56 // evaṃ yaḥ kurute vipra vrataṃ traivikramaṃ param / so 'ṣṭānāṃ naramedhānāṃ vipāpaḥ phalamānpuyāt // narp_1,17.57 // āṣāḍhaśukladvādaśyāmupavāsī jitendriyaḥ / vāmanaṃ pūrvamānena snāpayetpayasā vratī // narp_1,17.58 // namaste vāmanāyeti dūrvājyāṣṭottaraṃ śatam / hutvā ca jāgaraṃ kuryādvāmanaṃ cārcayetpunaḥ // narp_1,17.59 // sadākṣiṇaṃ ca dadhyannaṃ nālikeraphalānvitam / bhaktyā pradadyādviprāya vāmanārcanaśīline // narp_1,17.60 // vāmano vuddhido hotā dravyastho vāmanaḥ sadā / vāmanastārako 'smācca vāmanāya namo namaḥ // narp_1,17.61 // anena dattvā dadhyannaṃ śaktito bhojayeddijān / kṛtvai vamagriṣṭomānāṃ śatasya phalamāpnuyāt // narp_1,17.62 // śrāvaṇasya site pakṣe dvādaśyāmupavāsakṛt / kṣīreṇa madhumiśreṇa snāpayecchrīdharaṃ vratī // narp_1,17.63 // namo 'stu śrīdharāyeti gandhādyaiḥ pūjayetkramāt / juhuyātpṛṣadājyena śatamaṣṭottaraṃ mune // narp_1,17.64 // kṛtvā ca jāgaraṃ rātrau punaḥ pūjāṃ prakalpayet / dātavyaṃ caiva viprāya kṣīrāḍhakamanuttamam // narp_1,17.65 // dakṣiṇāṃ ca savastrāṃ vai pradadyāddhemakuṇḍale / mantreṇānena viprendru sarvakāmāśrasiddhaye // narp_1,17.66 // kṣīrābdhiśāyindeveśa ramākānta jagatpate / kṣīradānena suprīto bhava sarvasukhapradaḥ // narp_1,17.67 // sukhapradattvādviprāṃśca bhojayecchaktito vratī / eva kṛtvā śvamedhānāṃ sahasrasya phalaṃ labhet // narp_1,17.68 // māsi bhādrapade śukle dvādaśyāṃ samupoṣitaḥ / snāpayeddroṇapayasā hṛṣīkeśaṃ jagadgurum // narp_1,17.69 // hṛṣīkeśa namastubhyamiti saṃpūjayennaraḥ / caruṇā madhuyuktena śatamaṣṭottaraṃ hunet // narp_1,17.70 // jāgarādīnini nirvartya dadyādātmavide tataḥ / sārdhāḍhakaṃ ca godhūmāndakṣiṇāṃ hema śaktitaḥ // narp_1,17.71 // hṛṣīkeśa namastubhyaṃ sarvalokaikahetave / mahyaṃ sarvasukhaṃ dehi godhūmasya pradānataḥ // narp_1,17.72 // bhojayedvrāhmāñśaktyā svayaṃ cāśrītavāgyataḥ / sarvapāpavinirmukto brahmamedhaphalaṃ labhet // narp_1,17.73 // āśvine māsiśuklāyāṃ dvādaśyāṃsamupoṣitaḥ / padmanābhaṃ capayasā snāpayedbhaktitaḥ śuciḥ // narp_1,17.74 // namaste padmanābhāya homaṃ kuyārtsvaśaktitaḥ / tilabrīhiyavājyaiśca pūjayecca vidhānataḥ // narp_1,17.75 // jāmaraṃ niśi nirvartya punaḥ pūjāṃ samācaret / dadyādviprāya kuḍavaṃ madhunastu sadakṣiṇam // narp_1,17.76 // padmanābhagha namastubhyaṃ sarvalokapitāmaha / madhudānena suprīto bhavasarvasukhapradaḥ // narp_1,17.77 // evaṃ yaḥ kurute bhaktyā padmanābhavrataṃ sudhīḥ / brahmamedhasahasrasya phalamānpoti niścitam // narp_1,17.78 // dvādaśyāṃ kārtike śukle upavāsī jitendriyaḥ / kṣīreṇākaḍhakamānena dandhā vājyena tāvatā // narp_1,17.79 // namo dāmodarāyeti snāpayedbhaktibhāvataḥ / aṣṭottaraśataṃ hutvā maghvājyāktatilāhutīḥ // narp_1,17.80 // jāgaraṃ niyataḥ kuryāttrikālārcanatatparaḥ / prātaḥ saṃpūjayeddevaṃ padmapuṣpairmanoramaiḥ // narp_1,17.81 // punaraṣṭottaraśataṃ juhuyātsaghṛtai stilaiḥ / pañcabhakṣyayutaṃ cānnaṃ dadyādviprāya bhaktitaḥ // narp_1,17.82 // dāmodara jagannātha sarvakāraṇakāraṇa / trāhimāṃ kṛpayā deva śāraṇāgatapālakaḥ // narp_1,17.83 // anena dattvā dānaṃ ca śrotriyāya kuṭumbine / dakṣiṇāñca yathāśaktyā brāhmaṇāṃśvāpi bhojayet // narp_1,17.84 // evaṅkṛtvā vrataṃ samyagaśrīyādvūndhubhiḥ saha / aśvamegha sahasrāṇāṃ dviguṇaṃ phalamaśnute // narp_1,17.85 // evaṃ kuryādvratī yastu dvādaśīvratamuttamam / saṃvatsaraṃ muniśreṣṭha sa yāti parama padam // narp_1,17.86 // ekamāse dvimāse vāyaḥ kuryādbhaktitatparaḥ / tattatphalamavānpoti prānpoti ca hareḥ padam // narp_1,17.87 // pūrṇaṃ saṃvatsaraṃ kṛtvā kuryādudyāpanaṃ vratī / mārgaśīrṣāsite pakṣe dvādaśyāṃ ca munīśvara // narp_1,17.88 // snātvā prātaryathācāraṃ dantadhāvanapūrvakam / śuklamālyāmbaradharaḥ śuklagandhānulepanaḥ // narp_1,17.89 // maṇḍapaṃ kārayeddivyaṃ caturastraṃ suśībhanam / ghaṇṭācāmarasaṃyuktaṃ kiṅkiṇīravaśobhitam // narp_1,17.90 // alaṅkṛtaṃ puṣpamālyairvitānaghvajarājitān / chāditaṃ śuklavastreṇa dīpamālāvibhūṣitam // narp_1,17.91 // tanmadhye sarvatobhadraṃ kuryātsamyagalaṅkṛtam / tasyoparinyasetkumbhāndvādaśāmbuprapūritān // narp_1,17.92 // ekena śulkavanastreṇa samyaksaṃśodhitena ca / sarvānācchādayetkumbhānpañcaratnasamanvitān // narp_1,17.93 // lakṣmīnārāyaṇaṃ devaṃ kārayedbhaktimānvratī / henmā vā rājatenāpi tathā tāmreṇa vā dvijā // narp_1,17.94 // sthāpayetpratimāṃ tāṃ ca kumbhopari susaṃyamī / tanmūlyaṃ vā dvijaśreṣṭha kāñcanaṃ ca svaśaktitaḥ // narp_1,17.95 // sarvavrateṣu matimānvittaśāṭhyaṃ vivarja yet / yadi kuryātkṣayaṃ yānti tasyāyurddhanasaṃpadaḥ // narp_1,17.96 // anantaśāyinaṃ devaṃ nārāyaṇamanāmayaṭam / pañcāmṛtena prathamaṃ snāpayedbhaktisaṃyutaḥ // narp_1,17.97 // nāṃmabhiḥ keśavādyaiśca hyupacārānmakalpayet / rātrau jāgaraṇaṃ kuryātpurāṇaśravaṇādibhaghiḥ // narp_1,17.98 // jitanidro bhavetsamyaksopavāso jitendriyaḥ / trikālamarcayeddevaṃ yathāvibhavavistaram // narp_1,17.99 // tataḥ prātaḥ samutthāya prātaḥ kṛtyaṃ samāpya ca / tilahomānvyāhṛtibhiḥ sahasraṃra kāvyeddvijaiḥ // narp_1,17.100 // tataḥ saṃpūjayeddevaṃ gandhapuṣpādibhiḥ kramāt / devasya purataḥ kuryātpurāṇaśravaṇaṃ tataḥ // narp_1,17.101 // dadyāddvādaśaviprebhyo dadhyannaṃ pāyasaṃ pāyasaṃ tathā / apūpairdaśa bhiryuktaṃ saghṛtaṃ ca sadakṣiṇam // narp_1,17.102 // devadevajagannātha bhaktānugrahavigraha / gṛhāṇopāyanaṃ kṛṣṇa sarvābhīṣṭaprado bhava // narp_1,17.103 // anenopāyanaṃ dattvā prārthaye māñjaliḥ sthitaḥ / ādhāya jānunī bhūmau vinayāvananato vratī // narp_1,17.104 // namo namaste surarājarāja namo 'stute devaṃ jagannivāsa / kuruṣva saṃpṛrṇaphalaṃ mamādya namo 'stu tubhyaṃ puruṣottamāya // narp_1,17.105 // iti saṃprārthayedviprāndevaṃ ca puruṣottamam / dadyādarghyaṃ ca devāya mahālakṣmīyutāya vai // narp_1,17.106 // lakṣmīpate namastubhyaṃ kṣīrārṇavanivāsine / arghyaṃ gṛhāṇa deveśa lakṣmyā ca sahitaḥ prakṣo // narp_1,17.107 // yasya smṛtyā ca nāmoktyā tapoyajñakriyādiṣu / nyūnaṃ saṃpūrṇatāṃ yāti sadyo vande tamacyutam // narp_1,17.108 // iti vijñāpya deveśaṃ tatsarvaṃ saṃyamī vrate / pratimāṃ dakṣiṇāyuktāmācāryāya nivedayet // narp_1,17.109 // brāhmaṇānbhojayetpaścīcchaktyā dadyāja dakṣiṇām / bhuñjīta vāgyataḥ paścātsvayaṃ bevṛjanairvṛtaḥ // narp_1,17.110 // āsāyaṃ śṛduyādviṣṇoḥ kathāṃ vidvajjanaiḥ saha / ityevaṃ kurute yastu manujo dvādaśīvratam // narp_1,17.111 // sarvānkāmānsa ānpoti paraghatreha ca nārada / trisatakulasaṃyuktaḥ sarvapāpavivarjitaḥ / tapāti viṣṇubhavanaṃ yatra yattvā na śocati // narp_1,17.112 // ya idaṃ śṛṇuyādvipra dvādaśīvratamuttamam / vācayedvāpi sa naro vājapeyaphalaṃ labhet // narp_1,17.113 // iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde vratākhyāne mārgaśīrṣaśukladvādaśīvratakathanaṃ nāma satpadaśo 'dhyāyaḥ sanaka uvāca anyadvratavaraṃ vakṣya śṛṇuṣva munisattama / sarvapāpaharaṃ puṇyaṃ sarvaduḥkhanibarhaṇam // narp_1,18.1 // brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ yoṣitāṃ tathā / samastakāmaphaladaṃ sarvavratamyaphalapradam // narp_1,18.2 // duḥsvanpanāśane dharmyaṃ duṣṭagrahanivāraṇam / sarvalokeṣu vikhyātaṃ pūrṇimāvratamam / yena cīrṇena pāpānāṃ rāśikoṭiḥra praśāmyati // narp_1,18.3 // mārgaśīrṣe sitepakṣe pūrṇāyāṃ niyataḥ śuciḥ / snānaṃ kuryādyathācāraṃ dantadhāvanapūrvakam // narp_1,18.4 // śuklāmbaradharaḥ śuddho gṛhamāgagatya vāgyataḥ / prakṣālya pādāvācamya smaratrārāyaṇaṃ prabhum // narp_1,18.5 // nityaṃ devārcanaṃ kṛtvā paśvātsaṃkalpapūrvakam / lakṣmī nārāyaṇaṃ devamarcayedbhaktibhāvataḥ // narp_1,18.6 // āvāhanāsanādyaiśca gandhapuṣpādibhirvratī / namo nārāyaṇāyeti pūjayedbhaktitatparaḥ // narp_1,18.7 // gītairvādyaiśca nṛtyaiśca purāṇapaṭhanādibhiḥ / stotrairvārādhayeddevaṃ vratakṛtsusamāhitaḥ // narp_1,18.8 // devasya purataḥ kṛtvā sthaṇḍilaṃ caturastrakam / aratnimātraṃ tatrāngiṃ sthāpayedgṛhyamārgataḥ / ājyabhāgāntarpayantaṃ kṛtvā puruṣasūktataḥ / caraṇā ca tilaiśvāpi ghṛtena juhuyāttathā // narp_1,18.9 // ekavāraṃ dvivāraṃ vātrivāraṃ vāpi śaktitaḥ / homaṃ kuryātprayatnena sarvapāpanivṛttaye // narp_1,18.10 // prāyaścittā dikaṃ sarvaṃ svagṛhyoktavidhānataḥ / samāpya homaṃ vidhivacchāntisūktaṃ japedrudhaḥ // narp_1,18.11 // paścāddevaṃ samāgatya punaḥ pūjāṃ prakalpayet / tathopavāsaṃ devāya hyarpayedbhaktisaṃyutaḥ // narp_1,18.12 // paurṇamāsyāṃ nirāhāraḥ sthitvā deva tavājñayā / bhokṣyāmi puṇḍarīkākṣa pare 'hli śaraṇaṃ bhava // narp_1,18.13 // iti vijñāpya devāyahyarghyaṃ dadyāttathaindave / jānubhyāmavanīṃ gagatvā śuklapuṣpākṣatānvitaḥ // narp_1,18.14 // kṣīrodārṇavasaṃbhūta aghatrigotrasamudbhaghava / grahāṇārghyaṃ mayā dattaṃ rohiṇīnāyaka prabho / evamarghyaṃ pradāyendoḥ prārthayetprāñjalistataḥ // narp_1,18.15 // tiṣṭanpūrvamukho bhūtvā paśyanninduṃ ca nārada // narp_1,18.16 // namaḥ śuklāṃśave tubhyaṃ dvijarājāya te namaḥ / rohiṇīpataye tubhyaṃ lakṣmībhrātre namo 'stu te // narp_1,18.17 // tataśca jāgaraṃ kuryātpurāṇaśravaṇādibhiḥ / jitendriyaśca saṃśuddhaḥ pāṣaṇḍālokavarjitaḥ // narp_1,18.18 // tataḥ prātaḥ prakurvīta svācāraṃ ca yathāvidhi / punaḥ saṃpūjayeddevaṃ yathāvibhavavistaram // narp_1,18.19 // brāhmaṇānbhojayecchaktyā tataśca prayato naraḥ / bandhubhṛtyādibhiḥ sārdhaṃ svayaṃ bhuñjīta vāgyataḥ // narp_1,18.20 // evaṃ pauṣādimāseṣu pūrṇamāsyāmupoṣitaḥ / arcayedbhaktisaṃyukto nārāyaṇamanāyamam // narp_1,18.21 // evaṃ saṃvatsaraṃ kṛtvā kārtikyāṃ pūrṇimādine / udyāpanaṃ prakurvīta tadvidhānaṃ vadāmi te // narp_1,18.22 // maṇḍapaṃ kārayeddivyaṃ caturastraṃ sumaṅgalam / śobhitaṃ puṣpamālābhirvitānadhvajarājitam // narp_1,18.23 // bahudāpasamākīrṇaṃ kiṅkiṇījālaśobhitam / darpaṃṇaiścāmaraiścaiva kalaśaiśca samāvṛtam // narp_1,18.24 // tanmadhye sarvatobhadraṃ pañcavarṇavirājitam / jalapūrṇaṃ tataḥ kumbhaṃ nyasettasyopari dvija // narp_1,18.25 // pidhāya kumbhaṃ vastreṇa susūkṣmeṇāti śobhitam / henmā vā rajatenāpi tathā tānmeṇa vā dvija / lakṣmīnārāyaṇaṃ devaṃ kṛtvā tasyopari nyaset // narp_1,18.26 // pañcāmṛtena saṃsnāpyābhyarcyagandhādibhiḥ kramāt / bhakṣmairbhojyādinaivedyairbhaktitaḥ saṃyatendriyaḥ // narp_1,18.27 // jāgaraṃ ca tathā kuryārtsamyakchraraddhāsamanvitaḥ / pare 'hni prātarvidhiva tpūrvavadviṣṇumarcayet // narp_1,18.28 // ācāryāya pradātavyā pratimā dakṣaghiṇānvitā / brāhmaṇānbhojayecchaktyā vibhave satyavāritam // narp_1,18.29 // tiladānaṃ prakurvīta yathāśaktyā samāhitaḥ / kuryādrangau ca vidhivatilahomaṃ vicakṣiṇaḥ // narp_1,18.30 // evaṃ kṛtvā naraḥ samyak lakṣmīnārāyaṇavratam / iha bhuktvā mahābhogānputraghapautraghasamanvitaḥ // narp_1,18.31 // sarvapāpavinirmuktaḥ kulāyutasamanvitaḥ / prayāti viṣṇubhavanaṃ yogināmapi durlabham // narp_1,18.32 // iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde vratākhyāne māgaśīrṣapaurṇimāyāṃ lakṣaghmīnārāyaṇavrataṃ nāmāṣṭādaśo 'dhyāyaḥ sanaka uvāca anyadvūtaṃ pravakṣyāmi dhvajāropaṇasaṃjñitam / sarvapāpaharaṃ puṇyaṃ viṣṇuprīṇanakāraṇam // narp_1,19.1 // yaḥ kuryādviṣṇubhavane dhvajāropaṇamuttamam / saṃpūjyate vigniñcyādyaiḥ kimanyairbahubhāṣitaiḥ // narp_1,19.2 // hemabhārasahasraṃ tu yo dadāti kuṭumbine / tatphalaṃ tulyamātraṃ syāddhūjāropaṇakarmaṇaḥ // narp_1,19.3 // dhvajāropaṇatulyaṃ syādgaṅgāsnānamanuttamam / athavā tulasūsevā śivaliṅgaprapūjanam // narp_1,19.4 // aho 'pūrvamaho 'pūrvamaho 'pūrvamidaṃ dvija / sarvapāpa haraṃ karma dhvajāgopaṇasaṃjñitam // narp_1,19.5 // santi vai yāni kāryāṇi dhvajāropaṇakarmaṇi / tāni sarvāṇi vakṣyāmi śṛṇuṣva gadato mama // narp_1,19.6 // kārtikasya site pakṣaghe daśamyāṃ prayato naraḥ / snānaṃ kuryātprayatnena dantadhāvanapūrvakam // narp_1,19.7 // ekāśī brahmacārī ca svapennārāyaṇaṃ smaran / dhautāmbaradharaḥ śuddho vipro nārāyaṇāgrataḥ // narp_1,19.8 // tataḥ prātaḥ samutthāya snātvācamya yathāvidhi / nityakarmāṇi nirvartya paścādviṣṇuṃ samarcayet // narp_1,19.9 // caturbhirbrāhmaṇaiḥ sārdhdaṃ kṛtvā ca svastivācanam / nāndīśrāddhaṃ prakurvīta dhvajāropaṇakarmaṇi // narp_1,19.10 // dhvajastambho ca gāyatryā prokṣaghayedvastrasaṃyutau / sūryaṃ ca vainateyaṃ ca himāṃśuṃ tatparor'cayet // narp_1,19.11 // dhātāraṃ ca vidhātāraṃ pūjayeddhajadaṇḍake / haridrākṣaghatagandhādyaiḥ śuklapuṣpairviśeṣataḥ // narp_1,19.12 // tato gocarmamātraghaṃ tu sthaṇḍilaṃ copalipya vai / ādhāyāngiṃ svagṛhyottyā hyājyabhāgādikaṃ kramāt // narp_1,19.13 // juhuyātpāyasaṃ caiva sājyamaṣṭottaraṃ śatam / prathamaṃ pauruṣaṃ sūktaṃ viṣṇornukamirāvatīm // narp_1,19.14 // tataśca vainateyāya svāhe tyaṣṭāhutīstathā / somo dhenumudutyaṃ ca juhuyācca tato dvija // narp_1,19.15 // sauramantrāñjapettaghatra śāntisūtkāni śaktitaḥ / rātraghau jāgaraṇaṃ kuryādupakaṇṭhaṃ hareḥ śucuḥ // narp_1,19.16 // tataḥ prātaḥ samutthāya nityakarma samāpya ca / gandhapuṣpādibhirdevamarcayetpūrvavatkramāt // narp_1,19.17 // tato maṅgalavādyaiśca sūktapāṭhaiśca śaubhanam / nṛtyaiśca ratotraghapaṭhanairnayedviṣṇavālaye dhvajam // narp_1,19.18 // devasya dvāradeśe vā śikhare vā mudānvitaḥ / susthuraḥ sthāpayedvipra dhvajaṃ sastambhasaṃyutam // narp_1,19.19 // gandhapuṣpāghakṣatairddevaṃ dhūpadīparmanoharaiḥ / bhakṣaghyabhojyādisaṃyuktairnaivedyaiśca hariṃ yajet // narp_1,19.20 // evaṃ devālaye sthāpya śobhanaṃ dhvajamuttamam / pradakṣaghiṇamanuvrajya stotraghametadudūrayet // narp_1,19.21 // namaste puṇḍarīkākṣa namaste viśvabhāvana / namaste 'stu hṛṣīkeśa mahāpuruṣa pūrvaja // narp_1,19.22 // yenedamakhilaṃ jātaṃ yatra sarvaṃ pratiṣṭitam / layameṣyati yatraivaṃ taṃ prapanno 'smi keśavam // narp_1,19.23 // na jānanti paraṃ bhāvaṃ yasya brahmādayaḥ surāḥ / yoginoyaṃ na paśyanti taṃ vandaṃ jñānarupuṇam // narp_1,19.24 // antarikṣantu yannābhirdyairmūrddhā yasya caiva hi / pādo 'bhūdyasya pṛthivī taṃ vande viśvarupiṇam // narp_1,19.25 // yasya śrotre diśaḥ sarvā yaccakṣurdinakṛcajchaśī / ṛksāmayajupī yena taṃ vande brahrarupiṇam // narp_1,19.26 // yanmukhādvāhmaṇā jātā yadvāhorabhavannṛpāḥ / vaiśyā yasyo ruto jātāḥ padbhaghyāṃ śūdro vyajāyata // narp_1,19.27 // māyāsaṅgamamātragheṇa vadanti puruṣaṃ tvajam / svabhāvavimalaṃ śuddhaṃ nirvikāraṃ nirañjanam // narp_1,19.28 // kṣīrabdhi śāyinaṃ devamanantamaparājitam / sadbhaktavatsalaṃ viṣṇuṃ bhaktigamyaṃ namāmyaham // narp_1,19.29 // pṛthivyādīni bhūtāni tanmātrāṇīṃndriyāṇi ca / sūkṣmāsūkṣyāṇi yenāsaṃstaṃ vande sarvatomukham // narp_1,19.30 // yadvahya paramaṃ dhāma sarvalokottamottamam / nirguṇaṃ paramaṃ sūkṣmaṃ praṇato 'sti punaḥ punaḥ // narp_1,19.31 // avikāramajaṃ śuddhaṃ sarvatobāhumīśvaram /. yamāmananti yogāndrāḥ sarvakāraṇakāraṇam // narp_1,19.32 // yo devaḥ sarvabhūtānāmantarātmā jaganmayaḥ / nirguṇaḥ paramātmā ca sa me viṣṇuḥ prasīdatu // narp_1,19.33 // hṛdayastho 'pi dūrastho māyayā mohitātmanām / jñānināṃ sarvago yastu sa me viṣṇuḥ prasīdatu // narp_1,19.34 // caturbhiśca caturbhiśca dvābhyāṃ pañcabhireva ca / hūyate ca punardvātārthaṃbhyāṃ sa me viṣṇuḥ pratīdatu // narp_1,19.35 // jñānināṃ karmiṇāṃ caiva tathā bhaktimatāṃ nṛṇām / gatidātā viśvamṛgyaḥ sa me viṣṇuḥ prasūdatu // narp_1,19.36 // jagaddhitārthaṃ ye dehā dhriyante līlayā hareḥ / tānarcayanti vibudhāḥ sa me viṣṇuḥ prasīdatu // narp_1,19.37 // yamāmanantive santaḥ saccidānandavigraham / nirguṇaṃ ca guṇādhāraṃ sa me viṣṇuḥ prasīdatu // narp_1,19.38 // iti stutvā namedviṣṇuṃ brāhmaṇāṃśca prapūjayet / ācāryaṃ pūjayetpaścāddakṣiṇācchādanādibhiḥ // narp_1,19.39 // brāhmaṇānbhojayecchaktyā bhakti bhāvasamanvitaḥ / putramatrikalatrādyaiḥ svayaṃ ca saha bandhubhiḥ // narp_1,19.40 // kurvīta pāraṇaṃ vipra nārāyaṇaparāyaṇaḥ / yastvetatkarma kurvīta dhvajāropaṇamuttamam / tasya puṇyaphalaṃ vakṣye śṛṇuṣva susamāhitaḥ // narp_1,19.41 // paṭo dhvajasya viprendra yāvaccalati vāyunā / tāvanti pāpajālāni naśyantyeva na saṃśayaḥ // narp_1,19.42 // mahāpātakayukto vā yukto vā sarvapātakaiḥ / dhvajaṃ viṣṇugṛhe kṛtvā mucyate sarvapātakaiḥ // narp_1,19.43 // yāvaddināni tiṣṭeta dhvajo viṣṇugṛhe dvija / tāvadyugasahasrāṇi harisārupyamaśnute // narp_1,19.44 // āropitaṃ dhvajaṃ dṛṣṭvā ye 'bhinandanti dhārmikāḥ / te 'pi sarve pramucyante mahāpātakakoṭibhiḥ // narp_1,19.45 // āropito dhvajo viṣṇugṛhe dhunvanpaṭaṃ svakam / kartuḥ sarvāṇi pāpāni dhunoti nimiṣārddhataḥ // narp_1,19.46 // yastvā ropya gṛhe viṣṇordhvajaṃ nityamupācaret / sa devayānena divaṃ yātīva sumatirnṛpaḥ // narp_1,19.47 // iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde vratākhyāne dhvajāropaṇannāmaikonaviṃśo 'dhyāyaḥ nārada uvāca bhagavansarvadharmajña sarvaśāstrārthapāraga / sarvakarmavariṣṭaṃ ca tvayoktaṃ dhvajadhāraṇam // narp_1,20.1 // yastu vai sumatirnāma dhvajāropaparo mune / tvayoktastasya caritaṃ vistareṇa mamādiśa // narp_1,20.2 // sanaka uvāca śṛṇuṣvaikamanāḥ puṇyamitihāsaṃ purātanamam / brahmaṇā kathitaṃ mahyaṃ sarvapāpapraṇāśanam // narp_1,20.3 // āsītpurā kṛtayuge sumatirnāma bhūpatiḥ / somavaṃśodbhavaḥ śrīmānsatpadvīpaikanāyakaḥ // narp_1,20.4 // dharmātmā satyasaṃpannaḥ śucivaṃśyo 'tithipriyaḥ / sarvalakṣaṇasaṃpannaḥ sarvasaṃpadvibhūṣitaḥ // narp_1,20.5 // sadā harikathāsevī haripūjāparāyaṇaḥ / haribhaktiparāṇāṃ ca śuśrūṣurnirahṝṅkṛtiḥ // narp_1,20.6 // pūjyapūjārato nityaṃ samadarśī guṇānvitaḥ / sarvabhūtahitaḥ śāntaḥ kṛtajñaḥ kīrtimāṃstathā // narp_1,20.7 // tasya bhāryā mahābhāgā sarvalakṣaṇasaṃyutā / pativratā patiprāṇā nāmrā satyamatirmune // narp_1,20.8 // tādubhau dampatū nityaṃ haripūjāparāyaṇau / jātismarau mahābhāgau satyajñau satparāyaṇau // narp_1,20.9 // annadānaratau nityaṃ jaladānaparāyaṇau / taḍāgārāmavaprādau nasaṃkhyātānvitenatuḥ // narp_1,20.10 // sā tu satyamatirnityaṃ śucirviṣṇugṛhe satī / nṛtyatyatyantasantuṣṭā manojñā sañjuvādinī // narp_1,20.11 // so 'pi rājā mahābhāgo dvādaśīddhādaśīdine / dhvajamāropayatyeva manojñaṃ bahuvistaram // narp_1,20.12 // evaṃ hariparaṃ nityaṃ rājānaṃ dharmakovidam / primāṃ matyamatiṃ cāmya devā api sadāstuvan // narp_1,20.13 // triloke viśrutau jñātvā dampatī dharmako vidau / āyayau bahubhiḥ śipyairdraṣṭukāmo vibhāṇḍakaḥ // narp_1,20.14 // tamāyāntaṃ muniṃ śrutvā sa tu rājā vibhāṇḍakam / pratyudyayau sapatnīkaḥ prajā bhirbahuvistaram // narp_1,20.15 // kṛtātithyakriyaṃ śāntaṃ kṛtāsanaparigraham / nīcāsanasthito bhūyaḥ prāñjalirmunimabravīt // narp_1,20.16 // rājovāca bhagavankṛtakṛtyo 'smiṃ tvadabhyāgamanena veṃ / satāmāyamanaṃ santaṃ praśaṃsanti suravāvaham // narp_1,20.17 // yatra syānmahatāṃ prema tatra syuḥ sarvasampadaḥ / tejaḥ kīrtirdhanaṃ putrā iti prahurvipaścitaḥ // narp_1,20.18 // tatra vṛddhimupāyānti theyāṃsyanudinaṃ mune / yatra santaḥ prakurvanti mahatīṃ karuṇāṃ prabho // narp_1,20.19 // yo mṛrdhni dhāgyedūhyanmahatpādajalaṃ rajaḥ / sa snātaḥ sarvatīrtheṣu puṇyātmā nātra saṃśayaḥ // narp_1,20.20 // mama putrāśca dārāśca saṃpattvayi samarpitāḥ / māmājñāpaya viprendra kiṃ priyaṃ karavāṇi te // narp_1,20.21 // vinañcavanataṃ bhūpaṃ sa nirīkṣya munīśaavaraḥ / spṛśaṣankareṇa taṃ prītyuvācātiharṣitaḥ // narp_1,20.22 // ṛṣiruvāca gajanyaduktaṃ bhavatā tatsarvaṃ tvatkulocitam / vinayāvanataḥ sarvo bahuśreyo labhediha // narp_1,20.23 // dharmaścārthaśca kāmaśca mokṣaśca nṛpasattama / vinayāllabhate martyo durlabhaṃ kiṃ mahātmanām // narp_1,20.24 // prīto 'smi tava bhāpāla sanmārgaparivarttinaḥ / svasti te satataṃ bhūyādyatpṛcchāmi taducyatām // narp_1,20.25 // pūjā bahuvidhāḥ santi hastuṣṭividhāyikāḥ / tāsu nityaṃ dhvajārope varttse tvaṃ sadodyataḥ // narp_1,20.26 // bhāryāpi tava sādhvīyaṃ nityaṃ nṛtyaparāyaṇā / kimarthametadvṛttāntaṃ yathāvadvaktumarhasi // narp_1,20.27 // rājovāca śṛṇuṣva bhagavansarvaṃ yatpṛcchasi vadāmi tat / āścaryabhūtaṃ lokānāmāvayoścaritaṃ tviha // narp_1,20.28 // ahamāsaṃ purā śūdro mālinirnāma sattama / kumārgaganirato nityaṃ sarvalokāhike rataḥ // narp_1,20.29 // piśuno dharmavidveṣī devadravyāpahārakaḥ / godhnaśca brahmahā cauraḥ sarvaprāṇivadhe rataḥ // narp_1,20.30 // nityaṃ niṣṭhuravaktā ca pāpī veśyāparāyaṇaḥ / evaṃ sthitaḥ kiyatkālamanāhatyaṃ mahadṛcaḥ // narp_1,20.31 // sarvabandhuparityakto duḥkhī vanamupāgataḥ / mṛgamāṃsāśano nityaṃ tathā pānthāvillampakaḥ // narp_1,20.32 // ekākī duḥkhabahulo nyavasannirjane vane / ekadā kṣutpariśrānto nidāghārttaḥ pipāsitaḥ // narp_1,20.33 // jīrṇaṃ devālayaṃ viṣṇorapaśyaṃ vijane vane / haṃsakāraṇḍavākīrṇaṃ tatsamīpe mahatsaraḥ // narp_1,20.34 // paryantavanapuṣpaughacchāditaṃ tanmunīśvara / apibaṃ tatra pānīyaṃ tattīre vigataśramaḥ // narp_1,20.35 // phalāni jagdhvā śīrṇāni svayaṃ kṣucca nivāritā / tasmiñjīrṇīlaye viṣṇonarnivāsaṃ kṛtakavānaham // narp_1,20.36 // jīrṇasphuṭitasaṃdhānaṃ tasya nityamakāriṣam / parṇaistṛṇaiśca kāṣṭhaighair gṛhaṃ samyak prakalpitam // narp_1,20.37 // svasurārāthaṃ tu tadbhamirmayā litpā munīśvara / tatrāhaṃ vyādhavṛttistho hatvā bahuvidhānmṛgān // narp_1,20.38 // ājīvaṃ vartaya nnityaṃ varṣāṇāṃ viṃśatiḥ sthitaḥ / atheyamāgatā sādhvī vindhyadeśasamudbhavā // narp_1,20.39 // niṣādakulajā viprā nānmā khyātā/ñavakokilā / bandhuvargaparityaktā duḥkhitā jīrṇavigrahā // narp_1,20.40 // kṣuttṛḍgharmapariśrāntā śocantī svakṛtaṃ hyagham / daivayogākatsamāyātābhramantī vijane vane // narp_1,20.41 // grīṣmatāpārdditā bāhye svānte cādhinipūḍitā / imāṃ duḥkhārditāṃ dṛṣṭvā jātā me vipulā dayā // narp_1,20.42 // dattaṃ mayā jalaṃ cāsyai māṃsaṃ vanyaphalāni ca / gataśramātviyaṃ brahmanmayā pṛṣṭā yathā tayam // narp_1,20.43 // avedayatsvavṛttāntaṃ tacchṛṇuṣva mahāmune / nānmāvakokilā cāhaṃ niṣādakulasabhbhavā // narp_1,20.44 // dārukasya sutā cāhaṃ vindhyaparvatavāsinī / parasvahāriṇī nityaṃ sadā paiśunyavādinī // narp_1,20.45 // puṃścalūtyevamuktvā tu bandhuvargaiḥ samujjhitā / kiyatkālaṃ tataḥ patyā bhṛtāhaṃ lokaninditā // narp_1,20.46 // daivātso 'pi gato lokaṃ yamasyātra vihāya mām / kāntāre vijane caikā bhramantī duḥkhapīḍitā // narp_1,20.47 // daivāttvatsavidhaṃ prātpā jīvitāhaṃ tvayādhunā / ityevaṃ svakṛtaṃ karma mahyaṃ sarvaṃ nyavedayat // narp_1,20.48 // tato devālaye tasmindamapatībhāvamāśritau / sthitau varṣāṇi daśa ca āvāṃ māṃsaphalāśinau // narp_1,20.49 // ekadā madyapānena pramattau nirbharaimune / tatra devālaye rāghatrau muditau māṃsabhojanāt // narp_1,20.50 // tanuvastrāparijñānau nṛtyaṃ cakṛva mohitau / prārabdhakarma bhogāntamāvāṃ yugapadāgatau // narp_1,20.51 // yamadūtāstadāyātāḥ pāśahastā bhayaṅkarāḥ / netumāvāṃ nṛtyaratau sudhorāṃ yamayātanām // narp_1,20.52 // tataḥ prasanno bhagavānkarmaṇā mama mānada / devāvasathasaṃskārasaṃjñitena kṛtena naḥ // narp_1,20.53 // svadūtānprepayāmāsa svabhaktāvanatatparaḥ / te dūtā devadevasya śaṅkhacakra gadādharāḥ // narp_1,20.54 // sahasrasūryāsaṃkāśāḥ sarve cārucaturbhujāḥ / kirīṭakuṇḍaladharā hāriṇo vanamālinaḥ // narp_1,20.55 // diśo vitimirā vipra kurvantaḥ svena tejasā / bhayaṅkarānyāśahastāndaṃṣṭriṇo yamakiṅkarān // narp_1,20.56 // āvayogrāhaṇe yattānṛcuḥ kṛṣṇaparāyaṇāḥ // narp_1,20.57 // viṣṇudūtā ūcuḥ bho bho krūrā dūrācārā vivekaparivarjitāḥ / muñcadhvametau niṣpāpau dampatī harivallabhau // narp_1,20.58 // vivekastriṣu lokeṣu saṃpadāmādikāraṇam / apāpe pāpadhīryastu taṃ vidyātpuruṣādhamam // narp_1,20.59 // pāpe tvapāpadhīryastu taṃ vidyādadhamādhamam // narp_1,20.60 // yamadūtā ūcuḥ yuṣmābhiḥ satyamevoktaṃ kiṃ tvetau pāpisattamau / yamena pāpino daṇḍyāstanneṣyāmo vayaṃ tvimau // narp_1,20.61 // śrutipraṇihito dharmo hyadharmastadviparyayaḥ / dharmādharmaviveko 'yaṃ tanneṣyāmo yamāntikam // narp_1,20.62 // etactchuvātikupitā viṣṇudūtā mahaujasaḥ / pratyūcūstānyamabhaṭānadharme dharmamāninaḥ // narp_1,20.63 // viṣṇadūtā ūcuḥ aho kaṣṭaṃ dharmadṛśāmadharmaḥ spṛśate sabhām / samyagvivekaśūnyānāṃ nidānaṃ hyāpadāṃ mahat // narp_1,20.64 // tarkāṇādyaviśeṣeṇa narakādhyakṣatāṃ gatāḥ / yūyaṃ kimarthamadyāpi karttuṃ pāpāni sodyamāḥ // narp_1,20.65 // svakarmakṣayaparyantaṃ mahāpātakino 'pi ca / tiṣṭanti narake ghore yāvaccandrārkatārakam // narp_1,20.66 // pūrvasaṃcitapāpānāmadṛṣṭvā niṣkṛtiṃ vṛthā / kimarthaṃ pāpakarmāṇi kariṣye 'tha punaḥ punaḥ // narp_1,20.67 // śrutipraṇihito dharmaḥ satyaṃ satyaṃ na saṃśayaḥ / kintvābhyāṃ caritāndharmānpravakṣyāmo yathātatham // narp_1,20.68 // etau pāpavinirmuktau hariśuśrūṣaṇe ratau / hariṇā trāyamāṇau ca muñcadhvamavilambitam // narp_1,20.69 // eṣā ca nartanaṃ cakre tathaiva dhvajaroṣaṇam / antakāle viṣṇugṛhe tena niṣpāpatāṃ gatau // narp_1,20.70 // antakāle tu yannāma śrutvoktvāpi ca vai sakṛt / labhate paramaṃ sthānaṃ kimu śūśrūṣaṇe ratāḥ // narp_1,20.71 // mahāpātakayukto vā yukto vāpyupapātakaiḥ /./ kṛṣṇasevī naro 'nte 'pi labhate paramāṃ gatim // narp_1,20.72 // yatīnāṃ viṣṇubhaktānāṃ paricaryā parāyaṇāḥ / te dūtāḥ sahasā yānti pāpino 'pi parāṃ gatim // narp_1,20.73 // muhurtaṃ vā muhurtārddhaṃ yastiṣṭoddharimandire / so 'pi yāti paraṃ sthānaṃ kimudvātraghiṃśavatsarān // narp_1,20.74 // upalepanakarttārau saṃmārjanaparāyaṇau / etau harigṛhe nityaṃ jīrṇaśīrṇādhiropakau // narp_1,20.75 // jalasecanakarttārau dīpadau harimandire / kathametau mahābhāgau yātanābhogamarhatha // narp_1,20.76 // ityuktā viṣṇudūtāste cchitvā pāśāṃstadaiva hi / āropyāvāṃ vimānāgrayaṃ yayurviṣṇoḥ paraṃ padam // narp_1,20.77 // tatra sāmīpyamāpannau devadevasya cakriṇaḥ / divyānbhogānbhuktavantau tāvatkālaṃ munīśvara // narp_1,20.78 // divyānbhogāṃstu tatrāpi bhuktvā yātau mahīmimām / atrāpi saṃpadatulā harisevāprasādataḥ // narp_1,20.79 // anicchayā kṛtenāpi sevanena harermune / prātpamīdṛk phalaṃ vipra devānāmapi durlabham // narp_1,20.80 // icchayārādhya viśveśaṃ bhaktibhāvena mādhavam / prāpsyāvaḥ paramaṃ śreya iti heturnirupitaḥ // narp_1,20.81 // avaśenāpi yatkarma kṛtaṃ syātsumahatphalam / jāyate bhūmidevendra kiṃ punaḥ śraddhayā kṛtam // narp_1,20.82 // etaduktaṃ niśamyāsau sa munīndro vibhaṇḍakaḥ / praśasya dampatī tau tu prayayau svatapevanam // narp_1,20.83 // tasmājjānīhi devarṣe devadevasya cakriṇaḥ / paricaryā tu sarveṣāṃ kāmadhenūpamā smṛtā // narp_1,20.84 // haripūjāparāṇāṃ tu harireva sanātanaḥ / dadāti paramaṃ śreyaḥ sarvakāmaphalamapradaḥ // narp_1,20.85 // ya idaṃ puṇyamākhyānaṃ sarvapāpapraṇāśanam / paṭhecca śṛṇuyādvāpi so 'pi yāti parāṃ rātim // narp_1,20.86 // iti śrabṛhannāradīyaparāṇe pūrvabhāge prathamapāde sumatibhūpakathāvarṇanaṃ nāma viṃśa'dhyāyaḥ sanaka uvāca anyadvūtaṃ pravakṣyāmi śṛṇu nārada tattvataḥ / durlabhaṃ sarvalokeṣu vikhyātaṃ haripañcakam // narp_1,21.1 // nārīṇāṃ ca narāṇāṃ ca sarvaduḥkhanivāraṇam / dharmakāmārthamokṣāṇāṃ nidānaṃ munisattama // narp_1,21.2 // sarvābhīṣṭapradaṃ caiva sarvavrataphalapradam / mārgaśīrṣe site pakṣe daśamyāṃ niyatendriyaḥ // narp_1,21.3 // kuryātsnānādikaṃ karma dantadhāvanapūrvakama / kṛtvā devārcanaṃ samyaktathā pañca mahādhvarān // narp_1,21.4 // ekāśī ca bhavettasmin dine niyamamāsthitāḥ / tataḥ prātaḥ samutthāya hyekādaśyāṃ munīśvaraḥ // narp_1,21.5 // snānaṃ kṛtvā yathācāraṃ hariṃ caivāryadṛhe / snāpayeddevadeveśaṃ pañcāmṛtavidhānataḥ // narp_1,21.6 // arcayetparayā bhaktyā gandhapuṣpādibhiḥ ṛmāt / dhūpairdīpeśca naivaidyaistāmbūlaiśca pradakṣiṇaiḥ // narp_1,21.7 // saṃpūjya devadeveśamimaṃ mantramudīrayet /. namaste ghajñānarupāya jñānadāya namo 'stute // narp_1,21.8 // namaste sravaparupāya sarvasiddhipradāyine / evaṃ praṇamya deveśaṃ vāsudevaṃ janārjanam // narp_1,21.9 // vakṣyamāṇena mantreṇa hyupavāsaṃ samarpayet / pañcarātraṃ nirāhāro hyadyaprabhṛti keśava // narp_1,21.10 // tvadajñayā jagatsvāminmamābhīṣṭaprado bhava / evaṃ samapya devasya upavāsaṃ jitendriyaḥ // narp_1,21.11 // rātrau jāgaraṇaṃ kuryādekādaśyāmatho dvija / dvādaśyāṃ ca trayodaśyāṃ caturdaśyāṃ jitendriyaḥ // narp_1,21.12 // paurṇanamāsyāṃ ca karttavyamevaṃ viṣṇvarcanaṃ mune / ekādaśyāṃ paurṇamāsyāṃ karttavyaṃ jāgaraṃ tathā // narp_1,21.13 // pañcāmṛtādipūjā tu sāmānyā dinapañcasu / kṣīreṇa snāpayedviṣṇuṃ paurṇamāsyāṃ tu śaktitaḥ / tilahomaśca karttavyastiladānaṃ tathaiva ca // narp_1,21.14 // tataḥ ṣaṣṭe dine prātpe nirvatyaṃ svāśramakriyām / saṃprāśya pañcagavyaṃ ca pūjayedvidhibaddharim // narp_1,21.15 // brāhmaṇānbhojayetpaścādvibhave satyavāritam / tataḥ svabandhubhiḥ sārddhaṃ svayaṃ bhuñjīta vāgyataḥ // narp_1,21.16 // evaṃ paupādimāseṣu kārttikānteṣu nārada / śuklapakṣe vrataṃ kuryātpūrvamivavidhinā naraḥ // narp_1,21.17 // evaṃ saṃvatsaraṃ kāryaṃ vrataṃ pāpapraṇāśanam / punaḥ prātpe mārgaśīrṣe kuryādudyapanaṃ vratī // narp_1,21.18// dvija / ekādaśyāṃ nirāhāro bhavetpūrvamiva dvija / dvādaśyāṃ pañcagavyaṃ ca prāśayetsusamāhitaḥ // narp_1,21.19 // gandhapuṣpā dibhiḥ samyagdevadevaṃ janārdanam / abhyarcyopāyanaṃ dadyādrūhyaṇāya jitendriyaḥ // narp_1,21.20 // pāyasaṃ madhusaṃmiśraṃ ghṛtayuktaṃ phalānvitam / sugandhaja lasaṃyuktaṃ pūrṇakumbhaṃ sadakṣiṇam // narp_1,21.21 // vastreṇācchāditaṃ kumbhaṃ pañcarantasamanvitam / dadyādadhyātmaviduṣe brāhmaṇāya munīśvara // narp_1,21.22 // sarvātman sarvabhūteśa sarvavyāpinsanātana / paramānnapradānena suprīto bhava mādhava // narp_1,21.23 // anena pāyasaṃ dattvā brāhmaṇānbhojayettataḥ / śaktito bandhubhiḥ sārddhaṃ svayaṃ bhuñjīta vāgyataḥ // narp_1,21.24 // vratametattu yaḥ kuryāddharipañcakasaṃjñitam / na tasya punarāvṛttirbrahmalokātkadācana // narp_1,21.25 // vratametatprakarttavya micchadbhirmokṣamuttam / samastapāpakāntāradāvānalasamaṃ dvija // narp_1,21.26 // gavāṃ koṭisahasrāṇi dattvā yatphalamāpnuyāt / tatphalaṃ labhyate pumbhiretasmā dupavāsataḥ // narp_1,21.27 // yastvetacchṛṇuyādbhaktyā nārāyaṇaparāyaṇaḥ / sa mucyate mahāghoraiḥ tāpakānāṃ ca koṭibhiḥ // narp_1,21.28 // iti śrībṛhannāṃradīyapurāṇaṃ pūrvabhāge prathamapāde vratākhyāne mārgaśīrṣaśulkaikādaśīmāsabhya paurṇimāparyantaṃ pañcarātrivrataṃ nāmaikaviṃśo 'dhyāyaḥ sanaka uvāca anyad vratavaraṃ vakṣye tacchṛṇuṣva samāhitaḥ / sarvāpāpaharaṃ puṇyaṃ sarvalokopakārakam // narp_1,22.1 // āṣāḍhre śrāvaṇe vāpi tathā bhādrapade 'pi ca / tathaivāśvinake māse kuryādetadvataṃ dvija // narp_1,22.2 // eteṣvanyatame māse śulkapakṣe jitendriyaḥ / prāśayetpañcagavyaṃ ca svapedviṣṇusamīpataḥ // narp_1,22.3 // tataḥ prātaḥ samutthāya nityakarma samāpya ca / śraddhayā pūjayedviṣṇuṃ vaśī krodhavivārjitaḥ // narp_1,22.4 // vidvadbhiḥ sahito viṣṇumarcayitvā yathocitam / saṃkalpaṃ tu tataḥ kuryāstvasti vācanapūrvakam // narp_1,22.5 // māsamekaṃ nirāhāro hyadyaprabhṛti keśava / māsāntaṃ pāraṇaṃ kurve devadeva tavājñayā // narp_1,22.6 // taporupa namastubhyaṃ tapasāṃ phala dāyaka / mamābhūṣṭapradaṃ dehi sarvavinghānnivāraya // narp_1,22.7 // evaṃ samarpya devasya viṣṇormāsavrataṃ śubham / tataḥ prabhṛti māsāntaṃ nivaseddharimandire // narp_1,22.8 // pratyahaṃ snāpayeddevaṃ pañcāmṛtavidhānataḥ / dīpaṃ nirantaraṃ kuryāttasminmāse harergṛhe // narp_1,22.9 // pratyahaṃ khādayetkāṣṭhaṃ hyapāmārga samudbhavam / tataḥ snāyīta vidhinnārāyaṇaparāyaṇaḥ // narp_1,22.10 // tataḥ saṃsnāpayedviṣṇuṃ pūrvavatprayator'cayet / brāhmaṇānbhojayecchaktyā bhaktiyuktaḥ sada kṣiṇam // narp_1,22.11 // svayaṃ ca bandhubhiḥ sārddhaṃ bhuñjīta prayatendriyaḥ / evaṃ māsopavāsāṃśca vratī kuryāt trayodaśa // narp_1,22.12 // varṣānte vedaviduṣe gāṃ pradadyātsa dakṣiṇām / bhojayedvrāhmāṇāṃstatra dvādaśaiva vidhānataḥ / śaktyā ca dakṣiṇāṃ dadyādrūhyaṇyābharaṇāni ca // narp_1,22.13 // māsopavāsatritayaṃ yaḥ kuryātsaṃyate ndriyaḥ / ātporyāmasya yajñatya dviguṇaṃ phalamaśnute // narp_1,22.14 // catuḥ kṛtvaḥ kṛtaṃ yena pārākaṃ munisattama / sa labhetparamaṃ puṇyamaṣṭāngiṣṭomasaṃbhavam // narp_1,22.15 // pañcakṛtvo vratamidaṃ kṛtaṃ yena mahātmanā / atyangiṣṭomajaṃ puṇyaṃ dviguṇaṃ prāpnuyānnaraḥ // narp_1,22.16 // māsopavāṣaṭkaṃ yaḥ karoti susamāhitaḥ / jyotiṣṭo syanga yajñasya phalaṃ so 'ṣṭaguṇaṃ labhet // narp_1,22.17 // nirāhāraḥ satpakṛtvo naro māsopavāsakān / aśvamedhasya yajñasya phalamaṣṭaguṇaṃ labhet // narp_1,22.18 // māso pāvāsānyaḥ kuryādaṣṭakṛtvo munīśvara / naramedhākhyayajñasya phalaṃ pañcaguṇaṃ labhet // narp_1,22.19 // yastu māsopavāsāṃśca navakṛtvaḥ samācaret / gomedhamakhajaṃ puṇyaṃ labhate triguṇaṃ naraḥ // narp_1,22.20 // daśakṛtvastu yaḥ kuryātparākaṃ munisattama / sa brahmamedhayajñasya triguṇaṃ phalamaśnute // narp_1,22.21 // ekādaśa parākāṃśca yaḥ kuryātsaṃyatendriyaḥ / sa yāti harisārupyaṃ sarvabhogasamanvitam // narp_1,22.22 // trayodaśa parākāṃśca yaḥ kuryātprayato naraḥ / sa yāti paramānandaṃ yatra gatvā na śocati // narp_1,22.23 // māsopavāsaniratā gaṅgāsnānaparāyaṇāḥ / dhamamāgapravaktāro muktā eva na saśaṃyaḥ // narp_1,22.24 // avīrābhiryatibhirbrahyacāribhiḥ / māsopavāsaḥ karttavyo vanasthaiśca viśeṣataḥ // narp_1,22.25 // nārī vā puruṣo vāpi vratametatsudurlabham / kṛtvā mokṣamavānpoti yogināmapi durlabham // narp_1,22.26 // gṛhastho vānaprastho vā vratī vā bhikṣureva vā / mūrkho vā paṇḍito vāpi śrutvaitanmokṣabhāgbhavet // narp_1,22.27 // idaṃ puṇyaṃ vratākhyānaṃ nārāyaṇa parāyaṇaḥ / śṛṇuyādvācayedvāpi sarvapāpaiḥ pramucyate // narp_1,22.28 // iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde vratākhyāne māsopavāsavarṇanaṃ nāma dvādaśo 'dhyāyaḥ sanaka uvāca idamanyatpravakṣyāmi vrataṃ trailokyaviśrutam / sarvapāpapraśamanaṃ sarvakāmaphalapradam // narp_1,23.1 // brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ caiva yopitām / mokṣadaṃ kurvatāṃ bhaktyā viṣṇoḥ priyataraṃ dvija // narp_1,23.2 // ekādaśīvrataṃ nāma sarvābhīṣṭapradaṃ nṛṇām /. karttavyaṃ sarvathā vipraviṣṇuprītikaraṃ yataḥ // narp_1,23.3 // ekādaśyāṃ na bhuñjīta pakṣayorubhayopari / yo bhuṅkte so 'tra pāpīyānparatra narakaṃ vrajet // narp_1,23.4 // upavāsaphalaṃ lipsurjahyādbhukticatuṣṭayam / pūrvāparadine gatrāvahorātraṃ tu madhyame // narp_1,23.5 // ekādaśīdine yastu bhoktumicchati mānavaḥ / sa bhoktuṃ sarvalapāpāni spṛhayālurnasaṃśayaḥ // narp_1,23.6 // bhaveddaśamyāmekāśīdvādaśyāṃ ca munīśvara / ekādaśyāṃ nirāhāro yadi muktimabhīpsati // narp_1,23.7 // yāni kāni ca pāpāni brahmahatyādikāni ca / annamāśritya tiṣṭhanti tāni vipra hareśvara / ekādaśyāṃ nirāhāro yadi muktimabhīpsati // narp_1,23.8 // yāni kāni ca pāpāni brahmahakatyādikāni ca / annamāśritya tiṣṭhanti tāni ca munīśvara / ekādaśyāṃ nirāhāro yadi muktimabhīpsati // narp_1,23.8 // yāni kāni ca pāpāni brahmahatyādikāni ca ca // annamāśritya tiṣṭanti tāni vipra harerdine // narp_1,23.9 // brahmahatyādipāpānāṃ kathañcinniṣkṛtirbhavet / ekādaśyāṃ tu yo bhuṅkte tasya naivāsti niṣkṛtiḥ // narp_1,23.9 // mahāpātakayukto vāyukto vā sarva pānakaiḥ / ekādaśyāṃ nirāhāraḥ sthitvā yāti parāṃ gatim // narp_1,23.10 // ekādaśī mahāpuṇyā viṣṇoḥ priyatamā tithiḥ / saṃsevyā sarvathā vipraiḥ saṃsāracche dalipsubhiḥ // narp_1,23.11 // daśamyāṃ prātarutthāya dantadhāvanapūrvakam / snāpayedvidhivadviṣṇuṃ pūjayetprayatendriyaḥ // narp_1,23.12 // ekādaśyāṃ nirāhāro nigṛhītendriyo bhavet / śayīta sannidhau viṣṇornārāyaṇaparāyaṇaḥ // narp_1,23.13 // ekādaśyāṃ tathā snātvā saṃpūjyaca ca janārdanam / gandhapuṣpādibhiḥ samyak tatastve vasudīrayet // narp_1,23.14 // ekādaśyāṃ nirāhāraḥ sthitvādyāhaṃ pare 'hani / bhokṣyāmi puṇḍarīkākṣa śaraṇaṃ me bhavācyuta // narp_1,23.15 // imaṃ mantraṃ samuccārthaṃ deva devasya cakriṇaḥ / bhaktibhāvena tuṣṭātmā upavāsaṃ samarpayet // narp_1,23.16 // devasya purataḥ kuryājjāgaraṃ niyato vratī / gītairvādyaiśaaca nṛtyaiśca purāṇaśravaṇādibhiḥ // narp_1,23.17 // tataḥ prātaḥ samutthāya dvādaśīdivase vratī / snātvā ca vidhivadviṣṇuṃ pūjayatprayatendriyaḥ // narp_1,23.18 // pañcāmṛtena saṃsnāpya ekādaśyāṃ janārddanam / dvādaśyāṃ payasā vipra harisārupapyamaṣaśnute // narp_1,23.19 // ajñānatimirāndhasya vratenānena keśava / prasīda sumukho bhūtvā jñānadṛṣṭiprado bhava // narp_1,23.20 // evaṃ vijñāpya viprendra mādhavaṃ susamāhitaḥ / brahmaṇānbhojayecchaktyā dadyādvai dakṣiṇāṃ tathā // narp_1,23.21 // tataḥ svabandhubhiḥ sārddhaṃ nārāyaṇaparāyaṇaḥ / kṛtapañcamahāyajñaḥ svayaṃ bhuñjīta vāgyataḥ // narp_1,23.22 // evaṃ yaḥ prayataḥ kuryātpuṇyamekādaśīvratam / sa yāti viṣṇubhavanaṃ punarāvṛttidurlabham // narp_1,23.23 // upavāsavrataparo dharmakāryacaparāyaṇaḥ / cāṇḍālānpatakitāṃścaiva nekṣedapi kadācana // narp_1,23.24 // nāstikānbhinnamaryodānnindakānpiśunāṃstathā / upavāsa vrataparo nālapecca kadācana // narp_1,23.25 // vṛṣalīsūtipoṣṭāraṃ vṛṣalīpatimeva ca / ayājyayājakaṃ caiva nālapetsarvadā vratī // narp_1,23.26 // kuṇḍaśinaṃ gāyakaṃ ca tathā devalakāśinam / bhiṣajaṃ kāvyakarttāraṃ devadvijavirodhinam // narp_1,23.27 // parānnalolupaṃ caiva parastrīnirataṃ tathā / vratopavāsanirato vāṅmātreṇāpi nārcayet // narp_1,23.28 // ityevamādibhiḥ śuddho vaśī sarvahite rataḥ / upavāsaparo bhūtvā parāṃ siddhimavānpuyāt // narp_1,23.29 // nāsti gaṅgāsamaṃ tīrthaṃ nāsti mātṛsamoguruḥ / nāstu viṣṇusamaṃ daivaṃ tapo nānaśanātparam // narp_1,23.30 // nāsti kṣamāsamā mātā nāsti kīrtisamaṃ dhanam / nāsti jñānasamo lābho lābho na ca dharma samaḥ pitā // narp_1,23.31 // na vivekasamo bandhurmaikādaśyāḥ paraṃ vratam / atrāpyudāharantīmamitihāsaṃ purātanam // narp_1,23.32 // saṃvādaṃ bhadraśīlasya tatpiturgulavasya ca / purā higālavo nāma muniḥ satyaparāyaṇaḥ // narp_1,23.33 // uvā casa narmadātīrere śānto dāntastaponidhiḥ / bahuvṛkṣasamākīrṇe gajabhalluniṣevite // narp_1,23.34 // siddhacāraṇagandharva yakṣavidyādharānvite / kandamūlaphalaiḥ pūrṇe munivṛndaniṣedite // narp_1,23.35 // gālavo nāma viprendro nivāsamakasecciram / tasyābhavadbhadraśīla iti khyātaḥ suto vaśī // narp_1,23.36 // jāntismaro mahābhāgo nārāyaṇaparāyaṇaḥ / bālakrāḍanakāle 'pi bhadraśīlo mahāmatiḥ // narp_1,23.37 // mṛdā ca viṣṇoḥ pratimāṃ kṛtvā pūjayate kṣaṇam / vayasyānbodhayeccāpi viṣṇuḥ pūjyo naraiḥ sadā // narp_1,23.38 // ekādaśīvrataṃ caiva karttavyamapi paṇḍitaiḥ / evaṃ te bodhitāstena śiśavo 'pi munīśvara // narp_1,23.39 // hariṃ mṛdaiva nirmāya pṛthaksaṃbhūya vā mudā / arcayanti mahābhāgā viṣṇubhaktiparāyaṇāḥ // narp_1,23.40 // namaskurvanbhadramati rviṣṇave sarvaviṣṇave / sarveṣāṃ jagatāṃ svasti bhūyādityabravīdidam // narp_1,23.41 // krīḍākāle muhūrtaṃ vā muhūrtārddhamathāpi vā / ekādaśīti saṃkalpyavrataṃ yacchati keśave // narp_1,23.42 // evaṃ sucaritaṃ dṛṣṭvā tanayaṃ gālavo muniḥ / apṛcchadvismayāviṣṭaḥ samāliṅgya taponidhiḥ // narp_1,23.43 // gālava uvāca bhadraśīla mahābhāga bhadraśīlo 'si suvrata / caritaṃ maṅgalaṃ yatte yogināmapi durlabham // narp_1,23.44 // haripūjāparo nityaṃ sarvabhūtahiterataḥ / ekādaśīvrataparo niṣiddhācāravarjitaḥ / nirddhandvo nirmamaḥ śānto haridhyānaparāyāṇaḥ // narp_1,23.45 // evametādṛśī buddhiḥ kathaṃ jātārbhakasyate / vināpi mahatāṃ sevāṃ haribhaktirhi durlabhā // narp_1,23.46 // svabhāvato janasyāsya hyavidyākāmakarmasu / pravarttate matirvatsa kathaṃ te 'laukikī kṛtiḥ // narp_1,23.47 // satsaṅge 'pi manuṣyāṇāṃ pūrvapuṇyātirekataḥ / jāyate bhagavadbhaktistadahaṃ vismayaṃ gataḥ // narp_1,23.48 // pṛcchāmi prītimāpannastadbhavānvaktumarhati / bhadraśīlo muniśreṣṭhaḥ pitraivaṃ suvikalpitaiḥ // narp_1,23.49 // jātismaraḥ sukṛtātmā hṛṣathṭaprahasitānanaḥ / svānabhrutaṃ yathāvrataṃ sarvaṃ pitre nyavedayat // narp_1,23.50 // bhadraśīla uvāca śṛṇu tāta muniśreṣṭha hyanubhūtaṃ mayā purā / jātismaratvājjānāmi yamena paribhāṣitam // narp_1,23.51 // etacchatvā mahābhāgo gālavo vismayonvitaḥ / uvāca prītimāpanno bhadraśīlaṃ mahāmatim // narp_1,23.52 // gālava uvāca kastvaṃ pūrvaṃ mahābhāga kimuktaṃ ca yamena te / kasya vā kena vā hetostatsarvaṃ vaktumarhasi // narp_1,23.53 // bhadraśīla uvāca ahamāsaṃ purā tāta rājā somakulodbhavaḥ / dharmakīrtiriti khyāto dattātragheyeṇa śāsitaḥ // narp_1,23.54 // nava varṣasahasrāṇi mahīṃ kṛtstramapālayam / adharmāśca tathā dharmā mayā tu bahavaḥ kṛtāḥ // narp_1,23.55 // tataḥ śriyā pramatto 'haṃ bahvadharmama kāripam / pāpaṇḍajanasaṃsargātpāpaṇḍacarito 'bhavam // narp_1,23.56 // purārjitāni puṇyāni mayā tu subahūnyapi / pāpaṇḍairbādhito 'haṃ tu vedamārgaṃ samatyajam // narp_1,23.57 // makhāśca sarve vidhvastā kūṭayuktividā mayā / adharmanirataṃ māṃ tu dṛṣṭvā maheśajāḥ // narp_1,23.58 // sadaiva duṣkṛtaṃ cakruḥ ṣaṣṭāṃśastatrame 'bhavat / evaṃ pāpasamācāro vyasanābhirataḥ sadā // narp_1,23.59 // mṛgayābhirarato bhūtvā hyakadā prāviśaṃ vanam / sasainyo 'haṃ vane tatra hatvā bahuvidhānmṛgān // narp_1,23.60 // kṣuttṛṭparivṛtaḥ śrānto revātīramupāgamam / ravitīkṣṇātapalkānto revāyāṃ snānamācaram // narp_1,23.61 // ahaṣṭasainya ekākī pīḍyamānaḥ kṣudhā bhṛśam // narp_1,23.62 // sametāstatragha ye kecidrevātīranivāsinaḥ / ekādaśīvrataparā mayā dṛṣṭvā niśāmukhe // narp_1,23.63 // nirāhāraśca tatrāhame kākī katajjanaiḥ saha / jāgaraṃ kṛtavāṃśvāpi senayā rahito niśi // narp_1,23.64 // adhvaśramapariśrāntaḥ kṣutpipāsāprapīḍitaḥ / tatraiva jāgarānte 'haṃ tātapañcatvamāgataḥ // narp_1,23.65 // tato yamabhaṭairbaddho mahādaṃṣṭrābhayaṅkaraiḥ / anekalkeśasaṃpannamārgeṇātpo yamāntikam / daṃṣṭrākarālavadanamapaśyaṃ samavartinam // narp_1,23.66 // atha kāliścitragutpamāhūyedamabhāṣata / asya śikṣāvidhānaṃ ca yathāvadvada paṇḍitaṃ // narp_1,23.67 // evamuktaścitragutpo dharmarājena sattama / ciraṃ vicārayāmāsa punaścedamabhāpata // narp_1,23.68 // asau pāparataḥ satyaṃ tathāpi śṛṇu dharmapa / ekādaśyāṃ nirāhāraḥ sarvapāpaiḥ pramucyate // narp_1,23.69 // eṣa revātaṭe ramye nirāhāro harerdine / jāgaraṃ copavāsaṃ ca kṛtvā niṣaapāpatāṃ gataḥ // narp_1,23.70 // yāni kāni ca pāpāni kṛtāni subahūni ca / tāni sarvāṇi naṣṭāni hyupavāsaprabhāvataḥ // narp_1,23.71 // evamukto dharmarājaścitragutpena dhīmatā /' nānāma daṇḍavadbhūmau mamāgre so 'nukaṃpitaḥ // narp_1,23.72 // pūjayāmāsa māṃ tatra bhaktibhāvena dhairmarāṭ / tataśca svabhaṭānsarvānāhūyedamuvāca ha // narp_1,23.73 // dharmarāja uvāca śṛṇudhvaṃ madvaco dūtā hitaṃ vakṣyāmyanuttamamam / dharmamārgaratā nmartyānmānayadhvaṃ mamāntikam // narp_1,23.74 // ye viṣṇupūjanaratāḥ prayatāḥ kṛtajñāścaikādaśīvrataparā vijitendriyāśca / nārāyaṇācyutahare śaraṇaṃ bhaveti śāntā vadanti satataṃ tarasātyajadhvam // narp_1,23.75 // nārāyaṇācyuta janārdana kṛṣṇa viṣṇo padmeśa padmajapitaḥ śiva śaṅkareti / nityaṃ vadantyakhilaloka hitāḥ praśāntā dūradbhaṭāstyajatā tānna mamaiṣu śikṣā // narp_1,23.76 // nārāyaṇārpitakṛtānharibhaktibhajaḥ svācāramārganiratān gurusevakāṃśca / satpātradāna niratāṃśca sudīnapāllāndūtāstyajadhvamaniśaṃ harināmasaktān // narp_1,23.77 // pāṣaṇḍasaṅgarahitāndvijabhaktiniṣṭhānsatsaṃgalollupatarāṃśca tathātitheyān / śaṃbhau harau ca samabuddhimatastathaiva dūtāstyajadhvamupakāraparāñjanānām // narp_1,23.78 // ye varjitā harikathāmṛtasevanaiśca nārāyaṇasmṛtiparāyaṇamānasaiśca // virpandrapādajalasecanato 'prahṛṣṭāṃstānpāpino mama bhaṭā gṛhamānayadhvam // narp_1,23.79 // ye mātṛtātaparibhartsanaśīlinaśca lokadviṣo hitajanāhitakarmaṇaśca / devasvalobhaniratāñjananāśakartṛānatrānayadhvamaparādhaparāṃśca dūtāḥ // narp_1,23.80 // ekādaśīvrataparāṅmukhamugraśīlaṃ lokāpavādanirataṃ paranindakaṃ ca / grāmasya nāśakaramuttamavairayuktaṃ dūtāḥ samānayata vipradhaneṣu lubdham // narp_1,23.81 // ye viṣṇubhaktivimukhāḥ praṇamanti naiva nārāyaṇaṃ hi śaraṇāgatapālakaṃ ca / viṣṇavālayaṃ ca nahi yānti narāḥ sumūrkhāstānānayadhvamatipāparatānprasāhya // narp_1,23.82 // evaṃ śrutaṃ yadā tatra yamena paribhāṣitam / mayānutāpadagdhena smṛtaṃ tatkarma ninditam // narp_1,23.83 // asatkarmānutāpena saddharmaśravaṇena ca / tatraiva sarvapāpāni niḥśeṣāṇi gatāni me // narp_1,23.84 // pāpaśeṣādvinirmuktaṃ harisārupyatāṃ gatam / sahasrasūryasaṃkāśaṃ praṇanāma yamaśca tam // narp_1,23.85 // evaṃ dṛṣṭvā vismitāste yamadūtā bhayotkaṭāḥ / viśvāsaṃ paramaṃ cakruryamena paribhāṣite // narp_1,23.86 // tataḥ saṃpūjya māṃ kālo vimānaśatasaṃkulam / sadyaḥ saṃpreṣayāmāsa tadviṣṇoḥ paramaṃ padam // narp_1,23.87 // vimānakoṭibhiḥ sārddhaṃ sarvabhogasamanvitaiḥ / karmaṇā tena viprarṣe viṣṇuloke mayoṣitam // narp_1,23.88 // kalpakoṭisahasrāṇi kalpakoṭiśatāni ca / sthitvā viṣṇupadaṃ paścādindralokamupagamam // narp_1,23.89 // tatrāpi sarvabhogāḍhyaḥ sarvadevanamaskṛtaḥ / tāvatkālaṃ divisthitvā tato bhūmimupāgataḥ // narp_1,23.90 // atrāpi viṣṇubhaktānāṃ jāto 'haṃ bhavatāṃ kule / jātismaratvāḍajjānāmi sarvametanmunīśaavara // narp_1,23.91 // tasmādviṣṇvarcanodyogaṃ karomi saha bālakaiḥ / ekādaśīvratamidamiti na jñātavānpurā // narp_1,23.92 // jātismṛtiprabhāveṇa tajjñātaṃ sāṃprataṃ mayā / atra svenāpi yatkarma kṛtaṃ tasya phalaṃ tvidam // narp_1,23.93 // ekādaśīvrataṃ bhaktyā kurvatāṃ kimuta prabho / tasmāccariṣye viprendra śubhamekādaśīvratam // narp_1,23.94 // viṣṇupūjāṃ cāharahaḥ paramasthānakāṅkṣayā / ekādaśīvrataṃ yattu kurvanti śraddhayā narāḥ // narp_1,23.95 // teṣāṃ tu viṣṇubhavanaṃ paramānandadāyakam / evaṃ putravacaḥ śrutvā saṃtuṣṭo gālavo muniḥ // narp_1,23.96 // avāpa paramāṃ tuṣṭiṃ manasā cātiharṣitaḥ / majjanma saphalaṃ jātaṃ maddhaṃśaḥ pāvanīkṛtaḥ // narp_1,23.97 // yatastvaṃ madagṛhe jāto viṣṇubhaktiparāyaṇaḥ / iti saṃtuṣṭacittastu tasya putrasya karmaṇā // narp_1,23.98 // haripūjāvidhānaṃ ca yathāvatsamabodhayat / ityetatte muniśreṣṭha yathāvatkathitaṃ mayā / saṃkocavistarābhyāṃ ca kimanyacchrotumicchasi // narp_1,23.99 // iti śrībṛhannāradīye purāṇe pūrvabhāge prathamapāde vratākhyāne ekādaśīvratamahimānuvarṇanaṃ nāma trayoviṃśo 'yāyaḥ sūta uvāca etanniśamya sanakoditamaprameyaṃ puṇyaṃ harerdinabhavaṃ nikhilottamaṃ ca / pāpaughaśāntikaraṇaṃ vratasāramevaṃ brahmātmajaḥ punarabhāṣata harṣayuktaḥ // narp_1,24.1 // nārada uvāca kathitaṃ bhavatā sarvaṃ mune tattvārthakovida / vratākhyānaṃ mahāpuṇyaṃ yathāvaddharibhaktidam // narp_1,24.2 // idānīṃ śrotumicchāmi varṇācacāravidhiṃ mune / tathā sarvāśramācāraṃ prāyaścittavidhiṃ tathā // narp_1,24.3 // etatsarvaṃ mahābhāga sarvatattvārthakovida / kṛpayā parayā mahyaṃ yathāvadvaktumarhasi // narp_1,24.4 // sanaka uvāca śṛṇuṣva muniśārdūla yathā bhaktapriyaṅkaraḥ / varṇāśramācāraparaiḥ pūjyate hariravyayaḥ // narp_1,24.5 // manvādyairuditaṃ yacca varṇāśramanibandhanam / tatte vakṣyāmi vidhivadbhakto 'si tvamadhokṣaje // narp_1,24.6 // brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścatvāra eva te / varṇā iti samākhyātā eteṣu brāhmaṇo 'dhikaḥ // narp_1,24.7 // brāhmaṇāḥ kṣatriyā vaiśyā dvijāḥ proktāstrayastāthā / mātṛtaścopanayanāddi jatvaṃ prāpyate tribhiḥ // narp_1,24.8 // etairvarṇaiḥ sarvadharmāḥ kāryā varṇānurupataḥ / svavarṇadharmatyagena pāṣaṇḍaḥ procyate budhaiḥ // narp_1,24.9 // svagṛhyacoditaṃ karmadvijaḥ kurvankṛtī bhavet / anyathā patito bhūyātsarvadharmabahiṣkṛtaḥ // narp_1,24.10 // yugadharmaḥ parigāryā verṇairetairyathocitam / deśācārāstathāgrāhyāḥ smṛtidharmāvirodhataḥ // narp_1,24.11 // karmaṇā manasā vācā yatnāddharṃmaṃ samācaret / asvargyaṃ lokavidviṣṭaṃ dharmyamapyācarennatu // narp_1,24.12 // samudrayātrāsvīkāraḥ kamaṇḍaluvidhāraṇam / dvijānāmasavarṇāsu kanyā sūpayamastathā // narp_1,24.13 // devarācca sutotpattirmadhuparke paśorvadhaḥ / māṃsādanaṃ tathā śrāddhe vānaprasthaāśramastathā // narp_1,24.14 // dattākṣatāyāḥ kanyāyāḥ punardānaṃ varāya ca / naiṣṭikaṃ brahmacaryaṃ ca naramedhāścamedhakau // narp_1,24.15 // mahāprasthānagamanaṃ gomedhaśca tathā makhaḥ / etāndharmānkaliyuke varjyānāhurmanīṣiṇaḥ // narp_1,24.16 // deśācārāḥ parigrāhyāstattaddeśagatairnaraiḥ / anyathā patito jñeyaḥ sarvadharmabahiṣkṛtaḥ // narp_1,24.17 // brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca dvijottamā / kriyāḥ sāmānyato vakṣye tacchṛṇuṣva samāhitaḥ // narp_1,24.18 // dānaṃ dadyārdvahmaṇebhyastathā yajñairyajetsurān / vṛttyarthaṃ yācayeccaiva anyānadhyāpayettathā // narp_1,24.19 // yājayedyajane yogyānvipro nityodakī bhavet / kuryyācca vedagrahaṇaṃ tathāgreśca parigraham // narp_1,24.20 // grāhyer dvye ca pārakye samabuddhirbhavettathā / sarvalokahitaṃ kṛryānmṛduvākyamudīrayet // narp_1,24.21 // ṛtāvabhigamaḥ patnyāṃ śasyate brāhmaṇasya vai / na kasyāpyahitaṃ brūyādviṣṇupūjāparo bhavet // narp_1,24.22 // dadyāddānāni viprebhyaḥ kṣatriyo 'pi dvijottama / kuryyācca vedagrahaṇaṃ yajñairddevānyajettathā // narp_1,24.23 // śastrājīvī bhaveccaiva pālayeddharmato mahīm / duṣṭānāṃ śāsanaṃ kuryyācchiṣṭānāṃ pālanaṃ tathā // narp_1,24.24 // pāśupālyaṃ ca vāṇijyaṃ kṛṃṣiśca dvijasattama / vedasyādhyayanaṃ caiva vaiśyasyāpi prakīrttitam // narp_1,24.25 // kuryācca dāragrahaṇaṃ dharmāścaiva samācaret / krayavikrayajarvāpi dhanaiḥ kārukriyodbhavaiḥ // narp_1,24.26 // dadyāddānāni śūdro 'pi pākayajñairyajenna ca / brāhmaṇakṣatriyaviśāṃ śuśrūṣāni rato bhavet // narp_1,24.27 // ṛtukālābhigāmīca svadāreṣu bhavettathā / sarvalokahitoṣitvaṃ maṅgalaṃ priyavāditā // narp_1,24.28 // anāyāso manoharṣastitikṣā nātimānitā / sāmānyaṃ sarvavarṇānāṃ munibhiḥ parikīrtitam // narp_1,24.29 // sarve ca munitāṃ yānti svāśramocitakarmaṇā / brāhmaṇaḥ kṣatriyācāramāśrayedāpadi dvija // narp_1,24.30 // kṣatriyo 'pi ca viḍvṛttimatyāpadi samāśrayet / nāśrayecchūdravṛttiṃ tu atyāpadyapi vai dvijaḥ // narp_1,24.31 // yadyāśrayeddijo mūḍhastadā cāṇḍāsatāṃ vrajet / brāhmaṇakṣatriyaviśāṃ trayāṇāṃ munisattama // narp_1,24.32 // catvāra āśramāḥ proktāḥ pañcamo nopapadyate / brahmacārī gṛhī vānaprastho bhikṣuśca sattama // narp_1,24.33 // caturbhirāśramairebhiḥ sādhyate dharma uttamaḥ / viṣṇustuṣyati viprendra karmayogaratātmanaḥ // narp_1,24.34 // niḥspṛhāśāntamanasaḥ svakarmaniratasya ca / tato yāti paraṃ sthānaṃ yato nāvarttate punaḥ // narp_1,24.35 // iti śrībṛhannārāyaṇapurāṇe pūrvabhāge prathamapāde sadācāro nāma caturviśo 'dhyāyaḥ sanaka uvāca varṇāśramācāravidhiṃ pravakṣyāmi viśeṣataḥ / śṛṇuṣva tanmuniśreṣṭha sāvadhānena cetasā // narp_1,25.1 // yaḥ svadharmaṃ parityajya paradharmaṃ samācaret / pāṣaṇḍaḥ sa hi vijñeyaḥ sarvadharmabahiṣkṛtaḥ // narp_1,25.2 // garbhādhānādisaṃskārāḥ kāryā mantravidhānataḥ / strīṇāmamantrataḥ kāryā yathākālaṃ yathāvidhi // narp_1,25.3 // sīmantakarma prathamaṃ caturthe māsi śasyate / ṣaṣṭe vā satpame vāpi aṣṭame vāpi kārayet // narp_1,25.4 // jāte putre pitā snātvā sacailaṃ jātakarma ca / kuryyācca nāndīśrāddhaṃ ca svastivācanapūrvakam // narp_1,25.5 // hemnā vā rajatenāpi vṛddhiśrāddhaṃ prakalpayet / annena kārayedyastu sa caṇḍāla samo bhavet // narp_1,25.6 // kṛtvābhyudayikaṃ śrāddhaṃ pitā putraghasya vāgyataḥ / kurvīta nāmanirddeśaṃ sūtakānte yathāvidhi // narp_1,25.7 // aspaṣṭamarthahīnaṃ ca hyatigurva kṣarānvitam / na dadyānnāma viprenda tathā ca viṣathamākṣaram // narp_1,25.8 // tṛtīyavarṣe caulaṃ ca pañcame ṣaṣṭasaṃmite / satpame cāṣṭame vāpi kuryād gṛhyoktamārgataḥ // narp_1,25.9 // daivayogādatikrānte garbhādhānādikarmaṇi / kartavyaḥ pādakṛcchro vai caule tvarddhaṃ prakalpayet // narp_1,25.10 // garbhāṣṭame 'ṣṭame vābde baṭukasyopanāyanam / āṣoḍaśābdaparyantaṃ gauṇaṃ kālamuśanti ca // narp_1,25.11 // garbhaikādaśame 'bde tu rājanyasyopanāyanam / ādvāviṃśābdaparyantaṃ kālamāhurvipaścitaḥ // narp_1,25.12 // vaiśvopanayanaṃ proktaṃ garbhāddvādaśame tathā / caturviṃśābdaparyantaṃ gauṇamāhurmanīṣiṇaḥ // narp_1,25.13 // etatkālāvadheryasya dvijasyātikramo bhavet / sāvitrīpatitaṃ vidyāttaṃ tu naivālapetkadā // narp_1,25.14 // dvijopanayane vipra mukhyakālavyatikrame / dvādaśābdaṃ caretkṛcchraṃ paścājcāndrāyaṇaṃ tathā / sāṃtapanadvayaṃ caiva kṛtvā karma samācaret // narp_1,25.15 // anyathaā patitaṃ vidyātkarttāpi brahmahā bhavet / rmauñjī viprasya vijñeyā dhanurjyā kṣattriyasya tu // narp_1,25.16 // āvī vaiśyasya vijñeyā śrūyatāmajine tathā / viprasya coktamaiṇeyaṃ rauravaṃ kṣatriyasya tu // narp_1,25.17 // ājaṃ veśyasya vijñeyaṃ daṇḍānvakṣye yathākramam / pālāśaṃ brāhmaṇasyoktaṃ nṛpasyaudumbaraṃ tathā // narp_1,25.18 // bailvaṃ vaiśyasya vijñeya tatpramāṇaṃ śṛṇuṣva me / viprasya keśamānaṃ syādālalāṭaṃ nṛpasya ca // narp_1,25.19 // nāsāgrasaṃmitaṃ daṇḍaṃ vaiśyasyāhurvipaścitaḥ / tathā vāsāṃsi vakṣaghyāmi viprādīnāṃ yathākramam // narp_1,25.20 // kaṣāyaṃ caiva māñjiṣṭaṃ hāridraṃ ca prakīrtitam / upanīto dvijo vipra paricaryāparo guroḥ // narp_1,25.21 // vedagrahaṇaparyantaṃ nivasedguruveśmani / prātaḥ snāyī bhavedvarṇī samitkuśaphalādikān // narp_1,25.22 // gurvarthamāharennityaṃ kalye kalye munīśvara / yajñopavītamajinaṃ daṇḍaṃ ca munisattama // narp_1,25.23 // naṣṭe bhraṣṭe navaṃ mantrāddhṛtvā bhraṣṭaṃ jale kṣipet / varṇino varttanaṃ prāhurbhikṣānnenaiva kevalam // narp_1,25.24 // bhikṣā ca śrotriyāgārādāharetprayatendriyaḥ / bhavatpūrvaṃ brāhmaṇasya bhavanmadhyaṃ nṛpasya ca // narp_1,25.25 // bhavadatyaṃ viśaḥ proktaṃ bhikṣāharaṇakaṃ vacaḥ / sāṃyaprātarvahnikāryaṃ yathācāraṃ jitendriyaḥ // narp_1,25.26 // kuryātpratidinaṃ varṇīṃ brahmayajñaṃ ca tarpaṇam / agnikāryaparityāgī patitaḥ procyate budhaiḥ // narp_1,25.27 // brahmayajñavihīnaśca brahmahā parikīrtitaḥ / devatābhyarccanaṃ kuryācchuśrūṣānupadaṃ guroḥ // narp_1,25.28 // bhikṣānnaṃ bhojayennityaṃ naikānnāśī kadācana / ānīyānindyaviprāṇāṃ gṛhādbhikṣāṃ jitendriyaḥ // narp_1,25.29 // nivedya gurave 'śrīyādvāgyatastadanughajñayā / madhustrīmāṃsalavaṇaṃ tāmbūlaṃ dantadhāvanam // narp_1,25.30 // ucchiṣṭabhojanaṃ caiva divāsvāpaṃ ca varjayet / chātraghapāduka gandhāṃśca tathā mālyānulepanam // narp_1,25.31 // jalakeliṃ nṛtyagītavādyaṃ tu parivarjayet / parivādaṃ copatāpaṃ vipralāpaṃ tathāñjanam // narp_1,25.32 // pāṣaṇḍa janasaṃyogaṃ śūdrasaṃgaṃ ca varjayet / abhivādanaśīlaḥ syād vṛddheṣu ca yathākramam // narp_1,25.33 // jñānavṛddhāstapovṛddhā vayovṛddhā iti trayaḥ / ādhyātmikā diduḥkhāni nivārayati yo guruḥ // narp_1,25.34 // vedaśāstropadeśena taṃ pūrvamabhivādayet / asāvahamiti brūyāddijo vai hyabhivādane // narp_1,25.35 // nābhivādyāśca vipreṇa kṣaghatriyādyāḥ kathañcana / nāstikaṃ bhinnamaryādaṃ kṛtanghaṃ grāmayājakam // narp_1,25.36 // stenaṃ ca kitavaṃ caiva kadācinnābhivādayet / pāṣaṇḍaṃ patitaṃ vrātyaṃ tathā nakṣaghatrajīvinam // narp_1,25.37 // tathā pātakinaṃ caiva kadācinnābhivādayet / unmattaṃ ca śaṭhaṃ dhūrttaṃ dhāvantamaśuciṃ tathā // narp_1,25.38 // abhyaktaśirasaṃ caiva japantaṃ nābhivādayet / vivādaśīlinaṃ cañjaṃ vamantaṃ jalamadhyagam // narp_1,25.39 // bhikṣānnadhāriṇaṃ caiva śayānaṃ nābhivādayet / bhartṛnghīṃ puṣpiṇīṃ jārāṃ sūtikāṃ garbhapātinīm // narp_1,25.40 // kṛtanghīṃ ca tathā caṇḍīṃ kadācinnābhivādayet / sabhāyāṃ yajñaśālāyāṃ devatāyataneṣvapi // narp_1,25.41 // pratyekaṃ tu namaskāro hṝnti puṇyaṃ purākṛtam / śrāddhaṃ vrataṃ tathā dānaṃ devatābhyārcanaṃ tathā // narp_1,25.42 // yajñaṃ ca tarpaṇaṃ caiva kurvantaṃ nābhivādayet / kṛte 'bhivādane yastu na kuryā tprativādanam // narp_1,25.43 // nābhivādyaḥ sa vijñeyo yayā śūdrastathaiva saḥ / prakṣālya pādāvācamya gurorabhimukhaḥ sadā // narp_1,25.44 // tasya pādau ca saṃgṛhya adhīyīta vicakṣaṇaḥ / aṣṭakāsu caturdaśyāṃ pratipatparvaṇostathā // narp_1,25.45 // mahābharaṇyāṃ vipredraṃ śravaṇadvādaśīdine / bhādrapadāparapakṣe dvitīyāyāṃ tathaiva ca // narp_1,25.46 // māghasya śuklasatpamyāṃ navamyāmāśrinasya ca / pariveṣaṃ gate sūrye śrotriye gṛhamāgate // narp_1,25.47 // bandhite brahmaṇe caiva pravṛddhakalahe tathā / saṃdhyāyāṃ garjite meghe hyakāle parivarṣaṇe // narp_1,25.48 // ulkāśaniprapāte ca tathā vipre 'vamānite / manvādiṣu ca devarṣe yugādiṣu caturṣvapi // narp_1,25.49 // nādhīyīta dvijaḥ kaścitsarvakarmaphalotsukaḥ / tṛtīyā prādhave śuklā bhādre kṛṣṇā traghayodaśī // narp_1,25.50 // kārttike navamī śuddhā māghe pañcadaśī tithiḥ / etā yugādyāḥ kathitā dattasyākṣayakārikāḥ // narp_1,25.51 // manvādīṃśca pravakṣyāmi śṛṇuṣva susamāhitaḥ / akṣayukchuklanavamī kārtike dvādaśī sitā // narp_1,25.52 // tṛtīyā caighatramāsasya tathā bhādrapadasya ca / āṣāḍhaśukladaśamī sitā māghasya satpamī // narp_1,25.53 // śrāvaṇasyāṣṭamī kṛṣṇā tathāṣāḍhī ca pūrṇamā / phaālgunasya tvamāvāsyā pauṣasyaikādaśī sitā // narp_1,25.54 // kārtikī phaālgunī caighatrīṃ jyaiṣṭhī pañcadaśī sitā / manvādayaḥ samākhyātā dattasyākṣayakārikāḥ // narp_1,25.55 // dvijaiḥ śraddhaṃ cakarttavyaṃ manvādiṣu yugādiṣu / śrāddhe nimantrite caivagrahaṇe candrasūryayoḥ // narp_1,25.56 // ayanadvitaye caiva tathā bhūkaṃpane mune / galagrahe durddine ca nādhīyīta kadācanā // narp_1,25.57 // evamādiṣu sarveṣu anadhyāyeṣu nārada / adhīyatāṃ sumūḍhānāṃprajāṃprajñāṃyaśaḥ śriyam // narp_1,25.58 // āyuṣyaṃ balamārogyaṃ nikṛntati yamaḥ svayam / anadhyāye tu yo 'dhīte taṃ vidyādvrahmaghātakam // narp_1,25.59 // na taṃ saṃbhāṣayedviprana tena saha saṃvaset / kuṇḍagolakayoḥ kecijjaḍādīnāṃ ca nārada // narp_1,25.60 // vadanti copanayanaṃ tatputrādiṣu kecana / anadhītya tu yo vedamanyatra kurute śramam // narp_1,25.61 // śūdratulyaḥ sa vijñeyo narakasya priyo 'tithiḥ / anadhītaśrutirvipra ācāra pratipadyate // narp_1,25.62 // nācāraphalamānpoti yathā śūdrastathaiva saḥ / nityaṃ naimittikaṃ kāmyaṃ yaccānyatkarma vaidikam // narp_1,25.63 // anadhītasya viprasya sarvaṃ bhavati niṣphalam / śabdabrahmamayo viṣṇurvedaḥ sākṣāddhāri smṛkataḥ // narp_1,25.64 // vedādhyāyī tato vipraḥ sarvānkāmānavānpuyāt // narp_1,25.65 // iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde smārtācāreṣu varṇāśramadharmeṣvadhyayanādidharmanirupaṇaṃ nāma pañcaviṃśo 'dhyāyaḥ sanaka uvāca vedagrahaṇaparyantaṃ śuśrūṣāniyato guroḥ / anujñātastatastena kuryādagniparigraham // narp_1,26.1 // vedāśca dharmaśāstrāṇi vedāṅgānyapi ca dvijaḥ / adhītya gurave dattvā dakṣiṇāṃ saṃviśedvṛham // narp_1,26.2 // rupalāvaṇyasaṃpannāṃ saguṇāṃ sukulodbhavām / dvijaḥ samudvahetkanyāṃ suśīlāṃ dharma cāriṇīm // narp_1,26.3 // mātṛtaḥ pañcamīṃ dhīmānpitataḥ satpamīṃ tathā / dvijaḥ samudvahetkanyathā gurutalparāḥ // narp_1,26.4 // rogiṇīṃ caiva vṛttākṣīṃ sarogakulasaṃbhavām / atikeśāmakeśāmakeśāṃ ca vācālāṃ nodvahedvudhaḥ // narp_1,26.5 // kopānāṃ vāmanāṃ caiva dīrghadehāṃ virupiṇīm / nyānādhikāṅgīmunmattāṃ piśunāṃ nodvahed budhaḥ // narp_1,26.6 // sthūlagulphaāṃ dīrghajaṅghāṃ tathaiva puruṣākṛtim / śmaśruvyañjanasaṃyuktāṃ kubjāṃ caivādvahenna ca // narp_1,26.7 // vṛthāhāsyamukhīṃ caiva sadānyagṛha vāsinīm / vivādaśīlāṃ bhramitāṃ niṣṭhurāṃ nodvahedrudhaḥ // narp_1,26.8 // bahvaśinīṃ sthīladantāṃ sthūloṣṭhīṃ ghurghurasvanām / atikṛṣṇāṃ raktavarṇāṃ dhūrtāṃ naivodvahe dvudhaḥ // narp_1,26.9 // sadā rodanaśīlāṃ ca pāṇḍurābhāṃ ca kutsitām / tāsaśvāsādisaṃyuktāṃ nidrāśīlāṃ ca nodvahet // narp_1,26.10 // anarthabhāṣiṇīṃ caiva lokadveṣa parāyaṇām / parāpavādaniratāṃ taskārāṃ nodvahedvudhaḥ // narp_1,26.11 // dīrghanāsāṃ ca kitavāṃ tanūruhavibhūṣigatām / garvitāṃ bakavṛttiṃ ca sarvathā nodvahedvudhaḥ // narp_1,26.12 // bālabhāvādavijñātasvabhāvāmudvahedyadi / pragalbhāṃ vāguṇāṃ jñātvā sarvathā tāṃ parityajet // narp_1,26.13 // bharttṛputreṣu yā nārī sarvadā niṣṭhurā bhavet / parānukūlinī yā ca sarvathā tāṃ parityajet // narp_1,26.14 // vivāhāścāṣṭadhā jñeyā brāhmādyā munisattama / pūrvaḥ pūrvo varo jñeyaḥ pūrvābhāve paraḥ paraḥ // narp_1,26.15 // brāhno daivastathaivārṣaḥ prājāpatyastathāsuraḥ / gāndharvo rākṣasaścaiva paiśācaścāṣṭamo mataḥ // narp_1,26.16 // brāhmeṇa ca vivāhena vaivāhyo vai dvijottamaḥ / daivenāpyathavā vipra kecidārṣaṃ pracakṣate // narp_1,26.17 // prājāpatyādayo vipra vivāhāḥ pañcaja garhitāḥ / abhāveṣu tu pūrveṣāṃ kuryādeva parānbudhaḥ // narp_1,26.18 // yajñopavītadvitayaṃ sottarīyaṃ ca dhārayet / suvarṇakuṇḍale caiva dhautavastradvayaṃ tathā // narp_1,26.19 // anulepanalitpāṅgaḥ kṛttakeśanakhaḥ śuciḥ / dhārayedvaiṇavaṃ daṇḍaṃ sodakaṃ ca kamaṇḍalum // narp_1,26.20 // uṣṇīṣamamalaṃ chatraṃ pāduke cāpyupānahau / dhārayetpuṣpamālye ca sugandhaṃ priyadarśanaḥ // narp_1,26.21 // nityaṃ svādhyāyaśīlaḥ syādyathācāraṃ samācaret / parānnaṃ naiva bhuñjīta paravādaṃ ca varjayet // narp_1,26.22 // pādena nākrametpādamucchiṣṭaṃ naiva laṅghayet / na saṃhatābhyāṃ hastābhyāṃ kaṇḍūyedātmanaḥ śiraḥ // narp_1,26.23 // pūjyaṃ devālayaṃ caiva nāpasavyaṃ vrajeddijaḥ / devārcācamanasnānavrataśrāddhakriyādiṣu // narp_1,26.24 // na bhavenmuktakeśaśca naikavastradharastathā / nāroheduṣṭrayānaṃ ca śuṣkavādaṃ ca varjayet // narp_1,26.25 // anya striyaṃ na gacchecca paiśunyaṃ parivarjayet / nāpasavyaṃ vrajedvipra goścatthānalaparvatān // narp_1,26.26 // catuṣpathaṃ caityavṛkṣarṃ devakhātaṃ nṛpaṃ tathā / asūyāṃ matsaratvaṃ ca divāsvāpaṃ ca varjayet // narp_1,26.27 // na vadetparapāpāni svapuṇyaṃ na prakāśayet / svakaṃ nāma svanakṣatraṃ mānaṃ caivātigopayet // narp_1,26.28 // na durjanaiḥ saha vase nnāśāstraṃ śṛṇuyāttathā / āsavadyūtagīteṣu dvijastu na rartiṃ caret // narp_1,26.29 // ārdrāsthi ca tathocchiṣṭaṃ śūdraṃ ca patitaṃ tathā / sarpaṃ ca bhaṣaṇaṃ spṛṣṭvā sacailaṃ snānamācaret // narp_1,26.30 // citiṃ ca citikāṣṭaṃ ca yūpaṃ cāṇḍālameva ca / spṛṣṭvā devalakaṃ caiva savāsā jalamāviśet // narp_1,26.31 // dīpakhaṭvātanucchāyākeśavas trakaṭodakam / ajāmārjaṃnimārjārareṇurddaivaṃ śubhaṃ haret // narp_1,26.32 // śūrppavātaṃ pretadhūmaṃ tathā śūdrānnabhojanam / vṛṣalīpatisaṅgaṃ ca dūrataḥ parivarjayet // narp_1,26.33 // asacchārstrārthamananaṃ khādanaṃ nakhakeśayoḥ / tathaiva nagnaśayanaṃ sarvadā parivarjayet // narp_1,26.34 // śirobhyaṅgāvaśiṣṭena tailenāṅgaṃ na lepayet / tāṃbūlamaśuciṃ nādyāttathā suptaṃ na bodhayet // narp_1,26.35 // nāśuddho 'gniṃ paricaretpūjayedgurudevatāḥ / na vāmahastenaikena pibedvakreṇa vā jalam // narp_1,26.36 // na cākramedgurośchāyāṃ tadājñāṃ ca munīśvara / na nindedyogino viprānvratino 'pi yatīṃstathā // narp_1,26.37 // parasparasya marmāṇi na kadāpi vadeddvijaḥ / darśe ca paurṇamāsyāṃ ca yāgaṃ kuryādyathāvidhi // narp_1,26.38 // upasanaṃ ca hotavyaṃ sāyaṃ prātardvijātibhiḥ / upāsanaparityāgī surāpītyucyate budhaiḥ // narp_1,26.39 // ayane viṣuve caiva yugādiṣu caturṣvapi / darśe ca pretapakṣe ca śrāddhaṃ kuryādgṛhī dvijaḥ // narp_1,26.40 // manvādiṣu mṛdāhe ca aṣṭakāsu ca nārada / nāvadhānye samāyāte gṛhī śrāddhaṃ samācaret // narp_1,26.41 // śrotriye gṛhamāyāte grahaṇe candrasūryoḥ / puṇyakṣetreṣu tīrtheṣu gṛhī śrāddhaṃ samācaret // narp_1,26.42 // yajño dānaṃ tapo homaḥ svādhyāyaḥ pitṛtarpaṇam / vṛthā bhavati tatsarvamūrddhapuṇḍraṃ vinā kṛtam // narp_1,26.43 // urddhapuṇḍraṃ ca tulasīṃ śrāddhe necchanti kecana / vṛthācāraḥ parityājyastasmācchreyo 'rthibhirdvijaiḥ // narp_1,26.44 // ityevamādayo dharmāḥ smṛtimārgapracoditāḥ / kāryā dvijātibhiḥ samyaksarvakarmaphalapradāḥ // narp_1,26.45 // sadā cāraparā ye tu teṣāṃ viṣṇuḥ prasīdati / viṣṇau prasannatāṃ yāte kimasādhyaṃ dvijottama // narp_1,26.46 // iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde smārttadhermaṣu vedādhyayanādikasya gṛhasthadharmasya ca nirupaṇaṃ nāma ṣaḍviṃśo 'dhyāyaḥ sanaka uvāca gṛhasthasya sadācāraṃ vakṣyāmi munisattama / yadrūtāṃ sarvapāpāni naśyantyeva na saṃśayaḥ // narp_1,27.1 // brāhne muhūrte cotthāya puruṣārthāvirodhinīm / vṛttiṃ saṃcintayedvipra kṛtakeśaprasādhanaḥ // narp_1,27.2 // divāsaṃdhyāsu karṇasthabrahmasūtra udaḍmukhaḥ / kuryānmūtrapurīṣe tu rātrau ceddakṣiṇāmukhaḥ // narp_1,27.3 // śiraḥ prāvṛtya vastreṇa hyantarddhāya tṛṇairmahīm / vahankāṣṭaṃ kareṇaikaṃ tāvanmaunī bhaveddvijaḥ // narp_1,27.4 // pathi goṣṭe nadītīre taḍāgagṛhasannidhau / tathā vṛkṣasya cchāyāyāṃ kāntāre vahnisannidhau // narp_1,27.5 // devālaye tathodyāne kṛṣṭabhūmau catuṣpathe / brāhmaṇānāṃ samīpe ca tathā goguruyoṣitām // narp_1,27.6 // tuṣāṅgārakapāleṣu jalamadhye tathaiva ca / evamādiṣu deśeṣu malamūtraṃ na kārayet // narp_1,27.7 // śauce yatnaḥ sadā kāryaḥ śaucamūlo dvijaḥ smṛtaḥ / śaucācāravihīnasya samastaṃ karma niṣphalam // narp_1,27.8 // śaucaṃ tu dvividhaṃ proktaṃ brāhmamābhyāntaraṃ tathā / mṛjjalābhyāṃ bahiḥ śuddhirbhāvaśuddhistathāntaram // narp_1,27.9 // gṛhītaśiśraścotthāya śaucārthaṃ mṛdamāharet /. na mūṣakādikhanitāṃ phaālotkṛṣṭāṃ tathaiva ca // narp_1,27.10 // vāpīkūpataḍāgebhyo nāharedapi mṛttikām / śaucaṃ kuryātprayatnena samādāya śubhāṃ mṛdam // narp_1,27.11 // liṅge mṛdekā dātavyā tisro vā meḍhrayordvayoḥ / etanmūtramutsarge śaucamāhūrmanīṣiṇaḥ // narp_1,27.12 // ekā liṅge gude pañca daśa vāme tathobhayoḥ / satpa tisraḥ pradātavyāḥ pādayormṛttikāḥ pṛthak // narp_1,27.13 // etacchaucaṃ viḍutsarge gandhalepāpanuttaye / etacchaucaṃ gṛhasthasya dviguṇaṃ brahmacāriṇām // narp_1,27.14 // triguṇāṃ tu vanasthānāṃ yatīnāṃ taccarguṇam / svasthāne pūrṇaśaucaṃ syātpathyarddhaṃ munisattama // narp_1,27.15 // āture niyamo nāsti mahāpadi tathaiva ca / gandhalepakṣayakaraṃ śaurcaṃ kuryādvicakṣaṇaḥ // narp_1,27.16 // strīṇāmanupanītānāṃ gandhalepakṣayāvadhi / vratasthānāṃ tu sarveṣāṃ yativacchaucamiṣyate // narp_1,27.17 // vidhavānāṃ ca virpendra etadeva nigadyate / evaṃ śaucaṃ tu nirvartya paścādvai susamāhitaḥ // narp_1,27.18 // prāgāsya udagāsyo vāpyācāmetprayartendriyaḥ / triścaturdhā pibedāpo gandhaphenādivarjitāḥ // narp_1,27.19 // dvirmārjayetkapolaṃ ca talenoṣṭhau ca sattama / tarjanyaṅguṣṭhayogena nāsārandhradvayaṃ spṛśet // narp_1,27.20 // aguṃṣṭānāmikābhyāṃ ca cakṣuḥ śrotre yathākramam / kaniṣṭāṅguṣṭayogena nābhideśe spṛśeddvijaḥ // narp_1,27.21 // talenoraḥsthalaṃ caiva aṅgulyagraiḥ śiraḥ spṛśet / talena cāṅgulāgrairvā spṛśedaṃsau vicakṣaṇaḥ // narp_1,27.22 // evamācamya vipredra śuddhimānpotyanuttamām / dantakāṣṭaṃ tataḥ khādetsatvacaṃ śastavṛkṣajam // narp_1,27.23 // bilvāsanāpāmārgaṇāṃ nimbānmārkādiśākhinām / prakṣālya vāriṇā caiva mantreṇāpyabhimantritam // narp_1,27.24 // āyurbalaṃ yaśo varcaḥ prajāḥ paśuvasūni ca / brahma prajñāṃ ca medhāṃ ca tvanno dhehi vanaspate // narp_1,27.25 // kaniṣṭāgrasamaṃ sthaulye vipraḥ khādeddaśāṅgulam / navāṅgulaṃ kṣatriyaśca vaiśyaścāṣṭāṅgulonmitam // narp_1,27.26 // śūdro vedāṅgulamitaṃ vanitā ca munīśvara / alābhe daitakāṣṭānāṃ gaṇḍūṣairbhānusaṃmitaiḥ // narp_1,27.27 // muthaśuddhirvidhīyeta tṛṇapatrasamanvitaiḥ / kareṇādāya vāmena saṃcarvedvāmadaṃṣṭrayā // narp_1,27.28 // dvijānsaṃgharṣya godohaṃ tataḥ prakṣālya pāṭayet / jihvāmullikhya tābhyāṃ tu dalubhyāṃ niyatendriyaḥ // narp_1,27.29 // prakṣālya prakṣipedū dūre bhūyaścācamya pūrvavat / tataḥ snānaṃ prakurvīta nadyādau vimale jale // narp_1,27.30 // taṭaṃ prakṣālya darbhāśca vinyasya praviśejjalam / praṇamya tatra tīrthāni āvāhya ravimaṇḍalāt // narp_1,27.31 // gandhādyairmaṇḍalaṃ kṛtvā dhyātvā devaṃ janārdanam / snāyānmantrānsmaranpuṇyāṃstīrthāni ca viriñcija // narp_1,27.32 // gaṅge ca yamune caiva godāvari sarasvati / narmade siṃdhukāveri jale 'sminsannidhiṃ kuru // narp_1,27.33 // puṣkarādyāni tīrthāni gaṅgādyāḥ saritastathā / āgacchantu mahābhāgāḥ snānakāle sadā mama // narp_1,27.34 // ayodhyā mathurā māyā kāśīṃ kāñcī hyavantikā / purī dvārāvatī jñeyā satpaitā mokṣadāyikāḥ // narp_1,27.35 // tato 'dhamarṣaṇa japtvā yatāsurvārisaṃplutaḥ / snānāṅgaṃ tarpaṇaṃ kṛtvācamyārdhyaṃ bhānaver'payet // narp_1,27.36 // tato dhyātvā vivasvantaṃ jalānnirgatya nārada / paridhāyāhataṃ dhautaṃ dvitīyaṃ parivīya ca // narp_1,27.37 // kuśāsane samāviśya saṃdhyākarma samārabhet / īśānābhimukho vipra gāyatryācamya vai dvija // narp_1,27.38 // ṛtamityabhimantryārtha punarevāmed budhaḥ / tatastu vāriṇātmānaṃ veṣṭayitvā samukṣya ca // narp_1,27.39 // saṃkalpya praṇavānte tu ṛṣicchandaḥ surānsmaran / bhūrādibhirvyāhṛtibhiḥ satpabhiḥ prokṣya mastakam // narp_1,27.40 // nyāsaṃ samācarenmantrī pṛthageva karāṅgayoḥ / vinyasya hṛdaye tāraṃ bhūḥ śirasyatha vinyaset // narp_1,27.41 // bhuvaḥ śikhāyāṃ svaścaiva kavaye bhūrbhuvo 'kṣiṣu / bhūrbhuvaḥ svastathātrāstraṃ dikṣu tālatrayaṃ nyaset // narp_1,27.42 // tata āvāhayetsaṃdhyāṃ prātaḥ kokanasthitām / āgaccha varade devi tryakṣare brahmavādini // narp_1,27.43 // gāyatri cchandasāṃ mātarbrahmayone namo 'stu te / madhyāhne vṛṣabhāruḍhāṃ śuklāṃbarasamāvṛtām // narp_1,27.44 // sāvitrīṃ rudrayoniṃ cāvāhayedrudravādinīm / sāyaṃ tu garuḍāruḍhāṃ pītāṃbarasamāvṛttām // narp_1,27.45 // sarasvatīṃ viṣṇuyonimāhvayedviṣṇuvādinīm / tāraṃ ca vyāhṛtīḥ satpa tripadāṃ ca samuccaran // narp_1,27.46 // śiraḥ śikhāṃ ca saṃpūrya kubhayitvā virecayet / vāmamadhyātparairvāyuṃ krameṇa prāṇasaṃyame // narp_1,27.47 // dvirācāmettataḥ paścātprātaḥ sūryaścameti ca / āpaḥ punantu madhyāhne sāyamagniścameti ca // narp_1,27.48 // āpo hiṣṭheti tisṛbhirmārjanaṃ ca tataścaret / sumutriyā na ityuktvā nāsāspṛṣṭajalena ca // narp_1,27.49 // dviṣadvargaṃ samutsārya drupadāṃ śirasi kṣipet / ṛtaṃ ca satyametena kṛtvā caivādhamarṣaṇam // narp_1,27.50 // antaścarasi mantreṇa sakṛdeva pibedapaḥ / tataḥ sūryāya vidhivadgandhaṃ puṣpaṃ jalāñjalim // narp_1,27.51 // kṣiptvopatiṣṭheddevarṣe bhāskaraṃ svastikāñjalim / ūrddhūbāhuradhobāhuḥ kramātkalyādike trike // narp_1,27.52 // uhutyaṃ citraṃ taccakṣurityetattritayaṃ japet / saurāñchaivānvaiṣṇavāṃśca mantrānanyāṃśca nārada // narp_1,27.53 // tejo 'si gāyatryasīti prārthayetsaviturmahaḥ / tato 'ṅgāni trirāvartya dhyāyecchaktīstadātmikāḥ // narp_1,27.54 // brahmaṇī caturānanākṣavalayā kumbhaṃ karaiḥ srukstravau bibhrāṇā tvaruṇendukāntivadanā ṛgrūpiṇī bālikā / haṃsārohaṇakelikhaṇkhaṇmaṇerbibārcitā bhūṣitā gāyatrī paribhāvitā bhavatu naḥ saṃpatsamṛddhyai sadā // narp_1,27.55 // rudrāṇī navayauvanā trinayanā vaiyāghnacarmāṃbarā khaṭvāṅgatraghiśikhākṣasūtravalayābhītiśriyai cāstu naḥ / vidyuddāmajaṭākalāpavilasadvārledumaulirmudā sāvitrī vṛṣavāhanā sitatanurdhyeyā yajūrūpiṇī // narp_1,27.56 // dhyeyā sā ca sarasvatī bhagavatī pītāṃbarālaṅkṛtā śyāmā śyāmatanurjaroparilasadgātrāñcitā vaiṣṇavī / tārkṣyasthā maṇinūpurāṅgadalasadgraiveyabhūṣojjvalā hastālaṅkṛtaśaṅkhacakrasugadāpahmāśriyai cāstu naḥ // narp_1,27.57 // evaṃ dhyātvā japettiṣṭhanprātarmadhyāhnake tathā / sāyaṅkāle samāsīno bhaktyā tadgatamānasaḥ // narp_1,27.58 // sahasraparamāṃ devīṃ śatamadhyāṃ daśāvarām / tripadāṃ praṇavopetāṃ bhūrbhuvaḥ svarupakramām // narp_1,27.59 // ṣaṭtāraḥ saṃpuṭo vāpi vratinaśca yaterjapaḥ / gṛhasthasya sattāraḥ syājjapya evaṃvidho mune // narp_1,27.60 // tato japtvā yathāśakti savitre vinivedya ca / gāyatryai ca savitre ca prakṣipedañjalidrūyam // narp_1,27.61 // tato visṛjya tāṃ vipra uttare iti mantrataḥ / brahmaṇeśena hariṇānujñātā gaccha sādaram // narp_1,27.62 // dirabhyo digdevatābhyaśca namaskṛtya kṛtāñjaliḥ / prātarādeḥ paraṃ karma kuryādapi vidhānataḥ // narp_1,27.63 // prātarmadhyandine caiva gṛhasthaḥ snānamācaret / vānaprasthaśca devarṣe snāyātrniṣavaṇaṃ yatiḥ // narp_1,27.64 // āturāṇāṃ tu rogadyaiḥ pānthānāṃ ca sakṛnmatam / brahmayajñaṃ tataḥ kuryāddarbhapāṇirmunīśvara // narp_1,27.65 // divoditāni karmāṇi pramādādakṛtāni cet / śarvaryāḥ prathame yāme tāni kuryādyathākramam // narp_1,27.66 // nopāste yo dvijaḥ saṃdhyāṃ dhūrtabuddhiranāpadi / pāṣaṇḍaḥ sa hi vijñeyaḥ sarvadharmabahiṣkṛtaḥ // narp_1,27.67 // yastu saṃdhyādikarmāṇi kūṭayuktiviśāradaḥ / parityajati taṃ vidyānmahāpātakināṃ varam // narp_1,27.68 // ye dvijā abhibhāṣante tyaktasaṃdhyādikarmaṇaḥ / te yānti narakānghorānyāvaccandrārkatārakam // narp_1,27.69 // devārcanaṃ tataḥ kuryādvaiśvadevaṃ yathāvidhi / tatrātyamatithiṃ samyagannādyaiśca prapūjayet // narp_1,27.70 // vaktavyā madhurā vāṇī teṣvapyabhyāgateṣu tu / jalānnakandamūlairvā gṛhadānena cārcayet // narp_1,27.71 // atithiryasya bhagnāśo gṛhatpratinivartite / satasmaiduṣkṛtaṃ dattvā puṇyamādāya gacchati // narp_1,27.72 // ajñātagotranāmānamanyagrāmādupāgatam / vipaścito 'tithiṃ prāhurviṣṇuvattaṃ prapūjayet // narp_1,27.73 // svagrāmavāsinaṃ tvekaṃ śrotriyaṃ viṣṇutatparam / annādyaiḥ pratyahaṃ viprapitṝnuddiśya tarpayet // narp_1,27.74 // pañcayajñaparityāgī brahmāhetyucyate budhaiḥ / kuryādaharahastasmātpañcayajñānprayantataḥ // narp_1,27.75 // devayajño bhūtayajñaḥ titṛyajñastathaiva ca / nṛpajño brahmayajñaśca pañcayajñānpracakṣate // narp_1,27.76 // bhṛtyamitrādisaṃyuktaḥ svayaṃ bhuñjīta vāgyataḥ / dvijānāṃ bhojyamaśrī yātpātraṃ naiva parityajet // narp_1,27.77 // saṃsthāpya svāsame pādau vastrārddhaṃ paridhāya ca / mukhena vamitaṃ bhuktvā surāpītyucyate budhaiḥ // narp_1,27.78 // khāditārddhaṃ punaḥ khādenmodakāṃśca phalāni ca / pratyakṣaṃ lavaṇaṃ caiva gomāṃsaśīti gadyate // narp_1,27.79 // apośāne vācamane adyadravyeṣu ca dvijaḥ / śabda na kārayedviprastaṃ kurvannārakī bhavet // narp_1,27.80 // pathyamannaṃ prabhuñjīta vāgyato 'nnamasutsayanam / amṛtopastaraṇamasi apośānaṃ bhujeḥ puraḥ // narp_1,27.81 // amṛtāpidhānamasi bhojyānte 'paḥ sakṛtpibet / prāṇādyā āhutīrdattvācamya bhojanamācaret // narp_1,27.82 // tataścācamya viprendra śāstracintāparo bhavet / rātrāvapi yathāśakti śayanāsanabhojanaiḥ // narp_1,27.83 // evaṃ gṛhī sadācāraṃ kuryātpratidinaṃ mune / yadā'cāraparityāgī prāyaścittī tadā bhavet // narp_1,27.84 // dūṣitāṃ svatanuṃ dṛṣṭvā pālitādyaiśca sattama / putreṣu bhāryāṃ niḥkṣipya vanaṃ gacchetsahaiva vā // narp_1,27.85 // bhavetriṣavaṇasnāyī nakhaśmaśrujaṭādharaḥ / adhaḥ śāyī brahmacārī pañcayajñaparāyaṇaḥ // narp_1,27.86 // phalamūlāśano nityaṃ svādhyāyaniratāstathā / dayāvānsarvabhūteṣu nārāyaṇaparāyaṇaḥ // narp_1,27.87 // varjaye dgrāmajātāni puṣpāṇi ca phalāni ca / aṣṭau grāsāṃśca bhuñjīta na kuryādrātribhojanam // narp_1,27.88 // atyantaṃ varjayettailaṃ vānaprasthasamāśramī / vyavāyaṃ varjayeccaiva nidrālasye tathaiva ca // narp_1,27.89 // śaṅkhacakragadāpāṇiṃ nityaṃ nārāyaṇaṃ smaret / vānaprasthaḥ prakurvīta tapaścāndrāyaṇādikam // narp_1,27.90 // saheta śītatāpādivahniṃ paricaretsadā / yadā manasi vairāgyaṃ jātaṃ sarveṣu vastuṣu // narp_1,27.91 // tadaiva saṃnyasedvipra patitastvanyathā bhavet / vedāntābhyāsanirataḥ śānto dānto jitendriyaḥ // narp_1,27.92 // nirdvedvo nirahṝṅkāro nirmamaḥ sarvadā bhavet / śamādiguṇasaṃyuktaḥ kāmakrodhavivarjitaḥ // narp_1,27.93 // nagno vā jīrṇakaupīnau bhavenmuṇḍo yatirdvijaḥ / samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ // narp_1,27.94 // ekarātraṃ vasedgrāme trirātraṃ nagare tathā / bhaikṣeṇa varttayennityaṃ naikānnādībhavedyatiḥ // narp_1,27.95 // aninditadvijagṛhe vyaṅgāre bhuktivarjite / vivādarahite caiva bhikṣārthaṃ paryaṭedyatiḥ // narp_1,27.96 // bhavetriṣavaṇasnāyī nārāyaṇaparāyaṇaḥ / japecca praṇavaṃ nityaṃ jitātmā vijitendriyaḥ // narp_1,27.97 // ekānnādī bhavedyastu kadācillaṃpaṭo yatiḥ / na tasya niṣkṛtirddaṣṭā prāyaścittāyutairapi // narp_1,27.98 // lobhādyadi yatirvipra tanupoṣaparo bhavet / sa caṇḍālasamo jñeyo varṇāśramavigarhitaḥ // narp_1,27.99 // ātmānāṃ cintayeddrevaṃ nārāyaṇamanāmayam / nirdvandraṃ nirmamaṃśāntaṃ māyātītamamatsaram // narp_1,27.100 // avyayaṃ paripūrṇaṃ ca sadānandaikavigraham / jñānasvarupamamalaṃ paraṃ jyotiḥ sanātanam // narp_1,27.101 // avikāramanādyantaṃ jagaccaitanyakāraṇam / nirguṇaṃ paramaṃ dhyāyedātmānaṃ parataḥ param // narp_1,27.102 // paṭhedupaniṣadvākyaṃ vedāntārthāṃśca cintayet / sahasraśīrṣaṃ devaṃ ca sadā dhyāyejjitendriyaḥ // narp_1,27.103 // evaṃ dhyānaparo yastu yatirvigatamatsaraḥ / sa yāti paramānandaṃ paraṃ jyotiḥ sanātanam // narp_1,27.104 // ityevamāśramācārānyaḥ karoti dvijaḥ kramāt / sa yāti paramaṃ sthānaṃ yatra gatvā na śocayati // narp_1,27.105 // varṇāśramācāraratāḥ sarvapāpavivarjitāḥ / nārāyaṇaparā yānti tadviṣṇaḥ paramaṃ padam // narp_1,27.106 // iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde sadācāreṣu gṛhasthaāvānaprasthayatidharmnirupaṇaṃ nāma satpaviṃśo 'dhyāyaḥ sanaka uvāca śṛṇuṣva muniśārdūla śrāddhasya vidhimuttamam / yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ // narp_1,28.1 // kṣayāhapūrvadivase snātvā caikāśano bhavet / adhaḥ śāyī brahmacārī niśi viprānnimantrayet // narp_1,28.2 // dantadhāvanatāṃbūle tailābhyaṅgaṃ tathaiva ca / ratyoṣadhiparānnāni śrāddhakarttāvivarjayet // narp_1,28.3 // adhvānaṃ kalahaṃ krodhaṃ vyavāyaṃ ca dhuraṃ tathā / śrāddhakarttā ca bhoktā ca divāsvāpaṃ ca varjayet // narp_1,28.4 // śrāddhe nimantrito yastu vyavāyaṃ kurute yadi / brahmahatyāmavānpoti narakaṃ cāpi gacchati // narp_1,28.5 // śrāddhe niyojayedvipraṃ śrotriya viṣṇutatparam / yathāsvācāranirataṃ praśāntaṃ satkulodbagavam // narp_1,28.6 // rāgadveṣavihīnaṃ ca purāṇārthaviśāradam / trimadhutrisuparṇajñaṃ sarvabhūtadayāparam // narp_1,28.7 // devapūjārataṃ caiva smṛtitattvaviśāradam / vedāntatattvasaṃpannaṃ sarvalokahite ratam // narp_1,28.8 // kṛtajñaṃ guṇasaṃpannaṃ guruśuśrūṣaṇe ratam / paropadeśanirataṃ sacchāstrakathanaistathā // narp_1,28.9 // ete niyojitavyā vai śrāddhe viprā munīśvara / śrāddhe varjyānmavakṣyāmi śṛṇu tānmusamāhitaḥ // narp_1,28.10 // npūnāṅgaścādhikāṅgaśca kadaryo rogitastathā / kuṣṭī ca kunakhī caiva laṃbakarṇaḥ kṣatavrataḥ // narp_1,28.11 // nakṣatrapāṭhajīvī ca tathā ca śavadāhakaḥ / kuvādī parirvattā ca tathā devalakaḥ khalaḥ // narp_1,28.12 // nindako 'marṣaṇo dhūrtastathaiva grāmayājakaḥ / asacchāstrābhinirataḥ parānnanigatastathā // narp_1,28.13 // vṛṣalīsūti poṣṭā ca vṛṣalīpatireva ca / kuṇḍaśca golakaścaiva hyayājyānāṃ ca yājakaḥ // narp_1,28.14 // daṃbhācāro vṛthāmuṇḍī hyanyastrīdhanatatparaḥ / viṣṇubhaktivihīnaśca śivabhaktiparāḍmukhaḥ // narp_1,28.15 // vedavikrayiṇaścaiva vratavikrayiṇastathā / smṛtivikrayiṇaścaiva mantravikrayiṇastathā // narp_1,28.16 // gāyakāḥ kāvyakarttāro bhiṣakchāstropajīvinaḥ / vedanindāparaścaiva grāmāpaṇyapradāhakaḥ // narp_1,28.17 // tathātikāmukaścaiva rasavikrayakārakaḥ / kūṭayuktirataścaiva śrāddhe varjyāḥ prayatnataḥ // narp_1,28.18 // niṃmatrayīta pūrvedyustasminneva dine 'thavā / nimantrito bhavedvipro brahmacārī jitendriyaḥ // narp_1,28.19 // śrāddhe kṣaṇastu karttavyaḥ prasādaśceti sattama / nimantrayeddvijaṃ prājñaṃ darbhapāṇirjitendriyaḥ // narp_1,28.20 // tataḥ prātaḥ samutthāya prātaḥ kṛtyaṃ samāpya ca / śrāddhaṃ samācaredvidvānkāle kutapasaṃjñite // narp_1,28.21 // divasasyāṣṭame kāle yadā mandāyate raviḥ / sa kālaḥ kutapastatra pitṝṇāṃ dattamakṣayam // narp_1,28.22 // aparāhnaḥ pitṝṇāṃ tu dattaḥ kālaḥ svayaṃbhuvā / tatkāla eva dātavyaṃ kavyaṃ tasmāddvijottamaiḥ // narp_1,28.23 // yatkāvyaṃ dīyate dvavyairakāle munisattama / rākṣasaṃ taddhi vijñeyaṃ pitṝṇāṃ nopatiṣṭati // narp_1,28.24 // kāvyaṃ prattaṃ tu sāyāhne rākṣasaṃ tadbhavedapi / dātā narakamānpoti bhoktā ca narakaṃ vrajet // narp_1,28.25 // kṣayāhasya tithairvipra yadi daṇḍamitirbhavet / viddhāparāhni kāyāṃ tu śrāddhaṃ kāryaṃ vijānatā // narp_1,28.26 // kṣayāhasya tithiryā tu hyaparāhnadvaye yadi / pūrvā kṣaye tu karttavyā vṛdvau kāryā tathottarā // narp_1,28.27 // muhūrtta dvitaye pūrvadine syādapare 'hani / tithiḥ sāyāhnagā yatra parā kāvyasya viśrutā // narp_1,28.28 // kiñcitpūrvadine prāhurmuhūrttadvitaye sati / naitanmataṃ hi sarveṣāṃ kāvyadāne munīśvara // narp_1,28.29 // nimantriteṣau vipreṣu militeṣu dvijottama / prāyaścittaviśuddhātmā tebhyo 'nujñāṃ samāharet // narp_1,28.30 // śrāddhārthaṃ samanujñāto viprānbhūyo nimantrayet //u ubhau ca viśvedevārthaṃ pighatrarthaṃ trīnyathāvidhi // narp_1,28.31 // devatārthaṃ ca pitrarthamekaikaṃ vā nimantrayet / śrāddhārthaṃ samanujñātaḥ kārayenmaṇḍaladvayam // narp_1,28.32 // caturastraṃ brāhmaṇasya trikoṇaṃ kṣatriyasya vai / vaiśyasya vartulaṃ jñeyaṃ śūdrasyābhyābhyukṣaṇaṃ bhavet // narp_1,28.33 // brāhmaṇānāmabhāve tu bhrātaraṃ putrameva ca / ātmānaṃ vā niyuñjīta na vipraṃ vedavarjitam // narp_1,28.34 // prakṣālya viprapādāṃśaaca hyācāṃnānupaveśya ca / yathāvadarcanaṃ kuryātsmarannārāyaṇaṃ prabhum // narp_1,28.35 // brāhmaṇānāṃ tu madhye ca dvāradeśe tathaiva ca / apahatā ityṛcā vai karttā tu vikirettilān // narp_1,28.36 // yavairdarbhaghaiśca viśveṣāṃ devānāmidamāsanam / dattveti bhūyo dadyacca daive kṣaṇapratīkṣaṇam // narp_1,28.37 // akṣayyāsanayoḥ ṣaṣṭī dvitīyāvāhane smṛtā / annadāne caturthī syāccheṣāḥ saṃpuddhayaḥ smṛtāḥ // narp_1,28.38 // āsādya pātradvitayaṃ darbhaśākhāsamanvitam / tatpātre secayettoyaṃ śannodevītyṛcā tataḥ // narp_1,28.39 // yavosīti ti yavān kṣitpvā gandhapuṣpe ca vāgyataḥ / āvāhayettato devānviśve devāḥsa ityṛcā // narp_1,28.40 // yā divyā iti mantreṇa dadyādarghyaṃ samāhitaḥ / gandhaiśca patrapuṣpaiśca dhūpairdīpairyajettataḥ // narp_1,28.41 // devaiśca samanujñāto yajetpitṛgaṇāṃstathā / tilasaṃyuktadarbhaiśca dadyātteṣāṃ sadāsanam // narp_1,28.42 // pātrāṇyāsādayettrīṇi hyarghātha pūrvavaddvijaḥ / śannodevyā jalaṃ kṣiptvā tilosīti tilānkṣaghipet // narp_1,28.43 // uśanta ityṛcāvāhya pitṝnvipraḥ samāhitaḥ / yā divyā iti mantreṇa dadyādarghyaṃ ca pūrvavat // narp_1,28.44 // gandhaiśca patrapuṣpaiśca dhūpairdīpaiśaaca sattama / vāsorbhibhūṣaṇaiśvaiva yathāvibhavamarcayet // narp_1,28.45 // tato 'nnāgraṃ samādāya ghṛtayuktaṃ vicakṣaṇaḥ / agnau kariṣya ityuktvā tebhyo 'nujñāṃ samāharet // narp_1,28.46 // karavai karavāṇīti cāpṛṣṭā brāhmaṇā mune / kuruṣva kriyatāṃ veti kurviti brūyureva ca // narp_1,28.47 // upāsanāgnimādhāya svagṛhyoktavidhānataḥ / sāmāya ca pitṛmate svadhā nama itīrayet // narp_1,28.48 // agnaye kavyavāhanāya svadhā nama itīha vā / svāhāntenāpi vā prājño juhuyātpitṛyajñavat // narp_1,28.49 // ābhyāmevāhutibhyāṃ tu pitṝṇāṃ tṛtpirakṣayā / agnyabhāve tu viprasya pāṇau homo vidhīyate // narp_1,28.50 // yathācāraṃ prakurvīta pāṇāvagnau ca vā dvija / nahyagnirdūragaḥ kāryaḥ pārvaṇe samupasthaite // narp_1,28.51 // saṃdhāyāgniṃ tataḥ kāryaṃ kṛtvā taṃ visṛjetkṛtī / yadyāgnirdūrago vipra pārvaṇe samupasthite // narp_1,28.52 // bhrātṛbhiḥ kārayecchrāddhaṃ sāgnikairvidhivaddvijaiḥ / kṣayāhe caiva saṃprātpe svasyāgnirdūrago yadi // narp_1,28.53 // tathaiva bhrātarastatra laukikāgnāvapi sthitāḥ / upāsanāngau dūrasthe samīpebhrātari sthaite // narp_1,28.54 // yadyagnau juhuyādvāpi pāṇau vā sa hi pātakī / upāsanāgnā dūrasthe kecidicchanti vai dvijāḥ // narp_1,28.55 // tacchaṣa viprapātreṣu vikiretsaṃsmaranharim / bhakṣyairbhojyaiśaaca lehyaiśca svādyairviprānprapūjayat // narp_1,28.56 // annatyāgaṃ tataḥ kuryyādubhayatra samāhitaḥ / āgacchantu mahābhāgāviśvedevā mahābalāḥ // narp_1,28.57 // ye yatra vihitāḥ śrāddhe sāvadhānāṃ bhavantu te / iti saṃprārthayeddevānye devāsa ṛcā nu vai // narp_1,28.58 // tathāsaṃprārthayadviprānye ca heti ṛcā pitṝn / amūrtānāṃ mūrtānāṃ ca pitṝṇāṃ dītpatejasām // narp_1,28.59 // namasyāmi sadā teṣāṃ dhvānināṃ yogacajakṣuṣām / evaṃ pitṝnnamaskṛtya nārāyaṇa parāyaṇaḥ // narp_1,28.60 // dattaṃ haviśca tatkarṇa viṣṇave vinivedayet / tataste brāhmaṇāḥ sarve bhuñjīranvāgyatā dvijāḥ // narp_1,28.61 // hasato vadate ko 'pi rākṣaghasaṃ tadbhaveddhaviḥ / yathaācāra pradeyaṃ ca madhunāṃsādikaṃ tathā // narp_1,28.62 // pākādiṃ ca praśaṃseran vāgyatā dhṛtabhaghājanāḥ / yadi pātraṃ tyajetko 'pi brāhmaṇaḥ śrāddhayojitaḥ // narp_1,28.63 // śrāddhahṝntā sa vijñeyo narakāyopapadyate / bhañjāneṣu ca vipreṣu hyanyonyaṃ saṃspuśedyadi // narp_1,28.64 // tadannamatyajanbhuktvā gāyatryaṣṭaśataṃ japet / bhujyamāneṣu vipreṣu karttā śraddhāparāyaṇaḥ // narp_1,28.65 // smarennārāyaṇaṃ devamanantamaparājitam / rakṣoghnānvaiṣṇavāṃścaiva paitṛkāṃścaviśeṣataḥ // narp_1,28.66 // japecca pauruṣaṃ sūktaṃ nāciketatrayaṃ tathā / trimadhu trisuparṇaṃ ca pāvamānaṃ yajūṃṣi ca // narp_1,28.67 // sāmānyapitathoktāni vadetpuṇyapradāṃ stathā / itihāsapurāṇāni dharmaśāstrāṇi caiva hi // narp_1,28.68 // bhuñjīranbrahmaṇā yāvattāvadetāñjapeddvija / brāhmaṇeṣu ca bhukteṣu vikiraṃ vikṣipettathā // narp_1,28.69 // śeṣamannaṃ vadeccaiva madhusūktaṃ ca vai japet / svayaṃ ca pādau prakṣaghālya samyagācamya nārada // narp_1,28.70 // ācānteṣu ca vipreṣu piṇḍaṃ nirvāpayettataḥ / svastivā canakaṃ kuryādakṣayyodakameva ca // narp_1,28.71 // dattvā samāhitaḥ kuryāttathā viprābhivādanam / acālayitvā pātraṃ tu svasti kurvanti ye dvijāḥ // narp_1,28.72 // vatsaraṃ pitarasteṣāṃ bhavantyucchiṣṭabhojinaḥ / dātāro no 'bhivarddhantāmityādyaiḥ smṛtibhāṣitaiḥ // narp_1,28.73 // āśīrvaco labhettebhyo namaskāraṃ carettataḥ / dadyācca dakṣiṇāṃ śaktyā tāṃbūlaṃ gandhasaṃyutam // narp_1,28.74 // nyubjapātramathānīya svadhākāramudīrayet / vājevāje iti ṛcā pitṝndevānvisarjayet // narp_1,28.75 // bhoktā ca śrāddhakṛttasyāṃ rajanyāṃ maithunaṃ tyajet / tathā svādhyāyamadhvānaṃ prayatnena parityajet // narp_1,28.76 // adhvagaścāturaścaiva vihīnaśca dhanaistathā / āmaśrāddhaṃ prakurvīta hemnā vāstṛśyabhāryakaḥ // narp_1,28.77 // dravyābhāve dvijābhāve hyannamātraṃ ca pācayet / paitṛkena tu sūktena homaṃ kuryādvicakṣaṇaḥ // narp_1,28.78 // atyanta havyaśūnyaścaitsvaśaktyā tu tṛṇaṃ gavām / snātvā ca vidhivadvipra kuryādvā tilataparṇam // narp_1,28.79 // athavā rodanaṃ kuryādatyuccairvijane vane / daridro 'haṃ mahāpāpī vadanniti vicakṣaṇaḥ // narp_1,28.80 // paredyuḥ śrāddhakṛnmartyo yo na tarpayate pitṝn / tatkulaṃ nāśamāyāti brahmahatyāṃ ca vindati // narp_1,28.81 // śrāddhaṃ kurvanti ye martyāḥ śraddhāvanto munīśvara / na teṣāṃ saṃtaticchedaḥ saṃpannāste bhavanti ca // narp_1,28.82 // pitṝnyañjati yeṃ śrāddhe taistu viṣṇuḥ prapūjitaḥ / tasmiṃstuṣṭe jagannāthe sarvāstuṣyanti devatāḥ // narp_1,28.83 // pitaro devatāścaiva gandharvāpsarasastathā / yakṣāśca siddhā manujā harireva sanātanaḥ // narp_1,28.84 // yenedamakhilaṃ jātaṃ jagatsthāvarajaṅgamam / tasmāddātā ca bhoktā ca sarvaṃ viṣṇuḥ sanātanaḥ // narp_1,28.85 // yadasti vipra yannāsti dṛśyaṃ cādṛśyameva ca / sarvaṃ viṣṇumayaṃ jñeyaṃ tasmādanyanna vidyate // narp_1,28.86 // ādhārabhūto viśvasya sarvabhūtātmako 'vyayaḥ / anaupamyasvabhāvaśca bhagavānhavyakavyabhuk // narp_1,28.87 // parabrahmābhidheyo ya eka eva janārdanaḥ / karttā kārayitā caiva sarvaṃ viṣṇuḥ sanātanaḥ // narp_1,28.88 // ityevaṃ te muniśreṣṭha śrāddhāsya vidhiruttamaḥ / kathitaḥ kurvatāmevaṃ pāpaṃ sadyo vilīyate // narp_1,28.89 // ya idaṃ paṭhate bhaktyā śrāddhakāle dvijottamaḥ / pitarastasya tuṣyanti saṃtatiścaiva varddhate // narp_1,28.90 // iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde śrāddhakriyāvarṇanaṃ nāmāṣṭāviṃśo 'dhyāyaḥ sanaka uvāca tithīnāṃ nirṇayaṃ vakṣye prācaścittavidhiṃ tathā / śṛṇuṣva tanmuniśreṣṭha karmasiddhiryato bhavet // narp_1,29.1 // śrautaṃ smārttaṃ vrataṃ dānaṃ yaccānyatkarma vaidikam / anirṇītāsu tithiṣu na kiñcitphalati dvija // narp_1,29.2 // ekādaśyaṣṭamī ṣaṣṭī paurṇamāsī caturddaśī / amāvāsyā tṛtīyā ca hyupavāsavratādiṣu // narp_1,29.3 // paraviddhāḥ praśastāḥ syurna grāhyāḥ pūrvasaṃyutāḥ / nāgaviddhā tu yā ṣaṣṭī śivaviddhā tu satpamī // narp_1,29.4 // daśamyekādaśīviddhā nopoṣyāḥ syuḥ kadācana / darśaṃ ca paurṇamāsīṃ ca satpamīṃ pitṛvāsaram // narp_1,29.5 // pūrvaviddhaṃ prakurvāṇo narakāyopadyate / kṛṣṇapakṣe pūrvaviddhāṃ satpamīṃ ca caturdaśīm // narp_1,29.6 // praśastāṃ kecidāhuśca tṛtīyāṃ navamīṃ tathā / vratādīnāṃ tu sarveṣāṃ śuklapakṣo viśiṣyate // narp_1,29.7 // aparāhnācca pūrvohṇaṃ grāhyaṃ śreṣṭhattaraṃ yataḥ / asaṃbhave vratādīnāṃ yadi paurvāhnikī tithiḥ // narp_1,29.8 // muhūrtadvitayaṃ grāhyaṃ bhagavatyudite ravau / pradoṣavyāpinī grāhyā tithirnaktavrate sadā // narp_1,29.9 // upoṣitavyaṃ nakṣatraṃ yenāstaṃ yāti bhāskaraḥ / tithinakṣatrasaṃyogavihitavratakarmaṇi // narp_1,29.10 // pradoṣavyāpinī grāhyā tvanyathā niṣphalaṃ bhavet / arddharātrādadho yā tu nakṣatravyāpinī tithiḥ // narp_1,29.11 // saiva grāhyā muniśreṣṭha nakṣatravihitavrate / yadyarddharātraghagayorvyātpaṃ nakṣatraṃ tu dinadvaye // narp_1,29.12 // tatpuṇyaṃ tithisaṃyuktaṃ nakṣatraṃ grāhyamucyate / arddharātradvaye syātāṃ nakṣatraṃ ca tithiryadi // narp_1,29.13 // kṣaye pūrvā praśastā syādrṛddhau kāryā tathottarā / ardhdarātradvayavyātpā tithirnakṣatraghasaṃyutā // narp_1,29.14 // hnāsavṛddhiviśūnyā cet grāhyāpūrvā tathā parā / jyeṣṭhāsaṃmiśritaṃ mūlaṃ rohiṇī vahniṃsaṃyutā // narp_1,29.15 // maitreṇa saṃyutā jyeṣṭā saṃtānādivināśainī / tataḥ syustithayaḥ puṇyāḥ karmānuṣṭānato divā // narp_1,29.16 // rātrivrateṣu sarveṣu rātriyogo viśiṣyate / tithirnakṣaghatrayogena yā puṇyā parikīrtitā // narp_1,29.17 // tasyāṃ tu tadvataṃ kāryaṃ saiva kāryā vicakṣaṇaiḥ / udayavyāpinī grāhyā śravaṇadvādaśī vrate // narp_1,29.18 // sūryendugrahaṇe yāvattāvad grāhyā japādiṣu / saṃkrāntiṣu tu sarvāsu puṇyakālonigadyate // narp_1,29.19 // snānadānajapādīnāṃ kurvatāmakṣaya phalam / tatra karkaṭako jñeyo dakṣiṇāyanasaṃkramaḥ // narp_1,29.20 // pūrvato ghaṭikāstriṃśatpuṇyakālaṃ vidurbudhāḥ / vṛṣabhe vṛścike caiva siṃhe kumbhe tathaiva ca // narp_1,29.21 // pūrvamaṣṭamuhūrtāstu grāhyāḥ snānajapādiṣu / tulāyāṃ caiva meṣe ca pūrvataḥ paratastathā // narp_1,29.22 // jñeyā daśaiva ghaṭikā dattasyākṣayatāvahāḥ / kanyāyāṃ mithune caiva mīne dhanuṣi ca dvija // narp_1,29.23 // ghaṭikāḥ ṣoḍaśa jñeyā parataḥ puṇyadāyikāḥ / mākaraṃ saṃkramaṃ prāhuruttarāyaṇasaṃjñakam // narp_1,29.24 // parāstriṃśaśca ghaṭikāścatvāriṃśacca pūrvavat / ādityaśītakiraṇau grāhyāvastaṅgatau yadi // narp_1,29.25 // snātvā bhuñjīta viprendra paredyuḥ śuddhamaṇḍalam / dṛṣṭacandrā sinīvālī naṣṭacandrā kuhūḥ smṛtā // narp_1,29.26 // amāvāsyā dvidhā proktā vidvadbhirdharmālipsubhiḥ / sinīvālīṃ dvijairgrāhyā sāgnikaiḥ śrāddhakarmaṇi // narp_1,29.27 // kahūḥ strībhistathā śūdraipari vānagrikaistathā / aparāhnadvayavyāpinyamāvāsyātithiryadi // narp_1,29.28 // kṣaye pūrvā tu karttavyā vṛddhau kāryā tathottarā / amāvāsyā pratītā cenmadhyāhnātparato yadi // narp_1,29.29 // bhūtaviddheti vikhyātāsradbhiḥ śāstraviśāradaiḥ / atyantakṣayapakṣe tu paredyurnāparāhnagā // narp_1,29.30 // tatra grāhyā sinīvālī sāyāhnavyāpinī tithiḥ / arvācīnakṣaye cacaiva sāyāhnavyāpinī tathā // narp_1,29.31 // sinīvālī parā grāhyā sarvathā śrāddhakarmaṇi / atyantatithivṛddhau tu bhūtaviddhāṃ parityajet // narp_1,29.32 // grāhyā syādaparāhnasthā kuhūḥ paitṛkakarmaṇi / yathārvācīnavṛddhau tu saṃtyājyā bhūtasaṃyutāḥ // narp_1,29.33 // paredyurvibudhaśreṣṭhaiḥ kuhūrgrāhyā parāhnagā / madhyāhnadvitaye vyātpā hyamāvāsyā tithiryadi // narp_1,29.34 // tatrecchayā ca saṃgrāhyā pūrvā vātha parāthavā / anvādhānaṃ pravakṣyāmi saṃtaḥ saṃpūrṇavarvaṇi // narp_1,29.35 // pratipaddivase kuryādyāgaṃ ca munisattama / parvaṇo yaścaturthāṃśa ādyāḥ pratipadastrayaḥ // narp_1,29.36 // yāgakālaḥ sa vijñeyaḥ prātarukto manīṣibhiḥ / madhyāhnadvitaye syātāmamāvāsyā ca pūrṇimā // narp_1,29.37 // paredyureva viprendra sadyaḥ kālo vidhīyate // narp_1,29.38 // pūrvadvaye paredyuḥ syātsaṃgavātparato manīṣibhiḥ / sadyaḥ kālaḥ paredyuḥ syājjñeyamevaṃ tithikṣaye // narp_1,29.39 // sarvairekādaśī grāhyā daśamīparivarjitā / daśamīsaṃyutā hṝntipuṇyaṃ janmatrayārjitam // narp_1,29.40 // ekādaśī kalāmātrā dvādaśyāṃ tu pratīyate / dvādaśī ca trayodaśyāmasti cetsā parā smṛtā // narp_1,29.41 // saṃpūrṇaikādaśī śuddhā dvādaśyāṃ ca pratīyate / traghayodaśī ca rātryante tatra vakṣyāmi nirṇayam // narp_1,29.42 // pūrvā gṛhasthaiḥ sā kāryyā hyuttarā yatibhistathā / gṛhasthāḥ siddhimicchanti yato mokṣaṃ yatīśvarāḥ // narp_1,29.43 // dvādaśyāṃ tu kalāyāṃ vā yadi labhyeta pāraṇā / tadānīṃ daśamīviddhāpyupoṣyaikādaśī tithiḥ // narp_1,29.44 // śulke vā yadi vā kṛṣṇe bhavedekādaśīdvayam / gṛhasthānāṃ tu pūrvoktā yatīnāmuttarā smṛtā // narp_1,29.45 // dvādaśyāṃ vidyate kiñciddaśamīsaṃyutā yadi / dinakṣaye dvitīyaiva sarveṣāṃ parikīrtitāṃ // narp_1,29.46 // viddhāpyekādaśī grāhyā parato dvādaśī na cet / aviddhāpi niṣiddhaiva parato dvādaśī yadi // narp_1,29.47 // ekādaśī dvādaśī ca rātraghiśeṣe trayodaśī / dvādaśadvādaśīpuṇyaṃ trayodaśyāṃ tu pāraṇe // narp_1,29.48 // ekādaśī kalāmātrā vidyate dvādaśīdine / dvādaśī ca trayodaśyāṃ nāsti vā vidyate 'thavā // narp_1,29.49 // vidvāpyekādaśī tatra pūrvā syādgṛhaṇāṃ tadā / yadibhiścottarā grāhyā hyavīrābhistathaiva ca // narp_1,29.50 // saṃpūrṇaikādaśī śuddhā dvādaśyāṃ nāsti kiñcana / dvādaśī ca trayodaśayāmasti tatra kathaṃ bhavet // narp_1,29.51 // pūrvā gṛhasthaiḥ kāryātra yatibhiścottarā tithiḥ / upoṣyaiva dvitīyeti kecidāhuśca bhaktitaḥ // narp_1,29.52 // ekādaśī yadāviddhā dvādaśyāṃ na pratīyate / dvādaśī ca trayodaśyāmasti tatraiva cāpare // narp_1,29.53 // upoṣyā dvādaśī śuddhā sarvaireva na saṃśayaḥ / kecidāhuśca pūrvāṃ tu tanmataṃ na samañjasam // narp_1,29.54 // saṃkrātau ravivāre ca pātagrahaṇayostathā / pāraṇaṃ copavāsaṃ ca na kuryātputravāngṛhī // narp_1,29.55 // arke 'hni parvarātraghau ca caturdaśyaṣṭamī divā / ekādaśyāmahorātraṃ bhuktvā cāndrāyaṇaṃ caret // narp_1,29.56 // ādityagrahaṇe prātpe pūrvayāmatraye tathā / nādyādvai yadi bhuñjīta surāpena samo bhavet // narp_1,29.57 // anvādhāneṣṭimadhye tu grahaṇe candrasūryayoḥ / prāyaścittaṃ muniśreṣṭha karttavyaṃ tatra yājñikaiḥ // narp_1,29.58 // cadroparāge juhuyāddaśame soma ityṛcā / āpyāyasva ṛcā caiva somapāsta iti dvija // narp_1,29.59 // sūryoparāge juhuyādudutyaṃ jātavedasam / āsatyeṃnodvayaṃ caiva trayomantrā udāhṛtāḥ // narp_1,29.60 // evaṃ tithiṃ viniścitya smṛtimārgeṇa paṇḍitaḥ / yaḥ karoti vratādīni tasya syādakṣayaṃ phalam // narp_1,29.61 // vedapraṇihito dharmo dharmaistuṣyati keśavaḥ / tasmāddharmaparā yānti tadviṣṇoḥ paramaṃ padam // narp_1,29.62 // dharmānye karttumicchanti te vai kṛṣṇasvarupiṇaḥ / tasmāttāṃstu bhavavyādhiḥ kadācinnaiva bādhate // narp_1,29.63 // iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde tithyādinirṇayo nāma ekonatriṃśo 'dhyāyaḥ sanaka uvāca prāyaścittavidhiṃ vakṣye śṛṇu nārada sāṃpratam / prāyaścittaviśuddhātmā sarvakarmaphalaṃ labhet // narp_1,30.1 // prāyaścittavihīnaistu yatkarma kriyate mune / tatsarvaṃ niṣphalaṃ proktaṃ rākṣasaiḥ parisevitam // narp_1,30.2 // kāmakrodhavihīnaiśca dharmaśāstraviśāradaiḥ / praṣṭavyā brāhmaṇā dharmaṃ sarvadharmaphalecchubhiḥ // narp_1,30.3 // prāyaścittāni cīrṇāni nārāyaṇaparāṅmukhaiḥ / na niṣpunanti viprendra surābhāṇḍamivāpagāḥ // narp_1,30.4 // brahmahā ca surāpī ca steyī ca gurutalpagaḥ / mahāpātakinanastvete tatsaṃsargī ca pañcamaḥ // narp_1,30.5 // yastu saṃvatsaraṃ hyataiḥ śayanāsanabhojanaiḥ / saṃvasetsaha taṃ vidyātpatitaṃ sarvakarmasu // narp_1,30.6 // ajñānādvāhmaṇaṃ hatvā cīravāsā jaṭī bhavet / svenaiva hataviprasya kapālamapi dhārayet // narp_1,30.7 // tadabhāve muniśraṣṭa kapālaṃ vānyameva vā / taddravyaṃ dhvajadaṇḍe tu dhṛtvā vanacaro bhavet // narp_1,30.8 // vanyāhāro vasetatra vāramekaṃ mitāśanaḥ / samyaksaṃdhyāmupāsīta trikālaṃ snānamācaret // narp_1,30.9 // adhyayanādhyāpanādūnvarjayetsaṃsmareddharim / brahmacārī bhavennityaṃ gandhamālyādi varjayet // narp_1,30.10 // tīrthānyanuvaseccaiva puṇyāścāvāśramāṃstathā / yadi vanyairna jīveta grāme bhikṣāṃ samācaret // narp_1,30.11 // dvādaśābdaṃ vrataṃ kuryādevaṃ hariparāyaṇaḥ / brahmahā śuddhimānpoti karmārhaścaiva jāyate // narp_1,30.12 // vratamadhye mṛgairvāpi rogairvāpi niṣūditaḥ / gonimittaṃ dvijārthaṃ vā prāṇānvāpi parityajet // narp_1,30.13 // yadvā dadyāddvijendrāṇāṃ gavāmayutamuttasam / eteṣvanyatamaṃ kṛtvā brahmahā śuddhimānpuyāt // narp_1,30.14 // dīkṣitaṃ kṣatriyaṃ hatvā careddhi brahmahavratam / agnipraveśanaṃ vāpi marutprapatanaṃ tathā // narp_1,30.15 // dīkṣītaṃ brāhmaṇaṃ hatvā dviguṇaṃ vratamācaret / ācāryādivadhe caiva vratamuktaṃ caturguṇam // narp_1,30.16 // hatvā tu vipramātraṃ ca caretsaṃvatsaraṃ vratam / evaṃ viprasya gaditaḥ prāyaścittavidhirdvija // narp_1,30.17// / dviguṇaṃ kṣatriyasyoktaṃ triguṇaṃ tu viśaḥ smṛtam / brāhmaṇaṃ hṝnti yaḥ śūdrastaṃ muśalyaṃ virdurbudhāḥ // narp_1,30.18 // rājñaiva śikṣā kartavyā iti śāsteṣu niścayaḥ / brāhmaṇīnāṃ vadhe tvarddhaṃ pādaḥ syātkanyakāvadhe // narp_1,30.19 // hatvā tvanupanītāṃśca tathā pādavrataṃ caret / hatvā tu kṣatriyaṃ vipraḥ ṣaḍabdaṃ kucchramācaret // narp_1,30.20 // saṃvatsaraṃ trayaṃ veśyaṃ śūrdraṃ hatvā tu vatsaram / dīkṣitasya striyaṃ hatvā brāhmaṇī cāṣṭavatsarān // narp_1,30.21 // brahmahatyāvrataṃ kṛtvā śuddho bhavati niścitam / prāvaścittaṃ vidhānaṃ tu sarvatra munisattama // narp_1,30.22 // vṛddhāturastrībālānāmarddhamuktaṃ manīṣibhiḥ / gauḍī paiṣṭī ca mādhvī ca vijñeyā trividhā surā // narp_1,30.23 // cāturvarṇyārapeyā syāttathā strībhiśca nārada / kṣīraṃ ghṛtaṃ vā gomūtrameteṣvanyatamaṃ mune // narp_1,30.24 // snātvardravāsā niyato nārāyaṇamanusmaran / pakvāyasanibhaṃ kṛtvā pibejcaivodakaṃ tataḥ // narp_1,30.25 // tattu lauhena pātreṇa hyāyasenāthavā pibet / tāmreṇa vāthaṃ pātreṇa tatpītvā maraṇaṃ vrajet // narp_1,30.26 // surāpī śuddhimānpoti nānyathā śuddhiriṣyate / ajñānādātmabuddyā tu surāṃ pītvā dvijaścaret // narp_1,30.27 // brahmahatyāvrataṃ samyaktaccihnaparivarjitaḥ / yadi rogānivṛttyarthamauṣadhārthaṃ surāṃ pibet // narp_1,30.28 // tasyopanayanaṃ bhūyastathā cāndrāyaṇadvayam / surāsaṃspṛṣṭapātraṃ tu surābhāṇḍodakaṃ tathā // narp_1,30.29 // surāpānasamaṃ prāhustathā candrasya bhakṣaṇam / tālaṃ ca pānasaṃ caiva drākṣaṃ khārjūrasaṃbhavam // narp_1,30.30 // mādhuka śailamāriṣṭaṃ maireyaṃ nālikerajam / gauḍī mādhvī surā madyamevamekādaśa smṛtāḥ // narp_1,30.31 // eteṣvanyatamaṃ vipro na pibedvai kadācana / eteṣvanyatamaṃ yastu pivedajñānato dvijaḥ // narp_1,30.32 // tasyopanayanaṃ bhūyastatpakṛcchraṃ carettathā / samakṣaṃ vā parokṣaṃ vā balāccauyaṇa vā tathā // narp_1,30.33 // parasvānāmupādānaṃ steyamityucyate budhaiḥ / suvarṇasya pramāṇaṃ tu manvādyaiḥ paribhāṣitam // narp_1,30.34 // vakṣye śṛṇuṣva viprendra prāyaścajitoktisādhanam / gavākṣāgatamārtaṇḍaraśmimadhye pradṛśyate // narp_1,30.35 // trasareṇupramāṇaṃ tu raja ityucyate budhaiḥ / trasareṇvaṣṭakaṃ niṣkastatrayaṃ rājasarṣapaḥ // narp_1,30.36 // maurasarṣapastartrayaṃ syāttatṣaṭkaṃ yava ucyate / yavatrayaṃ kṛṣṇalaḥ syānmāṣastatpañcakaṃ smṛtaḥ // narp_1,30.37 // māṣaṣoḍaṣamānaṃ syātsuvarṇamiti nārada / hatvā brahmasvamajñānāddvādaśāṃbdaṃ tu pūrvavat // narp_1,30.38 // kapāladhvajahīnaṃ tu brahmahatyāvrataṃ caret / guruṇāṃ yajñakatṝṇāṃ dhārmiṣṭānāṃ tathaiva ca // narp_1,30.39 // śrotriyāṇāṃ dvijānāṃ tu hṛtvā hemaivamācaret / kṛtānutāpo dehe ca saṃpūrṇe lepayed dhṛtam // narp_1,30.40 // karīṣacchādito dagdhaḥ steyapāpādvimucyate / brahmasvaṃ kṣatriyo hṛtvā paścāttāpamavāpya ca // narp_1,30.41 // punardadāti tatraiva tadvidhānaṃ śṛṇuṣva me / tatra sāṃtapanaṃ kṛtvā dvādaśāhopavāsataḥ // narp_1,30.42 // śuddhimāpnoti devarṣe hyanyathā patito bhavet / rantāsanamanuṣyastrīdhenubhūmyādikeṣu ca // narp_1,30.43 // suvarṇasahṛśeṣveṣu prāyaścitārddhamucyate / trasareṇusamaṃ hema hṛtvā kuryātsamāhitaḥ // narp_1,30.44 // prāṇāyāmadvayaṃ samyak tena śuddhaccati mānavaḥ / prāṇāyāmatrayaṃ kuryāddhṛtvā niṣkapramāṇakam // narp_1,30.45 // prāṇāyāmāśca catvāro rājasarṣa pamātrake / gaurasarṣapamānaṃ tu hṛtvā hema vicakṣaṇaḥ // narp_1,30.46 // snātvā ca vidhivajjapyādgāyatryaṣṭasahasrakam / yavamātrasuvarṇasya steyācchuddho bhaveddijaḥ // narp_1,30.47 // āsāyaṃ prātarārabhya japtvā vai vedamātaram / hema kṛṣṇalamātraṃ tu hṛtvā sāṃtapanaṃ caret // narp_1,30.48 // māṣapramāṇe hemnastu prāyaścittaṃ nigadyate / gomūtrapakvayavabhugvarṣeṇaikena śuddhyati // narp_1,30.49 // saṃpūrṇasya suvarṇasya steyaṃ kṛtvā munīśvara / brahmahatyāvrataṃ kuryāddvādaśābdaṃ samāhitaḥ // narp_1,30.50 // suvarṇamānānnyūne tu rajatasteyakarmaṇi / kuryātsāṃtapanaṃ samyaganyathā patito bhavet // narp_1,30.51 // daśaniṣkāntaparyantamūrddhūṃ niṣkacatuṣṭayāt / hatvā ca rajataṃ vidvānkuryāccāndrāyaṇaṃ mune // narp_1,30.52 // daśādiśatiṣkāntaṃ yaḥ steyī rajatasya tu / cāndrāyaṇadvayaṃ tasya proktaṃ pāpaviśodhakam // narp_1,30.53 // śatādūrddhūṃ sahasrāntaṃ proktaṃ cāndrāyaṇatrayam / sahasrādadhikasteye brahmahatyāvrataṃ caret // narp_1,30.54 // kāṃsyapittalamukhyeṣu hyayaskānte tathaiva ca / sahasraniṣkamāne tu parākaṃ parikīrtitam // narp_1,30.55 // prāyaścittaṃ tu rantānāṃ steye rājatavatsmṛtam / gurutalpagatānāṃ ca prāyaścittamudīryate // narp_1,30.56 // ajñānānmātaraṃ gatvā tatsapatnīmathāpi vā / svayameva svamuṣkaṃ tu cchindyātpāpamudīrayan // narp_1,30.57 // haste gṛhītvā muṣkaṃ tu gacchandvai naiṛtīṃ diśam / gacchanmārgai sukhaṃ duḥkhaṃ na kadācidvicārayet // narp_1,30.58 // apaśyangacchato gacchetpāṇāntaṃ yaḥ sa śuddhyati / marutprapatanaṃ vāpi kuryātpāpamudāharan // narp_1,30.59 // svavarṇottamavarṇastrīgamane tvavicārataḥ / brāhmahatyāvrataṃ kuryādvādaśābdaṃ samāhitaḥ // narp_1,30.60 // amatyābhyāsato gacchetsavarṇāṃ cottamāṃ tathā / kārīṣavahninā dagdhaḥ śuddhiṃ yāti dvijottama // narp_1,30.61 // retaḥsekātpūrvameva nivṛtto yadi mātari / brahmahatyāvrataṃ kuryādretaḥ seke 'gnidāhanam // narp_1,30.62 // savarṇottamavarṇāsu nivṛtto vīryasecanāt / brahmahatyāvrataṃ kuryānnavābdānviṣṇutatparaḥ // narp_1,30.63 // vaiśyāyāṃ pitṛpatnyāṃ tu ṣaḍabdaṃ vratamācaret / gatvā śūdvāṃ gurorbhāryāṃ trivarṣaṃ vratamācaret // narp_1,30.64 // mātṛṣvasāraṃ ca pitṛṣvasāramācāryabhāryāṃ śvaśurasya patnīm / pitṛvyabhāryāmatha mātulānīṃ putrīṃ ca gacchedyadi kāmamugdhaḥ // narp_1,30.65 // dinadvaye brahmahatyāvrataṃ kuryādyathāvidhi / ekasminneva divase bahuvāraṃ trivārṣikam // narp_1,30.66 // ekavāraṃ gate hyabdaṃvrataṃ kṛtvā viśuddhyati / dinatraye gate vahnidagdhaḥ śudhyeta nānyathā // narp_1,30.67 // cāñjālīṃ puṣkasīṃ caiva snuṣāṃ ca bhaginīṃ tathā / mitrastriyaṃ śiṣyapatnīṃ yastu vai kāmato vrajet // narp_1,30.68 // brahmahatyāvrataṃ kuryātsa ṣaḍabdaṃ munīśvara / akāmato vrajedyastu so 'bdakṛcchraṃ samācaret // narp_1,30.69 // mahāpātakisaṃsarge prāyaścittaṃ nigadyate / prāyaścittaviśuddhātmā sarvakarmaphalaṃ labhet // narp_1,30.70 // yasya yena bhavetsaṃgo brahmahāndicaturṣvapi / tattadvrataṃ sa nivrartya śuddhimānpotyasaṃśayam // narp_1,30.71 // ajñānātpañcarātraṃ tu saṃgamebhiḥ karotiyaḥ / kāyakṛcchraṃ caretsamyaganyathā patito bhavet // narp_1,30.72 // dvādaśāhetu saṃsarge mahāsāṃtapanaṃ smṛtam / saṃgaṅkṛtvārddhamāsaṃ tu dvādaśāhamupāvaset // narp_1,30.73 // parāko māsasaṃsarge cāndramāsatrayesmṛtam / kṛtvā saṃgaṃ tu ṣaṇmāsaṃ careccāndrāyaṇadvayam // narp_1,30.74 // kiñcinnyūnābdasaṃge tu ṣaṇmāsavratamācaret / etacca triguṇaṃ proktaṃ jñānātsaṃge yathākramam // narp_1,30.75 // maṇḍūkaṃ nakulaṃ kākaṃ varāhaṃ mūṣakaṃ tathā / mārjārājāvikaṃ śvānaṃ hatvā kukkuṭakaṃ tathā // narp_1,30.76 // kṛcchrārddhamācaredvipro 'tikṛcchraṃ cāśvaha caret / jatpakṛcchraṃ karivadhe parākaṃ govadhe smṛtam // narp_1,30.77 // kāmato govadhe naiva śuddhirddaṣṭā manīṣibhiḥ / pānaśayyāsanādyeṣu puṣpamūlaphaleṣu ca // narp_1,30.78 // bhakṣyabhojyāpahāreṣu pañcagavyaviśodhanam / śuṣkakāṣṭatṛṇānāṃ ca drumāṇāṃ ca guḍasya ca // narp_1,30.79 // carmavastrāmiṣāṇāṃ ca trirātraṃ syādabhojanam / ṭiṭṭibhaṃ cakravākaṃ ca haṃsaṃ kāraṇḍavaṃ tathā // narp_1,30.80 // ulūkaṃ sārasaṃ caiva pakotaṃ jalapādakam / śukaṃ cāṣaṃ balākaṃ ca śiśumāraṃ ca kacchapam // narp_1,30.81 // eteṣvanyatamaṃ hatvā dvādaśāhamabhojanam / prājāpatyavrataṃ kuryādretoviṇmūtrabhojane // narp_1,30.82 // cāndrāyaṇatrayaṃ proktaṃ śūdrocchiṣṭasya bhojane / rajasvalāṃ ca cāṇḍālaṃ mahāpātakinaṃ tathā // narp_1,30.83 // sūtikāṃ patitaṃ caiva ucchiṣṭaṃ rajakādikam / spṛṣṭvā sacailaṃ snāyīta ghṛtaṃ saṃprāśeyattathā // narp_1,30.84 // gāyatrīṃ ca viśuddhātmā japedaṣṭaśataṃ dvija / eteṣvanyatamaṃ spṛṣṭvā ajñānādhadyadi bhojane // narp_1,30.85 // trirātro poṣaṇācchuddhye tpañcagavyāśanādvija / snānadānajapādau ca bhojanādau ca nārada // narp_1,30.86 // eṣāmanyatamasyāpi śabdaṃ yaḥ śṛṇuyādvadet / udvameddhuktamaṃnnatatstrātvā copavasettathā // narp_1,30.87 // dvitīye 'hni ghṛtaṃ prāśya śuddhimānpoti nārada / vratādimadhye yadyeṣā śṛṇuyāddhūnimapyuta // narp_1,30.88 // aṣṭottarasahasraṃ tu japedrai vedamātaram / pāpānāmadhikaṃ pāpaṃ dvijadaivatanindanam // narp_1,30.89 // na dṛṣṭvā niṣkṛtistasya sarvaśāstreṣu nārada / mahāpātakatulyāni yāni proktāni sūribhiḥ // narp_1,30.90 // prāyaścittaṃ tu teṣāṃ ca kuryādevaṃ yathāvidhi / prāyaścittāni yaḥ kuryānnārāyaṇaparāyaṇaḥ // narp_1,30.91 // tasya pāpāni naśyantihyanyathā patito bhavet / yastu rāgādinirmukto hyanutāpasamanvitaḥ // narp_1,30.92 // sarvabhūtayayāyukto viṣṇusmaraṇatatparaḥ / mahāpātakayukto vā yukto vā sarvapātakaiḥ // narp_1,30.93 // vimukta eva pāpebhyo jñeyo viṣṇuparo yataḥ / nārāyaṇamanāndyantaṃ viśvākāramanāmayam // narp_1,30.94 // yastu saṃsmarate martyaḥ sa muktaḥ pāpakoṭibhiḥ / smṛto vā pūjito vāpi dhyātaḥ praṇamito 'pi vā // narp_1,30.95 // nāśayatyeva pāpāni viṣṇurhṛdgamanaḥ satām / saṃparkādyadi vā mohādyastu pūjayate harim // narp_1,30.96 // sarvapāpavinirmuktaḥ sa prayāti hareḥ padam / sakṛtsaṃsmaraṇādviṣṇornaśyanti kleśasaṃcayāḥ // narp_1,30.97 // svargādibhogaprātpistu tasya viprānumīyate / mānuṣaṃ durlabhaṃ janma prāpyate yairmunīśvara // narp_1,30.98 // tatrāpi haribhaktistu durlabhā parikīrttitā / tasmāttaḍillatālolaṃ mānuṣyaṃ prāpya durlabham // narp_1,30.99 // hariṃ saṃpūjayedbhaktyā paśupāśavimocanam / sarve 'ntarāyā naśyanti manaḥśuddhiśca jāyate // narp_1,30.100 // paraṃ mokṣaṃ labheścaiva pūjite tu janārdane / dharmārthakāmokṣākhyāḥ puruṣārthāḥ sanātanāḥ // narp_1,30.101 // haripūjāparāṇāṃ tu sidhyanti nātra saṃśayaḥ / putradāragṛhakṣetradhanadhānyābhidhāvatīm // narp_1,30.102 // labdhvemāṃ mānuṣīṃ vṛttiṃ rere darpaṃ tu mā kṛthāḥ / saṃtyajya kāmaṃ krodhaṃ ca lobhaṃ mohaṃ madaṃ tathā // narp_1,30.103 // parāpavādaṃ nindāṃ ca bhajadhvaṃ bhaktito harim / vyāpārānsakalāṃstktvā pūjayadhvaṃ janārdanam // narp_1,30.104 // nikaṭā eva dṛśyante kṛtāntanagaradrumāḥ / yāvannāyāti maraṇaṃ yāvannāyāti vai jarā // narp_1,30.105 // yāvannendriyavaikalyaṃ tāvadevācaryeddharim / dhīmānnakuryādviśvāsaṃ śarīre 'sminvinaśvare // narp_1,30.106 // nityaṃ sannihito mṛtyuḥ saṃpadatyantacañcalā / āsannamaraṇo dehastasmāddarppaṃ vimucata // narp_1,30.107 // saṃyogā viprayogāntāḥ sarvaṃ ca ghakṣaṇabhaṅguram / etajjñātvā mahābhāga pūjayasva janārdanam // narp_1,30.108 // āśayā vyathate caiva mokṣastvatyantadurlabhaḥ / bhaktyā yajati yo viṣṇuṃ mahāpātakavānapi // narp_1,30.109 // so 'pi yāti paraṃ sthānaṃ yatragha gatvā na śocati / sarvatīrthāni yajñāśca sāṃgā vedāśca sattama // narp_1,30.110 // nārāyaṇārcanasyaite kalāṃ nārhanti ṣoḍaśīm / kiṃ vai vedairmakhaiḥ śāstraiḥ kiṃvā tīrthaniṣevaṇaiḥ // narp_1,30.111 // viṣṇubhaktivihīnānāṃ kiṃ tapobhirvratairapi // narp_1,30.112 // yajanti ye viṣṇumanantamṛrtiṃ nirīkṣya cākāragataṃ vareṇyam / vedāntavedyaṃ bhavarogavaidyaṃ te yānti martyāḥ padamacyutasya // narp_1,30.113 // anādimātmānamanantaśaktimādhārabhūtaṃ jagataḥ sureḍyam / jyotiḥ svarupaṃ paramacyutākhyaṃ smṛtvā samabhyeti naraḥ sakhāyam // narp_1,30.114 // iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde prāyaścittavidhirnāma ghatriṃśo 'dhyāyaḥ nārada uvāca kathito bhavatā samyagvarṇāśramavidhirmune / idānīṃ śrotumicchāmi yamamārgaṃ sudurgamam // narp_1,31.1 // sanaka uvāca śṛṇu vipra pravakṣyāmi yamamārgaṃ sudurgamam / sukhadaṃ puṇyaśīlānāṃ pāpināṃ bhayadāyakam // narp_1,31.2 // ṣaḍaśītisahasrāṇi yojanārnini munīśvara / yamamārgasya vistāraḥ kathaitaḥ pūrvasūribhiḥ // narp_1,31.3 // ye narā dānaśīlāstu te yānti sukhino dvija / dharmaśūnyā narā yānti duḥkhena bhṛśamarditāḥ // narp_1,31.4 // atibhītā vivaśtrāśca śuṣkakaṇṭhauṣṭhatālukāḥ / kradanto vistaraṃ dīnāḥ pāpino yānti tatpathi // narp_1,31.5 // hanyamānā yamabhaṭaiḥ pratodādyaistathāyudhaiḥ // narp_1,31.6 // itastataḥ pradhāvanto yānti duḥkhena tatpathi / kvacitpaṅkaḥ kvacidūhniḥ kvacitsetatpasaikatam / kvacidvai dāvarupeṇaḥ tīkṣṇadhārāḥ śilāḥ kvacit // narp_1,31.7 // kvacitkaṇṭakavṛkṣāśca duḥkhārohaśilā nagāḥ / gāḍhāndhakārāśaaca guhāḥ kaṇṭakāvaraṇaṃ mahat // narp_1,31.8 // vaprāgrārohaṇaṃ caiva kandarasya praveśanam / śarkarāśca tathā loṣṭāḥ sūcītulyāśca kaṇṭakāḥ // narp_1,31.9 // śaivālaṃ ca kvacinmārge kvacitkīcakapaṅktayaḥ / kvacivdyāvrāśca garjante vardhante ca kvacijjvarāḥ // narp_1,31.10 // evaṃ bahuvidhakleśāḥ pāpino yānti nārada / krośantaśca rudantaśca mlāyantaścaiva pāpinaḥ // narp_1,31.11 // pāśena yantritāḥ kecitkṛṣyamāṇāstathāṅkuśaiḥ / śāstrāstraistāḍyamānāśca pṛṣṭato yānti pāpinaḥ // narp_1,31.12 // nāsāgrapāśakṛṣṭāśca kecidantraiśca badhitāḥ / vahṝntaścāyasāṃ bhāraṃ śiśrāgreṇa prayānti vai // narp_1,31.13 // ayobhāradvayaṃ kecinnāsāgreṇa tathāpare / karṇābhyāṃ ca tathā kecidvahṝnto yānti pāpinaḥ // narp_1,31.14 // kecicca skhalitā yānti tāḍyamānāstathāpare / atyarthocṅvasitāḥ kecitkecidācchatralocanāḥ // narp_1,31.15 // chāyājalavihīne tu pathi yāntyatiduḥkhitāḥ / śocantaḥ svāni karmaṇi jñānājñānakṛtāni ca // narp_1,31.16 // ye tu nārada dharmiṣṭhā dānaśīlā subuddhayaḥ / atīva sukhasaṃpannāste yānti dharmamandiram // narp_1,31.17 // annadāstu munuśreṣṭha bhuñjantaḥ svādu yānti vai / nīradā yānti sukhinaḥ pibantaḥ kṣīramuttamamam / takradā dadhidāścaiva tattadbhogaṃ labhanti vai / ghṛtadā madhudāścaiva kṣīradāśca dvijottama // narp_1,31.18 // sudhāpānaṃ prakurvanto yānti vai dharmamandiram / śākadāḥ pāyasaṃ bhuñjaṃndīpado jvalayandiśaḥ // narp_1,31.19 // vastrado munuśārdūla yāti divyāmbarāvṛtaḥ / purākaraprado yāti stūyamāno 'maraiḥ pathi // narp_1,31.20 // godānena naro yāti sarvasaukhyasamanvitaḥ / bhūmido gṛhadaścaiva vimāne sarvasaṃpadi // narp_1,31.21 // apsarogaṇasaṃkīrṇe krīḍanyāti vṛṣālayam / hayado yānadaścāpi gajadaśca dvijottama // narp_1,31.22 // dharmālayaṃ vimānena yāti bhogānvitena vai / anaḍuddo muniśreṣṭha yānāruḍhaḥ prayāti vai // narp_1,31.23 // phaladaḥ puṣpadaścāpi yāti saṃtoṣasaṃyutaḥ / tāṃbūlado naro yāti prahṛṣṭor dhamamandiram // narp_1,31.24 // mātāpitrośca śuśrūṣāṃ kṛtavānyo narottamaḥ / sa yāti parituṣṭātmā pūjyamāno divisthitaiḥ // narp_1,31.25 // śuśrūṣāṃ kurute yastu yatīnāṃ vratacāriṇām / dvijagryabrāhmaṇānāṃ ca sa yātvatisukhānvitaḥ // narp_1,31.26 // sarvabhūtadayāyuktaḥ pūjyamāno 'marairdvijaḥ / sarvabhogānvitenāsau vimānena prayāti ca // narp_1,31.27 // vidyādānarato yāti pūjyamāno 'bjasūnubhiḥ / purāṇapaṭhako yāti stūyamāno munīśvaraiḥ // narp_1,31.28 // evaṃ dharmaparā yānti sukhaṃ dharmasya mandiram / yamaścaturmukho bhūtvā śaṅkhacakragadāsibhṛt // narp_1,31.29 // puṇyakarmarataṃ samyaksnehānmitramivārcati / bho bho buddhimatāṃ śreṣṭhānarakakleṣabhīravaḥ // narp_1,31.30 // yuṣmābhiḥ sādhitaṃ puṇyamatrāmutrasukhāvaham / manuṣathya janma yaḥ prāpya sukṛtaṃ na karoti ca // narp_1,31.31 // sa eva pāpināṃ śreṣṭha ātmaghātaṃ karoti ca / anityaṃ prāpya mānuṣyaṃ nityaṃ yastu na sādhayet // narp_1,31.32 // sa yāti narakaṃ ghoraṃ ko 'nyastasmādacetanaḥ / śarīraṃ yātanārupaṃ malādyaiḥ paridūṣitam // narp_1,31.33 // tasminyo yāti viśvāsaṃ taṃ vidyādātmaghātakam / sarveṣu prāṇinaḥ śreṣṭhāsteṣu vai buddhijīvinaḥ // narp_1,31.34 // buddhimastu narāḥ śreṣṭhā nareṣu brāhmaṇāstathā / brāhmaṇeṣu ca vidvāṃso vidvatsu kṛtabuddhayaḥ // narp_1,31.35 // kṛtabuddhiṣu karttāraḥ kartṛṣu brahmavādinaḥ / brahmavādiṣvapi tathā śreṣṭho nirmama ucyate // narp_1,31.36 // etebhyo 'pi paro jñeyo nityaṃ dhyānaparāyaṇaḥ / tasmātsarvaprayatnena karttavyo dharmasaṃgrahaḥ // narp_1,31.37 // sarvatra pūjyate janturdharmavānnātra saṃśayaḥ / gaccha svapuṇyairmatsthānaṃ sarvabhogasamanvitam // narp_1,31.38 // asti cedduṣkṛtaṃ kiñcitpaścādatraiva bhokṣyase / evaṃ yamastamabhyarcya prāpayitvā ca sadgatim // narp_1,31.39 // āhūya pāpinaścaiva kāladaṇḍena tarjayet / pralayāṃbudanirghoṣo hyañjanādrisamaprabhaḥ // narp_1,31.40 // vidyutpra bhāyurghorbhīmo dvātriṃśadbhujasaṃyutaḥ / yojanatrayavistāro raktākṣo dīrghanāsikaḥ // narp_1,31.41 // daṃṣṭrākarālavadano vāpītulyogralocanaḥ / mṛtyujvarādibhiryuktaścitragutpo 'pi bhīṣaṇaḥ // narp_1,31.42 // sarve dūtāśca garjanti yamatulyavibhīṣaṇāḥ / tato bravīti tānsarvānkaṃpamānāṃśca pāpinaḥ // narp_1,31.43 // śocantaḥ svāni karmāṇi citragutpo yamājñayā / bho bho pāpā durācārā ahṝṅkārapradūṣitāḥ // narp_1,31.44 // kimarthamarjitaṃ pāpaṃ yuṣmābhiravivekibhiḥ / kāmaktodhādidṛṣṭena sagarveṇa tu cetasā // narp_1,31.45 // yadyatpāpataraṃ tattatkimarthaṃ caritaṃ janāḥ / kṛtavantaḥ purā pāpānyatyantaharṣitāḥ // narp_1,31.46 // tathaiva yātanā bhojyāḥ kiṃ vṛthā hyatidurivatāḥ / bhṛtyamitrakalatrārthaṃ duṣkṛtaṃ caritaṃ yathā // narp_1,31.47 // tathā karmavaśātprātpā yūyamatrātiduḥkhitāḥ / yuṣmābhiḥ poṣitā ye tu putrādyā anyatogatāḥ // narp_1,31.48 // yuṣmākameva tatpāpaṃ prātpaṃ kiṃ duḥkhakāraṇam / yathā kṛtāni pāpāni yuṣmābhiḥ subahūni vai // narp_1,31.49 // tathā prātpāni duḥkhāni kimarthamiha duḥkhitāḥ / vicārayadhvaṃ yūyaṃ tu yuṣmābhiścāritaṃ purā // narp_1,31.50 // yamaḥ kariṣyate daṇḍamiti kiṃ na vicāritam / daridre 'pi ca mūrkhe ca paṇḍite vā śriyānvite // narp_1,31.51 // kāndiśīke ca vīre ca samavartīḥ yamaḥ smṛtaḥ / citragutperitaṃ vākyaṃ śrutvā te pāpinastadā // narp_1,31.52 // śaucantaḥ svāni karmaṇi tūṣṇīṃ tiṣṭanti bhīṣitāḥ / yamājñākāriṇaḥ krūraścaṇḍā dūtā bhayānakāḥ // narp_1,31.53 // caṇḍalādyāḥ prasahyaitānnarakeṣu kṣipanti ca / svaduṣkarmaphalaṃ te tu bhuktvānte pāpaśeṣataḥ // narp_1,31.54 // mahītalaṃ ca saṃprāpya bhavanti sthaāvarādayaḥ / nārada uvāca bhagavansaṃśayo jāto maccetasi dayānidhe // narp_1,31.55 // tvaṃ samartho 'si tacchettuṃ yato no hyagrajo bhavān / dharmāśca vividhāḥ proktāḥ pāpānyapi bahūni ca // narp_1,31.56 // cirabhojyaṃ phalaṃ teṣāmuktaṃ bahuvidā tvayā / dinānte brahmaṇaḥ prokto nāśo lokatrayasya vai // narp_1,31.57 // parārddhadvitayānte tu brahmāṇḍasyāpi saṃkṣayaḥ / grāmadānādipuṇyānāṃ tvayaiva vidhinandana // narp_1,31.58 // kalpakoṭisahasreṣu mahānbhoga udāhṛtaḥ / sarveṣāmeva lokānāṃ vināśaḥ prākṛte laye // narp_1,31.59 // ekaḥ śiṣyata eveti tvayā proktaṃ janārdanaḥ / eṣa me saṃśayo jātastaṃ bhavāñchettumarhati // narp_1,31.60 // puṇyapāpopabhogānāṃ samātpirnāsya saṃplave / sanaka uvāca sādhu sādhau mahāprājña guhyādguhyatamaṃ tvidam // narp_1,31.61 // pṛṣṭaṃ tatte 'bhidhāsyāmi śṛṇuṣva susamāhitaḥ / nārāyaṇo 'kṣaro 'nantaḥ paraṃ jyotiḥ sanātanaḥ // narp_1,31.62 // viśuddho nirguṇo nityo māyāmohavivarjitaḥ / nirguṇo 'pi parānando guṇavāniva bhāti yaḥ // narp_1,31.63 // brahmaviṣṇuśivādyaistu bhedavāniva lakṣyate / guṇopādhikabhedeṣu triṣveteṣu sanātana // narp_1,31.64 // saṃyojya māyāmakhilaṃ jagatkāryaṃ karoti ca / brahmarupeṇa sṛjati viṣṇurupeṇa pāti ca // narp_1,31.65 // ante ca rudrarupeṇa sarvamattīti niścitam / prasayānte samutthāya brahmarupī janārdanaḥ // narp_1,31.66 // carācarātmakaṃ viśvaṃ yathāpūrvamakalpayat / sthāvarādyāśaaca viprendra yatra yatra vyavasthitāḥ // narp_1,31.67 // brahmā tattajjagatsarvaṃ yathāpūrvaṃ karoti vai / tasmātkṛtānāṃ pāpānāṃ puṇyānāṃ caiva sattama // narp_1,31.68 // avaśyameva bhoktavyaṃ karmaṇāṃ hyakṣayaṃ phalam / nābhuktaṃ kṣīyate karma kalpakoṭiśatairapi // narp_1,31.69 // avaśyameva bhoktavyaṃ kṛtaṃ karma śubhāśubham / yo devaḥ sarvalokānāmantarātmā jaganmayaḥ / sarvakarmaphalaṃ bhukte paripūrṇaḥ sanātanaḥ // narp_1,31.70 // yo 'sau viśvaṃbharo devo guṇamedavyavasthitaḥ / sūjatyavati cāttyetatsarvaṃ sarvabhugavyayaḥ // narp_1,31.71 // iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde yamadūtakṛtyanirupaṇaṃ nāmaikatriṃśo 'dhyāyaḥ sanaka uvāca evaṃ karmapāśaniyantritajantatavaḥ svargādipuṇyasthāneṣu puṇyabhogamanubhūya yātīva duḥkhataraṃ pāpaphalamanubhūya prakṣīṇakarmā vaśeṣeṇāmuṃ lokamāgatya sarvabhayavihvaleṣu mṛtyubādhāsaṃyuteṣusthāvarādiṣu jāyate / vṛkṣagulmalatāvallīgirayaśca tṛṇāni ca / sthāvarā iti vikhyātā mahāmohasamāvṛtāḥ // narp_1,32.1 // sthāvaratve pṛthivyāmutpabījāni jalasekānupadaṃ susaṃskārasāmagrīvaśādantaruṣmaprapācitānyucchūnatvamāpadya tato mūlabhāvaṃ tanmūlādaṅkurotpattistasmādapi parṇakāṇḍanālādikaṃ kāṇḍeṣu ca prasavamāpadyante teṣu ca puṣpasaṃbhavaḥ // narp_1,32.2 //tāni puṣpāṇi kānicidaphalāni kānicitphalahetubhūtāni teṣu puṣpeṣu vṛddhabhāveṣu satsu tatpuṣpamūlatastuṣotpattirjāyate teṣu tuṣu bhoktṝṇāṃ prāṇināṃ saṃskārasāmagrīvaśāddhimaraśmikiraṇāsannatayā tadoṣadhirasastuṣāntaḥ praviśya kṣīrabhāvaṃ sametya svakāle taṇḍulākāratāmupagamya prāṇināṃ bhogasaṃskāravaśātsaṃvatsare phalinaḥ syuḥ // narp_1,32.3 // sthāvaratve 'pi bahukālaṃ vānarādibhirbhujyamānā hi cchedanadavāgnidahanaśītātapādiduḥkhamanubhūya mriyate / tataśca krimayo bhūtvā sadāduḥkhabahulāḥ kṣaṇārdhdaṃ jīvantaḥ kṣaṇārdhdaṃ mriyamāṇā balavatprāṇipīḍāyāṃ nivārayitumakṣamāḥ śītavātādikleśabhūyiṣṭhā nityaṃ kṣudhākṣudhitā malamūtrādiṣu sacaranto duḥkhamanubhavanti // narp_1,32.4 // tata eva padmayonimāgatya balavadvādhodvejitā vṛthodvegabhūyiṣṭhāḥ kṣutkṣāntā nityaṃ vanacāriṇo mātṛṣvapi viṣayāturā vātādikleṣabahulāḥ kaśmiṃścijjanmani tṛṇāśanāḥ kasmiṃścijjanmani māṃsāmedhyādyadanāḥ kasmiṃścijjanmani kandamūlaphalāśanā durbalaprāṇipīḍāniratā duḥkhamanubhavanti // narp_1,32.5 //aṇḍajatve 'pi vātāśanāmāṃsāmedhyādyaśanāśca parapīḍāparāyaṇā nityaṃ duḥkhabahulā grāmyapaśuyonimāgatā api svajātiviyogabhārodvahanapāśādibandhanatāḍanahalādidhāraṇādisarvaduḥkhānyanubhavanti // narp_1,32.6 // evaṃ bahuyoniṣu saṃbhrāntāḥ krameṇa mānuṣaṃ janma prāpnuvanti / kecicca puṇyaviśeṣādyutkrameṇāpi manuṣyajanmāśnuvate // narp_1,32.7 // manuṣyajanma nāpi ca carmakāracaṇḍālavyādhānāpitarajakakuṃbhakāralohakārasvarṇakāratantuvācasaucikajaṭilasiddhadhāvakalekhakabhṛtakaśāsanahārinīcabhṛtyadraridahīnāṅgādhikāṅgatvādi duḥkhabahulajvaratāpaśītaśleṣmagulmapādākṣiśirogarbhapārśvavedanādiduḥkhamanubhavanti // narp_1,32.8 //manuṣyatve 'pi yadā strīpuruṣayorvyavāyastatsamayereto yadā jarāyuṃ praviśati tadaiva karmavaśājjantuḥ śukreṇa saha jarāyuṃ praviśya śukraśoṇitakalale pravarttate // narp_1,32.9 // tadvīryaṃ jīvapraveśātpañcāhātkalalaṃ bhavati arddhamāse / palavalabhāvamupetya māse prādeśamātratvamāpadyate // narp_1,32.10 // tataḥ prabhṛti vāyuvaśāccaitanyābhāve 'pi māturuhye duḥsahatāpalkeśatayaikatra sthātumaśakyatvād bhramati // narp_1,32.11 //māse dvitīye pūrṇe puruṣākāramātratāmupagamaya māsatritaye pūrṇe karacaraṇādyavayavabhāvamupagamya caturṣu māseṣu gateṣu sarvāvayavānāṃ saṃdhibhedaparijñānaṃ pañcasvatīteṣu nakhānāmabhivyañjakakatā ṣaṭsvatīteṣu nakhasaṃdhiparisphuṭatāmupagamya nābhisūtreṇa puṣyamāṇamamedhyamūtrasiktāṅgaṃ jarāyuṇā bandhitaraktāsthikrimivasāmajjāsnāyukeśādidūṣite kutsite śarīre nivāsinaṃ svayamapyevaṃ paridūṣitadehaṃ mātuśca kaṭvamlalavaṇātyuṣṇabhuktadahyamātmānaṃ dṛṣṭvā dehī pūrvajanmasmaraṇānubhāvātpūrvānubhūtanarakaduḥthāni ca smṛtvāntarduḥkhena ca paridahyamāno māturdehātimūtrādirukṣeṇa dahyamāna evaṃ manasi pralayati // narp_1,32.12 //aho 'tyantapāpo 'haṃpūrvajanmanibhṛtyāpatyamitrayoṣidgṛhakṣetradhanadhānyādiṣvatyantarāgeṇa kalatrapoṣaṇārthaṃ paradhanakṣetrādikaṃ paśyato haraṇādyupāyairapahyatya kāmāndhatayā parastrīharaṇādikamanubhūya mahāpāpānyācaraṃstaiḥ pāpairahameka evaṃvidhanarakānanubhūya punaḥ sthāvarādiṣu mahāduḥkhamanubhūya saṃprati jarāyuṇā pariveṣṭito 'ntardukhena bahistāpena ca dahyāmi // narp_1,32.13 //mayā poṣitā dārāśca svakarmavaśādanyato gatāḥ // narp_1,32.14 //aho dukhaṃ hi dehinām // narp_1,32.15 // dehastu pāpātsaṃjātastasmātpāpaṃ na kārayet / bhṛtyabhitrakalatrārthamanyaddravyaṃ hṛtaṃ mayā // narp_1,32.16 // tena pāpena dahyāmi jarāyupariveṣṭitaḥ / dṛṣṭvānyasya śriyaṃ pūrvaṃ satatpo 'hamasūyayā khitaḥ // narp_1,32.17 // garbhāgninānudahyeyamidānīmapi pāpakṛt / kāyena manasā vācā parapīḍāmakāriṣamtena pāpena dahyāmi tvahameko 'tiduḥkhitaḥ // narp_1,32.18 // evaṃ bahuvidhaṃ garbhastho janturvilapya svayameva vā // narp_1,32.19 //ātmānamāśvāsya utpatteranantaraṃ satsaṃgena viṣṇoścaritaśravaṇena ca viśuddhamanā bhūtvā satkarmāṇi nirvartya akhilajagadantarātmanaḥ satyajñānānandamayasya śaktiprabhāvānuṣṭitaviṣṭapavargasya lakṣmīpaternārāyaṇasya sakalasurāsurayakṣagandharvarākṣasapanna gamunikinnarasamūhārcitacaraṇakamalayugaṃ bhaktitaḥ samabhyarcya duḥsahaḥ saṃsāracchedasyakāraṇabhūtaṃ vedarahasyopaniṣadbhiḥ parisphuṭaṃ sakalalokaparāyaṇaṃ hṛdinidhāya duḥkhataramimaṃ saṃskārāgāramatikramiṣyāmīti manasi bhavayati // narp_1,32.20 //yatastanmātuḥ prasūtisamaye sati garbhasthodehī nāradamune vāyunāparipīḍito mātuścāpi duḥkhaṃ kurvankarmapāśena balādyonimārgānniṣkrāmansakalayātanābhogamekakālabhavamanubhavati // narp_1,32.21 //tenātikleśena yoniyantrapūḍito garbhānniṣkānto niḥsaṃjñatāṃ yāti // narp_1,32.22 // taṃ tu bāhyavāyuḥ samujjīvayati / bāhyavāyusparśasamanantarameva naṣṭasmṛtipūrvānubhūtākhiladuḥkhāni varttamānānyapi jñānābhāvadavijñāyātyantaduḥkhamanubhavati // narp_1,32.23 // evaṃ bālatvamāpanno jantustatrāpi svamalamūtralitpadeha ādhyātmikādipīḍyamāno 'pi vaktumaśaktakṣuttṛṣāpīḍito rudite sati stanādikaṃ deyamiti manvānāḥ prayatante // narp_1,32.24 //evamanekaṃ dehabhogamanyādhīnatayānubhūyamāno daṃśādiṣvapi nivārayitumaśaktaḥ // narp_1,32.25 //bālyabhāvamāsādya mātāpitrorupādhyāyasya tāḍanaṃ sadā paryaṭanaśīlatvaṃ pāṃśubhasmapaṅkādiṣukrīḍanaṃ sadā kalahaniyatatvāma śucitvaṃ bahuvyāpārābhāsakāryaniyatatvaṃ tadasaṃbhava ādhyātmikaduḥkhamevaṃvidhamanubhavati // narp_1,32.26 //tatastu taruṇabhāvena dhanārjanamarjitasya rakṣaṇaṃ tasya nāśavyayādiṣu cātyantaduḥkhitā māyayā mohitāḥ kāmakrodhādiduṣṭamanasāḥ sadāsūyāparāyaṇāḥ parasvaparastrīharaṇopāyaparāyaṇāḥ putramitrakalatrādibharaṇopāyacintāparāyaṇā vṛthāhaṅkāradūṣitāḥ putrādiṣu vyādhyādi pīḍiteṣu satsu sarvavyātpiṃ parityajya rogādibhiḥ kleśitānāṃ samīpe svayamādhyātmikaduḥkhena pariplutā vakṣyamāṇaprakāreṇa citāmaśnuvate // narp_1,32.27 // gṛhakṣetrādikaṃ kama kiñcinnāpi vicāritam / samṛddhasya kuṭumbasya kathaṃ bhavati varttanam // narp_1,32.28 // mama mūladhanaṃ nāsti vṛṣṭiścāpi na varṣati / aśvaḥ palāyitaḥ kutra gāvaḥ kiṃ nāgatā mama // narp_1,32.29 // bālāpatyā ca me bhāryā vyādhito 'haṃ ca nirdhanaḥ / avicārātkṛṣirnaṣṭā putrā nityaṃ rudanti ca // narp_1,32.30 // bhagnaṃ chinnaṃ tu me sadma bāndhavā api dūragāḥ / na labhyate varttanaṃ ca rāja bādhātiduḥsahā // narp_1,32.31 // ripavo māṃ pradhāvante kathaṃ jeṣṭāmyahaṃ ripūn / vyavasāyākṣamaścāhaṃ prātpāḥ prāghūrṇakā amī // narp_1,32.32 // evamatyantacintākulaḥ svaduḥkhāni nivārayitumakṣamo dhigvidhiṃ bhāgyahīnaṃ māṃ kimarthaṃ vidadhe iti daivamākṣipati // narp_1,32.33 // tathā vṛddhatvamāpanno hīyamānasāro jarāpalitādivyātpadeho vyādhibādhyatvādikamāpannaḥ / prakaṃpamānāvayavaśvāsakāsādipīḍito lolāvilalocanaḥ śleṣmaṇyātpakaṇṭhaḥ putradārādibhirbhartsyamānaḥ kadā maraṇamupayāmīti cintākulo mayi mṛte sati madarjitaṃ gṛhakṣetrādikaṃ vastu putrādayaḥ kathaṃ rakṣanti kasya vā bhaviṣyati // narp_1,32.34 // maddhane parairapahṛte putrādīnāṃ kathaṃ varttanaṃ bhaviṣyatīti mamatāduḥkhaparipluto gāḍhaṃ niḥśvasya svena vayasā kṛtāni karmāṇi punaḥ punaḥ smaran kṣaṇe vismarati ca saṃtatastvāsannamaraṇo // narp_1,32.35 //vyādhipīḍito 'ntastāpārtaḥ kṣaṇaṃ śayyāyāṃ kṣaṇaṃ mañce ca tatastataḥ paryaṭan kṣuttṛṭūparipūḍitaḥ kiñcinmātramudakaṃ dehītyatikārpaṇyena yācamānastatrāpi jvarāviṣṭānāmudakaṃ na śreyaskaramiti bruvato manasātidveṣaṃ kurvanmanda caitanyo bhavati // narp_1,32.36 //tataśca hastapādākarṣaṇe na tu kṣamo rudradbhibandhujanairveṣṭito vaktumakṣamaḥ svārjitadhanādikaṃ kasya bhaviṣyatīti cintāparo bāṣpāvilavilocanaḥ kaṇṭhe vuraghurāyamāṇe sati śarīrānniṣkrāntaprāṇo yamadūtairbhartsyamānaḥ pāśayantrito narakādīnpūrvavadaśnute // narp_1,32.37 // āmalaprakṣayādyadvadagnau dhāmyanti dhātavaḥ / tathaiva jīvinaḥ sarva ākarmaprakṣayād bhṛśam // narp_1,32.38 // tasmātsaṃsāradāvāgnitāpārto dvijasattama / abhyasetparamaṃ jñānaṃ jñānānmokṣamavānpuyāt // narp_1,32.39 // jñānaśūnyā narā ye tu paśavaḥ parikīrtitāḥ / tasmātsaṃsāramokṣāya paraṃ jñānaṃ samabhyaset // narp_1,32.40 // mānuṣyaṃ caiva saṃprāpya sarvakarmaprasādhakam / hariṃ na sevate yastu ko 'nyastasmādacetanaḥ // narp_1,32.41 // aho citramaho citramaho citraṃ munīśvarāḥ / āsthite kāmade viṣṇo narā yānti hi yātanām // narp_1,32.42 // nārāyaṇe jagannāthe sarvakāmaphalaprade / sthite 'pi jñānarahitāḥ pacyante narakeṣvaho // narp_1,32.43 // stravanmūtrapurīṣe tu śarīre 'sminnṛśāśvate / śāśvataṃ bhāvayantyajñā mahāmohasamāvṛtāḥ // narp_1,32.44 // kutsitaṃ māṃsaraktādyairdehaṃ saṃprāpya yo naraḥ / saṃsāracchedakaṃ viṣṇuṃ na bhajetso 'tipātakī // narp_1,32.45 // aho kaṣṭamaho kaṣṭamaho kaṣṭaṃ hi mūrkhatā / haridhyānaparo vipra caṇḍālo 'pi mahāsukhī // narp_1,32.46 // svadehānniḥsṛtaṃ dṛṣṭvā malamūtrādikilbiṣam / udvega mānavā mūrkhāḥ kiṃ na yānti hi pāpinaḥ // narp_1,32.47 // durlabhaṃ mānuṣaṃ janma prārthyate tridaśairapi / tallabdhvā paralokārthaṃ yatnaṃ kuryyādvicakṣaṇaḥ // narp_1,32.48 // adhyātmajñānasaṃpannā haripūjāparāyaṇāḥ / labhante paramaṃ sthānaṃ punarāvṛttidurlabham // narp_1,32.49 // yato jātamidaṃ viśvaṃ yataścaitanyamaśnute / yasmiṃśca vilayaṃ yāti sa saṃsārasya mocakaḥ // narp_1,32.50 // nirguṇo 'pi paro 'nanto guṇavāniva bhāti yaḥ / taṃ samabhyarcya deveśaṃ saṃsārātparimucyate // narp_1,32.51 // iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde bhavāṭavīnirupaṇaṃ nāma dvātriṃśo 'dhyāyaḥ nārada uvāca bhagavansarvamākhyātaṃ yatpṛṣṭaṃ viduṣā tvayā / saṃsārapāśabaddhānāṃ duḥkhāni subahūni ca // narp_1,33.1 // asya saṃsārapāśasya cchedakaḥ katamaḥ smṛtaḥ / yenopāyena mokṣaḥ syāttanme brūhi tapodhana // narp_1,33.2 // prāṇibhiḥ karmajālāni kriyante pratyahaṃ bhṛśam / bhujyante ca muniśreṣṭha teṣāṃ nāśaḥ kathaṃ bhavet // narp_1,33.3 // karmaṇā dehamānpoti dehī kāmena badhyate / kāmāllobhābhibhūtaḥ syāllobhātkrodhaparāyaṇāḥ // narp_1,33.4 // krodhāñca dharmanāśaḥ syāddharmanāśānmatibhramaḥ / pranaṣṭabuddhirmanujaḥ punaḥ pāpaṃ karoti ca // narp_1,33.5 // tasmāddehaṃ pāpamūlaṃ pāpakarmarataṃ tathā / yathā dehabhramatyaktvā mokṣabhāksyāttathā vada // narp_1,33.6 // sanaka uvāca sādhu sādhu mahāprājña matiste vimalorjitā / yasmātsaṃsāraduḥkhānno mokṣopāyamabhīpsasi // narp_1,33.7 // yasyājñayā jagatsarvaṃ brahmnā sṛjati suvrata / hariśca pālako rudro nāśakaḥ sa hi mokṣadaḥ // narp_1,33.8 // ahamādiviśeṣāntā jātāyasya prabhāvatagaḥ / taṃ vidyānmokṣadaṃ viṣṇuṃ nārāyaṇamanāmayam // narp_1,33.9 // yasyābhinnamidaṃ sarvaṃ yacceṅgadyañca neṅgati / tamugramajaraṃ devaṃ dhyātvā duḥkhātpramucyate // narp_1,33.10 // avikāramajaṃ śuddhaṃ svaprakāśaṃ nirañjanam / jñānarupaṃ sadānandaṃ prāhurvaimokṣasādhanam // narp_1,33.11 // yasyāvatārarupāṇi brahmādyā devatāgaṇāḥ / samarcayanti taṃ vidyācchāśvatasthānadaṃ harim // narp_1,33.12 // jitaprāṇā jitāhārāḥ sadā dhyānaparāyaṇāḥ / hṛdi paśyanti yaṃ satyaṃ taṃ jāmīhi sukhāvaham // narp_1,33.13 // nirguṇo 'pi guṇādhāro lokānugraharupadhṛk / ākāśamadhyagaḥ pūrṇastaṃ prāhurmokṣadaṃ nṛṇām // narp_1,33.14 // adhyakṣaḥ sarvakāryāṇāṃ dehino hṛdaye sthitaḥ / anūpamo 'khilādhārastāṃ devaṃ śaraṇaṃ vrajet // narp_1,33.15 // sarvaṃ saṃgṛhya kalpānte śete yastu jale svayam / taṃ prāhurmokṣadaṃ viṣṇuṃ munayastattvadarśinaḥ // narp_1,33.16 // vedārthavidbhiḥ karmajñairijyate vividhairmakhaiḥ / sa eva karmaphalado mokṣado 'kāmakarmaṇām // narp_1,33.17 // havyakavyādidāneṣu devatāpitṛrūpadhṛk / bhuṅkte ya īśvaro 'vyaktastaṃ prāhurmokṣadaṃ prabhum // narp_1,33.18 // dhyātaḥ praṇamito vāpi pūjito vāpi bhaktitaḥ / dadāti śāśvataṃ sthānaṃ taṃ dayāluṃ samarcayet // narp_1,33.19 // ādhāraḥ sarvabhūtānāṃmeko yaḥ puruṣaḥ paraḥ / jarāmaraṇanirmukto mokṣadaḥ so 'vyayo hariḥ // narp_1,33.20 // saṃpūjya yasya pādābjaṃ dehino 'pi munīśvara / amṛtatvaṃ bhajantyāśu taṃ viduḥ puruṣottamam // narp_1,33.21 // ānandamajaraṃ brahma paraṃ jyotiḥ sanātanam / parātparataraṃ yañca tadviṣṇoḥ paramaṃ padam // narp_1,33.22 // advayaṃ niguṇaṃ nityamadvitīyamanaupamam / paripūrṇaṃ jñānamayaṃ vidurmokṣapratādhakam // narp_1,33.23 // evaṃbhūtaṃ paraṃ vastu yogamārgavidhānataḥ / ya upāste sadā yogī sa yāti paramaṃ padam // narp_1,33.24 // parisarvasaṃgaparityāgī śamādiguṇasaṃyutaḥ / kāmardyaivarjitoyogī labhate paramaṃ padam // narp_1,33.25 // nārada uvāca karmaṇā kena yogasya siddhirbhavati yoginām / tadupāyaṃ yathātattvaṃ brūhi me vadatāṃ vara // narp_1,33.26 // sanaka uvāca jñānalabhyaṃ paraṃ mokṣaṃ prāhustattvārthacintakāḥ / yajjñānaṃ bhaktimūlaṃ ca bhaktiḥ karmavatāṃ tathā // narp_1,33.27 // dānāni yajñā vividhāstīrthayātrādayaḥ kṛtāḥ / yena janmasahasreṣu tasya bhaktirbhaveddharau // narp_1,33.28 // akṣayaḥ paramo dharmo bhaktileśena jāyate / śraddhayā parayā caiva sarvaṃ pāpaṃ praṇaśyati // narp_1,33.29 // sarvapāpeṣu naṣṭeṣu buddhirbhavati nirmalā / saiva buddhiḥ samākhyātā jñānaśabdena sūribhiḥ // narp_1,33.30 // jñānaṃ ca mokṣadaṃ prāhustajjñānaṃ yogināṃ bhavet / yogastu dvividhaḥ proktaḥ karmajñānaprabhedataḥ // narp_1,33.31 // kriyāyogaṃ vinā nṝṇāṃ jñānayogo na sidhyati / kriyāyogaratastasmācchraddhayā harimarcayet // narp_1,33.32 // dvijabhūmyagnisūryāmbudhātuhṛñcitrasaṃjñitāḥ / pratimāḥ keśavasyaitā pūjya etāsu bhaktitaḥ // narp_1,33.33 // karmaṇā manasā vācā paripīḍāparāṅmukhaḥ / tasmātsarvagataṃ viṣṇuṃ pūjayedbhaktisaṃyutaḥ // narp_1,33.34 // ahiṃsā satyamakrodho brahmacaryāparigrahau / anīrṣyā ca dayā caiva yogayorūbhayoḥ samāḥ // narp_1,33.35 // carācarātmakaṃ viśvaṃ viṣṇureva sanātanaḥ / iti niścitya manasā yogadvitayamabhyaset // narp_1,33.36 // ātmavatsarvabhūtāni ye manyante manīṣiṇaḥ / te jānanti paraṃ bhāvaṃ devadevasya cakriṇaḥ // narp_1,33.37 // yadi krodhādiduṣṭātmā pūjādhyānaparo bhavet / na tasya tuṣyate viṣṇuryato dharmapatiḥ smṛtaḥ // narp_1,33.38 // yadi kāmādiduṣṭātmā deva pūjāparo bhavet / daṃbhācāraḥ sa vijñeyaḥ sarvapātakibhiḥ samaḥ // narp_1,33.39 // tapaḥ pūjādhyānaparoyastvasūyārato bhavet / tattapaḥ sā ca pūjā ca taddhyānaṃ hi nirarthakam // narp_1,33.40 // tasmātsarvātmakaṃ viṣṇuṃ śamādiguṇatatparaḥ / muktayarthamarcayetsamyak kriyāyogaparo naraḥ // narp_1,33.41 // karmaṇā manasā vācā sarvalokahite rataḥ / samarcayati deveśaṃ kriyāyogaḥ sa ucyate // narp_1,33.42 // nārāyaṇaṃ jagadyoniṃ sarvāntayaryāmiṇaṃ harim / stotrādyaiḥ stauti yo viṣṇuṃ karmayogī sa ucyate // narp_1,33.43 // upavāsādibhiścaiva purāṇaśravaṇādibhiḥ / puṣpādyaiścārcanaṃ viṣṇoḥ kriyāyoga udāhṛtaḥ // narp_1,33.44 // evaṃ bhaktimatāṃ viṣṇau kriyāyogaratātmanām / sarvapāpāni naśyanti pūrvajanmārjitāni vai // narp_1,33.45 // pāpakṣayācchudvamatirvāñchati jñānamuttamam / jñānaṃ hi mokṣadaṃ jñeyaṃ tadupāyaṃ vadāmi te // narp_1,33.46 // carācarātmake loke nityaṃ cānityameva ca / samyag vicārayeddhīmānsadbhiḥ śāstrārthakovidaiḥ // narp_1,33.47 // anityāstu padārthā vai nityameko hariḥ smṛtaḥ / anityāni parityajya nityameva samāśrayet // narp_1,33.48 // ihāmutra ca bhogeṣu viraktaśca tathā bhavet / avirakto bhavedyastu sa saṃsāre pravartate // narp_1,33.49 // anityeṣu padārtheṣu yastu rāgī bhavennaraḥ / tasya saṃsāravicchittiḥ kadācinnaiva jāyate // narp_1,33.50 // śamādiguṇasaṃpanno mumukṣurjñānamabhyaset / śamādiguṇahīnasya jñānaṃ naiva ca sidhyati // narp_1,33.51 // rāgadveṣavihīno yaḥ śamādiguṇasaṃyutaḥ / haridhyānaparo nityaṃ mumukṣurabhidhīyate // narp_1,33.52 // caturbhiḥ sādhanairebhirviśuddhamatirucyate / sarvagaṃ bhāvayedviṣṇuṃ sarvabhūtadayāparaḥ // narp_1,33.53 // kṣarākṣarātmakaṃ viśvaṃ vyāpya nārāyaṇaḥ sthitaḥ / iti jānāti yo vipratajjñānaṃ yogajaṃ viduḥ // narp_1,33.54 // yogopāyamato vakṣye saṃsāravinivarttakam / yogo jñānaṃ viśuddhaṃ syāttajjñānaṃ mokṣadaṃ viduḥ // narp_1,33.55 // ātmānaṃ dvividhaṃ prāhuḥ parāparavibhedataḥ / dve brahmaṇī veditavye iti cātharvarṇī śrutiḥ // narp_1,33.56 // parastu nirguṇaḥ prokto hyahṝṅkārayuto 'paraḥ / tayorabhedavijñānaṃ yoga ityabhidhīyate // narp_1,33.57 // pañcabhūtātmake dehe yaḥ sākṣī hṛdaye sthitaḥ / aparaḥ procyate sadbhiḥ paramātmā paraḥ smṛtaḥ // narp_1,33.58 // śarīraṃ kṣevramityāhustatsthaḥ kṣetrajña ucyate / avyaktaḥ paramaḥ śuddhaḥ paripūrṇa udāhṛtaḥ // narp_1,33.59 // yadā tvabhedavijñānaṃ jīvātmaparamātmanoḥ / bhavettadā muniśreṣṭha pāśacchedo 'parātmanaḥ // narp_1,33.60 // ekaḥ śuddho 'kṣaro nityaḥ paramātmā jaganmayaḥ / nṛṇāṃ vijñānabhedena bhedavāniva lakṣyate // narp_1,33.61 // ekamevādvitīyaṃ yatparaṃ brahma sanātanam / gīyamānaṃ ca vedāntaistasmānnāsti paraṃ dvija // narp_1,33.62 // na tasya karma kāryaṃ vā rupaṃ varṇamathāpi vā / karttṛtvaṃ vāpi bhoktṛtvaṃ nirguṇasya parātmanaḥ // narp_1,33.63 // nidānaṃ sarvahetūnāṃ tejo yattejasāṃ param / kimapyanyadyato nāsti tajjñeyaṃ muktihetave // narp_1,33.64 // śabdabrahmamayaṃ yattanmahāvākyādikaṃ dvija / tadvicārodbhavaṃ jñānaṃ paraṃ mokṣasya sādhanam // narp_1,33.65 // samyagjñānavihīnānāṃ dṛśyate vividhaṃ jagatag / paramajñānināmetatparabrahmātmakaṃ dvija // narp_1,33.66 // eka eva parānando nirguṇaḥ parataḥ paraḥ / bhāti vijñānabhedena bahurupadharo 'vyayaḥ // narp_1,33.67 // māyino māyayā bhedaṃ paśyanti paramātmani / tasmānmāyāṃ tyajedyogānmumukṣurdvijasattam // narp_1,33.68 // nāsadrūpāna sadrūpā māyā naivobhayātmikā / anirvācyā tato jñeyā bhedabuddhipradāryinī // narp_1,33.69 // māyaiva jñānaśabdena buddhyate munisattama / tasmādajñānavicchedo bhavedraujitamāyinām // narp_1,33.70 // sanātanaṃ paraṃ brahma jñānaśabdena kathyate / jñānināṃ paramātmā vai hṛdi bhāti nirantaram // narp_1,33.71 // ajñānaṃ nāśayedyogī yogena munisattama / aṣṭāṅgaiḥ siddhyate yogastāni vakṣyāmi tattvataḥ // narp_1,33.72 // yamāśca niyamāścaiva āsanāni ca sattama / prāṇāyāmaḥ pratyāhāro dhāraṇā dhyānameva ca // narp_1,33.73 // samādhiśca muniśreṣṭha yogāṅgāni yathākramam / eṣāṃ saṃkṣepato vakṣye lakṣaṇāni munīśvara // narp_1,33.74 // ahiṃsā satyamasteyaṃ brahmacaryāparigrahau / akrodhaścānasūyā ca proktāḥ saṃkṣepato yamāḥ // narp_1,33.75 // sarveṣāmeva bhūtānāmakleśajananaṃ hi yat / ahiṃsā kathitā sadbhiryogasiddhipradāyinī // narp_1,33.76 // yathārthakathanaṃ yañca dharmādharmavivekataḥ / satyaṃ prāhurmuniśreṣṭha asteyaṃ śṛṇu sāmpratam // narp_1,33.77 // cauryeṇa vā balenāpi parasvaharaṇaṃ hi yat / steyamityucyate sadbhirasteyaṃ tadviparyayam // narp_1,33.78 // sarvatra maithunatyāgo brahmacaryaṃ prakīrttitam / brahmacaryaparityāgājjñānavānapi pātakī // narp_1,33.79 // sarvasaṃgaparityāgī maithuneyastu varttate / sa caṇḍālasamo jñeyaḥ sarvavarṇabahiṣkṛtaḥ // narp_1,33.80 // yastu yogarato vipra viṣayeṣu spṛhānvitaḥ / tatsaṃbhāṣaṇamātreṇa brahmahatyā bhavennṛṇām // narp_1,33.81 // sarvasaṃgaparityāgī punaḥ saṃgī bhavedyadi / tatsaṃgasaṃgināṃ saṃgānmahāpātakadoṣabhāk // narp_1,33.82 // anādānaṃ hi dravyāṇāmāpadyapi munīśvara / aparigraha ityukto yogasaṃsiddhikārakaḥ // narp_1,33.83 // ātmanastu samutkarṣādatiniṣṭhurabhāṣaṇam / krodhamāhurdharmavido hyakrodhastadviparyayaḥ // narp_1,33.84 // dhanādyairadhikaṃ dṛṣṭvā bhṛśaṃ manasi tāpanam / asūyā kīrtitā sadbhistattyāgo hyanasūyatā // narp_1,33.85 // evaṃ saṃkṣepataḥ proktā yamā vibudhasattama / niyamānapi vakṣyāmitubhyaṃ tāñchṛṇu nārada // narp_1,33.86 // tapaḥsvādhyāyasaṃtoṣāḥ śaucaṃ ca haripūjanam / saṃdhyopāsanamukhyāśca niyamāḥ parikīrttitāḥ // narp_1,33.87 // cāndrāyaṇādibhiryatra śarīrasya viśoṣaṇam / tapo nigaditaṃ sadbhiryogasādhanamuttamam // narp_1,33.88 // praṇavasyopaniṣadāṃ dvādaśārṇasya ca dvija / aṣṭākṣarasya mantrasya mahāvākyacayasya ca // narp_1,33.89 // japaḥ svādhyāya udito yogasādhanamuttamam / svādhyāyaṃ yastyajenmūḍhastasya yogo na sidhyati // narp_1,33.90 // yogaṃ vināpi svādhyāyātpāpanāśo bhavennṛṇām / svādhyāyaistoṣyamāṇāśca prasīdanti hi devatāḥ // narp_1,33.91 // japastu trividhaḥ prokto vācikopāṃśumānasaḥ / trividhe 'pi ca viprendra pūrvātpūrvātparo varaḥ // narp_1,33.92 // mantrasyoccāraṇaṃ samyaksphuṭākṣarapadaṃ yathā / japastu vācikaḥ proktaḥ sarvayajñaphalapradaḥ // narp_1,33.93 // mantrasyoccāraṇe kiñcitpadātpadavivecanam / sa tūpāṃśurjapaḥ proktaḥ pūrvasmāddviguṇo 'dhikaḥ // narp_1,33.94 // vidhāya hyakṣaraśreṇyāṃ tattadarthavicāraṇam / sa japomānasaḥ prokto yogasiddhipradāyakaḥ // narp_1,33.95 // japena devatā nityaṃ stuvataḥ saṃprasīdati / tasmātsvādhyāyasaṃpanno labhetsarvānmanorathān // narp_1,33.96 // yadṛcchālābhasaṃtuṣṭiḥ saṃtoṣa iti gīyate / saṃtoṣahīnaḥ puruṣo na labheccharma kutracit // narp_1,33.97 // na jātukāmaḥ kāmānāmupabhogena śāmyati / ito 'dhikaṃ kadā lapsya iti kāmastu varddhate // narp_1,33.98 // tasmātkāmaṃ parityajya dehasaṃśoṣakāraṇam / yadṛcchālābhasaṃtuṣṭo bhaveddharmaparāyaṇaḥ // narp_1,33.99 // bāhyābhyantarabhedena śaucaṃ tu dvividhaṃ smṛtam / mṛjjalābhyāṃ bahiḥ śuddhirbhāvaśuddhistathāntaram // narp_1,33.100 // antaḥśuddhivihīnaistu ye 'dhvarā vividhāḥ kṛtāḥ / na phalanti munīśreṣṭha bhasmani nyastahavyavat // narp_1,33.101 // bhāvaśuddhivihīnānāṃ samastaṃ karmaniṣphalam / tasmādrāgādikaṃ sarvaṃ parityajya sukhī bhavet // narp_1,33.102 // mṛdābhārasahasraistu kumbhakoṭijalaistathā / kṛtaśauco 'pi duṣṭātmā caṇḍālasadṛśaḥ smṛtaḥ // narp_1,33.103 // antaḥśuddhivihīnastu devapūjāparo yadi / tameva daivataṃ hṝnti narakaṃ ca prapadyate // narp_1,33.104 // antaḥśuddhivihīnaśca bahiḥśuddhiṃ karoti yaḥ / alaṅkṛtaḥ surābhāṇḍa iva śāntiṃ na gacchati // narp_1,33.105 // manaḥśuddhivihīnā ye tīrthayātrāṃ prakurvate / na tānpuṃnati tīrthāni surābhāṇḍamivāpagā // narp_1,33.106 // vācā dharmānpravaladati manasā pāpamicchati / jānīyāttaṃ muniśreṣṭha mahāpātakināṃ varam // narp_1,33.107 // viśuddhamānasā ye tu dharmamātramanuttamam / kurvanti tatphalaṃ vidyādakṣayaṃ sukhadāyakam // narp_1,33.108 // karmaṇā manasā vācā stutiśravaṇa pūjanaiḥ / haribhaktirdṛḍhā yasya haripūjeti gīyate // narp_1,33.109 // yamāśca niyamāścaiva saṃkṣepeṇa prabodhitāḥ / ebhirviśuddhamanasāṃ mokṣaṃ hastagataṃ viduḥ // narp_1,33.110 // yamaiśca niyamaiścaiva sthirabuddhirjitendriyaḥ / abhyasedāsanaṃsamyagyogasādhanamuttamam // narp_1,33.111 // padmakaṃ svastikaṃ pīṭhaṃ saiṃhaṃ kaukkuṭakaiñjare / kaurmaṃvajrāsanaṃ caiva vārāhaṃ mṛgacailikam // narp_1,33.112 // krauñcaṃ ca nālikaṃ caiva sarvatobhadrameva ca / vārṣabhaṃ nāgamātsye ca vaiyānghaṃ cārddhacandrakam // narp_1,33.113 // daṇḍavātāsanaṃ śailaṃ svabhraṃ maudgarameva ca / mākaraṃ traipathaṃ kāṣṭhaṃ sthāṇuṃ vaikarṇikaṃ tathā // narp_1,33.114 // bhaumaṃ vīrāsanaṃ caiva yogasādhanakāraṇam / triṃśatsaṃkhyānyāsanāni munīndraiḥ kathitāni vai // narp_1,33.115 // eṣāmekatamaṃ baddhā gurubhaktiparāyaṇaḥ / upāsako jayetprāṇāndvandvātīto vimatsaraḥ // narp_1,33.116 // prāṅmukhodaṅmukho vāpi tathā pratyaṅmukho 'pi vā / abhyāsena jayetprāṇānniḥśabde janavarjite // narp_1,33.117 // prāṇo vāyuḥ śarīrastha āyāmastasya nigrahaḥ / prāṇāyāma iti prokto dvividhaḥ sa prakīrttitaḥ // narp_1,33.118 // agarbhaśca sagarbhaśca dvitīyastu tayorvaraḥ / jayadhyānaṃ vināgarbhaḥ sagarbhastatsamanvitaḥ // narp_1,33.119 // recakaḥ pūrakaścaiva kuṃbhakaḥ śūnyakastathā / evaṃ caturvidhaḥ proktaḥ prāṇāyāmo manīṣibhiḥ // narp_1,33.120 // jantūnāṃ dakṣiṇā nāḍī piṅgalā parikīrtitā / sūryadaivatakā caiva pitṛyoniriti śrutā // narp_1,33.121 // devayoniriti khyātā iḍā nāḍī tvadakṣiṇā / tatrādhidaivata candraṃ jānīhi munisattamaṃ // narp_1,33.122 // etayorubhayormadhye suṣumṇā nāḍikā smṛtā / atisūkṣmā guhyatamā jñeyā sā brahmadaivatā // narp_1,33.123 // vāmena recayedvāyuṃ recanādrecakaḥ smṛtaḥ / pūrayeddakṣiṇenaiva pūraṇātpūrakaḥ smṛtaḥ // narp_1,33.124 // svadehapūritaṃ vāyaṃ nigṛhya na vimṛñcati / saṃpūrṇakuṃbhavattiṣṭetkumbhakaḥ sa hi viśrutaḥ // narp_1,33.125 // na gṛhṇāti na tyajati vāyumantarbahiḥ sthitam / viddhi tacchūnyakaṃ nāma prāṇāyāmaṃ yathāsthitam // narp_1,33.126 // śanaiḥśanairvijetavyaḥ prāṇo mattagajendravat / anyathā khalu jāyante mahārogā bhayaṅkarāḥ // narp_1,33.127 // krameṇa yojayedvāyuṃ yogī vigatakalmaṣaḥ / sa sarvapāpanirmukto brahmaṇaḥ padamānpuyāt // narp_1,33.128 // viṣayeṣu prasaktāni cendriyāṇi munīśvaraḥ / samāmāhṛtya nigṛhṇāti pratyāhārastu sa smṛtaḥ // narp_1,33.129 // jitendriyā mahātmāno dhyānaśūnyā api dvija / prayānti paramaṃ brahma punarāvṛttidurlabham // narp_1,33.130 // anirjitendriyagrāmaṃ yastu dhyānaparo bhavet / mūḍhātmānaṃ ca taṃ vidyāddhyānaṃ cāsya na sidhyati // narp_1,33.131 // yadyatpaśyati tatsarvaṃ paśyedātmavadātmani / pratyāhṛtānīndriyāṇi dhārayetsā tu dhāraṇā // narp_1,33.132 // yogājjitendriyagrāmastāni hṛtvā dṛḍhaṃ hṛdi / ātmānaṃ paramaṃ dhyāyetsarvadhātāramacyutam // narp_1,33.133 // sarvaviśvātmakaṃ viṣṇuṃ sarvasokaikakāraṇam / vikasatpadyapatrākṣaṃ cārukuṇḍalabhūṣitam // narp_1,33.134 // dīrghabāhumudārāṅgaṃ sarvālaṅkārabhṛṣitam / pītāmbaradharaṃ devaṃ hemayajñopavītinam // narp_1,33.135 // bibhrataṃ tulasīmālāṃ kaustubhena virājitam / śrīvatsavakṣasaṃ devaṃ surāsuranamaskṛtam // narp_1,33.136 // aṣṭāre hṛtsaroje tu dvādaśāṅgulavistṛte / dhyāyedātmānamavyaktaṃ parātparataraṃ vibhumaṭ // narp_1,33.137 // dhyānaṃ sadbhinirgaditaṃ pratyayasyaikatānatā / dhyānaṃ kṛtvā muhurttaṃ vā paraṃ mokṣaṃ labhennaraḥ // narp_1,33.138 // dhyānātpāpāni naśyanti dhyānānmokṣaṃ ca vindati / dhyānātprasīdati hariddharyānātsarvārthasādhanam // narp_1,33.139 // yadyadrūpaṃ mahāviṣṇostattaddhyāyetsamāhitam / tena dhyānena tuṣṭātmā harirmokṣaṃ dadāti vai // narp_1,33.140 // acañcalaṃ manaḥ kuryāddhyeye vastuni sattama / dhyānaṃ dhyeyaṃ dhyātṛbhāvaṃ yathā naśyati nirbharam // narp_1,33.141 // tato 'mṛtatvaṃ bhavati jñānāmṛtaniṣevaṇāt / bhavennirantaraṃ dhyānādabhedapratipādanam // narp_1,33.142 // suṣutpivatparānandayuktaścoparatendriyaḥ / nirvātadīpavatsaṃsthaḥ samādhirabhidhīyate // narp_1,33.143 // yogī samādhyavasthāyāṃ na śṛṇoti na paśyati / na jighrati na spṛśati na kiñcadvakti sattama // narp_1,33.144 // ātmā tu nirmalaḥ śuddhaḥ sañcidānandavigrahaḥ / sarvopādhivinirmukto yogināṃ bhātyacañcalaḥ // narp_1,33.145 // nirguṇo 'pi paro devo hyajñānādguṇavāniva / vibhātyajñānanāśe tu yathāpūrvaṃ vyavasthitam // narp_1,33.146 // paraṃ jyotirameyātmā māyāvāniva māyinām / tannāśe nirmalaṃ brahma prakāśayati paṇḍitaṃ // narp_1,33.147 // ekamevādvitīyaṃ ca paraṃ jyotirnirañjanam / sarveṣāmeva bhūtānāmantaryāmitayā sthitam // narp_1,33.148 // aṇoraṇīyānmahato mahīyānsanātanātmākhilaviśvahetuḥ / paśyanti yajjñānavidāṃ variṣṭāḥ parātparasmātparamaṃ pavitram // narp_1,33.149 // akārādikṣakārāntavarṇabhedavyavasthitaḥ / purāṇapuruṣo 'nādiḥ śabdabrahmeti gīyate // narp_1,33.150 // viśuddamakṣaraṃ nityaṃ pūrṇamākāśamadhyagam / ānandaṃ nirmalaśāntaṃ paraṃ brahmeti gīyate // narp_1,33.151 // yogino hṛdi paśyanti parātmānaṃ sanātanam / avikāramajaṃ śuddhaṃ paraṃ brahmeti gīyate // narp_1,33.152 // dhyānamanyatpravakṣyāmi śṛṇuṣva muni sattama / saṃsāratāpatatpānāṃ sudhāvṛṣṭisamaṃ nṛṇām // narp_1,33.153 // nārāyaṇaṃ parānandaṃ smaretpraṇavasaṃsthitam / nādarupamanaupamyamarddhamātroparisthitam // narp_1,33.154 // akāraṃ brahmaṇo rupamukāraṃ viṣṇurupavat / makāraṃ rudrarupaṃ syādardhdamātraṃ parātmakam // narp_1,33.155 // mātrāstistraḥ samākhyātā brahmaviṣṇu śivādhipāḥ / teṣāṃ samuccayaṃ vipra parabrahmaprabodhakam // narp_1,33.156 // vācyaṃ tu paramaṃ brahma vācakaḥ praṇavaḥ smṛtaḥ / vācyavācakasaṃbandho hyupacārāttayordvijā // narp_1,33.157 // japantaḥ praṇavaṃ nityaṃ mucyante sarvapātakaiḥ / tadabhyāsena saṃyuktāḥ paraṃ mokṣaṃ labhanti ca // narp_1,33.158 // japaṃśca praṇavaṃ mantraṃ brahmaviṣṇuśivātmakam / koṭisūryasamaṃ tejo dhyāyedātmani nirmalam // narp_1,33.159 // śālagrāmaśilārupaṃ pratimārupameva vā / yadyatpāpaharaṃ vastu tattadvā cintayeddhṛdi // narp_1,33.160 // yadetaddaiṣṇavaṃ jñānaṃ kathitaṃ te munīśvara / etadviditvā yogīndro labhate mokṣamuttamam // narp_1,33.161 // yastvetacchṛāṇuyādvāpi paṭhedvāpi samāhitaḥ / sa sarvapāpanirmukto harisālokyamānpuyāt // narp_1,33.162 // iti śrībṛnnāradīyapurāṇe pūrvabhāge prathamapāde yoganirupaṇaṃ nāma trayastriṃśo 'dhyāyaḥ nārada uvāca samākhyātāni sarvāṇi yogāṅgāni mahāmune / idānīmapi sarvajña yatpṛcchāmi taducyatām // narp_1,34.1 // yogobhaktimatāmeva sidhyatīti tvayoditam / yasya tuṣyati sarveśastasya bhaktiśca śāśvatam // narp_1,34.2 // yathā tuṣyati sarveśo devadevo janārdanaḥ / tanmamākhyāhi sarvajña mune kāruṇyavāridhe // narp_1,34.3 // sanaka uvāca nārāyaṇaṃ paraṃ devaṃ saccidānandavigraham / bhaja sarvātmanā vipra yadi muktimabhīpsasi // narp_1,34.4 // ripavastaṃ na hiṃsanti na bādhante grahāścatam / rākṣasāśca na cekṣante naraṃ viṣṇuparāyaṇam // narp_1,34.5 // bhaktardṛḍhā bhavedyasya devadeve janārdane / śreyāṃsi tasya sidhyanti bhaktimanto 'dhikāstataḥ // narp_1,34.6 // pādau tau saphalau puṃsāṃ yau viṣṇugṛhagāminau / tau karau laphalau jñeyau viṣṇupūjāparau tu yau // narp_1,34.7 // te netre suphale puṃsāṃ paśyato ye danārdanam / sā jihvā procyate sadbhirharināmaparā tu yā // narp_1,34.8 // satyaṃ satyaṃ punaḥ satyamuddhṛtya bhujamutyate / tattvaṃ gurusamaṃ nārita nata devaḥ keśavātparaḥ // narp_1,34.9 // satyaṃ vacmihitaṃ vācmi sāraṃ vacmi punaḥ punaḥ / asāre 'smiṃsta saṃsāre satyaṃ harisamarcanam // narp_1,34.10 // saṃsārapāśaṃ sudṛḍhaṃ mahāmohapradāyakam / haribhaktikuṭāreṇa cchittvātyantasukhī bhava // narp_1,34.11 // tanmanaḥ saṃyutaṃ viṣṇau sā vāṇī yatparāyaṇā / te śrotre tatkathāsārapūrite lokavandite // narp_1,34.12 // ānandamakṣaraṃ śūnyamavasthātritayairapi / ākāśamadhyagaṃ devaṃ bhaja nārada saṃtatam // narp_1,34.13 // sthānaṃ na śakyate yasya svarupaṃ vā kadācana / nirdeṣṭuṃ muniśārdūla draṣṭuṃ vāpyakṛtātmabhiḥ // narp_1,34.14 // samastaiḥ karaṇairyukto vartte 'sau yadā tadā / jāgradityucyate sadbhirantaryāmī sanātanaḥ // narp_1,34.15 // yadāntaḥ karaṇairṃyuktaḥ svecchayā vicaratyasau / svapannicyucyate hyātmā yadā svāpavivarjitaḥ // narp_1,34.16 // na bāhyakaraṇairyukto na cāntaḥ karaṇaistathā / asvarupo yadātmāsau puṇyāpuṇyavivarjitaḥ // narp_1,34.17 // sarvopādhivinirmukto hyānando nirguṇo vibhuḥ / parabrahmamayo devaḥ suṣutpa iti gīyate // narp_1,34.18 // bhāvanāmayametadvai jagatsthāvarajaṅgamam / vidyudvilolaṃ viprendra bhaghaja tasmājjanārdanam // narp_1,34.19 // ahiṃsā satyamasteyaṃ brahmacaryāparigrahau / vartate yasya tasyaiva tuṣyate jagatāṃ patiḥ // narp_1,34.20 // sarvabhaghūtadayāyukto viprapūjāparāyaṇaḥ / tasya tuṣṭo jagannātho madhukaiṭabhamarddanaḥ // narp_1,34.21 // satkathāyāṃ ca ramate satkathāṃ ca karoti yaḥ / satsaṅgo nirahaṃ kārastasya prīto ramāpatiḥ // narp_1,34.22 // nāmasaṃkīrttanaṃ viṣṇo kṣuttṛṭpraskhalitādiṣu / karoti satataṃ yastu tasya prīto hyadhokṣajaḥ // narp_1,34.23 // yātu nārīpatiprāṇā patipūjāparāyaṇā / tasyāstuṣṭo jagannātho dadāti svapadaṃ mune // narp_1,34.24 // asūyārahitā ye tu hyahaṅkāravivarjitāḥ / devapūjāparāścaiva teṣāṃ tuṣyati keśavaḥ // narp_1,34.25 // tasmācchṛṇuṣva devarśe bhajasvaṃ satataṃ harim / mā kuruṣva hyahaṅkāraṃ vidyullolaśriyā vṛthā // narp_1,34.26 // śarīraṃ mṛtyusaṃyuktaṃ jīvitaṃ cāti cañcalam / rājādibhirdhanaṃ bādhyaṃ sampadaḥ kṣaṇabhaṅgurāḥ // narp_1,34.27 // kiṃ na paśyasi devarṣe hyāyuṣārddhaṃ tu nidrayā / hataṃ ca bhojanādyaiśca kiyadāyuḥ samāhṛtam // narp_1,34.28 // kiyadāyurbālabhāvātkiyadvṛthā / kiyadviṣayabhogaiśca kadā dharmānkariṣyati // narp_1,34.29 // bālabhāve ca vārddhakyena ghaṭetācyutārcanam / vayasyeva tato dharmānkuru tvamanahaṅkṛtaḥ // narp_1,34.30 // mā vināśaṃ vraja mune magnaḥ saṃsāragahvare / varurvināśanilayamāpadāṃ paramaṃ padam // narp_1,34.31 // śarīraṃ bhoganilayaṃ malādyaiḥ paridūṣitam / kimarthaṃ śāśvatadhiyā kuryātpāpaṃ naro vṛthā // narp_1,34.32 // āsārabhūte saṃsāre nānāduḥ khasamanvite / viśvāso nātra karttavyo niścitaṃ mṛtyusaṃkule // narp_1,34.33 // tasmācchṛṇuṣva viprendra satyametadvravīmyaham / dehayoganivṛttyarthaṃ sadya eva janārdanam // narp_1,34.34 // mānaṃ tyaktvā tathā lobhaṃ kāmakrodhavivarjitaḥ / bhajasva satataṃ viṣṇuṃ mānuṣyamatidurlabham // narp_1,34.35 // koṭijanmasahasreṣu sthāvarādiṣu sattama / saṃbhrāntasya tu mānuṣyaṃ kathañcitparilabhyate // narp_1,34.36 // tatrāpi devatābuddhirdānabuddhiśca sattama / bhogabuddhistathā nṝṇāṃ janmāntaratapaḥ phalam // narp_1,34.37 // mānuṣyaṃ durlabhaṃ prāpya yo hariṃ nārcayetsakṛt / mūrkhaḥ ko 'sti parastasmājjaḍabuddhiracetanaḥ // narp_1,34.38 // durlabhaṃ prāpya mānuṣyaṃ nārcayanti ca ye harim / teṣāmatīva mūrkhāṇāṃ vivekaḥ kutra tiṣṭhati // narp_1,34.39 // ārādhito jagannātho dadātyabhimataṃ phalam / kastaṃ na pūjayedviprasaṃsārāpripradīpitaḥ // narp_1,34.40 // caṇḍālo 'pi muniśreṣṭa viṣṇubhakto dvijādhikaḥ / viṣṇubhaktivihīnaśca dvijo 'pi śvapacādhamaḥ // narp_1,34.41 // tasmātkāmādikaṃ tyaktvā bhajeta harimavyayam / yasmiṃstuṣṭe 'khilaṃ tuṣyedyataḥ sarvagato hariḥ // narp_1,34.42 // yathā hastipade sarvaṃ padamātraṃ pralīyate / tathaḥā carācaraṃ viśvaṃ viṣṇāviva pralīyate // narp_1,34.43 // ākāśena yathā vyātpaṃ jagatsthāvarajaṅgamam / tathaiva hariṇā vyātpaṃ viśvametaccarācaram // narp_1,34.44 // janmano maraṇaṃ nṝṇāṃ janma vai mṛtyusādhanam / ubhe te nikaṭe viddhi tannāśo harisevayā // narp_1,34.45 // dhyātaḥ smṛtaḥ pūjito vā praṇato vā janārdanaḥ / saṃsārapāśavicchedīkastaṃ na pratipūjayet // narp_1,34.46 // yannāmoccāṃraṇādeva mahāpātakanāśanam / yaṃ samabhyarcya viprarṣe mokṣabhāgī bhavennaraḥ // narp_1,34.47 // aho citramaho citramaho citramidaṃ dvija / harināmni sthite lokaḥ saṃsāre parivarttate // narp_1,34.48 // bhūyobhūyo 'pi vakṣyāmi satyametattapodhana / nīyamāno yamabhaṭairaśakto dharmasādhanaiḥ // narp_1,34.49 // yāvannendriyavaikalyaṃ yāvadvyādhirna bādhate / tāvadevārcayedviṣṇuṃ yadi muktimabhīpsati // narp_1,34.50 // māturgarbhādviniḥ māturgarbhādviniṣkrānto yadā jantustadaiva hi / mṛtyuḥ saṃnihito bhūyāttasmāddharmaparo bhavet // narp_1,34.51 // aho kaṣṭamaho kaṣṭamahokaṣṭamidaṃ vapuḥ / vinaśvaraṃ samājñāya dharmaṃ naivācaratyayam // narp_1,34.52 // satyaṃ satyaṃ punaḥ satyamuddhṛtya bhujamucyate / dambhācāraṃ parityajyaṃ vāsudevaṃ samarcayet // narp_1,34.53 // bhūyo bhūyo hitaṃ vacmi bhujamuddhṛtya nārada / viṣṇuḥ sarvātmanā pūjyastyājyāsūyā tathānṛtam // narp_1,34.54 // krodhamūlo manastāpaḥ krodhaḥ saṃsārabandhanam / dharmakṣayakaraḥ krodhastasmāttaṃ parivarjayet // narp_1,34.55 // kāmamūlamidaṃ janma kāmaḥ pāpasya kāraṇam / yaśaḥ kṣayakaraḥ kāmastasmāttaṃ parivarjayet // narp_1,34.56 // samastaduḥkhajālānāṃ mātsaryaṃ kāraṇaṃ smṛtam / narakāṇāṃ sādhanaṃ ca tasmāttadapi saṃtyajet // narp_1,34.57 // mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ / tasmāttadabhisaṃyojya parātmani sukhī bhavet // narp_1,34.58 // aho dhairyamaho dhairyamaho dhairyamaho nṛṇām / viṣṇau sthite jagannāthe na bhajanti madoddhatāḥ // narp_1,34.59 // anārādhya jagannāthaṃ sarvadhātāramacyutam / saṃsārasāgare magnāḥ kathaṃ pāraṃ prayānti hi // narp_1,34.60 // acyutānantagovindanāmoccāraṇabheṣajāt / naśyanti sakalā rogāḥ satyaṃ satyaṃ vadāmyaham // narp_1,34.61 // nārāyaṇa jagannātha vāsudeva janārddana / itīrayanti ye nityaṃ te vai sarvatra vanditāḥ // narp_1,34.62 // adyāpi ca muniśreṣṭa brahmādyā api devatāḥ / yatprābhāvaṃ na jānanti taṃ yāhi śaraṇaṃ mune // narp_1,34.63 // aho maurkhyamaho maurkhyamaho maurkhyaṃ durātmanām / hṛtpadmasaṃsthitaṃ viṣṇuṃ na vijānanti nārada // narp_1,34.64 // śṛṇuṣva muniśārdūla bhūyobhūyo vadāmyaham / hariḥ śraddhāvatāṃ tuṣyenna dhanairna ca bāndhavaiḥ // narp_1,34.65 // bandhumattvaṃ dhanāḍhyatvaṃ putravattvaṃ ca sattama / viṣṇubhaghaktimatāṃ nṝṇāṃ bhavejjanmani janmani // narp_1,34.66 // pāpamūlamayaṃ dehaḥ pāpakarmaratastathā / etadviditvā satataṃ pūjanīyo janārddanaḥ // narp_1,34.67 // putramitrakalatrādyā bahavaḥ syuśca saṃpadaḥ / haripūjāratānāṃ tu bhavatyena na saṃśayaḥ // narp_1,34.68 // ihāmutra sukhaprepsuḥ pūjayetsatataṃ harim / ihāmutrāsukhaprepsuḥ paranindāparo bhavet // narp_1,34.69 // dhigjanma bhaktihīnānāṃ devadeve janārddane / satpātradānaśūnyaṃ yattaddhanaṃ dhikpunaḥ punaḥ // narp_1,34.70 // na namedviṣṇave yasya śarīraṃ karmabhedine / pāpānāmākaraṃ tadvai vijñeyaṃ munisattama // narp_1,34.71 // satpātradānarahitaṃ yaddravyaṃ yena rakṣitam / cauryeṇa rakṣitamiva viddhi lokeṣu niścitam // narp_1,34.72 // taḍillolaśriyā mattāḥ kṣaṇaṃbhayuraśālinaḥ / nārādhayanti viśveśaṃ paśupāśavimocakam // narp_1,34.73 // sṛṣṭistu dvividhā proktā daivāsuravibhedataḥ / hari bhakti yutā daivī taddhīnā hyāsurī mahā // narp_1,34.74 // tasmācchṛṇaṣva viprendra haribhaktiparāyaṇāḥ / śreṣṭhāḥ sarvatra vikhyātā yato bhaktiḥ sudurlabhā // narp_1,34.75 // asūyārahitā ye ca vipratrāṇaparāyaṇāḥ / kāmādirahitā ye ca teṣāṃ tuṣyati keśavaḥ // narp_1,34.76 // saṃmārjanādinā ye tu viṣṇuśuśrūṣaṇe ratāḥ / satpātradānaniratāḥ prayānti paramaṃ padam // narp_1,34.77 // iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde haribhaktilakṣaṇaṃ nāma catustriṃśo 'dhyāyaḥ sanaka uvāca punarvakṣyāmi māhātmyaṃ devadevasya cakriṇaḥ / paṭhatāṃ śuṇvatāṃ sadyaḥ pāparāśiḥ praṇaśyati // narp_1,35.1 // śāntā jitāriṣaḍvargā yogenāpyanahṝṅkṛtāḥ / yajanti jñānayogena jñānarūpiṇamavyayam // narp_1,35.2 // tīrthasnānairviśuddhā ye vratadānatapomakhaiḥ / yajanti karmayogena sarvadhātāramacyutam // narp_1,35.3 // lubdhā vyasanito 'jñāśca na yajanti jagatpatim / ajarāmaravanmūḍhāstiṣṭanti narakīṭakāḥ // narp_1,35.4 // taḍillekhāśriyā mattā vṛthāhṝṅkāradviṣitāḥ / na yajanti jagannāthaṃ sarvaśraiyovidhāyakam // narp_1,35.5 // haridharmaratāḥ śāntā haripādābjasevakāḥ / daivātke 'pīha jāyante lokānugrahatatparāḥ // narp_1,35.6 // karmaṇā manasā vācā yo yajedbhaktito harim / sa yāti paramaṃ sthānaṃ sarvalokottamottamam // narp_1,35.7 // atraivodāharantīmamitihāsaṃ purātanam / paṭhatāṃ śṛṇvatāṃ caiva sarvapāpapraṇāśanam // narp_1,35.8 // tatpravakṣyāmi caritaṃ yajñamālisumālinoḥ / yasya śravaṇamātreṇa vācimedha phalaṃ labhet // narp_1,35.9 // kaścidāsītpurā vipra brahmaṇo raivateṃ'tare / vedamāliriti khyāto vedavedāṅgapāragaḥ // narp_1,35.10 // sarvabhūtadayāyukto haripūjāparāyaṇaḥ / putramitrakalatrārthaṃ dhanārjanaparo 'bhavat // narp_1,35.11 // apaṇyaṃvikrayaṃ cakre tathā ca rasivikrayam / caṇḍālādyairapi tathā saṃbhaṣī tatpratigrahī // narp_1,35.12 // tapasāṃ vikrayaṃ cakre vratānāṃ vikrayaṃ tathā / parārthaṃ tīrthagamanaṃ kalatrārthamakārayat // narp_1,35.13 // kālena gacchatā vipra jātau tasya sutāvubho / yajñamālī sumālī ca yamalāvatiśobhanau // narp_1,35.14 // tataḥ pitā kumārau tāvatisnehasamanvitaḥ / poṣayāmāsa vātsalyādbahubhiḥ sādhanaistadā // narp_1,35.15 // vedamālirbahūpāyairdhanaṃ saṃpādya yatnataḥ / svadhanaṃ gaṇayāmāsa kiyatsyāditi veditum // narp_1,35.16 // nidhikoṭisahasrāṇāṃ koṭikoṭiguṇānvitam / vigaṇayya svayaṃ dṛṣṭo vismitaścārthacintayā // narp_1,35.17 // asatpratigrahaiścaiva apaṇyānāṃ ca vikrayaiḥ / meyā tapo vikrayādyairetaddhanamupārjitam // narp_1,35.18 // nādyāpi śāntimāpannā mama tṛṣṇātiduḥsahā / merutulyasuvarṇāni hyasaṃkhyātāni vāñchati // narp_1,35.19 // aho manye mahākaṣṭaṃ samastakleśasādhanam / sarvānkāmānavāṃpnoti punaranyañca kāṅkṣati // narp_1,35.20 // jīryanti jīryataḥ keśāḥ dantā jīryanti jīryataḥ / cakṣuḥśrotre ca jīryete tṛṣṇekā taruṇāyate // narp_1,35.21 // mamedriyāṇi sarvāṇi mandabhāvaṃ vrajanti ca / balaṃ hataṃ ca jarasā tṛṣṇā taruṇatāṃ gatā // narp_1,35.22 // kaṣṭāśā varttate yasya sa vidrānatha paṇḍitaḥ / suśānto 'pi pramanyuḥ syāddhīmānapyatimūḍhadhīḥ // narp_1,35.23 // āśā bhaṅgakarī puṃsāmajeyārātisannibhā / tasmādāśāṃ tyajetprājño yadīcchecchāśvataṃ sukham // narp_1,35.24 // balaṃ tejoḥ yaśaśvaiva vidyāṃ mānaṃ ca vṛddhatām / tathaiva satkule janma āśā hatyativegataḥ // narp_1,35.25 // nṛṇāmāśābhibhūtānāmāścaryamidasucyate / kiñciddātāpi cāṇḍālastasmādadhikatāṃ gataḥ // narp_1,35.26 // āśābhibhūtā ye martyā mahāmohā mahoddhatāḥ / avamānādikaṃ duḥkhaṃ na jānanti kadāpyaho // narp_1,35.27 // mayāpyevaṃ bahukliśairetaddhanamupārjitam / śarīramapi jīrṇaṃ ca jarasāpahataṃ balam // narp_1,35.28 // itaḥ paraṃ yatiṣyāmi paralokārthamādarāt / evaṃ niścitya viprendra dharmamārga rato 'bhavat // narp_1,35.29 // tadaiva taddhanaṃ sarvaṃ caturddhā vyabhajattathā / svayaṃ tu bhāga dvitaya svārjitārthādapāharat // narp_1,35.30 // śeṣaṃ ca bhāgadvitayaṃ putrayorubhayordadau / svenārjitānāṃ pāpānāṃ nāśaṃ kartumanāstadā // narp_1,35.31 // prapātaḍāgārāmāṃśca tathā devagṛhānbahūn / annādīnāṃ ca dānāni gaṅgātīre cakāra saḥ // narp_1,35.32 // evaṃ dhanamaśeṣaṃ ca viśrāṇya haribhaktimān / nāranārāyaṇa sthānaṃ jagāma tapase vanam // narp_1,35.33 // tatrāpaśyanmahāramyamāśramaṃ munisevitam / phalitaiḥ puṣaapitaiścaiva śobhitaṃ vṛkṣasaṃcayaiḥ // narp_1,35.34 // gṛṇadbhiḥ paramaṃ brahma śāstracintāparaistathā / paricaryāparairvṛddhairmunibhiḥ pariśobhitam // narp_1,35.35 // śiṣyaiḥ parivṛtaṃ tatra muniṃ jānanti saṃjñakam / gṛṇantaṃ paramaṃ brahma tejorāśiṃ dadarśa ha // narp_1,35.36 // śamādiguṇasaṃyuktaṃ rāgādirahitaṃ munim / śīrṇaparṇāśanaṃ dṛṣṭvā vedamālirnanāma tam // narp_1,35.37 // tasya jānantirāgantoḥ kalpayāmāsa cārhaṇam / kandamūlaphalādyaistu nārāyaṇadhiyā mune // narp_1,35.38 // kṛtātithyakriyastena vedamālī kṛtāñjaliḥ / vinayāvanato bhūtvā provāca vadatāṃ varam // narp_1,35.39 // bhagavankṛtakṛtyo 'smi vigataṃ kalmaṣaṃ mama / māmuddhara mahābhāga jñānadānena paṇḍita // narp_1,35.40 // evamuktastatastena jānantirmunisattamaḥ / provāca prahasanvāgmī vedamāliṃ guṇānvitam // narp_1,35.41 // jānantiruvāca śṛṇaṣva vipraśārdūla saṃsāracchedakāraṇam / pravakṣyāmi samāsena durlabhaṃ tvakṛtātmanām // narp_1,35.42 // bhaja viṣṇuṃ paraṃ nityaṃ smara nārāyaṇaṃ prabhum / parāpavādaṃ paiśunyaṃ kadācidapi mā kṛthāḥ // narp_1,35.43 // paropakāranirataḥ sa dā bhava mahāmate / haripūjāparaścaiva tyaja mūrkhasamāgamam // narp_1,35.44 // kāmaṃ krodhaṃ ca lobhaṃ ca mohaṃ ca madamatsarau / parityajyātmavallokaṃ dṛṣṭvā śāntiṃ gamiṣyasi // narp_1,35.45 // asūyāṃ paranindāṃ ca kadācidapi mā kuru / draṃbhācāramahṝṅkāraṃ naiṣṭhuryaṃ ca parityaja // narp_1,35.46 // dayāṃ kuruṣva bhuteṣu śuśrūṣāṃ ca tathā satām / tvayā kṛtāṃśca dharmānvai mā prakāśaya pucchatām // narp_1,35.47 // anācāraparāndṛṣṭvā nopekṣāṃ kuru śaktitaḥ / pūjayasvātiyiṃ nityaṃ svakuṭuṃbāvirodhataḥ // narp_1,35.48 // patraiḥ puṣpaiḥ phalairvāpi dūrvābhiḥ pallavairatha / pūjayasva jagannāthaṃ nārāyaṇamakāṃ mataḥ // narp_1,35.49 // devānṛpīnpitṝścāpi tarpayasva yathāvidhi / agreśca vidhivadvapra paricaryāparo bhava // narp_1,35.50 // devatāyatane nityaṃ saṃmārjanaparo bhava / tathopalepanaṃ caiva kuruṣva susamāhitaḥ // narp_1,35.51 // śīrṇasphaṭitasaṃdhānaṃ kuru devagṛhe sadā / mārgaśobhāṃ ca dīpaṃ ca viṣṇorāyatane kuru // narp_1,35.52 // kandamūlaphalairvāpi sadā pūjaya mādhavam / pradakṣiṇanamaskāraiḥ stotrāṇāṃ paṭhanaistathā // narp_1,35.53 // yurāṇaśravaṇaṃ caiva purāṇapaṭhanaṃ tathā / vedāntapaṭhanaṃ caiva pratyahaṃ kuru śaktitaḥ // narp_1,35.54 // evaṃ sthiti tava jñānaṃ bhaghaviṣyatyuttamottamam / jñānātsamastapāpānāṃ mokṣo bhavati niścitam // narp_1,35.55 // evaṃ prabodhitastena vedamālirmahāmatiḥ / tathā jñānarato nityaṃ jñānaleśamavāptavān // narp_1,35.56 // vedamāliḥ kadācittu jñānaleśapracoditaḥ / ko 'haṃ mama kriyā keti svayameva vyaktintayat // narp_1,35.57 // mama janma kathaṃ jātaṃ rūpaṃ kīdṛgvidhaṃ mama / evaṃ vicāraṇaparoḥ divāniśamatandritaḥ // narp_1,35.58 // aniścitamatirbhūtvā vedamālirddhijottamaḥ / punarjānantimāgamya praṇamyedamuvāca ha // narp_1,35.59 // vedamāliruvāca mama cittamatibhrātaṃ guro brahmavidāṃ vara / ko 'haṃ mama kriyā kā ca mama janma kathaṃ vada // narp_1,35.60 // jānantiruvāca satyaṃ satyaṃ mahābhāgaṃ cittaṃ bhrātaṃ suniścitam / avidyānilarya cittaṃ kathaṃ sadbhāvagagameṣyati // narp_1,35.61 // mameti gaditaṃ yattu tadapi bhrāntiriṣyate / ahṝṅkāro manodharma ātmano nahi paṇḍita // narp_1,35.62 // punaśca ko 'hamityuktaṃ vedamāle tvayā tu yat / mama jātyādi śūnyasya kathaṃ nāma karomyaham // narp_1,35.63 // anaupamyasvabhāvasya nirguṇasya parātmanaḥ / nīrūpasyāprameyasya kathaṃ nāma karomyaham // narp_1,35.64 // parajyotiḥ svarūpasya paripūrṇāvyayātmanaḥ / avicchinnasvabhāvasya kathyate ca kathaṃ kriyā // narp_1,35.65 // svaprakāśātmano vipra nityasya paramātmanaḥ / anantasya kriyā caiva kathaṃ janma ca kathyate // narp_1,35.66 // jñānaikavedyamajaraṃ paraṃ brahma sanātanam / paripūrṇaṃ parānandaṃ tasmānnānyadiha dvija // narp_1,35.67 // tattvamasyādivākyebhyo jñānaṃ mokṣasya sādhanam / jñāne tvanāhate siddhe sarvaṃ brahmamayaṃ bhavet // narp_1,35.68 // evaṃ prabodhitastena vedamālirmunīśvara / mumoda paśyannātmānamātmanyevācyutaṃ prabhum // narp_1,35.69 // upādhirahitaṃ brahma svaprakāśaṃ nirañjanam / ahameveti niścitya parāṃ śāntimavāptavān // narp_1,35.70 // tataśca vyavahārārthaṃ vedamālirmunīśvaram / guruṃ praṇamya jānanti sadā dhyānaparo 'bhavat // narp_1,35.71 // gate bahutithe kāle vedamālirmunīśva / vārāṇasīpuraṃ prāpya paraṃ mokṣamavāptavān // narp_1,35.72 // ya imaṃ paṭhate 'dhyāyaṃ śṛṇuyādvā samāhitaḥ / sa karmapāśavicchedaṃ prāpya saukhyamavānpuyāt // narp_1,35.73 // iti śrībṛhannārādīyapurāṇe pūrvabhāge prathamapāde jñānanirūpaṇa nāma pañcatriṃśo 'dhyāyaḥ sanaka uvāca vedamāleḥ sutau proktau yāvubhau munisattama / yajñamālī sumālī ca tayoḥ karmādhunocyata // narp_1,36.1 // tayorādyo yajñamālī vibheda pitṛsaṃcitam / dhanaṃ dvidhā kaniṣṭasya bhāgamekaṃ dadau tadā // narp_1,36.2 // sumālī ca dhanaṃ sarvaṃ vyasanābhirakataḥ sadā / apādānā dibhiścaiva nāśayāmāsa bho dvija // narp_1,36.3 // gītavādyarato nityaṃ madyapānarato 'bhavat / veśyāvibhramalubdho 'sau paradārato 'bhavat // narp_1,36.4 // sarvasminnāśamāyāte hiraṇye pitṛsaṃcite / apahṛtya paraṃ dravyaṃ vārastrīnirato 'bhavat // narp_1,36.5 // dṛṣṭvā sumālinaḥ śūlaṃ yajñamālī mahāmatiḥ / babhūva duḥkhito 'tyarthaṃ bhrātaraṃ cedamabravīt // narp_1,36.6 // alamamatyantakaṣṭena vṛttenāsmatkule 'nuja / tvameka eva duṣṭātmā mahāpāparato 'bhavaḥ // narp_1,36.7 // evaṃ nivārayantaṃ taṃ bahuśo jyeṣṭasodaram / haniṣyāmīti niścitya khaḍgahastaḥ kace 'grahīt // narp_1,36.8 // tato mahāravo jajñe nagare bhṛśadāruṇaḥ / babandhurnāgarāścainaṃ kupitāste sumālinam // narp_1,36.9 // yajñamālī hyameyātmā paurānsaṃprārthya duḥkhitaḥ / bandhanānmocayāmāsa bhrātṛsnehavimohitaḥ // narp_1,36.10 // yajñamālī punaścāpi bibhide svadhanaṃ dvidhā / ādade svayamarddhaṃ ca dadāvarddhaṃ yavīyase // narp_1,36.11 // sumālī tvatimūḍhātmā taddhanaṃ cāpi nārada / mūrkhaiḥ pāraṃvaḍacaṇḍālairbubhuje ca sahoddhataḥ // narp_1,36.12 // asatāmupabho gāya durjanānāṃ vibhūtayaḥ / picumandaḥ phalāḍhyo 'pi kākairevopabhujyate // narp_1,36.13 // bhrātrā dattaṃ dhanaṃ tañca sumālī nāśayanmune / madyapānapramattaśca gomāṃsā dīnyabhakṣayat // narp_1,36.14 // tyakto bandhujanaiḥ sarvaiścāṇḍālastrīsamanvitaḥ / rājñāpi bādhito vipraprapede nirjanaṃ vanam // narp_1,36.15 // yajñamālī sudhīrvipra sadā dharmarato 'bhavet / avāritaṃ dadāvannaṃ satsaṅgagatakalmaṣaḥ // narp_1,36.16 // pitrā kṛtāni sarvāṇi taḍāgādīni sattama / apālayatprayatnena sadā dharmaparāyaṇaḥ // narp_1,36.17 // viśrāṇitaṃ dhanaṃ sarvaṃ yajñamālermahātmanaḥ / satpātradānaniṣṭasya dharmamārgapravartinaḥ // narp_1,36.18 // aho sadupabhogāya sajjanānāṃ vibhūtayaḥ / kalpavṛkṣaphalaṃ sarvamamaraireva bhujyate // narp_1,36.19 // dhanaṃ viśrāṇya dharmārthaṃ yajñamālī mahāmatiḥ / nityaṃ viṣṇugṛhe samyakparicaryyāparo 'bhavat // narp_1,36.20 // kālena gacchatā tau tu vṛddhabhāvamupāgatau / yajñamālī sumālī ca hyekakāle mṛtāvubhau // narp_1,36.21 // haripūjāratasyāsya yajñamālimahātmanaḥ / hariḥ saṃpreṣayāmāsa vimānaṃ pārṣadā vṛtam // narp_1,36.22 // divyaṃ vimānamāruhya yajñamālī mahāmatiḥ / pūjyamānaḥ suragaṇaiḥ stūyamāno munīśvaraiḥ // narp_1,36.23 // gandharvairgīyamānaśca sevitaścāpsarogaṇaiḥ / kāmadhenvā puṣyamāṇaścitrābharaṇabhūṣitaḥ // narp_1,36.24 // komalaistulasīmālyairbhūṣitastejasāṃ nidhiḥ / gacchanviṣṇupadaṃ divyaṃmanujaṃ pathi dṛṣṭavān // narp_1,36.25 // tāhyamānaṃ yamabhaṭaiḥ kṣuttṛḍbhyāṃ paripīḍitam / pretabhūtaṃ vivastraṃ ca duḥkhitaṃ pāśaveṣṭitam / itastataḥ prādhāvantaṃ vilapantamanāthavat // narp_1,36.26 // krośantaṃ ca sudantaṃ ca dṛṣṭvā manasi vivyathe // narp_1,36.27 // yajñamālīdayāyukto viṣṇudūtānsamīpagān / ko 'yaṃ bhaṭairbādhyamānaṃ ityapṛcchatkṛtāñjaliḥ // narp_1,36.28 // atha te haridūtāstaṃ yajñamālimahaujasam / asau sumālī bhrātā te pāpātmeti samabruvan // narp_1,36.29 // yajñamālī samākarṇya vyākhyātaṃ viṣṇukiṅkaraiḥ / manasā duḥkhamāpannaḥ punaḥ papraccha nārada // narp_1,36.30 // kathamasya bhavenmokṣaḥ sāṃcitaiḥ pāpasaṃcayaiḥ / tadupāyaṃbadadhvaṃ me yūyaṃ hi mamabāndhavāḥ // narp_1,36.31 // sakhyaṃ sāptapadīnaṃ syādityāhurdharmakovidāḥ / satāṃ sāptapadī maitrī satsatāṃ tripadī tathā // narp_1,36.32 // satsatāmapi ye saṃtasteṣāṃ maitraghī pade pade // narp_1,36.33 // tasmānme bāndhavā yūyaṃ māṃ netuṃ samupāgatāḥ / yato 'yaṃ mama bhrātāpi mucyate tadihocyatām // narp_1,36.34 // yajñamālivacaḥ śrutvā viṣṇudūtā dayālavaḥ / punaḥ smitāmukhāḥ procuryajñamāliharipriyam // narp_1,36.35 // viṣṇudūtā ūcuḥ yajñamālinmahābhāga nārāyaṇaparāyaṇa / upāyaṃ tava vakṣyāmaḥ sumālipremamuktidam // narp_1,36.36 // kṛtaṃ yatsumahatkarma tvayā prāktanajanmani / pravakṣyāmaḥ samāsena tacchraṇuṣva samāhitaḥ // narp_1,36.37 // purā tvaṃ vaiśyajātīyo nāmnā viśvaṅghabharaḥ smṛtaḥ / tvayā kṛtāni pāpāni ahantyagaṇitāni vai // narp_1,36.38 // sukarmavāsanāhīno mātāpitrorvirodhakṛt / ekadā bandhubhistyaktaḥ śokasaṃtāpapīḍitaḥ // narp_1,36.39 // kṣudhāgnināpi saṃtaptaḥ prāptavānharimandiram / tadā vṛṣṭirabhūttatra tatsthānaṃ paṅkilaṃ hyabhūta // narp_1,36.40 // dīrīkṛtastvayā paṅkastatsthāne sthātumicchayā / upalepanatāṃ prāptaṃ tatsthānaṃ viṣṇumandire // narp_1,36.41 // tvayoṣitaṃ tu tadgātrau tasmindevālaye dvija / daṃśitaścaiva sarpeṇa prāptaṃ pañcatvameva ca // narp_1,36.42,1 // tena puṇyaprabhāvena upalepakṛtena ca / viprajanma tvayā prāptaṃ hari bhaktistathācalā // narp_1,36.42,2 // kalpakoṭiśataṃ sāgraṃ saṃprāpya harisannidhim / vasādya jñānamāsādya paraṃ mokṣaṃ gamiṣyasi // narp_1,36.43 // anujaṃ pātakiśreṣṭhaṃ tvaṃ samuddharttamicchasi / upāyaṃ tava vakṣyāmastaṃ nibodha mahāmate // narp_1,36.44 // gocarmamātrabhūmestu upalepanajaṃ phalam / dattvoddhara mahābhāga bhrātaraṃ kṛpayānvitaḥ // narp_1,36.45 // evamukto viṣṇudūtairyajñamālī mahāpatiḥ / tatphalaṃ pradadau tasmai bhrātre pāpavimuktaye // narp_1,36.46 // sumālī bhrātṛdattena puṇyena gatakalmaṣaḥ / babhūva yamadūtāstu taṃ tyaktvā prapalāyitāḥ // narp_1,36.47 // vimānaṃ cāgataṃ sadyaḥ sarvabhogasamanvitam / tadā sumālī svaryānamāruhya mumude mune // narp_1,36.48 // tāvubhau bhrātarau vipra suravṛndanamaskṛtau / avāpaturbhṛśaṃ prītiṃ samāliṅgya parasparam // narp_1,36.49 // yajñamālī sumālī ca stūyamānau maharṣibhiḥ / gīyamānau ca gandharvairviṣṇulokaṃ prajagmatuḥ // narp_1,36.50 // avāpya harisālokyaṃ sumālī munisattama / yajñamālī coṣatustau kalpamekaṃ mudānvitau // narp_1,36.51 // bhuktvā bhogānbahūṃstatra yajñamālī mahāmatiḥ / tatraiva jñānasaṃpannaḥ paraṃ mokṣamupāgataḥ // narp_1,36.52 // sumālī tu mahābhāgo viṣṇuloke mudānvitaḥ / sthitvā bhūmiṃ punaḥ prāpya vipratvaṃ samupāgataḥ // narp_1,36.53 // atiśuddhe kule jāto guṇavānvedapāragaḥ / sarvasaṃpatsamopeto haribhaktiparāyaṇaḥ // narp_1,36.54 // vyāharanharināmāni prapede jāhnavītaṭam / tatra snātaśca gaṅgāyāṃ dṛṣṭvā viśveśvaraṃ prabhum // narp_1,36.55 // avāpa paramaṃ sthānaṃ yogināmapi durlabham / upalepanamāhātmyaṃ kathitaṃ te munīśvara // narp_1,36.56 // tasmātsarvaprayatnena saṃpūjyo jagatāṃpatiḥ / akāmādapi ye viṣṇoḥ sakṛtpūjāṃ prakurvate // narp_1,36.57 // na teṣāṃ bhavabandhastu kadācidapi jāyate / haribhaktiratānyastu haribuddhyā samarcayet // narp_1,36.58 // tasya tuṣyanti viprendra brahmaviṣṇumaheśvarāḥ / haribhaktiparāṇāṃ tu saṃgināṃ saṃgamātrataḥ // narp_1,36.59 // mucyate sarvapāpebhyo mahāpātakavānapi / haripūjāparāṇāṃ ca harināmaratātmanām // narp_1,36.60 // śuśrūṣāniratā yānti pāpino 'pi parāṃ gatim // narp_1,36.61 // iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde viṣṇusevāprabhāvo nāma ṣaṭtriṃśo 'dhyāyaḥ sanaka uvāca bhūyaḥ śṛṇuṣva viprendra māhātmyaṃ kamalāpateḥ / kasya no jāyate prītiḥ śrotuṃ harikathāmṛtam // narp_1,37.1 // narāṇāṃ viṣayāndhānāṃ mamatākulacetasām / ekameva harernāma sarvapāpapraṇāśanam // narp_1,37.2 // sakṛdvā na namedyastu viṣṇuṃ pāpaharaṃ nṛṇām / śvapacaṃ taṃ vijānīyātkadācinnālapeñca tam // narp_1,37.3 // haripūjāvihīnaṃ tu yasya veśma dvijottama / śmaśānasadṛśaṃ taddhi kadācidapi no viśet // narp_1,37.4 // haripūjāvihīnāśca vedavidveṣiṇastathā / godvijadveṣaniratā rākṣasāḥ parikīrttitāḥ // narp_1,37.5 // yo vā ko vāpi viprendra vipradveṣaparāyaṇaḥ / samarcayati govindaṃ tatpūjā viphalā bhavet // narp_1,37.6 // anyaśreyovināśārthaṃ yer'cayanti janārdanam / sā pūjaiva mahābhāga pūjakānāśu hṝnti vai // narp_1,37.7 // haripūjākaro yastu yadi pāpaṃ samācaret / tameva viṣmudveṣṭāraṃ prāhustattvārtthakovidāḥ // narp_1,37.8 // ye viṣṇuniratāḥ saṃti lokānugrahatatparāḥ / dharmakāryaratāḥ śaśvadviṣṇurupāstu te matāḥ // narp_1,37.9 // koṭijanmārdajitaiḥ puṇyairviṣṇubhaktiḥ prajāyate / dṛḍhabhaktimatāṃ viṣṇau pāpabuddhiḥ kathaṃ bhavet // narp_1,37.10 // janmakoṭyarjitaṃ pāpaṃ viṣṇupūjāratātmanām / kṣayaṃ yāti kṣaṇādeva teṣāṃ syātpāpadhīḥ katham // narp_1,37.11 // viṣṇubhaktivihīnā ye caṇḍālāḥ parikīrtitāḥ / caṇḍālā api vai śreṣṭhā haribhaktiparāyaṇāḥ // narp_1,37.12 // narāṇāṃ viṣayāndhānāṃ sarvaduḥkhavināśinī / hariseveti vikhyātā bhuktimuktipradāyinī // narp_1,37.13 // saṃgātsnehādbhayāllobhādajñānādvāpi yo naraḥ / viṣṇorupāsanaṃ kuryātso 'kṣayaṃ sukhamaśnute // narp_1,37.14 // haripādodakaṃ yastu kaṇamātraṃ pibedapi / sa snātaḥ sarvatīrtheṣu viṣṇoḥ priyataro bhavet // narp_1,37.15 // akālamṛtyuśamanaṃ sarvavyādhivināśanam / sarvaduḥkhopaśamanaṃ haripododaka smṛtam // narp_1,37.16 // nārāyaṇaṃ paraṃ dhāma jyotiṣāṃ jyotiruttamam / ye prapannā mahātmānasteṣāṃ muktirhi śāśvatī // narp_1,37.17 // atrāpyudāharantīmamitihāsaṃ purātanam / paṭhatāṃ śṛṇvatāṃ caiva sarvapāpapraṇāśanam // narp_1,37.18 // āsītpurā kṛtayuge guliko nāma lubdhakaḥ / paradāraparadravyaharaṇe satatodyataḥ // narp_1,37.19 // paranindāparo nityaṃ jantūpadravakṛttathā / hatavānbrāhmaṇān gāśca śataśo 'tha sahasraśaḥ // narp_1,37.20 // devasvaharaṇe nityaṃ parasvaharaṇe tathā / udyuktaḥ sarvadā vipra kīnāśānāmadhīśvaraḥ // narp_1,37.21 // tena pāpānyanekāni kṛtāni sumahānti ca / na teṣāṃ śakyate vaktuṃ saṃkhyā vatsarakoṭibhiḥ // narp_1,37.22 // sa kadā cinmahāpāpo jatṛnāmantakopamaḥ / sauvīrarājño nagaraṃ sarvaiśvaryasamanvitam // narp_1,37.23 // yoṣiddhirbhūṣitārbhiśca sarobhinirmalodakaiḥ / alaṅkṛtaṃ vipaṇibhiryayo devapuropamam // narp_1,37.24 // tasyopavanamadhyasthaṃ ramyaṃ keśavamandiram / chaditaṃ hemakalaśairdṛṣṭvā vyādho mudaṃ yayau // narp_1,37.25 // harāmyatra suvarṇāni bahūnīti viniścitam / jagāmābhyantaraṃ tasya kīnāśaścauryalolupaḥ // narp_1,37.26 // tatrāpaśyaddvijavaraṃ śāntaṃ tattvārthakovidam / paricaryāparaṃ viṣṇoruttaṅkaṃ tapasāṃ nidhim // narp_1,37.27 // ekākinaṃ dayāsuṃ ca nispṛhaṃ dhyānalolupam / cauryāntarāyakartāraṃ taṃ dṛṣṭvā lubdhako mune // narp_1,37.28 // dravyajātaṃ tu devasya hartukāmo 'tisāhasī / uttaṅkaṃ hṝntumārebhe vidhṛtāsirmadoddhataḥ // narp_1,37.29 // pādenākramya tadvakṣo jaṭāḥ saṃgṛhya pāṇinā / hṝntuṃ kṛtamatiṃ vyādhamuttaṅkaḥ prekṣya cābravīt // narp_1,37.30 // uttaṅka uvāca bho bho sādho vṛthā māṃ tvaṃ haniṣyasi nirāgasam / mayā kimaparāddhaṃ te tadvadasva mahāmatte // narp_1,37.31 // kṛtāparādhināṃ loke śaktāḥ śikṣāṃ prakurvate / nahi saumya vṛthā ghnanti sajjanā api pāpinaḥ // narp_1,37.32 // virodhiṣvapi mūrkheṣu nirīkṣyāvasthitān guṇān / virodhaṃ nahi kurvanti sajjanāḥ śāntacetasaḥ // narp_1,37.33 // bahudhā bodhyamāno 'pi yo naraḥ kṣamayānvitaḥ / tamuttamaṃ naraṃ prāhurviṣṇoḥ priyataraṃ sadā // narp_1,37.34 // sujano na yāti vairaṃ parahitabuddhirvanāśakāle 'pi / chede 'pi candanataruḥ surabhayati mukhaṃ kuṭhārasya // narp_1,37.35 // aho vidhiḥ subalavānbā dhate bahudhā janān / sarvasaṃgavihīno 'pi bādhyate hi durātmanā // narp_1,37.36 // aho niṣkāraṇaṃ loke bādhante bahudhā janān / sarvasaṃgavihīno 'pi bādhyate piśunairjanaiḥ / tatrāpi sādhūnbādhante na samānānkadācana // narp_1,37.37 // mṛgamīnasajjanānāṃ tṛṇajalasaṃtoṣavihitavṛttānām / lubdhakadhīvarapiśunā niṣkāraṇavairiṇo jagati // narp_1,37.38 // aho balavatī māyā mohayatyakhilaṃ jagat / putramitrakalatrārthaṃ sarvaṃ duḥkhena yojayet // narp_1,37.39 // paradravyāpahāreṇa kalatraṃ poṣitaṃ tvayā / ante tatsarvamutsṛjya eka eva prayati vai // narp_1,37.40 // mama mātā mama pitā mama bhāryā mamātmajāḥ / mamedamiti jantūnāṃ mamatā bādhate vṛthā // narp_1,37.41 // yāvadarjayati dravyaṃ bāndhavāstāvadeva hi / dharmādharmauṃ sahaivāstāmihāmutra na cāparaḥ // narp_1,37.42 // dharmādharmārjitairdravyaiḥ poṣitā yena ye narāḥ / mṛtamagnimukhe hutvā ghṛtānnaṃ bhuñjate hi te // narp_1,37.43 // gacchantaṃ paralokaṃ ca naraṃ tu hyanutiṣṭataḥ / dharmādharmauṃ na ca dhanaṃ na putrā na ca bāndhavāḥ // narp_1,37.44 // kāmaḥ samṛddhimāyāti narāṇāṃ pāpakarmiṇām / kāmaḥ saṃkṣayamāyāti narāṇāṃ puṇyakarmaṇām // narp_1,37.45 // vṛthaiva vyākulā lokā dhanādānāṃ sadārjane // narp_1,37.46 // yadbhāvi tadbhavatyeva yadabhāvyaṃ na tadbhavet / iti niścitabuddhīnāṃ na cintā bādhate kvacit // narp_1,37.47 // rdavādhīnamidaṃ sarvaṃ jagatsthāvarajaṅgamam / tasmājjanma ca mṛtyuṃ ca daivaṃ jānāti nāparaḥ // narp_1,37.48 // yatra kutra sthitasyāpi yadbhāvyaṃ tadbhaved dhruvam / lokastu tatra vijñāya vṛthāyāsaṃ karoti hi // narp_1,37.49 // aho duḥkhaṃ manuṣyāṇāṃ mamatākulacetasām / mahāpāpāni kṛtvāpi parānpuṣyānti yatnataḥ // narp_1,37.50 // arjitaṃ ca dhanaṃ sarvaṃ bhuñjate bāndhavāḥ sadā / svayamekatamo mūḍhastatpāpaphalamaśnute // narp_1,37.51 // iti bravāṇaṃ tamṛṣiṃ vimucya bhayavihvalaḥ / gulikaḥ prāñjaliḥ prāha kṣamasveti punaḥ punaḥ // narp_1,37.52 // satsaṃgasya prabhāveṇa harisannidhimātrataḥ / gatapāpo lubagdakaśca hyanutāpīdamabravīt // narp_1,37.53 // mayā kṛtā ni pāpāni mahānti subahūni ca / tāni sarvāṇi naṣṭāni viprendra tava darśanāt // narp_1,37.54 // aho 'haṃ pāpadhīrnityaṃ mahāpāpamupācaram / kathaṃ me niṣkṛtir bhūyo yāmi kaṃ śaraṇaṃ vibhoḥ // narp_1,37.55 // pūrvajanmārjitaiḥ pāpairlubdhakatvamavāptavān / atrāpi pāpajālāni kṛtvā kāṃ gatimāpnuyām // narp_1,37.56 // aho mamāyuḥ kṣayameti śīghraṃ pāpānyanekāni samarjjitāni / prātikriyā naiva kṛtā mayaiṣāṃ gatiśca kā syānmamajanma kiṃ vā // narp_1,37.57 // aho vidhiḥ pāpaśatā kulaṃ māṃ kiṃ sṛṣṭavānpāpataraṃ ca śaśvat / kathaṃ ca yatpāpaphalaṃ hi bhokṣye kiyatsu janmasvahamugrakarmā // narp_1,37.58 // evaṃ vinindannātmānamātmanā lubdhakastadā / antastāpāgnisaṃtaptaḥ sadyaḥ pañcatvamāgataḥ // narp_1,37.59 // uttaṅkaḥ patitaṃ prekṣya lubagdhakaṃ taṃ dayāparaḥ / viṣṇupādodakenaivamabhyaṣiñcanmahāmatiḥ // narp_1,37.60 // haripādodakasparśāllubdhako gatakalmaṣaḥ / divyaṃ vimānamāruhya munimetadathābravīt // narp_1,37.61 // gulika uvāca uttaṅka muniśārdūla gurustvaṃ mama suvrata / vimuktastvatprasādena mahāpātakakañcukāt // narp_1,37.62 // gatastvadupadeśānme saṃtāpo munipuṅgava / tathaiva sarvapāpāni vinaṣṭānyativegataḥ // narp_1,37.63 // haripādodakaṃ yasmānmayi tvaṃ siktavānmune / prāpito 'smi tvayā tasmāttadviṣṇoḥ paramaṃ padam // narp_1,37.64 // tvayāhaṃ tārito vipra pāpādasmāccharīrataḥ / tasmānnato 'smi te vidvanmatkṛtaṃ tatkṣamasva ca // narp_1,37.65 // ityuktvā devakusumairmuniśreṣṭhaṃ samākiram / pradakṣiṇātrayaṃ kṛtvā namaskāraṃ cakāra saḥ // narp_1,37.66 // tato vimānamāruhya sarvakāmasamanvitam / apsarogaṇasaṃkīrṇaḥ prapede harimandiram // narp_1,37.67 // etaddṛṣṭvā vismito 'sau hyuttaṅkastapasāṃnidhiḥ / śirasyañjalimādhāya tuṣṭāva kamalāpatim // narp_1,37.68 // tena stuto mahāviṣṇurdattavānvaramattamam / vareṇa tenoktaṅko 'pi prapede paramaṃ padam // narp_1,37.69 // iti śrībṛhannāradīyapurāṇe pūrvabhāge viṣṇumāhātmye saptatriṃśo 'dhyāyaḥ nārada uvāca kintatstotraṃ mahābhāga kathaṃ tuṣṭo janārdanaḥ / uktaṅkaḥ puṇyapuruṣaḥ kīdṛśaṃ labdhavānvaram // narp_1,38.1 // sanaka uvāca uttaṅkastu tadā vipro haridhyānaparāyaṇaḥ / pādodakasya māhātmyaṃ dṛṣṭvā tuṣṭāva bhaktitaḥ // narp_1,38.2 // uttaṅka uvāca nato 'smi nārāyaṇamādidevaṃ jagannivāsaṃ jagadekabandhum / cakrābjaśārṅgīsidharaṃ mahāntaṃ smṛtārtinighnaṃ śaraṇaṃ prapadye // narp_1,38.3 // yannibhijābja prabhavo vidhātā sṛjatyamuṃ lokasamuñcayaṃ ca / yatkrodhajo hṝnti jagañca rudrastamādidevaṃ praṇato 'smi viṣṇum // narp_1,38.4 // padmāpatiṃ padmadalāyatākṣaṃ vicitravīryaṃ nikhilaikahetum / vedāntavedyaṃ pukuṣaṃ purāṇaṃ taijonidhiṃ viṣṇumahaṃ prapannaḥ // narp_1,38.5 // ātmākṣaraḥ sarvagato 'cyutākhyo jñānātmako jñānavidāṃ śaraṇyaḥ / jñānaikavedyo bhagavānanādiḥ prasīdatāṃ vyaṣṭisa praṣṭirupaḥ // narp_1,38.6 // anantavīyo guṇajātihīnāṃ guṇātmako jñānavidāṃ varaṣṭaḥ / nityaḥ prapannārti haraḥ parātmā dayāṃbudhirme varadastu bhaghūyāt // narp_1,38.7 // yaḥ sthūlasūkṣmādiviśeṣabhedaurjagadyathāvatsvakṛtaṃ praviṣṭaḥ / tvameva tatsarvamanantasāraṃ tvattaḥ paraṃ nāsti yataḥ parātman // narp_1,38.8 // agocaraṃ yattava śuddharūraṃ māyāvihīnaṃ guṇajātihīnam / nirañjanaṃ nirmalamaprameyaṃ paśyanti santaḥ paramārthasaṃjñam // narp_1,38.9 // ekena hemraiva vibhūṣaṇāni yātāni bhedatvamupādhibhedāt / tathaiva sarveṣvara eka eva pradṛśyate bhinna ivārivalātmā // narp_1,38.10 // yanmāyayā mohitacetasastaṃ paśyanti nātmānamapi prasiddham / ta eva māyārahitāstadeva pasaayanti sarvātmakamātmarupam // narp_1,38.11 // vibhuṃ jyotiranaupamyaṃ viṣṇusaṃjñaṃ namāmyaham / samastametadudbhūtaṃ yato yatra pratiṣṭitam // narp_1,38.12 // yataścaitanyamāyātaṃ yadrūpaṃ tasya vai namaḥ / aprameyamanādāramādhārādheyarūpakam // narp_1,38.13 // paramānandacinmātraṃ vāsudevaṃ nato 'smyaham / hṛdguhānilayaṃ devaṃ yogibhiḥ parisevitam // narp_1,38.14 // yogānāmādibhūtaṃ taṃ namāmi praṇavasthitam / nādātmakaṃ nādabījaṃ praṇavātmakamavyayam // narp_1,38.15 // sadbhaghāvaṃ sañcidānandaṃ taṃ vande tigmacakriṇam / ajaraṃ sākṣiṇaṃ tvasya hyavāṅmanasagocaram // narp_1,38.16 // nirañjanamanantākhyaṃ viṣṇurupaṃ nato 'smyaham / indriyāṇi mano buddhiḥ sattvaṃ tejo balaṃ dhṛtiḥ // narp_1,38.17 // vāsudevātmakānyāhuḥ kṣetraṃ kṣetra jñameva ca / vidyāvidyātmakaṃ prāhuḥ parātparataraṃ tathā // narp_1,38.18 // anādinidhanaṃ śāntaṃ sarvadhātāramacyutam / ye prapannā mahātmānasteṣāṃ muktirhi śāśvatī // narp_1,38.19 // varaṃ vareṇyaṃ varadaṃ purāṇaṃ sanātanaṃ sarvagataṃ samastam / nato 'smi bhūyo 'pi nato 'smi bhūyo 'pi nato 'smi bhūyaḥ // narp_1,38.20 // yatpāda toyaṃ bhaghavarogavaidyo yatpādapāṃśurvimalatvasiddhyai / yannāma duṣkarmanivāraṇāyacaya tamaprameyaṃ puruṣaṃ bhajāmi // narp_1,38.21 // sadrūpaṃ tamasadrūpaṃ sadasadrūpamavyayam / tattadvilakṣaṇaṃ śreṣṭhaṃ śreṣṭhācchraṣṭhataraṃ bhaje // narp_1,38.22 // nirañjanaṃ nirākāraṃ pūrṇamākāśamadhyagam / paraṃ ca vidyāvidyābhyāṃ hṛdaṃbujanivāsinam // narp_1,38.23 // svaprakāśamanirdeṣyaṃ mahatāṃ ca mahattaram / aṇoraṇīyāṃsamajaṃ sarvopādhivivarjitam // narp_1,38.24 // yannityaṃ paramānandaṃ paraṃ brahma sanātanam / viṣṇusaṃjñaṃ jagaddhāma tamasmi śaraṇaṃ gataḥ // narp_1,38.25 // yaṃ bhajanti kriyāniṣṭāyaṃ paśyanti ca yoginaḥ / pūjyātpūjyataraṃ śāntaṃ gato 'smi śaraṇaṃ prabhum // narp_1,38.26 // yaṃ na paśyanti vidvāṃso ya etadvyāvya tiṣṭati / sarvasmādadhikaṃ nityaṃ nato 'smi vibhumavyayam // narp_1,38.27 // antaḥ karaṇasaṃyogājjīva ityucyate ca yaḥ / avidyākārya rahitaḥ paramātmeti gīyate // narp_1,38.28 // sarvātmakaṃ sarvahetuṃ sravakarmaphalappadam / varaṃ vareṇyamajanaṃ praṇato 'smi parātparam // narp_1,38.29 // sarvajñaṃ sarvagaṃ śāntaṃ sarvāntayā miṇaṃ harim / jñānātmakaṃ jñānanidhiṃ jñānasaṃsthaṃ vibhuṃ bhaje // narp_1,38.30 // namāmyahaṃ vedanidhiṃ murāriṃ vedānta vijñānasuniścitārtham / sūryeduvatprojjvalane tramindraṃ ravagasvarupaṃ vapatisvarūpam // narp_1,38.31 // sarveśvaraṃ sarvagataṃ mahāntaṃ vedātmakaṃ vedavidāṃvariṣṭam / taṃvāṅmano 'cintyamanantaśaktiṃ jñānaikavedyaṃ puruṣaṃ bhajāmi // narp_1,38.32 // indrāgnikālāsurapāśivāyusomeṣamārttaṇḍapurandarādyaiḥ / yaḥ pāti lokānparipūrṇabhāvastamaprameyaṃ śaraṇaṃ prapadye // narp_1,38.33 // sahasraśīrṣaṃ ca sahasrapādaṃ sahasrabāhuḥ ca sahasranetram / samastayajñaiḥ parijuṣṭamādyaṃ nato 'smi tuṣṭipradamugravīryam // narp_1,38.34 // kālātmakaṃ kālavibhāgahetuṃ guṇatrayātītamahaṃ guṇajñam / guṇapriyaṃ kāmadamastasaṃgamatīndriyaṃ viśvabhaghujaṃ vitṛṣṇam // narp_1,38.35 // nirīhamagryaṃ manasāpyagamyaṃ manomayaṃ cānnamayaṃ nirūḍham / vijñānabhedaṃ pratipannakalpaṃ na vāṅmayaṃ prāṇamayaṃ bhajāmi // narp_1,38.36 // na yasya rūpaṃ na balaprabhāvo na yasya karmāṇi na yatpramāṇam / jānanti devā kamalodbhavādyastoṣyāmyahaṃ taṃ kathamātmarūpam // narp_1,38.37 // saṃsārasidhau patitaṃ kadaryaṃ mohākulaṃ kāmaśatena baddham / akīrtibhājaṃ piśunaṃ kṛtaghnaṃ sadāśuciṃ pāparataṃ pramanyum / dayāṃbudhe pāhi bhayākulaṃ māṃ punaḥ punastvāṃ śaraṇaṃ prapadye // narp_1,38.38 // iti prasāditastena dayālasuḥ kamalāpatiḥ / pratyakṣatāmagāttasya bhagavāṃstejasāṃ nidhiḥ // narp_1,38.39 // atasī puṣpasaṃkāśaṃ phullapaṅkajalocanan / kirīṭinaṃ kuṇḍalinaṃ hārakeyūrabhūṣitam // narp_1,38.40 // śrīvatsakaustubhadharaṃ hemayajñopavītinanam / nāsāvinyastamuktā bhavardhamānatanucchavim // narp_1,38.41 // pītāṃbaradharaṃ devaṃ vanamālāvibhūṣimat / tulasīkomaladalairarcitāṅghniṃ mahādyutim // narp_1,38.42 // kiṅkiṇīnūpurā dyaiśca śobhitaṃ garuḍadhvajam / dṛṣṭvā nānāma viprendro daṇḍavatkṣitimaṇḍale // narp_1,38.43 // abhyaṣiñcaddhareḥ pādāvuttaṅko harṣavāribhiḥ / murāre rakṣa rakṣeti vyāharannānyadhīstadā // narp_1,38.44 // tamutthāpya mahāviṣṇurāliliṅga dayāparaḥ / varaṃ vṛṇuṣva vatseti provāca munipuṅgavam // narp_1,38.45 // asādhyaṃ nāsti kiñcitte prasanne mayi sattama / itīritaṃ samākarṇya hyuttaṅkaścakrapāṇinā / punaḥ praṇamya taṃ prāha devadevaṃ janārddanam // narp_1,38.46 // kiṃ māṃ mohayasīśa tvaṃ kimanyairdeva me varaiḥ / tvayi bhaktirdṛḍhā me 'stu janmajanmāntareṣvapi // narp_1,38.47 // kīṭeṣu pakṣiṣu mṛgeṣu sarīsṛpeṣu rakṣaḥ piśācamanujeṣvapi yatra tatrajajātasya me bhavatu keśava te prasāddāttvayyeva bhaktiracalāvyabhicāraṇī ca // narp_1,38.48 //evamastviti lokeśaḥ śaṅkhaprāntena saṃspṛśan divyajñānaṃ dadau tasmai yogināmapidurlamabhagham // narp_1,38.49 //puḥ stuvantaṃ viprendraṃ devadevo janārddanaḥ idamāha smitamukho hastaṃ tacchirasi nyasan // narp_1,38.50 // śrībhagavānuvāca ārādhaya kriyāyogairmāṃ sadā dvijasattam / naranārāyaṇasthānaṃ vraja mokṣaṃ gamiṣyasi // narp_1,38.51 // tvayā kṛtamidaṃ stotraṃ yaḥ paṭhetsatataṃ naraḥ / sarvānkāmānavāpyānte mokṣabhāgī bhavettataḥ // narp_1,38.52 // ityuktvā bhādhavo vipraṃ tatraivāntardadhe mune / naranarāyaṇasthānamuttaṅko 'pi tato yayau // narp_1,38.53 // kasmādbhaktiḥ sadā kāryā devadevasya cakriṇaḥ / haribhaktiḥ parā proktā sarvakāmapalapradā // narp_1,38.54 // utaṅko bhāktibhāvena kriyāyogaparo mune / pūjayanmādhayavaṃ nityaṃ naranārāyaṇāśrame // narp_1,38.55 // jñānavijñānasaṃpannaḥ saṃcchinnadvaitasaṃśayaḥ / āvāpa duravāpaṃ vai tadviṣṇoḥ paramaṃ padam // narp_1,38.56 // pūjito namito vāpi saṃsmṛto vāpi mokṣadaḥ / nārāyaṇo jagannātho bhaktānāṃ mānavarddhanaḥ // narp_1,38.57 // tasmānnārāyaṇaṃ devamanantamaparājitam / ihāmutra sukhaprepsuḥ pūjayedbhaktisaṃyutaḥ // narp_1,38.58 // yaḥ paṭhedidamākhyānaṃ śṛṇuyādvāsamāhitaḥ / so 'pi sarvāghanirmuktaḥ prayāti bhavanaṃ hareḥ // narp_1,38.59 // iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde viṣṇumāhātmyaṃ nāmāṣṭatriṃśo 'dhyāyaḥ sanaka uvāca bhūyaḥ śṛṇuṣva viprendra māhātmyaṃ parameṣṭinaḥ / sarvapāpaharaṃ puṇyaṃ bhuktimuktipradaṃ nṛṇām // narp_1,39.1 // aho harikathā loke pāpaghnī puṇyadāyinī / śṛṇvatāṃ vadatāṃ caiva tadbhaktānāṃ viśeṣataḥ // narp_1,39.2 // haribhaktirasāsvādamuditā ye narottamāḥ / namaskaromyahaṃ tebhyo yatsaṃgānmukti bhāgnaraḥ // narp_1,39.3 // haribhaktiparā ye tu harināmaparāyaṇāḥ / durvṛttā vā suvṛttā vā tebhyo nityaṃ namonamaḥ // narp_1,39.4 // saṃsārasāgaraṃ tartuṃ ya icchenmu nipuṅgava / sa bhajeddharibhaktānāṃ bhaktānvai pāpahāriṇaḥ // narp_1,39.5 // dṛṣṭaḥ smṛtaḥ pūjito vā dhyātaḥ praṇamito 'pi vā / samuddharati govindo dustarādbhava sāgarāt // narp_1,39.6 // svapanbhuñjan vrajaṃstiṣṭannatiṣṭaśca vadaṃstathā / cintayedyo harernāma tasmai nityaṃ namo namaḥ // narp_1,39.7 // aho bhāgyamaho bhāgyaṃ viṣṇu bhaktiratātmanām / yeṣāṃ muktiḥ karasthaiva yogināmapi durlabhā // narp_1,39.8 // atrāpyudāharantīmamitihāsaṃ purātanam / vadatāṃ śṛṇvatāṃ caiva sarvapāpa praṇāśanam // narp_1,39.9 // āsītpurā mahīpālaḥ somavaṃśasamudbhavaḥ / jayadhvaja iti khyāto nārāyaṇaparāyaṇaḥ // narp_1,39.10 // viṣṇordevālaye nityaṃ saṃmār janaparāyaṇaḥ / dīpadānarataścaiva sarvabhūtadayāparaḥ // narp_1,39.11 // sa kadācinmahīpālo revātīre manorame / vicitrakusumopetaṃ kṛtavānviṣṇumandiram // narp_1,39.12 // sa tatra nṛpaśārdūlaḥ sadā saṃmārjane rataḥ / dīpadānaparaścaiva viśeṣeṇa haripriyaḥ // narp_1,39.13 // harināmaparo nityaṃ harisaṃsaktamānasaḥ / paripraṇāmanirato haribhaktajanapriyaḥ // narp_1,39.14 // vītihotra iti khyāto hyāsīttasya purohitaḥ / jayadhvajasya caritaṃ dṛṣṭvā vismayamāgataḥ // narp_1,39.15 // kadācidupaviṣṭaṃ taṃ rājānaṃ viṣṇutatparam / apṛcchadvītihotrastu vedavedāṅgapāragaḥ // narp_1,39.16 // vītihotra uvāca rājanparamadharmajña haribhaktiparāyaṇa / viṣṇubhaktimatāṃ puṃsāṃ śreṣṭho 'si bharatarṣabha // narp_1,39.17 // saṃmārjanaparo nityaṃ dīpadānaratastathā / tanme vada mahābhāga kiṃ tvayā viditaṃ phalam // narp_1,39.18 // saṃpādanena varttīnāṃ tailasaṃpalādanena ca / saṃyukto 'si sadā bhadrayadviṣṇorgṛhamārjane // narp_1,39.19 // karmāṇyanyāni saṃtyeva viṣṇoḥ prītikarāṇi ca / tathāpi kiṃ mahābhāga etayoḥ satatodyataḥ // narp_1,39.20 // sarvātmanā mahāpuṇyaṃ nareśa vidita ca yat / tad brūhi me guhyatamaṃ prītirmayi tavāsti cet // narp_1,39.21 // purodhasaivamuktastu prahasansa jayadhvajaḥ / vinayāvanato bhūtvā provācejaṃ kṛtāñjaliḥ // narp_1,39.22 // jayadhvaja uvāca śṛṇuṣva vipraśārdūla mayaivācaritaṃ purā / jātismaratvājjānāmi śrotṝṇāṃ vismayapradam // narp_1,39.23 // āsītpurā kṛtayuge brahmansvārociṣeṃ'tare / raivato nāma viprendro vedavedāṅgapāragaḥ // narp_1,39.24 // ayājyayājakaścaiva sadaiva grāmayojakaḥ / piśuno niṣṭhuraścaiva hyapaṇyānāṃ ca vikrayī // narp_1,39.25 // niṣiddhakarmācaraṇātparityaktaḥ sa bandhubhiḥ / daridro duḥkhitaścaiva śīrṇāṅgo vyādhito 'bhavat // narp_1,39.26 // sa kadāciddharthaṃ tu pṛthivyāṃ paryaṭan dvijaḥ / mamāra narmadātīre śvāsakāsaprapīḍitaḥ // narp_1,39.27 // tasminmṛte tasya bhāryā nāmnā bandhumatī mune / kāmacāraparā sā tu parityaktā ca bandhubhiḥ // narp_1,39.28 // tasyāṃ jāto 'smi caṇḍālo daṇḍaketuriti śrutaḥ / mahāpāparato nityaṃ brahmadveṣaparāyaṇaḥ // narp_1,39.29 // paradāraparadravyalolupo jantuhiṃsakaḥ / gāvaśca viprā bahavo nihatā mṛgapakṣiṇaḥ // narp_1,39.30 // merutulyasuvarṇāni bahūnyapahṛtāni ca / madyapānarato nityaṃ bahuśo mārgarodhakṛt // narp_1,39.31 // paśupakṣimṛgādīnāṃ jantūnāmantakopamaḥ / kadācitkāmasaṃtapto gantu kāmo ratiṃ striyaḥ // narp_1,39.32 // śūnyaṃ viṣṇugṛhaṃ dṛṣṭvā praviṣṭaśca striyā saha / niśi rāmopabhogārthaṃ śayitaṃ tatra kāminā // narp_1,39.33 // brahmansvavastraprāntena kiyaddeśaḥ pramārjitaḥ / yāvantyaḥ pāṃśukaṇikāstatra saṃmārjitā dvija // narp_1,39.34 // tāvajjanmakṛtaṃ pāpaṃ tadaiva kṣayamāgatam / pradīpaḥ sthāpitastatra suratārthaṃ dvijottama // narp_1,39.35 // tenāpi mama duṣkarma niḥśeṣaṃ kṣayamāgatam / evaṃ sthite viṣṇugṛhe hyāgatāḥ purapālakāḥ // narp_1,39.36 // jāro 'yamiti māṃ tāṃ ca hatavantaḥ prasahya vai / āvāṃ nihatya te sarve nivṛttāḥ purakṣakāḥ // narp_1,39.37 // yadā tadaiva saṃprāptā viṣṇudūtāścaturbhujāḥ / kirīṭakuṇḍaladharā vanamālāvibhūṣitāḥ // narp_1,39.38 // taistu saṃpreritāvāvāṃ viṣṇudūtairakalmaṣaiḥ / divyaṃ vimānamāruhya sarvabhogasamanvitam // narp_1,39.39 // divyadehadharau bhūtvā viṣṇulokamupāgatau / tatra sthitvā brahmakalpaśataṃ sāgraṃ dvijottama // narp_1,39.40 // divyabhogasamāyuktau tāvatkālaṃ divi sthitau / tataśca bhūmibhāgeṣu devayogeṣu vai kramāt // narp_1,39.41 // tena puṇyaprabhāveṇa yadūnāṃ vaṃśasaṃbhavaḥ / tenaiva me 'cyutā saṃpattathā rājyamakaṇṭakam // narp_1,39.42 // brahmankṛtvopabhogārthamevaṃ śreyo hyavāptavān / bhaktyā kurvanti ye saṃtasteṣāṃ puṇyaṃ na vedyaham // narp_1,39.43 // tasmātsaṃmārjane nityaṃ dīpadāne ca sattama / yatiṣye parayā bhaktyā hyahaṃ jātismaro yataḥ // narp_1,39.44 // yaḥ pūjayejjagannāthamekākī vigataspṛhaḥ / sarvapāpavinirmuktaḥ prayāti paramaṃ padam // narp_1,39.45 // avaśenāpi yatkarma kṛtvemāṃ śriyamāgataḥ / bhaktibhadbhiḥ praśāntaiśca kiṃ punaḥ samyagarcanāt // narp_1,39.46 // iti bhūpavacaḥ śrutvā vītihotro dvijottamaḥ / anantatuṣṭimāpanno haripūjāparo 'bhavat // narp_1,39.47 // tasmācchṛṇuṣva viprendra devo nārāyaṇo 'vyayaḥ / jñānato 'jñānato vāpi pūjakānāṃ vimuktidaḥ // narp_1,39.48 // anityā bāndhavāḥ sarve vibhavo naiva śāśvataḥ / nityaṃ sannihito mṛtyuḥ kartavyo dharmasaṃgrahaḥ // narp_1,39.49 // ajño loko vṛthā garvaṃ kariṣyati mahoddhataḥ / kāyaḥ saṃnihitāpāyo dhānādīnāṃ kimucyate // narp_1,39.50 // janmakoṭisahasreṣu puṇyaṃ yaiḥ samupārjitam / teṣāṃ bhaktirbhavecchuddhā devadeve janārdane // narp_1,39.51 // sulabhaṃ jāhnavī snānaṃ tathevātithipūjanam / sulabhāḥ sarvayajñāśca viṣṇubhaktiḥ sudurlabhā // narp_1,39.52 // durlabhā tulasīsevā durlabhaḥ saṃgamaḥ satām / sarvabhūtadayā vāpi sulabhā yasya kasya cit // narp_1,39.53 // satsaṃgastulasīsebā haribhaktiśca durlabhā // narp_1,39.54 // durlabhaṃ prāpyaṃ mānuṣyaṃ na tathā gamayed budhaḥ / arcayeddhi jagannāthaṃ sārametaddvijottama // narp_1,39.55 // tarttuṃ yadīcchati jano dustaraṃ bhavasāgaram / haribhaktiparo bhūyādetadeva rasāyanam // narp_1,39.56 // bhrātarāśraya govindaṃ mā vilaṃbaṃ kuru priya / āsannameva nagaraṃ kṛtāntasya hi dṛśyate // narp_1,39.57 // nārāyaṇaṃ jagadyoniṃ sarvakāraṇakāraṇam / samarcayasva viprendra yadi bhuktimabhīpsasi // narp_1,39.58 // sarvādhāra sarvayoniṃ sarvāntaryāmiṇaṃ vibhum / ye prapannā mahātmānaste kṛtārthā na saṃśayaḥ // narp_1,39.59 // te vandyāste prapūjyāśca namaskāryā viśeṣataḥ / yer'cayanti mahāviṣṇuṃ praṇatārtipraṇāśanam // narp_1,39.60 // ye viṣṇubhaktā niṣkāmā yañjati parameśvaram / triḥsaptakulasaṃyuktā ste yānti harimandiram // narp_1,39.61 // viṣṇubhaktāya yo dadyānniṣkāmāya mahātmane / pānīyaṃ vā phalaṃ vāpi sa eva bhagavatpriyaḥ // narp_1,39.62 // viṣṇubhaktiparāṇāṃ tu śuśrūṣāṃ kurvate tu ye / te yānti viṣṇubhuvanaṃ yāvadābhūtasaṃplavam // narp_1,39.63 // ye yañjati spṛhāśūnyā haribhaktān hariṃ tathā / ta eva bhuvanaṃ sarvaṃ puṃnati svāṅghripāṃśunā // narp_1,39.64 // devapūjāparo yasya gṛhe vasati sarvadā / tatraiva sarvadevāśca tiṣṭanti śrīharistathā // narp_1,39.65 // pūjyamānā ca tulasī yasya tiṣṭati veśmani / tatra sarvāṇi śreyāṃsi varddhatyaharahardvija // narp_1,39.66 // śālagrāmaśilārūpī yatra tiṣṭati keśavaḥ / na bādhante grahāstatra bhūtavetāla kādayaḥ // narp_1,39.67 // śālagrāmaśilā yatra tattīrthaṃ tattapovanam / yataḥ saṃnihitastatra bhagavānmadhusūdanaḥ // narp_1,39.68 // yadgṛhe nāsti devarṣe śālagrāmaśilārcanam / śmaśānasadṛśaṃ vidyāttada gṛhaṃ śubhavārjitam // narp_1,39.69 // purāṇanyāyamīmāṃsā dharmaśāstrāṇi ca dvija // narp_1,39.69 //sāṃgā vedāstathā sarve viṣṇorūpaṃ prakīrtitam // narp_1,39.70 // bhaktyā kurvanti ye viṣṇoḥ pradakṣiṇacatuṣṭayam / te 'pi yānti paraṃ sthānaṃ sarvakarmanibarhaṇam // narp_1,39.71 // iti bṛhannāradīyapurāṇe pūrvabhāge prathama pāde viṣṇumāhātmyaṃ nāma ekonacatvāriṃśo 'dhyāyaḥ sanaka uvāca ataḥ paraṃ pravakṣyāmi vibhūtiṃ vaiṣṇavīṃ mune / yāṃ śṛṇvatāṃ kīrtayatāṃ sadyaḥ pāpakṣayo bhavet // narp_1,40.1 // vaivasvateṃ'tare pūrvaṃ śakrasya ca bṛhaspateḥ / saṃvādaḥ sumahānāsīttaṃ vakṣyāmi niśāmaya // narp_1,40.2 // ekadā sarvabhogāḍhyo vibudhaiḥ parivāritaḥ / apsarogaṇasaṃkīrṇo bṛhaspatimabhāṣata // narp_1,40.3 // indra uvāca bṛhaspate mahābhāga sarvatattvārthakovida / atītabrahmaṇaḥ kalpe sṛṣṭiḥ kīdṛgvidhā prabho // narp_1,40.4 // indrastu kīdṛśaḥ prokto vivudhāḥ kīdṛśāḥ smṛtāḥ / teṣāṃ ca kīdṛśaṃ karma yathāvadvaktumarhasi // narp_1,40.5 // bṛhaspatiruvāca na jñāyate mayā śakra pūrvedyuścaritaṃ vidheḥ / vartamānadinasyāpi durjñeyaṃ pratibhāti me // narp_1,40.6 // manavaḥ samatītāśca tānvaktumapi na kṣamaḥ / yo vijānāti taṃ te 'dya kathayāmi niśāmaya // narp_1,40.7 // sudharma iti vikhyātaḥ kaścidāste pure tava / bhuñjāno divyabhogāṃśca brahmalokādihāgataḥ // narp_1,40.8 // sa vā eta dvijānāti kathayāmi niśāmaya / evamuktastu guruṇā śakrastena samanvitaḥ // narp_1,40.9 // devatāgaṇasaṃkīrṇaḥ sudharmanilayaṃ yayau // narp_1,40.10 // samāgataṃ devapatiṃ bṛhaspatisamanvitam / dṛṣṭvā yathārhaṃ devarṣe pūjayāmāsa sādaram // narp_1,40.11 // sudharmeṇārcitaḥ śaṅkro dṛṣṭvā tacchriyamuttamām / manasā vismayāviṣṭaḥ provāca vinayānvitaḥ // narp_1,40.12 // indra uvāca atītabrahmakalpasya vṛttāntaṃ vetsi cedbudha / tadākhyāhi samāyāta etatpraṣṭuṃ sayājakaḥ // narp_1,40.13 // gatanidrāṃśca devāṃśca yena jānāsi suvrata / tadvadasvādhikaḥ kasmādasmadbhyo 'pi divi sthitaḥ // narp_1,40.14 // tejasāyaśasā kīrtyā jñānena ca parantapa / dānena vā tapobhirvā kathametādṛśaḥ prabho // narp_1,40.15 // ityukto devarājena sudharmā prahasaṃstadā / provāca vinayāviṣṭaḥ pūrvavṛttaṃ yathāvidhi // narp_1,40.16 // sudharma uvāca caturyugasahasrāṇi brahmaṇo dinamucyate / ekasmin divase śakra manavaśca caturdaśa // narp_1,40.17 // indrāścaturdaśa proktā devāśca vividhāḥ pṛthak / indrāṇāṃ caiva sarveṣāṃ manvādīnāṃ ca vāsava // narp_1,40.18 // tulyatā tejasā lakṣmyā prabhāveṇa balena ca / teṣāṃ nāmāni vakṣyāmi śṛṇuṣva susamāhitaḥ // narp_1,40.19 // svāyaṃbhuvo manuḥ pūrvaṃ tataḥ svārociṣastathā / uttamastāmasaścaiva raivataścākṣuṣastathā // narp_1,40.20 // vaivasvato manuścaiva sūryasāvarṇiraṣṭamaḥ / navamo dakṣasāvarṇiḥ sarvadevahite rataḥ // narp_1,40.21 // daśamo brahmasāvarṇirddharmasāvarṇikastataḥ / tatastu rudrasāvarṇī rocamānastataḥ smṛtaḥ // narp_1,40.22 // bhautyaścaturdaśaḥ prokta ete hi manavaḥ smṛtāḥ / devānindrāṃśca vakṣyāmi śṛṇuṣva vibudharṣabha // narp_1,40.23 // yāmā iti samākhyātā devāḥ svāyaṃbhuveṃ'tare / śacīpatiḥ samākhyātasteṣāmindro mahāpatiḥ // narp_1,40.24 // pārāvatāśca tuṣitā devāḥ svārociṣeṃ'tare / vipaścinnāma devendraṃ sarvasaṃpatsamanvitaḥ // narp_1,40.25 // sudhāmānastathā satyāḥ śivāścāya prartadanāḥ / teṣāmindraḥ suśāntiśca tṛtīye parikīrtitaḥ // narp_1,40.26 // sutāḥ pārāharāścaiva sutyāścāsudhiyastathā / teṣāmindraḥ śivaḥ proktaḥ śakrastāmasakeṃ'tare / vibhānāmā devapatiḥ pañcamaḥ parikīrtitaḥ // narp_1,40.27 // amitābhādayo devāḥ ṣaṣṭhe 'pi ca tathā śṛṇu / āryādyā vibudhāḥ proktāsteṣā mindro manojavaḥ // narp_1,40.28 // ādityavasurudrādyā devā vaivasvataṃ'tare / indraḥ purandaraḥ proktaḥ sarvakāmasamanvitaḥ // narp_1,40.29 // aprameyāśca vibudhāḥ sutapādyāḥ prakīrtitāḥ / viṣṇupūjāprabhāveṇa teṣāmindro baliḥ smṛtaḥ // narp_1,40.30 // pārādyā navame devā indraścādbhuta ucyate / suvāsanādyā vibudhā daśame parikīrtitāḥ // narp_1,40.31 // śāntirnāma ca tatrendraḥ sarvabhogasamanvitaḥ / vihṝṅgṝmādyā devāśca teṣāmindro vṛṣaḥ smṛtaḥ // narp_1,40.32 // ekādaśe dvādaśe tu nibodhakathāyāmi te / krabhuvanāmā ca devendro harinābhāstathā surāḥ // narp_1,40.33 // sutrāmādyāstathā devāstrayodaśatame 'ntare / divaspatirmahāvīryasteṣāmindraḥ prakīrtitaḥ // narp_1,40.34 // caturdaśe cākṣupādyā devā indraḥ śuciḥ smṛtaḥ / evaṃ te manavaḥ proktā indrā devāśca tattvataḥ // narp_1,40.35 // ekasminbrahmadivase svādhikāraṃ prabhuñjate // narp_1,40.36 // lekeṣu sarvasargeṣu sṛṣṭirekavidhā smṛtā / karttāro bahavaḥ saṃti tatsaṃkhyāṃ vetti kovidaḥ // narp_1,40.37 // mayi sthite brahmaloke brahmāṇāṃ bahavo gatāḥ / teṣāṃ saṃkhyā na saṃkhyātu śakto 'smyadya dvijottama // narp_1,40.38 // svargalokamapi prāpya yāvatkālaṃ śṛṇuṣva me / catvāro manavo 'tītā mama śrīścātivistarā // narp_1,40.39 // sthātavyaṃ ca mayātraiva yugakoṭiśataṃ prabho / tataḥ paraṃ gamiṣyāmi karmabhūmiṃ śṛṇuṣva me // narp_1,40.40 // mayā kṛtaṃ purā karma vakṣyāmi tava suvrata / vadatāṃ śṛṇvatāṃ caiva sarvapāpapraṇāśanam // narp_1,40.41 // ahamāṃsa purā śakra gṛdhraḥ pāpo viśeṣataḥ / sthitaśca bhūmibhāge vai amedhyāmiṣabhojanaḥ // narp_1,40.42 // ekadāhaṃ viṣṇugṛhe prākāre saṃsthitaḥ prabho / patito vyādhaśastreṇa sāyaṃ viṣṇorgṛhāṅgaṇe // narp_1,40.43 // mayi kaṇṭhagataprāṇe bhaṣaṇo māṃsalolupaḥ / jagrāha māṃ svavakreṇa śvabhiranyaiścarandrutaḥ // narp_1,40.44 // vahanmāṃ svamukhenaiva bhīto 'nyairbhaṣaṇaistathā / gataḥ pradakṣiṇā kāraṃ viṣṇostanmandiraṃ prabho // narp_1,40.45 // tenaiva tuṣṭimāpanno hyantarātmā jaganmayaḥ / mama cāpi śunaścāpi dattāvanparamaṃ padam // narp_1,40.46 // pradakṣiṇā kāratayā gatasyāpīdṛṃ phalam / saṃprāptaṃ vibudhaśreṣṭha kiṃ punaḥ samyagarcanāt // narp_1,40.47 // ityukto devarājastu sudharmeṇa mahātmanā / manasā prītimāpanno haripūjā rato 'bhavat // narp_1,40.48 // tathāpi nirjarāḥ sarve bhārate janmalipsavaḥ / samarcayanti deveśaṃ nārāyaṇamanāmayam / tānarcayanti satataṃ brahmādyā devatāgaṇāḥ // narp_1,40.49 // nārāyaṇānusmaraṇodyatānāṃ mahātmanāṃ tyaktaparigrahaṇām / kathaṃ bhavatyugrabhavasya bandhastatsaṅgalubdhā yadi muktibhājaḥ // narp_1,40.50 // ye mānavāḥ pratidinaṃ parimuktasaṅgā nārāyaṇaṃ garuḍavāhanamarcayanti / te sarvapāpanikaraiḥ parito vimuktā viṣṇoḥ padaṃ śubhataraṃ pratiyānti hṛṣṭāḥ // narp_1,40.51 // ye mānavā vigatarāgaparāvarajñā nārāyaṇaṃ suraguruṃ satataṃ smaranti / dhyānena tena hatakilbiṣacetanāste mātuḥ payodhararasaṃ na punaḥ pibanti // narp_1,40.52 // ye mānavā harikathāśravaṇāstadoṣāḥ kṛṣṇāṅghrapadmabhajane ratacetanāśca / te vā puṃnati ca jaganti śarīrasaṃgāt saṃbhāṣaṇādapi tato harireva pūjyaḥ // narp_1,40.53 // haripūjāparā yatra mahāntaḥ śuddhabuddhayaḥ / tatraiva sakalaṃ bhadraṃ yathā nimne jalaṃ dvija // narp_1,40.54 // harireva paro bandhurharireva parā gatiḥ / harireva tataḥ pūjyo yataścetanyakāraṇam // narp_1,40.55 // svargāpavargaphaladaṃ sadānandaṃ nirāmayam / pṛjyasya muniśreṣṭha paraṃ śreyo bhaviṣyati // narp_1,40.56 // pūjayanti hariṃ ye tu niṣkāmāḥ śuddhamānasāḥ / teṣāṃ viṣṇuḥ prasannātmā sarvānkāmān prayacchati // narp_1,40.57 // yastvetacchṛṇuyādvāpi paṭhedvā susamāhitaḥ / sa prāpnotyaśvamedhasya phalaṃ munivarottama // narp_1,40.58 // ityetatte samākhyātaṃ haripūjāphalaṃ dvija / saṃkocavistarābhyāṃ tu kimanyatkathayāmi te // narp_1,40.59 // iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde viṣṇumāhātmye catvāriṃśo 'dhyāyaḥ nārada uvāca ākhyātaṃ bhavatā sarvaṃ mune tattvārtha kovida / idānīṃ śrotumicchāmi yugānāṃ sthitilakṣaṇam // narp_1,41.1 // sanaka uvāca sādhu sādhu mahāprājña mune lokopakāraka / yugadharmānprabakṣyāmi sarvalokopakārakān // narp_1,41.2 // dharmo vivṛddhimāyāti kāle kasmiṃściduttama / tathā vināsamāyāti dharṃma eva mahītale // narp_1,41.3 // kṛtaṃ tretā dvāparaṃ ca kaliśceti caturyugam / divyairdvādaśabhirjñeyaṃ vatsaraistatra sattama // narp_1,41.4 // saṃdhyāsandhyāṃśayuktāni yugāni sadṛśāni vai / kālato veditavyāni ityuktaṃ tattvā darśibhiḥ // narp_1,41.5 // ādye kṛtayugaṃ prāhustatastretāvidhānakam / tataśca dvāparaṃ prāhuḥ kalimantyaṃ viduḥ kramāt // narp_1,41.6 // devadānavagandharvā yakṣarākṣasapannagāḥ / nāsankṛtayuge vipra sarve devasamāḥ smṛtāḥ // narp_1,41.7 // sarve hṛṣṭāśca dharmiṣṭā na tatra krayavikrayau / vedānāṃ ca vibhāgaśca na yuge kṛtasaṃjñake // narp_1,41.8 // brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāḥ svācāratatparāḥ / sadā nārāyaṇaparāstapodhyānaparāyaṇāḥ // narp_1,41.9 // kāmādidoṣanirmuktāḥ śamādiguṇatatparāḥ / dharmasādhanacittāśca gatāsūyā adāṃbhikāḥ // narp_1,41.10 // satyavākyaratāḥ sarve caturāśramadharmiṇaḥ / vedādhyayanasaṃpannāḥ sarvaśāstravicakṣaṇāḥ // narp_1,41.11 // caturāśramayuktena karmaṇā kālayoninā / akāmaphalasaṃyogāḥ prayānti paramāṃ gatim // narp_1,41.12 // nārāyaṇaḥ kṛtayuge śuklavarṇaḥ sunirmalaḥ / tretādharmānpravakṣyāmi śṛṇuṣva susamāhitaḥ // narp_1,41.13 // dharmaḥ pāṇḍuratāṃ yāti tretāyāṃ munisattama / haristu raktātāṃ yāti kiñcitkleśānvitā janāḥ // narp_1,41.14 // kriyāyogaratāḥ sarve yajñakarmasu niṣṭitāḥ / satyavratā dhyānaparāḥ sadādhyānaparāyaṇāḥ // narp_1,41.15 // dvipādo vartate dharmo dvāpare ca munīśvara / hariḥ pītatvamāyāti vedaścāpi vibhajyate // narp_1,41.16 // asatyaniratāścāpi kecittatra dvijottamāḥ / brāhmaṇādyāśca varṇāḥ syuḥ kecidrāgādidurguṇāḥ // narp_1,41.17 // kecitsvargāpavargārthaṃ viprayajñānprakurvate / keciddhanādikāmāśca kecitkalmaṣacetasaḥ // narp_1,41.18 // dharmādharmauṃ samau syātāṃ dvāpare viprasattama / adharmasya prabhāveṇa kṣīyante ca prajāstathā // narp_1,41.19 // alpāyuṣo bhaviṣyanti keciñcāpi munīśvara / kecitpuṇyaratān dṛṣṭvā asūyāṃ vipra kurvate // narp_1,41.20 // kalisthitiṃ pravakṣyāmi tacchṛṇuṣva samāhitaḥ / dharmaḥ kaliyuge prāpte pādenaikena vartate // narp_1,41.21 // tāmasaṃ yugamāsādya hariḥ kṛṣṇatvameti ca / yaḥ kaścidapi dharmātmā yajñācārānkaroti ca // narp_1,41.22 // yaḥ kaścidapi puṇyātmā kriyāyogarato bhavet / naraṃ dharmarataṃ dṛṣṭvā sarve 'sūyāṃ prakurvate // narp_1,41.23 // vratācārāḥ praṇaśyanti jñānayajñādayastathā / upadravā bhaviṣyanti hyadharmasya pravatanāt // narp_1,41.24 // asūyāniratāḥ sarve daṃbhācāraparāyaṇāḥ / prajāścālpāyuṣaḥ sarvā bhaviṣyanti kalau yuge // narp_1,41.25 // nārada uvāca yugadharmāḥ samākhyātāstvayā saṃkṣepato mune / kaliṃ vistarato brūhi tvaṃ hi dharmavidāṃ varaḥ // narp_1,41.26 // brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścamunisattama / kimāhārāḥ kimācārāḥ bhaviṣyanti kalau yuge // narp_1,41.27 // sanaka uvāca śṛṇuṣva muniśārdūla sarvalokopakāraka / kalidharmānpravakṣyāmi vistareṇa yathātatham // narp_1,41.28 // sarve dharmā vinaśyanti kṛṣṇe kṛṣṇatvamāgate / tasmātkalirmahāghoraḥ sarvapātakasaṃkaraḥ // narp_1,41.29 // brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā dharmaparāṅmukhāḥ / ghore kaliyuge prāpte dvijā vedaparāṅmukhāḥ // narp_1,41.30 // vyājadharmaratāḥ sarve asūyāniratāstathā / vṛthāhṝṅkāraduṣṭāśca satyahīnāśca paṇḍitāḥ // narp_1,41.31 // ahamevādhika iti sarve 'pi vivadanti ca / adharmalolupāḥ sarvale tathā vaitaṃhikā narāḥ // narp_1,41.32 // ataḥ svalpāyuṣaḥ sarve bhaviṣyanti kalau yuge / alpāyuṣṭvānmanuṣyāṇāṃ na vidyāgrahaṇaṃ dvija // narp_1,41.33 // vidyāgrahaṇaśūnyatvādadharmo vartate punaḥ / vyātkrameṇa prajāḥ sarvā mniyante pāpatatparāḥ // narp_1,41.34 // brāhmaṇādyāstathā varṇāḥ saṃkīryante parasparam / kāmakrodhaparā mūḍhā vṛthāsaṃtāpapīḍitāḥ // narp_1,41.35 // śūdratulyā bhaviṣyanti sarve varṇā kalau yuge / uttamā nīcatāṃ yānti nīcāścottamatāṃ tathā // narp_1,41.36 // rājano dravyaniratāstathā hyanyāyavarttinaḥ / pīḍayanti prajāścaiva karairatyarthayojitaiḥ // narp_1,41.37 // śavavāhābhaviṣyanti śūdrāṇāṃ ca dvijātayaḥ / dharmastrīṣvapi gacchanti patayo jāradharmiṇaḥ // narp_1,41.38 // dviṣanti pitaraṃ putrā bhartāraṃ ca striyo 'khilāḥ / paristrīnirataḥ sarve paradravyaparāyaṇāḥ // narp_1,41.39 // matsyāmiṣeṇa jīvanti duhṝntaścāpyajīvikām / ghore kaliyuge vipra sarve pāparatā janāḥ // narp_1,41.40 // satāmasūyāniratāṃ upahāsaṃ prakurvate / sarittīreṣu kuddālairvāpayiṣyanti cauṣadhīḥ // narp_1,41.41 // pṛthvī niṣphalatāṃ yāti bījaṃ puṣpaṃ vinaśyati / veśyālāvaṃyaśīleṣu spṛhā kurvanti yoṣitaḥ // narp_1,41.42 // dharmavikrayiṇo viprāḥ striyaśca bhagavikrayāḥ / vedavikrayakāścānye śūdrācāraratā dvijāḥ // narp_1,41.43 // sādhūnāṃ vidhavānāṃ ca vittānya paharanti ca / na vratāni cariṣyanti brāhmaṇā dravyalolupāḥ // narp_1,41.44 // dharmācāraṃ parityajya vṛthāvādairviṣajjitāḥ / dvijāḥ kurvanti daṃbhārthaṃ pitṛśrāddhādikāḥ kriyāḥ // narp_1,41.45 // apātreṣveva dānāni prayacchanti narādhamāḥ / dugdhalobhanimittena goṣu prītiṃ ca kurvate // narp_1,41.46 // na kurvanti tathā viprāḥ snānaśaucādikāḥ kriyāḥ / apātreṣveva dānāni prayacchanti narādhamāḥ // narp_1,41.47 // sādhunindāparāścaiva vipranindāparāstathā / na kasyāpi mano vipra viṣṇubhaktiparaṃ bhavet // narp_1,41.48 // yajvinaśca dvijānaiva dhanārtharājakiṅkarāḥ / tāḍayanti dvijānduṣṭāḥ kṛṣṇe kṛṣṇatvamāgate // narp_1,41.49 // dānahīnā narāḥ sarve ghore kaliyuge mune / pratigrahaṃ prakurvanti patitānāmapi dvijāḥ // narp_1,41.50 // kaleḥ prathamapāde 'pi viṃnindanti hariṃ narāḥ / yugānte ca harernāma naivakaścidvadiṣyati // narp_1,41.51 // śūdrastrīsaṃganiratā vidhavāsaṃgalolupāḥ / śūdrānnabhoganiratā bhaviṣyanti kalau dvijāḥ // narp_1,41.52 // vihāya vedasanmārgaṃ kupathācārasaṃgatāḥ / pāṣaṇḍāścabhaviśaṣyanticaturāśramanindakāḥ // narp_1,41.53 // na cadvijā tiśuśrūṣāṃ kurvanti caraṇodbhavāḥ / dvijātidharmāngṛhṇanti pākhaṇḍaliṅgino 'dhamāḥ // narp_1,41.54 // kāṣāyaparivītāśca jaṭilā bhasmadhūlitāḥ / śūdrādharmānpravakṣyantī kūṭayuktaparāyaṇāḥ // narp_1,41.55 // dvijāḥsvācāramutḥsṛjyacaparapākānnabhojinaḥ / bhaviṣyantidurātmānaḥ śūdrāḥ pravrajitāstathā // narp_1,41.56 // utkocajīvinastatra bhaviṣyanti kalau mune / dharmaṭīnāstu pāṣaṇḍā kāpālā bhikṣavo 'dhamāḥ // narp_1,41.57 // dharmavidhvaṃsaśīlānāṃ dvijānāṃ dvijasattama / śūdrā dharmānpravakṣyantihyadhiruhyottamāsanam // narp_1,41.58 // ete cānyeca bahavo nagnaraktapaṭādikāḥ / pāṣaṇḍāḥ pracāriṣyanti prāyo vedavidūṣakāḥ // narp_1,41.59 // gītavāditrakuśalāḥ kṣudradharmasamāśrayāḥ / bhaviṣyantikalau prāyo dharmavidhvaṃsakā narāḥ // narp_1,41.60 // alpadravyā vṛthāliṅgā vṛthāhṝṅkāradūṣitāḥ / hartāraṃ paravittānāṃ bhavitāro narādhamāḥ // narp_1,41.61 // pratigrahaparā nityaṃ jagadunmārgaśīlinaḥ / ātmastutiparāḥ sarve paranindāparāstathā // narp_1,41.62 // viśvastaghātinaḥ krūrā dayādharmavivarjitāḥ / bhaviṣyanti narā vipra kalau cādharmabāndhavāḥ // narp_1,41.63 // paramāyuśca bhavitā tadā varṣāṇi ṣoḍaśa / ghore kaliyuge vipra pañcavarṣā prasūyate // narp_1,41.64 // saptavarṣāṣṭavarṣāśca yuvāno 'taḥ pare jarā / svakarmatyāginaḥ sarve kṛtaghnābhinnavṛttayaḥ // narp_1,41.65 // yācakāścadvijā nityaṃ bhaviṣyanti kalau yuge / parāvamānaniratāḥ prahṛṣṭāḥ paraveśmani // narp_1,41.66 // tatraiva nindāniratā vṛthāviśraṃbhiṇo janāḥ / nidāṃ kurvanti satataṃ pitṛmātṛsuteṣu ca // narp_1,41.67 // vadanti vācā dharmāṃśca cetasā pāpalolupāḥ / dhanavidyāvayomattāḥ sarvaduḥkhaparāyaṇāḥ // narp_1,41.68 // vyādhitaskaradurbhikṣaiḥ pīḍitā atimāṃyinaḥ / prapuṣyanti vṛthaivāmī na vicārya ca duṣkṛtam // narp_1,41.69 // dharmamārgapraṇetāraṃ tiraskurvanti pāpinaḥ / dharmakārye rataṃ caiva vṛthāviśraṃbhiṇo janāḥ // narp_1,41.70 // bhaviṣyanti kalau prāpte rājāno mlecchajātayaḥ / śūdrā bhaikṣyaratāścaiva teṣāṃ śuśrūṣaṇe dvijāḥ // narp_1,41.71 // na śiṣyo na guruḥ kaścinna putro lana pitā tathā / na bhāryā na patiścaiva bhavitāro 'tra saṃkare // narp_1,41.72 // kalau gate bhaviṣyanti dhanāḍhyā api yācakāḥ / rasa vikrayiṇaścāpi bhaviṣyanti dvijātayaḥ // narp_1,41.73 // dharmakañcukasaṃvītā muniveṣadharā dvijāḥ / apaṇyavikrayaratā agamyāgāminastathā // narp_1,41.74 // vedanindāparāścaiva dharmaśāstravinindukāḥ / śūdravṛttyaiva jīvanti narakārhā dvijā mune // narp_1,41.75 // anāvṛṣṭabhayaṃ prāptā gaganāsaktadṛṣṭayaḥ / bhaviṣyanti kalau martyāsarve kṣudbhayakātarāḥ // narp_1,41.76 // kandaparṇaphalāhārāstāpaṃsā iva mānavāḥ / ātmānaṃ tārayiṣyanti anāvṛṣṭyātidukhitāḥ // narp_1,41.77 // kāmārtā hrasvadehāśca lubdhā ścādharmatatparāḥ / kalau sarve bhaviṣyanti svalpabhāgyā bahuprajāḥ // narp_1,41.78 // striyaḥ svapoṣaṇaparā veśyā lāvaṇyaśīlikāḥ / pativākyamanādṛtya sadānyagṛhatatparāḥ // narp_1,41.79 // duḥśīlā duṣṭaśīleṣu kariṣyinti sadā spṛhām / asadvṛttā bhaviṣyanti puruṣeṣu kulāṅganāḥ // narp_1,41.80 // caurādibhayabhītāśca kāṣṭayantrāṇi kurvate / durbhikṣakarapīḍābhiratīvopadrutā janāḥ // narp_1,41.81 // godhūmānnayavānnāḍhye deśe yāsyanti duḥkhitāḥ / nidhāya hṛdyakarmaṇi prerayanti vacaḥ śubham // narp_1,41.82 // svakāryasiddhiparyantaṃ bandhutāṃ kurvate janāḥ / bhikṣavaścāva mitrādisnehasaṃbandhayantritāḥ // narp_1,41.83 // annopādhinimittena śiṣyāngṛhṇanti bhikṣavaḥ // narp_1,41.84 // ubhābhyāmatha pāṇibhyāṃ śiraḥkaṇḍūyanaṃ striyaḥ / kurvantyo gurubhartṛāṇāmājñāmullaṅghayanti ca // narp_1,41.85 // pāṣaṇḍālāpaniratāḥ pāṣaṇḍajanasaṃginaḥ / yadā dvijā bhaviṣyanti tadā vṛddhiṃ kalirvrajet // narp_1,41.86 // yadā prajā na yakṣyanti na hoṣyanti dvijātayaḥ / tadaiva tu kalervṛddhiranumeyā vicakṣaṇaiḥ // narp_1,41.87 // adharmavṛddhirbhavitā bāsamṛtyurapi dvijā / sarvadharmeṣu naṣṭeṣu yāti niḥśrīkatāṃ jagat // narp_1,41.88 // evaṃ kaleḥ svarūpaṃ te kathitaṃ viprasattama / haribhaktiparāneṣa na kalirbādhate kvacit // narp_1,41.89 // tataḥ paraṃ kṛtayuge tretāyuge tretāyāṃ dhyānameva ca / dvāpare yajñamevāhurdānamekaṃ kalau yuge // narp_1,41.90 // yatkṛte daśabhirvarṣaistretāyāṃ śaradā ca yat / dvāpare yañca māsena hyahorātreṇa tatkalau // narp_1,41.91 // dhyāyankṛte jayanyajñaistretāyāṃ dvāparer'cayan / yadāpnoti tadāpnoti kalau saṃkīrtya keśavam // narp_1,41.92 // ahorātraṃ harernāma kīrtayanti ca ye narāḥ / kurvanti haripūjāṃ vā na kalirbādhate ca tān // narp_1,41.93 // namo nārāyaṇāyeti kīrtayanti ca ye narāḥ / niṣkāmā vā sakāmā vā na kalirbādhate ca tān // narp_1,41.94 // harināmaparā ye tu ghore kaliyuge dvija / ta eva kṛtakṛtyāśca na kalirbādhate hi tān // narp_1,41.95//. haripūjāparā ye ca harināmaparāyaṇāḥ / ta eva śivatulyāśca nātra kāryā vicāraṇā // narp_1,41.96 // samastajagadādhāraṃ paramārthasvarupiṇam / ghore kaliyuge prāpte viṣṇuṃ dhyāyanna sīdati // narp_1,41.97 // aho ati subhāgyāste sakṛdvai keśavārcakāḥ / ghore kaliyuge prāpte sarvadharmavivarjite // narp_1,41.98 // nyūnātiriktadoṣāṇāṃ kalau vedoktakarmaṇām / harismaraṇamevātra saṃpūrṇatvavidhāyakam // narp_1,41.99 // hare keśava govinda vāsudeva jaganmaya / itīrayanti ye nityaṃ nahi tānbādhate kaliḥ // narp_1,41.100 // śiva śaṅkara rudreśa nīlakaṇṭha trilocana / iti jalpanti ye vāpi kalistānnāpi bādhate // narp_1,41.101 // mahādeva virūpākṣa gaṅgādhara mṛḍāvyaya / itthaṃ vadanti ye vipra te kṛtārthā na saṃśayaḥ // narp_1,41.102 // janārdana jagannāta pītāṃbaradharācyuta / iti vāpyuñcarantīha na ca teṣāṃ kalerbhayam // narp_1,41.103 // saṃsāre sulabhāḥ puṃsāṃ putradāradhanādayaḥ / ghore kaliyuge vipra haribhaktastu durlabhā // narp_1,41.104 // karmaśraddhāvihīnā ye pāṣaṇḍā vedanindakāḥ / adharmaniratā naiva narakārhā harismṛteḥ // narp_1,41.105 // vedamārgabahiṣṭānāṃ janānāṃ pāpakarmaṇām / manaḥ śuddhivihīnānāṃ harināmnaiva niṣkṛtiḥ // narp_1,41.106 // daivādhīnaṃ jagatsarvamidaṃ sthāvarajaṅgamam / yathāpreritametena tathaiva kuruteṃ dvija // narp_1,41.107 // śaktitaḥ sarvakarmāṇi vedoktāni vidhāya ca / samarpayenmahāviṣṇau nārāyaṇaparāyaṇaḥ // narp_1,41.108 // samarpitāni karmāṇi mahaviṣṇau parātmani / saṃpūrṇatāṃ prayāntyeva harismaraṇamātrataḥ // narp_1,41.109 // haribhaktiratānāṃ ca pāpabandho na jāyate / ato 'tidurlabhā loke haribhaktirdurātmanām // narp_1,41.110 // aho hariparā ye tu kalau ghore bhayaṅkare / te subhāgyā mahātmānaḥ satsaṃgara hitā api // narp_1,41.111 // harismaraṇaniṣṭānāṃ śivanāmaratātmanām / satyaṃ samastakarmāṇi yānti saṃpūrṇatāṃ dvija // narp_1,41.112 // aho bhāgyamaho bhāgyaṃ harināma ratātmanām / tridarśerapi te pūjyāḥ kimanyairbahubhāṣitaiḥ // narp_1,41.113 // tasmātsamastalokānāṃ hitameva mayocyate / harināmaparānmartyānna kalirbādhartakvacit // narp_1,41.114 // harernāmaiva nāmaiva nāmaiva mama jīvanam / kalau nāstyeva nāstyeva gatiranyathā // narp_1,41.115 // sūta uvāca evaṃ sa nārado viprāḥ sanakena prabodhitaḥ / parāṃ nirvṛttimāpannaḥ punaretaduvāca ha // narp_1,41.116 // nārada uvāca bhagavansarvaśāstrajña svayātikaruṇātmanā / prakāśitaṃ jagajjyotiḥ paraṃ brahma sanātanam // narp_1,41.117 // etadeva paraṃ puṇyametadeva paraṃ tapaḥ / yaḥ smaretpuṇḍarīkākṣaṃ sarvapāpavināśanam // narp_1,41.118 // brahmannānājagañcaitadekacitsaṃprakāśitam / tvayoktaṃ tatpratīye 'haṃ kathaṃ dṛṣṭāntamantarā // narp_1,41.119 // tasmādyena yathā brahma pratītaṃ bodhitena tu / tadākhyāhi yathā cittaṃ sīdatsthitimavāpnuyāt // narp_1,41.120 // etacchrutvā vaco viprā nāradasya mahātmanaḥ / sanakaḥ pratyuvācedaṃ smarannārāyaṇaṃ param // narp_1,41.121 // sanaka uvāca brahmannahaṃ dhyānaparo bhaveyaṃ sanandanaṃ pṛccha yathābhilāṣam / vedāntaśāstre kuśalastavāyaṃ nivartayedvā paramāryavandyaḥ // narp_1,41.122 // itīritaṃ samākarṇya sanakasya sa nāradaḥ / sanandanaṃ mokṣadharmānpraṣṭuṃ samupacakrame // narp_1,41.123 // iti śrībṛhannāradīyapurāṇe pūrvabhāge prathamapāde nāmamahātmyannāmaikacatvāriṃśo 'dhyāyaḥ śrīnārada uvāca kutaḥ sṛṣṭamidaṃ brahmañjagatsthāvarajaṅgamam / pralaye ca kamabhyeti tanme brūhi sanandana // narp_1,42.1 // sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ / sabhūmiḥ sāgnipavano loko 'yaṃ kena nirmitaḥ // narp_1,42.2 // kathaṃ sṛṣṭāni bhūtāni kathaṃ varṇavibhaktayaḥ / śaucāśaucaṃ kathaṃ teṣāṃ dharmādharmavidhiḥ katham // narp_1,42.3 // kīdṛśo jīvatāṃ jīvaḥ kva vā gacchanti ye mṛtāḥ / asmāllokādamuṃ lokaṃ sarvaṃ śaṃsatu me bhavān // narp_1,42.4 // sanandana uvāca śṛṇu nārada vakṣyāmi cetihāsaṃ purātanam / bhṛguṇābhihitaṃ śāstraṃ bharadvājāya pṛcchate // narp_1,42.5 // kailāsaśikhare dṛṣṭvā dīpyamānaṃ mahaujasam / bhṛgumaharṣimāsīnaṃ bharadvājo 'nvapṛcchata // narp_1,42.6 // bharadvāja uvāca kathaṃ jīvo vicarati nānāyoniṣu saṃtatam / kathaṃ muktiśca saṃsārājjāyate tasya mānada // narp_1,42.7 // yaśca nārāyaṇaḥ sraṣṭā svayaṃbhūrbhagavansvayam / sevyasevakabhāvena vartete iti tau sadā // narp_1,42.8 // praviśanti laye sarve yamīśaṃ sacarācarāḥ / lokānāṃ ramaṇaḥ so 'yaṃ nirguṇaśca nirañjanaḥ // narp_1,42.9 // anīrdaśyo 'pratarkyaśca kathaṃ jñāyeta kairmune / kathamenaṃ parātmānaṃ kālaśaktiduranvayam // narp_1,42.10 // atarkyacaritaṃ vedāḥ stuvanti kathamādarāt / jīvo jīvatvamullaṅghya kathaṃ brahma samanvayāt // narp_1,42.11 // etadicchāmyahaṃ śrotuṃ tanme brūhi kṛpānirgha / evaṃ sa bhagavānpṛṣṭo bharadvājena saṃśayam // narp_1,42.12 // maharṣirbrahmasaṃkāśaḥ sarvaṃ tasmai tato 'bravīt / bhṛguruvāca mānaso nāma yaḥ pūrvo viśruto ve maharṣibhiḥ // narp_1,42.13 // anādinidhano devastathā tebhyo 'jarāmaraḥ / avyakta iti vikhyātaḥ śāśvato 'thākṣayo 'vyayaḥ // narp_1,42.14 // yataḥ sṛṣṭāni bhūtāni jāyante ca mriyanti ca / so 'mṛjatprathamaṃ devo mahāntaṃ nāma nāmataḥ // narp_1,42.15 // ākāśamiti vikhyātaṃ sarvabhūtadharaḥ prabhuḥ / ākāśādabhavadvāri salilādagnimārutau // narp_1,42.16 // agnimārutasaṃyogāttataḥ samabhavanmahī / tatastejo mayaṃ divyaṃ padmaṃ sṛṣṭaṃ svayaṃbhuvā // narp_1,42.17 // tasmātpadmātsamabhavadvrahmā vedamayo vidhiḥ / ahṝṅkāra iti khyātaḥ sarvabhūtātmabhūtakṛt // narp_1,42.18 // brahmā vai sa mahātejā ya ete pañca dhātavaḥ / śailāstasyāsthisaṃdhāstu medo masiṃ ca medinī // narp_1,42.19 // samudrāstasya rudhiramākāśamudaraṃ tathā / pavanaścaiva niśvāsastejo 'gnirnimnagāḥ śirāḥ // narp_1,42.20 // agnīṣomau ca candrākārai nayane tasya viśrute / nabhaścordhvaśirastasya kṣitiḥ padau bhujau diśaḥ // narp_1,42.21 // durvijñeyo hyacintyātmā siddhairapi na saṃśayaḥ / sa eṣa bhagavānviṣṇurananta iti viśrutaḥ // narp_1,42.22 // sarvabhūtātmabhūtastho durvijñeyo 'kṛtātmabhiḥ / ahṝṅkārasya yaḥ sraṣṭā sarvabhūtabhaghavāyavai / tataḥ samabhavadviśvaṃ pṛṣṭo 'haṃ yadiha tvayā // narp_1,42.23 // bhagdvāja uvāca gaganasya diśāṃ caiva bhūtalasvānilasya ca / kānyatra parimāṇāni saṃśayaṃ chindhi tattvataḥ // narp_1,42.24 // bhṛguruvāca anantametadākāśaṃ siddhadaivatasovitam / ramyaṃ nānāśrayākīrṇaṃ yasyāṃ to nādhigamyate // narp_1,42.25 // ūrdhvaṃ gateradhastāttu candrādityau na paśyataḥ / tatra devāḥ svayaṃ dīptā bhāskarābhāgnivarcasaḥ // narp_1,42.26 // te cāpyantaṃ na paśyanti nabhasaḥ prathitaujasaḥ / durgamatvādanantatvāditi me vada mānada // narp_1,42.27 // upariṣṭopariṣṭāttu pjvaladbhiḥ svayaṃprabhaghaiḥ / niruddhametadākāśaṃ hyaprameyaṃ surairapi // narp_1,42.28 // prathivyante samudrāstu samudrānte tamaḥ smṛtam / tamasoṃ'te jalaṃ prāhurjalasyānte 'gnireva ca // narp_1,42.29 // rasātalānte salilaṃ jalānte pannagādhipāḥ / tadante punarākāśamākāśānte punarjalam // narp_1,42.30 // evamantaṃ bhagavataḥ pramāṇaṃ salilasya ca / agnimārutatoyebhyo durjñeyaṃ daivatairapi // narp_1,42.31 // agnimārutatoyānāṃ varṇā kṣititalasya ca / ākāśasadṛśā hyete bhidyante tattvadaśanāt // narp_1,42.32 // paṭhanti caiva munayaḥ śāstreṣu vividheṣu ca / trailokye sāgare caiva pramāṇaṃ vihitaṃ yathā // narp_1,42.33 // adṛśyo yastvagamyo yaḥ kaḥ pramāṇa mudīrayet / siddhānāṃ devatānāṃ ca parimītā yadā gatiḥ // narp_1,42.34 // tadāgaṇyamanantasya nāmānanteti viśrutam / nāmadheyānurupasya mānasasya mahātmanaḥ // narp_1,42.35 // yadā tu divyaṃ yadrūpaṃ hrasate varddhate punaḥ / ko 'nyastadvedituṃ śakyo yo 'pi syāttadvidho 'paraḥ // narp_1,42.36 // tataḥ puṣkarataḥ saṣṭaḥ sarvajño mūrtimānprabhuḥ / brahmā dharmamayaḥ pūrvaḥ prajāpatiranuttamaḥ // narp_1,42.37 // bharadvāja uvāca puṣkaro yadi saṃbhūto jyeṣṭaṃ bhavati puṣkaram / brahmāṇaṃ pūrvajaṃ cāha bhavānsaṃdeha eva me // narp_1,42.38 // bhṛguruvāca mānasasyeha yā mūrtirbrahmatvaṃ samupāgatā / tasyāsanavidhānārthaṃ pṛthivī padmamucyate // narp_1,42.39 // karṇikā tasya padmasya merurgaganamucchritaḥ / tasya madhye sthito lokānsṛjatyeṣa jagadvidhiḥ // narp_1,42.40 // bharadvāja uvāca prajāvisargaṃ vividhaṃ kathaṃ sa sṛjati prabhuḥ / merumadhye sthito brahmā tadvahirdvijasattama // narp_1,42.41 // bhṛguruvāca prajāvisargaṃ vividhaṃ mānaso manasāsṛjat / saṃrakṣaṇārthaṃ bhūtānāṃ sṛṣṭaṃ prathamato jalam // narp_1,42.42 // yatprāṇāḥ sarvabhūtānāṃ sṛṣṭaṃ prathamato jalam / yatprāṇāḥ sarvabhūtānāṃ varddhante yena ca prajāḥ // narp_1,42.43 // parityaktāśca na śyanti tenadaṃ sarvamāvṛttam / pṛthivī parvatā meghā mūrtimantaśca ye pare / sarvaṃ tadvāruṇaṃ jñeyamāpastastaṃbhire punaḥ // narp_1,42.44 // bharadvāja uvāca kathaṃ salilamutpannaṃ kathaṃ caivāgnimārutau / kathaṃ vā medinī sṛṣṭetyatra me saṃśayo mahān // narp_1,42.45 // bhṛguruvāca brahmakalpe purā brahman brahmarṣīṇāṃ samāgame / lokasaṃbhavasaṃdehaḥ samutpanno mahātmanām // narp_1,42.46 // te 'tiṣṭandhyānamālaṃbya maunamāsthāya niścalāḥ / tyaktāhārāḥ sparddhamānā divyaṃ virṣaśataṃ dvijāḥ // narp_1,42.47 // teṣāṃ brahmamayī vāṇī sarveṣāṃ śrotramāgamat / divyā sarasvatī tatra saṃbabhūva nabhastalāt // narp_1,42.48 // purāstimitamākāśamanantamacalopamam / naṣṭacandrārkapavanaṃ prasuptamiva saṃbabhau // narp_1,42.49 // tataḥ salilamutpannaṃ tamasīva tamaḥ param / tasmāñca salilotpīḍādudatiṣṭata mārutaḥ // narp_1,42.50 // yathābhavanamacchidraṃ niḥśabdamiva lakṣyate / tañcābhasā pūryamāṇaṃ saśabdaṃ kurute 'nilaḥ // narp_1,42.51 // tathā salilasaṃruddhe nabhasoṃ'taṃ nirantare / bhittvārṇavatalaṃ vāyuḥ samutpatati ghoṣavān // narp_1,42.52 // eṣu vā carate vāyurarṇavotpīḍasaṃbhavaḥ / ākāśasthānamāsādya praśāntiṃ nādhigacchati // narp_1,42.53 // tasminvāyvambusaṃgharṣe dīptatejā mahābalaḥ / prādurāsīdūrdhvaśikhaḥ kṛtvā nistimiraṃ tamaḥ // narp_1,42.54 // agniḥ pavanasaṃyuktaḥ khaṃ samākṣipate jalam / tadagnivāyusaṃparkāddhanatvamupapadyate // narp_1,42.55 // tasyākāśaṃ nipatitaḥ snehāttiṣṭati yo 'paraḥ / sa saṃghātatvamāpanno bhūmitvamanugacchati // narp_1,42.56 // rasānāṃ sarvagandhānāṃ snehānāṃ prāṇināṃ tathā / bhūmiryo niriyaṃ jñeyā yasyāḥ sarvaṃ prasūyate // narp_1,42.57 // bharadvāja uvāca ya ete dhātavaḥ pañca rakṣyā yānasṛjatprabhuḥ / āvṛtā yairime lokā mahābhūtābhisaṃjñitaiḥ // narp_1,42.58 // yadāsṛjatsahasrāṇi bhūtānāṃ sa mahāmatiḥ / paścātteṣveva bhūtatvaṃ kathaṃ samupapadyate // narp_1,42.59 // bhṛguruvāca amitāni mahāṣṭāni yānti bhūtāni saṃbhavam / atasteṣāṃ mahābhūtaśabdo 'yamupapadyate // narp_1,42.60 // ceṣṭā vāyuḥ khamākāśamūṣmāgniḥ salilaṃ dravaḥ / pṛthivī cātra saṃghātaḥ śarīraṃ pāñcabhautikam // narp_1,42.61 // ityataḥ pañcabhiryuktairyuktaṃ sthāvarajaṅgamam / śrotre ghrāṇo rasaḥ sparśo dṛṣṭiścendriyasaṃjñitāḥ // narp_1,42.62 // bharadvāja uvāca pañcabhiryadi bhūtaistu yuktāḥ sthāvarajaṅgamāḥ / sthāvarāṇāṃ na dṛśyante śarīre pañca dhātavaḥ // narp_1,42.63 // anūṣmaṇāmaceṣṭānāṃ ghanānāṃ caiva tattvataḥ / vṛkṣāṇāṃ nopalabhyante śarīre pañca dhātavaḥ // narp_1,42.64 // va śṛṇvanti na paśyanti na gandharasavedinaḥ / na ca sparśaṃ hi jānanti te kathaṃ pañca dhātavaḥ // narp_1,42.65 // adravatvādanignitvādabhūmitvādavāyutaḥ / ākāśasyāprameyatvādṛkṣāṇāṃ nāsti bhautikam // narp_1,42.66 // bhṛguruvāca ghanānāmapi vṛkṣaṇāmākāśo 'sti na saṃśayaḥ / teṣāṃ puṣpapalavyaktirnityaṃ samupapadyate // narp_1,42.67 // ūṣmato mlāyate parṇaṃ tvakphalaṃ puṣpameva ca / mlāyate śīryate cāpi sparśastenātra vidyate // narp_1,42.68 // vāyyagnyaśaninirdhoṣaiḥ phalaṃ puṣpaṃ viśīryate / śrotreṇa gṛhyate śabdastasmācchṛṇvanti pādapāḥ // narp_1,42.69 // vallī veṣṭayate vṛkṣānsarvataścaiva gacchati / nahyadṛṣṭaśca mārgo 'sti tasmātpaśyanti pādapāḥ // narp_1,42.70 // puṇyāpuṇyaistathā gadhairdhūpaiśca vividhairapi / arogāḥ puṣpitāḥ saṃti tasmājjighranti pādapāḥ // narp_1,42.71 // sukhaduḥkhayorgrahaṇācchinnasya ca virohaṇāt / jīvaṃ paśyāmi vṛkṣāṇāmacaitanyaṃ na vidyate // narp_1,42.72 // tena tajjalamādatte jarayatyagnimārutau / āhārapariṇāmāñca snaho vṛddhiśca jāyate // narp_1,42.73 // jaṅgamānāṃ ca sarveṣāṃ śarīre paṃñca dhātavaḥ / pratyekaśaḥ prabhidyante yaiḥ śarīraṃ viceṣṭate // narp_1,42.74 // tvak ca māṃsaṃ tathāsthīni majjā snāyuśca pañcamaḥ / ityetadiha saṃghātaṃ śarīre pṛthivīmaye // narp_1,42.75 // tejo hyagnistathā krodhaścakṣuruṣmā tathaiva ca / agnirjanayate yañca pañcāgneyāḥ śarīriṇaḥ // narp_1,42.76 // śrotraṃ ghrāṇaṃ tathāsyaṃ ca hṛdayaṃ koṣṭameva ca / ākāśātprāṇināmete śarīre pañca dhātavaḥ // narp_1,42.77 // śleṣmā pittamatha svedo vasā śoṇitameva ca / ityāpaḥ pañcadhā dehe bhavanti prāṇināṃ sadā // narp_1,42.78 // prāṇātprīṇayate prāṇī vyānāvdyāyacchate tathā // narp_1,42.79 // gacchatyapāno 'dhaścaiva samāno hyadyavasthitaḥ / udānāducchvasitīti pañca (prati)bhadāñca bhāṣate / ityete vāyavaḥ pañca veṣṭayantīhadehinam // narp_1,42.80 // bhūmergandhaguṇānvetti rasaṃ cādūbhyaḥ śarīravān / tasya gandhasya vakṣyāmi vistarābhihitānguṇān // narp_1,42.81 // iṣṭaścānuṣṭagandhaśca madhuraḥ kaṭureva ca / nirhārī saṃhataḥ snigdho rukṣo viśada eva ca // narp_1,42.82 // evaṃ navavidho jñeyaḥ pārthivo gandhavistaraḥ / jyotiḥ paśyati cakṣurbhyaḥ sparśaṃ vetti ca vāyunā // narp_1,42.83 // śabdaḥ sparśaśca rūpaṃ ca rasaścāpi guṇāḥ smṛtāḥ / rasajñānaṃ tu vakṣyāmi tanme nigadataḥ śṛṇu // narp_1,42.84 // raso bahuvidhaḥ prokta ṛṣibhiḥ prathitātmabhiḥ / madhuro lavaṇastiktaḥ kaṣāyo 'mlaḥ kaṭustathā // narp_1,42.85 // eṣa ṣaḍidhavistāro raso vārimayaḥ smṛtaḥ / śabdaḥ sparśaśca rūpaśca triguṇaṃ jyotirucyate // narp_1,42.86 // jyotiḥ paśyati rūpāṇi rūpaṃ ca bahudhā smṛtam / hrasvo dīrdhastathā sthūlaścaturasro 'ṇuvṛttavān // narp_1,42.87 // śuklaḥ kṛṣṇastathā rakto nīlaḥ pīto 'ruṇastathā / kaṭhinaścikkaṇaḥ ślakṣṇaḥ picchilo mṛdu dāruṇaḥ // narp_1,42.88 // evaṃ ṣoḍaśavistāro jyotīrupaguṇaḥ smṛtaḥ / tatraikaguṇamākāśaṃ śabda ityeva tatsmṛtam // narp_1,42.89 // tasya śabdasya vakṣyāmi vistaraṃ vividhātmakam / ṣaḍjo ṛṣabhagāndhārau madhyamodhaivatastathā // narp_1,42.90 // pañcamaścāpi vijñeyastathā cāpi niṣādavān / eṣa saptavidhaḥ prokto guṇa ākāśasaṃbhavaḥ // narp_1,42.91 // aiśvaryyeṇa tu sarvatra sthito 'pi payahādiṣu / mṛdaṅgabherīśaṅkhānāṃ stanayitno rathasya ca // narp_1,42.92 // evaṃ bahuvidhākāraḥ śabda ākāśasaṃbhavaḥ / vāyavyastu guṇaḥ sparśaḥ sparśaśca bahudhā smṛtaḥ // narp_1,42.93 // uṣṇaḥ śītaḥ sukhaṃ duḥkhaṃ snigdho viśada eva ca / tathā kharo mṛduḥ ślakṣṇo lavurgurutaro 'pi ca // narp_1,42.94 // śabdasparśau tu vijñeyau dviguṇau vāyurityuta / evamekādaśavidho vāyavyo guṇa ucyate // narp_1,42.95 // ākāśajaṃ śabdamāhurebhirvāyuguṇaiḥ saha / avyāhataiścetayate naveti viṣamā gatiḥ // narp_1,42.96 // āpyāyante ca te nityaṃ dhātavastaistu dhātubhiḥ / āpo 'gnirmāruścaiva nityaṃ jāgrati dehiṣu // narp_1,42.97 // mūlamete śarīrasya vyāpya prāṇāniha sthitāḥ / pārthivaṃ dhātumāsādya yathā ceṣṭayate balī // narp_1,42.98 // śrito mūrddhānamagnistu śarīraṃ paripālayet / prāṇo mūrddhani vāgnau ca vartamāno viceṣṭate // narp_1,42.99 // sa jantuḥ sarvabhūtātmā puruṣaḥ sa sanātanaḥ / mano buddhirahṝṅkāro bhūtāni viṣayaśca saḥ // narp_1,42.100 // evaṃ tviha sa sarvatra prāṇaistu paripālyate / pṛṣṭatastu samānena svāṃ svāṃ gatimupāśritaḥ // narp_1,42.101 // vastimūlaṃ gudaṃ caiva pāvakaṃ samupāśritaḥ / vahanmūtraṃ purīṣaṃ vāpyapānaḥ parivartate // narp_1,42.102 // prayatne karmaniyame yaca ekastriṣu vartate / udāna iti taṃ prāhuradhyātmajñānakovidāḥ // narp_1,42.103 // saṃdhiṣvapi ca sarveṣu saṃniviṣṭastathānilaḥ / śarīreṣu manuṣyāṇāṃ vyāna ityupadiśyate // narp_1,42.104 // bāhuṣvagnistu vitataḥ samānena samīritaḥ / rasānvāru doṣāṃśca vartayannati ceṣṭate // narp_1,42.105 // apānaprāṇayormadhye prāṇāpānasamīhitaḥ / samanvitastvadhiṣṭānaṃ samyak pacati pāvakaḥ // narp_1,42.106 // āspaṃhi pāyuparyantamante syādgudasaṃjñite / retastasmātprajāyante sarvasrotāṃsi dehinām // narp_1,42.107 // prāṇānāṃ sannipātāśca sannipātaḥ prajāyate / ūṣmā cāgirīti jñeyo yo 'nnaṃ pacati dehinām // narp_1,42.108 // agnivegavahaḥ prāṇo gudānte pratihanyate / sa ūrdhvamāgamya punaḥ samutkṣipati pāvakam // narp_1,42.109 // pakvāśayastvadho nābhyā ūrdhvamāmāśayaḥ smṛtaḥ / nābhimūle śarīrasya sarve prāṇāśca saṃsthitāḥ // narp_1,42.110 // prasthitā hṛdayātsarve tiryagūrdhdamadhastathā / vahṝntyannarasānnāḍyo daśaprāṇapracoditāḥ // narp_1,42.111 // eṣa mārgo 'pi yogānāṃ yena gacchanti tatpadam / jitaklamāḥ samā dhīrā mūrddhanyātmānamādadhan // narp_1,42.112 // evaṃ sarveṣu vihitaprāṇāpāneṣu dehinām / tasminsamidhyate nityamagniḥ sthālyāmivāhitaḥ // narp_1,42.113 // iti śrībṛhannāradīyapurāṇe pūrvabhāge dvitīyapāde bhṛgubharadvājasaṃvāde jagadutpattivarṇanaṃ nāma dvicatvāriṃśo 'dhyāyaḥ bharadvāja uvāca yadi prāṇapatirvāyurvāyureva viceṣcate / śvasityābhāṣate caiva tato jīvo nirarthakaḥ // narp_1,43.1 // ya ūṣmabhāva āgneyo vahninaivopalabhyate / agnirjarayate caitattadā jīvo nirarthakaḥ // narp_1,43.2 // jantoḥ pramniyamāṇasya jīvo naivopalabhyate / vāyureva jahātyenamūṣmabhāvaśca naśyati // narp_1,43.3 // yadi vāthumayo jīvaḥ saṃśleṣo yadi vāyunā / vāyumañjalavatpaśyedgacchetsaha marudguṇaiḥ // narp_1,43.4 // saṃśleṣo yadi vā tena yadi tasmātpraṇaśyati / mahārṇavavimuktatvādanyatsalilabhājanam // narp_1,43.5 // kṛpe vā salilaṃ dadyātpradīpaṃ vā hutāśane / kṣipraṃ praviśya naśyeta yathā naśyatyasau tathā // narp_1,43.6 // pañcadhāraṇake hyasmiñcharīre jīvitaṃ kṛtam / yeṣāmanyatarābhāvāñcaturṇāṃ nāsti saṃśayaḥ // narp_1,43.7 // naśyantyāpo hyanāhārādvāyurucchvāsanigrahāt / naśyate koṣṭabhedārthamagrirnaśyatyabhojanāt // narp_1,43.8 // vyādhitraṇaparikleśairmedinī caiva śīryate / pīḍite 'nyatare hyeṣāṃ saṃghāto yāti pañcatām // narp_1,43.9 // tasminpañcatvamāpanne jīvaḥ kimanudhāvati / kiṃ khedayati vā jīvaḥ kiṃ śṛṇoti bravīti ca // narp_1,43.10 // eṣā gauḥ paralokasthaṃ tārayiṣyatimāmiti / yo dattvā mriyate jantuḥ sā gauḥ kaṃ tārayiṣyati // narp_1,43.11 // gauścapratigrahītā ca dātā caiva samaṃ yadā / ihaiva vilayaṃ yānti kutasteṣāṃ samāgamaḥ // narp_1,43.12 // vihagairupabhuktasya śailāgrātpatitasya ca / agninā copayuktasya kutaḥ saṃjīvanaṃ punaḥ // narp_1,43.13 // chinnasya yadi vṛkṣasya na mūlaṃ pratirohati / jīvanyasya pravartante mṛtaḥ kva punareṣyati // narp_1,43.14 // jīvamātraṃ purā sṛṣṭaṃ yadetatparivartate / mṛtāḥ praṇaśyanti bījādbījaṃ praṇaśyati // narp_1,43.15 // iti me saṃśayo brahmanhṛdaye paridhāvati / ta nivartaya sarvajña yatastvāmāśrito hyaham // narp_1,43.16 // sanandana uvāca evaṃ pṛṣṭastadānena sa bhṛgarbrahmaṇaḥ sutaḥ / punarāhu muniśreṣṭha tatsaṃdehanivṛttaye // narp_1,43.17 // bhṛguruvāca na prāṇāḥ santi jīvasya dattasya ca kṛtasya ca / yāti dehāntaraṃ prāṇī śarīraṃ tu viśīryate // narp_1,43.18 // na śarīrāśrito jīvastasminnaṣṭe praṇaśyati / samidhāmagnidagdhānāṃ yathāgrirddaśyate tathā // narp_1,43.19 // bharadvāja uvāca agneryathā tasya nāśāttadvināśo na vidyate / indhanasyopayogānte sa vāgnirnopalabhyate // narp_1,43.20 // naśyatītyeva jānāmi śāntamagnimanindhanam / gatiryasya pramāṇaṃ vā saṃsthānaṃ vā na vidyate // narp_1,43.21 // bhṛguruvāca samidhāmupayogānte sa cāgnirnopalabhyate / naśyatītyeva jānāmi śāntamagnimanindhanam // narp_1,43.22 // gatiryasya pramāṇaṃ vā saṃsthānaṃ vā na vidyate / samidhāmupayogānte yathāgnirnopalabhyate // narp_1,43.23 // ākāśānugatatvāddhi durgrāhyo hi nirāśrayaḥ / tathā śarīrasaṃtyāge jīvo hyākāśavatsthitaḥ // narp_1,43.24 // na naśyate susūkṣmatvādyathā jyotirna saṃśayaḥ / prāṇāndhārayate hyagniḥ sa jīva upadhāryatām // narp_1,43.25 // vāyusaṃdhāraṇo hyagnirnaśyatyucchvāsanigrahāt / tasminnaṣṭe śarīrāgnau tato dehamacetanam // narp_1,43.26 // patitaṃ yāti bhūmitvamayanaṃ tasya hi kṣitiḥ / jagamānāṃ hi sarveṣāṃ sthāvarāṇāṃ tathaiva ca // narp_1,43.27 // ākāśaṃ pavano 'nveti jyotistamanugacchati / teṣāṃ trayāṇāmekatvādvayaṃ bhūmau pratiṣṭitam // narp_1,43.28 // yatra khaṃ tatra pavanastatrāgniryatra mārutaḥ / amūrtayaste vijñeyā mūrtimantaḥ śarīriṇaḥ // narp_1,43.29 // bharadvāja uvāca yadyagnimārutau bhūmiḥ khamāpaśca śarīriṣu / jīvaḥ kiṃlakṣaṇastatretyetadācakṣva me 'nagha // narp_1,43.30 // pañcātmake pañcaratau pañcavijñānasaṃjñake / śarīre prāṇināṃ jīvaṃ vettubhicchāmi yādṛśam // narp_1,43.31 // māṃsaśoṇitasaṃghāte medaḥsnāyvasthisaṃcaye / bhidyamāne śarīre tu jīvo naivopalabhyate // narp_1,43.32 // yadyajīvaśarīraṃ tu pañcabhūtasamanvitam / śarīre mānase duḥkha kastāṃ vedayate rujam // narp_1,43.33 // śṛṇoti kathitaṃ jīvaḥ karṇābhyāṃna śṛṇoti tat / maharṣe manasi vyagre tasmājjīvo nirarthakaḥ // narp_1,43.34 // sarve paśyanti yadṛśyaṃ manoyuktena cakṣuṣā / manasi vyākule cakṣuḥ paśyannapi na paśyati // narp_1,43.35 // na paśyati na cāghrāti na śṛṇoti na bhāṣate / na ca smarśamasau vetti nidrāvaśagataḥ punaḥ // narp_1,43.36 // hṛṣyati kruddhyate ko 'tra śocatyudvijate ca kaḥ / icchati dhyāyati dveṣṭi vākyaṃ vācayate ca kaḥ // narp_1,43.37 // bhṛguruvāca taṃ pañcasādhāraṇamatra kiñciccharīrameko vahateṃ'tarātmā / sa vetti gandhāṃśca rasāñchutīśca sparśaṃ ca rūpaṃ ca guṇāṃśca ye 'lye // narp_1,43.38 // pañcātmake pañcaguṇapradarśī sa sarvagātrānugatoṃ'tarātmā / saveti duḥkhāni sukhāni cātra tadviprayogāttu na vetti deham // narp_1,43.39 // yadā na rūpaṃ na sparśo noṣyabhavaśca pāvake / tadā śānte śarīrāgnau dehatyāgena naśyati // narp_1,43.40 // āpomayamidaṃ sarvamāpomūrtiḥ śarīriṇām / tatrātmā mānaso brahmā sarvabhūteṣu lokakṛt // narp_1,43.41 // ātmānaṃ taṃ vijānīhi sarvalokahitātmakam / tasminyaḥ saṃśrito dehe hyabbinduriva puṣkare // narp_1,43.42 // kṣetrajñaṃ taṃ vijānīhi nityaṃ lokahitātmakam / tamorajaśca sattvaṃ ca viddhi jīvaguṇānimām // narp_1,43.43 // acetanaṃ jīvaguṇaṃ vadanti sa ceṣṭate ceṣṭayate ca sarvam / ataḥ paraṃ kṣetravido vadanti prāvartayadyo bhuvanāni sapta // narp_1,43.44 // na jīvanāśo 'sti hi dehabhede mithyaitadāhurmuna ityabuddhāḥ / jīvastu dehāntaritaḥ prayāti daśārddhatastasya śarīrabhedaḥ // narp_1,43.45 // evaṃ bhūteṣu sarveṣu gūḍhaścarati sarvadā / dṛśyate tvagryā budhyāsūkṣmayā tattvadarśibhiḥ // narp_1,43.46 // taṃ pūrvāpararātreṣu yuñjānaḥ satataṃ budhaḥ / labdhāhāro viśuddhātmā paśyatyātmānamātmani // narp_1,43.47 // cittasya hi prasādena hitvā karma śubhāśubham / prasannātmātmani sthitvā sukhamānantyamaśnute // narp_1,43.48 // mānaso 'gniḥ śarīreṣu jīva ityabhidhīyate / sṛṣṭiḥ prajāpatereṣā bhūtādhyātmaviniścaye // narp_1,43.49 // asṛjadbrāhmaṇāneva pūrvaṃ brahmā prajāpatiḥ / ātmatejo 'bhinir vṛttānbhāskarāgnisamaprabhān // narp_1,43.50 // tataḥ satyaṃ ca dharmaṃ ca tathā brahma ca śāśvatam / ācāraṃ caiva śaucaṃ ca svargāya vidadhe prabhuḥ // narp_1,43.51 // devadāna vagandharvā daityāsuramahoragāḥ / yakṣarākṣasanāgāśca piśācā manujāstathā // narp_1,43.52 // brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāṇāmasitastathā / bharadvāja uvāca cāturvarṇyasya varṇena yadi varṇo vibhidyate // narp_1,43.53 // svedamūtrapurīṣāṇi śleṣmā pitta saśoṇitam / tvantaḥ kṣarati sarveṣāṃ kasmādvarṇo vibhajyate // narp_1,43.54 // jaṅgamānāmasaṃkhyeyāḥ sthāvarāṇāṃ ca jātayaḥ / teṣāṃ vividhavarṇānāṃ kuto varṇaviniścayaḥ // narp_1,43.55 // bhṛguruvāca na viśeṣo 'sti varṇānāṃ sarvaṃ brahmamayaṃ jagat / brahmaṇā pūrvasṛṣṭaṃ hi karmaṇā varṇatāṃ gatam // narp_1,43.56 // kāmabhogāḥ priyāstīkṣṇāḥ krodhatāpriyasāhasāḥ / tyaktasvakarmaraktāṅgāste dvijāḥ kṣatratāṃ gatāḥ // narp_1,43.57 // gobhyo vṛttiṃ samāsthāya pītāḥ kṛṣyupajīvinaḥ / svadharṃmannānutiṣṭanti te dvijā vaiśyatāṃ gatāḥ // narp_1,43.58 // rhisānṛtaparā lubdhāḥ sarvakarmopajīvinaḥ / kṛṣṇāḥ śaucapāribhrāṣṭāste dvijāḥ śūdratāṃ gatāḥ // narp_1,43.59 // ityetaiḥ karmabhirvyāptā dvijā varṇāntaraṃ gatāḥ / brāhmaṇā dharmatantrasthāstapasteṣāṃ na naśyati // narp_1,43.60 // brahma dhārayatāṃ nityaṃ vratāni niyabhāṃstathā / brahma caiva purā sṛṣṭaṃ yena jānanti tadvidaḥ // narp_1,43.61 // teṣāṃ bahuvidhāstvanyāstatra tatra dvijātayaḥ / piśācajā rākṣasāḥ pretā vividhā mlecchajātayaḥ / sā sṛṣṭirmānasī nāma dharmatantraparāyaṇā // narp_1,43.62 // bharadvāja uvāca brāhmaṇaḥ kena bhavati kṣatriyo vā dvijottama / vaiśyaḥ śūdraśca viprarṣe tadbrūhi vadatāṃ vara // narp_1,43.63 // bhṛguruvāca jātakarmādibhiryastu saṃskāraiḥ saṃskṛtaḥ śuciḥ / vedādhyayanasaṃpanno brahmakarmasvavasthitaḥ // narp_1,43.64 // śaucācārasthitaḥ samyagvidyābhyāsī gurupriyaḥ / nityavratī satyaparaḥ sa vai brāhmaṇa ucyate // narp_1,43.65 // satyaṃ dānamatho 'droha ānṛśaṃsyaṃ kṛpā ghṛṇā / tapasyāṃ dṛśyate yatra sa brāhmaṇa iti smṛtaḥ // narp_1,43.66 // kṣatrajaṃ sevate karma vedādhyayanasaṃgataḥ / dānādānaratiryastu sa vai kṣatriya ucyate // narp_1,43.67 // viśatyāśu paśubhyaśca kṛṣyādānaratiḥ śuciḥ / vedādhyayanasaṃpannaḥ sa vaiśya iti saṃjñitaḥ // narp_1,43.68 // sarvaghabhakṣaratirnityaṃ sarvakarmakaro 'śuciḥ / tyaktavedastvanācāraḥ sa vai śūdra iti smṛtaḥ // narp_1,43.69 // śūdre caitadbhavellakṣma dvije tacca na vidyate / na vai śūdro bhavecchūdro brāhmaṇo brāhmaṇo na ca // narp_1,43.70 // sarvopāyaistu lobhasya krodhasya ca vinigrahaḥ / etatpavitraṃ jñānānāṃ tathā caivātmasaṃyamaḥ // narp_1,43.71 // varjyau sarvātmanā tau hi śreyoghātārthamudyatau / nityakrodhācchriyaṃ rakṣettapo rakṣettu matsarāt // narp_1,43.72 // vidyāṃ mānāpamānābhaghyāmātmānaṃ tu pramādataḥ // narp_1,43.73 // yasya sarve samāraṃbhaghā nirāśīrbandhanā dvija / tyāge yasya hutaṃ sarvaṃ sa tyāgī sa ca buddhimān // narp_1,43.74 // ahiṃstraḥ sarvabhūtānāṃ maitrāyaṇa gataścaret / parigrahātparityajya bhavedbaddhyā jitendriyaḥ // narp_1,43.75 // aśokasthānamāti vediha cāmutra cābhayam / taponityena dāntena muninā saṃyatātmamanā // narp_1,43.76 // ajitaṃ jetukāmena vyāsaṃgeṣu hyasaṃginā / indriyairgṛhyate yadyattattavdyaktamiti sthitiḥ // narp_1,43.77 // avyaktamiti vijñeyaṃ liṅgagrāhyamatīndriyam / aviśraṃbheṇa mantavyaṃ viśraṃbhe dhārayenmanaḥ // narp_1,43.78 // manaḥ prāṇena gṛhṇīyātprāṇaṃ brahmaṇi dhārayet / nivedādeva nirvāṇaṃ na ca kiñcidviccitayet // narp_1,43.79 // sukhaṃ vai brahmaṇo brahmannirvedenādhigacchati / śauce tu satataṃ yuktaḥ sadācārasamanvitaḥ // narp_1,43.80 // svanukrośaśca bhūteṣu taddvijātiṣu lakṣaṇam / satyaṃvrataṃ tapaḥ śaucaṃ satyaṃ visṛjate prajā // narp_1,43.81 // satyena dhāryate lokaḥ svaḥ satyenaiva gacchati / anṛtaṃ tamaso rūpaṃ tamasā nīyate hyadhaḥ // narp_1,43.82 // tamograstāna paśyanti prakāśantamasāvṛtāḥ / suduṣprakāśa ityāhurnarakaṃ tama eva ca // narp_1,43.83 // satyānṛtaṃ tadubhaghayaṃ prāpyate jagatīcaraiḥ / tatrāpyevaṃvidhā loke vṛttiḥ satyānṛte bhavet // narp_1,43.84 // dharmādharmauṃ prakāśaśca tamo duḥkhasukhaṃ tathā / śārīrairmānasairduḥkhaiḥ sukhaiścāpyasukhodayaiḥ // narp_1,43.85 // lokasṛṣṭaṃ prapaśyanto na muhyanti vicakṣaṇāḥ / tatra duḥkhavimokṣārthaṃ prayateta vicakṣaṇaḥ // narp_1,43.86 // sukhaṃ hyanityaṃ bhūtānāmiha loke paratra ca / rāhugrastasya somasya yathā jyotsnā na bhāsate // narp_1,43.87 // tathā tamobhibhūtānāṃ bhūtānāṃ naśyate sukham // narp_1,43.88 // tatkhalu dvividhaṃ sukhamucyacate śarīraṃ mānasaṃ ca / iha khalvamuṣmiṃśca loke vastupravṛttayaḥ sukhārthamabhidhīyante nahītaḥ paratrāparvagaphalādviśiṣṭataramasti / sa eva kāmyo guṇaviśeṣo dharmārthaguṇāraṃbhagastaddheturasyotpattiḥ sukhaprayojanārthamāraṃbhāḥ / bharadvāja uvāca vadaitadbhavatābhihitaṃ sukhānāṃ paramā sthitiriti // narp_1,43.89 // na tadupagṛhṇīmo na hyeṣāmṛṣīṇāṃ mahati sthitānām // narp_1,43.90 // aprāpya eṣa kāmya guṇaviśeṣo na cainamabhiśīlayanti / tapasi śrūyate trilokakṛdbrahmā prabhurekākī tiṣṭati brahmacārī na kāmasukhoṣvātmānamavadadhāti // narp_1,43.91 // api ca bhagavānviśveśvara umāpatiḥ kāmamabhivartamānamanaṅgatvena samamanayat // narp_1,43.92 //tasmādbhūmau na tu mahātmabhirañjayati gṛhīto na tveṣa tāvadviśiṣṭo guṇaviśeṣa iti // narp_1,43.93 //naitadbhagavataḥ pratyemi bhavatā tūktaṃ sukhānāṃ paramāḥ striya iti lokapravādo hi dvividhaḥ phalodayaḥ sukṛtātsukhamavāpyate 'nyathā duḥkhamiti // narp_1,43.94 // bhṛguruvāca atrocyate anṛtātkhalu tamaḥ prādurbhūtaṃ tatastamograstā adharmamevānuvartante na dharmaṃ krodhalobhamohahiṃsānṛtādibhikhacchannāḥ khalvasmiṃlloke nāmutra sukhamāpnuvanti vividhavyādhirujopatāpairavakīryante vadhabandhanaparikleśādibhiśca kṣutpipāsāśramakṛtairupatāpairupatapyante varṣavātātyuṣṇātiśītakṛtaiśca pratibhayaiḥ śārīrairduḥkhairupatapyante bandhudhanavināśaviprayogakṛtaiśca mānasaiḥ śaukairabhibhūyante jarāmṛtyukṛtaiścānyairiti yastvetaiḥ // narp_1,43.95 // śārīraṃ mānasaṃ nāsti na jarā na ca pātakam / nityameva sukhaṃ svarge sukhaṃ duḥkhamihobhayam // narp_1,43.96 // narake duḥkhamevāhuḥ sukhaṃ tatparamaṃ padam / pṛthivī sarvabhūtānāṃ janitrī tadvidhāḥ striyaḥ // narp_1,43.97 // pumānprajāpatistatraśukraṃ tejomayaṃ viduḥ / ityetallokanirmātā dharmasya caritasya ca // narp_1,43.98 // tapasaśca sutaptasya svādhyāyasya hutasya ca / hutena śāmyate pāpaṃ svādhyāye śāntiruttamā // narp_1,43.99 // dānena bhogānityāhusta pasā svargamāpnuyāt / dānaṃ tu dvividhaṃ prāhuḥ paratrārthamihaiva ca // narp_1,43.100 // sadbhyo yaddīyate kiñcittatparatropatiṣṭate / asadbhyo dīyate yattu taddānamiha bhujyate / yādṛśaṃ dīyate dānaṃ tādṛśaṃ phalamaśnute // narp_1,43.101 // bharadvāja uvāca kiṃ kasya dharmacaraṇaṃ kiṃ vā dharmasya lakṣaṇam / dharmaḥ katividho vāpi tadbhavānvaktumarhati // narp_1,43.102 // bhṛguruvāca svadharmācaraṇe yuktā ye bhavanti manīṣiṇaḥ / teṣāṃ svargapalāvāptiryo 'nyathā sa vimuhyate // narp_1,43.103 // bharadvāja uvāca yadetañcāturāśramyaṃ brahmarṣivihitaṃ purā / teṣāṃ sve sve samācārāstanme vaktumihārhasi // narp_1,43.104 // bhṛguruvāca pūrvameva bhagavatā brahmaṇā lokahitamanutiṣṭatā dharmasaṃrakṣaṇārthamāśramāścatvāro 'bhinirddiṣṭāḥ // narp_1,43.105 // tatra gurukulavāsameva prathamamāśramamāharanti samyagatra śaucasaskāraniyamavrataviniyatātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya taddhyālasyaṃ gurorabhivādanavedābyāsaśravaṇapavitraghīkṛtāntarātmā triṣavaṇamupaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣā nityabhikṣābhaikṣyādisarvaniveditāntarātmā guruvacananideśānuṣṭānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt // narp_1,43.106 // bhavati cātra ślokaḥ guruṃ yastu samārādhya dvijo vedamāvānpuyāt / tasya svargaphalāvāptiḥ siddhyate cāsya mānasam / iti gārhasthyaṃ khalu dvitīyamāśramaṃ vadanti // narp_1,43.107 // tasya sadā cāralakṣaṇaṃ sarvamanuvyākhyāsyāmaḥ / samāvṛtānāṃ sadācārāṇāṃ sahadharmacaryaphalārthināṃ gṛhāśramo vidhīyate // narp_1,43.108 // dharmārthakāmāvāptirhya.tra trivargasādhanamapekṣyāgarhitakarmaṇā dhanānyādāya svādhyāyopalabdhaprakarṣeṇa vā brahmarṣinirmitena vā adbhiḥ sāgaragatena vā dravyaniyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhastho gārhasthyaṃ vartayet // narp_1,43.109 //taddhi sarvāśramaṇāṃ mūlamudāharanti gurukulanivāsinaḥ parivrājakā ye 'nye saṃkalpitavrataniyamadharmānuṣṭāninasteṣāmapyantarā ca bhikṣābalisaṃvibhāgāḥ pravartante // narp_1,43.110 //vānaprasthānāṃ ca dravyopaskāra iti prāyaśaḥ khalvete sādhavaḥ sādhupathyodanāḥ svādhyāyaprasaṃginastīrthābhigamanadeśadarśanārthaṃ pṛthivīṃ paryaṭanti // narp_1,43.111 //teṣāṃ pratyutthānābhigamanamanasūyāvākyadānasukhasatkārāsanasukhaśayanābhyavahārasatkriyā ceti // narp_1,43.112 // bhavati cātra ślokaḥ atithiryasya bhagnāśo gṛhātpratinivartate / sa dattvā duṣkṛtaṃ tasmai puṇyamādāya gacchati // narp_1,43.113 // api cātra yajñakriyābhirdevatāḥ prīyante nivāpena pitaro vidyābhyāsaśravaṇadhāraṇena ṛṣayaḥ apatyotpādanena prajāpatiriti // narp_1,43.114 // lokau cātra bhavataḥ vātsalyāḥ sarvabhūtebhyo vāyoḥ śrotrastathā girā / paritāpodapaghātaśca pāruṣyaṃ cātra garhitam // narp_1,43.115 // avajñānamahṝṅkāro daṃbhaścaiva vigarhitaḥ / ahiṃsā satyamakrodaṃ sarvāśramagataṃ tapaḥ // narp_1,43.116 // api cātra mālyābharaṇavastrābhyaṅganityopabhoganṛtyagītavāditraśrutisukhanayanasneharāmādarśanānāṃ prāptirbhakṣyabhojyalehyapeyacoṣyāṇāmabhyavahāryyāṇāṃ vividhānāmupabhogaḥ // narp_1,43.117 // svavihārasaṃtoṣaḥ kāmasukhāvāptiriti / trivargaguṇanirvṛttiryasya nityaṃ gṛhāśrame / sa sukhānyanubhūyeha śiṣṭānāṃ gatimāpnuyāt // narp_1,43.118 // uñchavṛttirvṛhastho yaḥ svadhama caraṇe rataḥ / tyaktakāmasukhāraṃbhaḥ svargastasya na durlabhaḥ // narp_1,43.119 // vānaprasthāḥ khalvapi dharmamanusarantaḥ puṇyāni tīrthāni nadīprastravaṇāni svabhakteṣvaraṇyeṣu mṛgavarāhamahiṣa śārdūlavanagajākīrṇeṣu tapasyante anusaṃcaranti // narp_1,43.120 // tyaktagrāmyavastrābhyavahāropabhogā vanyauṣadhiphalamūlaparṇaparimitavicitraniyatāhārāḥ sthānāsaninobhūpāṣāṇasikatāśarkarāvālukābhasmaśāyinaḥ kāśukuśacarmavalkalasaṃvṛtāṅgāḥ keśaśyaśrunakharomadhāriṇo niyatakālopasparśanāḥśuṣkabalihomakālānuṣṭāyinaḥ / samitkuśakusumāpahārasaṃmārjanalabdhaviśrāmāḥ śītoṣṇapavanaviṣṭaṃ bhavibhinnasarvatvaco vividhaniyamayogacaryānuṣṭānavihitapariśuṣkamāṃsaśoṇitatvagasthibhūtā dhṛtiparāḥ sattvayogāccharīrāṇyudvahṝnte // narp_1,43.121 // yastvetāṃ niyatacaryāṃ brahmarṣivihitāṃ caret / sa dahedagnivaddoṣāñjayellokāṃśca durjāyān // narp_1,43.122 // parivrājakānāṃ punarācāraḥ tadyathā / vimucyāgniṃ dhanakalatraparibarhasaṃgeṣvātmānaṃ snehapāśānavadhūya parivrajanti / samaloṣṭāśmakāñcanāstrivargapravṛtteṣvasaktabuddhayaḥ // narp_1,43.123 // arimitrodāsīnāṃ tulyadarśanāḥ sthāvarajarāyujāṇḍajasvedajānāṃ bhūtānāṃ vāṅmanṛḥkarmabhiranabhiranabhidrohiṇo 'niketāḥ parvatapulinavṛkṣamūladevāyatanānyanusaṃcaranto vā sārthamupeyurnagaraṃ grāmaṃ vā na krodhadarpalobhamohakārpaṇyadaṃbhaparivādābhimānanirvṛttahiṃsā iti // narp_1,43.124 // bhavanti cātra ślokāḥ abhayaṃ sarvabhūtebhyo dattvā yaścarate muniḥ / na tasya sarvabhūtebhyo bhayamutpadyate kvacit // narp_1,43.125 // kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ śarīramagniṃ svamukhe juhoti / viprastu bhaikṣopagatairhavirbhiścitā gninā saṃvrajate hi sokān // narp_1,43.126 // mokṣāśramaṃ yaścarate yathoktaṃ śuciḥ svasaṃkalpitayuktabuddhiḥ / anindhanaṃ jyotiriva praśāntaṃ sa brahmalokaṃ śrayate dvijātiḥ // narp_1,43.127 // iti śrībṛhannāradīyapurāṇe pūrvabhāge dvitīyapāde bhṛgubharadvājasaṃvāde brāhmaṇācāranirūpaṇaṃ nāma tricatvāriṃśo 'dhyāyaḥ bharadvāja uvāca asmāllokātparo lokaḥ śrūyate nopalabhyate / tamahaṃ jñātumicchāmi tadbhavānvaktumarhati // narp_1,44.1 // mṛguruvāca uttare himavatpārśve puṇye sarvaguṇānvite / puṇyaḥ kṣemyaśca kāmyaśca sa paro loka ucyate // narp_1,44.2 // tatra hyapāpakarmāṇaḥ śucayo 'tyantanirmalāḥ / lobhamohaparityaktā mānavā nirupadravāḥ // narp_1,44.3 // sa svargasadṛśo deśaḥ tatra hyuktāḥ śubhā guṇāḥ / kāle mṛtyuḥ prabavati spṛśanti vyādhayo na ca // narp_1,44.4 // na lobaḥ paradāreṣu svadāranirato janaḥ / nānyo hi vadhyate tatra dravyeṣu ca na vismayaḥ // narp_1,44.5 // paro hyadharmo naivāsti saṃdeho nāpi jāyate / kṛtasya tu phalaṃ tatra pratyakṣamupalabhyate // narp_1,44.6 // yānāsanāśanopetā prasādabhavanāśrayāḥ / sarvakāmairvṛtāḥ keciddhemābharaṇabhūṣitāḥ // narp_1,44.7 // prāṇadhāraṇamātraṃ tu keṣāñcidupapadyate / śrameṇa mahatā kecitkurvanti prāṇadhāraṇam // narp_1,44.8 // iha dharmaparāḥ kecitkecinnaiṣkṛtikā narāḥ / sukhitā duḥkhitāḥ kecinnirdhanā dhanino pare // narp_1,44.9 // iha śramo bhayaṃ mohaḥ kṣudhā tīvrā ca jāyate / lobhaścārthakṛto tṝṇāṃ yena muhyantyapaṇḍitāḥ // narp_1,44.10 // yastadvedo bhayaṃ prājñaḥ pāpmanā na sa lipyate / sopadhe nikṛtiḥ steyaṃ parivādo 'bhyasūyatā // narp_1,44.11 // paropaghāto hiṃsā ca paiśunmanṛtaṃ tathā / etānsaṃsevate yastu tapastasya prahīyate // narp_1,44.12 // yastvetānācaredvidvānna tapastasya varddhate / iha cintā bahuvidhā dharmādharmasya karmaṇaḥ // narp_1,44.13 // karmabhūmiriyaṃ loke iha kṛtvā śubhāśubham / śubhaiḥ śubhamavāpnoti tathāśubhamathānyathā // narp_1,44.14 // iha prajāpatiḥ pūrvaṃ devāḥ sarṣigaṇāstathā / iṣṭeṣṭatapasaḥ pūtā brahmalokamupāśritāḥ // narp_1,44.15 // uttaraḥ pṛthivībhāgaḥ sarvapuṇyatamaḥ śubhaḥ / ihasthāstatra jāyante ye vai puṇyakṛto janāḥ // narp_1,44.16 // yadi satkāramicchanti tiryagyoniṣu cāpare / kṣīṇāyuṣastathā cānye naśyanti pṛthivītale // narp_1,44.17 // anyonyabhakṣaṇāsaktā lobhamohasamanvitāḥ / ihaiva parivarttante na ca yāntyuttarāṃ diśam // narp_1,44.18 // gurūnupāsate ye tu niyatā brahmacāriṇaḥ / panthānaṃ sarvālokānāṃ vijānanti manīṣiṇaḥ // narp_1,44.19 // ityukto 'yaṃ mayā dharmaḥ saṃkṣipto brahmanirmitaḥ / dharmādharmauṃ hi lokasya yo vai vetti sa buddhimān // narp_1,44.20 // bharadvāja uvāca /. adhyātmaṃ nāma yadidaṃ puruṣasyeha cintyate / yadadhyātmaṃ yathā caitattanme brūhi tapodhana // narp_1,44.21 // bhṛguruvāca adhyātmamiti viprarṣe yadetadanupṛcchasi / tadvyākhyāṃsyāmi te tāta śreyaskaratamaṃ sukham // narp_1,44.22 // sṛṣṭipralayasaṃyuktamācāryaiḥ paridarśitam / yajjñātvā puruṣo loke prītiṃ saukhyaṃ ca vindati // narp_1,44.23 // phalalābhaśca tasya syātsarvabhūtahitaṃ ca tat / pṛthivī vāyurākāśamāpo jyotiśca pañcamam // narp_1,44.24 // mahābhūtāni bhūtānāṃ sarveṣāṃ prabhavāpyayau / yataḥ sṛṣṭāni tatraiva tāni yānti layaṃ punaḥ // narp_1,44.25 // mahābhūtāni bhūtebhyaḥ sāgarasyormayo yathā / prasārya ca yathāṅgāni kūrmaḥ saṃharate punaḥ // narp_1,44.26 // tadvad bhūtāni bhūtātmā sṛṣṭāni harate punaḥ / mahābhūtāni pañcaiva sarvabhūteṣu bhūtakṛt // narp_1,44.27 // akarotteṣu vai samyak taṃ tu jīvo na paśyati / śabdaḥ śrotraṃ tathā khāni trayamākāśayonijam // narp_1,44.28 // vāyoḥ sparsastathā ceṣṭā tvakcaiva tritayaṃ smṛtam / rūpaṃ cakṣustathā pākastrividhaṃ teja ucyate // narp_1,44.29 // rasāḥ kledaśca jihvā ca trayo jalaguṇāḥ smṛtāḥ / ghreyaṃ ghrāṇaṃ śarīraṃ ca ete bhūmiguṇāstrayaḥ // narp_1,44.30 // mahābhūtāni pacaiva ṣaṣṭaṃ ca mana ucyate / indriyāṇi manaścaiva vijñātānyasya bhārata // narp_1,44.31 // saptamī buddhirityāhuḥ kṣetrajñaḥ punaraṣṭamaḥ / śrotraṃ vai śravaṇārthāya sparśanāya ca tvak smṛtā // narp_1,44.32 // rasādānāya rasanā gandhādānāya nāsikā / cakṣurālokanāyaiva saṃśayaṃ kurute manaḥ // narp_1,44.33 // buddhiradhyavasānāya kṣetrajñaḥ sākṣivatsthitaḥ / urddhaṃ pādatalābhyāṃ yadavākcodakca paśyati // narp_1,44.34 // etena sarvamevedaṃ vibhunā cyāptamantaram / puruṣairindriyāṇīha veditavyāni kṛtstraśaḥ // narp_1,44.35 // tamo rajaśca sattvaṃ ca te 'pi bhāvāstadāśritāḥ / etāṃ buddhiṃ naro buddhā bhūtānāgatiṃ gatim // narp_1,44.36 // samavekṣya śanaiścaivaṃ labhate śamamuttamam / guṇairvinaśyate buddirbuddherevendriyāṇyapi // narp_1,44.37 // manaḥṣaṣṭāni bhūtāni buddhyabāve kuto guṇāḥ / iti tanmayamevaitatsarvaṃ sthāvarajaṅgamam // narp_1,44.38 // pralīyate codbhavati tasmānnirddiśyate tathā / yena paśyati tañcakṣuḥ śṛṇoti śrotramucyate // narp_1,44.39 // jighrati ghrāṇamityāhuḥ rasaṃ jānāti jihvayā / tvacā sparśayati sparśaṃ buddhirvikriyate sakṛt // narp_1,44.40 // yena prārthayate kiñcittadā bhavati tanmanaḥ / adhiṣṭānāttu buddherhi pṛthagarthāni pañcadhā // narp_1,44.41 // indriyāṇīti tānyāhustānyadṛśyo 'dhitiṣṭati / puruṣe tiṣṭatī buddhistriṣu bhāveṣu vartate // narp_1,44.42 // kadācillabhate prītiṃ kadācidupaśocati / na sukhena na duḥkhena kadācidapi vartate // narp_1,44.43 // evaṃ narāṇāṃ manasi triṣu bhāveṣu vartate / seyaṃ bhāvātmikā bhāvāṃstrīnetānativartate // narp_1,44.44 // saritāṃ sāgaro bhartā velānāmiva vāridhiḥ / atibhāvagatā buddhirbhāvairmanasi vartate // narp_1,44.45 // vartamāno munistvevaṃ svabāvamanuvartate / indriyāṇi hi sarvāṇi pravartayati sā sadā // narp_1,44.46 // prītiḥ sattvaṃ rajaḥ śokastamaḥ krodhastu te trayaḥ / ye ye ca bhāvā loke 'sminsarve pyeteṣu vai triṣu // narp_1,44.47 // iti buddhigatāḥ sarvā vyākhyātāstava bhāvanāḥ / indriyāṇi ca sarvāṇi vijetavyāni dhīmatā // narp_1,44.48 // sattvaṃ rajastamaścaiva prāṇināṃ saṃśritāḥ sadā / triviśvāvedanāścaiva sarvasattveṣu dṛśyate // narp_1,44.49 // sāttvikī rājasī caiva tāmasī ceti mānada / sukhasparśaḥ sattvaguṇo duḥkhasparśo rajoguṇaḥ // narp_1,44.50 // tamoguṇena saṃyuktau bhavato vyāvahārikau / tava yatprītisaṃyuktaṃ kāye manasi vā bhavet // narp_1,44.51 // vartate sāttviko bhāva ityācakṣīta tattathā / atha yadduḥkhasaṃyuktamaprītikaramātmanaḥ // narp_1,44.52 // pravṛttaṃ raja ityeva jānīhi munisattama / athayanmohasaṃyuktamavyakta viṣamaṃ bhavet // narp_1,44.53 // apratarkyamavijñeyaṃ tamastadupadhārayet / praharṣaḥ prītirānandaḥ sukhaṃ vā śāntacittatā // narp_1,44.54 // kathañcidabhivartanta ityete sāttvikā guṇāḥ / atuṣṭiḥ paritāpaśca śoko lobhastathā kṣamā // narp_1,44.55 // liṅgāni rajasastāni dṛśyante dehahetubhiḥ / apamānastathā mohaḥ pramādaḥ svapnatandrite // narp_1,44.56 // kathañcidabhivartante vividhāstāmasā guṇāḥ / dūṣaṇaṃ bahudhāgāmi prārthanāsaṃśayātmakam // narp_1,44.57 // manaḥ svaniyataṃ yasya sa sukhī pretyaceha ca / sattvakṣetrajñayoretadantaraṃ yasya sūkṣmayoḥ // narp_1,44.58 // sṛjatehi guṇāneka eko na sṛjate guṇān / maśakoduṃbarau vāpi saṃprayuktau yathā sadā // narp_1,44.59 // anyonyametau syātāṃ ca sapraṃyogastathobhayoḥ / pṛthagbhūtau prakṛtyā tau sapraṃyuktau ca sarvadā // narp_1,44.60 // yathā matsyo jalaṃ caiva saṃprayukto tathaiva tau / na guṇā vidurātmānaṃ sa guṇānvetti sarvaśaḥ // narp_1,44.61 // paridraṣṭā guṇānāṃ tu saṃstraṣṭā manyate tathā / indriyastu pradīpārthaṃ kurute buddhisattamaiḥ // narp_1,44.62 // nirviceṣṭairajānadbhiḥ paramātmā pradīpavān / sṛjate hi guṇānsattvaṃ kṣetrajñaḥ paripaśyati // narp_1,44.63 // saṃprayogastayoreṣa sattvakṣetrajñayordhruvam / āśrayo nāsti sattvasya kṣetrajñasya ca kaścana // narp_1,44.64 // sattvaṃ manaḥ saṃsṛjate na guṇānvai kadācana / raśmīṃsteṣāṃ sa manasā yadā samyaṅniyacchati // narp_1,44.65 // tadā prakāśate 'syātmā ghaṭe dīpo jvalanniva / tyaktvā yaḥ prākṛtaṃ karma nityamātmaratirmuniḥ // narp_1,44.66 // sarvabhūtātmabhūstasmātsa gaccheduttamāṃ gatim / yathā vāricaraḥ pakṣī salilena na lipyate // narp_1,44.67 // evameva kṛtaprajño bhūteṣu parivartate / evaṃ svabhāvamevaitatsvabuddhyā viharennaraḥ // narp_1,44.68 // aśocannaprahṛṣyaṃśca samo vigatamatsaraḥ / bhāvayuktyā prayuktastu sa nityaṃ sṛjate guṇān // narp_1,44.69 // ūrṇanābhiryathā sūtraṃ vijñeyāstantuvadguṇāḥ / pradhvastā na nivartante nivṛttirnopalabhyate // narp_1,44.70 // pratyakṣeṇa parokṣaṃ tadanumānena siddhyati / evameke vyavasyanti nivṛttiriti cāpare // narp_1,44.71 // ubhayaṃ saṃpradhāryaitadvyavasyeta yathāmati / itīmaṃ hṛdayagrathiṃ buddhicintāmayaṃ dṛḍham // narp_1,44.72 // vimucya sukhamāsīta na śocecchinnasaṃśavaḥ / malināḥ prāṇnuyuḥ śuddhiṃ yathā pūrṇāṃ nadīṃ narāḥ // narp_1,44.73 // avagāhya suvidvāṃso viddhi jñānabhide tathā / mahānadyā hi pārajñastapyate na taranyathā // narp_1,44.74 // na tu tapyati tattvajñaḥ kulajñastu taratyuta / evaṃ ye viduradhyātmaṃ kaivalyaṃ jñānamuttamam // narp_1,44.75 // evaṃ buddhā naraḥ sarvo bhūtānāmagatiṃ gatim / avekṣya ca śanairbuddhyā labhate ca śamaṃ tataḥ // narp_1,44.76 // trivargo yasya viditaḥ prekṣya yaśca vimuñcati / anviṣya manasā yuktastattvadarśī nirutsukaḥ // narp_1,44.77 // na cātmā śakyate draṣṭumindriyeṣu vibhāgaśaḥ / tatra tatra visṛṣṭeṣu durvāpeṣvakṛtātmābhiḥ // narp_1,44.78 // etad buddhā bhaved buddhaḥ kimanyad buddhalakṣaṇam / vijñāya taddhi manyante katakṛtyā manīṣiṇaḥ // narp_1,44.79 // na bhavati viduṣāṃ tato bhayaṃ yadaviduṣāṃ sumahadbhayaṃ bhavet / nahi gatiradhikāsti kasyacitsati hi guṇepravadatyatulyatām // narp_1,44.80 // yaḥ karotyanabhisaṃdhipūrvakaṃ tacca nirdahati yatpurākṛtam / nāpriyaṃ tadubhayaṃ kutaḥ priyaṃ tasya tajjanayatīha kurvataḥ // narp_1,44.81 // lokamāyurabhisūyate janastasya tajjanayatīha kurvantaḥ / tatra paśya kuśalānna śocate jāyate yadi bhayaṃ padaṃ sadā // narp_1,44.82 // bharadvāja uvāca dhyānayogaṃ samācakṣvamahyaṃ tatpadasiddhaye / yajjñātvā mucyate brahmannarastrividhatāpataḥ // narp_1,44.83 // bhṛguruvāca hṝnta te saṃpravakṣyāmi jñānayogaṃ caturvidham / yaṃ jñātvā śāśvatīṃ siddhiṃ gacchantīha maharṣayaḥ // narp_1,44.84 // yathā svanuṣṭitaṃ dhyānaṃ tathā kurvanti yoginaḥ / maharṣayo jñānatṛptā nirvāṇagatamānasāḥ // narp_1,44.85 // nāvartante punaścāpi muktāḥ saṃsāradoṣataḥ / janmadoṣapārīkṣīṇāḥ svabhāve paryavasthitāḥ // narp_1,44.86 // nirdvandvā nityasattvasthā vimuktā niṣparigrahāḥ / asaṃgānya vidhādīni manaḥ śāntikarāṇi ca // narp_1,44.87 // tatra dhyānena saṃkliṣṭamekāgraṃ dhārayenmanaḥ / piṇḍīkṛtyendriyagrāmamāsīnaḥ kāṣṭavanmuniḥ // narp_1,44.88 // śabdaṃ na vindecchrotreṇa tvacā sparśaṃ na vedayet / rūpaṃ na cakṣuṣā vindyājjihvayā na rasāṃstathā // narp_1,44.89 // ghroyāṇyapi ca sarvāṇi jahyāddhyānena tattvavit / pañcavargapramāthīni neccheñcaitāni vīryavān // narp_1,44.90 // tato manasi saṃgṛhya pañcavargaṃ vicakṣaṇaḥ / samādadhyānmano bhrāntamindriyaiḥ saha pañcabhiḥ // narp_1,44.91 // visañcāri nirālambaṃ pañcadvāraṃ balābalam / pūrvadhyānapathe dhīraḥ samādadhyānmanastvarā // narp_1,44.92 // indriyāṇi manaścaiva yadā piṇḍīkarotyayam / eṣa dhyānapathaḥ pūrvo bhayā samanuvarṇitaḥ // narp_1,44.93 // tasya tatpūrvasaṃruddha ātmaṣaṣṭhamanantaram / sphuriṣyati samudrāntā vidyudambudhare yathā // narp_1,44.94 // jalabinduryathā lolaḥ parṇasthaḥ sarvataścalaḥ / evamevāsya cittaṃ ca bhavati dhyānavartmani // narp_1,44.95 // samāhitaṃ kṣaṇaṃ kiñjiddhyānavartmani tiṣṭati / punarvāyupathaṃ bhrāntaṃ mano bhavati vāyuvat // narp_1,44.96 // anirvedo gatakleśo gatatandro hyamatsarī / samādadhyātpunaśceto dhyānena dhyānayogavit // narp_1,44.97 // vicāraśca vitarkaśca vivekaścopajāyate / muneḥ samādhiyuktasya prathamaṃ dhyānamāditaḥ // narp_1,44.98 // manasā kliśyamānastu samādhānaṃ ca kārayet / na nirvedaṃ munirgacchetkuryādevātmano hitam // narp_1,44.99 // pāṃśubhasmakarīṣāṇāṃ yathā vai rāśayaścitāḥ / sahasā vāriṇā siktā na yānti paribhāvanāḥ // narp_1,44.100 // kiñcit snigdhaṃ yathā ca syācchuṣkaṃ cūrṇamabhāvitam / krameṇa tu śanairgacchatsarvaṃ tatparibhāvanam // narp_1,44.101 // evamevendriyagrāmaṃ śanaiḥ śaṃ paribhāvayet / saṃharetkramaśaścaiva samyak tatpraśamiṣyati // narp_1,44.102 // svayameva manaścaivaṃ pañcavargaṃ munīśvara / pūrvaṃ dhyānapathe sthāpya nityayogena śāmyati // narp_1,44.103 // na tatpuruṣakāreṇa na ca daivena kenacit / sukhameṣyati tattasya yadevaṃ saṃyatātmanaḥ // narp_1,44.104 // sukhena tena saṃyukto raṃsyate dhyānakarmaṇi / gacchanti yogino hyovaṃ nirvāṇaṃ tu nirāmayam // narp_1,44.105 // sanandana uvāca ityukto bhṛguṇā brahmanbharadvājaḥ pratāpavān / bhṛguṃ paramadharmātmā vismitaḥ pratyapūjayat // narp_1,44.106 // eṣa te prasavo vidvan jagataḥ saṃprakīrtitaḥ / nikhilena mahāprājña kiṃ bhūyaḥ śrotumicchasi // narp_1,44.107 // iti śrībṛhannāradīyapurāṇe dvitīyapāde catuścatvāriṃśattamo 'dhyāyaḥ sūta uvāca sanandanavacaḥ śrutvā mokṣadharmāśritaṃ dvijāḥ / punaḥ papraccha tattvajño nārado 'dhyātmasatkathām // narp_1,45.1 // nārada uvāca śrutaṃ mayā mahābhāga mokṣaśāstraṃ tvayoditam / na ca me jāyate tṛptirbhūyobhūyo 'pi śṛṇvataḥ // narp_1,45.2 // yathā saṃmucyate janturavidyābandhanānmune / tathā kathaya sarvajña mokṣadharmaṃ sadāśritam // narp_1,45.3 // sanandana uvāca atrāpyudāharantīmamitihāsaṃ purātanam / yathā mokṣamanuprāpto janako mithilādhipaḥ // narp_1,45.4 // janako janadevastu mithilāyā adhīśvaraḥ / aurdhvadehikadharmāṇāmāsīdyukto vicintane // narp_1,45.5 // tasya śmaśāna mācāryā vasati satataṃ gṛhe / darśayantaḥ pṛthagdharmānnānāpāṣañjavādinaḥ // narp_1,45.6 // sa teṣāṃ pretyabhāve ca pretya jātau viniścaye / ādamasthaḥ sa bhūyiṣṭamātmatattvena tuṣaayati // narp_1,45.7 // tatra pañcaśikho nāma kāpileyo mahāmuniḥ / paridhāvanmahīṃ kṛtsnāṃ jagāma mithilāmatha // narp_1,45.8 // sarvasaṃnyāsadharmāṇaḥ tattvajñānaviniścaye / suparyavasitārthaśca nirdvandvo naṣṭasaṃśayaḥ // narp_1,45.9 // ṛṣīṇāmāhurekaṃ yaṃ kāmādavasitaṃ nṛṣu / śāśvataṃ sukhamatyantamanvicchansa sudurlabham // narp_1,45.10 // yamāhuḥ kapilaṃ sāṃkhyāḥ paramarṣi prajāpatim / sa manye tena rūpeṇa vikhyāpayati hi svayam // narp_1,45.11 // āsureḥ prathamaṃ śiṣyaṃ yamāhuścirajīvinam / pañcasrotasi yaḥ satramāste varṣasahasrakam // narp_1,45.12 // pañcasrotasamāgamya kāpilaṃ maṇḍalaṃ mahat / puruṣāvasthamavyaṅktaṃ paramārthaṃ nyavedayat // narp_1,45.13 // iṣṭimantreṇa saṃyukto bhūyaśca tapasāsuriḥ / kṣetrakṣetrajñayorvyaktiṃ vibudhe dehadarśanaḥ // narp_1,45.14 // yattadekākṣaraṃ brahma nānārūpaṃ pradṛśyate / āsurirmaṇḍale tasminpratipede tamavyayam // narp_1,45.15 // tasya pañcaśikhaḥ śiṣyo mānuṣyā payasā bhṛtaḥ / brāhmaṇī kapilī nāma kācidāsītkuṭumbinī // narp_1,45.16 // tasyaḥ putratvamāgatya sriyāḥ sa pibagati stanau / tataśca kāpileyatvaṃ lebhe buddhiṃ ca naiṣṭikīm // narp_1,45.17 // etanme bhagavānāha kāpileyasya saṃbhavam / tasya tatkāpileyatvaṃ sarvavittvamanuttamam // narp_1,45.18 // sāmātyo janako jñātvā dharmajño jñāninaṃ mune / upetya śatamācāryānmohayāmāsa hetubhiḥ // narp_1,45.19 // janakastvabhisaṃraktaḥ kāpi leyānudarśanam / utsṛjya śatamācāryāmpṛṣṭato 'nujagāma tam // narp_1,45.20 // tasmai paramakalyāṇaṃ praṇatāya ca dharmataḥ / abravītparamaṃ mokṣaṃ yattatsāṃkhyaṃ vidhīyate // narp_1,45.21 // jātinirvedamuktvā sa karmanirvedamabravīt / karmanirvedamuktvā ca sarvanirvedamabravīt // narp_1,45.22 // yadarthaṃ dharmasaṃsargaḥ karmaṇāṃ ca phalo dayaḥ / tamanāśvāsikaṃ mohaṃ vināśi calamadhruvam // narp_1,45.23 // dṛśyamāne vināśe ca pratyakṣe lokasākṣike / āgamātparamastīti bruvannapi parājitaḥ // narp_1,45.24 // anātmā hyātmano mṛtyuḥ kleśo mṛtyurjarāmayaḥ / ātmānaṃ manyate mohāttadasamyak paraṃ matam // narp_1,45.25 // atha cedevamapyasti yalloke nopapadyate / ajaro 'yamamṛtyuśca rājāsau manyate yathā // narp_1,45.26 // asti nāstīti cāpyetattasminnasitalakṣaṇe / kimadhiṣṭāya tad brūyāllokayātrāviniścayam // narp_1,45.27 // pratyakṣaṃ hyetayormūlaṃ kṛtānta hyetayorapi / pratyakṣo hyāgamo bhinnaḥ kṛtānto vā na kiñcana // narp_1,45.28 // yatra tatrānumāne 'sminkṛtaṃ bhāvayate 'pi ca / anyojīvaḥ śarīrasya nāstikānāṃ mate sthitaḥ // narp_1,45.29 // retovaṭakaṇīkāyāṃ ghṛtapākādhivāsanam / jātismṛtirayaskāntaḥ sūryakāntoṃ'bubhakṣaṇam // narp_1,45.30 // pretabhūtapriyaścaiva devatā hyupayācanam / mṛtakarmanivattiṃ ca pramāṇamiti niścayaḥ // narp_1,45.31 // nanvete hetavaḥ saṃti ye kecinmūrtisasthitāḥ / amūtasya hi mūrtena sāmānyaṃ nopalabhyate // narp_1,45.32 // avidyā karma tṛṣṇā ca kecidāhuḥ punarbhavam / tasminnaṣṭe ca dagdhe ca citte maraṇadharmiṇi // narp_1,45.33 // anyo 'smājjāyate mohastamāhuḥ sattvasaṃkṣayam / yadā sarūpataścānyo jātitaḥ śrutator'thataḥ // narp_1,45.34 // kathamasminsa ityeva saṃbandhaḥ syādasaṃhitaḥ / evaṃ sati ca kā prīhirjñānavidyātapobalaiḥ // narp_1,45.35 // yadasyācaritaṃ karma sāmānyātpratipadyate / api tvayamihaivānyaiḥ prākṛtairduḥkhito bhavet // narp_1,45.36 // sukhito duḥkhito vāpi dṛśyādṛśyavinirṇayaḥ / yathā hi muśalairhanyuḥ śarīraṃ tatpunarbhavet // narp_1,45.37 // vṛthā jñānaṃ yadanyañca yenaitannopalabhyate / ṛmasaṃvatsarau tiṣyaḥ śītoṣṇo 'tha priyāpriye // narp_1,45.38 // yathā tātāni paśyati tādṛśaḥ sattvasaṃkṣayaḥ / jarayābhiparītasya mṛtyunā ca vināśitam // narp_1,45.39 // durbalaṃ durbalaṃ pūrvaṃ gṛhasyeva vinaśyati / indriyāṇi mano vāyuḥ śoṇitaṃ māṃsamasthi ca // narp_1,45.40 // ānupūrvyā vinaśyanti svaṃ dhātumupayāti ca / lokayātrāvidhātaśca dānadharmaphalāgame // narp_1,45.41 // tadarthaṃ vedaṃśabdāśca vyavahārāśca laukikāḥ / iti samyaṅ manasyete bahavaḥ saṃti hetavaḥ // narp_1,45.42 // aita dastīti nāstīti na kaścitpratidṛśyate / teṣāṃ vimṛśatāmeva tatsamyagabhidhāvatām // narp_1,45.43 // kvacinnivasate buddhistatra jīryati vṛkṣavat / evantur thairanarthaiśca duḥkhitāḥ sarvajantavaḥ // narp_1,45.44 // āgamairapakṛṣyante hastipairhastino yathā // narp_1,45.45 // arthāstathā hṝnti sukhāvahāṃśca lihata ete bahavopaśuṣkāḥ / mahattaraṃ duḥkhamabhiprapannā hitvāmiṣaṃ mṛtyuvaśaṃ prayānti // narp_1,45.46 // vināśino hyadhruvajīvinaḥ kiṃ kiṃ bandhubhirmatraparigrahaiśca / vihāya yo gacchati sarvameva kṣaṇena gatvā na nivartate ca // narp_1,45.47 // bhūvyomatoyānalavāyavo 'pi sadā śarīraṃ pratipālayanti / itīdamālakṣya ratiḥ kuto bhavedvināśināpyasya na śama vidyate // narp_1,45.48 // idamanupadhivākyamacchalaṃ paramanirāmayamātmasākṣikam / narapatirabhivīkṣya vismitaḥ punaranuyoktumidaṃ pracakrame // narp_1,45.49 // janaka uvāca bhagavanyadi na pretya saṃjñā bhavati kasyacit / evaṃ sati kimajñānaṃ jñānaṃ vā kiṃ kariṣyati // narp_1,45.50 // sarvamucchedaniṣṭasyātpaśya caitaddvijottama / apramattaḥ pramatto vā kiṃ viśeṣaṃ kariṣyati // narp_1,45.51 // asaṃsargo hi bhūteṣu saṃsargo vā vināśiṣu / kasmai kriyata kalpeta niścayaḥ ko 'tra tattvataḥ // narp_1,45.52 // sanandana uvāca tamasā hi maticchatraṃ vibhrāntamiva cāturam / punaḥ praśamayanvākyaiḥ kaviḥ pañcaśikho 'bravīt // narp_1,45.53 // pañcaśikha uvāca ucchedaniṣṭā nehāsti bhāvaniṣṭā na vidyate / ayaṃ hyapi samāhāraḥ śarīredriyacetasām // narp_1,45.54 // vartate pṛthaganyonyamapyupāśritya karmasu / dhātavaḥ pañcadhā toyaṃ khe vāyurjyotiṣo dharā // narp_1,45.55 // teṣu bhāvena tiṣṭanti viyujyante svabhāvataḥ / ākāśaṃ vāyurūṣmā ca sneho yaścāpi pārthivaḥ // narp_1,45.56 // eṣa pañcasamāhāraḥ śarīramapi naikadhā / jñānamūṣmā ca vāyuśca trividhaḥ kāyasaṃgrahaḥ // narp_1,45.57 // indriyāṇīndriyārthāśca svabhāvaścetanāmanaḥ / prāṇāpānau vikāraśca dhātavaścātra niḥsṛtāḥ // narp_1,45.58 // śravaṇaṃ sparśanaṃ jihvā dṛṣṭirnāsā tathaiva ca / indriyāṇīti pañcaite cittapūrvaṅgamā guṇāḥ // narp_1,45.59 // tatra vijñānasaṃyuktā trividhā cetanā dhruvā / sukhaduḥkheti yāmāhuranaduḥkhāsukheti ca // narp_1,45.60 // śabdaḥ sparśaśca rūpaṃ ca mūrtyarthameva te trayaḥ / ete hyāmaraṇātpañca sadguṇā jñānasiddhaye // narp_1,45.61 // teṣu karmaṇi siddhiśca sarvatattvārthaniścayaḥ / tamāhuḥ paramaṃ śuddhiṃ buddhirityavyayaṃ mahat // narp_1,45.62 // imaṃ guṇasamāhāramātmabhāvena paśyataḥ / asamyagdarśanairduḥkhamanantaṃ nopaśāmyati // narp_1,45.63 // anātmeti ca yadṛṣṭaṃ tenāhaṃ na mametyapi / vartate kimadhiṣṭānātprasaktā duḥkhasaṃtatiḥ // narp_1,45.64 // tatra samyagjano nāma tyāgaśāstramanuttamam / śṛṇuyāttacca mokṣāya bhāṣyamāṇaṃ bhaviṣyati // narp_1,45.65 // tyāga eva hi sarveṣāmuktānāmapi karmaṇām / nityaṃ mithyāvinītānāṃ kleśo duḥkhāvaho tamaḥ // narp_1,45.66 // dravyatyāge tu karmāṇi bhogatyāge vratāni ca / sukhatyāgā tapo yogaṃ sarvatyāge samāpanā // narp_1,45.67 // tasya mārgo 'yamadvaidhaḥ sarvatyāgasya darśitaḥ / viprahāṇāya duḥkhasya durgatirhi tathā bhavet // narp_1,45.68 // pañca jñānendriyāṇyuktvā manaḥ ṣaṣṭāni cetasi / basaṣaṣṭāni vakṣyāmi pañca karmedriyāṇi tu // narp_1,45.69 // hastau karmedriyaṃ jñeyamatha pādau gatīndriyam / prajanāna dayomeḍhro visargo pāyurindriyam // narp_1,45.70 // vākca śabdaviśeṣārthamiti pañcānvitaṃ viduḥ / evamekādaśetāni buddhyā tvavasṛjanmanaḥ // narp_1,45.71 // karṇo śabdaśca cittaṃ ca trayaḥ śravaṇasaṃgrahe / tathā sparśe tathā rūpe tathaiva rasagandhayoḥ // narp_1,45.72 // evaṃ pañca trikā hyete guṇastadupalabdhaye / yenāyaṃ trividho bhāvaḥ paryāyātsamupasthitaḥ // narp_1,45.73 // sāttviko rājasaścāpi tāmasaścāpi te trayaḥ / trividhā vedānā yeṣu prasṛtā sarvasādhinī // narp_1,45.74 // praharṣaḥ prītirānandaḥ sukhaṃ saṃśāntacittatā / akutaścitkutaścidvā cittataḥ sāttviko guṇaḥ // narp_1,45.75 // atuṣṭiḥ paritāpaśca śoko lobhastathākṣamā / liṅgāni rajasastāni dṛśyante hetvahetutaḥ // narp_1,45.76 // avivekastathā mohaḥ pramādaḥ svapnatandritā / kathañcidapi vartante vividhāstāmasā guṇāḥ // narp_1,45.77 // imāṃ ca yo veda vimokṣabuddhimātmānamanvicchati cāpramattaḥ / na lipyate karmapalairaniṣṭaiḥ patraṃ viṣasyeva jalena siktam // narp_1,45.78 // dṛḍhairhi pāśairvividhairvimuktaḥ prajānimittairapi daivataiśca / yadā hyasau duḥkhasaukhye jahāti muktastadāgryāṃ gatimetyaliṅgaḥ // narp_1,45.79 // śrutipramāṇagamamaṅgalaiśca śeti jarāmṛtyubhayādatītaḥ / kṣīṇe ca puṇye vigate ca pāpe tanornimitte ca phale vinaṣṭe // narp_1,45.80 // alepamākāśamaliṅgamevamāsthāya paśyanti mahatyaśaktā / yathorṇanābhiḥ parivartamānastantukṣaye tiṣṭati yātyamānaḥ // narp_1,45.81 // tathā vimuktaḥ prajahāti duḥkhaṃ vidhaavaṃsate loṣṭamivādimṛcchan / yathā ruruḥ śṛṅgamatho purāṇaṃ hitvā tvacaṃ vāpyurago yathā ca // narp_1,45.82 // vihāya gacchannanavekṣaghamāṇastathā vimukto vijahāti duḥkham / matsyaṃ yathā vāpyudake patantamutsṛjya pakṣī nipatatsaśaktaḥ // narp_1,45.83 // tathā hyasau duḥkhasaukhye vihāya muktaḥ parārddhyā gatimetyaliṅgaḥ // narp_1,45.84 // idamamṛtapadaṃ niśamya rājā svayamihapañcaśikhena bhāṣyamāṇam / nikhilamabhisamīkṣya niścitārthaḥ paramasukhī vijahāra vītaśokaḥ // narp_1,45.85 // api ca bhavati maithilena gītaṃ nagaramupāhitamagninābhivīkṣya / na khalu mama hi dahyate 'tra kiñcitsvayamidamāha kila sma bhūmipālaḥ // narp_1,45.86 // imaṃ hi yaḥ paṭhati vimokṣaniścayaṃ mahāmune satatamavekṣate tathā / upadravānanubhaghavate hyaduḥ khitaḥ pramucyate kapilamivaitya maithilaḥ // narp_1,45.87 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvitīyapāde pañcacatvāriṃśattamo 'dhyāyaḥ sūta uvāca tacchṛtvā nārado viprā maithilādhyātmamuttamam / punaḥ papraccha taṃ prītyā sanandanamudāradhīḥ // narp_1,46.1 // nārada uvāca ādhyātmikādatrividhaṃ tāpaṃ nānubhavedyathā / prabrūhi tanmune mahyaṃ prapannāya dayānidhe // narp_1,46.2 // sanandana uvāca tadasya trividhaṃ duḥkhamiha jātasya paṇḍita / garbe janmajarādyeṣusthāneṣu prabhaviṣyataḥ // narp_1,46.3 // nirastātiśayāhlādasukhabhāvaikalakṣaṇā / bheṣajaṃ bhagavatprāptiraikā cātyantikī matā // narp_1,46.4 // tasmāttatprāptaye yatnaḥ kartavyaḥ paṇḍitairnaraiḥ / tatprāptihetujñānaṃ ca karma coktaṃ mahāmune // narp_1,46.5 // āgamotthaṃ vivekāñca dvidhā jñānaṃ tathocyate / śabdabrahmāgamamayaṃ paraṃ brahmavivekajam // narp_1,46.6 // manurapyāha vedārthaṃ smṛtvāyaṃ munisattamamaḥ / tadetacchrūyatāmatra subodhaṃ gadato mama // narp_1,46.7 // dve brahmaṇī veditavye śabdabrahma paraṃ ca yat / śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati // narp_1,46.8 // dve vidye veditavye cetyāha cātharvaṇī śrutiḥ / paramā tvakṣaraprāptirṛgvedādimayā parā // narp_1,46.9 // yattadavyaktamajaramanīhamajamavyayam / anirdeśyamarūpaṃ ca pāṇipādādisaṃyutam // narp_1,46.10 // vibhuṃ sarvagataṃ nityaṃ bhūtayo nimakāraṇam / vyāpyaṃ vyāptaṃ yataḥ sarvaṃ taṃ vai paśyanti sūrayaḥ // narp_1,46.11 // tadbūhya tatparaṃ dhāma taddhyeyaṃ mo7kāṅkṣibhiḥ / śrutivākyoditaṃ sūkṣmaṃ tadviṣṇoḥ paramaṃ padam // narp_1,46.12 // tadeva bhagavadvācyaṃ svarūpaṃ paramātmanaḥ / vācako bhagavacchabdastasyoddiṣṭo 'kṣayātmanaḥ // narp_1,46.13 // evaṃ nigaditārthasya yattatvaṃ tasya tattvataḥ / jñāyate yena tajjñānaṃ paramanyatrayīmayam // narp_1,46.14 // aśabdagocarasyāpi tasya vai brahmaṇo dvijā / pūjāyāṃ bhagavacchabdaḥ kriyate hyaupacārikaḥ // narp_1,46.15 // śuddhe mahāvibhūtyākhye pare brahmaṇi varttate / bhagavanbhagavacchabdaḥ sarvakāraṇakāraṇe // narp_1,46.16 // jñeyaṃ jñāteti tathā bhakāror'thadvayātmakaḥ / tenāgamapitā sraṣṭā gakāro 'yaṃ tathā mune // narp_1,46.16 // aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ / jñānavairāgyayoścaiva ṣaṇṇāṃ bhaga itīraṇā // narp_1,46.17 // vasaṃti tatra bhūtāni bhūtātmanyakhilātmani / sarvabhūteṣvaśeṣeṣu vakārārthastato 'vyayaḥ // narp_1,46.18 // evameva mahāśabdo bhagavāniti sattama / paramabrahmabhūtasya vāsudevasya nānyagaḥ // narp_1,46.19 // tatra pūjyapadārthoktiḥ paribhāṣāsamanvitaḥ / śabdo 'yaṃ nopacāreṇa cānyatra hyupacārataḥ // narp_1,46.20 // utpattiṃ pralayaṃ caiva bhūtānāmāgatiṃ gatim / vetti vidyāmavidyāṃ ca sa vācyo bhagavāniti // narp_1,46.21 // jñānaśaktibalaiśvaryavīryatejāṃsyaśeṣataḥ / bhagavacchabdavācyāni vinā heyairguṇādibhiḥ // narp_1,46.22 // sarvāṇi tatra bhūtāni vasaṃti paramātmani / bhūteṣu vasanādeva vāsudevastataḥ smṛtaḥ // narp_1,46.23 // khāṇḍikyaṃ janakaṃ prāha pṛṣṭaḥ keśidhvajaḥ purā / nāmavyākhyāmanantasya vāsudevasya tattvataḥ // narp_1,46.24 // bhūteṣu vasate soṃ'tarvasaṃtyatra ca tāni yat / dhātā vidhātā jagatāṃ vāsudevastataḥ prabhuḥ // narp_1,46.25 // sa sarvabhūtaprakṛtiṃ vikāraṃ guṇādidoṣāṃśca mune vyatītaḥ / atītasarvāvaraṇo 'khilātmā tenāstṛtaṃ yadbhuvanāntarālam // narp_1,46.26 // samastakalyāṇaguṇaṃ guṇātmako hitvātiduḥkhāvṛtabhūtasargaḥ / icchāgṛhītābhimatorudehaḥ saṃsādhitāśeṣajagaddhito 'sau // narp_1,46.27 // tejobalaiśvaryamahāvabodhaṃ svavīryaśaktyāduguṇaikarāśiḥ / paraḥ parāṇāṃ sakalā na yatra kleśādayaḥ saṃti parāvareśe // narp_1,46.28 // sa īśvaro vyaṣṭisamaṣṭirūpo 'vyaktasvarūpaḥ prakaṭasvarūpaḥ / sarveśvaraḥ sarvanisargavettā samaskaśaktiḥ parameśvarākhyaḥ // narp_1,46.29 // sa jñāyate yena tadastadoṣaṃ śuddhaṃ paraṃ nirmalameva rūpam / saṃdṛśyate cāpyavagamyate ca tajjñānamato 'nyaduktam // narp_1,46.30/. svādhyāyasaṃyamābagyāṃ sa dṛśyate puruṣottamaḥ / tatprāptikāraṇaṃ brahma tavetatpratipadyate // narp_1,46.31 // svādhyāyādyogamāsīta yogātsvādhyāyamāmanet / svādhyāyayogasaṃpattyā paramātmā prakāśate // narp_1,46.32 // tadīkṣaṇāya svādhyāyaścakṣuryogastathāparam / na māṃsacakṣuṣā draṣṭuṃ brahmabhūtaḥ sa śakyate // narp_1,46.33 // // nārada uvāca bhagavaṃstamahaṃ yogaṃ jñātumicchāmi taṃ vada / jñāte yannākhilādhāraṃ paśyeyaṃ parameśvaram // narp_1,46.34 // sanandana uvāca keśidhvajo yathā prāha khāṇḍikyāya mahātmane / janakāya purā yogaṃ tathāhaṃ kathayāmi te // narp_1,46.35 // nārada uvāca khāṇḍikyaḥ ko 'bhavadbrahman ko vā keśidhvajo 'bhavat / kathaṃ tayośca saṃvādo yogasaṃbandhavānabhūt // narp_1,46.36 // sanandana uvāca dharmadhvajo vai janaka tasya puśe 'mitadhvajaḥ / kṛtadhvajo 'sya bhrātābhūtsadādhyātmaratirnṛpaḥ // narp_1,46.37 // kṛtadhvajasya putro 'bhūddhanyaḥ keśidhvajo dvijaḥ / putro 'mitavvajasyāpi khāṇḍikyajanakābhidhaḥ // narp_1,46.38 // karmamārge hi khāṇḍikyaḥ svarājyādavaropitaḥ / purodhasā mantribhiśca samaveto 'lpasādhanaḥ // narp_1,46.38 // rājyānnirākṛtaḥ so 'tha durgāraṇyacaro 'bhavat / iyāḍaja so 'pi subahūna yajñāñjñānavyapāśrayaḥ // narp_1,46.39 // brahmavidyāmadhiṣṭāya tartuṃ mṛtyumapi svayam / ekadā vartamānasya yāge yogavidāṃ vara // narp_1,46.40 // tasya dhenuṃ jaghānograḥ śārdūlo vijane vane / tato rājā hatāṃ jñātvā dhenuṃ vyāghreṇa cartvijaḥ // narp_1,46.41 // prāyaścittaṃ sa papraccha kimatreti vidhīyatām / te cocurnavayaṃvidmaḥ kaśeruḥ pṛcchyatāmiti // narp_1,46.42 // kaśerurapi tenoktastatheti prāha nārada / śunakaṃ pṛccha rājendra veda sa vetsyati // narp_1,46.43 // sa gatvā tamapṛcchañca so 'pyāha nṛpatiṃ mune / na kaśerurnacaivāhaṃ na cānyaḥ sāṃprataṃ bhuvi // narp_1,46.44 // vettyeka eva tvacchatruḥ khāṇḍikyo yo jitastvayā / sa cāha taṃ vrajāmyeṣa praṣṭumātmaripuṃ mune // narp_1,46.45 // prāpta eva mayā yajñe yadi māṃ sa haniṣyati / prāyaścittaṃ sa cetpṛṣṭo vadiṣyati ripurmama // narp_1,46.46 // tataścāvikalo yogo muniśreṣṭha bhaviṣyati / ityuktvā rathamāruhya kṛṣṇājinadharo nṛpaḥ // narp_1,46.47 // vanaṃ jagāma yatrāste khāṇḍikyaḥ sa mahīpatiḥ / tamāyāntaṃ samālokya khāñjaḍikyo ripumātmanaḥ // narp_1,46.48 // provāca krodhatāmrākṣaḥ samāropitakārmukaḥ / khāṇḍikya uvāca kṛṣṇājinatvakkavacabhāvenāsmānhaniṣyasi // narp_1,46.49 // kṛṣṇājinadhare vetsi na mayi prahariṣyati / mṛgānāṃ vada pṛṣṭeṣu mūḍha kṛṣṇājinaṃ na kim // narp_1,46.50 // yeṣāṃ matvā vṛthā cogrāḥ prahitāḥ śitasāyakāḥ / sa tvāmahaṃ haniṣyāmi na me jīvanvimokṣyase // narp_1,46.51 // ātatāyyasi durbuddhe mama rājyaharo ripuḥ / keśidhvaja uvāca khāṇḍikya saṃśayaṃ praṣṭuṃ bhavantamahamāgataḥ // narp_1,46.52 // na tvāṃ hṝntuṃ vicāryataitkopaṃ bāṇaṃ ca muñca vā / tataḥ sa mantribhiḥ sārddhamekānte sapurohitaḥ // narp_1,46.53 // mantrayāmāsa khāṇḍikyaḥ sarvaireva mahāmatiḥ / tamūrmantriṇo vadhyo ripureṣa vaśaṅgataḥ // narp_1,46.54 // hate 'tra pṛthivī sarvā tava vaśyā bhaviṣyati / khāṇḍikyaścāha tānsarvāneva meva na saṃśayaḥ // narp_1,46.55 // hate tu pṛthivī sarvā mama vaśyā bhaviṣyati / paralokajayastasya pṛthivī sakalā mama // narp_1,46.56 // na hanmi cellokajayo mama vayatvaḥsuṃdharā / paralokajayo 'nantaḥ svalpakālo mahījayaḥ // narp_1,46.57 // tasmānnainaṃ haniṣye 'haṃ yatpṛcchati vadāmi tat / tatastamabhyupetyāha khāṇḍikyo janako ripum // narp_1,46.58 // praṣṭavyaṃ yattvayā sarvaṃ tatpṛccha tvaṃ vadāmyaham / tataḥ prāha yathāvṛttaṃ homadhenuvadhaṃ mune // narp_1,46.59 // tataśca taṃ sa papraccha prāyaścittaṃ hi tadrūtam / sa cācaṣṭa yathānyāyaṃ mune keśidhvajāya tat // narp_1,46.60 // prāyaścittamaśeṣaṃ hi yadvai tatra vidhīyate / viditārthaḥ sa tenaivamanujñāto mahātmanā // narp_1,46.61 // yāgabhūmimupāgatya cakre sarvāṃ kriyāṃ kramat / krameṇa vidhivadyāgaṃ nītvā so 'vabhṛthāplutaḥ // narp_1,46.62 // kṛtakṛtyastato bhūtvā cintayāmāsa pārthivaḥ / pūjitā ṛtvijaḥ sarve sadasyā mānitā mayā // narp_1,46.63 // tathaivārthijano 'pyarthojito 'bhimatairmayā / yathāhaṃ martyalokasya mayā sarvaṃ vicaṣṭitam // narp_1,46.64 // aniṣpannakriyaṃ cetastathā na mama kiṃ yathā / itthaṃ tu cintayanneva saṃmāra sa mahīpatiḥ // narp_1,46.65 // khāṇḍikyāya na datteti mayā vaigurudakṣiṇā / sa jagāma tato bhūyo rathamāruhya pārthivaḥ // narp_1,46.66 // svāyaṃbhuvaḥ sthito yatra khāṇḍikyo 'raṇyadurgamam / khāṇḍikyo 'pi punarddaṣṭvā tamāyāntaṃ dhṛtāyudhaḥ // narp_1,46.67 // tasthau hṝntuṃ kṛtamatismamāha sa punarnṛpaḥ / ahaṃ tu nāpakārāya prāptaḥ khāṇḍikya mā krudhaḥ // narp_1,46.68 // gurorniṣkṛtidānāya māmavehi semāgatam / niṣpādito mayā yāgaḥ samyak tvadupadeśataḥ // narp_1,46.69 // so 'haṃ te dātumicchāmi vṛṇīṣva gurudakṣiṇām / ityukto mantrayāmāsa sa bhūyo mantribhiḥ saha // narp_1,46.70 // gurorniṣkṛtikāmo 'ya kimayaṃ prārthyatāṃ mayā / tamūcurmantriṇo gajyamaśeṣaṃ yācyatāmayam // narp_1,46.71 // kṛtābhiḥ prārthyate rājyamanāyāsitasainikaiḥ / prāhasya tānāha nṛpaḥ sa khāṇḍikyo mahāpatiḥ // narp_1,46.72 // svalpakālaṃ mahīrājyaṃ mādṛśaiḥ prārthyate katham / etametadbhaṃvato 'tra svārtha sādhanamantriṇaḥ // narp_1,46.73 // paramārthaḥ kathaṃ ko 'tra yūyaṃ nātra vicakṣaṇāḥ / ityuktvā samupetyaiṃnaṃ sa tu keśidhvajaṃ nṛpam // narp_1,46.74 // uvāca kimavaśyaṃ tvaṃ dāsyasi gurudakṣiṇām / bāḍhamityeva tenoktaḥ khāṇḍikyastamathābravīt // narp_1,46.75 // bhavānadhyātmavijñānaparamārthavicakṣaṇaḥ / yadi ceddīyate mahyaṃ bhavatā guruniṣkrayaḥ // narp_1,46.76 // tatkleśapraśamāyālaṃ yatkarma tadudīraya / keśidhvaja uvāca na prārthitaṃ tvayā kasmānmama rājyamakaṇṭakam // narp_1,46.77 // rājyalābhāḥ ddhi nāstyanyatkṣatriyāṇāmatipriyam / khāṇḍikya uvāca keśidhvaja nibodha tvaṃ mayā na prārthitaṃ yataḥ // narp_1,46.78 // rājyametadaśeṣeṇa yanna gṛghranti paṇḍitāḥ / kṣatriyāṇāmayaṃ dharmo yatprajāparipālanam // narp_1,46.79 // vadhaśca dharmayuddhena svarājyaparipanthinām / yatrāśaktasya me doṣo naivāstyapakṛte tvayā // narp_1,46.80 // bandhāyaiva bhavatyeṣā hyavidyā cākramojjhitā / janmoparbhāgalipsārthamiyaṃ gajyaspṛhā mama // narp_1,46.81 // anyeṣāṃ dopajāneva dharmamevānurudhyate / na yācñā kṣatrabandhūnāṃ dharmāyaitatsatāṃ matam // narp_1,46.82 // ato na yācita rājyamavidyāntargataṃ tava / rājyaṃ gṛdhnanti vidvāṃso mamatvākṛṣṭacetasaḥ // narp_1,46.83 // ahaṃmānamahya pānamadamattā na mādṛśāḥ / keśidhvaja uvāca ahaṃ ca vidyayā mṛtyuṃ tartukāmaḥ karomi vai // narp_1,46.84 // rājyaṃ yajñāṃśca vividhānbhoge puṇyakṣayaṃ tathā / tadidaṃ te mano diṣṭyā vivekaiścaryatāṃ gatam // narp_1,46.85 // śrūyatāṃ cāpyavidyāyāḥ svarūpaṃ kulanandana / anātmanyātmabuddhiryā hyasve svaviṣayā matiḥ // narp_1,46.86 // avidyātarusaṃnbhūtaṃ bījametaddvidhā sthitam / pañcabhūtātmake dehe dehī mohatamovṛttaḥ // narp_1,46.87 // ahametaditītyuñcaiḥ kurute kumatirmatim / ākāśavāyvagrijalapṛthivībhiḥ pṛthak sthite // narp_1,46.88 // ātmanyātmamayaṃ bhāvaṃ kaḥ karoti kalevare / kalevaropabhogyaṃ hi gṛhakṣetrādikaṃ ca yat // narp_1,46.89 // adehe hyātmani prājño mamedamiti manyate / itthaṃ ca putrapautreṣu taddehotpāditeṣu ca // narp_1,46.90 // karoti paṇḍitaḥ svāmyamanātmani kalevare / sarvadehopabhogāya kurute karma mānavaḥ // narp_1,46.91 // dehaṃ cānyadyadā puṃsaḥsadā bandhāya tatparam / mṛṇmayaṃ hi yathā gehaṃ lipyate vai mṛdaṃ bhasā // narp_1,46.92 // pārthivo 'yaṃ tathā deho mṛdaṃbholepanasthitiḥ / pañcabhogātmakairbhogaiḥ pañcabhogātmakaṃ vapuḥ // narp_1,46.93 // āpyāyate yadi tataḥ puṃso garvo 'tra kiṅkṛtaḥ / anekajanmasāhastraṃ sasārapadavīṃ vrajan // narp_1,46.94 // mohaśramaṃ prayāto 'sau vāsanāreṇuguṇṭhitaḥ / prakṣālyate yadā saumya reṇurjñānoṣṇavāriṇā // narp_1,46.95 // tadā saṃsārapānthasya yāti mohaśramaḥ śamam / mohaśrame śamaṃ yāte svacchāntaḥkaraṇaḥ pumān // narp_1,46.96 // ananyātiśayādhāraḥ paraṃ nirvāṇamṛcchati / nirvāṇamaya evāyamātmā jñānamayo 'malaḥ // narp_1,46.97 // duḥkhājñānamayā dharmāḥ prakṛteste tunātmanaḥ / jalasya nāgninā saṃgaḥ sthālīsaṃgāttathāpi hi // narp_1,46.98 // śabdodrekādikāndharmānkaroti hi yathā budhaḥ / tathātmā prakṛteḥ saṃgādahaṃmānādidūṣitaḥ // narp_1,46.99 // bhajate prākṛtāndharmānnyastastaṃbho hi so 'vyayaḥ / tadetatkathitaṃ bījamavidyāyā mayā tava // narp_1,46.100 // kleśānāṃ ca kṣayakaraṃ yogādanyanna vidyate // narp_1,46.101 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvitīyapāde ṣaṭcatvāriṃśattamo 'dhyāyaḥ sanandana uvāca etadadhyātmamānāḍhyaṃ vacaḥ keśidhvajasya saḥ / khāṇḍikyo 'mṛtavacchratvā punarāha tamīrayan // narp_1,47.1 // khāṇḍikya uvāca tad brūhi tvaṃ mahābhāga yogaṃ yogaviduttama / vijñātayo gaśāstrārthastvamasyāṃ nimisaṃtatau // narp_1,47.2 // keśidhvaja uvāca yogasvarūpaṃ khāṇḍikya śrūyatāṃ gadato mama / yatra sthito na cyavate prāpya brahmalayaṃ muniḥ // narp_1,47.3 // mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ / bandhasya viṣayāsaṃgi mukternirviṣayaṃ tathā // narp_1,47.4 // viṣayebhyaḥ samāhṛtya vijñānātmā budho manaḥ / cintayenmuktaye tena brahmabhūtaṃ pareśvaram // narp_1,47.5 // ātmabhāvaṃ nayettena tadbrīhyadhyāpanaṃ manaḥ / vikāryamātmanaḥ śaktyā lohamākarṣako yathā // narp_1,47.6 // ātmaprayatnasāpekṣā viśiṣṭā yā manogatiḥ / tasyā brahmaṇi saṃyogo yoga ityabhidhīyate // narp_1,47.7 // evamatyantavaiśiṣṭyayuktadharmopalakṣaṇam / yasya yogaḥ sa vai yogī mumukṣuramidhīyate // narp_1,47.8 // yogayuk prathamaṃ yogī yuñjamāno 'bhidhīyate / viniṣyannasamādhistu parabrahmopalabdhimān // narp_1,47.9 // yadyantarāyadoṣeṇa dūṣyate nāsya mānasam / janmāntarairabhyasanānmuktiḥ pūrvasya jāyate // narp_1,47.10 // viniṣpannasamādhistu muktistatraiva janmani / prāpnoti yogī yogāgnidagdhakarmacayo 'cirāt // narp_1,47.11 // brahmacaryamahiṃsāṃ ca satyāsteyāparigrahān / seveta yogī niṣkāmo yigitāṃ svamano nayan // narp_1,47.12 // svādhyāyaśaucasaṃtoṣatapāṃsi niyamānyamān / kurvvīta brahmaṇi tathā parisminpravaṇaṃ manaḥ // narp_1,47.13 // ete yamāśca niyamāḥ pañca pañcaprakīrtitāḥ / viśiṣṭaphaladāḥ kāmyā niṣkāmānāṃ vimuktidāḥ // narp_1,47.14 // evaṃ bhadrāsanādīnāṃ samāsthāya guṇairyutaḥ / yamākhyairniyamākhyaiśca yuñjīta niyato yatiḥ // narp_1,47.15 // prāṇākhyamavalaṃbasthamabhyāsātkurute tu yat / prāṇāyāmaḥ sa vijñeyaḥ sabījo 'bīja eva ca // narp_1,47.16 // paraspareṇābhibhavaṃ prāṇāpānau yadā nilau / kurutaḥ sadvidhānena tṛtīyaḥ saṃyamāttayoḥ // narp_1,47.17 // tasya cāṃlabanavatsthūlaṃ rūpaṃ dviṣatpate / ālaṃbanamanantasya yogino 'bhyasataḥ smṛtam // narp_1,47.18 // śabdādiṣvanuraktāni nigṛhyākṣāṇi yogavit / kuryyāñcittānukārīṇi pratyāhāraparāyaṇaḥ // narp_1,47.19 // vaśyatā paramā tena jāyate niścalā tmanām / indriyāṇāmavaśyaistairna yogī yogasādhakaḥ // narp_1,47.20 // prāṇāyāmena pavanaiḥ pratyāhareṇa cendriyaiḥ / vaśīkṛtaistataḥ kuryātsthiraṃ cetaḥ śubhāśraye // narp_1,47.21 // khāṇḍikya uvāca kathyatāṃ me mahābhāga cetaso yaḥ śubhāśrayaḥ / yadādhāramaśeṣaṃ tu hṝnti doṣasamudbhavam // narp_1,47.22 // keśidhvaja uvāca āśrayaścetaso jñānin dvidhā tañca svarūpataḥ / rūpaṃ mūrtamamūrtaṃ ca paraṃ cāparameva ca // narp_1,47.23 // trividhā bhāvanā rūpaṃ viśvametattridhocyate / brahmākhyā karmasaṃjñā ca tathā caivobhayātmikā // narp_1,47.24 // karmabhāvātmikā hyekā brahmabhāvātmikāparā / ubhayātmikā tathaivānyā trividhā bhāvabhāvanā // narp_1,47.25 // sanakādyā sadā jñānin brahmabhāvanayā yutāḥ / karmabhāvanayā cānye devādyāḥ sthāvarāścarāḥ // narp_1,47.26 // hiraṇyagarbhādiṣu ca brahmakarmātmikā dvidhā / adhikārabodhayukteṣu vidyate bhāvabhāvanā // narp_1,47.27 // akṣīṇeṣu samasteṣu viśeṣajñānakarmasu / viśvametatparaṃ cānyadbhedabhinnadṛśāṃ nṛpa // narp_1,47.28 // pratyastamitabhedaṃ yatsattāmātramagocaram / vacasāmātmasaṃtodyaṃ tajjñānaṃ brahmasaṃjñitam // narp_1,47.29 // tacca viṣṇoḥ paraṃ rūpamarūpasyājanasya ca / viśvasvarūpaṃ vairūpyalakṣaṇaṃ paramātmanaḥ // narp_1,47.30 // na tadyogayujā śakyaṃ nṛpa cintayituṃ yataḥ / tataḥ sthūlaṃ hare rūpaṃ cintyaṃ yañcakṣugocaram // narp_1,47.31 // hiraṇyagarbho bhagavānvāsavo 'tha prajāpatiḥ / maruto vasavo rudrā bhāskārāstārakā grahāḥ // narp_1,47.32 // gandharvā yakṣadaityāśca sakalā devayotayaḥ / manuṣyāḥ paśavaḥ śailāsamudrāḥ sarito drumāḥ // narp_1,47.33 // bhūpa bhūtānyaśeṣāṇi bhūtānāṃ ye ca hetavaḥ / pradhānādiviśeṣāntāścetanāñcetanātmakam // narp_1,47.34 // ekapādaṃ dvipādaṃ ca bahupādamapādakam / mūrttametaddhare rūpaṃ bhāvanātritayātmakam // narp_1,47.35 // etatsarvamidaṃ viṃśvaṃ jagadetañcarācaram / parabrahmasvarūpasya viṣṇoḥ śaktisamanvitam // narp_1,47.36 // viṣṇuśaktiḥ parā proktā kṣetrajñākhyā tathāparā / avidyākarmasaṃjñānyā tṛtīyā śaktiriṣyate // narp_1,47.37 // yeyaṃ kṣetrajñaśaktiḥ sā ceṣṭitā nṛpa karmajā / asārabhūte saṃsāre proktā tatra mahāmate // narp_1,47.38 // saṃsāratāpānakhilānavāpnotyanusaṃjñitān / tayā tirohitatvāttu śaktiḥ kṣetrajña saṃjñitā // narp_1,47.39 // sarvabhūteṣu bhūpāla tāratamyena lakṣyate / aprāṇavatsu khalvalpā sthāvareṣu tato 'dhikā // narp_1,47.40 // sarīsṛpeṣu tebhyo 'nyāpyatiśaktyā patatriśu / patatrribhyo mṛgāstebhyaḥ svaśaktyā paśavo 'dhikāḥ // narp_1,47.41 // paśubhyo manujāścātiśaktyā puṃsaḥprabhāvitāḥ / tebhyo 'pi nāgagandharvayakṣādyā devatā nṛpa // narp_1,47.42 // śakraḥ samastadevebhyastataścātiprajāpatiḥ / hiraṇyagarbho 'pi tataḥ puṃsaḥ śaktyupalakṣitaḥ // narp_1,47.43 // etānyaśeṣarūpāṇi tasya rūpāṇi pārthiva / yatastacchaktiyogena yuktāni nabhasā yathā // narp_1,47.44 // dvitīyaṃ viṣṇusaṃjñasya yogidhyeyaṃ mahāmate / amṛrtaṃ brahmaṇo rūpaṃ yatsadityucyate budhaiḥ // narp_1,47.45 // samastāḥ śaktayaścaitā nṛpa yatra pratiṣṭitāḥ / nahi svarūparūpaṃ vai rūpamanyaddharermahat // narp_1,47.46 // samastaśaktirūpāṇi tatkaroti janeśvara / devatiryaṅmanuṣyādiceṣṭāvanti svalīlayā // narp_1,47.47 // jagatāmupakārāya tasya karmanimittajā / ceṣṭā tasyāprameyasya vyāpinyavihitātmikā // narp_1,47.48 // tadrūpaṃ viśvarūpāya cintyaṃ yoga yujā nṛpa / tasya hyātmaviśuddhyarthaṃ sarvakilbiṣanāśanam // narp_1,47.49 // yathāgnirūddhataśikhaḥ kakṣaṃ dahati sānilaḥ / tathā cittasthito viṣṇuryogināṃ sarvakilbiṣam // narp_1,47.50 // tasmātsamastaśaktīnāmāndyānte tatra cetasaḥ / kurvīta saṃsthitaṃ sādhu vijñeyā śuddhalakṣaṇā // narp_1,47.51 // śubhāṃśrayaḥ sacittasya sarvagasya tathātmanaḥ / tribhāvabhāvanātīto muktaye yogināṃ nṛpa // narp_1,47.52 // anye tu puruṣavyāghra cetaso ye vyāpā8yāḥ / aśuddhāste samastāstu devādyāḥ karmayonayaḥ // narp_1,47.53 // mūrttaṃ bhagavato rūpaṃ sarvāpāśrayanispṛhaḥ / eṣā vai dhāraṇā jñeyā yañcitaṃ tatra dhāryate // narp_1,47.54 // tatra mūrttaṃ hare rūpaṃ yādṛk cintyaṃ narādhipa / tacchrūyatā manādhāre dhāraṇā nopapadyate // narp_1,47.55 // prasannacāruvadanaṃ padmapatrāyatekṣaṇam / sukapolaṃ suvistīrṇaṃ lalāṭaphalakojjvam // narp_1,47.56 // samakarṇāṃsavinya stacārukarṇopabhūṣaṇam / kambugrīvaṃ suvistīrṇaśrīvatsāṃkitavakṣasam // narp_1,47.57 // balitriṃbhāginā bhugnanābhinā codareṇa vai / pralaṃbāṣṭabhujaṃ viṣṇumatha vāpi caturbhujam // narp_1,47.58 // samasthitorujaghanaṃ susthirāṅghrikarāṃbujaṃm / cintayedbūhyabhūtaṃ taṃ pītanirmalavāsasam // narp_1,47.59 // kirīṭacārukeyūrakaṭakādivibhūṣitam / śārṅgaśaṅkhagadākhaḍgaprakāśavalayāñcitam // narp_1,47.60 // cintayettanmayo yogī samādhāyātmamānasam / tāvadyāvad dṛḍhībhūtā tatraiva nṛpa dhāraṇā // narp_1,47.61 // vadatastiṣṭato yadvā svecchayā karma kurvataḥ / nāpayāti yadā cittātsiddhāṃ manyeta tāṃ tadā // narp_1,47.62 // tataḥ śaṅkhagadācakraśārṅgādi rahitaṃ budhaḥ / cintaye dbhagavadrūpaṃ praśāntaṃ sākṣasūtrakam // narp_1,47.63 // sā yadā dhāraṇā tadvadavasthānavatī tataḥ / kirīṭakeyūramukhairbhūṣaṇai rahitaṃ smaret // narp_1,47.64 // tadekāvayavaṃ caivaṃ cetasā hi punarbudhaḥ / kuryāttato 'vayavini prāṇidhānaparo bhavet // narp_1,47.65 // tadrūpapratyaye caikasaṃnatiścānyaniḥspṛhā / taddhyānaṃ prathamairaṅgaiḥ ṣaṅbhirniṣpādyate nṛpa // narp_1,47.66 // tasyaivaṃ kalpanāhīnaṃ svarūpagrahaṇaṃ hi yat / manasā dhyānaniṣpādyaṃ samādhiḥ so 'bhidhīyate // narp_1,47.67 // vijñānaṃ prāpakaṃ prāpye paraṃ brahmaṇi pārthiva / prāpaṇīyastathaivātmā prakṣīṇāśeṣabhāvanaḥ // narp_1,47.68 // kṣetrajñakaraṇījñānaṃ karaṇaṃ tena tasya tat / niṣpādya muktikāryaṃ vai kṛtakṛtyo nivartate // narp_1,47.69 // tadbhāvabhāvanāpannastato 'sau paramātmanaḥ / bhavatyabhedī bhedaśca tasyājñānakṛto bhavet // narp_1,47.70 // vibhedajanake jñāne nāśa mātyantikaṃ gate / ātmano brahmaṇābhedaṃ saṃmataṃ kaḥ kariṣyati // narp_1,47.71 // ityuktaste mayā yogaḥ khāṇḍikya paripṛcchataḥ / saṃkṣepavistarābhyāṃ tu kimanyatkriyatāṃ tava // narp_1,47.72 // khāṇḍikya uvāca kathito yogasadbhāvaḥ sarvameva kṛtaṃ mama / tavopadeśātsakalo naṣṭaścittamalo mama // narp_1,47.73 // mameti yanmayā proktamasadetanna cānyathā / naredraṃ gadituṃ śakyamapi vijñeyavedabhiḥ // narp_1,47.74 // ahaṃ mametyavidyeyaṃ vyavahārastathānayoḥ / paramārthastva saṃlāpyo vacasāṃ gocaro na yaḥ // narp_1,47.75 // tadguccha śreyase sarvaṃ mamaitadbhavatā kṛtam / yadvimuktiparo yogaḥ proktaḥ keśidvajāvyayaḥ // narp_1,47.76 // sanandana uvāca yathārhapūjayā tena khāṇḍikyena sa pūjitaḥ / ājagāma puraṃ brahmaṃstataḥ keśidhvajo nṛpaḥ // narp_1,47.77 // khāṇḍikyo 'pi sutaṃ kṛtvā rājānaṃ yogasiddhaye / viśālāmagamatkṛṣṇe samāveśitamānasaḥ // narp_1,47.78 // sa tatraikāntiko bhūtvā yamādiguṇasaṃyutaḥ / viṣṇvākhye nirmale brahmaṇyavāpa nṛpatirlayam // narp_1,47.79 // keśidhvajo 'pi muktayarthaṃ svakarmakṣapaṇonmukhaḥ / bubhuje viṣayānkarma cakre cānabhisaṃdhitam // narp_1,47.80 // sa kalyāṇopabhogaiśca kṣīṇapāpo 'malastataḥ / avāpa siddhimatyantatritāpakṣapaṇīṃ mune // narp_1,47.81 // etatte kathitaṃ sarvaṃ yanmāṃ tvaṃ paripṛṣṭavān / tāpatrayacikitsārthaṃ kimanyatkathayāmi te // narp_1,47.82 // iti śrūbṛhannāradīyapurāṇe pūrvabhāge dvitīyapāde saptacatvāriṃśattamo 'dhyāyaḥ nārada uvāca śrutaṃ mayā mahāmāga tāpatrayacikitsitam / tathāpi me mano bhrāntaṃ na sthitiṃ labhateṃ'jasā // narp_1,48.1 // ātmavyatikramaṃ brahmandurjanācaritaṃ katham / soḍhuṃ śakyeta manujaistanmamākhyāhi mānada // narp_1,48.2 // sūta uvāca tacchrṛtvā nāradenoktaṃ brahmaputraḥ sanandanaḥ / uvāca harṣasaṃyuktaḥ smaranbhagharataceṣṭitam // narp_1,48.3 // sanandana uvāca atra te kathayiṣyāmi itihāsaṃ purātanam / yaṃ śrutvā tvanmano bhrāntamāsthānaṃ labhate bhūśam // narp_1,48.4 // āsītpurā muniśreṣṭha bharato nāma bhūpatiḥ / ārṣabho yasya nāmnedaṃ bhārataṃ khaṇḍamucyate // narp_1,48.5 // sa rājā prāptarājyastu pitṛpaitāmahaṃ kramāt / pālayāmāsa dharmeṇa pitṛbadrañjayan prajāḥ // narp_1,48.6 // rddaje ca vividhairyajñairbhagavantamadhokṣajam / sarvadevātmakaṃ dhyāyannānākarmasu tanmatiḥ // narp_1,48.7 // tataḥ samutpādya sutānvirakto viṣayeṣu saḥ / muktvā rājyaṃ yayau vidvānpulastyapuhāśramam // narp_1,48.8 // śālagrāmaṃ mahākṣetraṃ mumukṣujanasevitam / tatrāsau tāpaso tāpaso bhūtvā viṣṇorārādhanaṃ mune // narp_1,48.9 // cakāra bhaktibhāvena yathālabdhasaparyayā / nityaṃ prātaḥ samāplutya nirmale 'bhali nārada // narp_1,48.10 // upatiṣṭedraviṃ bhaktyā gṛṇanbrahmākṣaraṃ param / athāśrame samāgatya vāsudevaṃ jagatpatim // narp_1,48.11 // samāhṛtaiḥ svayaṃ dravyaiḥ samitkuśamṛdādibhiḥ / phalaiḥ puṣpaiṃstathā patraistulasyāḥ svacchavāribhiḥ // narp_1,48.12 // pūjayanprayato bhūtvā bhaktiprasarasaṃplutaḥ / sacaikadā mahābhāgaḥ snātvā prātaḥ samāhitaḥ // narp_1,48.13 // cakranadyāṃ japaṃstasthau muhurtatrayamaṃbuni / athājagāma tattīraṃ jalaṃ pātuṃ pipāsitā // narp_1,48.14 // āsannapsavā brahmannaikaiva hiṇī vanāt / tataḥ samabhavattatra pītaprāye jale tayā // narp_1,48.15 // siṃhasya nādaḥ sumahān sarvaprāṇibhayaṅkaraḥ / tataḥ sā siṃhasannādādutplutā nimnagātaṭam // narp_1,48.16 // atyuñcārohaṇenāsyā nadyāṃ garbhaḥ papāta ha / tamuhyamānaṃ vegena vīcimālāpariplutam // narp_1,48.17 // jagrāha bharato garbhātpatitaṃ mṛgapotakam / garbhapracyutiduḥkhena prottuṅgākraṇena ca // narp_1,48.18 // munīndra sā tu hariṇī nipapāta mamāra ca / hariṇīṃ tāṃ vilokyātha vipannāṃ nṛpatāpasaḥ // narp_1,48.19 // mṛgapotaṃ samāgṛhya svamāśramamupāgataḥ / cakārānudinaṃ cāsau mṛgapotasya vai nṛpaḥ // narp_1,48.20 // poṣaṇaṃ puṣyamāṇaśca sa tena vavṛdhe mune / cacārāśramaparyantaṃ tṛṇāni gahaneṣu saḥ // narp_1,48.21 // dūraṃ gatvā ca śārdūlatrāsādabhyāyayau punaḥ / prātargatvādidūraṃ ca sāyamāyātyathāśramam // narp_1,48.22 // punaśca bharatasyābhūdāśramasyoṭajāntare / tasyatasminmṛge dūrasamīpaparivartini // narp_1,48.23 // āsīñcetaḥ samāsaktaṃ na tathā hyacyute mune / vimuktarājyatanayaḥ projjhitāśeṣabāndhavaḥ // narp_1,48.24 // mamatva sa cakāroñcaistasminhariṇapotake / kiṃ vṛkaibhakṣito vyāghnaiḥ kiṃ siṃhena nipātitaḥ // narp_1,48.25 // cirāyamāṇe niṣkānte tasyāsīditi mānasam / prītiprasannavadanaḥ pārśvasthe cābhavanmṛge // narp_1,48.26 // samādhibhaṅgastasyāsīnmamatvākṛṣṭamānasaḥ / kālena gacchatā so 'tha kālaṃ cakre mahīpatiḥ // narp_1,48.27 // piteva sāstraṃ putreṇa mṛgapotena vīkṣitaḥ / mṛgameva tadādrākṣīttyajanprāṇānasāvapi // narp_1,48.28 // mṛgo babhūva sa mune tādṛśīṃ bhāvanāṃ gataḥ / jāti smaratvādudvignaḥ saṃsārasya dvijottama // narp_1,48.29 // vihāya mātaraṃ bhūyaḥ śālagrāmamupāyayau / śuṣkaistṛṇaistathā parṇaiḥ sa kurvannātmapoṣaṇam // narp_1,48.30 // mṛgatvahetubhūtasya karmaṇo niṣkṛtiṃ yayau / tatra cotsṛṣṭadeho 'sau jajñe jātismaro dvijaḥ // narp_1,48.31 // sadācāravatāṃ śuddhe yāgināṃ pravare kule / sarvavijñāna saṃpannaḥ sarvaśāstrārthatattvavit // narp_1,48.32 // apaśyatsa muniśreṣṭhaḥ svātmānaṃ prakṛteḥ param / ātmanodhigatajñānāddvevādīni mahāmune // narp_1,48.33 // sarvabhūtānyabhe dena dadarśa sa mahāmatiḥ / na papāṭha guruproktaṃ kṛtopanayanaḥ śrutam // narp_1,48.34 // na dadarśa ca karmāṇi śāstrāṇi jagṛhe na ca / ukto 'pi bahuśaḥ kiñcijjaṇḍa vākyamabhāṣata // narp_1,48.35 // tadapyasaṃskāraguṇaṃ grāmabhāṣoktisaṃyutam / apaddhastavapuḥ so 'pi malināṃbaradhṛṅ mune // narp_1,48.36 // klinnadantāntaraḥ sarvaiḥ paribhūtaḥ sa nāgaraiḥ / saṃmānena parāṃ hāniṃ yogarddheḥ kurute yataḥ // narp_1,48.37 // janenāvamato yogī yogasiddhiṃ ca vindati / tasmāñcareta vai yogī satāṃ dharmamadūṣayan // narp_1,48.38 // janā yathāvamanyeyurgaccheyurnaiva saṃgatim / hiraṇyagarbhavacanaṃ vicintyetthaṃ mahāmatiḥ // narp_1,48.39 // ātmānaṃ darśayāmāsa jaḍonmattākṛtiṃ jane / bhuṅkte kulmāṣavaṭakān śākaṃ tranyaphalaṃ kaṇān // narp_1,48.40 // yadyadāpnoti sa bahūnatti vai kālasaṃbhavam / pitaryuparate so 'tha bhrātṛbhrātṛvyabāndhavaiḥ // narp_1,48.41 // kāritaḥ kṣetrakarmādi kadannāhārapoṣitaḥ / sarūkṣapīnāvayavo jaḍakārī ca karmaṇi // narp_1,48.42 // sarvalokopakaraṇaṃ babhūvāhāravetanaḥ / taṃ tādṛśamasaṃskāraṃ viprākṛtiviceṣṭitam // narp_1,48.43 // kṣattā sauvīrarājyasya viṣṭiyogyamamanyata / sa rājā śibikārūḍho gantuṃ kṛtamatirdvija // narp_1,48.44 // babhūvekṣumatītīre kapilarṣervarāśramam / śreyaḥ kimatra saṃsāre duḥkhaprāye nṛṇāmiti // narp_1,48.45 // praṣṭuṃ taṃ mokṣadharmajñaṃ kapilākhyaṃ mahāmunim / uvāha śibikāmasya kṣatturvacanacoditaḥ // narp_1,48.46 // nṛṇāṃ viṣṭigṛhītānāmanyeṣāṃ so 'pi madhyagaḥ / gṛhīto viṣṭinā vipra sarvajñānaikabhājanam // narp_1,48.47 // jātismaro 'sau pāpasya kṣayakāma uvāha tām / yayau jaḍagatistatra yugamātrāvalokanam // narp_1,48.48 // kurvanmatimatāṃ śreṣṭhaste tvanye tvaritaṃ yayuḥ / vilokya nṛpatiḥ so 'tha viṣamaṃ śibikāgatam // narp_1,48.49 // kimetadityāha samaṃ gamyatāṃ śibikāvahāḥ / punastathaiva śibikāṃ vilokya viṣamāṃ hasan // narp_1,48.50 // nṛpaḥ kime 'tadityāha bhavadbhirgamyate 'nyathā / bhūpatervadatastasya śrutvetthaṃ bahuśo vacaḥ / śibikāvāhakāḥ procurayaṃ yātītyasatvaram // narp_1,48.51 // rājovāca kiṃ śrānto 'syalpamadhvānaṃ tvayoḍhā śibikā mama / kimāyāsasaho na tvaṃ pīvā nāsi nirīkṣyase // narp_1,48.52 // brāhmaṇa uvāca nāhaṃ pīvā na caivoḍhā śibikā bhavato mayā / na śrānto 'smi na cāyāso voḍhānyo 'sti mahīpate // narp_1,48.53 // rājovāca pratyakṣaṃ dṛśyate pīvātvadyāpi śibikā tvayi / śramaśca bhāro dvahane bhavatyeva hi dehinām // narp_1,48.54 // brāhmaṇa uvāca pratyakṣaṃ bhavatā bhūpa yaddṛṣṭaṃ mama tadvada / balavānabalaśceti vācyaṃ paścādviśeṣaṇam // narp_1,48.55 // tvayoḍhā śibikā ceti tvayyadyāpi ca saṃsthitā / mithyā tadapyatra bhavān śṛṇotu vacanaṃ mama // narp_1,48.56 // bhūmau pādayugaṃ cātha jaṅghe pādadvaye sthite / ūru jaṅghādvayāvasthau tadādhāraṃ tathodaram // narp_1,48.57 // vakṣasthalaṃ tathā bāhū skandhau codarasaṃsthitau / skandhāśritayeṃ śibikā mamādhāro 'tra kiṅkṛtaḥ // narp_1,48.58 // śibikāyāṃ sthitaṃ cedaṃ dehaṃ tvadupalakṣitam / tatra tvamahamapyatretyucyate cedamanyathā // narp_1,48.59 // ahaṃ tvaṃ ca tathānye ca bhūtairuhyāśca pārthiva / guṇapravāhapatito bhūtavargo 'pi yātyayam // narp_1,48.60 // karmavaśyā guṇaścaite sattvādyāḥ pṛthivīpate / avidyāsaṃcitaṃ karmataścāśeṣeṣu jantuṣu // narp_1,48.61 // ātmā śuddho 'kṣaraḥ śānto nirguṇaḥ prakṛte paraḥ / pravṛddhyapacayau na sta ekasyākhilajantuṣu // narp_1,48.62 // yadā nopacayastasya nacaivāpacayo nṛpa / tadāpi bāliśo 'si tvaṃ kayā yuktyā tvayeritam // narp_1,48.63/ bhūpādajaṅghākaṭyūrujaṭharādiṣu saṃsthitā / śibikeyaṃ yadā skandhe tadā bhāraḥ samastvayā // narp_1,48.64 // tathānyajantubhirbhūpa śibikoḍhāna kevalam / śailadrumagṛhottho 'pi pṛthivīsaṃbhavo 'pi ca // narp_1,48.65 // yathā puṃsaḥ pṛthagbhāvaḥ prākṛtaiḥ karaṇairnṛpa / soḍhavyaḥ sumahānbhāraḥ katamo nṛpa te mayā // narp_1,48.66 // yaddravyo śibikā ceyaṃ taddravyo bhūtasaṃgrahaḥ / bhavato me 'khilasyāsya samatvenopabṛṃhitaḥ // narp_1,48.67 // sanandana uvāca evamuktvābhavaṃnmaunī sa vahañśibikāṃ dvijaḥ / so 'pi rājāvatīryorvyāṃ tatpādau jagṛhe tvaran // narp_1,48.68 // rājovāca bho bho visṛjya śibikāṃ prasādaṃ kuru me dvija / kathyatāṃ ko bhavānatra jālmarupadharaḥ sthitaḥ // narp_1,48.69 // yo bhavānyadapatyaṃ vā yadāgamanakāraṇam / tatsarvaṃ kathyatāṃ vidvanmahyaṃ śuśrūṣave tvayā // narp_1,48.70 // brāhmaṇa uvāca śrūyatāṃ ko 'hamityetadvaktuṃ bhūpa na śakyate / upayoganimittaṃ ca sarvatrāgamanakriyā // narp_1,48.71 // sukhaduḥkhopabhogau tu tau dehādyupapādakau / dharmādharmodbhavau bhoktuṃ janturdehādimṛcchati // narp_1,48.72 // sarvasyaiva hi bhūpāla jantoḥ sarvatra kāraṇam / dharmādharmauṃ yatastasmātkāraṇaṃ pṛcchyate kutaḥ // narp_1,48.73 // rājovāca dharmādharmauṃ na saṃdehaḥ sarvakāryeṣu kāraṇam / upabhoganimittaṃ ca dehāddehāntarāgamaḥ // narp_1,48.74 // yattvetadbhavatā proktaṃ ko 'hamityetadātmanaḥ / vaktuṃ na śakyate śrotuṃ tanmameccā pravartate // narp_1,48.75 // yo 'sti yo 'hamiti brahmankathaṃ vaktuṃ na śakyate / ātmanyeva na doṣāya śabdo 'hamiti yo dvijā // narp_1,48.76 // brāhmaṇa uvāca śabdo 'hamiti doṣāya nātmanyevaṃ tathaiva tat / anātmanyātmavijñānaṃ śabdo vā śrutilakṣaṇaḥ // narp_1,48.77 // jihvā bravītyahamiti dantauṣṭatāluka nṛpa / etenāhaṃ yataḥ sarve vāṅniṣpādanahetavaḥ // narp_1,48.78 // kiṃ hetubhirvadūtyeṣā vāgevāhamiti svayam / tathāpi vāgahamedvaktumitthaṃ na yujyate // narp_1,48.79 // piṇḍaḥ pṛthagyataḥ puṃsaḥ śiraḥpāṇyādilakṣaṇaḥ / tato 'hamiti kutraināṃ saṃjñāṃ rājankaromyaham // narp_1,48.80 // yadyanyo 'sti paraḥ ko 'pi mattaḥ pārthivasattam / na deho 'hamayaṃ cānye vaktumevamapīṣyate // narp_1,48.81 // yadā samastadeheṣu pumāneko vyavasthitaḥ / tadadā hi ko bhavānko 'hamityetadviphalaṃ vacaḥ // narp_1,48.82 // tvaṃ rājā śibikā ceyaṃ vayaṃ vāhāḥ puraḥ sarāḥ / ayaṃ ca bhavato loko na sadetannṛpocyate // narp_1,48.83 // vṛkṣāddāru tataśceyaṃ śibikā tvadadhiṣṭitā / kva vṛkṣasaṃjñā vai tasyā dārusaṃjñāthavā nṛpa // narp_1,48.84 // vṛkṣārūḍho mahārājo nāyaṃ vadati te janaḥ / na ca dāruṇi sarvastvāṃ bravīti śibikāgatam // narp_1,48.85 // śibikādārusaṃghāto svanāmasthitisaṃsthitaḥ / anviṣyatāṃ nṛpaśreṣṭhānandadāśibikā tvayā // narp_1,48.86 // evaṃ chatraṃ śalākābhyaḥ pṛthagbhāvo vimṛśyatām / kva jātaṃ chatramityeṣa nyāyastvayi tathā mayi // narp_1,48.87 // pumānstrī gaurajā bājī kuñjaro vihagastaruḥ / deheṣu lokasaṃjñeyaṃ vijñeyā karmahetuṣu // narp_1,48.88 // pumānna devo na naro na paśurna ca pādapaḥ / śarīrākṛtibhedāstu bhūpaite karmayonayaḥ // narp_1,48.89 // vastu rājeti yalleke yañca rājabhaṭātmakam / tathānyaśca nṛpetthaṃ tanna satyaṃ kalpanāmayam // narp_1,48.90 // yastu kālāntareṇāpi nāśasaṃjñāmupaiti vai / pariṇāmādisaṃbhūtaṃ tadvastu nṛpa tañca kim // narp_1,48.91 // tvaṃ rājā sarvasokasya pituḥ putro ripo ripuḥ / patnyāḥ patiḥ pitā sūnoḥ kastvaṃ bhūpa vadāmyaham // narp_1,48.92 // tvaṃ kimetacciraḥ kiṃ tu śirastava tatho daram / kimu pādādikaṃ tvetannaiva kiṃ te mahīpate // narp_1,48.93 // samastāvayavebhyastvaṃ pṛthagbhūto vyavasthitaḥ / ko 'hamityatra nipuṇaṃ bhūtvā cintaya pārthiva // narp_1,48.94 // evaṃ vyavasthite tattve mayāhamiti bhāvitum / pṛthakūcaraṇaniṣpādyaṃ śakyaṃ tu nṛpate katham // narp_1,48.95 // iti śṛbṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvi.pā.ṣṭacatvāriṃśo 'dhyāyaḥ sanandana uvāca niśamya tasyeti vacaḥ paramārthasamanvitam / praśrayāvanato bhūtvā tamāha nṛpatirdvijam // narp_1,49.1 // rājovāca bhagavanyattvayā prokta paramārthamayaṃ vacaḥ / śrute tasminbhramantīva manaso mama vṛttayaḥ // narp_1,49.2 // etadvivekavijñānaṃ yadi śeṣeṣu jantuṣu / bhavatā darśitaṃ vipra tatparaṃ prakṛtermahat // narp_1,49.3 // nāhaṃ vahāmi śibikāṃ śibikā mayi na sthitā / śarīramanyadasmatto yeneyaṃ śibikā dhṛtā // narp_1,49.4 // guṇa pravṛttirbhūtānāṃ pravṛttiḥ karmacoditā / pravartante guṇāścaite kiṃ mameti tvayoditam // narp_1,49.5 // etasminparamārthajña mama śrotrapathaṃ gate / mano vihvalatāmeti paramārthārthatāṃ gatam // narp_1,49.6 // pūrvameva mahābhāga kapilarṣimahaṃ dvija / praṣṭumabhyudyato gatvā śreyaḥ kintvatra saṃśaye // narp_1,49.7 // tadantare ca bhavatā yadidaṃ vākyamīritam / tenaiva paramārthārthaṃ tvayi cetaḥ pradhāvati // narp_1,49.8 // kapilarṣirbhagavataḥ sarvabhūtasya vai kila / viṣṇoraṃśo jaganmohanāśāya samupāgataḥ // narp_1,49.9 // sa eva bhagavānnūnamasmākaṃ hitakāmyayā / pratyakṣatāmanugatastathaitadbhavatocyate // narp_1,49.10 // tanmahyaṃ mohanāśāya yacchreyaḥ paramaṃ dvija / tadvadākhila vijñānajalavīcyujadhirbhavān // narp_1,49.11 // brāhmaṇa uvāca bhūyaḥ pṛcchasi kiṃ śreyaḥ paramārthena pṛcchasi / śreyāṃsi paramārthāni hyaśeṣāṇyena bhūpate // narp_1,49.12 // devatārādhanaṃ kṛtvā dhanasaṃpadamicchati / putrānicchati rājyaṃ ca śreyastasyaiva tannṛpa // narp_1,49.13 // vivakinastu saṃyogaḥ śreyo 'sau paramātmanā / karmayajñādikaṃ śreyaḥ svarlokapaladāyi yat // narp_1,49.14 // śreyaḥ pradhānaṃ ca phale tadevānabhisaṃhite / ātmā dhyeyaḥ sadā bhūpa yogayuktaistathā paraiḥ // narp_1,49.15 // śreya stasyaiva saṃyogaḥ śreyo yaḥ paramātmanaḥ / śreyāṃsyevamanekāni śataśo 'tha sahasraśaḥ // narp_1,49.16 // saṃtyatra paramārthāstu na tvete śrūyatāṃ ca me / dharmo 'yaṃ tyajate kiṃ tu paramārtho dhanaṃ yadi // narp_1,49.17 // vyayaścakriyata kasmātkāmaprāptyupalakṣaṇaḥ / mutraścetparamārthākhyaḥ so 'pyanyasya nareśvara // narp_1,49.18 // paramārthabhūtaḥ so 'nyasya paramārtho hi naḥ pitā / evaṃ na paramārtho 'sti jagatyatra carācare // narp_1,49.19 // paramārtho hi kāryāṇi karaṇānāmaśeṣataḥ / rājyādiprāptiratroktā paramārthatayā yadi // narp_1,49.20 // paramārthā bhavantyatra na bhavanti ca vai tataḥ / ṛgyajuḥsāmaniṣpādyaṃ yajñakarma mataṃ tava // narp_1,49.21 // paramārthabhūtaṃ tatrāpi śrūyatāṃ gadato mama / yattu niṣpādyate kāryaṃ mṛdā kāraṇabhūtayā // narp_1,49.22 // tatkāraṇānugamanājjāyate nṛpa mṛnmayam / evaṃ vināśibhirdravyaiḥ samidājyakuśādibhiḥ // narp_1,49.23 // niṣpādyate kriyā yā tu sā bhavitrī vināśinī / anāśī paramārthastu prājñairabhyupagamyate // narp_1,49.24 // yattuṃ nāśi na saṃdeho nāśidravyopapāditam / tadevāpaladaṃ karma paramārtho mato mama // narp_1,49.25 // muktisādhanabhūtatvātparamārtho na sādhanam / dhyānamevātmano bhūpaparamārthārthaśabditam // narp_1,49.26 // bhedakāri parebhyastu paramārtho na bhedavān / paramārthātmanoryogaḥ paramārtha itīṣyate // narp_1,49.27 // mithyaitadanyaddravyaṃ hi naitaddravyamayaṃ yataḥ / tasmācchreyāṃsyaśeṣāṇi nṛpaitāni na saṃśayaḥ // narp_1,49.28 // paramārthastu bhūpāla saṃkṣepācchrūyatāṃ mama / eko vyāpī samaḥ śuddho nirguṇa prakṛteḥ paraḥ // narp_1,49.29 // janmavṛddhyādirahita ātmā sarvagato nṛpa / parijñānamayo sadbhirnāmajātyādibhivibhuḥ // narp_1,49.30 // na yogavānna yukto 'bhūnnaiva pārthivaḥ yokṣyati / tasyātmaparadeheṣu sato 'pyekamayaṃ hi tat // narp_1,49.31 // vijñānaṃ paramārtho 'sau vetti no 'tathyadarśanaḥ / veṇuraṅghravibhedena bhedaḥ ṣaṅjādisaṃjñitaḥ // narp_1,49.32 // abhedo vyāpino vāyostathā tasya mahātmanaḥ / ekatvaṃ rūpabhedaśca vāhyakarmapravṛttijaḥ // narp_1,49.33 // devādibhedamadhyāste nāstyevācaraṇo hi saḥ / śṛṇvatra bhūpa prāgvṛttaṃ yadgītamṛbhuṇā bhavet // narp_1,49.34 // avabodhaṃ janayato nidādhasya dvijanmanaḥ / ṛbhurnāmābavatputro brahmaṇaḥ parameṣṭinaḥ // narp_1,49.35 // vijñāta tattvasadbhāvo nisargādeva bhūpate / tasya śiṣyo nidāgho 'bhūtpulastyatanayaḥ purā // narp_1,49.36 // prādādaśeṣavijñānaṃ sa tasmai parayā mudā / avāptajñāna tattvasya na tasyādvaitavāsanā // narp_1,49.37 // sa ṛbhustarkayāmāsa nidāghasya nareśvara / devikāyāstaṭe vīra nāgaraṃ nāma vai puram // narp_1,49.38 // samṛddhamatiramyaṃ ca pulastyena niveśitam / ramyopavanaparyantaṃ sa tasminpārthavottama // narp_1,49.39 // nidādhanāmāyogajñastasya śiṣyo 'bhavatpurā / divye varṣasahasre tu samatīte 'sya tatpuram // narp_1,49.40 // jagāma sa ṛbhuḥ śiṣyaṃ nidāghamavalokitum / sa tasya vaiśvadevanti dvārālokanagocaraḥ // narp_1,49.41 // sthita stena gṛhītārtho nijaveśma praveśitaḥ / prakṣālitāṅghripāṇiṃ ca kṛtāsanaparigraham // narp_1,49.42 // uvāca sa dvijaśreṣṭho bhujyatāmiti sādaram / ṛbhuruvāca bho vipravarya bhoktavyaṃ yadatra bhavato gṛhe // narp_1,49.43 // tatkathyatāṃ kadanneṣu na prītiḥ satataṃ mama / nidāgha uvāca saktuyāvakavrīhīnāmapūpānāṃ ca me gṛhe // narp_1,49.44 // yadrocate dvijaśreṣṭha tāvadbhuṅkṣva yathecchayā / ṛbhuruvāca kadannāni dijaitāni miṣṭamannaṃ prayaccha me // narp_1,49.45 // saṃyāvapāyasādīni cekṣukā rasavanti ca / nidāgha uvāca gṛhe śālini madgehe yatkiñcidati śobhanam // narp_1,49.46 // bhojyeṣu sādhanaṃ miṣṭaṃ tenāsyānnaṃ prasādhaya / ityuktā tena sā patnī miṣṭamannaṃ dvijasya tat // narp_1,49.47 // prasādhitavatī tadvai bharturvacanagauravāt / na bhuktavantamicchāto miṣṭamannaṃ mahāmunim // narp_1,49.48 // nidāghaḥ prāhabhūpāla praśrayāvanataḥ sthitaḥ / nidāgha uvāca api te paramā tṛptirutpannā puṣṭireva // narp_1,49.49 // api te mānasaṃ svasthamāhāreṇa kṛtaṃ dvija / kva nivāsī bhavānvipra kva vā gantuṃ samudyataḥ // narp_1,49.50 // āgamyate ca bhavatā yatastaśca nivedyatām / ṛmuruvāca kṣudhitasya ca bhukte 'nne tṛptirbrahmanvijāyate // narp_1,49.51 // na me kṣudhā bhavettṝptiḥ kasmānmāṃ dvija pṛcchati / vahninā pārthivenādau dagdhe vai kṣurāpīśvaḥ // narp_1,49.52 // bhavatyaṃbhasi ca kṣīṇe nṛṇāṃ tṛṣṇāsamudbhavaḥ / kṣuttṛṣṇe dehadharmākhye na mamaite yato dvija // narp_1,49.53 // tataḥ kṣutsaṃbhavābhāvāttṛptirastyeva me sadā / manasaḥ svasthatā tuṣṭiścittadharmāvimau dvija // narp_1,49.54 // cetaso yasya yatpṛṣṭaṃ pumānebhirna yujyate / kva nivāsastavetyuktaṃ kva gantāsi ca yattvayā // narp_1,49.55 // kutaścāgamyate tvetātrritaye 'pi nibodha me / pumānsavargato vyāpītyākāśavadayaṃ yataḥ // narp_1,49.56 // kutaḥ kutra kva gantāsītyetadapyarthavatkatham / so 'haṃ gantā na cāgantā naikadeśaniketanaḥ // narp_1,49.57 // tvaṃ cānye ca na ca tvaṃ tvaṃ nānye naivāhamapyaham / miṣṭanne miṣṭamityeṣā jihvā sā me kṛtā tava // narp_1,49.58 // kiṃ vakṣyatīti tatrāpi śrūyatāṃ dvijasattamā / miṣṭameva yadāmiṣṭaṃ tadevodvegakāraṇam // narp_1,49.59 // amiṣṭaṃ jāyate miṣṭaṃ miṣṭādudvijate janaḥ / ādimadhyāvasāneṣu kimannaṃ rucikāraṇam // narp_1,49.60 // mṛṇmayaṃ hi mṛdā yadvadgṛhaṃ liptaṃ sthirībhavet / pārthivo 'yaṃ tathā dehaḥ pārthivaiḥ paramāṇubhiḥ // narp_1,49.61 // yavagodhūmamudgādir ghṛtaṃ tailaṃ payo dadhi / guḍaḥ phalānīti tathā pārthivāḥ paramāṇavaḥ // narp_1,49.62 // tadetadbhavatā jñātvā miṣṭāmiṣṭavicāri yat / tanmanaḥ śamanālabi kāryaṃ prāpyaṃ hi muktaye // narp_1,49.63 // ityākarṇya vacastasya paramārthāśritaṃ nṛpa / praṇipatya mahābhāgo nidāgho vākyamabravīt // narp_1,49.64 // prasīda maddhitārthāya kathyatāṃ yastvamāgataḥ / naṣṭo mohastavākarṇya vacāṃsyetāni me dvija // narp_1,49.65 // ṛbhuruvāca ṛbhurasmi tavācāryaḥ prajñādānāya te dvija / ihāgato 'haṃ dāsyāmi paramārthaṃ subodhitam // narp_1,49.66 // eka evamidaṃ viddhi na bhedi sakalaṃ jagat / vāsudevābhidheyasya svarupaṃ parātmanaḥ // narp_1,49.67 // brahmaṇa uvāca tathetyuktvā nidādhena praṇipātapuraḥ saram / pūjitaḥ parayā bhaktyānicchitaḥ prayayau vibhuḥ // narp_1,49.68 // punavaṣasahasrante samāyāto nareśvara / nidāghajñānadānāya tadeva nagaraṃ guruḥ // narp_1,49.69 // nagarasya bahiḥ so 'tha nidāghaṃ dṛṣṭavān munim / mahābalaparīvāre puraṃ viśati pārthive // narp_1,49.70 // dūrasthitaṃ mahābhāge janasaṃmardavarjakam / kṣutkṣāmakaṇṭhamāyāntamaraṇyātsasamitkuśam // narp_1,49.71 // dṛṣṭvā nidāghaṃ sa ṛbhurupāgatyābhivādya ca / uvāca kasmādekāntaṃ sthīyata bhavatā dvija // narp_1,49.72 // // nidāgha uvāca bho vipra janasaṃmarddo mahāneṣa janeśvare / pravivakṣau pure ramye tenātra sthīyate mayā // narp_1,49.73 // ṛbhuruvāca narādhipo 'tra katamaḥ katamaścetaro janaḥ / kathyatāṃ me dvijaśreṣṭha tvamabhijño mato mama // narp_1,49.74 // nidāgha uvāca yo 'yaṃ gajendramunmattamadriśṛṅgasamucchrayam / adhiruḍho narendro 'yaṃ parito yastathetaraḥ // narp_1,49.75 // ṛbhuruvāca etau hi gajarājānau dṛṣṭau hi yugapanmayā / bhavatā nirviśeṣeṇa pṛthagvedopalakṣitau // narp_1,49.76 // tatkathyatāṃ mahābhāga viśeṣo bhavatānayoḥ / jñātumicchāmyahaṃ ko 'tra gajaḥ ko vā narādhipaḥ // narp_1,49.77 // nidādha uvāca gajoyo 'yamadho brahmannuparyasyaiṣa bhūpatiḥ / vāhyavāhakasaṃbandhaṃ ko na jānāti vai dvija // narp_1,49.78 // ṛbhuruvāca brahmanyathāhaṃ jānīyāṃ tathā māmavabodhaya / adhaḥ sattvavibhāgaṃ kiṃ kiṃ corddhamabhidhīyate // narp_1,49.79 // brāhmaṇa uvāca ityuktvā sahasāruhya nidāghaḥ prāha taṃ ṛbhum / śrayatāṃ kathayāmyeṣa yanmāṃ tvaṃ paripṛcchasi // narp_1,49.80 // uparyahaṃ yathā rājā tvamadhaḥkuñjaro yathā / avabodhāya te brahmandṛṣṭānto darśito mayā // narp_1,49.81 // ṛbhuruvāca tvaṃ rājeva dvijaśreṣṭha sthito 'haṃ gajavadyadi / tadevaṃ tvaṃ samācakṣva katamastvamahaṃ tathā // narp_1,49.82 // brāhmaṇa uvāca ityuktaḥ satvarastasya caraṇāvabhivandya saḥ / nidādhaḥ prāha bhagavannācāryastvamṛbhurmam // narp_1,49.83 // nānyasyādvai vasaṃskārasaṃskṛtaṃ mānasaṃ tathā / yathācāryasya tena tvāṃ manye prāptamahaṃ gurum // narp_1,49.84 // ṛbhuruvāca tavopadeśadānāya pūrvaśuśrūṣaṇāttava / gurusnehādṛbhurnāmanidāghaṃ samupāgataḥ // narp_1,49.85 // tadetadupadiṣṭaṃ te saṃkṣepeṇa mahāmate / paramārthasārabhūtaṃ yattadadvaitamaśeṣataḥ // narp_1,49.86 // brāhmaṇa uvāca evamuktvā dadau vidyāṃ nidāghaṃ sa ṛbhurguruḥ / nidāgho 'pyupadeśena tenādvaitaparo 'bhavat // narp_1,49.87 // sarvabhūtānyabhedena dadṛśe sa tadātmanaḥ / tathā brahmatanau muktimavāca paramādvijaḥ // narp_1,49.88 // tathā tvamapi dharmajña tulyātmaripubāndhavaḥ / bhava sarvagataṃ jñānamātmānamavanīpate // narp_1,49.89 // sitanīlādibhedena yathaikaṃ dṛśyate nabhaḥ / bhrāntadṛṣṭibhirātmāpi tathaikaḥ sanpṛthak pṛthak // narp_1,49.90 // ekaḥ samastaṃ yadihāsti kiñcittadacyuto nāsti paraṃ tato 'nyat / so 'haṃ sa ca tvaṃ sa ca sarvametadātmāṃsvayaṃ bhātyapabhedamohaḥ // narp_1,49.91 // sanandana uvāca itīritastena sa rājavaryastatyāja bhedaṃ paramārthadṛṣṭiḥ / sa cāpi jātismaraṇāvabodastatraiva janmanyapavargamāpa // narp_1,49.92 // paramārthādhyātmametattubhyamuktaṃ munīśvara / brāhmaṇakṣatriyaviśāṃ śrortṛāṇāṃ cāpi muktidam // narp_1,49.93 // yathā pṛṣṭaṃ tvayā brahmaṃstathā te gaditaṃ mayā / brahmajñānamidaṃ śuddhaṃ kimanyatkathayāmi vai // narp_1,49.94 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvi.pā.ekonapañcāśattamodhyāyaḥ sūta uvāca śrutvā sanandanasyetthaṃ vacanaṃ nārado muniḥ / asaṃtuṣṭa iva prāha bhrātaraṃ taṃ sanandanam // narp_1,50.1 // nārada uvāca bhagavansarvamākhyātaṃ yatpṛṣṭaṃ bhavato mayā / tathāpi nātmā prīyeta śṛṇvanharikathāṃ muhuḥ // narp_1,50.2 // śrūyate vyāsaputrastu śukaḥ paramadharmavit / siddhiṃ sumahatīṃ prāpto nirviṇṇo 'vāntaraṃ bahiḥ // narp_1,50.3 // brahmanpuṃsastu vijñānaṃ mahatāṃ sevanaṃ vinā / na jāyate kathaṃ prāpto jñānaṃ vyāsātmajaḥ śiśuḥ // narp_1,50.4 // tasya janmarahasyaṃ me kamacāpyasya śṛṇvate / samākhyāhi mahābhāga mo7śāstrārthavidbhavān // narp_1,50.5 // sanandana uvāca śṛṇu viprapravakṣyāmi śukotpattiṃ samāsataḥ / yāṃ śrutvā brahmatattvajño jāyate mānavo mune // narp_1,50.6 // na hāyanairna palitairna vittena na bandhubhiḥ / ṛṣayaścakrire dharmaṃ yo 'nūcānaḥ sa no mahān // narp_1,50.7 // nārada uvāca anūcānaḥ kathaṃbrahmanpumānbhavati mānada / tanme karma samācakṣva śrotuṃ kautūhalaṃ mama // narp_1,50.8 // sanandana uvāca śṛṇu nārada vakṣyāmi hyanūcānasya lakṣaṇam / yajjñātvā sāṅgavedānāmabhijño jāyate naraḥ // narp_1,50.9 // śikṣā kalpo vyākaraṇaṃ niruktaṃ jyotiṣaṃ tathā / chandaḥśāstraṃ ṣaḍetāni vādāṅgāni vidurbudhāḥ // narp_1,50.10 // ṛgvedro 'tha yadurvedaḥ sāmavedo hyatharvaṇaḥ / vedāścatvāra evaite proktā dharmanirūpaṇe // narp_1,50.11 // sāṃgānvedānguroryastu samadhīte dvijottamaḥ / so 'nūcānaḥ prabhavati nānyathā granthakoṭibhiḥ // narp_1,50.12 // nārada uvāca aṅgānāṃ lakṣaṇaṃ brūhi vedānāṃ cāpi vistarāt / tvaṃmasmāsu mahāvijñaḥ sāṃgeṣveteṣu mānada // narp_1,50.13 // sanandana uvāca praśnabhāro 'yamatulastvayā mama kṛto dvija / saṃkṣepātkathayiṣyāmi sārameṣāṃ suniścitam // narp_1,50.14 // svaraḥ pradhānaḥ śikṣāyāṃ kīrttito munibhirdijaiḥ / vedānāṃ vedavidbhistu tacchṛṇuṣva vadāmi te // narp_1,50.15 // ārcikaṃ gāthikaṃ caiva sāmikaṃ ca svarāntaram / kṛtānte svaraśāstrāṇāṃ prayoktavya viśeṣataḥ // narp_1,50.16 // ekāntaraḥ svaro hyapsu gāthāsudvyantaraḥ svaraḥ / sāmasu tryantaraṃ vidyādetāvatsvarato 'ntaram // narp_1,50.17 // ṛksāmayajuraṅgāni ye yajñeṣu prayuñjate / avijñānāddhi śikṣāyāsteṣāṃ bhavati visvaraḥ // narp_1,50.18 // mantro hīnaḥ svarato varṇato vā mithyāprayukto na tamarthamāha / sa vāgvajro yajamānaṃ hirnāsti yathendraśatruḥ svarato 'parādhāt // narp_1,50.19 // uraḥ kaṇṭhaḥ śiraścaiva sthānāni trīṇi vāṅkye / savanānyāhuretāni sāma vāpyarddhatoṃ'taram // narp_1,50.20 // uraḥ saptavivāraṃ syāttathā kaṇṭhastathā śiraḥ / na ca śakto 'si vyaktastu tathā prāvacanā vidhiḥ // narp_1,50.21 // kaṭhakālāpavṛtteṣu taittirāhvarakeṣu ca / ṛgvede sāmavede ca vaktavyaḥ prathamaḥ svaraḥ // narp_1,50.22 // ṛgvedastu dvitīyena tṛtīyena ca vartate / uccamadhyamasaṃghātaḥ svaro bhavati pārthivaḥ // narp_1,50.23 // tṛtīya prathamakruṣṭā kurvantyāhvarakān svarān / dvitīyādyāstu madrāntāstaittirīyāścatuḥsvarān // narp_1,50.24 // prathamaśca dvitīyaśca tṛtīyo 'tha caturthakaḥ / mandraḥ kruṣṭo munīśvara etānkurvanti sāmagāḥ // narp_1,50.25 // dvitīyaprathamāvetau nāṇḍibhāllavinau svarau / tathā śātapathāvetau svarau vājasaneyinām // narp_1,50.26 // ete viśeṣataḥ proktāḥ svarā vai sārvavaidikāḥ / ityetañcaritaṃ sarvaṃ svarāṇāṃ sārvavaidikam // narp_1,50.27 // sāmavede tu vakṣyāmi svarāṇāṃ caritaṃ yathā / alpagranthaṃ prabhūtārthaṃ sāmavedāṅgamuttamam // narp_1,50.28 // tānarāgasvaragrāmamūrcchanānāṃ tu lakṣaṇam / pavitraṃ pāvanaṃ puṇyaṃ yathā tubhyaṃ prakīrtitam // narp_1,50.29 // śikṣāmāhurdvijātīnāmṛgyajuḥ sāmalakṣaṇam / sapta svarāsrayo grāmā mṛrchanāstvekaviṃśatiḥ // narp_1,50.30 // tānā ekonapañcāśadityetaḥsvaramaṇḍalam / ṣaṅjaśca ṛṣabhaścaiva gāndhāro madhyamastathā // narp_1,50.31 // pañcamo dhaivataścaivaṃ niṣādaḥ saptamaḥ svaraḥ / ṣaṅjamadhyamagāndhārāsrarayo grāmāḥ prakīrtitāḥ // narp_1,50.32 // bhūrllokājjāyate ṣaṅjo bhuvarlokāñca madhyamaḥ / svargābhrāñcaiva gāndhāro grāmasthānāni trīṇi hi // narp_1,50.33 // svarāṇāṃ ca viśeṣeṇa grāmarāgā iti smṛtāḥ / viṃśatirmadhyamagrāme ṣaṅjagrāme caturdaśa // narp_1,50.34 // tānānpaṃ cadaśecchanti gāndhāre sāmagāyinām / nadī viśālā sumukhī citrā citravatī mukhā // narp_1,50.35 // balā cāpyatha vijñeyā devānāṃ sapta mūrchanāḥ / āpyāyinī viśvabhṛtā candrā hemā kapardinī // narp_1,50.36 // maitrī ca bārhatī caiva pitṝṇāṃ sapta mūrchanāḥ / ṣaṅje tūttaramandrā syādṛṣabhe cābhirūhatā // narp_1,50.37 // aśvakrāntā tu gāndhāre tṛtīyā mūrcchanā smṛtā / madhyame khalu sauvīrā hṛṣikā pañcame svare // narp_1,50.38 // dhaivate cāpi vijñeyā mūrchanā tūttarā matā / niṣāde rajanīṃ vidyādṛṣīṇāṃ sapta mūrchanāḥ // narp_1,50.39 // upajīvanti gandharvā devānāṃ sapta mūrchanāḥ / pitṝṇāṃ mūrcchānāḥ sapta tathā yakṣā na saṃśayaḥ // narp_1,50.40 // ṛṣīṇāṃ mūrchanāḥ sapta yāstvimā laukikāḥ smṛtāḥ / ṣaṅjaḥ prīṇāti vai devānṛṣīnprīṇāti carṣabhaḥ // narp_1,50.41 // pitṝn prīṇāti gāndhāro gandharvānmadhyamaḥ svaraḥ / devānpitṝnṛṣīṃścaiva svaraḥ prīṇāti pañcamaḥ // narp_1,50.42 // yakṣānniṣādaḥ prīṇāti bhūtagrāmaṃ ca dhaivataḥ / gānasya tu daśavidhā guṇavṛttistu tadyathā // narp_1,50.43 // raktaṃ pūrṇamalaṅkṛtaṃ prasannaṃ vyaktaṃ vikruṣṭaṃ ślakṣṇaṃ samaṃ sukumāraṃ madhuramiti guṇāstatra raktaṃ nāma veṇuvīṇāsvarāṇāmekībhāvaṃ raktamityucyate pūrṇaṃ nāma svaraśrutipūraṇācchandaḥ pādākṣaraṃ saṃyogātpūrṇamityucyate alaṅkṛtaṃ nāmorasi śirasi kaṇṭhayuktamityalaṅkṛtaṃ prasannaṃ nāmāpagatāgadgadanirviśaṅkaṃ prasannamityucyate vyaktaṃ nāma padapadārthaprakṛtivikārāgamanopakṛttaddhitasamāsadhātunipātopasargasvaraliṅgaṃ vṛttivārttikavibhaktyarthavacanānāṃ samyagupapādanaṃ vyaktamityucyate vikruṣṭaṃ nāmoñcairuñcāritaṃ vyaktapadākṣaraṃ vikruṣṭamityucyate ślekṣṇaṃ nāma drutamavilaṃbitamuccanīcaplutasamāhārahelatālopanayādibhirupapādanābhiḥ ślakṣṇamityucyate samaṃ nāmāvāpanirvāpapradeśe pratyantarasthānānāṃ samāsaḥ samamityucyate sukumāraṃ nāma mṛdupadavarṇasvarakuhagaraṇayuktaṃ sukumāramityucyate madhuraṃ nāma svabhāvopanītalalitapadākṣaraguṇasamṛddhaṃ madhuramityucyate evametairdaśabhirguṇairyuktaṃ gānaṃ bhavati // 1// bavanti cātra ślokāḥ śaṅkitaṃ bhīṣaṇaṃ bhītamuddhuṣṭamanunāsikam / kākasvaraṃ mūrddhagataṃ tathā sthānavivarjitam // narp_1,50.44 // vistaraṃ virasaṃ caiva viśliṣṭaṃ viṣamāhatam / vyākulaṃ tālahīnaṃ ca gītidoṣāścaturdaśa // narp_1,50.45 // ācāryāḥ samamicchanti padacchedaṃ tu paṇḍitāḥ / sriyo madhuramicchanti vikruṣṭamitare janāḥ // narp_1,50.46 // padmapatraprabhaḥ ṣaṅja ṛṣabhaḥ śukapiñjaraḥ / kanakābhastu gāndhāro madhyamaḥ kundasannibhaḥ // narp_1,50.47 // pañcamastu bhavetkṛṣṇaḥ pītakaṃ dhaivataṃ viduḥ / niṣādaḥ sarvavarṇaḥ syādityetāḥ svaravarṇatāḥ // narp_1,50.48 // pacamo madhyamaḥ ṣaṅja ityete brāhmaṇāḥ smṛtāḥ / ṛṣabho dhaivataścāpītyetau vai kṣatriyāvubhau // narp_1,50.49 // gāndhāraśca niṣādaśca vaiśyāvarddhena vai smṛto / śūdratvaṃ vidhinārddhena patitatvānna saṃśayaḥ // narp_1,50.50 // ṛṣabho mūrchitavarjito dhaivatasahitaśca pañcamo yatra / nipatati madhyamarāge sa niṣādaṃ ṣāṅjavaṃ vidyāt // narp_1,50.51 // yadi pañcamo viramate gāndhāraścāntarasvaro bhavati / ṛṣabho niṣādasahitastaṃ pañcamamīdṛśaṃ vidyāt // narp_1,50.52 // gāndhārasyādhipatyena niṣādasya gatāgataiḥ / dhaivatasya ca daurbalyānmadhyamagrāma ucyate // narp_1,50.53 // īṣatpṛṣṭo niṣādastu gāndhāraścādhiko bhavet / dhaivataḥ kaṃpito yatra sa ṣaṅgayāma īritaḥ // narp_1,50.54 // antarasvarasaṃyuktaḥ kākaliryatra dṛśyate / taṃ tu sādhāritaṃ vidyātpañcamasthaṃ tu kaiśikam // narp_1,50.55 // kaiśikaṃ bhāvayitvā tu svaraiḥ sarvaiḥ samantataḥ / yasmā ttu madhyame nyāsastasmātkaiśikamadhyamaḥ // narp_1,50.56 // kākalirdṛśyate yatra prādhānyaṃ pañcamasya tu / kaśyapaḥ kaiśikaṃ prāha madhyamagrāmasaṃbhavam // narp_1,50.57 // geti geyaṃ viduḥ prājñā dheti kārupravādanam / veti vādyasya saṃjñeyaṃ gandharvasya prarocanam // narp_1,50.58 // yaḥ sāmagānāṃ prathamaḥ sa veṇormadhyamaḥ svaraḥ / yo dvitīyaḥ sa gāndhārastṛtīyastvṛṣabhaḥ smṛtaḥ // narp_1,50.59 // caturthaḥ ṣaṅja ityāhuḥ pañcamo dhaivato bhavet / ṣaṣṭho niṣādo vijñeyaḥ saptamaḥ pañcamaḥ smṛtaḥ // narp_1,50.60 // ṣaṅjaṃ mayūro vadati gāvo raṃbhanti carṣabham / ajāvike tu gāndhāraṃ kraiñco vadati madhyamam // narp_1,50.61 // puṣpasādhāraṇe kāle kokilā vakti pañcamam / aśvastu dhaivataṃ vakti niṣaādaṃ vakti kuñjaraḥ // narp_1,50.62 // kaṇṭhāduttiṣṭate ṣaṅjaḥ śirasastvṛṣabhaḥ smṛtaḥ / gāndhārastvanunāsikya uraso madhyamaḥ svaraḥ // narp_1,50.63 // urasaḥ śirasaḥ kaṇṭhādutthitaḥ pañcamaḥ svaraḥ / lalāṭāddhaivataṃ vidyānniṣādaṃ sarvasandhijam // narp_1,50.64 // nāsā kaṇṭhamurastālujihvādatāṃśca saṃśritaḥ / ṣaṅbhiḥ saṃ jāyate yasmāttasmātṣaṅja iti smṛtaḥ // narp_1,50.65 // vāyuḥ samutthito nābheḥ kaṇṭhaśīrṣasamāhataḥ / nardatyṛṣabhavadyasmāttasmādṛṣerbha ucyate // narp_1,50.66 // vāyuḥ samutthito nābheḥ kaṇṭhaśīrṣasamāhataḥ / vāti gandhavahaḥ puṇyo gāndhārastena hetunā // narp_1,50.67 // vāyuḥ samutthito nābherurau hṛdi samāhataḥ / nābhiprāpto madhyavartī madhyamatvaṃ samarśnute // narp_1,50.68 // vāyuḥ samutthito nābherurohṛtkaṇṭhakāhṛtaḥ / pañcasthānotthitasyāsya pañcamatvaṃ vidhīyate // narp_1,50.69 // dhaivataṃ ca niṣādaṃ ca varjayitvā tu tāvubhau / śeṣānpañca svarāṃstvanye pañcasthānotthitānviduḥ // narp_1,50.70 // pañcasthānasthitatvena sarvasthānāni dhāryate / agnigītasvaraḥ ṣaṅja ṛṣabho brahmaṇocyate // narp_1,50.71 // somena gīto gāndhāro viṣṇunā madhyamaḥ svaraḥ / pañcamastu svaro gītastvayaiveti nidhāraya // narp_1,50.72 // dhaivataśca niṣādaśca gītau tuṃburuṇā svarau / ādyaṃsya daivataṃ brahmā ṣaṅjasyāpyucyate budhaiḥ // narp_1,50.73 // tīkṣṇadīptaprakāśatvādṛṣabhasya hutāśanaḥ / gāvaḥ praṇīte tuṣyanti gāndhārastena hetunā // narp_1,50.74 // śrutvā caivopatiṣṭanti saurabheyā na saṃśayaḥ / somastu pañcamasyāpi daivataṃ brahmarādrasmṛtam // narp_1,50.75 // nihrāso yasya vṛddhiśca grāmamāsādya somavat / atisaṃdhīyate yasmādetānpūrvotthitānsvarān // narp_1,50.76 // tasmādasya svarasyāpi dhaivatatvaṃ vidhīyate / niṣīdanti svarā yasmānniṣādastena hetunā // narp_1,50.77 // sarvāṃścābhibhavatyeṣa yadādityo 'sya daivatam // narp_1,50.78 //dāravī gātravīṇā ca dve vīṇe gānajātiṣu // narp_1,50.79 // sāmanī gātravīṇā tu tasyāstvaṃ śṛṇu lakṣaṇam / gātravīṇā tu sā proktā yasyāṃ gāyanti sāmaṅgāḥ // narp_1,50.80 // svaravyañjanasaṃyuktā aṅgulyaṅguṣṭarañjitā / hastau tu saṃyatau dhāryauṃ jānubhyāmuparisthitau // narp_1,50.81 // guroranukṛtiṃ kuryādyathānyā na matirbhavet / praṇavaṃ prākprayuñjīta vyāhṛtīstadanantaram // narp_1,50.82 // sāvitrīṃ cānuvacanaṃ tato vai gānamārabhet / prasārya cāṅgulīḥ sarvā ropayetsvaramaṇḍalam // narp_1,50.83 // na cāṅgulībhiraṅguṣṭamaṅguṣṭenāgulīḥ spṛśet / viralā nāṅgulīḥ kuryānmūle caitāṃ na saṃspṛśet // narp_1,50.84 // aṅguṣṭhāgreṇa tā nityaṃ madhyame parvaṇi spṛśet / mātrādvimātravṛddhānāṃ vibhāgārthe vibhāgavit // narp_1,50.85 // aṅgulībhirdvimātraṃ tu pāṇeḥ savyasya darśayet / trirekhā yasya dṛśyate siddhiṃ tatra vinirdiśet // narp_1,50.86 // sa parva iti vijñeyaḥ śeṣamantaramantaram / parvāntaraṃ sāmasu ca ṛkṣu kuryāttilāntaram // narp_1,50.87 // svarānmadhyamaparvasu suniviṣṭaṃ niveśayet / na cātra kaṃpayetkiñcidaṅgasyāvayavaṃ budhaḥ // narp_1,50.88 // adhastanaṃ mṛdaṃ nyasya hastamātre yathākramam / abhramadhye yathā vidyudṛśyate maṇisūtravat // narp_1,50.89 // pṛṣacchedavivṛttīnāṃ yathā bāleṣukartarī / kūrmo 'gāni ca saṃhṛtya cetodṛṣṭiṃ diśanmanaḥ // narp_1,50.90 // svasthaḥ praśānto nirbhīko varṇānuñcārayedbudhaḥ / nāsikāyāstu pūrveṇa hastaṃ gokarṇavaddharet // narp_1,50.91 // niveśya dṛṣṭiṃ hastāgre śāstrārthamanucintayet / samyakpracārayedvākyaṃ hastena ca mukhena ca // narp_1,50.92 // yathaivoccārayedvarṇāṃstathaivaināṃ samāpayet / nātyāhanyānna nirhaṇyānna pragāyenna kaṃpayet // narp_1,50.93 // samaṃ sāmāni gāyeta vyomni svena gātiryathā / yathā sucaratāṃ mārgo mīnānāṃ nopalabhyate // narp_1,50.94 // ākāśe vā vihṝṅgānāṃ tadvatsvaragatā śrutiḥ / yathā dadhini sarpiḥ syātkāṣṭastho vā yathānalaḥ // narp_1,50.95 // prayatnenopalabhyeta tadvatsvaragatā śrutiḥ / svarātsvarasya saṃkrāmaṃsvarasaṃdhimanulbaṇam // narp_1,50.96 // avicchinnaṃ samaṃ kuryātsūkṣmacchāyātapopamam / anāgatamatikrāntaṃ vicchinnaṃ viṣamāhatam // narp_1,50.97 // tanvantamasthitāntaṃ ca varjayetkarṣaṇaṃ budhaḥ / svaraḥ sthānāccyuto yastu svaṃ sthānamativartate // narp_1,50.98 // vistaraṃ sāmagā brūyurviraktamiti vīṇinaḥ / abhyāsārthe drutāṃ vṛttiṃ prayogārthe tu madhyamām // narp_1,50.99 // śiṣyaṇāmupadeśārthaṃ kuryādvṛttiṃ vilaṃbitām / gṛhītagrantha evaṃ tu granthoñcāraṇaśaikṣakān // narp_1,50.100 // haste nādhyāpayecchiṣyān śaikṣeṇa vidhinā dvijaḥ / kruṣṭasya mūrddhani sthānaṃ lalāṭe prathamasya tu // narp_1,50.101 // bhruvormadhya dvitīyasya tṛtīyasya tu karṇayoḥ / kaṇṭhasthānaṃ caturthasya mandrasya rasanocyate // narp_1,50.102 // atisvarasya nīcasya hṛdi sthānaṃ vidhīyate / aṅguṣṭasyottame vruṣṭo hyaṅguṣṭaṃ prathamaḥ svaraḥ // narp_1,50.103 // pradeśinyāṃ tu gāndhāra ṛṣabhastadanantaram / anāmikāyāṃ ṣaṅgastu kaniṣṭāyāṃ tu dhaivataḥ // narp_1,50.104 // tasyādhastāñca yonyāstu niṣādaṃ tatra nirdiśet / aparvatvādamadhyatvā davyayatvāñca nityaśaḥ // narp_1,50.105 // mandro hi mandībhūtastu parisvāra iti smṛtaḥ / kruṣṭena devā jīvanti prathamena tu mānuṣāḥ // narp_1,50.106 // paśavastu dvitīyena gandharvāpsarasastvanu / andhajāḥ pitaraścaiva caturthasvarajīvinaḥ // narp_1,50.107 // mandratvenopajīvanti piśācāsurarākṣasāḥ / atisvareṇa nīcena jagatsthāvarajaṅgamāḥ // narp_1,50.108 // sarvāṇi khalu bhūtāni dhāryante sāmikaiḥ svaraiḥ / dīptāyatākaruṇānāṃ mṛdumadhyamayostathā // narp_1,50.109 // śrutīnāṃ yo viśeṣajño na sa ācārya ucyate / dīptā mandre dvitīya ca pracaturthe tathaiva ca // narp_1,50.110 // atisvare tṛtīye ca kruṣṭe tu karuṇā śrutiḥ / śrutayo yā dvitīyasya mṛdumadhyāyatāḥ smṛtāḥ // narp_1,50.111 // tāsāmapi tu vakṣyāmi lakṣaṇāni pṛthak pṛthak / āyatātvaṃ bhavennīce mṛdutā tu viparyaye // narp_1,50.112 // sve svare madhyamātvaṃ tu tatsamīkṣya prayojayet / dvitīye viratā yā tu kruṣṭaśca parato bhavet // narp_1,50.113 // dīptāṃ tāṃ tu vijānīyātprāthamyena mṛduḥ smṛtaḥ / atraiva viratā yā tu caturthena pravartate // narp_1,50.114 // tathā mandre bhaveddīptā sāmnaścaiva samāpane / nātitāraśrutiṃ kuryātsvarayornāpi cāntare // narp_1,50.115 // taṃ ca hrasve ca dīrghe ca na cāpi ghuṭisajñake / dvividhā gatiḥ padāntasthitasaṃdhiḥ sahoṣmabhiḥ // narp_1,50.116 // sthāneṣu pañcasveteṣu vijñeya ghuṭisaṃjñakam / svarāntarāviratāni hrasvadīrghaghuṭāni ca // narp_1,50.117 // sthitisthāneṣvaśeṣāṇi śrutivatsvarato vadet / dīptāmudātte jānīyāddīptāṃ ca svarite viduḥ // narp_1,50.118 // anudātte mṛdurjñeyā gandharvāḥ śrutisaṃpade / udāttaścānudāttaśca svaritapracite tathā // narp_1,50.119 // nighātaśceti vijñeyaḥ svarabhedaśca pañcadhā / ata ūrdhvaṃ pravakṣyāmi ācikasya svaratrayam // narp_1,50.120 // udāttaścānudāttaśca tṛtīyaḥ svaritaḥ svaraḥ / ya evodātta ityuktaḥ sa eva svaritātparaḥ // narp_1,50.121 // pracayaḥ procyate tajjñairna cātrānyatsvarāntaram / varṇasvaro 'tītasvaraḥ svarito dvividhaḥ smṛtaḥ // narp_1,50.122 // mātriko varṇa evaṃ tu dīrghastūñcaritādanu / sa tu saptavidho jñeyaḥ svaraḥ pratyayadarśanāt // narp_1,50.123 // padena tu sa vijñeyo bhavedyo yatra yādṛśaḥ / saptasvarānprayuñjīta dakṣiṇaṃ śravaṇaṃ prati // narp_1,50.124 // ācāryairvihitaṃ śāstraṃ putraśiṣyahitaiṣibhiḥ / uccāduñcataraṃ nāsti nīcānnīcataraṃ tathā // narp_1,50.125 // vaisvaryasvārasaṃjñāyāṃ kiṃsthānaḥ svāra ucyate / uccanīcasya yanmadhye sādhāraṇamiti śrutiḥ // narp_1,50.126 // taṃ svāraṃ svārasaṃjñāyāṃ pratijānanti śaikṣikāḥ / udātte niṣādagāndhārāvanudātteṃ ṛṣabhadhaivato // narp_1,50.127 // svaritaprabhavā hyete ṣaṅjamadhyamapañcamāḥ / yatra kakhaparā ūṣmā jihvāmūlaprayojanāḥ // narp_1,50.128 // tānapyājñāpayenmātrāprakṛtyaiva tu sā kalā / jātyaḥ kṣaipro 'bhinihita stairavyañjana eva ca // narp_1,50.129 // tirovirāmaḥ praśliṣṭo 'pādavṛttaśca saptamaḥ / svarāṇāmahameteṣāṃ pṛthagvakṣyāmi lakṣaṇam // narp_1,50.130 // uddiṣṭānāṃ tathā nyāyamudāharaṇameva ca / sapakāraṃ savaṃ vāpi hyakṣaraṃ svaritaṃ bhavet // narp_1,50.131 // na codāttaṃ puro yasya jātyaḥ svāraḥ sa ucyate / iuvarṇo yadodāttāvāpadyete pavau kvacit // narp_1,50.132 // anudāttaṃ pratyaye tu vidyātkṣaiprasya lakṣaṇam / eo ābhyāmudāttābhyāmakāro nihitaśca yaḥ // narp_1,50.133 // akāro yatra luṃpati tamabhinihitaṃ viduḥ / udāttapūrve yatkiñcicchandasi svaritaṃ bhavet // narp_1,50.134 // eṣa sarvabahusvārastairavyañjana ucyate / avagrahātparaṃ yatra svaritaṃ syādanantaram // narp_1,50.135 // tirovirāmaṃ taṃ vidyādudātto yadyavagrahaḥ / ikāraṃ yatra paśyeyurikāreṇaiva saṃyutam // narp_1,50.136 // udāttamanudāttena praśliṣṭaṃ taṃ vicāraya / svare cetsvaritaṃ yatra vivṛtā yatra saṃhitā // narp_1,50.137 // etatpādāntavṛttasya lakṣaṇaṃ śāstranoditam / tānyaḥ svāraḥ sa jātyena śrutyagre kṣaipra ucyate // narp_1,50.138 // te manvatābhinitastairavyañjana ūtaye / tirovirāmo viṣkaṣite praśliṣṭo hīīgovarṇaḥ // narp_1,50.139 // pādavṛttaḥ kandavidesvarāḥ saptaivamādayaḥ / uñcādekākṣarātpūrvātsvaraṃ yadyadihākṣaram // narp_1,50.140 // svārāṇāṃ jātyavarjānāmeṣā prakṛtirucyate / catvārastvāditaḥ svārāḥ kaṃṣaṃpuṃśphutiśāstrataḥ // narp_1,50.141 // udātte caikanīce vā juhvo 'gnistannidarśanam / ikārānte pade pūrva ukāre parataḥ sthite // narp_1,50.142 // hrasvaṃ kaṃpaṃ vijānīyānmedhāvī nātra saṃśayaḥ / ikārānte pade caivokāradvayaṃ pare pade // narp_1,50.143 // dīrghaṃ kaṃpaṃ vijānīyācchāgdhūṣviti nidarśanam / trayo dīrghāstu vijñeyā ye ca saṃdhyakṣareṣu vai // narp_1,50.144 // manyā yathā na indrābhyāṃ śeṣā hrasvāḥ prakīrtitāḥ / anekānāmudāttānāmanudāttaḥ pratyayo yadi // narp_1,50.145 // śivakaṃpaṃ vijānīyādudāttaḥ pratyayo yadi / yatra dviprabhṛtīni syurudāttānyakṣarāṇi tu // narp_1,50.146 // nīcaṃ voñcaṃ ca paratastatrodāttaṃ vidurbudhāḥ / na rephe vā hakāre vā dvirbhāvo jāyate kvacit // narp_1,50.147 // na ca vargadvitīyeṣu na caturthe kadācana / caturthaṃ tu tṛtīyena dvitīyaḥ prathamena tu // narp_1,50.148 // ādyamantyaṃ ca madhyaṃ ca svārākṣareṇa pīḍayet / anantyaśca bhavetpūrvo hyantaśca parato yadi // narp_1,50.149 // tatra madhye yamastiṣṭhetsvavarṇaḥ pūrvavaṇayoḥ / vargāntyān śaṣasaiḥ sārddhamantasthairvāpi saṃyutān // narp_1,50.150 // dṛṣṭvā yamā nivartante adeśikamivādhvagāḥ / tṛtīyaśca caturthaśca caturthādiparaṃ padam // narp_1,50.151 // dvau tṛtīyau hakāraśca hakārādiparaṃ padam / anusvāropadhāmūlā tān kvacitkramataḥ param // narp_1,50.152 // rahapūrvasaṃyute cāpyuttaraṃ kramate 'kṣaram / saṃyogo yatra dṛśyeta rvyañjanaṃ virate pade // narp_1,50.153 // pūrvāṅgamāditaḥ kṛtvā parāṅgādau niveśayet / saṃyoge svaritaṃ yatra udvātaḥ pratanaṃ tathā // narp_1,50.154 // pūrvāṅgaṃ tadvijānīyādyenāraṃbhaḥ paraṃ hi tat / saṃyogāttu vijānīyātparaṃ saṃyoganāyakam // narp_1,50.155 // saṃyuktasya tu varṇasya tatparaṃ pūrvamakṣaram / anusvāraḥ padāntaśca kramajaṃ pratyaye svake // narp_1,50.156 // svarabhaktistathārephaḥ pūrvapūrvāṅgamucyate / pādādau cāpādādau saṃyogāvagraheṣu ca // narp_1,50.157 // yaśabda iti vijñeyo yo 'nyaḥsaya iti smṛtaḥ / pādādāvapyavicchedesaṃyogānte ca tiṣṭatām // narp_1,50.158 // varjayitvā rahapāṇāmupādeśaḥ pradṛśyate / svasaṃyukto gururjñeyaḥ sānusvārā grimaḥ sphuṭaḥ / aṇuśeṣo hrigo vāpi yugalādiravisphuṭaḥ // narp_1,50.159 // yadudāttamudāttaṃ tadyatsvaritaṃ tatpade bhavati / yannīcaṃ nīcameva tadyatpracayasthaṃ tadapi nīcam // narp_1,50.160 // agniḥ suto mitramidaṃ tathā vayamayāvahāḥ / priyaṃ dūtaṃ ghṛtaṃ cittamatiśabdastu nīcataḥ // narp_1,50.161 // akveṣveva suteṣveva yajñeṣu kalaśeṣu ca / śateṣu sapavitreṣu nīcāduñcāryate śrutiḥ // narp_1,50.162 // hārivaruṇavareṇyeṣu dhārāpuruṣeṣu svaratirephaḥ / viśvānaronakāraśca śeṣāstusvaritā narāḥ // narp_1,50.163 // dvau varuṇau vasvarata uduttamantvaṃ varuṇadhāra caurudhārāmurudhāresvadohate / mātrikaṃ vā dvimātraṃ vā svaryate yadihākṣaram / tasyāditor'ddhamātraṃ vai śeṣaṃ tu parato bhavet / adīrghaṃ dīrghavatkuryāddvisvaraṃ yatprayujyate // narp_1,50.164 // kaṃpotsvaritābhigītaṃ hrasvakarṣaṇameva ca / nimeṣakālo mātrā syādvidyutkāleti cāpare // narp_1,50.165 // ṛksvarā tulyayogā vā kaiścidevamudīryate // narp_1,50.166 // samāse 'vagrahaṃ kuryātpadaṃ cātrānusaṃhitam / yetīkṣarādikaraṇaṃ padāntasyeti taṃ viduḥ // narp_1,50.167 // (sarvatra mitraputrasakhiśabdā ahiśatakratoravagrāhyāḥ / ādityaviprajātavedāśca satpatigopativṛtrahāsamudrāśca / svarayupuvodevayavaścāritaṃ devatātape ) cikitiśca dhacaiva nāvagṛhṇanti paṇḍitāḥ / vivṛtayaścatasro vai vijñeyā iti me matam // narp_1,50.168 // akṣarāṇāṃ niyogena tāsāṃ nāmāni me śṛṇu / hrasvādivatsānusṛtā vatsānusāriṇī cāgre // narp_1,50.169 // pākavatyubhayorhrasvā dīrghā vṛddhā pipīlikāḥ / catasṛṇāṃ vivṛtīnā mantaraṃ mātrikaṃ bhavet // narp_1,50.170 // arddhamātrikamanyeṣāmanyeṣāmaṇumātrikam // narp_1,50.171 // āpadyate makāro rephoṣmasu pratyaye 'pyanusvāram / paveṣu parasavarṇaṃ sparśeṣu cottamāpatim // narp_1,50.172 // nakārānte padā pūrve svare ca parataḥ sthite / akāraṃ raktamityāhustakāreṇa tu rajyate // narp_1,50.173 // nakārānte pade pūrve vyañjanaiśca yavohiṣu / arddhamātrā tu pūrvasya rajyate tvaṇumātrayā // narp_1,50.174 // nakārasvarasaṃyuktaścaturyukto vidhīyate / repho raṅgaśca lopaśca sānusvaro 'pi vā kvacit // narp_1,50.175 // hṛdayāduttiṣṭateraṅgaḥ kāṃsyena tu samanvitaḥ / mṛduścaiva dvimātraśca dadhanvāṃ iti nidarśanam // narp_1,50.176 // yathā saurāṣṭrikā nārī arāṃ ityabhibhāṣate / evaṃ raṅgaḥ prayoktavyo nāradaitanmataṃ mama // narp_1,50.177 // svarā gaḍadabāścaiva ṅaṇanamāḥ sahoṣmabhiḥ / caturṇāṃ padajātīnāṃ padāntā daśa kīrtitāḥ // narp_1,50.178 // svara uccaḥ svaro nīcaḥ svaraḥ svarita eva ca / vyañjanā na tu vartante yatra tiṣṭati sa svaraḥ // narp_1,50.179 // svarapradhānaṃ traisvaryamācāryāḥ pratijānate / maṇivadvyañjanaṃ vidyātsūtra vañca svaraṃ viduḥ // narp_1,50.180 // durbalasya yathā rāṣṭraṃ harate balavānnṛpaḥ / durbalaṃ vyajanaṃ tadvaddhareta balavānsvaraḥ // narp_1,50.181 // ubhāvaśca vivṛttiśca śaṣasārepha eva ca / jihvāmūlamupadhmā ca gatiraṣṭavidhoṣmaṇaḥ // narp_1,50.182 // svarapratyayāvivṛtiḥ saṃhitāyāṃ tu yā bhavet / visargastatra mantavyaratālavyaścātra jāyate // narp_1,50.183 // saṃdhyakṣare pare saṃdhau prāptasuptau yavau yadi / vyañjanākhyā vivṛttistu svarākhyā pratisaṃhitā // narp_1,50.184 // ūṣmāntaṃ virate yatra saṃbhāvo bhavati kvacit / vivṛttiryā bhavettatra svarākhyāṃ tāṃ vinirddiśet // narp_1,50.185 // yadyobhāvaprasaṃdhānamṛkārādiparaṃ padam / svarāntaṃ tādṛśaṃ vidyādyadanyavdyaktamūṣmaṇaḥ // narp_1,50.186 // prathamā uttamāścaiva padānteṣu yadi sthitāḥ / dvitīyaṃ sthānamāpannāḥ śaṣasapratyayā yadi // narp_1,50.187 // prathamānūṣmasaṃyuktān dvitīyāniva darśayet / na caitānpratijānīyādyathā matsyaḥ kṣuropsarāḥ // narp_1,50.188 // chandomānaṃ ca vṛttaṃ ca pādasthānaṃ trikāraṇam / ṛcaḥ svacchandavṛttāstu pādāstvakṣaramānataḥ // narp_1,50.189 // ṛgvaryyān svarabhaktiṃ ca chandomānena nirddiśet / pratyayeta sahārephamimīte svarabhaktayā // narp_1,50.190 // ṛvarṇe tu pṛthagrephaḥ pratyayastu vṛthā bhaveta / vidyāllaghumṛkāraṃ tu yadi tūṣmāṇasaṃyutaḥ // narp_1,50.191 // ūṣmaṇaiva hi saṃyukta ṛkāro yatra pīḍyate / guruvarṇaḥ sa vijñeyastṛcaṃ cātra nidarśanam // narp_1,50.192 // ṛṣabhaṃ ca gṛhītaṃ ca bṛhaspatiṃ pṛthivyāṃ ca / nirṛtipañcamā hyatra ṛkārā nātra saṃśayaḥ // narp_1,50.193 // śaṣasaha rādau rephaḥ sparabhaktirjāyate dvipadasaṃdhau / iuvarṇābhyāṃ hīnā kvacidekapadākramaviyuktā // narp_1,50.194 // svarabhaktirdvidhā proktāṛkāre repha eva ca / svarodā vyañjanodā ca vihitākṣaracintakaiḥ // narp_1,50.195 // śaṣaseṣu svarodayāṃ hakāre vyañjanodayām / śaṣaseṣu vivṛtāṃ tu hakāre saṃvṛtāṃ viduḥ // narp_1,50.196 // svarabhaktiṃ prayuñjāna srīndoṣānparivarjayet / ikāraṃ cāpyukāraṃ grastadoṣaṃ tathaiva ca // narp_1,50.197 // saṃyogaparaṃ chaparaṃ visarjanīyaṃ dvimātrakaṃ caiva / atha sāntika ca naṅmasānusvāraṃ ghuṭataṃ ca // narp_1,50.198 // yasyāḥ pādaḥ prathamo dvādaśamātrastathā tṛtīyo 'pi / aṣṭādaśo dvitīyaḥ samāpannaḥ pañcadaśamātraḥ / yasyā lakṣaṇamuktaṃ yā tvanyā sā smṛtā vipulā // narp_1,50.199 // akṣarāṇāṃ laghuhrasvamasaṃyogaparaṃ yadi / tatsaṃyogottaraṃ vidyādgurudārghākṣarāṇi tu // narp_1,50.200 // vivṛttir yatra dṛśyate svārasyaivāgrataḥ sthitaḥ // narp_1,50.201 // gurusvāraḥ savijñeyaḥ kṣaiprastatra na vidyate //a aṣṭaprakāraṃ vijñeyaṃ padānāṃ svaralakṣaṇam // narp_1,50.202 // anto dāttamādyudāttamudāttamanudāttaṃ nīcasvaritam / madhyodāttaṃ svaritaṃ dvirudāttamityetā aṣṭau padasaṃjñāḥ // narp_1,50.203 // agniḥ somaḥ pravo vīryaṃ haviṣā svarvanaspatiḥ / antarmadhyamayotāmyudamanunipātya ādyātsvaritamupasarge dvirnnīcamākhyāta iti svaritātparāṇi yāni syurddhārāpakṣarāṇi tu / sarvāṇi pracayasthānyupodāttaṃ nihanyate // narp_1,50.204 // pracayo yatra dṛśyeta tatra hanyātsvaraṃ budhaḥ / svaritaḥ kevalo yatra mṛdustatra nipātayet // narp_1,50.205 // pañcavidhamācāryakaṃ nāma sukhaṃ nyāsaḥ karaṇaṃ pratijñoccāraṇā / atrocyate śreyaḥ khalu vaiśyāḥ pratijñātoccāraṇā yasya kasyacidvarṇasya karaṇaṃ nopalabhyate pratijñā tatra voḍhavyākaraṇaṃ hi tadātmakam // narp_1,50.206 // tuṃburubhavadviśiṣṭaviśvāvasvādayaśca gandharvāḥ / sāmasu nibhṛtaṃ karaṇaṃ svarasaukṣmyānnaiva jānīyuḥ // narp_1,50.207 // kaukṣeyāgniṃ sadā rakṣedaśrīpādarśanaṃ hetum / jīrṇo hāraḥ prabuddhaḥ khalūṣasinbrahma cintayet // narp_1,50.208 // śaradviṣuvatotītāduṣasyutthānamiṣyate / yāvadvāsaṃtikī rātrirmadhyamā paryupasthitā // narp_1,50.209 // āmrapālāśabilvānāmapāmārgaśirīṣayoḥ / vāgyataḥ prātarutthāya bhakṣayeddvatadhāvanam // narp_1,50.210 // khādiraśca kadambaśca karavīrakarañjayoḥ / sarve kaṇṭakinaḥ puṇyāḥ kṣīriṇaśca yaśasvinaḥ // narp_1,50.211 // tenāsya karaṇe saukṣmyaṃ mādhuryaṃ copa jāyate / varṇāṃśca kurute samyakprācīnaudavatiryathā // narp_1,50.212 // triphalāṃ lavaṇākhyena bhakṣayecchiṣaayakaḥ sadā / agnimedhājananyeṣā svaravarṇakarī tathā // narp_1,50.213 // kṛtvā cāvaśyakāndharmāñjāṭharaṃ paryupāsya ca / pītvā madhuṃ ghṛtaṃ caiva śucirbhūtvā tato vadet // narp_1,50.214 // mandreṇopakrametpūrvaṃ sarvaśākhāsvayaṃ vidhiḥ / saptamantrānatikramya yatheṣṭāṃ vācamutsṛjet // narp_1,50.215 // na tāṃ samīrayedvācaṃ na prāṇamuparodhayet / prāṇānāmuparodhena vaisvaryaṃ copajāyate / svaravyaṇḍajanamādhuryaṃ lupyate nātra saṃśayaḥ // narp_1,50.216 // kutīrthādāgataṃ dagdhamapavarṇaiśca bhakṣitam // narp_1,50.217 //na tasya parimokṣo 'sti pāpāheriva kilbiṣāt // narp_1,50.217 // sutīrthādāgataṃ jagdhuṃ svāmnātaṃ supratiṣṭitam / susvareṇa svavakreṇa prayuktaṃ brahma rājati // narp_1,50.218 // na takālo na laṃboṣṭo na ca sarvānunāsikaḥ // narp_1,50.218 //gadgado baddhajihvaśca prayogānvaktumarhati // narp_1,50.219 // ekacitto niruddhāntaḥ snāto gānavivarjjitaḥ / sa tu varṇānprayuñjīta detoṣṭhaṃ yasya śobhanam // narp_1,50.220 // pañcavidyāṃ na gṛhṇanti caṇḍā stabdhāśca ye narāḥ / alasāśca sarogāśca yeṣāṃ ca visṛtaṃ manaḥ // narp_1,50.221 // śanairvidyāṃ śanairarthānārohetparvataṃ śanaiḥ / śanairadhvasu varteta yojanānna paraṃ vrajet // narp_1,50.222 // yojanānāṃ sahasraṃ tu śanairyāti pipīlikā / agacchanvainateyo 'pi padamekaṃ na gacchati // narp_1,50.223 // nahi pāpahatā vāṇī prayogānvaktumarhati / badhirasyeva jalpasya vidagdhā vāmalocanā // narp_1,50.224 // upāṃśucaritaṃ caiva yo 'dhīte vitrasanniva / api rūpasahasreṣu saṃdeheṣveva vartate // narp_1,50.225 // pustakapratyayādhītaṃ nādhītaṃ gurusannidhau / rājate na sabhāmadhyejāragarbheva kāminī // narp_1,50.226 // añjanasya kṣayaṃ dṛṣṭvā valmīkasya tu saṃcayam / avandhyaṃ divasaṃ kuryāddānādhyayanakarmasu // narp_1,50.227 // yatkīṭaiḥ pāṃśubhiḥ ślakṣṇairvalmīkaḥ kriyate mahān / na tatra balasāmarthyamudyogasgatatra kāraṇam // narp_1,50.228 // sahasraguṇitā vidyā śataśaḥ parikīrtitā / āgamiṣyati jihvāgre sthalānnimnamivodakam // narp_1,50.229 // hayanāmiva jātyānāmarddharātrārddhaśāyinām / nahi vādyārthināṃ nidrā ciraṃ netreṣu tiṣṭati // narp_1,50.230 // na bhojanabilaṃvī syānna ca nārīnivandhanaḥ / samudramapi vidyārthī vrajedgaruḍahaṃsavat // narp_1,50.231 // ahiriva gaṇādbhitaḥ sāhityānnarakādiva / rākṣasībhya iva sribhyaḥ sa vidyāmadhigacchati // narp_1,50.232 // na śaṭhāḥ prānpuvantyarthānna klibā na ca māninaḥ / na ca lokaravā dīnā na ca svasvapratīkṣakāḥ // narp_1,50.233 // yathā khananankhanitreṇa bhūpalaṃ vāri vindati / evaṃ gurugatāṃ vidyāṃ śūśrūṣuradhigacchati // narp_1,50.234 // guruśuśrūṣayā vidyā puṣkalena dhanena vā / athavā vidyayā vidyā hyanyathā nopapadyate // narp_1,50.235 // śuśrūṣārahitā vidyā yadyapi medhāguṇaiḥ samupayāti / vandhyeva yauvanavatī na tasya sāphalyavati bhavati // narp_1,50.236 // iti diṅmātramuddiṣṭaṃ śikṣāgranthaṃ mayā tava / jñātvā vedāṅgamādyaṃ tu brahmabhūyāya kalpate // narp_1,50.237 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvitīyapāde pañcāśattamo 'dhyāyaḥ athātaḥ saṃpravakṣyāmi kalpagranthaṃ munīśvarara / yasya vijñānamātreṇa syātkarmakuśalo naraḥ // narp_1,51.1 // nakṣatrakalpo vedānāṃ saṃhitānāṃ tathaiva ca / caturthaḥ syādāṅgirasaḥ śāntikalpaśca pañcamaḥ // narp_1,51.2 // nakṣatrādhīśvarākhyānaṃ vistareṇa yathātatham / nakṣatrakalpe nirdiṣṭaṃ jñātavyaṃ tadihāpi ca // narp_1,51.3 // vedakalpe vidhānaṃ tu ṛgādī nāṃ munīśvara / dharmārthakāmamokṣāṇāṃ siddhyai proktaṃ savistaram // narp_1,51.4 // mantrāṇāmṛṣayaścaiva chadāṃsyatha ca devatāḥ / nirdiṣṭāḥ saṃhitākalpe munibhistattvadarśibhiḥ // narp_1,51.5 // tathaivāṅgirase kalpe ṣaṭkarmāṇi savistaram / abhicāravidhānena nirdiṣṭāni svayaṃbhuvā // narp_1,51.6 // śāntikalpe tu divyānāṃ bhaumānāṃ munisattama / tathāntarikṣotpātānāṃ śāntayo hyuditāḥ pṛthak // narp_1,51.7 // saṃkṣepeṇaitaduddiṣṭaṃ lakṣaṇaṃ kalpalakṣaṇe / viśeṣaḥ pṛthageteṣāṃ sthitaḥ śaṅkhāntareṣu ca // narp_1,51.8 // gṛhyakalpe tu sarveṣāmupayogitayādhunā / vakṣyāmi te dvijaśreṣṭha sāvadhānatayā śṛṇu // narp_1,51.9 // oṅkāraścātha śabdaśca dvāvetau brahmaṇaḥ purā / kaṇṭhaṃ bhittvā viniryātau tasmānmāṅgalyakāvimau // narp_1,51.10 // kṛtvā proktāni karmāṇi tadvarddhvāni karoti yaḥ / so 'tha śabdaṃ praṃyujīta tadānantyārthamiṣyate // narp_1,51.11 // kuśāḥ parisamūhāya vyastaśākhāḥ prakīrtitāḥ / nyūnādhikā niṣphalāya karmaṇo 'bhimatasya ca // narp_1,51.12 // kṛmikīṭapataṅgādyā bhramanti vasudhātale / teṣāṃ saṃrakṣaṇārthāya proktaṃ parisamūhanam // narp_1,51.13 // rekhāḥ proktāśca yāstisraḥ kartavyāstāḥ samā dvija / nyūnādhikā na karttavyā ityeva paribhāṣitam // narp_1,51.14 // medinī medasā vyāptā madhukaiṭabhadaityayoḥ / gomayenopalepyeyaṃ tadarthamiti nārada // narp_1,51.15 // vandhyā duṣṭā ca dīnāṅgī mṛtavatsā ca yā bhavet / yajñārthaṃ gomayaṃ tasyā nāharediti bhāṣitam // narp_1,51.16 // ye bhramanti sadā'kāśe pataṅgādyā bhayaṅkarāḥ / taṣāṃ praharaṇārthāya mataṃ proddharaṇaṃ dvija // narp_1,51.17 // sruveṇa ca kuśenāpi kuryādullekhanaṃ bhuvaḥ / asthikaṇṭakasiddhyarthaṃ brahmaṇā paribhāṣitam // narp_1,51.18 // āpo devagaṇāḥ sarve tathā pitṛgaṇā dvija / tenādbhirukṣaṇaṃ proktaṃ munibhirvidhi kovidaiḥ // narp_1,51.19 // agneṃrānayanaṃ proktaṃ saubhāgyasrībhireva ca / śubhade mṛṇmaye pātre prokṣyādbhistaṃ nidhāyapayet // narp_1,51.20 // amṛtasya kṣayaṃ dṛṣṭvā brahmādyaiḥ sarvadaivataiḥ / vedyāṃ nidhāpitastasmātsamidgarbho hutāśanaḥ // narp_1,51.21 // dakṣiṇasyāṃ dānavādyāḥ sthitā yajñasya nārada / tebhyaḥ saṃrakṣaṇārthāya brahmāṇaṃ taddiśi nyaset // narp_1,51.22 // uttare sarvapātrāṇi praṇītādyāni paścime / yajamānaḥ pūrvataḥ syurdvijāḥ sarve 'pi nārada // narp_1,51.23 // dyūte ca vyavahāre ca yajñakarmaṇi cedbhavet / kartodāsīna cittastatkarma naśyediti sthitiḥ // narp_1,51.24 // brahmācāryauṃ svaśākhau hi karttavyau yajñakarmaṇi / ṛtvijāṃ niyamo nāsti yathālābhaṃ samarcayet // narp_1,51.25 // dve paritre tryaṅgule staḥ prokṣiṇī caturaṅgulā / ājyasthālī tryaṅgulātha carusthālī ṣaḍaṅgulā // narp_1,51.26 // dvyaṅgulaṃ tūpayamanamekaṃ saṃmārjanāṅgulam / sruvaṃ ṣaḍaṅgula proktaṃ srucaṃ sārddhatrayāṅgulam // narp_1,51.27 // prādaśamātrā samidhaḥ pūrṇapātraṃ ṣaḍaṅgulam / prokṣiṇyā uttare bhāge praṇītāpātramaṣṭabhiḥ // narp_1,51.28 // yāni kāni ca tīrthāni samudrāḥ saritastathā / praṇītāyāṃ samāsannāstasmāttāṃ pūrayejjalaiḥ // narp_1,51.29 // vedikā vasrahīnā ca nagrā saṃprocyate dvija / paristīryya tato darbheḥ paridadhyādimāṃ budhaḥ // narp_1,51.30 // indravajraṃ viṣṇucakraṃ vāmadevatriśūlakam / darbharūpatayā trīṇi pavitracchedanāni ca // narp_1,51.31 // prokṣaṇī ca prakartavyā praṇītodakasaṃyutā / tenātipuṇyadaṃ karma pavitramiti kīrtitam // narp_1,51.32 // ājyasthālī prakartavyā palamātrapramāṇikā / kulālacakraghaṭitaṃ āsuraṃ mṛṇmayaṃ smṛtam // narp_1,51.33 // tadeva hastaghaṭitaṃ sthālyādi daivikaṃ bhavet / sruve ca sarvakarmāṇi śubhānyapyaśubhāni ca // narp_1,51.34 // tasya caiva pavitrārthaṃ vahnau tāpanamīritam / agre dhūtena vaidhavyaṃ madhyaṃ caiva prajākṣayaḥ // narp_1,51.35 // mūle ca mriyate hotā tasmāddhāryaṃ vicārya tat / agniḥ sūryaśca somaśca viriñciranilo yamaḥ // narp_1,51.36 // sruve ṣaḍete devāstu pratyaṅgulamupāśritāḥ / agnirbhaghogārthanāśāya sūryo vyādhikaro bhavet // narp_1,51.37 // niṣphalastu smṛtaḥ somo viriñciḥ sarvakāmadaḥ / anilo vṛddhidaḥ prokto yamo mṛtyuprado mataḥ // narp_1,51.38 // saṃmārjanopayamanaṃ karttavyaṃ ca kuśadvayam / pūrvaṃ tu sarvaśākhaṃ syātpañcaśākhaṃ tathāparam // narp_1,51.39 // śrīparṇī ca śamī tadvatkhadiraśca vikaṅkataḥ / palāśaścaiva vijñeyāḥ sruve caiva tathā sruci // narp_1,51.40 // hastonmitaṃ sruvaṃ śastaṃ trindaśāṅgulikaṃ srucam / viprāṇāṃ caitadākhyātaṃ hyanyeṣāmaṅgulonakam // narp_1,51.41 // śūdrāṇāṃ patitānāṃ ca kharādīnāṃ ca nārada / dṛṣṭidoṣavināśārthaṃ pātrāṇāṃ prokṣaṇaṃ smṛtam // narp_1,51.42 // akṛte pūrṇapātre tu yajñacchidraṃ samudbhavet / tasminpūrṇīkṛte vipra yajñasaṃpūrṇatā bhavet // narp_1,51.43 // aṣṭamuṣṭirbhavetkiñcitpuṣkalaṃ taccatuṣṭayam / puṣkalāni tu catvāri pūrṇapātraṃ vidurbudhāḥ // narp_1,51.44 // homakāle tu saṃprāpte na dadyādāsanaṃ kvacit / datte tṛptobhavedvahniḥ śāpaṃ dadyāñca dāruṇam // narp_1,51.45 // ādhārau nāsike proktau ājyabhāgau ca cakṣuṣī / prājāpatyaṃ mukhaṃ prokta kaṭirvyāhṛtibhiḥ smṛtā // narp_1,51.46 // śīrṣahastau ca pādau ca pañcavāruṇamīritam / tathā sviṣṭakṛtaṃ vipra śrotre pūrṇāhutistathā // narp_1,51.47 // dvimukhaṃ caikahṛdayaṃ catuḥ śrotraṃ dvināsikam / dviśīrṣakaṃ ca ṣaṇnetraṃ piṅgalaṃ saptajihvakam // narp_1,51.48 // savyabhāge trihistaṃ ca caturhastañca dakṣiṇe / srukstruvau cākṣamālā ca yā śaktirdakṣiṇe kare // narp_1,51.49 // trimekhalaṃ tripādaṃ ca ghṛtapātraṃ dvicāmaram / meṣārūḍhaṃ catuḥśṛṅgaṃ bālādityasamaprabham // narp_1,51.50 // upavītasamāyuktaṃ jaṭākuṇḍalamaṇḍimam / jñātvaivamagnidehaṃ tu homakarmasamācaret // narp_1,51.51 // payo dadhi ghṛtaṃ caiva snehapakvaṃ tathaiva ca / juhuyādyastu hastena sa vipro brahmahā bhavet // narp_1,51.52 // yadannaṃ puruṣo 'śrāti tadannaṃ tasya devatāḥ / sarvakāmasamṛddhyarthaṃ tilādhikyaṃ havirmatam // narp_1,51.53 // home mudrātrayaṃ proktaṃ mṛgī haṃsī ca sūkarī / abhicāre sūkarī syānmṛgī haṃsī śubhātmake // narp_1,51.54 // sarvāṅgulībhiḥ krauḍī syāddhaṃsī muktakaniṣṭikā / madhyamānāmikāṅguṣṭairmṛgī sudrā prakīrtitā // narp_1,51.55 // pūrvapramāṇayāhutyā pañcāṅguligṛhītayā / dadhimadhvājyasaṃyukta ṛtvigbhirjuhuyāttilaiḥ // narp_1,51.56 // kuśāstvanāmikāsaktāḥ kāryāḥ syuḥ puṇyakarmaṇi // narp_1,51.57 // vināyakaḥ karmavighnasiddhyarthaṃ viniyojitaḥ / gaṇānāmādhipatye ca rudreṇa brahmaṇā tathā // narp_1,51.58 // tenopasṛṣṭo yastasya lakṣaṇāni nibodha me / svameva gāhatetyarthaṃ jalaṃ muṇḍāṃśca paśyati // narp_1,51.59 // kāmāya vāsasaścaiva kravyādāṃścādhirohati / antyajairgarddabhairuṣṭaiḥ sahaikatrāvatiṣṭate // narp_1,51.60 // vrajannapi tathātmānaṃ manyate 'nugataṃ paraiḥ vimanā viphalāraṃbhaḥ saṃsīdatyanimittataḥ // narp_1,51.61 // tenopasṛṣṭo labhate na rājyaṃ rājanandanaḥ / kumārī na ca bhartāramapatyaṃ garbhamaṅganā / ācāryatvaṃ śrotriyaśca na śiṣyo 'dhyayanaṃ tathā // narp_1,51.62 // vaṇiglābhaṃ na cānpoti kṛṣiṃ cāpi kṛṣibalaḥ / snapana tasya kartavyaṃ puṇye 'hri vidhipūrvakam / gaurasarṣa pakalkena svasti vācyā dvijaiḥ śubhāḥ // narp_1,51.63 // aśvasthānādgajasthānādvalmīkātsaṃgamāddhradāt / mṛttikāṃ rocanāṃ gandhān gugguluṃ cāśu nikṣipet // narp_1,51.64 // pātryāhṛtā hyekavarṇaiścaturbhiḥ kalaśairhradāt / carmaṇyānuḍuhe rakte sthāpyaṃ bhadrāsanaṃ tataḥ // narp_1,51.65 // sahasrākṣaṃ śatadhāra mṛṣibhiḥ pāvanaṃ kṛtam / tena tvāmabhiṣiñcāmi pāvamānyāḥ puṃnatu te // narp_1,51.66 // bhagaṃ te varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ / bhagamindraśca vāyuśca bhagaṃ saptarṣayo daduḥ // narp_1,51.67 // yatte keśeṣu daurbhāgyaṃ sīmante yacca mūrddhani / lalāṭe karṇayorakṣṇorāpastudantu sarvadā // narp_1,51.68 // snānasya sārṣapaṃ tailaṃ sruveṇaudumbareṇa tu / juhuyānmūrddhani kuśānsavyana parigṛhya ca // narp_1,51.69 // mitaśca saṃmitaścaiva tathā śālakaṭaṅkaṭau / kūṣmāṇḍo rājaputra ścetyante svāhāsamānvitaiḥ // narp_1,51.70 // nāmabhirbalimantraiśca namaskārasamanvitaiḥ / dadyāñcatuṣpathe sūryye kuśānāstīryya sarvataḥ // narp_1,51.71 // kṛtā kṛtāṃstaṇḍulīśca palalaudanameva ca / matsyānpakvāṃstathaivāmānmāṃsametāvadevatu // narp_1,51.72 // puṣpaṃ citraṃ sugandhaṃ ca surāñca trividhāmapi / mūlakaṃ pūrikāpūpāṃstathaivoṭasrajo 'pi ca // narp_1,51.73 // dadhyannaṃ pāyasaṃ caiva gujapiṣṭa samodakam / etānsarvānupāhṛtya bhūmau kṛtvā tataḥ śiraḥ // narp_1,51.74 // vināyakasya jananī mupatiṣṭettato 'mbikām / durvāsarṣapapuṣpāṇāṃ dattvārghyaṃ pūrṇamañjalim // narp_1,51.75 // rūpaṃ dehi yaśo dehi bhagaṃ bhagavati dehi me / putrāndehi dhanaṃ dehi sarvānkāmāṃśca dehi me // narp_1,51.76 // upasthāya śivāṃ durgāmumāpatimathāceryat / dhūpaidarpiścai naivedyairgandhamālyānulepanaiḥ // narp_1,51.77 // tataḥ śuklāmbaradharaḥ śuklamālyānulepanaḥ / brāhmaṇānbhojayetpaścādvastrayugamaṃ gurorapi // narp_1,51.78 // evaṃ vināyakaṃ pūjya grahāṃścaiva prapūjayet / śrīkāmaḥ śāntikāmo vā puṣṭivṛddhyāyurvīryyavān // narp_1,51.79 // sīryyaḥ somo mahīputro budho jīvo bhṛguḥ śaniḥ / rāhuketū navāpyete navāpyete sthāpanīyā grahāḥ kramāt // narp_1,51.80 // tāmrakādrajatādraktacandanātsvarṇakādapi / hemno rajatādayasaḥ sīsātkāryā śubhāptaye // narp_1,51.81 // svavarṇairvāpaṭe lekhyā gandhairmaṇḍalakeṣu ca / yathāvarṇaṃ pradeyāni vāsāṃsi kusumāni ca // narp_1,51.82 // gandhāśca balayaścaiva dhūpo deyaśca gugguluḥ / kartavyā mantravantaśca caravaḥ pratidaivatam // narp_1,51.83 // ākṛṣṇena imandevā agnirmūrddhādivaḥ kakut / udbudhaayasvāti yadaryastathaivānnātparisrutaḥ // narp_1,51.84 // śannodevīstathā kāṇḍātketuṃ kṛṇvannaketavaḥ // narp_1,51.85 // arkaḥ palāśaḥ khadirastvapāmārgo 'thapippalaḥ / uduṃbaraḥ śamī dūrvā kuśāśca samidhaḥ kramāt // narp_1,51.86 // ekaikasmādaṣṭaśatamaṣṭāviṃśatireva ca / hotavyā madhusarpirbhyāṃ dadhnā kṣīreṇa vā punaḥ // narp_1,51.87 // guḍaudanaṃ pāyasaṃ ca haviṣyaṃ kṣīraṣyaṃ kṣīraṣāṣṭikam / dadhyodanaṃ haviścūrṇaṃ māṃsaṃ citrānnameva ca // narp_1,51.88 // dadyā dgrahakramādetaddvijebhyo bhojanaṃ budhaḥ / śaktito 'pi yathā lābhaṃ satkṛtya vidhipūrvakam // narp_1,51.89 // dhenuḥ śaṅkhastathānaṅvānhimavāso hayaḥ kramāt / kṛṣṇāgaurāyasaṃ chāga etā vai dakṣiṇāḥ smṛtāḥ // narp_1,51.90 // yasya yasya tu yaddravyaṃ palenārcyaḥ sa tena ca / brahmanneṣāṃ varo dattaḥ pūjitāḥ pūjayiṣyathaḥ // narp_1,51.91 // grahādhīnā naredrāṇāṃ dhanajātyucchrayāstathā / bhāvābhāvau ca jagatastasmātpūjyatamā grahāḥ // narp_1,51.92 // adityasya sadā pūjā tilakaṃ svāminastathā / mahāgaṇapateścaiva kurvansiddhimavānpuyāt // narp_1,51.93 // karmaṇāṃ saphalatvaṃ ca śriyaṃ vāpnotyanuttamām // narp_1,51.94 // akṛtvā mātṛyāgaṃ tu yo grahārcāṃ samārabhet / kupyanti mātarastasya pratyūhaṃ kurvate tathā // narp_1,51.95 // vasoḥ pavitramantreṇa vasorddhārāṃ prakalpya ca / gauryādyā mātaraḥ pūjyā māṅgalyeṣu śubhārthibhiḥ // narp_1,51.96 // gaurī padma śacī medhā sāvitrī vijayā jayā / devasenā svadhā svāhā mātṛkā vaidhṛtirdhṛtiḥ // narp_1,51.97 // puṣṭirhṛṣṭistathā tuṣṭirātmadevatayā saha / gaṇeśenādhikā hyetā vṛddhau pūjyāstu ṣohaśa // narp_1,51.98 // āvāhanaṃ tathā pādyamardhyaṃ snānaṃ ca candanam / akṣatāṃścaiva puṣpāṇi dhūpaṃ dīpaṃ phalāni ca // narp_1,51.99 // naivedyācamanīyaṃ ca tāṃbūlaṃ pūgameva ca / nīrājanaṃ dakṣiṇāṃ ca kramāddadyāñca tuṣṭaye // narp_1,51.100 // pitṛkalpaṃ prakṣyāmi dhanasaṃtativarddhanam / amāvasyāṣṭakā vṛddhiḥ kṛṣṇapakṣāyanadvayam // narp_1,51.101 // dravyaṃ brāhmaṇasaṃpattirviṣuvatsuryasaṃkramaḥ / vyatīpāto gajacchāyā grahaṇaṃ candrasūryayoḥ // narp_1,51.102 // śrāddhaṃ pratiruciścaiva śrāddhakālāḥ prakīrtitāḥ / agryāḥ sarveṣu vedeṣu śrotriyo brahmavidyuvā // narp_1,51.103 // vedārthavijjyeṣṭasāmā trimadhusrisuparṇakaḥ / svasrīya ṛtvigjāmātā yājyaśvaśuramātulāḥ // narp_1,51.104 // triṇāciketadauhitraśiṣyasaṃbandhibāndhavāḥ / karmaniṣṭāstaponiṣṭāḥ pañcāgnibrahmacāriṇaḥ // narp_1,51.105 // pitṛmātṛparāścaiva brāhmaṇāḥ śrāddhasaṃpadaḥ / rogī nyūnātiriktāṅgaḥ kāṇaḥ paunarbhavastathā // narp_1,51.106 // avakīrṇī kuṇḍagolau kunakhī śyāvadaṅkaḥ / bhṛtakādhyāpakaḥ klībaḥ kanyādūṣyabhiśastakaḥ // narp_1,51.107 // mitradhruk piśunaḥ somavikrayī parivindakaḥ / mātṛpitṛgurutyāgī kuṇḍāśī vṛṣalātmajaḥ // narp_1,51.108 // parapūrvāpatiḥ stenaḥ karmabhraṣṭāśca ninditāḥ / nimantrayīta pūrvedyurbrāhmaṇānātmavān śuciḥ // narp_1,51.109 // taiścāpi saṃyatair bhāvyaṃ manovākkāyakarmabhiḥ / aparāhne samaghabhyarcya svāgatenāgatāṃstu tān // narp_1,51.110 // pavitrapāṇirācāntānāsane copaveśayet / viprāndaive yathāśakti pitrye 'yugmāṃstathaiva ca // narp_1,51.111 // paraśrite śucau deśe dakṣiṇāpravaṇaṃ tathā / dvau dvaive prāk trayaḥ pitraghye udagekaikameva ca // narp_1,51.112 // mātāmahānāmapyevaṃ tatra vā vaiśvadaivikam / pāṇiprakṣālanaṃ dattvā viṣṭarārthaṃ kuśānapi // narp_1,51.113 // āvāhayedanujñāto viśvedevāsa ityṛcā / yavairanvāvakīryātha bhājane sapavitrake // narp_1,51.114 // śanno devyā apaḥ kṣiptvā yavo 'sīti yavāṃstathā / yādivyā iti mantreṇa haste pādyaṃ viniḥkṣipet // narp_1,51.115 // dattvodakaṃ gandhamālyaṃ pradāyānnaṃ sadīpakam / apasavyaṃ tataḥ tṛtvā pitṝṇāṃ sapradakṣiṇam // narp_1,51.116 // dviguṇāṃstu kuśāndattvā hyuśantistvityṛcā pitṝn / āvāhya tadanujñāto japedāyantu nastataḥ // narp_1,51.117 // yavārthāstu tilaiḥ kāryāḥ kuryādardhyādi pūrvavat / dattvārdhyaṃ sayavāṃsteṣāṃ pātre kṛtvā vidhānataḥ // narp_1,51.118 // pitṛbhyaḥ sthānamasīti nyubjaṃ pātraṃ kagetyadhaḥ / agnau kariṣyannādāya pṛcchatyannaṃ ghṛtaplutam // narp_1,51.119 // kuruṣvetyabhyanujñāto dattāvāgnau pitṛyajñavat / hutaśeṣaṃ pradadyāttu bhājaneṣu samāhitaḥ // narp_1,51.120 // yathālābhopapanneṣu gaipyeṣu ca viśeṣataḥ / dattvānnaṃ pṛthivīpātramiti pātrā bhimantraṇam // narp_1,51.121 // kṛtvedaṃ viṣṇurityanne dvijāṅguṣṭaṃ niveśayet / savyāhṛtikāṃ gāyatrīṃ madhuvātā iti tyṛcam // narp_1,51.122 // japtvā yathāsukhaṃ vācyaṃ bhuñjīraṃste 'pi vāgyatāḥ / agnamiṣṭaṃ havipyaṃ ca dadyādakrodhano 'tvaraḥ // narp_1,51.123 // ātṛptestu pavitrāṇi japtvā pūrvajapaṃ tathā / annamādāya tṛptāḥstha śeṣaṃ caivānumānya ca // narp_1,51.124 // tadannaṃ vikiredbhūmau dadyāñcāpaḥ sakṛtsakṛt / sarvamannamupādāya satilaṃ dakṣiṇāmukhaḥ // narp_1,51.125 // ucchiṣṭasannidhau piṇḍāndadyādvai pitṛyajñavat / mātāmahānāmapyevaṃ dadyādācamanaṃ tataḥ // narp_1,51.126 // svasnivācaṃ tataḥ kuryādakṣayyodakameva hi / dattvā ca dakṣiṇāṃ śaktyā svadhākāramudāharet // narp_1,51.127 // vācyatāmityanujñātaḥ prakṛtebhyaḥ svadhocyatām / brūyurastu svadhetyukte bhūmau siṃcettato jalam // narp_1,51.128 // viśvedevāśvaprīyantāṃ vipraiścokta idaṃ japet / dātārono 'bhivarddhantāṃ vedāḥ saṃtatireva ca // narp_1,51.129 // śraddhā cano mā vyagamadbahu deyaṃ ca no 'stviti / ityukto ktāḥ priyā vācaḥ praṇipatya visarjayet // narp_1,51.130 // vājevāje iti prītaḥ pitṛpūrvaṃ visarjanam / yasmiṃste saṃśravāḥ pūrvamardhyapātre niveśitāḥ // narp_1,51.131 // pitṛpātraṃ tadutthānaṃ kṛtvā viprānvisarjayet / pradakṣiṇamanuvrajya bhuñjīta pitṛsevitam // narp_1,51.132 // brahmacārī bhavettāṃ tu rajanīṃ brahmaṇaiḥ saha / evaṃ pradakṣiṇāvṛttyā vṛddhau nāndīmukhānpitṝn // narp_1,51.133 // yajeta dadhikarkandhumiśrānpiḍānyavaiḥ kṛtān / ekoddiṣṭaṃ devahīnamevārdhyaikapavitrakam // narp_1,51.134 // āvāhanāgnaukaraṇarahitaṃ hyapasavyavat / upatiṣaaṭatāmakṣayyasthāne vipravisarjane // narp_1,51.135 // abhiraṇyatāmiti vaded brūyuste 'bhiratāḥ sma ha / gandhodakaṃ tilairyuktaṃ kuryātpātracatuṣṭayam // narp_1,51.136 // ardhyārthaṃ pitṛpātreṣu pretapātraṃ presecayet / ye samānā iti dvābhyāṃ śeṣaṃ pūrvavadācaret // narp_1,51.137 // etansapiṃ ḍīkaraṇamekoṣṭiddaṃ sriyā api / arvāksapiṇḍīkaraṇaṃ yasya saṃvatsarādbhavet // narp_1,51.138 // tasyāpyannaṃ sodakuṃbhaṃ dadyātsaṃvatsaraṃ dvije / bhṛte 'hani tu kartavyaṃ pratimāsaṃ tu vatsaram // narp_1,51.139 // pratisaṃvatsaraṃ caiva māsamekādaśe 'hani / piṇḍāṃścago 'javiprebhyo dadyādagnau jale 'pi vā // narp_1,51.140 // prakṣipetsatsu vipreṣu dvijocchiṣṭaṃ na mārjayet / haviṣyānnena vai māsaṃ pāyasena tu vatsaram // narp_1,51.141 // mātsyahāriṇakaurabhraśākunacchāgapārṣataiḥ / aiṇarauravavārāhaśāśairmāṃsairyathākramam // narp_1,51.142 // māsavṛddhyābhitṛpyanti dattairiha pitāmahāḥ / khaḍgāmiṣaṃ mahākalpaṃ madhu munyannameva ca // narp_1,51.143 // lohāmiṣaṃ mahāśākaṃ māṃsaṃ vārdhrīṇasasya ca / yo dadāti gayāsthaśca sarvamānantyamaśnute // narp_1,51.144 // tathā varṣātrayodaśyāṃ maghāsu ca viśeṣataḥ / kalyāṃ kanyāvedinaśca paśūnvai satsutānapi // narp_1,51.145 // dyūtaṃ kṛṣiṃ ca vāṇijyaṃ dviśaphaikaśaphaāṃstathā / brahmavarcasvinaḥ putrānsvarṇarūpye sakupyake // narp_1,51.146 // jñātiśreṣṭhyaṃ sarvakāmānāpnoti śrāddhadaḥ sadā / pratipatprabhṛtiṣvekāṃ varjayitvā caturdaśīm // narp_1,51.147 // śastreṇa tu hatāye vai tebhyastatra pradīyate / svargaṃ hyapatyamojaśca śauryaṃ kṣetraṃ balaṃ tathā // narp_1,51.148 // putrān śreṣṭhāṃśca saubhāgyaṃ samṛddhiṃ mukhyatāṃ śubham / pravṛttaṃ cakratāṃ caiva vāṇijyaprabhṛtīni ca // narp_1,51.149 // arogitvaṃ yaśo vītaśokatāṃ paramāṃ gatim / dhanaṃ vidyāṃ bhiṣak siddhiṃ kupyaṅgā apyajāvikam // narp_1,51.150 // aśvanāyuśca vidhivadyaḥ śrāddhaṃ saṃprayacchati / kṛttikādi bharaṇyantaṃ sakāmānāpnuyādimān // narp_1,51.151 // āstikaḥ śraddadhānaśca vyapetamadamatsaraḥ / vasurudrāditisutāḥ pitaraḥ śrāddhadevatāḥ // narp_1,51.152 // prīṇayanti manuṣyāṇāṃ pitṝn śrāddhena tarpitāḥ / āyuḥ prajāṃ dhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca // narp_1,51.153 // prayacchanti tathā rājyaṃ nṛṇāṃ prītāḥ pitāmahāḥ / ityevaṃ kathitaṃ kiñcitkalpādhyāye viśeṣataḥ // narp_1,51.154 // jñātavyaṃ vaidike tantre purāṇāntarake 'pi ca / ya imaṃ cintayedvidvānkalpādhyāyaṃ munīśvara // narp_1,51.155 // sa bhavetkarmakuśala ihānyatra gatiṃ śubhām / yaḥ śṛṇoti naro bhaktyā daive pitrye ca karmaṇi // narp_1,51.156 // kalpādhyāyaṃ sa labhate daivapitrya kriyāphalam / dhanaṃ vidyāṃ yaśaḥ putrānparatra ca gatiṃ parām // narp_1,51.157 // ataḥ paraṃ vyākaraṇaṃ tubhyaṃ vedamukhābhidham / kathayiṣye samāsena śṛṇuṣva susamāhitaḥ // narp_1,51.158 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvitīyapāde eka pañcāśattamo 'dhyāyaḥ sanandana uvāca atha vyākaraṇaṃ vakṣye saṃkṣepāttava nārada / siddharūpaprabandhena mukhaṃ vedasya sāṃpratam // narp_1,52.1 // suptiṅaṃtaṃ padaṃ vipra supāṃ sapta vibhaktayaḥ / svaujasaḥ prathamā proktā sā prātipadikātmikā // narp_1,52.2 // saṃbodhane ca liṅgādāvukte karmaṇi kartari / arthāvatprātipadikaṃ dhātupratyayavārjitam // narp_1,52.3 // amausaśo dvitīyā syāttatkarma kriyate ca yat / dvitīyā karmaṇi proktāntarāntareṇa saṃyute // narp_1,52.4 // ṭābhyāṃbhisastṛtīyā syātkaraṇe kartarīritā / yena kriyate tatkaraṇaṃ saḥ kartā syātkaroti yaḥ // narp_1,52.5 // ṅebhyāṃbhyasaścaturtho syātsaṃ pradāne ca kārake / yasmai ditsā dhārayedvai rocate saṃpradānakam // narp_1,52.6 // pañcamī syānṅasibhyāṃbhyo hyapādāne ca kārake / yato 'paiti samādatte apadatte ca yaṃ yataḥ // narp_1,52.7 // ṅasosāmaśca ṣaṣṭhī syātsvāmisaṃbandhamukhyake / ṅyoḥsupaḥ saptamī tu syātsā cādhikaraṇe bhavet // narp_1,52.8 // ādhāre cāpi viprendra rakṣārthānāṃ prayogataḥ / īpsitaṃ cānīpsitaṃ yattadapādānakaṃ smṛtam // narp_1,52.9 // pañcamī paryaṇaṅyoge itararte 'nyadiṅmukhe / etairyoge dvitīyā syātkarmapravacanīyakaiḥ // narp_1,52.10 // lakṣaṇetthaṃbhūto 'bhirabhāge cānupariprati / antareṣu sahārthe ca hīne hyupaśca kathyate // narp_1,52.11 // dvitīyā ca caturthī syāñceṣṭāyāṃ gatikarmaṇi / aprāṇiṣu vibhaktī dve manyakarmaṇyanādare // narp_1,52.12 // namaḥsvastisvadhāsvāhālaṃvaṣaḍyoga īritā / caturthī caiva tādarthye tumarthādbhāvavācinaḥ // narp_1,52.13 // tṛtīyā sahayoge syātkutsiteṃ'ge viśeṣaṇe / kāle bhāve saptamī syādetairyoge ca ṣaṣṭhyapi // narp_1,52.14 // svāmīśvarodhipatibhiḥ sākṣidāyādasūtakaiḥ / nirdhāraṇe dve vibhaktī ṣaṣṭī hetuprayogake // narp_1,52.15 // smṛtyarthakarmaṇi tathā karoteḥ pratiyatnake / hiṃsārthānāṃ prayoge ca kṛtikarmaṇi kartari // narp_1,52.16/ na kartṛkarmaṇoḥ ṣaṣṭī niṣṭādipratipādikā / etā vai dvividhā jñeyāḥ subādiṣu vibhaktiṣu / bhūvādiṣu tiṅateṣu lakārā daśa vai smṛtāḥ // narp_1,52.17 // tipta saṃtīti prathamo madhyamaḥ sipthasthottamaḥ / mivvasmasaḥ parasmai tu pādānāṃ cā mapanedam // narp_1,52.18 // ta āteṃ'te prathamo madhvaḥ se āthe dhve tathottamaḥ / e vahe maha ādeśā jñeyā hyanye liṅādiṣu // narp_1,52.19 // nāmni prayujyamāne tu prathamaḥ puruṣo bhavet / madhyamo yuṣmadi prokta uttamaḥ puruṣo 'smadi // narp_1,52.20 // bhūvādyā dhātavaḥ proktāḥ sanādyantāstathā tataḥ / laḍīrito vartamāne bhūte 'nadyatane tathā // narp_1,52.21 // māsmayoge ca laṅ vācyo loḍāśiṣi ca dhātutaḥ / vidhyādau syādāśiṣi ca liṅito dvividho mune // narp_1,52.22 // liḍatīte parokṣe syāt śvastane luṅ bhaviṣyati / syādanadyatane ḷṭū ca bhaviṣyati tu dhātutaḥ // narp_1,52.23 // bhūte luṅ tipasyapau ca kriyāyāṃ ḷṅ prakīrtitaḥ / siddhodāharaṇaṃ viddhi saṃhitādipuraḥ saram // narp_1,52.24/ daṇḍāgraṃ ca dadhīdaṃ ca madhūdakaṃ pitrarṣabhaḥ / hotṝkārastathā seyaṃ lāṅgalīṣā manīṣayā // narp_1,52.25 // gaṅgodakaṃ tavalkāra ṛṇārṇaṃ ca munīśvara //ṭha śītārtaśca muniśreṣṭha seṃdraḥ saukāra ityapi // narp_1,52.26 // vadhvāsanaṃ pitrartho nāyako lavaṇastathā / ta ādyā viṣṇave hyatra tasmā argho gurā adhaḥ // narp_1,52.27 // hare 'va viṣṇo 'vetyeṣādasomādapyamī adhāḥ / śaurī etau viṣṇu imau durge amū no arjunaḥ // narp_1,52.28 // ā evaṃ ca prakṛtyaite tiṣṭanti munisattama / ṣaḍatra ṣaṇmātaraśca vākchuro vāgdhasrithā // narp_1,52.29 // hariḥśete vibhuścintyastaccheṣo yañcarastanthā / praśnastvatha hariḥṣaṣṭhaḥ kṛṣṇaṣṭīkata ityapi // narp_1,52.30 // bhavānṣaṣṭhaśca ṣaṭ santaḥ ṣaṭte tallepa eva ca / cakriṃśchindhi bhavāñchaurirbhavāñśaurirityapi // narp_1,52.31 // samyaṅṅanantoṅgacchāyā kṛṣṇaṃ vande munīśvara / tejāṃsi maṃsyate gaṅgā hariśchettā maraḥśivaḥ // narp_1,52.32 // rāma kāmyaḥ kṛpa pūjyo hariḥ pūjyor'cya eva hi / romo dṛṣṭo 'balā atra suptā iṣṭā imā yataḥ // narp_1,52.33 // viṣṇurnabhyo ravirayaṃ gī )( phalaṃ prātaracyutaḥ / bhaktairvadyo 'pyantarātmā bho bho eṣa haristathā / eṣa śārṅgī saiṣa rāmaḥ saṃhitaivaṃ prakīrtitā // narp_1,52.34 // rāmeṇābhihitaṃ karomi satataṃ rāmaṃ bhaje sāḍharam / rāmeṇāpahṛtaṃ samastaduritaṃ rāmāya tubhyaṃ namaḥ / rāmānmuktimabhīpsitā mama sadā rāmasya dāso 'smyaham / rāme rañjat me manaḥ suviśadaṃ he rāma tubhyaṃ namaḥ // narp_1,52.35 // sarva ityādikā gopāḥ sakhā caiva patirhariḥ // narp_1,52.36 // suśrīrbhānuḥ svayaṃbhūśca kartā rau gaustu nauriti / anaṅghāngodhugliṭ ca dve trayaścatvāra eva ca // narp_1,52.37 // rājā panthāstathā daṇḍī brahmahā pañca cāṣṭa ca / aṣṭau ayaṃ mune samrāṭ savibhradvapuṅmanaḥ // narp_1,52.38 // pratyaṅ pumānmahān dhīmān vidvānṣaṭ pipaṭhīśca doḥ / uśanāsāviṃme puṃsi syāraktalavirāmakāḥ // narp_1,52.39 // rādhā sarvā gatirgopī srī śrīrdhenurvadhūḥ svasā / gaurnauṃrupān dūdyaurgoḥ kṣut kakupsaṃvittu vā kvacit // narp_1,52.40 // rugviḍudbhāḥ sriyāstapaḥ kulaṃ somapamakṣi ca / grāmaṇyaṃburavalapvevaṃ kartṛ cātiri vātinu // narp_1,52.41 // svanahucca vimaladyu vāśvatvārīdameva ca / etadbrahmāhaśca daṇḍī asṛkkiñcittyadādi ca // narp_1,52.42 // etadve bhidgavākgavāṅ goak goṅgok goṅ / tiryagyakṛcchakṛccaiva dadadbhavatpacattudat // narp_1,52.43 // dīvyaddhanuśca pipaṭhīḥ payo 'daḥsumumāṃsi ca / guṇadravya kriyāyogāṃsriliṅgāṃśca kati bruve // narp_1,52.44 // śuktaḥ kīlālapāścaiva śuciśca grāmaṇīḥ sudhīḥ / paṭuḥ svayaṃbhūḥ kartā ca mātā caiva va pitā ca nā // narp_1,52.45 // satyānāgyāstathā puṃso matabhramaradīrghapāt / dhanākṛsomau cāgarhastavirgrathāsvarṇanbahū // narp_1,52.46 // rimapavviṣādvajātānaho tathā sarvaṃ viśvobhaye cobhau anyāntaretarāṇi ca // narp_1,52.47 // uttaraścottamo nemastvasamo 'tha samā iṣaḥ / pūrvottarottarāścaiva dakṣiṇaścottarādharau // narp_1,52.48 // aparaścaturo 'pyetadyāvattatkimasau dvayam / yuṣmadasmañca prathamaścaramolpastathārdhakaḥ // narp_1,52.49 // noraḥ katipayo dve ca trayo śuddhādayastathā / svekābhuvirodhapari viparyayaścāvyayāstathā // narp_1,52.50 // taddhitāścāpyapatyārthe pāṇḍavāḥ śraidharastathā / gārgyo nāḍāyanātreyau gāṅgeyaḥ paitṛṣvasrīyaḥ // narp_1,52.51 // devatārthe cedamarthe hyaidraṃ brāhmo havirbalī / kriyāyujoḥ karmakartrordhairiyaḥ kauṅkumaṃ tathā // narp_1,52.52 // bhavādyarthe tu kānīnaḥ kṣatriyo vaidikaḥ svakaḥ / svārthe caurastu tulyārthe candravanmukhamīkṣate // narp_1,52.53 // brāhmaṇatvaṃ brāhmaṇatā bhāve brāhmaṇyameva ca / gomāndhanī ca dhanavānastyarthe pramitau kiyān // narp_1,52.54 // jātārthe tundilaḥ śraddhāluraunnattye tu danturaḥ / sragvī tapasvī medhāvī māyāvyastyartha eva ca // narp_1,52.55 // vācālaścaiva vācāṭo bahukutsitabhāṣiṇi / īṣadaparisamāptau kalpavdeśīya eva ca // narp_1,52.56 // kavikalpaḥ kavideśyaḥ prakāravacane tathā / paṭujātīyaḥ kutsāyāṃ vaidyapāśaḥ praśaṃsane // narp_1,52.57 // vaidyarūpo bhūtapūrve mato dṛṣṭacaro mune / prācuryādiṣvannamayo mṛṇmayaḥ srīmayastathā // narp_1,52.58 // jātārthe lajjito 'tyarthe śreyāñchreṣṭaśca nārada / kṛṣṇataraḥ śuklatamaḥ kima ākhyānato 'vyayān // narp_1,52.59 // kintarāṃ caivātitarāmabhihyuccaistarāmapi / parimāṇe jānudaghnaṃ jānudvayasamityapi // narp_1,52.60 // jānumātraṃ ca nirddhāre bahūnāṃ ca dvayoḥ kramāt / katamaḥ kataraḥ saṃkhyeyaviśeṣāvadhāraṇe // narp_1,52.61 // dvitīyaśca tṛtīyaśca caturthaḥ ṣaṣṭapañcamau / etādaśaḥ katipayaḥ katithaḥ kati nārada // narp_1,52.62 // viṃśaśca viṃśatitamastathā śatatamādayaḥ / dvedhā dvaidhā dvidhā saṃkhyā prakāre 'tha munīśvara // narp_1,52.63 // kriyāvṛttau pañcakṛtvo dvisrirbahuśa ityapi / dvitayaṃ tritapaṃ cāpi saṃkhyāyāṃ hi dvayaṃ trayam // narp_1,52.64 // kuṭīraśca śamīraśca śuṇḍāro 'lpārthake mataḥ / traiṇaḥ pauṣṇastuṇḍibhaśca vṛndārakakṛṣīvalau // narp_1,52.65 // malino vikaṭo gomī bhaurikīvidhamutkaṭam / avaṭīṭovanāṭe nibiḍaṃ cekṣuśākinam // narp_1,52.66 // nibirīsameṣukārī vittovidyāñcaṇastathā / vidyāthuñcurbahutithaṃ parvataḥ śṛṅgiṇastathā // narp_1,52.67 // svāmī viṣamarūpyaṃ copatyakādhityakā tathā / cillaśca cipiṭaṃ cikvaṃ vātūlaḥ kutapastathā // narp_1,52.68 // vallaśva himeluśca kahoḍaścopaḍastataḥ / ūrṇāyuśca marūtaścaikākī carmaṇvatī tathā // narp_1,52.69 // jyotsnā tamisrāṣṭīvacca kakṣīvardṣamaṇvatī / āsaṃdī vañca cakrīvattūṣṇīkāṃ jalpatakyapi // narp_1,52.70 // kaṃbhaśca kaṃyuḥ kaṃvaśca nāradaketiḥ kantuḥ kantakaṃpau śaṃvastathaiva ca / śantaḥ śantiḥ śaṃyaśantau śaṃyohaṃyuḥ śubhaṃyuvat // narp_1,52.71 // bhavati bagabhūva bhavitā bhaviṣyati bhavatvabhavadbhaghaveccāpi // narp_1,52.72 // bhūyādabhūdabhaviṣaayallādāvetāni rūpāṇi / atti jaghāsāttātsyatyattvādadadyāddviraghasadātsyat // narp_1,52.73 // juhito juhāva juhavāñcakāra hotā hoṣyati juhotu / ajuhojjuhuyāddhūyādahauṣīdahoṣyaddīvyati / dideva devitā deviṣyati ca adīvyaddīvyeddīvyādvai // narp_1,52.74 // adevīdadevīṣyatsunoti suṣāva sotā soṣyati vai / sunotvasunotsunuyātsūyādaśāvīdasoṣyuttudati ca // narp_1,52.75 // tutoda tottā totsyati tudatvatudattudettudyāddhi / atautsīdatotsyaditi ca ruṇaddhi rūrodha roddhā rotsyati vai // narp_1,52.76 // ruṇaddhu aruṇadrudhyādarautsīdārotsyañca / tanoti tatāna tanitā taniṣyati tanotvatanottanuyāddhi // narp_1,52.77 // atanīñcātānīdataniṣyatkrīṇāti cikrāya kretā kreṣyati krīṇātviti ca / akrīṇātkrīṇātkrīṇīyātkrīyādakraiṣīdakreṣyañcorayati corayāmāsa corayitā corayiṣyati corayatu // narp_1,52.78 // acorayañcorayeccoryāt acūcuradacoriṣyadityevaṃ daśa vai gaṇāḥ / prayojake bhāvayati sanīcchāyāṃ bubhūṣati / kriyāsamabhihāre tu paṇḍito bobhūyate mune // narp_1,52.79 // tathā yaṅluki bobhavīti ca paṭhyate / putrīyatītyātmanīcchāyāṃ tathācāre 'pi nārada / anudāttañito dhātoḥ kriyāvinimaye tathā // narp_1,52.80 // niviśādestathā vipra vijānīhyātmanepadam / parasmaipadamākhyātaṃ śeṣātkartāri śābdikaiḥ // narp_1,52.81 // ñitsvaritetaśca ubhe yakca syādbhāvakarmaṇoḥ / saukaryātiśayaṃ caiva yadādyotayituṃ mune // narp_1,52.82 // vivakṣyate na vyāpāro lakṣye kartustadāpare / labhante kartṛte paśya pacyate hyodanaḥ svayam // narp_1,52.83 // sādhu vāsiśchinattyevaṃ sthālī pacati vai mune / dhātoḥ sakarmakādbhāve karmaṇyapi lapratyayāḥ // narp_1,52.84 // tasmai vākarmakādvipra bhāve kartari kīrtitaḥ / phalavyāparayorekaniṣṭatāyāmakarmakaḥ // narp_1,52.85 // dhātustayorddharmibhede sakarmaka udāhṛtaḥ / gauṇe karmaṇi druhyādeḥ pradhāne nīhṛkṛṣvahām // narp_1,52.86 // buddhibhakṣārthayoḥ śabdakarmakāṇāṃ nijecchayā / prayojya karmaṇyanyeṣāṃ ṇyantānāṃ lādayo matāḥ // narp_1,52.87 // phalavyāpārayorddhāturāśraye tu tiṅaḥ smṛtāḥ / phale pradhānaṃ vyāpārastirṅthastu viśeṣaṇam // narp_1,52.88 // edhitavyamedhanīyamiti kṛtye nidarśanam / bhāve karmaṇi kṛtyāḥ syuḥ kṛtaḥ kartari kīrtitāḥ // narp_1,52.89 // kartā kāraka ityādyā bhūte bhūtādi kīrtitam / gamyādigamye nirdiṣṭaṃ śeṣamadyatane matam // narp_1,52.90 // adhisrītyavyayībhāve yathāśakti ca kīrtitam / rāmāśritastatpuruṣe dhānyārtho yūpadāru ca // narp_1,52.91 // vyāghrabhī rājapuruṣo 'kṣaśaiṇḍo dvigurucyate / pañcagavaṃ daśagrāmī triphaleti tu rūḍhitaḥ // narp_1,52.92 // nīlotpalaṃ mahāṣaṣṭī tulyārthe karmadhārayaḥ / abrāhmaṇo na ñi proktaḥ kuṃbhakārādikaḥ kṛtā // narp_1,52.93 // anyārthe tu bahuvrīhau grāmaḥ prāptodako dvija / pañcagū rūpavadbhāryo madhyāhnaḥ sasutādikaḥ // narp_1,52.94 // samuccaye guruṃ ceśaṃ bhajasvānvācaye tvaṭa // ca dvayoḥ kramāt / bhikṣāmānaya gāṃ cāpi vākyamevānayorbhavet // narp_1,52.95 // itaretarayoge tu rāmakṛṣṇau samāhṛtau / rāmakṛṣṇaṃ dvija dvai dvai brahma caikamupāsyate // narp_1,52.96 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvitīyapāde vyākaraṇanirūpaṇaṃ nāma dvipañcāśattamo 'dhyāyaḥ sanandana uvāca niruktaṃ te pravakṣyāmi vedaṃ śrotrāṅgamuttamam / tatpañcavidhamākhyātaṃ vaidikaṃ dhāturūpakam // narp_1,53.1 // kvacidūrṇāgamastatra kvacidvarṇaviparyayaḥ / vikāraḥ kvāpi varṇānāṃ varṇanāśaḥ kvacinmataḥ // narp_1,53.2 // tathā vikāranāśābhyāṃ varṇānāṃ yatra nārada / dhātoryogātiśayī ca saṃyogaḥ parikīrtitaḥ // narp_1,53.3 // siddhedvarṇāgamāddhaṃsaḥ siṃho varṇaviparyayāt / gūḍhotmā varṇavikṛtervarṇanāṃśātpṛṣodaraḥ // narp_1,53.4 // bhramarāduṣu śabdeṣu jñeyo yogo hi pañcamaḥ / bahulaṃ chandasītyuktamatra vācyaṃ punarvasū // narp_1,53.5 // nabhasvadvṛṣaṇaścaivāparasmaipadi cāpi hi / paraṃ vyavahitāścāpi gatisaṃjñāstathā hi ā // narp_1,53.6 // vibhaktīnāṃ viparyāso yathā dadhanā juhoti hi / abhyutsādayāmaketurdhvanayītpramukhāstathā / niṣṭarkyāndyāstathoktāśca gṛbhāyetyādikāstathā // narp_1,53.7 // suptiṅupagrahaliṅganarāṇāṃ kālahalūcūsvarakartṛyaḍāṃ ca / vyatyayamicchati śāsrakṛdeṣāṃ so 'pi ca siddhyati bāhulakena // narp_1,53.8 // rātrī vimbī ca kadrūścāviṣṭvau vājasaneyinaḥ // narp_1,53.9 // karṇebhiśca yaśobhāgya ityādyāścaturakṣaram / devāso 'tho sarvadevatātitvāvata ityapi // narp_1,53.10 // ubhayāvina mādyāśca pralayādyāśca stṛcaṃ tathā / apaspṛdhethāṃ no avyādāyo asmānmukhāstathā // narp_1,53.11 // sagarbhyosthāpadī ṛtvyorajiṣṭaṃ tripañcakam / hiraṇyayena naraṃ ca parame vyomanityapi // narp_1,53.12 // urviyā svaprayā vāravadhvādaduhavaivadhī / yajadhvainamemasi ca snātvī gatvā pacāsthabhauḥ // narp_1,53.13 // gonāñcāparihravṛttāścāturirgrasitādikā / paśyedadhadbrabhūthāpi pramiṇāntityavīvṛdhat // narp_1,53.14 // mitrayuśca durasvā vā hātvā sudhitamityapi / dadhartyādyā svavadbhiśca sasūveti ca dhiṣva ca // narp_1,53.15 // praprāyaṃ ca harivatekṣaṇvataḥ suparthitaraḥ / rathītarī nasatādyā amnarbhuvaratho iti // narp_1,53.16 // brūhyādyādeḥ parasyāpyau śrāvayetyādike plutaḥ / dāśvāṃśva svatavānyāpautribhiṣṭvaṃ ca nṛbhiṣṭutaḥ // narp_1,53.17 // abhīṣuṇa ṛtāvāhaṃ nyaṣīdannṛmaṇā api / caturvidhādbāhulakātpravṛtterapravṛttitaḥ // narp_1,53.18 // vibhāṣayānyathābhāvātsarvaṃ siddhyeñca vaidikam / bhūvādyā dhātavo jñeyāḥ parasmaipadinaḥsmṛtāḥ // narp_1,53.19 // edhādyā ātmanebhāṣā udāttāḥ ṣaṭtriṃśasaṃkhyakāḥ / atādayo 'ṣṭatriṃśañca parasmaipadino mune // narp_1,53.20 // lokṛpūrvā dvicatvāriṃśaduktā ca hyātmane pade / udāttetaratu pañcāśatphakkādyāḥ parikīrtitāḥ // narp_1,53.21 // varcādyā anudātteta ekaviṃśatirīrītāḥ / gupādayo dvicatvāriṃśadudāttetāḥ samīritāḥ // narp_1,53.22 // dhiṇyādayo 'nudātteto daśa proktā hi śābdikaiḥ / aṇādayopyudāttetaḥ saptaviṃśatidhātavaḥ // narp_1,53.23 // amādayaḥ samuddiṣṭāścatursriṃśaddhiśābdikaiḥ / dvisaptatimitā mavyamukhāścodāttabandhanā // narp_1,53.24 // svāriteddhāvudhātustu eka eva prakīrtitaḥ / kṣudhādayo 'nudātteto dviṣapañcāśadudāhṛtāḥ // narp_1,53.25 // ghuṣirādyā udāttato 'ṣṭāśītirdhātavo matāḥ / dyutādyā anudātteto dvāviṃśatirato matāḥ // narp_1,53.26 // ṣitasrayodaśa ghaṭādiṣvenudatteta īritaḥ / tato jvaladudātteto dvipañcāśanmitāstathā // narp_1,53.27 // svaritedrājṛsaṃprokta stanahebhrājṛtasrayaḥ / anudātteta akhyātā bhādyutāttā itaḥ syamāt // narp_1,53.28 // saho 'nudāttedekastu ramaiko 'pyātmanaipadī / sadasraya udāttetaḥ kucādvedā udātta it // narp_1,53.29 // svaritetaḥ pañcatriṃśaddhikkādyāśca tataḥ param / svaritecchiñbhṛñādyāścatvāra svaritettataḥ // narp_1,53.30 // dheṭaḥ parasmaipadinaḥ ṣaṭcatvāriṃśadudīritāḥ / aṣṭādaśasmiṅādyāstu āmanepadino matāḥ // narp_1,53.31 // tatasrayo 'nudāttetaḥ pūṅādyāḥ parikīrtitāḥ / hṛparasmaipadī cātmanebhāṣāstu gupātrayaḥ // narp_1,53.32 // rabhadyabdayanudātteto ñikṣvidotātta inmataḥ / parasmaipadinaḥ pañca daśa skaṃmbhvādayastathā // narp_1,53.33 // kitadhāturudātteñca dānaśānobhayātmakau / svaritetaḥ pacādyaṅkāḥ parasmaipadino matāḥ // narp_1,53.34 // svaritetastrayaścaitau vadavacī paribhāṣiṇau / bhvādyā ete ṣaḍadhikaṃ sahasraṃ dhātavo matāḥ // narp_1,53.35 // parasmaipadinaḥ proktā vadāścāpi haneti ca / svariteto dviṣādyāstu catvāro dhātavo matāḥ // narp_1,53.36 // cakṣiṅekaḥ samākhyāto dhāturatrātmanepadī / irādayo 'nudātteto dhātavastu trayodaśa // narp_1,53.37 // ātmanepadinau proktau ṣūṅśīṅdvau śābdikairmune / parasmaipadinaḥ proktā ṣumukhāḥ sapta dhātavaḥ // narp_1,53.38 // svaritedurṇuñākhyāto dhātureko munīśvara / ghumukhāstraya uddiṣṭāḥ parasmaipadinastathā // narp_1,53.39 // ṣṭuñekastu samā khyātaḥ smṛte nārada śābdikaiḥ // narp_1,53.40 // aṣṭādaśa rāprabhṛtayaḥ parasmaipadinaḥ smṛtāḥ / iṅṅātmanepadī prokto dhāturnārada kevalaḥ // narp_1,53.41 // vidāda yastu catvāraḥ parasmaipadino matāḥ / ñiṣvapśaye samuddiṣṭaḥ parasmaipadikastathā // narp_1,53.42 // parasmaipadinaścaiva te mayoktāḥ syamādayaḥ / dīdhīṅveṅsmṛtau dhātū ātmanepadinau mune // narp_1,53.43 // prathādayasrayaścāpi udāttetaḥ prakīrtitāḥ / carkarītaṃ ca hnuṅ prokto 'nudāttenmunisattama // narp_1,53.44 // trisaptati samākhyātā dhātavo 'dādike gaṇe / dādayo dhātavo vedāḥ parasmaipadino matāḥ // narp_1,53.45 // svaritedvai bhṛñākhyāta udātteddhāk prakīrtitaḥ / māṅhāṅdvāvanudāttetau svariteddānadhātuṣu // narp_1,53.46 // vāṇitirādyāsrayaśvāpi svariteta udāhṛtāḥ / ghṛmukhā dvādaśa tathā parasmaipatino matāḥ // narp_1,53.47 // dvāviṃśatirihoddiṣṭā dhātavo hvādike gaṇe / parasmaipadinaḥ proktā divādyāḥ pañcaviṃśatiḥ // narp_1,53.48 // ātmanepadinau dhātū ṣūṅdūṅdvāvapi nārada / oditaḥ pūṅmukhāḥ sapta ātmanedapino matāḥ // narp_1,53.49 // ātmanepadino vipra dīṅmukhāstviha kīrtitāḥ / syatiprabhṛtayo vedāḥ parasmaipadino matāḥ // narp_1,53.50 // janyādayaḥ pañcadaśa ātmanepadino mune / mṛṣādyāḥ svaritetastu dhātavaḥ pañca kīrtitāḥ // narp_1,53.51 // ekādaśa padādyāstu hyātmanepadino matāḥ / rādhoḥ karmaka evātra vṛddhau svādicurādike // narp_1,53.52 // udāttetastudādyāstu trayodaśa samīritāḥ / parasmaipadino 'ṣṭātra radhādyāḥ parikīrtitāḥ // narp_1,53.53 // samādyāścāpyudāttetaḥ ṣaṭcatvāriṃśadudīritāḥ / catvāriśacchataṃ cāpi divādau dhātavo matāḥ // narp_1,53.54 // svādayaḥ svaritettoṅkā dhātavaḥ parikīrtitāḥ / saptākhyāto dunotistu parasmaipadino mune // narp_1,53.55 // aṣṭighāvanudāttetau dhātū dvau parikīrtitau / parasmaipadinastvatra tikādyāstu caturdaśa // narp_1,53.56 // dvātriṃśaddhātavaḥ proktā viprendra svādike gaṇe / svaritetaḥ ṣaṅākhyātāstudādyā munisattama // narp_1,53.57 // ṛṣyudāttejjuṣīpūrvā atmanepadinorṇavāḥ / vraścādaya udāttetaḥ proktāḥ pañcādhikaṃ śatam // narp_1,53.58 // gūryudāttedihoddiṣṭo dhātureko munīśvara / ṇūmukhāścaiva catvāraḥ parasmaipadino matāḥ // narp_1,53.59 // kuṅākhyātonudātteñca kuṭādyāḥ pūrtimāgatāḥ / pṛṅ mṛṅ cātmanebhāṣau ṣaṭ parasmaipade ripeḥ // narp_1,53.60 // ātmanepadino dhātū dṛṅdhṛṅdvau cāpyudāhṛtau / pracchādiṣoḍaśākhyātāḥ parasmaipadino mune // narp_1,53.61 // svaritetaḥ ṣaṭ tataśca proktā milamukhā mune / kṛtīprabhṛtaya ścāpi parasmaipadinasrayaḥ // narp_1,53.62 // sapta pañcāśadadhikāstudādau dhātavaḥ śatam / svariteto rudhonandā parasmaibhāṣitaḥ kṛtī // narp_1,53.63 // ñiindhīto 'nudātetasrayo dhātava īritāḥ / udāttetaḥ śiṣapiṣarudhādyāḥ pañcaviṃśatiḥ // narp_1,53.64 // svaritetastanoḥ sapta dhātavaḥ parikīrtitāḥ / manuvanvātmanebhāṣau svaritettkṛñudāhṛtaḥ // narp_1,53.65 // tato dvau kīrtitau vipra dhātavo daśa śābdikaiḥ / kyādyāḥ saptobhayebhāṣāḥ sautrāḥ staṃbhvādikāstathā // narp_1,53.66 // parasmaipadinaḥ proktāścatvāro 'pi munīśvara / dvāviṃśatirudāttetaḥ kudhādyā dhātavo matāḥ // narp_1,53.67 // vṛṅṅātmanepadī dhātuḥ śraṃthādyāścaikaviṃśatiḥ / parasmaipadinaścātha svaritedgraha eva ca // narp_1,53.68 // rkyādikeṣu dvipañcāśaddhātavaḥ kīrtitā budhaiḥ / curādyā dhātavo ñyantā ṣaṭrtriṃśadadhikaḥ śatam // narp_1,53.69 // cityādyaṣṭādaśākhyātā ātmanepadino mune / carcādyā ādhṛṣīyāstu pyantā vā parikīrtitāḥ // narp_1,53.70 // adantā dhātavaścaiva catvāriṃśattathāṣṭaṃ ca / padādyāstu daśa proktā dhātavo hyātmanepade // narp_1,53.71 // sūtrādyā aṣṭa cāpyatra ñyantā proktā manīṣibhiḥ / dhātvarthe prātipadikādvahulaṃ ceṣṭavanmatam // narp_1,53.72 // tatkaroti tadācaṣṭe hetumatyapi ṇirmataḥ / dhātvarthe kartṛkaraṇāñcitrādyāścāpi dhātavaḥ // narp_1,53.73 // aṣṭa saṃgrāma ākhyāto 'nudāttecchabdikairbudhaiḥ / stomādyāḥ ṣoḍaśa tathā andatasyaṃ nidarśanam // narp_1,53.74 // tathā bāhulakādanye sautralaukikavaidikāḥ / sarve sarvagaṇīyāśca tathānekārthavācinaḥ // narp_1,53.75 // sanādyantā dhātavaśca tathā vai nāmadhātavaḥ / evamānantyamudbhāvyaṃ dhātūnāmiha nārada / saṃkṣepo 'yaṃ samuddiṣṭo vistarastatra tatra ca // narp_1,53.76 // ūdṛdantairyaunti rukṣṇuśūṅsnunukṣuściḍīṅśribhiḥ / vṛṅvṛñbhyāṃ ca vinaikāco 'janteṣu nihatāḥ smṛtāḥ // narp_1,53.77 // śaklapacmucārcvacvicsicpracchityajnijir bhajaḥ / bhañjbhujbhrasjmatjiyajyujrujrañjavijirsvañjisañjsṛjaḥ // narp_1,53.78 // adkṣudkhidchidtudinudaḥ padyabhidvidyatirvinad / śadsadī svidyatiḥskandirhadī krudhkṣudhibudhyatī // narp_1,53.79 // bandhiryudhirudhīrādhivyadhśudhaḥ sādhisidhyatī / manyahannāpkṣipchupitaptipastṛpyatidṛpyatī // narp_1,53.80 // libluvvapūśapsvapūsṛpiyabharabhagamnamyamo rabhiḥ / kruśirdaṃśidiśī dṛśmṛśriruśliśviśspṛśaḥ kṛṣiḥ // narp_1,53.81 // tviṣṭuṣduṣpuṣyapiṣviṣśiṣśuṣśliṣyatayo ghasiḥ / vasatirdahadihiduho nahmihruhlihvahistathā // narp_1,53.82 // anudāttā halanteṣu dhātavo dvyadhikaṃ śatam / cādyā nipātā gavayaḥ prādyā digdeśakālajāḥ // narp_1,53.83 // śabdāḥ proktā hyanekārthāḥ sarvaliṅgā api dvija / gaṇapāṭhaḥ sūtrapāṭho dhātupāṭhastathaiva ca // narp_1,53.84 // pāṭhonunāsikānāṃ ca parāyaṇamihocyate / śabdāḥ siddhā vaidikāstu laukikāścāpi nārada // narp_1,53.85 // śabdapārāyaṇaṃ tasmātkāraṇaṃ śabdasaṃgrahe / laghumārgeṇa śabdānāṃ sādhūnāṃ saṃnirūpaṇam // narp_1,53.86 // prakṛtipratyayādeśalopāgamamukhaiḥ kṛtam // narp_1,53.87 // itthametatsamākhyātaṃ niruktaṃ kiñcidevate / kātsnyerna vaktumānantyātko 'piśakto na nārada // narp_1,53.88 // iti śrībṛhannāradīyapurāṇa pūrvabhāge bṛhadupākhyāne dvitīyapāde niruktalakṣaṇanirūpaṇaṃ nāma tripañcāśattamo 'dhyāyaḥ sanandana uvāca jyotiṣāṅgaṃ pravakṣyāmi yaduktaṃ brahmaṇā purā / yasya vijñāna mātreṇa dharmasiddhirbhavennṛṇām // narp_1,54.1 // triskandhaṃ jyautiṣāṃ śāstraṃ caturlakṣamudāhṛtam / gaṇitaṃ jātakaṃ vipra saṃhitāskandhasaṃjñitāḥ // narp_1,54.2 // gaṇite parikarmādi khagamadhyasphuṭakriṃye / anuyogaścandrasūryagrahaṇaṃ tacodasyākam // narp_1,54.3 // chāyā śṛṅgonnatiyutī pātasādhānamīritam / jātake rāśibhedāśca grahayoniśca yonijam // narp_1,54.4 // niṣekajanmāriṣṭāni hyāyurdāyo daśākramaḥ / karmājīvaṃ cāṣṭavargo rājayogāśca nābhasāḥ // narp_1,54.5 // candrayogāḥ pravrajyākhyā rāśiśīlaṃ ca dṛkphalam / grahabhāvaphalaṃ caivāśrayayogaprakīrṇake // narp_1,54.6 // aniṣṭayogāḥ srījanmapalaṃ niryāṇameva ca / naṣṭajanmavidhānaṃ ca tathā dreṣkāṇalakṣaṇam // narp_1,54.7 // saṃhitāśāstrarūpaṃ ca grahacāro 'bdalakṣaṇam / tithivāsaranakṣatrayogatithyarddhasaṃjñakāḥ // narp_1,54.8 // muhūrtopagrahāḥ sūyasaṃkrāntirgocaraḥ kramāt / candratā rābalaṃ caiva sarvalagrārtavāhvayaḥ // narp_1,54.9 // ādhānapuṃsasīmantajātanāmānnabhuktayaḥ / caulaṅkarṇyayaṇaṃ maiñjī kṣurikābandhanaṃ tathā // narp_1,54.10 // samāvartinavaivāhapratiṣṭāsadmalakṣaṇam / yātrāpraveśanaṃ sadyovṛṣṭiḥ karmavilakṣaṇam // narp_1,54.11 // utpattilakṣaṇaṃ caiva sarvaṃ saṃkṣepato bruve / ekaṃ daśa śataṃ caiva sahasrāyutalakṣakam // narp_1,54.12 // prayutaṃ koṭisaṃjñāṃ cārbudamabjaṃ ca rarvavakam / niravarva ca mahāpadmaṃ śaṅkurjaladhireva ca // narp_1,54.13 // atyaṃ madhyaṃ parārddhaṃ ca saṃjñā daśaguṇottarāḥ / kramādutkramato vāpi yogaḥ kāryottaraṃ tathā // narp_1,54.14 // hanyādguṇena guṇyaṃ syāttainaivopāntimādikān / śuddheddharoyadguṇaścabhājyāntyāttatphalaṃ mune // narp_1,54.15 // samāṅkato 'tho vargasyāttamevāhuḥ kṛtiṃ budhāḥ / antyāttu viṣamāttyaktvā kṛtiṃ mūlaṃnyasetpṛthak // narp_1,54.16 // dviguṇenāmunā bhakte phalaṃ mūle nyasetkramāt / tatkṛtiṃ ca tyajedvipra mūlena vibhajetpunaḥ // narp_1,54.17 // evaṃ muhurvargamūlaṃ jāyate ca munīśvara / samatryaṅkahatiḥ prokto ghanastatravidhiḥ pade // narp_1,54.18 // procyate viṣamaṃ tvādyaṃ same dve ca tataḥ param / viśodhyaṃ viṣamādantyāddhanaṃ tanmūlamucyate // narp_1,54.19 // trighnādbhajanmūlakṛtyā samaṃ mūle nyasetphalam / tatkṛtitvena nihatānnighnīṃ cāpi viśodhayet // narp_1,54.20 // ghanaṃ ca viṣamādevaṃ ghanamūlaṃ murhubhavet / anyonyahāranihatau harāṃśau tu samucchidā // narp_1,54.21 // lavā lavaghnāśca harā haraghnā hi savarṇanam / bhāgaprabhāge vijñeyaṃ mune śāsrārthacintakaiḥ // narp_1,54.22 // anubandhe 'pavāhe caikasya cedadhikonakaḥ / bhāgāstalasthahāreṇa haraṃ svāṃśādhikena tān // narp_1,54.23 // ūnena cāpi guṇayeddhanarṇaṃ cintayettathā / kāryastulyaharāṃ śānāṃ yogaścāpyantato mune // narp_1,54.24 // ahārarāśau rūpyaṃ tu kalpayeddharamapyathā / aṃśāhatiśchedaghātahṛdbhinnaguṇane phalam // narp_1,54.25 // chedaṃ cāpi lavaṃ vidvanparivartya harasya ca / śeṣaḥ kāryo bhāgahāre kartavyo guṇanāvidhiḥ // narp_1,54.26 // hārāṃśayoḥ kṛtī varge ghanau ghanavidhau mune / padasiddhyai pade kuryādathoravaṃ sarvataśca ravam // narp_1,54.27 // chedaṃ guṇaṃ guṇaṃ chedaṃ vargaṃ mūlaṃ padaṃ kṛtim / ṛṇaṃ svaṃ svamṛṇaṃ kuryādṛśye rāśiprasiddhaye // narp_1,54.28 // atha svāṃśādhikone tu lavāḍhyo no haro haraḥ / aṃśastvavikṛtastatra vilome śeṣamuktavat // narp_1,54.29 // uddiṣṭārāśiḥ saṃkṣiptau hṛtoṃ'śai rahito yutaḥ / iṣṭaghnadṛṣṭenaitena bhaktarāśiranīśitaḥ // narp_1,54.30 // yogontareṇonayutodvitorāśītasaṃkrame / rāśyantarahṛtaṃ vargottaraṃ yosutaśca tau // narp_1,54.31 // gajagrīṣṭakṛtirvyaikā dalitā ceṣṭabhājitā / eko 'sya vargo dalitaḥ saiko rāśiḥ paro mataḥ // narp_1,54.32 // dviguṇeṣṭahṛtaṃ rūpaṃ śreṣṭhaṃ prāgrūpakaṃ param / vargayogāntare vyeke rāśyorvargosta etayoḥ // narp_1,54.33 // iṣṭavagekṛtiśceṣṭaghanoṣṭagrau ca saukakau / eṣīsyānāmubhe vyakte gaṇite vyaktameva ca // narp_1,54.34 // guṇaghnamūlonayutaḥ saguṇārddhe kṛtaṃ padam / dṛṣṭasya ca guṇārddho na yutaṃ vargīkṛtaṃ guṇaḥ // narp_1,54.35 // yadā lavonapumrāśirdṛśyaṃ bhāgonayugbhuvā / bhaktaṃ tathā mūlaguṇaṃ tābhyāṃ sādhyotha vyaktavat // narp_1,54.36 // pramāṇecche sajātīye ādyante madhaayagaṃ phalam / icchaghnamādyahṛtseṣṭaṃ phalaṃ vyaste viparyayāt // narp_1,54.37 // pañcarāsyādike 'nyonyapakṣaṃ kṛtvā phalacchidām / bahurāśivadhaṃ bhakte phalaṃ svalpavadhena ca // narp_1,54.38 // iṣṭakarmavadhemūlaṃ cyutaṃ miśrātkalāntare / mānaghnakālaścātītakālāghnaphalasaṃhṛtāḥ // narp_1,54.39 // svayogabhaktānighnāḥ syuḥ saṃprayuktadalāni ca / bahurāśipalātsvalparāśimāsaphalaṃ bahu // narp_1,54.40 // cedrāśivivaraṃ māsaphalāntarahṛtaṃ ca yaḥ / kṣepā miśrahatāḥ kṣepoyogabhaktāḥ phalāni ca // narp_1,54.41 // bhajecchidāeṃśaistairmiśrai rūpaṃ kālaśca pūrtikṛt / pūrṇogacchetsamedhyavyesamevargorddhitetyataḥ // narp_1,54.42 // vyastaṃ gacchataṃ phalaṃ yadguṇavargaṃ bhacahi tat / vyekaṃ vyekaguṇāptaṃ ca prādhnaṃ mānaṃ guṇottare // narp_1,54.43 // bhujakoṭikṛtiyogamūlaṃ karṇaśca dorbhavet / śrutikṛtyantarapada koṭirdoḥ karṇavargayoḥ // narp_1,54.44 // viṃvarāttatkarṇapadaṃ kṣetre tricaturasrake / rāśyorantaravargeṇa dvighne ghāte yute tayoḥ // narp_1,54.45 // vargayogotha yogāntahṝntirvargāntaraṃ bhavet / vyāsa ākṛtisaṃkṣaṇṇovyāsāsyātparidhirmune // narp_1,54.46 // jyāvyāsayogavivarāhatamūlonito 'rddhitaḥ / vyāsaḥ śaraḥ śaronāñca vyāsāccharaguṇātpadam // narp_1,54.47 // dvighnaṃ jīvātha jīvārddhavarge śarahṛte yute / vyāsoṣṭatebhavedevaṃ proktaṃ gaṇitakovidaiḥ // narp_1,54.48 // cāponanighnaḥ paridhiḥ pragaṅlaḥ paridheḥ kṛte / turyāṃśena śaradhnenāgheninādhaṃ caturgaṇam // narp_1,54.49 // vyāsadhnaṃ prabhajedvipra jyā kāśaṃ jāyate sphuṭā / jyāṅghrīṣudhnovṛttavargobagdhighnavyāsāḍhyamaurvihṛt // narp_1,54.50 // labdhonavṛttavargādripaderdhātpatite dhanuḥ / sthūlamadhyāpṛvannavedho vṛttāṅkāśeṣabhāgikaḥ // narp_1,54.51 // vṛttāṅgāṃśakṛtirvedhaniprīyanakarāmitau / vārivyāsahataṃ dairdhyaṃvedhāṅgulahataṃ punaḥ // narp_1,54.52 // kharavendurāmavihataṃ mānaṃ droṇādivāriṇaḥ / vistārāyāmavedhānāṃmaṅgulyonyanāḍighnāḥ // narp_1,54.53 // rasāṃkābhrābdhibhirbhaktā dhānye droṇādikāmitiḥ / utsedhavyāsadairdhyāṇāmaṅgulyānyasya no dvija // narp_1,54.54 // mithoghnāti bhajetsvākṣeśairdreṇādimitirbhavet / vistārādyaṃ gulānyevaṃ mithoghnānyapasāṃbhavet // narp_1,54.55 // vāṇebhamārgaṇairlabdhaṃ droṇādyaṃ mānamādiśet / dīpaśaṅkutalacchidraghnaḥ śaṅkurbhaivaṃbhavenmune // narp_1,54.56 // narona dīpakaśikhaucyabhakto hyatha bhodvane / śaṅkaunṛdīpādhaśchidraghnairdīpauccyaṃ narānvite // narp_1,54.57 // viṃśakudīpauccaguṇācchāyā śaṅkūddhṛtā bhavet / dīpaśaṅkvantaraṃ cātha cchāyāgravivaraghnabhā // narp_1,54.58 // mānāntaradrudbhūmiḥ syādathobhūnarāhatiḥ / prabhāptā jāyate dīpaśikhauccyaṃ syāttrirāśikāt // narp_1,54.59 // etatsaṃkṣepataḥ proktaṃ gaṇite parikarmakam / grahamadhyādikaṃ vakṣye gaṇite nātivistarān // narp_1,54.60 // yugamānaṃ smṛtaṃ vipra khacatuṣkaradārṇavāḥ / taddaśāṃśāstu catvāraḥ kṛtākhyaṃ pādamucyate // narp_1,54.61 // trayasretā dvāparaḥ dvau kalirekaḥ prakīrtitaḥ / manukṛtābdasahitā yugānāmekasaptatiḥ // narp_1,54.62 // vidherddine syurviprendra manavastu caturdaśa / tāvatyeva niśā tasya viprendra parikīrtitā // narp_1,54.63 // svayaṃbhuvā śaragatānabdānsaṃpiṇḍya nārada / khacarānayanaṃ kāryamathaveṣṭayugāditaḥ // narp_1,54.64 // yuge sūryajñaśukrāṇāṃ khacatuṣkaradārṇavāḥ / pūjārkiguruśukrāṇāṃ bhagaṇāpūrvapāpinām // narp_1,54.65 // indorasāgnitriṣu sapta bhūdharamārgaṇāḥ / dasratryāṣṭarasāṃkāśvilocanāni kujasya tu // narp_1,54.66 // budhaśīghrasya śūnyartukhādritryaṅkanagendavaḥ / bṛhaspateḥ khadasrākṣivedasraṅhūyastathā // narp_1,54.67 // śitaśīghrasya yaṣṇasatriyamāśvisvabhūdharāḥ / śanerbhujagaṣaṭpacarasavedaniśākarāḥ // narp_1,54.68 // candroñcasyāgniśūnyākṣivasusarpārṇavā yuge / vāmaṃ pātasya ca svagniyamāśviśikhidasrakāḥ // narp_1,54.69 // udayādudayaṃ bhānorbhūmaiḥ sācena vāsarāḥ / vasuvdyaṣṭādrirūpāṅkasaptādritithayo yuge // narp_1,54.70 // ṣaḍ vahitrihutāśāṅkatithayaścādhimāsakāḥ / tithikṣayāyamārthākṣidvyaṣṭavyomaśarāśvinaḥ // narp_1,54.71 // ravacatuṣkā samudrāṣṭakurpacaravimāsakāḥ / ṣaṭtryagnivedagnipañcaśubhrāṃśumāsakāḥ // narp_1,54.72 // prāgāteḥ sūryamandasya kalpesaptāṣṭavahnayaḥ / kaujasya vedasvayamā baudhasyāṣṭartuvahnayaḥ // narp_1,54.73 // ravaravarandhrāṇi jaivasya śaukrasyārdhaguṇeṣavaḥ / gognayaḥ śanimandasya pātānāmathavā mataḥ // narp_1,54.74 // manudasrāstu kaujasya baudhasyāṣṭāṣṭasāgarāḥ / kṛtādricandrājaivasya ravaikasyāgniravanandakāḥ // narp_1,54.75 // śanipātasya bhagaṇāḥ kalpe yamarasartavaḥ / vartamānayuge pānāvatsarābhagaṇābhidhāḥ // narp_1,54.76 // māsīkṛtāyutā māsairmadhuśuklādibhirgataiḥ / pṛthaktthāsidhimāsagrāsūryamāsavibhājitāḥ // narp_1,54.77 // athādhimāsakairyuktā dinīkṛtya dinānvitāḥ / dvisthāstitikṣayābhyastāścāndravāsarabhājitāḥ // narp_1,54.78 // lathonarātrirahitālaṅkāryāmarddharātrikāḥ / sāvanodyūgasārarkādirdinamāsābdayāstataḥ // narp_1,54.79 // saptibhiḥ kṣapitaḥ śeṣaḥ mūryādyovāsareśvaraḥ / māsābdadinasaṃkhyāsaṃdvitrighnaṃ rūpasaṃyutam // narp_1,54.80 // saptorddhanāvaśeṣau tau vijñeyau māsavarṣapau / snehasya bhagaṇābhyasto dinarāśiḥ kuvāsaraiḥ // narp_1,54.81 // vibhājito madhyagatyā bhagaṇādirgraho bhavet / evaṃ hyaśīghramandāñcaye proktāḥ pūrvapāpinaḥ // narp_1,54.82 // vilomagatayaḥ pātāstadvañcakrāṣviśodhitāḥ / yojanāni śatānyaṣṭau bhūkarṇauṃ dviguṇāḥ smṛtaḥ // narp_1,54.83 // tadvargato daśaguṇātpada bhūparidhirbhavet / laṃbajyāghnasvajīvāptaḥ sphuṭo bhūparidhiḥ svakaḥ // narp_1,54.84 // tena deśāntarābhyastā grahabhuktirvibhājitā / kalāditatphalaṃ prārcyāḥ grahebhyaḥ pariśodhayet // narp_1,54.85 // rekhāpratīcisaṃsthāne prakṣipetsyuḥ svadeśataḥ / rākṣasātapadevaukaḥ śailayormadhyasūtragāḥ // narp_1,54.86 // avantikārohatikaṃ tathā sannihitaṃ saraḥ / vārapravṛttivāgdeśe kṣayārddhebhyadhiko bhavet // narp_1,54.87 // taddeśāntaranāḍībhiḥ paścādūne vinirdiśet / iṣṭanāḍīguṇā bhuktiḥ ṣaṣṭyā bhaktā kalādikam // narp_1,54.88 // gate śoddhyaṃ tathā yojyaṃ gamye tātkāliko grahaḥ / bhacakraliptāśītyaṃśaḥ paramaṃ dakṣiṇottaram // narp_1,54.89 // vikṣipyate svapātena svakrāntyantādanuṣṇaguḥ / tatra vāsaṃ dviguṇitajīvasriguṇitaṃ kujaḥ // narp_1,54.90 // budhaśukrārkajāḥ pātairvikṣipyante caturguṇam / rāśiliptāṣṭamo bhāgaḥ prathamaṃ jyārddhamucyate // narp_1,54.91 // tato dvibhaktalabdhonamiśritaṃ taddvitīyakam / ādyenaiva kramātpiṇḍānbhaktāllabdhonitairyutān // narp_1,54.92 // khaṇḍakāḥ syuścaturviśā jyārddhapiṇḍāḥ kramādamī / paramā pakramajyā tu saptarandhraguṇendavaḥ // narp_1,54.93 // tadgumajyā trijivāptā tañcāpaṃ krāntirucyate / grahaṃ saṃśodhya mandoñcattathā śīghnādviśodhya ca // narp_1,54.94 // śeṣaṃ kandapadantasmādbhujajyā koṭireva ca / gatādbhujajyāviṣame gamyātkoṭiḥ pade bhavet // narp_1,54.95 // sameti gamyādvāhudajyā koṭijyānugatā bhavet / liptāstattvayamairbhaktā labdhajyāpiṇḍakaṃ gatam // narp_1,54.96 // gatagamyāntarābhyastaṃ vibhajettattvalocanaiḥ / tadavāptaphalaṃ yojyaṃ jyāpiṇḍe gatasaṃjñake // narp_1,54.97 // syātkramajyāvidhiścaivamutkramajyāgatā bhavet / liptāstattvayamairbhaktā labdhajyā piṇḍakaṃ gatam // narp_1,54.98 // gatagamyāntarābhyastaṃ vibhajettattvalocanaiḥ / tadavāptaphalaṃ yojyaṃ jyāpiṇḍe gatasaṃjñake // narp_1,54.99 // syātkramajyāvidhiścaivamukramajyāsvapismṛtaḥ / jyāṃ prohya śeṣaṃ tattvatāśvi hṝntaṃ tadvivaroddhṛm // narp_1,54.100 // saṃkhyātattvāśvisaṃvargyasaṃyojyaṃ dhanurucyate / ravermandaparidhyaṃśā manavaḥ śītagoradāḥ // narp_1,54.101 // yugmānte viṣamānte tunakhaliptonitāstayoḥ / yugmānterthādrayaḥ khāgnisurāḥ sūryā navārṇavāḥ // narp_1,54.102 // ojedvyagā ca suyamāradārudrāgajābdhayaḥ / kujādīnāmataḥ śaughnyāyugmānterthāgnidasrakāḥ // narp_1,54.103 // guṇāgnicandrāḥ khanagādvirasākṣīṇi go 'grayaḥ / ojānte dvitriyamatādviviśveyamaparvatāḥ // narp_1,54.104 // khartudasnāvipadvedāḥ śīghnakarmaṇi kīrtitāḥ / ojayugmāntaraguṇābhujajyātrijyayoddhṛtāḥ // narp_1,54.105 // yugmavṛttedhanarṇaśyādojādūne 'dhike sphuṭam / tadguṇe bhujakoṭijyebhagaṇāṃśavibhājite // narp_1,54.106 // tadbhujajyāphaladhanurmāndaṃ liptādikaṃ phalam / śai'yakoṭiphalaṃ kendre makarādau dhanaṃ smṛtam // narp_1,54.107 // saṃśodhyaṃ tu trijīvāyāṃ karkādau koṭijaṃ phalam / tadbāhuphalavargaikyānmūlakarṇaścalābhidhaḥ // narp_1,54.108 // trijyābhyastaṃ bhujaphalaṃ makarādau dhanaṃ smṛtam / saṃśodhyaṃ tu trijīvāyāṃ karkādau koṭijaṃ phalam // narp_1,54.109 // tadbāhuphalavargaikyānmūlaṃ karṇaścalābhidhaḥ / trijyābhaghyastaṃ bhujaphalaṃ palakarṇavibhājitam // narp_1,54.110 // labdhasya cāpaṃ liptādi phalaṃ śaidhryamidaṃ smṛtam / etadādau kujādīnāṃ caturthe caiva karmaṇi // narp_1,54.111 // māndyaṃ karmaikamarkendvorbhaundvorbhauṃmādīnāmāthocyate / śairdhyaṃ mādyaṃ punarmāndyaṃ śairghyaṃ catvāryanukramāt // narp_1,54.112 // ajā dikendre sarveṣāṃ māndye śairghye ca karmaṇi / dhanaṃ grahāṇāṃ liptādi tulādāvṛṇameva tat // narp_1,54.113 // arkabāhuphalābhyastā grahabhuktivibhājitāḥ / bhacakrakalikābhistu liptāḥ kāryā graher'kavat // narp_1,54.114 // grahabhaktaḥ phalaṃ kāryaṃ grahavanmandakarmaṇi / karkādau taddhanaṃ tatra makarādāvṛṇaṃ smṛtam // narp_1,54.115 // dorjyottaraguṇābhuktistattvanetroddhṛtā punaḥ / svamandaparidhikṣuṇṇā bhagaṇāṃśoddhṛtāḥkalāḥ // narp_1,54.116 // mandasphuṭakṛtā bhuktiḥ śīghnoccabhuktitaḥ / taccheṣaṃ vivareṇātha hanyātrijyāṅkakarṇayoḥ // narp_1,54.117 // cakrakarṇahṛtaṃ bhuktau karṇe trijyādhike dhanam / ṛṇamūne 'dhike prohya śeṣaṃ vakragatirbhavet // narp_1,54.118 // kṛtartucandrairvedendraiḥ śūnyatryekairguṇāṣṭabhiḥ / śararudraiścaturyāṃśukendrāṃśerbhūsutādayaḥ // narp_1,54.119 // vakriṇaścakraśuddhaistairaṃśairujutivakratām / kramajyā viṣuvadbhāghnī kṣitijyā dvādaśoddhṛtā // narp_1,54.120 // trijyāguṇā dinavyāsabhaktā cāpaṃ ca śatravaḥ / tatkārmukamudakrāntau dhanahīno pṛthakkṣate // narp_1,54.121 // svāhorātracaturbhāgedinarātridale smṛte / yāmyakrāntau viparyaste dviguṇaite dinakṣaye // narp_1,54.122 // bhabhogo 'ṣṭaśatīrliptāḥ svāśivaśailostathāttitheḥ / grahaliptā bhagābhogābhāni bhuktyādinādikam // narp_1,54.123 // ravīnduyogaliptāstu yogābhabhogabhājitāḥ / gatagamyāśca ṣaṣṭighnā bhuktiyogāptanāḍikāḥ // narp_1,54.124 // arkenacandraliptāstu tithayo bhogabhājitāḥ / gatagamyāśca ṣaṣṭighnā nātobhuktataroddhṛtāḥ // narp_1,54.125 // tithayaḥ śuklapratipado dvighnāḥ saikā na gāhatāḥ / śeṣaṃ bavo bālavaśca kaulavastaitilo garaḥ // narp_1,54.126 // vaṇijobhre bhavedviṣṭiḥ kṛṣṇabhūtāparārddhataḥ / śakunirnāgāśca catuṣpada kiṃstughnameva ca // narp_1,54.127 // śilātalevasaṃśuddhe vajralepetivāsame / tatra śakāṅgulairiṣṭaiḥ samamaṇḍalamālikhet // narp_1,54.128 // tanmadhye sthāpayecchaṅkuṃ kalpanā ddvādaśāṅgulam / tacchāyāgraṃ spṛśedyatra dattaṃ pūrvāparāhnayoḥ // narp_1,54.129 // tatra binduṃ vidhāyobhau vṛtte pūrvāparābhidhau / tanmadhye timinā rekhā kartavyā dakṣiṇottata // narp_1,54.130 // yāmyottaradiśormadhye timinā pūrvapaścimā / digmadhyamatsyaiḥ saṃsādhyā vidiśastadvadeva hi // narp_1,54.131 // caturastaṃ bahiḥ kuryātsūtrairmadhyādviniḥsṛtaiḥ / bhujasūtrāṅgulaistatra dattairiṣṭaprabhā matā // narp_1,54.132 // prāṅkpaścimāśritā rekhā procyate samamaṇḍalam / bhamaṇḍalaṃ ca viṣuvanmaṇḍalaṃ parikīrtitam // narp_1,54.133 // rekhā prācyaparā sādhyā viṣuvadbhāgrayā tathā / iṣṭacchāyāviṣuvatormadhyehyagrābhidhīyate // narp_1,54.134 // śaṅkucchāyākṛtiyutermūlaṃ karṃṇo 'ya vargataḥ / prohya śaṅkukṛte mūlaṃ chāyā śekuviparyayāt // narp_1,54.135 // triṃśatkṛtyoyuge bhānāṃ cakraṃ prākparilaṃbate / tadguṇādbhadinairbhaktyā dyugaṇādyadavāpyate // narp_1,54.136 // taddosrivnādaśādhnāṃśā vijñeyā ayatānidhāḥ / tatsaṃsvakṛtāddhahātkānticchāyāvaradalādikam // narp_1,54.137 // śaṅkucchāyāhate trijye viṣuvatkarkabhājite / laṃbākṣajye tayośchāye laṃbākṣau dakṣimau sadā // narp_1,54.138 // sākṣārkāpakramayutirddiksāmyentaramanyathā / śeṣahyānāṃśāḥ sūryasya tadvāhujyātha koṭijāḥ // narp_1,54.139 // śaṅkumānāṅgulābhyaste bhujatrijye yathāṅkramam / koṭījyayāvibhajyāpte chāyākarmābahirddale // narp_1,54.140 // svākṣārkanatabhāgānāṃ diksāmye 'taramanyathā / digbhedopakramaḥ śeṣastasya jyā trijyayā hatā // narp_1,54.141 // paramopakramajyāpta cāpamepādigo raviḥ / karkādau prohyacakrārddhāttulādau bhārddhasaṃyutātta // narp_1,54.142 // mṛgādau prohyacakrāttu madhyāhner'kaḥ sphuṭo bhavet / tanmandamasakṛddhāmaṃphalaṃ madhyo divākaraḥ // narp_1,54.143 // grahodayāḥ prāṇahatāḥ khakhāṣṭaikoddhatā gatiḥ / cakrāsavo labdhayutī svrahorātrāsavaḥ smṛtāḥ // narp_1,54.144 // tribhadyukarṇārddhaguṇā svāhorātrārddhabhājitāḥ / kramādekadvitribhaghājyā taccāpāni pṛthak pṛthak // narp_1,54.145 // svādhodhaḥ praviśodhyātha meṣāllaṅkodayāsavaḥ / svāgāṣṭayorthagogaikāḥ śaratryekaṃ himāṃśavaḥ // narp_1,54.146 // svadeśacarakhaṇḍonā bhavantīṣṭodayāsavaḥ / vyastāvyastairyutāstaistaiḥ karkaṭādyāstatastu yaḥ // narp_1,54.147 // utkrameṇa ṣaḍevaite bhavantīṣṭāstulādayaḥ / gatabhogyāsavaḥ kāryāḥ sāyanāḥsveṣṭabhāskarāḥ // narp_1,54.148 // svodayātsuhatā bhaktā bhaktabhogyāḥ svamānataḥ / abhiṣṭadhaṭikāsubhyo bhogyāsūnpraviśodhayet // narp_1,54.149 // tadvadevaiṣyalagnāsūnevaṃ vyāptāstathā kramāt / śeṣaṃ triṃśatkramāddhyastamaśuddhena vibhājitam // narp_1,54.150 // bhāgayuktaṃ ca hīnaṃ ca vyayanāṃśaṃ tanuḥ kuje / prākpaścānnatanāḍībhyastadvallaṅkodayāsubhiḥ // narp_1,54.151 // bhānau kṣayadhane kṛtvā madhyalagnaṃ tadā bhavet / bhogyāsūnūnakasyātha bhuktāsūnadhikasya ca // narp_1,54.152 // sapiṇḍyāntaralagnāsūnevaṃ syātkālasādhanam / virāhvarkabhujāṃśāścedindrālpāḥ syād graho vidhoḥ // narp_1,54.153 // teṣāṃ śivaghnāḥ śailāptā vyāvarkājaḥ śarāeṅgulaiḥ / arkaṃ vidhurvidhuṃ bhūbhā chādayatyathā channakam // narp_1,54.154 // chādyachādakamānārdhaṃ śaronaṃ grāhyavarjitam / tatsvacchannaṃ ca mānaikyārddhāṃśaṣaṣṭaṃ daśāhatam // narp_1,54.155 // channaghnamasmānmūlaṃ tu khāṅgonaglauvapurhṛtam / sthityarddhaṃ ghaṭikādisyādvyaṅgabāhvaṃśasaṃmitaiḥ // narp_1,54.156 // iṣṭaiḥ palaistadūnāḍhyaṃ vyagāvūner'kaṣaṅguṇaḥ / tadanyathādhike tasminnevaṃ spaṣṭe sukhāntyage // narp_1,54.157 // grāsena svāhate cchādyamānāme syurviśopakāḥ / pūrṇāntaṃ madhyamatra syāddarśānteñjaṃ tribhonakam // narp_1,54.158 // pṛthak tatkrāntyakṣabhāgasaṃskṛtau syurnatāṃśakāḥ / taddighnāṃśakṛtidvyūnārddhārkayutā hariḥ // narp_1,54.159 // tribhānāṅgārkaviśleṣāṃśo ḥṃśonaghnāḥ / purandarāḥ harāptālaṃbanaṃ svarṇavitribherkādhikonake // narp_1,54.160 // viśvaghnalaṃbanakalāḍhyonastu tithivadyaguḥ / śaronolaṃbanaṣaḍaghne tallavāḍhyonavitribhāt // narp_1,54.161 // natāṃśāstajāṃsāne prādhṛtastadvivarjita / śabdenduliptaiḥ ṣaḍbhistu bhaktānatirnatirnatāṃśadik // narp_1,54.162 // tayornāṭyohabhinnaikadik śaraḥ sphuṭatāṃ vrajet / tataśchannasthitidale sādhye sthityarddhaṣaṭtribhiḥ // narp_1,54.163 // aṃśastairvintribhandvisthaṃlaṃbanetayoḥ pūrvavat / saṃskṛtestābhyāṃ sthityarddhe bhavataḥ sphuṭe // narp_1,54.164 // tābhyāṃ hīnayuto madhyadarśaḥ kālau mukhāntagau / arkādyūnā viśva īśā navapañcadaśāṃśakāḥ // narp_1,54.165 // kālāṃśāstairūnayukte ravau hyastodayau vidhoḥ / dṛṣṭvā hyādau kheṭabiṃbaṃ dṛgauñcye laṃbamīkṣya ca // narp_1,54.166 // talluṃbapāpabiṃbāntardṛṇau vyāptaravighnabhāḥ / aste sāvayavā jñeyā gataiṣyāstithayo budhaiḥ // narp_1,54.167 // vyaste yuktāntibhāgaiśca dvighnatithyāhṛtā sphuṭam / saṃskāradikalaṃbanamaṅgulādyaṃ prajāyate // narp_1,54.168 // seṣvaśonāḥ sitaṃ tithyo balannāśonnataṃ vidhoḥ / śṛṅgamanyatra udvācyaṃ balanāṅgulalekhanāt // narp_1,54.169 // pañcatve goṅkaviśikhāḥ śeṣakarṇahatāḥ pṛthak / vikṛjyakāṅgasiddhāgnibhaktālabdhonasaṃyutāḥ // narp_1,54.170 // trijyādhikone śravaṇe vapūṃṣi syurhṛtāḥ kujāt / ṛjvoranṛjvorvivaraṃ gatyantaravibhājitam // narp_1,54.171 // vakrartvorgatiyogāmaṃ gamyetīte dinādikam / khanatyāsaṃskṛtauvveṣūdaksāmyenyentaraṃ yutiḥ // narp_1,54.172 // yāmyodakkheṭavivaraṃ mānaukyāddholpakaṃ yadā / yadā bhedolaṃbanādyaṃ sphuṭārthaṃ sūryaparvavat // narp_1,54.173 // ekāyanagatau syātāṃ sūryācandramasau yadā / tayute maṇḍale krāntyau tulyatve vai dhṛtābhidhaḥ // narp_1,54.174 // vipaṭītāyanagatau candrākārai krāntiliptikāḥ / samāstadā vyatīpāto bhagaṇārddhe tapoyutau // narp_1,54.175 // bhāskaredvor bhacakrānta cakrārddhāvadhisaṃsthayoḥ / dṛkkalpasādhitāṃśādiyuktayoḥ svāvapakramau // narp_1,54.176 // athojapadagamyendoḥ krāntirvikṣepasaṃskṛtāḥ / yadi syādadhikā bhānoḥ krānteḥ pāto gatastadā // narp_1,54.177 // nyūnā cetsyāttadā bhāvī vāmaṃ yugmapadasya ca / yadānyatvaṃ vidhoḥ krāntiḥ kṣepāccedyadi śuddhyati // narp_1,54.178 // krāntyorjetrijyayābhiste paramāyakramoddhate / taccāpāntarmarddhavāyorjyabhāvinaśītagau // narp_1,54.179 // śodhyaṃ candrādgate pāte tatsūyagatitāḍitam / candrabhuktyā hṛtaṃ bhānau liptādiśaśivatphalam // narp_1,54.180 // tadūcchaśāṅkapātasya phalaṃ deyaṃ viparyayāt / karmaitadasakṛttāvatkrāntī yāvatsametayoḥ // narp_1,54.181 // krāntyoḥ samatve pāto 'tha prakṣiptāṃśonite vidhau / hīner'dvarātraghikāghato bhāvī tātkālike 'dhikā // narp_1,54.182 // sthirīkṛtārddharā trārddhau dvayorvivaraliptakāḥ / ṣaṣṭiścācandrabhuktāptā pātakālasya nāḍikāḥ // narp_1,54.183 // ravīndvormānayogārddhaṃ ṣaṣṭyā saṃguṇya bhājayet / tayorbhuktayantareṇāptaṃ sthityamarddhāṃ nāḍikādivat // narp_1,54.184 // pātakālaḥ sphuṭo madhyaḥ so 'pi sthityarddhavarjitaḥ / tasya saṃbhavakālaḥ syāttatsaṃyogektasaṃjñakaḥ // narp_1,54.185 // ādyantakālayormadhye kālo jñeyo 'tidāruṇaḥ / prajvalajjvalanākāraḥ sarvakarmasu garhitaḥ // narp_1,54.186 // ityetadgaṇito kiñcitproktaṃ saṃkṣepato dvija / jātakaṃ vācmi samayādrāśisaṃjñāpuraḥsaram // narp_1,54.187 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvitīyapāde jyotiṣavarṇanaṃ nāma catuḥpañcāśattamo 'dhyāyaḥ sanantana uvāca mūrddhāsyabāhuhṛtkroḍāntarbastivyañjasonakhaḥ / jānujaṅghāṅghniyugalaṃ kālāṅgāni kriyādayaḥ // narp_1,55.1 // bhaumāsphujibudhenduśca ravisaumyasitāḥ kujaḥ / gurumandārkiguravo meṣādīnāmadhīśvarāḥ // narp_1,55.2 // hore viṣamabherkedoḥ samaye śaśisūryayoḥ / ādipañcanavādhīśādreṣkāṇeśāḥ prakīrtitāḥ // narp_1,55.3 // pañceṣṭāṣṭādripañcāṃśā kujārkījyajñaśukragāḥ / oje viparyayādyugme triśāṃśeśāḥ samīritāḥ // narp_1,55.4 // kriyaṇataulikarkādyā meṣādiṣu navāṃśakāḥ / svabhāddvādaśabhāgeśāḥ ṣarḍgaṃ rāśipūrvakam // narp_1,55.5 // gojāśca karkayugmena rātryākhyā pṛṣṭakodayāḥ / śeṣā dinākhyāstūbhayaṃ timiḥ krūraḥ saumyaḥ pumān // narp_1,55.6 // pumān srī ca klībaścarasthiradviḥsvabhāvakāḥ / meṣādyāḥ pūrvatodiksthāḥ svasvasthānacarāstathā // narp_1,55.7 // ajokṣeṇāṅganākīṭajhaṣajūkā ināditaḥ / uccāni dvitrimanuyuktithīṣubhanakhāṃśakaiḥ // narp_1,55.8 // tattatsaptamanīcāni prāṅmadhyāntyāṃśakāḥ kramāt / vargottamāścarādheṣu bhāvāddvādaśa mūrtimān // narp_1,55.9 // siṃhokṣāvisraścatau likubhāḥ sūryātrikoṇabham / caturasraṃ tūryamṛtyutrikoṇaṃ navapañcamam // narp_1,55.10 // riḥphaāṣṭaṣaṭkaṃ trikabhaṃ kendraṃ prākturyasaptakham / nṛpādaḥ kīṭapaśavo balāḍhyāḥ kendragāḥ kramāt // narp_1,55.11 // kendrātparaṃ paṇapharamāpoklimamataḥ param / raktaḥ śvetaḥ śukanibhaḥ pāṭalo dhūmrapāṇḍurau // narp_1,55.12 // citraḥ kṛṣṇaḥ pītapiṅgau babhruḥ svacchaḥ prabhākriyāt / sāmyāśākhyaplavatvaṃ syāddvitīye vaśirarkabhāt // narp_1,55.13 // kālātmārke manaścadraḥ kujaḥ satvaṃ vacobudhaḥ / jīvo jñānaṃ sukhaṃ śukraḥ kāmo duḥkhaṃ dineśajaḥ // narp_1,55.14 // nṛpau ravīndū netāsṛk kumāro jñaḥ kavījyakau / sacivo sūryajaḥ preṣyo mato jyotirvidāṃ varaiḥ // narp_1,55.15 // tāmraśuklaraktaharitpītacitrāsitā raveḥ / varṇā va avyahaharīdrā śacīkaudhipāraveḥ // narp_1,55.16 // raviśukrārarāhvarkenduvidījyā digīśvarāḥ / kṣīṇendvarkāraravijāḥ pāpā pāpayuto budhaḥ // narp_1,55.17 // klibau budhārkī śukrendū sriyau śeṣā narāḥ smṛtāḥ / śikhibhūmipayovārivāsino bhūsutādayaḥ // narp_1,55.18 // kavījyau kujasūryauṃ ca vedo jño varṇapāḥ kramāt / saurāeṃ'tyajādhipaḥ prokto rāhurmlecchādhipastathā // narp_1,55.19 // candrārkajīvājñasitau kujārkī sāttvikādikāḥ / devatendvagniraivalābhūkosakhāyoparādhipāḥ // narp_1,55.20 // vasraṃ sthalaṃ navaṃ vahnikahataṃ madyadaṃ tathā / sphuṭitaṃ ravitastāṃmraṃ tāre tāmrapunistathā // narp_1,55.21 // hemakāṃsyāyasī tryaṃśaiḥśiśirādyāḥ prakīrtitāḥ / sauraśukrāracandrajñaguruṣūdyatsu ca kramāt // narp_1,55.22 // tryāśatrikoṇaturyāṣṭasaptamānyena vṛddhitaḥ / saurejyārāpare pūrṇe kramātpaśyanti nārada // narp_1,55.23 // ayanakṣaṇaghasrartumāsārddhaśarado raveḥ / kaṭutiktakṣāramiśramadhurāmlakaṣāyakāḥ // narp_1,55.24 // trikoṇātsāṃtyadhādharmāyuḥ sukhakhodyapaḥ suhṛt / jīvo jīvajñau sitajñau vyarkā vyārāḥ kramādamī // narp_1,55.25 // vīndvarkā vikujendvarkāḥ suhṛdo 'nyeraverdhṛtāḥ / mithodhanavyayāyatribandhuvyāpāragaḥ suhṛt // narp_1,55.26 // dhyekānubhaktā mayān jñātvā miśrīdītsahajānmune / matkālodhisuhṛnmitrapūrvakānkalpayetpunaḥ // narp_1,55.27 // svoccatrikoṇagehā pranavāṃśaisthānajaṃ balam / dikṣu saumyejyayoḥ sūryārayoḥ saure sitābjayoḥ // narp_1,55.28 // ravāhṛtūdaganenye tu vakri ca samāgame / uttarasthā dīptakarāśceṣṭā vīryayutā matāḥ // narp_1,55.29 // niśīndukujasaurāśca sarvadā kṣohni cāpare / krūrāḥ kṛṣṇe site saumyāḥ mataṃ kālabalaṃ budhaiḥ // narp_1,55.30 // saurārajñejyaśukrendusūryādhikyaṃ parasparam / pāpāstu balinaḥ saumyā vivakṣāḥ kaṇṭakopage // narp_1,55.31 // klībe tadūśanādvāpi candrārkāṃśasamaṃ januḥ / svāṃśe pāpāḥ parāṃśasthāḥ saumyālagnaṃ viyonijam // narp_1,55.32 // nirbalaṃ ca tadādeśyaṃ viyonerjanma paṇḍitaiḥ / śīrṣaṃ vakragale pādāvaṃsau pṛṣṭamurastathā // narp_1,55.33 // pārśve kukṣī tvapānāṅghrī meḍhramuṣkau tathā sphijau / pucchaṃ catuṣpadāṅgeṣu meṣādyā rāśayaḥ smṛtāḥ // narp_1,55.34 // lagnāṃśādgrahayugdṛṣṭvā varṇānbalayutādvadet / dṛksamānapramāṇāṃśca iṣṭe rekhāṃ smarasthitaiḥ // narp_1,55.35 // khagatryaṃśe balāgnege caramāṃśe grahānvite / vāṃśe sthalāṃbujaḥ saurerdvīkṣāyogabhavā dvijāḥ // narp_1,55.36 // vipralaistanujacandrejyārkaistarūṇāṃ janiṃ vadet / sthalāṃbubhendośakṛtaścetareṣāmudāhṛtaḥ // narp_1,55.37 // sthalāṃbu ca patiḥ kheṭo lagnādyāvanmite gṛhe / tāvanta eva takhaḥ sthalajā jalajāstathā // narp_1,55.38 // antaḥsārā ravau saure durbhagāḥ kṣīriṇo vidhau / bhaume kaṇṭakino vṛkṣā ījye jñe saphalāphalau // narp_1,55.39 // puṣpitā bhārgave snigdhāścandre 'tha kaṭukāḥ kuje / aśubharkṣe śubhaḥ kheṭaḥ śubhaṃ vṛkṣaṃ kubhūmijam // narp_1,55.40 // kuryādvilomago vāpi svāṃśoktaparagaiḥ samam / kujenduhetukaṃ srīṇāṃ pratimāsamihārtavam // narp_1,55.41 // neṣṭasthejye 'nyathāste srīyuṅktāsannarekṣite / pāpayuktekṣite dyūne ruṣā prītyā śubhagrahaiḥ // narp_1,55.42 // śukrārkendujaiḥ svāṃśasthairījya cāṅgatrikoṇage / bhavedapatyaṃ viprendra puṃsāṃ sadvīryaśālinām // narp_1,55.43 // asrer'kendo kujārkī cetpuṃsriyorāmayapradau / vyayakhago yuktau caikadṛṣṭyā nṛtyupradau tayoḥ // narp_1,55.44 // śukrārkrau mātṛpitarau divā naktaṃ śaśīnajau / mātṛṣvasṛpitṛvyākhyau vā padmeji same śubhau // narp_1,55.45 // pāpadṛṣṭe śubhe kṣīṇe tuṅge vā lagnageyame / kṣīṇendukujasaṃdṛṣṭe mṛtyumetya gatā dhruvam // narp_1,55.46 // yugapadvā pṛthaksasthau lagnendū pāpamadhyagau / yadā tadā garbhayutā nārī mṛtyumavāpnuyāt // narp_1,55.47 // lagnāṃñcadrācca turyasthaiḥ pāpairnidhanage kuje / naṣṭendau kujaravyośca bandhuriṣpagayormṛtiḥ // narp_1,55.48 // tanvastasaṃsthayorbhauṃmaravyoḥ śasrabhavaḥ kṣayaḥ / yanmāsādhipatirnaṣṭastanmāsaṃ saṃsrave tyajet // narp_1,55.49 // lagnendugaiḥ śubhaiḥ kheṭaisrikoṇārthāstabhūkhagaiḥ / pāpaisriṣaṣṭalābhasthaiḥ sukhī garbho ravīkṣitaḥ // narp_1,55.50 // ojabhe puruṣāṃśer'kejyendulagnairbalānvitaiḥ / gurvakārai viṣamasthau vā yuñjanma pravadettadā // narp_1,55.51 // yugmabhāṃśasthitaistaistu vakrendubhṛgubhistathā / yāmasthānagatairvācyaṃ sriyo janma manīṣibhiḥ // narp_1,55.52 // dvyaṅgasthā budhasaṃdṛṣṭāḥ svapakṣeya malaṅkarāḥ / lagnaṃ vinaujabhāvasthaḥ sauraḥ puñjanmakṛttathā // narp_1,55.53 // mitho ravīndūrjñārkī vā paśyataḥ samagaṃ raviḥ / vakro vāṅgavidhū oje jajñau yugmaujasaṃsthitau // narp_1,55.54 // kujekṣitepumāṃśeduhitā klība janmadā / same sitendū ojasthā jñārāṅgojyā nṛvīkṣitau // narp_1,55.55 // lagnendusamagau yugmasthāne vā yamalaṅkarāḥ / grahodayasthāndyaṅgāṃśānpaśyati jñe svabhāgage // narp_1,55.56 // tritayaṃ jñāṃśakādyugmamamiśraiḥ samamādiśet / lagne cāpāntyabhāgasthe tadaṃśasthabaligrahaiḥ // narp_1,55.57 // vīryāḍhyajñārkisadṛṣṭaiḥ kośasthāvahavoginaḥ / sitārejyārkacandrārkijñāṅgeśorkendavo 'dhipāḥ // narp_1,55.58 // māsānāṃ tatsamaṃ vācyaṃ garbagasthasya śubhāśubham / trikome jñe parairnaṣṭairdvimukhāhnikapānvitaḥ // narp_1,55.59 // avāgāvāṭāvaśubhairbhasaṃdhisthaiḥ prajāyate / vīrānsagīścadaṣṭedhvaṣṭārkātabhasaṃhitāḥ // narp_1,55.60 // ārārkī cejyabhāṃśasthau sadantogarbhakastadāḥ / kharbheje bhuvimandāradṛṣṭe kubjastu garbhagaḥ / pargurmīne yamedvārairdaṣṭethāṅgebhaghasaṃdhige // narp_1,55.61 // pāpairjaḍo vidhau garbhaḥ śubhadṛṣṭivivarjite / mṛgāntyage vāmanakaḥ sauredrarkanirīkṣite / dhīnayodapagaistryaṃśaiḥ pāpāstairasirohradāḥ // narp_1,55.62 // ravīnduyukte siṃheṅge māheyārkinirīkṣite / netrahīnā miśrakheṭairdṛṣṭe buddhudalocanāḥ / vyayejo vāmanayanaṃ dakṣaṃ sūryo vināśayet // narp_1,55.63 // neṣṭā yogāḥ śubhairdṛṣṭāḥ pāpāḥ syurnātra saṃśayaḥ / mande 'ste mandabhāṃśeṅge niṣaikebdatraye janiḥ // narp_1,55.64 // dvādaśābde śaśinyevaṃ sutāvapi vicintayet // narp_1,55.65 //ādhānendudvādaśāṃśā pāpāstadrāśibhiḥ puraḥ // narp_1,55.66 //śaśāṅke janmabhāgādidvi ghnamiṣṭakalāḥ smṛtāḥ // narp_1,55.67 //pituḥ parokṣe janmasyādindau lagnamapaśyati // narp_1,55.68 // madhyādbhraṣṭerke videśasthe janane nārijanma vai / mandeṅgasthe kujeste ca jñosphuji madhyage vidhau // narp_1,55.69 // pāpāṅgebje tribhāge lau svāyagaiḥ sadbhirudgataḥ / sūryastaddṛṣṭigo vāpi jñeyo jyotirvidāṃ varaiḥ // narp_1,55.70 // catuṣpadarkṣage bhānau śerṣaibalayutaiḥ khagaiḥ / kośādatau tu yamalau jāyete munisattama // narp_1,55.71 // sārkyārasiṃhojñājāṃse bhāṃśatutyāṅganālayuk / lagnaminduṃ ca sārkenduṃ na paśyati yadā guruḥ // narp_1,55.72 // sapāpagor'ke jāyo vā paravīryaprasūtikṛt / pāpabhasthau pāpakheṭaiḥ sūryārghānatrikoṇagau // narp_1,55.73 // videśagaḥ pitāvṛddhaḥ khevā rāśivaśātyaye / pūrṇa iṇḍhau svabheśejñe śubhe muvyaṃvuje tanau // narp_1,55.74 // dyūnasthe vā vidhau yāteṅganā nārī prasūyate / abdhāṅgamanbhagaḥ pūrṇe jyo vā paśyati nārada // narp_1,55.75 // svabaṃlagnagaḥ sūtiḥ salile nātra saṃsayaḥ / pāpadṛṣṭe yame gudyāṃ janmāṅgājavyayasthite // narp_1,55.76 // karkātilagnageśaurevaṭe janmābjavīkṣite / mande janmagate lagne budhasūryenduvīkṣite // narp_1,55.77 // krīḍāsthāne devagehe pyūṣare ca kramājjaniḥ / śmaśāne lagnadṛgasṛgrāmyasthānebjabhārgavau // narp_1,55.78 // agnihotragṛhe jīvor'ke bhūṣābharaṇe gṛhe / śilpālaye budho janma kuryādbalasamanvitaḥ // narp_1,55.79 // bhāsamāne sare mārge sthire svarkṣāṃśage gṛhe / trikoṇagaja ārārkyoraste vā sṛjyate 'mbayā // narp_1,55.80 // gurudṛṣṭe tu dīrghāyuḥ paraṃ ca prāpyate punaḥ / pāpadṛṣṭe vidhaulagne 'stekuje tu vinaśyati // narp_1,55.81 // bhave kujārkyoḥ saṃdṛṣṭe parahastagataḥ sukhī / pāpedyatāyurbhavati māsaḥ sārthaiḥ parairapi // narp_1,55.82 // pitṛmātṛgehe janma tadadhīśabalānmune / tarugehe śubhe nīce naikasthadṛṣṭau lagnenduḥ // narp_1,55.83 // etallakṣaṇasaṃpannā prasītirvijane tadā / mandarkṣāṃśe vidhau turye mandadṛṣṭe 'bjage 'pi vā // narp_1,55.84 // mandārcane vā tamasi śayanaṃ nīcagebhuvi / śīrṣe pṛṣṭodaye janma tadvadeva vinirdiśet // narp_1,55.85 // candrāstasukhagaḥ pāpairmātuḥ pīḍāṃ samādiśet / jīrṇoddhṛtaṃ gṛhaṃ mande sṛji dagdhaṃ na vā vidhau // narp_1,55.86 // kāṣṭāḍhyamadṛḍhaṃ sūya bahuśilpayutaṃ budhe / citrayuktaṃ navaṃ śukre dṛḍhe ramye gurau gṛham // narp_1,55.87 // dhaṭājakarkyalighaṭe pūrve jñejyagṛhe hyudak / vṛṣe paścānmṛge siṃhe dakṣiṇe vasatirbhavet // narp_1,55.88 // gṛhaprācyādigau dvau dvau vdyaṅgāḥ koṇeṣvajādayaḥ / parthaṅke vāstuvatpādāsriṣadaṅkāntyarāśayaḥ // narp_1,55.89 // candrāgāntaragaiḥ kheṭaiḥ sūtikāḥ samudāhṛtāḥ / cakrāddhi bahirantaśca dṛśyādṛśyopare 'nyathā // narp_1,55.90 // lagrāśayasamānāṅgobālikheṭaṃsamopi vā / candranandāṃśavadvarṇaḥ śīrṣādyaṅgavibhāga yuk // narp_1,55.91 // śīrṣakaṃ dakśrave nāsā kapolahanavo mukham / kaṇṭhāṃsapārśvahṛddvoṣaḥ kroḍaṃnābhiśca bāstikāḥ // narp_1,55.92 // śiṃśnāpāte ca vṛṣaṇau jaghane jānunī tathā / jaṅghepādau cobhaghayatra tryaṃśaiḥ samuditairvadet // narp_1,55.93 // pāpayukte vraṇastasminnaṅge lakṣma ca tadyute / svarkṣāṃśe sthirayukte tu naija āgantuko 'nyathā // narp_1,55.94 // mande 'nilāśmajo bhaume viṣaśasrāgnijo budhe / bhujer'ke kāṣṭapaśujo jetuḥ śṛṅgyajayonijaḥ // narp_1,55.95 // yasminsaṃjñāsrayaḥ kheṭā aṅgesyustatra niścitam / vraṇośubhakṛtaḥ pṛṣṭetanau rāśisamāśrite // narp_1,55.96 // tilakṛnmasakṛdaṣṭasaumyairyuktaśca lakṣmavān / caturasraḥ piṅgadṛk ca paittiko 'lpakaco raviḥ // narp_1,55.97 // vṛto vātakaphī prājño mandavāk śubhadṛk śaśī / krṛradṛktaruṇo bhaumaḥ paittikaścapalastathā // narp_1,55.98 // tridhānupavṛtirhāsyarucijñaḥ śliṣṭavāktathā / piṅgake ślakṣaṇo dīrghaḥ kaphīdhīmāngururmataḥ // narp_1,55.99 // suvapurlocanaḥ kṛṣṇavakrakeśo bhṛguḥ sukhī / dīrghaḥ kapiladṛḍbhando nilīkharakacolasaḥ // narp_1,55.100 // snāyvasthiraktatvakśukravasāmajjāstu dhātavaḥ / mandārkacandrasomyāspujijjīvakubhuvaḥ kramāt // narp_1,55.101 // candrāṅgapāpairbhāntyasthaiḥ seṃvupāpacatuṣṭayaiḥ / cakrapūrvāpare pāpasaumyaiḥ kīṭatanau mṛtiḥ // narp_1,55.102 // udayāstagatau pāpau candraḥ krūrayutaiḥ śubhaiḥ / na ceddṛṣṭastadā mṛtyurjātasya bhavati dhruvam // narp_1,55.103 // kṣīṇe 'bje vyayage pāpairlagnāṣṭasthaiḥ śubhā na cet / kendreṣu vābjosaṃyuktaḥ smarāntyamṛtilagnagaḥ // narp_1,55.104 // kendrādyā hasta sankheṭairadṛṣṭo mṛtyudastathā / ṣaṣṭemebje 'sadṛṣṭesadyo mṛtyuḥ śubhekṣite // narp_1,55.105 // samāṣṭake miśrakheṭairdṛṣṭe mṛtiḥ śiśoḥ / kṣīṇebjeṅge randhrakende pāpe pāpāntarasthite // narp_1,55.106 // bhūdyūnanidhane vābje lagne 'pyevaṃ śiśormṛtiḥ / pāpaiścandrāstagairmātrā sārddhaṃ sadṛṣṭimantarā // narp_1,55.107 // śubhādṛṣṭe bhāntyagebje trikoṇoparataiḥ khalaiḥ / sagnasthe vā vidhaupāpairastasthairmṛtimāpnuyāt // narp_1,55.108 // graste 'bje 'sadbhiraṣṭasthai sṛjyavātmajayormṛtiḥ / lagne ravau tu śasreṇa savīryāsadbhiraṣṭagaiḥ // narp_1,55.109 // karkendvījyayute lagne kendre saumye ca bhārgave / śaṣaistryarīśagairāyuramitaṃ bhavati dhruvam // narp_1,55.110 // varṅgottame mīnalagne vṛṣe 'bje tattvalipsike / svatuṅgastheṣvaśeṣeṣu paramāyuḥ prakīrtitam // narp_1,55.111 // śubhairdṛṣṭaḥ savīryoge kendrasthe cāyurarthadaḥ / svaccobje svarkṣagaiḥ saumyaiḥ savīryeṅgādhipe tanau // narp_1,55.112 // ṣaṣṭyabdakendrasaumyebheṣṭaśuddhe saptatirgurau / mūlatrikoṇagaiḥ saumyairguro svoccasamanvite // narp_1,55.113 // lagnādhipe balayutaśītyabdaṃ tvāyurīritam / savīrye satsu kendreṣu triṃśacchuddhiyute 'ṣṭame // narp_1,55.114 // layeśe dharmagejīveṣṭasthe krūrakṣite jitāḥ / lagnāṣṭameśāvaṣṭasthau bhābdamāyuḥ karau matau // narp_1,55.115 // lagne 'śubhejyau glaudṛṣṭau mṛtyau kaścana cākṛtiḥ / dharmāṅgastheśanau śukre kendre 'bje vyayadharmage // narp_1,55.116 // śatābdaṃ gīṣpatau karke kaṭakasthasitejyayoḥ / layeśeṅge śubhairhīne 'ṣṭame ravābdhimitaṃ vayaḥ // narp_1,55.117 // lagne śeṣṭamageṣṭeśe tanusthe pañcavatsaram / kavījyayoge saumyābjau lagne mṛtyau ca sveṣavaḥ // narp_1,55.118 // etadyogajamāyuḥ syādatha spaṣṭamudīyate / sūryādhika bale paiṇḍaṃ nisargāñca vidhorbale // narp_1,55.119 // aṃśāyuḥ sabale lagne tatsādhanamatho śṛṇu / gobjāstattvatithī sūryāstithiḥ svargā nakhāḥ kramāt // narp_1,55.120 // nakhā vidhurdvāvaṅkāśca dhṛtiḥ svākṣikhamārgaṇāḥ // narp_1,55.121 // piṇḍe nisarge ravocce no grahaḥ ṣaṭbhālpako yadā / cakraśuddhastadā grāhyesyāṃśā āyuṣisaṃmatāḥ // narp_1,55.122 // aṃśonāḥ śantrubhe kāryā grahaṃ vakragatiṃ vinā / mandaśuktau vinārddhonā grahasyāstaṅgatasya ca // narp_1,55.123 // hānidvaye 'dhikāḥ kāryā yadā krūrastanau tadā / vihāyārīnaṃśādyairhanyādāyurlavān bhajet // narp_1,55.124 // bhagaṇāṃśairlabdhahīnāsteṣāṃ kāryā vicakṣaṇaiḥ / pāpasyāṃśāḥ samagronā saumyasyārddhavivarjitāḥ // narp_1,55.125 // spaṣṭāsteṃśāḥ khaṣaṭtryāsā guṇayitvā svakairgaṇaiḥ / varṣāṇi śeṣamarkadhnaṃ hārātsaṃmāsakāḥ smṛtāḥ // narp_1,55.126 // taccheṣaśca triguṇitaḥ tenaivāptaṃ dināni ca / śeṣe ṣaṣṭyā hate bhakte hāreṇa ghaṭikādikam // narp_1,55.127 // hitvā bhājyaṅgabhāgādīnkalīkṛtya khakhākṣibhiḥ / bhajedvarṣāṇi śeṣe tu guṇite dvādaśādibhiḥ // narp_1,55.128 // dvisaptāṃśe ca māsādilagrāyurjāyate sphuṭam / aśāyuṣī salagnānāṃ kheṭānāmaṃśakā hṛtāḥ // narp_1,55.129 // khayugairāyuraṃśāḥ syustatsaṃskāraṃ vadāmi te / grahanalagnaṃ ṣaḍrātyaṃ cetsaṃskāro 'nyathā nahi // narp_1,55.130 // tadaṃśaḥ svāgnayo bhaktā labdhonobhūrguṇo bhavet / yadaikālyaṃ tadāstāṃśāḥ svāgryāptonā ca bhūrguṇaḥ // narp_1,55.131 // saumayasyārddhena pāpasya samagreṇeti niścayaḥ / gumakadhnāścāyuraṃśāḥ saṃskāro 'yamudāhṛtaḥ // narp_1,55.132 // āyuraṃśakalābhaktādviṃśatyābdā ināhatam / śeṣaṃ dviśatabhaktaṃ syurmāsāḥ śeṣā dinādikam // narp_1,55.133 // lagnāyuraṃśāstriguṇā digbhiktā syuḥ samāstataḥ / śeṣer'kādiguṇe bhakte digbharmāsādikaṃ bhavet // narp_1,55.134 // sabaleṅgebhatulyābdairyutamāyurbhavetsphuṭam / aṃśadvidhnamakṣāṃśaṃ māsāḥ khatryādisaṃguṇāt // narp_1,55.135 // śeṣā dinādikaṃ yojyaṃ naitatpiṇḍanisargayoḥ / lagnārkacandramadhye tu yo balī taddaśā purā // narp_1,55.136 // tataḥ kendrādigānāṃ tu dvitryādau sabalasya ca / bahvāyuryo vīryasāmyerkādyutasya prāk yācakaḥ // narp_1,55.137 // ṣaḍvargārddhasya triṃśasya trikoṇagaśca smaragaḥ / saptamāsasya tūryasya caturasragatasya ca // narp_1,55.138 // kramaḥ kendrādiko 'trāpi dvitryādau sabalasya ca / pākapasyābdhināgāśca hyarṇavā sahagasya ca // narp_1,55.139 // trikoṇasthasya cāṣṭākṣisūryā dyūnagatasya ca / turyāṣṭagasya tu svargā guṇakāḥ parikīrtitāḥ // narp_1,55.140 // daśāguṇairhatā bhaktyā guṇaikyena samāgatāḥ / śeṣer'kādihate bhakte māsādyaikyena nārada // narp_1,55.141 // antardaśāsu vidaśāstāsu copadaśāstathā / daśeśamitrasvoccakṣaṅgobjobdhyekādrivṛddhigaḥ // narp_1,55.142 // śubhago yadbhagastadbhisnvādisthena taddhikṛt / proktetarasthānagatastattadbhāvakṣayaṃ karaḥ // narp_1,55.143 // khagasya yadbhaveddravyaṃ bhāvabhe kṣaṇayogajam / jīvikādiphalaṃ sarvaṃ daśāyāṃ tasya yojayet // narp_1,55.144 // viśanyāpadaśāyāṃ yo vairidṛṣṭo vipattikṛt / śubhamatrekṣitaśceṣṭasadvargasthaśca yo grahaḥ // narp_1,55.145 // tatkāle balavānāpannāśakṛtsamudāhṛtaḥ / yasyāṣṭavargajaṃ cāpi phalaṃ pūrṇaśubhaṃ bhavet // narp_1,55.146 // yaśca mūrtitanuglāvo vṛddhigaḥ svoccabhasthitaḥ / svatrikoṇasuhṛdbhasthastasya madhyamasatphalam // narp_1,55.147 // śreṣṭhaṃ śubhataraṃ vācyaṃ viparītagatasya tu / neṣṭamutkaṭamiṣṭaṃ tu svalpaṃ jñātvā balaṃ vadet // narp_1,55.148 // care sanmadhyaduṣṭābhyāmaṅgabhaṅge viparyayāt / sthire neṣṭaṣṭamadhyā ca horāyāstryaṃ śakaiḥ phalam // narp_1,55.149 // svāmījyajñayutā horā dṛṣṭā vā satpalāvahā / vināśa dṛṣṭayuktā ca pāpāntaragatānyathā // narp_1,55.150 // prāgdhvāṅkṣā bandhu mṛtyāya tayordyūne raviḥ svabhāt / vakrātsvādivasāñcārke śukrādyūnāṃ tu ṣaḍrataḥ // narp_1,55.151 // dharmadhyāyārigo jīvādikatryārigo vidhoḥ / pṛdhyantyadhītapāḥ sujñā tatovṛddhyantyabandhurāḥ // narp_1,55.152 // vṛddhigoṅgātsadhanaghītapaḥ svārācchaśī śubhaḥ / svadūvṛdhyastādiṣu pṛdhātsasāṣṭau pañcayopagaḥ // narp_1,55.153 // ṣaṭtryāyadhīstho mandāñca jñāddvitryāyāṣṭakendragaḥ / kendrāṣṭāyāntya ijyādvā jñajyāyāstatra sve kaveḥ // narp_1,55.154 // vṛddhāvinātsādidhiyā maṅgā māyārigo vidhoḥ / kendrāṣṭāpārthagaḥ svarkṣānmandādgoṣṭāyakendragaḥ // narp_1,55.155 // ṣaṭ tridhī bhavataḥ saumyātṣaḍvāṃśāṣṭago bhṛgoḥ / karmāyavyayaṣaṣṭastho jīvādbhaumaḥ śubhaḥ smṛtaḥ // narp_1,55.156 // kaverddhyāṣaṣṭamodhyāye sanjñomandānsadhītraye / sākṣāste bhūmijājjīvādyayāribhavamṛtyugaḥ // narp_1,55.157 // dharmāyārisatāntyerkātsādyatrisvagatā svabhāt / ṣaṭkhāyāṣṭābdhikhoṣvijyātsahādyeṣu vilagnataḥ // narp_1,55.158 // dikvāṣṭādyastabandhyāye kujātkhātsatrike guruḥ / sātryaṅke san raveḥ śukrāddhīkhago digbhavārigaḥ // narp_1,55.159 // candrādvīśārthagosteṣu mandāddhītriṣaḍantyagaḥ / gobdhidhīṣaṭkhakhādyā ye jñātsadyūne vilagnataḥ // narp_1,55.160 // āśu teśāṣṭagoṣvaṅgaḥtsāṃteṣvabjātsitaḥ śubhaḥ / svātsajñeṣu tridhīgobdhī dikchidrāsigatorkajāt // narp_1,55.161 // randhrāyavyacagaḥ sūryādoṣṭadhīkhe sagorguro / jñābdhitryāyārigorātriṣaṭdhyadhyāntyagoṣu ca // narp_1,55.162 // tridhīśāriṣu mandaḥ khātsākṣāntyeṣu śubho sṛjaḥ / kendrāyāṣṭadhaneṣvarkā lagnādvṛddhyādyabandhuṣu // narp_1,55.163 // godhvaṣṭāpārikhāntyejñāccandrāllābhatriṣadbhataḥ / ṣaḍaṣṭāntyagataḥ śukrādgurīrdvīśāntyaśatruṣu // narp_1,55.164 // uktasthāneṣu rekhādo hyanukteṣu tu bindudāḥ / janmabhādvadvimitroccasvabhedhiṣṭaṃ pareṣvasat // narp_1,55.165 // kaṣṭamarthakṣayaḥ kleśaḥ samatārthasukhāgamaḥ / dhanāptiḥ sukhamiṣṭāptiriti rekhāphalaṃ kramāt // narp_1,55.166 // pitṛmātṛdviṣanmitrabhrātṛstrībhṛtakādraveḥ / svāmilagrājayoḥ svasthādbhedarkasvayaśośayāt // narp_1,55.167 // tṛṇasvarṇāśvadhoraṇādyairarkāṃśe vṛttimādiśet / kṛṣyaṃbujasrībhyobjāṃśe kauje dhātvasrasāhasaiḥ // narp_1,55.168 // kāvyaśilpādibhirbodhe jave devadvijākaraiḥ / śaukre rajatagoratnairmānde hiṃsaśramādhamaiḥ // narp_1,55.169 // svoñceṣvārkī tathā jyārairuktaikāṅge nṛ pādhipāḥ / lagre vargottame 'bje vā caturādigrahekṣite // narp_1,55.170 // dvāviṃśabhūpāstuṅgesṛkcāperkendūyamastanau / bhūpakṛttuṅgagorkegestesājārkekhabhe gurau // narp_1,55.171 // yamendutuṅgagau lagne ṣaṣṭer'kajñau tulājagau / sitāsṛjo gurau karke sārāje lagnage nṛpāḥ // narp_1,55.172 // vṛṣegebjerkejyasauraiḥ suhṛjjāyākhagairnṛpaḥ / mande mṛgāṅgetryaryakāṃśasthairajādibhirnṛpa // narp_1,55.173 // sejyājeśve mṛgamukhe kuje tuṅgerkṣabhāgevau / lagne 'tha sejyakarkeṅge jñājaśukrairbhavopagaiḥ // narp_1,55.174 // meṣe 'rke bhūmipāseṃdau eṣe ṣāṅgrerkapapāsṛjaḥ / siṃhakuṃbhamṛgasthāścedbhūpaḥ sāretanāvaje // narp_1,55.175 // ārkejīve tanau vāpi nṛpo 'thoḥ kujabhāskarau / dhīsthau gurvidukavayo bhūmau ratryage budhairnṛpaḥ // narp_1,55.176 // mṛgāsyalagnagaiḥ saurejābjarkṣaharayaḥ sayāḥ / kavikṣau tulayuramasthau vai bhūpaḥ kīrtimānbhavent // narp_1,55.177 // yasya kasyāpi tanayaḥ proktairyogairnṛpo bhavet / vakṣyamāṇairnṛpasuto jñeyo bhūyo munīśvara // narp_1,55.178 // svocce trikoṇabhagatestryādyairbalayutairnṛpaḥ / siṃher'ke meṣalagne 'je mṛge bhaume ghaṭe 'ṣṭame // narp_1,55.179 // cāpe dharānāthaḥsyādatha svarkṣage bhṛgau / pātālage dharmage 'bje śubhadṛṣṭe yute mune // narp_1,55.180 // trilagnabhavagaiḥśeṣairdharādhīśaḥ prajāyate / saumye vīryayuteṃ'gasthe balāḍhyeśubhage śubhe // narp_1,55.181 // dharmārthopacayasthaiścaśeṣairdharmayutonṛpaḥ / meṣūraṇāyatanugāḥ śaśisūryajasūrayaḥ // narp_1,55.182 // jñārau dhaneśitaravā hibuke bhūpatistadā / vṛṣeṃ'ge 'bjodhanāristho jīvārkī lāṃbhagāḥ pare // narp_1,55.183 // sukhe guruḥ kheravīndūyamo lagne bhave karai / lagne vakrāsitau candrejyasitārkabudhāḥ kramāt // narp_1,55.184 // sukhāstu śubhakhāptisthānareśaṃ janayantyapi / karmalagnagaraveṭasya daśāyāṃ rājyasaṃgatiḥ // narp_1,55.185 // prabalasya daśāyāṃ vā śatrunīcā digārtidāḥ / āsannakendradvayagairvargadākhyaḥ sakalagrahaiḥ // narp_1,55.186 // tanvastagaiśca sakaṭaṃ vihago rājyabandhugaiḥ / śṛṅgāṭakaṃ dhigaugasthairlagnāyasthairhalaṃ matam // narp_1,55.187 // varjjoṅgesthe satsvasatsu turyakhasthairyavonyathā / vimiśraiḥ kamalaṃ prāhurvāyākaṇṭakabāhyagaiḥ // narp_1,55.188 // lagnāccaturbhugairyūpaḥśarastūryāccaturbhugaiḥ / dyūnādvedakṣagaiḥ śaktirṃ da'khādicaturbhagaiḥ // narp_1,55.189 // lagnātkramātsaptabhagairnokākūṭastu nuryataḥ / chatramastātsvabhādyāyonyasmādarddhendunāmakaḥ // narp_1,55.190 // lagnādekāntaragataiścakramarthātsaritpatiḥ / ṣahyusthāneṣu vīṇādyāḥ samasaptarkṣagaiḥ // narp_1,55.191 // vīṇādāmapāśakedārabhūśūlayugagolakāḥ / grahaiḥścarabhagai rājayogaḥ prakīrtitaḥ // narp_1,55.192 // sthirasthairyamusalaṃ nāma dviśarīṇatairnalaḥ / bhālā kendrasthitaiḥ saumyaiḥ pāpaiḥsarpa udāhṛtaḥ // narp_1,55.193 // īryyuradhvarucī rajjvāṃ musale dhanamānayuk / vyaṅgā sthirā lonalajo monīsragjohijordditaḥ // narp_1,55.194 // vīṇodbhavotinipuṇāgītanṛtyarucirbhṛśam / dātā samṛddho dāmāsthaḥ pāśajo dhanaśīlayuk // narp_1,55.195 // kedārotthaḥ kṛṣikaraḥ śūle śūrokṣato dhanaḥ / yugaṃ pāṣaṇḍayurgole vidhano malinastathā // narp_1,55.196 // bhūpavandyapadaścakre samudre nṛpabhogayuk / subhagāṅgorddhacaṃpātsukhīśūraśca cāmaraḥ // narp_1,55.197 // mitro pakārakṛcchatre kūṭe cānṛtabandharāṭ / taujaḥ sakīrtiḥ sukhabhāk mānavo bhavati dhruvam // narp_1,55.198 // tyāgī yajvātmavān yūthe hiṃsro guhyādhipaḥ śaraiḥ / śaktau nīco 'laso niḥsvo daṇḍe priyaviyogabhāk // narp_1,55.199 // vyarkaiḥ svāntyobhayagataiḥ kheṭaiḥ syātsunaphaānaphaā / durudharā caiva vidhau jñeyaḥ kemudrumo 'nyathā // narp_1,55.200 // svopārjitārthabhugdātā sunaphaāyāṃ dhanī sukhī / nīrogaḥ śīlavān khyātaḥ suveṣaścānaphaābhavaḥ // narp_1,55.201 // bhogī sukhī dhanīdānītyāgī durudhurodbhavaḥ / kemudrume 'timalino duḥkhī nīco 'tha nirdhanaḥ // narp_1,55.202 // yantryāśmakāraṃśājoko bhaumapuṣkarurte dhvagaḥ sujñaḥ / sukīrtirnipuṇaṃ vidvāṃsaṃ dhaninaṃ tathā // narp_1,55.203 // senyonyakāryanirataṃ sāsphujicchasrajīvinam / samando dhātukuśalaṃ tathā bhāḍaṃvidaṃ mune // narp_1,55.204 // kūṭasnyāśavapaṇyāṭhaṃ nasāsṛgindgaḥ prasūdviṣam / kuryātsajñorthanipuṇaṃ namraṃ satkīrtisaṃyutam // narp_1,55.205 // sajyo 'sthiravayaṃ vaṃśyaṃ vikrāntaṃ ca samarthinam / sasitosukavettāraṃ sārkiponabhavaṃ mune // narp_1,55.206 // āre sajñe vāhuyodhī purādhyakṣaḥ sagīṣpatau / saśukre dyūtakrarheyo nṛtī dyūti samandake // narp_1,55.207 // sejyejñe nṛtyagītāḍhyo māyādakṣaḥ / sabhārgavesamande lubdhakaḥ krūro naro bhavati nārada // narp_1,55.208 // saśukre vākpatau vidvānsāsite 'nnaghaṭaṅkaraḥ / kavau sa mandamandākṣā va vaniśrayavittavān // narp_1,55.209 // ekasthaiścaturādyaistu khavārthaiḥ khacaraiḥ pṛthak / kujajñejyājaśukrārkisūryaḥ parivrajennaraḥ // narp_1,55.210 // śākyājīvakavṛddhārthica rakākhaphalāśanaḥ / tatsvāmibhiḥ paridajitaiḥ pravrajyāpracyutirbhavet // narp_1,55.211 // adīkṣitālpastagataiḥ sabalaistatsthabhaktayaḥ / janmaponyairyadyadṛṣṭo mandaṃ paśyati nārada // narp_1,55.212 // mando vā janmapaṃ naṣṭaṃ tathā ca mandakāgaṇe / bhaumārkāṃśe sauradṛṣṭe candre vā dīkṣito bhavet // narp_1,55.213 // surūpo bhūṣitago 'śinyāṃ dakṣaḥ satyavacā yame / bahūbhugpadāragnau sthiradhīḥ priyavāktathā // narp_1,55.214 // brāhmo dhanīmṛge bhogī raudre hiṃstraḥ śaṭho 'ghakṛt / dānto rogī śubho 'dityāṃ puṣyaryajanmā kaviḥ sukhī // narp_1,55.215 // dhūrtaḥ śaṭhaḥ kṛtaghno 'hau pāpaḥ sarvāśano bhavet / patre bhogī dhanī bhakto dātā priyavacā bhage // narp_1,55.216 // dhanī bhogīnaroryamarkṣe steno dhṛṣṭo ghṛṇī kare / citrāṃbaraḥ sudṛktvāṣṭre na ca dharmadayāparaḥ // narp_1,55.217 // dvīśe lubdhaḥ paṭuḥ krodhī maḍhaiyo āṭhanovideśagaḥ / śākre dharmaparastuṣṭo mūle mānī dhanī sukhī // narp_1,55.218 // āpye mānī dṛṣṭo vaiśve namraśca dhārmikaḥ / karṇe dhanī sukhī khyāto dātā śūro dhanī vasau // narp_1,55.219 // śeta'rihṝntā vyasanī srījito jāhibhedinī / budhne vaktā sukhī kāntaḥ pauṣṇe śūro dhanī śuciḥ // narp_1,55.220 // kāmī śūraḥ kṛtajño 'je kāntastyāgī kṣamī vṛṣe / yugme srīdyūtaśāsrajñaḥ sraiṇo hrasvaḥ svabhe vidhau // narp_1,55.221 // srīdviṭ krodhī harau mānī vikrāntaḥ sthiradhīḥ sukhī / dharmī ślakṣṇaḥ sudhīḥ ṣaṣṭe prājñaḥ prāṃśurdhanī ghaṭe // narp_1,55.222 // rogī pūjyaḥ kṣatī kārairpye kaviḥ śilpījyabhe dhanī / mṛge 'laso 'ṭanaḥ svakṣaḥ paradārārthahṛddhaṭe // narp_1,55.223 // sabalebhaibhayevāpisa valejeśilaphalam / anyathā viparītaṃ tatpalaṃmevaṃ pare 'pi na / khyātaḥ srīdviṭ dhanī tīkṣṇojñaḥ kaviḥ śaiṇḍiko dhanī / pūjyo lubdho 'dhanasakho meṣādau bhāskare janau // narp_1,55.224 // niḥsvor'kabhe bhūmiputre bhūmiputre dhanī cāndre svabhedanaḥ / baudhe kṛtajño jaive tu khyātaḥ śaukre 'nyadārikaḥ // narp_1,55.225 // mṛge bahvātmajadhanaḥ kuṃbhe duḥkhyanṛtī khalaḥ / srīdveṣyaḥ svajanadveṣīniyaratyaḥ sadhīyanaḥ // narp_1,55.226 // samānārthaḥ saputrasrīsarṇaḥ sūryādibhe budhe / senānīḥ stryarthaputrāḍhyaḥ dakṣamaiśyaḥ paricchadī // narp_1,55.227 // maṇḍaleśaḥ sārthasukhaḥ sarṇasvāmyarkabhādgurau / stryāptārtho mandaśokāḍhyo bandhudveṣī dhanāghavān // narp_1,55.228 // sārthaḥ prājñaḥ samaḥ khyātiḥ srīji'torkādibhe mṛgau / vyaṅgajārtho khaprasūko vidhimitro sukhatrayaḥ // narp_1,55.229 // satputrastrīdhano rājā grāme śokādibherkaje / bhūpajñaguṇipaurāsvādṛṣṭebjejesṛgādibhiḥ // narp_1,55.230 // niḥ svastena nṛpāḥ prajñapreṣyāmavinṛyugmage / dhātvājīvī nṛpajñābhītantuvāyādhanāḥ svabhe // narp_1,55.231 // yuyutsukavisūrījyadhātujīvidṛgāmayāḥ / jyotirjñāḍhyejyanu khalu nṛpejñādikarharau // narp_1,55.232 // ṣaṣṭe śubhairnṛpacamūpanaipuṇyavatitāśayāḥ / jūke bhūpasvarṇakāravaṇijaḥ śeṣadṛgyute // narp_1,55.233 // dvipaitṛkābdhidhvajino vyaṅgā svakṣitipā alau / jñātikṣmājanayāścāye sadbhirdarmī śaṭhastathā // narp_1,55.234 // bhūpamaṇḍitasakhejyāmṛge bhūyānyadārikau / kuṃbhe śeṣaiśca hāsyajñanṛpajñāḥ sadbhirantyabhe // narp_1,55.235 // hāreśarkṣadalasthaistu dṛṣṭo yuktaḥ śaśī śubhaḥ / tryaṃśe tatpatimitrarkṣagateryuktekṣitastathā // narp_1,55.236 // dvādaśāṃśe phalaṃ proktaṃ navāṃśe 'pyatha kīrtyate / ārakṣeko vadharucirniyuddhakuśalor'thavān // narp_1,55.237 // kalahaḥ kṣitijāṃsthe śaukre mūrkho 'nyadāradaḥ / kaviḥ sukhī budhāṃśe tu naṭacaurajñaśilpinaḥ // narp_1,55.238 // svāṃśe tvalpatanuḥ sakhastapasvī lobhatatparaḥ / krodhī nidhīśo mātyo vā nṛpo hiṃsro suto hareḥ // narp_1,55.239 // jīvāṃśe hāsyavidyodhā balī mantrī ca dhārmikaḥ / alpāpatyo duḥkhito kho duṣṭastrīsauribhāgage // narp_1,55.240 // bhānārvidvādidṛṣṭe nu tadvadeva phalaṃ vadet / vargottame khe parabhe pala muktaṃ śubhaṃ kramāt // narp_1,55.241 // puṣṭaṃ madhyaṃ laghu jñeyaṃ yadi cāṃśapatirbalī / rāśīkṣaṇaphalaṃ ruddhvā dadātyaṃśapalaṃ spuṭam // narp_1,55.242 // śūrastabdho vikaladṛgnighṛṇor'ke tanusthite / meṣe dhanī taimirakaḥ siṃhe rātryandha eva ca // narp_1,55.243 // nīcodhosvaḥ karkager'ke udbudākṣastanusthite / dvitīyer'ke bahudhano nṛpadaṇḍyo mukhāmayī // narp_1,55.244 // trige budho vikramī ca vimukhaḥ pīḍito bhuvi / dhanāpatyoktito dhīsthe balī śatrujitorige // narp_1,55.245 // strī jito dyūnasaṃsthe ca nidhanelpātmajolpadṛk / sutārthasukhabhā bhāraye daśame śrutaśauryavāt // narp_1,55.246 // lābhe bahudhano mānī patito kho 'vyaye ravau /. mūkodho badhiraḥ preṣyo jege khāñcājage dhanī // narp_1,55.247 // buṭurvā dhanavānadhe hiṃsro vikramage bhavet / sādhubhāvaḥ sukhagate dhīsthe kanyāprajolasaḥ // narp_1,55.248 // alpāgnikāmastīkṣṇorauīṣyustatrimadojñarave / vyādhipūḍānvito mṛtyau bhānurddhanage mitradhanānvitaḥ // narp_1,55.249 // dharmadhīdhanayugrājye khyātadhīdhanayugbhavet / kṣudrāeṃ'gahīno vyayage candre proktaṃ phalaṃ budhaiḥ // narp_1,55.250 // lagne kuje kṣatatanurddhanage tu kadannabhuk / dharmapāpasamācāro 'nyatra sūryasamo mataḥ // narp_1,55.251 // vidvān dhanī ca pravaraḥ paṇḍitaḥ sacivoriyuk / dharmajño vistṛtaguṇo gādhojñeyarator'kavat // narp_1,55.252 // vidvānsa vācyaḥ kṛpaṇī sukhākṣo ripugṛddhimān / nīcastapasvī caṣṇavanī lobhīduṣṭastanorguro // narp_1,55.253 // smarī mukhī vilagnasthe kalahī suratotsukaḥ / sukhitastanapasye ca bhṛgau jīvavadanyataḥ // narp_1,55.254 // niḥśvo rogī kāmavaśo malinaḥ śaiśavārtiyuk / alaso lagnage mande dharmātsvoñcagate nṛpaḥ // narp_1,55.255 // grāmādhipaḥ sa vidvāṃśca cārvaṅgo 'nyatra sūryavat / pūrṇamuccetha pādonaphalaṃ mūlatrikoṇage // narp_1,55.256 // śubhagrahedalaṃ svarkṣe mitrabheṃ'ghrimitaṃ phalam / śatrubhe 'lpaṃ tathā nīcāstaṅgate phalaśūnyatā // narp_1,55.257 // khabharākādike kheṭe kulatulyaḥ kulādhikaḥ / bandhupūjyo 'thadhanavānsukhī bhogī nṛpaḥ kramāt // narp_1,55.258 // parivittasuhṛdvandhupoṣyāgaṇabalādhipau / nṛpaśca mitrabhāstheṣu kheṭe vrekādiṣu kramāt // narp_1,55.259 // viṣamarkṣer'kahorāyāṃ sasthite śubhabheṣu ca / khyāto mahodyamī cātitejā dhīmāndhanī balī // narp_1,55.260 // śubheṣu candrahorāyāṃ sthiteṣu samarāśiṣu / kāntimārddavasaubhāgyabhogadhīmānbhavennaraḥ // narp_1,55.261 // sūryahorāgataḥ pāpaḥ samabheṣu tu madhyamāḥ / viṣamarkṣeṣu bhāskaryā saumyā noktaphalapradāḥ // narp_1,55.262 // svamitratryaṃśagaścandraḥ surūpaṃ guṇinaṃ naram / karotyannagatastadvattattulyaguṇarūpiṇam // narp_1,55.263 // vyālāyudhe catuṣpādāṃ'jeṣu ca tryaṃśake ca / tīkṣṇe 'tihiṃsraśca bhavedgurutalpagatoṭanaḥ // narp_1,55.264 // steno bhoktā sadhanadhīrnṛpaḥ klībaśca śatruhā / viṣṭikṛddāsavṛttiśca pāpo hiṃsno 'matirbhavet // narp_1,55.265 // meṣādikottamāṃśeṣu dvādaśāṃśeṣu rāśivat / jāyābalavibhūṣāḍhyaḥ sattvayukto 'tisāhasī // narp_1,55.266 // tejasvī ca naraḥ khāye triṃśāṃse sṛjisaṃsthite / āmayī vā svabhāryāyāṃ viṣamaḥ pāradārikaḥ // narp_1,55.267 // duḥkhī paricchadayuto malinaścārkaje svake / sukhadhīdhanakīrtyālastejasvī lokapūjitaḥ // narp_1,55.268 // nīraguhyabhavānbhogī jīve khatriṃśabhāgage / medhākalākāvyaśilpavivādakapaṭāñcitaḥ // narp_1,55.269 // śāstrārthasāhasayuto budhe svatriṃśabhāgage / bahvapatsukhāraugyarogarūpārthasaṃyutaḥ // narp_1,55.270 // lalitāṅgo viprakīṇandriyaḥ syādbhārgave svake / śūrastabdhau ca viṣamavadhakau sadguṇānvitau // narp_1,55.271 // sukhejño cāru ceṣṭāṅgau candrārkkaucetkujādigau mūlatrikoṇasvarkṣocce kaṇṭhasthāstu ca ye grahāḥ // narp_1,55.272 // anyonyakārakāste syuḥ karmagastu viśeṣataḥ / śubhaṃ vargottame janma vesisthāne vasadgṛhaiḥ // narp_1,55.273 // aśūnyeṣu ca kendreṣu kārakākhyagṛheṣu ca / gurujanmeśalagneśāḥ kendrasthā madhyasaukhyādāḥ // narp_1,55.274 // pṛṣṭobhavakodaparkṣasthitāstvantyāntarāduṣu / praveśe bhāskarakujau bhṛgvījyo madhyagau tathā // narp_1,55.275 // candrārkī phala dāvantye sadā jñaḥ phaladāyakaḥ / lagnātputre kalatre vābjācchubheśayutekṣite // narp_1,55.276 // syāttayoḥ saṃpadaḥ svatvamanyathāthāṅgatodayaḥ / ravau bhīner'kajaḥ srīghnaḥ putrasthastu tathā kujaḥ // narp_1,55.277 // simāturyāṣṭagaiḥ krūrairyadvā krūrāntare sitaḥ / sadgrahāyutadṛṣṭaścedagnipātānmṛtiḥ striyāḥ // narp_1,55.278 // lagnadya pāṇigatayoḥ śaśiravyoḥ saha striyā / ekena yasya janmāhuratha saptamasaṃsthayoḥ // narp_1,55.279 // navadhīgatayorvāpi vikalasrīsitārkayoḥ / koṇodaye 'stāṃ tyasandhau bhṛgau bandhyāpaterjaniḥ // narp_1,55.280 // sutabhaṃ cenna saumyāḍhyamathāntyāstodayarkṣagaiḥ / pāpe dhīsthe vidhau kṣīṇajanmā sutakalatriṇaḥ // narp_1,55.281 // śanau khage 'ste saśukre tadṛṣṭe pāradārikaḥ / tau cetseṃdusriyā sārddhaṃ puṃścalo jāyate naraḥ // narp_1,55.282 // bhūgvabjayorastagayornaro bhāryā suto 'pi vā / nṛsriyo stu śubhairdṛṣṭau tau dvau pariṇatāṅgakau // narp_1,55.283 // ravāstāṃbugairinduśukrapāpairvaṃśavināśakaḥ / śilpī tryeśe budhayute kendrasaṃsthārkivīkṣite // narp_1,55.284 // dāsyāṃ jātaḥ sauribhāge riḥphage bhṛgunandane / nīcer'kendorastagayordṛṣṭayoḥ sūryajena vā // narp_1,55.285 // pāpadṛṣṭau śanikujāvastagau vātarukpradau / karkālyaṃ śagate kendre pāpayukte tu guhyaruk // narp_1,55.286 // pāpātaragateṃ'gebje ravau dyūne tu kuṣṭayuk / candre khe 'stāṅgate bhaume vikalo veśiger'kaje // narp_1,55.287 // mitho bhāṃśagayoḥ śūlī ravīndvoryutayoḥ kṛśaḥ / nidhanāridhanāntyasthā ravīndvārayamā yadā // narp_1,55.288 // caladgraheṇa doṣeṇa kurvantyanayanaṃ naram / saumyā dṛṣṭā na vāyatridhīgatāḥ pāpakhecarāḥ // narp_1,55.289 // karṇopaghātakā dyūne radavaikṛtyakārakāḥ / lagne gurau dyune mande vātarogādito bhavet // narp_1,55.290 // sukhe 'ste vā kuje jīve lagne vārkiyutodaye / kujena vātmaje dyūne saṃjñeṃ'tye 'bje ca sonmadaḥ // narp_1,55.291 // dhīdharmārthāntyagaiḥ pāpairbhasamasyānnibandhanam / sarpaśṛṅkhalayā śāṭhyairdṛkkairbalyaśubhekṣitaiḥ // narp_1,55.292 // samande 'bje vakradṛṣṭe pasmārī durvacāḥ kṣayī / ravimandakujaiḥ ravasthaiḥ saumyadṛṣṭaiḥ samaṇḍalaiḥ // narp_1,55.293 // bhṛtakāḥ pūrvamuditairvaramadhyādhamā narāḥ / puñjanau tu phalaṃ puṇyasrīṇāṃ yogyaṃ vadecca tat // narp_1,55.294 // tatsvāmiṣvakhilaṃ kāryaṃ tadbhartṛmaraṇaṃ mṛtau / lagnendugaṃ vapuścaiva yādayūpapītadyune // narp_1,55.295 // yugmeṣu lagnaśaśinorvanitā prakṛtisthitā / sacchīlabhūṣaṇayutā śubhasaṃdṛṣṭayostayoḥ // narp_1,55.296 // puruṣākṛti śīlāḍhyā tayorojasthayormatā / atha pāpā guṇonāśca pāpavīkṣitathostayoḥ // narp_1,55.297 // kujārkījyajñaśukrāṇāṃ kujarkṣe kramaśo 'ṅganā / bālyaduṣṭā tathā dāsī sādhvī māyāvatī tvarā // narp_1,55.298 // dṛṣṭā vākṛtiśīlā syāttayorojasthayormatā / atha pāpā guṇonāśca pāpavīkṣitayostayoḥ // narp_1,55.299 // duṣṇavāk punarbhūḥ saguṇā vijñā khyātā sphujidgrṛhe / baudhe samā yā klīvā ca satī guṇavatī calā // narp_1,55.300 // dvandvabhe svairiṇīśadhnī guṇāḍhyā śilpikādhamā / vācāṭā kulaṭā siṃhe rāgī pundhīragamyatā // narp_1,55.301 // jaive guṇāḍhyālparatirguṇajñā jñāninī satī / dāsī nīcaratā sādhvī mānde duṣṭā napatyakā // narp_1,55.302 // lagnenduyuktaisriṃśāṃśaiḥ phalametadvalānugam / dṛggaiḥ mithoṃśe śukrārkī śaukre cedvā ghaṭāṃśake // narp_1,55.303 // strībhiḥ strī maithunaṃ yāti madanānaladīpitā / śūnye kāpuruṣo dyūne bale klīvo na sadṛśi // narp_1,55.304 // budhārkyoścarabhe nityaṃ paradeśaparāyaṇaḥ / tatsṛṣṭā madage sūrye strībālavidhavā kuje // narp_1,55.305 // pāpadṛṣṭe śanau dyūne kanyaivāpadyate jarām / āgneyairvidhavāstasthaiḥ punarbhūmiśrakairbhaghavet // narp_1,55.306 // krūre hīnabale 'stasthe patityaktā na sadṛśi / mithoṃśagaiḥ sitārau tu kuruto 'nyaratāṃ striyam // narp_1,55.307 // śītaraśmiryadā dyūne tadā bharturanusayā / saurārarkṣe lagnagate seṃduśukre tu vandhakī // narp_1,55.308 // mātrā sārddhamasaddṛṣṭe tathā kaujeṃśake 'stage / mandadṛṣṭe vyādhiyoniḥ sadgrahāṃśe patipriyā // narp_1,55.309 // mandarkṣe vāṃśake dyūne vṛddhau mūrkhaḥ patiḥ striyāḥ / strīlolaḥ krodhanaḥ kauje baudhe vidvāṃśca naipuṇaḥ // narp_1,55.310 // jitendriyo gṛṇījaive cāndre kāmī mṛdustathā / śaukre saubhāgyayukkāntaḥ saureti mṛdukarmakṛt // narp_1,55.311 // śukrābjayorlagnagayoḥ sukhinīrṣyāsamanvitā / jñedvoḥ kalāsu nipuṇā sukhitā ca guṇānvitā // narp_1,55.312 // śukrajñayostu śubhagā kalājñā rucirāṅganā / anekasaukhyārthaguṇālagne saumyatraye sthite // narp_1,55.213 // krūre 'ṣṭame 'ṣṭameśāṃśe yasya syāttadvayaḥ same / vaidhavyaṃ ca mṛtistasyā svayaṃsatsvarthageṣu tu // narp_1,55.314 // alpāpatyatvamabje 'syāḥ kanyāliharigoṣu tu / saure madhyabale candraśukrajñairbalavarjitaiḥ // narp_1,55.315 // śeṣaiḥ savīryairojarkṣe lagne kurūpiṇī bhavet / jīvārakaviśaumyeṣu baliṣu samabhe tanau // narp_1,55.316 // vikhyātānaikaśāstrajñā vanitā brahmavādinī / pāpe 'ste navamasthasya pravrajyāmeti bhāminī // narp_1,55.317 // udvāhe varaṇe praśne sarvametadvicintayet / mṛtyusthānaṃ paśyatāṃ syādvalinā dhātukopataḥ // narp_1,55.318 // nṛṇāṃ mṛtyuhitaṃ yuktaṃ bhagātrosthopathabhūribhiḥ / savīryairbahujo 'gnyakṣatajvararugudbhavaḥ // narp_1,55.319 // tṛṭkṣudbhavaścāṣṭamasthaiḥ sūryādyaiśca varādiṣu / parasvādhvapradeśeṣu mṛtyuḥ sūryamahījayoḥ // narp_1,55.320 // svabandhusthitayoḥ puṃsaḥ śailāgnābhirutasya ca / bandhvastakarmagairmandabhūjaiḥ prahau mṛtiḥ // narp_1,55.321 // striyāṃ himoṣaaṇakarayoḥ svajanātpāpadṛktayoḥ / toyamṛto ravīdṛtusyātāṃyā dyubhayodaye // narp_1,55.322 // śastrāgnijośubhāntasthe candre bhaumagṛhagasthite / mṛtyuścātha mṛge candre karke mande jalodarāt // narp_1,55.323 // striyāmindau raktaśauthātsaure vājvagnipātajaḥ / putradharmasthasyorvandhātpāpayoḥ sadadṛṣṭayoḥ // narp_1,55.324 // sathāsaśaṃyanigaḍairdṛkairmṛtyau tu bandhanaiḥ / striyāṃ sapāpe 'bje dyūne site meṣe ravau tanau // narp_1,55.325 // maraṇaṃ strīkṛte gehe hyatha turye kuje ravau / yame kheṃ'gatrikoṇarstheḥ kṣīṇacandrāṃśubhaiḥ sakṛt // narp_1,55.326 // turyer'ke khe kujekṣīṇa candradṛṣṭe samiddhataḥ / randhrakhāṅgajalaiḥ kṣīṇendvārārkiravisaṃyutaiḥ // narp_1,55.327 // lakuṭenātha taireva khāṅkāṅgatanayasthitaiḥ / dhūmānibandhanaiḥ kāryaḥ kudanairmaraṇaṃ bhavet // narp_1,55.328 // bandhvastakhasthairbhauṃmārkarmadaiḥ śastrāgniṃrājabhiḥ / sauredvāraiḥ svāṃburavasthaiḥ kṣatakremyaṅgayā tataḥ // narp_1,55.329 // sver'ke turye kuje yānapātādatha kuje 'stage / yantrosīdunataḥ kṣīṇacandrayukte mṛtirbhavet // narp_1,55.330 // bhaumārkiśītakiraṇairjūkājaśanibhasthiteḥ / kṣīṇendvarkakujaiḥ khāstāṃbusthairvārakare mṛtiḥ // narp_1,55.331 // balyāradṛṣṭe kṣīṇendau mande nidhaṃnasaṃsthite / guhyarukkṛmiśastrāgnidārujo mṛtyuraṅgirāḥ // narp_1,55.332 // saurer'ke 'ste mṛto mande kṣīṇendau bhuvyasaṃyute / lagnadhyāyāsta paḥkhārkabhaumacandraniśākaraiḥ // narp_1,55.333 // śailaśṛṅgasvarugrapātaunurnidhanaṃ bhavet / dṛkkonttare turddhāviṃśastatpatirmṛtyupopi vā // narp_1,55.334 // svaguṇairnidha na kuryādbalavānyo dvayorbhavet / lagnāṃśeśasadṛksthāne mṛtyuryogekṣaṇādibhiḥ // narp_1,55.335 // modāentenuditāṃśasya tulyo dvighnaḥ svapekṣite / śubhekṣite tu triguṇaḥ kalpyamanyatsvabuddhitaḥ // narp_1,55.336 // vahnyaṃpabubhasmasakledaśoṣavyālairmṛtisthitaiḥ / bindutaścintanīyaśca yathokto matyuraṅginaḥ // narp_1,55.337 // guruḥ śaśāṅkaśukrau ca sūryabhaumau yamendujau / devapitratiraktotha nārakānkuryuraṣṭame // narp_1,55.338 // ravīndubalavaśraṃśanāthācchreṣṭasamādhamāḥ / tuṅgagaḥ sāṃdanūkenugatiḥ ṣaḍrandhradṛkkapaḥ // narp_1,55.339 // dyūnasthito gururvāpi ripukendravināśagaḥ / svoccasthoṃ'ge vyaye saumyabhāge mokṣo balānyataḥ // narp_1,55.340 // ādhāne janmā jñāne tu vṛkṣatāṃ lagnato vadet / pūrvāparārddhairlagnasya saumye vācyapanejaniḥ // narp_1,55.341 // lagnatrikoṇe dhījyatryaṃśairvikalpāvayavāḥ samāḥ / grīṣmoger'ke parai ramyāpanatāṃpṛturarkabhāt // narp_1,55.342 // candrajñajīvāvṛtyasyāḥ śukrārārkibhiranyathā / dṛkkairādyaiḥ pūrvamāsastithistatrānupātataḥ // narp_1,55.343 // vilomajanma bhāgaiśca velā rātridyusaṃjñake / trikoṇottamavārthantilagnaṃ vā labhanābhane // narp_1,55.344 // yāvadūno vidhurlagnāttāvaccandrācca janmabhe / goharī yugmavasubhe kriyajuke mṛgāṅgane // narp_1,55.345 // daśāṣṭasaptaviṣaye guṇyāḥ śeṣāḥ khasaṃkhyayā / jīvabhaumakavijñāḥ syu rāghavādyāyarejñavat // narp_1,55.346 // bhānāṃ nityo vidhiḥ kheṭavaśāvaddhargaṇāstathā / saptarghnaṃ bhahṛtaṃ śeṣamṛkṣaṃ navadhanarṇataḥ // narp_1,55.347 // dvighne samartumāsāḥ syuḥ pakṣatithyau gajāhate / saptaghnaṃ honiśārkṣāṇīṣughneṅgāṃśeṣṭahorikā // narp_1,55.348 // pumānparaśudhṛkkṛṣṇo raktadṛgrakṣituṃ kṣamaḥ / dṛṣṭartikapadāśvāsyā raktavastrā ghaṭākṛtiḥ // narp_1,55.349 // kapilo hyandhadṛkrūro raktavastraḥ kṣatavrataḥ / kṣuttṛṣārtodugdhapaṭo lūnakuñcitamūrdhajaḥ // narp_1,55.350 // malinaḥ kṣutparojāsyo dakṣaḥ kṛṣyādikarmaṇi / dvipakāyaḥ sarabhayātpiṃpagalo vyākulāntaraḥ // narp_1,55.351 // śaucikīrūpiṇī sādhvī hyaprajocchritapāṇikā / udyāne kavacī dhanvī krīḍecchargaruḍānanaḥ // narp_1,55.352 // nṛtyādividvaruṇavadbahuratnodhanurdharaḥ / dvipāsyakaṇṭhaḥ kroḍāsyaḥ kānaneśaramāhikaḥ // narp_1,55.353 // ātavyaśākhāṃ pālāśī rauti mūrddhāhikarkaśā / cipiṭāsyo hi saṃvīto nausthaḥ ratryarthaṃvrajañjale // narp_1,55.354 // śvā naro jaṃbukaṃ gṛdhraṃ gṛhītvā rauti śālmalau / dhanvī kṛṣṇājinī siṃhavāśvonnatamāturaḥ // narp_1,55.355 // phalāmiṣaghnaḥ kūrjīnā bhallāsyaḥ kapiceṣṭitaḥ / puṣpapūrṇacchaṭākanyāvidyellā malināṃvarā // narp_1,55.356 // dhanvī vyayāpakṛcchyāmo lipikṛdrāmaśonaraḥ / gaurīdhautāṃśukātsuccākuṃbhadṛstāsurālaye // narp_1,55.357 // mānonmānpāpasotaulībhāṇḍamutpavicintakaḥ / kṣuttṛṅyuto naraḥ kuṃbhīgṛdhnasya strīsutopagaḥ // narp_1,55.358 // dhanvīkintaraceṣṭastuhaimavarmāmṛgānugaḥ / siṃdhekūjaṃvrajantīstrīnānāsarpasita hikā // narp_1,55.359 // saukhyaspṛhāhyāvṛttāṅgībhatrarthakacchapākṛtiḥ / kūrmāsyo malaye siṃhaḥ śvakroṇḍamṛgabhīṣakaḥ // narp_1,55.360 // vāsyaḥ śvakāyo dhānuṣko raṅkṣastāpasayajñiye / caṃpakābhāsane madhyā siṃdhuratravivarddhinī // narp_1,55.361 // kūrmāsane caṃpakābho daṇḍī kauśeyakāninī / paramo 'tho gṛdhramukhaḥ snehamadyāśanaspṛhaḥ // narp_1,55.362 // dagdhānasthā lohadharā sabhūṣābhāñjakaccarā / bhāṇḍī romaścavāḥ śyāmaḥ kirīṭī phalayantradhṛk // narp_1,55.363 // nausthodhvosaṃvibhūṣārntha nānāratnakarāeñcitaḥ / nausthabdheḥ kūlamāyāntī sayūthāṃ campakānanā // narp_1,55.364 // garte sarpāvṛto nagno rudaṃścaurānalārditaḥ / etādṛśāṅkriyāṃśāḥ stu ṣatriṃśadudītāḥ kramāt // narp_1,55.365 // etatsaṃkṣepataḥ proktaṃ jātakaṃ munisattama / nibodha saṃhitāskandhaṃ lokakṛtyupayoginam // narp_1,55.366 // iti śrīnāradīyapurāṇe pūrvabhāge dvitīyapāde bṛhadupākhyāne jātakanirūpaṇannāma pañcapañcāśattamo 'dhyāyaḥ sanandana uvāca kramāñcaitrādimāseṣu meṣādyāḥ saṃkramā matāḥ / caitraśuklapratipadi yo vāraḥ sa nṛpaḥ smṛtaḥ // narp_1,56.1 // meṣapraveśe senānīḥ karkaṭe sasyayo bhavet / samodyadhīśvaraḥ sūryo madhyamaścottamovidhuḥ // narp_1,56.2 // neṣṭaḥ kujo budho jīvo bhṛgustvatiśubhaṅkaraḥ / adhamo ravijo vācyo jñātvā caiṣāṃ balābalam // narp_1,56.3 // daṇḍākāre kabandhe vā dhvāṅkṣākāre 'tha kīlake / dṛṣṭer'kamaṇḍale vyādhirbhrāntiścorārthanāśanam // narp_1,56.4 // chatradhvajapatākādyasannibhastimitairdhvanaiḥ / varimaṇḍalagairdhūmraiḥ sasphuliṅgairjagatkṣayaḥ // narp_1,56.5 // sitaraktaiḥ pītakṛṣṇairvaṇairviprādipīḍanam / ghnanti dvitricaturvarṇairbhuvi rājajanānmune // narp_1,56.6 // ūrddhairbhānukaraistāmrairnāśa yāti camūpatiḥ / pītairnṛpasutaḥ śvetaiḥ purodhāścitritairjanāḥ // narp_1,56.7 // dhūmrairnṛpapiśaṅgaistu jaladādhomukhairjagat / śubhor'kaḥ śiśire tāmraḥ kuṅkumābhā vasaṃtike // narp_1,56.8 // grīṣmaścāpāṇḍuraścaiva vicitro jaladāgame / padmodarābhaḥ śaradi hemante lohitacchaviḥ // narp_1,56.9 // pītaḥ śīte vṛṣṭau grīṣme lohitabhāraviḥ / rogānāvṛṣṭibhayakṛt kramādukto munīśvara // narp_1,56.10 // indracāpārddhamūrtistu bhānurbhūpavirodhakṛt / śaśaraktanibhe bhānau saṃgrāmo na cirādbhuvi // narp_1,56.11 // mayūrapatra saṃkāśo dvādaśābdaṃ na varṣati / candramāsadṛśo bhānuḥ kuryādbhūpāntaraṃ kṣitau // narp_1,56.12 // arke śyāme kīṭabhayaṃ bhasmābhe rāṣṭrajaṃ tathā / chidrer'kamaṇḍale dṛṣṭaṃ mahārājavināśanam // narp_1,56.13 // ghaṭākṛtiḥ kṣudbhayakṛtpurahā toraṇākṛtiḥ / chatrākṛte deśahatiḥ khaṇḍabhānunṛpāntakṛt // narp_1,56.14 // udayāstamaye kāle vidyudulkāśaniryadi / tadā nṛpavadho jñeyastvathavā rājavigrahaḥ // narp_1,56.15 // pakṣaṃ pakṣārddhamarkendupariviṣṭāvaharniśam / rājānamanyaṃ kuruto lohitāmbudayāstagau // narp_1,56.16 // udayāstamaye bhānurācchinnaḥ śastrasannibheḥ / ghanairyuddhaṃ kharoṣṭrādyaiḥ pāparūpairbhayapradam // narp_1,56.17 // yāmyaśṛṅgonnattaścandraḥ śubhadī mīnameṣayoḥ / saumyaśṛṅgonnataḥ śreṣṭho nṛyuṅmakarayostathā // narp_1,56.18 // ghaṭokṣṇastu samaḥ karkacāpayoḥ śarasannibhaḥ / cāpavatkaurmahṝrṃyośca śūlabattulakarkayoḥ // narp_1,56.19 // viparītoditaścandro durbhikṣakalahapradaḥ / āṣāḍhadvayamūlendradhiṣṇyānāṃ yāmyagaḥ śaśī // narp_1,56.20 // agnipradasteyacaravanasarpavināśakṛt / viśākhā mitrayoryāmyapārśvagaḥ pāpagaḥ śaśī // narp_1,56.21 // madhyamaḥ pitṛdaivatye dvidaive saimyagaḥ śaśī / aprāpyapauṣṇabhādrāmadukṣāviśaśī śubhaḥ // narp_1,56.22 // madhyagodvāradakṣāṇi atītya navavāsavāt / yamendrāhīśanoyeśamarutaścārddhatārakāḥ // narp_1,56.23 // dhruvāditidvidaivāḥ syuradhyarddhāṃścāparāḥ samāḥ / yāmyaśṛṅgonnato neṣṭaḥ śubhaḥ śukle pipīlikā // narp_1,56.24 // kāryahāniḥ kāryavṛddhirhānirvṛddhiryathākramam / subhikṣakṛdviśālenduraviśāloghanāśanaḥ // narp_1,56.25 // adhomukhe śastrabhayaṅkalahodaṇḍasannibhe / kujādyairnihate śṛṅge maṇḍale vā yathākramam // narp_1,56.26 // kṣemādyaṃ vṛṣṭibhūpālajananāśaḥ prajāyate / satyāṣṭanavamarkṣeṣu sodayādvikrime kuje // narp_1,56.27 // tadvakramuṣṇaṃsaṃjñaṃ syātprajāpīḍāgnisaṃbhavaḥ / daśamaikādaśe ṛkṣe dvādaśarvāgratīpayaḥ // narp_1,56.28 // kūkraṃ vakramukhaṃ jñeyaṃ sasyavṛṣṭivināśakṛt / kuje trayodaśe ṛkṣe vakrite vā caturdaśe // narp_1,56.29 // bālāsyacakraṃ tattasminsasyavṛṣṭivināśanam / pañcadaśe ṣoḍaśarkṣe vakre syādrudhirānanam // narp_1,56.30 // durbhikṣaṃ kṣudbhayaṃ rogānkaroti kṣitinandanaḥ / aṣṭādaśe saptadaśe tadvakraṃ muśalāhvayam // narp_1,56.31 // durbhikṣaṃ dhanadhānyādināśane bhayakṛtsadā / phaālgunyorudito bhaumo vaiśvadeve pratīpagaḥ // narp_1,56.32 // astagaścaturāsyārkṣe lokatrayavināśakṛt / uditaḥ śravaṇe puṣye vaktṛgośvanahānidaḥ // narp_1,56.33 // yaddiggo 'bhyudito bhaumastaddigbhūpabhayapradaḥ / madhāmadhyagato bhaumastatra caiva pratīpagaḥ // narp_1,56.34 // avṛṣṭiśastrabhayadaḥ pīḍyaṃ devā nṛpantakṛt / pitṛdvidaivadhātṝṇāṃ bhidyante gaṇḍatārakāḥ // narp_1,56.35 // durbhikṣaṃ maraṇaṃ rogaṃ karoti kṣitijastadā / triṣūttarāsu rohiṇyāṃ nairṛte śravaṇe mṛge // narp_1,56.36 // avṛṣaaṭidaścaranbhaumo dakṣiṇerohiṇīsthitaḥ / bhūmijaḥ sarvadhiṣṇyānāmudagāmī śubhaghapradaḥ // narp_1,56.37 // yāmyago 'niṣṭaphalado bhavedbhedakaro nṛṇām / vinotpātena śaśinaḥ kadācinnodayaṃ vrajet // narp_1,56.38 // anāvṛṣṭāgnibhayakṛdanarthanṛpavigrahaṛ / vasuvaiṣṇavaviśvendudhātṛbheṣu caranbudhaḥ // narp_1,56.39 // bhinatti yadi tattārāṃ bādhāvṛṣṭibhayaṅkaraḥ / ārdrādipitṛbhānteṣu dṛśyate yadi candrajaḥ // narp_1,56.40 // tadā durbhikṣakalaharogānāvṛṣṭibhītikṛt / hastādiṣaṭsu tārāsu vicarannindunandanaḥ // narp_1,56.41 // kṣemaṃ subhikṣamārogyaṃ kurute roganāśanam / ahirbudhnyāryamāgneyayāmyabheṣu caranbudhaḥ // narp_1,56.42 // bhiṣaktaraṅgavāṇijyavṛttīnāṃ nāśakṛttādā / pūrvātrayecaransaumyo yogatārāṃ bhinatti cet // narp_1,56.43 // kṣucchastrānalacaurebhyo bhayadaḥ prāṇināṃ tadā / yāmyāgnidhātṛvāyavyadhiṣṇayeṣu prākṛtā gatiḥ // narp_1,56.44 // raudrendusārpapitryeṣu jñeyā miśrāhvayā gatiḥ / bhāgyāryamejyāditiṣu saṃkṣiptā gatirucyate // narp_1,56.45 // gatitīkṣṇājacaraṇāhirbudhyabhāśribheṣuyā / yomātikātiviśvābumūlamatsyainyajasya ca // narp_1,56.46 // ghorā gatirharitvāṣṭravasuvāruṇabheṣu ca / indrāgnimitramārtaṇḍabheṣu pāpāhvayāgatiḥ // narp_1,56.47 // prākṛtādyāsu gati hyudito 'stamitopivā / yāvantyeva dinānyeṣa dṛśyastāvatyadṛśyagaḥ // narp_1,56.48 // catvāriṃśatkramātriṃśadravīndra bhūsuto nava / pañcadaśaikādaśabhirdivasaiḥ śaśinandanaḥ // narp_1,56.49 // prākṛtāyāṃ gataḥ saumyaḥ kṣemārogyasubhikṣakṛt / miśrasakṣiptayormadhye phalado 'nyāsu vṛṣṭidaḥ // narp_1,56.50 // vaiśākha śrāvaṇe pauṣe āṣāḍhe 'bhyudito budhaḥ / jagatāṃ pāpaphaladastvitareṣu śubhapradaḥ // narp_1,56.51 // iṣorjamāsayoḥ śastradurbhikṣāgnibhayapradaḥ / uditaścandrajaḥ śreṣṭho rajatasphaṭikopayaḥ // narp_1,56.52 // dvibhāṭajodimāstasya pañcamaikādaśāstrimādhavaḥ śubhado jyeṣṭo nṛṇāṃ madhyaphalapradaḥ / śucirmadhyo nabhaḥ śreṣṭho bhādraḥ śreṣṭhaḥ kvacinnaraḥ // narp_1,56.53 // kārtiko mārgaśīrṣaśca nṛṇāṃ duṣṭaphalapradaḥ / śubhapradau pauṣamādhau madhyamau phaālguno madhuḥ // narp_1,56.54 // mādhavaḥ śubhado jyeṣṭo nṛṇāṃ madhyaphalapradaḥ / śucirmadhyo nabhaḥ śreṣṭho bhādraḥ śreṣṭhaḥ kvacinnara // narp_1,56.55 // atiśreṣṭha iṣaḥ prokto māsānāṃ phalamīdṛśam / saumye bhāge caranbhānāṃ kṣemārogyasubhikṣakṛt // narp_1,56.56 // viparīto gururyāmye madhye carati madhyamam / pītāgniśyāmaharitaraktavarṇogirāḥ kramāt // narp_1,56.57 // vyādhyagnicauraśastrāstrabhayadaḥ prāṇināṃ bhavet / anāvṛṣṭiṃ bhūmnanibhaḥ karoti surapūjitaḥ // narp_1,56.58 // divādṛṣṭo nṛpavadhyāmayaṃvārāṣṭranāśanam / saṃvatsaraśarīraṃ syātkṛttikā rohiṇī tathā // narp_1,56.59 // nābhistvāpāṭhayugalamādrī hṛtkusumaṃ maghā / durbhikṣāgnimarudbhītiḥ śarīraṃ krūrapīḍite // narp_1,56.60 // nābhyāṃ kṣuttṛṅbhayaṃ puṣye samyaṅmūlaphalakṣayaḥ / hṛdayeśasya nidhanaṃ śubhaṃ syātsaṃyutaiḥ śubhaiḥ // narp_1,56.61 // śasyavṛddhiḥ prajārogyaṃ yuddhaṃ jīvātyavarṣaṇam / iti dvijātimadhyāṃ tu gonṛpastrīsukhaṃ mahat // narp_1,56.62 // niḥsvanāvṛṣṭiphaṇi bhirvṛṣṭiḥ svāsthyaṃ mahotsavaḥ / mahārghamapi saṃpattirdeśanāśo 'tivarṣaṇam // narp_1,56.63 // avairaṃ rogamabhayaṃ rogabhīḥ sasyavarṣaṇe / rogo dhānyaṃ nabho 'dṛṣṭimaghādyṛkṣagate gurau // narp_1,56.64 // saumyamadhyamayāmyeṣu mārgeṣu vīthikātrayam / śukrasya dastrabhājjñeyaṃ paryāyaiśca tribhistribhiḥ // narp_1,56.65 // nāgebhairāvatāścaiva vṛṣabhoṣṭrakharāhvayāḥ / mṛgāñjadahanākhyāḥ syuryāmayāntā vīthayo nava // narp_1,56.66 // saumya mārge ca tisṛṣu caranvīthiṣu bhārgavaḥ / dhānyārthavṛṣṭisasyānāṃ paripūrti karoti hi // narp_1,56.67 // madhyamārge ca tisṛṣu sarvamapyadhamaṃ phalam / pūrvasyāṃ diśi meghastu śubhadaḥ pitṛpañcake // narp_1,56.68 // svātitraye paścimāyāṃ tasyāṃ śukrastathāvidhaḥ / viparīte tvanāvṛṣṭidṛdbudhasaṃyutaḥ // narp_1,56.69 // kṛṣṇāṣṭamyāṃ caturdaśyāmamāyāṃ ca yadā sitaḥ / undayāstamanaṃ yāti tadā jalamayī mahī // narp_1,56.70 // mithaḥ saptamarāśisthau paścātprāgvīthisaṃsthitau / guruśukrāvanāvṛṣṭidurbhikṣasamarapradau // narp_1,56.71 // kujajñajīvaravijāḥ śukrasyāgresarā yadi / yuddhāntivāyurdurbhikṣajalanāśakarā matāḥ // narp_1,56.72 // jalamitrāryamāhīndranakṣatreṣu subhikṣakṛt / sacchastrāvṛṣṭido mūle 'hirbudhnyabhayorbhayam // narp_1,56.73 // śravaṇānilahtārdrābharaṇībhāgyameṣu ca / caratrchaiścaro nṝṇāṃ subhikṣārogyasyakṛt // narp_1,56.74 // mukhe caikaṃ gude dve ca trīṇi ke nayane dvayam / hṛdaye pañca ṛkṣāṇi vāmahaste catuṣṭayam // narp_1,56.75 // vāmapāde tathā trīṇi dakṣiṇe trīṇe bhāni ca / catvāri dakṣiṇe haste janmabhādravijasthitiḥ // narp_1,56.76 // rogo lābhastathā hānirlābhaḥ saukhyaṃ ca bandhanam / āyāsaḥ śreṣṭhayātrā ca dhanalābhaḥ kramātphalam // narp_1,56.77 // bahudhāravijastvetadvakragaḥ phalamīdṛśam / karotyeva samaḥ sāmyaṃ śīghrageṣūtkramātphalam // narp_1,56.78 // viṣṇucakrotkṛttaśirāḥ haṅguḥ pūyūṣapānataḥ / amṛtyutāṃ gatastatra kheṭastatra kheṭatve parikalpitaḥ // narp_1,56.79 // varaṇadhāturarkendū tudateḥ sarvaparvaṇi / vikṣepāvanatervaṅgādgāhurdūragatastayoḥ // narp_1,56.80 // ṣaṇmāsavṛddhyā grahaṇaṃ śodhayendravicandrayoḥ / parveśāstu tathā satyadevā khyāditaḥ kramāt // narp_1,56.81 // brahmendrvindradhanādhīśavaruṇāgniyamāhvayoḥ / paśusasyadvijātīnāṃ vṛddhirbrahme tu parvaṇi // narp_1,56.82 // tadvadeva phalaṃ saumye śleṣmapīḍā ca parvaṇi / virodho bhūbhujāṃ duḥkhamaindre sasyavināśanam // narp_1,56.83 // dhanināṃ dhanahāniḥ syātkauberaṃ dhānyavardhanam / nṛpāṇāmaśivaṃ kṣemamitareṣāṃ ca vāruṇe // narp_1,56.84 // pravarṣaṇaṃ sasyavṛddhiḥ kṣemaṃ hautāśaparvaṇi / anāvṛṣṭiḥ sasyahānirdurbhikṣaṃ yāmyaparvaṇi // narp_1,56.85 // velāhīne syahānirnṛpāṇāṃ dāruṇaṃ raṇam / ativele puṣpahānirbhayaṃ sasyavināśanam // narp_1,56.86 // ekasminneva māse tu candrārkagrahaṇaṃ yadā / virodho dharaṇīśānāmarthavṛṣṭivināśanam // narp_1,56.87 // grastoditāvastamitau nṛpadhānyavināśadau / sarvagrastāvinendūtu kṣudvyādhyagnibhayapradau // narp_1,56.88 // saumyāyane kṣatraviprānitarāṃhanti dakṣiṇe / dvijātīṃścakramāddhanti rāhudṛṣṭoragāditaḥ // narp_1,56.89 // tathaiva grāmabhedāḥ syurmokṣabhe dāstathā daśa / no śaktā lakṣituṃ devāḥ kiṃ punaḥ prākṛtā janāḥ // narp_1,56.90 // ānīya kheṭāngaṇitāṃsteṣāṃ vāraṃ vicintayet / śubhāśubhānyaiḥ kālasya grāhayāmo hi lakṣaṇam // narp_1,56.91 // tasmādanveṣaṇīyaṃ tatkālajñānāya dhīmatā / utpātarūpāḥ ketūnāmudayāstamayā nṛṇām // narp_1,56.92 // divyāntarikṣā bhaumāste śubhāśubhaphalapradāḥ / yajñadhvajāstrabhavanarakṣavṛddhiṅgajopamāḥ // narp_1,56.93 // stambhaśūlāṅkuśākārā āntarikṣāḥ prakīrtitāḥ / nakṣatrasaṃsthitā divyā bhaumā ye bhūmisaṃsthitāḥ // narp_1,56.94 // eko 'pi bhinnarūpaḥ syājjanturnāma śubhāya vai / yāvanto divasānketurdṛśyate vividhātmakaḥ // narp_1,56.95 // tāvanmāsaiḥ phalaṃ yacchatyaṣṭau sāravyavatsaraiḥ / ye divyāḥ ketavaste 'pi śaśvajjīvaphalapradāḥ // narp_1,56.96 // hrasvaḥ snigdhaḥ suprasannaḥ śvetaketuḥ suvṛṣṭikṛt / kṣiprādastamayaṃ yāti dīrghaketu ravṛṣṭikṛt // narp_1,56.97 // aniṣṭado dhūmaketuḥ śakracāpasamaprabhaḥ / dvitricatuḥśūlarūpaḥ sa ca rājyāntakṛnmataḥ // narp_1,56.98 // maṇihārastuvarṇābhā dīptimanto 'rkasūnavaḥ / ketavaścoditāḥ pūrvāparayornṛpahānidāḥ // narp_1,56.99 // vaṃsukabiṃbakṣitijacchukatuṇḍādisannibhāḥ / hutāśanoditāste 'pi ketavaḥ phaladāḥ smṛtāḥ // narp_1,56.100 // bhūsutā jalatailābhā vartulāḥ kṣudbhayapradāḥ / subhikṣakṣemadāḥ śvetaketavaḥ somasūnavaḥ // narp_1,56.101 // pitāmahātmajaḥ ketustrivarṇastridaśānvitaḥ / brahmadaṇḍāddhūmaketuḥ prajānāmantakṛnmataḥ // narp_1,56.102 // aiśānyāṃ bhārgavasutāḥ śvetarūpāstvaniṣṭadāḥ / aniṣṭadāḥ paṅgusutā viśikhāḥ kamakāhvayāḥ // narp_1,56.103 // vikacākhyā gurusutā veṣṭā yāmye sthitā api / sūkṣmāḥ śuklā budhasutāścaurarogabhayapradāḥ // narp_1,56.104 // kujātmajāḥ kuṅkumākhyā raktāḥ śūlāstvaniṣṭadāḥ / agnijā viśvarūpākhyā agnivarṇāḥ sukhapradāḥ // narp_1,56.105 // aruṇāḥ śyāmalākārā arkaputrāśca pāpadāḥ / śukrajā ṛkṣasadṛśāḥ ke tavaḥ śubhadāyakāḥ // narp_1,56.106 // kṛttikāsu bhavo dhūmaketurnūnaṃ prajākṣayaḥ / prāsādavṛkṣaśaileṣu jāto rājñāṃ vināśakṛt // narp_1,56.107 // subhikṣakṛtkaumudākhyaḥ ketuḥ kumudasannibhaḥ / āvartaketusaṃdhyāyāṃ śaśiro neṣṭadāyakaḥ // narp_1,56.108 // brahmadevamanormāna pitryaṃ sauraṃ ca sāvanam / cāndramārkṣaṃ gurormānamiti mānāni vai navaḥ // narp_1,56.109 // eteṣāṃ navamānānāṃ vyavahāro 'tra pañcabhiḥ / teṣāṃ pṛthakpṛthakkāryaṃ vakṣyate vyavahārataḥ // narp_1,56.110 // grahāṇāṃ nikhilaścāro gṛhyate saura mānataḥ / vṛṣṭervidhānaṃ strīgarbhaḥ sāvanenaiva gṛhyate // narp_1,56.111 // pravarṣaṇāṃ same garbhauṃ nākṣatreṇa pragṛhyate / yātrodvāhavratakṣaure tithivarṣeśanirṇayaḥ // narp_1,56.112 // parvavāstūpavāsādi kṛtsnaṃ cāndreṇa gṛhyate / gṛhyate gurumānena prabhavādyabdalakṣaṇam // narp_1,56.113 // tattanmāsairdvādaśabhistattadaṣṭau bhavettataḥ / gurumadhyamacāreṇaṣaṣṭyabdāḥ prabhāvādayaḥ // narp_1,56.114 // prabhavo vibhavaḥ śuklaḥ pramodo 'tha prajāpatiḥ / aṅgirāḥ śrīmukho bhāvo yuvā dhātā tathaiva ca // narp_1,56.115 // īśvaro bahudhānyaśca pramāthī vikramo vṛṣaḥ / citrabhānuḥsubhānuśca tāraṇaḥ pārthivo 'vyayaḥ // narp_1,56.116 // sarvajitsarvadhārī ca virodhī vikṛtaḥ kharaḥ / nandano vijayaścaiva jayo manmathadurmukhau // narp_1,56.117 // hemalaṃbo vilaṃbaśca vikārī śārvarī lavaḥ / śubhakṛcchobhanaḥ krodhī viśvāvasuparābhavau // narp_1,56.118 // plavaṅgaḥ kīlakaḥ saumyaḥ sāmāptaśca virodhakṛt / paribhāvī pramādī ca ānando rākṣaso 'nalaḥ // narp_1,56.119 // piṅgalaḥ kālayuktaśca siddhārtho raudradurmatīḥ / dundubhīrudhirodgarī raktākṣaḥ krodhanaḥ kṣayaḥ // narp_1,56.120 // nāmatulyaphalāḥ sarve vijñeyāḥ ṣaṣṭivatsarāḥ / yugaṃ syātpañcabhirvarṣairyugānyevaṃ tu dvādaśa // narp_1,56.121 // teṣāmīśāḥ kramājjñeyā viṣṇurdevapurohitaḥ / purandaro lohitaśca tvaṣṭāhirbudhnyasaṃjñakaḥ // narp_1,56.122 // pitaraśca tato viśve śaśīndrādgnayaśino bhagaḥ / tathā yugasya varṣe śāstvagninenduvidhīśvarāḥ // narp_1,56.123 // athādveśacamūnāthasasyapānāṃ balābalam / tatkālaṃ grahacāraṃ ca samyak jñātvā phalaṃ padet // narp_1,56.124 // saumyā yanaṃ māsaṣaṭkaṃ mṛgādyaṃ bhānubhuktitaḥ / ahaḥ surāṇāṃ tadrātriḥ karkādyaṃ dakṣiṇāyanam // narp_1,56.125 // gṛhapraveśavaivāhapratiṣṭāmaiñjibandhanam / madhādau maṅgalaṃ karma vidheyaṃ cottarāyaṇe // narp_1,56.126 // yāmyāyane garhitaṃ ca karma yatnātpraśasyate / mādhādi māsau dvau dvau ca ṛtavaḥ śiśirādayaḥ // narp_1,56.127 // mṛgācchiśiravasaṃtaśca grīṣmāḥ syuścottarāyaṇe / varṣā śaraśca hemantaḥ karkādvai dakṣiṇāyane // narp_1,56.128 // cāndro darśīvadhiḥ sauraḥ saṃkrātyā sāvano dineḥ / triṃśadbhiścandrabhagaṇo māso nākṣatrasaṃjñakaḥ // narp_1,56.129 // madhuśca mādhavaḥ śukraḥ śuciścātha nabhastataḥ / nabhasya iṣa ūrjaśca sahāścaiva sahasyakaḥ // narp_1,56.130 // tapāstapasya kramaśaścaitrādīnāṃ samāhvayā / yasminmāse paurṇamāsī yena dhiṣṇena saṃyutā // narp_1,56.131 // tannakṣatrāhvayo māsaḥ paurṇamāsī tadāhvayā / tatpakṣau daiva pitrākhyau śuklakṛṣṇau tathāpare // narp_1,56.132 // śubhāśubhe karmaṇi ca praśastau bhavataḥ sadā / kramāttithīnāṃ brahmāgnī viriñciviṣṇuśailajāḥ // narp_1,56.133 // vināyakayamau nāgacandrau skandor'kavāsavau / mahendravāsavau nāgadurgādaṇḍadharāhvayaḥ // narp_1,56.134 // śivaviṣṇūhariravīkāmaḥ sarvaḥ kalītataḥ / candraviśvedarśasaṃjñatithīśāḥ pitaraḥ smṛtāḥ // narp_1,56.135 // nandābhadrājayāriktā pūrṇāḥ syutithayaḥ punaḥ / trirāvṛttyā kramājjñeyā neṣṭamadhyeṣṭadāḥ site // narp_1,56.136 // kṛṣṇapakṣe tviṣṭamadhyāniṣṭadāḥ kramaśastadā / aṣṭamī dvādaśī ṣaṣṭī caturthī ca caturdaśī // narp_1,56.137 // tithayaḥ pakṣarandhrākhyā hyatirūkṣā prakīrtitāḥ / samudramanurandhrāṅkatattvasaṃkhyāstu nāḍikāḥ // narp_1,56.138 // tyājyāḥ syustāsu tithiṣu kramātpañca ca sarvadā / amāvāsyā ca navamī hitvā viṣamasaṃjñikā // narp_1,56.139 // tithayastupraśastāsyurmadhyamā pratipatsitā / ṣaṣaaṭyāṃ tailaṃ tathāṣṭamyāṃ māsaṃ kṣauraṃ kalestithau // narp_1,56.140 // pūrṇimādarśayornārīsevanaṃ parivarjayet / derśe ṣaṣṭyāṃ pratipadi dvādaśyāṃ pratiparvasu // narp_1,56.141 // navamyāṃ ca na kurvīta kadāciddantadhāvanam / vyatīpāte ca saṃkrāntāvekādaśyāṃ ca parvasu // narp_1,56.142 // arkabhaumadine ṣaṣṭyāṃ nābhyaṅgo vaidhṛtau tathā / yaḥ karoti daśamyāṃ ca snānamāmalakairnaraḥ // narp_1,56.143 // putrahānirbhavettasya traṃyodaśyāṃ dhanakṣayaḥ / arthaputrakṣayastasya dvitīyāyāṃ na saṃśayaḥ // narp_1,56.144 // amāyāṃ ca navamyāṃ ca saptamyāṃ ca kulakṣayaḥ / yā paurṇimā divā candramatī sānumatī smṛtā // narp_1,56.145 // rātrau candravatī rākāpyamāvāsyā tathā dvidhā / sinīvālī cendumatī kuhūrnendumatī matā // narp_1,56.146 // kārtike śuklanavamī tvādiḥ kṛtayugasya ca / tretādirmādhave śukle tṛtīyā puṇyasaṃjñitā // narp_1,56.147 // kṛṣṇā pañcadaśī māghe dvāparādimudīritā / kalpādiḥ syātkṛṣṇapakṣe nabhastasya trayodaśī // narp_1,56.148 // dvādaśyūrje śuklapakṣe navamyaccheśvayujyapi / caitre bhādrapade caiva tṛtīyā śuklasaṃjñitā // narp_1,56.149 // ekādaśī sitā pauṣe hyāṣāḍherdeśamīsitā / māghe ca saptamī śuklā nabhasye tvasitāṣṭamī // narp_1,56.150 // śrāvaṇe māsyamāvāsyā phaālgune māsi paurṇimā / āṣāḍhe kārtike māsi jyaṣṭe caitre ca paurṇimā // narp_1,56.151 // manvādayo mānavānāṃ śrāddheṣvatyantapuṇyadā / bhādre kṛṣṇatrayodaśyāṃ maghāminduḥ kare raviḥ // narp_1,56.152 // gajacchāyā tadā jñeyā śrāddhe hyatyantapuṇyadā / ekasminvāsare tisrastithayaḥ syāttithikṣayaḥ // narp_1,56.153 // tithirvāratraye tvekā hyadhikā dve ca nindite / sūryāstamanaparyantaṃ yasminvāre tu yā tithiḥ // narp_1,56.154 // vidyate sā tvakhaṇḍā syānnyūnā cetkhañjasaṃjñitā / titheḥ pañcadaśo bhāgaḥ kramātpratipadādayaḥ // narp_1,56.155 // kṣaṇasaṃjñāstadarddhāni tāsāmarddhapramāṇataḥ / raviḥ sthiraścaraścandraḥ krūro vakrokhilo budhaḥ // narp_1,56.156 // laghurījyo mṛduḥ śukrastrīkṣṇo dinakarātmajaḥ / abhyakto bhānuvāre yaḥ sa naraḥ kleśavānbhavet // narp_1,56.157 // ṛkṣeśe kāntibhāgbhaume vyādhi saubhāgyaminduje / jīve naivaṃ site hānirmande sarvasamṛddhayaḥ // narp_1,56.158 // laṅkodayātsyādvārādista smādūrdhvamadho 'pivā / deśāntarasvacarārddhanāḍībhirapare bhavet // narp_1,56.159 // balapradasya kheṭasya karma siddhyati yatkṛtam / tatkarma balahīnasya duḥkhenāpi na siddhyāti // narp_1,56.160 // indujñajīvaśukrāṇāṃ vāsarāḥ sarvakarmasu / phaladāstvitare krūre karmasvabhimatapradāḥ // narp_1,56.161 // raktavarṇauṃ raviścandrau gauro bhaumastulohitaḥ / dūrvāvarṇo vudho jīvaḥ pītaśvetastu bhārgavaḥ // narp_1,56.162 // kṛṣṇaḥ sauriḥ svavāreṣu svasvavarṇakriyā hitāḥ / adrivāṇāśca yastarkapātālavasudhādharāḥ // narp_1,56.163 // bāṇāgnilocanānihyavedabāhuśilīmukhāḥ / tryekāhayo netragotrarāmāśvadrarasartavaḥ // narp_1,56.164 // kulikāścopakulikā vāravelā stathā kramāt / praharārddhapramāṇāste vijñeyāḥ sūryavāsarāt // narp_1,56.165 // yasminvāre kṣaṇo vāradṛṣṭastadvāsarādhipaḥ / ādyaḥ ṣaṣṭo dvitīyo 'smattatṣaṣṭhastutṛtīyakaḥ // narp_1,56.166 // ṣaṣṭaḥ ṣaṣṭaścetareṣāṃ kālahorādhipāḥ smṛtāḥ / sārddhanāḍīdvayenaiva divā rātrau yathākramāt // narp_1,56.167 // vāraprokte karmakārye tadgrahasya kṣaṇe 'pi san / nakṣatreśāḥ kramāddasrayamavahnipitāmahāḥ // narp_1,56.168 // candreśāditijīvāhipitaro bhagasaṃjñakaḥ / aryamārkatvaṣṭṛmarucchakrāgnimitravāsavaḥ // narp_1,56.169 // nairṛtyudakaviśvejagovindavasutoyapāḥ / ajaikapādahirbudhnyā pūṣā ceti prakīrtitāḥ // narp_1,56.170 // pūrvātrayaṃ madhāhyagniviśākhāya mamūlabham / adhomukhaṃ tu navakaṃ bhānau tatra vidhīyate // narp_1,56.171 // bilapraveśagaṇitabhūtasādhanalekhanam / śilpakarmakalākūpanikṣepoddharaṇādi yat // narp_1,56.172 // mitrendutvāṣṭrahastendrāditibhāntyāśvivāyubham / tiryaṅmukhākhyaṃ navakaṃ bhānau tatra vidhīyate // narp_1,56.173 // halapravāhagamanaṃ gantrīpatragajoṣṭrakam / kharagorathanauyānalulāyahayakarma ca // narp_1,56.174 // brahmaviṣṇumaheśāryaśatatārāvasūttarāḥ / ūrddhāsyaṃ navakaṃ bhānāṃ proktamatra vidhīyate // narp_1,56.175 // nṛpābhiṣekamāṅgalyavāraṇadhvajakarmaca / prāsādatoraṇārāmaprākārādyaṃ ca siddhyati // narp_1,56.176 // sthiraṃ rohiṇyuttarākhyaṃ kṣipraṃ sūrayāśvipuṣyabham / sādhāraṇaṃ dvidaivatyaṃ vahnibhaṃ ca prakīrtitam // narp_1,56.177// vasvadityaṃvupuṣyāṇi viṣṇubhaṃ carasaṃjñitam / mṛdvindumitracitrāntyamugraṃ pūrvāmaghātrikam // narp_1,56.178 // mūlārdrāhīndrabhaṃ tīkṣṇaṃ svanāmasadṛśaṃ phalam / citrādityaṃbuviṣṇvaṃbāntyādhimitravasūḍuṣu // narp_1,56.179 // samṛgejyeṣu bālānāṃ karṇavedhaṅkriyā hitā / dasrendvadititiṣyeṣu karāditritaye tathā // narp_1,56.180 // gajakarmākhilaṃ yattadvidheyaṃ sthirabheṣu ca / vājikarmākhilaṃ kāryaṃ sūryavāre viśeṣataḥ // narp_1,56.181 // citrāvaruṇavairiñcatryuttarāsu gamāgamam / darśāṣṭabhyāṃ caturdaśyāṃ paśūnāṃ na kadācana // narp_1,56.182 // mṛdudhruvakṣipracaraviśākhāpitṛbheṣu ca / halapravāhaṃ prathamaṃ vidadhyānmūlabhe vṛṣaiḥ // narp_1,56.183 // halādau vṛṣānāśāya bhatrayaṃ sūryamuktabhāt / agre vṛddhyai trayaṃ lakṣmye saumyapārśve ca pañcakam // narp_1,56.184 // śūlatrayepi navakaṃ maraṇāya ca pañcakam / śriyai puṣṭyai trayaṃ śreṣṭhaṃ syāccakre lāṅgalāhvaye // narp_1,56.185 // mṛdudhruvakṣiprabheṣu pitṛvāyuvasūṅṣu / samūlabheṣu bījoptiratyuntkṛṣṭaṃ phalapradā // narp_1,56.186 // bhavedbhatritayaṃ mūrghni dhānyanāśāya rāhubhāt / gale trayaṃ kajjalāya vṛddhyai ca dvādaśodare // narp_1,56.187 // nistaṃhulatvaṃ lāṅgūle bhacatuṣṭayabhītidam / nābhau vahniḥ pañcakaṃ yadvījoptāviti cintayet // narp_1,56.188 // sthireṣvaditisārpāntyapitṛmārutabheṣu ca / na kuryādrogamuktasya snānamāhīṃ duśukrayoḥ // narp_1,56.189 // uttarātrayamaitrendravasuvāruṇabheṣu ca / puṣyārkapauṣṇadhiṣṇyeṣu nṛtyāraṃbhaḥ praśasyate // narp_1,56.190 // pūrvārddhayuñji ṣaṅbhani pauṣṇabhādudabhāttataḥ / madhyayuñji dvādaśarkṣāṇīndrabhānnavabhāni ca // narp_1,56.191 // parārddhayuñji kramaśaḥ saṃprītirdampatermathaḥ / jaghanyāstoyapārdrāhipavanāntakanākapāḥ // narp_1,56.192 // kramāditidvidaivatyā bṛhattārāḥ parāḥ samāḥ / tāsāṃ pramāṇaghaṭikāstriṃśannavatidyaṣṭayaḥ // narp_1,56.193 // kramādabhyudite candre nayatyarghasamāni ca / aśvagrīndvījyanairṛtyatvāṣṭrajattyuttarābhavāḥ // narp_1,56.194 // pitṛdvidaivavasvākhyāstārāḥ syuḥ kulasaṃjñikāḥ / dhātṛjyeṣṭāditisvātīpauṣṇārkaharidevatāḥ // narp_1,56.195 // ajāhyantyakabhaujaṅgatārāścaivākulāhvayāḥ / śeṣāḥ kulākulāstārāstāsāṃ madhye kuloḍuṣu // narp_1,56.196 // prayāti yadi bhūpālastadāpnoti parājayam / bheṣūpakulasaṃjñeṣu jayamāpnoti niścitam // narp_1,56.197 // saṃdhirvāpi tayoḥ sāmyaṃ kulākulagaṇoḍuṣu / arkārkibhaumavāre cedbhadrāyā viṣamāṅghribham // narp_1,56.198 // tripuṣkaraṃ triguṇadaṃ dviguṇaṃ yamalāhibham / tadyāttaddoṣanāśāya gotrayaṃ mūlyameva vā // narp_1,56.199 // dvipuṣkare dvayaṃ dadyānna doṣastvṛkṣabho 'pi vā / krūraviddho yuto vāpipuṣyo yadi balānvitaḥ // narp_1,56.200 // vinā pāṇigrahaṃ sarvamaṅgaleṣviṣṭadaḥ sadā / rāmāgniṛtubāṇāgnibhūvedāgniśareṣu ca // narp_1,56.201 // netrabāhuśaredvindubāhuvedāgnisaṃkarāḥ / vedanetrābdhyagniśatabāhunetraradāḥ kramāt // narp_1,56.202 // tārāsaṃkhyāśca vijñeyā dasrādīnāṃ pṛthak pṛthak / yā dṛśyante dīptatārāḥ svagaṇe yogatārakāḥ // narp_1,56.203 // vṛṣo vṛkṣoścabhāyāmyadhiṣṇyeyamakarastaruḥ / uḍuṃbaraścāgnidhiṣṇye rohiṇyāṃ jaṃbukastaruḥ // narp_1,56.204 // indubhātkhadiro jātaḥ kṛṣṇaplakṣaśca raudrabhāt / saṃbhūto 'ditibhādvaṃśaḥ pippalaḥ puṣyasaṃbhavaḥ // narp_1,56.205 // sarvadhiṣṇyānnāgavṛkṣo vaṭaḥ pitṛbhasaṃbhavaḥ / pālāśo bhāgyabhājjātaḥ akṣaścāryamasaṃbhavaḥ // narp_1,56.206 // ariṣṭavṛkṣo ravibhācchrīvṛkṣastvāṣṭrasaṃbhavaḥ / svātyukṣajor'juno vṛkṣo dvidaivatyādvikaṅkataḥ // narp_1,56.207 // mitrabhādbakulojāto viṣṭiḥ paurandararkṣajaḥ / sarjjavṛkṣo mūlabhāñca vañjulo vāridhiṣṇyajaḥ // narp_1,56.208 // panaso vaiśvabhājjātaścārkavṛkṣaśca viṣṇubhāt / vasudhiṣṇyācchamīvṛkṣaḥ kadaṃbo vāruṇarkṣajaḥ // narp_1,56.209 // ajāheścūtavṛkṣobhūdbudhnyajaḥ picumandakaḥ / madhuvṛkṣaḥ pauṣṇadhiṣṇyāddhiṣṇyavṛkṣāḥ prakīrtitāḥ // narp_1,56.210 // yasmiñchaṃnaiśvaro dhiṣṇye tadrṛkṣo 'rcyaḥ prayatnataḥ / yogeśā yamaviśvendudhātṛjīvaniśākarāḥ // narp_1,56.211 // indratoyāhivahnyarkabhūmirudrakatoyapāḥ / gaṇeśarudradhanadatvaṣṭṭamitraṣaḍānanāḥ // narp_1,56.212 // sāvatrī kamalā gaurī nāsatyau pitaro 'ditiḥ / vaidhṛtiśca vyatīpāto mahāpātāvubhau sadā // narp_1,56.213 // parighasya ca pūrvārddhaṃ sarvakāryeṣu garhitam / viṣkaṃbhavajrayostisraḥ ṣaḍvā gaṇḍātigaṇḍayāīḥ // narp_1,56.214 // vyāgaghāte nava śūle tu pañca nāḍyo hi garhitāḥ / aditīndumadhāhyaśvamūlamaitrejyabhāni ca // narp_1,56.215 // jñeyāni sahacitrāṇi mūrddhabhāni yathākramam / likhedūrdhvagatāmekāṃ tiryagrekhāstrayodaśa // narp_1,56.216 // tatra ravārjūrike cakre kathitaṃ mūrdhni bhaṃ nyaset / bhājyaikareravāgatayoḥ sūryācandramasormithaḥ // narp_1,56.217 // ekārgalo dṛṣṭipātaścābhijidvarjitāni vai / vināḍībhirdvādaśabhī rahitaṃ ghaṭikādvayam // narp_1,56.218 // yogaṃ prakaraṇaṃ yogāḥ kramāttu saptaviṃśatiḥ / indraḥ prajāpatirmitrastvaṣṭābhūharitipriyā // narp_1,56.219 // kīnāśaḥ kalirudrākhyo tithyarddheśāstvahirmarut / bavādivaṇijāntāni śubhāni karaṇāni ṣaṭ // narp_1,56.220 // parītā viparītā vā viṣyirneṣṭā tu maṅgale / mukhe pañcagale caikā vakṣasyekādaśa smṛtaḥ // narp_1,56.221 // nābhau catasraḥ ṣaṭ kaṭyāṃ tisraḥ pucchākhyanājikāḥ / kāryahānirmukhe mṛtyurgale vakṣasi niḥsvatā // narp_1,56.222 // kaṭyāmunmattatā nābhau cyutiḥ pucche dhruvaṃ jayaḥ / sthirāṇi madhyamānyeṣāṃ madhyanāgacatuṣpadau // narp_1,56.223 // divāmuhūrtā rudrāhimitrapitṛvasūdakam / viśvevidhātṛbrahmendrarudrāgnivasutoyapāḥ // narp_1,56.224 // aryamā bhagasaṃjñaśca vijñeyā daśa pañca ca / īśājapādāhirbudhnyapūṣāśviyamavahnayaḥ // narp_1,56.225 // dhātṛ indrāditījyākhyā viṣṇvarkatvaṣṭṛvāyavaḥ / ahnaḥ pañcadaśo bhāgastathā rātripramāṇataḥ // narp_1,56.226 // muhūrtamānaṃ dvarāvakṣaṇarkṣāṇi sameśvaram / aryamā rākṣasabrāhnau pitryāgneyau tathābhijit // narp_1,56.227 // rākṣasākhyau brāhmapitryau bhargājāṃśāvalinādiṣu / vāreṣu varjanīyāste muhūrtāḥ śubhakarmasu // narp_1,56.228 // yeṣu ṛkṣeṣu yatkarma kathitaṃ nikhilaṃ ca tat / taddaivatye muhūrte 'pi kāryaṃ yātrādikaṃ sadā // narp_1,56.229 // bhūkaṃpaḥ sūryabhātsaptamarkṣe vidyuñca pañcame / śūlo 'ṣṭame ca daśame śāniraṣṭādaśe tataḥ // narp_1,56.230 // ketuḥ pañcadaśe daṇḍa ulkā ekonaviṃśatau / nirghātapātasaṃjñaśca jñeyaḥ sa navapañcame // narp_1,56.231 // mohanirghātakaṃ pāśca kuliśaṃ pariveṣaṇam / vijñeyā ekaviṃśarkṣādārabhya ca yathākramam // narp_1,56.232 // candrayukteṣu bheṣveṣu śubhakarma na kārayet / sūryabhātsarvapitryarkṣaṃ tvāṣṭramitraptabheṣu ca // narp_1,56.233 // saviṣaaṇubheṣu kramaśo hastabhāñcandrasaṃyutaḥ / dhiṣṇye tāvati satyatra duṣṭayogaḥ patatyasau // narp_1,56.234 // caṇḍīśacaṇḍāyudhākhyastasminnaivācarecchubham / trayodaśa syurmilanasaṃkhyayā tithivārayoḥ // narp_1,56.235 // krakaco nāma yogo 'yaṃ maṅgaleṣvatigardditaḥ / saptamyāmarkavāraścetpratipatsaumyabāsare // narp_1,56.236 // saṃvatayogo vijñeyaḥ śubhakarmavināśakṛt / ānandaḥ kāladaṇḍākhyo dhūmradhātṛsudhākarāḥ // narp_1,56.237 // dhvāṅkṣadhvajākhyaśrīvatsavajramudgarachatrakāḥ / mitramānasapadmākhyalumbakotpātamṛtyavaḥ // narp_1,56.238 // kāṇasiddhiśubhā mṛtyumuśalāntakarkujarāḥ / rākṣasākhyavarasthairyavarddhamānāḥ kramādamī // narp_1,56.239 // yogāḥ svasaṃjñāphaladā aṣṭāviṃśatirīritāḥ / ravivāre kramādeva dasrabhārdidubhādvidhau // narp_1,56.240 // sārpāddhaume pudhe hastānmaitrabhātsuramantriṇi / vaiśvadevādbhagusute vāruṇādbhāskarātmaje // narp_1,56.241 // hastarkṣaṃ ca khārvidau candrabhaṃ dasrabhaṃ kuje / saumye mitrabhamācāryaṃ tiṣyaḥ pauṣṇaṃ bhṛgoḥ sute // narp_1,56.242/ rohiṇī mandavāre ca siddhiyogāhvayā amī / ādityabhaumayornandā bhadrā śukraśaśāṅkayoḥ // narp_1,56.243 // jayāsaumye gurau riktā śanaupūrṇeti no śubhāḥ / nandā tithiḥ śukravāre saumye bhadrā kuje jayā // narp_1,56.244 // riktā mande gurorvāre pūrṇā siddhāhvayā amī / ekādaśyāminduvāro dvādaśyāmarkavāsaraḥ // narp_1,56.245 // ṣaṣṭī gurau tṛtīyā jñe 'ṣṭamī śukre śanaiścare / navamī pañcamī bhaume dagdhayogāḥ prakīrtitāḥ // narp_1,56.246 // bharaṇyarkadine candre citrābhaumetu viśvabham / budhe śraviṣṭāryamabhe gurau jyeṣṭā bhṛgordine // narp_1,56.247 // revatī mandavāre tu grahajanmarkṣanāśanam / viśākhādicaturvargamarkamarkavārādiṣu kramāt // narp_1,56.248 // utpātamṛtyukāraṇākhyasiddhiyogāḥ prakīrtitāḥ / tithivārodbhavā neṣṭā yogā vārarkṣasaṃbhavāḥ // narp_1,56.249 // hūṇavaṅgakhaseṣvanyadeśeṣvatiśubhapradāḥ / ghorāṣṭākṣīmahodaryo mandā mandākinī tathā // narp_1,56.250 // miśrā rākṣasikā sūryavārādiṣu yathākramam / śūdrataskaravaiśyakṣmādevabhūpagavāṃ kramāt // narp_1,56.251 // anuktānāṃ ca sarveṣāṃ ghorādyāḥ sukhadāḥ smṛtāḥ / pūrvāhne nṛpatīnhanti viprānmadhyandine viśaḥ // narp_1,56.252 // aparāhne 'stage śūdrānpradoṣe ca piśācakān / niśi rātricarānnāṭyakārānapararātrike // narp_1,56.253 // gopānuṣasi saṃdhyāyāṃ liṅgino ravisaṃkramaḥ / divā cenmeṣasaṃkrāntiranarthakalahapradā // narp_1,56.254 // rātrau subhikṣamatulaṃ saṃdhyayorvṛṣṭināśanam / hariśārdūlavārāhakharakuñjaramāhiṣāḥ / aśvaśpavājavṛṣāḥ pādāyudhāḥ karaṇavāhanāḥ // narp_1,56.255 // bhuśuḍī ca gadākhaḍgau daṇḍa iṣaavāsatomarau // narp_1,56.256 // kuntapāśāṅkuśāstreṣūnbibharti karayostvinaḥ / annaṃ ca pāyasaṃ bhaikṣyaṃ sayūṣaṃ ca payo dadhi // narp_1,56.257 // miṣṭānnaṃ guḍamadhvājyaśarkarā vavato haviḥ / vavovīvaṇijeviśvāṃ bālave gocarasthitau // narp_1,56.258 // kaulave śakunau bhānuḥ kiṃstughne corddhasaṃsthitathaḥ / catuḥ pāde tilenāge suptaḥ krāntiṃ karoti hi // narp_1,56.259 // dharmāyurvṛṣṭiṣu samaṃ śreṣṭhaṃ naṣṭaṃ phalaṃ kramāt / āyudhaṃ vāhanāhārau yajjātīyaṃ janasya ca // narp_1,56.260 // svāpopaviṣṭāstiṣṭhantaste lokāḥ kṣemamāpnuyuḥ / andhakaṃ mandasaṃjñaṃ ca madhyasaṃjñaṃ sulocanam // narp_1,56.261 // papīyādgaṇayodbhāni rohiṇyādicaturvidham / sthirabheṣvarkasaṃkrāntirjñeyā viṣṇupadāhvayā // narp_1,56.262 // ṣaḍaśītimukhā jñeyā dvisvabhāveṣu rāśiṣu / tulāghaṭājayorjñeyo viṣuvatsūryasaṃkramaḥ // narp_1,56.263 // yāmyāyane sthire tvādyāḥ parāḥ saumyendumūrtibhaiḥ / medhyā viṣuvati proktāḥ puṇyanāḍyastu ṣoḍaśa // narp_1,56.264 // saṃdhyā trināḍī pramitārkabiṃborddhodayāstataḥ / prākpaścādyāmyasaumye cetpuṇyaṃ pūrvāṃpare 'hani // narp_1,56.265 // yādṛśenendunā bhānoḥ saṃkrāntistādṛśaṃ phalam / naraḥ prāpnoti tadrāśau śītāṃśoḥ sādhvasādhu ca // narp_1,56.266 // saṃkrānteḥ parato bhānurbhuktvā yāvadbhiraṃśakaiḥ / raverayanasaṃkrāntistadā tadrāśisaṃkramāt // narp_1,56.267 // sakrāntigrahagarkṣaṃvā janmanyubhayapārśvayoḥ / vratodvāhādikeṣveva dvayaṃ neṣṭaṃ tu tatkramāt // narp_1,56.268 // tiloparilikheccakraṃ tritriśūlaṃ trikoṇakam / tatra hema vinikṣipya dadyāddoṣāpavṛttayeḥ // narp_1,56.269 // tārābalena śītāṃśurbalavāṃstadvaśādraviḥ / balī saṃkramamāṇastu tadvatkheṭā balādhikāḥ // narp_1,56.270 // śubhor'ke janmatastryāyadaśaṣaṭsu munīśvara / navapañcāṃburiṣphasthairvyarkibhirvidhyate na cet // narp_1,56.271 // śubho janmarkṣataścandro dyūnāṅgāyārisvatriṣu / yatheṣṭāntyāṃbudharmasthaivibudhairvidhyate na cet // narp_1,56.272 // tryāyāriṣu kujaḥ śreṣṭho janmanā cenna vidhyate / vyayeṣvaṅkasthitaiḥ saurisaumyasūryaiḥ śubhauṣadhāt // narp_1,56.273 // jñaḥ svāyāryaṣṭaravayiṣu janmataścenna vidhaayate / dhītryakādigajāntasthaiḥ śaśāṅkarahitaiḥ śubhaiḥ // narp_1,56.274 // janmarāśerguruḥ śreṣṭhaḥ svāyago 'dhyastago na cet / vidhyatentyāṣṭaravāṃbutrigataiḥ ravaiṭairmunīśvarā // narp_1,56.275 // janmabhādāsutāṣṭāṅkāntyāyeṣviṣṭo bhṛgoḥsutaḥ / cenna viddho 'ṣṭasaptāṅgam ravāṅkādyāyārirāmagaiḥ // narp_1,56.276 // na dadāti śubhaṃ kiñcidgocare vedhasaṃyute / tasmādvedhaṃ vicāryātha kathanīyaṃ śubhāśubham // narp_1,56.277 // vāmabhedavidhānena duṣṭo 'pi syācchubhaṅkaraḥ / saumyekṣito 'niṣṭaphalaḥ śubhadaḥ pāpavīkṣitaḥ // narp_1,56.278 // niṣphalau tau grahau svena śatruṇā ca vilokitau / nīcarāśigataḥ svasya śatroḥ kṣetragato 'pi vā // narp_1,56.279 // śubhāśubhaphalaṃ naiva dadyādastamitopi vā / graheṣu viṣamastheṣu śāntiṃ kuryātprayatnataḥ // narp_1,56.280 // hānirvṛddhirgrahādhīnā tasmātpūjyatamā grahāḥ / maṇirmuktāphalaṃ vidrumākhyaṃ maraka taṃ tathā // narp_1,56.281 // puṣparāgaṃ tathā vajraṃ nīlaṃ gomedasaṃjñitam / dūryyaṃ bhāskarādīnāṃ tuṣṭya dhāryaṃ yathākramam // narp_1,56.282 // śuklapakṣādidivase candro yasya śubhapradaḥ / sa pakṣastasya śubhadaḥ kṛṣṇapakṣonyathāśubhaḥ // narp_1,56.283 // śuklapakṣe śubhaścandro dvitīyanavapañcame / riḥpharandhrāṃbusaṃsthaiścainna viddho gagane caraiḥ // narp_1,56.284 // janma saṃpadvipat kṣema pratyariḥ sādhako vadhaḥ / mitraṃ paramamitraṃ ca janmabhāttu punaḥ puna // narp_1,56.285 // janmatripañcasaptākhyāstārā neṣṭa phalapradāḥ / śākaṃ guḍaṃ ca lavaṇaṃ satilaṃ kāñcanaṃ kramāt // narp_1,56.286 // aniṣṭaphalanāśāya dadyādetaddvijātaye / kṛṣṇe balavatī tārā śuklapakṣe balū śaśī / candrasya dvādaśāvasthā rāśaurāśau yathākramam // narp_1,56.287 // yātrodvāhādikāryeṣu nāmatulyaphalapradāḥ / ṣaṣṭighnaṃ gatacandrarkṣaṃ tatkālaghaṭikānvitam / vedaghnamiṣuvedāntyamavasthā bhānubhāgataḥ // narp_1,56.288 // pravāsanaṣṭākhyamṛtā jayo hāsyaṃ ratimudā / śinibhuktirjvaraḥ kaṃpaḥ susthitirnāmasannibhāḥṛ // narp_1,56.289 // paṭṭabandhanayānograsaṃdhivigrahabhūṣaṇam / dhātvākaraṃ yuddhakarma meṣalagne prasiddhyati // narp_1,56.290 // maṅgalāni sthirāṇyaṃvuveśmakarmapravartanam / kṛṣivāṇijyapaśvādiduṣṭalagne prasiddhyati // narp_1,56.291 // kalāvijñānaśilpāni bhūṣaṇāhavasaṃśravam / gajodvāhābhiṣekādyaṃ karttavyaṃ mithunodaye // narp_1,56.292 // vāpīkūpataḍāgādi vāribandhanamokṣaṇam / pauṣṭikaṃ lipilekhādi kartavyaṃ karkaṭodaye // narp_1,56.293 // ikṣudhānyavaṇikpaṇyakṛṣisevādayaḥsthire / sāhasāhavabhūpādyaṃ siṃhalagne prasiddhyati // narp_1,56.294 // vidyāśilpauṣadhaṃ kṛtyaṃ bhūṣaṇaṃ ca carasthiram / kanyā lagne vidheyaṃ ca pauṣṭikākhilamaṅgalam // narp_1,56.295 // kṛṣivāṇijyayānaṃ ca paśūdvāhavratādikam / tulāyāmakhilaṃ karma tulābhārāśrite ca yat // narp_1,56.296 // sthirakarmākhilaṃ kāryaṃ rājasevābhiṣecanam / cauryakarmasthirāraṃbhāḥ kartavyā vṛścikodaye // narp_1,56.297 // vratodvāhaprayāṇāśvagajaśilpakalādikam / carasthiravimiśraṃ ca kartavyaṃ kārmukodaye // narp_1,56.298 // cāpabandhanamokṣāstrakṛṣigośvādikam yat / prasthānaṃ paśudāsādi kartavyaṃ makarodaye // narp_1,56.299 // kṛṣivāṇijyapaśvaṃbuśilpaṅkarmakalādikam / jalapātrāstrāśastrādi kartavyaṃ kalaśodaye // narp_1,56.300 // vratodvāhābhiṣekāṃbusthāpanaṃ sanniveśanam / bhūṣaṇaṃ jalapātrāśvakarma mīnodaye śubham // narp_1,56.301 // meṣādiṣu kligneṣu śuddheṣvevaṃ prasiddhyati / krūragrahekṣiteṣūgrasaṃyuteṣūgrameva hi // narp_1,56.302 // goyugmakarkakanyāntyatulācāpadharāḥ śubhāḥ / śubharkṣatvāśubhāsatya itarā pāparāśayaḥ // narp_1,56.303 // grahayogāvalokābhyāṃ rāśirdhatte grahodbhavam / phalaṃ tābhyāṃ vihīno 'sau svabhāvamupasarpati // narp_1,56.304 // ādau saṃpūrṇaphaladaṃ madhye madhyaphalapradam / ante tucchaphale lagne sarvasminnevameva hi // narp_1,56.305 // sarvatra prathamaṃ lagnaṃ kartuścandrabalaṃ tataḥ / kalpyāmadindau balini saptame balino grahāḥ // narp_1,56.306 // candrasya valimādhāramādheya cānyakheṭakam / ādhārabhūtenādheyaṃ dhīyate paridhiṣṭinam // narp_1,56.307 // cendinduḥ śubhadaḥ sarve grahāḥ śubhaphalapradāḥ / aśubhaścedaśubhadā varjayitvā dhanādhipam // narp_1,56.308 // lagnasyābhyuditā yeṃśāsteṣvaṃśeṣu sthito grahaḥ / lagnodbhavaṃ phalaṃ dhatte dhanātīto dvitīyakam // narp_1,56.309 // evaṃ sthāneṣu śeṣeṣu caivamevaṃ prakalpayet / lagnaṃ sarvaguṇopetaṃ labhyate 'lpairdinairno // narp_1,56.310 // doṣālpatvaṃ guṇādhikyaṃ bahu saṃtatamiṣyate / doṣādduṣṭo hi kālastamapi mārṣṭuṃ pitāmahaḥ // narp_1,56.311 // apyaśaucatuṇādhikyaṃ doṣānyatte tato hi te / amāriktāṣṭamīṣaṣṭīdvādaśīpratipatsvapi // narp_1,56.312 // parighasya ca pūrvārddhaṃ vyatīpāte savaidhṛtau / saṃdhyāsūpaplave viṣṭyāmaśubhaṃ prathamārttavam // narp_1,56.313 // rugṇā patipriyā duḥkhī putriṇī bhogamī tathā / pativratā keśayuktā sūryavārādiṣu kramāt // narp_1,56.314 // yāmāgniraudrabhāgyayāhidvīśendrādihyupadviṣāḥ / tārakā na hitā māsā madhūrjaśucipauṣakāḥ // narp_1,56.315 // bhadrā ca saṃkramonidrā rātriścandrārkayorgrahaḥ / kulaṭā pāpabhogeṣu nindyarkṣe nindyavāsare // narp_1,56.316 // tilājyadūrvā juhuyādgāyatryāṣṭaśataṃ budhaḥ / suvarṇagotilāndadyātsarvadoṣāpanuttaye // narp_1,56.317 // ādyā niśaścatasrastu tyājyā hyapi samāḥ paraiḥ / ojarāśyaṃśage candre lagne puṅgrahavīkṣite // narp_1,56.318 // upavītī yugmatithāvanagnaḥ kāmayetstriyam / putrārthī puruṣaśastyaktvā pauṣṇamūlāhipitryabham // narp_1,56.319 // prasiddhe prathame garbhe tṛtīye vā dvitīyake / māse puṃsavanaṃ kāryaṃ sīmantaṃ ca yathā tathā // narp_1,56.320 // caturthe māsi ṣaṣṭe vāpyaṣṭame vā tadīśvare / balopapanne daṃpatyoścandratārābalānvite // narp_1,56.321 // ariktāparvadivase kujajīvārkavāsare / tīkṣṇamiśrārkavarjyeṣu puṃbhāṃśerātrināyake // narp_1,56.322 // śuddhe 'ṣṭame janmalagnāttayorlagne na naidhane / śubhagrahayute dṛṣṭe pāpadṛṣṭivivarjite // narp_1,56.323 // śubhagraheṣu dhīdharmakendreṣvaribhave triṣu / pāpeṣu satsu candretyanidhanādyarivarjite // narp_1,56.324 // krūragrahāṇāmekopi lagnādantyātmajāṣṭagaḥ / sīmantinīṃ vā tadgarbhaṃ balī hṝnti na saṃśayaḥ // narp_1,56.325 // tasmiñjanmamuhūrte 'pi sūtakāntepi vā śiśoḥ / jātakarma prakartavyaṃ pitṛpūjanapūrvakam // narp_1,56.326 // sūtakānte nāmakarma vidheyaṃ tatkulocitam / nāmapūrvaṃ praśastaṃ syānmaṅgalaiḥ susamīkṣitaiḥ // narp_1,56.327 // deśakālopaghātādyaiḥ kālātikramaṇaṃ yadā / anastage bhṛgāvījye tatkārye cottarāyaṇe // narp_1,56.328 // carasthiramṛdukṣipranakṣatre śubhavāsare / candrātārābalopete divase ca śiśoḥ pituḥ // narp_1,56.329 // śubhalagne śubhāṃśe ca nidhane śuddhisaṃyute / ṣaṣṭe māsyaṣṭame vāpi puṃsāṃ strīṇāṃ tu pañcame // narp_1,56.330 // saptame māsi vā kāryaṃ navānnapraśanaṃ śubham / riktāṃ dinakṣayaṃ nandāṃ dvādaśīmaṣṭamīmatha // narp_1,56.331 // tyaktvānyatithiṣu proktaṃ praśanaṃ śubhavāsare / carasthiramṛdukṣipranakṣatre śubhanaidhane // narp_1,56.332 // daśame śuddhisaṃyukte śubhalagne śubhāṃśake / pūrvārddhe saumyakheṭena saṃyukte vīkṣitepi vā // narp_1,56.333 // triṣaṣṭalābhagaiḥ krūraiḥ kendradhīdharmagaiḥ śubhaiḥ / vyayārinidhanasthe ca candre 'nnaprāśanaṃ śubham // narp_1,56.334 // tṛtīye pañcame cābde svakulācārato 'pi vā / bālānāṃ janmataścaulaṃ svagṛhyoktavidhānataḥ // narp_1,56.335 // saumyāyane nāstagayoḥ surārisuramantriṇoḥ / aparvariktātithiṣu śukrejyajñenduvāsare // narp_1,56.336 // dasrāditījyacandrendrapūṣabhāni śubhāni ca / caulakarmaṇi hastakṣārrtrīṇitrīṇi ca viṣṇubhāt // narp_1,56.337 // paṭṭabandhanacaulānnaprāśane copanāyane / śubhadaṃ janmanakṣatramaśubhaṃ tvanyakarmaṇi // narp_1,56.338 // aṣṭame śuddhisaṃyukteṃ śubhalagne śubhāṃśake / janmāṣṭame na śītāṃśau ṣaṣṭāṣṭāntyavivarjite // narp_1,56.339 // dhanatrikoṇakendrasthaiḥ śubhaistryāyārigaiḥ paraiḥ / abhyakte sandhyayornāre niśi bhuktvā na vāhave // narp_1,56.340 // notkaṭe bhūṣite naiva yāne na navame 'hni ca / kṣaurakarma mahīpānāṃ pañcamepañcame 'hani // narp_1,56.341 // kartavyaṃ kṣoranakṣatre 'pyatha vāsyodaye śubham / nṛpaviprājñayā yajñe maraṇe bandhamokṣaṇeṃ // narp_1,56.342 // udvāhe 'khilavārarkṣatithiṣu kṣauramiṣṭadam / kartavyaṃ maṅgaleṣvādau maṅgalāya kṣurārpaṇam // narp_1,56.343 // navame saptame vāpi pañcame divase 'pi vā / tṛtīye bījanakṣatre śubhavāre śubhodaye // narp_1,56.344 // samyaggṛhāṇyalaṅkṛtya vitānadhvajatoraṇaiḥ / āśiṣo vācanaṃ kāryaṃ puṇyaṃ puṇyāṅganādibhiḥ // narp_1,56.345 // sahavāditranṛtyādyairgatvā prāguttarāṃ diśam / tatra mṛdatatastīkṣṇā gṛhītvā punarāgataḥ // narp_1,56.346 // mṛṇyaye 'pyathavā vaiṇave 'pi pātre prapūrayet / anekabījasaṃyuktaṃ toyaṃ puṣpābhiśobhitam // narp_1,56.347 // ādhānādaṣṭame varṣe janmato vāgrajanmanām / rājñā mekādaśe maiñjībandhanaṃ dvādaśe viśām // narp_1,56.348 // janmataḥ pañcame varṣe vedaśāstrariṃśāradaḥ / upavītī yataḥ śrīmānkāryaṃ tatropanāyanam // narp_1,56.349 // bālasya balahīno 'pari sito jīvaḥ śubhapradaḥ / yathoktavatsare kāryamanukte nopanāyanam // narp_1,56.350 // dṛśyamānagurau śukre śākheśe cottarāyaṇe / vedānāmadhipā jīvaśukrabhaumabudhāḥ kramāt // narp_1,56.351 // śaradgrīṣmavasaṃteṣu vyutkramāttu dvijanmanām / mukhyaṃ sādhāraṇaṃ teṣāṃ tapomāsādipañcasu // narp_1,56.352 // svakulācāradharmajño mādhamāse tu phalgune / vidhijñaścārthavāṃścaitre vedavedāṅgapāragaḥ // narp_1,56.353 // vaiśāṣe dhanavānvendaśāstravidyāviśāradaḥ / upanīto balāḍhyaśca jyeṣṭhe vidhividāṃ varaḥ // narp_1,56.354 // śuklapakṣe dvitīyā ca tṛtīyā pañcamī tathā / trayodaśī ca daśamī saptamī vratabandhane // narp_1,56.355 // śreṣṭhā tvekādaśī ṣaṣṭī dvādaśyanyāstu madhyamāḥ / kṛthaṣṇe dvitrīṣusaṃkhyāśca tithyo 'nyā hyatininditāḥ // narp_1,56.356 // dhiṣṇānyarkatrayāntejyarudrādityuttarāṇi ca / viṣṇutrayāṃśvimitrābjayonibhānyupanāyane // narp_1,56.357 // janmabhāddaśamaṃ karma saṃghātarkṣaṃ tu ṣoḍaśam / aṣṭādaśaṃ samudayaṃ trayoviṃśaṃ vināśanam // narp_1,56.358 // mānasaṃ mānasaṃ pañcaviṃśarkṣaṃ nācarecchubhameṣu tu / ācāryasaumyakāvyānāṃ vārāḥ śastāḥ śaśīnayoḥ // narp_1,56.359 // vārau tu madhyamau caiva vrate 'nyau ninditau matau / tridhā vibhajya divasaṃ tatrādau karma daivikam // narp_1,56.360 // dvitīye mānuṣaṃ kāryaṃ tṛtīye ḥṃśe ca paitṛkam / svanīcage tadaṃśe vā svāribhe vā tadaṃśake // narp_1,56.361 // guruśikhinośca śākheśe kalāśīlavivarjitaḥ / svādhiśatrugṛhasthe vā tadaṃśasthe 'tha vā vratī // narp_1,56.362 // śākheśe vā gurau śukre mahāpātakakṛdbhavet / svoccasaṃsthe tadaṃśe vā svarāśau rāśige gaṇe // narp_1,56.363 // śākheśe vā gurau śukre kendrage vā trikoṇage / atīva dhanavāṃścaiva vedavedāṅgapāragaḥ // narp_1,56.364 // paramoccagate jīve śākheśe vātha vā sate / vratī viśuddhe nidhane vedaśāstraviśāradaḥ // narp_1,56.365 // svādhimitragṛhasthe vā tasyoñcasthe tadaṃśage / gurau bhṛgau vā śākheśe vidyādhanasamanvitaḥ // narp_1,56.366 // śākhādhipativāraśca śākhādhipabalaṃ śiśoḥ / śaākhādhipatilagnaṃ ca durlabhaṃ tritayaṃ vrate // narp_1,56.367 // tasmādvedvāṃśage candre vratī vidyāviśāradaḥ / pāpāṃśage vā daridro nityaduḥkhitaḥ // narp_1,56.368 // śravaṇādini nakṣatre karkāṃśasthe niśākare / tadā vratī vedaśāstradhanadhānyasamṛddhimān // narp_1,56.369 // śubhalagne śubhāṃśe ca naidhane śuddhisaṃyute / lagne tu nidhane saumyaiḥ saṃyute vā nirīkṣite // narp_1,56.370 // iṣṭairjīvārkacandrādyaiḥ pañcabhirbalibhirgrahai / sthānādibalasaṃpūrṇaiścaturbhirvā śubhānvitaiḥ // narp_1,56.371 // īkṣannaivātraikaviṃśamahādoṣavivarjite / rāśayaḥ sakalāḥ śreṣṭhāḥ śubhagrahayutekṣitāḥ // narp_1,56.372 // śubhanavāṃśakagatā grāhyāste śubharāśayaḥ / na kadācitkarkaṭāṃśaśubhekṣitayuto 'pi vā // narp_1,56.373 // tasmādgomithunāṃśāśca tulākanyāṃśakāḥ śubhāḥ / evaṃvidhe lagnagate navāṃśe vratamīritam // narp_1,56.374 // triṣaḍāyagataiḥ pāpaiḥ ṣaḍaṣṭāntyavivarjitaiḥ / śubhaiḥ ṣaṣṭāṣṭalagnāntyavarjitena himāṃśunā // narp_1,56.375 // svoñcasaṃstho 'pi śītāṃśurvratino yadi lagnagaḥ / na karoti śiśuṃ niḥsvaṃ sarvataḥ kṣayarogiṇam // narp_1,56.376 // sphūrjite kendrage bhānau vratināṃ pitṛnāśanam / pañcadoṣonitaṃ lagnaṃ śubhadaṃ copanāyane // narp_1,56.377 // vinā vasaṃtaṛtunā kṛṣṇapakṣe galagrahe / anadhyāye viṣṭiṣaṣṭyorna tu saskāramarhati // narp_1,56.378 // trayodaśyādicatvāri saptamyādidinatrayam / caturthī vā śubhāḥ proktā aṣṭāvete galagrahāḥ // narp_1,56.379 // kṣurikābandhaṃ vakṣye nṛpāṇāṃ prākkaragrahāt / vivāhokteṣu māseṣu śuklapakṣe 'pyanastage // narp_1,56.380 // jīve śukre ca bhūputre candratārābalānvite / maiñjībandhoktatithiṣu kujavarjitavāsare // narp_1,56.381 // nacennavāṃśake karturaṣṭamodayavarjite / śuddhe 'ṣṭame vidhau lagne ṣaṣṭāṣṭāntyavivarjite // narp_1,56.382 // dhanatrikoṇakendrasthaiḥ śubhaistryāyārigaiḥ paraiḥ / kṣurikābandhanaṃ kāryamarcayitvāmarānpitṝn // narp_1,56.383 // arcayetkṣurikāṃ samyagdevatānāṃ ca sannidhau / tataḥ sulagne badhnīyātkaṭyāṃ lakṣaṇasaṃyutām // narp_1,56.384 // āyāmārddhāgravistārapramāṇenaivacchedayat / tacchedakhaṇḍānyāyāḥ syurdhvajāye ripunāśanam // narp_1,56.385 // ghūmrāye maraṇaṃ siṃhe jayaḥ śuni ca rogitā / dhanalābho vṛṣe 'tyantaṃ duḥkhī bhavati gardabhe // narp_1,56.386 // gajāye 'tyantasaṃprītirdhvāṅkṣe vittavināśanam / khaḍgaputrikayormānaṃ gaṇayetsvāṅgulena tu // narp_1,56.387 // mānāṅguleṣu paryāyāmekādaśamitāṃ tyajet / śeṣāṇāmagulīnāṃ ca phalāni syuryathākramam // narp_1,56.388 // putralābhaḥ śatruvadhaḥ strīlābho gamana śubham / arthahāniścārthavṛddhiḥ prīti siddhijayaḥ stutiḥ // narp_1,56.389 // sthito dhvaje vṛṣāye vā naṣṭācetpūrvato vraṇam / siṃhegaje madhyabhāge tvantabhāge śvakākayoḥ // narp_1,56.390 // dhṛmragarddabhayornaiva vraṇaṃ śrayontyabhāgagam / athottarāyaṇe śukrajīvayorddaśyamānayoḥ // narp_1,56.391 // dvijātīnāṃ gurorgehānnivṛttānāṃ yatātmanām / citrottarāditījyāntyaharimitravidhātṛṣu // narp_1,56.392 // bheṣvarkendujñejyaśukravāralagnāṃśakeṣu ca / pratipatparvariktā mā cāṣṭamī ca dinatrayam // narp_1,56.393 // hitvānyadivase kāryaṃ samāvartanamuṇḍanam / sarvāśramāṇāṃ viprendra hyuttamo 'yaṃ gṛhāśramaḥ // narp_1,56.394 // sukhaṃ tatrāpi bhāminyāṃ śīlavatyāṃ sthitaṃ tataḥ / tasyāḥ sacchīlarlā dhastu sulagnavaśataḥ khalu // narp_1,56.395 // pitāmahoktaṃ saṃvīkṣya lagnaśuddhiṃ pravacmyaham / puṇye 'hnilakṣaṇopetaṃ sukhāsīnaṃ sucetasam // narp_1,56.396 // praṇamya devavatpṛccherddaivajñaṃ bhaktipūrvakam / tāṃbūlaphalapuṣpādyaiḥ pūrṇāñjalirupāgataḥ // narp_1,56.397 // tatra cellagnagaḥ krūrastasmātsaptamagaḥ kujaḥ / daṃpatyormaraṇa vācya varṣāṇāmaṣṭakātpurā // narp_1,56.398 // yadi lagnagataścandrastasmātsaptamagaḥ kujaḥ / vijñeyaṃ bhartṛmaraṇamaṣṭavarṣānttare budhaiḥjha // narp_1,56.399 // lagnātpañcamagaḥ pāpaḥ śatrudṛṣṭaśca nīcagaḥ / mṛtaputrātha vā kanyā kulaṭā vā na saṃśayaḥ // narp_1,56.400 // tṛtīyapañcasaptāyakarmago vā niśākaraḥ / lagnātkaroti saṃbandhaṃ daṃpatyorguruvīkṣitaḥ // narp_1,56.401 // tulāgokarkaṭā lagnasaṃsthaḥ śukrendusaṃyutāḥ / vīkṣitāḥ pṛcchatāṃ nṝṇāṃ kanyālābho bhavettadā // narp_1,56.402 // strīdreṣkāṇaḥ strīnavāṃśe yugmalagnaṃ samāgatam / vīkṣitaṃ candraśukrābhyāṃ kanyālābho bhavettadā // narp_1,56.403 // evaṃ strīṇāṃ bhartṛlabdhiḥ puṃlagne puṃnavāṃśake / pṛcchakasya bhavellagnaṃ puṅgrahairavalokitam // narp_1,56.404 // kṛṣṇapakṣe praśnalagnādyasya rāśī yadā / pāpadṛṣṭo 'tha vā randhre na saṃbandho bhavettadā // narp_1,56.405 // puṇyairnimittaśakunaiḥ praśnakāle tu maṅgalam / daṃpatyoraśubhairetairaśubhaṃ sarvato bhavet // narp_1,56.406 // pañcāṅgaśuddhidivase candratārābalānvite / vivāhabhasyodaye vā kanyāvaraṇamanvayaiḥ // narp_1,56.407 // bhūṣaṇaiḥ puṣpatāṃbūlaphalairgandhākṣatādibhiḥ / śuklāṃbarairgītavādyaiṃrvighnāśīrvacanaiḥ saha // narp_1,56.408 // kārayetkanyakāgehe varaḥ praṇavapūrvakam / tadā kuryātpitā tasyāḥ pradānaṃ prītipūrvakam // narp_1,56.409 // kulaśīlavayorūpavittavidyāyutāya ca / varāya ca rūpavatīṃ kanyāṃ dadyādyavīyasīm // narp_1,56.410 // saṃpūjya prārthayitvā ca śacīṃ devīṃ guṇāśrayām / trailokyasundarīṃ divyagandhamālyāṃbarāvṛtām // narp_1,56.411 // sarvalakṣaṇasaṃyuktāṃ sarvābharaṇabhūṣitām / anarghamaṇimālābhirbhāsayantīṃ digantarān // narp_1,56.412 // vilāsinīsahasrādyaiḥ sevamānāmaharniśam / evaṃvidhāṃ kumārīṃ tāṃ pūjānte prārthayediti // narp_1,56.413 // devīndrāṇi namastubhyāṃ devendrapriyabhāmini / vivāhe bhāgyamārogyaṃ putralābhaṃ ca dehi me // narp_1,56.414 // yugme 'bde janmataḥ strīṇāṃ pītidaṃ pāṇipīḍanam / etatpuṃsāmayugme 'bde vyatyayenāśanaṃ tayoḥ // narp_1,56.415 // māghaphaālgunavaiśākhajyeṣṭamāsāḥ śubhapradāḥ / madhyamā kārtiko mārgaśīrṣo vai ninditāḥ pare // narp_1,56.416 // na kadācidvaśarkṣeṣu bhānorārdrāpraveśanāt / vivāho devatānāṃ ca pratiṣṭāṃ copanāyanam // narp_1,56.417 // nāstaṅgate site jīve na tayorbālavṛddhayoḥ / na gurau siṃharāśisthe siṃhāṃśakagatepi vā // narp_1,56.418 // paścātprāguditaḥ śukro daśatridivasaṃ śiśuḥ / buddhaḥ pañcadinaṃ pakṣaṃ guruḥ pakṣaṃ ca sarvataḥ // narp_1,56.419 // aprabuddho hṛṣīkeśo yāvattāvanna maṅgalam / utsave vāsudevasya divase nānyamaṅgalam // narp_1,56.420 // na janmamāse janmarkṣe na janmadivase 'pi ca / ādya garbhasutasyātha duhiturvā karagrahaḥ // narp_1,56.421 // naivodvāho jyeṣṭhaputrīputrayośca parasparam / jyeṣṭamāse tayorekajyeṣṭhe śreṣṭhaśca nānyathā // narp_1,56.422 // utpātagrahaṇādūrddhaṃ saptāhamakhilagrahe / nākhile tridinaṃ neṣṭaṃ tridyuspṛk ca kṣayaṃ tathā // narp_1,56.423 // grastāste tridinaṃ pūrvaṃ paścādgrastodaye 'thavā / saṃdhyāyāṃ tridinaṃ tadvanniśīthe sapta eva ca // narp_1,56.424 // māsānte pañca divasāṃstyajedriktāṃ tathāṣṭamīm / vyatīpātaṃ vaidhṛtiṃ ca saṃpūrṇaṃ parighārddhakam // narp_1,56.425 // pauṣṇabhatryuttarāmaitramaruñcandrārkapitryabhaiḥ / samūlabhairaviddhaistaiḥ strīkaragraha iṣyate // narp_1,56.426 // vivāhe balamāvaśyaṃ daṃpatyorgurusūryayoḥ / cetpūjā yatnataḥ kāryā durbala grahayostayoḥ // narp_1,56.427 // gocaraṃ vedhajaṃ cāṣṭavargajaṃ rūpajaṃ balam / yathottaraṃ balādhikyaṃ sthūlaṃ gocaramārgajam // narp_1,56.428 // candratārābalaṃ vīkṣya tataḥ pañcāṅgajaṃ balam / tithirekaguṇā vāro dviguṇastriguṇaṃ ca bham // narp_1,56.429 // yogaścaturguṇaḥ pañcaguṇaṃ tithyarddhasaṃjñitam / tato manahūrto balavāṃstato lagnaṃ balādhikam // narp_1,56.430 // tato balavatī horā dreṣkāṇo balavāṃstataḥ / tato navāṃśo balavāndvādaśāṃśo balī tataḥ // narp_1,56.431 // triṃśāṃśo balavāṃstasmādvīkṣyametadbalābalam / śubhekṣitayutāḥ śastā udvāhe 'khilarāśayaḥ // narp_1,56.432 // candrārkejyādayaḥ paca yasya rāśestukhecarāḥ / iṣṭāstacchubhadaṃ lagnaṃ catvāro 'pi balānvitāḥ // narp_1,56.433 // jāmitraśuddhyaikaviṃśanmahādoṣavivarjitam / ekaviṃśatidoṣāṇāṃ nāmarūpaphalāni ca // narp_1,56.434 // vakṣyante 'tra samāsena śṛṇu nārada sāṃpratam / pañcāṅgaśuddhirāhityaṃ doṣastvādyaḥ prakīrtitaḥ // narp_1,56.435 // udayāstaśuddhirhānirdvitīyaḥ sūryasaṃkramaḥ / tṛtīyaḥ pāpaṣaḍvargo bhṛguḥ ṣaṣṭaḥ kujo 'ṣṭamaḥ // narp_1,56.436 // gaṇḍāntaṃ kartarī riṣaaphaṣaḍaṣṭendugato grahaḥ / daṃpatyoraṣṭamaṃ lagnaṃ rāśirviṣaghaṭī tathā // narp_1,56.437 // durmuhīrto vāradoṣaḥ khārjūrikasamāṅghribham / grahaṇotpātabhaṃ krūraviddharkṣaṃ krūrasaṃyutam // narp_1,56.438 // kunavāṃśo mahāpāto vaidhṛtiścaikaviṃśatiḥ / tithivārarkṣayogānāṃ karaṇasya ca melanam // narp_1,56.439 // pañcāṅgamasya śuddhistu pañcāṅgaśuddhirīritā / yasminpañcāṅgadoṣo 'sti tasmiṃllagne nirarthakam // narp_1,56.440 // tyajetpañcaiṣṭikaṃ cāpi viṣasaṃyuktadugdhavat / lagnalagnāṃśakau svasvapatinā vīkṣitau yutau // narp_1,56.441 // na cedvānyonyapatinā śubhaghamitreṇa vā tathā / varasya mṛtyuḥ syāttābhyāṃ saptasaptodayāṃśakau // narp_1,56.442 // evaṃ tau na yutau dṛṣṭau mutyurvadhvāḥ karagrahe / tyājyāḥ sūryasya saṃkrānteḥ pūrvataḥ paratastathā // narp_1,56.443 // vivāhādiṣu kāryeṣu nāḍyaḥ ṣoḍaśaṣoḍaśā / / ṣaḍvargaḥ śubhadaḥ śreṣṭho vivāhasathāpanādiṣu // narp_1,56.444 // bhṛguṣaṣṭhāhvayo doṣo lagnātṣaṣṭhagate site / uccage śubhasaṃyukte tallagnaṃ sarvadā tyajet // narp_1,56.445 // kujo 'ṣṭamo mahādoṣo lagnādaṣṭamage kuje / śubhatrayayutaṃ lagnaṃ na tyajettuṅgago yadi // narp_1,56.446 // pūrṇānandāṅkhyayostithyoḥ saṃdhirnāḍīdvayaṃ yadā / gaṇḍāntaṃ mṛtyudaṃ janmayātrodvāhavratādiṣu // narp_1,56.447 // kulīrasiṃhayoḥ kīṭacāpayorminameṣayoḥ / gaṇḍātaṃmantarālaṃ syāddhaṭikārddhaṃ mṛtipradam // narp_1,56.448 // sārpaindrapauṣṇobheṣvantyaṣoḍaśeśā bhasaṃdhayaḥ / tadagnimeṣvādyapādā bhānāṃ gaṇḍātasaṃjñakāḥ // narp_1,56.449 // ugraṃ ca saṃdhitritayaṃ gaṇḍātaṃ trividhaṃ mahat / lagnābhimukhayoḥ pāpagrahayorṛjuvakrayoḥ // narp_1,56.450 // sā kartarīti vijñeyā daṃpatyorgalakartarī / kartarīyogaduṣṭaṃ yallagnaṃ tatparivarjayet // narp_1,56.451 // api saumyagrahairyukta guṇaiḥ sarvaiḥ samanvitam / ṣaḍaṣṭariṣphage candre lagnadoṣaḥ svasaṃjñakaḥ // narp_1,56.452 // tallagnaṃ varjayedyatrājjīvaśukrasamanvitam / uccage nīcage vāpi mitrabhe śatrurāśige // narp_1,56.453 // api sarvaguṇopetaṃ daṃpatyornidhanapradam / śaśāṅke grahasaṃyukte doṣaḥ saṃgrahasaṃjñakaḥ // narp_1,56.454 // tasminsaṃgrahadoṣe tu vivāhaṃ naiva kārayet / sūryeṇa saṃyute candre dāridyaṃ bhavati sphuṭam // narp_1,56.455 // kujena maraṇaṃ vyādhiḥ saumyena tvanapatyatā / daurbhāgyaṃ guruṇā yukte sāpatyaṃ bhārgaveṇa tu // narp_1,56.456 // pravrajyā sūryaputreṇa rāhuṇā mūlasaṃkṣayaḥ / ketunā saṃyute candre nityaṃ kaṣṭaṃ daridratā // narp_1,56.457 // pāpagrahayute candre daṃpatyormaraṇaṃ bhavet / śubhagrahayute candre svoccasthe mitrarāśige // narp_1,56.458 // doṣāyanaṃ bhavellagnaṃ daṃpatyoḥ śreyase sadā / svoccago vā svarkṣago vā mitra kṣetragatopi vā // narp_1,56.459 // pāpagnahayutaścandraḥ karoti maraṇaṃ tayoḥ / daṃpatyoraṣṭamaṃ lagnamaṣṭamo rāśireva ca // narp_1,56.460 // yadi lagnagataḥ sopi daṃpatyormaraṇapradaḥ / sa rāśiḥ śubhasaṃyukto lagnaṃ vā śubhasaṃyutam // narp_1,56.461 // lagnaṃ vivarjayedyatnāttadaṃśāṃśatadīśvarām / daṃpatyordvādaśaṃ lagnaṃ rāśirvā yadi lagnagaḥ // narp_1,56.462 // arthahānistayorasmāttadaṃśasvāminaṃ tyajet / janmarāśyudayaścaiva janmalagnodayaḥ śubhaḥ // narp_1,56.463 // tayorupacayasthānaṃ lagnetyantaśubhapradam / khamārgaṇā vedapakṣāḥ kharāmā vedamārgaṇāḥ // narp_1,56.464 // vahnicandrā rūpadasrāḥ kharāmā vyomabāhavaḥ / dvirāmāḥ svāgnaṃyaḥ śūnyadasrāḥ kuñjarabhūmayaḥ // narp_1,56.465 // rūpapakṣā vyomadasrā vedacandrāścaturddaśa / śūnyacandrā vedacandrā ṣaḍṛkṣā vedabāhavaḥ // narp_1,56.466 // śūnyadasrāḥ śūnyacandrāḥ pūrṇacandrā gatendravaḥ / tarkacandrā vedapakṣāḥ kharāmāścāśvibhātkramāt // narp_1,56.467 // ābhyāḥ parāstu ghaṭikāścatasro viṣasaṃjñitāḥ / vivāhādiṣu kāryeṣu viṣanāḍīṃ vivarjayet // narp_1,56.468 // bhāskarādiṣu vāreṣu ye muhūrtāśca ninditāḥ / vivāhādiṣu te varjyā apilakṣaguṇairyutāḥ // narp_1,56.469 // nihitāvāradoṣā ye sūryavārādiṣu kramāt / api sarvaguṇopetāste varjyāḥ sarvamaṅgale // narp_1,56.470 // ekārgalāṅghritulyaṃ yattallagnaṃ ca vivarjayet / apiśukrejyasaṃyuktaṃ viṣasaṃyuktadugdhavat // narp_1,56.471 // grahaṇotpātabhaṃ tyājyaṃ maṅgaleṣu ṛtutrayam / yāvacca śaśinā bhuktvā muktabhaṃ dagdhakāṣṭavat // narp_1,56.472 // maṅgaleṣu tyajetśeṭairviddhaṃ ca krūrasaṃyutam / akhilarkṣaṃ pañcagavyaṃ surābinduyutaṃ tathā // narp_1,56.473 // pāda eva śubhairviddhamaśubhaṃ naiva kṛtstrabham / krūraviddhaṃ yutaṃ dhiṣṇyaṃ nikhilaṃ naiva maṅgalam // narp_1,56.474 // tulāmithunakanyāṃśā dhanurantyārddhasaṃyutāḥ / ete navāṃśāḥ śubhadā vṛṣabhasyāṃśakāḥ khalu // narp_1,56.475 // antyāṃśāstepi śubhadā yadi vargottamāhvayāḥ / anye navāṃśā na grāhyā yataste kunavāṃśakāḥ // narp_1,56.476 // kunavāṃśakalagnaṃ yattyājyaṃ sarvaguṇānvitam / yasmindine mahāpātastaddinaṃ varjayecchubhe // narp_1,56.477 // api sarvaguṇopetaṃ dampatyormṛtyudaṃ yataḥ / anuktāḥ svalpadoṣāḥ syurvidyunnīhāravṛṣṭayaḥ // narp_1,56.478 // pratyarkapariveṣendracāpāṃbudharagarjanāḥ / lattopagrahapātākhyā māsadagdhāhvayā tithiḥ // narp_1,56.479 // dagdhalagnāndhabadhirapaṅgusaṃjñāśca rāśayaḥ / evamādyāstatasteṣāṃ vyavasthā kriyate 'dhunā // narp_1,56.480 // akālajā bhavantyete vidyunnīhāravṛṣṭayaḥ / doṣāya maṅgale nūnamadoṣāyaiva kālataḥ // narp_1,56.481 // bṛhaspatiḥ kendragataḥ śukro vā yadi vā budhaḥ / eko 'pi doṣanicayaṃ haratyeva na saṃśayaḥ // narp_1,56.482 // tiryakpañcorddhūgāḥ pañca rekhā dve dve ca koṇayoḥ / dvitīye śaṃbhukoṇe 'gnidhiṣṇyaṃ cakre pravinyaset // narp_1,56.483 // bhānyatra sābhijityekarekhākheṭena viddhabham / purataḥ pṛṣṭator'kādyā dinarkṣaṃ lattayanti yat // narp_1,56.484 // arkākṛtiguṇādynaṅgabāṇāṣṭanavasaṃkhyabham / sūryabhātsārppapitryāntyatvāṣṭramitroḍuviṣṇubham // narp_1,56.485 // saṃkhyāyā dinabhetāvadaśvibhātpātaduṣṭabham / saurāṣṭre sālvadeśe tu lattitaṃ bhaṃ vivarjayet // narp_1,56.486 // kaliṅgavaṅgadeśeṣu pātitaṃ na śubhapradam / bāhlike kurudeśe cānyasmindeśe na dūṣaṇam // narp_1,56.487 // tithayo māsadagdhāśca dagdhalagnāni yānyapi / madhyadeśe vivarjyāni na dṛṣṭānītareṣu ca // narp_1,56.488 // ṣaṅgvaṃ dhakāṇalagnāni māsaśūnyāśca rāśayaḥ / gauḍamālavayostyājyā anyadeśe na garhitāḥ // narp_1,56.489 // doṣaduṣṭaṃ sadā kālaṃ sannimārṣṭuṃ na śakyate / api dhāturato grāhyaṃ doṣālpatvaṃ guṇādhikam // narp_1,56.490 // evaṃ sulagne daṃpatyoḥ kārayetsamyagīkṣaṇam / hastocchritāṃ caturhastaiścaturasrāṃ samantataḥ // narp_1,56.491 // staṃbhaścaturbhiḥ suślakṣṇairvāmabhāge tu sannatām / samaṇḍapāṃ caturdikṣu sopānairatiśobhitām // narp_1,56.492 // prāgudakpravaṇāṃ raṃbhāstaṃbhairhaṃsaśukādibhiḥ / vicitritāṃ citrakuṃbhairvividhaistoraṇāṅkuraiḥ // narp_1,56.493 // śṛṅgārapuṣpanicayairvarṇakaiḥ samalaṅkṛtām / viprāśīrvacanaiḥ puṇyasrībhirdivyairmanoramām // narp_1,56.494 // vāditranṛtyagītādyairhṛdayānandinīṃ śubhām / evaṃ vidhāṃ samārohenmithunaṃ svāgnivedikām // narp_1,56.495 // aṣṭadhā rāśikūṭaṃ ca svādūḍugaṇarāśayaḥ / rāśīśayonirvarṇākhyaṛtavaḥ putrapautradāḥ // narp_1,56.496 // ekarāśau pṛthagdiṣṇye daṃpatyoḥ pāṇipījanam / uttamaṃ madhyamaṃ bhinnaṃ rāśyaikatvaṃ yayostayoḥ // narp_1,56.497 // ekarkṣe tvekarāśau hi vivāhaḥ prāṇahānidaḥ / strīdhiṣṇyādādyanavake strīdūramatininditam // narp_1,56.498 // dvitīye madhyamaṃ śreṣṭhaṃ tṛtīye navake nṛbham / tisraḥ pūrvottarā dhātṛyāmyamāheśatārakāḥ // narp_1,56.499 // iti martyagaṇe jñeyaḥ syādamartyagaṇaḥ paraḥ / haryādityārkavāyvantyamitrāśvījyendutārakāḥ // narp_1,56.500 // rakṣogaṇaḥ pitṛtvāṣṭradvidaivāgnīndratārakāḥ / vasuvārīśamūlāhitārakābhiryutāstataḥ // narp_1,56.501 // daṃpatyorjanmabhe caikagaṇe prītiranekadhā / madhyamā devamartyānāṃ rākṣasānāṃ tayormṛtiḥ // narp_1,56.502 // mṛtyuḥ ṣaṣṭāṣṭake pañcanavame tvanapatyatā / naiḥsvya dvirdvādaśe 'nyeṣu daṃpatyoḥ prītiruttamā // narp_1,56.503 // ekādhipe mitrabhāve śubhadaṃ pāṇipīḍanam / dvirdādaśe trikoṇe ca na kadācitṣaḍaṣṭake // narp_1,56.504 // aśvebhameṣasarpāhihyotumeṣotumūṣakāḥ / ākhugomahiṣavyāghrakālīvyāghramṛgadvayam // narp_1,56.505 // śvānaḥ kaparirbabhruyuge kapisiṃhaturaṅgamāḥ / siṃhagodantino bhānāṃ yonayaḥ syuryathāśvibhāt // narp_1,56.506 // śvaiṇaṃ babhraragaṃ meṣavānarau siṃhavāraṇam / govyāghramākhumārjāraṃ mahiṣāścaṃ ca śātravam // narp_1,56.507 // jhaṣālikarkaṭā viprāsta dūrdhvāḥ kṣatriyādayaḥ / puṃvarṇarāśeḥ strīrāśau satihīne yathāśubham // narp_1,56.508 // catustrivdyaṅghribhotthāyāḥ kanyāyāścāśvibhātkramāt / vahnibhādindubhānnāḍītricatuḥpañcaparvasu // narp_1,56.509 // gaṇayetsaṃkhyayā caikanāḍyāṃ mṛtyurna pārśvayoḥ / prājāpatyabrāhmadaivā vivāhāścārṣasaṃyutāḥ // narp_1,56.510 // uktakāle tu kartavyāścatvāraḥ phaladāyakāḥ / gandharvāsurapaiśācarākṣasākhyāstu sarvadā // narp_1,56.511 // caturthamabhijillagnamudayarkṣāñca saptamam / godhūlikaṃ tadubhayaṃ vivāhe putrapautradam // narp_1,56.512 // prācyā na ca kaliṅgānāṃ mukhyaṃ godhūlikaṃ smṛtam / abhijitsarvadeśeṣu mukhyo doṣavināśakṛt // narp_1,56.513 // madhyandinagate bhānau muhūrto 'bhijidāhvayaḥ / nāśayatyakhilāndoṣānpinākī tripuraṃ yathā // narp_1,56.514 // putrodvāhātparaṃ putrīvivāho na ṛtutraye / na tayorvratamudvāhānmaṅgale nānyamaṅgalam // narp_1,56.515 // vivāhaścaikajanyānāṃ ṣaṇmāsābhyantare yadi / asaṃśayaṃ tribhirvarṣaistatraikā vidhavā bhavet // narp_1,56.516 // pratyudvāho naiva kāryo naikasmai duhitṛdvayam / na caikajanyayoḥ puṃsorekajanye tu kanyake // narp_1,56.517 // naivaṃ kadācidudvāho naikadā muṇḍanadvayam / divājātastu pitaraṃ rātrau tu jananīṃ tathā // narp_1,56.518 // ātmānaṃ saṃdhyayorhanti nāsti gaṇḍe viparyayaḥ / sutaḥ sutā vā niyataṃ śvasuraṃ hṝnti mūlajaḥ // narp_1,56.519 // tadantyapādajo naiva tathāśleṣādyapādajaḥ / jyeṣṭāntyapādajau jyeṣṭaṃ bālo hṝnti na bālikā // narp_1,56.520 // na bālikāṃbumūlarkṣe mātaraṃ pitaraṃ tathā / saindrī dhavāgrajaṃ hṝnti devaraṃ tu dvidaivajā // narp_1,56.521 // ārabhyodvāhadivasāt ṣaṣṭe vāpyaṣṭame dine / vadhūpraveśa saṃpattyaidaśame saptame dine // narp_1,56.522 // hāyanadvitayaṃ janmabhalagnadivasānapi / saṃtyajya hyatiśukre 'pi yātrā vaivāhikī śubhā // narp_1,56.523 // śrīpradaṃ sarvagīrvāṇasthāpanaṃ cottarāyaṇe / gīrvāṇapūrvagīrvāṇamatriṇordṛśyamānayoḥ // narp_1,56.524 // vicaitreṣveva māseṣu māghādiṣu ca pañcasu / śuklapakṣeṣu kṛṣṇeṣu tadādiṣvaṣṭasu śubham // narp_1,56.525 // dineṣu yasya devasya yā titistatra tasya ca / dvatīyādidvaye pañcamyāditastisṛṣu kramāt // narp_1,56.526 // daśamyādeṣcatasṛṣu paurṇamāsyāṃ viśeṣataḥ / tryuttarāditicandrāntyahastatrayagurūḍuṣu // narp_1,56.527 // sāśvidhātṛjalādhīśaharimitravasuṣvapi / kujavarjitavāreṣu kartuḥ sūrye balaprade // narp_1,56.528 // candratārābalopete pūrvāhne śobhane dine / śubhalagne śubhāṃśe ca kartturna nidhanodaye // narp_1,56.529 // rāśayaḥ sakalāḥ śreṣṭhāḥ śubhagrahayutekṣitāḥ / pañcāṣṭake śubhe lagne naidhane śuddhisaṃyute // narp_1,56.530 // lagnasthāścandrasūryārarāhuketvarkasūnavaḥ / kartturmṛtyupradāścānye dhanadhānyasukhapradāḥ // narp_1,56.531 // dvitīye neṣṭadāḥ pāpāḥ saumyāścandraścaḥ vittadāḥ / tṛtīye nikhilāḥ kheṭāḥ putrapautrasukhapradāḥ // narp_1,56.532 // caturthe sukhadāḥ saumyāḥ krūrāḥ kheṭāśca duḥkhadāḥ / glānidāḥ pañcame krūrāḥ saumyāḥ putrasukhapradāḥ // narp_1,56.533 // ṣaṣṭe śubhāḥ śatrudāḥ syuḥ pāpāḥ śabrukṣayaṅkarāḥ / vyādhidāḥ saptame pāpāḥ saumyāḥ śubhaphalapradāḥ // narp_1,56.534 // aṣṭamasthāḥ khagāḥ sarvekarturmṛtyupradāyakāḥ / dharme pāpā ghnanti saumyāḥ śubhadā maṅgalapradāḥ // narp_1,56.535 // karmagā duḥkhadāḥ pāpā saumyāścandraśca kīrtidāḥ / lābhasthānagatāḥ sarve bhūrilābhapradā grahāḥ // narp_1,56.536 // vyayasthānagatāḥ śaśvadbahūvyayakarā grahāḥ / hṝntyarthahīnāḥ kartāraṃ mantrahīnāstu ṛtvijam // narp_1,56.537 // sriyaṃ lakṣaṇahīnāstu na pratiṣṭāsamo ripuḥ // guṇādhikatare lagne doṣaḥ svalpataro yadi // narp_1,56.538 // surāṇāṃ sthāpanaṃ tatra karturiṣṭārthasiddhidam / nirmāṇāyatanagrāmagṛhādīnāṃ samāsataḥ // narp_1,56.539 // kṣetramādau parīkṣeta gandhavarṇarasāṃśakaiḥ / madhupuṣpāmlapiśitagandhaṃ viprānupūrvakam // narp_1,56.540 // sitaṃ raktaṃ ca haritaṃ kṛṣṇavarṇaṃ yathākramam / madhuraṃ kaṭukaṃ tiktaṃ kaṣāyakarasaṃ kramāt // narp_1,56.541 // atyantavṛddhidaṃ nṝṇāmīśānaprāgudagplavam / anyadikṣu plave teṣāṃ śaśvadatyantahānidam // narp_1,56.542 // samagartāratnimātraṃ khanitvā tatra pūrayet / atyantavṛddhiradhike hīne hāniḥ same samam // narp_1,56.543 // tathā niśādau tatkṛtvā pānīyena prapūrayet / prātardṛṣṭe jale vṛddhiḥ samaṃ paṅke kṣayaḥ kṣaye // narp_1,56.544 // evaṃ lakṣaṇasaṃyuktaṃ samyak kṣetraṃ samīkṣyate / diksādhanāya tanmadhye samaṃ maṇḍalamālikhet // narp_1,56.545 // dvādaśāṅgulakaṃ śaṅkuṃ sthāpyekṣettatra diktramam / caturasrīkṛte kṣetre ṣaḍvargapariśodhite // narp_1,56.546 // rekhāmārge ca karttavyaṃ prākāraṃ sumanoharam / āyāmeṣu caturdikṣu prāgādiṣu ca satsvapi // narp_1,56.547 // aṣṭāvaṣṭau pratidiśaṃ dvārāṇi syuryathākramam / pradakṣiṇakramātteṣāmamūni ca phalāni vai // narp_1,56.548 // hānirnaiḥ khyandhanaprāptirnṛpapūjā mahadvanam / aticauryamatikrodho bhītirdiśi śacīpateḥ // narp_1,56.549 // nidhanaṃ bandhanaṃ bhītirarthāptirddhanavarddhanam / anāntakaṃ vyādhibhayaṃ niḥsattvaṃ dakṣiṇādiśi // narp_1,56.550 // putrahāniḥ śatruvṛddhirlakṣmīprāptirddhanāgamaḥ / saubhāgyamatidaurbhāgyaṃ duḥkhaṃ śokaśca paścime // narp_1,56.551 // kalatrahānirniḥ sattvaṃ hānirddhānyadhanāgamaḥ / saṃpadvṛddhirmāsabhītirāmayaṃ diśi śītagoḥ // narp_1,56.552 // evaṃ gṛhādiṣu dvāravistārāddviguṇocchritam / paścime dakṣiṇe vāpi kapāṭaṃ sthāpayedgṛhe // narp_1,56.553 // prākārāntaḥ kṣitiṃ kuryādekāśītipadaṃ yathā / madhye navapade brahmasthānaṃ tadatininditam // narp_1,56.554 // dvātriṃśadaṃśāḥ prākārasamīyāṃśāḥ samantataḥ / piśācāṃśe gṛhāraṃbhe duḥkhaśokabhayapradaḥ // narp_1,56.555 // śeṣāśāḥ syuśca nirmāṇe putrapautradhanapradāḥ / śirāḥ syurvāstunorekhā digvidigmadhyasaṃbhavāḥ // narp_1,56.556 // brahmabhāgāḥ piśācāṃśāḥ śirāṇāṃ yatra saṃhatiḥ / tatra tatra vijānīyādvāstuno marmasaṃdhayaḥ // narp_1,56.557 // marmāṇi saṃdhayo neṣṭāḥ svasthe 'pyevaṃ niveśane / saumyaphaālgunavaiśākhamāghaśrāvaṇakārtikāḥ // narp_1,56.558 // māsāḥ syurgṛhanirmāṇe putrārogyadhanapradāḥ / akārādiṣu bhāgṣu dikṣu prāgādiṣu kramāt // narp_1,56.559 // kharośvotha hariḥ śvākhyaḥ sapokhugajaśāśakāḥ / digvargāṇāmiyaṃ yoniḥ svavargātpañcamo ripuḥ // narp_1,56.560 // sādhyavargaḥ puraḥ sthāpya pṛṣṭataḥ sādhakaṃ nyaset / vyatyaye nāśanaṃ tasya ṛṇamadhyaṃ dhanācchubham // narp_1,56.561 // ārabhya sādhakaṃ ghiṣṇyaṃ sādhyaṃ yāvaccaturguṇam / vibhejetsaptabhiḥ śeṣaṃ sādhakasya dhanaṃ tadā // narp_1,56.562 // vistāra āyāmaguṇo gṛhasya padamucyate / tasmāddhanādhanāyarkṣavārāṃśāḥ saṃkhyayā kramāt // narp_1,56.563 // dhanādhikaṃ gṛhaṃ vṛddhyai ṛṇādhikamaśobhanam / viṣamāyaḥ śubhaghāyaiva samāyo nirdhanāya ca // narp_1,56.564 // ghanakṣayastṛtīyarkṣe pañcamarkṣe paraḥ kṣayaḥ / ātmakṣayaḥ saptamarkṣe bhavatyeva hi bhartṛbhāt // narp_1,56.565 // dvirdvādaśo nirdhanāya trikoṇamasutāya ca / ṣaṭkāṣṭakaṃ mṛtyave syācchubhadārāśayaḥ pare // narp_1,56.566 // sūryāṅgārakavārāṃśā vaiśvānarabhayapradāḥ / itare grahavārāṃśāḥ sarvakāmārthasiddhidāḥ // narp_1,56.567 // nabhasyādiṣu māseṣu triṣu triṣu yathākramam / pūrvādikaśirovāmapārśveśāyāpradakṣiṇam // narp_1,56.568 // carāhvayo vāstupumān caratyevaṃ mahodaraḥ / yaddiṅmukho vāstupumān kuryāttaddiṅmukhaṃ gṛham // narp_1,56.569 // pratikūlamukhaṃ gehaṃ rogaśokabhayapradam / sabalo mukhagehānāmeṣa doṣo na vidyate // narp_1,56.570 // vṛtyeṭikāṃ svarṇareṇudhānyaśaivalasaṃyutam / gṛhamadhye hastamātre garte nyāsāya vinyaset // narp_1,56.571 // vastvāyāmadalaṃ nābhistasmādadhyaṅgulatrayam / kukṣistasminnyasecchaṅkuṃ putrapautravivardhanam // narp_1,56.572 // caturviśatrayorviṃśatṣoḍaśadvādaśāṅgulaiḥ / viprādīnāṃ kukṣimānaṃ svarṇavastrādyalaṅkṛtam // narp_1,56.573 // khadirārjunaśālotthaṃ yugayantraṃ tarūdbhaghavam / raktacandanapālāśaraktaśānaviśālajam // narp_1,56.574 // śakuṃ tridhā vibhajyāndyaṃ caturasraṃ tataḥ param / aṣṭāsraṃ ca tṛtīyāsau manvasraṃ mṛdumavraṇam // narp_1,56.575 // evaṃ lakṣaṇasaṃyuktaṃ parikalpya śubhe dine / ṣaḍvargaśuddhisūtreṇa sūtrite dharaṇītale // narp_1,56.576 // mṛdudhruvakṣiprabheṣu riktāmāvarjite dine / vyarkāracaralagneṣu pāpe cāṣṭamavarjite // narp_1,56.577 // naidhane śuddhisaṃyukte śubhaghalagne śubhāṃśake / śubhekṣite 'tha vā yukte lagne śaṅkuṃ vinikṣipet // narp_1,56.578 // puṇyāhaghoṣairvāditraiḥ puṇyapuṇyāṅganādibhiḥ / svatrikendratrikoṇasthaiḥ śubhaistryāyārigaiḥ paraiḥ // narp_1,56.579 // lagnāṃśāṣṭāricandreṇa daivajñārcanapūrvakam / ekadvitricatuḥśālāḥ sapta śālā daśāhvayāḥ // narp_1,56.580 // tāḥ punaḥ ṣaḍvidhāḥ śālāḥ pratyekaṃ daśaṣaḍvidhāḥ / dhruvaṃ dhānyaṃ jayaṃ nandaṃ kharaḥ kāntaṃ manoramam // narp_1,56.581 // sumukhaṃ durmukhaṃ krūraṃ śatruṃ svarṇapradaṃ kṣayam / ākrandaṃ vipulākhya ca vijayaṃ ṣoḍaśaṃ gṛham // narp_1,56.582 // gṛhāṇi gaṇayedevaṃ teṣāṃ prastārabhedataḥ / guroragho laghuḥ sthāpyaḥ purastādūrdhvavannyaset // narp_1,56.583 // gurubhiḥ pūrayetpaścātsarvaladhvavadhīrvidhiḥ / kuryāllaghupade 'lindaṃ gṛhadvārātpradakṣiṇam // narp_1,56.584 // pūrvādigeṣvalindeṣu gṛhabhedāstu ṣoḍaśa / snānāgāraṃ diśi prācyāmāgneyyāṃ pākamandiram // narp_1,56.585 // yāmyāṃ ca śayanāgāraṃ nairṛtyāṃ śāsramandiram / pratīcyāṃ bhojanagṛhaṃ vā yavyāṃ dhānyamadiram // narp_1,56.586 // kauberyāṃ devatāgāramīśānyāṃ kṣiramandiram / śayyāmūtrāstratadvicca bhojanaṃ maṅgalāśrayam // narp_1,56.587 // dhānyastrībhogavittaṃ ca śṛṅgārāyatanāni ca /// īśānyādikramasteṣāṃ gṛhanirmāṇakaṃ śubham // narp_1,56.588 // eteṣvetāni śastrāṇi svaṃ sthāpyāni svadikṣvapi / dhvajo dhūmrotha siṃhaḥ śvā saurameyaḥ kharo gajāḥ // narp_1,56.589 // dhvāṅkṣaścaiva bhavantyaṣṭau pūrvādipāḥ kramādamī / plakṣoduṃbaracūtākhyā niṃbastu hi vibhītakāḥ // narp_1,56.590 // ya kaṭakā dugdhavṛkṣā vṛkṣāśvatthakapitthakāḥ / agastisiṃdhuvālākhyatintiḍīkāśca ninditāḥ // narp_1,56.591 // pittavāgrajadehasyātpaścime dakṣiṇe tathā / gṛhapādāgṛhastabhāḥ samāḥ śastāśca nāsamāḥ // narp_1,56.592 // nātyucchritaṃ nātinīcaṃ kuḍyotsedhaṃ yathāruci / gṛhopari gṛhādīnāmevaṃ sarvatra cintayet // narp_1,56.593 // gṛhādīnāṃ gṛhaśrāvaṃ kramaśo 'ṣṭavidhaṃ smṛtam / pāñcālamānaṃ vaidehaṃ kauravaṃ ca kujanyakam // narp_1,56.594 // māgadhaṃ śūrasenaṃ ca gāndhārāvatikā smṛtam / sacaturbhāgavistāramutsedhaṃ yattaducyate // narp_1,56.595 // pāñcālamātulānāṃ ca hyuttarottaravṛddhitaḥ / vaidehādīnyaśeṣāṇi mānāni syuryathākramam // narp_1,56.596 // pāñcālamānaṃ sarveṣāṃ sādhāraṇamataḥ param / avantimānaṃ viprāṇāṃ gāndhāraṃ kṣatriyasya ca // narp_1,56.597 // kaujanyamānaṃ vaiśyānāṃ viprādīnāṃ yathottaram / yathoditaṃ jalastrāvyaṃ dvitribhūmikaveśmanām // narp_1,56.598 // uṣṭrakuñjaraśālānāṃ dhvajāyepyathā vā gaje / paśuśālāśca śālānāṃ dhvajāyepyatha vā gaje // narp_1,56.599 // dvāraśayyāśanāmatradhvajāḥ siṃhavṛṣadhvajāḥ / vāstupūjāvidhiṃ vakṣye navaveśmapraveśane // narp_1,56.600 // hastamātrā likhedrekhā daśa pūrvā daśottarāḥ / gṛhamadhye taṇḍuloparyekāśītipadaṃ bhavet // narp_1,56.601 // pañcottarānvakṣyamāṇāṃścatvariṃśatsurān likhet / dvātrindvāhyataḥ pūjyāstatrāntaḥsthāsrayodaśa // narp_1,56.602 // teṣāṃ sthānāni nāmāni vakṣyāmi kramaśodhunā / īśānakoṇato bāhyo dvātriṃśatrridaśā amī // narp_1,56.603 // kṛpīṭayoniḥ parjanyo jayantaḥ pākaśāsanaḥ / sūryaḥ śaśī mṛgākāśau vāyuḥ pūṣā ca nairṛtiḥ // narp_1,56.604 // gṛhākṣato daṇḍadharo gāndharvo bhṛgurājakaḥ / mṛgaḥ pitṛgaṇādhiśastato dauvāri kāhvayaḥ // narp_1,56.605 // sāmaḥ sūryo 'ditiditī dvātriṃśatrridaśā amī / atheśānādikoṇasthāścātvārastatsamīpagāḥ // narp_1,56.606 // āpaḥ sāvitraghasaṃjñaśca jayo rudraḥ kramādamī / ekāntarā syuḥ prāgādyāḥ parito brahmaṇaḥ smṛtāḥ // narp_1,56.607 // aryamā savitā biṃbavivattkānvaktudhādhipaḥ / mitrotha rājayakṣmā ca tathā pṛthvīdharāhvayaḥ // narp_1,56.608 // āpavatso 'ṣṭamaḥ pañcacatvāriṃśatsurā amī / āpaścaivāpavatsaśca parjanyo 'gnirditiḥ kramāt // narp_1,56.609 // yaddikkānāṃ ca vargo 'yamevaṃ koṇeṣvaśeṣataḥ / tanmadhye viṃśatirbāhyā dvipadāste tu sarvadā // narp_1,56.610 // aryamā ca vivasvāṃśca mitraḥ pṛthvī dharāhvayaḥ / brahmaṇaḥ pārito dikṣu catvārastripadāḥ smṛtāḥ // narp_1,56.611 // brahmāṇaṃ ca tathaikadvitripadānarcayetsurān / vāstumantreṇa vāstujño dūrvādadhyakṣatādibhiḥ // narp_1,56.612 // brahmamantreṇa vā śvetavastrayugmaṃ pradāpayet / āvāhanādisarvopacārāṃśca kramaśastathā // narp_1,56.613 // naivedyaṃ trividhānnena vādyaiḥ sahasamarpayet / tāmbūlaṃ ca tataḥ kartā prārthayedvāstupūruṣam // narp_1,56.614 // vāstupuruṣa namaste 'stu bhūśayyānirata prabho // madgṛhe dhanadhānyādisamṛddhaṃ kuru sarvadā // narp_1,56.615 // iti prārthya yathāśaktyā dakṣiṇāmarcakāya ca / dadyāttadagre viprebhyo bhojanaṃ ca svaśaktitaḥ // narp_1,56.616 // anena vidhinā samyagvāstupūjāṃ karoti yaḥ / ārogyaṃ putralābhaṃ ca dhanaṃ dhānyaṃ labhennaraḥ // narp_1,56.617 // akṛtvā vāstupūjāṃ yaḥ praviśennavamandiram / rogānnānāvidhānkleśānaśnute sarvasaṃkaṭam // narp_1,56.618 // akapāṭamanācchannamadattabalibhojanam / gṛhaṃ na praviśedevaṃ vipadāmākaraṃ hi tat // narp_1,56.619 // atho yātrā nṛpādīnāmabhīṣṭaphalasiddhaye / syāttathā tāṃ pravakṣyāmi samyagvijñātajanmanām // narp_1,56.620 // ajñātajanmanāṃ nṝṇāṃ phalāptirghuṇavarṇavat / praśnodayanimittādyaisteṣāmapi phalodayaḥ // narp_1,56.621 // ṣaṣṭyaṣṭamīdvādaśīṣu riktāmāpūrṇimāsu ca / yātrā śuklapratipadi nirddhanāya kṣayāya ca // narp_1,56.622 // maitrāditīndvārkāntyāśvihāgitiṣyavasūḍuṣu / asaptapañcatryādyeṣu yātrābhīṣṭaphalapradāḥ // narp_1,56.623 // na mandendudine prācīṃ na vrajeddakṣiṇaṃ gurau / sitārkayerna pratīcīṃ nodīcīṃ jñārayorddine // narp_1,56.624 // indrājapādacaturāsyāryamarkṣāṇi pūrvataḥ / śūlāni sarvadvārāṇi mitrārkejyāśvabhāni ca // narp_1,56.625 // kramāddigdvārabhāni syuḥ saptasaptāgnidhiṣṇyataḥ / parighaṃ laṅghayeddaṇḍaṃ nāgniśvasanardiggamam // narp_1,56.626 // āgneyaṃ pūrvadigdhiṣṇyairvidiśaścaivameva hi / digrāśayastu kramaśo meṣādyāśca punaḥ punaḥ // narp_1,56.627 // digīśvare lalāṭasthe yāturna punarāgamaḥ / lagnastho bhāskaraḥ prācyāṃ diśi yāturlalāṭagaḥ // narp_1,56.628 // dvādaśaikādaśaḥ śukro 'pyāgneyyāntu lalāṭagaḥ / daśamasthaḥ kujo lagnādyābhyāṃ yāturlalāṭagaḥ // narp_1,56.629 // navamāṣṭamago rāhurnaiṛtyāṃ tu lalāṭagaḥ / lagnātsaptamagaḥ sauriḥ pratīcyāṃ tu lalāṭagaḥ // narp_1,56.630 // ṣaṣṭaḥ pañcamagaścandro vāyavyāṃ ca lalāṭagaḥ / caturthasthānagaḥ saumyaścottarasyāṃ lalāṭagaḥ // narp_1,56.631 // dvitristhānagato jīva īśānyāṃ vai lalāṭagaḥ / lalāṭaṃ tu parityajya jīvitecchurvrajennaraḥ // narp_1,56.632 // vilomago graho yasya yātrālagropago yadi / tasya bhaṅgaprado rājñasta dvargo 'pi vilagnagaḥ // narp_1,56.633 // ravīndvayanayoryātamanukūlaṃ śubhapradam / tadabhāve divārātrau yāyādyāturvadho 'nyathā // narp_1,56.634 // mūḍhe śukre kāryahāniḥ pratiśukre parājayaḥ / pratiśukrakṛtaṃ doṣaṃ hṝntuṃ śaktā grahā na hi // narp_1,56.635 // vāsiṣṭakāśyapeyātribhāradvājāḥ sagautamāḥ / eteṣāṃ pañcagotrāṇāṃ pratiśukro na vidyate // narp_1,56.636 // ekagrāme vivāhe ca durbhikṣe rājavigrahe / dvijakṣobhe nṛpakṣobhe pratiśukro na vidyate // narp_1,56.637 // nīcago 'rigṛhastho vā vakrago vā parājitaḥ / yāturbhaṅgapradaḥ śukraḥ svoñcasthaścejjayapradaḥ // narp_1,56.638 // svāṣṭalagneṣṭarāśau vā śatrubhāttvaṣṭamepi vā / teṣāmīśastharāśau vā yāturmṛtyurna saṃśayaḥ // narp_1,56.639 // janmeṣāṣṭamalagneśau mitho mitre vyavasthitau / janmarāśyaṣṭamarkṣotthadoṣā naśyantiṃ bhāktaḥ // narp_1,56.640 // krūragrahekṣito yukto dviḥsvabhāvo 'pi bhaṅgadaḥ / yāne sthirodaye neṣṭo bhavyayuktekṣitaḥ svayam // narp_1,56.641 // vasvantyārddhādipañcarkṣe saṃgrahaṃ tṛṇakāṣṭayoḥ / yāmyadiggamanaṃ śayyā na kuryādgehagopanam // narp_1,56.642 // janmodaye janmabhe vā tayorīśasyabhepi vā / tābhyāṃ tayorikendreṣu yātuḥ śatrukṣayo bhavet // narp_1,56.643 // śīrṣodaye lagnagate diglagne lagnagopi vā / śubhavārgotha vā lagne yātuḥ śatrukṣayastadā // narp_1,56.644 // śatrujanmodaye janmarāśervā nidhanodaye / tayorīśasthite rāśau yātuḥ śatrukṣayo bhavet // narp_1,56.645 // vakraḥ panthā mīnalagne yāturmīnāṃśakepi vā / nindyo nikhilayātrāsu ghaṭalagno ghaṭāṃśakaḥ // narp_1,56.646 // jalalagno jalāṃśo vā jalayoneḥ śubhāvahaḥ / mūrtiḥ kośo dhanvinaśca vāhanaṃ mantrasaṃjñakam // narp_1,56.647 // śatrumārgastathāyuśca manovyāpārasaṃjñikam / prāptiraprāptirudayādbhāvāḥ syurdvādaśaiva te // narp_1,56.648 // ghnanti krūrāstryāptivargaṃ bhāvānsūryamahīsutau / na nighnato hi vyāpāraṃ saumyāḥḍha puṣṇantyariṃ vinā // narp_1,56.649 // śukro 'staṃ ca na puṣṇāti mūrtiṃ mṛtyuṃ ca candramāḥ / yāmyadiggamanaṃ tyaktvā sarvakāṣṭhāsu yāyinām // narp_1,56.650 // abhijitkṣaṇayogo 'yamabhīṣṭaphalasiddhidaḥ / pañcāṅgaśuddhirahite divase 'pi phalapradaḥ // narp_1,56.651 // yātrāyogā vicitrāstānyogānvakṣye yatastataḥ / phalasiddhiryāgalagnādrājñāṃ vipraśya dhiṣṇyataḥ // narp_1,56.652 // muhūrtaśaktito 'nyeṣāṃ śakunaistaskarasya ca / kendratrikoṇe hyekena yogaḥ śukrajñasūriṇām // narp_1,56.653 // adhiyego bhaveddvābhyāṃ tribhiryogādhiyogakaḥ / yoge 'pi yāyināṃ kṣemamadhiyoge jayo bhavet // narp_1,56.654 // yogādhiyoge kṣemaṃ ca vijayārthavibhūtayaḥ / vyāpāraśatrumūrtisthaiścandramandadivākaraiḥ // narp_1,56.655 // raṇe gatasya bhūpasya jayalakṣmīḥ pramāṇikā / śukrārkajñārkibhaumeṣu lagnādhvastatriśatruṣu // narp_1,56.656 // gatasyāgre vairicamṛrvahnau lākṣve līyate / lagnasthe tridaśācārye dhanāyasthaiḥ paragrahaiḥ // narp_1,56.657 // gatasya rājño 'risenā nīyate yamamandiram / lagne śukre ravau lābhe candre bandhusthite yadā // narp_1,56.658 // gato nṛpo ripūnhṝnti kesarīvebhasaṃhatim / svoccasaṃsthe site lagne svocce candre ca lābhage // narp_1,56.659 // hṝnti yāto 'riṣṭatanāṃ keśavaḥpūtanāmiva / trikoṇe kendragāḥ saumyāḥ krūrāstryāyārigā yadi // narp_1,56.660 // yasya yāteralakṣmīstamupaitīvābhisārikā / jīvārkacandrā lagnārirandhragā yadi gacchataḥ // narp_1,56.661 // tasyāgre khalamaitrīva na sthirā ripuvāhinī / trikhaḍāyeṣu mandārau balavantaḥ śubhā yadi // narp_1,56.662 // yātrāyāṃ nṛpatastasya hastasthā śatrumedinī / svoñcasthe lagnage jīve candre lābhagate yadi // narp_1,56.663 // gato rājā ripūnhati pinākī tripuraṃ yathā / mastakodayageśukra lagnasthe lābhage gurau // narp_1,56.664 // gato rājā ripūnhṝnti kumārastārakaṃ yathā / jīvaṃ lagnagate śukre kendre vāpi trikoṇage // narp_1,56.665 // gato dahatyarīvrājā kṛṣṇavartmā yathā vanam / lagnage jñe śubhe kendre dhiṣṇye copakule gataḥ // narp_1,56.666 // nṛpāḥ śuṣyantyarīn grīṣme hradinīṃ vārkaraśmayaḥ / śubhi trikoṇe kendrasthe lābhe candre 'thavā ravī // narp_1,56.667 // śatrūnhanti gato rājā hyandhakāraṃ yathā raviḥ / svakṣetrage śubhe kadre trikoṇoyagate gataḥ // narp_1,56.668 // vināśayatyarītrājā tṛlarāśimivānalaḥ / indau svasthe gurau kendre mantraḥ sapraṇavo gataḥ // narp_1,56.669 // nṝpo hṝnti ripūnsarvānpāpānpañcākṣaro yathā / vargottamagate śukre 'pyevasminneva lagnage // narp_1,56.670 // harismṛtiryathāghaughānhṝnti śatrūn gato nṛpaḥ / śubhe kendre trikoṇasthe candre vargottame gataḥ // narp_1,56.671 // sagotrārīnnṛpān hṝnti yathā gotrāṃścagotrabhit / mitrabhe 'tha gurau kendre trikoṇasthe 'tha vā site // narp_1,56.672 // śatrūnhṝnti gato rājā bhujaṅgān garuḍo yathā / śubhakadratrikoṇasthe vargottamagate gataḥ // narp_1,56.673 // vināśayatyarīnrājā pāpānbhāgīrathī yathā / ye nṛpā yāntyarīñjetuṃ teṣāṃ yogairnṛpāhvayaiḥ // narp_1,56.674 // upaiti śāntiṃ kopāgniḥ śatruyoṣāśrubindubhiḥ / balakṣayapakṣadaśamīmāsīṣe vijayābhidhā // narp_1,56.675 // vijayastatra yātṝṇāṃ sadhirvā na parājayaḥ / nimittaśakunādibhyaḥ pradhānaṃ hi manodayaḥ // narp_1,56.676 // tasmānmanasvināṃ yatnātphalaheturmanodayaḥ / utsavopanayodvāhapratiṣṭāśaucasūtake // narp_1,56.677 // asamāpte na kurvīta yātrāṃ martyo jijīviṣuḥ / mahiṣondurayoryuddhe kalatrakalahārttave // narp_1,56.678 // vastrādeḥ skhalite krodhe durukte na vrajennṛpaḥ / ghṛtānnaṃ tilapiṣṭānnaṃ matsyānnaṃ ghṛtapāyasam // narp_1,56.679 // prāgādikramaśo bhuktvā yāti rājā jayatyarīn / sajjikā paramānnaṃ ca kāñjika ca payo dadhi // narp_1,56.680 // kṣīraṃ tilodanaṃ bhuktvā bhānuvārādiṣu kramāt / kulmāṣāṃśca tilānnaṃ ca dadhi kṣaudraṃ ghṛtaṃ payaḥ // narp_1,56.681 // mṛgamāṃsaṃ ca tatsāraṃ pāyasaṃ ca khagaṃ mṛgam / śaśamāṃsaṃ ca ṣāṣṭikyaṃ priyaguṅkamapūpakam // narp_1,56.682 // citrāṇḍajapalaṃ kūrmaśvāvidgodhāṃśca śāsvakam / haviṣyaṃ kṛśarānnaṃ ca mudgānnaṃ yavapiṣṭikam // narp_1,56.683 // matsyānnaṃ ca vicitrānnaṃ dadhyannaṃ dasrabhātkramāt / bhuktvā rājebhāśvarathanarairyāti jayatyarīn // narp_1,56.684 // hutāśanaṃ tilairhutvā pūjayeta digīśvaram / praṇamya devabhūdevānāśīrvādairnṛpo vrajet // narp_1,56.685 // yadvarṇavasragandhādyaistanmantreṇa vidhānataḥ / indramairāvatārūḍhaṃ śacyā saha virājitam // narp_1,56.686 // vajrapāṇiṃ svarṇavarṇaṃ divyābharaṇabhūṣitam / saptahastaṃ saptajihvaṃ ṣaṇmukhaṃ meṣavāhanam // narp_1,56.687 // svāhāpriye raktavarṇaṃ srukūsruvāyudhadhāriṇam / daṇḍāyudhaṃ lohitārkṣaṃ yamaṃ mahiṣavāhanam // narp_1,56.688 // śyāmalaṃ sahitaṃ raktavarṇairūrddhvamukhaṃ śubham / khaḍgacarmadharaṃ nīlaṃ nirṛtiṃ nakhāhanam // narp_1,56.689 // urddhvakeśaṃ virūpākṣaṃ dīrghagrīvāyutaṃ vibhum / nāgapāśadharaṃ pītavarṇaṃ makaravāhanam // narp_1,56.690 // varuṇaṃ kālikānāthaṃ ratnābharaṇabhūṣitam / prāṇināṃ prāṇarūpaṃ taṃ dvibāhuṃ daṇḍapāṇikam // narp_1,56.691 // vāyuṃ kṛṣṇamṛgārūḍhaṃ pūjayedañjanīpatim / aśvārūḍhaṃ kuṃbhapāṇiṃ dvibāhuṃ svarṇasannibham // narp_1,56.692 // kuberaṃ citralekheśaṃ yakṣagandharvanāyakam / pinākinaṃ vṛṣārūḍhaṃ gaurīpatimanuttam // narp_1,56.693 // śvetavarṇaṃ candramauliṃ nāgayajñopavītinam / aprayāṇe svayaṃ kāryā prekṣayā bhūbhujastathā // narp_1,56.694 // kāryaṃ nigamanaṃ chatraṃ dhvajaśastrāstravāhanaiḥ / svasthānānnirgamasthānaṃ daḍānāṃ ca śatandvayam // narp_1,56.695 // catvāriṃśaddvādaśaiva prasthitaḥ sa svayaṃ gataḥ / dinānyekatra na vasetsaptaṣṭ vā paro janaḥ // narp_1,56.696 // pañcarātraṃ ca purataḥ punarlagnāntare vrajet / akālajeṣu nṛpatirvidyudgarjitavṛṣṭiṣu // narp_1,56.697 // utpāteṣu trividheṣu saptarātraṃ tu na vrajet / sntākuḍyaśivākākakapotānāṃ girastathā // narp_1,56.698 // jhajhebhukhemavakṣīrasvarāṇāṃ vāmato gatiḥ / pītakārabharadvājapabhiṇāṃ dakṣiṇā gatiḥ // narp_1,56.699 // cāṣaṃ tyaktvā catuṣpāttu śubhadāvāmato matāḥ / kṛṣṇaṃ tyaktvā prayāṇe tu kṛkalāsena vīkṣitaḥ // narp_1,56.700 // vārāhaśaśagodhāstu sarpāṇāṃ kīrtanaṃ śubham / hṛtekṣaṇaṃ neṣṭamevāvyapatyayaṃ kapiṛkṣayoḥ // narp_1,56.701 // mayūracchāganakulacāṣapārāvatāḥ śubhāḥ / dṛṣṭamātreṇa yātrāyāṃ vyastaṃ sarvaṃ praveśane // narp_1,56.702 // yātrāsiddhirbhaveddṛṣṭe śaverādanavajite / praveśe rodanayutaḥ śavaḥ śavapradastathā // narp_1,56.703 // patitaklībajaṭilamattavāntauṣadhādibhiḥ / abhyaktavasāsthicarmāṅgāradāruṇarogibhiḥ // narp_1,56.704 // guḍakārpāsalavaṇaripupraśnatṛṇoragaiḥ / vandhyākuñjakakāṣāyamuktakeśabubhukṣitaiḥ // narp_1,56.705 // prayāṇasamaye nagnairddṛṣṭaiḥ siddhirna jāyate / prajvalāgnīnsuturaganṛpāsanapurāṅganāḥ // narp_1,56.706 // gandhapuṣaapākṣatacchatracāmarāndolikaṃ nṛpaḥ / bhakṣyekṣuphalamṛtsnānnamadhvājyadadhigodayāḥ // narp_1,56.707 // madyamāṃsasudhādhautavastraśaṅkhavṛṣadhvajāḥ / puṇyastrīpuṇyakalaśaratnabhṛṅgāragodvijāḥ // narp_1,56.708 // bherīmṛdaṅgapaṭahaghaṇṭāvīṇādiniḥsvanāḥ / vedamaṅgalaghoṣāḥ syuḥ yā yināṃ kāryasiddhidāḥ // narp_1,56.709 // ādau viruddhaśakunaṃ dṛṣṭvā yāyīṣṭadevatām / smṛtvā dvitīye viprāṇāṃ kṛtvā pūjāṃ nivartayet // narp_1,56.710 // sarvadikṣukṣutaṃ neṣṭaṃ gokṣutaṃ nidhanapradam / aphalaṃ yadbālavṛddharogipainasikaiḥ kṛtam // narp_1,56.711 // parastrī dvijadevasvaṃ tatrapṛśeddiggajāśvakān / hanyātparapuraprāpto na strīrnityaṃ nirāyudhān // narp_1,56.712 // ādau saumyāyane kāryaṃnavavāstupraveśanam / vidhāya pūrvadivase vāstupūjābalikriyām // narp_1,56.713 // māghaphaālgunavaiśākhajyeṣṭamāseṣu śobhanam / praveśo madhyamo jñeyaḥ saumyakārtikamāsayoḥ // narp_1,56.714 // śaśījyānteṣu varuṇatvāṣṭramitrasthiroḍuṣu / śubhaḥ prevaśo devejyaśukrayorddṛśyamānayoḥ // narp_1,56.715 // vyarkāravāre tithiṣu riktāmāvarjiteṣu ca / divā vā yadi vā rātrau praveśo maṅgalapradaḥ // narp_1,56.716 // candratārābalopete pūrvāhne śobhane dine / sthiralagne sthirāṃśe ca naidhane śuddhisaṃyute // narp_1,56.717 // trikoṇakendrasaṃsthaiś saumyaistryāyārigaiḥ paraiḥ / lagrāntyāṣṭamaṣaṣṭasthavarjitena dviyāṃśunā // narp_1,56.718 // karturṣā janmabhe lagne tābhyāmupacaye 'pi vā / praveśalgne syāmṛddhiranyabheśokaniḥsvatā // narp_1,56.719 // darśanīya gṛhaṃ ramyaṃ vidhidhairmaṅgalasvanaiḥ / kṛtvārkaṃ vāmato vidvānbhṛṅgāraṃ cāgrato viśet // narp_1,56.720 // varṣāpraveśe śaśini jalarāśigatepi vā / kendrage vā śuklapakṣe cātivṛṣṭiḥ śubhekṣite // narp_1,56.721 // alpavṛṣṭiḥ pāpadṛṣṭe prāvṛṭkāle 'cirādbhavet / candraśceddhārgave sarvamevaṃvidha guṇānvite // narp_1,56.722 // prāvṛṣīnduḥ sitātsaptarāśigaḥ śubhavīkṣitaḥ / mandātrrikoṇasaptastho yadi vā vṛddhikṛdbhavet // narp_1,56.723 // sadyo vṛṣṭikaraḥ śukro yadā budhasamīpagaḥ / tayorṃmadhyagate bhānau bhavedṣṭivināśanam // narp_1,56.724 // maghādipañcadhiṣṇyasthaḥ pūrve svātitraye pare / pravarṣaṇaṃ bhṛguḥ kuryādviparīte na varṣaṇam // narp_1,56.725 // purataḥ pṛṣṭato bhānorgrahā yadi samīpagāḥ / tadā vṛṣṭiṃ prakurvanti na te cetpratilomagāḥ // narp_1,56.726 // vāmabhāgasthitaḥ śukro vṛṣṭikṛccettu yāmyagaḥ / udayāsteṣu vṛṣṭiḥ syādbhānorārdrāpraveśane // narp_1,56.727 // saṃdhyayoḥ sasyavṛddhiḥ syātsarvasaṃpannṛṇānniśi / stokavṛṣṭiranarghaḥ syādavṛṣṭiḥ sasyasaṃpadaḥ // narp_1,56.728 // ādrodayegrabhinnā cadbhavediti na saṃśayaḥ / candrejye jñetha vā śukre kendrenbītirvinaśyati // narp_1,56.729 // pūrvāṣāḍhā gato bhānurjīmūtaiḥ pariveṣṭitaḥ / varṣatyārdrādimṛlāntaṃ pratyakṣaṃ pratyahaṃ tathā // narp_1,56.730 // vṛṣṭiścetpauṣṇabheṃ tasmāddaśarkṣeṣu na varṣati / siṃhe bhinne kujo vṛṣṭirabhinne karkaṭe tathā // narp_1,56.731 // kanyodaye prabhinne cetsarvadā vṛṣṭiruttama / ahirbudhnyaṃ pūrvaśasyaṃ paraśasyā ca revatī // narp_1,56.732 // bharaṇī sarvasasyā ca sarvanāśāya cāśvinī / guroḥ saptamarā tisthaḥ pratyaggo bhṛgujo yadā // narp_1,56.733 // tadātivarṣaṇaṃ bhūri prāvṛṭkāle balojjhite / āsaptamarkṣaṃśaśinaḥ pariveśagatottarā // narp_1,56.734 // vidyutprapūrṇamaṇḍūkāsvanāvṛṣṭirbhavettadā / yadāpratyaṅnatā maghāḥ khasaptopari saṃsthitāḥ // narp_1,56.735 // patanti dakṣiṇasthā yebhavedvṛṣṭistadācirāt / nakhairlikhantomārjārāścāvaniṃ lohasaṃyute // narp_1,56.736 // rathyāyāṃ setubandhāḥ syurbālānāṃ vṛṣṭihetavaḥ / pipīlikāśreṇayaśchinnāḥ khadyotā bahavastadā // narp_1,56.737 // drumādirohaḥ sarpāṇāṃ prītirdurvṛṣṭisūcakāḥ / udayāstamaye kāle vivarṇor'ketha vā śaśī // narp_1,56.738 // madhuvarṇo 'tivāyuścedativṛṣṭirbhavettadā / prāṅmukhasya tu kūrmasya navāṅgeṣu dharāmimām // narp_1,56.739 // vibhajya navadhā khaṇḍe maṇḍalāni pradakṣiṇam / antarvedāśca ṣāñcālastasyedaṃ nābhimaṇḍalam // narp_1,56.740 // prācyā māgadhalāṭotthā deśāstanmukhamaṇḍalam / strīkaliṅgakirātākhyā deśāstadbāhumaṇḍalam // narp_1,56.741 // avantī draviḍā bhillā deśāstatpārśvamaṇḍalam / gauḍakaiṅkaṇaśālvāndhrapauḍrastatpādamaṇḍalam // narp_1,56.742 // siṃdhukāśimahārāṣṭrasaurāṣṭrāḥ pucchamaṇḍalam / pulindacīnayavanagurjarāḥ pādamaṇḍalam // narp_1,56.743 // kurukāśmīramādreyamatsyāstatpārśvamaṇḍalam / khasāṃgavaṅgabāhlīkaṃ kāṃbojāḥ pāṇimaṇḍalam // narp_1,56.744 // kṛttikādīni dhiṣṇyāni trīṇi triṇi kramānnyaset / nābhyādiṣu navāṅgeṣu pāpairduṣṭaṃ śubhaiḥ śubham // narp_1,56.745 // devatā yatra nṛtyanti patanti prajvalanti ca / muhū rudanti gāyanti prasvidyanti hasaṃti ca // narp_1,56.746 // vamantyagniṃ tathā dhūmaṃ snehaṃ raktaṃ payo jalam / adhomukhādhitiṣṭanti sthānātsthānaṃ vrajanti ca // narp_1,56.747 // evamādyā hi dṛśyante vikārāḥ pratimāsu ca / gandharvanagaraṃ caiva divā nakṣatradarśanam // narp_1,56.748 // mahotkāpatanaṃ kāṣṭatṛṇaraktapravarṣaṇam / gāndharvaṃ dehadigdhūmaṃ bhūmikaṃpaṃ divā niśi // narp_1,56.749 // anagnau ca sphuliṅgāśca jvalanaṃ ca vinendhanam / niśīndracāpamaṇḍūkaṃ śikhare śvetavāyasaḥ // narp_1,56.750 // dṛśyante visphuliṅgāśca gogajāśvoṣṭragātrataḥ / jantavo dvitriśiraso jāyante vāpi yoniṣu // narp_1,56.751 // prātaḥ sūryāścatasṛṣu hyarditāyugapadraveḥ / jambūkagrāmasaṃvāsaḥ ketūnāṃ ca pradarśanam // narp_1,56.752 // kākānāmākulaṃ rātrau kapotānāṃ divā yadi / akāle puṣpitā vṛkṣā dṛśyante phalitā yadi // narp_1,56.753 // kāryaṃ tacchedanaṃ tatra tataḥ śāntirmanīṣibhiḥ / evamādyā mahotpātā bahavaḥ sthānanāśadā // narp_1,56.754 // kecinmṛtyupradāḥ kecicchatrubhyaśca bhayapradāḥ / madhyādbhayaṃ yaśo mṛtyuḥ kṣayaḥ kīrtiḥ sukhāsukham // narp_1,56.755 // aisvaryaṃ dhanahāniṃ ca madhucchannaṃ ca vālmikam / ityādiṣu ca sarveṣūtpāteṣu dvijasattama // narp_1,56.756 // śāntiṃ kuryātprayatnena kalpoktavidhinā śubham / ityetatkathitaṃ vipra jyautiṣaṃ te samāsataḥ // narp_1,56.757 // ataḥ paraṃ pravakṣyāmi cchandaḥ śāstramanuttamam // narp_1,56.758 // iti śrībṛhanna.pūrva.bṛhadupākhyāne dvitīyapāde ṣaṭpañcāśattamo 'dhyāyaḥ sanandana uvāca vaidikaṃ laukikaṃ cāpi chando dvividhamucyate / mātrāvarṇavibhedena taccāpi dvividhaṃ punaḥ // narp_1,57.1 // mayau rasau tajau bhanau gururlaghurapidvija / kāraṇaṃ chandasi proktāśchandaḥśāstraviśāradaiḥ // narp_1,57.2 // sarvago magaṇaḥ prokto mukhalo yagaṇaḥ smṛtaḥ / madhyalo ragaṇaśvaiva prāntyagaḥ sagaṇo mataḥ // narp_1,57.3 // tagaṇoṃ'talaghuḥ khyāto madhyago jo bhaādigaḥ / trilaghurnagaṇaḥ proktastrikā varṇagaṇā mune // narp_1,57.4 // caturlāstu gaṇāḥ pañca proktā āryādisaṃmatāḥ / saṃyogaśca visargaścānusvāro laghutaḥ paraḥ // narp_1,57.5 // laghordīrghatvamākhyāti dīrgho go lo laghurmataḥ / pādaścaturthabhāgaḥ syādvicchedoyatirucyate // narp_1,57.6 // samamarddhasamaṃ vṛttaṃ viṣamaṃ cāpi nārada / tulyalakṣaṇataḥ pādacatuṣke samamucyate // narp_1,57.7 // āditrike dvicaturthe samamarddhasamaṃ tatam / lakṣma bhinnaṃ yasya pādacatuṣke viṣamaṃ hi tat // narp_1,57.8 // ekākṣarātsamārabhya varṇaikaikasya vṛddhitaḥ / ṣaḍviṃśatyakṣaraṃ yāvatpādastāvatpṛthak pṛthak // narp_1,57.9 // tatparaṃ caṇḍavṛṣṭyādidaṇḍakāḥ parikalpitāḥ / tribhiḥ ṣaḍbhiḥ padairgāthāḥ śṛṇu saṃjñā yathottaram // narp_1,57.10 // uktātyuktā tathā madhyā pratiṣṭānyā supūrvikā / gāyatryuṣṇiganuṣṭaṣṭapca bṛhatī paṅktireva ca // narp_1,57.11 // triṣṭupca jagatī caiva tathātijagatī matā / śakkarī sātipūrvā ca aṣṭyatyaṣṭī tataḥ smṛte // narp_1,57.12 // dhṛtiśca vidhṛtiścaiva kṛtiḥ prakṛtirākṛtiḥ / vikṛtiḥ saṃkṛtiścaiva tathātikṛtirutkṛtiḥ // narp_1,57.13 // ityetāśchandasāṃ saṃjñāḥ prastārādbhedabhāgikāḥ / pāde sarvagurau pūrvīllaghuṃ sthāpya guroradhaḥ // narp_1,57.14 // yathopari tathā śeṣamagre prāravannyasedapi / eṣa prastāra udito yāvatsarvalaghurbhavet // narp_1,57.15 // naṣṭāṅkārddhe same laḥ syādvipam saiva sorddhagaḥ / uddiṣṭe dviguṇānādyādaṅgānsaṃmolya lasthitān // narp_1,57.16 // kṛtvā sekānvadaitsaṃkhyāmiti prāhuḥ purāvidaḥ / vaṇānsekānvṛttabhavānuttarādharataḥ sthitān // narp_1,57.17 // ekādikramataścaikānuparyyupari vinyaset / upāntyato nivarteta tyajannekaikamūrddhataḥ // narp_1,57.18 // uparyādyādgurorevamekadvyādilagakriyā / lagakriyāṅkasaṃdohe bhavetsaṃkhyāvimiśrite // narp_1,57.19 // uddiṣṭāṅkasamāhāraḥ saiko vā janayedimām / saṃkhyaiva dviguṇaikonā sadbhiradhvā prakīrtitaḥ // narp_1,57.20 // ityetatkiñcidākhyātaṃ lakṣaṇaṃ chandasāṃ nune / prastāroktaprabhedānāṃ nāmānāṃstyaṃ pragāhate // narp_1,57.21 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvitīyapāde saṅkṣiptacchandovarṇanaṃ nāma saptapañcāśattamo 'dhyāyaḥ nārada uvāca anūcānaprasaṃgena vedāṅgānyakhilāni ca / śrutāni tvanmukhāṃbhojātsamāsavyāsayogataḥ // narp_1,58.1 // śukotpattiṃ samācakṣva vistareṇa mahāmate / sanandana uvāca meruśṛṅge kila purā karṇikāravanāyate // narp_1,58.2 // vijahāra mahodevo bhaumaibhūtagaṇaivṛtaḥ / śailarājasutā caiva devī tatrābhavatpurā // narp_1,58.3 // tatra divyaṃ tapastepe kṛṣṇadvaipāyanaḥ prabhuḥ / yogenātmānamāviśya yogadharmaparāyaṇaḥ // narp_1,58.4 // dhārayansa tapastepe putrārthaṃ sunisaṃttamaḥ / agnerbhūmestathā vāyorantarikṣasya cābhitaḥ // narp_1,58.5 // vīryeṇa saṃmataḥ putro mama bhūyāditi sma ha / saṃkalpenātha so 'nena duṣprāpamakagṛtātmabhiḥ // narp_1,58.6 // varayāmāsa deveśamāsthitastapa uttamam / atiṣṭanmārutāhāraḥ śataṃ kila samāḥ prabhuḥ // narp_1,58.7 // ārādhayanmahādevaṃ bahurūpamumāpatim / tatra brahmarṣayaścaiva sarve devarṣayastathā // narp_1,58.8 // lokapālāśca sādhyāśca vasubhiścāṣṭabhiḥ saha / ādityāścaiva rudrāśca divākaraniśākarau // narp_1,58.9 // viśvā vasuśca gandharvaḥ siddhāścāpsarāsāṃgaṇāḥ / tatra rudro mahādevaḥ karṇikāramayīṃ śubhām // narp_1,58.10 // dhārayānaḥ srajaṃ bhāti śāradīva niśākaraḥ / tasnin divye vane ramye devadevarṣisaṃkule // narp_1,58.11 // āsthitaḥ paramaṃ yogaṃ vyāsaḥ putrārthamudyataḥ / na cāsya hīyate varṇo na glānirupajāyate // narp_1,58.12 // trayāṇāmapilokānāṃ tadadbhutamivābhavat / jaṭāśca tejasā tasya vaiśvānaraśikhopamāḥ // narp_1,58.13 // prajvalantyaḥ sma dṛśyante yuktasyāmitatejasaḥ / evaṃ vidhena tapasā tasya bhaktyā ca nārada // narp_1,58.14 // maheśvaraḥ prasannātmā cakāra manasā matim / uvāca cainaṃ bhagavāṃstryaṃbakaḥ prahasanniva // narp_1,58.15 // yathā hyagniyathā vāyuryathā bhūmiryathā jalam / yathā khe ca tathā śuddho bhaviṣyati sutastaṃva // narp_1,58.16 // tadbhāvabhāgī tadbuddhistadātmā tadupāśrayaḥ / tejasā tasya lokāṃstrīnyaśaḥ prāpsyati kevalam // narp_1,58.17 // evaṃ labdhvā varaṃ devo vyāsaḥ satyavatīsutaḥ / araṇiṃ tvatha saṃgṛhya mamanthāgnicikīrṣayā // narp_1,58.18 // atha rūpaṃ paraṃ vipra bibhratīṃ svena tejasā / ghṛtācīṃ nāmāpsarasaṃ dadarśa bhagavānnṛṣiḥ // narp_1,58.19 // sa tāmapsarasaṃ dṛṣṭvā sahasā kāmamohitaḥ / abhavadbhagavānvyāso vane tasminmunīśvara // narp_1,58.20 // sā tu kṛtvā tadā vyāsaṃ kāmasaṃvignamānasam / śukībhūyā mahāramyā ghṛtācī samupāgamat // narp_1,58.21 // sa tāmapsarasaṃ dṛṣṭvā rūpeṇānyenasaṃvṛtām / smararājenānugataḥ sarvagātrātigena ha // narp_1,58.22 // sa tu mahatā nigṛhṇan hṛcchayaṃ muniḥ / na śaśāka niyantuṃ taṃ vyāsaḥ pravisṛtaṃ manaḥ // narp_1,58.23 // bhāvitvāñcaiva bhāvyasya ghṛtācyā vapuṣā / hṛtam yatnānniyacchataścāpi mune etañcikīrṣayā // narp_1,58.24 // araṇyāmeva sahasā tasya śukramavāpatat / śukre nirmathyamāne 'syāṃ śuko jajñe mahātapāḥ // narp_1,58.25 // paramarṣirmahāyogī araṇīgarbhasaṃbhavaḥ / yathaiva hi samiddho 'gnirbhāti havyamupāttavān // narp_1,58.26 // tathā rūpaḥ śuko jajñe prajvalanniva tejasā / bibhrañcitraṃ ca viprendra rūpavarṇamanuttamam // narp_1,58.27 // taṃ gaṅgāṃ saritāṃ śreṣṭhāṃ merupṛṣṭhe svarūpiṇīm / abhyetya snāpayāmāsa vāriṇā svena nārada // narp_1,58.28 // kṛṣṇājinaṃ cāntarikṣācchukārthe bhuvyavāpatat / jagīyanta ca gandharvā nanṛtuñcāpsarogaṇāḥ // narp_1,58.29 // devadundubhayaścaiva prāvādyanta mahāsvanāḥ / viśvāvasuśca gandharvastathā tuṃburunāradau // narp_1,58.30 // hāhāhūhūśca gandharvauṃ tuṣṭuvuḥ śukasaṃbhavam / tatra śakrapurogāśca lokapālāḥ samāgatāḥ // narp_1,58.31 // devā devarṣathayaścaṭaiva tathā brahmarṣayo 'pi ca / divyāni sarvapuṣpāṇi pravavarṣa ca mārutaḥ // narp_1,58.32 // jaṅgamaṃ sthāvaraṃ caiva prahṛṣṭamabhavajjagat / taṃ mahātmā svayaṃ prītyā devyā saha mahādyutiḥ // narp_1,58.33 // jātamātraṃ muneḥ putraṃ vidhinopānayattadā / tasya deveśvaraḥ śakto divyamadbhutadarśanam // narp_1,58.34 // dadau kamaṇḍaluṃ prītyā devā vāsāṃsi cābhitaḥ / haṃsāśca śatapatrāśca sārasāśca sahasraśaḥ // narp_1,58.35 // pradakṣiṇamavartanta śukāścāṣāśca nārada / āraṇe yastadā divyaṃ prāpya janma mahāmuniḥ // narp_1,58.36 // tatraivovāsa medhāvī vratacārī samāhitaḥ / utpannamātraṃ taṃ vedāḥ sarahasyāḥ sasaṃgrahāḥ // narp_1,58.37 // upatasthurmuniśreṣṭhaṃ yathāsya pitaraṃ tathā / bṛhaspatiṃ sa vavre ca vedavedāṅgabhāṣyavit // narp_1,58.38 // upādhyāyaṃ dvijaśreṣṭha dharmamevānucintayan / so 'dhītya vedānakhilānsarahasyānsasaṃgrahān // narp_1,58.39 // itihāsaṃ ca kārtsnyena vedaśāstrāṇi cābhitaḥ / gurave dakṣiṇāṃ dattvā samāvṛtto mahāmuniḥ // narp_1,58.40 // ugraṃ tapaḥ samārebhe brahmacārī samāhitāḥ / devatānāmṛṣīṇāṃ ca bālye 'pi sumahātapāḥ // narp_1,58.41 // saṃmatraṇīyo janyaśca jñānena tapasā tathā / na tvasya ramate buddhi rāśrameṣu munīśvara // narp_1,58.42 // triṣu gārhasthyamūleṣu mokṣadharmānudarśinaḥ / sa mokṣamanucintyaiva śukaḥ pitaramabhyagāt // narp_1,58.43 // prāhābhivādya ca tadā śreyor'thī vinayānvitaḥ / mokṣadharmeṣu kuśalo bhagavān prabravītu me // narp_1,58.44 // yathaiva manasaḥ śāntiḥ paramā saṃbhavenmune / śṛtvā putrasya vacanaṃ paramarṣiruvāca tam // narp_1,58.45 // adhīṣva mokṣaśāstraṃ vai dharmāṃśca vividhānapi / piturnideśājjagrāha śuko brahmavidāṃ varaḥ // narp_1,58.46 // yogaśāstraṃ ca nikhilaṃ kāpilaṃ caiva nārada / śataṃ brāhmyā śriyā yuktaṃ brahmatulyaparākramam // narp_1,58.47 // mene putraṃ yathā vyāso mokṣaśāstraviśāradam / uvāca gaccheti tadā janakaṃ mithileśvaram // narp_1,58.48 // sa te vakṣyati mokṣārthaṃ nikhilena narādhipaḥ / piturniyogādagamajjanakaṃ methakhilaṃ nṛpam // narp_1,58.49 // praṣṭuṃ dharmasya niṣṭāṃ vai mokṣasya ca parāyaṇam / uktaśca mānuṣeṇa tvaṃ tathā gacchetyavismitaḥ // narp_1,58.50 // na prabhāveṇa gantavyamantarikṣacareṇa vai / ārjavenaiva gantavyaṃ na sukhāya kṣaṇāttvayā // narp_1,58.51 // na draṣṭavyā viśeṣā hi viśeṣā hi prasaṃginaḥ / ahṝṅkāro na kartavyo yājye tasminnarādhipe // narp_1,58.52 // sthātavyaṃ vasathe tasya sa te chetsyati saṃśayam / sa dharmakuśalo rājā mokṣaśāstraviśāradaḥ // narp_1,58.53 // yathā yathā ca te brūyāttatkāryamaviśaṅkayā / evamuktaḥ sa dharmātmā jagāma mithilāṃ muniḥ // narp_1,58.54 // pabhdyāṃ śaktontarikṣeṇa krāntuṃ bhūmiṃ sasāgarām / sagirīṃ ścāpyatikramya bhārataṃ varṣamāsadat // narp_1,58.55 // sa deśānvividhānsphītānatikramya mahāmuniḥ / videhānvai samāsādya janakena samāgamat // narp_1,58.56 // rājadvāraṃ samāsādya dvārapālairnivāritaḥ //ṭa tasthau tatra mahāyogī kṣutpipāsādivarjitaḥ // narp_1,58.57 // ātape glānirahito dhyānayuktaśca nārada / teṣāṃ tu dvārapālānāmekastatra vyavasthitaḥ // narp_1,58.58 // madhyaṅgatamivādityaṃ dṛṣṭvā śukamavasthitam / jūjayitvā yathānyāyamabhivādya kṛtāñjaliḥ // narp_1,58.59 // prāveśayattataḥ kakṣaāṃ dvitīyāṃ rājaveśmanaḥ / tatrāntaḥpurasaṃbaddhaṃ mahaccaitragthopamam // narp_1,58.60 // suvibhaktajalākrīḍaṃ ramyaṃ puṣpitapādapam / darśayitvāsane sthāpya rājānaṃ ca vyajijñapat // narp_1,58.61 // śrutvā rājā śukaṃ prāptaṃ vārastrīḥ sa nyayuṅkta ca / sevāyai tasya bhāvasya jñānāya munisatama // narp_1,58.62 // taṃ cārukeśyaḥ śuśreṇyastaruṇyaḥ priyadarśanāḥ / sūkṣmaraktāṃbaradharāstaptakāñcanabhūṣaṇāḥ // narp_1,58.63 // saṃlāpālāpakuśālā bhāvajñāḥ sarvakovidāḥ / paraṃ pañcāśatastasya pādyādīni vyakalpayan // narp_1,58.64 // deśa kālopapannena sādhvannenāpyatarpayan / tasya bhuktavatastāta tāstataḥ purakānanam // narp_1,58.65 // suramyaṃ darśayāmāsurekaikatvena nārada / krīḍantyaśca hasaṃtyaśca gāyantyaścaiva tāḥ śukam // narp_1,58.66 // udārasatvaṃ satvajñāḥsarvāḥ paryyacaraṃstadā / āraṇeyastu śuddhātmā jitakrodho jitendriyaḥ // narp_1,58.67 // dhyānastha eva satataṃ na hṛṣyati na kupyati / pādaśaucaṃ tu kṛtvā vai śukaḥ saṃdhyāmupāsya ca // narp_1,58.68 // niṣasādāsane puṇye tamevārthaṃ vyacintayat / pūrvarātre tu tatrāsau bhūtvā dhyānaparāyaṇaḥ // narp_1,58.69 // madhyarātre yathānyāyyaṃ nidrāmāhārayatprabhuḥ / tataḥ prātaḥ samutthāya kṛtvā śaucamanantaram // narp_1,58.70 // strībhiḥ parivṛtto dhīmāndhyānamevānvapadyata / anena vidhinā tatra tadahaḥśeṣamapyuta // narp_1,58.71 // tāṃ ca rātriṃ nṛpakule vartayāmāsa nārada // narp_1,58.72 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvitīyabhāge śukapralobhanaṃ nāmāṣṭañcāśattamo 'dhyāyaḥ sanandana uvāca tataḥ sa rājā sahito mantribhirdvijasattama / puraḥ purohitaṃ kṛtvā sarvāṇyantaḥ purāṇi ca // narp_1,59.1 // śirasā cārdhyamādāya guruputraṃ samabhyagāt / mahadāsanamādāya sarvaratnavibhūṣitam // narp_1,59.2 // pradadau guruputrāya śukāya paramocitam / tatropaviṣṭaṃ taṃ kārṣṇiśāstradṛṣṭena karmaṇā // narp_1,59.3 // pādyaṃ nivedya prathamaṃ sārghyaṃ gāṃ ca nyavedayat / sa ca tāṃmantrataḥ pūjāṃ pratigṛhya dvijottamaḥ // narp_1,59.4 // paryapṛcchanmahātejārājñaḥ kuśalamavyayam / udārasattvābhijano rājāpi gurusūnave // narp_1,59.5 // āvedya kuśalaṃ bhūmau niṣasāda tadājñayā / so 'pi vaiyāsakiṃ bhūyaḥ pṛṣṭvā kuśalamavyayam / kimāgamanimityeva paryapṛcchadvidhānavit // narp_1,59.6 // śuka uvāca pitrāhamukto bhadraṃ te mokṣadharmārthakovidaḥ / videharājohyādyome janako nāma viśrutaḥ // narp_1,59.7 // tatra tvaṃ gaccha tūrṇaṃ vai sa te hṛdayasaṃśayam / pravṛttau ca nivṛttau ca sarvaṃ chetsyatyasaṃśayam // narp_1,59.8 // so 'haṃ piturniyogāttvā mupapraṣṭumihāgataḥ / tanme dharmabhṛtāṃ śreṣṭha yathāvadvaktumarhasi // narp_1,59.9 // kiṃ kāryaṃ brāhmaṇeneha mokṣārthaśca kimātmakaḥ / kathaṃ ca mokṣaḥ kartavyo jñānena tapasāpi vā // narp_1,59.10 // janaka uvāca yatkāryaṃ brāhmaṇeneha janmaprabhṛti tacchuṇu / kṛtopanayanastāta bhavedvedaparāyaṇaḥ // narp_1,59.11 // tapasā guruvṛttyā ca brahmacaryeṇa cānvitaḥ / devatānāṃ pitṝṇāṃ ca hyatṛṣṇaścānasūyakaḥ // narp_1,59.12 // vedānadhītya niyato dakṣiṇāmapavartya ca / abhyanujñāmanuprāpya samāvarteta vai dvijaḥ // narp_1,59.13 // samāvṛttastu gārhasthye sadāro niyato vaset / anasūyuryathānyāyamāhitāgniranādṛte // narp_1,59.14 // utpādya putrapautrāṃśca vanyāśramapade vaset / tānevāgnīnyathānyāyaṃ pūjayannatithipriyaḥ // narp_1,59.15 // sarvānagnīnyathānyāyamātmanyāropya dharmavit / nirdvandvo vītarāgātmā brahmāśramapade vaset // narp_1,59.16 // śuka uvāca utpanne jñānavijñāne pratyakṣe hṛdi śaśvate / na vinā gurusaṃvāsājjñānasyādhigamaḥ smṛtaḥ // narp_1,59.17 // kimavaśyaṃ tu vastavyamāśrameṣu na vā nṛpa / etadbhavantaṃ pṛcchāmi tadbhavānvaktumarhati // narp_1,59.18 // janaka uvāca na vinā jñānavijñāne mokṣasyādhigamo bhavet /. na vinā gurusaṃbadhājjñānasyādhigamastathā // narp_1,59.19 // ācāryaḥ plāvitā tasya jñānaṃ plava ihocyate / vijñāya kṛtakṛtyastu tīrṇastatrobhayaṃ tyajet // narp_1,59.20 // anucchedāya lokānāmanucchedāya karmaṇām / kṛtvā śubhāśubhaṃ karma mokṣo nāmeha labhyate // narp_1,59.21 // bhāvitaiḥ kāraṇaiścāryaṃ bahusaṃsārayoniṣu / āsādayati śuddhātmā mokṣaṃ hi prathamāśrame // narp_1,59.22 // tamāsādya tu muktasya dṛṣṭārthasya vipaścitaḥ / tridhāśrameṣu konvartho bhavetparamabhīpsataḥ // narp_1,59.23 // rājasāṃstāmasāṃścaiva nityaṃ doṣānvisarjayeta / sāttvikaṃ mārgamāsthāya paśyedātmānamātmanā // narp_1,59.24 // sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani / saṃpaśyannaiva lipyeta jale vāricarago yathā // narp_1,59.25 // pakṣīvatpavanādvardhvamamutrānuntyaśnute / vihāya dehaṃ nirmukto nirdvandvaḥ śubhasaṃgataḥ // narp_1,59.26 // atra gāthāḥ purā gītāḥ śṛṇu rājñā yayātinā / dhāryate yā dvijaistāta mokṣaśāstraviśāradaiḥ // narp_1,59.27 // jyotiścātmani nānyatra ratnaṃ tatraiva caiva tat / svayaṃ ca śakyaṃ taddraṣṭuṃ susamāhitarcatasā // narp_1,59.28 // na bibheti paro yasmānna bibheti parācca yaḥ / yaśca necchati na dveṣṭi brahma saṃpadyate sa tu // narp_1,59.29 // yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam / pūrvairācarito dharmaścaturāśramasaṃjñakaḥ // narp_1,59.30 // anena kramayogena bahujātisukarmaṇām / karmaṇā manasā vācā brahma saṃpadyate tadā // narp_1,59.31 // rsuyojya tapasātmānamīrṣyāmutsṛjya mohinīm / tyaktva kāmaṃ ca lobhaṃ ca tato brahmatvamaśnute // narp_1,59.32 // yadā śrāvye ca dṛśye ca sarvabhūteṣu cāvyayam / samo bhavati nirdvudvo brahma saṃpadyate tadā // narp_1,59.33 // yadā stuti ca rnidāṃ ca samatvena ca paśyati / kāñcanaṃ cāyasaṃ caiva sukhaduḥkhe tathaiva ca // narp_1,59.34 // śītamuṣṇaṃ tathaivārthamanarnthaṃ priyamapriyam / jīvitaṃ maraṇaṃ caiva brahma saṃpadyate tadā // narp_1,59.35 // prasāryeha yathāṅgāni kūrmaḥ saṃharate punaḥ / tarthedriyāṇi manasā saṃyantavyāni bhikṣuṇā // narp_1,59.36 // tamaḥ parigataṃ veśya yathā dīpena dṛśyate / tathā buddhipradīpena śakya ātmā nirīkṣitum // narp_1,59.37 // etatsarvaṃ prapaśyāmi tvayi buddhimatāṃvara / yañcānyadapi vettavyaṃ tattvato vetti tadbhavān // narp_1,59.38 // brahmarṣe viditaśvāsi viṣayāntamupāgataḥ / guroścaiva prasādena tava caivopaśikṣayā // narp_1,59.39 // tasya caiva prasādena prādurbhūtaṃ mahāmuneḥ / jñānaṃ divyaṃ samādīptaṃ tenāsi vidito vidito mama // narp_1,59.40 // ardhikaṃ tava vijñānamadhi kāvagatistava / adhikaṃ ca tavaiśvaryaṃ tañca tvaṃ nāvabudhyase // narp_1,59.41 // bālyādvā saṃśayādvāpi bhayādvāpi vimeṣajāt / utpanne cāpi vijñā ne nādhigacchanti tāṅgatim // narp_1,59.42 // vyavasāyena śuddhena madvidhaiśchinnasaṃśayāḥ / vimucya hṛdayagranthīnārtimāsādayanti tām // narp_1,59.43 // mavāṃścotpannavijñānaḥ sthirabaguddhiralolupaḥ / vyavasāyādṛte brahmannāsādayati tatpadam // narp_1,59.44 // nāsti te sukhaduḥkheṣu viśeṣo nāsti vastuṣu / nautsukyaṃ nṛtyagīteṣu na rāga upajāyate // narp_1,59.45 // na bandhuṣu nibandhaste na bhayeṣvasti te bhayam / paśyāmitvāṃ mahābhāga tulyanindātmasaṃstutim // narp_1,59.46 // ahaṃ ca tvānupaśyāmi ye cānye 'pi manīṣiṇaḥ / āsthitaṃ paramaṃ mārge akṣayaṃ cāpyanāmayam // narp_1,59.47 // yatphalaṃ brāhmaṇasyeha mokṣārthaścāpadātmakaḥ / tasminvai vartase viprakimanyatparipṛcchasi // narp_1,59.48 // sanandana uvāca etacchutvā tu vacanaṃ katātmā kṛtaniścayaḥ / ātmanātmānamāsthāya dṛṣṭvā cātmānamātmanā // narp_1,59.49 // kṛtakāryaḥ sukhī śāntastūṣṇīṃ prāyādudaṅmukhaḥ / śaiśiraṃ girimāsādya pārāśaryaṃ dadarśa ca // narp_1,59.50 // śiṣyānadhyāpayantaṃ ca pailādīnvedasaṃhitāḥ / ārarṇeyo viśuddhātmā divākarasamaprabhaḥ // narp_1,59.51 // piturjagrāha pādau caja sādaraṃ hṛṣṭamānasaḥ / tato nivedayāmāsa pituḥ sarvamudāradhīḥ // narp_1,59.52 // śuko janakarājena saṃvādaṃ mokṣasādhanam / tacchatvā vedakartāsau prahṛṣṭenāntarātmanā // narp_1,59.53 // samāliṅgya sutaṃ vyāsaḥ svapārśvasthaṃ cakāra ca // narp_1,59.54 // tataḥ pailādayo viprā vedān vyāsādadhītya ca / śailaśṛṅgādbhuvaṃ prāptā yājanādhyāpane ratāḥ // narp_1,59.55 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne ekonaṣaṣṭitamo 'dhyāyaḥ sanadana uvāca avatīrṇeṣu vipreṣu yāsaḥ putrasahāyavān / tūrṣṇīṃ dhyānaparo dhīmānekānte samupāviśat // narp_1,60.1 // tamuvācāśarī rī vāk vyāsaṃ putrasamanvitam / bho bho maharṣe bāsiṣṭha brahmaghoṣo na vartate // narp_1,60.2 // eko dhyānaparastūṣṇī kimāḥse cintayanniva / brahmaghoṣairvirahitaḥ parvato 'yaṃ na śobhate // narp_1,60.3 // tasmādadhīṣva bhagavansārddha putreṇa dhīmatā / vedānvedavidā caiva suprasannamanāḥ sadā // narp_1,60.4 // tacchutvā vacanaṃ vyāso nabhovāṇīsamīritam / śukena saha putreṇa vedābhyāsamathākarot // narp_1,60.5 // tayorabhyasatorevaṃ bahukālaṃ dvijottama / vāto 'timātraṃ pravavau samudrānilavījitaḥ // narp_1,60.6 // tato 'nadhyāya iti taṃ vyāsaḥ putramavārayat / śuko vāritamātrastu kautūhalasamanvitaḥ // narp_1,60.7 // apṛcchatpitaraṃ tatra kuto vāyurabhūdayam / ākhyātumarhati bhavānsarvaṃ vāyorvicaiṣṭitam // narp_1,60.8 // śukasyaitadvacaḥ śrutvā vyāsaḥ paramavismitaḥ / anadhyāyanimitta'sminnidaṃ vacanaṃ mabravīt // narp_1,60.9 // divyaṃ te cakṣurutpannaṃ svasthaṃ te niścalaṃ manaḥ / tamasā rajasā cāpi tyaktaḥ satye vyavasthitaḥ // narp_1,60.10 // tasyātmani svayaṃ vedānbuddhvā samanucintaya / devayānacaro viṣṇoḥ pitṛyānaśca tāmasaḥ // narp_1,60.11 // dvāvetau pratyayaṃ yātau divaṃ cādhaśca gacchataḥ / pithivyāmantarikṣe ca yataḥ saṃyānti vāyavaḥ // narp_1,60.12 // sapta te vāyumārgā vai tānnibodhānupūrvaśaḥ / tatra devagaṇāḥ sādhyāḥ samabhūvanmahābalāḥ // narp_1,60.13 // teṣāmapyabhavatputraḥ samāno nāma durjayaḥ / udānastasya putro 'bhūvdyānastasyābhavatsutaḥ // narp_1,60.14 // apānaśca tato jajñe prāṇaścāpi tataḥ param / anapatyo 'bhavatprāṇo durddharṣaḥ śatrumardanaḥ // narp_1,60.15 // pṛtharkkṃmāṇi teṣāṃ tu pravakṣyāmi yathā tathā / prāṇināṃ sarvato vāyuśceṣṭā vartayate pṛthak // narp_1,60.16 // prīṇanāñcaiva sarveṣāṃ prāṇa ityabhidhīyate / preṣayatyabhrasaṃghātāndhūmajāṃścoṣmajāṃstathā // narp_1,60.17 // prathamaḥ prathame mārge pravaho nāma so 'nilaḥ / aṃbare snehamātrebhyastaḍidbhyaścottamadyutiḥ // narp_1,60.18 // āvaho nāma so 'bhyeti dvitīyaḥ śvasano nadan / udayaṃ jyotiṣāṃ śaśvatsomādīnāṃ karoti yaḥ // narp_1,60.19 // antardeheṣu codānaṃ yaṃ vadanti manīṣiṇaḥ / yaścaturbhyaḥ samudrebhyo vāyurddhārayate jalam // narp_1,60.20 // uddhṛtya dadate cāpo jīmūtebhyo vane 'nilaḥ / yo 'ddhiḥ saṃyojya jīmūtānparjanyāya prayacchatī // narp_1,60.21 // udvaho nāma baṃhiṣṭhastṛtīyaḥ sa sadāgatiḥ / saṃnīyamānā bahudhā yena nīlā mahāghanāḥ // narp_1,60.22 // varṣamokṣakṛtāraṃbhāste bhavanti ghanāghanāḥ / yo 'sau vahati devānāṃ vimānāni vihāyasā // narp_1,60.23 // caturthaḥ saṃvaho nāma vāyuḥ sa girimardanaḥ / yena vegavatā rugṇāḥ kriyante tarujā rasāḥ // narp_1,60.24 // pañcamaḥ sa mahāvego vivaho nāma mārutaḥ / yasminpariplave divyā vahṝntyāpo vihāyasā // narp_1,60.25 // puṇyaṃ cākāśagaṅgāyāstoyaṃ tiṣṭati tiṣṭati / dūrātpratihato yasminnekaraśmirdivākaraḥ // narp_1,60.26 // yoniraṃśusahasrasya yena yāti vasuṃdharām / yasmādāpyāyate somo nidhirdivyo 'mṛtasya ca // narp_1,60.27 // ṣaṣṭhaḥ parivaho nāma sa vāyurjīvatāṃ varaḥ / sarvaprāṇabhṛtāṃ prāṇārnyo 'takāle nirasyati // narp_1,60.28 // yasya dharme 'nuvartete mṛtyuvevasvatāvubhau / samyaganvīkṣatā buddhyā śāntayādhyātmanityayā // narp_1,60.29 // dhyānābhyāsābhirāmāṇāṃ yo 'mṛtatvāya kalpate / yaṃ samāsādya vegena diśāmantaṃ prapedire // narp_1,60.30 // dakṣasya daśa putrāṇāṃ sahasrāṇi prajāpateḥ / yena vṛṣṭyā parābhūtastoyānyena nivartate // narp_1,60.31 // parīvaho nāma varo vāyuḥ sa duratikramaḥ / evamete diteḥ putrā marutaḥ paramādbhutāḥ // narp_1,60.32 // anāramantaḥ sarvāṅgāḥ sarvacāriṇaḥ / etattu mahadāścaryaṃ yadayaṃ parvatottamaḥ // narp_1,60.33 // kaṃpitaḥ sahasā tena pavamānena vāyunā / viṣṇorniḥśvāsavāto 'yaṃ yadā vegasamīritaḥ // narp_1,60.34 // sahasodīryate tāta jagatpravyathate tadā / tasmādbrahmavido brahma na paṭhantyativāyutaḥ // narp_1,60.35 // vāyorvāyubhayaṃ hyuktaṃ brahma tatpīḍitaṃ bhavet / etāvaduktvā vacanaṃ parāśarasutaḥ prabhuḥ // narp_1,60.36 // uktvā putramadhīṣveti vyomagaṅgāmagāttadā / tato vyāse gate snātuṃ śuko brahmavidāṃ varaḥ // narp_1,60.37 // svādhyāyamakarodbrahmanvedavedāṅgapāragaḥ / tatra svādhyāyasaṃsaktaṃ śukaṃ vyāsasutaṃ mune // narp_1,60.38 // sanatkumāro bhagavānekānte samupāgataḥ / utthāya satkṛtastena brahmaputro hi kārṣṇinā // narp_1,60.39 // tataḥ provāca viprendra śukaṃ vidāṃ varaḥ / kiṃ karoṣi mahābhāga vyāsaputra mahādyute // narp_1,60.40 // śuka uvāca svādhyāye saṃpravṛtto 'haṃ brahmaputrādhunā sthitaḥ / tvaddarśanamanuprāptaḥ kenāpi sukṛtena ca // narp_1,60.41 // kiñcittvāṃ praṣṭumicchāmi tattvaṃ mokṣārthasādhanam / tadvadasva mahābhāga yathā ta jjñānamāpnuyām // narp_1,60.42 // sanatkumāra uvāca nāsti vidyāsamaṃ cakṣurnāsti vidyāsamaṃ tapaḥ / nāsti rāgasamaṃ duḥkhaṃ nāsti tyāgasamaṃ sukham // narp_1,60.43 // nivṛttiḥ karmaṇaḥ pāpātsatataṃ puṇyaśīlatā / sadvṛttiḥ samudācāraḥ śreya etadanuttamam // narp_1,60.44 // mānuṣyamasukhaṃ prāpya yaḥ sajjati sa muhyati / nālaṃ sa duḥkhamokṣāya saṃgo vai duḥkhalakṣaṇaḥ // narp_1,60.45 // saktasya buddharbhavati mohajālavivarddhinī / mohajālāvṛto duḥkhamihāmutra tathāśnute // narp_1,60.46 // sarvopāyena kāmasya krodhasya ca vinigrahaḥ / kāryaḥ śreyorthinā tau hi śreyoghātārthamudyatau // narp_1,60.47 // nityaṃ krodhāttapo rakṣecchriyaṃ rakṣeñca matsarāt / vidyāṃ mānāvamānābhyāmātmānaṃ tu pramādataḥ // narp_1,60.48 // ānṛśaṃsyaṃ paro dharmaḥ kṣamā ca paramaṃ balam / ātmajñānaṃ paraṃ jñānaṃ satyaṃ hi paramaṃ hitam // narp_1,60.49 // yena sarvaṃ parityaktaṃ sa vidvānsa ca paṇḍitaḥ / indriyairindriyārthebhyaścaratyātmavaśairiha // narp_1,60.50 // asajjamānaḥ śāntātmā nirvikāraḥ samāhitaḥ / ātmabhūtairatadbhūtaḥ saha caiva vinaiva ca // narp_1,60.51 // sa vimuktaḥ paraṃ śreyo na cireṇādhigacchati / adarśanamasaṃsparśastathaivābhāṣāṇaṃ sadā // narp_1,60.52 // yasya bhūtaiḥ saha mune sa śreyo vindate mahat / na hiṃsyātsarvabhūtāni bhūtairmaitrāyaṇaścaret // narp_1,60.53 // nedaṃ janma samāsādya vairaṃ kurvīta kena cit / ākiñcanyaṃ susaṃtoṣo nirāśiṣṭvamacāpalam // narp_1,60.54 // etadāhuḥ paraṃ śreya ātmajñasya jitātmanaḥ / parigrahaṃ parityajya bhava tātajitendriyaḥ // narp_1,60.55 // aśokaṃ sthānamātiṣṭa iha cāmutra cābhayam / nirāśiṣo na śocanti tyajedāśiṣamātmanaḥ // narp_1,60.56 // parityajyāśiṣaṃ saumya duḥkhagrāmādvimokṣyase / taparonityena dāntena muninā saṃyatātmanā // narp_1,60.57 // ajitaṃ jetukāmena bhāvyaṃ saṃgeṣvasaṃginā / guṇasaṃgeṣveṣvanāsakta ekacaryā rataḥ sadā // narp_1,60.58 // brāhmaṇo na cirādeva sukhamāyātyanuttamam / dvandvārāmeṣu bhūteṣu varāko ramate muniḥ // narp_1,60.59 // kiñcinprajñānatṛpto 'sau jñānatṛpto na śocati / śubhairlabheta devatvaṃ vyāmiśrairjanma mānuṣam // narp_1,60.60 // aśubhaiścāpyadho janma karmabhirlabhate 'vaśaḥ / tatra mṛtyujarāduḥkhaiḥ satataṃ samabhidrutam // narp_1,60.61 // saṃsāraṃ paśyate jantustatkathaṃ nāvabudhse / ahite hitasaṃjñastvamadhruve dhruvasaṃjñakaḥ // narp_1,60.62 // anarthe vārthasaṃjñastvaṃ kimarthaṃ nāvabudhyase / saṃveṣṭyamānaṃ bahubhirmohatantubhirātmajaiḥ // narp_1,60.63 // kośakāravadātmānaṃ veṣṭito nāvabudhyase / alaṃ parigraheṇeha doṣavān hi parigrahaḥ // narp_1,60.64 // kṛmirhi kośakārastu badhyate svaparigrahāt / putradārakuṭuṃbeṣu saktāḥ sīdanti jantavaḥ // narp_1,60.65 // saraḥpaṅkārṇave magnā jīrṇā vanagajā iva / mohajālasamākṛṣṭānpaśyajantūnsuduḥkhitān // narp_1,60.66 // kuṭuṃbaṃ putradāraṃ ca śarīraṃ dravyasaṃcayam / pārakyamadhruvaṃ sarvaṃ kiṃ svaṃ sukṛtaduṣkṛte // narp_1,60.67 // yadā sarvaṃ parityajya gantavyamavaśena vai / anarthe kiṃ prasaktastvaṃ svamarthaṃ nānutiṣṭasi // narp_1,60.68 // aviśrāntamanālaṃbamapātheyamadaiśikam / tamaḥ karttāramadhvānaṃ kathameko gamiṣyasi // narp_1,60.69 // nahi tvāṃ prasthitaṃ kaścitpṛṣṭato 'nugamiṣyati / sukṛtaṃ duṣkṛtaṃ ca tvāṃ gacchantamanuyāsyataḥ // narp_1,60.70 // vidyā karma ca śauryaṃ ca jñānaṃ ca bahuvistaram / arthārthamanuśīryante siddhārthastu vimucyate // narp_1,60.71 // nibandhinī rajjureṣā yā grāme vasato ratiḥ / chitvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ // narp_1,60.72 // tulyajātivayorūpān hṛtānpasyasi mṛtyunā / na ca nāmāsti nirvedo lohaṃ hi hṛdayaṃ tava // narp_1,60.73 // rūpakūlāṃ manaḥ srotāṃ sparśadvīpāṃ rasāvahām / gandhapaṅkāṃ śabdajalāṃ svargamārgadurāruhām // narp_1,60.74 // kṣamāritrāṃ satyamayīṃ dharmasthairyakarākarām / tyāgavātādhvagāṃ śīghrāṃ buddhināvaṃ nadīṃ taret // narp_1,60.75 // tyaktvā dharmamadharmaṃ ca hyubhe satyānṛte tyaja / tyaja dharmamasaṃkalpādadharmaṃ cāpyahiṃsayā // narp_1,60.76 // ubhe satyānṛte buddhiṃ paramaniścayāt / asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanam // narp_1,60.77 // dharmāvanaddhaṃ durgandhiṃ pūrṇaṃ mūtrapurīṣayoḥ / jarāśokasamāviṣṭaṃ rogāyatanamasthiram // narp_1,60.78 // rajasvalamanityaṃ ca bhūtāvāsaṃ samutsṛja / idaṃ viśvaṃ jagatsarvamajagañcāpi yadbhavet // narp_1,60.79 // mahābhūtātmakaṃ sarvamasmādyatparamāṇumat / indriyāṇi ca pañcaiva tamaḥ sattvaṃ rajastathā // narp_1,60.80 // ityeṣa saptadaśako rāśikhyaktasaṃjñakaḥ / sarvairihendriyārthaiśca vyaktāvyaktairhi hitam // narp_1,60.81 // pañcaviṃśaka ityeṣa vyaktāvyaktamayo gaṇaḥ / etaiḥ sarvaiḥ samāyuktamanityamabhidhīyate // narp_1,60.82 // trivargo 'tra sukhaṃ duḥkha jīvitaṃ maraṇaṃ tathā / ya idaṃ veda tattvena sasa veda prabhavāpyayau // narp_1,60.83 // indriyairgṛhyate yadyattadvyaktamabhidhīyate / avyaktamatha tajjñeyaṃ liṅgagrāhyamatīndriyam // narp_1,60.84 // indriyairniyatairdehī dhārābhiriva tarpyate / loke vihitamātmānaṃ lokaṃ cātmani paśyati // narp_1,60.85 // parāvaradṛśaḥ śaktirjñānavelāṃ na paśyati / paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā // narp_1,60.86 // brahmabhūtasya saṃyogo nāśubhenopapadyate / jñānena vividhātkleśānna nivṛttiśca dehajāt // narp_1,60.87 // lokabuddhiprakāśena lokamārgo na riṣyati / anādinidhanaṃ jantumātmani sthitamavyayam // narp_1,60.88 // akartāramamūḍhaṃ ca bhagavānāha tīrtavit / yo jantuḥ svakṛtaistaistaiḥ karmabhirnityaduḥkhitaḥ // narp_1,60.89 // svaduḥkhapratighātārthaṃ hṝnti janturanekadhā / tataḥ karma samādatte punaranyannavaṃ bahu // narp_1,60.90 // tapyate 'tha punastena bhuktvāpathyamivāturaḥ / ajasrameva mohānto duḥkheṣu sukhasaṃjñitaḥ // narp_1,60.91 // vadhyate tapyate caiva bhayavatyarmabhiḥ sadā / tato nivṛtto bandhātsvātkarmaṇāmudayādiha // narp_1,60.92 // paribhramati saṃsāre cakravadbāhuvarjitaḥ / saṃyamena ca saṃbandhānnivṛttyā tapaso balāt // narp_1,60.93 // samprāptā bahavaḥ siddhiṃ avyābādhāṃ sukhodayām // narp_1,60.94 // iti śrībṛhannāradīyapurāṇe pūrvabhāge dvitīyapāde bṛhadupākhyāne ṣaṣṭitamo 'dhyāyaḥ sanatkumāra uvāca aśokaṃ śokanāśārthaṃ śāstraṃ śāntikaraṃ śivam / niśamya labhyate buddhirlabdhāyāṃ sukhamedhate // narp_1,61.1 // harṣasthānasahasrāṇi śokasthānaśatāni ca / divase divase mūḍhamāviśanti na paṇḍitam // narp_1,61.2 // aniṣṭasaṃpraṃyogāśca viprayogātpriyasya ca / manuṣyā mānasairduḥkhairyujyante ye 'lpabuddhayaḥ // narp_1,61.3 // dravyeṣu samatīteṣu ye guṇāstenna cindayet / tānanādriyamāṇaśca snehabandhādvimucyate // narp_1,61.4 // doṣadarśī bhavettatra yatra rāgaḥ pravarttate / aniṣṭabuddhitāṃ yacchettataḥ kṣipraṃ virājate // narp_1,61.5 // nārtho na dharmo na yaśo yo 'tītamanuśocati / asyābhāvena yujyetaṃ tañcāsya tu nivartate // narp_1,61.6 // guṇairbhūtāni yujyante tathaiva ca na yujyate / sarvāṇi naitadekasya śokasthānaṃ hi vidyate // narp_1,61.7 // mṛtaṃ vā yadi vā naṣṭaṃ yo 'tītamanuśocati / duḥkhena labhate duḥkhaṃ mahānarthe prapadyate // narp_1,61.8 // duḥkhopaghāte śārīre mānase cāpyupasthite / yasminna śakyate kartuṃ yatnastannānurcitayet // narp_1,61.9 // bhaiṣajyametaddaḥkhasya yadetannānucintayet / cintyamānaṃ hi na vyeti bhūyaścābhipravarddhate // narp_1,61.10 // prajñayā mānasaṃ duḥkhaṃ hanyācchārīramauṣadhaiḥ / etadvijñāya sāmarthyaṃ na vānyaiḥ samatāmiyāt // narp_1,61.11 // anityaṃ jīvitaṃ rūpaṃ yauvanaṃ dravyasañcayaḥ / ārogyaṃ priyasaṃvāsaṃ na mṛdhyetpaṇḍitaḥ kvacit // narp_1,61.12 // nājñānaprabhavaṃ duḥkhamekaṃ śocitumarhati / aśocanpratikurvīta yadi paśyedupakramam // narp_1,61.13 // sukhātpriyataraṃ duḥkhaṃ jīvite nātra saṃśayaḥ / jarāmaraṇaduḥkhebhyaḥ priyamātmānamuddharet // narp_1,61.14 // bhajanti hi śārīrāṇi rogāḥ śarīramānasāḥ / sāyakā iva tīkṣṇāgrāḥ prayuktā dṛḍhadhanvibhiḥ // narp_1,61.15 // vyādhitasya cikitsābhistrasyato jīvitaiṣiṇaḥ / āmayasya vināśāya śarīramanukṛṣyate // narp_1,61.16 // sraṃsaṃti na nivartante srotāṃsi saritāmiva / āyurādāya martyānāṃ rātryahāni punaḥpunaḥ // narp_1,61.17 // apayantyayamatyantaṃ pakṣayoḥ śuklakṛṣṇayoḥ / jātaṃ martyaṃ jarayati nimiṣaṃ nāvatiṣṭate // narp_1,61.18 // sukhaduḥkhābhibhūtānāmajaro jarayatyasūn / ādityo hyastamabhyeti punaḥ punarudeti ca // narp_1,61.19 // adṛṣṭapūrvānādāya bhāvānapariśaṅkitān / iṣṭāniṣṭā manuṣyāṇāṃ mataṃ gacchanti rātrayaḥ // narp_1,61.20 // yo yadicchedyathākāmaṃ kāmānāṃ tattadāpnuyāt / yadi syānna parādhīnaṃ puruṣasya kriyāphalam // narp_1,61.21 // saṃyatāścaiva takṣāśca matimantaśca mānavāḥ / dṛśyante niṣphalāḥ saṃtaḥ prahīnāśca svakarmabhiḥ // narp_1,61.22 // apare niṣphalāḥ santo nirguṇāḥ puruṣādhamāḥ / āśābhiraṇyasaṃyuktā dṛśyante sarvakāminaḥ // narp_1,61.23 // bhūtānāmaparaḥ kaściddhiṃsāyāṃ satatotthitaḥ / vañcanāyāṃ ca lokeṣu sasukheṣveva jīyate // narp_1,61.24 // aceṣṭamānamāsīnaṃ śrīḥ kañcidupatiṣṭati / kaścitkarmāṇi kurute na prāpyamadhigacchati // narp_1,61.25 // aparādhānsamācṣṭuṃ puruṣasya svabhāvataḥ / śukramanyatra saṃbhūtaṃ punaranyatra gacchati // narp_1,61.26 // tasya yonau prasaktasya garbho bhavati mānavaḥ / āmrapuṣpopamā yasya nivṛttirupalabhyate // narp_1,61.27 // keṣāñcitputrakāmānāmanusantānamicchatām / siddhau prayatamānānāṃ naivāṇḍamupajāyate // narp_1,61.28 // garbhādudvijamānānāṃ kruddhādaśīviṣādiva / āyuṣmān jāyate putraḥ kathaṃ pretaḥ piteva saḥ // narp_1,61.29 // devāniṣṭvā tapastaptvā kṛpaṇaiḥ putrahetubhiḥ / daśamāsānparidhṛtā jāyate kulapāṃsanāḥ // narp_1,61.30 // apare dhanadhānyāni bhogāṃśca pitṛsaṃcitān / vimalānabhijāyante labdhvā taireva maṅgalaiḥ // narp_1,61.31 // anyonya samabhipretya maithunasya samāgame / upadravaivādṛṣṭo yonau garbhaḥ prapadyate // narp_1,61.32 // snigdhatvādindriyārtheṣu mohānmaraṇamapriyam / parityajati yo duḥkhaṃ sukhamapyubhayaṃ naraḥ // narp_1,61.33 // atyeti brahma so 'tyantaṃ sukhamapyaśnute param / duḥkhamarthā hi tyajyante pālane ca na te sukhāḥ // narp_1,61.34 // śrutvaiva nādhigamanaṃ nāśameṣāṃ na cintayet / anyāmanyāṃ dhanāvasthāṃ prāpya vaiśeṣikā narāḥ // narp_1,61.35 // atṛptā yānti vidhvaṃsaṃ santoṣaṃ yānti paṇḍitāḥ / sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ // narp_1,61.36 // saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam / anto nāsti pipāsāyāstuṣṭistu paramaṃ sukham // narp_1,61.37 // tasmātsaṃtoṣameveha dhanaṃ śaṃsanti paṇḍitāḥ / nimeṣamātramapi hi yo 'dhigacchanna tiṣṭati // narp_1,61.38 // saśarīreṣvanityeṣu nityaṃ kimanucintayet / bhūteṣu bhāvaṃ saṃcintya ye buddhyā tamasaḥ param // narp_1,61.39 // na śocanti gatādhvānaḥ paśyanti paramāṃ gatim / saṃcinvannekamevainaṃ kāmānāvitṛptakam // narp_1,61.40 // vyāghra paśumivāsādya mṛtyurādāya gacchati / athāpyupāyaṃ saṃpaśyedduḥkhasyāsya vimokṣaṇe // narp_1,61.41 // aśocannārabhennaiva yuktaścāvyasanī bhavet / śabde sparśe rase rūpe gandhe ca paramaṃ tathā // narp_1,61.42 // nopabhogātparaṃ kiñciddhanino vādhanasya vā / vāksaṃprayogādbhṛtānāṃ nāsti duḥkhamanāmayam // narp_1,61.43 // viprayogaśca sarvasya na vācā na ca vidyayā / praṇayaṃ parisaṃhṛtya saṃstuteṣvitareṣu ca // narp_1,61.44 // vicaredasamunnaddhaḥ sa sukhī sa ca paṇḍitaḥ / adhyātmagatamālīno nirapekṣo nirāmiṣaḥ // narp_1,61.45 // ātmanaiva sahāyena caścaretsa sukhī bhavet / sukhaduḥkhaviparyāso yadā samupapadyate // narp_1,61.46 // nainaṃ prajñā suniyataṃ trāyate nāpi pauruṣam / svabhāvādyatnamātiṣṭhedyatnavānnāvasīdati // narp_1,61.47 // upadrava ivāniṣṭo yoniṃ garbhaḥ prapadyate / tāni pūrvaśarīrāṇi nityamekaṃ śarīriṇam // narp_1,61.48 // prāṇināṃ prāṇasaṃrodhe māṃsaśleṣmaviceṣṭitam / nirdagdhaṃ paradehena paradeṃhaṃ balābalam // narp_1,61.49 // vinaśyati vināśānte nāvi nāvamivācalām / saṃgatyā jaṭhare nyastaṃ retobindumacetanam // narp_1,61.50 // kena yatnena jīvantaṃ garbhaṃ tvamiha paśyasi / annapānāni jīryante yatra bhakṣyāśca bhakṣitāḥ // narp_1,61.51 // tasminnevodare garbhaḥ kiṃ nānnamiva jīryati / garbhe mūtrapurīṣāṇāṃ svabhāvaniyatā gatiḥ // narp_1,61.52 // dhāraṇe vā visarge ca na kartuṃ vidyate 'vaśaḥ / prabhavantyudare garbhā jāyamānāstathāpare // narp_1,61.53 // āgamena mahānyeṣāṃ vināśa upapadyate / etasmādyonisaṃbandhādyo jīvanparimucyate // narp_1,61.54 // pūjāṃ na labhate kāñcitpunarddhandveṣu majjati / garbhasya saha jātasya saptamīmīdṛśīṃ daśām // narp_1,61.55 // prāpnuvanti tataḥ pañca na bhavanti śatāyuṣaḥ / nābhyutthāne manuṣyāṇāṃ yogāḥ syurnātra saṃśayaḥ // narp_1,61.56 // vyādhibhiśca vivadhyante vyāghraiḥ kṣudramṛgā iva / vyādhibhirbhakṣyamāṇānāṃ tyajatāṃ vipulandhanam // narp_1,61.57 // vedanā nāpakarṣanti yatamānāścikitsakāḥ // narp_1,61.58 // te cāpi vividhā vaidyāḥ kuśalā saṃmatauṣadhāḥ / vyādhibhiḥ parikṛṣyante mṛgā jyāghrairivārditāḥ // narp_1,61.59 // te pibanti kaṣāyāṃśca sarpīṣi vividhāni ca / dṛśyante jarayā bhagnā nāgairnāgā ivottamāḥ // narp_1,61.60 // kairvā bhuvi cikitsyenta rogārttā mṛgapakṣiṇaḥ / śvāpadāśca daridrāśca prāyo nārtā bhavanti te // narp_1,61.61 // ghorānapi durādharṣānnṛpatīnugratejasa / ākramya roga ādatte paśūnpaśupaco yathā // narp_1,61.62 // iti lokamanākrandaṃ mohaśokapariplutam / srotasā mahasā kṣipraṃ hriyamāṇaṃ balīyasā // narp_1,61.63 // na dhanena na rājyena nogreṇa tapasā tathā / svabhāvā hyativartante ye nirmuktāḥ śarīriṣu // narp_1,61.64 // uparyapari lokasya sarvo bhavitumicchati / yatate ca yathāśakti na ca tadvartate tathā // narp_1,61.65 // na mriyerannajīryeransarve syuḥ sārvakāmikāḥ / nāpriyaṃ pratipadyerannutthānasya phalaṃ prati // narp_1,61.66 // aiśvaryamadamattāśca mānānmayamadena ca / apramattāḥ śaṭhāḥ krūrā vikrāntāḥ paryupāsate // narp_1,61.67 // śokāḥ pratinivartante keṣāñcidasamīkṣatām / svaṃ svaṃ ca punaranyeṣāṃ na kañcidatigacchati // narp_1,61.68 // mahañca phalavaiṣamyaṃ dṛśyate karmasaṃdhiṣu / vahṝnti śibikāmanye yāntyanye śibikāruhaḥ // narp_1,61.69 // sarveṣāmṛddhikāmānāmanye rathapuraḥ sarāḥ / manujāśca gataśrīkāḥ śataśo vividhāḥ striyāḥ // narp_1,61.70 // dvandvārāmeṣu bhūteṣu gacchantyekaikaśo narāḥ / idamanyatparaṃ paśya nātra mohaṃ kariṣyasi // narp_1,61.71 // dharmaṃ cāpi tyajā dharmaṃ tyaja satyānṛtāṃ dhiyam / sarvaṃ tyaktvā svarūpasthaḥ sukhī bhava nirāmayaḥ // narp_1,61.72 // etatte paramaṃ guhyamākhyātamṛṣisattama / yena devāḥ parityajya bhartyalokaṃ divaṃ gatāḥ // narp_1,61.73 // sanandana uvāca ityuktvā vyāsatanayaṃ samāpṛcchya mahāmuniḥ / sanatkumāraḥ prayayau pūjitastena sādaram // narp_1,61.74 // śuko 'pi yogināṃ śreṣṭhaḥ samyagjñātvā hyavasthitam / brahmaṇaḥ padamanveṣṭumutsukaḥ pitaraṃ yayau // narp_1,61.75 // tataḥ pitrā samāgamya praṇamya ca mahāmuniḥ / śukaḥ pradakṣiṇīkṛtya yayau kailāsaparvatam // narp_1,61.76 // vyāsastadvirahāddūnaḥ putrasnehasamāvṛtaḥ / kṣaṇaikaṃ sthīyatāṃ putra iti ca krośa durmanāḥ // narp_1,61.77 // nirapekṣaḥ śuko bhūtvā niḥsneho muktabandhanaḥ / mokṣamevānusaṃcitya gata eva paraṃ padam // narp_1,61.78 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvitīyapāde ekaṣaṣṭitamo 'dhyāyaḥ sūta uvāca etacchrṛtvā tu vacanaṃ nārado bhagavānṛṣiḥ / punaḥ papraccha taṃ vipra śukābhipatanaṃ munim // narp_1,62.1 // nārada uvāca bhagavansarvamākhyātaṃ tvayātikaruṇātmanā / yacchrṛtvā mānasaṃ me 'dya śāntimagryāmupāgatam // narp_1,62.2 // punaśca mokṣaśāstraṃ me tvamādiśa mahāmune / nahi sampūrṇatāmeti tṛṣṇā kṛṣṇaguṇārṇave // narp_1,62.3 // ye tu saṃsāranirmuktā mokṣa śāstraparāyaṇāḥ / kutra te nivasaṃtīha saṃśayo me mahānayam // narp_1,62.4 // taṃ chindhi sumahābhāgatvatto nānyo vidāṃvaraḥ / sanaṃ.u dhārayāmāsa cātmānaṃ yathāśāstraṃ mahāmuniḥ // narp_1,62.5 // pādātprabhṛti gātreṣu krameṇa kramayogavit / tataḥ sa prāṅmukho vidvānādityena virocite // narp_1,62.6 // pāṇipādaṃ samādhāya vinītavadupāviśat / na tatra pakṣisaṃghāto na śabdo na ca darśanam // narp_1,62.7 // yatra vaiyāsakirddhāmni yoktuṃ samupacakrame / sa dadarśa tadātmānaṃ sarvasaṃgaviniḥsṛtaḥ // narp_1,62.8 // prajahāsa tato hāsaṃ śukaḥ samprekṣya bhāskaram / sa punaryogamāsthāya mokṣamārgopalabdhaye // narp_1,62.9 // mahāyogīśvaro bhūtvā so 'tyakrāmadvihāyasam / antarīkṣacaraḥ śrīmānvyāsaputraḥ suniścitaḥ // narp_1,62.10 // tamundyantaṃ dvijaśreṣṭhaṃ vainateyasamadyutim / dadṛśuḥ sarvabhūtāni manomārutaraṃhasam // narp_1,62.11 // yathāśakti yathānyāyaṃ pūjayāñcakrire tathā / puṣpa varṣaiśca divyaistamavacakrurdivaukasaḥ // narp_1,62.12 // taṃ dṛṣṭvā vismitāḥ sarve gandharvāpsarasāṃ gaṇāḥ / ṛṣayaścaiva saṃsiddhāḥ ko 'yaṃ siddhimupāgataḥ // narp_1,62.13 // tato 'sau svāhrayaṃ tebhyaḥ kathayāmāsa nārada / uvāca ca mahātejāstānṛṣīnsaṃpraharṣitaḥ // narp_1,62.14 // pitā yadyanugacchenmāṃ krośamānaḥ śuketi vai / tasmai prativacodeyaṃ bhavadbhistu samāhitaiḥ // narp_1,62.15 // bāḍhamuktastatastaistu lokānhitvā caturvidhān / tamo hyaṣṭavidhaṃ tyaktvā jahau pañcavidhaṃ rajaḥ // narp_1,62.16 // tataḥ satvaṃ jahau dhīmāṃstadadbhutamivābhavat / tatastasminpade nitye nirguṇe liṅgapūjite // narp_1,62.17 // tataḥ sa śṛṅge 'pratime himavanmerusannibhe / saṃśliṣṭe śvetapīte ca rukmarūpyamaye śubhe // narp_1,62.18 // śatayojanavistāre tiryāgūrddhca nārada / so 'viśaṅkena manasā tathaivābhyapatacchukaḥ // narp_1,62.19 // te śṛṅge 'tyantasaṃśliṣṭe sahasaiva dvidhākṛte / adṛśyetāṃ dvijaśreṣṭha tadadbhutamivābhavat // narp_1,62.20 // tataḥ parvataśṛṅgābhyāṃ sahasaiva viniḥsṛtaḥ / na ca pratijaghānāsya sa gatiṃ parvatottamaḥ // narp_1,62.21 // tato mandākinīṃ divyā mupariṣṭādabhivrajan / śuko dadarśa dharmātmā puṣpitadrumakānanam // narp_1,62.22 // tasyāṃ krīḍāsu niratāḥ snānti caivāpsarogaṇāḥ / nirākāraṃ tu sākārādadṛśustaṃ vivāsasaḥ // narp_1,62.23 // taṃ prakramantamājñāya pitā snehasamanvitaḥ / uttamāṃ gatimāsthāya pṛṣṭato 'nusasāra ha // narp_1,62.24 // śukastu mārutādūrddhvaṃ gatiṃ kṛtvāṃ tarikṣagām / darśayitvā prabhāvaṃ svaṃ sarvabhūto 'bhavattadā // narp_1,62.25 // atha yogagatiṃ vyāsaḥ samāsthāya mahātapāḥ / nimeṣāntaramātreṇa śukābhipatanaṃ yayau // narp_1,62.26 // sa dadarśa dvidhā kṛtvā parvatāgraṃ gataṃ śukam / śaśaṃsurmunayaḥ siddhā gatiṃ tasmai sutasya tām // narp_1,62.27 // tataḥ śuketiśabdena dīrgheṇa kranditaṃ tadāḥ / svayaṃ pitrā svareṇoñcaistrīṃllokānanunādya vai // narp_1,62.28 // śukaḥ sarvagatirbhūtvā sarvātmā sarvatomukhaḥ / pratyabhāṣata dharmātmā bhoḥ śabdenānunādayan // narp_1,62.29 // tata ekākṣaraṃ nādaṃ bhorityevamudīrayan / pratyāharajjagatsarvamuñcaiḥ sthāvarajaṅgamam // narp_1,62.30 // tataḥ prabhṛti vādyāpi śabdānuñcāritānpṛthak / girigahvarapṛṣṭeṣu vyājahāra śukaṃ prati // narp_1,62.31 // antarhitaprabhāvaṃ taṃ darśayitvā śukastadā / guṇānsaṃtyajya sattvādīnpadamadhyagamatparam // narp_1,62.32 // mahimānaṃ tu taṃ dṛṣṭvā putrasyāmitatejasaḥ / so 'nunīto bhagavatā vyāso rudreṇa nārada // narp_1,62.33 // kimu tvaṃ tāmyasi mune putraṃ prati samākulaḥ / paśyasi vipra nāyāntaṃ brahmabhūtaṃ nijāntire // narp_1,62.34 // ityevamanunīto 'sau vyāsaḥ punaruprāvrajat / śvāśramaṃ sa śuko brahmabhūto lokāṃścacāra ha // narp_1,62.35 // tata kālāntare brahmanvyāsaḥ satyavatīsutaḥ / naranārāyaṇau draṣṭuṃ yayau badarikāśramam // narp_1,62.36 // tatra dṛṣṭvā tu tau devau tapyamāno mahattapaḥ / svayaṃ ca tatra tapasi sthitaḥ śukamanusmaran // narp_1,62.37 // yāvattatra sthito vyāsaḥ śukaḥ paramayogavit / śvetadvīpaṃ gatastāta yatra tvamagamaḥ purā // narp_1,62.38 // tatra dṛṣṭaprabhāvastu śrīmānnārāyaṇaḥ prabhuḥ / dṛṣṭaḥ śrutivimṛgyo hi devadevo janārdanaḥ // narp_1,62.39 // stutaśca śukadevena prasannaḥ prāha nārada / śrībhagavānuvāca tvayā dṛṣṭo 'smi yogīndra sarvadevarahaḥsthitaḥ // narp_1,62.40 // sanatkumārādiṣṭena siddho yogena vāḍava / tvaṃ sadāgatimārgastho lokānpaśya yathecchayā // narp_1,62.41 // ityukto vāsudevena taṃ natvāraṇisaṃbhavaḥ / vaikuṇṭhaṃ prayayau vipra sarvalokanamaskṛtam // narp_1,62.42 // vaimānikaiḥ surairjuṣṭaṃ virajāpariceṣṭitam / yaṃ bhāntamanubhāntyete lokāḥ sarve 'pi nārada // narp_1,62.43 // yatra vidumasopānāḥ svarṇaratnavicitritāḥ / vāpya utpalaṃsaṃchannāḥ surastrīkrīḍanākulāḥ // narp_1,62.44 // divyairhaṃsakulairghuṣṭāḥ svacchāṃbunibhṛtāḥ sadā / tatra dvāḥsthaiścaturhastenārnābharaṇabhūṣitaiḥ // narp_1,62.45 // viṣvaksenānugaiḥ siddhaiḥ kumudādyairavā ritaḥ / praviśyābhyāntaraṃ tatra devadevaṃ caturbhujam // narp_1,62.46 // śāntaṃ prasannavadanaṃ pītakauśeyavāsasam / śaṅkhacakragadāpadmairmūrtimadbhirupāsitam // narp_1,62.47 // vakṣasthalasthayā lakṣmyā kaustubhena virājitam / kaṭīsūtrabrahmasūtrakaṭakāṅgadabhūṣitam // narp_1,62.48 // bhrājatkirīṭavalayaṃ maṇinūpuraśobhitam / dadarśa siddhani karaiḥ sevyamānamaharniśam // narp_1,62.49 // taṃ dṛṣṭvā bhaktibhāvena tuṣṭāva madhusūdanam / śuka uvāca namaste vāsudevāya sarvalokaikasākṣiṇe // narp_1,62.50 // jagadbījasvarūpāya pūrṇāya nibhṛtātmane / haraye vāsukisthāya śvetadvīpanivāsine // narp_1,62.51 // haṃsāya matsyarūpāya vārāhatanudhāriṇe / nṛsiṃhāya dhruvejyāya sāṃkhyayogeśvarāya ca // narp_1,62.52 // catuḥsanāya kūrmāya pṛthave svasuravātmane / nābheyāya jagaddhātre vidhātreṃ'takāraya ca // narp_1,62.53 // bhārgavendrāya rāmāya rāghavāya parāya ca / kṛṣṇāya vedakartre ca buddhakalkisvarūpiṇe // narp_1,62.54 // caturvyuhāya vedyāya dhyeyāya paramātmane / naranārāyaṇākhyāya śiṣiviṣṭāya viṣṇave // narp_1,62.55 // ṛtadhāmne vidhāmne ca suparṇāya svarociṣe / ṛbhave suvratākhyāya sudhāmne cājitāya ca // narp_1,62.56 // viśvarūpāya viśvāya sṛṣṭisthityantakāriṇe / yajñāya yajñabhokte ca sthaviṣṭhāyāṇave 'rthine // narp_1,62.57 // ādityasomanetrāya sahaojobalāya ca / ījyāya sākṣiṇe 'jāyabahuśīrṣāṅghribāhave // narp_1,62.58 // śrīśāya śrīnivāsāya bhaktavaśyāya śārṅgiṇe / aṣṭaprakṛtyadhīśāya brahmaṇe 'nantasaktaye // narp_1,62.59 // bṛhadāraṇyavedyāya hṛṣīkeśāya vedhase / puṇḍarīkanibhākṣāya kṣetrajñāya vibhāsine // narp_1,62.60 // govindāya jagatkartre jagannāthāya yogine / satyāya satyasaṃdhāya vaikuṇṭhāyācyutāya ca // narp_1,62.61 // adhokṣajāya dharmāya vāmanāya tridhātave / ghṛtārciṣe viṣṇave te 'nantāya kapilāyaya ca // narp_1,62.62 // viriñcaye trikakude ṛgyajuḥsāmarūpiṇe / ekaśṛṅgāya ca śuciśravase śāstrayonaye // narp_1,62.63 // vṛṣākapaya ṛddhāya prabhave viśvakarmaṇe / bhūrbhuvuḥsvaḥsvarūpāya daityaghne nirguṇāya ca // narp_1,62.64 // nirañjanāya nityāya hyavyayāyākṣarāya ca / namaste pāhi māmīśa śaraṇāgatavatsala // narp_1,62.65 // iti stutaḥ sa bhagavāñcchaṅkhacakragadādharaḥ / āraṇeyamuvācedaṃ bhṛśaṃ praṇatavatsalaḥ // narp_1,62.66 // śrībhagavānuvāca vyāsaputra mahābhāga prīto 'smi tava suvrata / vidyāmāpnuhi bhaktiṃ ca jñānī tvaṃ mama rūpadhṛk // narp_1,62.67 // yadrūpaṃ mama dṛṣṭaṃ prāk śvetadvīpe tvayā dvija / so 'hamevāvatārārthaṃ sthito viśvaṃbharātmakaḥ // narp_1,62.68 // siddho 'si tvaṃ mahābhāga mokṣadharmānunucintayā / varalokānyathā vāyuryathā ravaṃ savitā tathā // narp_1,62.69 // nityamuktasvarūpastvaṃ pūjyamānaḥ surairnaraiḥ / bhaktirhi durlabhā loke mayi sarvaparāyaṇe // narp_1,62.70 // tāṃ labdhvā nāparaṃ kiñcillabdhavyamavaśiṣyate / ākalpāntaḥ tapaḥ saṃsthau naranārāyaṇāvṛṣī // narp_1,62.71 // tayornideśato vyāso janaka stava suvrataḥ / kartā bhāgavataṃ śāstraṃ tadadhīṣva bhuvaṃ vraja // narp_1,62.72 // sa tapyati tapastvadya parvate gandhamādane / tvadviyogena khinnātmā taṃ prasādaya matpriyam // narp_1,62.73 // evamuktaḥ śuko vipra namaskṛtya caturbhujam / yathāgataṃ nivṛtto 'sau piturantikamāgamat // narp_1,62.74 // atha taṃ svantike dṛṣṭvā pārāśaryyaḥ pratāpavān / putraṃ prāpya prahṛṣṭātmā tapaso nivavarta ha // narp_1,62.75 // nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / āraṇeyasamāyuktaḥ svāśramaṃ samupāgamat // narp_1,62.76 // nārāyaṇaniyogāttu tvanmukhena munīśvara / cakāra saṃhitāṃ divyāṃ nānākhyānasamanvitām // narp_1,62.77 // vedatulyāṃ bhāgavatīṃ haribhaktivivarddhinīm / nivṛttinirataṃ putraṃ śukamadhyāpayañca tām // narp_1,62.78 // ātmārāmo 'pi bhagavānpārāśaryātmajaḥ śukaḥ / adhītavānsaṃhitāṃ vai nityaṃ viṣṇujanapriyām // narp_1,62.79 // evamete samākhyātā mokṣadharmāstavānadha / paṭhatāṃ śṛṇvatāṃ cāpi haribhaktivivarddhanāḥ // narp_1,62.80 // iti śrībṛhannāradīyapurāṇe pūrvabhāge dvitīyapāde bṛhadupākhyāne mokṣadharṃmanirūpaṇaṃ nāma dviṣaṣṭitamo 'dhyāyaḥ samāptaścāyaṃ dvitīyaḥ pādaḥ / śaunaka uvāca sūta sādho ciraṃ jīva sarvaśāstraviśāradaḥ / yattvayā pāyitā vidvanvayaṃ kṛṣṇakathāmṛtam // narp_1,63.1 // śrutvā tu mokṣadharmānvai nārado bhagavatpriyaḥ / sanandanamukhodgītānkiṃ papracchaṃ tataḥ param // narp_1,63.2 // mānasā brahmaṇaḥ putrāḥ sanakādyā munīśvarāḥ / caranti lokānantasiddhā lokoddharaṇatatparāḥ // narp_1,63.3 // nārado 'pi mahābhāga nityaṃ kṛṣṇaparāyaṇaḥ / teṣāṃ samāgame bhadrā kā kathā lokapāvanī // narp_1,63.4 // sūta uvāca sādhu pṛṣṭaṃ mahābhāga tvayā lokopakāriṇā / kathayiṣyāmi tatsarvaṃ yatpṛṣṭa nāradarṣiṇā // narp_1,63.5 // śrutvā sanandanaproktānmokṣadharmānsanātanān / nārado bhārgavaśreṣṭha punaḥ papraccha tānmunīn // narp_1,63.6 // nārada uvāca sarvadeveśvaro viṣṇurvede tantre ca kīrtitaḥ / samārādhyaḥ sa evātra sarvaiḥ sarvārthakāṅkṣibhiḥ // narp_1,63.7 // kairmantrairbhagavānviṣṇuḥ samārādhyo munīśvarāḥ / ke devāḥ pūjanīyāśca viṣṇupādaparāyaṇaiḥ // narp_1,63.8 // tantraṃ bhāgavataṃ viprā guruśiṣyaprayojakam / dīkṣaṇaṃ prātarādyaṃ ca kṛtyaṃ syādyattaducyatām // narp_1,63.9 // yairmāsaiḥ karmabhiryairvā japyairhemādibhistathā / prīyeta paramātmā vai tadbrūta mama mānadāḥ // narp_1,63.10 // sūta uvāca etacchrutvā vacastasya nāradasya mahātmanaḥ / sanatkumāro bhagavānuvācārkasamadyutiḥ // narp_1,63.11 // sanatkumāra uvāca śṛṇu nārada vakṣyāmi tantraṃ bhāgavataṃ tava / yajjñātvāmalayā bhaktyā sādhayedviṣṇumavyayam // narp_1,63.12 // tripadārthaṃ catuṣpādaṃ mahātantraṃ pracakṣate / bhogamokṣakriyācaryāhvayā pādāḥ prakīrtitāḥ // narp_1,63.13 // pādārthāstu paśupatiḥ paśupāśāstraya eva hi / patistatra śivohyeko jīvāstu paśavaḥ smṛtāḥ // narp_1,63.14 // yāvanmohādisaṃyogāḥ svarūpābodhalakṣaṇāḥ / tāvatpaśutvameteṣāṃ dvaitavatpaśya nārada // narp_1,63.15 // pāśāḥ pañcavidhāstveṣāṃ pratyekaṃ teṣu lakṣaṇam / paśavastrividhāścāpi vijñātāḥ kalasaṃjñikāḥ // narp_1,63.16 // talapākalasaṃjñaśca sakalaśceti nāmataḥ / tatrādyo malasaṃyukto malakarmayutaḥ paraḥ // narp_1,63.17 // malamāyākarmayutastṛtīyaḥ parikīrtitaḥ / ādyastu dvividhastatra samāsakaluṣastathā // narp_1,63.18 // asamāsamalaśceti dvitīyo 'pi punastathā / pakvāpakvamalenaiva dvividhaḥ parikīrtitaḥ // narp_1,63.19 // śuddhe 'dhvani gatāvetau vijñānapralayākalau / kalāditattvaniyataḥ sakalaḥ paryaṭatyayam // narp_1,63.20 // karmānugaśarīreṣu tattadbhuvanageṣu ca / pāśāḥ pañca tathā tatra prathamau malakarmajau // narp_1,63.21 // māyeyaśca tirodhānaśaktijo bindujaḥ paraḥ / eko 'pyanekaśaktirdṛkkriyācchādanakomalaḥ // narp_1,63.22 // tuṣakañcukavaddehanimittaṃ cātmanāmiha / dharmādharmātmakaṃ karma vicitraphalabhogadam // narp_1,63.23 // pravāhanityaṃ tadbījāṅkuranyāyena saṃsthitam / ityetau prathamau cātha māyeyādyān śṛṇudvija // narp_1,63.24 // sañcidānandavibhavaḥ paramātmā sanātanaḥ / patirjayati sarveṣāmeko bījaṃ vibhuḥ param // narp_1,63.25 // manasyati na codeti nivṛttiṃ ca prayacchati / varvarti dṛkkriyārūpaṃ tattejaḥ śāṃbhavaṃ param // narp_1,63.26 // śakto mayā harau bhukto paśugaṇasya hi / tacchaktimādyāmekāntāṃ vidrūpākhyāṃ vadanti hi // narp_1,63.27 // tayā cojjṛṃbhito bindurdikkriyātmā śivābhidhaḥ / aśeṣatattvajātasya kāraṇaṃ vibhuravyayam // narp_1,63.28 // asminnilīnā nikhilā icchāyāḥ śaktayaḥ svakam / kṛtyaṃ kurvanti tenedaṃ sarvānugrāhakaṃ mune // narp_1,63.29 // cijjaḍānugrahārthāya yasya viśvaṃ sisṛkṣataḥ / ādyonmeṣo 'sya nādātmā śāntyādibhuvanātmakaḥ // narp_1,63.30 // tacchaktitattvaṃ viprendra proktaṃ sāvayavaṃ param / tato jñānakriyāśaktyostathotkarṣāpakarṣayoḥ // narp_1,63.31 // prasaraścāpyabhāvena tattvaṃ caitatsadāśivam / dṛkśaktiryatra nyagbhūtā kriyāśaktirviśiṣyate // narp_1,63.32 // īśvarākhyaṃ tu tattattvaṃ proktaṃ sarvārthakartṛkam / yatra kriyā hi nyagbhūtā jñānākhyodrekamaśnute // narp_1,63.33 // tattattvaṃ caiva vidyākhyaṃ jñānarūpaṃ prakāśakam / nādo binduśca sakalaḥ sadākhyaṃ tattvamāśritau // narp_1,63.34 // vidyeśāḥ punaraiśaṃ tu mantrā vidyābhidhaṃ punaḥ / imāni caiva tattvāni śuddhādhveti prakīrtitam // narp_1,63.35 // sākṣānnimittamīśo 'tretyupādānasabindurāṭ / pañcānāṃ kālarāhityākramo nāstīti niścitam // narp_1,63.36 // vyāpāravasato hyeṣāṃ vihitā khalu kalpanā / tattvaṃ vastuta ekaṃ tu śivākhyaṃ citraśaktikam // narp_1,63.37 // śaktaṃ yāṃ vṛttibhedāttuvihitāḥ khalu kalpanāḥ / cijjaḍānugrahārthāya kṛtvā rūpāṇi vai prabhuḥ // narp_1,63.38 // anādimalaruddhānāṃ kurute 'nugrahaṃ citām / muktiṃ ca viśveṣāṃ svavyāpāre samarthetām // narp_1,63.39 // vidhatte jaḍavargasya sarvānugrāhakaḥ śivaḥ / śivasāmānyarūpo hi mokṣastu cidanugrahaḥ // narp_1,63.40 // so 'nāditvātkarmaṇo hi tattadbhogaṃ vinā bhavet / tenānugrāhakaḥ śambhustadbhuktyai prabhurvyayaḥ // narp_1,63.41 // kurute sūkṣmakaraṇabhuvanotpattimañjasā / karttopādānakaraṇairvinā kārye na dṛśyate // narp_1,63.42 // śaktayaḥ karaṇaṃ cātra māyopādānamiṣyate / nityaikā ca śivā śaktyā hyanādinidhanā satī // narp_1,63.43 // sādhāraṇī narāṇāṃ vai bhuvanānāṃ ca kāraṇam / svabhāvānmohajananī svacitājanakarmabhiḥ // narp_1,63.44 // viśvī sūkṣmā parā māyā vikṛtaiḥ parattu sā / karmāṇyāvekṣya vidyeśo māyāṃ vikṣobhya śaktibhiḥ // narp_1,63.45 // vidhatte jīvabhogārthaṃ vapūṃṣi karaṇāni ca / sṛjatyādo kālatattvaṃ nānāśaktimayī ca sā // narp_1,63.46 // bhāvi bhūtaṃ mavañcedaṃ jagatkalayate layam / sūte hyanantaraṃ māyā śaktiṃ niyamanātmikām // narp_1,63.47 // sarvaṃ niyamayatyeṣā teneyaṃ niyatiḥ smṛtā / anantaraṃ ca sā māyā nityā viśvavimohinī // narp_1,63.48 // anādinidhanā tattvaṃ kalākhyaṃ janayatyapi / ekatastu nṛṇāṃ yena kalayitvā malaṃ tataḥ // narp_1,63.49 // kartṛśaktiṃ vyañjayati tenedaṃ tu kalābhidham / kālena ca niyatyopasargatāṃ samupetayā // narp_1,63.50 // vyāpāraṃ vidadhātyeṣā bhūparyantaṃ svakīyakam / pradarśanātha vai puṃso viṣayāṇāṃ ca sā punaḥ // narp_1,63.51 // prakāśarūpaṃ vidyākhyaṃ tattvaṃ sūte kalaiva hi / vidyā tvāvaraṇaṃ bhitvā jñānaśakteḥ svakarmaṇā // narp_1,63.52 // viṣayāndarśayatyeṣātmanāṃśākāraṇaṃ hyataḥ / karoti bhogyaṃ yānāsau karaṇena pareṇa vai // narp_1,63.53 // udbuddhaśaktiḥ puruṣaḥ pracodya mahadādikān / bhogye bhogaṃ ca bhoktāraṃ tatparaṃ karaṇaṃ tu sā // narp_1,63.54 // bhogyesya bhogyatirmāsāñcidvyaktirbhoga ucyate / sukhādirūpo viṣayākārā buddhiḥ samāsataḥ // narp_1,63.55 // bhogyaṃ bhoktuśca svenaiva vidyākhyaṃ karaṇaṃ tu tat / yadyarkavatprakāśā dhīḥ karmatvāñca tathāpi hi // narp_1,63.56 // karaṇāntarasāpekṣā śaktā grāhayituṃ ca tam / saṃbandhātkāraṇādyaistadbhogautsukyena codanāt // narp_1,63.57 // tañcaṣṭāphalayogāñca saṃsiddhā kartṛtāsya tu / akartṛtvābhyupagame bhoktṛtvākhyā vṛthāsya tu // narp_1,63.58 // kiṃ ca pradhānacaritaṃ vyarthaṃ sarvaṃ bhavettataḥ / kartṛtvarahite puṃsi karaṇādyaprayojake // narp_1,63.59 // bhogasyāsaṃbhavastasmātsa evātra pravartakaḥ / karaṇādiprayoktṛātvaṃ vidyayaivāsya saṃmatam // narp_1,63.60 // anantaraṃ kalārāgaṃ sūte bhidyaṅgarūpakam / yena bhogyāya janitā bhidyaṅge puruṣe punaḥ // narp_1,63.61 // kriyāpravṛttirbhavati tenedaṃ rāgasaṃjñikam / ebhistattvaiśca bhoktṛtvadaśāyāṃ kalito yadā // narp_1,63.62 // nityastadāyamātmā tu labhate puruṣābhidhām / kalaiva praścādavyaktaṃ sūte bhogyāya cāsya tu // narp_1,63.63 // saptagranthividhānasya yattadgauṇasyakāraṇam / guṇānāmavibhāgo 'tra hyādhāre kṣmādibhāgavat // narp_1,63.64 // ādhāro 'pi ca yasteṣāṃ tadavyaktaṃ ca gīyate / traya eva guṇā hyaṣāmavyaktādeva saṃbhavaḥ // narp_1,63.65 // sattvaṃ rajastamaḥprakhyā vyāpāraniyamātmikā / guṇato dhīśca viṣayādhyavasāyasvarūpiṇī // narp_1,63.66 // guṇatastrividhā sāpi proktā karmānusārataḥ / mahattattavādahṝṅkāro jātaḥ saṃraṃbhavṛttimān // narp_1,63.67 // saṃbhodādasya viṣayaḥ prāpnoti vyavahāryatām / sattvā dviguṇabhedena sa punastrividho bhavet // narp_1,63.68 // taijaso rājasaścaiva tāmasaśceti nāmataḥ / tatra taijasato jñānendriyāṇi manasā saha // narp_1,63.69 // prakāśānva yatastasmādvodhakāni bhavanti hi / rājasāñca kriyāhetostathā karmendriyāṇi tu // narp_1,63.70 // tāmasāñcaiva jāyante tanmātrā bhūtayonayaḥ / icchārūpaṃ ca saṃkalpavyāpāraṃ tatra vai manaḥ // narp_1,63.71 // dvidhādhikāri tañcittaṃ bhoktṛbhogopapādakam / bahiḥ karaṇabhāvena svocitena yataḥ sadā // narp_1,63.72 // indriyāṇāñca sāmarthyaṃ saṃkalpenātmavṛttinā / karotyantaḥsthitaṃ bhūyastato 'ntaḥ karaṇaṃ manaḥ // narp_1,63.73 // mano 'hṝṅkārabuddhyākhyamastyantaḥ kāraṇaṃ tridhā / icchāsaṃraṃbhabodhākhyā vṛttayaḥ kramato 'sya tu // narp_1,63.74 // jñānendriyāṇi śrotraṃ tvak cakṣurjihvā ca nāsikā / grāhyāśca viṣayā hyeṣāṃ jñeyāḥ śabdādayo mune // narp_1,63.75 // śabdasparśarūparasagandhāḥ śabdādayo matāḥ / vākpāṇipādapāyūpasthāstu karmendriyāṇyapi // narp_1,63.76 // vacanādānagamanotsargānandeṣu karmasu / karaṇāni ca siddhinā na kṛtiḥ karaṇairvinā // narp_1,63.77 // daśadhā karaṇaiśceṣṭāṃ kāryamāviśya kāryate / ceṣṭante kāryamālaṃbya vibhutvātkaraṇāni tu // narp_1,63.78 // tanmātrāṇi tu khavāyustejo 'mbhaḥ kṣmeti pañca vai / tebhyo bhūtānyekaguṇānyākhyātāni bhavanti hi // narp_1,63.79 // iti pañcasu śabdo 'yaṃ sparśo bhūtacatuṣṭaye / rūpaṃ triṣu rasaścaiva dvayorgandhaḥ kṣitau tathā // narp_1,63.80 // kāryāṇyeṣāṃ krameṇaivāvakāśo vyūhakalpanam / pākaśca saṃgrahaścaiva dhāraṇaṃ ceti kathyate // narp_1,63.81 // āśītoṣṇau mahā vādyau śītoṣṇau vāritejasoḥ / bhāsvadagnau jale śuklaṃ kṣitau śuklādyanekadhā // narp_1,63.82 // rūpaṃ triṣu rasoṃ'bhaḥ su madhuraḥ ṣaḍidhaḥ kṣitau / gandhaḥ kṣitāvasurabhiḥ surabhiśca prakīrtitaḥ // narp_1,63.83 // tanmātraṃ tadbhūtaguṇaṃ karaṇaṃ poṣaṇaṃ tathā / bhūtasya tu viśeṣo 'yaṃ viśeṣarahitaṃ tu tat // narp_1,63.84 // imāni pañcabhūtāni saṃniviṣṭāni sarvataḥ / pañcabhūtātmakaṃ sarvaṃ jagatsthāvarajaṅgamam // narp_1,63.85 // śarīrasaṃniviṣṭatvameṣāṃ tāvannirūpyate / dehe 'sthimāṃsakeśatvaṅnakhadantāśca pārthivāḥ // narp_1,63.86 // mūtraraktakaphasvedaśukrādiṣu jalasthitiḥ / hṛdi paṅktau dṛśoḥ pitte tejastaddharmadarśanāt // narp_1,63.87 // prāṇādivṛttibhedena vāyuścaivātra saṃsthitaḥ / viyatsarvāsu nāḍīṣu garbhavṛtyanuṣaṅgataḥ // narp_1,63.88 // prayoktyādimahīprāntametadaṇḍārthasādhanam / pratyātmaniyataṃ bhogabhedato vyavasīyate // narp_1,63.89 // tattvānyevaṃ kalādyāni pratipuṃniyatāni hi / deheṣu karmavaśataḥ sarveṣu vicaranti hi // narp_1,63.90 // māyeyaścaiva pāśo 'yaṃ yenāvṛtamidaṃ jagat / aśuddhādhvāmato hyeṣa dharaṇyādikalāvadhiḥ // narp_1,63.91 // tatra bhūmaṇḍalastho 'sau sthāvaro jaṅgamātmakaḥ / sthāvarā girivṛkṣādyā jaṅgamastrividhaḥ punaḥ // narp_1,63.92 // svedajāścāṇḍajāścaiva tathaiva ca jarāyujāḥ / carācareṣu lakṣāṇāṃ caturāśītiyonayaḥ // narp_1,63.93 // bhramamāṇasteṣu jīvaḥ kadācinmānuṣaṃ vapuḥ / prāpnoti karmavaśataḥ paraṃ sarvārthasādhakam // narp_1,63.94 // tatrāpi bhārate khaṇḍe brāhmaṇādikuleṣu ca / mahāpuṇyavaśenaiva janirbhavati durlabhā // narp_1,63.95 // janiśca puṃstriyoryogaḥ śukraśoṇitayogataḥ / bindurekaḥ praviśati yadā garbhe dvayātmakaḥ // narp_1,63.96 // tadā rajo 'dhike nārī bhavedreto 'dhike pumān / malakarmādipāśena kaścidātmā niyantritaḥ // narp_1,63.97 // jīvabhāvaṃ tadā tasminsakalaḥ pratipadyate / atha tatrāhṛtairmātrā pānānnādyaiśca poṣitaḥ // narp_1,63.98 // pakṣamāsādikālena vardhate vapuratra hi / duḥkhādyaḥ pīḍitaścaivācchannadeho jarāyuṇā // narp_1,63.99 // evaṃ tatra sthito garbhe prāgjanmotthaṃ śubhāśubham / smaraṃstiṣṭati duḥkhātmāpīḍyamāno muhurmuhuḥ // narp_1,63.100 // kālakrameṇa bālo 'sau mātaraṃ pīḍayannapi / saṃpīḍito niḥsarati yoniyantrādavāṅmukhaḥ // narp_1,63.101 // kṣaṇaṃ tiṣṭati niśceṣṭastato roditumicchati / tataḥ krameṇa sa śiśurvardhamāno dinedine // narp_1,63.102 // bālapaugaṇḍabhedena yuvatvaṃ pratipadyate / evaṃ krameṇa loke 'smindehināṃ dehasaṃbhavaḥ // narp_1,63.103 // mānuṣaṃ durlabhaṃ prāpya sarvalokopakārakam / yastārayati nātmānaṃ tasmātpāpataro 'tra kaḥ // narp_1,63.104 // āhāraścaiva nidrā ca bhayaṃ maithunameva ca / paśvādīnāṃ ca sarveṣāṃ ca sarveṣāṃ sādhāraṇamitīritam // narp_1,63.105 // caturṣvevānurakto yaḥ sa mūrkho hyātmadhātakaḥ / manuṣyāṇāmayaṃ dharmaḥ ravabandhacchedanātmakaḥ // narp_1,63.106 // pāśabandhanavicchedo dīkṣayaiva prajāyate / ato bandhanavicchittyai mantradīkṣāṃ samācaret // narp_1,63.107 // dīkṣājñānākhyayā śaktyā hyapadhvaṃsitabandhanaḥ / śuddhātmatattvanāmāsau nirvāṇapadamaśnute // narp_1,63.108 // svaśaktyātmikayā dṛṣṭyā śivaṃ dhyāyati paśyati / yajate śivaṃ mantraiśca ravapareṣāṃ hitāya saḥ // narp_1,63.109 // śivārkaśaktidīdhityā samarthīkṛtacidṛśā / śivaśaktyādibhiḥ sārddhaṃ paśyatyātmagatāvṛttiḥ // narp_1,63.110 // antaḥkaraṇavṛttiryā bodhākhyā sā maheśvaram / na prakāśayituṃ śaktā pāśatvānnigaḍādivat // narp_1,63.111 // dīkṣaiva paramo hetuḥ pāśavicchedane punaḥ / ataḥ śāstroktavidhinā matradīkṣāṃ samācaret // narp_1,63.112 // dīkṣitastantravidhinā svavarṇācāratatparaḥ / anuṣṭānaṃ prakurvīta nityanamittikātmakam // narp_1,63.113 // nijavarṇāśramācārānmanasāpi na laṅghayet / yo yasminnāśrame tiṣṭandīkṣāṃ prāpnoti mānavaḥ // narp_1,63.114 // sa tasminnāśrame tiṣṭhettaddharmānanupālayet / kṛtānyapi na karmāṇi bandhanāya bhavanti hi // narp_1,63.115 // ekaṃ tu phaladaṃ karma mantrānuṣṭhānasaṃbhavam / dīkṣito 'bhilaṣedbhogānyadyallokagatānasau // narp_1,63.116 // mantrārādhanasāmarthyāttadbhuktvā mokṣamaśnute / nityaṃ naimittikaṃ dīkṣāṃ prāpya yo nācarennaraḥ // narp_1,63.117 // kañcitkālaṃ piśācatvaṃ prāpyānte mokṣamaśnute / tasmāttu dīkṣitaḥ kuryyānnityanaimittikādikam // narp_1,63.118 // anuṣṭhānaṃ ca tenāsya dīkṣāṃ prāpyānumīyate / nityanaimittikācāra pālakasya narasya tu // narp_1,63.119 // dīkṣāvaikalyavirahātsadyo muktistu jāyate / tatrāpi gurubhaktasya gatirbhavati nānyathā // narp_1,63.120 // dīkṣayā gurumūrtisthaḥ sarvānugrāhakaḥ śivaḥ / dṛṣṭādyarthatayā yasya gurubhaktistu kṛtrimā // narp_1,63.121 // kṛte 'pi viphalaṃ tasya prāyaścittaṃ pade pade / kāyena manasā vācā gurubhaktiparasya ca // narp_1,63.122 // prāyaścittaṃ bhavennaiva siddhistasya pade pade / gurubhaktiyute śiṣye sarvasvavinivedake // narp_1,63.123 // mithyāprayuktamantrastu prāyāścittī bhavedguruḥ // narp_1,63.124 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde triṣaṣṭitamo 'dhyāyaḥ sanatkumāra uvāca atha jīvasya pāśaughacchedanāyeṣṭasiddhidam / dīkṣāvidhiṃ pravakṣyāmi mantrasāmarthyadāyakam // narp_1,64.1 // divyaṃ bhāvaṃ yato dadyātkṣiṇuyā dduritāni ca / ato dīkṣeti sā proktā sarvāgamaviśāradaiḥ // narp_1,64.2 // mananaṃ sarvaveditvaṃ trāṇaṃ saṃkhāryanugrahaḥ / mananātrāṇadharmattvānmantra ityabhidhīyate // narp_1,64.3 // strīpuṃnapuṃsakātmānaste mantrāstu tridhā matāḥ / strīmantrāstu dviṭhāntāḥ syuḥ puṃmantrā huṃphaḍantakāḥ // narp_1,64.4 // klībāścaiva narmo 'tāḥ smurmantrāṇāṃ jātayaḥ smṛtāḥ / pundaivatāstu mantrā syurvidyāḥ strīdaivatā matāḥ // narp_1,64.5 // ṣaṭ kramasu praśastāste manavastrividhāḥ punaḥ / tārāntyarephaḥ svāhāstu tatrāgneyāḥ samīritāḥ // narp_1,64.6 // saumyāstu bhṛgupīyūṣabījaḍhyāḥ kathitā mune / agnīṣomātmakā hyevaṃ mantrā jñeyā manīṣibhiḥ // narp_1,64.7 // bodhamāyānti cāgneyāḥ śvasane piṅgalāśrite / saumayāścaiva prabudhyante vāme vahati māruteḥ // narp_1,64.8 // sarve mantrāḥ prabudhyante vāyau nāḍidvayāśrite / svāpakāle tu mantrasya japo 'narthaphalapradaḥ // narp_1,64.9 // pratyekaṃ mantramuñcārya nāvyānāṃ tānsamuñcaret / anulobhe binduyuktānvilobhe sargasaṃyutān // narp_1,64.10 // japto yadi sa vai devaṃ prabuddhaḥ kṣiprasiddhidaḥ / anayā mālayā japto duṣṭamantro 'pi siddhyati // narp_1,64.11 // krūre karmāṇi cāgneyāḥ saumyāḥ saumya phalapradāḥ / śāntajñānetiraudreyaśāntijāti samanvitaḥ // narp_1,64.12 // śānto 'pi raudratāmeti huṃphaṭīpallavayojanāt / chinnādidoṣayuktāste naiva rakṣanti sādhakam // narp_1,64.13 // chinno ruddhaḥ śaktihīnastataścaiva parāṅmukhaḥ / karmahīno netrahīnaḥ kīlitaḥ staṃbhitastathā // narp_1,64.14 // dagdhaḥ srastaśca bhītaśca malinaśca tiraskṛtaḥ / bheditaśca suṣuptaśca madonmattaśca mūrcchitaḥ // narp_1,64.15 // hatavīryo bhrāntasaṃjñaḥ pradhvasto bālakastathā / kumāro 'tha yuvā prauḍho vṛddho nistriṃśakastathā // narp_1,64.16 // nirbījaḥ sidvihīnaśca mandaḥ kūṭo niraṃśakaḥ / sattvahīnaḥ kekaraśca bījahīnaśca dhṛmitaḥ // narp_1,64.17 // āliṅgito mohitaśca kṣudhārtaścātidīptakaḥ / aṅgahīno 'tikruddhaścātikrūre vrīḍitastathā // narp_1,64.18 // praśāntamānasaḥ sthānabhraṣṭaśca vikalastathā / ativṛddho 'tiniḥsnehaḥ pīḍitaśca tathā punaḥ // narp_1,64.19 // doṣā hyete samākhyātā vakṣyāmyeṣāṃ ca lakṣaṇam / saṃyuktaṃ vā viyuktaṃ vā tridhā vā svarasaṃyutam // narp_1,64.20 // manoryasyādimadhyanti vahnibījaṃ tathocyate / caturddhā pañcadhā vāpi sa mantraśchinnasaṃjñakaḥ // narp_1,64.21 // manoryasyādimadhyānte bhūbījadvayamucyate / sa tu ruddho manujñeyo hyatiklaśena siddhidaḥ // narp_1,64.22 // tāravarmatrayā lakṣmīrevaṃ hīnastu yo manuḥ / śaktihīnaḥ sa vijñeyaścirakālaphavapradhaḥ // narp_1,64.23 // kāmabījaṃ mukhe māyāhyante caivāṅkuśaṃ tathā / asau parāṅmukho jñeyo bhajatāṃ cirasiddhidaḥ // narp_1,64.24 // ādimadhyāvasāneṣu sakāro dṛśyate yadi / sa mantro badhiraḥ proktaḥ kaṣṭenālpaphalapradaḥ // narp_1,64.25 // pañcārṇo yadi repharkabinduvarjitavigrahaḥ / netrahīnastu vijñeyaḥ kleśenāpi na siddhidaḥ // narp_1,64.26 // ādimadhyāvasāneṣu haṃsaḥ prāsādavāgbhavau / haṃseṃdurvā sakāro vā phakāro varma vā puna // narp_1,64.27 // māprā namāmi ca padaṃ nāsti yasminsa kīlitaḥ / evaṃ madhye dvayaṃ mūrghni yasminnasralakārakau // narp_1,64.28 // na vidyete sa mantrastu staṃbhitaḥ siddhirodhakṛt / agniḥ pavanasaṃyukto manoryasya tu mūrddhani // narp_1,64.29 // sa sārṇo dṛśyate yastu sa mantro dagdhasaṃjñakaḥ / asraṃ dvābhyāṃ tribhiḥ ṣaḍbhiraṣṭābhirdṛśyate 'kṣareḥ // narp_1,64.30 // trastaḥ sa mantro vijñeyo mukhe tāravivarjitaḥ / hakāraḥ śaktirathavā bhīto mantraḥ sa eva hi // narp_1,64.31 // manoryasyādimadhyānte syānmakāracatuṣṭayam / malinastu sa vijñeyo hyatikleśena siddhidaḥ // narp_1,64.32 // dārṇo yasya manormadhye mūrdhni krodhayugaṃ tathā / asraṃ cāsti sa mantrastu tiraskṛta udīritaḥ // narp_1,64.33 // myodvayaṃ hṛdayaṃ śīrṣe vaṣaḍvauṣaṭkamadhyamaḥ / yasya syādbhedito mantrastyājyaḥ kliṣṭaphalapradaḥ // narp_1,64.34 // tryakṣaro haṃsahīno yaḥ suṣuptaḥ kīrtitastu saḥ / vidyā vāpyathavā mantro bhavetsaptadaśākṣaraḥ // narp_1,64.35 // ṣaṭkārapañcakādiryo madonmattastu sa smṛtaḥ / yasya madhye sthitaṃ cāsraṃ sa mantro mūrcchitaḥ smṛtaḥ // narp_1,64.36 // virāmasthānagaṃ cāsraṃ hatavīryaḥ sa ucyate / mantrasyādau ca madhye ca mūrdhni cāsracatuṣṭayam // narp_1,64.37 // jñātavyo bhrānta ityeṣa yaḥ syādaṣṭā daśākṣaraḥ / punarviśativarṇo vā yo mantraḥ smarasaṃyutaḥ // narp_1,64.38 // hṛllekhākuṃśabījāḍhyaḥ pradhvastaḥ sa kathyate / saptārṇo bālamantrastu kumāro vasuvarṇavān // narp_1,64.39 // ṣoḍaśārṇo yuvā prauḍhaścatvāriṃśativarṇakaḥ / triṃśadvarṇaścatuḥṣaṣṭivarṇaścāpi śatākṣaraḥ // narp_1,64.40 // catuḥśatākṣaro mantro vṛddha ityabhidhīyate / navārṇastārasaṃyukto mantro nistriṃśa ucyate // narp_1,64.41 // yasyānte hṛdayaṃ proktaṃ śiromantro 'tha madhyagaḥ / śikhā varma ca yasyānte netramasraṃ ca dṛśyate // narp_1,64.42 // śiva śaktyārṇahīno vā nirbījaḥ sa manuḥ smṛtaḥ / ādyantamadhye phaṭkāraḥ ṣoḍhā yasminpradṛśyate // narp_1,64.43 // sa manuḥ siddhihīnaḥ syānmandaḥ paṅktyakṣaro manuḥ / kūṭa ekākṣaro mantraḥ sa evokto niraṃśakaḥ // narp_1,64.44 // dvivarṇaḥ sattvahīnaḥ syātkekaraścaturakṣaraḥ / ṣaḍvarṇo bījahīno vā sārddhasaptākṣaro 'pi vā // narp_1,64.45 // sārddhadvādaśavarṇo vā dhūmito rniditastu saḥ / sārddhabījatrayayuto mantro viṃśativarṇavān // narp_1,64.46 // triṃśadvarṇaścaikaviṃśadvarṇaścārliṅgitastu saḥ / yo mantro dantavarṇastu mohitaḥ sa tu kīrtitaḥ // narp_1,64.47 // caturviśativarṇo vā saptaviṃśativarṇavān / kṣudhārtaḥ sa tu vijñeyo mantrasiddhivivarjitaḥ // narp_1,64.48 // ekādaśākṣaro vāpi pañcaviṃśativarṇakaḥ / trayorviṃśativarṇo vā sa manurdṛptasaṃjñakaḥ // narp_1,64.49 // ṣaḍviṃśatyakṣaro vāpi ṣaṭtriṃśadvarṇaṅko 'pi vā / ekona triṃśadarṇo vā mantro hīnāṅgakaḥ smṛtaḥ // narp_1,64.50 // aṣṭāviṃśativarṇo vā tathaikatriṃśadarṇakaḥ / atikrūraḥ sa vijñeyo 'khilakarmasu garhitaḥ // narp_1,64.51 // catvāriṃśatsamārabhya triṣaṣṭyantastu yo manuḥ / vrīḍitaḥ sa tu vijñeyaḥ sarvakarmasu na kṣamaḥ // narp_1,64.52 // pañcaṣaṣṭyakṣarā mantrā jñeyā vai śāntamānasāḥ / pañcaṣaṣaaṭyarṇamārabhya navanandākṣarāvadhi // narp_1,64.53 // ye mantrāste tu vijñeyāḥ sthānabhraṣṭā munīśvara / trayodaśārṇā ye mantrāstithyarṇāśca tathā punaḥ // narp_1,64.54 // vikasāsteṃ samākhyātāḥ sarvatantraviśāradaiḥ / śataṃ sārddhaśataṃ vāpi śatadvayamathāpi vā // narp_1,64.55 // dvinavatyekahīno vā śatatrayamathāpi vā / ye mantrā varṇasaṃkhyākā niḥsnehāste prakīrtitāḥ // narp_1,64.56 // catuḥśataṃ samārabhya sahasrārṇāvadhi dvija / ativṛddhāḥ prayogeṣu śithilāste samīritāḥ // narp_1,64.57 // sahasravarṇadadhikā mantrāste pīḍitāhvayāḥ / tadvarddhvaṃ caiva ye mantrāḥ stotrarūpāstu te smṛtāḥ // narp_1,64.58 // evaṃ vidhāḥ samākhyātā manavo doṣa saṃyutāḥ / doṣānetānavijñāya mantrānetāñjapanti ye // narp_1,64.59 // siddhirna jāyate teṣāṃ kalpakoṭiśatairapi / chinnādidoṣaduṣṭānāṃ mantrāṇāṃ sādhanaṃ bruve // narp_1,64.60 // yonimudrāsane sthitvā prajapedyaḥ samāhitaḥ / yaṃ kañcidapi vā mantraṃ tasya syuḥ sarvasiddhayaḥ // narp_1,64.61 // savyapāṣṇi gude sthāpya dakṣiṇaṃ ca dhvajopari / yonimudrābandha evaṃ bhavedāsanamuttamam // narp_1,64.62 // anyo 'pyatra prakāro 'sti yonimudrānibandhane / tadagre sarahasyaṃ te kathayiṣyāmi nārada // narp_1,64.63 // pāraṃparyakramaprāpto nityānuṣṭānatatparaḥ / gurvanujñārataḥ śrīmānabhiṣekasamanvitaḥ // narp_1,64.64 // suṃdaraḥ sumukhaḥ śāntaḥ kulīnaḥ sulabho vaśī / mantratantrārthatattvajño nigrahānugrahakṣamaḥ // narp_1,64.65 // nirapekṣo munirdānto hitavādī vicakṣaṇaḥ / tattvaniṣkāsane dakṣo vinayī ca suveṣavān // narp_1,64.66 // āśramī dhyānanirataḥ saṃśayacchitsuvuddhimān / nityānuṣṭānasaṃyuktastvācāryaḥ parikīrtitaḥ // narp_1,64.67 // śānto vinītaḥ śuddhātmā sarvalakṣaṇasaṃyutaḥ / śamādisādhanopetaḥ śraddhāvān susthirāśayaḥ // narp_1,64.68 // śuddhadeho 'nnapānadyairddhārmikaḥ śuddhamānasaḥ / dṛḍhavratasamācāraḥ kṛtajñaḥ pāpabhīrukaḥ // narp_1,64.69 // gurudhyānastutikathāsevanāsaktamānasaḥ / evaṃvidho bhavecchiṣyastvanyathā guruduḥkhadaḥ // narp_1,64.70 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde catuḥṣaṣṭitamo 'dhyāyaḥ sanatkumāra uvāca parīkṣya śiṣyaṃ tu gururmantraśodhanamācaret / prākpratyagdakṣiṇodakcapañcasūtrāṇi pātayet // narp_1,65.1 // catuṣṭayaṃ catuṣkānāṃ syādevaṃ nṛpakoṣṭake / tatrādyaprathame tvādyaṃ dvitīyādye dvitīyakam // narp_1,65.2 // tṛtīyādye tṛtīyaṃ syāñca turthādye turīyakam / tattadāgneyakoṣṭeṣu tattatpañcamamakṣaram // narp_1,65.3 // vilikhya kramato dhīmānmanuṃ saṃśodhayettataḥ / nāmādyakṣaramārabhya yāvanmantrādi varṇakam // narp_1,65.4 // catuṣke yatra nāmārṇastatsyātsiddhicatuṣkakam / prādakṣiṇyāttaddvitīyaṃ sādhyākhyaṃ parikīrtitam // narp_1,65.5 // tṛtīyaṃ puṃsi siddhākhyaṃ turīyamarisaṃjñakam / dvayorvarṇāvekakoṣṭe siddhasiddheti tanmatam // narp_1,65.6 // taddvitīye tu mantrārṇe siddhasādhyaḥ prakīrtitaḥ / tṛtīye tatsusiddhaḥ syātsiddhāristañcaturthake // narp_1,65.7 // nāmārṇānyacatuṣkāttu dvitīye mantravarṇake / catuṣke cettadā pūrvaṃ yatra nāmākṣaraṃ sthitam // narp_1,65.8 // tatra tatkoṣṭamārabhya gaṇayetpūrvavatkramāt / sādhyasiddhaḥ sādhyasādhyastatsusiddhaśca tadripruḥ // narp_1,65.9 // tṛtīye ceñcatuṣke tu yadi syānmantravarṇakaḥ / tadā pūrvoktarītyā tu kramāddveyaṃ manīṣibhiḥ // narp_1,65.10 // susiddhasiddhastatsādhyastatsusiddhaśca tadṛṣiḥ / turīye ceñcatuṣke tu tadaivaṃ gaṇayetsudhīḥ // narp_1,65.11 // arisiddho 'risādhyaśca tatsusiddhaśca tadripuḥ / riddhasiddho yathoktena dviguṇātsiddhisādhyakaḥ // narp_1,65.12 // siddhaḥ susiddhorddhatayātsiddhārirhati gotrajān / dviguṇātsādhyasiddhastu sādhyasādhyo vilaṃbataḥ // narp_1,65.13 // sādhyaḥ susiddho dviguṇātsādhyārirhanti bāndhavān / susiddhasiddhorddhatayā tatsādhyo dviguṇājjapāt // narp_1,65.14 // tatsusiddhaprāptimātrātsusiddhāriḥ kuṭuṃbahṛt / arisiddhastu putradhno 'riśādhyaḥ kanyakāpahaḥ // narp_1,65.15 // tatsusiddhaḥ kalatradhnaḥ sādhakadhnore 'pyariḥ smṛtaḥ / anye 'pyatra prakārā hi saṃti vai bahavoṃ mune // narp_1,65.16 // sarveṣu mukhyo 'yaṃ te 'tra kathito kathahābhidhaḥ / evaṃ saṃśodhya mantraṃ tu śuddhe kāle sthale tathā // narp_1,65.17 // dīkṣayeñca guruḥ śiṣyaṃ tadvidhānamudīryate / nityakṛtyaṃ vidhāyātha praṇamyagurupādukām // narp_1,65.18 // prārthayetsadguruṃ bhaktyābhīṣaaṭārthamādṛtaḥ / saṃpūjya vastrālaṅkāragohiraṇyadharādibhiḥ // narp_1,65.19 // kṛtvā svasti vidhānaṃ tu maṇḍalādi ca tuṣṭimān / guruḥ śiṣyeṇa sahitaḥ śuciryāgagṛhaṃ viśet // narp_1,65.20 // sāmānyārghodakenātha saṃprokṣya dvāramastrataḥ / divyānutsārayedvighnānnabhasthānarcya vāriṇā // narp_1,65.21 // pārṣṇighātaistribhirbhauṃmāṃstataḥ karma samācaret / varṇakaiḥ sarvatobhadre yathoktaparikalpite // narp_1,65.22 // vahnimaṇḍalamabhyarcya tatkalāḥ paripūjya ca / astraprakṣālitaṃ kuṃbhaṃ yathāśakti vinirmitam // narp_1,65.23 // tatra saṃsthāpya vidhivattatra bhānoḥ kalāṃ yajet / vilomamātṛkāmūlamuñcaran śuddhavāriṇā // narp_1,65.24 // āpūrya kuṃbhaṃ tatrārcetsomasya vidhivatkalāḥ / dhūmrārcirūṣmā jvalinī jvālinī visphuliṅginī // narp_1,65.25 // suśrīḥ surūpā kapilā havyakavyavahā tathā / vahnerdaśa kalāḥ proktāḥ procyante 'tha raveḥ kalāḥ // narp_1,65.26 // tapinī tāpinī dhūmrā marīcijvālinī ruciḥ / suṣumṇā bhogadā viśvā bodhinī dhāriṇī kṣamā // narp_1,65.27 // athendrośca kalā jñeyā hyamṛtā mānadā punaḥ / pūṣā tuṣṭiśca puṣṭiśca ratiśca dhṛtisaṃjñikāḥ // narp_1,65.28 // śaśinī candrikā kātirjyotsnā śrīḥ prītiraṅgadā / pūrṇāpūrṇāmṛtā ceti proktāścandramasaḥ kalāḥ // narp_1,65.29 // vasrayugmena saṃveṣṭya tasminsarvaiṣadhīḥ kṣipet / navaratnāni nikṣipya vinyasetpañcapallavān // narp_1,65.30 // panasāmravaṭāśvatthavakuleti ca tān viduḥ / muktāmāṇikyavaiḍūryagomedānvajravidrumau // narp_1,65.31 // padmarāgaṃ marakataṃ nīlaṃ ceti yathākram / evaṃ ratnāni nikṣipya tatrāvāhyeṣṭadevatām // narp_1,65.32 // saṃpūjya vidhivanmantrī tataḥ śiṣyaṃ svalaṅkṛtam / vedyāṃ saṃveśya saṃprokṣya prokṣaṇīsthena vāriṇā // narp_1,65.33 // bhūtaśuddhyādikaṃ katvā taccharīre vidhānataḥ / nyāsajālena saṃśodhya mūrdhni vinyasya pallavān // narp_1,65.34 // aṣṭottaraśatenātha mūlamantreṇa mantritaiḥ / abhiṣiñcetpriyaṃ śiṣyaṃ japanmūlamanuṃ hṛdi // narp_1,65.35 // śiṣṭodakena vācamya paridhāyāṃbaraṃ śiśuḥ / guruṃ praṇamya vidhivatsaṃviśetpurataḥ śuciḥ // narp_1,65.36 // atha śiṣyasya śirasi hastaṃ datvā gurustataḥ / japedaṣṭottaraśataṃ deyamantraṃ vidhānataḥ // narp_1,65.37 // samo 'stvityakṣarāndadyāttataṛ śiṣyor'cayedgurum / tataḥ sacandanaṃ hastaṃ datvā śiṣyasya mastake // narp_1,65.38 // tatkarṇe pravadedvidyāmaṣṭavāraṃ samāhitaḥ / saṃprāptavidyaḥ śiṣyo 'pi nipatedgurupādayoḥ // narp_1,65.39 // uttiṣṭha vatsa mukte 'si samyagācāravānbhava / kīrtiśrīkāntiputrāyurbalārogya sadāstu te // narp_1,65.40 // tataḥ śiṣyaḥ samutthāya gandhādyairgurumarcayet / dadyāñca dakṣiṇāṃ tasmai vittaśāṭhyavivarjitaḥ // narp_1,65.41 // saṃprāpyaivaṃ gurormantraṃ tadārabhya dhanādibhiḥ / dehaputrakalatraiśca gurusevāparo bhavet // narp_1,65.42 // svaṣṭadevaṃ yajenmadhye datvā puṣpāñjaliṃ tataḥ / agninairṛtivāgīśān krameṇa paripījayet // narp_1,65.43 // yadā madhye yajedviṣṇuṃ bāhyādiṣu vināyakam / raviṃ śivāṃ śivaṃ caiva yadā madhye tu śaṅkaram // narp_1,65.44 // raviṃ gaṇeśamaṃbāṃ ca hariṃ cātha yadā śivām / īśaṃ vighnārkagovindānmadhye cedgaṇanāyakam // narp_1,65.45 // śivaṃ śivāṃ raviṃ viṣṇuṃ ravau madhyagate punaḥ / gaṇeṣaṃ viṣṇumaṃbāṃ ca śivaṃ ceti yathākramam // narp_1,65.46 // evaṃ nitya samabhyarcya devapañcakamādṛtaḥ / brāhme muhūrtte hyutthāya kṛtvācā vaśyakaṃ budhaḥ // narp_1,65.47 // aśaṅkito vā śayyāyāṃ svakīyaśirasi smaret / sahasradalaśuklābjakārṃṇakāsthadumaṇḍale // narp_1,65.48 // akathāditrikoṇasthaṃ varābhayakaraṃ gurum / dvinetraṃ dvibhujaṃ śuklagandhamālyānuṃlepanam // narp_1,65.49 // vāme śaktyā yutaṃ dhyātvā mānasairupacārakaiḥ / ārādhya pādukāmantraṃ daśadhāprajapetsudhīḥ // narp_1,65.50 // vā māyā śrīrbhagendvāḍhyā viyaddhaṃsakhakāgnayaḥ / hasakṣamalavāryagnivāmakarṇaiduyugmarut // narp_1,65.51 // tato bhṛgvākāśaravāgnibhagendvāḍhyāḥ parantimaḥ / sahakṣamalatoyāgnicandraśāntiyuto marut // narp_1,65.52 // tataḥ śrīścāmukānte tu nandanāthāmukī punaḥ / devyaṃbānte śrīpāndukāṃ pūjayāmi hṛdantime // narp_1,65.53 // ayaṃ śrīpādukāmantraḥ sarvasiddhiprado nṛṇām / guhyeti ca samarpyātha mantrairetairnametsudhīḥ // narp_1,65.54 // akhaṇḍamaṇḍalākāraṃ vyāptaṃ yena carācaram / tatpadaṃ darśitaṃ yena tasmai śrīgurave namaḥ // narp_1,65.55 // ajñānatimirāndhasya jñānāñjanaśalākayā / cakṣurunmīlitaṃ yena tasmai śrīgurave namaḥ // narp_1,65.56 // namo 'stu gurave tasmā iṣṭadevasvarūpiṇe / yasya vāgamṛtaṃ hṝnti viṣaṃ saṃsārasaṃjñakam // narp_1,65.57 // iti natvā paṭhetstotraṃ sadyaḥ pratyayakārakam / oṃ namaste nātha bhagavān śivāya gururūpiṇe // narp_1,65.58 // vidyāvatārasaṃsiddhyai svīkṛtānekavigraha / navāya tanarūpāya paramārthaikarūpiṇe // narp_1,65.59 // sarvājñānatamobhedabhānave ciddhanāya te / statantrāya dayākḷptavigrahāya śivātmane // narp_1,65.60 // paratra trāya bhaktānāṃ bhavyānāṃ bhāvarūpiṇe / vivekināṃ vivekāya vimarśāya vimarśinām // narp_1,65.61 // prakāśānāṃ prakāśāya jñānināṃ jñānarūpiṇe / purastātpārśvayoḥ pṛṣṭe namastubhyamuparyadhaḥ // narp_1,65.62 // sadā sañcitsvarūpeṇa vidhehi bhavadāsanam / tvatprasādādahaṃ deva kṛtākṛtyo 'smi sarvataḥ // narp_1,65.63 // māyāmṛtyumahāpāśādvimukto 'smi śivo 'smi vaḥ / iti stutvā tataḥ sarva gurave vinivedayet // narp_1,65.64 // prātaḥ prabhṛti sāyāntaṃ sāṃyādiprātarantataḥ / yatkaromi jagannātha tadastu tava pūjanam // narp_1,65.65 // tataśca gurupādābjagalitāmṛtadhārayā / kṣālitaṃ nijamātmānaṃ lirmalaṃ bhāvayetsudhīḥ // narp_1,65.66 // mūlādibrahmarandhrāntaṃ mūlavidyāṃ vibhāvayet / mūlādhārādadho bhāge vartulaṃ vāyumaṇḍalam // narp_1,65.67 // tatrasthavāyubījotthavāyunā ca tadrūrddhvakam / trikoṇaṃ maṇḍalaṃ vahnestatrasthavahnibījataḥ // narp_1,65.68 // utpannenāgninā mūlādhārāvasthitavigrahām / prasuptabhujagākārāṃ svayaṃbhūliṅgaveṣṭinīm // narp_1,65.69 // visatantunibhāṃ koṭividyudābhāṃ tanīyasīm / kulakuṇḍalinīṃ dhyātvā kūrcenotthāpayeñca tām // narp_1,65.70 // suṣumṇāvartmanātāṃ ca ṣaṭcakrakramabhedinīm / gurupadiṣṭavidhinā brahmarandhraṃ nayetsudhīḥ // narp_1,65.71 // tatrasthāmṛtasaṃmagnīkṛtyātmānaṃ vibhāvayet / tatprabhāpaṭalavyāptaivimalaṃ cinmayaṃ param // narp_1,65.72 // punastāṃ svasthalaṃ nītvā hṛdidevaṃ vicintayan / dṛṣṭvā ca mānasairdravyaiḥ prārthayenmanunāmunā // narp_1,65.73 // trailokyacaita nyamayādideva śrīnātha viṣṇo bhavadājñayaiva / prātaḥ samutthāya tava priyārthaṃ saṃsārayātrāṃ tvanuvartayiṣye // narp_1,65.74 // viṣṇoriti sthale vipra kārya ūho 'nyadaivate / tatataḥ kuryātsarvasiddhyai tvajapāyā nivedanam // narp_1,65.75 // ṣaṭśatāni divā rātrau sahasrāṇyekaviṃśatiḥ / ajapākhyāṃ tu gāyatrīṃ jīvojapati sarvadā // narp_1,65.76 // ṛṣirhaṃsastathāvyaktagātrīchanda īritam / devatā paramohaṃsaścādyante bījaśaktikam // narp_1,65.77 // tataḥ ṣaḍaṅgaṃ kurvīta sūryaḥ somonirañjanaḥ / nirābhāsaśca dharmaśca jñānaṃ ceti tathā punaḥ // narp_1,65.78 // kramādetānhaṃsapūrvānātmanepadapaścimān / jātayuktānsādhakendra ṣaḍaṅgeṣu niyojayet // narp_1,65.79 // hakāraḥ sūryasaṃkāśatejāḥ saṃgacchate bahiḥ / sakārastādṛśaścaiva praveśe dhyānamīritam // narp_1,65.80 // evaṃ dhyātvārpayeddhīmānvahnyarkeṣu vibhāgaśaḥ / mūlādhāre vādisāṃtabījayukte caturdale // narp_1,65.81 // bandhūkābhe svaśaktyā tu sahitāpāsvagāya ca / pāśāṅkuśasudhāpātramodakollāsapāṇaye // narp_1,65.82 // ṣaṭśataṃ tu gaṇeśāya vāgadhīśāya cārpayet / svādhiṣṭāne vidrumābhe vādilāntārṇasaṃyute // narp_1,65.83 // vāmāṅgaśaktiyuktāya vidyādhipataye tathā / sruvākṣamālālasitabāhave padmajanmane // narp_1,65.84 // brahmaṇe ṣaṭsahasraṃ tu haṃsārūḍhāya cārpayet / vidyullasitameghābhe ḍādiphaāntārṇapatrake // narp_1,65.85 // maṇipūre śaṅkhacakragadāpaṅkadhāriṇe / saśriye ṣaṭsahasraṃ ca viṣṇave vinivedayet // narp_1,65.86 // anāhater'kapatre ca kādiṭhāntārṇasaṃyute / śukle śūlābhayavarasadhākalaśadhāriṇe // narp_1,65.87 // vāmāṅge śaktiyuktāya vidyādhipataye sudhīḥ / vṛṣārūḍhāya rudrāya ṣaṭsahasraṃ nivedayet // narp_1,65.88 // viśudde ṣoḍaśadale svarāḍhye śuknatraṇake / mahājyotiprakāśāyendriyādhipataye tataḥ // narp_1,65.89 // sahasramarpayetprāṇaśaktyā yukteścarāya ca / ājñācakre hakṣayukte dvidile 'bje sahasrakam // narp_1,65.90 // sadāśivāya gurave parāśaktiyutāya vai / sahasrāre mahāpadme nādabindudvayānvite // narp_1,65.91 // vilasanmātṛkāvarṇe varāmayakarāya ca / praramādye ca gurave sahasraṃ vinivedayet // narp_1,65.92 // culukeṃ'bu punarddhṛtvā svabhāvādeva sidhyataḥ / ekaviṃśatisāhasrapramitasya japasya ca // narp_1,65.93 // ṣaṭśatādhikasaṃkhyāsyā dajapāyā vibhāgaśaḥ / saṃkalpena mokṣadātā viṣṇurme prīyatāmiti // narp_1,65.94 // asyāḥ saṃkalpamātreṇa mahāpāpaiḥ pramucyate / brahmaivāhaṃ na saṃsārī nityamukto na śokabhāk // narp_1,65.95 // sañcidānandarūpo 'hamātmānamiti bhāvayet / tataḥ samācareddehakṛtyaṃ devārcanaṃ tathā // narp_1,65.96 // taddhidhānaṃ pravakṣyāmi sadācārasya lakṣaṇam // narp_1,65.97 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde pañcaṣaṣṭimo 'dhyāyaḥ sanatkumāra uvāca tataḥ śvāsānusāreṇa datvā pādaṃ mahītale / samudramekhale devi parvatastanamaṇḍale // narp_1,66.1 // viṣṇuvatni namastubhyaṃ pādasparśaṃ kṣamasva me / iti bhūmiṃ tu saṃprārthya vihareñca yathāvidhi // narp_1,66.2 // rakṣaḥ koṇe tato grāmādgatvā mantramudīrayet / gacchantu ṛṣayo devāḥ piśācā ye ca guhyakāḥ // narp_1,66.3 // pitṛbhūtagaṇāḥ sarve kariṣye malamocanam / iti tālatrayaṃ datvā śiraḥ prāvṛtya vāsasā // narp_1,66.4 // dakṣiṇābhimukhaṃ rātrau divā sthitvā hyudaṅmukhaḥ / malaṃ visṛjya saucaṃ tu mṛdādbhiḥ samupācaret // narp_1,66.5 // ekā liṅge gude tisro daśa vāmakare mṛdaḥ / karayoḥ sapta vai dadyātritrivaraṃ ca pādayoḥ // narp_1,66.6 // evaṃ śaucaṃ vidhāyātha gaṇḍūṣāndvādaśaiva tu / kṛtvā vanaspatiṃ cātha prārthayenmanunāmunā // narp_1,66.7 // āyurbalaṃ yaśo varcaḥ prajāḥ paśuvasūni ca / śriyaṃ prajñāṃ ca medhāṃ ca tvaṃ no dehi vanaspate // narp_1,66.8 // saṃprārthyaivaṃ dantakāṣṭaṃ dvādaśāṅgulasaṃmitam / gṛhītvā kāmamantreṇa kuryānmantrī samāhitaḥ // narp_1,66.9 // kāmadevapadaṃ ṅentaṃ tathā sarvajanapriyam / hṛdantaḥ kāmabījāḍhyaṃ dantāṃścānena śodhayet // narp_1,66.10 // jihvollekho vāgbhavena mūlena kṣālayenmukham / devāgāraṃ tato gatvā nirmālyamapasārya ca // narp_1,66.11 // paridhāyāṃbaraṃ śuddhaṃ maṅgalārārtikaṃ caret / asreṇa pātraṃ saṃprokṣya mūlena jvālayeñca tam // narp_1,66.12 // saṃpūjya pātramādāyotthāya ghaṇṭāṃ ca vādayet / sugoghṛtapradīpena bhrāmitena samantataḥ // narp_1,66.13 // vādyairgītairmanojñaiśca devasyārārtikaṃ bhavet / iti nīrājanaṃ kṛtvā prārthayitvā nijeśvaram // narp_1,66.14 // snātuṃ yāyānnimragādau kīrtayandevatāguṇān / gatvā tīrthaṃ namaskṛtya snānīyaṃ ca nidhāya vai // narp_1,66.15 // mūlābhimantritamṛdamādāya kaṭideśataḥ / vilipyapādaparyantaṃ kṣālayettīrthavāriṇā // narp_1,66.16 // tataśca pañcabhiḥ pādau prakṣālyāntarjale punaḥ / praviśya nābhimātre tu mṛdaṃ vāmakarasya ca // narp_1,66.17 // maṇibandhe hastatale tadagre ca tathā punaḥ / kṛtvāṅgulyā gāṅgamṛgamādāyāstreṇa tatpunaḥ // narp_1,66.18 // nijopari ca mantrajño bhrāmayitvā tyajetsudhī / talasthāṃ ca ṣaḍaṅgeṣu tanmantraiḥ pravilepayet // narp_1,66.19 // nimajya kṣālayetsamyag malasnānamitīritam / vibhāvyeṣṭamayaṃ sarvamāntaraṃ snānamācaret // narp_1,66.20 // anantā dityasaṃkāśaṃ nijabhūṣāyudhairyutam / mantramūrtiṃ prabhuṃ smṛtvā tatpādodakasaṃbhavām // narp_1,66.21 // dhārāṃ ca brahmarandhreṇa praviśantīṃ nijāṃ tanum / tayā saṃkṣālayetsarvamantarddehagataṃ malam // narp_1,66.22 // tatkṣaṇādvirajā mantrī jāyate sphaṭikopamaḥ / tataḥ śrautoktavidhinā snātvā mantrī samāhitaḥ // narp_1,66.23 // mantrasnānaṃ tataḥ kuryāttadvidhānamathocyate / deśakālau ca saṃkīrtya prāṇāyāmaṣaḍaṅgakaiḥ // narp_1,66.24 // kṛtvārkamaṇḍalāttīrthānyāhvayenmuṣṭimudrayā / brahmāṇḍodaratīrthāni karaiḥ spṛṣṭāni te raveḥ // narp_1,66.25 // tena satyena me deva dehi tīrthaṃ divākara // narp_1,66.26 // gaṅge ca yamune caiva godāvari sarasvati / narmade siṃdhukāveri jale 'sminsaṃnidhiṃ kuru // narp_1,66.27 // ityāvāhya jale tāni sudhābījena yojayet / gomudrayāmṛtīkṛtya kavacenāvaguṇṭhya ca // narp_1,66.28 // saṃrakṣyāstreṇa tatpaścāccakramudrāṃ pradarśayet / vahnyarkendumaṇḍalāni tatra saṃcitayedrudhaḥ // narp_1,66.29 // mantrayedarkamantreṇa sudhābījena tajjalam / mūlena caikādaśadhā tatra saṃmantrya bhāvayet // narp_1,66.30 // pūjāyantraṃ ca tanmadhye svāntādāvāhya devatām / snāpayitvārcayettāṃ ca mānasairupacārakaiḥ // narp_1,66.31 // siṃhāsanasthāṃ tāṃ natvā tajjalaṃ praṇametsudhīḥ / ādhāraḥ sarvabhātānāṃ viṣṇoratulatejasaḥ // narp_1,66.32 // tadrūpāśca tato jātā āpastāḥ praṇamāmyaham / iti natvā samārundhya saptacchidrāṇi sādhakaḥ // narp_1,66.33 // nimajya salile tasminmūlaṃ devākṛtiṃ smaret / nimajjyonmajjya triścaivaṃ siṃcetkaṃ kuṃbhamudrayā // narp_1,66.34 // trirmūlena caturmantrairabhiṣiñcennijāṃ tanum / catvāro manavaste 'tra kathyante tāntrikā mune // narp_1,66.35 // sisṛkṣornikhilaṃ viśvaṃ muhuḥ śukraṃ prajāpateḥ / mātaraḥ sarvabhūtānāmāpo devyaḥ punantu mām // narp_1,66.36 // alakṣmīrmalarūpā yā sarvabhūteṣu saṃsthitā / kṣālayanti ca tāṃ sparśādāpo devyaḥ punantu mām // narp_1,66.37 // yanme keśeṣu daurbhāgyaṃ sīmante yañca mūrddhani / lalāṭe karṇayorakṣṇorāpastaddhantu vo namaḥ // narp_1,66.38 // āyurārogyamaiśvaryamaripakṣakṣayaṃ śubham / santoṣaḥ kṣāntirāstikyaṃ vidyā bhavatu vo namaḥ // narp_1,66.39 // viprapādodakaṃ pītvā śālagrāmaśilājalam / pibeddhiruddhaṃ no kuryādeṣāṃ tu niyato vidhiḥ // narp_1,66.40 // pṛthivyāṃ yāni tīrthāni dakṣāṅghrau tāni bhūsure / sveṣṭadevaṃ samudvāsya mantrī mārtaṇḍamaṇḍale // narp_1,66.41 // tatastīraṃ samāgatyaṃ vastraṃ saṃkṣālya yatnataḥ / vāsasī paridhāyātha kuryātsandhyādikaṃ sudhīḥ // narp_1,66.42 // rogādyaśakto manujaḥ kuryāttatrāgharmaṣaṇam / athavā bhasmanā snāto rajobhiścaiva vākṣamaḥ // narp_1,66.43 // atha sandhyādikaṃ kuryān sthitvā caivāsane śubhe / keśavena tathā nārāyaṇena mādhavena ca // narp_1,66.44 // saṃprāśya toyaṃ govindaviṣṇubhyāṃ kṣālayetkarau / madhusūdanatrivikramābhyāmoṣṭhau ca mārjayet // narp_1,66.45 // vāmanaśrīdharābhyāṃ ca mukhaṃ hastau spṛśettataḥ / hṛṣīkeśapadmanābhābhyāṃ spṛśeñcaraṇau tataḥ // narp_1,66.46 // dāmodareṇa mūrddhānaṃ mukhaṃ saṃkarṣaṇena ca / vāsudevena pradyumnena spṛśennāsike tataḥ // narp_1,66.47 // aniruddhapuruṣottamābhyāṃ netre spṛśettataḥ / adhokṣajanṛsiṃhābhyāṃ śravaṇe saṃspṛśettathā // narp_1,66.48 // nābhiṃ spṛśedacyutena janārdanena vakṣasi / hariṇā viṣṇunāṃsau ca vaiṣṇavācamanaṃ tvidam // narp_1,66.49 // praṇavādyairṅentasvāhāntaiḥ keśavādikanāmabhiḥ / mukhe nasoḥ pradeśinyānāmayā netrakarṇayoḥ // narp_1,66.50 // kaniṣṭhayā nābhideśaṃ sarvatrāṅguṣṭyojanam / ātmavidyāśivaistattvaiḥ svāhāntaiḥ śaivamīritam // narp_1,66.51 // dīrghatrayenduyugvyomapūrvakaiśca pibejjalam / ātmavidyāsivaireva śaivaṃ svāhāvasānikaiḥ // narp_1,66.52 // vāglajjāśrī mukhaiḥ proktaṃ śāktaṃ svāhāvasānikaiḥ / vāglajjāśrīmukhaiḥ proktaṃ dvijācamanamarthadam // narp_1,66.53 // tilakaṃ ca tataḥ kuryādbhāle suṣṭhu gadākṛti / nandakaṃ hṛdaye śaṅkhacakre caiva bhujadvaye // narp_1,66.54 // śārṅgabāṇaṃ mastake ca vinyasetkramaśaḥ sudhīḥ / karṇamūle pārśvayośca pṛṣṭe nābhau kakudyapi // narp_1,66.55 // evaṃ tu vaiṣṇavaḥ kuryānmṛdbhistīrthodbhavādibhiḥ / agnihotrodbhavaṃ bhasma gṛhītvā tryaṃbakeṇa tu // narp_1,66.56 // kiṃvāgniriti mantreṇābhimantrya pañcamantrakaiḥ / kramāttatpuruṣāghorasadyojātādināmabhiḥ // narp_1,66.57 // pañca kuryātripuṇḍrāṇi bhālāṃsodarahṛtsu ca / śaivaṃ śāktastrikoṇā bhaṃ nārīvadvā samācaret // narp_1,66.58 // kṛtvā tu vaidikīṃ saṃdhyāṃ tāntrikīṃ ca samācaret / ācamya vidhivanmantrī tīrthānyāvāhya pūrvavat // narp_1,66.59 // tatastrivāraṃ darbheṇa bhūmau toyaṃ viniḥbhipet / saptadhā tajjalenātha mūrddhānamabhiṣecayet // narp_1,66.60 // tataśca prāṇānāyamya kṛtvā nyāsaṃ ṣaḍaṅgakam / ādāya vāmahasteṃ'bu dakṣeṇācchādya pāṇinā // narp_1,66.61 // viyadvāyvagnitoyakṣmābījaiḥ saṃmantrya mantravit / mūlena tasmāt ścotadbhirbindubhistattvamudrayā // narp_1,66.62 // svaśiraḥ saptadhā prokṣyāvaśiṣṭaṃ tatpunarjalam / kṛtvā tadakṣaraṃ mantrī nāsikāntikamānayet // narp_1,66.63 // jalaṃ tejomayaṃ tañcākṛṣyāntaśceḍayā punaḥ / prakṣālyāntargataṃ tena kalmaṣaṃ tajjalaṃ punaḥ // narp_1,66.64 // kṛṣṇavarṇaṃ piṅgalayā recayetsvāgratastathā / kṣipedastreṇa tatpaścātkalpite kuliśopale // narp_1,66.65 // etaddhvi sarvapāpaghnaṃ proktaṃ caivāghamarṣaṇam / tataśca hastau prakṣālya prāgvadācamya mantravit // narp_1,66.66 // samutthāya ca mantrajñastāmrapātre sumādikam / prakṣipyārghaṃ pradadyādvai mūlāntairmantramuccaran // narp_1,66.67 // ravimaṇḍalasaṃsthāya devāyārghyaṃ prakalpayet / dattvārghaṃ triranenātha devaṃ ravigataṃ smaret // narp_1,66.68 // svakalpoktāṃ ca gāyatrīṃ japedaṣṭottaraṃ śatam / aṣṭāṃviṃśativāraṃ vā guhyetimanunārpayet // narp_1,66.69 // udyadādityasaṃkāśāṃ pustakākṣakarāṃbujām / kṛṣṇājināṃbarāṃ brāhmīṃ dhyāyettārāṅkite 'mbare // narp_1,66.70 // madhyāhne varadāṃ devīṃ pārvatīṃ saṃsmaretparām / śuklāṃbarāṃ vṛṣārūḍhāṃ trinetrāṃ ravibiṃbagām // narp_1,66.71 // varaṃ pāśaṃ ca śūlaṃ ca dadhānāṃ nṛkaroṭikām / sāyāhne ratnabhūṣāḍhyāṃ pītakauśeyavāsasām // narp_1,66.72 // śyāmaraṅgāṃ caturhastāṃ śaṅkhacakralasatkarām / gadāpadmadharāṃ devīṃ sūryāsanakṛtāśrayām // narp_1,66.73 // tato devānṛṣīṃścaiva pitṝṃścāpi vidhānavit / tarpayitvā sveṣṭadevaṃ tarpayetkalpamārgataḥ // narp_1,66.74 // gurupaṅktiṃ ca saṃtarpyaṃ sāṃgaṃ sāvaraṇaṃ tathā / sāyudhaṃ vainateyaṃ saṃtarpayāmīti tarpayet // narp_1,66.75 // nāradaṃ parvataṃ jiṣṇuṃ niśaṭhoddhavadārukān / viṣvaksena ca śaileyaṃ vaiṣṇavaḥ paritarpayet // narp_1,66.76 // evaṃ saṃtarpya viprendra dattvārdhyaṃ ca vivasvate / pūjāgāraṃ samāgatya prakṣālyāṅghrī upaspṛśet // narp_1,66.77 // agnihotrasthitānagnīn hutvopasthāya yatnataḥ / pūjāsthalaṃ samāgatya dvārapūjāṃ samācaret // narp_1,66.78 // gaṇeśaṃ corddhvaśākhāyāṃ mahālakṣmīṃ ca dakṣiṇe / sarasvatīṃ vāmabhāge dakṣe vighneśvaraṃ punaḥ // narp_1,66.79 // kṣetrapālaṃ tathā vāme dakṣe gaṅgāṃ prapūjayet / vāme ca yamunāṃ dakṣe dhātāraṃ vāmatastathā // narp_1,66.80 // vidhātāraṃ śaṅkhapadmanidhīṃśca vāmadakṣayoḥ / dvārapālāṃstato 'bhyarcettattatkalpoditānsudhīḥ // narp_1,66.81 // nandaḥ sunandaścaṇḍaśca pracaṇḍaḥ pracalobalaḥ / bhadraḥ subhadraścetyādyā vaiṣṇavā dvārapālakāḥ // narp_1,66.82 // nandī bhṛṅgī riṭī skando gaṇeśomāmaheśvarāḥ / vṛṣabhaśca mahākālaḥ śaivā vai dvārapālakāḥ // narp_1,66.83 // brāhmayādyā mātaro 'ṣṭau tu śaktyo dvāḥsthitāḥ svayam / seṃduḥ svanāmāgharṇādyā ṅenamoṃtā ime smṛtāḥ // narp_1,66.84 // tataḥ sthitvāsane dhīmānācamya prayataḥ śuciḥ / divyāntarikṣabhaumāṃśca vighnānutsārya yatnataḥ // narp_1,66.85 // keśavādyāṃ mātṛkāntu nyasedvaiṣṇavasattamaḥ / keśavaḥ kīrtisaṃyuktaḥ kāntyā nārāyaṇastathā // narp_1,66.86 // mādhavastuṣṭisahito govindaḥ puṣṭisaṃyutaḥ / viṣṇustu dhṛtisaṃyuktaḥ śāntiyuṅmadhusūdanaḥ // narp_1,66.87 // trivikramaḥ kriyāyukto vāmano dayitāyutaḥ / śrīdharo medhayā yukto hṛṣīkiśaśca harṣayā // narp_1,66.88 // padmanābhayutā śraddhā lajjā dāmodarānvitā / vāsudevaśca lakṣmīyuk saṃkarṣaṇasarasvatī // narp_1,66.89 // pradyumnaḥ prītisaṃyukto 'niruddho ratisaṃyutaḥ / cakrī jayāyutaḥ paścādgadī durgāsamanvitaḥ // narp_1,66.90 // śārṅgī tu prabhayā yuktaḥ khaḍgī yuktastu satyayā / śaṅkhī caṇḍāsamāyukto halī vāṇīsamāyutaḥ // narp_1,66.91 // musalī ca bilāsinyā śūlī vijayayānvitaḥ / pāśī virajayā yukto kuśī viśvāsamanvitaḥ // narp_1,66.92 // mukundo vinatāyukto nandajaśca sunandayā / nindī smṛtyā samāyukto naro vṛddhyā samanvitaḥ // narp_1,66.93 // samṛddhiyuṅnarakajicchuddhiyukca hariḥ smṛtaḥ / kṛṣṇo buddhyā yutaḥ satyo bhuktyā muktyātha sātvataḥ // narp_1,66.94 // saurikṣame sūrarame umāyukto janārdanaḥ / bhūdharaḥ kledinīyukto viśvamūrtiśca klinnayā // narp_1,66.95 // vaikuṇṭho vasudhāyukto vasudaḥpuruṣottamaḥ / balī tu parayā yukto balānujaparāyaṇe // narp_1,66.96 // bālasūkṣme vṛṣaghnastu saṃdhyāyuk prajñayā vṛṣaḥ / haṃsaḥ prabhāsamāyukto varāho niśayā yutaḥ // narp_1,66.97 // vimalo dhārayā yukto nṛsiṃho vidyutā yutaḥ / keśavādimātṛkāyā munirnārāyaṇo mataḥ // narp_1,66.98 // amṛtādyā ca gāyatrī chando viṣṇuśca devatā / cakrādyāyudhasaṃyuktaṃ kuṃbhādarśadharaṃ harim // narp_1,66.99 // lakṣmīyutaṃ vidyudābhaṃ bahubhūṣāyutaṃ bhajet / evaṃ dhyātvā nyasecchaktiṃ śrīkāmapuṭitākṣaram // narp_1,66.100 // vadettadviṣṇuśaktibhyāṃ hṛdayaṃ praṇavādikam / tvagaṃsṛṅmāṃsamedo 'sthimajjāśukrāṇyasūnvadet // narp_1,66.101 // prāṇaṃ krodhaṃ tathā mabhyāmantānyādidaśasvapi / eka maulau mukhe caika dvika netre dvikaṃ śrutau // narp_1,66.102 // nasordvayaṃ kapole ca dvayaṃ dve dviradacchade / ekaṃ tu rasanāmūle grīvāyāmekameva ca // narp_1,66.103 // kavargaṃ dakṣiṇe bāhau cavargaṃ vāmabāhuke / ṭatavargauṃ pādayostu paphau kuṅkṣidvaye nyaset // narp_1,66.104 // pṛṣṭhavaṃśe vamityuktaṃ nābhau bhaṃ hṛdaye tu mam / yādisaptāpi dhātusthā haṃ prāṇe laṃ tathātmani // narp_1,66.105 // kṣaṃ krodhe kramato nyasya viṣṇu pūjākṣamo bhavet / pūrṇodaryā tu śrīkaṇṭho hyananto vijarānvitaḥ // narp_1,66.106 // sūkṣmeśaḥ śālmalīyukto lolākṣīyuktrimātakaḥ / maheśvaro vartulākṣyādhīṃśo vai dīrghaghoṇayā // narp_1,66.107 // dirghamukhyā bhārabhūtistithīśo gomukhīyutaḥ / sthāvareśo dirghajihvāyugdharaḥ kuḍodarīyutaḥ // narp_1,66.108 // urddhakeśyā tu jhiṇṭīśo bhautiko vikṛtāsyayā / sadyo jvālāmukhīyuktolkāmukhyānugraho yutaḥ // narp_1,66.109 // akrūra āsyayā yukto mahāseno vidyayā yutaḥ / krodhīśaścamahākālyā caṇḍeśena sarasvatī // narp_1,66.110 // pañcāntakaḥ siddhagauryā yuktaścātha śirottamaḥ / trailokyavidyayā yukto mantraśaktyaikarudrakaḥ // narp_1,66.111 // krūrmeśaḥ kamaṭhīyukto bhūtamātraikanetrakaḥ / lambodaryā caturvakro hyajeśo drāviṇīyutaḥ // narp_1,66.112 // sarveśo nāgarīyuktaḥ someśaḥ khecarīyutaḥ / maryādayā lāṅgalīśo dārukeśena rūpiṇī // narp_1,66.113 // vāruṇyā tvarddhanārīśo umākānto gunīśvaraḥ / kākodaryā tathāṣāḍhī pūtanāsaṃyukto mataḥ // narp_1,66.114 // daṇḍīśo bhadrakālīyutrīśo yoginīyutaḥ / mīneśaḥ śaṅkhinīyukto meṣeśastarjayanīyutaḥ // narp_1,66.115 // lohitaḥ kālarātryā ca śikhīśaḥ kujanīyutaḥ / chalagaṇḍaḥ kapardinyā dviraṇḍeśaśca vajrayā // narp_1,66.116 // mahābalo jayāyukto balīśaḥ sumukheśvarī / bhujaṅgo revatīyuktaḥ pinākī mādhavīyutaḥ // narp_1,66.117 // khaḍgīśo vāruṇīyukto bakeśo vāyavīyutaḥ / śvetorasko vidāriṇyā bhṛguḥ sahajayā yutaḥ // narp_1,66.118 // lakulīśaśca lakṣmīyuk śiveśo vyāpinīyutaḥ / saṃvartake mahāmāyā proktā śrīkaṇṭhamātṛkā // narp_1,66.119 // yatra svīśapadaṃ noktaṃ tatra sarvatra yojayet / muniḥsyāddakṣiṇāmūrtirgāyatrīchanda īritam // narp_1,66.120 // devatā cārddhanārīśo viniyogo 'khilāptaye / halo bījāni coktāni svarāḥ śaktaya īritāḥ // narp_1,66.121 // kuryādbhṛgusthākāśena ṣaḍdīrghāḍhyena cāṅgakam / bandhūkasvarṇavarṇāgaṃ varākṣāṅkuśapāśinam // narp_1,66.122 // arddhenduśekharaṃ tryakṣaṃ devavandyaṃ vicintayet / dhyātvaivaṃ śivaśaktīśca caturthī hṛdayāntim // narp_1,66.123 // saubījamātṛkāpūrve vinyasenmātṛkā sthale / vighneśaśca hriyā yukto vighnarājaḥ śriyā yutaḥ // narp_1,66.124 // vināyakastathā puṣṭyā śāntiyuktaḥ śivottamaḥ / vighnakṛtsvastisaṃyukto vighnahartā sarasvatī // narp_1,66.125 // svāhayā gaṇanāthaśca ekadantaḥ sumedhayā / kāntyā yukto dvidantastu kāminyā gajavakrakaḥ // narp_1,66.126 // nirañjano mohinīyukkaparddītunaṭīyutaḥ / dīrghajihvaḥ pārvatīyugjvālinyā śaṅkukarṇakaḥ // narp_1,66.127 // vṛṣadhvajo nandayā ca sureśyā gaṇanāyakaḥ / gajendaḥ kāmarūpiṇyā śūrpakarṇastathomayā // narp_1,66.128 // virocanastejovatyā satyā lambodareṇa ca / mahānandaśca vighneśyā caturmūrtisvarūpiṇī // narp_1,66.129 // sadāśivaḥ kāmadayā hyāmodo madajihvayā / dumukho bhūtisaṃyuktaḥ sumukho bhautikīyutaḥ // narp_1,66.130 // pramodadhaḥ sitayā yukta ekapādo ramāyutaḥ / dvijihvo mahiṣīyukto jabhinyā śūranāmakaḥ // narp_1,66.131 // vīro vikarṇayā yuktaḥ ṣaṇmukho bhṛkuṭīyutaḥ / varado lajjayā vāmadevaṃśo dīrghaghoṇayā // narp_1,66.132 // dhanurddharyā vakratuḍo dviṃraṇḍo yāminīyutaḥ / senānī rātrisaṃyuktaḥ kāmāndho grāmaṇīyutaḥ // narp_1,66.133 // mattaḥ śaśiprabhāyukto vimatto lolanetrayā / mattavāhaścañcalayā jaṭī dīptisamanvitaḥ // narp_1,66.134 // muṃhī subhagayā yuktaḥ khaḍgī durbhagayā yutaḥ / vareṇyaśca śivāyukto bhagayā vṛṣaketanaḥ // narp_1,66.135 // bhakṣyapriyo bhaginyā ca gaṇeśo bhaginīyutaḥ / meghanādaḥ subhagayā vyāpī syātkālarātriyuk // narp_1,66.136 // gaṇeśvaraḥ kāliṅkayā proktā vighneśamātṛkāḥ / gaṇeśamātṛkāyāstu gaṇo munibhirīritaḥ // narp_1,66.137 // trivṛdgāyatrikāchando devaḥ śaktigaṇeśvaraḥ / ṣaḍdīrghāḍhyena bījena kṛtvāṅgāni tataḥ smaret // narp_1,66.138 // pāṃśāṅkuśābhayavarāndadhānaṃ kañjahastayā / patnyāśliṣṭaṃ raktatanuṃ trinetraṃ gaṇape bhavet // narp_1,66.139 // evaṃ dhyātvā nyasetsvīyabījapūrvākṣarānvitam / nivṛttiśca pratiṣṭhā ca vidyā śāntistatedhikāḥ // narp_1,66.140 // dīpikā recikā cāpi mocikā ca parābhidhā / sūkṣmāsūkṣmāmṛtā jñānāmṛtā cāpyāyinī tathā // narp_1,66.141 // vyāpinī vyomarūpā cānantā sṛṣṭiḥ samṛddhikā / smṛtirmedhā tataḥ kāntirlakṣmīrddhṛtiḥ sthirā sthitiḥ // narp_1,66.142 // siddhirjarā pālinī ca kṣāntirīśvarīkā ratiḥ / kāmiko varadā vātha hlādinī prītisaṃyutā // narp_1,66.143 // dīrghā tīkṣṇā tathā raudrā proktā nidrā ca tandrikā / kṣudhā ca krodhinī paścākriyākārī samṛtyukā // narp_1,66.144 // pītā śretāruṇā paścādasitānantayā yutā / uktā kalāmātṛkaivaṃ tattadbhaktaḥ samācaret // narp_1,66.145 // kalāyuṅmātṛkāyāstu muniḥ proktaḥ prajāpatiḥ / gāyatrīchanda ākhyātaṃ devatā śāradābhidhā // narp_1,66.146 // hrasvadīrghāntarasthaiśca tāraiḥ kuryātṣaḍaṅgakam / padmacakraguṇaiṇāṃśca dadhatīṃ ca trilocanām // narp_1,66.147 // pañcavakrāṃ bhāratīṃ tāṃ muktābhūṣāṃ bhajetsudhīḥ / dhyātvaivaṃ tārapūrvāṃ tāṃ nyasenṅantakalānvitām // narp_1,66.148 // tataśca mūlamantrasya ṣaḍaṅgāni samācaret / hṛdayādicaturthyante jātīḥ saṃyojya vinyaset // narp_1,66.149 // namaḥ svāhā vaṣaṭ huṃ vauṣaṭ phaṭ jātaya īritāḥ / tato dhyātveṣṭadevaṃ taṃ bhūṣāyudhasamanvitam // narp_1,66.150 // nyasyāṅgaṣaṭkaṃ tanmūrtauṃ tataḥ pūjanamārabhet // narp_1,66.151 // iti śrībṛhannāradīyapurāṇe pūrvabhāge buhadupākhyāne tṛtīyapāde saṃdhyādinirūpaṇaṃ nāma ṣaṭṣaṣṭitamo 'dhyāyaḥ sanatkumāra uvāca atha vakṣye devapūjāṃ sādhakābhīṣṭasiddhidām / trikoṇaṃ caturasraṃ vā vāmabhāge prakalpya ca // narp_1,67.1 // sampūjyā sreṇa saṃkṣālya hṛdādhāraṃ nidhāya ca / tatrāgnimaṇḍalaṃ cedvā pātraṃ saṃkṣālya cāsrataḥ // narp_1,67.2 // ādhāre nāmasaṃ sthāpya tatra cedravimaṇḍalam / klimamātṛkā pūlamuñcaranpūrapejjalaiḥ // narp_1,67.3 // catreñjumaṇḍalaṃ prārcya tīrthānyāvāhya pūrvavat / gomudrayāmṛtīkṛtya kavacenāvaguṇṭhayet // narp_1,67.4 // saṃkṣālyāsreṇa praṇavaṃ taduparyaṣṭadhā japet / sāmānyārghamidaṃ proktaṃ sarvasiddhikaraṃ nṛṇām // narp_1,67.5 // tajjalaṃ rkicidudūdhṛtya prokṣiṇyā sādhakottamaḥ / ātmānaṃ yāgavastūni tena saṃprokṣayetputhak // narp_1,67.6 // ātmavāmāgrataḥ kuryātṣaṭṭkoṇāntasrikoṇakam / caturasreṇa saṃveṣṭya saṃkṣālyārghodakena ca // narp_1,67.7 // tatastu sādhakaśreṣṭhaḥ staṃbhayecchaṅkhamudrayā / āgneyādiṣu koṇeṣu hṛdādyaṅgacatuṣṭayam // narp_1,67.8 // netraṃ madhye dikṣu cāsraṃ trikoṇe pūjayettataḥ / mūlakhaṇḍatrayenāthādhāraśaktiṃ tu madhyagām // narp_1,67.9 // evaṃ saṃpūjya vidhivadasraṃsaṃkṣālitaṃ hṛdā / pratiṣṭāpya tripadikāṃ pūjayenmanunāmunā // narp_1,67.10 // maṃ vahnimaṇḍalā yeti tato deśakalātmane / amukārdhyeti pātrānte sanāpahṛdayoṃ'time // narp_1,67.11 // caturviṃśativarṇo 'yamādhārasyārcane manuḥ / svamantrakṣālitaṃ śaraṃvaṃ saṃsyāpyāya samarcayet // narp_1,67.12 // tāraḥ kārṃmamahāṃste tu tato jalacarāya ca / varma phaṭ hṛdayaṃ pāñcajanyāya hṛdayaṃ maneḥ // narp_1,67.13 // tatrārkamaṇḍalāyeti dvādaśānte kalāramane / amukārdhyeti pātrānte namontastryakṣivarṇavān // narp_1,67.14 // sampūjya tena tatrārceddvādaśārkakalāḥ kramāt / tataḥ śuddhajalairmūlaṃ vilomamātṛkāṃ paṭhan // narp_1,67.15 // śaṅkhamāpūrayettasminpūjayenmanunāmunā / oṃ somamaṇḍalāyeti ṣoḍaśānte kalātmane // narp_1,67.16 // amukārdhyāmṛtāyeti hṛnmanuścārdhyapūjane / tatra ṣoḍaśasaṃkhyākā yajeñcandramasaḥ kalāḥ // narp_1,67.17 // tatastu tīrthānyāvāhya gaṅge cetyādipūrvavat / gomudrayāmṛtīkṛtyācchādayenmatsmamudrayā // narp_1,67.18 // kavacenāvaguṇṭhyātha rakṣedastreṇa tatpunaḥ / cintayitveṣṭadevaṃ ca tato mudrāḥ pradarśayet // narp_1,67.19 // śaṅkhamauśalacakākhyāḥ paramīkaraṇaṃ tataḥ / mahāmudrāṃ yonimudrāṃ darśayetkramataḥ sudhīḥ // narp_1,67.20 // gāruḍī gālinī caiva mukhye mudre prakīrtite / gandhapuṣpādibhistatra pūjayeddevatāṃ smaranaṭ // narp_1,67.21 // aṣṭakṛtvo japenmūlaṃ praṇavaṃ cāṣṭadhā tathā / śaṅkhāddakṣiṇadigbhāge prokṣaṇīpātramādiśet // narp_1,67.22 // prokṣaṇyāṃ tajjalaṃ kiñcitkṛtvātmānaṃ tridhā tataḥ / ātmatattvātmane hṛñca vidyātattvātmane namaḥ // narp_1,67.23 // śivatattvātmane hṛñca ityetairmanubhistribhiḥ / prokṣetpuṣpākṣataiścāpi maṇḍalaṃ vidhivatsudhīḥ // narp_1,67.24 // athavā mūlagāyatryā pūjādravyāṇi prokṣayet / pādyārdhyācamanūyārthaṃ madhuparkārthamapyuta // narp_1,67.25 // pātrāṇyādhārayuktāni sthāpayedvidhinā puraḥ / pādyaṃ śyāmākadūrvābjaviṣṇukrāntajalaiḥ smṛtam // narp_1,67.26 // ardhyaṃ puṣpākṣatayavaiḥ kuśāgratilasarṣapaiḥ / gandhadūrvādalaiḥ proktaṃ tataścācamanīyakam // narp_1,67.27 // jātīphalaṃ ca kaṅkolaṃ lavaṅgaṃ ca jalānvitam / kṣaudrājyadadhisaṃmiśraṃ madhuparkasamīritam // narp_1,67.28 // ekasminnathavā pātre pādyādīni prakalpayet / śaṅkarārkārcane śaṅkhamayenaiva praśasyate // narp_1,67.29 // śvetākṛṣṇāruṇāpītāśyāmāraktāsitāsitāḥ / raktāṃbarābhayakarādhyeyāḥspuḥ pīṭhaśaktayaḥ // narp_1,67.30 // svarṇādilikhite yantre śālagrāme maṇau tathā / vidhinā sthāpitāyāṃ vā pratimāyāṃ prapūjayet // narp_1,67.31 // aṅguṣṭādivitastyantamānā svarṇādidhātubhiḥ / nirmitā śubhadā gehe pūjanāya dine dine // narp_1,67.32 // vakrāṃ dagdhāṃ khaṇḍitāṃ ca bhinnamūrddhadṛśaṃ punanaḥ / spaṣṭāṃ vāpya ntyajādyaiśca pratimāṃ naiva pūjayet // narp_1,67.33 // bāṇādiliṅge vābhyarcetsarvalakṣaṇalakṣite / mūlena mūrtiṃ saṃkalpya dhyātvā devaṃ yathoditam // narp_1,67.34 // āvāhā pūjayetasyāṃ parivāragaṇaiḥ saha / śālagrāme sthāpitāyāṃ nāvāhanavisarjane // narp_1,67.35 // puṣpāñjaliṃ samādāya dhyātvā mantramudīrayet // narp_1,67.36 // ātmasaṃsthamajaṃ śuddhaṃ tvāmahaṃ parameśvara / araṇyāmiva havyāśaṃ mūrtāvāvāhayāmyaham // narp_1,67.37 // taveyaṃ hi mahāmūrtistasyāṃ tvāṃ sarvagaṃ prabho / bhaktirevahasamākṛṣṭaṃ dīpavatsthāpayāmyaham // narp_1,67.38 // sarvāntaryāmiṇe devaṃ sarvabījamaya śubham / ravātmasthaāya paraṃ śuddhamāsanaṃ kalpayāvyaham // narp_1,67.39 // ananyā tava deveśa mūrtiśaktiriyaṃ prabho / sāṃnidhyaṃ kuru tasyāṃ tvaṃ bhaktānugrāhakāraka // narp_1,67.40 // ajñānājuca mattattvādvaikalyātsādhanasya ca / yadyapūrṇaṃ bhavetkalpaṃ katathāpyabhimukho bhava // narp_1,67.41 // dṛśā pūyūṣavarṣiṇyā pūrayanyajñaviṣṭare / mūrtauṃ vā yajñasaṃpūrtyai sthito bhava maheśvara // narp_1,67.42 // abhaktavāṅmanaścakṣuḥ śrotradūrāyitadyute / svatejaḥ pañjareṇāśu veṣṭito bhava sarvataḥ // narp_1,67.43 // yasya darśanāmicchanti devāḥ svābhīṣṭasiddhaye / tasmai te parameśāya svāgataṃ svāgataṃ ca me // narp_1,67.44 // kṛtārtho 'nugṛhīto 'smi saphalaṃ jīvitaṃ mama / āgato devadeveśaḥ sukhāgatamidaṃ punaḥ // narp_1,67.45 // yadbhaktileptasaṃparkātparamānandasaṃbhavaḥ / tasmai me paraṇābjāya pādyaṃ śuddhāya kalpyate // narp_1,67.46 // vedānāmapi vedāya devānāṃ devatātmane / ācāmaṃ kalpayāmīśa śuddhānāṃ śuddhihetave // narp_1,67.47 // tāpatrayahara divyaṃ paramānandalakṣaṇam / tāpatrayavinirmuktyai tavārghyaṃ kalpayāmyaham // narp_1,67.48 // sarvakāluṣyahīnāya paripūrṇasukhātmane / madhuparkamidaṃ deva kalpayāmi prasīda me // narp_1,67.49 // avacchiṣṭo 'pyaśucirvāpi yasya smaraṇamātrataḥ / śuddhimāpnoti tasmai te punarācamanīyakam // narp_1,67.50 // snehaṃ gṛhāṇa snehena lokanātha mahāśaya / sarvalokeṣu śuddhātmandadāmi snehamuttamam // narp_1,67.51 // paramānandabodhābdhinimagnanijamūrtaye / sāṃgopāṅgamidaṃ snānaṃ kalpayāmyahamīśa te / sahasraṃ vā śataṃ vāpi yathāśaktyādareṇa ca // narp_1,67.52 // gandhapuṣpādikairīśa manunāṃ cābhiṣiñcet // narp_1,67.53 // māyāci trapaṭacchannanijaguhyorutejase / nirāvaraṇavijñāna vāsaste kalpayāmyaham // narp_1,67.54 // yamāśritya ma hāmāyā jagatsaṃmohinī sadā / tasmai te parameśāya kalpayāmyuttarīyakam // narp_1,67.55 // raktaṃ śaktyarkavighneṣu pītaṃviṣṇau sitaṃ śive / tailādidūṣitaṃ jīrṇaṃ sacchidraṃ malinaṃ tyajet // narp_1,67.56 // yasya śaktitrayeṇadaṃ saṃprītamakhilaṃ jagat / yajñasūtrāya tasmai te yajñasūtraṃ prakalpaye // narp_1,67.57 // svabhāvasundarāṅgāya nānāśaktyāśrayāya te / bhūṣaṇāni vicitrāṇi kalpayāmyamarārcita // narp_1,67.58 // paramānandasaurabhyaparipūrṇadigantaram / gṛhāṇa parama gandha kṛpayā parameśvara // narp_1,67.59 // turīyavanasaṃbhūtaṃ nānāguṇamanoharam / amandasaurabhapuṣpaṃ gṛhyatāmidamuttamam / japākṣatārkadhattūrānviṣṇau naivārpayetkvacit // narp_1,67.60 // ketakīṃ kuṭajaṃ kundaṃ bandhūkaṃ kesaraṃ japām / mālatīpuṣpaka caiva nārpayettu maheśvare // narp_1,67.61 // mātuliṅgaṃ ca tagaraṃ ravau naivārpayetkvacit / śaktau dūrvārkamandārān gaṇeśe tulasīṃ tyajet // narp_1,67.62 // sarojinīdamanakau tathā marubakaḥ kuśaḥ / viṣṇukrāntā nāgavallī dūrvāpāmārgadāḍimau // narp_1,67.63 // dhātrī muniyutānāṃ ca patrairdevārcanaṃ caret / kadalī badarī dhātrī tintiṇī bījapūrakam // narp_1,67.64 // āmradāḍimajaṃbīrajaṃbūpanasabhūruhāḥ / eteṣāṃ tu phalaiḥ kuryāddevatāpūjanaṃ budhaḥ // narp_1,67.65 // śuṣkaistu nārcayeddevaṃ patraiḥ puṣpaiḥ phalairapi // narp_1,67.66 // dhātrī khadirabitvānāṃ tamālasya dalāni ca / chinnabhinnānyapi mune na dūṣyāṇi jagurbudhāḥ // narp_1,67.67 // padmamāmalakaṃ tiṣṭecchuddhaṃ caiva dinatrayam / sarvadā tulasī śuddhā bilvapatrāṇi vai tathā // narp_1,67.68 // palāśakāśakusumaistamālatulasīdalaiḥ / chātrīdalaiśca dūrvābhirnārcayejjagadaṃbikām // narp_1,67.69 // nārpayetkusumaṃ patraṃ phalaṃ deve hyadhomukham / puṣpapatrādikaṃ vipra yathotpannaṃ tathārpayet // narp_1,67.70 // vanaspatirasaṃ divyaṃ gandhāḍhyaṃ sumanoharam / āghreyaṃ devadeveśa dhūpaṃ bhaktyā gṛhāma me // narp_1,67.71 // suprakāśaṃ mahādīpaṃ sarvadā timirāpaham / ghṛtavartisamāyuktaṃ gṛhāṇa mama satkṛtam // narp_1,67.72 // annaṃ caturvidhaṃ svādu rasaiḥ ṣaḍbhiḥ samanvitam / bhaktyā gṛhāṇa me deva naivedyantuṣṭidaṃsadā // narp_1,67.73 // nāgavallīdalaṃ śreṣṭhaṃ pūgakhadiracūrṇayuk / karpūrādisugandhāḍhyaṃ yaddattaṃ tadgṛhāṇa me // narp_1,67.74 // dadyātpuṣpāñjaliṃ paścātkuryādāvaraṇārcanam // narp_1,67.75 // yadāśābhimukho bhūtvā pūjanaṃ tu samācaret / saiva prācī tu vijñeyā tato 'nyā vidiśo daśa // narp_1,67.76 // keśareṣvagnikoṇādi hṛdayādīni pūjayet / netramagre dikṣu cāstraṃ aṅgamantrairyathākramam // narp_1,67.77 // śuklaśvetasitaśyāmakṛṣṇaraktārciṣaḥ kramāt / varābhayakarā dhyeyāḥ svasvadikṣvaṃ gaśaktayaḥ // narp_1,67.78 // amukāvaraṇānte tu devatā iti saṃvadet / sālaṅkārāstataḥ paścātsāṃgāḥ saparicārikāḥ // narp_1,67.79 // savāhanāḥ sāyudhāśca tataḥ sarvo pacārakaiḥ / saṃpūjitāstarpitāśca varadāḥ saṃtvidaṃ paṭhet // narp_1,67.80 // mūlānte ca samuñcārya divatāyai nivedayet / abhīṣṭasiddhiṃ me dehi śaraṇāgatavatsala // narp_1,67.81 // bhaktayā samarpaye tubhyamamukāvaraṇārcanam / ityuñcārya kṣipetpuṣpāñjaliṃ devasya mastake // narp_1,67.82 // tatastvabhyarcyanīyāḥ syuḥ kalpoktāścāvṛtīḥ kramāt / sāyudhāṃstata indrādyānsvasvadikṣu prapūjayet // narp_1,67.83 // idro vahniryamo rakṣo varuṇaḥ pavano vidhuḥ / īśāno 'tha vidhiścaivamadhastātpanna gādhipaḥ // narp_1,67.84 // airāvatastathā meṣo mahiṣaḥ pretastimirmṛgaḥ / vājī vṛṣo haṃsakūrmauṃ vāhanāni vidurbudhāḥ // narp_1,67.85 // vajraṃ śaktiṃ daṇḍakhaḍgau pāśāṃ kuśagadā api / triśūlaṃ padmacakre ca kramādindrādihetayaḥ // narp_1,67.86 // samāpyāvaraṇārcāṃ tu devatārārtikaṃ caret / śaṅkhatoyaṃ parikṣipyodvāhurnṛtyan patetkṣitau // narp_1,67.87 // daṇḍavañcāpyathotthāya prārthayitvā nije śvaram / dakṣiṇe sthaṇḍilaṃ kṛtvā tatra saṃskāramācaret // narp_1,67.88 // mūlenekṣaṇamastreṇa prokṣaṇaṃ tāḍanaṃ punaḥ / kuśaistadvarmaṇābhyukṣya pūjya tatra nyasedvasum // narp_1,67.89 // pradāpya tatra juhuyāddhyātvā caiveṣṭadevatām / mahāvyāhṛtibhiryastu samastābhiścatuṣṭayam // narp_1,67.90 // juhuyātsarpiṣā bhaktaistilairvā pāyasena vā / saghṛtaiḥ sādhakaśreṣṭhaḥ pañcaviṃśatisaṃkhyayā // narp_1,67.91 // punarvyāhṛtibhaghirhutvā gandhādyaiḥ punararcayet / devaṃ saṃyojayenmūrtauṃ tato vahniṃ visarjayet // narp_1,67.92 // bho bho vahne mahāśakte sarvakarmaprasādhaka / karmāntare 'pi saṃprāpte sānnidhyaṃ kuru sādaram // narp_1,67.93 // visṛjyāgnidevatāyai dadyādācamanīyakam / avaśiṣṭena haviṣā gandhapuṣpākṣatānvitam // narp_1,67.94 // devatāpārṣadebhyo 'pi pūrvoktebhyo baliṃ dadet / ye raudrā raudrakarmāṇo raudrasthānanivāsinaḥ // narp_1,67.95 // yoginyo hyugrarūpāśca gaṇānāmadhipāśca ye / vighnabhūtāstathā cānye digvidikṣu samāśritāḥga // narp_1,67.96 // sarve te prītamanasaḥ pratigṛhṇantvimaṃ balim / ityaṣṭadikṣu datvā ca punarbhūtabaliṃ caret // narp_1,67.97 // pānīyamamṛtīkṛtya mudrayā dhenusaṃjñayā / devatāyāḥ kare dadyātpunaścācamanīyakam // narp_1,67.98 // devamudvāsya mūrtisthaṃ punastatraiva yojayet / naivedyaṃ ca tato dadyāttattaducchiṣṭabhojine // narp_1,67.99 // maheśvarasya caṇḍeśo viṣvaksenastathā hareḥ / caṇḍāṃśustaraṇervaktatuṇḍaścāpi gaṇeśituḥ / śakterucchiṣṭacāṇḍālī proktā ucchiṣṭabhojinaḥ // narp_1,67.100 // tato ṛṣyādikaṃ smṛtvā kṛtvā mūlaṣaḍaṅgakam / japtvā mantraṃ yathāśakti devatāyai nivedayet // narp_1,67.101 // guhyātiguhyagoptā tvaṃ gṛhāṇāsmatkṛtaṃ japam / siddhirbhavatu me deva tvatprasādāttvayi sthitā // narp_1,67.102 // tataḥ parāṅmukhaṃ cārghaṃ kṛtvā puṣpaiḥ prapūjayet / dorbhyāṃ pabhdyāṃ ca jānubhyāmurasā śirasādṛśā / manasā vacasā ceti praṇāmo 'ṣṭāṅga īritaḥ // narp_1,67.103 // bāhubhyāṃ ca sajānubhyāṃ śirasā vacasāpi vā / pañcāṅgakaḥ praṇāmaḥ syātpūjāyāṃ pravarāvubhau // narp_1,67.104 // natvā ca daṇḍavanmantrī tataḥ kuryātpradakṣiṇāḥ / viṣmusomārkavighnānāṃ vedārdhendvadrivahnayaḥ // narp_1,67.105 // tataḥ stotrādikaṃ mantrī prapaṭhe dbhaktipūrvakam / itaḥ pūrṇaṃ prāṇabuddhidehadharmādhikārataḥ // narp_1,67.106 // jāgratsvapnasuṣuptyante 'vasthāsu manasā vadet / vācā hastābhyāṃ ca padbhyā mudareṇa tataḥ param // narp_1,67.107 // śiṣṇānte yatsmṛtaṃ paścādyaduktaṃ yatkṛtaṃ tataḥ / tatsarvaṃ ca tato brahmarpaṇaṃ bhavatu ṭhadvayam // narp_1,67.108 // māṃ madīyaṃ ca sakalaṃ viṣṇave ca samarpaye / tāraṃ tatsadato brahmarpaṇamastu manurmataḥ // narp_1,67.109 // praṇavādyo 'ṣṭavasvarṇo hyanenātmānamarpayet / ajñānādvā pramādādvā vaikalyātsādhanasya ca // narp_1,67.110 // yannyūnamatiriktaṃ vā tatsarvaṃ kṣantumarhasi / dravyahīnaṃ kriyāhīnaṃ mantrahīnaṃ mayānyathā // narp_1,67.111 // kṛtaṃ yattatkṣamasveśa kṛpayā tvaṃ dayānidhe / yanmayā kriyate karma jāgratsvaprasuṣuptiṣu // narp_1,67.112 // tatsarvaṃ tāvakī pūjā bhūyādbhūtyai ca me prabho / bhūmau skhalitapādānāṃ bhūmirevāvalaṃbanam // narp_1,67.113 // tvayi jātāparādhānāṃ tvameva śaraṇaṃ prabho / anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama // narp_1,67.114 // tasmātkāruṇyabhāvena kṣamasva parameśvara / aparādhasahasrāṇi kriyante 'harnniśaṃ mayā // narp_1,67.115 // dāso 'yamiti māṃ matvā kṣamasva jagatāṃ pate / āvāhanaṃ na jānāmi na jānāmi visarjanam // narp_1,67.116 // pūjāṃ caiva na jānāmi tvaṃ gatiḥ parameśvara / saṃprārthyaivaṃ tato mantrī mūlānte ślokamuñcaret // narp_1,67.117 // gaccha gaccha paraṃ sthānaṃ jagadīśa jaganmaya / yanna brahmādayo devā jānanti ca sadāśivaḥ // narp_1,67.118 // iti puṣpāñjaliṃ datvā tataḥ saṃhāramudrayā / nidhāya devaṃ sāṃgaṃ ca svīyadṛtsarasīruhe // narp_1,67.119 // suṣumṇāvartmanā puṣpamāghrāyodvāsayed budhaḥ / śaṅkhacakraśilāliṅgavighnasūryadvayaṃ tathā // narp_1,67.120 // śaktitrayaṃ na caikatra pūjayedduḥkhakāraṇam / akālamṛtyuharaṇaṃ sarvavyādhivināśan // narp_1,67.121 // sarvapāpakṣayakaraṃ viṣṇupādodakaṃ śubham // narp_1,67.122 // tattadbhaktairgṛhī tavyaṃ tannaivedyaniveditam / agrāhyaṃ śivanirmālyaṃ patraṃ puṣpaṃ phalaṃ jalam // narp_1,67.123 // śālagrāmaśilāsparśātsarvaṃ yāti pavitratām / pūjā pañcavidhā tatra kathitā nāradākhilaiḥ // narp_1,67.124 // āturī sautikī trāsī sādhanā bhāvinī tathā / daurbodhī ca kramādāsāṃ lakṣaṇāni śṛṇuṣaava me // narp_1,67.125 // rogādiyukto na srāyānna japenna ca pūjayet / vilokya pūjāṃ devasya mūrtiṃ vā sūryyamaṇḍalam // narp_1,67.126 // praṇamyātha smaranmantramarpayetkumāñjalim / roge nivṛtte snātvātha natvā saṃpūñcedgurum // narp_1,67.127 // tvatprasādājjagannātha jagatpūjya dayānidhe / pūjāvicchedadoṣo me māstviti prārthayecca tam // narp_1,67.128 // dvijānapi ca saṃpūjya yathāśaktyā pratoṣya ca / tebhyaścāśiṣamādāya devaṃ prāgvattator'cayet // narp_1,67.129 // āturī kathitā hyeṣā sotikyatha nigadyate / sūtakaṃ dvividhaṃ proktaṃ jātākhyaṃ mṛtasaṃjñakam // narp_1,67.130 // tatra snātvā mānasīṃ tu kṛtvā saṃdhyāṃ samāhitaḥ / manasaiva yajeddevaṃ manasaiva japenmanum // narp_1,67.131 // nivṛtte sūtake prāgvatsaṃpūjya ca guruṃ dvijān / tebhyaścāśiṣamādāya tato nityakramaṃ caret // narp_1,67.132 // eṣā tu sautikī proktā trāsī cātha nigadyate / duṣṭebhyastrāsamāpanno yathālabdhopacāraṅkaiḥ // narp_1,67.133 // mānasairvai yajeddevaṃ trāsī sā parikīrtitā / pūjāsādhanavastūnāma sāmarthye tu sarvataḥ // narp_1,67.134 // puṣpaiḥ patraiḥ phalairvāpi manasā vā yajedvibhum / sādhanābhāvinī hyeṣā daurbodhīṃ śṛṇu nārada // narp_1,67.135 // striyo vṛddhā stathā bālā mūrkhāstaistu yathākramam / yathājñānakṛtā sā tu daurbodhīti prakīrtitā // narp_1,67.136 // evaṃ yathākathañcittu pūjāṃ kuryāddhi sādhakaḥ / devapūjāvihīno yaḥ sa gacchennarakaṃ dhruvam // narp_1,67.137 // vaiśvadevādikaṃ kṛtvā bhojayeddvijasattamān / deve niveditaṃ paścādbhuñjīta svagaṇaiḥ svayam // narp_1,67.138 // ācamyānanaśuddhiṃ ca kṛtvā tiṣṭet kiyatkṣaṇam / purāṇamitihāsaṃ ca śṛṇuyātsvajanaiḥ saha // narp_1,67.139 // samarthaḥ sarvakalpeṣu yo 'nukalpaṃ samācaret / na sāṃgaśayikaṃ tasya durmaterjāyate phalam // narp_1,67.140 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde devapūjānirūpaṇaṃ nāma saptaṣaṣṭittamo 'dhyāyaḥ śrīsanatkumāra uvāca / atha vakṣye gaṇeśasya mantrānsarveṣṭadāyakān / yānsamārādhya viprendra sādhako bhuktimuktimān // narp_1,68.1 // avyayo viṣṇuvanitā śaṃbhustrī mīnaketanaḥ / smṛtirmāṃseṃdumanvāḍhyā sā punaścandraśekharā // narp_1,68.2 // ṅeṃto gaṇapatistoyaṃ bhujaṅgo varadeti ca / sarvānte janamuñcārya tato me vaśamānaya // narp_1,68.3 // vahniḥ priyānto mantro 'yaṣṭāviṃśativarṇavān / gaṇako 'sya muniśchando gāyatrī viyudādikā // narp_1,68.4 // gaṇeśo devatā bījaṃ ṣaṣṭaśaktistadādikā / śrīmanmahāgaṇapatiprītaye viniyogakaḥ // narp_1,68.5 // ṛṣiṃ śirasi vakre tu chandaśca hṛdi devatām / guhye bījaṃ padoḥ śaktiṃ nyasetsādhakasattamaḥ // narp_1,68.6 // ṣaḍdīrghāḍhyena bījena yaṃ ca bījādinā punaḥ / ṣaḍaṅgāni nyasedasya jātiyuktāni mantravit // narp_1,68.7 // śaivī ṣaḍaṅgamudrāya nyastavyā hi ṣaḍaṅgake / gāmādyaṃ caiva bhūrlokaṃ nābhyantaṃ pādayornyaset // narp_1,68.8 // gīmādyaṃ ca bhuvarlokaṃ kaṇṭhāntaṃ nābhito nyaset / svarlokaṃ caiva gūmādyaṃ kaṇṭhadimastakāvadhi // narp_1,68.9 // vyāpakaṃ mūlamantreṇa nyāso 'yaṃ bhuvanābhidhaḥ / mūlamantraṃ samuñcārya mātṛkāvarṇamīrayet // narp_1,68.10 // tadante 'pi ca mūlaṃ syānnamoṃ'taṃ mātṛkāsthale / kṣāntaṃ vinyasya mūlena vyāpakaṃ racayetsudhīḥ // narp_1,68.11 // varṇanyā so 'yamākhyātaḥ padanyāsastathocyate / pañcatribāṇavahnīnducandrākṣinigamaiḥ kramāt // narp_1,68.12 // vibhaktairmūlagāyatryā hṛdantairaṣṭabhiḥ padaiḥ / bhāladeśe mukhe kaṇṭhe hṛdi nābhyūrujānuṣu // narp_1,68.13 // pādayoścaiva vinyasya mūlane vyāpakaṃ caret / vadettatpuruṣāyānte vidmaheti padaṃ tataḥ // narp_1,68.14 // vakratuṇḍāya śabdānte dhīmahīti samīrayet / tanno dantiḥ pracovarṇā dayāditi vadetpunaḥ // narp_1,68.15 // eṣoktā mūlagāyatrī sarvasiddhipradāyinī / evaṃ nyāsavidhiṃ kṛtvā dhyāyedevaṃ hṛdaṃbuje // narp_1,68.16 // udyanmārtaṇḍasadṛśaṃ lokasthityantakāraṇam / saśaktikaṃ bhūṣitāṅgaṃ danta cakrādyudāyudham // narp_1,68.17 // evaṃ dhyātvā catuścatvāriṃśatsāhasrasaṃyutam / caturlakṣaṃ japenmantraṃ aṣṭadravyairdaśāṃśataḥ // narp_1,68.18 // juhuyādvidhivanmantrī saṃskṛte havyavāhane / ikṣavaḥ saktavo mocāphalāni cipiṭāstilāḥ // narp_1,68.19 // modakā nārikelāni lājā dravyāṣṭakaṃ smṛtam / pīṭhamādhāraśaktyādiparatatvāntamarcayet // narp_1,68.20 // ṣaṭkoṇāntastrikoṇaṃ ca bahiraṣṭadalaṃ likhet / bhūpuraṃ tadbahiḥ kṛtvā gameśaṃ tatra pūjayet // narp_1,68.21 // tīvrākhyā jvālinī nandā bhogadā kāmarūpāṇī / agrā tejovatī satyā navamī vidhnanāśinī // narp_1,68.22 // sarvādiśaktikamalāsanāya hṛdayāntikaḥ / pīṭhamantro 'yametena dadyādāsanamuttamam // narp_1,68.23 // tatrāvāhya gaṇādhīśaṃ madhye sampūjya yatnataḥ / vikoṇabāhye pūrvādicaturdikṣaavarcayetkramāt // narp_1,68.24 // śriyaṃ śriyaḥ patiṃ caiva gaurīṃ gaurī patiṃ tathā / ratiṃ ratipatiṃ pāścānmahīpūrva ca potriṇam // narp_1,68.25 // kramādilvavaṭāśvatthapriyagūnāmadhor'cayet / ramā padmadvayakarā śaṅkhacakradharo hariḥ // narp_1,68.26 // gaurī pāśāṅkuśadharā ṭaṅkaśūladharo haraḥ / ratiḥ padmakarā puṣpabāṇacāpadharaḥ smaraḥ // narp_1,68.27 // śūkavrīhyagrahastā bhūḥ potrī cakragadādharaḥ / devāgre pūjayellakṣmīsahitaṃ tu vināyakam // narp_1,68.28 // pūjayetṣaṭsu koṇeṣu hyāmodādyānpriyāyutān / āmodaṃ siddhisaṃyuktamagrataḥ paripījayet // narp_1,68.29 // pramodaṃ cāgnikoṇe tu samṛddhisahitaṃ yajet / īśakoṇe yajetkīrtisaṃyutaṃ sumukhaṃ tathā // narp_1,68.30 // vāruṇe madanāvatyā saṃyutaṃ durmukhaṃ yajet / yajennairṛtyakoṇe tu vighnaṃ madadravāyutam // narp_1,68.31 // drāviṇyā vighnakartāraṃ vāyukoṇe samarcayet / pāśāṅkuśābhayakarāṃstaruṇārkasamaprabhān // narp_1,68.32 // kapolavigaladdānagandhalubdhā liśobhitān / ṣaṭkoṇobhayapārśve tu śaṅkhapadmanibhau kramāt // narp_1,68.33 // sahitau nijaśaktibhyāṃ dhyātvā pūrvavadarcayet / keśareṣu ṣaḍaṅgāni patreṣvaṣṭau tu mātaraḥ // narp_1,68.34 // indrādyānapi vajjrādīnpūjayeddharaṇīgṛhe / evamārādhya vighneśaṃ sādhayetsvamanorathān // narp_1,68.35 // catuścatvāriṃśatāḍhyaṃ catuḥ śatamatandritaḥ / tarpayedaṃbubhiḥ śuddhairgajāsyaṃ dinaśaḥ sudhīḥ // narp_1,68.36 // padmaistu vaśayedbhūpāṃstatpatnīścotpalaistathā / kumudairmantriṇo 'śvatthasamidbhirvāḍavāñśubhaiḥ // narp_1,68.37 // uduṃmbarotthairnṛpatīnvaiśyānplakṣasamudbhavaiḥ / vaṭodbhavaiḥ samidbhiśca vaśayedantimānbudhaḥ // narp_1,68.38 // ājyena śriyamāpnoti svarṇāptirmadhunā bhavet / godugdhena gavāṃ lābho dadhnā sarvasamṛddhimān // narp_1,68.39 // annāptirannahomena samidbhirvetasāṃ jalam / vāsāṃsi labhate hutvā kusuṃbhakusumaiḥ śubhaiḥ // narp_1,68.40 // atha sarveṣṭadaṃ vakṣye caturāvṛttitarpaṇam / mūlenādau caturvāraṃ pratyekaṃ ca pratarpayet // narp_1,68.41 // pūrvamantrākṣarairmantraiḥ svāhāntaiśca catuścatuḥ / mūlamantraiścaturvārapūrvakaṃ saṃpratarpya ca // narp_1,68.42 // mithunādīṃstataḥ paścātpūrvavatsaṃpratarpayet / devena sahitāṃ śaktiṃ śaktyā ca sahitaṃ tu tam // narp_1,68.43 // evañca ṣaḍviṃśatidhā mithunāni bhavanti hi / svanāmādyarṇabījāni tāni santarpayetkramāt // narp_1,68.44 // bhavetsaṃbhūya sacatuścatvāriṃśañcatuḥ śatam / evaṃ saṃtapya tatpaścātpūrvavatsopacārakaiḥ // narp_1,68.45 // sarvābhīṣṭaṃ ca saṃprārthya praṇamyodvāsayetsudhīḥ / bhādrakṛṣṇacaturthyādipratimāsamatandritaḥ // narp_1,68.46 // ārabhyārke dayaṃ mantrī yāvaccandrodayo bhavet / tāvannopaviśedbhūmau jitavākkriyāmānasaḥ // narp_1,68.47 // tataścandrodaye mantrī pūjayedgaṇanāyakam / pūrvoktavidhinā samyaṅnānāpuṣpopahārakaiḥ // narp_1,68.48 // ekaviṃśatisaṃkhyākānmodakāṃśca nivedayet / tadagre prajapenmantramaṣṭottarasahasrakam // narp_1,68.49 // tataḥ karpūrakāśmīraraktapuṣpaiḥ sacandanaiḥ / ardhyaṃ dadyāttu mūlānte ṅeṃte gaṇapatiṃ tataḥ // narp_1,68.50 // idamardhyaṃ kalpayāmi hṛdantor'dhyamanurmataḥ / stutvā natvā visṛjyātha yajeccandramasaṃ punaḥ // narp_1,68.51 // ardhyaṃ dadyāñcaturvāraṃ pūjayitvā guruṃ tataḥ / nivediteṣu viprāya dadyādardhāṃśca modakān // narp_1,68.52 // svayamarddhānprabhuñjīta brahmacārī jitendriyaḥ / evaṃ vrataṃ yaḥ kurute samyaksaṃvatsarāvadhi // narp_1,68.53 // putrānpautrānsukhaṃ vittamārogyaṃ labhate naraḥ / sūryodayādaśaktaścedastamārabhya mantravit // narp_1,68.54 // candrodayāntaṃ pūrvoktavidhinā vratamācaret / evaṃ kṛte 'pi pūrvoktaṃ phalamāpnoti niścitam // narp_1,68.55 // gaṇiśapratimāṃ dantidantena kapināpi vā / gajabhagrena niṃbena sitārkeṃṇāthavā punaḥ // narp_1,68.56 // kṛtvā tasyāṃ samāvāhya prāṇasthāpanapūrvakam / abhyarcya vidhivanmantrī rāhugraste niśākare // narp_1,68.57 // spṛṣṭrā caiva nirahārastāṃ śikhāyāṃ samudvahan / dyūte vivāde samare vyavahāre jayaṃ labhet // narp_1,68.58 // bījaṃ varāho binddhāḍhyau manvindvānnau kalau tataḥ / smṛtirmāṃseṃdumanvāgrā karṇocchiṣṭagaṇe vadet // narp_1,68.59 // bakaḥ sadīrghapavano mahāyakṣāya yaṃ baliḥ / balimantro 'yamākhyāto na cedvarṇo 'khileṣṭadaḥ // narp_1,68.60 // praṇavo bhuvaneśānīsvabījānte navārṇakaḥ / hastīti ca piśācīti likheñcaivāgriṃsuṃdarī // narp_1,68.61 // navārṇo 'yaṃ samuddiṣṭo bhajatāṃ sarvasiddhidaḥ / padaiḥ sarvaṇa mantreṇa pañcāṅgāni prakalpayet // narp_1,68.62 // anyatsarvaṃ samānaṃ syātpūrvamantreṇa nārada / athābhidhāsye vidhivadvakratuṇḍamanuttamam // narp_1,68.63 // toyaṃ vidhirvahniyuktakarṇendvāḍhyo haristathā / sadīrgho dārako vāyurvarmānto 'yaṃ rasārṇakaḥ // narp_1,68.64 // bhārgavo 'sya muniśchando 'nuṣṭubdevo gaṇādhipaḥ / vakratuṇḍābhidho bījaṃ vaṃ śaktiḥ kavacaṃ punaḥ // narp_1,68.65 // tāradṛnmadhyagairmantravarṇaiścandravibhūṣitaiḥ / kṛtvā ṣaḍaṅgamantrārṇānbhrūmadhye ca gale hṛdi // narp_1,68.66 // nāmau liṅge pade nyasyākhilena vyāpakaṃ caret / udyadarkadyutiṃ hastaiḥ pāśāṅkuśavarābhayān // narp_1,68.67 // dadhataṃ gajavaktraṃ ca raktabhūṣāṃbaraṃ bhajet / dhyātvaivaṃ prajapettarkalakṣaṃ dravyairdaśāṃśataḥ // narp_1,68.68 // aṣṭabhirjuhuyātpīṭhe tīvrādisahiter'cayet / mūrtiṃ mūrtena saṃkalpya tasyāmāvāhya pūjayet // narp_1,68.69 // ṣaṭkoṇeṣu ṣaḍaṅgāni patreṣvaṣṭau tu śaktayaḥ / yajedvidyāṃ vidhātrīṃ ca bhogadāṃ vipraghātinīm // narp_1,68.70 // nidhipradīpāṃ pāpaghnīṃ puṇyāṃ paścācchaśiprabhām / dalāgreṣu vakratuṇḍa ekadaṃṣṭramahodarau // narp_1,68.71 // gajāsyalaṃbodarakau vikaṭau vidhnarāṭ tathā / dhūmravarṇastato bāhye lokeśānhetisaṃyutān // narp_1,68.72 // evamāvaraṇairiṣṭvā pañcabhirgaṇanāyakam / sādhaṃyedakhilānkāmānvakratuṇḍa praṃsādataḥ // narp_1,68.73 // labdhvā gurumukhānmantraṃ dīkṣāsaṃskārapūrvakam / brahmacārī haviṣyāśī satyavāk ca jitendriyaḥ // narp_1,68.74 // japedarkasahasraṃ tu ṣaṇmāsaṃ homasaṃyutam / dāridṣaṃ tu parābhūya jāyate dhanadopamaḥ // narp_1,68.75 // caturthyādi caturthyantaṃ japedayutamādarāt / aṣṭottaraśataṃ nityaṃ hutvā prāgvatphalaṃ labhet // narp_1,68.76/ pakṣayorubhayormantrī caturthyāṃ juhuyācchatam / apūpairvatsare sa syātsamṛddheḥ paramaṃ padam // narp_1,68.77 // aṅgārakacaturthyāṃ tu devamiṣṭvā vidhānataḥ / haviṣā pā yasānnena naivedyaṃ parikalpayet // narp_1,68.78 // tato guruṃ samabhyarntya bhojayedvidhivatsudhīḥ / niveditena juhuyātsaharasraṃ vidhivadvasau // narp_1,68.79 // evaṃ saṃvatsaraṃ kṛtvā mahatīṃ śriyamāpnuyāt / athānyatsādhanaṃ vakṣye lokānāṃ hitakāmyayā // narp_1,68.80 // iṣṭvā gaṇeśaṃ pṛthukaiḥ pāyasāpūpamodakaḥ / nānāphalaistatomantrī haridrāmatha saindhavam // narp_1,68.81 // vacāṃ niṣkārddhabhāgaṃ ca tadarddhaṃ vā manuṃ japet / viśodhya cūrṇaṃ prasṛtau gavāṃ mūtre vinikṣipet // narp_1,68.82 // sahasrakṛtvo manunā mantrayitvā prayatnataḥ / snātāmṛtudine śuddhāṃ śuklāṃbaradharāṃ śubhām // narp_1,68.83 // devasya purataḥ sthāpya pāyayedauṣadhaṃ sudhīḥ / sarvalakṣaṇasaṃpannaṃ vandhyāpi labhate sutam // narp_1,68.84 // athānyatsaṃpravakṣyāmi rahasyaṃ paramādbhutam / gocarmamātrāṃ dharaṇīmupalipya prayatnataḥ // narp_1,68.85 // vikīrya dhānyaprakaraistatra saṃsthāpayeddhaṭam / śuddhodakena saṃpūrya tasyopari nidhāpayet // narp_1,68.86 // kapilājyena saṃpūrṇaṃ śarāvaṃ nūtanaṃ śubham / ṣaḍaṣṭākṣaramantrābhyāṃ dīpamāropayecchubham // narp_1,68.87 // dīpe devaṃ samāvāhya gandhapuṣpādibhiryajet / snātāṃ kumārīmathavā kumāraṃ pūjayetsudhīḥ // narp_1,68.88 // dīpasya purataḥ sthāpyadhyātvā devaṃ japenmanum / pradīpe sthāpite paśyeddvijarūpaṃ gaṇeśvaram // narp_1,68.89 // pṛṣṭastataḥ saṃpadi vā naṣṭaṃ caivāpyanāgatam / sakalaṃ pravadedevaṃ kumārī vā kumārakaḥ // narp_1,68.90 // ṣaḍakṣaro hṛdantaścedbhavedaṣṭākṣaro manuḥ / anye 'pi mantrā devarṣe santi tantre gaṇeśituḥ // narp_1,68.91 // kintvatra yanna sādhyaṃ syātrriṣu lokeṣu sādhakaiḥ / aṣṭaviṃśarasārṇābhyāṃ tanna paśyedapi kvacit // narp_1,68.92 // etadgaṇeśamantrāṇāṃ vidhānaṃ te mayoditam / śaṭhebhyaḥ paraśiṣyebhyo vañcakebhyo 'pi mā vada // narp_1,68.93 // evaṃ yo bhajate devaṃ gaṇeśaṃsarvasiddhidam / prāpyeha sakalānbhoganinte muktipadaṃ vrajet // narp_1,68.94 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde gaṇeśamantravidhānanirūpaṇaṃ nāmāṣṭaṣaṣṭitamo 'dhyāyaḥ sanatkumāra uvāca atha vakṣye trayīmūrtervidhānaṃ tvabjinīpateḥ / mantrāṇāṃ yatsamārādhya sarveṣṭaṃ prāmuyāhṛvi // narp_1,69.1 // tāro recikayā yukto medhānetrayutā ratiḥ / sasargā bāmakarṇoḍhyo bhṛgurvaḍhyāsano marut // narp_1,69.2 // śeṣoditya iti prokto vasvarṇo bhuktimuktidaḥ / devabhāgo muniśchando gāyatrī devatā raviḥ // narp_1,69.3 // māyā vījaṃ ramā śaktirdṛṣṭādṛṣṭe niyogakaḥ / satyāya hṛdayaṃ paścādbrahmaṇe śira īritam // narp_1,69.4 // viṣṇave tu śikhāvarma rudrāya parikīrtitam / netraṃ syādagraye paścātśarvāyāsramudāhṛtam // narp_1,69.5 // netro jvālā mano huṃ phaṭsvāhāntā manavo gaṇāḥ / punaḥ ṣaḍarṇairhrī lakṣmyāḥ kṛtvāntaḥ sthaiḥ ṣaḍaṅgakam // narp_1,69.6 // śiṣṭāraujaṭhare pṛṣṭe tayorṅeṃtākhyayā nyaset / ādityaṃ ca raviṃ paścādbhānuṃ bhāskarameva ca // narp_1,69.7 // sūryaṃ ca mūrdhni vadane hṛdi guhye ca pādayoḥ / sadyādipañca hrasvādyān nyasenṅeṃ hṛdayoṃ'timān // narp_1,69.8 // hrīṃ ramāmadhyagāmaṣṭau varṇāṃstārādikānnyaset / mūrddhāsyakaṇṭhahṛtkukṣinābhiliṅgagudeṣu ca // narp_1,69.9 // sacandrasvarapūrvaṃ tu ṅetaṃ śītāṃśumaṇḍalam / mūrddhādikaṇṭhaparyantaṃ nyaseñcāndrimanuspraran // narp_1,69.10 // sparśānseṃdūnsamuñcārya ṅeṃtaṃ bhāskaramaṇḍalam / nyasetkaṇṭhādinābhyantaṃ dhyāyanpradyotanaṃ hṛdi // narp_1,69.11 // yādīnsacandrānuñcārya ṅetaṃ ca vahnimaṇḍalam / nābhyādipādaparyantaṃ nyasedvahnimanusmaran // narp_1,69.12 // prokto 'yaṃ maṇḍalanyāso mahātejovidhāyakaḥ / ādiṭhāntārṇapūrvaṃ ṅeṃnamontaṃ somamaṇḍalam // narp_1,69.13 // mūrddhādihṛdayāntaṃ tu vinyasetsādhakottamaḥ / ḍakārādikṣakārāntavarṇādyaṃ pahnimaṇḍalam // narp_1,69.14 // ṅeṃtaṃ hṛdādipādāntaṃ vinyasetsusamāhitaḥ / agrīṣomātmako nyāsaḥ kathitaḥ sarvasiddhidaḥ // narp_1,69.15 // nyasetseṃdūnmātṛkārṇāñjayāntapuruṣātmane / namonte vyāpakaṃ mantrī haṃsnayāso 'yamīritaḥ // narp_1,69.16 // aṣṭāvaṣṭau svarāñśeṣānpañcapañca mitānpunaḥ / uktādityamukhānetānvinyaseñca navagrahān // narp_1,69.17 // ādhāraliṅgayornābhau hṛdi kaṇṭhe mukhāntare / bhrūmadhye ca tathā bhāle brahmaraṅghre nyasetkramāt // narp_1,69.18 // haṃsākhyamagnīṣomākhyaṃ maṇḍalatrayameva ca / punarnyāsatrayaṃ kuryānmūlena vyāpakaṃ caret // narp_1,69.19 // evaṃ nyāsavidhiṃ kṛtvā dhyāyetsūryaṃ hṛdabuje / dānābhayābjayugalaṃ dhārayantaṃ karai ravim // narp_1,69.20 // kuṇḍalāṃ gadakeyūrahāriṇaṃ ca trayītanum / dhyātvaivaṃ prajapenmantrī vasulakṣaṃ daśāṃśataḥ // narp_1,69.21 // raktāṃbhojaistilairvāpi juhuyādvidhivadvasau / prathamaṃ pīṭhayajane dharmādīnāṃ sthale yajet // narp_1,69.22 // prabhūtaṃ vimalaṃ śāraṃ samārādhyamanantaram / paramādimukhaṃ madhye khabiṃbāntaṃ prapūjayet // narp_1,69.23 // somāgnimaṇḍalaṃ pūjyaravimaṇḍalamarcayet / dīptā sūkṣmā jayā bhadrā vibhūtirvimalā tathā // narp_1,69.24 // amoghā vidyutā sarvatomukhī pīṭhaśaktayaḥ / hrasvatrayoktijāḥ klībahī nā vahnīndusaṃyutāḥ // narp_1,69.25 // svarā bījāni śaktīnāṃ tadādyāḥ pūjayettuḥ tāḥ / brahmaviṣṇuśivātmā te sṛṣṭiḥ śeṣānvitāpyasau // narp_1,69.26 // evaṃ cānte yoga pīṭhātmane hṛdayamīrayet / tārādyo 'yaṃ pīṭhamantrastvanenāsanamādiśet // narp_1,69.27 // dhruvo viyadbinduyutaṃ khaṃ khakholkāya dṛnmanuḥ / navārṇāya ca manave mūrtiṃ saṃkalpayetsudhīḥ // narp_1,69.28 // sākṣiṇaṃ jagatāṃ tasyāmāvāhya vidhivadyajet / tataḥ ṣaḍaṅgāmārādhya dvikṣvaṣṭāṅgaṃ prapūjayet // narp_1,69.29 // saṃpūjya madhye vādityaṃ raviṃ bhānuṃ ca bhāskaram / sūryaṃ diśāsu sadyādipañca hrasvādikānimān // narp_1,69.30 // svasvanāmādivarṇādyāḥ śaktayor'cyā vidikṣu ca / uṣāṃ prajñāṃ prabhāṃ saṃdhyāṃ tato brahmādikānyajet // narp_1,69.31 // purato 'ruṇamabhyarcya somaṃ jñaṃ ca guruṃ bhṛgum / dikṣvaryamādikāniṣṭvā bhūmijaṃ ca śanaiścaram // narp_1,69.32 // rāhuṃ ketuṃ ca koṇeṣu pūrvavatparipūjayet / indrādyānapi vajrādyānpūjayetpūrvavatsudhīḥ // narp_1,69.33 // itthaṃ saṃpūjya vidhivadbhāskaraṃ bhaktavatsalam / samāhito dineśāya dadyādardhyaṃ dine dine // narp_1,69.34 // prāṇānāyamya sadbhūmau nyāsānkṛtvā puroditān / vidhāya maṇḍalaṃ bhānoḥ pīṭhaṃ pūrvavadarcayet // narp_1,69.35 // dhyātvārkaṃ prayajeddvivyairmānasairupacārakaiḥ / pātraṃ tāmramayaṃ prasthatoyagrāhi suśobhanam // narp_1,69.36 // nidhāya maṇḍale raktacandanādivinirmite / vilomamātṛkāmūlamuñcaranpūrayejjalaiḥ // narp_1,69.37 // sūryabiṃbavinirgacchatsudhāṃbudhivibhāvitaiḥ / kuṅkumaṃ rojanāṃ rājīṃ candanaṃ raktacandanam // narp_1,69.38 // karavīraṃ japāśālikuśaśyāmākataṇḍulān / tilaveṇuyavāṃścaiva nikṣipetsalile śubhe // narp_1,69.39 // sāṃgaṃ sāvaraṇaṃ tatrāvāhyārkaṃ pūrvavadyajet / gandhapuṣpadhūpadīpanaivedyādyai rvidhānataḥ // narp_1,69.40 // prāṇāyāmatrayaṃ kṛtvā kuryādaṅgāni pūrvavat / sudhābījaṃ candanena dakṣe karatale likhet // narp_1,69.41 // tenācchādyārdhyapātraṃ ca japenmanumananyadhīḥ / aṣṭottaraśatāvṛttyā punaḥ saṃpūjya bhāskaram // narp_1,69.42 // hastābhyāṃ pātramādāya jānubhyāmavanīṃ gataḥ / āmūrdhni pātramuddhṛtyāṃbareṇa varaṇe raveḥ // narp_1,69.43 // dṛṣṭiṃ cādhāya manasā pūjayitvā raviṃ punaḥ / sādhakena svakaikyena mūlamantraṃ dhiyā japan // narp_1,69.44 // ardhyaṃ dadyādraviṃ dhyāyavraktacandanamaṇḍale / dattvā puṣpāñjaliṃ bhūyo japedaṣṭottaraṃ śatam // narp_1,69.45 // nityaṃ vā tadvine 'pyevamardhyaṃ dadyādvivasvate / tena tuṣṭo dineśo 'smai dadyādvittaṃ yaśaḥ sukham // narp_1,69.46 // putrānpautrānabhīṣṭaṃ ca yadyatsarvaṃ prayacchati / ardhyadānamidaṃ proktamāyurārogyavarddhanam // narp_1,69.47 // dhanadhānyapaśukṣemakṣetramitrakalatradam / tejovīryayaśaḥkīrtividyāvibhavabhogadam // narp_1,69.48 // gāyatryārādhanāsaktaḥ saṃdhyāvandanatatparaḥ / evaṃ manuṃ japanvipro duḥkhaṃ naivāpnuyātkvacit // narp_1,69.49 // vikartanāya nirmālyamevaṃ saṃpūjya dāpayet / viyadvahnimarutsādyāntārvīseṃdusamanvitam // narp_1,69.50 // mārtaṇḍabhairavākhyaṃ hi bījaṃ trailokyamohanam / biṃbabījena puṭitaṃ sarvakāmaphalapradam // narp_1,69.51 // pūrvavatsakalaṃ cānyadatra jñeyaṃ manīṣibhiḥ / bhṛgurjalendumanvāḍhyaḥ somāya hṛdayāntimaḥ // narp_1,69.52 // ṣaḍakṣaro mantrarājo munirasya bhṛgurmataḥ / chandaḥ paṅktistu somo 'sya devatā parikīrtitā // narp_1,69.53 // ādyaṃ bījaṃ namaḥ śaktirviniyogo 'khilāptaye / ṣaḍdīrgheṇa svabījena ṣaḍaṅgāni samācaret // narp_1,69.54 // pūrṇedvāsyaṃ sphaṭikabhaṃ nīlālakalasanmukham / vibhrāṇamiṣṭaṃ kumudaṃ dhyāyenmuktāsrajaṃ vidhum // narp_1,69.55 // ṛtulakṣaṃ japenmantraṃ pāyasena sasarpiṣā / juhuyāttaddaśāṃśena pīṭhe somāntapūjite // narp_1,69.56 // mūrtimūlena saṃkalpya pūjayedvidhivadvidhum / kesareṣvaṅgapūjā syātpatreṣvetāśca śaktayaḥ // narp_1,69.57 // rohiṇī kṛttikā caiva revatī bharaṇī puraḥ / rātrirārdrā tato jyetsnā kalā hārasamaprabhā // narp_1,69.58 // suśuklamālyavasanāmuktāhāravibhūṣitāḥ / sarvāḥstanabharākrāntā racitāñjalayaḥ śubhāḥ // narp_1,69.59 // svapriyāsaktamanaso madavibhramamantharāḥ / samabhyarcyāḥ sarojākṣyaḥ pūrṇendusadṛśānanāḥ // narp_1,69.60 // dalāgreṣu samabhyarcyāstvaṣṭau sūryādikā grahāḥ / ādityabhūsutabudhamandadevejyarāhavaḥ // narp_1,69.61 // śukraketuyutā hyete pūjyāḥ patragragāgrahāḥ / raktāruṇaśvetanīlapītadhūmrasitāsitāḥ // narp_1,69.62 // vāmorunyastataddhastā dakṣiṇena dhṛtābhayāḥ / sokapālāṃstadastrāṇi tadvāhye pūjayetsudhīḥ // narp_1,69.63 // eva saṃsādhito mantraḥ prayacchediṣṭamātmanaḥ / paurṇamāsyāṃ jitāhāro dadyādardhyaṃ vidhūdaye // narp_1,69.64 // maṇḍalatritaryaṃ kuryātprākpratyagāyataṃ bhuvi / paścime maṇḍale sthitvā pūjādravyaṃ ca madhyame // narp_1,69.65 // saṃsthāpya somamanyasminmaṇḍale 'bjasamanvite / samabhyarcyaṃ vidhānena pīṭhapūjanapūrvakam // narp_1,69.66 // sthāpayedrājataṃ pātraṃ puratastatra mantravit / surabhīpayasāpūryya taṃ spṛśanprajapenmanum // narp_1,69.67 // aṣṭottaraśataṃ paścādvidyā mantreṇa mantravit / dadyānniśākarāyārdhyaṃ sarvābhīṣṭārthasiddhaye // narp_1,69.68 // kuryādanena vidhinā pratimāsamatandritaḥ / vaṣāntareṇa savaṣṭaṃ prāpnoti bhuvimānavaḥ // narp_1,69.69 // vidye vidyāmālini syādanta candriṇi katavadet / candramukhi dviṭhānto 'yaṃ vidyāmantra udāhṛtaḥ // narp_1,69.70 // evaṃ kumudinīnāthamantraṃ yo japati dhruvam / dhanaṃ dhānyaṃ sutānpautrānsaubhāgyaṃ labhate 'cirāt // narp_1,69.71 // athāṅgārakamantraṃ tu vakṣye dhanasutapradam / tāro dīrghenduyugvyoma tadevenduyutaḥ punaḥ // narp_1,69.72 // ṣāntaḥ sargī ca caṇḍīśau kramārdiduvisargiṇai / ṣaḍarṇo 'yaṃ mahāmantro maṅgalasyākhileṣṭadaḥ // narp_1,69.73 // virūpākṣo muniśchandogāyatraṃ devatā kujaḥ / mantrārṇaiḥ ṣaḍbhiraṅgāni krurvandhyāyeddharātmajam // narp_1,69.74 // meṣasthaṃ raktavasrāṅgaṃ śūlaśaktigadāvarān / karairbibhrāṇamīśānasvedajaṃ bhūṃsutaṃ smaret // narp_1,69.75 // rasalakṣaṃ japenmantraṃ daśāṃśaṃ khadirodbhavaiḥ / samidbhirjuhuyādagnau śaive pīṭhe yajetkujam // narp_1,69.76 // prāgaṅgāni samārādhya hyekaviṃśatikoṣṭakam / maṅgalobhūmiputraśca ṛṇahartā dhanapradaḥ // narp_1,69.77 // sthirāsano mahākāyaḥ sarvakarmāvarodhakaḥ / lohito lohitākṣaśca sāmagānāṃ kṛpākaraḥ // narp_1,69.78 // dharātmajaḥ kujo bhaumo bhūmido bhūminandanaḥ / aṅgārako mahīsūnuḥ sarvarogāpahārakaḥ // narp_1,69.79 // vṛṣṭikartā vṛṣṭihartā sarvakāryārthasiddhidaḥ / ityeka rviśatiḥ proktā mūrtayo bhūsutasya vai // narp_1,69.80 // maṅgalādīnyajenmantrī svasvasthānasthitānkramāt / indrādyānapi vajrādīnevaṃ siddho bhavenmanuḥ // narp_1,69.81 // sutakāmā kuraṅgākṣī bhaumavratamupācaret / mārgaśīrṣe 'tha vaiśākhe vratāraṃbhaḥ praśasyate // narp_1,69.82 // aruṇodayavelāyāmutthāyāvaśyakaṃ punaḥ / vinirvartya radāndhāvedapāmārgeṇa vāgyatā // narp_1,69.83 // snātvā raktāṃbaradharā raktamālyavilepanā / naivedyādīṃśca saṃbhārānraktānsarvānprakalpayet // narp_1,69.84 // yogyaṃ vipraṃ samāhūya kujamarcettadājñayā / raktagogomayāliptabhūmau raktāsane viśet // narp_1,69.85 // ācamya deśakālau ca smṛtvā kāmya samuccaran / maṅgalādīni nāmāni svakīyāṅgeṣu vinyaset // narp_1,69.86 // mukhe pravinyasetsādhvī sāmagānāṃ kṛpākaram / dharātmajaṃ nasorakṣṇoḥ kujaṃ bhaumaṃ lalāṭake // narp_1,69.87 // bhūmidaṃ tu bhruvormadhye mastake bhūminandanam / aṅgārakaṃ śikhāyāṃ ca sarvāṅge ca mahīsutam // narp_1,69.88 // bāhudvaye nyasetpaścātsarvarogāpahārakam / mūrddhādi vṛṣṭikartāramāpādāntaṃ nyasetsudhīḥ // narp_1,69.89 // vinyasedrṛṣṭihartāraṃ mūrddhāntaṃ caraṇāditaḥ / nyasedante tato dikṣu sarvakāryārthasiddhidam // narp_1,69.90 // nābhau hṛdi śirasyāraṃ vakre bhūmijameva ca / vinyasyaivaṃ nije dehe dhyāyetprāgvaddharātmajam // narp_1,69.91 // mānasairupacāraiśca saṃpūjyārdhyaṃ nidhāpayet / ekaviṃśatikoṣṭhāḍhye trikoṇe tāmrapatrage // narp_1,69.92 // āvāhyāṅgārakaṃ tatra raktapuṣpādibhiryajet / aṅgāni pūrvamārādhya maṅgalādīnprapūjayet // narp_1,69.93 // ekaviṃśatikoṣṭheṣu cakramāraṃ ca bhūmijam / trikoṇeṣu ca sampūjya bahiraṣṭau ca mātṛkāḥ // narp_1,69.94 // indrādīnatha vajrādīnbāhye saṃpūjayetpunaḥ / dhūpadīpau samarpyātha godhūmānnaṃ nivedayet // narp_1,69.95 // tāmrapātre śuddhatoyapūrite raktacandanam / raktapuṣpākṣataphalānyākṣipyārdhyaṃ samarpayet / maṅgalāya tato mantrī idaṃ mantradvayaṃ paṭhet // narp_1,69.96 // bhūmiputra mahātejaḥ svedodbhavapinākinaḥ / sutārthinī prapannā tvāṃ gṛhāṇārdhyaṃ namo 'stu te // narp_1,69.97 // raktapravālasaṃkāśa japākusumasannibha / mahīsuta mahābhāga gṛhāṇārdhyaṃ namo 'stu te // narp_1,69.98 // ekaviṃśatipūrvoktairṅenamontaiṃśca nāmabhiḥ / tārādyaiḥ praṇametpaścāttāvatyaśca pradakṣiṇāḥ // narp_1,69.99 // dharaṇīgarbhasaṃbhūtaṃ vidyuttejaḥ samaprabham / kumāraṃ śaktihastaṃ ca maṅgalaṃ praṇamāmyaham // narp_1,69.100 // tato rekhātrayaṃ kuryātkhadirāṅgārakeṇa ca / mārjayedvāmapādena mantrābhyāṃ ca samāhitā // narp_1,69.101 // duḥkhadaurbhāgyanāśāya putrasaṃtānahetave / kṛtarekhātrayaṃ vāmapādenaitatpramārjmyaham // narp_1,69.102 // ṛṇaduḥ khavināśāya manobhīṣṭārthasiddhiye / mārjayāmyasitā rekhāstisro janmatrayodbhavāḥ // narp_1,69.103 // stuvīta dharaṇīputraṃ puṣpāñjalikarā tataḥ / dhyāyantī tatpadāṃbhojaṃ pūjāsāṃgatvasiddhaye // narp_1,69.104 // ṛṇahartre namastubhyaṃ duḥkhadāridrayanāśine / saubhāgyasukhado nityaṃ bhava me dharaṇīsuta // narp_1,69.105 // taptakāñcanasaṃkāśa taruṇārkasamaprabha / sukhasaubhāgyadhanada ṛṇadāridṣanāśaka // narp_1,69.106 // graharāja namaste 'stu sarvakalyāṇakāraka / prasādaṃ kuru deveśa sarvakalyāṇabhājana // narp_1,69.107 // devadānavagandharvayakṣarākṣasapannagāḥ / āpnuvanti śivaṃ sarve sadā pūrṇamanorathāḥ // narp_1,69.108 // ācirādeva loke 'sminyasyārādhanato janāḥ / prāpnuvanti sukhaṃ tasmai namo dharaṇisūnave // narp_1,69.109 // yo vakragatimāpanno nṛṇāṃ duḥkhaṃ prayacchati / pūjitaḥ sukhasaubhāgyaṃ tasmai kṣmāsūnave namaḥ // narp_1,69.110 // nabhasi dyotamānāya sarvakalyāṇahetave / maṅgalāya namastubhyaṃ dhanasaṃtānahetave // narp_1,69.111 // prasādaṃ kuru me bhaumamaṅgalaprada maṅgala / meṣavāhana rudrātmandehi putrāndhanaṃ yaśaḥ // narp_1,69.112 // evaṃ stutvā praṇamyātha visṛjya dharaṇīsutam / yathāśaktyā pradāya svaṃ gṛhṇīyādbraṇāśiṣaḥ // narp_1,69.113 // gurave dakṣiṇāṃ dattvā bhuñjīyāttanniveditam // narp_1,69.114 // evamāvatsaraṃ kuryātpratimaṅgalavāsaram / tilairhemaṃ vidhāyātha śatārddhaṃ bhojayoddvijān // narp_1,69.115 // bhaumamūrtiṃ svarṇamayīmācāryāya samarpayet / maṇḍalasthe ghaṭe 'bhyarcyetsutasaubhāgyasiddhaye // narp_1,69.116 // evaṃ vrataparā nārī prāpnuyātsubhagānsutān / ṛṇanāśāya vittārthaṃ vrataṃ kuryātpumānapi // narp_1,69.117 // brāhmaṇaḥ prajapenmantraṃmagnirmūrddheti vaidikam / aṅgārakasya gāyatrīṃ vakṣye yajanasiddhaye // narp_1,69.118 // aṅgārakāya śabdānte vidmahe padamīrayet / śaktihastāya varṇānte dhīmahīti samuñcaret // narp_1,69.119 // tanno bhaumaḥ pracovarṇāndayānditi ca saṃvadet / bhaumasyaiṣā tu gāyatrī japtuḥ sarveṣṭasiddhidā // narp_1,69.120 // bhaumopāsanametaddhi budhamantramathocyate / phaāntaḥ karṇendusaṃyukto budho ṅeṃte hadantimaḥ // narp_1,69.121 // rasāṇoṃ budhamantro 'yaṃ munibrahmāsya kīrtitaḥ / paṅktiśchaido devatā tu budhaḥ sarveṣṭado nṛṇām // narp_1,69.122 // ādyaṃ bījaṃ namaḥ śaktirviniyogo 'khilāptaye / vande budhaṃ sadā bhaktyā pītāmbaravibhūṣaṇam // narp_1,69.123 // jānusthavāmahastāḍhyaṃ sābhayetarapāṇikam / dhyātvevaṃ prajapesahasraṃ vijitendriyaḥ // narp_1,69.124 // daśāṃśaṃ juhuyādājyaiḥ pīṭhe pūrvoditer'cayet / aṅgamātṛdiśāpālahetibhirbudhamarcayet // narp_1,69.125 // evaṃ siddhe manau mantrī sādhayetsvamanorathān / sahasraṃ prajapenmantraṃ nityaṃ daśadināvadhi // narp_1,69.126 // tasyāśu grahajā pīḍā naśyatyeva na saṃśayaḥ / budhasyārādhanaṃ proktaṃ gurorārādhanaṃ śṛṇu // narp_1,69.127 // bṛṃhaspatipadaṃ ṅeṃtaṃ seṃdvādyarṇāghamaṇḍitam / namonto vasuvarṇo 'yaṃ munirbrahmāsya saṃmataḥ // narp_1,69.128 // chando 'nuṣṭupsurācāryo devatā bījamādimam / hṛcchaktirdīrghavahnīnduyugalenāṅgakalpanā // narp_1,69.129 // nyastavāmakaraṃ rāśau ratnānāṃ dakṣiṇātkarāt / kirantaṃ pītapuṣpālaṅkārālepāṃśukārcitam // narp_1,69.130 // sarvavidyānidhiṃ devaguruṃ svarṇadyutiṃ smaret / lakṣaṃ japo daśāṃśena ghṛtenānnena vā hunet // narp_1,69.131 // dharmādipīṭhe prayajedaṅgadikpālahetibhiḥ / evaṃ siddhe manau mantrī sādhayediṣṭamātmanaḥ // narp_1,69.132 // viparogādipīḍāsu kalahe svajanodbhave / pippalotthasamidbhiśca juhuyāttannivṛttaye // narp_1,69.133 // hutvā dinatrayaṃ mantrī niśāpuṣpairghṛtaplutaiḥ / sa viṃśatiśataṃ śīghraṃ vāsāṃsi labhate mahīm // narp_1,69.134 // gurorārādhanaṃ proktaṃ śṛṇu śukrasya sāṃpratam / vasraṃ me dehi śukrāya ṭhadvayānto dhruvādikaḥ // narp_1,69.135 // rudrārṇo 'yaṃ manurbrahmā muniśchando virāhuta / daityejyo devatā bījaṃ dhruvaḥ śaktirvasupriyā // narp_1,69.136 // bhūnetra candranetrāgninetrārṇaiḥ syātṣaḍaṅgakam / śuklāṃbarālepabhūṣaṃ kareṇa dadataṃ dhanam // narp_1,69.137 // vāmena śukraṃ vyākhyānamudrādoṣaṃ smaretsudhīḥ / ayutaṃ prajapenmantraṃ daśāṃśaṃ juhuyād ghṛtaiḥ // narp_1,69.138 // dharmādipīṭhe prayajedaṅgendrāditadāyudhaiḥ / śvetapuṣpaiḥ sugandhaiśca juhuyād bhṛguvāsare // narp_1,69.139 // ekaviṃśativāraṃ yo labhatesoṃ'śukaṃ maṇīn / manavo 'mo sadā gopyā na deyā yasya kasyacit // narp_1,69.140 // bhaktiyuktāya śiṣyāya deyā vā nijasūnave // narp_1,69.141 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde mantravidhānanirūpaṇaṃ nāmaikonasaptatitamo 'dhyāyaḥ sanatkumāra uvāca atha vakṣye mahāviṣṇormantrānlokeṣu durlabhān / yānprāpya mānavāstūrṇaṃ prāpnuvanti nijepsitam // narp_1,70.1 // yeṣāmuñcāraṇeneva pāpasaṃghaḥ pralīyate / brahmādayo 'pi yāñjñātvā samarthāḥ syurjagatkṛtau // narp_1,70.2 // tārahṛtpūrvakaṃ ṅeṃtaṃ nārāyaṇapadaṃ bhavet / aṣṭākṣaro manuścāsya sādhyo nārāyaṇo muniḥ // narp_1,70.3 // chandaḥ proktaṃ ca gāyatrī devatā viṣṇukhyayaḥ / oṃ bījaṃ yaṃ ca tathā śaktirviniyogo 'khilāptaye // narp_1,70.4 // kruddholkāya hṛdākhyātaṃ maholkāya śiraḥ smṛtam / vīrolkāya śikhā proktā dyulkāya kavacaṃ matam // narp_1,70.5 // maholkāyeti cāsraṃ syāditthaṃ pañcāṅgakalpanā / punaḥ ṣaḍaṅgamantrotthaiḥ ṣaḍvarṇaiśca samācaret // narp_1,70.6 // avaśiṣṭau nyasetkukṣipṛṣṭayormantravarṇakau / sudarśanasya mantreṇa kuryāddigbandhanaṃ tataḥ // narp_1,70.7 // tāro namaścaturthyantaṃ sudarśanapadaṃ vadet / astrāyaphaḍiti prokto mantro dvādaśavarṇavān // narp_1,70.8 // daśāvṛttimaya nyāsaṃ vakṣye vibhūtipañcaram / mūlārṇānsvatanau nyasyedādhāre hṛdaye mukhe // narp_1,70.9 // doḥpanmūleṣu nāsāyāṃ prathamāvṛttirīritā / gale nābhau hṛdi kucapārśvapṛṣṭeṣu tatparāḥ // narp_1,70.10 // mūrddhāsyanetraśravaṇaghrāṇeṣu ca tṛtīyakāḥ / doḥpādasaṃdhyaṅguliṣu vedāvṛttyā ca vinyaset // narp_1,70.11 // dhātuprāṇeṣu hṛdaye vinyasettadanantaram / śironetrā syahṛtkukṣisorujaṅghāpadadvaye // narp_1,70.12 // ekaikaśo nyasedvarṇānmantrasya kramataḥ sudhīḥ / nyaseddhṛdaṃsorupadeṣvarṇānvedamitānmanoḥ // narp_1,70.13 // cakraśaṃ khagadāṃbhojapadeṣu svasvamudrayā / śeṣāṃśca nyāsavaryo 'yaṃ vibhūtipañjarābhidhaḥ // narp_1,70.14 // nyasenmūlārṇamekaikaṃ sacandraṃ tārasampuṭam / athavā vai namontena nyasedityapare jaguḥ // narp_1,70.15 // tattvanyāsaṃ tataḥ kuryāddhiṣṇubhāvaprasiddhaye / aṣṭārṇo 'ṣṭaprakṛtyātmā gaditaḥ pūrvasūribhiḥ // narp_1,70.16 // pṛthivyādīni bhūtāni tato 'hṝṅkārameva ca / mahāṃśca prakṛtiścaivetyaṣṭau prakṛtayo matāḥ // narp_1,70.17 // pāde liṅge hṛdi mukhe mūrdhni vakṣasi hṛtsthale / sarvāṅge vyāpakaṃ kuryādekena sādhakottamaḥ // narp_1,70.18 // mantrārṇahṛtparāyādyamātmane hṛdayāntimam / tattannāma samuñcāryya nyasettattatsthale budhaḥ // narp_1,70.19 // ayaṃ tattvābhidho nyāsaḥ sarvanyāsottamottamaḥ / mūrtīnyaṃseddvādaśa vai dvādaśādityasaṃyutāḥ // narp_1,70.20 // dvādaśākṣaravarṇādyā dvādaśādityasaṃyutāḥ / aṣṭārṇo 'yaṃ manuścāṣṭaprakṛtyātmā samīritaḥ // narp_1,70.21 // tāsāmātmacatuṣkasya yogādarkākṣaro bhavet / lalāṭakukṣihṛtkaṇṭhadakṣapārśvāṃsakeṣu ca // narp_1,70.22 // gale ca vāmapārśvāṃ sagalapṛṣṭeṣvanantaram / kakudyapi nyasenmantrī mūrtīrdvādaśa vai kramāt // narp_1,70.23 // dhātrā tu keśavaṃ nyasyāryamṇa nārāyaṇaṃ punaḥ / mitreṇa mādhavaṃ nyasya govindaṃ varuṇena ca // narp_1,70.24 // viṣṇuṃ caivāṃśunā yuktaṃ bhagena madhusūdanam / nyasedvivasvatā yuktaṃ trivikramamataḥ param // narp_1,70.25 // vāmanaṃ ca tathādraṇa pūṣṇā śrīdharameva ca / hṛṣīkeśaṃ nyasetpaścātparjanyena samanvitam // narp_1,70.26 // tvaṣṭrā yutaṃ padmanābhaṃ dāmodaraṃ ca viṣṇunā / dvādasārṇaṃ tato mantraṃ samaste śirasi nyaset // narp_1,70.27 // vyāpakaṃ vinyasetpaścātkirīṭamanunā sudhīḥ / dhruvaḥkirīṭakeyūrahārānte makaretica // narp_1,70.28 // kuṇḍalānte cakraśaṅkhagadānteṃ'bhojahastataḥ / pītāṃbarānte śrīvatsāṃ kitavakṣaḥ sthaleti ca // narp_1,70.29 // śrībhūmisahitasvātmajyotirdvayamataḥ param / vadeddīptikarāyānti sahasrādityatejase // narp_1,70.30 // namonto bāṇaṣaṅvarṇaiḥ kirīṭamanurīritaḥ / evaṃ nyāsavidhiṃ kṛtvā dhyāyennārāyaṇaṃ vibhum // narp_1,70.31 // udyatkoṭyarkasadṛśaṃ śaṅkhaṃ cakraṃ gadāṃbujam / dadhataṃ ca karairbhūmiśrībhyāṃ pārśvadvayāñcitam // narp_1,70.32 // śrīvatsavakṣasaṃ bhrājatkaustubhāmuktakandharam / hārakeyūravalayāṅgadaṃ pītāṃbaraṃ smaret // narp_1,70.33 // varṇalakṣaṃ japenmantraṃ vidhivanniyatendriyaḥ / prathamena tu lakṣeṇa svātmaśuddhirbhaved dhruvam // narp_1,70.34 // lakṣadvayajapenātha mantraśuddhimavāpnuyāt / lakṣatrayeṇa japtena svarlokamadhigacchati // narp_1,70.35 // viṣṇoḥ samīpamāpnoti vedalakṣajapānnaraḥ / tathā ca nirmalaṃ jñānaṃ pañcalakṣajapādbhavet // narp_1,70.36 // lakṣaṣaṣṭena cāpnoti mantrī viṣṇau1sthirā matim / saptalakṣajapānmantrī viṣṇoḥ sārūpyamāpnuyāt // narp_1,70.37 // aṣṭalakṣaṃ japenmantrī nirvāṇamadhigacchati / evaṃ japtvā tataḥ prājño daśāṃśaṃ sarasīruhaiḥ // narp_1,70.38 // madhurāktaiḥ prajuhuyātsaṃskṛte havyavāhane / maṇḍūkātparatatvāntaṃ pīṭhe saṃpūjya yatnataḥ // narp_1,70.39 // vimalotkarṣiṇī jñānā kriyā yogā tataḥ parā / prahvī satyā tatheśānanugrahā navamī matā // narp_1,70.40 // tāro namano bhagavate viṣṇave sarvabhū tataḥ / tātmane vāsudevāya sarvātmeti padaṃ vadet // narp_1,70.41 // saṃyogayogapadmānte pīṭhāya hṛdayāntimaḥ / ṣaḍviṃśadakṣaraḥ pīṭhamantro 'nenāsanaṃ diśet // narp_1,70.42 // mūrtiṃ saṃkalpya mūlena tasyāmāvāhya pūjayet / ādau cāṅgāni saṃpūjya mantrāṇāṃ keśareṣu ca // narp_1,70.43 // prāgādidigdale vāsudevaṃ saṃkarṣaṇaṃ tathā / pradyumnamaniruddhaṃ ca śaktīḥ koṇeṣvathārcayet // narp_1,70.44 // śāntiṃ śriyaṃ sarasvatyā ratiṃ saṃpūjayetkramāt / hemapītatamālendranīlābhāḥ pītavāsasaḥ // narp_1,70.45 // caturbhujāḥ śaṅkhacakragadāṃbhaghojadharā ime / sitakāñcanagodugdhadūrvāvarṇāśca śaktayaḥ // narp_1,70.46 // dalāgreṣu cakraśaṅkhagadāpaṅkajakaustubhān / pūjayenmusalaṃ khaḍgaṃ vanamālāṃ yathākramāt // narp_1,70.47 // raktājapītakanakaśyāmakṛṣṇāsitārjunān / kuṅkumābhaṃ samabhyarcyedvahiragre khageśvaram // narp_1,70.48 // pārśvayoḥ pūjayetpaścāṅkhapadmanidhī kramāt / muktāmāṇikyasaṃkāśau paścime dhvajamaparcayet // narp_1,70.49 // raktaṃ vighnaṃ tathāgneye śyāmamāryaṃ ca rākṣase / durgāṃ śyāmāṃ vāyukoṇe senānyaṃ pītamaiśvare // narp_1,70.50 // lokeśā nāyudhairyuktānbahiḥ saṃpūjayetsudhīḥ / evamāvaraṇairyuktaṃ yor'cajayedviṣṇumavyayam // narp_1,70.51 // bhuktvehasakalānbhogānante viṣṇupadaṃ vrajet / kṣetradhānyasuvarṇānāṃ ppāptaye dhāraṇīṃ smaret // narp_1,70.52 // devīṃ dūrvādalaśyāmāṃ dadhānāṃ śālimañjarīm / cintayedbhāratīṃ devīṃ vīṇāpustakadhāriṇīm // narp_1,70.53 // dakṣiṇe devadevasya pūrṇacandranibhānanām / kṣīrābdhiphenapuñjābhe vasānāṃ śvetavāsasī // narp_1,70.54 // bhāratyā sahitaṃ yo vai dhyāyeddvevaṃ parātparam / vedavedārthatattvajño jāyate sarvavittamaḥ // narp_1,70.55 // nārasiṃhamivātmānaṃ devaṃ dhyātvātibhairavam / śaśtraṃ saṃmantrya mantreṇa śabrūnhatvā nivartate // narp_1,70.56 // nārasiṃhena bījena mantraṃ saṃyojya sādhakaḥ / śatamaṣṭottaraṃ jaṇtvā vāmahastābhimantritāḥ // narp_1,70.57 // punaḥ punarapaḥ siṃcetsarpadaṣṭo 'pi jīvati / gāruḍena ca saṃyojya pañcārṇena japettadā // narp_1,70.58 // nirviṣīkaraṇe dhyāyedviṣṇuṃ garuḍavāhanam / aśokaphalake tārkṣyamālikhyāśokasaṃhatau // narp_1,70.59 // aśokapuṣpaiḥ saṃpūjya bhagavantaṃ tadagrataḥ / juhuyāttāni puṣpāṇi trisaṃdhyaṃ saptapatrakam // narp_1,70.60 // pratyakṣo jāyate pakṣī varamiṣṭaṃ prayacchati / gāṇapatyena saṃyojya japellakṣaṃ payovrataḥ // narp_1,70.61 // mahāgaṇapatiṃ devaṃ pratyakṣamiha paśyati / vāṇibījena saṃyuktaṃ ṣaṇmāsaṃ yojayennaraḥ // narp_1,70.62 // mahākavivaro bhūtvā mohayetsakalaṃ jagat / hutvā guṅcīśakalānyarddhāgulamitāni ca // narp_1,70.63 // dadhimadhvājyayuktāni mṛtyuṃ jayati sādhakaḥ / śanaiśvara dine samyak spṛṣṭvā śvatthaṃ ca pāṇinā // narp_1,70.64 // japtvā cāṣṭaśataṃ yuddhe hyapamṛtyuṃ jayatyasau / pañcaviṃśatidhā japtvā nityaṃ prātaḥ pibejjalam // narp_1,70.65 // sarvapāpavinirmukto jñānavān rogavarjitaḥ / kuṃbhaṃ saṃsthāpya vidhivadāpūrya śuddhavāriṇā // narp_1,70.66 // japtvāyutaṃ tatastenābhiṣekaḥ sarvaroganut / candrasūryoparāge tu hyupoṣyāṣṭasahasrakam // narp_1,70.67 // spṛṣṭvā brāhmīdhṛtaṃ japtvā pibetsādhakasattamaḥ / medhāṃ kavitvaṃ vāksiddhiṃ labhate nātra saṃśayaḥ // narp_1,70.68 // juhuyādayutaṃ vilvairmahādhanapatirbhavet / nārāyaṇasya mantro 'yaṃ sarvamantrottamottamaḥ // narp_1,70.69 // ālayaḥ sarvasiddhīnāṃ kathitastava nārada / nārāyaṇāya śabdānte vidmahe padamīrayet // narp_1,70.70 // vāsudevapadaṃ ṅeṃtaṃ dhīmahīti tato vadet / tanno viṣṇuḥ pracovarṇānsaṃvadeñcodayāditi // narp_1,70.71 // eṣoktā viṣṇugāyatrī sarvapāpapraṇāśinī / tāro hṛdbhagavān ṅeṃto vāsudevāya kīrtitaḥ // narp_1,70.72 // dvādaśārṇo mahāmantro bhuktimuktipradāyakaḥ / strīśūdrāṇāṃ vitāro 'yaṃ satārastu dvijanmanām // narp_1,70.73 // prajāpatirmuniścāsya gāyatrī chanda īritaḥ / devatā vāsudevastu bījaṃ śaktirdhruvaśca hṛt // narp_1,70.74 // candrākṣivedapañcarṇaiḥ samastenāṅgakalpanam / mūrdhni bhāle dṛśorāsye gale dorhṛdaye punaḥ // narp_1,70.75 // kukṣau nābhau dhvaje jānudvaye pādadvaye tathā / nyāsetkramān mantravarṇānsṛṣṭinyāso 'yamīritaḥ // narp_1,70.76 // hṛdādimastakāntaṃ tu sthitinyāsaṃ pracakṣate / pādādārabhya mūrddhānaṃ nyāsaṃ saṃhārakaṃ viduḥ // narp_1,70.77 // tattvanyāsaṃ tataḥ kuryātsarvatantreṣu gopitam / bīvaṃ prāṇaṃ tathā cittaṃ hṛtpadmaṃ sūryamaṇḍalam // narp_1,70.78 // candrāgnimaṇḍale caiva vāsudevaṃ tataḥ param / saṃkarṣaṇaṃ ca pradyumnamaniruddhaṃ tataḥ param // narp_1,70.79 // nārāyaṇaṃ cakramatastattvāni dvādaśaiva tu / mūlārṇahṛtparāyādyamātmane hṛdayāntimam // narp_1,70.80 // tattve nāma samuñcaryya nyasenmūrddhādiṣu kramāt / pūrvoktaṃ dhyānamatrāpi bhānulakṣajapo manoḥ // narp_1,70.81 // tadṛśāṃśaṃ tilairājyalolitairhavanaṃ caret / pīṭhe pūrvodite mantrī mūrti saṃkalpya mūlataḥ // narp_1,70.82 // tasyāmāvāhya deveśaṃ vāsudevaṃ prapūjayet / aṅgāni pūrvamabhyarcya vāsudevādikāstataḥ // narp_1,70.83 // śāntyādiśaktayaḥ pūjyāḥ prāgvaddikṣu vidikṣu ca / tṛtīyāvaraṇe pūjyāḥ proktā dvādaśa mūrtayaḥ // narp_1,70.84 // indrādyānāyudhairyuktān pūjayeddharaṇīgṛhe / evamāvaraṇairiṣṭvā pañcabhirviṣṇumavyayam // narp_1,70.85 // prāpnuyātsakalānarthānante viṣṇupade vrajet / puruṣottamasaṃjñasya viṣṇorbhedacatuṣṭayam // narp_1,70.86 // trailokyamohanasteṣāṃ prathamaḥ parikīrtitaḥ / śrīkaraśca hṛṣīkeśaḥ kṛṣaaṇaścātra caturthakaḥ // narp_1,70.87 // tāraḥ kāmo ramā paścān ṅeṃtaḥ syātpuruṣottamaḥ / varmāstrāṇyagnipriyānto mantro vahnīnduvarṇavān // narp_1,70.88 // brahmā muniḥ syādgāyatrī chandaḥ prokto 'tha devatā / puruṣottamasaṃjño 'tra bījaśaktīsmarandire // narp_1,70.89 // bhūcandraikarasākṣyakṣimantravarṇorvibhāgataḥ / kṛtvāṅgāni tato dhyāyedvidhivatpuruṣottamam // narp_1,70.90 // samudyadādityanibhaṃ śaṅkhacakragadāṃbujaiḥ / lasatkaraṃ pītavasraṃ smarecchrīpuruṣottamam // narp_1,70.91 // mahāratnaughakhacitasphurattoraṇamaṇḍape / mauktikaughaśamadamavirājitavitānake // narp_1,70.92 // nṛtyaddevāṅganāvṛndakvaṇātkiṅkiṇinūpure / lasanmāṇikyavedyāṃ tu dītpārkāyutatejasi // narp_1,70.93 // vṛndārakavrātakirīṭāgraratnābhicarcite / navalakṣaṃ japenmantraṃ juhuyāttaddaśāṃśataḥ // narp_1,70.94 // utphullaiḥ kamalaiḥ pīṭhe pūrvokte vaiṣṇaver'cayet / evamārādhya deveśaṃ prāpnoti mahatīṃ śriyam // narp_1,70.95 // putrānpautrānyaśaḥ kāntiṃ bhuktiṃ muktiṃ ca vindati / uttiṣṭeti padaṃ paścācchrīkarāgnipriyāntimaḥ // narp_1,70.96 // aṣṭārṇo 'sya munirvyāsaḥ paṅktiśchanda udāhṛtam / śrīkārākhyo hariḥ prokto devatā sakaleṣṭadaḥ // narp_1,70.97 // bhīṣayadvitayaṃ hṛtsyāt trāsayadvitayaṃ śiraḥ / śikhā pramarddayadvandvaṃ varma pradhvaṃsayadvayam // narp_1,70.98 // asraṃ rakṣadvayaṃ sarve humantāḥ samudīritāḥ / mastake netrayoḥ kaṇṭhahṛdaye nābhideśake // narp_1,70.99 // ūrūjaṅghāṃyugmeṣu mantravarṇānkramānnyataset / tataḥ puruṣasūktoktamantrairnyāsaṃ samācaret // narp_1,70.100 // mukhe nyasedbrāhmaṇo 'sya mukhamāsīdimaṃ manum / bāhuyugme tathā bāhūṃrājanya iti vinyaset // narp_1,70.101 // ūrū tadasya yadvaiśya imamūrudvaye nyaset / nyasetpādadvaye mantrī padbhyāṃ śūdro ajāyata // narp_1,70.102 // cakraṃ śaṅkhaṃ gadāṃ padmaṃ karāgreṣvatha vinyaset / evaṃ nyāsavidhiṃ kṛtvā dhyāyetpūrvoktamaṇḍape // narp_1,70.103 // aruṇābjāsanasthasya tārkṣyasyopari saṃsthitam / pūrvoktarūpiṇaṃ devaṃ śrīkaraṃ lokamohanam // narp_1,70.104 // dhyātvaivaṃ pūjayedaṣṭalakṣaṃ mantrī daśāṃśataḥ / raktāṃbujaiḥ samidbhiśca vilvakṣīridrumodbhavaiḥ // narp_1,70.105 // payo 'nnaiḥ sarpiṣā hutvā pratyekaṃ susamāhitaḥ / aśvatthoduṃbaraplakṣavaṭāḥ kṣīridrumāḥ smṛtā // narp_1,70.106 // pūjayedvaiṣṇave pīṭhe mūrtiṃ saṃkalpya mūlataḥ / aṅgāvaraṇadikpālahetibhiḥ sahitaṃ vibhum // narp_1,70.107 // itthaṃ siddhe manau matrī prayogānpūrvavañcaret / tāro hṛdbhagavān ṅeṃto varāheti tataḥ param // narp_1,70.108 // rūpāya bhūrbhuvaḥ svaḥ syāllohitakāmikā ca ye / bhūpatitvaṃ ca me dehi dadāpaya śucipriyā // narp_1,70.109 // rāmāgnivarṇo mantro 'yaṃ bhārgavo 'sya munirmataḥ / chando 'nuṣṭubdevatādivarāhaḥ samudīritaḥ // narp_1,70.110 // ekadaṃṣṭrāya hṛdayaṃ vyomolkāyaga śiraḥ smṛtam / śikhā tejo 'dhipataye viśvarūpāya varma ca // narp_1,70.111 // mahādaṃṣṭrāya cāstraṃ syātpañcāṅgamiti kalpayet / athavā giriṣaṭsaptabāṇairvasubhirakṣaraiḥ // narp_1,70.112 // vibhaktairmantravaryasya pañcāgāṃni prakalpayet / tatau dhyāyedanekārkanibhamādivarāhakam // narp_1,70.113 // āṃ hrīṃ svarṇanibhaṃ jānvoradho nābheḥ sitaprabham / iṣṭābhītigadāśaṅkhacakraśaktyasikheṭakān // narp_1,70.114 // dadhataṃ ca karairdaṃṣṭrāgralasaddharaṇiṃ smaret / evaṃ dhyātvā japellakṣaṃ daśāṃśaṃ sarasīruhaiḥ // narp_1,70.115 // madhvaktairjuhayātpīṭhe pūrvokte vaiṣṇave yajet / mūlena mūrtiṃ saṅkalpya tasyāṃ sampūjayedvibhum // narp_1,70.116 // aṅgāvaraṇadikpālahetiyantraprasiddhaye / japādevāvarni dadyāddhanaṃ dhānyaṃ mahīṃ śriyam // narp_1,70.117 // siṃhārke sitapakṣasyāṣṭamyāṃ gavyeṣu pañcasu / śilāṃ śuddhāṃ vinikṣipya spṛṣṭvā tāmayutaṃ japet // narp_1,70.118 // udaṅmukhasvato mantrī tāṃ śilāṃ likhanedbhuvi / bhūtapretāhicaurādikṛtāṃ bādhāṃ nivārayet // narp_1,70.119 // prātarbhṛgudine sādhyabhūtalānmṛdamāharet / mantritāṃ mūlamantreṇa vibhajettāṃ tridhā punaḥ // narp_1,70.120 // cullyāmekaṃ samālipyāpyaparaṃ pākabhājane / godugdhe paramāloḍya śodhitāṃstandulān kṣipet // narp_1,70.121 // samyak śuddhe śuciḥ keśe japanmantraṃ paceñcarum / avatārya caruṃ paścādvahnau deyaṃ yathāvidhi // narp_1,70.122 // sampūjya dhūpadīpādyaiḥ paścādājyaplutaṃ carum / juhuyātsaṃskṛte vahnau aṣṭottaraśataṃ sudhīḥ // narp_1,70.123 // evaṃ prajuhuyānmantrī kavivāreṣu saptasu / virodho naśyati kṣetre śatrucaurādyupadravāḥ // narp_1,70.124 // bhānūdayepyāravāre sādhyakṣetrānmṛdaṃ punaḥ / ādāya pūrvavidhinā havirāpādya pūrvavat // narp_1,70.125 // juhuyādedhite vahnau pūrvasaṃkhyākamādarāt / evaṃ sa saptāravāreṣu juhuyātkṣetrasiddhaye // narp_1,70.126 // juhuyāllakṣasaṃkhyākaṃ gavyai ścaiva sapāyasaiḥ / abhīṣṭabhūmyādhipatyaṃ labhate nātra saṃśayaḥ // narp_1,70.127 // udyaddoḥ paridhaṃ divyaṃ sitadaṃṣṭrāgrabhūdharam / svarṇābhaṃ pārthive pīte maṇḍale susamāhitaḥ // narp_1,70.128 // dhyātvāpnoti mahīṃ ramyāṃ varāhasya prasādataḥ / vāruṇe maṇḍale dhyāyedvārāhaṃ himasannibhagham // narp_1,70.129 // mahopadravaśāntiḥ syātsādhakasya na saṃśayaḥ / vaśyārthaṃ ca sadā dhyāyedvarhyābhaṃ vahnimaṇḍe // narp_1,70.130 // dhyāyedevaṃ ripūñcāṭe kṛṣṇābhaṃ vāyumaṇḍale / hyamaṇḍalagataṃ svacchaṃ vārāhaṃ sarvasiddhidam // narp_1,70.131 // śatrubhūtagrahakṣveḍāmayapīḍādiśāntaye / bhagvardhīśayutaṃ vyomabindubhūṣitamastakam // narp_1,70.132 // ekākṣaro varāhasya mantraḥ kalpadrumo 'paraḥ / pūjādyārdhyādikaṃ sarvamasyāṃ pūrvoktavañcaret // narp_1,70.133 // savāmakarṇānidrāsyādvarāhāya hṛdantimaḥ / tārādyo vasuvarṇo 'yaṃ sarvaiśvaryapradāyakaḥ // narp_1,70.134 // brahmā muniḥ syādgāyatrī chando vārāhasaṃjñakaḥ / devaścandredvabdhinetraiḥ saveṇāṅgakriyā matā // narp_1,70.135 // dhyānapūjāprayogādi prāgvadasyāpi kalpayet / praṇavādau ca ṅentaṃ ca bhagavatīti padaṃ tataḥ / dharaṇidvitayaṃ paścāddharerdvayamudīrayet // narp_1,70.136 // ekonaviṃśatyarṇāḍhyo mantro vahnipriyāntimaḥ / varāho 'sya muniśchando gāyatrī nivṛdādikā // narp_1,70.137 // devatā dharaṇī bījaṃ tāraḥśaktirvasupriyā / rāmavedāgnibāṇākṣinetrārṇairaṅgarakalpanam // narp_1,70.138 // śyāmāṃ citravibhūṣāḍhyāṃ padmasthāṃ tuṅgasustanīm / nīlāṃbujadvayaṃ śālimañjarīṃ ca śukraṃ karaiḥ // narp_1,70.139 // dadhatīṃ citravasanāṃ dharāṃ bhagavatīṃ smaret / evaṃ dhyātvā japellakṣaṃ daśāṃśaṃ pāyasena tu // narp_1,70.140 // sājyena juhuyānmantrī viṣṇoḥ pīṭhṭhe samarcayet / mūrtiṃ saṃkalpya mūlena tasyāṃ vasumatīṃ yajet // narp_1,70.141 // aṅgāni pūrvamārādhya bhūvahnijalamārutān / dikpātreṣu ca sampūjya koṇapatreṣu tatkalāḥ // narp_1,70.142 // nivṛttiśca pratiṣṭā ca vidyānāṃ taiśca tatkalāḥ / indrādyānapi vañcādīnpūjayettadanantaram // narp_1,70.143 // evaṃ siddhe manau mantrī sādhayediṣṭamātmanaḥ / dharaṇī prabhajannevaṃ paśuratnāṃbarādibhiḥ // narp_1,70.144 // dharamyā vallabhaḥ sa syātsukhī jīvecchataṃ samā / trailokyamohano mantro jagannāthasya kīrtyate // narp_1,70.145 // tāraḥ kāmo ramā bījaṃ hṛdante puruṣottamaḥ / śrīkaṇṭhaḥ pratirūpānte lakṣmīti ca nivāsi ca // narp_1,70.146 // sakalānte jagatpaścātkṣobhaṇeti padaṃ vadet / sarvastrīhṛdayānte tu vidāraṇapadaṃ vadet // narp_1,70.147 // tatastribhuvanāntaṃ tu madonmādakareti ca / surāsurānte manujasuṃdarījanavarṇataḥ // narp_1,70.148 // manāṃsi tāpayadvandvaṃ dīpayadvitayaṃ tataḥ / śoṣayadvitayaṃ paścānmārayadvitayaṃ tataḥ // narp_1,70.149 // staṃbhayadvitayaṃ bhūyo mohayadvitaya tataḥ / drāvayadvitayaṃ tāvadākarṣayayugaṃ tataḥ // narp_1,70.150 // dhyānapūjāprayogādi prāgvadasyāpi kalpayet / praṇavādau ca ṅentaṃ ca bhagavatīti padaṃ tataḥ / dharaṇidvitayaṃ paścāddharerdvayamudīrayet // narp_1,70.136 // ekonaviṃśatyarṇāḍhyo mantro vahnipriyāntimaḥ / varāho 'sya muniśchando gāyatrī nivṛdādikā // narp_1,70.137 // devatā dharaṇī bījaṃ tāraḥśaktirvasupriyā / rāmavedāgnibāṇākṣinevārṇairaṅgakalpanam // narp_1,70.138 // śyāmāṃ citravibhūṣāḍhyāṃ padmasthāṃ tuṅgasustanīm / nīlāṃbujadvayaṃ śālimañjarīñca śukaṃ karaiḥ // narp_1,70.139 // dadhatīṃ citravasanāṃ dharāṃ bhagavatīṃ smaret / evaṃ dhyātvā japellakṣaṃ daśāṃśaṃ pāyasena tu // narp_1,70.140 // sājyena juhuyānmantrī viṣṇoḥ pīṭhe samarcayet / mūrtiṃ saṃkalpya gūlena tasyāṃ vasumatīṃ yajet // narp_1,70.141 // aṅgāni pūrvamārādhya bhūvahnijalamārutān / dikpātreṣu ca sampūjya koṇapatreṣu tatkalāḥ // narp_1,70.142 // nivṛttiśca pratiṣṭā ca vidyānāṃ taiśca tatkalāḥ / indrādyānapi vajrādīnpūjayettadanantaram // narp_1,70.143 // pūrnaṃ siddhe manau mantrī sādhayediṣṭamātmanaḥ / dharaṇīṃ prabhajannevaṃ paśuratnāṃbarādibhiḥ // narp_1,70.144 // dharaṇyā vallabhaḥ sa syātsukhī jīvecchataṃ samā / trailokyamohano mantro jagannāthasya kīrtyate // narp_1,70.145 // tāraḥ kāmo ramā bījaṃ hṛdante puruṣottamaḥ / śrīkaṇṭhaḥ pratirūpānte lakṣmīti ca nivāsiṃ ca // narp_1,70.146 // sakalānte jagatpaścātkṣobhaṇeti padaṃ vadet / sarvastrīhṛdayānte tu vidāraṇapadaṃ vadet // narp_1,70.147 // tatastribhuvanāntaṃ tu madonmādakareti ca / surāsurānte manujasuṃdarījanavarṇataḥ // narp_1,70.148 // manāṃsi tāpayadvandvaṃ dīpayadvitayaṃ tataḥ / śoṣayadvitayaṃ paścānmārayadvitayaṃ tataḥ // narp_1,70.149 // staṃbhayadvitayaṃ bhūyo mohayadvitaya tataḥ / drāvayadvitayaṃ tāvadākarṣayayugaṃ tataḥ // narp_1,70.150 // samastaparamo yena subhagena ca saṃyutam / sarvasaubhāgyaśabdānte karasarvapadaṃ vadet // narp_1,70.151 // kāmapradādamunbrahmāseṃdurhanuyugaṃ tataḥ / cakreṇa gadayā paścātkhaḍgena tadanantaram // narp_1,70.152 // sarvabāṇairbhediyugaṃ pāśenānte kaṭadvayam / aṅkuśeneti saṃprocya tāḍayadvitayaṃ punaḥ // narp_1,70.153 // kuruśabdadvayamatho kiṃ tiṣṭasi padaṃ vadet / tāvadyāvatpadasyānte samāhitamanantaram / tato me siddhirābhāsya bhavamante ca varma phaṭ // narp_1,70.154 // hṛdanto 'yaṃ mahāmantro dviśatārṇaḥ samīritaḥ / jaiminirmunirasyoktaśchandaścāmitamīritam // narp_1,70.155 // devatā jagatāṃ mohe jagannāthaḥ prakīrtitaḥ / kāmo bījaṃ ramā śaktirviniyogo 'khilāptaye // narp_1,70.156 // puruṣottamatribhuvanonmādakānte 'gnivarma ca / hṛdayaṃ kīrtitaṃ paścājjagatkṣobhaṇaśabdataḥ // narp_1,70.157 // lakṣmīdayitavarmāntaḥ śiraḥ proktaṃ śikhā punaḥ / manmatho tamaśabdānte maṅgaje padamīrayet // narp_1,70.158 // kāmadāyeti huṃ procya nyasedvama tataḥ param / paramānte bhṛgukarṇābhyāṃ ca sarvapadaṃ tataḥ // narp_1,70.159 // saubhāgyakaravarmānte kavacaṃ pārikīrtitam / surāsurānte manujasuṃdarīti padaṃ vadet // narp_1,70.160 // hṛdayānte vidā paścādraṇasarvapadaṃ vadet / tataḥ praharaṇadharasarvakāmukatatpadam // narp_1,70.161 // hanayugmaṃ ca hṛdayaṃ bandhanāni tato vadet / ākarṣayadvayaṃ paścānmahābalapadaṃ tataḥ // narp_1,70.162 // varma cāstraṃ samākhyātaṃ netraṃ syāttadanantaram / vadetribhuvanaṃ paścāccara sarvajaneti ca // narp_1,70.163 // manāṃsi harayugmānte dārayadvitayaṃ ca me / vaśamānaya varmānte netramantraḥ samīritaḥ // narp_1,70.164 // ṣaḍaṅgamantrāstārādyāḥ phaṭnamontāḥ prakīrtitāḥ / tārastrailokyaśabdānte mohaneti padaṃ vadet // narp_1,70.165 // hṛṣīkeśeti saṃprocyāpratirūpādiśabdataḥ / mamnathānantaraṃ sarvastrīṇāṃ hṛdayamīrayet // narp_1,70.166 // ākarṣaṇapadā gacchadāgacchahṛdayāntimaḥ / anena vyāpakaṃ kṛtvā jagannāthaṃ smaret sudhīḥ // narp_1,70.167 // kṣīrābdhestu taṭe ramyaṃ suradrumalatāñcitam / udyadarkābhujālābhaṃ svadhāmnojvāladiṅmukham // narp_1,70.168 // prasūnāvalisaurabhyamādyanmadhukarāravam / divyavātoñcalatkañjaparāgoddhūlitāṃbaram // narp_1,70.169 // svarvadhūgītamādhuryābhirāma cintayedvanam / tadantarmaṇisampattisphurattoraṇamaṇḍape // narp_1,70.170 // vilasanmauktikoddāmadāmarājadvitānake / maṇivedyādi viyatkirīṭāgrasamarcite // narp_1,70.171 // divyasiṃhāsane vipra samāsīnaṃ smaredvibhum / śaṅkhapāśeṣu cāpāni musalaṃ nandakaṃ gadām // narp_1,70.172 // aṅkuśaṃ dadhataṃ dorbhiḥ śliṣṭe kamalayorasi / paśyatyaṅkasthayāṃbhojaśriyā rāgollasadṛśā // narp_1,70.173 // dhyātvaivaṃ prajapellakṣacatuṣkaṃ taddaśāṃśataḥ / kuṇḍer'ddhacandre padmairvā jātīpuṣpaiśca homayet // narp_1,70.174 // yāgabhūmiṃ tathātmānaṃ yāgopakaraṇaṃ tathā / pūjayiṣyan jagannāthaṃ gāyatryā prokṣayedvudhaḥ // narp_1,70.175 // trailokyamohanāyānte vidmahe padamīrayet / smarāya dhīmahītyuktvā tanno viṣṇuḥ pracodayāt // narp_1,70.176 // gāyatryeṣā samākhyātā sarvaśuddhikarī parā / kalpayedāsanaṃ pīṭhe pūrvokte vaiṣṇave sudhīḥ // narp_1,70.177 // pakṣirājāya ṭhadvandvaṃ pīṭhamantro 'yamīritaḥ / mūrtiṃ saṃkalpamūlena tasyāmāvāhayedataḥ // narp_1,70.178 // vyāpakanyāsamantreṇa tataḥ sampūjya bhaktitaḥ / śrīvatsahṛdayaṃ tena śrīvatsaṃ stanayoryajet // narp_1,70.179 // kaustubhāya hṛdantena yajedvakṣasi kaustubham / pūjayedvanamālāyai hṛdantena gale ca tām // narp_1,70.180 // karṇikāyāṃ tato 'bhyarcayedvidhivañcāṅgadevatāḥ / daleṣu pūjayetpaścāllakṣmyādyāvṛttacāmarāḥ // narp_1,70.181 // bandhūkakusumābhāsāḥmuktāhāralasatkucāḥ / utphullāṃbhaghojanayanā madavibhramamantharāḥ // narp_1,70.182 // lakṣmī sarasvatī caiva dhṛtiḥ prītistataḥ param / kāntiḥ śāntistuṣṭipuṣṭibījādyā ṅenamontikāḥ // narp_1,70.183 // bhṛguḥ khaḍrāśacandrāḍhyo devyā bījamudāhṛtam / hrasvatrayaklībasarvarahitasvarasaṃyutam // narp_1,70.184 // devyā bījaṃ kramādāsāmādau ca viniyojayet / dalāgreṣu yajecchaṅkhaṃ śārṅgaṃ cakramasiṃ gadām // narp_1,70.185 // aṅkuśaṃ musalaṃ pāśaṃ svamudrāmanubhiḥ pṛthak / mahājalacarā yānte varmāstraṃ vahnivallabhā // narp_1,70.186 // pāñcajanyā pratārādyo namontaḥ śaṅkhapūjane / śārṅgāya saśayānte ca varmāstraṃ vahnivallabhā // narp_1,70.187 // śārṅgāya hṛdayaṃ mantro mahādyaḥ śārṅgapūjane / sudarśanamahānte tu cakrarājapadaṃ vadet // narp_1,70.188 // hayayugmaṃ sarvaduṣṭabhayamante kurudvayam / chindhidvayaṃ tataḥ paścādvidārayayugaṃ tataḥ // narp_1,70.189 // paramantrān grasadvandvaṃ bhakṣayadvitayaṃ punaḥ / bhūkāni trāsayadvandvaṃ varmaphaḍvahnisuṃdarī // narp_1,70.190 // sudarśanāya hṛdayaṃ proktaścakrarcane manuḥ / mahākhaḍgatīkṣṇapadācchiviyugmaṃ samīrayet // narp_1,70.191 // huṃ phaṭ svāhā ca khaḍgāya namaḥ khaḍgārcane manuḥ / mahākaumodakītyante vadeñcaiva mahābale // narp_1,70.192 // sarvāsurāntake paścātprasīdayugaleti ca / varmāstravahnijāyāntakaumodaki hṛkṣatimaḥ // narp_1,70.193 // kaumodakyarcane prokto mantraḥ sarvārthasādhakaḥ / mahāṅkuśapadātkuṭcayugmaṃ huṃphaṭvasupriyā // narp_1,70.194 // aṅkuśāya namaḥ prokto mantragrauvākuśarcane / saṃvartakamahānte tu musaleti padaṃ vadet // narp_1,70.195 // yodhayadvitayaṃ varma phaḍante vahnisuṃdarī / musalāya namaḥ prokto mantro susalapūjane // narp_1,70.196 // mahāpāśa hadādaghaṭayamākarṣayadvayam / huṃ phaṭe svāhā ca pāśāya namaḥ pāśārcane manuḥ // narp_1,70.197 // tārādyā manavo hyete tataḥ śakrādikānyajet // narp_1,70.198 // vajrādyānapi saṃpūjya sarvasiddhīśvaro bhavet / māsamātraṃ tu kusumaiḥ pūjayitvā hayārijaiḥ // narp_1,70.199 // kumudairvā prajuhuyādaṣṭottarasahasrakam / māsamātreṇa vaśyāḥsyustasya sarve nṛpottamāḥ // narp_1,70.200 // yasya nāma yutaṃ mantraṃ japedayutasaṃkhyayā / sa bhaveddāsavatsadyo mantrasyāsya prabhāvataḥ // narp_1,70.201 // bahunā kimihoktena manunānena sādhakaḥ / sādhayetsakalānkāmānviṣṇutulyo na saṃśayaḥ // narp_1,70.202 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde saptatitamo 'dhyāyaḥ sanatkumāra uvāca śṛṇu nārada vakṣyāmi divyānnaraharermanūn / yānsamārādhya brahmādyāścakruḥ sṛṣṭyādi karma vai // narp_1,71.1 // saṃvartakaścandramaulirmanurvahnivibhūṣitaḥ / ekākṣaraḥ smṛto mantro bhajatāṃ surapādapaḥ // narp_1,71.2 // muniratriśca jagatīṃ chando buddhimatāṃ vara / devatā nṛhariḥ prokto viniyogo 'khilāptaye // narp_1,71.3 // kṣaṃ bījaṃ śaktirī proktā ṣaḍdīrgheṇa ṣaḍaṅgakam / arkenduvahninayanaṃ śaradindurucaṃ karaiḥ // narp_1,71.4 // dhanuścakrābhayavalarāndadhataṃ nṛhariṃ smaret / lakṣaṃ japastaddaśāṃśahomaśca ghṛtapāyasaiḥ // narp_1,71.5 // yajetpīṭhe vaiṣṇave tu kesareṣvaṅgapūjanam / khageśaṃ śaṅkaraṃ śeṣaṃ śatānandaṃ digāliṣu // narp_1,71.6 // śriyaṃ hriyaṃ dhṛtiṃ puṣṭiṃ koṇapatreṣu pūjayet / dantacchadeṣu nṛharīṃstāvataḥ pūjayetkramātma // narp_1,71.7 // kṛṣṇo rudro mahāghoro bhīmo bhīṣaṇa ujjvalaḥṛ / karālo vikarālaśca daityānto madhusūdanaḥ // narp_1,71.8 // raktākṣaḥ piṅgalākṣaścāñjano dīptarucistathā / sughorakaśca suhanurviśvako rākṣasāṃtakaḥ // narp_1,71.9 // viśālako dhūmrakeśo hayagrīvo ghanasvanaḥ / meghavarṇaḥ kubhaghakarṇaḥ kṛtāntatīvratejasau // narp_1,71.10 // agnivarṇo mahograśca tato viśvavibhūṣaṇaḥ / vighnakṣamo mahāsenaḥ siṃhā dvātriṃśadīritāḥ // narp_1,71.11 // tadbrahiḥ prārcayedvidvāṃllokapālānsahetikān / evaṃ siddhe manau mantrī sādheyedakhilepsitān // narp_1,71.12 // viṣṇaḥ pradyumnayuk śārṅgī mahāṃstataḥ / viṣṇuṃ jvalantaṃ bhṛgvīśo jalaṃ padmāsanaṃ tataḥ // narp_1,71.13 // haristu vāsudevāya vaikuṇṭho viṣṇusaṃyutaḥ / gadī seṃdunṛsiṃhaṃ ca bhīṣaṇaṃ bhadvameva ca // narp_1,71.14 // mṛtyumṛtyuṃ tataḥ śaurirbhānornārāyaṇānvitaḥ / nṛharerdvāviṃśadarṇo 'yaṃ mantraḥ sāmrājyadāyakaḥ // narp_1,71.15 // brahmā munistu gāyatrī chando 'nuṣṭubudāhṛtam / devatā nṛhariścāsya sarveṣṭuphaladāyakaḥ // narp_1,71.16 // haṃ bījaṃ iṃ tathā śaktirviniyogo 'khilāptaye / vedaiścaturbhirvasubhiḥ ṣaḍbhiḥ ṣaḍbhiryugākṣaraiḥ // narp_1,71.17 // ṣaḍaṅgāni vidhāyātha mūrdhni bhāle ca netrayoḥ / mukhabāhvaṅghrisaṃdhyagreṣvatha kukṣau tathā hṛdi // narp_1,71.18 // gale pārśvadvaye pṛṣṭe kakudyarṇānmanūdbhavān / praṇavāntaritān kṛtvā nyasetsādhakasattamaḥ // narp_1,71.19 // nṛsiṃhasāṃnidhyakaro nyāso daśavidho yathā / karāṅghṣaṣṭādyaṅgulīṣu pṛthagādyantaparvaṇoḥ // narp_1,71.20 // sarvāṅgulīṣu vinyasyāvaśiṣṭaṃ talayornyaset / śirolalāṭe bhrumadhye netrayoḥ karṇayostathā // narp_1,71.21 // kapolakarṇamūle ca cibukorddhādharoṣṭake / kaṇṭhe ghoṇe ca bhujayorddattanau nābhimaṇḍale // narp_1,71.22 // dakṣānpadostale kaṭyāṃ meḍhrorvojānujaghayacoḥ / gulphe pādakarāṅgulyoḥ sarvasandhiṣu romasu // narp_1,71.23 // raktāsthimajjāsu tanau nyasedvarṇānvi cakṣaṇaḥ / varṇānpade gulphajānukaṭinābhihṛdi sthale // narp_1,71.24 // bāhvoḥ kaṇṭhe ca cibuke cauṣṭau gaṇḍe pravinyaset / karṇayorvadane nāsāpuṭe netre ca mūrddhani // narp_1,71.25 // padāni tu mukhe mūrdhri nasi cakṣuṣi karṇayoḥ / āsye ca hṛdaya nābhau pādānsarvāṅgakenyaset // narp_1,71.26 // arddhadvayaṃ nyasenmūrdhni āhṛtpādāttadaṅgakam / ugrādīni padānī ha mṛtyumṛtyuṃ namāmyaham // narp_1,71.27 // ityantānyāsyakaghnāṇacakṣuḥśrotreṣupakṣmasu / hṛdi nābhau ca kaṭyādipādāntaṃ navasu nyaset // narp_1,71.28 // vīrādyānapi tānyeva yathāpūrvaṃ pravinyaset / nṛsiṃhādyāni tānyeva pūrvavadvinyasetsudhīḥ // narp_1,71.29 // candrāgnivedaṣaḍrāmanetradigbāhubhūmitān / vibhaktā pantravarṇāṃśca kramātsthāneṣu vinyaset // narp_1,71.30 // mūle mūlācca nābhyantaṃ nābhyādihṛdayāvadhi / hṛdayādbhrūyugāntaṃ tu netratraye ca mastake // narp_1,71.31 // bāhvoraṅguliṣu prāṇemūrddhādi caraṇāvadhi / vinyasennāmato dhīmānharinyāso 'yamīritaḥ // narp_1,71.32 // nyāsasyāsya tu māhātmyaṃ jānātyeko hariḥ svayam / evaṃ nyāsavidhiṃ kṛtvā dhyāyecca nṛhariṃ hṛdi // narp_1,71.33 // galāsaktalasadbāhuspṛṣṭakeśo 'bjacakradhṛk / nakhāgrabhinnadaityeśo jvālāmālāsamanvitaḥ // narp_1,71.34 // dīptajihvastrinayano daṃṣṭrograṃ vadanaṃ vahan / nṛsiṃho 'smānsadā pātusthalāṃbugaganopagaḥ // narp_1,71.35 // dhyātvaivaṃ darśayenmudrāṃ nṛsiṃhasya mahātmanaḥ / jānumadhyagatau kṛtvā cibukoṣṭau samāvubhau // narp_1,71.36 // hastau ca bhūmisaṃlagnau kaṃpamānaḥ punaḥ punaḥ / mukhaṃ vijṛṃbhitaṃ kṛtvā lelihānāṃ ca jihvikām // narp_1,71.37 // eṣā mudrā nārasiṃhī pradhāneti prakīrtitā / vāmasyāṅguṣṭato baddhvākaniṣṭāmaṅgalītrayam // narp_1,71.38 // triśūlavat saṃmukhorddhve kuryānmudrāṃ nṛsiṃhagām / aṅguṣṭābhyāṃ ca karayostathā'kramya kaniṣṭake // narp_1,71.39 // adhomukhābhiḥ śiṣṭābhiḥ śeṣābhirnṛharau tataḥ / hastāvadhomukhau kṛtvā nābhideśe prasārya ca // narp_1,71.40 // tarjaṃnībhyāṃ nayetskandhau proktā cāntraṇamudrikā / hastāvūrddhvamukhau kṛtvā tale saṃyojya madhyame // narp_1,71.41 // anāmāyāṃ tu vāmāyāṃ tuvāmāyāṃ dakṣiṇāṃ tu vinikṣipet / tarjanyau pṛṣṭato lagnau aṅguṣṭau tarjanīśritau // narp_1,71.42 // cakramudrābhavedeṣā nṛhareḥ saṃnidhau matā / cakramudrā tathā kṛtvā tarjanībhyāṃ tu madhyame // narp_1,71.43 // pīḍayedvaṃṣṭramudraiṣā sarvapāpapraṇāśinī / etā mudrā nṛsiṃhasya sarvamantreṣu saṃmatāḥ // narp_1,71.44 // varṇalakṣaṃ japenmantraṃ taddaśāṃśaṃ ca pāyasaiḥ / ghaṛtāktarjuhuyādvahnau pīṭhe pūrvoditer'cayet // narp_1,71.45 // aṅgānyādau samārādhya dikpatreṣu yajetpunaḥṛ / garaḍādīn śrīmukhāṃśca vidikṣu lokapānbahiḥ // narp_1,71.46 // evaṃ saṃsādhito mantraḥ sarvānkāmānprapūrayet / saumye kārye smaretsaumyaṃ krūraṃ krūre smaredbudhaḥ // narp_1,71.47 // pūrvamṛtyupade śatrornāma kṛtvā svayaṃ hariḥ / niśitairnakhadaṃṣṭrāgraiḥ khādyamānaṃ ca saṃsmaret // narp_1,71.48 // aṣṭottaraśataṃ nityaṃ japenmantramatandritaḥ / jāyate maṇḍalādarvāk śatrurvai śamanātithiḥ // narp_1,71.49 // dhyānabhedānatho vakṣye sarvasiddhipradāyakān / śrīkāmaḥ satataṃ dhyāyetpūrvoktaṃ nṛhariṃ sitam // narp_1,71.50 // vāmāṅkasthitayā lakṣmyāliṅgataṃ padmahastayā / viṣamṛtyūparogādisarvopadravanāśanam // narp_1,71.51 // narasiṃhaṃ mahābhīmaṃ kālānala samaprabham / āntramālādharaṃ raudraṃ kaṇṭhahāreṇa bhūṣitam // narp_1,71.52 // nāgayajñopavītaṃ ca pañcānanasuśobhitam / candramauliṃ nīlakaṇṭhaṃ prativaktraṃ trinetrakam // narp_1,71.53 // bhujaiḥ parighasaṃkāśairddaśabhiścopaśobhitam / akṣasūtraṃ gadāpadmaṃ śaṅkhaṃ gokṣīrasannibham // narp_1,71.54 // dhanuśca muśalaṃ caiva bibhrāṇaṃ cakrasuttamam / khaḍgaṃ śūlaṃ ca bāṇaṃ ca nṛhariṃ rudrarūpiṇam // narp_1,71.55 // indragopābhanīlābhaṃ candrābhaṃ svarṇasannibham / pūrvādi cottaraṃ yāvadūddhvārsyaṃ sarvavarṇakam // narp_1,71.56 // evaṃ dhyātvā japenmantrī sarvavyādhivimuktaye / sarvamṛtyuharaṃ divya smaraṇātsarvasiddhidam // narp_1,71.57 // dhyāyedyadā mahātkarma tadā ṣoḍaśahastavān / nṛsiṃhaḥ sarvalokeśaḥ sarvābharaṇabhūṣitaḥ // narp_1,71.58 // dvau vidāraṇakarmāptau dvau cāntroddharaṇānvitau / śaṅkhacacakradharau dvau tu dvau ca bāṇaghanurddharau // narp_1,71.59 // khaḍgakheṭadharau dvau ca dvau gadāpadmadhāriṇau / pāśāṅkuśadharau dvau ca dvau ripormukuṭārpitau // narp_1,71.60 // iti ṣoḍaśadordaṇḍamaṇḍitaṃ nṛhariṃ vibhum / dhyāyennārada nīlābhamugrakarmamaṇyananyadhīḥ // narp_1,71.61 // dhyeyo mahatame kārye dvātriṃśaddhastavānbudhaiḥ / nṛsiṃhaḥ sarvabhūteśaḥ sarvasiddhikaraḥ paraḥ // narp_1,71.62 // dakṣiṇe cakrapadme ca paraśuṃpāśameva ca / halaṃ ca muśalaṃ caiva abhayaṃ cāṅkuśaṃ tathā // narp_1,71.63 // paṭṭiśaṃ bhindipālaṃ ca khaḍgamudgaratomarān / vāmabhāge karaiḥ śaṃṅkhaṃ kheṭaṃ pāśaṃ ca śūlakam // narp_1,71.64 // agniṃ ca varadaṃ śaktiṃ kuṇḍikāṃ ca tataḥ param / kārmukaṃ tarjanīmudrāṃ gadāṃ ḍamaruśūrpakau // narp_1,71.65 // dvābhyāṃ karābhyāṃ ca riporjānumastakapīḍanam / ūrddhvīkṛtābhyāṃ bāhubhyāṃ āntramālādharaṃ vibhum // narp_1,71.66 // adhaḥ sthitābhyāṃ bāhubhyāṃ hiraṇyakavidāraṇam / priyaṅkaraṃ ca bhaktānāṃ daityānāṃ ca bhayaṅkaram // narp_1,71.67 // nṛsihaṃ taṃ smareditthaṃ mahāmṛtyubhayāpaham / evaṃ dhyātvā japenmantrī sarvakāryārthasiddhaye // narp_1,71.68 // athocyate dhyānamanyanmukharogaharaṃ śubham / svarṇavarṇasuparṇasthaṃ vidyunmālāsaṭānvitam // narp_1,71.69 // koṭipūrṇenduvarṇaṃ ca sumukhaṃ tryakṣivīkṣaṇam / pītavastrorubhūṣāḍhyaṃ nṛsiṃhaṃ śāntavigraham / cakraśaṅkhābhayavarāndadhataṃ karapallavaiḥ // narp_1,71.70 // kṣveḍarogādiśamanaṃ svairdhyānaiḥ sukhanditam / śatroḥ senānirodhena yatnaṃ kuryāñca sādhakam // narp_1,71.71 // akṣakāṣṭairedhite 'gnau vicintya ripumardanam / devaṃ nṛsiṃhaṃ saṃpūjya kusumādyupacārakaiḥ // narp_1,71.72 // samūlamūlairjuṃhuyāccarairdaśaśataṃ pṛthak / ripuṃ khādanniva japennirdahanniva taṃ kṣipet // narp_1,71.73 // hutvā saptadinaṃ mantrī senāmiṣṭāṃ mahīpateḥ / prasthāpayecchubhe lagne pararāṣṭrajayecchayā // narp_1,71.74 // tasyāḥ purastānnṛhariṃ nighnantaṃ ripumaṇḍalam / smṛtvā japaṃ praklarvīta yāvadāyāti sā punaḥ // narp_1,71.75 // nirjatya nikhilāñchatrūnsaha vīraśriyāsukhāt / prīṇayenmantriṇaṃ rājā vibhavaiḥ prītamānasaḥ // narp_1,71.76 // gajāśvaratharatnaiśca grāmakṣetradhanādibhiḥ / yadi mantrī na tuṣyeta tadānartho mahīpateḥ // narp_1,71.77 // jāyate tasya rāṣṭreṣu prāṇebhyo 'pi mahābhayam / aṣṭottaraśatamūlamantramantritabhasmanā // narp_1,71.78 // nāśayenmūṣikālūtāvṛścikādyutthitaṃ viṣam / liptāṅgaḥ sarvarogaiśca mucyate nātra saṃśayaḥ // narp_1,71.79 // sevantīkusumairhutvā mahatīṃ śriyamāpnuyāt / audumbarasamidbhistu bhaveddhānyasamṛddhimān // narp_1,71.80 // apūpalakṣahome tu bhavedvaiśravaṇopamaḥ / kruddhasya sannidhau rājño japedaṣṭottaraṃ śatam // narp_1,71.81 // sadyo nairmalyamāpnoti prasādaṃ cādhigacchati / kundaprasūnairudayaṃ mocābhirvighnanāśanam // narp_1,71.82 // tulasīpatrahomena mahatīṃ kīrtimāpnuyāt / śālyutthasaktuhomena vaśayedakhilaṃ jagat // narp_1,71.83 // madhūkapuṣpairiṣṭaṃ syātstaṃbhanaṃ dhātrikhaṇḍakaiḥ / dadhimadhvājyamiśrāṃ tu guḍūcīṃ caturaṅgulām // narp_1,71.84 // juhuyā dayutaṃ yo 'sau śataṃ jīvati rogajit / śanaiścaradine 'śvatthaṃ spṛṣṭvā cāṣṭottaraṃ śatam // narp_1,71.85 // japejjitvāso 'pamṛtyuṃ śatavarṣāṇi jīvati / atha te saṃpravakṣyāmi yantraṃ trailokyamohanam // narp_1,71.86 // yasya saṃdhāraṇādeva bhaveyuḥsarvasaṃpadaḥ / śvetabhūrjje likhetpadmaṃ dvātriṃśatsiṃhasaṃyutam // narp_1,71.87 // madhye siṃhe svabījaṃ ca likhetpūrvavadeva tu / śrībījena tu tusaṃvedya valayatrayasaṃyutam // narp_1,71.88 // pāśāṅkuśaiśca saṃveṣṭya pūjayedyantramuttamam / trailokyamohanaṃ nāma sarvakāmārthasādhanam // narp_1,71.89 // cakrarājaṃ mahārājaṃ sarvacarkeśvareśvaram / dhāraṇājjayamāpnoti satyaṃ satyaṃ na saṃśayaḥ // narp_1,71.90 // atha yantrāntaraṃ vakṣye śṛṇu nārada siddhidam / aṣṭāraṃ vilikhedyantraṃ ślakṣṇaṃ karṇikayā yutam // narp_1,71.91 // mūlamantraṃ likhettatra praṇavena samanvitam / ekākṣaraṃ nārasiṃhaṃ madhye caiva sasādhyakam // narp_1,71.92 // japedaṣṭasahasraṃ tu sūtreṇāveṣṭya tadbahiḥ / svarṇaraupyasutāmraiśca veṣṭayetkramataḥ sudhīḥ // narp_1,71.93 // lākṣayā veṣṭitaṃ kṛtvā punarmantreṇa mantrayet / kaṇṭhe bhuje śikhāyāṃ vā dhārayedyantramuttamam // narp_1,71.94 // naranārīnaredrāśca sarve syurvaśagā bhuvi / duṣṭāstaṃ naiva bādhante piśācoragarākṣasāḥ // narp_1,71.95 // yantrarājaprasādena sarvatra jayamāpnuyāt / athānyatsaṃpravakṣyāmi yantraṃ sarvavaśaṅkaram // narp_1,71.96 // dvādaśāraṃ mahācakraṃ pūrvavadvilikhetsudhīḥ / mātrādvādaśasaṃbhinnadalena vilikhedrudhaḥ // narp_1,71.97 // madhye mantraṃ śaktiyuktaṃ śrībījena tu veṣṭayeta / kālāntakaṃ nāma cakraṃ surāsukhaśaṅkaram // narp_1,71.98 // cakramullekhayedbhūrje sarvaśatrunivāraṇam / yasya dhāraṇamātreṇa sarvatra vijayī bhavet // narp_1,71.99 // atha sarveṣṭadaṃ jvālāmālisaṃjñaṃ vadāmyaham / bījaṃ hṛdbhagavānṅeṃto narasiṃhāya tatparam // narp_1,71.100 // jvāline māline dīptadaṃṣṭrāya agnine padam / trāya sarvādirakṣoghnāya ca naḥ sarvabhūpadam // narp_1,71.101 // harirvināśanāyānte sarvajvaravināśanaḥ / nāmānte dahayugmaṃ ca pacadvayamudīrayet // narp_1,71.102 // rakṣayugmaṃ ca varmāstraṭhadūyānto dhruvādikaḥ / aṣṭaṣaṣṭyakṣaraiḥ prokto jvālāmālī manūttamaḥ // narp_1,71.103 // puṇyādikaṃ tu pūrvoktaṃ trayodaśabhirakṣaraiḥ / paṅktibhī rudrāsaṃkhyākairaṣṭādaśabhirakṣaraiḥ // narp_1,71.104 // bhānubhiḥ karaṇairmantrī varairaṅgāni kalpayet / pūrvoktarūpiṇaṃ jvālāmālina nṛhariṃ smaret // narp_1,71.105 // lakṣaṃ japo daśāṃśaṃ ca juhuyātkapilāghṛtaiḥ / raudrāpasmārabhūtādināśako 'yaṃ manūttamaḥ // narp_1,71.106 // prāṇo māyā nṛsiṃhaśca sṛṣṭirbrahmāstramīritaḥ / ṣaḍakṣaro mahāmantraḥ sarvābhīṣṭapradāyakaḥ // narp_1,71.107 // munirbrahmā tathā chandaḥ paṅktirdevo nṛkesarī / ṣaḍdīrghabhājā bījena ṣaḍaṅgāni samācaret // narp_1,71.108 // pūrvoktenaiva vidhinā dhyānaṃ pūjāṃ samācaret / siddhena manunānena sarvasiddhirbhavennṛṇām // narp_1,71.109 // ramābījādiko 'nuṣṭuptrayastriṃśārṇavānmanuḥ / prajāpatirmuniścchando 'nuṣṭup lakṣmīnṛkesarī // narp_1,71.110 // devatā caja padaiḥ sarveṇāṅgakalpanamīritam / vinyasyaivaṃ tu pañcāṅgaṃ svātmarakṣāṃ samācaret // narp_1,71.111 // saṃspṛśan dakṣiṇaṃ bāhuṃ śarabhasya manuṃ japet / praṇavo hṛcchivāryanti mahate śarabhāya ca // narp_1,71.112 // vahnipriyānto mantrastu rakṣārthe samudāhṛtaḥ / athavā rāmamantrānte paraṃ kṣadvitayaṃ paṭhet // narp_1,71.113 // athavā keśavādyaistu rakṣāṃ kuryātprayatnataḥ / keśavaḥ pātu pādau me jaṅghe nārāyaṇo 'vatu // narp_1,71.114 // mādhavo me kaṭiṃ pātu govindo guhyameva ca / nābhiṃ viṣṇuśca me pātu jaṭharaṃ madhusūdanaḥ // narp_1,71.115 // ūrū trivikramaḥ pātu hṛdayaṃ pātu me naraḥ / śrīdharaḥ pātu kaṇṭhaṃ ca hṛṣīkeśo mukhaṃ mama // narp_1,71.116 // padmanābhaḥ stanau pātu śīrṣaṃ dāmodaro 'vatu / evaṃ vinyasya cāṅgeṣu japakāle tu sādhakaḥ // narp_1,71.117 // nirbhayo jāyate bhūtavetālagraharākṣasāt / punarnyasetprayatnena dhyānaṃ kurvansamāhitaḥ // narp_1,71.118 // purastātkeśavaḥ pātuḥ cakrī jāṃbūnadaprabhaḥ / paścānnārāyaṇaḥ śaṅkhī nīlajīmūtasannibhaḥ // narp_1,71.119 // urddhvamindīvaraśyāmo mādhavastu gadādharaḥ / givindo dakṣiṇe pārśve dhanvī candraprabho mahān // narp_1,71.120 // uttare haladhṛgviṣṇuḥ padmakiñjalkasannibhaḥ / āgneyyāmaravindākṣo musalīmadhusūdanaḥ // narp_1,71.121 // trivikramaḥ khaḍgapāṇirnairṛtyāṃ jvalanaprabhaḥ / vāyavyāṃ mādhavo vajrī taruṇādityasannibhaḥ // narp_1,71.122 // aiśānyāṃ puṇḍarīkākṣaḥ śrīdharaḥ paṭṭiśāyudhaḥ / vidyutprabho hṛṣīkeśa urddhū pātu samudgaraḥ // narp_1,71.123 // adhaśca padmanābho me sahasrāṃśusamaprabheḥ / sarvāyudhaḥ sarvaśaktiḥ sarvādyaḥ sarvatomukhaḥ // narp_1,71.124 // indragopaprabhaḥ pāyātpāśahasto 'parājitaḥ / sa bāhyābhyantare dehamavyāddāmo daro hariḥ // narp_1,71.125 // evaṃ sarvatra niśchidraṃ nāma dvādaśapañjaram / praviṣṭo 'haṃ na me kiñcidbhayamasti kadācana // narp_1,71.126 // evaṃ rakṣāṃ vidhāyātha durddharṣo jāyate naraḥ / sarveṣu nṛharermantravargeṣvevaṃ vidhirmataḥ // narp_1,71.127 // pūrvoktavidhinā sarvaṃ dhyānapūjādikaṃ caret / jitaṃ te puṇḍarīkākṣa namaste viśvabhāvana // narp_1,71.128 // namaste 'stu hṛṣīkeśa mahāpuruṣa te namaḥ / itthaṃ saṃprārthya japtvā ca paṭitvā visṛjedvibhum // narp_1,71.129 // evaṃ siddhe manau mantrī jāyate sampadāṃ padam / jayadvayaṃ śrīnṛsiṃhetyaṣṭārṇo 'yaṃ manūttamaḥ // narp_1,71.130 // munirbrahmātha gāyatrī chandaḥ prokto 'sya devatā / śrīmāñjayanṛsiṃhastu sarvābhīṣṭapradāyakaḥ // narp_1,71.131 // seṃdugorvidapūrveṇa viyatā sendunā punaḥ / ṣaḍvīrghāḍhye na kurvīta ṣaḍaṅgāni viśāladhīḥ // narp_1,71.132 // tato dhyāyeddhṛdi vibhuṃ nṛsiṃhaṃ candraśekharam // narp_1,71.133 // śrīmannṛkesaritano jagadekabaṃndho śrīnīlakaṇṭha karuṇārṇave sāmarāja / vahnīndutīvrakaranetra pinākapāṇe śītāṃśuśekhara rameśvara pāhi viṣṇo // narp_1,71.134 // dhyātvaivaṃ prapellakṣāṣṭakaṃ mantrī daśāṃśataḥ / sājyena pāyasānnena juhuyātprāgvadarcanam // narp_1,71.135 // tāro māyā svabījānte karṇograṃ vīramīrayet / mahāviṣṇu tato brūyājjvalantaṃ sarvatomukham // narp_1,71.136 // sphuraddvayaṃ prasphureti dvayaṃ ghorapadaṃ tataḥ / vadeddhorataraṃ te tu tanurūpaṃ ca ṭhadvayam // narp_1,71.137 // pracaṭadvayamābhāṣya kahayugma ca madvayam / bandhadvayaṃ ghātayeti dvayaṃ varmāstramīrayet // narp_1,71.138 // nṛsiṃhaṃ bhīṣaṇaṃ bhadraṃ mṛtyumṛtyuṃ namāmyaham / pañcāśītyakṣaro mantro bhajatāmiṣṭadāyakaḥ // narp_1,71.139 // ṛṣī hyaghorabrahmaṇau tathā triṣṭubanuṣṭubhau / chandasī ca tathā ghoranṛsiṃho devatā mataḥ // narp_1,71.140 // dhyānārcanādikaṃ cāsya kuryādānuṣṭubhaṃ sudhīḥ / viśeṣānmantravaryo 'yaṃ sarvarakṣākaro mataḥ // narp_1,71.141 // bījaṃ jayayugaṃ paścānnṛsiṃhetyaṣṭavarṇavān / ṛṣiḥ prajāpatiścāsyānuṣṭupchanda udāhṛtam // narp_1,71.142 // vidāraṇanṛsiṃho 'sya devatā parikīrtitaḥ / jaṃ bījaṃ haṃ tathā śaktirviniyogo 'khilāptaye // narp_1,71.143 // dīrghāḍhyena nṛsiṃhena ṣaḍaṅganyāsamācaret / raudraṃ dhyāyennṛsiṃhaṃ tu śatruvakṣo vidāraṇam // narp_1,71.144 // nakhadaṃṣṭrāyudhaṃ bhaktābhayada śrīniketanam / taptahāṭakakeśāntajvalaptāvakalocanam // narp_1,71.145 // vajrādhikanakhasparśa divyasiṃha namo 'stu te /. munirbrahmā samākhyāto 'nuṣṭupchandaḥ samīritaḥ // narp_1,71.146 // devatāsya ragadārṇasya divyapūrvo nṛkesarī / pādaiścaturbhiḥ sarveṇa pañcāṅgāni samācaret // narp_1,71.147 // dhyānapūjādikaṃ sarvaṃ prāgvatproktaṃ munīśvara / pūrvoktāni ca sarvāṇi kāryāṇyāyānti siddhatām // narp_1,71.148 // tāro namo bhagavate narasiṃhāya hṛñca te / jastejase āvirāvirbhava vajranakhāntataḥ // narp_1,71.149 // vrajadaṃṣṭreti karmānte tvāsayākrandayadvayam / tamo grasadvayaṃ paścātsvāhānte cābhayaṃ tataḥ // narp_1,71.150 // ātmanyante ca bhūyiṣṭā dhruvo bījāntimo manuḥ / dviṣaṣṭyarmo 'sya munyādi sarvaṃ pūrvavadīritam // narp_1,71.151 // tāro nṛsiṃhabījaṃ ca namo bhagavate tataḥ / narasiṃhāya tāraśca bījamasya yadā tataḥ // narp_1,71.152 // rūpāya tāraḥ svarbījaṃ kūrmarūpāya tārakam / bījaṃ varāharūpāya tāro bīja nṛsiṃhataḥ // narp_1,71.153 // rūpāya tāra svaṃ bījaṃ vāmanānte ca rūpataḥ / pāpadhruvatrayaṃ bījaṃ rāmāya nigamāditaḥ // narp_1,71.154 // bījaṃ kṛṣṇāya tārānte bījaṃ ca kalkine tataḥ / jayadvayaṃ tataḥ śālagrāmānte ca nivāsine // narp_1,71.155 // divyasiṃhāya ṅentaḥ syātsvayaṃbhūḥ puruṣāya hṛt / tāraḥ svaṃ bījamityeṣa mahāsāmrājyadāyakaḥ // narp_1,71.156 // nṛsiṃhamantraḥ khāṅkārṇo muniratriḥ prakīrtitaḥ / chando 'tijagatī proktaṃ devatā kathitā manoḥ // narp_1,71.157 // daśāvatāro nṛhariṃ bījaṃ khaṃ śaktiravyayaḥ / ṣaḍūdīrghāḍhyena bījena kṛtvāṅgāni ca bhāvayet // narp_1,71.158 // anekacandrapratimo lakṣmīmukhakṛtekṣaṇaḥ / daśāvatāraiḥ sahitastanotu nṛhariḥ sukham // narp_1,71.159 // japo 'yutaṃ daśāṃśena homaḥ syātpāyasena tu / prāgukte pūjayetpīṭhe mūrtisaṃkalpya mūlataḥ // narp_1,71.160 // aṅgānyādau ca matsyādyāndigdaleṣu tator'cayet / indrādyānapi vajrādyānsampūjyeṣṭamavāpnuyāt // narp_1,71.161 // sahasrārṇaṃ mahāmantraṃ vakṣye tantreṣu gopitam / tāro māyā ramā kāmo bījaṃ krodhapadaṃ tataḥ // narp_1,71.162 // mūrte nṛsiṃha śabdānte mahāpuruṣa īrayet / pradhānadharmādharmānte nigaḍetipadaṃ vadet // narp_1,71.163 // nirmocanānte kāleti tatataḥ puruṣa īrayet / kālāntakasadṛktoyaṃ sveśvarānte sadṛgjalam // narp_1,71.164 // śrāntānte tu niviṣṭeti caitanyacitsadā tataḥ / bhāsakānte tu kālādyatītanityoditeti ca // narp_1,71.165 // udayāstamayākrāntamahākāruṇiketi ca / hṛdayābjacatuścoktā dalānte tu niviṣṭitaḥ // narp_1,71.166 // caitanyātmaṃścaturāmandvādaśātmaṃstataḥ param / caturviṃśātmannante tu pañcaviṃśātmannityapi // narp_1,71.167 // bako hariḥ sahasrānte mūrte ehyehi śabdataḥ / bhagavannṛsiṃhapuruṣa krodheśvara rasā saha // narp_1,71.168 // sravanditānte pādeti kalpāntāgnisahasra ca / koṭyābhānte mahādeva nikāyadaśaśabdataḥ // narp_1,71.169 // śatayajñātalaṃ jñeyaṃ tataścāmalayugmakam / piṅgalekṣaṇasaṭādaṣṭrā daṃṣṭrāyudha nakhāyudha // narp_1,71.170 // dānavendrāntakāvahniṇaśoṇitapadaṃ tataḥ / saṃ saktivigrahānte tu bhūtāpasmārayātudhān // narp_1,71.171 // surāsuravandyamānapādapaṅkajaśabdataḥ / bhagavanvyomacakreśvarānte tu prabhavāpyaya // narp_1,71.172 // rūpeṇottiṣṭa cottiṣṭa avidyānicayaṃ daha / daha jñānaiśvaryamante prakāśayayugaṃ tataḥ // narp_1,71.173 // oṃ sarvajña aroṣānte jaṃbhājṛṃbhyavatārakam / satyapuruṣa śabdānte sadasanmadhya īrayet // narp_1,71.174 // niviṣṭaṃ mama duḥsvapnabhayaṃ nigaḍaśabdataḥ / bhayaṃ kāntāraśabdānte bhayaṃ viṣapadāttataḥ // narp_1,71.175 // jvarānte ḍākinī kṛtyādhvarevatībhayaṃ tataḥ / aśanyante bhayaṃ durbhikṣabhayaṃ mārīśabdataḥ // narp_1,71.176 // bhayaṃ mārīcaśabdānte bhayaṃ chāyāpadaṃ tataḥ / skandāpasmāraśabdānte bhayaṃ caurabhayaṃ tataḥ // narp_1,71.177 // jalasvapnāgnibhayaṃ gajasiṃhabhujaṅgagataḥ / bhayaṃ janmajarānte maraṇādiśabdamīrayet // narp_1,71.178 // bhayaṃ nirmocayayugaṃ praśamayayugaṃ tataḥ / jñeyarūpadhāraṇānte nṛsiṃhabṛhatsāmataḥ // narp_1,71.179 // puruṣānte sarvabhayanivāraṇapadaṃ tataḥ / aṣṭāṣṭakaṃ catuḥṣaṣṭi ceṭikābhayamīrayet // narp_1,71.180 // vidyāvṛtastrayastriṃśaddevatākoṭiśabdataḥ / namitānte padapadātpaṅkajānvita īrayet // narp_1,71.181 // saha sravadanānte tu sahasrodara saṃvadet / sahasrekṣaṇaśabdānte sahasrapādamīrayet // narp_1,71.182 // sahasrabhuja saṃprocya sahasrajihva saṃvadet / sahastānte lalāṭeti sahasrāyudhato dharāt // narp_1,71.183 // tamaḥprakāśaka puramathanānte tu sarva ca / mantrerājeśvarapadādvihāyasagatiprada // narp_1,71.184 // pātālagatipradānte yantramarddana īrayet / ghorāṭṭahāsahasitaviśvāvāsapadaṃ tataḥ // narp_1,71.185 // vāsudeva tato 'krūra tato hayamukheti ca / paramahaṃsa viśveśa viśvānte tu viḍaṃbana // narp_1,71.186 // niviṣṭānte tataḥpradurbhāvakāraka īrayet / hṛṣīkeśa ca svacchanda niḥśeṣajīva vinyaset // narp_1,71.187 // grāsakānte mahā paścātpiśitāsṛgitīrayet / laṃpaṭānte khecarīti siddhyateṃ tu pradāyaka // narp_1,71.188 // ajeyāvyaya avyakta brahmāṇḍodara ityapi / tato brahmasahasrānte koṭisragruṇḍaśabdataḥ // narp_1,71.189 // māla paṇḍitamuṇḍeti matsya kūrmaṃ tataḥ param / varāhānte nṛsiṃheti vāmanānte samīrayet // narp_1,71.190 // trailokyākramaṇānte tu pādaśālika īrayet / rāmatraya tato viṣṇurūpānte dhara eva ca // narp_1,71.191 // tattvatrayānte praṇavādhāratastacchikhāṃ padam / niviṣṭavahnijāyānte svadhā caiva tato vaṣaṭ // narp_1,71.192 // netra varmāstramuñcāryya prāṇādhāra itariyet / ādidevapadātprāṇāpānapaścānniviṣṭitaḥ // narp_1,71.193 // pāñcarātrika ditija vinidhanānte kareti ca / mahāmāyā amoghānte daryaṃ daityandraśabdataḥ // narp_1,71.194 // daryānte dalanetyuktā tejorāśin dhruvaṃ smaraḥ / tejasvarānte puruṣapaṃṅeṃte satyapūruṣa // narp_1,71.195 // astratāro 'cyutāstraṃ ca tāro vācā sudeva phaṭ / tāramāyāmūrteḥ phaṭ vaḥ kāmaḥ svarādimaḥ // narp_1,71.196 // mūrtestramavyayobījaṃ viśvamūrtestrimavyayaḥ / māyāviśvātmane ṣaṭ ca tāraḥ saucaṃ turātmane // narp_1,71.197 // phaṭ tārohaṃ viśvarūpinnastraṃ ca tadanantaram / tārauhnaiparamānte tu hraṃsaphaṭpraṇavastataḥ // narp_1,71.198 // hraḥ hiraṇaayagarbharūpa dhāraṇānte ca phaṭ dhruvaḥ / hraiṃ anaupamyarūpadhāriṇāstraṃ dhruvastataḥ // narp_1,71.199 // kṣaiṃ nṛsiṃharūpadhārin oṃ klaṃ ślaśca svarādikaḥ / ṣṭāṅgavinyāsavinya stamūrtidhāriṃstataśca phaṭ // narp_1,71.200 // hrau nisargasiddhyaikarūpadhāriṃstataśca phaṭ / tāro varmatrayaṃ saṃkaraṃ vaṃ cāmukamastakam // narp_1,71.201 // khaṇḍadvayaṃ khāda yetidvayaṃ klīṃ sādhyamānaya / dvayaṃ tato mahātmansyānsamyagdarśayayugmakam // narp_1,71.202 // ṣaḍdīrghāḍyāṃ svabījaṃ ca kṣapitānte tu kalmaṣa / uttarāyaṃ dvayaṃ pañcabāṇabījāni voñcaret // narp_1,71.203 // nṛsiṃhānte tato jvālātmane svāhā samīrayet / nṛsiṃhānte tataḥ kālātmane svāhā dhruvastataḥ // narp_1,71.204 // khabījaṃ kāmabījaṃ ca lakṣmībījadvayaṃ tataḥ / māyātārāntimo mantraḥ sahasrākṣarasaṃmitaḥ // narp_1,71.205 // kapilo 'sya muniśchando jagatī devatā punaḥ / śrīlakṣmīrnṛharirbījaṃ kṣaiṃ śaktirvahnivallabhā // narp_1,71.206 // śveto varṇa udāttaśca svaraḥ prokto manīṣibhiḥ / kṣetraṃ ca paramātmā tu viniyogo 'khilātpaye // narp_1,71.207 // kṣaḥ sahasrabāhavente sahasrāyudhadharāya ca / nṛsiṃhāntaṃ vahnijāyāstrāyaphaṭū mantra īritaḥ // narp_1,71.208 // anena karaśuddhiṃ ca kṛtvāṅgāni samācaret / tāraḥ kṣāṃ ca sahasrānte kṣaraśabdādvijṛṃbhitam // narp_1,71.209 // nṛsiṃhāyāgnijāyānto hṛdaye manurīritaḥ / māraḥ kṣīṃ ca mahātenuṃ prabhānte vikareti ca // narp_1,71.210 // nṛsiṃhāyāgnijāyānte śiromantraḥ prakīrtitaḥ / tāraḥ kṣūṃ taptayaṃhāyaścādṛkkeśānta īrayet // narp_1,71.211 // jvalatyāvakalo mūrmo dīrghā vajrādhiketi ca / nakha sparśāddivyasiṃha namo 'stu bhagavan hariḥ // narp_1,71.212 // mahādhvasta jagadrūpa nṛsiṃhāya dvayandvayam / anena ca śikhā proktā kavacaṃ tadanantaram // narp_1,71.213 // tāraḥ kṣaiṃ ca suvarṇaṃ te madamattapadaṃ tataḥ / vihvalitanṛsiṃhāya svāhāntaṃ kavacaṃ smṛtam // narp_1,71.214 // tāraḥ rkṣau ca sahasrākṣa viśvasrākṣa viśvarūpapadaṃ vadet / dhāraṇegni priyānto 'yaṃ netramantraḥ prakīrtitaḥ // narp_1,71.215 // tāro kṣaśca sahasrānte vārāvepadamīrayet / sahasrānte yudhāyāthaṃ nṛsiṃhāyāgnisuṃdarī // narp_1,71.216 // astramantraḥ samākhyātastato dhyāyennṛkesarī / udyadarkasahasrābhaṃ trīkṣaṇaṃ bhīsabhūṣaṇam // narp_1,71.217 // sutīkṣṇāgrabhujo daṇḍairdaityadāraṇakaṃ smaret / evaṃ dhyātvā japenmantrī sahasraṃ pāyena caga // narp_1,71.218 // ājyaplutena juhuyātsamyaksiddho bhavenmanuḥ / prāgukte vaiṣṇave pīṭhe mūrtiṃ saṃkalpya mūlataḥ // narp_1,71.219 // saṃpūjya nṛhariṃ paścādādāvaṅgāni pūjayet / cakra śaṅkhaṃ ca pāśaṃ vāṅkuśaṃ kuliśameva ca // narp_1,71.220 // gadākṛpāṇikṣveḍāni daleṣu paripūjayet / lokeśānapi vajrādyānpūjayettadanantaram // narp_1,71.221 // evaṃ siddhe manau mantrī prayogānkartumarhati / bhasmābhimantritaṃ kṛtvā grahagrastaṃ vilepayet // narp_1,71.222 // bhasmasaṃlepanādeva sarvagrahavināśanam / anenaiva vidhānena yakṣarākṣasakinnaraḥ // narp_1,71.223 // bhūtapretapiśācāśca naśyantyeva na saṃśayaḥ / parābhicārakṛtyāni manunānena mantritam // narp_1,71.224 // bhasma saṃlepayetsadyo durādharṣo bhavennaraḥ / sudine sthāpayetkumbhe sarvatobhadramaṇḍale // narp_1,71.225 // tīrthatoyena saṃpūrya japedaṣṭottaraṃ śatam / tenābhiṣikto manujaḥ sarvāpattiṃ tared dhruvam // narp_1,71.226 // kiṃ bahūktena sarveṣṭadāyako 'yaṃ manūttamaḥ / vajranakhāya vidmahe tīkṣṇadaṃṣṭrāya dhīmahi / tanno nṛsiṃhaḥ śabdānte vadeṃścaiva pracodayāt // narp_1,71.227 // eṣā nṛsiṃhagāyatrī sarvābhīṣṭapradāyinī / etasyāḥ smaraṇādeva sarvapāpakṣayo bhavet // narp_1,71.228 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde nṛsiṃhopāsanāmantragāyatryādinirūpaṇaṃ nāmaikasaptatitamo 'dhyāyaḥ sanatkumāra uvāca praṇavo hṛdayaṃ viṣṇurnentaḥ surapatistathā / mahābalāya svāhānto mantro vasudharākṣaraḥ // narp_1,72.1 // munirindurvirāṭ chando devatā dadhivāmanaḥ / tāro bījaṃ tathā śaktirvahnijāyā prakīrtitā // narp_1,72.2 // candrākṣirāmabāṇeṃṣu netrasaṃkhyairmanūdbhavaiḥ / varṇaiḥ ṣaḍaṅgaṃ kṛtvā ca mūrdhni bhāle ca netrayoḥ // narp_1,72.3 // karṇayorghrāṇayoroṣṭatālukaṇṭhabhujeṣu ca / pṛṣṭe hṛdyudare nābhau guhye corusthale punaḥ // narp_1,72.4 // jānudvayaṃ jaṅghayośca pādayorvinyasetkramāt / aṣṭādaśaiva mantrotthāstato devaṃ vicintayet // narp_1,72.5 // muktāgauraṃ ratnabhūṣaṃ candrasthaṃ bhṛṅgasannibhaiḥ / alakairvilasadvaktraṃ kumbhaṃ śuddhāṃbupūritam // narp_1,72.6 // dadhyannapūrṇacaṣakaṃ dorbhyāṃ saṃdadhanaṃ bhajet / lakṣatrayaṃ japenmantraṃ taddaśāṃśaṃ ghṛtaplutaiḥ // narp_1,72.7 // pāyasānnaiḥ prajuhuyāddadhyannena yathāvidhi / candrānte kalpite pīṭhe pūrvokteṃ pūjayeñca tam // narp_1,72.8 // saṃkalpamūrtimūlena saṃpūjya ca vidhānataḥ / kesareṣu ṣaḍaṅgāni saṃpūjya digdaleṣu ca // narp_1,72.9 // vāsudevaṃ saṃkarṣaṇaṃ pradyumnamaniruddhakam / koṇapatreṣu śāntiṃ ca śriyaṃ sarasvatīṃ ratim // narp_1,72.10 // dhvajaṃ ca vainateyaṃ ca kaustubhaṃ vanamālikam / śaṅkhaṃ cakraṃ gadāṃ śārṅgaṃ daleṣvaṣṭasu pūjayet // narp_1,72.11 // dalāgreṣu keśavādīndikpālāṃstadanantaram / tadastrāṇi ca sampūjya gajānaṣṭau samarcayet // narp_1,72.12 // airāvataḥ puṇḍarīko vāmanaḥ kumudāeṃ'janaḥ / puṣpadantaḥ sārvabhaumaḥ supratīkaśca diggajāḥ // narp_1,72.13 // kariṇyo 'bhramukapilopiṅgalānupamāḥ kramāt / tāmrakarṇī śubhradantī cāṅganā hyañjanā vatī // narp_1,72.14 // evamārādhito mantrī dadyādiṣṭāni mantriṇe / śrīkāmaḥ pāyasājyena sahasraṃ juhuyātsudhīḥ // narp_1,72.15 // mahatīṃ śriyamāpnoti dhānyāptirdhānya homataḥ / śatapuṣpāsamutthaiśca bījairhutvā sahasrataḥ // narp_1,72.16 // mahābhayaṃ nāśayeddhi nātra kāryā vicāraṇā / daddhyodanena śuddhena hutvā mucyate durgateḥ // narp_1,72.17 // dhyātvā traivikramaṃ rūpaṃ japenmantraṃ samāhitaḥ / kārāgṛhādbhavanmukto baddho mantraprabhāvataḥ // narp_1,72.18 // bhittau saṃpādya deveśaṃ phalake vā prapūjayet / nityaṃ sugandhakusumairmahatīṃ śriyamāpnuyāt // narp_1,72.19 // hutvā raktotpalairmantrī vaśayetsakalaṃ jagat / annājyairjuhuyānnityamaṣṭāviṃśatisaṃkhyayā // narp_1,72.20 // sitājyānnaṃ ca vidhivatprāpnuyādannamakṣayam / apūpaiḥ ṣaḍrasopetairhunedvasusahasrakam // narp_1,72.21 // alakṣmīṃ ca parābhūya mahatīṃ śriyamāpnuyāt / juhuyādayutaṃ mantrī dadhyannaṃ ca sitānvitam // narp_1,72.22 // yatra yatra vasetso 'pi tatrānnagirimāpnuyāt / padmākṣarairyutaṃ bilvāntikastho juhuyānnaraḥ // narp_1,72.23 // mahālakṣmīṃ sa labhate tatra tatra na saṃśayaḥ / juhuyātpāyasairlakṣaṃ vācaspatisamo bhavet // narp_1,72.24 // lakṣaṃ japtvā taddaśāṃśaṃ putrajīvaphalairhunet / tatkāṣṭairedhite vahnau śreṣṭhaṃ putramavāpnuyāt // narp_1,72.25 // sasādhyatāraṃ vilasatkarṇikaṃ ca suvarṇakaiḥ / vilasatkesaraṃ mantrākṣaradvandvāṣṭapatrakam // narp_1,72.26 // śeṣayugmārṇāntyapatraṃ dvādaśākṣaraveṣṭitam / tadbahirmātṛkāvarṇairyantraṃ sampatpradaṃ nṛṇām // narp_1,72.27 // raktaṃ trivikramaṃ dhyātvā prasūnai raktavarṇakaiḥ / juhuyādayutaṃ mantrī sarvatra vijayī bhavet // narp_1,72.28 // dhyāyeñcandrāsanagataṃ padmānāmayutaṃ hunet / labhedakaṇṭakaṃ rājyaṃ sarvalakṣaṇasaṃyutam // narp_1,72.29 // hutvā lavaṅgairmadhvāktairapāmārgadalaistu vā / ayutaṃ sādhyanāmāḍhyaṃ sa vaśyo jāyate dhruvam // narp_1,72.30 // aṣṭottaraśataṃ hutvā hyapāmārgadalaiḥ śubhaiḥ / tāvajjaptvā ca saptāhānmahārogātpramucyate // narp_1,72.31 // uhiratpadamābhāṣya praṇavohīya śabdataḥ / sarvavārgīśvaretyante pravadedīśvaretyatha // narp_1,72.32 // sarvavedamayācintyapadānte sarvamīrayet / bodhayadvitavānto 'yaṃ mantrastārādirīritaḥ // narp_1,72.33 // ṛṣirbrahmāsya nirdiṣṭaśchando 'nuṣṭubudāhṛtam / devatā syāddhayagrīvo vāgaiśvaryaprado vibhuḥ // narp_1,72.34 // tāreṇa pādairmantrasya pañcāṅgāni prakalpayet / tuṣārādrisamacchāyaṃ tulasīdāmabhūṣitam // narp_1,72.35 // turaṅgavadanaṃ vande tuṅgasārasvataḥ padam / dhyātvaivaṃ prajapenmantramayutaṃ taddaśāṃśataḥ // narp_1,72.36 // madhvaktaiḥ pāyasairhutvā vimalādisamanvite / pūjayedveṣṇave pīṭhe mūrtiṃ saṃkalpya mūlataḥ // narp_1,72.37 // karṇikāyāṃ caturdikṣu yajetpūrvāditaḥ kramāt / sanandanaṃ ca sanakaṃ śriyaṃ ca pṛthivīṃ tathā // narp_1,72.38 // tadvahirdikṣu vedāśca ṣaṭkoṇeṣu tator'cayet / niruktaṃ jyotiṣaṃ paścādyajedvyākaraṇaṃ tataḥ // narp_1,72.39 // kalpaṃ śikṣāṃ ca chandāṃsi vedāṅgāni tvimāni vai / tato 'ṣṭadalamūle tu mātaro 'ṣṭau samarcayet // narp_1,72.40 // vakratuṇḍādikānaṣṭo dalamadhye prapūjayet / dalāgreṣyarcayetpaścātsādhakaścāṣṭabhairavān // narp_1,72.41 // asitāṅgaṃ ruruṃ caiva bhīṣaṇaṃ raktakanetrakam / baṭukaṃ kāladamanaṃ danturaṃ vikaṭaṃ tathā // narp_1,72.42 // tadbahiḥ ṣoḍaśadaleṣvavatārānharerdaśa / śaṅkhaṃ cakraṃ gadāṃ padmaṃ nandakaṃ śārṅgameva ca // narp_1,72.43 // tadbahirbhūgṛhe śakramukhāndaśa digīśvarān / vajrādyāṃstadbahiśceṣṭvādvāreṣu ca tataḥ kramāt // narp_1,72.44 // mahāgaṇapatiṃ durgāṃ kṣetreśaṃ baṭukaṃ tathā / samastaprakaṭādyāśca yoginyastadbahirbhavet // narp_1,72.45 // tadbahiḥ sapta nadyaśca tadbāhye tu grahānnava / tadbāhye parvatānaṣṭau nakṣatrāṇi ca tadbahiḥ // narp_1,72.46 // evaṃ pañcadaśāvṛttyā saṃpūjya turagānanam / vāgīśvarasamo vāci dhanairdhanapatirbhavet // narp_1,72.47 // evaṃ siddhe manau mantrī prayogānkartumarhati / aṣṭottarasahasraṃ tu śuddhaṃ vāryabhimantritam // narp_1,72.48 // bījena māsamātraṃ yaḥ pibeddhīmān jitandriyaḥ / janmamūko 'pi sa naro vāksiddhiṃ labhate dhruvam // narp_1,72.49 // viyadbhugusthamardhīrābindumadbījamīritam / candrasūryoparāge tu pātre rukmamaye kṣipet // narp_1,72.50 // dugdhaṃ vacāṃ tato mantrī kaṇṭhamātrodake sthitaḥ / sparśādvimokṣaparyantaṃ prajapenmantramādarāt // narp_1,72.51 // pibettatsarvamacirāttasya sārasvataṃ bhavet / jyotiṣmatīlatābījaṃ dineṣvekaikavarddhitam // narp_1,72.52 // aṣṭottaraśataṃ yāvadbhakṣayedabhimantritam / sarasvatyavatāro 'sau satyaṃ syādbhuvi mānavaḥ // narp_1,72.53 // kirṃ bahūktena viprendra manorasya prasādataḥ / sarvavedāgamādīnāṃ vyākhyātā jñānavān bhavet // narp_1,72.54 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne sanatkumāravibhāge tṛtīyapāde hayagrīvopāsanānirūpaṇaṃ nāma dvisaptatitamo 'dhyāyaḥ sanatkumāra uvāca atha rāmasya manavo vakṣyante siddhidāyākāḥ / yeṣāmārādhanānmartyāstaranti bhavasāgaram // narp_1,73.1 // sarveṣu mantravaryeṣu śreṣṭhaṃ vaiṣṇavamucyate / gāṇapatyeṣu saureṣu śāktaśaiveṣvabhīṣṭadam // narp_1,73.2 // vaiṣṇaveṣvapi mantreṣu rāmamantrāḥ phalādhikāḥ / gāṇapatyādimantrebhyaḥ koṭikoṭiguṇādhikāḥ // narp_1,73.3 // viṣṇuśayyāsthito vahnirindubhūṣitamastakaḥ / rāmāya hṛdayānto 'yaṃ mahāghaudhavināśanaḥ // narp_1,73.4 // sarveṣu rāmamantraṣu hyatiśreṣṭhaḥ ṣaḍakṣaraḥ / brahmahatyāsahasrāṇi jñātājñātakṛtāni ca // narp_1,73.5 // svarṇasteya surāpānagurutalpāyutāni ca / koṭikoṭisahasrāṇi hyupapāpāni yāni vai // narp_1,73.6 // mantrasyoñcāraṇātsadyo layaṃ yānti na saṃśayaḥ / brahmā muniḥ syādgāyatrī chando rāmaśca devatā // narp_1,73.7 // ādyaṃ bījaṃ ca hṛcchaktirviniyogo 'khilāptaye / ṣaḍdīrghabhājā bījena ṣaḍaṅgāni samācaret // narp_1,73.8 // brahmarandhre bhruvormadhye hṛnnābhyorguhyapādayoḥ / mantravarṇānkramānnyasya keśavādīnpravinyaset // narp_1,73.9 // pīṭhanyāsādikaṃ kṛtvā dhyāyeddhṛdi raghūttamam / kālāṃbhodharakāntaṃ ca vīrā sanasamāsthitam // narp_1,73.10 // jñānamudrāṃ dakṣahaste dadhataṃ jānunītaram / saroruhakarāṃ sītāṃ vidyudābhāṃ ca pārśvagām // narp_1,73.11 // paśyantīṃ rāmavakrābjaṃ vividhākalpabhūṣitām / dhyātvaivaṃ prajapedvarṇalakṣaṃ mantrī daśāṃśataḥ // narp_1,73.12 // kamalairjuhuyādvahnau brāhmaṇānbhojayettataḥ / pūjayedvaiṣṇave pīṭhe vimalādisamanvite // narp_1,73.13 // mūrtiṃ mūlena saṃkalpya tasyāmāvāhya sādhakaḥ / sītāṃ vāme samāsīnāṃ tanmantreṇa prapūjayet // narp_1,73.14 // ramāsītāpadaṃ ṅeṃtaṃ dviṭhānto jānakīmanuḥ / agreḥ śārṅgaṃ ca sampūjya śarānpārśvadvayer'cayet // narp_1,73.15 // keśareṣu ṣaḍaṅgāni patreṣvetānsamarcayet / hanumantaṃ ca sugrīvaṃ bharataṃ sabibhīṣaṇam // narp_1,73.16 // lakṣmaṇāṅgadaśatrughnān jāṃbavantaṃ kramātpunaḥ / vācayantaṃ hanūmantagrato dhṛtapustakam // narp_1,73.17 // yajedbharataśatrughnau pārśvayordhṛtacāmarau / dhṛtātapatraṃ hastābhyāṃ lakṣmaṇaṃ pṛṣṭator'cayet // narp_1,73.18 // tato 'ṣṭapatre sṛṣṭiṃ ca japantaṃ vijayaṃ tathā / surāṣṭraṃ rāṣṭrapālaṃ ca akopaṃ dharmapālakam // narp_1,73.19 // sumantaṃ ceti sampūjya loke śānāyudhairyutān / evaṃ rāmaṃ samārādhya jīvanmuktaḥ prajāyate // narp_1,73.20 // candanāktaiḥ prajuhuyājjātīpuṣpaiḥ samāhitaḥ / rājavaśyāya kamalairdhanadhānyādisiddhaye // narp_1,73.21 // lakṣmīkāmaḥ prajuhuyātprasūnairvilvasaṃbhavaiḥ / ājyāktairnīlakamalairvaśayedakhilaṃ jagat // narp_1,73.22 // ghṛtāktaśatavarvībhirdīrghāyuśca nirāmayaḥ / raktotpalānāṃ homena dhanaṃ prāpnoti vāñchitam // narp_1,73.23 // pālāśakusumairhutvā medhāvī jāyate naraḥ / tajjaptāṃbhaḥ pibetprātarvatsarātkavirāḍ bhavet // narp_1,73.24 // tanmantritānnaṃ bhuñjītamahārogapraśāntaye / rogoktauṣadhahomena tadrogānmucyate kṣaṇām // narp_1,73.25 // nadītīre ca goṣṭhe vā japellakṣaṃ payobrataḥ / pāyasenājyayuktena hutvā vidyānidhirbhavet // narp_1,73.26 // parikṣīṇādhipatyo yaḥ śākāhāro jalāntare / japellakṣaṃ ca juhuyādvilvapuṣpairdaśāṃśataḥ // narp_1,73.27 // tadaiva punarāpnoti svādhipatyaṃ na saṃśayaḥ / upoṣya gaṅgātīrānte sthitvā lakṣaṃ japennaraḥ // narp_1,73.28 // daśāṃśaṃ kamalairhutvā vilvotthairvā prasūnakaiḥ / madhuratrayasaṃyuktairādajyaśriyamavāpnuyāt // narp_1,73.29 // mārgamāse jale sthitvā kandamūlaphalāśanaḥ / lakṣaṃ japtvā daśāṃśena pāyasairjuhuyādvasau // narp_1,73.30 // śrīrāmacandrasadṛśaḥ putraḥ pautro 'pi jāyate / anye 'pi bahavaḥ saṃti prayogāmantrarājake // narp_1,73.31 // kintu prayogakartṛāṇāṃ paraloko na vidyate / ṣaṭkoṇaṃ vasupatraṃ ca tadbāhyārkadalaṃ likhet // narp_1,73.32 // ṣaṭkoṇeṣu ṣaḍarṇāni mantrasya vilikhed budhaḥ / aṣṭapatre tathāṣṭārṇāṃllikhetpraṇavagarbhitān // narp_1,73.33 // kāmabījaṃ ravidale madhye mantrāvṛtābhidhām / sudarśanāvṛtaṃ bāhye dikṣu yugmāvṛtaṃ tathā // narp_1,73.34 // vajrollasadbhūmigehaṃ kandarpāṅkuśapāśakaiḥ / bhūmyā ca vilasatkoṇaṃ yantrarājamidaṃ smṛtam // narp_1,73.35 // bhūrje 'ṣṭagandhaiḥ saṃlikhya pūjayeduktavartmanā / ṣaṭkoṇeṣu dalārkābjānyāveṣṭavṛttayugmataḥ // narp_1,73.36 // keśareṣvaṣṭapatrasya svaradvandvaṃ likhed budhaḥ / bahistu mātṛkāṃ caiva mantraṃ prāṇanidhayanama // narp_1,73.37 // yantrametacchubhe ghasre kaṇṭhe vā dakṣiṇe bhuje / mūrdhni vā dhārayenmantrī sarvapāpaiḥ pramucyate // narp_1,73.38 // sudine śubhanakṣatre sudeśe śalyavarjite / vaśyākarṣaṇavidveṣadrāvaṇoccāṭanādikam // narp_1,73.39 // puṣyadvayaṃ tathādityārdrāmaghāsu yathākramam / dūrvotthā lekhanī vaśye tathākṛṣṭau karañjajā // narp_1,73.40 // narāsthijā māraṇe tu staṃbhane rājavṛkṣajā / śāntipuṣṭaṣṭyāyuṣāṃ siddhayai sarvāpacchamanāya ca // narp_1,73.41 // vibhramotpādane caiva śilāyāṃ vilikhed budhaḥ / kharacarmaṇi vidveṣe dhvaje tūñcāṭanāya ca // narp_1,73.42 // śatrūṇāṃ jvarasantāpaśokamāraṇakarmaṇi / pītavasraṃ likhitvā tu sādhayetsādhakottamaḥ // narp_1,73.43 // vaśyākṛṣṭau cāṣṭagandhaiḥ sampūjya ca yathāvidhi / citāṅgārādinā caiva tāḍanoccāṭanādikam // narp_1,73.44 // viṣārkakṣīrayogena māraṇaṃ bhavati dhruvam / likhitvaivaṃ yantrarājaṃ gandhapuṣpādibhiryajet // narp_1,73.45 // trilohaveṣṭitaṃ kṛtvā dhārayetsādhakottamaḥ / bījaṃ rāmāya ṭhadvandvaṃ mantro 'yaṃ rasavarṇakaḥ // narp_1,73.46 // mahāsudarśanamanuḥ kathyate siddhidāyakaḥ / sudarśanamahāśabdāccakrarājeśvareti ca // narp_1,73.47 // duṣṭāntakaduṣṭabhayānakaduṣṭabhayaṅkaram / chindhidvayaṃ bhindhiyugmaṃ vidārayayugaṃ tataḥ // narp_1,73.48 // paramantrān grasadvandvaṃ bhakṣayadvitayaṃ tataḥ / trāsayadvitayaṃ varmāstrāgnijāyāntimo manuḥ // narp_1,73.49 // aṣṭaṣaṣṭyakṣaraḥ prokto yantrasaṃveṣṭane tvayam / tāro hṛdbhagavān ṅeṃto ṅeṃto hi raghunandanaḥ // narp_1,73.50 // rakṣoghnaviśadāyānte madhurādiprasanna ca / varadānāyāmitānte nutejasepadamīrayet // narp_1,73.51 // bālāyānte tu rāmāya viṣṇave hṛdayāntimaḥ / saptacatvāriṃśadarṇo mālāmantro 'yamīritaḥ // narp_1,73.52 // viśvāmitro muniścāsya gāyatrī chanda īritam / śrīrāmo devatā bījaṃ dhruvaḥ śaktiśca ṭhadvayam // narp_1,73.53 // ṣaḍdīrghasvarayugmāyābījenāṅgāni kalpayet / dhyānapūjādikaṃ sarvamasya pūrvavadācaret // narp_1,73.54 // ayamārādhito mantraḥ sarvānkāmānprayacchati / svakāmasatyavāglakṣmītārāḍhyaḥ pañcavarṇakaḥ // narp_1,73.55 // ṣaḍakṣaraḥ ṣaḍvidhaḥ syāñcaturvargaphalapradaḥ / brahmā saṃmohanaḥ śaktirdakṣiṇāmūrtisaṃjñakaḥ // narp_1,73.56 // agastyaḥ śrīśivaḥ proktāste teṣāṃ munayaḥ kramāt / athavā kāmabījāderviśvāmitro muniḥ smṛtaḥ // narp_1,73.57 // chandaḥ proktaṃ ca gāyatrī śrīrāmo devatā punaḥ / bījaśaktirādhamāntyaṃ mantrārṇaiḥ syātṣaḍaṅgakam // narp_1,73.58 // bījaiḥ ṣaḍdīrghayuktairvā mantrārṇānpūrvavannyaset / dhyāyetkalpatarormūle suvarṇamayamaṇḍape // narp_1,73.59 // puṣpakākhyavimānāntaḥ siṃhāsanaparicchade / padme vasudaledevamindranīlasamaprabham // narp_1,73.60 // vīrāsanasamāsīnaṃ jñānamudropaśobhitam / vāmorunyastataddhastasītālakṣmaṇasevitam // narp_1,73.61 // ratnākalpaṃ vibhundhyātvā varṇalakṣaṃ japenmanum / yadvā smārādimantrāṇāṃ jayābhaṃ ca hariṃ smaret // narp_1,73.62 // yejanaṃ kāmyakarmāṇi sarvaṃ kuryātṣaḍarṇavat / rāmaśca candrabha drānto ṅenamonto dhruvādikaḥ // narp_1,73.63 // mantrāvaṣṭākṣarau hyetau tārāntyau cennavākṣarau / eteṣāṃ yajanaṃ sarvaṃ kuryānmantrī ṣaḍarṇavat // narp_1,73.64 // jānakīvallabho ṅeṃto dviṭhāntaḥ kavacādikaḥ / daśārṇo 'yaṃ mahāmantro viśiṣṭo 'sya muniḥ svarāṭ // narp_1,73.65 // chandaśca devatā sītā patirbījaṃ tathādimam / svāhā śaktiśca kāmena kuryādaṅgāni ṣaṭ kramāt // narp_1,73.66 // śirolalāṭabhrūmadhyatālukaṇṭheṣu hṛdyapi / nābhyaṅghrijānupādeṣu daśārṇānvinyasenmanoḥ // narp_1,73.67 // ayodhyānagare ratnacitrasauvarṇamaṇḍape / mandārapuṣpairābaddhavitāne toraṇānvite // narp_1,73.68 // siṃhāsanasamāsīna puṣpakopari rāghavam / rakṣobhirharibhirdevaiḥ suvimānagataiḥ śubhaiḥ // narp_1,73.69 // saṃstūyamānaṃ munibhiḥ prahvaiśca parisevitam / sītālaṅkṛtavāmāṅgaṃ lakṣmaṇenopaśobhitam // narp_1,73.70 // śyāmaṃ prasannavadanaṃ sarvābharaṇabhūṣitam / evaṃ dhyātvā japenmantrī varṇalakṣaṃ samāhitaḥ // narp_1,73.71 // daśāṃśaḥ kamalairhemo yajanaṃ ca ṣaḍarṇavat / rāmo ṅeṃnto dhanuṣpāṇirṅaitoṃ'te vahnisuṃdarī // narp_1,73.72 // daśākṣaro 'yaṃ mantro 'sya munirbrahmā virāṭ punaḥ / chandastu devatā prokto rāmo rākṣasamardanaḥ // narp_1,73.73 // ādyaṃ bījaṃ dviṭhaḥ śaktibīñjenāṅgāni kalpayet / varṇanyāsaṃ tathā dhyānaṃ puraścaryārcanādikaman // narp_1,73.74 // daśākṣaroktavatkuryāccāpabāṇadharaṃ smaret / tāro namo bhagavate rāmānte candrabhadrakau // narp_1,73.75 // ṅeṃtāvarkākṣarau mantrau ṛṣidhyānādi pūrvavat / śrīpūrvaṃ jayapūrvaṃ ca taddvidhā rāmanāma ca // narp_1,73.76 // trayodaśākṣaro mantro munirbrahmā virāṭ smṛtam / chandastu devatā prokto rāmaḥ pāpaughanāśanaḥṛ // narp_1,73.77 // ṣaḍaṅgāni prakurvīta dvirāvṛttyā padatrayaiḥ / dhyānārcanādikaṃ sava hyasya kuryāddaśārṇavat // narp_1,73.78 // tāro namo bhagavate rāmāyānte mahāpadam / puruṣāya hṛdanto 'yaṃ manuraṣṭādaśākṣaraḥ // narp_1,73.79 // viśvāmitro muniśchado dhṛtī rāmo 'sya devatā / tāro bījaṃ namaḥ śaktiścandrākṣyabdhyagniṣaḍbhujaiḥ // narp_1,73.80 // varṇaimantrotthitaiḥ kuryātṣaḍaṅgāni samāhitaḥ / niḥśāṇabherīpaṭahaśaṅkhaturyādiniḥsvanaiḥ // narp_1,73.81 // pravṛttanṛtye parito jayamaṅgalabhāṣite / candanāgarukastūrīkarpūrādisuvāsite // narp_1,73.82 // nānākusumasaurabhyavāhigandhavahānvite / devagandharvanārībhirgāyantībhiralakṛte // narp_1,73.83 // siṃhāsane samāsīnaṃ puṣpakopari rāghavam / saumitrisītāsahitaṃ jaṭāmukuṭaśobhitam // narp_1,73.84 // cāpabāṇadharaṃ śyāmaṃ sasugrīvavibhīṣaṇam / hatvā rāvaṇamāyāntaṃ kṛtatrailokyarakṣaṇam // narp_1,73.85 // evaṃ dhyātvā japedvarṇaṃ lakṣaṃ matrī daśāṃśataḥ / ghṛtāktaiḥ pāyasairhutvā yajanaṃ pūrvavañcaret // narp_1,73.86 // praṇavo hṛdayaṃ sītāpataye tadanantaram / rāmāya hanayugmānte varmāstrāgnipriyāntimaḥ // narp_1,73.87 // ekonaviṃśadvarṇo 'yaṃ mantraḥ sarvārthasādhakaḥ / viśvāmitro muniścāsyānuṣṭupchanda udāhṛtam // narp_1,73.88 // devatā rāmabhadro jaṃ bījaṃ śaktirnama iti / mantrotthitaiḥ kramādvarṇaistato dhyāyeñca pūrvavat // narp_1,73.89 // pūjanaṃ kāmyakarmādi sarvamasya ṣaḍarṇavat / tāraḥ svabījaṃ kamalā rāmabhadreti saṃpaṭhet // narp_1,73.90 // maheṣvāsapadānte tu raghuvīra nṛpottama / daśāsyāntakaśabdānte māṃ rakṣa dehi saṃpaṭhet // narp_1,73.91 // paramānte me śriyaṃ syānmantro bāṇaguṇākṣaraḥ / bījairviyukto dvātriṃśadarṇo 'yaṃ phaladāyakaḥ // narp_1,73.92 // viśvāmitro muniścāsyānuṣṭupchanda udāhṛtam / devatā rāmabhadro 'tra bījaṃ svaṃ śaktirindirā // narp_1,73.93 // bījatrayādyaiḥ kurvīta padaiḥ sarveṇa mantravit / pañcāṅgāni ca vinyasya mantravarṇānkramānnyaset // narp_1,73.94 // mūrdhni bhāle dṛśoḥ śrotre gaṇḍayugme sanāsike / āsye doḥsaṃdhiyugale stanahṛnnābhiṣu kramāt // narp_1,73.95 // kaṭau meḍhre pāyupādasaṃdhiṣvarṇānnyasenmanoḥ / dhyānārcanādikaṃ cāsya pūrvavatsamupācaret // narp_1,73.96 // lakṣatrayaṃ puraścaryāṃ pāyasairhavanaṃ matam / dhyātvā rāmaṃ pītavarṇaṃ japellakṣaṃ samāhitaḥ // narp_1,73.97 // daśāṃśaṃ kamalairhutvā dhanairdhanapatirbhavet / tāro māyā ramādvandvaṃ dāśarathāya hṛñca vai // narp_1,73.98 // ekādaśākṣaro mantro munyādyarcāsya pūrvavat / trailokyānte tu nāthāya hṛdanto vasuvarṇavān // narp_1,73.99 // asyāpi pūrvavatsarvaṃ nyāsadhyānārcanādikam / āñjaneyapadānte tu gurave hṛdayāntimaḥ // narp_1,73.100 // mantro navākṣaro 'syāpi yajanaṃ pūrvavanmatam / ṅetaṃ rāmapada paścāddhṛdayaṃ pañcavaṇavat // narp_1,73.101 // munidhyānārcanaṃ cāsya proktaṃ sarvaṃ ṣaḍarṇavat / rāmānte candrabhadrau ca ṅeṃtau pāvakavallabhā // narp_1,73.102 // mantro dvau ca samākhyātau munyādyarcādi pūrvavat / vahniḥ śeṣānvitaścaiva candrabhūṣitamastakaḥ // narp_1,73.103 // ekākṣaro raghupatermantraḥ kalpadrumo 'paraḥ / brahmā muniḥ syādgāyatrī chando rāmo 'sya devatā // narp_1,73.104 // ṣaḍdīrghāḍhyena mantreṇa ṣaḍaṅgāni samācaret / sarayūtīramandāravedikāpaṅkajāsane // narp_1,73.105 // śyāmaṃ vīrāsanāsīnaṃ jñānamudropaśobhitam / vāmorunyastaṃ taddhastaṃ sītālakṣmaṇasaṃyutam // narp_1,73.106 // avekṣaṇāṇamātmānaṃ manmathāmitatejasam / śuddhasphaṭikasaṃkāśaṃ kevalaṃ mokṣakāṅkṣayā // narp_1,73.107 // cintayetparamātmānamṛtulakṣaṃ japenmanum / sarvvaṃ ṣaḍarṇavañcāsya homanityārcanādikam // narp_1,73.108 // vahniḥ śeṣāsano bhāntaḥ kevalo dvyakṣaro manuḥ / ekākṣarokta vatsarvaṃ munidhyānārcanādikam // narp_1,73.109 // tāramānāramānaṅgacāstrabījairdvivarṇakaḥ / tryakṣaro mantrarājaḥ syātṣaḍvidhaḥ sakaleṣṭadaḥ // narp_1,73.110 // vdyakṣaraścandrabhadrānto dvividhaścaturakṣaraḥ / ekārṇoktavadeteṣāṃ munidhyānārcanādikam // narp_1,73.111 // tāro rāmaścaturthyanto varmāstraṃ vahnivallabhā / aṣṭārṇo 'yaṃ mahāmantro munyādyarcā ṣaḍarṇavat // narp_1,73.112 // tāro mayā hṛdante syādrāmāya praṇavāntimaḥ / śivomārāmamantro 'yamaṣṭārṇaḥ sarvasiddhidaḥ // narp_1,73.113 // ṛṣiḥ sadāśivaḥ prokto gāyatrī chanda īritam / śivomārāmacandro 'tra devatā parikīrtitaḥ // narp_1,73.114 // ṣaḍvīryayāmāya yātu dhruvapañcārṇayuktayā / ṣaḍaṅgāni vidhāyātha dhyāyeddhṛdi surārcitam // narp_1,73.115 // rāmaṃ trinetraṃ somārddhadhāriṇaṃ śūlinaṃ varam / bhasmoddhūlitasarvāṅgaṃ kaparddinamupāsmahe // narp_1,73.116 // rāmābhirāmaṃ saindaryasīmāṃ somāvataṃsinīm / pāśāṅkuśadhanurbāṇadharāṃ dhyāyetrilocanām // narp_1,73.117 // evaṃ dhyātvā japedvarṇalakṣaṃ trimadhurānvitaiḥ / bilpapatraiḥ phalaiḥ puṣpaistilairvā paṅkajairhunet // narp_1,73.118 // svayamāyānti nidhayaḥ siddhayaśca surepsitāḥ / tāro māyā ca bharatāgrajarāmamanobhavaḥ // narp_1,73.119 // vahnijāyādvādaśārṇo mantraḥ kalpadrumo 'paraḥ / aṅgirāśca muniśchando gāyatrī devatā punaḥ // narp_1,73.120 // śrīrāmo bhuvanābījaṃ svāhāśaktiḥ samīritaḥ / candraikamunibhūnetrairmantrārṇairaṅgakalpanam // narp_1,73.121 // dhyānapūjādikaṃ cāśca sarvaṃ kuryātṣaḍarṇavat / praṇavo hṛdayaṃ sītāpate rāmaśca ṅeṃtimaḥ // narp_1,73.122 // hanadvayānte varmāstraṃ mantraḥ ṣoḍaśavarṇavān / agastyo 'sya muniśchando bṛhatī devatā punaḥ // narp_1,73.123 // śrīrāmo 'haṃ tathā bījaṃ rāṃ śaktiḥ samudīritā / rāmābdhivahnivedākṣivarṇaiḥ pañcāṅgakalpanā // narp_1,73.124 // dhyānapūjādikaṃ sarvamasya kuryātṣaḍarṇavat / tāro hṛñcaiva brahmaṇyasevyāya padamīrayet // narp_1,73.125 // rāmāyākuṇṭhaśabdāntaṃ tejase ca samīrayet / uttamaślokadhuryāya svaṃ bhṛguḥ kāmikānvitaḥ // narp_1,73.126 // daṇḍārpitāṃ priye mantro rāmarāmākṣaro mataḥ / ṛṣiḥ śukrastathānuṣṭupchando rāmo 'sya devatā // narp_1,73.127 // pādaiḥ sarveṇa pañcāṅgaṃ kuryāccheṣaṃ ṣaḍarṇavat / lakṣaṃ japo daśāṃśena juhuyātpāyasaiḥ sudhīḥ // narp_1,73.128 // siddhamantrasya bhuktiḥ syānmuktiḥ pātakanāśanam / ādau dāśarathāyānte vidmahe padamuccaret // narp_1,73.129 // tataḥ sītāvallabhāya dhīmahīti samuccaret / tanno rāmaḥ proco varṇo dayāditi ca saṃvadet // narp_1,73.130 // eṣoktārā magāyatrī sarvābhīṣṭaphalapradā / padmāsītāpadaṃ ṅetaṃ ṭhadvayāntaḥ ṣaḍakṣaraḥ // narp_1,73.131 // vālmīkiśca muniśchando gāyatrī devatā punaḥ / sītā bhagavatī proktā śrīṃ bījaṃ vahnisundarī // narp_1,73.132 // śaktiḥ ṣaḍdīrghayuktena bījenāṅgāni kalpayet / tato dhyāyanmahādevīṃ sītāṃ trailokyapūjitām // narp_1,73.133 // taptahāṭakavarṇābhāṃ padmayugmaṃ karadvaye / sadratnabhūṣaṇasphūrjaddivyadehāṃ śubhātmikām // narp_1,73.134 // nānāvastrāṃ śaśimukhīṃ padmākṣīṃ muditāntarām / paśyantīṃ rāghavaṃ puṇyaṃ śayyārdhyāṃ ṣaḍguṇeśvarīm // narp_1,73.135 // evaṃ dhyātvā japedvarṇalakṣaṃ mantrī daśāṃśataḥ / juhuyātkamalaiḥ phullaiḥ pīṭhe pūrvodite yajet // narp_1,73.136 // mūrtiṃ saṃkalpya mūlena tasyāmāvāhya jānakīm / saṃpūjya dakṣiṇe rāmamabhyarcyāgre 'nilātmajam // narp_1,73.137 // pṛṣaṭe lakṣmaṇamabhyarcya ṣaṭkoṇeṣvaṅgapūjanam / patreṣu mantrimukhyaṃśca bāhye lokeśvarānpunaḥ // narp_1,73.138 // vajrādyānapi saṃpūjya sarvasiddhīśvaro bhavet / jātīpuṣpaiścandanāktai rājavaśyāya homayet // narp_1,73.139 // kamalairdhanadhānyāptirnīlābjairvaśayan jagat / bilvapatraiḥ śriyaḥ prāptyai dūrvābhīrorāśāntaye // narp_1,73.140 // kiṃ bahūktuna saubhāgyaṃ putrānpautrānparaṃ sukham / dhanaṃ dhānyaṃ ca mokṣaṃ ca sītārādhanato labhet // narp_1,73.141 // śakraṛ seṃdurlakṣmaṇāya hṛdayaṃ saptavarṇavān / agastyo 'sya muniśchando gāyatrī devatā punaḥ // narp_1,73.142 // lakṣmaṇākhyo mahāvīraścāḍhyaṃ hṛdvījaśaktike / ṣaḍdīrghāḍhyena bījena ṣaḍaṅgāni samācaret // narp_1,73.143 // dvibhujaṃ svarṇarucuratanuṃ padmanibhekṣaṇam / dhanurbāṇakaraṃ rāmasevāsaṃsaktamānasam // narp_1,73.144 // dhyātvaivaṃ prajapedvarṇalakṣaṃ mantrī daśāṃśataḥ //ṭha madhvāktaiḥ pāyasairhutvā rāmapīṭhe prapūjayeta // narp_1,73.145 // rāmavadyajanaṃ cāsya sarvasiddhiprado hyayam / sākalyaṃ rāmapūjāyā yadīcchenniyataṃ naraḥ // narp_1,73.146 // tena yatnena karttavyaṃ lakṣmaṇārcanamādarāt / śrīrāmacandrabhedāstu bahavaḥ saṃti siddhidāḥ // narp_1,73.147 // tatsādhakaiḥ sadā kāryaṃ lakṣmaṇārādhanaṃ śubham / aṣṭottarasahasraṃ vā śataṃ vā susamāhitaiḥ // narp_1,73.148 // lakṣmaṇasya manurjapyo mumukṣubhiratandritaiḥ / ajaptvā lakṣmaṇamanuṃ rāmamantrān japanti ye // narp_1,73.149 // na teṣāṃ jāyate siddhirhānireva pade pade / yo japellakṣmaṇamanuṃ nityamekāntamāsthitaḥ // narp_1,73.150 // mucyate sarvapāpebhyaḥ sarvānkāmānavāpnuyāt / jayapradhāno mantro 'yaṃ rājyaprāptyaikasādhanam // narp_1,73.151 // naṣṭarājyāptaye mantraṃ japellakṣaṃ samāhitaḥ / so 'cirānnaṣṭarājyaṃ svaṃ prāpnotyeva na saṃśayaḥ // narp_1,73.152 // dhyāyanrāmamayodhyāyāmabhiṣikta mananyadhīḥ / pañcāyutaṃ manuṃ japtvā naṣṭarājyamavāpnuyāt // narp_1,73.153 // nāgapāśavinirmuktaṃ dhyātvā lakṣmaṇamādarāt / ayutaṃ prajapenmantraṃ nigaḍānmucyate dhruvam // narp_1,73.154 // vātātmajenānītābhiroṣadhībhirgatavyatham / dhyātvā lakṣaṃ japanmantramalpamṛtyuṃ jayeddhuvam // narp_1,73.155 // ghātayantaṃ meghanādaṃ dhyātvā lakṣaṃ japenmanum / durjayaṃ vāpi vegena jayedripukulaṃ mahat // narp_1,73.156 // dhyātvā śūrpaṇakhānāsāchedanodyuktamānasam / sahasraṃ prajapenmantraṃ puruhūtādikān jayet // narp_1,73.157 // rāmapādābjasevārthaṃ kṛtodyogamatho smaran / prajapallaṅkṣamekānte mahārogātpramucyate // narp_1,73.158 // trimāsaṃ vijitāhāro nityaṃ saptasahasrakam / aṣṭottaraśataiḥ puṣpairniśchedraiḥ śātapatrakaiḥ // narp_1,73.159 // pūjayitvā vidhānena pāyasaṃ ca saśarkaram / nivedya prajapenmantraṃ kuṣṭarogātpranucyate // narp_1,73.160 // vijane vijitāhāraḥ ṣaṇmāsaṃ vidhināmunā / kṣayarogātpramucyeta satyaṃ satyaṃ na saṃśayaḥ // narp_1,73.161 // abhimantrya jalaṃ prātarmantreṇa triḥ samāhitaḥ / trisaṃdhyaṃ vā pibennityaṃ mucyate sarvarogataḥ // narp_1,73.162 // dāridrayaṃ ca parābhūtaṃ jāyate dhanadopamaḥ / viṣādidoṣasaṃsparśo na bhavettu kadācana // narp_1,73.163 // manunā mantritaistoyaiḥ pratyehaṃ kṣālayenmukham / mukhanetrādisaṃbhūtāñjayeddvrogāṃśca dāruṇān // narp_1,73.164 // pītvābhimantritaṃ tvaṃbhaḥ kukṣirogān jayeddhruvam / lakṣmaṇapratimāṃ kṛtvā dadyādbhaktyā vidhānataḥ // narp_1,73.165 // sa sarvebhyo 'tha rogebhyo mucyate nātra saṃśayaḥ / kanyārthī vimalāpāṇigrahaṇāsaktamānasaḥ // narp_1,73.166 // dhyāyan lakṣaṃ japenmantrī abjairhutvā daśāṃśataḥ / īpsitāṃ labhate kanyāṃ śīgrameva na saṃśayaḥ // narp_1,73.167 // dīkṣitaṃ juṃbhaṇāstrāṇāṃ mantreṣu niyatavratam / dhyātvā ca vidhivannityaṃ japenmāsatrayaṃ manum // narp_1,73.168 // pūjāpuraḥsaraṃ saptasahasraṃ vijitendriyaḥ / sarvāsāmapi vidyānāṃ tattvajño jāyate naraḥ // narp_1,73.169 // viśvāmitrakratuvare kṛtādbhutaparākramam / dhyāyaṃllakṣaṃ japenmantraṃ mucyate mahato bhayāt // narp_1,73.170 // kṛtanityakriyaḥ śuddhastrikālaṃ prajapenmanum / sarvapāpavinirmukto yāti viṣṇoḥ paraṃ padam // narp_1,73.171 // dīkṣito vidhivanmantrī guṇairvigatakalmaṣaḥ / svācāraniyato dānto gṛhastho vijitendriyaḥ // narp_1,73.172 // aihikānanapekṣyaiva niṣkāmo yor'cayedvibhum / sa sarvānpuṇyapāpaudhāndagdhvā nirmalamānasaḥ // narp_1,73.173 // punarāvṛttirahitaḥ śāśvataṃ padamaśvataṃ padamaśnute / sakāmo vāñchitān labdhvā bhuktvā bhogān manogatān // narp_1,73.174 // jātiramaraściraṃ bhūtvā yāti viṣṇoḥ paraṃ padam / nidrācandrānvitā paścādbharatāya hṛdantimaḥ // narp_1,73.175 // saptākṣaro manuścāsya munyādyarcādi pūrvavat / bakaḥ seṃduśca śatrudhnaparaṃ ṅetaṃ hṛdantimaḥ // narp_1,73.176 // saptākṣaro 'yaṃ śatrudhnamantraḥ sarveṣṭasiddhidaḥ // narp_1,73.177 // iti śrībṛhannāradīyapurāṇe pūrvabhāge buhadupākhyāne sanatkumāravibhāge tṛtīyapāde rāmādyupāsanāvarṇanaṃ nāma trisaptatitamo 'dhyāyaḥ sanatkumāra uvāca athocyante hanumato mantrāḥ sarveṣṭadāyakāḥ / yānsamārādhya viprendra tattulyācaraṇā narāḥ // narp_1,74.1 // manuḥ svaredusaṃyuktaṃ gaganaṃ ca bhagānvitāḥ / hasaphaāgniniśādhīśāḥdvitīyaṃ bījamīritam // narp_1,74.2 // svaphaāgnayo bhagendvāḍhyāstṛtīyaṃ bījamīritam / viyadbhṛgvagnimanvinduyuktaṃ syāñca caturthakam // narp_1,74.3 // pañcamaṃ bhagacandrāḍhyāviyadbhṛgusvakāgnayaḥ / manvindvāḍhyau hasau ṣaṣṭaṃ ṅeṃtaḥ syāddhanumāṃstataḥ // narp_1,74.4 // hṛdayānto mahāmantrarājo 'yaṃ dvādaśākṣaraḥ / rāmacandro muniścāsya jagatīchanda īritam // narp_1,74.5 // devatā hanumānbījaṃ ṣaṣṭaṃ śaktirdvatīyakam / ṣaḍbījaiśca ṣaḍaṅgāni śirobhāle dṛśormukhe // narp_1,74.6 // galabāhudvaye caiva hṛdi kukṣau ca nābhitaḥ / dhvaje jānudvaye pādadvaye varṇānkramānnyaset // narp_1,74.7 // ṣaḍbījāni padadvandvaṃ mūrdhni bhāle mukhe hṛdi / nābhāvūrvorjaṅghayośca pādayorvinyasetkramāt // narp_1,74.8 // añjanīgarbhasaṃbhūtaṃ tato dhyāyetkapīśvaram / udyatkoṭyarkasaṃkāśaṃ jagatprakṣobhakārakam // narp_1,74.9 // śrīrāmāṅghridhyānaniṣṭaṃ sugrīvapramukhārcitam / vitrāsayantaṃ nādena rākṣasānmārutiṃ bhajet // narp_1,74.10 // dhyātvaivaṃ prajapedbhānusahasraṃ vijitaindriyaḥ / daśāṃśaṃ juhuyādbīhīnpayodadhyājyamiśritān // narp_1,74.11 // pūrvokte vaiṣṇave pīṭhe mūrttiṃ saṃkalpya mūlataḥ / āvāhya tatra saṃpūjya pādyādibhirupāyanaiḥ // narp_1,74.12 // keśareṣvaṅgapūjā syātpatreṣu ca tator'cayet / rāmabhakto mahātejāḥ kapirājo mahābalaḥ // narp_1,74.13 // droṇādrihārako merupīṭhakārcanakārakaḥ / dakṣiṇāśābhāskaraśca sarvavighnavināśakaḥ // narp_1,74.14 // itthaṃ sampūjya nāmāni dalāgreṣu tator'cayet / sugrīvamaṅgada nīlaṃ jāṃbavantaṃ nalaṃ tathā // narp_1,74.15 // suṣeṇaṃ dvividaṃ maindaṃ lokapālastator'cayet / vajrādyānapi saṃpūjya siddhaścaivaṃ manurbhavet // narp_1,74.16 // mantraṃ navaśataṃ rātrau japeddaśadināvadhi / yo narastasya naśyanti rājaśatrūtthabhītayaḥ // narp_1,74.17 // mātuliṅgāmrakadalīphalairhutvā sahasrakam / dvāviṃśatibrahmacāri viprānsaṃbhojayecchucīn // narp_1,74.18 // evaṅkṛte bhūtaviṣagraharogādyupadravāḥ / naśyanti tatkṣaṇādeva vidveṣigrahadānavāḥ // narp_1,74.19 // aṣṭottaraśatenāṃbu mantritaṃ viṣanāśanam / bhūtāpasmārakṛtyotthajvare tanmantramantritaiḥ // narp_1,74.20 // bhasmabhiḥ salilairvāpi tāḍayejjvariṇaṃ krudhā / tridinājjvaramukto 'sau sukhaṃ ca labhate naraḥ // narp_1,74.21 // auṣadhaṃ vā jalaṃ vāpi bhuktvā tanmantramantritam / sarvānrogānparābhūya sukhī bhavati tatkṣaṇāt // narp_1,74.22 // tajjaptabhasmaliptāṅgo bhuktvā tanmantritaṃ payaḥ / yoddhuṃ gacchecca yo mantrī śastrasaṃghairṃna bādhyate // narp_1,74.23 // śaskṣataṃ vraṇasphoṭo lūtāsphoṭo 'pi bhasmanā / trirjaptena ca saṃspṛṣṭāḥ śuṣyantyeva na saṃśayaḥ // narp_1,74.24 // japedarkāstamārabhya yāvadarkedayo bhavet / mantraṃ saptadinaṃ yāvañcādāya bhasmakīlakau // narp_1,74.25 // nikhanedabhimantryāśuśatrūṇāṃ dvāryalakṣitaḥ / vidveṣaṃ mitha āpannāḥ palāyante 'rayo 'cirāt // narp_1,74.26 // bhasmāṃbu candanaṃ mantrī mantreṇānena mantritam / bhakṣyādiyojitaṃ yasmai dadāti sa tu dāsavat // narp_1,74.27 // krūrāśca jantavo 'pyevaṃ bhavanti vaśavartinaḥ / gṛhītveśanadiskaṃsthaṃ karañjatarumūlakam // narp_1,74.28 // kṛtvā tenāṅguṣṭamātrāṃ pratimāṃ ca hanūmataḥ / kṛtvā prāṇapratiṣṭāṃ ca siṃdūrādyaiḥ prapūjya ca // narp_1,74.29 // gṛhasyābhimukhī dvāre nikhanenmantramuñcaran / grahābhicārarogāgniviṣacauranṛpodbhavāḥ // narp_1,74.30 // na jāyante gṛhe tasmin kadācidapyupadravāḥ / tadgṛhaṃ dhanaputrādyairedhate pratyahaṃ ciram // narp_1,74.31 // niśi yatra vane bhasma mṛtsnayā vāpi yatnataḥ / śatroḥ pratikṛtiṃ kṛtvā hṛdi nāma samālikhet // narp_1,74.32 // kṛtvā prāṇapratiṣṭāntaṃ bhindyācchastrairmanuṃ japan / mantrānte proñcarecchatrornāma chindhi ca bhindhi ca // narp_1,74.33 // mārayeti ca tasyānte dantairoṣṭaṃ nipūḍya ca / pāṇyostale prapīḍyātha tyaktvā taṃ svagṛhaṃ vrajet // narp_1,74.34 // kurvansaptadinaṃ caivaṃ hanyācchatruṃ na saṃśayaḥ / rājikālavaṇairmuktacikuraḥ pitṛkānane // narp_1,74.35 // dhattūraphalapuṣpaiśca nakharomaviṣairapi / dvika(kāka)kauśikagṛdhrāṇāṃ pakṣaiḥ śleṣmāntakākṣajaiḥ // narp_1,74.36 // samiddhistriśataṃ yāmayadiṅmukho juhuyānniśi / evaṃ saptadinaṃ kurvanmārayeduddhataṃ ripun // narp_1,74.37 // vitrāsastridinaṃ rātrau śmaśāne ṣaṭśataṃ japet / tato vetāla utthāya vadedbhāvi śubhāśubham // narp_1,74.38 // kiṅkarībhūya vartteta kurute sādhakoditam / bhāsmāṃbumantritaṃ rātrau sahasrāvṛttikaṃ punaḥ // narp_1,74.39 // dinatrayaṃ ca tatpaścātprakṣipetpratimāsu ca / yāsu kāsu ca sthūlāsu laghuṣvapi viśeṣataḥ // narp_1,74.40 // mantraprabhāvāñcalanaṃ bhavatyeva na saṃśayaḥ / aṣṭamyāṃ vā caturdaśyāṃ kuje vā ravivāsare // narp_1,74.41 // hanumatpratimāṃ paṭṭe māṣaiḥ snehapariplutaiḥ / kuryādramyāṃ viśuddhātmā sarvalakṣaṇalakṣitām // narp_1,74.42 // tailadīpaṃ vāmabhāge ghṛtadīpaṃ tu dakṣiṇe / saṃsthāpyāvāhayetpaścānmūlamantreṇa mantravit // narp_1,74.43 // prāṇapratiṣṭāṃ kṛtvā ca pādyādīni samarpayet / raktacandanapuṣpaiśca siṃdūrādyaiḥ samarcayet // narp_1,74.44 // dhūpaṃ dīpaṃ pradāyātha naivedyaṃ ca samarpayet / apūpamodanaṃ śākamodakānvaṭakādikam // narp_1,74.45 // sājyaṃ ca tatsamarpyātha mūlamantreṇa mantravit / akhaṇḍitānyahilatādalāni saptaviṃśatim // narp_1,74.46 // tridhā kṛtvā sapūgāni mūlenaiva samarpayet / evaṃ saṃpūjya mantrajño japeddaśaśanta manum // narp_1,74.47 // karpūrārārtikaṃ kṛtvā stutvā ca bahudhā sudhīḥ / nijepsitaṃ nivedyātha vidhivadvisṛjettataḥ // narp_1,74.48 // naivedyānnena saṃbhojya brāhmaṇānsaptasaṃkhyayā / niveditāni parṇāni tebhyo dadyādvibhajya ca // narp_1,74.49 // dakṣiṇāṃ ca yathā śakti dattvā tān visṛjetsudhīḥ / tata iṣṭagaṇaiḥ sārddhaṃ svayaṃ bhuñjīta vāgyataḥ // narp_1,74.50 // taddine bhūmiśayyāṃ ca brahmacaryyaṃ samācaret / evaṃ yaḥ kurute martyaḥ so 'cirādeva niścitam // narp_1,74.51 // prāpnuyātsakalānkāmānkapīśasya prasādataḥ / hanumatpratimāṃ bhūmau vilikhettatpuro manum // narp_1,74.52 // sādhyanāma dvitīyāntaṃ vimocaya vimocaya / tatpūrvaṃ mārjayedvāmapāṇinātha punarlikhet / evamaṣṭottaraśataṃ likhitvā mārjayetpunaḥ // narp_1,74.53 // evaṃ kṛte mahākārāgṛhācchīghraṃ vimucyate / evamanyāni karmāṇi kuryyāntpallavamullikhan // narp_1,74.54 // sarṣapairvaśyakṛddhomo vidveṣe hayamārajaiḥ / kuṅkumairidhmakāṣṭhairvā marīcairjīrakairapi // narp_1,74.55 // jvare dūrvāguḍūcībhirdadhnā kṣīreṇa vā ghṛtaiḥ / śūle karañjavātārisamidbhistailalolitaiḥ // narp_1,74.56 // tailāktābhiśca nirguṇḍīsamidbhirvā prayatnataḥ / saubhāgye candanaiścendralocanairvā lavaṅgakaiḥ // narp_1,74.57 // sugandhapuṣpairvastrāptyai tattaddhānyaistadāptaye / ripupādarajobhiśca rājīlavaṇamiśritaiḥ // narp_1,74.58 // homayetsaptarātraṃ ca ripuryāti yamālayam / dhānyaiḥ saṃprāpyate dhānyamannairannasamucchrayaḥ // narp_1,74.59// tilājyakṣīramadhubhirmahiṣīgosamṛddhaye / kiṃ bahūktairviṣe vyādhau śāntau mohe ca māraṇe // narp_1,74.60 // vivāde staṃbhane dyūte bhūtabhītau ca saṃkaṭe / vaśye yuddhe kṣate divye bandhamokṣe mahāvane // narp_1,74.61 // sādhito 'yaṃ nṛṇāṃ dadyānmantraḥ śreyaḥ suniścitam / vakṣye 'tha hanumadyantraṃ sarvasiddhipradāyakam // narp_1,74.62 // lāṅgūlākārasaṃyuktaṃ valayatritayaṃ likhet / sādhyanāma likhenmadhye pāśibīja praveṣṭitam // narp_1,74.63 // uparyaṣṭacchadaṃ kṛtvā patreṣu kavacaṃ likhet / tadbahirdaṃhamālikhya tadbahiścaturasrakam // narp_1,74.64 // caturasasrasya rekhāgre triśūlāni samālikhet / saiṃ bījaṃ bhūpurasyāṣṭavajreṣu vilikhettataḥ // narp_1,74.65 // koṇeṣvakuṃśamālikhya mālāmantreṇa veṣṭayet / tatsarvaṃ veṣṭayedyantravalayatritayena ca // narp_1,74.66 // śilāyāṃ phalake vastre tāmrapatre 'tha kuḍyake / tāḍapatre 'tha bhūrje vā rocanānābhikuṅkubhaiḥ // narp_1,74.67 // yantrametatsamālikhya nirāhāro jitendriyaḥ / kapeḥ prāṇānpratiṣṭāpya pūjayettadyathāvidhi // narp_1,74.68 // aśeṣaduḥkhaśāntyarthaḥ yantraṃ saṃdhārayed budhaḥ / mārījvarābhicārādisarvopadravanāśanam // narp_1,74.69 // yoṣitāmapi bālānāṃ dhṛtaṃ janamanoharam / bhūtakṛtyāpiśācānāṃ darśanādeva nāśanam // narp_1,74.70 // mālāmantramatho vakṣye tāro vāgviṣṇugehinī / dīrghatrayānvitā māyā prāguktaṃ kūṭapañcakam // narp_1,74.71 // dhruvo hṛddhanumānṅeṃto 'tha prakaṭaparākramaḥ / ākrāntadigmaṇḍalānte yaśovitānasaṃvadet // narp_1,74.72 // dhavalīkṛtavarṇānte jagattritayavajra ca / dehajvaladagnisūrya koṭyante ca samaprabha // narp_1,74.73 // tanūruhapadānte tu rudrāvatāra saṃvadet / laṅkāpurī tataḥ paścāddahanodadhilaṅghana // narp_1,74.74 // daśagrīvaśiraḥ paścātkṛtāntakapadaṃ vadet / sītānte śvasanapadaṃ vāyvante sutamīrayet // narp_1,74.75 // añjanāgarbhasaṃbhūtaḥ śrīrāmalakṣmaṇānvitaḥ / nandanti kara varṇānte sainyaprākāra īrayet // narp_1,74.76 // sugrīvasakhyakādūrṇādraṇavālinivarhaṇa / kāraṇadroṇaśabdānte parvatotpāṭaneti ca // narp_1,74.77 // aśokavanavīthyante dāruṇākṣakumāraka / chedanānte vanarakṣākarānte tu samūha ca // narp_1,74.78 // vibhañjanānte brahmāstrabrahmaśakti graseti ca / lakṣmaṇānte śaktibhedanivāraṇapadaṃ vadet // narp_1,74.79 // viśalyoṣadhiśabdānte samānayana saṃpaṭhet / bālodita tato bhānumaṇḍalagrasaneti ca // narp_1,74.80 // meghanādahomapadādvidhvaṃsanapadaṃ vadet / indrajidūdhakārānte ṇasītāsakṣaketi ca // narp_1,74.81 // rākṣasīsaṃghaśabdānte vidāraṇapadaṃ vadet / kuṃbhakarṇādisaṃkīrtyavadhānte ca parāyaṇa // narp_1,74.82 // śrīrāmabhaktivarṇānte tatpareti samudra ca / vyomadrumalaṅghaneti mahāsāmarthya saṃvadet // narp_1,74.83 // mahātejaḥpuñjaśabdādvirājamānavoñcaret / svāmivacanasaṃpāditārjunānte ca saṃyuga // narp_1,74.84 // sahāyānte kumāreti brahmacārinpadaṃvadet / gaṃbhīraśabdodayānte dakṣiṇāpatha saṃvadet / mārttāṇḍameru śabdānte vadetparvatapīṭikā // narp_1,74.85 // arcanānte tu sakalamantrānte mapadaṃ vadet / ācāryamama śabdānte sarvagrahavināśana // narp_1,74.86 // sarvajvaroñcāṭanānte sarvaviṣavināśana / sarvāpattinivāraṇa sarvaduṣṭanibarhaṇa // narp_1,74.87 // sarvavyādhyādi samprocya bhayānte ca nivāraṇa // narp_1,74.88 //sarvaśatrucchedaneti tato mama parasya ca // narp_1,74.89 // tatastribhuvanānte tu puṃstrīnapuṃsakātmakam / sarvajīvapadānte tu jātaṃ vaśayayugmakam // narp_1,74.90 // mamājñākārakaṃ paścātsaṃpādaya yugaṃ punaḥ / tato nānānāmadheyānsarvān rājñaḥ sa saṃpaṭhet // narp_1,74.91 // parivārānmametyante sevakān kuru yugmakam / sarvaśastravītyante ṣāṇi vidhvaṃsaya dvayam // narp_1,74.92 // lajjādīrghatrayopetā hotrayaṃ caihi yugmakam / vilomaṃ pañcakūṭāni sarvaśatrūnhanadvayam // narp_1,74.93 // parabalāni parānte sainyāni kṣobhayadvayam // narp_1,74.94 //mama sarvaṃ kāryajātaṃ sādhayeti dvayaṃ tataḥ // narp_1,74.95 // sarvaduṣṭadurjanānte mukhāni kīlayadvayam / dhetrayaṃ varmatritayaṃ phaṭtrayaṃ hāntrayaṃ tataḥ // narp_1,74.96 // vahnipriyānto mantro 'yaṃ mālāsaṃjño 'khileṣṭadaḥ // narp_1,74.97 //vasvaṣṭabāṇavarṇo 'yaṃ mantraḥ sarveṣṭāsādhakaḥ // narp_1,74.98 // mahābhaye mahotpāte smṛto 'yaṃ duḥkhanāśanaḥ / dvādaśārṇasya ṣaṭkūṭaṃ tyaktvā bījaṃ tathādimam // narp_1,74.99 // pañcakūṭātmako mantraḥ sarvakāmapradāyakaḥ / rāmacandro muniścāsya gāyatrī chanda īritam // narp_1,74.100 // hanumāndevatā prokto viniyogo 'khilāptaye / pañcabījaiḥ samastena ṣaḍaṅgāni samācaret // narp_1,74.101 // rāmadūto lakṣmaṇānte prāṇadātāñjanīsutaḥ / sītāśokavināśo 'yaṃ laṅkāprāsādabhañjanaḥ // narp_1,74.102 // hanumadādyāḥ pañcaite bījādyā ṅeyutāḥ punaḥ / ṣaḍaṅgamanavo hyete dhyānapūjādi pūrvavat // narp_1,74.103 // praṇavo vāgbhavaṃ padmā māyā dīrghatrayānvitā / pañcakūṭāni mantro 'yaṃ rudrārṇaḥ sarvasiddhidaḥ // narp_1,74.104 // dhyānapūjādikaṃ sarvamasyāpi pūrvavanmatam / ayamārādhito mantraḥ sarvābhīṣṭapradāyakaḥ // narp_1,74.105 // namo bhagavate paścādanantaścandraśekharāṃ / janeyāya mahānte tu balāyānte 'gnivallabhā // narp_1,74.106 // aṣṭādaśārṇo mantro 'yaṃ sunirīśvarasaṃjñakaḥ / chando 'nuṣṭupdevatā tu hanumānpavanātmajaḥ // narp_1,74.107 // haṃ bījaṃ vahnivanitā śaktiḥ proktā manīṣibhiḥ / āñjaneyāya hṛdayaṃ śiraśca rudramūrtaye // narp_1,74.108 // śikhāyāṃ vāyuputrāyāgnigarbhāya varmaṇi / rāmadūtāya netraṃ syādbahyāstrāyāstramīritam // narp_1,74.109 // tatpacāmīkaranibhaṃ bhīghnasaṃvihitāñjalim / calatkuṇḍaladīptāsyaṃ padmakṣaṃ mārutiṃ smaret // narp_1,74.110 // dhyātvaivamayutaṃ japtvā daśāṃśaṃ juhuyāttilaiḥ / vaiṣṇave pūjayetpīṭhe prāguddiṣṭena vartmanā // narp_1,74.111 // aṣṭottaraśataṃ nityaṃ naktabhojī jitendriyaḥ / japitvā kṣudrarogebhyo mucyate nātra saṃśayaḥ // narp_1,74.112 // mahāroganivṛttyai tu sahasraṃ pratyahaṃ japet / rākṣasaughaṃ vinighnantaṃ kapiṃ dhyātvādhanāśanam // narp_1,74.113 // ayutaṃ prajapennityamacirājja yati dviṣam / sugrīveṇa samaṃ rāmaṃ saṃdadhānaṃ kapiṃ smaran // narp_1,74.114 // prajapedayutaṃ yastu saṃdhiṃ kuryāddvipadvayoḥ / dhyātvā laṅkāṃ dahṝntaṃ tamayutaṃ prajapenmanum // narp_1,74.115 // acirādeva śatrūṇāṃ grāmānsaṃpradahetsudhīḥ / dhyātvā prayāṇasamaye hanumantaṃ japenmanum // narp_1,74.116 // yo yāti so 'cirātsveṣṭaṃ sādhayitvā gṛhe vrajet / hanumantaṃ sadā gehe yor'cayejjapatatparaḥ // narp_1,74.117 // ārogyaṃ ca śriyaṃ kāntiṃ labhate nirupadravam / kānane vyāghracaurebhyo rakṣenmanurayaṃ smṛtaḥ // narp_1,74.118 // prasvāpakāle śayyāyāṃ smarenmantramananyadhīḥ / tasya duḥsvapnacaurādibhayaṃ naiva bhavetkvacit // narp_1,74.119 // viyatseṃdurhanumate tato rudrātmakāya ca / varmāstrānto mahāmantro dvādaśārṇo 'ṣṭasiddhikṛt // narp_1,74.120 // rāmacandro muniścāsya jagatī chanda īritam / hanumāndevatāṃ bījamādyaṃ śaktirhumīritā // narp_1,74.121 // ṣaḍdīrghabhājā bījena ṣaḍaṅgāni samācaret / mahāśailaṃ samutpāṭya dhāvantaṃ rāvaṇaṃ prati // narp_1,74.122 // lākṣāraktāruṇaṃ raudraṃ kālāntakayamopamam / jvaladagnisamaṃ jaitraṃ sūryakoṭisamaprabham // narp_1,74.123 // aṅgadādyairmahāvīrairveṣṭitaṃ rudrarūpiṇam / tiṣṭha tiṣṭha raṇe duṣṭa sṛjantaṃ ghoraniḥ svanam // narp_1,74.124 // śaivarūpiṇamabhyarcya dhyātvā lakṣa japenmanum / daśāṃśaṃ juhuyādvīhīnpayodadhyājyamiśritān // narp_1,74.125 // pūrvokte vaiṣṇave pīṭhe vimalādisamanvite / mūrtiṃ saṃkalpya mūlena pūjā kāryā hanūmataḥ // narp_1,74.126 // dhyānaikamātro 'pi nṛṇāṃ siddhireva na saṃśayaḥ / athāsya sādhanaṃ vakṣye lokānāṃ hitakāmyayā // narp_1,74.127 // hanumatsādhanaṃ puṇyaṃ mahāpātakanāśanam / etadguhyatamaṃ loke śīghrasiddhikaraṃ param // narp_1,74.128 // mantrī yasya prasādena trailokyavijayī bhavet / prātaḥ snātvā nadītīre upaviśya kuśāsane // narp_1,74.129 // prāṇāyāmaṣaḍaṅge ca mūlena sakalaṃ caret / puṣpāñjalyaṣṭakaṃ datvā dhyātvā rāmaṃ sasītakam // narp_1,74.130 // tāmrapātre tataḥ padmamaṣṭapatraṃ sakeśaram / kucandanena ghṛṣṭena saṃlikhettacchalākayā // narp_1,74.131 // karmikāyāṃ likhenmantraṃ tatrāvāhya kapīśvaram / mūrtiṃ mūlena saṃkalpya dhyātvā pādyādikaṃ caret // narp_1,74.132 // gandhapuṣpādikaṃ sarvaṃ nivedya mūlamantrataḥ / kesareṣu ṣaḍaṅgāni daleṣu ca tator'cayet // narp_1,74.133 // sugrīvaṃ lakṣmaṇaṃ caiva hyaṅgadaṃ nalanīlakau / jāṃbavantaṃ ca kumudaṃ kesarīśaṃ daler'cayet // narp_1,74.134 // dikpālāṃścāpi vajrādīnpūjayettadanantaram / evaṃ siddhe manau mantrī sādhayetsveṣṭamātmani // narp_1,74.135 // nadītīre kānane vā parvate vijane 'thavā / sādhayetsādhaka śreṣṭho bhūmigrahaṇapūrvakam // narp_1,74.136 // jitāhāro jitaśvāso jitavākca jitendriyaḥ / digbandha nādikaṃ kṛtvā nyāsadhyānādipūrvakam // narp_1,74.137 // lakṣaṃ japenmantrarājaṃ pūjayitvā tu pūrvavat / lakṣānti divasaṃ prāpya kuryyāñca pūjanaṃ mahat // narp_1,74.138 // ekāgramanasā samyagdhyātvā pavananandanam / divārātrau japaṃ kuryādyāvatsaṃdarśanaṃ bhavet // narp_1,74.139 // sudṛḍhaṃ sādhakaṃ matvā niśīthe pavanātmajaḥ / suprasannastato bhūtvā prayāti sādhakāgrataḥ // narp_1,74.140 // yathepsitaṃ varaṃ datvā sādhakāya kapīśvaraḥ / varaṃ labdhvā sādhakandro viharedātmanaḥ sukhaiḥ // narp_1,74.141 // etaddhi sādhanaṃ puṇyaṃ lokānāṃ hitakāmyayā / prakāśitaṃ rahasyaṃ vai devānāmapi durlabham // narp_1,74.142 // anyānapiprayogāṃśca sādhayedātmano hitān / viyadinduyutaṃ paścānṅeṃtaṃ pavananandanam // narp_1,74.143 // vahnipriyānto mantro 'yaṃ daśārṇaḥ sarvakāmadaḥ / munyādikaṃ ca pūrvoktaṃ ṣaḍaṅgānyapi pūrvavat // narp_1,74.144 // dhyāyedraṇe hanūmantaṃ sūryakoṭisamaprabham / dhāvantaṃ rāvaṇaṃ jetuṃ dṛṣṭvā satvaramutthitam // narp_1,74.145 // lakṣmaṇaṃ ca mahāvīraṃ patitaṃ raṇabhūtale / guruṃ ca krodhamutpādya grahotuṃ guruparvatam // narp_1,74.146 // hāhākāraiḥ sadarpaiśca kaṃpayantaṃ jagattrayam / ābrahmāṇḍaṃ samākhyāpya kṛtvā bhīmaṃ kalevaram // narp_1,74.147 // lakṣaṃ japeddaśāṃśena juhuyātpūrvavatsudhīḥ / pūrvavatpūjanaṃ proktaṃ mantra syāsya vidhānataḥ // narp_1,74.148 // evaṃ siddhe manau mantrī sādhayedātmano hitam / asyāpi mantravaryasya rahasyaṃ sādhanaṃ tu vai // narp_1,74.149 // sugopyaṃ sarvatantreṣu na deyaṃ yasya kasyacit / brāhme muhūrte cotthāya kṛtanityakriyaḥ śuciḥ // narp_1,74.150 // gatvā nadīṃ taḥ snātvā tīrthamāvāhya cāṣṭadhā / mūlamantraṃ tato japtvā siṃcedādityasaṃkhyayā // narp_1,74.151 // evaṃ snānādikaṃ kṛtvā gaṅgātīre 'thavā punaḥ / parvate vā vane vāpi bhūmigrahaṇapūrvakam // narp_1,74.152 // ādyavarṇaiḥ pūrakaṃ syātpañcavargaiśca kumbhakam / recakaṃ ca punaryādyairevaṃ prāṇānniyanya ca // narp_1,74.153 // vidhāya bhūtaśuddhyādi pīṭhanyāsāvadhi punaḥ / dhyātvā pūrvoktavidhinā saṃpūjya ca kapīśvaram // narp_1,74.154 // tadagre prajapennityaṃ sādhako 'yutamādarāt / saptame divase prāpte kuryāñca pūjanaṃ mahat // narp_1,74.155 // ekāgramanasā mantrī divārātraṃ japenmanum / mahābhayaṃ pradatvā tribhāgaśeṣāsu niścitam // narp_1,74.156 // yāminīṣu samāyāti niyataṃ pavanātmajaḥ / yathepsitaṃ varaṃ dadyātsādhakāya kapīśvaraḥ // narp_1,74.157 // vidyāṃ vāpi dhanaṃ vāpi rājyaṃ vā śatrunigraham / tatkṣaṇādeva cāpnoti satyaṃ satyaṃ na saṃśayaḥ // narp_1,74.158 // iha loke 'khilānkāmānbhuktvānte muktimāpnuyāt / sadyācitaṃ vāyuyugmaṃ hanūmanteti coddharet // narp_1,74.159 // phalānte phakriyānetrayuktā ca kāmikā tataḥ / dhaggante dhagitetyuktvā āyurāsva padaṃ tataḥ // narp_1,74.160 // lohito garuḍo hetibāṇanetrākṣaro manuḥ / munyādikaṃ tu pūrvoktaṃ plīharogaharo hariḥ // narp_1,74.161 // devatā ca samuddiṣṭā plīhayuktodare punaḥ / nāgavallīdalaṃ sthāpyamuparyācchādayettataḥ // narp_1,74.162 // vastraṃ caivāṣṭaguṇitaṃ tataḥ sādhakasattamaḥ / śakalaṃ vaṃśajaṃ tasyopari muñcetkapiṃ smaret // narp_1,74.163 // āraṇyasāṇakotpanne vahnau yaṣṭiṃ pratāpayet / badarībhūruhotthāṃ tāṃ mantreṇānena saptadhā // narp_1,74.164 // tayā saṃtāḍayedvaṃśaśakalaṃ jaṭharasthitam / saptakṛtvaḥ plīharogo nāśamāyāti niścitam // narp_1,74.165 // tāro namo bhagavate āñjaneyāya coñcaret / amukasya śṛṅkhalāṃ troṭayadvitayamīrayet // narp_1,74.166 // bandhamokṣaṃ kuruyugaṃ svāhānto 'yaṃ manurmataḥ / īśvaro 'sya muniśchando 'nuṣṭupca devatā punaḥ // narp_1,74.167 // śṛṅkhalāmocaraḥ śrīmānhanūmānpavanātmajaḥ / haṃ bījaṃ ṭhadvayaṃ śaktirbandhamokṣe niyogatā // narp_1,74.168 // ṣaḍdīrghavahriyuktena bījenāṅgāni kalpayet / vāme śailaṃ vairibhidaṃ viśuddhaṃ ṭaṅkamanyataḥ // narp_1,74.169 // dadhānaṃ svarṇavarṇaṃ ca dhyāyetkuṇḍalinaṃ harim / evaṃ dhyātvā japellakṣadaśāṃśaṃ cūtapallavaiḥ // narp_1,74.170 // juhuyātpūrvavatproktaṃ yajanaṃ vāsya sūribhiḥ / mahākārāgṛhe prāpto hyayutaṃ prajapennaraḥ // narp_1,74.171 // śīghraṃ kārāgṛhānmuktaḥ sukhī bhavati niścitam / yantraṃ cāsya pravakṣyāmi bandhamokṣakaraṃ śubham // narp_1,74.172 // aṣṭacchadāntaḥ ṣaṭkoṇaṃ sādhyanāmasamanvitam / ṣaṭkoṇeṣu dhruvaṃ ṅeṃtamāñjaneyapadaṃ likhet // narp_1,74.173 // aṣṭacchadeṣu vilikhetpraṇavo vātuvātviti / gorocanākuṅkumena likhitvā yantramuttamam // narp_1,74.174 // dhṛtvā mūrdhni japenmantramayutaṃ bandhamuktaye / yantrametallikhitvā tu mṛttikopari mārjayet // narp_1,74.175 // dakṣahastena mantrajñaḥ pratyahaṃ maṇḍalā vadhi / evaṃ kṛte mahākārāgṛhānmantrī vimucyate // narp_1,74.176 // gaganaṃ jvalanaḥ sākṣī markaṭeti dvayaṃ tataḥ / toyaṃ śaśeṣe makare parimuñcati muñcati // narp_1,74.177 // tataḥ śṛṅkhalikāṃ ceti vedanetrākṣaro manuḥ / imaṃ mantraṃ dakṣakare likhitvā vāmahastataḥ // narp_1,74.178 // dūrikṛtya japenmantramaṣṭottaraśataṃ budhaḥ / trisaptāhātprabaddho 'sau mucyate nātra saṃśayaḥ // narp_1,74.179 // munyādyarcādikaṃ sarvamasya pūrvavadācaret / lakṣaṃ japo daśāṃśena śubhairdravyaiśca homayet // narp_1,74.180 // pucchākāre suvastre ca lekhanyā kṣurakotthayā / gandhāṣṭakairlikhedvūpaṃ kapirājasya sundaram // narp_1,74.181 // tanmadhye 'ṣṭadaśārṇaṃ tu śatrunāmānvitaṃ likhet / tena mantrābhijaptena śirobaddhvena bhūmipaḥ // narp_1,74.182 // jayatyarigaṇaṃ sarvaṃ darśanādeva niścitam / candrasūryo parāgādau pūrvoktaṃ lekhayeddhvaje // narp_1,74.183 // dhvajamādāya mantrajñaḥ saṃsparśānmokṣaṇāvadhi / mātṛkāṃ jāpayetpaścāddaśāṃśena ca homayet // narp_1,74.184 // tilaiḥ sarṣapasaṃmiśraiḥ saṃskṛte havyavāhane / gaje dhvajaṃ samāropya gacchedyuddhvāya bhūpatiḥ // narp_1,74.185 // gajasthaṃ taṃ dhvajaṃ dṛṣṭvā palāyante 'rayo dhruvam / mahārakṣākaraṃ yantraṃ vakṣye samyagdhanūmataḥ // narp_1,74.186 // likhedvasudalaṃ padmaṃ sādhyākhyāyutakarṇikam / dale 'ṣṭakoṇamālikhya mālāmantreṇa veṣṭayet // narp_1,74.187 // tadbahir māyayāveṣṭya prāṇasthāpanamācaret / likhitaṃ svarṇalekhanyā bhūrjapatre suśobhane // narp_1,74.188 // kāśmīrarocanābhyāṃ tu trilohena ca veṣṭitam / sampātasādhitaṃ yantraṃ bhuje vā mūrdhni dhārayet // narp_1,74.189 // raṇe durodare vāde vyavahāre jayaṃ labhet / grahairvighnairviṣaiḥ śastraiścaurairnaivābhibhūyate // narp_1,74.190 // sarvānro gānapākṛtya ciraṃ jīvecchataṃ samāḥ / ṣaḍdīrghayuktaṃ gagana vahnyākhyaṃ tārasaṃpuṭam // narp_1,74.191 // aṣṭārṇo 'yaṃ mahāmantro mālāmantro 'tha kathyate / praṇavo vajrakāyeti vajratuṇḍeti saṃpaṭhet // narp_1,74.192 // kapilānte piṅgaleti urddhvakeśamahāpadam / balaraktamukhānte tu taḍijjihva mahā tataḥ // narp_1,74.193 // raudradaṃṣṭrotkaṭaṃ paścātkahadvandvaṃ karāliti / mahadṛḍhaprahāreṇa laṅkeśvaravadhāttataḥ // narp_1,74.194 // vāyurmahāsetupadaṃ bandhānte ca mahā punaḥ / śailapravāha gaganecara ehyehi saṃvadet // narp_1,74.195 // bhagavanmahābalānte parākramapadaṃ vadet / bhairavājñāpayaihyehi mahāraudrapadaṃ tataḥ // narp_1,74.196 // dīrghapucchena varṇānte vadedveṣṭaya vairiṇam / jaṃbhayadvayamābhāṣya varmāstrānto manurmataḥ // narp_1,74.197 // mālāhvayo dvijaśreṣṭha śaranetradharākṣaraḥ / mālāmantrāṣṭārṇayośca munyādyarcā tu pūrvavat // narp_1,74.198 // japto yuddhe jayaṃ dadyādvyādhau vyādhivināśanaḥ / evaṃ yo bhajate mantrī vāyuputraṃ kapīśvaram // narp_1,74.199 // sarvānsa labhate kāmānde vairapi sudurlabhān / dhanaṃ dhānyaṃ sutānpautrānsaubhāgyamatulaṃ yaśaḥ // narp_1,74.200 // medhāṃ vidyāṃ prabhāṃ rājyaṃ vivāde vijayaṃ tathā / vaśyādyāni ca karmāṇi saṃgare vijayaṃ tathā // narp_1,74.201 // upāsitoṃ'janāgarbhasaṃbhūtaḥ pradadātyalam // narp_1,74.202 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne sanatkumāravibhāge tṛtīyapāde hanumanmantrakathanaṃnāma catuḥsaptatitamo 'dhyāyaḥ sanatkumāra uvāca atha dīpavidhiṃ vakṣye sarahasyaṃ hanūmataḥ / yasya vijñānamātreṇa siddho bhavati sādhakaḥ // narp_1,75.1 // dīpapātrapramāṇaṃ ca tailamānaṃ krameṇa tu / dravyasya ca pramāṇaṃ vai tattu mānamanukramāt // narp_1,75.2 // sthānabhedaṃ ca mantraṃ ca dīpadānamanuṃ pṛthak / puṣpavāsitatailena sarvakāmapradaṃ matam // narp_1,75.3 // tilatailaṃ śriyaḥ prāptyai pathikāgamanaṃ prati / atasītailamuddiṣṭaṃ vaśyakarmaṇi niścitam // narp_1,75.4 // sārṣāpaṃ roganāśāya kathitaṃ karmakovidaiḥ / māraṇe rājikotthaṃ vā vibhītakasamudbhavam // narp_1,75.5 // uñcāṭane karajotthaṃ vidveṣe madhuvṛkṣajam / alābhe sarvatailānāṃ tilajaṃ tailamuttamam // narp_1,75.6 // godhūmāśca tilā māṣā mudgā vai taṇḍulāḥ kramāt / pañcadhānyamidaṃ proktaṃ nityadīpaṃ tu māruteḥ // narp_1,75.7 // pañcadhānyasamudbhūtaṃ piṣṭamātraṃ suśobhanam / sarvakāmapradaṃ proktaṃ sarvadā dīpadānake // narp_1,75.8 // vaśye taḍulapiṣṭotthaṃ māraṇe māṣapiṣṭajam / uñcāṭane kṛṣṇatilapiṣṭajaṃ ca prakīrtitam // narp_1,75.9 // pathikāgamane proktaṃ godhūmotthaṃ sataṇḍulam / mohane tvāḍhakījāta vidveṣe ca kulatthajam // narp_1,75.10 // saṃgrāme kevalā māṣāḥ proktā dīpasya pātrake / saṃdhau tripiṣṭajaṃ lakṣmīhetoḥ kastūrikābhavam // narp_1,75.11 // elālavaṅgakarpūramṛganābhisamudbhavam / kanyāprāptyai tathā rājavaṃśye sakhye tathaiva ca // narp_1,75.12 // alābhe sarvavastūnāṃ pañcadhānyaṃ varaṃ smṛtam / aṣṭamuṣṭirbhavetkiñcitkiñcidaṣṭau caḥ puṣkalam // narp_1,75.13 // puṣkalānāṃ caturṇāṃ ca hyāḍhakaḥ parikīrtitaḥ / caturāḍhako bhaveddroṇaḥ khārī droṇacatuṣṭayam // narp_1,75.14 // khārīcatuṣṭaya prasthasaṃjñā ca parikīrtitā / athavānyaprakāreṇa mānamatra nigadyate // narp_1,75.15 // paladvayaṃ tu prasṛtaṃ dviguṇaṃ kuḍavaṃ matam / caturbhiḥ kuḍavaiḥ prasthastaiścaturbhistathāḍhakaḥ // narp_1,75.16 // caturāḍhako bhaveddroṇaḥṛ khārī droṇacatuṣṭayam / krameṇaitena te jñeyāḥ pātre ṣaṭkarmasaṃbhave // narp_1,75.17 // pañca sapta nava tathā pramāṇāste yathākramam / saugandhe naiva mānaṃ syāttadyathāruci saṃmatam // narp_1,75.18 // nityapātre tu tailānāṃ niyamo vārtikodbhavaḥ / somavāre gṛhītvātaddhvānyaṃ toyaplutaṃ dharet // narp_1,75.19 // paścātpramāṇato jñeyaṃ kumārīhastapeṣaṇam / tatpiṣṭaṃ śuddhapātre tu nadītoyena piṇḍitam // narp_1,75.20 // dīpapātraṃ tataḥ kuryācchuddhaḥ prayatamānasaḥ / dīpapātre jvālyamāne māruteḥ kavacaṃ paṭhet // narp_1,75.21 // śuddhabhūmau samāsthāpya bhaume dīpaṃ pradāpayet / mālāmanūnāṃ ye varṇāḥ sādhyanāmasamanvitāḥ // narp_1,75.22 // vartikāyāṃ prakarttavyāstantavastatpramāṇakāḥ / tattriṃśāṃśena vā grāhyā gurukārye 'khilāḍhyatā // narp_1,75.23 // kūṭatulyāḥ smṛtā nitye sāmānye 'tha viśeṣake / rudrāḥ kūṭagaṇāḥ proktā na pātre niyamo mataḥ // narp_1,75.24 // ekaviṃśatisaṃkhyākāstantavo 'thādhvani smṛtāḥ / raktasūtraṃ hanumato dīpadāne prakīrtitam // narp_1,75.25 // kṛṣṇamuñcāṭane dveṣe 'ruṇaṃ māraṇakarmaṇi / kūṭatulyapalaṃ tailaṃ gurukārye śivairguṇam // narp_1,75.26 // nitye pañcapalaṃ proktamathavā mānasī ruciḥ // narp_1,75.27 // hanumatpratimāyāstu sannidhau dīpadāpanam / śivālaye 'thavā kuryānnityanaimittike sthale // narp_1,75.28 // viśeṣo 'styatra yaḥ kaścinmārute rucyate mayā // narp_1,75.29 // pratimāgre pramodena grahabhūtagraheṣu ca / catuṣpathe tathā proktaṃ ṣaṭsu dīpapradāpanam // narp_1,75.30 // sannidhau sphaāṭike liṅge śālagrāmasya sannidhau / nānābhogaśriyai proktaṃ dīpadānaṃ hanūmataḥ // narp_1,75.31 // gaṇeśasannidhau vighnamahāsaṃkaṭanāśane / viṣavyādhibhaye ghore hanumatsannidhau smṛtam // narp_1,75.32 // durgāyāḥ sannidhau proktaṃ saṃgrāme dīpadāpanam / catuṣpathe vyādhinaṣṭau duṣṭadṛṣṭau tathaiva ca // narp_1,75.33 // rājadvāre bandhamuktau kārāgāre 'thavā matam / aśvatthavaṭamūle tu sarvakāryaprasiddhaye // narp_1,75.34 // vaśye bhaye vivāde ca veśmasaṃgrāmasaṃkaṭe / dyūte dṛṣṭistaṃbhane ca vidveṣe māraṇe tathā // narp_1,75.35 // mṛtakotthāpane caiva pratimācālane tathā / viṣe vyādhau jvare bhūtagrahe krṛtyāvimocane // narp_1,75.36 // kṣatagranthau mahāraṇye durgevyāghne ca dantini / krūrasattveṣu sarveṣu śaśvadūndhavimokṣaṇe // narp_1,75.37 // pathikāgamane caiva duḥsthāne rājamohane / āgame nirgame caiva rājadvāre prakīrtitam // narp_1,75.38 // dīpadānaṃ hanumato nātra kāryā vicāraṇā // narp_1,75.39 // rudraikaviṃśapiṇḍāṃśca tridhā maṇḍalamānakam / laghumānaṃ smṛtaṃ pañca sapta vā nava vā tathā // narp_1,75.40 // kṣīreṇa navanūtena dadhnā vā gomayena ca / pratimākaraṇaṃ proktaṃ māruterdīpadāpane // narp_1,75.41 // dakṣiṇābhimukhaṃ vīraṃ kṛtvā kesarivikramam // narp_1,75.42 // ṛkṣavinyastapādaṃ ca kirīṭena virājitam / likhedbhittau paṭe vāpi pīṭhe vā māruteḥ śubhe // narp_1,75.43 // mālāmantreṇa dātavyaṃ dīpadānaṃ hanūmataḥ / nityadīpaḥ prakarttavyo dvādaśākṣaravidyayā // narp_1,75.44 // viśeṣastatra yastaṃ vai dīpadāne 'vadhāraya / ṣaṣṭyādau ca dvitīyādāvimaṃ dīpamitīrayet // narp_1,75.45 // gṛhāṇeti padaṃ paścāccheṣaṃ pūrvavaduñcaret / kūṭādau nityadīpe ca mantraṃ sūryākṣaraṃ vadet // narp_1,75.46 // tatra mālākhyamanunā tattatkāryeṣu kārayet / gomayenopaliptāyāṃ bhūmau tadgatamānasaḥ // narp_1,75.47 // ṣaṭkoṇaṃ vasupatraṃ ca bhūmau rekhāsamanvitam / kamalaṃ ca likhedbhadraṃ tatra dīpaṃ nidhāpayet // narp_1,75.48 // śaive vā vaiṣṇave pīṭhe pūjayedañjanāsutam / kūṭaṣaṭkaṃ ca ṣaṭkoṇe antarāle paralikhet // narp_1,75.49 // ṣaṭkoṇeṣu ṣaḍaṅgāni bījayuktāni saṃlikhet / saumyaṃ madhyagataṃ lekhyaṃ tatra saṃpūjya mārutim // narp_1,75.50 // ṣaṭkoṇeṣu ṣaḍaṅgāni nāmāni ca puroktavat / vasupatre kramātpūjyā aṣṭāvete ca vānarāḥ // narp_1,75.51 // sugrīvāyāṅgadāyātha suṣeṇāya nalāya ca / nīlāyātho jāṃbavate prahastāya tathaiva ca // narp_1,75.52 // suveṣāya tataḥ paścādyajetṣaḍaṅgadevatāḥ / ādāvañjanāputrāya tataśca rudramūrtaye // narp_1,75.53 // tato vāyusutāyātha jānakījīvanāya ca / rāmadūtāya brahmāstranivāraṇāya tatparam // narp_1,75.54 // pañcopacāraiḥ saṃpūjya deśakālau ca kīrtet / kuśodakaṃ samādāya dīpamantraṃ samuñcaret // narp_1,75.55 // uttagabhimukho japtvā sādhayetsādhakottamaḥ / taṃ mantraṃ kūṭadhā japtvā jalaṃ bhūmau vinikṣipet // narp_1,75.56 // tataḥ karapuṭaṃ kṛtvā yathāśakti japenmanum / anena dīpavaryeṇa udaṅmukhagatena vai // narp_1,75.57 // tathā vidhehi hanumanyathā syurme manorathaāḥ / trayodaśaivaṃ dravyāṇi gomayaṃ mṛttikā masī // narp_1,75.58 // alaktaṃ daradaṃ raktacandanaṃ candanaṃ madhu / kastūrikā dadhi kṣīraṃ navanītaṃ ghaṛtaṃ tathā // narp_1,75.59 // gomayaṃ dvividhaṃ tatra proktaṃ gomahiṣībhavam / paścādvinaṣṭadravyāptau māhiṣaṃ gomayaṃ smṛtam // narp_1,75.60 // pathikāgamane dūrānmahādurgasya rakṣaṇe / bālādirakṣaṇe caiva caurādibhayanāśane // narp_1,75.61 // strīvaśyādiṣu kāryeṣu śastaṃ gogomayaṃ mane / bhūmispṛṣṭaṃ na tadgrāhyamantarikṣāñca bhājane // narp_1,75.62 // caturvidhā mṛttikā tu śvetā pītāruṇāsitā / tatra gopīcandanaṃ tu haritālaṃ ca gaurikam // narp_1,75.63 // maṣī lākṣārasodbhūtā sarvaṃ vānyatsphuṭaṃ matam / kṛtvā gopīcadaṃnena caturasraṃ gṛhaṃ sudhīḥ // narp_1,75.64 // tanmadhye māhiṣeṇātha kuryānmūrtiṃ hanūmataḥ / bījaṃ krodhāñca tatpucchaṃ likhenmantrī samāhitaḥ // narp_1,75.65 // tailena snāpayenmūrtiṃ guḍena tilakaṃ caret / śatapatrasamo dhūpaḥ śālaniryāsasaṃbhavaḥ // narp_1,75.66 // kuryyāñca tailadīpaṃ tu vartipañcakasaṃyutam / dadhyodanena naivedyaṃ dadyātsādhakasattamaḥ // narp_1,75.67 // vāratrayaṃ kaṇṭhadeśe saśeṣaviṣamuñcaran / evaṃ kṛte tu naṣṭānāṃ mahiṣīṇāṃ gavāmapi // narp_1,75.68 // dāsīdāsādikānāṃ ca naṣṭānāṃ prāptirīritā / caurādiduṣṭasattvānāṃ sarpādīnāṃ bhaye punaḥ // narp_1,75.69 // tālena ca caturdvāraṃ gṛhaṃ kṛtvā suśobhanam / pūrvadvāre gajaḥ sthāpyo dakṣiṇe mahiṣastathā // narp_1,75.70 // sarpastu paścime dvāre vyāghraścaivottare tathā / evaṃ krameṇa khaḍgaṃ ca kṣurikādaṇḍamudgarān // narp_1,75.71 // vilikhya madhye mūrtiṃ ca mahiṣīgomayena vai / kṛtvā ḍamaruhastāṃ ca cakitākṣīṃ prayatnataḥ // narp_1,75.72 // payasā snāpanaṃ raktacandanenānulepanam / jātīpuṣpaistu saṃpūjya śuddhadhūpa prakalpayet // narp_1,75.73 // ghṛtena dīpaṃ dattvātha pāyasānnaṃ nivedayet / gaganaṃ dīpikendvāḍhyāṃ śāstraṃ ca purato japet // narp_1,75.74 // evaṃ saptadinaṃ kṛtvā mucyate mahato bhayāt / anayorbhauṃmavāre tu kuryādāraṃbhamādarāt // narp_1,75.75 // śatrusenābhaye prāpte gairikeṇa tu maṇḍalam / kṛtvā tadantare tālamīṣṭannamraṃ samālikhet // narp_1,75.76 // tatrāvalaṃbamānāṃ ca pratimāṃ gomayena tu / vāmahastena tālāgraṃ dakṣiṇe jñānamudrikā // narp_1,75.77 // tālamūlātsvakāṣṭāyāṃ mārge hastamite gṛham / caturasra vidhāyātha tanmadhye mūrtimālikhet // narp_1,75.78 // dakṣiṇābhamukhīṃ rimyāṃ hṛdaye vihitāñjalim / toyena snānagandhādi yathāsaṃbhavamarpayet // narp_1,75.79 // kṛśārānnaṃ ca naivedyaṃ sājyaṃ tasyai nivedayet / kilidvayaṃ japaṃ proktamevaṃ kuryāddine dine // narp_1,75.80 // evaṃ kṛte bhavecchīghraṃ pathikānāṃ samāgamaḥ / śyāmapāṣāṇakhaṇḍena likhitvā bhūpatergṛham // narp_1,75.81 // prākāraṃ tu caturdvārayuktaṃ dvāreṣu tatra vai / anyonyapuccha ridhitrayayuktāṃ hanūmataḥ // narp_1,75.82 // kuryānmūrtiṃ gomayena dhattūrakusumaiyajet / jaṭāmāṃsībhavaṃ dhūpaṃ tailāktaghṛtadīpakam // narp_1,75.83 // naivedyaṃ tilatailāktasakṣārā māṣaroṭikā / dhyeyo dakṣiṇahastena roṭikāṃ bhakṣayanhariḥ // narp_1,75.84 // vāmahastena pāṣāṇaistrāsayanparasainikān / pnārayanbhrukuṭīṃ baddhvā bhīṣayanmathayansthitaḥ // narp_1,75.85 // japeñca bhugbhugiti vai sahasraṃ dhyānatatparaḥ / evaṃ kṛtavidhānena parasainyaṃ vināśayet // narp_1,75.86 // rakṣā bhavati durgāṇāṃ satyaṃ satya na saṃśayaḥ / prāyogā bahavastatra saṃkṣepādgaditā mayā // narp_1,75.87 // pratyahaṃ yo vidhānena dīpadānaṃ hanūmataḥ / tasyāsādhyaṃ na vai kiñcidvidyate bhuvanatraye // narp_1,75.88 // na deyaṃ duṣṭahṛdaye duṣṭacintanabuddhaye / avinītāya śiṣyāya piśunāya kadācana // narp_1,75.89 // kṛtaghnāya na dātavyaṃ dātavyaṃ ca parīkṣite / bahunā kimihoktena sarvaṃ dadyātkapīśvaraḥ // narp_1,75.90 // atha mantrāntaraṃ vakṣye tattvajñānapradāyakam / tāro namo hanumate jāṭharatrayamīrayet // narp_1,75.91 // danakṣobhaṃ samābhāṣya saṃharadvayamīrayet / ātmatattvaṃ tataḥ paścātprakāśayayugaṃ tataḥ // narp_1,75.92 // varmāstravahnijāyāntaḥ sārddhūṣaḍviṃśadarṇavān / vasiṣṭho 'sya muniśchando 'nuṣṭup ca devatāḥ punaḥ // narp_1,75.93 // hanumānmunisaptartuvedāṣṭanigamaiḥ kramāt / mantrārṇaiśca ṣaḍaṅgāni kṛtvā dhyāyetkapīśvaram // narp_1,75.94 // jānusthāvāmabāhuṃ ca jñānamudrāparaṃ hṛdi / adhyātmacittamāsīnaṃ kadalīvanamadhyagam // narp_1,75.95 // bālārkakoṭipratimaṃ dhyāyejjñānapradaṃ harim / dhyātvaivaṃ prajapellakṣaṃ daśāṃśaṃ juhuyāttilaiḥ // narp_1,75.96 // sājyaiḥ saṃpūjayetpīṭhe pūrvokte pūrvavatprabhum / japto 'yaṃ madanakṣobhaṃ nāśayatyeva niścitam // narp_1,75.97 // tattvajñānamavāpnoti kapīndrasya prasādataḥ / atha mantrātaraṃ vākṣye bhūtavidrāvaṇaṃ param // narp_1,75.98 // tāraḥ kāśīṅkukṣiparavarāhaścāñjanāpadam / pavano vanaputrānte āveśidvayamīrayet // narp_1,75.99 // tāraḥ śrīhanumatyaścādastraracabhujākṣaraḥ / brahmā muniḥ syādgāyatrī chando 'tra devatā punaḥ // narp_1,75.100 // hanumānkamalā bījaṃ phaṭ śaktiḥ parikīrtitaḥ / ṣaḍdīrghāḍhyena bījena ṣaḍaṅgāni samācaret // narp_1,75.101 // āñjaneya pāṭalāsyaṃ svarṇādrisamavigraham / pārijātadrumūlasthaṃ cintayetsādhakottamaḥ // narp_1,75.102 // evaṃ dhyātvā japellakṣaṃ daśāṃśaṃ juhuyāttilaiḥ / trimadhvaktairyañjatpīṭhe pūrvoktepūrvavatsudhīḥ // narp_1,75.103 // anena manunā mantrī grahagrastaṃ pramārjayet / ākrandaṃstaṃ vimucyātha grahaḥ śīghraṃ palāyate // narp_1,75.104 // manavo 'mī sadāgopyā na prakāśyā yatastataḥ / parīkṣitāya śiṣyāya deyā vā nijasūnave // narp_1,75.105 // hanumadbhajanāsaktaḥ kārtavīryārjunaṃ sudhīḥ / viśeṣataḥ samārādhya yathoktaṃ phalamāpnuyāt // narp_1,75.106 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde dīpavidhinirūpaṇaṃ nāma pañcasaptatitamo 'dhyāyaḥ nārada uvāca kārtavīryataprabhṛtayo nṛpā bahuvidhā bhuvi / jāyante 'tha pralīyante svasvakarmānusārataḥ // narp_1,76.1 // tatkathaṃ rājavaryo 'sau lokesevyatvamāgataḥ / samullaṅghya nṛpānanyānetanme nuda saṃśayam // narp_1,76.2 // sanatkumāra uvāca śṛṇu nārada vakṣyāmi saṃdehavinivṛttaye / yathā sevyatvamāpannaḥ kārtavīryārjuno bhuvi // narp_1,76.3 // yaḥ sudarśanacakrasyāvatāraḥ pṛthivītale / dattātreyaṃ samārādhya labdhavāṃsteja uttamam // narp_1,76.4 // tasya kṣitīśvaredrasya smaraṇādeva nārada / śatrūñjayati saṃgrāme naṣṭaṃ prāpnoti satvaram // narp_1,76.5 // tenāsya mantrapūjādi sarvatantreṣu gopitam / tubhyaṃ prakāśayiṣye 'haṃ sarvasiddhipradāyakam // narp_1,76.6 // vahnitārayutā raudrī lakṣmīragnīnduśāntiyuk / vedhādharenduśāntyāḍhyo nidrayāśāgni binduyuk // narp_1,76.7 // pāśo māyāṅkuśaṃ padmāvarmāstre kārtavīpadam / rephovā dyāsano 'nanto vahnijau karṇasaṃsthitau // narp_1,76.8 // meṣaḥ sadīrghaḥ pavano manurukto hṛdantimaḥ / ūnarviśativarṇo 'yaṃ tārādirnakhavarṇakaḥ // narp_1,76.9 // dattātreyo muniścāsyacchando 'nuṣṭubudāhṛtam / kārtavīryārjuno devo bījaśaktirdhruvaśca hṛt // narp_1,76.10 // śeṣāḍhyabījayugmena hṛdayaṃ vinyasedadhaḥ / śāntiyuktacaturthena kāmādyena śirāḥeṃ'gakam // narp_1,76.11 // indvāḍhyaṃ vāmakarṇādyamāyayorvīśayuktayā / śikhāmaṅkuśapadmābhyāṃ savāgbhyāṃ varma vinyaset // narp_1,76.12 // varmāstrābhyāmastramuktaṃ śeṣārṇairvyāpakaṃ punaḥ / hṛdaye jaṭhare nābhau jaṭhare guhyadeśataḥ // narp_1,76.13 // dakṣapāde vāmapāde sakthni jānuni jaṅghayoḥ / vinyasedbījadaśakaṃ praṇavadvayamadhyagam // narp_1,76.14 // tārādyānatha śeṣārṇānmastake ca lalāṭake / bhruvoḥ śrutyostathaivākṣṇornasi vaktre galeṃ'sake // narp_1,76.15 // sarvamantreṇa sarvāṅge kṛtvā vyāpakamādṛtaḥ / sarveṣṭasiddhaye dhyāyetkārtavīryaṃ janeśvaram // narp_1,76.16 // udyadrarkasahasrābhaṃ sarvabhūpativanditam / dorbhiḥ pañcāśatā dakṣairbāṇānvāmairdhanūṃṣi ca // narp_1,76.17 // dadhataṃ svarṇamālāḍhyaṃ raktavastrasamāvṛtam / cakrāvatāraṃ śrīviṣṇordhyāyedarjunabhūpatim // narp_1,76.18 // lakṣamekaṃ japenmantraṃ daśāṃśaṃ juhuyāttilaiḥ / sataṇḍulaiḥ pāyasena viṣṇupīṭhe yajattutam // narp_1,76.19 // ṣaṭkoṇeṣu ṣaḍaṅgāni tato dikṣu vivikṣu ca / cauramadavibhañjanaṃ mārīmadavibhañjanam // narp_1,76.20 // arimadavibhañjanaṃ daityamadavibhañjanam / duṣṭanāśaṃ duḥkhanāśaṃ duritāpadvināśakam // narp_1,76.21 // dikṣvaṣṭaśaktayaḥ pūjyāḥ prācyādiṣvasitaprabhāḥ / kṣemaṅkarī vaśyakarī śrīkarī ca yaśaskarī // narp_1,76.22 // āyuḥ karī tathā prajñākarī vidyākarī punaḥ / dhanakaryaṣṭamī paścāllokeśā astrasaṃyutāḥ // narp_1,76.23 // evaṃ saṃsādhito mantraḥ prayogārhaḥ prajāyate / kārtavīryārjunasyātha pūjāyantramihocyate // narp_1,76.24 // svabījānaṅgadhruvavākkarṇikaṃ digdalaṃ likhet / tārādivarmāntadalaṃ śeṣavarṇadalāntaram // narp_1,76.25 // ūṣmāntyasvarakiñjalkaṃ śeṣārṇaiḥ pariveṣṭitam / koṇālaṅkṛtabhūtārṇabhūgṛhaṃ yantramīśituḥ // narp_1,76.26 // śuddhabhūmāvaṣṭagandhairlikhitvā yantramādarāt / tatra kuṃbhaṃ pratiṣṭhāpya tatrāvāhyārcayennṛpam // narp_1,76.27 // spṛṣṭvā kuṃbhaṃ japenmantraṃ sahasraṃ vijitendriyaḥ / abhiṣiṃ cettadaṃbhobhiḥ priyaṃ sarveṣṭasiddhaye // narp_1,76.28 // putrānyaśo roganāśamāyuḥ svajanarañjanam / vāksiddhiṃ sudṛśaḥ kumbhābhiṣikto labhate naraḥ // narp_1,76.29 // śatrūpadrava āpanne grāme vā puṭabhedane / saṃsthāpaṃyedidaṃ yantraṃ śatrubhītinivṛttaye // narp_1,76.30 // sarṣapāriṣṭalaśunakārpāsairmāryate ripuḥ / dhattūraiḥ stabhyate nimbairdveṣyate vaśyateṃ'bujaiḥ // narp_1,76.31 // uñcāṭane vibhītasya samidbhiḥ khadirasya ca / kaṭutailamahiṣyājyairhemadravyāñjanaṃ smṛtam // narp_1,76.32 // yavairhute śriyaḥ prāptistilairājyairaghakṣayaḥ / tilataṇḍulasiddhārthajālairvaśyo nṛpo bhavet // narp_1,76.33 // apāmārgārkadūrvāṇāṃ homo lakṣmīprado 'ghanut / strīvaśyakṛtpriyaṅgūṇāṃ murāṇāṃ bhūtaśāntidaḥ // narp_1,76.34 // aśvatthoduṃbaraplakṣavaṭabilvasamudbhavāḥ / samidho labhate hutvā putrānāyurddhanaṃ sukham // narp_1,76.35 // nirmokahemasiddhārthalavaṇaiścauranāśanam / rocanāgomayaistaṃbho bhūprāptiḥ śālibhirhutaiḥ // narp_1,76.36 // homasaṃkhyā tu sarvatra sahasrādayutāvadhi / prakalpanīyā mantrajñaiḥ kāryyagauravalāghavāt // narp_1,76.37 // kārtavīryyasya mantrāṇāmucyate lakṣaṇaṃ budhāḥ / kārtavīryārjunaṃ ṅeṃtaṃ sarvamantreṣu yojayet // narp_1,76.38 // svabījādyo daśārṇo 'sau anye navaśivākṣarāḥ / ādyabījadvayenāsau dvitīyo mantra īritaḥ // narp_1,76.39 // svakāmābhyāṃ tṛtīyo 'sau svabhrūbhyāṃ tu caturthakaḥ / svapāśābhyāṃ pañcamo 'sau ṣaṣṭaḥ svena ca māyayā // narp_1,76.40 // svāṅkuśābhyāṃ saptamaḥ syātsvaramābhyāmathāṣṭamaḥ / svavāgbhavābhyāṃ navamo varmāstrābhyāmathāntimaḥ // narp_1,76.41 // dvitīyādinavānteṣu bījayoḥ syādvyatikramaḥ / mantre tu daśame varṇā navavarmāstramadhyagāḥ // narp_1,76.42 // eteṣu mantravaryeṣu svānukūlaṃ manuṃ bhajet / eṣāmādye virāṭchado 'nyeṣu triṣṭubudāhṛtam // narp_1,76.43 // daśa mantrā ime proktā yadā syuḥ praṇavādikāḥ / tadādimaḥ śivārṇaḥ syādanye tu dvādaśākṣarāḥ // narp_1,76.44 // triṣṭupūchandastathādye syādanyeṣu jagatī matā / evaṃ viṃśatimantrāṇāṃ yajanaṃ pūrvavanmatama // narp_1,76.45 // dīrghāḍhyamūlabījena kuryādeṣāṃ ṣaḍaṅgakam / tāro hṛtkārtavīryārjunāya varmāstraṭhadvayam // narp_1,76.46 // caturdaśārṇo mantro 'yamasyejyā pūrvavanmatā / bhūnetrasamanetrākṣivarṇerasyāṅgapañcakam // narp_1,76.47 // tāro hṛdbhagavān ṅeṃtaḥ kārtavīryārjunastathā / varmāstrāgnipriyāmantraḥ prokto hyaṣṭādaśārṇakaḥ // narp_1,76.48 // trivedasaptayugmākṣivarṇaiḥ pañcāṅgakaṃ manoḥ / namo bhagavate śrīti kārtavīryārjunāya ca // narp_1,76.49 // sarvaduṣṭāntakāyeti tapobalaparākramaḥ / paripālitasaptānte dvīpāya sarvarāpadam // narp_1,76.50 // janyacūḍā maṇānte ye mahāśaktimate tataḥ / sahasradahanaprānte varmāstrānto mahāmanuḥ // narp_1,76.51 // triṣaṣṭivarṇavānproktaḥ smaramātsarvavighnahṛt / rājanyakravartī ca vīraḥ śūrastṛtīyakaḥ // narp_1,76.52 // māhiṣmatīpatiḥ paścāñcaturthaḥ samudīritaḥ / revāṃbuparitṛptaśca kāṇo hastaprabādhitaḥ // narp_1,76.53 // daśāsyeti ca ṣaḍbhiḥ syātpadairṅetaiḥ ṣaḍaṅgakam / siṃcyamānaṃ yuvatibhiḥ krīḍantaṃ narmadājale // narp_1,76.54 // hastairjalaudhaṃ rundhantaṃ dhyāyenmattaṃ nṛpottamam / evaṃ dhyātvāyutaṃ mantraṃ pajedanyattu pūrvavat // narp_1,76.55 // pūrvaṃ tu prajapellakṣaṃ pūjāyogaśca pūrvavat / kārtavīryārjuno nāma rājā bāhusahasravān // narp_1,76.56 // tasya saṃsmaraṇādeva hṛtaṃ naṣṭaṃ ca saṃvadet / labhyate mantravaryo 'yaṃ dvātriṃśadvarṇasaṃyutaḥ // narp_1,76.57 // pādaiḥ sarveṇa pañcāṅgaṃ dhyānapūjādi pūrvavat / kārtavīryāya śabdānte vidmahe padamuñcaret // narp_1,76.58 // mahāvīryāya varṇānte dhīmahīti padaṃ vadet / tannor'junaḥ pravarṇānte codayātpadamīrayet // narp_1,76.59 // gāyatryeṣārjuna syoktā prayogādau japettu tām / anuṣṭubhaṃ manuṃ rātrau japatāṃ caurasaṃcayāḥ // narp_1,76.60 // palāyante gṛhāddūraṃ tarpaṇāddhravanādapi / atho dīpavidhiṃ vakṣye kārtavīryapriyaṅkaram // narp_1,76.61 // vaiśākhe śrāvaṇe mārge kārtikāśvinapauṣataḥ / māghaphālgunayormāsordīpāraṃbhaṃ samācaret // narp_1,76.62 // tithau riktāvihīnāyāṃ vāre śanikujau vinā / hastottarāśviraudreyapuṣyavaiṣṇavavāyubhe // narp_1,76.63 // dvidaivate ca rohiṇyāṃ dīpāraṃbho hitāvahaḥ / carame ca vyatīpāte dhṛtau vṛddhau sukarmaṇi // narp_1,76.64 // prītau harṣaṃ ca saubhāgye śobhanāyuṣmatorapi / karaṇe viṣṭirahite grahaṇe 'rddhodayādiṣu // narp_1,76.65 // yogeṣu rātrau pūrvāhne dīpāraṃbhaghaḥ kṛtaḥ śubhaḥ / kārtike śuklasaptamyāṃ niśīthe 'tīva śobhanaḥ // narp_1,76.66 // yadi tatra ravervāraḥ śravaṇaṃ bhaṃ ca durlabham / atyāvaśyakakāryeṣu māsādīnāṃ na śodhanam // narp_1,76.67 // ādye hyupoṣya niyato brahmacārī sapītakaiḥ / prātaḥ snātvā śuddhabhūmau liptāyāṃ gomayodakaiḥ // narp_1,76.68 // prāṇānāyamya saṃkalpya nyāsānpūrvoditāṃścaret / ṣaṭkoṇaṃ racayedbhūmau raktacandanataṇḍulaiḥ // narp_1,76.69 // ataḥ smaraṃ samālikhya ṣaṭkoṇeṣu samālikhet / navārṇairveṣṭayettañca trikoṇaṃ tadbahiḥ punaḥ // narp_1,76.70 // evaṃ vilikhite yantre nidadhyāddīpabhājanam / svarṇajaṃ rajatotthaṃ vā tāmrajaṃ tadabhāvataḥ // narp_1,76.71 // kāṃsyapātraṃ mṛṇmayaṃ ca kaniṣṭhaṃ lohajaṃ mṛtau / śāntaye mudgacūrṇotthaṃ saṃdhau godhūmacūrṇajam // narp_1,76.72 // ājye palasahasre tu pātraṃ śatapalaṃ smṛtam / ājye 'yutapale pātraṃ palapañcaśatā smṛtam // narp_1,76.73 // pañcasaptatisaṃkhye tu pātraṃ ṣaṣṭipalaṃ smṛtam / trisāhasrī ghṛtapale śarkarāpalabhājanam // narp_1,76.74 // dvisāhakhtryāṃ dviśatamitaṃ ca bhājanamiṣyate / śate 'kṣicarasaṃśyātamevamanyatra kalpayet // narp_1,76.75 // nityadīpe vahnipalaṃ pātramājyaṃ palaṃ smṛtam / evaṃ pātraṃ pratiṣṭhāpya vartīḥ sūtrotthitāḥ kṣipet // narp_1,76.76 // ekā tisro 'thavā pañcasaptādyā viṣamā api / tithimānādāsahasraṃ tantusaṃkhyā vinirmitā // narp_1,76.77 // goghṛtaṃ prakṣipettatra śuddhavastraviśodhitam / sahasrapalasaṃkhyādidaśāṃśaṃ kāryagauravāt // narp_1,76.78 // suvarṇādikṛtāṃ ramyāṃ śalākāṃ ṣoḍaśāṅgulām / tadarddhāṃ vā tadarddhāṃ vā sūkṣmāgrāṃ sthūlamūlikām // narp_1,76.79 // vimuñceddakṣiṇe pātramadhye cāgre kṛtāgrikām / pātradakṣiṇadigdeśe muktvāṃ gulacatuṣṭayam // narp_1,76.80 // adhogrāṃ dakṣiṇādhārāṃ nikhanecchurikāṃ śubhām / dīpaṃ prajvālayettatra gaṇeśasmṛtipūrvakam // narp_1,76.81 // dīpātpūrvatra digbhāge sarvatobhadramaṇḍale / taṇḍulāṣṭadale vāpi vidhivatsthāpayeddhūṭam // narp_1,76.82 // tatrāvāhya nṛpādhīśaṃ pūjayetpūrvavatsudhīḥ / jalākṣatānsamādāya dīpaṃ saṃkalpayettataḥ // narp_1,76.83 // dīpasaṃkalpamantro 'yaṃ kathyate dvīṣubhūmitaḥ / praṇavaḥ pāśamāye ca śikhā kārtākṣarāṇi ca // narp_1,76.84 // vīryārjunāya māhiṣmatīnāthāya sahasra ca / bāhave iti varṇānte sahasrapadamuccaret // narp_1,76.85 // kratudīkṣitahastāya dattātreyapriyāya ca / ātreyāyānusūyānte garbharatnāya tatparam // narp_1,76.86 // namo grīvāmakarṇendusthitau pāśa imaṃ tataḥ / dīpaṃ gṛhāṇa amukaṃ rakṣa rakṣa padaṃ punaḥ // narp_1,76.87 // duṣṭānnāśayayugmaṃ syāttathā pātaya ghātaya / śatrūn jahidvayaṃ māyā tāraḥ svaṃ bījamātmabhūḥ // narp_1,76.88 // vahnīpriyā anenātha dīpavaryeṇa paścimā / bhimukhenāmukaṃ rakṣa amukānte varaprada // narp_1,76.89 // māyākāśadvayaṃ vāmanetracandrayutaṃ śivā / vedādikāmacāmuṇḍāḥ svāhā tu pūsabindukau // narp_1,76.90 // praṇavo 'gnipriyā mantro netrabāṇādharākṣaraḥ / dattātreyo munirmālāmantrasya parikīrtitaḥ // narp_1,76.91 // chando 'mitaṃ kārtavīryurjuno devo 'khilāptikṛt / cāmuṇḍayā ṣaḍaṅgāni caretṣaḍdīrghayuktayā // narp_1,76.92 // dhyātvā devaṃ tato mantraṃ paṭhitvānte kṣipejjajalam / govindāḍhyo halī seṃduścāmuṇḍābījamīritam // narp_1,76.93 // tato navākṣaraṃ mantraṃ sahasraṃ tatpuro japet / tāro 'nanto binduyukto māyāsvaṃ vāmanetrayuk // narp_1,76.94 // kūrmāgnī śāntibindvāḍhyau vahni jāyāṅkuśaṃ dhruvam / ṛṣiḥ pūrvoditonuṣṭupchando 'nyatpūrvavatpunaḥ // narp_1,76.95 // sahasraṃ mantrarājaṃ ca japitvā kavacaṃ paṭhet / evaṃ dīpapradānasya kartāpnotyakhile 'psitam // narp_1,76.96 // dīpaprabodhakāle tu varjayedaśubhāṃ giram / viprasya darśanaṃ tatra śubhadaṃ parikīrtitam // narp_1,76.97 // śūdrāṇāṃ pradhyamaṃ proktaṃ mlecchasya vadhabandhanam / ākhvotvordarśanaṃ duṣṭaṃ gavāśvasya sukhāvaham // narp_1,76.98 // dīpajvālā samā siddhyai vakrā niśavidhāyinī / śabdā bhayadā karturujjvalā sukhadā matā // narp_1,76.99 // kṛṣṇā śatrubhayotpattye vamantī paśunāśinī / kṛte dīpe yadā pātraṃ bhagnaṃ dṛśyate daivataḥ // narp_1,76.100 // pakṣādarvāktadā gacchedyajamāno yamālayam / vartyataraṃ yadā kuryātkāryaṃ siddhyedvilaṃbataḥ // narp_1,76.101 // netrahīno bhavetkartā tasmindīpāntare kṛte / aśucisparśane vyādhirdīpanāśe tu caurabhīḥ // narp_1,76.102 // śvamārjārākhusaṃsparśe bhavedbhūpatito bhayam / pātrāraṃbhe vasupalaiḥ kṛto dīpo 'khileṣṭadaḥ // narp_1,76.103 // tasmāddīpaḥ prayatnena rakṣaṇīyoṃ'tarāyataḥ / āsamāpteḥ prakurvīta brahmacaryaṃ ca bhūśayaḥ // narp_1,76.104 // strīśūdrapatitādīnāṃ saṃbhāṣāmapi varjayet / japetsahasraṃ pratyekaṃ mantrarājaṃ navākṣaram // narp_1,76.105 // stotrapāṭhaṃ pratidinaṃ niśīthinyāṃ viśeṣataḥ / ekapādena dīpāgre sthitvā yo mantranāyakam // narp_1,76.106 // sahasraṃ prajapedvātrau so 'bhīṣṭaṃ kṣipramāpnuyāt / samāpya śobhanadine saṃbhojya dvijasattamān // narp_1,76.107 // kuṃbhodakena kartāramabhiṣiñcanmanuṃ japet / kartā tu dakṣiṇāṃ dadyātpuṣkalāṃ toṣahetave // narp_1,76.108 // gurau tuṣṭe dadātīṣṭaṃ kṛtavīryasuto nṛpaḥ / gurvājñayā svayaṃ kuryādyadi vā kāraye dguruḥ // narp_1,76.109 // dattvā dhanādikaṃ tasmai dīpadānāya nārada / gurvājñāmantarā kuryādyo dīpaṃ sveṣṭasiddhaye // narp_1,76.110 // siddhirna jāyate tasya hānireva pade pade / uttamaṃ goghṛtaṃ proktaṃ madhyamaṃ mahaṣībhavam // narp_1,76.111 // tilatailaṃ tu tādṛk syātkanīyo 'jādijaṃ ghṛtam / āsyaroge sugandhena dadyāttailena dīpakam // narp_1,76.112 // siddhvārthasaṃbhavenātha dviṣatāṃ nāśanāya ca / sahasreṇa palairdīpe vihite ca na dṛśyate // narp_1,76.113 // kāryasiddhastadā kuryātrrivāraṃ dīpajaṃ vidhim / tadā sudurlabhamapi kāryyaṃ siddhvyenna saṃśayaḥ // narp_1,76.114 // dīpapriyaḥ kārtavīryo mārtaṇḍo nativallabhaḥ / stutiproyo mahāviṣṇurgaṇeśa staparṇapriyaḥ // narp_1,76.115 // durgārcanapriyā nūnamabhiṣekapriyaḥ śivaḥ / tasmātteṣāṃ pratoṣāya vidadhyāttattadādarāt // narp_1,76.116 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde kārtavīryamāhātmyamantradīpakathanaṃ nāma ṣaṭsaptatitamo 'dhyāyaḥ nārada uvāca sādhu sādhu mahāprājña sarva tantraviśārada / tvayā mahyaṃ samākhyātaṃ vidhānaṃ tantragopitam // narp_1,77.1 // adhunā tu mahābhāga kīrtavīryahanūmatoḥ / kavace śrotumicchāmi tadvadasvakṛpānidhe // narp_1,77.2 // sanatkumāra uvāca śṛṇu viprendra vakṣyāmi kavacaṃ paramādbhutam / kārtavīryasya yenāsau prasannaḥ kāryasiddhikṛt // narp_1,77.3 // sahasrādityasaṃkāśe nānāratnasamujjvaṃle / bhāsvaddhvajapatākāḍhye turagāyutabhūṣite // narp_1,77.4 // mahāsaṃvartakāṃbhodhibhīmarāvavirāviṇi / samuddhṛtamahāchattravitānitaviyatpathe // narp_1,77.5 // mahārathavare dīptanānāyudhavirājite / susthitaṃ vipulodāraṃ sahasrabhujamaṇḍitam // narp_1,77.6 // vāmairuddaṇḍakodaṇḍāndadhānamaparaiḥ śarān / kirīṭahāramukuṭakeyūravalayāṅgadaiḥ // narp_1,77.7 // mudrikodarabandhādyairmāaiñjīnūpurakādibhiḥ / bhūṣitaṃ vividhākalpairbhāsvaraiḥ sumahādhanaiḥ // narp_1,77.8 // ābaddhakavacaṃ vīraṃ suprasannānanāṃbujam / dhanurjyā siṃhanādena kaṃpayantaṃ jagattrayam // narp_1,77.9 // sarvaśatrukṣayakaraṃ sarvavyādhivināśanam / sarvasaṃpatpradātāraṃ vijayaśrīniṣevitam // narp_1,77.10 // sarvasaubhāgyadaṃ bhadraṃ bhaktābhayavidhāyinam / divyamālyānulepāḍhyaṃ sarvalakṣaṇasaṃyutam // narp_1,77.11 // rathanāgāśvapādātavṛndamadhyagamīśvaram / varadaṃ cakravartīnaṃ sarvalokaikapālakam // narp_1,77.12 // samānoditasāhasradivākarasamadyutim / mahāyogabhavaiśvaryakīrtyākrāntajagattrayam // narp_1,77.13 // śrīmañṭataṃ hareraṃśādavatīrṇaṃ mahītale / samyagātmādibhedena dhyātvā rakṣāmudīrayet // narp_1,77.14 // asyāṅgamūrtayaḥ pañca pāntu māṃ sphaṭikojjvalāḥ / agnīśāsuravāyavyakoṇeṣu hṛdayādikāḥ // narp_1,77.15 // sarvatosrajvaladrūpā daracarmāsipāṇayaḥ / avyāhatabalaiśvaryaśaktisāmarthyavigrahāḥ // narp_1,77.16 // kṣemaṅkarīśaktiyutaścauravargavibhañjanaḥ / prācīṃ diśaṃ rakṣatu me bāṇabāṇāsanāyudhaḥ // narp_1,77.17 // śrīkarīśaktisahito mārībhayavināśakaḥ / śaracāpadharaḥ śrīmān diśaṃ me pātu dakṣiṇām // narp_1,77.18 // mahāvaśyakarīyuktaḥ sarvaśatruvināśakṛt / maheṣucāpadhṛkpātu mama prācetasīṃ diśam // narp_1,77.19 // yaśaḥkaryā samāyukto daityasaṃghavināśanaḥ / parirakṣatu me samyagvidiśaṃ caitrabhānavīm // narp_1,77.20 // vidyākarīsamāyuktaḥ sumahahuḥkhanāśanaḥ / pātu me nairṛtīṃ cāpapāṇirvidiśamīśvaraḥ // narp_1,77.21 // dhanakaryā samāyukto mahādurita nāśanaḥ / iṣvāsaneṣudhṛkpātu vidiśaṃ mama vāyavīm // narp_1,77.22 // āyuḥkaryā yutaḥ śrīmānmahābhayavināśanaḥ / cāpeṣudhārī śaivīṃ me vidiśaṃ parirakṣatu // narp_1,77.23 // vijayaśrīyutaḥ sākṣātsahasrāradharo vibhuḥ / diśamūrddhvāmavatu me sarvaduṣṭabhayaṅkaraḥ // narp_1,77.24 // śaṅkhabhṛtsumahāśaktisaṃyuto 'pyadharāṃ diśam / parirakṣatu me duḥkhadhvāntasambhedabhāskaraḥ // narp_1,77.25 // mahāyogasamāyuktaḥ sarvadikcakramaṇḍalaḥ / mahāyogīśvaraḥ pātu sarvato mama padmabhṛt // narp_1,77.26 // etāstu mūrtayo raktā raktamālyāṃśukāvṛtāḥ / pradhānadevatārūpāḥ pṛthagrathavare sthitāḥ // narp_1,77.27 // śaktayaḥ padmahastāścata nīlendīvarasannnibhāḥ / śuklamālyānuvasanāḥ suliptatilakojjvalāḥ // narp_1,77.28 // tatpārśadeśvarāḥ svasvavāhanāyudhabhūṣaṇāḥ / svasvadikṣu sthitāḥ pāntu māmindrādyā mahābalāḥ // narp_1,77.29 // etastasya samākhyātāḥ sarvāvaraṇadevatāḥ / sarvato māṃ sadā pātuṃ sarvaśaktisamanvitāḥ // narp_1,77.30 // hṛdaye codare nābhau jaṭhare guhyamaṇḍale / tejorūpāḥ sthitāḥ pātuṃ vāñchāsukhanadrumāḥ // narp_1,77.31 // diśaṃ cānye mahāvarṇā mantrarūpā mahojjvalāḥ / vyāpakatvena pāntvasmānāpādatalamastakam // narp_1,77.32 // kārtavīryaḥ śiraḥ pātu lalāṭaṃ haihayeśvaraḥ / sumukho me mukhaṃ pātu karṇauṃ vyāptajagattrayaḥ // narp_1,77.33 // sukumāro hanuṃ pātu bhrūyugaṃ me dhanurdharaḥ / nayanaṃ puṃmaḍarīkākṣago nāsikāṃ me guṇākaraḥ // narp_1,77.34 // adharoṣṭhau sadā pātu brahjñeyo dvijānkaviḥ / sarvaśāstrakalādhārī jihvāṃ cibukamavyayaḥ // narp_1,77.35 // dattātreyapriyaḥ kaṇṭhaṃ skandhau rājakuleśvaraḥ / bhujau daśāsyadarpaghno hṛdayaṃ me mahābalaḥ // narp_1,77.36 // kukṣiṃ rakṣatu me vidvān vakṣaḥ parapurañjayaḥ / karau sarvārthadaḥ pātukarāgrāṇi jagatpriyaḥ // narp_1,77.37 // revāṃbagulīlāsaṃhapto jaṭharaṃ parirakṣatu / vīraśūrastu me nābhiṃ pārśvau me sarvaduṣṭahā // narp_1,77.38 // sahasrabhujanṛtpṛṣṭaṃ saptadvīpādhipaḥ kaṭim / ūrū māhiṣmatīnātho jānunī vallabho bhuvaḥ // narp_1,77.39 // jaṅghe vīrādhipaḥ pātu pātu pādau manojavaḥ / pātu sarvāyudhadharaḥ sarvāṅgaṃ sarvamarmasu // narp_1,77.40 // sarvaduṣṭāntakaḥ pātu dhātvaṣṭakakalevaram / prāṇādidaśajīveśānsarvaśiṣṭeṣṭado 'vatu // narp_1,77.41 // vaśīkṛtendriyagrāmaḥ pātu sarvendriyāṇi me / anuktamapi yatsthāna śarīrāntarbahiśca yat // narp_1,77.42 // tatsarvaṃ pātu me sarvalokanātheśvareśvaraḥ / vajrātsārataraṃ cedaṃ śarīraṃ kavacāvṛtam // narp_1,77.43 // bādhāśatavinirmuktamastu me bhayavarjitam / baddhedaṃ kavacaṃ divyamabhedyaṃ haihayeśituḥ // narp_1,77.44 // vicarāmi divā rātrau nirbhayenāntarātmanā / rājamārge mahādurge mārge caurā disaṃkule // narp_1,77.45 // viṣame vipine ghore dāvāgnau girikandare / saṃgrāme śastrasaṃghāte siṃhavyāghraniṣevite // narp_1,77.46 // gahvare sarvasaṃkīrṇe saṃdhyākāle nṛpālaye / vivāde vipulāvarte samudre ca nadītaṭe // narp_1,77.47 // paripanthijanākīrṇe deśe dasyugaṇāvṛte / sarvasvaharaṇe prāpte prāpte prāṇasya saṃkaṭe // narp_1,77.48 // nānārogajvarāveśe piśācapretayātane / mārīduḥsvapnapīḍāsu kliṣṭe viśvāsaghātake // narp_1,77.49 // śārīre ca mahāduḥkhe mānase ca mahājvare / ādhivyādhibhaye vighnajvālopadravake 'pi ca // narp_1,77.50 // na bhavatu bhayaṃ kiñcitkavacenāvṛtasya me / āṅgutukāmānakhilānasmadvasuviluṃpakān // narp_1,77.51 // nivārayatu dordaṇḍasahasreṇa mahārathaḥ / svakaroddhṛtasāhasrapāśabaddhānsudurjayān // narp_1,77.52 // saṃruddhūgatisāmarthyānkarotu kṛtavīryajaḥ / sṛṇisāhasranirbhinnānsahasraśarakhaṇḍitān // narp_1,77.53 // rājacūḍāmaṇiḥ kṣipraṃ karotvasmadvirodhakān / khaḍga sāhasradalitānsahasramuśalārditān // narp_1,77.54 // caurādi duṣṭasattvaughānkarotu kamalekṣaṇaḥ / svaśaṅkhanādasaṃtrastānsahasrārasahasrabhṛt // narp_1,77.55 // avatāro hareḥ sākṣātpālayatvakhilaṃ mama / kārtavīrya mahāvīrya sarvaduṣṭavināśana // narp_1,77.56 // sarvatra sarvadā duṣṭacaurānnāśāya nāśaya / kiṃ tvaṃ svapiṣi duṣṭaghna kiṃ tiṣṭasi cirāyāsi // narp_1,77.57 // uttiṣṭha pāhi naḥ sarvabhayebhyaḥ svasutāniva / ye caurā vasuhartāro vidviṣo ye ca hiṃsakāḥ // narp_1,77.58 // sādhubhītikarā duṣṭāśchadmakā ye durāśayāḥ / durhṛdo duṣṭabhū pālā duṣṭāmātyāśca pāpakāḥ // narp_1,77.59 // ye ca kāryaviloptoro ye khalāḥ paripanthinaḥ / sarvasvahāriṇāṃ ye ca pañca māyāvino 'pareḥ // narp_1,77.60 // mahākleśakarā mlecchā dasyavo vṛṣalāśca ye / ye 'gnidā garadātāro vañcakāḥ śastrapāṇayaḥ // narp_1,77.61 // ye pāpā duṣṭakarmāṇo duḥkhadā duṣṭabuddhayaḥ / vyājakāḥ kupathāsaktā ye ca nānābhayapradāḥ // narp_1,77.62 // chidrānveṣaratā nityaṃ ye 'smānbādhitumudyatāḥ / te sarve kārtavīryasya mahāśaṅkharavāhatāḥ // narp_1,77.63 // sahasā vilayaṃ yāntu dūradiva vimohitāḥ / ye dānavā mahādityā ye yakṣā ye ca rākṣasāḥ // narp_1,77.64 // piśācā ye mahāsattvā ye bhūtabrahmarākṣasāḥ / apasmāragrahā ye ca ye grahāḥ piśitāśanāḥ // narp_1,77.65 // mahālohitabhoktāro vetālā ye ca guhyakāḥ / gandharvāpsarasaḥ siddhā ye ca devādiyonayaḥ // narp_1,77.66 // ḍākinyo druṇasāḥ pretāḥ kṣetrapālā vināyakāḥ / mahāvyāghramahāmeghā mahāturāgarūpakāḥ // narp_1,77.67 // mahāgajā mahāsiṃhā mahāmahiṣayonayaḥ / ṛkṣavārāhaśunakavānarolūkamūrtayaḥ // narp_1,77.68 // mahoṣṭrakharamārjārasarpagovṛṣamastakāḥ / nānārūpā mahāsattvā nānākleśasahasradāḥ // narp_1,77.69 // nānārogakarāḥ kṣudrā mahāvīryā mahābalāḥ / vātikāḥ paittikā ghorā ślaiṣmikāḥ sānnipātikāḥ // narp_1,77.70 // māheśvarā vaiṣṇavāśca vairiñcyāśca mahāgrahāḥ / skāndā vaināyakāḥ krūrā ye ca pramathaguhyakāḥ // narp_1,77.71 // mahāśatruhā raudrā mahāmārīmasūrikāḥ / aikāhikā vdyāhikāśca tryāhikāśca mahājvarāḥ // narp_1,77.72 // cāturthikāḥ pākṣikāśca māsyāḥ ṣāṇmāsikāśca ye / sāṃvatsarā durnivāryā jvarāḥ paramadāruṇāḥ // narp_1,77.73 // svāpnikā ye mahotpātā ye ca duḥsvāpnikā grahāḥ / kūṣmāṇḍā jṛṃbhikā bhaumā droṇāḥ sānnidhyavañcakāḥ // narp_1,77.74 // bhramikāḥ prāṇahartāro ye ca bālagrahādayaḥ / manobudvīndriyaharāḥ sphoṭakāśca mahāgrahāḥ // narp_1,77.75 // mahāśanā balibhujo mahākuṇapabhojanāḥ / divācarā rātricarā ye ca saṃdhyāsu dāruṇāḥ // narp_1,77.76 // pramattā vāpramattā vai ye māṃ bādhitumudyatāḥ / te sarve kārttavīryasya dhanurmuktaśarāhatāḥ // narp_1,77.77 // sahasradhā praṇaśyantu bhagnasattvabalodyamāḥ / ye sarpā ye mahānāgā mahāgiribileśayāḥ // narp_1,77.78 // kālavyālā mahādaṃṣṭrā mahājagarasaṃjñakāḥ / anantaśūlikādyāśca daṃṣṭrāviṣamahābhayāḥ // narp_1,77.79 // anekaśata śīrṣāśca khaṇḍapucchāśca dāruṇāḥ / mahāviṣajalaukāśca vṛścikā ruktapucchakāḥ // narp_1,77.80 // āśīviṣāḥ kālakūṭā mahāhālāhalāhvayāḥ / jalasarpā jalavyālā jalagrāhāśca kacchapāḥ // narp_1,77.81 // matsyakā viṣapucchāśca ye cānye jalavāsinaḥ / jalajāḥ sthalajāścaiva kṛtrimāśca mahāviṣāḥ // narp_1,77.82 // guptarūpā guptaviṣā mūṣikā gṛhagodhikāḥ / nānāviṣāśca ye ghorā mahopaviṣasaṃjñakāḥ // narp_1,77.83 // ye 'smānbādhitumicchanti śarīraprāṇanāśakāḥ / te sarve kārtavīryasya khaṅkasāhasradāritāḥ // narp_1,77.84 // dūrādeva vinaśyantu praṇaṣṭendriyasāhasāḥ / manuṣyāḥ paśavo tvṛkṣavānarā vanagocarāḥ // narp_1,77.85 // siṃhavyāghravarāhāśca mahiṣā ye mahāmṛgāḥ / gajāsturaṅgā gavayā rāsabhāḥ śarabhā vṛkāḥ // narp_1,77.86 // śunakā dvīpinaḥ śubhrā mārjārā bilalolupāḥ / śṛgālāḥ śaśakāḥ śyenā gurutmanto vihṝṅgamāḥ // narp_1,77.87 // bheruṇḍā vāyasā gūdhrā haṃsādyāḥ pakṣijātayaḥ / udbhijjāścāṇḍajāścaiva svedajāśca jarāyujāḥ // narp_1,77.88 // nānābhedakule jātā nānābhedāḥ pṛthagvidhāḥ / ye 'smānbādhitumicchanti sedhyāsu ca divā niśi // narp_1,77.89 // te sarve kārtavīryasya gadāsāhasradāritāḥ / dūrādeva vinaśyantu vinaṣṭagatipauruṣāḥ // narp_1,77.90 // ye cākṣemapradātāraḥ kūṭamāyāvinaśca ye / māraṇotsādanonmūladveṣamohanakārakāḥ // narp_1,77.91 // viśvāsa ghātakā duṣṭā ye ca svāmidruho narāḥ / ye cātatāyino duṣṭā ye pāpā gopyahāriṇaḥ // narp_1,77.92 // dāhopadyātagaralaśastrapātātiduḥkhadāḥ / kṣetravittādiharaṇabandhanādibhayapradāḥ // narp_1,77.93 // ītayo vividhākāro ye cānye duṣṭajātayaḥ / pīḍākarā ye satataṃ chidramicchanti bādhitum // narp_1,77.94 // te sarve kārtavīryasya cakrasāhasradāritāḥ / dūrādeva kṣayaṃ yāntu vinaṣṭabalasāhasāḥ // narp_1,77.95 // ye meghā ye mahāvarṣā ye vātā yāśca vidyutaḥ / ye mahāśanayo dīptā ye nirghātāśca dāruṇāḥ // narp_1,77.96 // ulkāpātāśca ye ghorā ye mahendrāyudhādayaḥ / sūryendukujasaumyāśca gurukāvyaśanaiścarāḥ // narp_1,77.97 // rāhuśca ketavo ghorā nakṣatrā rāśayastathā / tithayaḥ saṃkramā māsā hāyanā yuganāyakāḥ // narp_1,77.98 // manvantarādhipāḥ siddhā ṛṣayo yogasiddhayaḥ / nidhayo ṛgyajuḥsāmātharvāṇaścaiva vahnayaḥ // narp_1,77.99 // ṛtavo lokapālāśca pitaro devasaṃhatiḥ / vidyāścaiva catuḥṣaṣṭibhedā yā bhuvanatraye // narp_1,77.100 // ye tvatra kīrtitāḥ sarve caye cānye nānukīrtitāḥ / te saṃtu naḥ sadā saumyāḥ sarvakālasukhāvahāḥ // narp_1,77.101 // ājñayā kārtavīryasya yogīndrasyāmitadyuteḥ / kārtavīryārjuno dhanvī rājendro haihayeśvaraḥ // narp_1,77.102 // daśāsyadarpahā revālīlādṛptakaḥ sudurjayaḥ / duḥkhahā cauradamano rājarājeśvaraḥ prabhuḥ // narp_1,77.103 // sarvajñaḥ sarvadaḥ śrīmān sarvaśiṣṭeṣṭadaḥ kṛtī / rājacūḍāmaṇiryogī saptadvīpādhināyakaḥ // narp_1,77.104 // vijayī viśvajidvāgmī mahāgatiralolupaḥ / yajvā viprapriyo vidvān brahmajñeyaḥ sanātanaḥ // narp_1,77.105 // māhiṣmatīpatiryodhā mahākīrtirmahābhujaḥ / sukumāro mahāvīro mārīghno madirekṣaṇaḥ // narp_1,77.106 // śatrughnaḥ śāśvataḥ śūraḥ śaṅkhabhṛdyogivallabhaḥ / mahābhāgavato dhīmānmahābhayavināśanaḥ // narp_1,77.107 // asādhyī vigraho divyo bhāvo vyāptajagattrayaḥ / jitendriyo jitārātiḥ svacchando 'nantavikramamaḥ // narp_1,77.108 // cakrabhṛtparacakraghnaḥ saṃgrāmavidhipūjitaḥ / sarvaśāstrakalādharī virajā lokavanditaḥ // narp_1,77.109 // vīro vimalasattvāḍhyo mahābalaparākramaḥ / vijayaśrīmahāmānyo jitārirmantranāyakaḥ // narp_1,77.110 // khaḍgabhṛtkāmadaḥ kāntaḥ kālaghnaḥ kamalekṣaṇaḥ / bhadravādapriyo vaidyo vibudho varado vaśī // narp_1,77.111 // mahādhano nidhipatirmahāyogī gurupriyaḥ / yogāḍhyaḥ sarvarogaghno rājitākhilabhūtalaḥ // narp_1,77.112 // divyāstrabhṛdameyātmā sarvagoptā mahojjvalaḥ / sarvāyudhadharo 'bhīṣṭapradaḥ parapurañjayaḥ // narp_1,77.113 // yogasiddho mahākāyo mahāvṛndaśatādhipaḥ / sarvajñānanidhiḥ sarvasiddhvidānakṛtodyamaḥ // narp_1,77.114 // ityaṣṭaśatanāmottyā mūrtayo daśa dikpathi / samyagdaśadiśo vyāpya pālayantu ca māṃ sadā // narp_1,77.115 // svasthāḥ sarvendriyāḥ saṃtuṃ śāntirastu sadā mama / śeṣādyā mūrtayo 'ṣṭau ca vikrameṇaiva bhāsvarāḥ // narp_1,77.116 // agninirṛtivāyvīśakoṇagāḥ pāntu māṃ sadā / mama saukhyamasaṃbādhamārogyamaparājayaḥ // narp_1,77.117 // duḥkhahāniravighnaśca prajāvṛddhiḥ sukho dayaḥ / vāñchāptiratikalyāṇamavaiṣamyamanāmayam // narp_1,77.118 // anālasyamabhīṣṭaṃ syānmṛtyuhānirbalonnatiḥ / bhayahāniryaśaḥ kāntirvidyā ṛddhirmahāśriyaḥ // narp_1,77.119 // anaṣṭadravyatā caiva naṣṭasya punarāgamaḥ / dīrghāyuṣyaṃ manoharṣaḥ saukumāryamabhīpsitam // narp_1,77.120 // apradhṛṣyatamatvaṃ ca mahāsāmarthyameva ca / saṃtu me kārtavīryyasya haihayendrasya kīrtanāt // narp_1,77.121 // ya idaṃ kārtavīryyasya kavaca puṇyavarddhanam / sarvapāpapraśamanaṃ sarvopadravanāśanam // narp_1,77.122 // sarvaśāntikaraṃ guhyaṃ samastabhayanāśanam / vijayārthapradaṃ nṝṇāṃ sarvasaṃpatpradaṃ śubham // narp_1,77.123 // śṛṇuyādvā paṭhedvāpi sarvakāmānavāpnuyāt / caurairhṛtaṃ yadā paśyetpaśvādidhanamātmanaḥ // narp_1,77.124 // saptavāraṃ tadā japyenniśi paścimadiṅmukhaḥ / saptarātreṇa labhate naṣṭadravyaṃ na saṃśayaḥ // narp_1,77.125 // saptaviṃśatidhā japtvā prācīdigvadanaḥ pumān / devāsuranibhaṃ cāpi paracakraṃ nivārayet // narp_1,77.126 // vivāde kalaheghore pañcadhā yaḥ paṭhedidam / vijayo jāyate tasya na kadācitparājayaḥ // narp_1,77.127 // sarvarogaprapīḍāsu tredhā vā pañcadhā paṭhet / sa rogamṛtyuvetālabhūtapretairna bādhyate // narp_1,77.128 // samyagdvādaśādhā rātrau prajapedbandhamuktaye / tridinānnigaḍādūddhvo mucyate nātra saṃśayaḥ // narp_1,77.129 // anenaiva vidhānena sarvasādhanakarmaṇi / asādhyamapi saptāhātsādhayenmantravittamaḥ // narp_1,77.130 // yātrākāle paṭhitvedaṃ mārge gacchati yaḥ pumān / na duṣṭacauravyāghrādyairbhayaṃ syātparipanthibhiḥ // narp_1,77.131 // japannāsecanaṃ kurvañjalenāñjalinā tanau / na cāsau viṣakṛtyādirogasphoṭaiḥ prabādhyate // narp_1,77.132 // kārtavīryaḥ khaladveṣī kṛtavīryasuto balī / sahasrabāhuḥ śatrughno raktavāsā dhanurdharaḥ // narp_1,77.133 // raktagandhoraktamālyo rājā smarturabhīṣṭadaḥ / dvādaśaitāni nāmāni kārtavīryasya yaḥ paṭhet // narp_1,77.134 // saṃpadastasya jāyante janāstasya vaśe sadā / yaḥ sevate sadā vipra śrīmañcakrāvatārakam // narp_1,77.135 // tasya rakṣāṃ sadā kuryāñcakraṃ viṣṇormahātmanaḥ / mayaitatkavacaṃ vipra dattātreyānmunīśvarāt // narp_1,77.136 // śrutaṃ tubhyaṃ nigaditaṃ dhārayasvākhileṣṭadam // narp_1,77.137 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde kārtavīryakavacakathanaṃ nāma saptasaptatitomo 'dhyāyaḥ sanatkumāra uvāca kārtavīryasya kavacaṃ kathitaṃ te munīśvara / mohavidhvaṃsanaṃ jaitraṃ māruteḥ kavacaṃ śṛṇu // narp_1,78.1 // yasya saṃdhāraṇātsadyaḥ sarve naśyantyupadravāḥ / bhūtapretārijaṃ duḥkhaṃ nāśameti na saṃśayaḥ // narp_1,78.2 // ekadāhaṃ gato draṣṭuṃ rāmaṃ ramayatāṃ varam / ānandavanikāsaṃsthaṃ dhyāyantaṃ svātmanaḥ padam // narp_1,78.3 // tatra rāmaṃ ramānāthaṃ pūjitaṃ tridaśeśvaraiḥ / namaskṛtya tadādiṣṭamāsanaṃ sthitavān puraḥ // narp_1,78.4 // tatra sarvaṃ mayā vṛttaṃ rāvaṇasya vadhāntakam / pṛṣṭaṃ provāca rājendraḥ śrīrāmaḥ svayamādarāt // narp_1,78.5 // tataḥ kathānte bhagavānmāruteḥ kavacaṃ dadau / mahyaṃ tatte pravakṣyāmi na prakāśyaṃ hi kutracit // narp_1,78.6 // bhaviṣyadetannirddiṣṭaṃ bālabhāvena nārada / śrīrāmeṇāñjanāsūnāsūnorbhuktimuktipradāyakam // narp_1,78.7 // hanumān pūrvataḥ pātu dakṣiṇe pavanātmajaḥ / pātu pratīcyāmakṣaghnaḥ saumye sāgaratārakaḥ // narp_1,78.8 // ūrddha pātu kapiśreṣṭhaḥ kesaripriyanandanaḥ / adhastādviṣṇubhaktastu pātu madhye ca pāvaniḥ // narp_1,78.9 // laṅkāvidāhakaḥ pātu sarvāpadbhyo nirantaram / sugrīvasacivaḥ pātu mastakaṃ vāyunandanaḥ // narp_1,78.10 // bhālaṃ pātu mahāvīro bhruvormadhye nirantaram / netre chāyāpahārī ca pātu naḥ plavageśvaraḥ // narp_1,78.11 // kapolau karṇamūle ca pātu śrīrāmakiṅkaraḥ / nāsāgramañjanāsūnuḥ pātu vaktraṃ harīśvaraḥ // narp_1,78.12 // pātu kaṇṭhe tu daityāriḥ skandhau pātu surārijit / bhujau pātu mahātejāḥ karau ca caraṇāyudhaḥ // narp_1,78.13 // nakhānnākhāyudhaḥ pātu kukṣau pātu kapīśvaraḥ / vakṣo mudrāpahārī ca pātu pārśve bhujāyudhaḥ // narp_1,78.14 // laṅkānibhañjanaḥ pātu pṛṣṭadeśe nirantaram / nābhiṃ śrīrāmabhaktastu kaṭiṃ pātvanilātmajaḥ // narp_1,78.15 // guhyaṃ pātu mahāprajñaḥ sakthinī atithipriyaḥ / ūrū ca jānunī pātu laṅkāprāsādabhañjanaḥ // narp_1,78.16 // jaṅghe pātu kapiśreṣṭho gulphau pātu mahābalaḥ / acaloddhārakaḥ pātu pādau bhāskarasannibhaḥ // narp_1,78.17 // aṅgāni pātu sattvāḍhyaḥ pātu pādāṅgulīḥ sadā / mukhāṅgāni mahāśūraḥ pātu romāṇi cātmavān // narp_1,78.18 // divārātrau trilokeṣu sadāgatiluto 'vatu / sthitaṃ vrajantamāsīnaṃ pibantaṃ jakṣataṃ kapiḥ // narp_1,78.19 // lokottaraguṇaḥ śrīmān pātu tryaṃbakasaṃbhavaḥ / pramattamapramattaṃ vā śayānaṃ gahaneṃ'buni // narp_1,78.20 // sthaleṃ'tarikṣe hyagnau vā parvate sāgare drume / saṃgrāme saṃkaṭe ghore virāṅrūpadharo 'vatu // narp_1,78.21 // ḍākinīśākinīmārīkālarātrimarīcikāḥ / śayānaṃ māṃ vibhuḥ pātu piśācoragarākṣasīḥ // narp_1,78.22 // divyadehadharo dhīmānsarvasattvabhayaṅkaraḥ / sādhakendrāvanaḥ śaśvatpātu sarvata eva mām // narp_1,78.23 // yadrūpaṃ bhīṣaṇaṃ dṛṣṭvā palāyante bhayānakāḥ / sa sarvarūpaḥ sarvajñaḥ sṛṣṭisthitikaro 'vatu // narp_1,78.24 // svayaṃ brahmā svayaṃ viṣṇuḥ sākṣāddevo maheśvaraḥ / sūryamaṇḍalagaḥ śrīdaḥ pātu kālatraye 'pi mām // narp_1,78.25 // yasya śabdamupākarṇya daityadānavarākṣasāḥ / devā manuṣyāstiryañcaḥ sthāvarā jaṅgamāstathā // narp_1,78.26 // sabhayā bhayanirmuktā bhavanti svakṛtānugāḥ / yasyānekakathāḥ puṇyāḥ śrūyante pratikalpake // narp_1,78.27 // so 'vatātsādhakaśreṣṭhaṃ sadā rāmaparāyaṇamaḥ / vaidhātradhātṛprabhṛti yatkiñciddṛśyate 'tyalam // narp_1,78.28 // viddhvi vyāptaṃ yathā kīśarūpeṇānañjanena tat / yo vibhuḥ so 'hameṣo 'haṃ svīyaḥ svayamaṇurbṛhat // narp_1,78.29 // ṛgyajuḥsāmarūpaśca praṇavastrivṛdadhvaraḥ / tasmai svasmai ca sarvasmai nato 'smyātmasamādhinā // narp_1,78.30 // anekānantabrahmāṇḍadhṛte brahmasvarūpiṇe / samīraṇātmane tasmai nato 'smyātmasvarūpiṇe // narp_1,78.31 // namo hanumate tasmai namo mārutasūnave / namaḥ śrīrāmabhaktāya śyāmāya mahate namaḥ // narp_1,78.32 // namo vānara vīrāya sugrīvasakhyakāriṇe / saṃkāvidahanāyātha mahāsāgaratāriṇe // narp_1,78.33 // sītāśokavināśāya rāmamudrādharāya ca / rāvaṇāntanidānāya namaḥ sarvottarātmane // narp_1,78.34 // meghanādamakhadhvaṃsakāraṇāya namonamaḥ / aśokavanavidhvaṃsakāriṇe jayadāyine // narp_1,78.35 // vāyuputrāya vīrāya ākāśodaragāmine / vanapālaśiraśchetre laṅkāprāsādabhañjine // narp_1,78.36 // jvalatkāñcanavarṇāya dīrghalāṅgūladhāriṇe / saumitrijayadātre ca rāmadūtāya te namaḥ // narp_1,78.37 // akṣasya vadhakartre ca brahmaśastranivāriṇe / lakṣmaṇāṅgamahāśaktijātakṣatavināśine // narp_1,78.38 // rakṣoghnāya ripughnāya bhūtaghnāya namonamaḥ / ṛkṣavānaravīraughaprāsādāya namonamaḥ // narp_1,78.39 // parasainyabalaghnāya śastrāstraghnāya te namaḥ / viṣaghnāya dviṣaghnāya bhayaghnāya namonamaḥ // narp_1,78.40 // mahīripubhayaghnāya bhaktatrāṇaikakāriṇa / parapreritamantrāṇāṃ mantrāṇāṃ staṃbhakāriṇe // narp_1,78.41 // payaḥ pāṣāṇataraṇakāraṇāya namonamaḥ / bālārkamaṇḍalagrāsakāriṇe duḥkhahāriṇe // narp_1,78.42 // nakhāyudhāya bhīmāya dantāyudhadharāya ca / vihṝṅgamāya śavāya vajradehāya te namaḥ // narp_1,78.43 // pratigrāmasthitāyātha bhūtapretavadhārthine / karasthaśailaśastrāya rāma śastrāya te namaḥ // narp_1,78.44 // kaupīnavāsase tubhyaṃ rāmabhaktiratāya ca / dakṣiṇāśābhāskarāya satāṃ candrodayātmane // narp_1,78.45 // kṛtyākṣatavyathāghnāya sarvakleśaharāya ca / svāmyājñāpārthasaṃgrāmasakhyasaṃjayakāriṇe // narp_1,78.46 // bhaktānāṃ divyavādeṣu saṃgrāme jayakāriṇe / kilkilāvuvakārāya ghoraśabdakarāya ca // narp_1,78.47 // sarvāgnivyādhisaṃstaṃbhakāriṇe bhayahāriṇe / sadā vanaphalāhārasaṃtṛptāya viśeṣataḥ // narp_1,78.48 // mahārṇavaśilābaddhvasetubandhāya te namaḥ / ityetatkathitaṃ vipra māruteḥ kavacaṃ śivam // narp_1,78.49 // yasmai kasmai na dātavyaṃ rakṣaṇīyaṃ prayatnataḥ / aṣṭagandhairvilikhyātha kavacaṃ dhārayettu yaḥ // narp_1,78.50 // kaṇṭhe vā dakṣiṇe bāhau jayastasya pade pade / kiṃ punarbahunoktena sādhitaṃ lakṣamādarāt // narp_1,78.51 // prajaptametatkavacamasādhyaṃ cāpi sādhayet // narp_1,78.52 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde hanumatkavacanirūpaṇaṃ nāmāṣṭasaptatitamo 'dhyāyaḥ sanatkumāra uvāca athāparaṃ vāyusūnoścaritaṃ pāpanāśanam / yaduktaṃ svāsu rāmeṇa ānandavanavāsinā // narp_1,79.1 // sadyojāte mahākalpe śrutavīrye hanūmati / mama śrīrāmacandrasya bhaktirastu sadaiva hi // narp_1,79.2 // śṛṇuṣva gadato mattaḥ kumārasya kumāraka / caritaṃ sarvapāpaghnaṃ śṛṇvatāṃ paṭhatāṃ sadā // narp_1,79.3 // vāñchāmyahaṃ sadā vipra saṃgamaṃ kīśarūpiṇā / rahasyaṃ rahasi svasya mamānandavanottame // narp_1,79.4 // parīte 'tra sakhāyo me sakhyaśca vigatajvarāḥ / krīḍanti sarvadā cātra prākaṭye 'pi rahasyapi // narp_1,79.5 // kasmiṃścidavatāre tu yadvṛttaṃ ca raho mama / tadatra prakaṭaṃ tubhyaṃ karomi prītamānasaḥ // narp_1,79.6 // āvirbhūto 'smyahaṃ pūrvaṃ rājño daśarathakṣaye / caturyūhātmakastakatra tasya bhāryātraye mune // narp_1,79.7 // tataḥ katipayairabdairāgato dvijapuṅgavaḥ / viśvāmitror'thayāmāsa pitaraṃ mama bhūpatim // narp_1,79.8 // yakṣarakṣovighātārthaṃ lakṣmaṇena sahaiva mām / preṣayāmāsa dharmātmā siddhāśramamaramyakam // narp_1,79.9 // tatra gatvāśramamṛberdūṣayantī niśācarau / dhvastau subāhumārīcau prasanno 'bhūttadā muniḥ // narp_1,79.10 // astragrāmaṃ dadau mahyaṃ māsaṃ cāvāsayattathā / tato gādhisutodhīmān jñātvā bhāvyarthamādarāt // narp_1,79.11 // mithilāmanayattatra raudraṃ cādarśayaddhvanuḥ / tasya kanyāṃ paṇībhūtāṃ sītāṃ surasutopamām // narp_1,79.12 // dhanurvibhajya samiti labdhavānmānino 'sya ca / tato mārge bhṛgupaterdarppamūḍhaṃ ciraṃ smayan // narp_1,79.13 // vyaṣanīyāgamaṃ paścādayodhyāṃ svapituḥ purīm / tato rājñāhamājñāya prajāśīlanamānasaḥ // narp_1,79.14 // yauvarājye svayaṃ prītyā saṃmantryātpairvikalpitaḥ / tacchutvā supriyā bhāryā kaikaiyī bhūpatiṃ mune // narp_1,79.15 // devakāryavidhānārthaṃ vidūṣitamatirjagau / putro me bharato nāma yauvarājye 'bhiṣicyatām // narp_1,79.16 // rāmaścaturdaśasamā daṇḍakānpravivāsyatām / tadākarṇyā hamudyukto 'raṇyaṃ bhāryānujānvitaḥ // narp_1,79.17 // gantuṃ nṛpatinānukto 'pyagamaṃ citrakūṭakam / tatra nityaṃ vanyaphalairmāṃsaiścāvartitakriyaḥ // narp_1,79.18 // nivasanneva rājñastu nidhanaṃ cāpyavāgamam / tato bharataśatrughnau bhrātarau mama mānadau // narp_1,79.19 // māntṛvargayutau dīnau sācāryāmātyanāgarau / vyajijñapatamāgatyapañcavaṭyāṃ nijāśramam // narp_1,79.20 // akalpayaṃ bhrātṛbhāryāsahitaśca trivatsaram / tatastrayodaśe varṣe rāvaṇo nāma rākṣasaḥ // narp_1,79.21 // māyayā hṛtavānsītāṃ priyāṃ mama parokṣataḥ / tato 'haṃ dīnavadana ṛṣyamūkaṃ hi parvatam // narp_1,79.22 // bhāryāmanveṣayanprāptaḥ sakhyaṃ haryadhipena ca / atha vālinamāhatya sugrīva statpade kṛtaḥ // narp_1,79.23 // saha vānarayūthaiśca sāhāyyaṃ kṛtavānmama / virudhya rāvaṇenālaṃ mama bhakto vibhīṣaṇaḥ // narp_1,79.24 // āgato hyabhiṣicyāśulaṅkeśo hi vikalpitaḥ / hatvā tu rāvaṇaṃ saṃkhye saputrāmātyabāndhavam // narp_1,79.25 // sītāmādāya saṃśuddhvāmayodhyāṃ samupāgataḥ / tataḥ kālāntare viprasugrīvaśca vibhīṣaṇaḥ // narp_1,79.26 // nimantritau pituḥ śrāddhve ṣaṭkulāśca dvijottamāḥ / ayodhyāyāṃ samājagmuste tu sarve nimantritāḥ // narp_1,79.27 // ṛte vibhīṣiṇaṃ tatra cintayāne raghūttame / śaṃbhurbrāhmaṇarūpeṇa ṣaṭkulaiśca sahāgataḥ // narp_1,79.28 // atha pṛṣṭo mayā śaṃbhurvibhīṣaṇasamāgame / nītvā māṃ draviḍe deśe mocaya dvijabandhanāt // narp_1,79.29 // mayā nimantritāḥ śraddhe hyagastyādyā munīśvarāḥ / saṃbhojitāstu prayayuḥ svasvamāśramamaṇḍalam // narp_1,79.30 // tataḥ kālāntare viprā devā daityā nareśvarāḥ / gautamena samāhūtāḥ sarve yajñasabhājitāḥ // narp_1,79.31 // te sarve sphaāṭikaṃ liṅgaṃ tryaṃbakādrau niveśitam / saṃpūjya nyavaṃsastatra devadaityanṛpāgrajāḥ // narp_1,79.32 // tasminsamāje vitate sarvauṃrliṅge samarcite / gautamo 'pyatha madhyāhne pūjayāmāsa śaṅkaram // narp_1,79.33 // sarve śuklāṃbaradharā bhasmoddhvūlitavigrahāḥ / sitena bhasmanā kṛtvā sarvasthāne tripuṇḍrakam // narp_1,79.34 // natvā tu bhārgavaṃ sarve bhūtaśuddhiṃ pracakramuḥ / hṛtpadmamadhye suṣiraṃ tatraiva bhūtapañcakam // narp_1,79.35 // teṣāṃ madhye mahākāśamākāśe nirmalāmalam / tanmadhye ca maheśānaṃ dhyāyeddīptimayaṃ śubham // narp_1,79.36 // ajñānasaṃyutaṃ bhūtaṃ samalaṃ karmasaṃgataḥ / taṃ dehamākāśadīpe pradahejjñānavahninā // narp_1,79.37 // ākāśasyāvṛttiṃ cāhaṃ dagdhvākāśamatho dahet / dagdhvākāśamatho vāyumagnibhūtaṃ tathā dahet // narp_1,79.38 // abbhūtaṃ ca tato dagdhvā pṛthivībhūtameva ca / tadāśritānguṇāndagdhvā tato dehaṃ pradāhayet // narp_1,79.39 // evaṃ pradagdhvā bhūtārdi dehī tajjñānavahninā / śikhāmadhyasthitaṃ viṣṇumānandarasanirbharam // narp_1,79.40 // niṣpannacandrakiraṇasaṃkāśakiraṇaṃ kiraṇaṃ śivam / śivāṅgotpannakiraṇairamṛtadravasaṃyutaiḥ // narp_1,79.41 // suśītalā tato jvālā praśāntā candraraśmivat / prasāritasudhārugbhiḥ sāṃdrībhūtaśca saṃplavaḥ / anena plāvitaṃ bhūtagrāmaṃ saṃcintayetparam // narp_1,79.42 // itthaṃ kṛtvā bhūtaśuddhiṃ kriyārhe martyaḥ śuddho jāyate hyeva sadyaḥ / pūjāṃ kartuṃ japyakarmāpi paścādevaṃ dhyāyedbrahmahatyādiśuddhyai // narp_1,79.43 // evaṃ dhyātvā cadrandīptiprakāśaṃ dhyānenāropyāśu liṅge śivasya / sadāśivaṃ dīpamadhye vicintya pañcākṣareṇārcanamavyayaṃ tu // narp_1,79.44 // āvāhanādīnupacārāṃratathāpi kṛtvā snānaṃ pūrvavacchaṅkarasya / auduṃbaraṃ rājataṃ svarṇapīṭhaṃ vastrādicchannaṃ sarvameveha pīṭham // narp_1,79.45 // ante kṛtvā budbudābhyāṃ ca sṛṣṭiṃ pīṭhe pīṭhe nāgamekaṃ purastāt / kuryātpīṭhe corddhvake nāgayugmaṃ devābhyāśe dakṣiṇe vāmataśca // narp_1,79.46 // japāpuṣpaṃ nāgamadhye nidhāya madhye vastraṃ dvādaśaprātiguṇye / suśvetena tasya madhye maheśaṃ liṅgākāraṃ pīṭhayuktaṃ prapūjyam // narp_1,79.47 // evaṃ kṛtvā sādhakāste tu sarve dattvā dattvā pañcagandhāśaṣṭagandham / puṣpaiḥ patraiḥ śrītilairakṣataiśca tilonmiśraiḥ kevalaiścaprapūjya // narp_1,79.48 // dhūpaṃ dattvā vidhivatsaṃprayuktaṃ dīpaṃ dattvā coktamevopahāram / pūjāśeṣaṃ te samāpyātha sarve gītaṃ nṛtyaṃ tatra tatrāpi cakruḥ // narp_1,79.49 // kāle cāsminsuvrate gautamasya śiṣyaḥ prāptaḥ śaṅkarātmeti nāmnā // narp_1,79.50 // unmattaveṣo digvāsā anekāṃ vṛttimāsthitaḥ / kvaciddvijātipravaraḥ kvaciñcaṇḍālasannibhaḥ // narp_1,79.51 // kvacicchūdrasamo yogī tāpasaḥ kvacidapyuta / garjatyutpatate caiva nṛtyati stauti gāyati // narp_1,79.52 // roditi śṛṇute 'tyuktaṃ patatyuttiṣṭhati kvacit / śivajñānaikasaṃpannaḥ paramānandanirbharaḥ // narp_1,79.53 // saṃprāpto bhojyavelāyāṃ gautamasyāntikaṃ yayau / bubhuje guruṇā sākaṃ kvaciducchiṣṭameva ca // narp_1,79.54 // kvacillihati tatpātraṃ tūṣṇīmevābhyagātkvacit / hastaṃ gṛhītvaiva guroḥ svayamevābhunakkvacit // narp_1,79.55 // kvacid gṛhāntare mūtraṃ kvacitkardamale panam / sarvadā taṃ gururdṛṣṭvā karamālaṃbya mandiram // narp_1,79.56 // praviśya svīyapīṭhe tamupaveśyāpyabhojayat / svayaṃ tadasya pātreṇa bubhujegautamo muniḥ // narp_1,79.57 // tasya cittaṃ parijñātuṃ kadācidatha suṃdarī / ahalyā śiṣyamāhūya bhuṅkṣveti prāha taṃ mudā / nirdiṣṭo gurupatnyā tu bubhuje so 'viśeṣataḥ // narp_1,79.58 // yathā papau hi pānīyaṃ tathā vahnimapi dvijā / kaṇṭakānannavadbhuktvā yathāpūrvamatiṣṭhata // narp_1,79.59 // puro hi munikanyābhirāhūto bhojanāya ca / dinedine tatpradattaṃ loṣṭamaṃbu ca gomayam // narp_1,79.60 // kardamaṃ kāṣṭhadaṇḍaṃ ca bhuktvā pītvātha harṣitaḥ / etādṛśo munirasau caṇḍālasadṛśākṛtiḥ // narp_1,79.61 // sujīrṇopānahau haste gṛhītvā pralapanhasan / antyajocitaveṣaśca vṛṣaparvāṇamabhyagāt // narp_1,79.62 // vṛṣaparveśayormadhye digvāsāḥ samatiṣṭata / vṛṣaparvā tamajñātvā pīḍayitvā śiro 'cchinat // narp_1,79.63 // hate tasmindvijaśreṣṭhe jagadetañcarācaram / atīva kaluṣaṃ hyāsīttatrasthā munayastathā // narp_1,79.64 // gautamasya mahāśokaḥ saṃjātaḥ sumahātmanaḥ / niryayau cakṣuṣo vāri śokaṃ saṃdarśayanniva // narp_1,79.65 // gautamaḥ sarvadaittayānāṃ sannidhau vākyamuktavān / kimanena kṛte pāpaṃ yena cchinnamidaṃ śiraḥ // narp_1,79.66 // mama prāṇādhikasyeha sarvadā śivayoginaḥ / mamāpi maraṇaṃ satyaṃ śiṣyacchadmā yato guruḥ // narp_1,79.67 // śaivānāṃ dharmayuktānāṃ sarvadā śivavartinām / maraṇaṃ yatra dṛṣṭaṃ syāttatra no maraṇaṃ dhruvam // narp_1,79.68 // tacchrutvā hyasurācāryaḥ sukraḥ prāha vidāṃvaraḥ / enaṃ saṃjīvayiṣyāmi bhārgavaṃ śaṅkarapriyam // narp_1,79.69 // kimarthaṃ mriyate brahmanpaśya me tapaso balam / iti vādini viprendre gautamo 'pi mamāra ha // narp_1,79.70 // tasminmṛte 'tha śukro 'pi prāṇāṃstatyāja yogataḥ / tasyaivaṃ hatimājñāya prahlādādyā ditīśvarāḥ // narp_1,79.71 // devā nṛpā dvijāḥ sarve mṛtā āsaṃstadadbhutam / mṛtamāsīdatha balaṃ tasya bāṇasya dhīmataḥ // narp_1,79.72 // ahalyā śokasaṃtaptā rurodoñcaiḥ punaḥpunaḥ / gautamena maheśasya pūjayā pūjito vibhuḥ // narp_1,79.73 // vīrabhadro mahāyogī sarvaṃ dṛṣṭvā cukopa ha / aho kaṣṭamahokaṣṭaṃ maheśā bahavo hatāḥ // narp_1,79.74 // śivaṃ vijñāpayiṣyāmi tenoktaṃ karavāṇyatha / iti niścitya gatavānmandarācalamavyayam // narp_1,79.75 // namaskṛtvā virūpākṣaṃ vṛttasarvamathoktavān / brahmāṇaṃ ca hariṃ tatra sthitau prāha śivo vacaḥ // narp_1,79.76 // madbhaktaiḥ sāhasaṃ karma kṛtaṃ jñātvā varapradam /// gatvā paśyāmi he viṣṇo sarvaṃ tatkṛtasāhasam // narp_1,79.77 // ityuktvā vṛṣamāruhya vāyunā dhūtacāmaraḥ / nandikena suveṣeṇa dhṛte chatre 'tiśobhane // narp_1,79.78 // suśvete hemadaṇḍe ca nānyayogye dhṛte vibho / maheśānumatiṃ labdhvā harirnāgāntake sthitaḥ // narp_1,79.79 // āraktanīlacchatrābhyāṃ śuśubhe lakṣmakaustubhaḥ / śivānumatyā brahmāpi haṃsārūḍho 'bhavattadā // narp_1,79.80 // indragopaprabhākāracchatrābhyāṃ śuśubhe vidhiḥ / indrādisarvadevāśca svasvavāhanasaṃyutāḥ // narp_1,79.81 // atha te niryayuḥ sarve nānāvādyānumoditāḥ / koṭikoṭigaṇākīrṇā gautamasyāśramaṃ gatāḥ // narp_1,79.82 // brahmaviṣṇu maheśānā dṛṣṭvā tatparamādbhutam / svabhaktaṃ jīvayāmāsa vāmakoṇanirīkṣaṇāt // narp_1,79.83 // śaṅkaro gautamaṃ prāha tuṣṭo 'haṃ te varaṃ vṛṇu / tadākarṇya vacastasya gautamaḥ prāha sādaram // narp_1,79.84 // yadi prasanno deveśa yadi deyo varo mama / tvalliṅgārcanasāmarthyaṃ nityamastu mameśvara // narp_1,79.85 // vṛtametanmayā deva trinetra śṛṇu cāparam / śiṣyo 'yaṃ me mahābhāgo heyādeyādivarjitaḥ // narp_1,79.86 // prekṣaṇīyaṃ mamatvena na ca paśyati cakṣuṣā / na ghrāṇagrāhyaṃ deveśa na pātavyaṃ na cetarat // narp_1,79.87 // iti buddhvyā tathā kurvansa hi yogī mahāyaśaḥ / unmattavikṛtākāraḥ śaṅkarātmeti kīrtitaḥ // narp_1,79.88 // na kaścittaṃ prati dveṣī na ca taṃ hiṃsayedapi / etanme dīyatāṃ deva mṛtānāmamṛtistathā // narp_1,79.89 // tacchrutvomāpatiḥ prīto nirīkṣya harimavyayaḥ / svāṃśena vāyunā dehamāviśajjagadīśvaraḥ // narp_1,79.90 // harirūpaḥ śaṅkarātmā mārutiḥ kapisattamaḥ / paryāyairucyate 'dhīśaḥ sākṣādviṣṇuḥ śivaḥ paraḥ // narp_1,79.91 // ākalpateṣu pratyekaṃ kāmarūpamupāśritaḥ / mamājñākārako rāmabhaktaḥ pūjitavigrahaḥ // narp_1,79.92 // anantakalpamīśānaḥ sthāsyati prītamānasaḥ / tvayā kṛtamidaṃ veśma vistṛtaṃ supratiṣṭitam // narp_1,79.93 // nityaṃ vai sarvarūpeṇa tiṣṭhāmaḥ kṣaṇamādarāt / samarcitāḥ prayāsyāmaḥ svasvavāsaṃ tataḥ param // narp_1,79.94 // athābabhāṣe viśveśaṃ gautamo munipuṅgavaḥ / ayogyaṃ prārthayāmīśa hyarthī doṣaṃ na paśyati // narp_1,79.95 // brahmādyalabhyaṃ deveśa dīyatāṃ yadi rocate / atheśo viṣṇumālokya gṛhītvā tatkaraṃ kare // narp_1,79.96 // prahasannaṃbujābhākṣamityuvāca sadāśivaḥ / kṣāmodaro 'si govinda deyaṃ te bhojanaṃ kimu // narp_1,79.97 // svayaṃ praviśya yadi vā svayaṃ bhuṅkṣva svagehavat / gaccha vā pārvatīgehaṃ yā kukṣiṃ pūrayiṣyati // narp_1,79.98 // ityuktvā tatkarālaṃbī hyekāntamagamadvibhuḥ / ādiśya nandinaṃ devo dvārādhyakṣaṃ yathoktavat // narp_1,79.99 // sa gatvā gautamaṃ vātha hyuktavānviṣṇubhāṣaṇam / saṃpādayānnaṃ deveśā bhoktukāmā vayaṃ mune // narp_1,79.100 // ityuktvaikāntamagamadvāsudevena śaṅkaraḥ / mṛduśayyāṃ samāruhya śayitau devatottamau // narp_1,79.101 // anyonyaṃ bhāṣaṇaṃ kṛtvā prottasthaturubhāvapi / gatvā taḍāgaṃ gaṃbhīraṃ srāsyantau devasattamau // narp_1,79.102 // karāṃbupātamanyonyaṃ pṛthakkṛtvobhayatra ca / munayo rākṣasāścaiva jalakrīḍāṃ pracakrire // narp_1,79.103 // atha viṣṇurmaheśaśca jalapānāni śīghrataḥ / cakratuḥ śaṅkaraṛ padmakiñjalkāñjalinā hareḥ // narp_1,79.104 // avākiranmukhe tasya padmotphullavilocane / netre keśarasaṃpātātpramīlayata keśavaḥ // narp_1,79.105 // atrāntare hareḥ skandhamāruroha maheśvaraḥ / haryuttamāṅgaṃ bāhubhyāṃ gṛhītvā saṃnyamajjayat // narp_1,79.106 // unmajjayitvā ca punaḥ punaścāpi punaḥpunaḥ / pīḍitaḥ sa hariḥ sūkṣmaṃ pātayāmāsa śaṅkaram // narp_1,79.107 // atha pādau gṛhītvā taṃ bhrāmayanvicakarṣa ha / atāḍayaddhvarervakṣaḥ pātayāmāsa cācyutam // narp_1,79.108 // athotthito haristoyamādāyāñjalinā tataḥ / śīrṣe caivākiracchaṃbhumatha śaṃbhuratho hariḥ // narp_1,79.109 // jalakrīḍaivamabhavadatha carṣigaṇāntare / jalakrīḍāsaṃbhrameṇa visrastajaṭabandhanāḥ // narp_1,79.110 // atha saṃbhramatāṃ teṣāmanyonyajaṭabandhanam / itare tarabaddhvāsu jaṭāsu ca munīśvarāḥ // narp_1,79.111 // śaktimanto 'śaktimata ākarṣanti ca savyatham / pātayanto 'nyataścāpi ktrośanto rudatastathā // narp_1,79.112 // evaṃ pravṛtte tumule saṃbhūte toyakarmaṇi / ākāśe vānareśastu nanarta ca nanāda ca // narp_1,79.113 // vipañcīṃ vādayanvādyaṃ lalitāṃ gītimujjagau / sugītyā lalitā yāstu āgāyata vidhā daśa // narp_1,79.114 // śuśrāva gītiṃ madhurāṃ śaṅkaro lokabhāvataḥ / svayaṃ gātuṃ hi lalitaṃ mandaṃmandaṃ pracakrame // narp_1,79.115 // svayaṃ gāyati deveśe viśrāmaṃ galadeśikam / svaraṃ dhruvaṃ samādāya sarvalakṣaṇasaṃyutam // narp_1,79.116 // svadhārāmṛtasaṃyuktaṃ gānenaivamaponayan / vāsudevo mardalaṃ ca karābhyāmapyavādayat // narp_1,79.117 // ambujāṅgaścaturvakrastuṃbururmukharo babhau / tānakā gautamādyāstu gayako vāyujo 'bhavat // narp_1,79.118 // gāyake madhuraṃ gītaṃ hanūmati kapīśvare / mlānamalmānamabhavatkṛśāḥ puṣṭāstadābhavan // narp_1,79.119 // svāṃ svāṃ gītimataḥ sarve tiraskṛtyaiva mūrcchitā / tūṣṇībhūtaṃ samabhavaddevarṣigaṇadānavam // narp_1,79.120 // ekaḥ sa hanumān gātā śrotāraḥ sarva eva te / madhyāhnakāle vitate gāyamāne hanūmati / svasvavāha namāruhya nirgatāḥ sarvadevatāḥ // narp_1,79.121 // gānapriyo maheśastu jagrāha plavageśvaram / plavaga tvaṃ mayājñapto niḥśaṅko vṛṣamāruha // narp_1,79.122 // mama cābhimukho bhūtvā gāyasvānekagāyanam / athāha kapiśārdūlo bhagavantaṃ maheśvaram // narp_1,79.123 // vṛṣabhārohasāmarthyaṃ tava nānyasya vidyate ṣa // tava vāhanamāruhya pātakī syāmahaṃ vibho // narp_1,79.124 // māmevāruha deveśa vihṝṅgaḥ śivadhāraṇaḥ / tava cābhimukhaṃ gānaṃ kariṣyāmi vilokaya // narp_1,79.125 // atheśvaro hanūmantamāruroha yathā vṛṣam / ārūḍhe śaṅkare deve hanumatkandharāṃ śivaḥ // narp_1,79.126 // chitvā tvacaṃ parāvṛtya sukhaṃ gāyati pūrvavat / śṛṇvangītisudhāṃ śaṃbhurgaunta masya gṛhaṃ tataḥ // narp_1,79.127 // sarve cāpyāgatāstatra devarṣigaṇadānavāḥ / pūjitā gautamenātha bhojanāvasare sati // narp_1,79.128 // yacchuṣkaṃ dārusaṃbhūtaṃ gṛho pakaraṇādikam / prarūḍhamabhavatsarvaṃ gāyamāne hanūmati // narp_1,79.129 // tasmingāne samastānāṃ citraṃ dṛṣṭiratiṣṭata // narp_1,79.130 // dvibāhurīśasya padābhivaṃ danaḥ samastagātrābharaṇopapannaḥ / prasannamūrtistaruṇaḥ sumadhye vinyastamūrddhvāñjalibhiḥ śirobhiḥ // narp_1,79.131 // śiraḥ karābhyāṃ parigṛhya śaṅkaro hanūmataḥ pūrvamukhaṃ cakāra / padmāsanāsīnahanūmatoṃ'jalau nidhāya pādaṃ tvaparaṃ mukhe ca // narp_1,79.132 // pādāṅgulībhyāmatha nāsikāṃ vibhuḥ snehena jagrāha ca mandamandam / skandhe mukhe tvaṃsatale ca kaṇṭhe vakṣasthale ca stanamadhyame hṛdi // narp_1,79.133 // tataśca kukṣāvatha nābhimaṇḍalaṃ pādaṃ dvitīyaṃ vidadhāti cāñjalau / śiro gṛhītvāvanamayya śaṅkaraḥ pasparśa pṛṣṭhaṃ cibukena so 'dhvani // narp_1,79.134 // hāraṃ ca muktāparikalpitaṃ śivo hanūmataḥ kaṇṭhagataṃ cakāra // narp_1,79.135 // atha viṣṇurmaheśānamiha vacanamuktavān / hanūmatā samo nāsti kṛtsnabrahmāṇḍamaṇḍale // narp_1,79.136 // śrutidevādyagamyaṃ hi padaṃ tava kapisthitam / sarvopaniṣadavyaktaṃ tvatpadaṃ kapisarvayuk // narp_1,79.137 // yamādisādhanairṃyogairna kṣaṇaṃ te padaṃ sthiram / mahāyogihṛdaṃbhoje paraṃ svasthaṃ hanūmati // narp_1,79.138 // varṣakoṭisahasraṃ tu sahasrābdairathānvaham / bhaktyā saṃpūjito 'pīśa pādo no darśitastvayā // narp_1,79.139 // loke vādo hi sumahāñchaṃbhurnārāyaṇapriyaḥ / haripriyastathā śaṃbhurna tādṛgbhāgyamasti me // narp_1,79.140 // tacchrutvā vacanaṃ śaṃbhurviṣṇoḥ prāha mudānvitaḥ / na tvayā sadṛśo mahyaṃ priyo 'nyo 'sti hare kvacit // narp_1,79.141 // pārvatī vā tvayā tulyā vartate naiva bhidyate / atha devāya mahate gautamaḥ prāṇipatya ca // narp_1,79.142 // vyajijñapadameyātmajdevairhi karuṇānidhe / madhyāhno 'yaṃ vyatikrānto bhuktivelākhilasya ca // narp_1,79.143 // athācamya mahādevo viṣṇunā sahito vibhuḥ / praviśya gautamagṛhaṃ bhojanāyopacakrame // narp_1,79.144 // ratnāṅgulīyairathanūpurābhyāṃ dukūlabandhena taḍitsukāñcyā / hārairanekairatha kaṇṭhaniṣkayajñopavītottaravāsasī ca // narp_1,79.145 // vilaṃbicañcanmaṇikuṇḍalena supuṣpadhaṃmillavareṇa caiva / pañcāṅgagandhasya vilepanena bāhvaṅgadaiḥ kaṅkaṇakāṅgulīyaiḥ // narp_1,79.146 // atho vibhūṣitaḥ śivo niviṣṭa uttamāsane / svasaṃmukhaṃ hariṃ tathā nyaveśayadvarāsane // narp_1,79.147 // devaśreṣṭhau harīśau tāvanyonyābhimukhasthitau / suvarṇabhājanasthānnaṃ dadau bhaktyā sa gautamaḥ // narp_1,79.148 // triṃśatprabhedānbhakṣyāṃstu pāyasaṃ ca caturvidham / supakvaṃ pākajātaṃ ca kalpitaṃ yacchatadvayam // narp_1,79.149 // apakkaṃ miśrakaṃ tadvattriṃśataṃ parikalpitam / śataṃ śataṃ sukandānāṃ śākānāṃ ca prakalpitam // narp_1,79.150 // pañcaviṃśatidhā sarpiḥsaṃskṛtaṃ vyañjanaṃ tathā / śarkarādyaṃ tathā cūtamocākharjūradāḍimam // narp_1,79.151 // drākṣekṣunāgaraṅgaṃ ca miṣṭaṃ pakvaṃ phalotkaram / priyālakrañjambuphalaṃ vikaṅkataphalaṃ tathā // narp_1,79.152 // evamādīni cānyāni dravyāṇīśe samarpya ca / dattvāpośānakaṃ vipro bhuñjadhvamiti cābravīt // narp_1,79.153 // bhuñjānaiṣu ca sarveṣu vyajanaṃ sūkṣmavistṛtam / gautamaḥ svayamādāya śivaviṣṇū avījayat // narp_1,79.154 // parihāsamatho kartumiyeṣa parameśvaraḥ / paśya viṣṇo hanūmantaṃ kathaṃ bhuṅkte sa vānaraḥ // narp_1,79.155 // vānaraṃ paśyati harau maṇḍakaṃ viṣṇubhājane / cakṣepa munisaṃṣeṣu paśyatsvapi maheśvaraḥ // narp_1,79.156 // hanūmate dattavāṃśca svocchiṣṭaṃ pāyasādikam / tvaducchiṣṭabhojyaṃ tu tavaiva vacanādvibho // narp_1,79.157 // anarhaṃ mama naivedyaṃ patraṃ puṣpaṃ phalādikam / mahyaṃ nivedya sakalaṃ kūpa eva viniḥkṣipet // narp_1,79.158 // abhukte tvardvañco nūnaṃ bhukte cāpi kṛpā tava / bāṇaliṅge svayaṃbhūte candrakānte hṛdi sthite // narp_1,79.159 // cāndrāyaṇa samaṃ jñeyaṃ śambhornaivedyabhakṣaṇam / bhuktiveleyamadhunā tadvairasyaṃ kathāntarāt // narp_1,79.160 // bhuktvā tu kakathayiṣyāmi nirviśaṅkaṃ vibhuṅkṣva tat / athāsau jalasaṃskāraṃ kṛtavān gautamo muniḥ // narp_1,79.161 // āraktasusnigandhasusūkṣmagātrānanekadhādhautasuśobhitāṅgān / taḍāgatoyaiḥ katabījagharṣitairviśaudhitaistaiḥ karakānapūrayat // narp_1,79.162 // nadyāḥ saikatavedikāṃ navatarāṃ saṃchādya sūkṣmāṃbaraiḥ,śuddhvaiḥ śvetatarairathopari ghaṭāṃstoyena pūrṇānkṣipet / liptvā nālakajātimāstapuṭakaṃ tatkaulakaṃ kārikācūrṇaṃ candanacandraraśmiviśadāṃ mālāṃ puṭāntaṃ kṣipet / yāmasyāpi punaśca vārivasanenāśodhya kumbhena tañcandpranthimatho nidhāya bakulaṃ kṣiptvā tathā pāṭalam // narp_1,79.163 // śephaālīstabakamatho jalaṃ ca tatra,vinyasya prathamata eva toyaśuddhim / kṛtvātho mṛdutaraṃ sūkṣmavastrakhaṇḍenāveṣṭetsṛṇikamukhaṃ ca sūkṣmacandram // narp_1,79.164 // anātapapradeśe tu nidhāya karakānatha / mandavātasamopete sūkṣmavyajanavījete // narp_1,79.165 // siṃcecchītairjalaiścāpi vāsitaiḥ sṛṇikāmapi / saṃskṛtāḥ svāyatāstatra narā nāryo 'thavā nṛpāḥ // narp_1,79.166 // tatkanyā vā kṣālitāṅgā dhautapādāḥsuvāsasaḥ / madhurpigamaniryāsamasāṃdramagurūdbhavam // narp_1,79.167 // bāhumūle ca kaṇṭhe ca vilipyāsāṃdrameva ca / mastake jāpakaṃ nyasya pañcagandhavilepanam // narp_1,79.168 // puṣpanaddhvasukeśāstu tāḥ śubhāḥ syuḥ sunirmalāḥ / evamevārcitā nārya āptakuṅkumavigrahāḥ // narp_1,79.169 // yuvatyaścārusarvāṅgyo nitarāṃ bhūṣaṇairapi / etādṛgvanitābhirvā narairvā dāpayejjalam // narp_1,79.170 // te 'pi prādānasamaye sūkṣmavastrālpaveṣṭanam / athavāmakare nyasya karakaṃ prekṣya tatra hi // narp_1,79.171 // dorikānyastamunmucya tatastoyaṃ pradāpayet / evaṃ sa kārayāmāsa gautamo bhagavānmuniḥ // narp_1,79.172 // maheśādiṣu sarveṣu bhuktavatsu mahātmasu / prakṣālitāṅghrihasteṣu gandhodvartitapāṇiṣu // narp_1,79.173 // uñcāsanasamāsīne devadeve maheśvare / atha nīcasamāsīnādevāḥ sarṣigaṇāstathā // narp_1,79.174 // maṇipātreṣu saṃveṣṭtha pūgakhaṇḍānsudhūpitān / akoṇānvartulānsthūlānasūkṣmānakṛśānapi // narp_1,79.175 // śvetapatrāṇi saṃśodhya kṣiptvā karpūrakhaṇḍakam / cūrṇaṃ ca śaṅkarāyātha nivedayati gautame // narp_1,79.176 // gṛhāṇa deva tāṃbūlamityuktavacane munau / kape gṛhāṇa tāṃbūlaṃ prayaccha mama khaṇḍakān // narp_1,79.177 // uvāca vānaro nāsti mama śuddhirmaheśvara / anekaphalabhoktṛātvādvānarastu kathaṃ śuciḥ // narp_1,79.178 // tacchrutvā tu virūpākṣāḥ prāha vānarasattamam / madvākyādakhilaṃ śuddhyenmadvākyādamṛtaṃ viṣam // narp_1,79.179 // madvākyādakhilā vedā madvākyāddevatādayaḥ / madvāṅkyāddhvarmavijñānaṃ madvākyānmokṣa ucyate // narp_1,79.180 // purāṇānyāgamāścaiva smṛtayo mama vākyataḥ / ato gṛhāṇa tāṃbūlaṃ mama dehi sukhaṇḍakān // narp_1,79.181 // harirvāmakareṇādhāttāṃbūlaṃ pūgakhaṇḍakam / tatataḥ patrāṇi saṃgṛhya tasmai khaṇḍānsamarpayat // narp_1,79.182 // karpūramagrato dattaṃ gṛhītvābhakṣayacchivaḥ / deve tu kṛtatāṃbūle pārvatī mandarācalāt // narp_1,79.183 // jayāvijayayorhastaṃ gṛhītvāyānmunergṛham / devapādau tato natvā vinamravadanābhavat // narp_1,79.184 // unnamayya mukhi tasyā idamāha trilocanaḥ / tvadarthaṃ devadeveśi aparādhaḥ kṛto mayā // narp_1,79.185 // yattvāṃ vihāya bhuktaṃ hi tathānyacchṛṇu suṃdari / yattvāṃ svamandire tyaktvā mahadeno mayā kṛtam // narp_1,79.186 // kṣantumarhasi deveśi tyaktakopā vilokaya / na babhāṣe 'pyevamuktā sārundhatyā viniryayau // narp_1,79.187 // nirgacchantīṃ munirjñātvā daṇḍavatpraṇanāma ha / athovāca śivā taṃ cagautama tvaṃ kimicchasi // narp_1,79.188 // athāha gautamo devīṃ pārvatīṃ prekṣya sasmitām / kṛtakṛtyo bhaveyaṃ vai bhuktāyāṃ madgṛhe tvayi // narp_1,79.189 // tataḥ prāha śivā vipraṃ gautamaṃ racitāñjalim / bhokṣyāmi tvadgṛhe vipra śaṅkarānumatena vai // narp_1,79.190 // atha gatvā śivaṃ viṃśe labdhānujñastvarāgataḥ / bhojayāmāsa girijāṃ devīṃ cārundhatīṃ tathā // narp_1,79.191 // bhuktvātha pārvatī sarvagandhapuṣpādyalaṅkṛtā / sahānu carakanyābhiḥ sahasrābhirharaṃ yayau // narp_1,79.192 // athāhar śakaro devī gaccha gautamamandiram / saṃdhyopāstimahaṃ kṛtvā hyāgamiṣye tavāntikam // narp_1,79.193 // ityuktvā prayayau devī gautamasyaiva madiram / saṃdhyāvadanakāmāstu sarva eva vinirgatāḥ // narp_1,79.194 // kṛtasaṃdhyāstaḍāge tu maheśādyāśca kṛtsnaśaḥ / athottaramukhaḥ śaṃbhurnyāsa kṛtvā jajāpa ha // narp_1,79.195 // atha viṣṇurmahātejā maheśamidamabravīt / sarvairnamasyate yastu sarvaireva samarcyate // narp_1,79.196 // hūyataṃ sarvayajñeṣu sa bhavānkiṃ japiṣyati / racitāñjalayaḥ sarve tvāmevaikamupāsite // narp_1,79.197 // sa bhavāndevadeveśaḥ kasmai viracitāñjaliḥ / namaskārādipuṇyānāṃ phaladastvaṃ maheśvarara // narp_1,79.198 // tava kaḥ phalado vandyaḥ ko vā tvatto 'dhiko vada / tacchrutvā śaṅkaraḥ prāha devadevaṃ janārdanam // narp_1,79.199 // dhyāye na kiñcidgovindanamasye ha na kiñcana / kintu nāstikajantūnāṃ pravṛttyarthamidaṃ mayā // narp_1,79.200 // darśanīyaṃ hare caitadanyathā pāpakāriṇaḥ / tasmāllokopakārārthamidaṃ sarvaṃ kṛtaṃ mayā // narp_1,79.201 // omityuktvā hariratha taṃ natvā samatiṣṭata / atha te gautamagṛhaṃ prāptā devarṣayastadā // narp_1,79.202 // sarve pūjāmatho cakrurdevadevāya śūline / devo hanūmatā sārddhvaṃ gāyannāste munīśvara // narp_1,79.203 // pañcākṣarīṃ mahāvidyāṃ sarve eva tadājapan / hanumatkaramālaṃbya devābhyāṃ saṃgato haraḥ // narp_1,79.204 // ekaśayyāsamāṃsīnau tāvubhau devadaṃpatī / gāyannāste ca hanumāṃstuṃburupramukhāstathā // narp_1,79.205 // nānāvidhavilāsāṃśca cakāra parameśvaraḥ / āhūya pārvatīmīśa idaṃ vākyamuvāca ha // narp_1,79.206 // racayiṣyāmi dhaṃmillamehi matpurataḥ śubhe / devyāha na ca yuktaṃ tadbharttrā śuśrūṣaṇaṃ striyaḥ // narp_1,79.207 // keśaprasādhanakṛtāvanarthāntaramāpatet / keśaprasādhane deva tattvaṃ sarvaṃ na cepsitam // narp_1,79.208 // atha bandhekṛte paścādaṃsaprāntapramārjanam / tataścaramasaṃlagna keśapuṣpādimārjanam // narp_1,79.209 // etasminvartamāne tu mahātmāno yadāgaman / tadā kimuttaraṃ vācyaṃ tava devādivandita // narp_1,79.210 // nāyānti cedatha vibho bhītirnāśamupaiṣyati / evaṃ hi bhāṣamāṇāṃ tāṃ kareṇākṛṣya śaṅkaraḥ // narp_1,79.211 // svorvoḥ saṃsthāpayitvaiva visrasya kacabandhanam / vibhajya ca karābhyāṃ sa prasasāra nakhairapi // narp_1,79.212 // viṣṇudattāṃ pārijātasrajaṃ kacagatāmapi / kṛtvā dhaṃmillamakarodatha mālāṃ karāgatām // narp_1,79.213 // mallikāsrajamādāya babandha kacabandhane / kalpaprasūnamālāṃ ca brahmadattāṃ maheśvaraḥ // narp_1,79.214 // pārvatīvasane gūḍhagandhāḍhye ca samādadāt / athāṃsapṛṣṭha saṃlagnamārjanaṃ kṛtavān vibhuḥ // narp_1,79.215 // ślathannīveradho devyā vastraveṣṭādadhogataḥ / kimidaṃ devi cetyuktvā nīvībandhaṃ cakāra ha // narp_1,79.216 // nāsābhūṣaṇametatte satyameva vadāmi te / tataḥ prāha śivā śaṃbhuṃ smitvā parvatanandinī // narp_1,79.217 // aho tvanmandire śaṃbho sarvavastu samṛddhimat / pūrvameva mayā sarvaṃ jñātaprāyamabhūtkila // narp_1,79.218 // sarvadraviṇasaṃpattirbhūṣaṇaikhagamyate / śiro vibhūṣitaṃ deva brahmaśīrṣasya mālayā // narp_1,79.219 // narakasya tathā mālā vakṣasthalavibhūṇam / śeṣaśca vāsukiścaiva saviṣau tava kaṅkaṇau // narp_1,79.220 // diśoṃ'baraṃ jaṭāḥ keśā bhasita cāṅgarāgakam / mahokṣo vāhanaṃ gotraṃ kulaṃ cājñātameva ca // narp_1,79.221 // jñāyete pitarau naiva virūpākṣaṃ tathā vapuḥ / evaṃ vadantīṃ girijāṃ viṣṇuḥ prāhātikopanaḥ // narp_1,79.222 // kimarthaṃ nindasedevi devadevaṃ jagatpatim / duṣprāṇā na priyā bhadre tava nūnamasaṃyamāt // narp_1,79.223 // yatreśanindanaṃ bhadre tatra no maraṇavratam / ityuktvātha nakhābhyāṃ hi hariśchettuṃ śiro gataḥ // narp_1,79.224 // maheśastatkaraṃ gṛhya prāha mā sāhasaṃ kṛthāḥ / pārvatīvacanaṃ sarvaṃ priyaṃ mama na cāpriyam // narp_1,79.225 // mamāpriyaṃ hṛṣīkeśa kartuṃ yatkiñcidiṣyate / omityuktvātha bhagavāṃstūṣṇīṃbhūto 'bhavaddhvariḥ // narp_1,79.226 // hanumānatha devāya vyajñāpayadidaṃ vacaḥ / arthayāmi viniṣkāmaṃ mama pūjāvrataṃ tathā // narp_1,79.227 // pūjārthamapyahaṃ gacche māmanujñātumarhasi / tacchratvā śaṅkaro devaḥ smitvā prāha vapīśvaram // narp_1,79.228 // kasya pūjā kva vā pūjā kiṃ puṣpaṃ kiṃ dalaṃ vada / ko guruḥ kaśca mantraste kīdṛśaṃ pūjana tathā // narp_1,79.229 // evaṃ vadati devaiśe hanumānnītisaṃyutaḥ / vepamānasamastāṅga stotumevaṃ pracakrame // narp_1,79.230 // namo devāya mahate śaṅkarāyāmitātmane / yorine yogadhātre ca yogināṃ gurave namaḥ // narp_1,79.231 // yogagamyāya devāya jñānināṃ pataye namaḥ / vedānāṃ pataye tubhyaṃ devānāṃ pataye namaḥ // narp_1,79.232 // dhyānāya dhyānagamyāya dhyātṝṇāṃ gurave namaḥ / aṣṭamūrte namastubhyaṃ paśūnāṃ pataye namaḥ // narp_1,79.233 // aṃbakāya trinetrāya somasūryāgnicakṣuṣe / subhṛṅgarājadhattūradroṇapuṣpapriyasya te // narp_1,79.234 // bṛhatīpūga punnāgacapakādipriyāya ca / namaste 'stu namaste 'stu bhūya eva namonamaḥ // narp_1,79.235 // śivo harimatha prāha mā bhaiṣīrvada me 'khilam / tatastyaktvā bhayaṃ prāha hanumān vākyakovidaḥ // narp_1,79.236 // śivaliṅgārcanaṃ kāryaṃ bhasmoddhvūlitadehinā / divā saṃpāditaistaiyaiḥ puṣpādyairapi tādṛśaiḥ // narp_1,79.237 // deva vijñāpayiṣyāmi śivapūjavidhiṃ śubham / sāyaṅkāle tu saṃprāpte aśiraḥsnānamācaret // narp_1,79.238 // kṣālitaṃ vasanaṃ śuṣkaṃ dhṛtvācamya triranyadhīḥ / atha bhasma samādāya āgneyaṃ snānamācaret // narp_1,79.239 // praṇavena samāmantrya aṣṭavāramathāṃpi vā / pañcākṣareṇa mantreṇa nāmnā vā yena kenacit // narp_1,79.240 // saptābhimantritaṃ bhasma darbhapāṇiḥ samāharet / īśānaḥ sarvavidyānāmuktvā śirasipātayet // narp_1,79.241 // tatpuruṣāya vidmahe mukhe bhasma prasecayet / aghorebhyo 'tha ghorebhyo bhasma vakṣasi nikṣipet // narp_1,79.242 // vāmadevaya namaḥ iti guhyasthāne vinikṣipet / sadyojātaṃ prapadyāmi nikṣipedatha pādayoḥ // narp_1,79.243 // uddhvūlayetsamastāṅgaṃ praṇavena vicakṣaṇāḥ / traivarṇikānāmuditaṛ snānādividhiruttamaḥ // narp_1,79.244 // śūdrādīnāṃ pravakṣyāmi yaduktaṃ guruṇā tatho / śiveti padamuñcārya bhasma saṃmantrayetsudhīḥ // narp_1,79.245 // sapta vāramathādāya śivāyeti śirasyatha / śaṅkarāya mukhe proktaṃ sarvajñāya hṛdi kṣipet // narp_1,79.246 // sthāṇave nama ityuktvā mukhe cāpi svayaṃbhuve / uccārya pādayoḥ kṣiptvā bhasma śuddhvamataḥ param // narp_1,79.247 // namaḥ śivāyetyuccārya sarvāṅgoddhvūlanaṃ smṛtam / prakṣālya hastāvācamya darbhapāṇiḥ samāhitaḥ // narp_1,79.248 // darbhābhāve suvarṇaṃ syāttadabhāve gavālukāḥ / tadabhāve tu dūrvāḥ syustadabhāve tu rājatam // narp_1,79.249 // saṃdhyopāstiṃ japaṃ devyāḥ kṛtvā devagṛhaṃ vrajet / devavedīmatho vāpi kalpitaṃ sthaṇḍilaṃ tu vā // narp_1,79.250 // mṛṇmayaṃ kalpitaṃ śuddhūṃ padmādiracanāyutam / cāturvarṇakaraṃ gaiśca śvetenaikena vā punaḥ // narp_1,79.251 // vicitrāṇi ca padmāni svastikādi tathaiva ca / utpalādigadāśaṅkhatriśūlaḍamarūṃstathā // narp_1,79.252 // śaroktapañcaprāsādaṃ śivaliṅgamathaiva ca / sarvakāmaphalaṃ vṛkṣaṃ kulakaṃ kolakaṃ tathā // narp_1,79.253 // ṣaṭkoṇaṃ ca trikoṇaṃ ca navakoṇamathāpi vā / koṇe dvādaśakāndolāpādukāvyajanāni ca // narp_1,79.254 // cāmaracchattrayugalaṃ viṣṇubrahmādikāṃstathā / cūrṇaiviracayedvedyāṃ dhīmāndevālaye 'pi vā // narp_1,79.255 // yatrāpi devapūjā syāt tatraivaṃ kalpayedbudhaḥ / svahastaracitaṃ mukhyaṃ krītaṃ caiva tu madhyamam // narp_1,79.256 // yācitaṃ tu kaniṣṭaṃ syādbalātkāramatho 'dhamam / arheṣu yattvanarheṣu balātkārāttu niṣphalam // narp_1,79.257 // raktaśālijapāśāṇakalamāsitaraktakaiḥ / tandulairvīhimātrotthaiḥ kaṇaiścaiva yathākramam // narp_1,79.258 // uttamairmadhyamaiścaiva kaniṣṭhairadhamaistathā / padmādisthāpanaireva tatsamyagyāgamācaret // narp_1,79.259 // prāguttaramukho vāpi yadi vā prāṅmukho bhavet / āsanaṃ ca pravakṣyāmi yathādṛṣṭaṃ yathā śrutam // narp_1,79.260 // kauśaṃ cārmaṃ cailatalpe dāravaṃ tālapatrakam / kāṃbalaṃ kāñcanaṃ caiva rājataṃ tāmrameva ca // narp_1,79.261 // gokarīpārkajairvāpi hyāsanaṃ parikalpayet / vaiyāghraṃ rauravaṃ caiva hāriṇa mārgameva ca // narp_1,79.262 // cārmaṃ caturvidhaṃ jñeyamatha bandhukameva ca / yathāsaṃbhavameteṣu hyāsanaṃ parikalpayet // narp_1,79.263 // kṛtapadmāsano vāpi svastikāsana eva ca / darbhabhasmasamāsīnaḥ prāṇānāyamya vāgyantaḥ // narp_1,79.264 // tāvatsa devatārūpo dhyānaṃ cāntaḥ samācaret / śikhānte dvādaśāṅgulye sthitaṃ sūkṣmatanuṃ śivam // narp_1,79.265 // antaścarantaṃ bhūteṣu guhāyāṃ viśvatomukham / sarvābharaṇasaṃyuktamimādiguṇānvitam // narp_1,79.266 // dhyātvā taṃ dhārayeñcitte taddīptyā pūrayettanum / tayā dīptyā śarīrasthaṃ pāpaṃ nāśamupāgatam // narp_1,79.267 // svarṇapādairasaṃparkādraktaṃ śvetaṃ yathā bhavet / taddvādaśadalāvṛttamaṣṭa pañca trireva vā // narp_1,79.268 // parikalpyāsanaṃ śuddhavaṃ tatra liṅgaṃ nidhāya ca / guhāsthitaṃ maheśānaṃ rliṅgeśaṃ cintayetthā // narp_1,79.269 // śodhite kalaśe toyaṃ śodhitaṃ gandhavāsitam / sugandhapuṣpaṃ nikṣipya prāṇavenābhimantritam // narp_1,79.270 // prāṇāyāmaśca praṇavaḥ śūdreṣu na vidhīyate / prāṇāyāmapade dhyānaṃ śivetyoṅkāramantritam // narp_1,79.271 // gandhapuṣpākṣatādīni pūjādravyāṇi yāni ca / tāni sthāpya samīpe tu tataḥ saṃkalpa mācaret // narp_1,79.272 // śivapūjāṃ kariṣyāmi śivatuṣṭyarthameva ca / iti saṃkalpayitvā tu tata āvāhanādikam // narp_1,79.273 // kṛtvā tu snānaparyantaṃ tataḥ snānaṃ prakalpayet / namastetyādimantreṇa śatarudravidhānataḥ // narp_1,79.274 // avicchinnā tu yā dhārā muktidhāreti kīrtitā / tayā yaḥ snāpayenmāṃsa japacudramukhāṃśca cā // narp_1,79.275 // ekavāraṃ trivāraṃ ca pañca sapta navāpi vā / ekādaśa tathā vāramathaikādaśadhānvitam // narp_1,79.276 // muktisnānamidaṃ jñeyaṃ māsaṃ mokṣapradāyakam / śaivayāvidyayā snānaṃ kevalaṃ praṇavena vā // narp_1,79.277 // mṛṇyayairnālikerasya śakalaiścormibhistathā / kāṃsyena muktāśuktyā ca puṣpādikesareṇa vā // narp_1,79.278 // snāpayeddevadeveśaṃ yathāsaṃbhavamīritaiḥ / śṛṅgasya ca vidhiṃ vakṣye snānayogyaṃ yathā bhavet // narp_1,79.279 // pūrvamantastu saṃśodhya bahirantastu śodhayet / sugrigdhaṃ laghu kṛtvātha nāṅgaṃ chindyātkathañcana // narp_1,79.280 // nīcaikadeśavinyastadvāradroṇyā suhṛttayā / kṛśānuyuktaṃ snānaṃ tu devāya parikalpayet // narp_1,79.281 // evaṃ gavayaśṛṅgasya jalapūrtirathocyate / dvāre niṣiddhalohārddhasaṃdhidvārāsamanvite // narp_1,79.282 // yogavakraṃ nāgadaṇḍaṃ nāgākāraṃ prakalpaṃyet / phalasthāne tu caṣakaṃ daṇḍena samarandhrakam // narp_1,79.283 // tatraiva pātayettoyaṃ mūrddhvayantraghaṭe sthitam / pātayedatha cānyena vāmenaiva kareṇa vā // narp_1,79.284 // muktidhārā kṛtā tena pavitra pāpanāśanam / evaṃ saṃsnāpya deveśaṃ pañcagavyaistathaiva ca // narp_1,79.285 // pañcāmṛtairatha snāpya madhuratritayena ca / vibhūṣya bhūṣaṇairdevaṃ punaḥ snāpyamaheśvaram // narp_1,79.286 // śītopacāraṃ kṛtvātha tata ācamanādikam / vastraṃ tathopavītaṃ ca gandhadravyakameva ca // narp_1,79.287 // karpūramagaruṃ cāpi pāṭīramathavā bhavet / ubhayamiśritaṃ cāpi śivaliṅgaṃ prapūjayet / kṛtsnaṃ pīṭhaṃ gandhapūrṇaṃ yadvā vibhavasārataḥ / tūṣṇīmathopacāraṃ vā kālīyaṃ puṣpameva ca // narp_1,79.288 // śrīpannamarucityājyaṃ yathāśaktakhilaṃ yathā / anekadravyadhūpaṃ ca guggulaṃ kevalaṃ tathā // narp_1,79.289 // kapilāghṛtasaṃyuktaṃ sarvadhūpaṃ praśasyate / dhūpaṃ datvā yathāśakti kapilāghṛtadīpakān // narp_1,79.290 // athavā pūjāmātreṇa dīpāndatvopahārakam / naivedyamupapannaṃ ca datvā puṣpasamanvitam // narp_1,79.291 // mukhaśuddhiṃ tataḥ kṛtvā dattvā tāṃbūlamādarāt / pradakṣiṇanamaskārau pūjaivaṃ hi samāpyate // narp_1,79.292 // gītyaṅgapañcakaṃ paścāttāni vijñāpayāmi te / gītirvādyaṃ purāṇaṃ ca nṛtyaṃ hāsoktireva ca // narp_1,79.293 // nīrājanaṃ ca puṣpāṇāmañjaliścākhilārpaṇam / kṣamāpanaṃ codrasanaṃ proktaṃ pañcopacārakam // narp_1,79.294 // bhūṣaṇaṃ ca tathā chatraṃ cāmaravyajane api / upavīta ca kaikaryaṃ ṣoḍaśānupacārakān // narp_1,79.295 // dvātriṃśadupacāraistu yaḥ samārādhayecchivam / ekenāhnā samastānāṃ pātakānāṃ kṣayo bhavet // narp_1,79.296 // etacchrutvā hanumato vacanaṃ prāha śaṅkaraḥ / evametatkapiśreṣṭha yuduktaṃ pūjanaṃ mama // narp_1,79.297 // sārabhūtamahaṃ tubhyamupadekṣyāmi sāṃpratam / ārādhanaṃ yathāliṅge vistareṇa tvayoditam // narp_1,79.298 // matpādayugalaṃ prārcya pūjāphalamavāpnuhi / tataḥ prāha kapiśreṣṭho devadevamumāpatim // narp_1,79.299 // guriṇā liṅgapūjaiva niyatā parikalpitā / tāṃ karomi purā deva paścāttvatpādapūjanam // narp_1,79.300 // ityuktveśa namaskṛtya śivaliṅgārcanāya ca / sarasastīramāgatya kṛtvā saikatavedikām // narp_1,79.301 // tālapatrairviracitamāsanaṃ paryakalpayat / prakṣālya pādau hastau ca samācamya samāhitaḥ // narp_1,79.302 // bhasmasnānamatho cakre punarācamya vāgyataḥ / devavedyāmatho cakre padmaṃ ca sumanoharam // narp_1,79.303 // anantaraṃ tālapatre padmāsanagataḥ kapiḥ / prāṇānāyamya saṃnyasya śulkadhyānasamanvitaḥ // narp_1,79.304 // praṇamya gurumīśānaṃ japannāsīdataḥ param / atha devāryanaṃ karttuṃ yatnamāsthitavānkapiḥ // narp_1,79.305 // palāśapatrapuṭakadvayānītajalaṃ śuci / śiraḥ kamaṇḍalugataṃ nidhāyāgninimantritam // narp_1,79.306 // āvāhanādi kṛtvātha snānaparyantameva ca / atha snāpayituṃ devamādāya karasaṃpuṭe // narp_1,79.307 // kṛtvā nirīkṣaṇaṃ devapīṭhaṃ no dṛṣṭavānkapiḥ / liṅgamātraṃ karagataṃ dṛṣṭvā bhītisamanvitaḥ // narp_1,79.308 // idamāha mahāyogī kiṃvā pāpaṃ mayā kṛtam / yadetatpīṭharahitaṃ śivaliṅgaṃ karasthitam // narp_1,79.309 // mamādya maraṇaṃ siddhaṃ na pīṭhaṃ cāgamiṣyati / atha rudraṃ japiṣyāmi tadāyati maheśvaraḥ // narp_1,79.310 // iti niścitya manasā jajāpa śatarudriyam / yadā tu na samāyāto maheśo 'tha kapīśvaraḥ // narp_1,79.311 // rudraṃ nyapātayadbhūmau vīrabhadraḥ samāgataḥ / kimarthaṃ rudyate bhadra rudite kāraṇaṃ vada // narp_1,79.312 // tacchrutvā prāha hanumānvīrabhadraṃ manogatam / pīṭhahīnamidaṃ liṅgaṃ paśya me pāpasaṃcayam // narp_1,79.313 // vīrabhadrastataḥ prāha śrutvā kapisamīritam / yadi nāyāti pīṭhaṃ te liṅge mā sāhasaṃ kuru // narp_1,79.314 // dāhayiṣyāmyahaṃ lokānyadi nāyāti pīṭhakam / paśya darśaya me liṅgaṃ pīṭhaṃ cātrāgataṃ na vā // narp_1,79.315 // ata dṛṣṭvā vīrabhadro liṅge pīṭhamanāgatam / dagdhukāmo 'khilāṃllokānvīrabhadraḥ prātāpavān // narp_1,79.316 // analaṃ bhuvi cikṣepa kṣaṇāddagdhā mahī tadā / atha saptatalāndagdhvā punarūrddhvamavartata // narp_1,79.317 // pañcorddhvalokānadahajjanalokanivāsinaḥ / lalāṭanetrasaṃbhūtaṃ nakhenādāya cānalam // narp_1,79.318 // jaṃbīraphalasaṃkāśaṃ kṛtvā karatale vibhuḥ / tapaḥ satyaṃ ca saṃdagdhumudyato 'bhūnmunīśvaraḥ // narp_1,79.319 // tatastu munayo dṛṣṭvātapolokanivāsinaḥ / dagdhukāmaṃ vīrabhadraṃ gautamāśramamāgatāḥ // narp_1,79.320 // na dṛṣṭvā tatra deveśaṃ śaṅkaraṃ svātmani sthitam / astuvanbhaktisaṃyuktāḥ stotrairvedasamudbhavaiḥ // narp_1,79.321 // oṃ vedavedyāya devāya tasmai śuddhaprabhācintyarūpāya kasmai / brahmādyadhīśāya sṛṣṭyādikartre,viṣṇupriyāyārtihṝntreṃ'takartre // narp_1,79.322 / namaste 'khilādhīśvarāyāṃbarāya namaste carasthāvaravyāpakāya / namo vedaguhyāya bhaktapriyāya namaḥ pākabhoktre makheśāya tubhyam // narp_1,79.323 // namaste śivāyādidevāya kurmo namo vyālayajñopavītapradhartne / namaste surābinduvarṣāpanāya trayīmūrtaye kālakālāya nātha // narp_1,79.324 // dharitrīmarudvyomatoyenduvahniprabhāmaṇḍalātmāṣṭadhāmūrti dhartre / śivāyāśivaghnāya vīrāya bhūyātsadā naḥ prasanno jagannāthakejyaḥ // narp_1,79.325 // kalānāthabhālāya ātmā mahātmā mano hyagrayāno nirūpyo na vāgbhiḥ / jagajjāḍyavidhvaṃsanobhuktimuktipradaḥ stātprasannaḥ sadā śuddha kīrtiḥ // narp_1,79.326 // yataḥ saṃprasūtaṃ jagajjātamīśātsthitaṃ yena rakṣāvatā bhāvitaṃ ca / layaṃ yāsyate yatra vācāṃ vidūre sa vai naḥ prasanno 'stu kālatrayātmā // narp_1,79.327 // yadārdi ca madhyaṃ tathāntaṃ na ke 'pi vijānanti vijñā api svānumānāḥ / sa vai sarvamūrtiḥ sadā no vibhūtyeprasanno 'stu kiṃ jñāpayāmo 'tra kṛtyam // narp_1,79.328 // etāṃ stutimathākarṇya bhaganetrapradaḥ śivaḥ / viṣṇumāha munīnetānānayasva madantikam // narp_1,79.329 // atha viṣṇuḥ samāgatya tapolokanivāsinaḥ / munīnsāṃtvayya viśveśaṃ darśayāmāsa śaṅkaram // narp_1,79.330 // tānāha śaṅkaro vākyaṃ kimarthaṃ yūyamāgatāḥ / tapolokādbhūmilokaṃ munayo muktakilbiṣāḥ // narp_1,79.331 // tacchrutvā śūlino vākyaṃ procuste munisattamāḥ / deva dvādaśalokānāṃ dṛśyante bhasmarāśayaḥ // narp_1,79.332 // sthitamekaṃ vanamidaṃ paśya tallokasaṃkṣayam / tacchrutvā giriśaḥ prāha tānmunīnūrddharetasaḥ // narp_1,79.333 // bhūrlokasya tu saṃdāhe pātālānāṃ tathaiva ca / sandeho nāsti munayaḥ sthitānāṃ no rahaḥsthale // narp_1,79.334 // ūrddhapañcakalokānāṃ dāhe saṃdeha eva naḥ / kathamaṅgāravṛṣṭiśca kathaṃ no vā mahādhvaniḥ // narp_1,79.335 // tadākarṇya vibhorvākyaṃ śaṅkarasya munīśvarāḥ / procuḥ prāñjalayo devaṃ brahmādisurasaṃgatam // narp_1,79.336 // bhītirasmākamadhunā vartate vīrabhadrataḥ / sa evāṅgāra vṛṣṭiṃ ca pipāsurapibadvibhoḥ // narp_1,79.337 // devo 'tha vīramāhūya kiṃ vīretyabravīdvacaḥ / vīro 'pyāha kaperliṅge pīṭhābhāvādidaṃ kṛtam // narp_1,79.338 // tacchrutvāha śivo devo munīṃstānbhayavihvalān / kapeścittaṃ parijñātuṃ mayā kṛtamidaṃ dvijāḥ // narp_1,79.339 // mā bhaiṣṭa bhavatāṃ saukhyaṃ sadā saṃpādayāmyaham / ityuktvā tu yathāpūrvaṃ devadevaḥ kṛpānidhiḥ // narp_1,79.340 // dagdhānapyakhilāṃllokānpūrvataḥ śobhanānvibhuḥ / kalpayāmāsa viśvātmā vīrabhadramathābravīt // narp_1,79.341 // sādhu vatsa yato bhadraṃ bhaktānāmīhase sadā / tataste vipulā kīrtirloke sthāsyati śāśvatī // narp_1,79.342 // ityuktvāliṅgya śirasi samāghrāya maheśvaraḥ / tāṃbūlaṃ vīrabhadrāya dattavānprītamānasaḥ // narp_1,79.343 // athāsau hanumānīpūjanaṃ kṛtavānyathā / samāptāyāṃ tu pūjāyāṃ hanumānprītamānasaḥ // narp_1,79.344 // ekaṃ vanacaraṃ tatra gandharvaṃ savipañcakam / dadarśa tamathābhyāha vīṇā me dīyatāmiti // narp_1,79.345 // gandharvo 'pyāha na mayā tyājyā vīṇā priyā mama / mamāpīṣṭehaṃ gandharva vīṇetyāha kapīśvaraḥ // narp_1,79.346 // yadā na datte gandharvo vallakīṃ kapaye priyām / tadā muṣṭiprahāreṇa gandharvaḥ pātitaḥ kṣitau // narp_1,79.347 // vīṇāmādāya mahatīṃ svaratantusamanvitām / hanumānvānaraśreṣṭho gāyanprāgācchivāntikam // narp_1,79.348 // tato gānena mahatā prasādya jagadīśvaram / bṛhatīkusumaiḥ śuddhair devapādāvapūjayat // narp_1,79.349 // tataḥ prasanno viśvātmā munīnāṃ sannidhau tadā / daityānāṃ devatānāṃ ca nṛpāṇāṃ śaṅkaro 'pi ca // narp_1,79.350 // tasmai varamatha prādātkalpāntaṃ jīvitaṃ punaḥ / samullaṅghane śaktiṃ śāstrajñatvaṃ balonnatim // narp_1,79.351 // evaṃ dattaṃ varaṃ prāpya maheśena mahātmanā / pratyakṣaṃ mama viprendra hanumānharṣamāgagataḥ // narp_1,79.352 // samastabhūṣāsu ṣitāṅgaḥ svadīptirmadīkṛtadevadīptiḥ / prasannamūrtistaruṇaḥ śivāṃśaḥ saṃbhāvayāmāsa samastadevān // narp_1,79.353 // ājñapto hanumāṃstatra matsevāyai munīśvaraḥ / maheśenāhamapyenaṃ śaśimaulimavaimi ca // narp_1,79.354 // kiṃ bahūktena viprarṣe yādṛśo vānareśvaraḥ / buddhau nyāye ca vai dhairye tādṛganyo 'sti na kvacit // narp_1,79.355 // iti te sarvamākhyātaṃ caritaṃ pāpanāśanam / paṭhatāṃ śṛṇvatāṃ caiva gaccha vipra yathāsukham // narp_1,79.356 // tacchrutvā rāmabhadrasya raghunāthasya dhīmataḥ / vacanaṃ dakṣiṇīkṛtya natvā cāgāṃ yathāgataḥ // narp_1,79.357 // etatte 'bhihitaṃ vipra caritaṃ ca hanūmataḥ / sukhadaṃ mokṣadaṃ sāraṃ kimanyacchrotumicchasi // narp_1,79.358 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde hanumaccaritraṃ nāma ekonāśītitamo 'dhyāyaḥ sūta uvāca śrutvā tu nārado viprāḥ kumāravacanaṃ muniḥ / yatpapraccha punastacca yuṣmabhyaṃ pravadāmyaham // narp_1,80.1 // kārtavīryasya kavacaṃ tathā hanumato 'pi ca / caritaṃ ca mahatpuṇyaṃ śrutvā bhūyo 'bravīdvacaḥ // narp_1,80.2 // nārada uvāca sādhu sādhu muniśreṣṭha tvayātikaruṇātmanā / śrāvitaṃ caritaṃ puṇyaṃ śivasya ca hanūmataḥ // narp_1,80.3 // tantrasyāṃsya kramaprāptaṃ kathanīyaṃ ca yattvayā / tatprabrūhi mahābhāga kiṃ pṛṣṭvānyadvidāṃvara // narp_1,80.4 // sanatkumāra uvāca atha vakṣye kṛṣṇamantrānbhuktimuktiphalapradān / brahmādyā yānsamārādhya sṛṣṭyādikaraṇe kṣamāḥ // narp_1,80.5 // kāmaḥ kṛṣṇapadaṃ ṅataṃ govindaṃ ca tathāvidham / gopījanapadaṃ paścādvallabhāyāgnisuṃdarī // narp_1,80.6 // aṣṭādaśārṇo mantro 'yaṃ durgādhiṣṭhātṛdaivataḥ / nārado 'sya muniśchando gāyatrī devatā punaḥ // narp_1,80.7 // śrīkṛṣṇaḥ paramātmā ca kāmo bījaṃ prakīrtitam / svāhā śaktirniyogastu caturvargaprasiddhaye // narp_1,80.8 // ṛṣiṃ śirasi vaktre tu chandaśca hṛdi devatām / guhye bījaṃ padoḥ śaktiṃ nyasetsādhakasattamaḥ // narp_1,80.9 // yugevadābdhi nigamairdvābhyāṃ varṇairmanūdbhavaiḥ / pañcāṅgāni pravinyasya tattvanyāsaṃ samācaret // narp_1,80.10 // hṛdantimādikāntārṇamaparādyāni cātmane / matyantāni ca tatvāni jīvādyāni nyasetkramāt // narp_1,80.11 // jīvaṃ prāṇaṃ matimahṝṅkāraṃ manastathaiva ca / śabdaṃ sparśaṃ rūparasau gandhaṃ śrotraṃ tvacaṃ tathā // narp_1,80.12 // netraṃ ca rasanāṅghrāṇaṃ vācaṃ pāṇiṃ padendriyam / pāyuṃ śiśnamathākāśaṃ vāyuṃ vahniṃ jalaṃ mahīm // narp_1,80.13 // jīvaṃ prāṇaṃ ca sarvāge matyāditritayaṃ hṛdi / mūrddhāsyahṛdguhya pādeṣvatha śabdādikānnyaset // narp_1,80.14 // karṇādisvasvasthāneṣu śrotrādīnīndriyāṇi ca / tathā vāgādīndriyāṇi svasvasthānaṣu vinyaset // narp_1,80.15 // mūddhasyahṛdguhyapādeṣvākāśādīnnyasettataḥ / hṛtpuṇḍarīkamarkenduhnibiṃbānyanukramāt // narp_1,80.16 // dviṣaṭhyaṣṭadaśakalāvyāptāni ca tathā mataḥ / bhūtāṣṭāṃ gākṣipadagairvarṇaiḥ pragvinnyaseddhṛdi // narp_1,80.17 // athākāśādisthaleṣu vāsudevādikāṃstataḥ / vāsudevaḥ saṃkarṣaṇaḥ pradyumnaścāniruddhakaḥ // narp_1,80.18 // nārāyaṇaśca kramaśaḥ parameṣṭhyādibhiryutāḥ / parameṣṭhipumāñcchau caviśvanivṛttisarvakāḥ // narp_1,80.19 // śvetānilāgnyaṃbubhūmivarṇaiḥ prāgvatpravinyaset / svabījādyaṃ kopatatvaṃ nṛsiṃhaṃ vyāpakena ca // narp_1,80.20 // prāgvadvinyasya sarvāge tattvanyāso 'yamīritaḥ / makārādyā ādyavarṇāḥ sarve syuścandrabhūṣitāḥ // narp_1,80.21 // vāsudevādikā jñeyā ṅeṃtāḥ sādhakasattamaiḥ / prāṇāyāmaṃ tataḥ kṛtvā pūrakumbhakarecakaiḥ // narp_1,80.22 // caturbhiḥ ṣaḍbhardvābhyāṃ ca mūlamantreṇa mantravit / kecidāhurihācāryāḥ prāṇāyāmottaraṃ punaḥ // narp_1,80.23 // pīṭhanyāsaṃ vidhāyātha nyāsānanyānsamācaret / daśatattvādi vinyasya vakṣyamāṇavidhānataḥ // narp_1,80.24 // mūrtipañjaranāmānaṃ pūrvoktaṃ vinyasedbudhaḥ / sarvāṅge vyāpakaṃ kṛtvā kirīṭamanunā sudhīḥ // narp_1,80.25 // tatastārapuṭaṃ mantraṃ vyāpayya karayostriśaḥ / pañcāṅgulīṣu karayoḥ pañcāṅgaṃ vinyasettataḥ // narp_1,80.26 // triśo mūlena mūrddhādipādāntaṃ vyāpakaṃ nyaset / sakṛdvyāpayya tāreṇa mantranyāsaṃ tataścaret // narp_1,80.27 // śirolalāṭe bhrūmadhye karṇayoścakṣuṣostathā / ghrāṇayorvadane kaṇṭhe hṛdi nābhau tathā punaḥ // narp_1,80.28 // kaṭyāṃ liṅge jānunośca pādayorvinyasetkramāt / hṛdantānmantravarṇāṃśca tato mūrdhni dhruvaṃ nyaset // narp_1,80.29 // punarnayanayorāsye hṛdi guhye ca pādayoḥ / vinyaseddhṛdayāntāni manoḥ pañcapadāni ca // narp_1,80.30 // bhūyo munyādikaṃ nyasya pañcāṅgaṃ pūrvavannyaset / atha vakṣye mahāguhyaṃ sarvanyāsottamottamam // narp_1,80.31 // yasya vijñānamātreṇa jīvanmukto bhavennaraḥ / aṇimādyaṣṭasiddhīnāmīśvaraḥ syānna saṃśayaḥ // narp_1,80.32 // yasyārādhanato mantrī kṛṣṇasaṃnidhyatāṃ vrajet / tārādyābhirvyāhṛtibhiḥ saṃpuṭaṃ vinyasenmanum // narp_1,80.33 // mantreṇa puṭitāṃścāpi praṇavādyāṃstato nyaset / gāyatryā puṭutaṃ mantraṃ vinyasenmātṛkāsthale // narp_1,80.34 // mantreṇa puṭitāṃ tāṃ ca gāyatrīṃ vinyasetkramāt / mātṛkāpuṭitaṃ mūlaṃ vinyasetsādhakottamaḥ // narp_1,80.35 // mūlena puṭitāṃ caiva mātṛkāṃ vinyasetkramāt / tṛcaṃ na mātṛkāvarṇānpūrvaṃ tattatsthale sudhīḥ // narp_1,80.36 // vinyasennyāsaṣaṭkaṃ ca ṣoḍhā nyāso 'yamīritaḥ / anena nyāsavaryeṇa sākṣātkṛṣṇasamo bhavet // narp_1,80.37 // nyāsena puṭitaṃ dṛṣṭvā siddhagandharvakinnarāḥ / devā api namantyenaṃ kiṃpunarmānavā bhuvi // narp_1,80.38 // sudarśanasya mantreṇa kuryāddigbandhanaṃ tataḥ / devaṃ dhyāyansvahṛdaye sarvābhīṣṭapradāyakam // narp_1,80.39 // utphullakusumavrātanamraśākhairvaradrumaiḥ / sasmeyamañjarīvṛndavallarīveṣṭitaiḥ śubhaiḥ // narp_1,80.40 // galatparāgadhūlibhiḥ surabhīkṛtadiṅmukhaḥ / smarecchiśiritaṃ vṛndāvanaṃ mantrīsamāhitaḥ // narp_1,80.41 // unmīlannavakañjālivigalanmadhusaṃcayaiḥ / lubdhāntaḥ karaṇairguñjaddvirephapaṭalaiḥ śubham // narp_1,80.42 // marālaparabhṛtkīrakapotanikarairmuhuḥ / mukharīkṛtamānṛtyanmāyūrakulamañjulam // narp_1,80.43 // kālindyā lolakallolavipruṣairmandavāhibhiḥ / unnidrāṃburuhavrātarajobhirdhūsaraiḥ śivaiḥ // narp_1,80.44 // pradīpita smarairgoṣṭhasuṃdarīmṛduvāsasām / vilolanaparaiḥ saṃsevitaṃ vā tairnirantaram // narp_1,80.45 // smarettadante gīrvāṇabhūruhaṃ sumanoharam / tadadhaḥ svarṇavedyāṃ ca ratnapīṭhamanuttamam // narp_1,80.46 // ratnakuṭṭimapīṭhe 'sminnaruṇaṃ kamalaṃ smaret / aṣṭapatraṃ ca tanmadhye mukundaṃ saṃsmaretsthitam // narp_1,80.47 // phullendīvarakāntaṃ ca kekibarhāvataṃsakam / pītāṃśukaṃ candramukhaṃ sarasīruhanetrakam // narp_1,80.48 // kaustubhodbhāsitāṅgaṃ ca śrīvatsāṃkaṃ subhūṣitam / vrajastrīnetrakamalābhyarcitaṃ gogaṇāvṛtam // narp_1,80.49 // gopavṛndayutaṃ vaṃśīṃ vādayantaṃ smaretsudhīḥ / evaṃ dhyātvā japedādāvayutadvitayaṃ budhaḥ // narp_1,80.50 // juhuyādaruṇāṃbhojaistaddaśāṃśaṃ samāhitaḥ / japetpaścānmantrasiddhyai bhūtalakṣaṃ samāhitaḥ // narp_1,80.51 // aruṇaiḥ kamalaihutvā sarvasiddhīśvaro bhavet / pūrvokte vaiṣṇave pīṭhe mūrtiṃ saṃkalpya mūlataḥ // narp_1,80.52 // tasyāmāvāhya cābhyarcedgopījanamanoharam / mukhe veṇuṃ samabhyarcya vanamālāṃ ca kaustubham // narp_1,80.53 // śrīvatsaṃ ca hṛdi prārcya tataḥ puṣpāñjaliṃ kṣipet / tataḥ śvetāṃ ca tulasīṃ śuklacandanapaṅkilām // narp_1,80.54 // raktāṃ ca tulasīṃ raktañcadanāktāṃ krasātsudhīḥ / arpayeddakṣiṇe jadvayamaśvāriyugmakam // narp_1,80.55 // hayamāradvayenaiva hṛdi mūrdhni tathā punaḥ / padmadvayaṃ ca vidhivattataḥ śīrṣe samarpayet // narp_1,80.56 // tulasīdvayamaṃbhojadvayamaśvāriyugmakam / tataḥ sarvāṇi puṣpāṇi sarvāṅgeṣu samarpayet // narp_1,80.57 // dakṣiṇe vāsudevākhyaṃ svacchaṃ caitanyamavyayam / vāme ca rukmiṇīṃ tadūnnityāṃ raktāṃ rajoguṇām // narp_1,80.58 // evaṃ saṃpūjya gopālaṃ kuryādāvaraṇārcanam / yajeddāmasudāmau ca vasudāmaṃ ca kiṅkiṇīm // narp_1,80.59 // pūrvādyāśāsu dāmādyā ṅeṃnamontadhruvādikāḥ / agninairṛtivāyvīśakoṇeṣu hṛdayādikān // narp_1,80.60 // dikṣvastrāṇi samabhyarcya patreṣu mahiṣīryajet / rukmiṇī satyabhāmā ca nāgnajityabhidhā punaḥ // narp_1,80.61 // suvindā mitravindā ca lakṣmaṇā carkṣajā tataḥ / suśīlā ca lasadramyacitritāṃbarabhūṣaṇā // narp_1,80.62 // tato yajeddalāgreṣu vasudevañca devakīm / nandagopaṃ yaśodāṃ ca balabhadraṃ subhadrikām // narp_1,80.63 // gopānūgopīśca govindavilīnamatilocanān / jñānamudrābhayakarau pitarau pītapāṇḍurau // narp_1,80.64 // divyamālyāṃbarālepabhūṣaṇe mātarau punaḥ / dhārayantyau caruṃ caiva pāyasīṃ pūrṇapātrikām // narp_1,80.65 // aruṇaśyāmale hāramaṇikuṃ ḍalamaṇḍite / balaḥ śaṅkhendudhavalo muśalaṃ lāṅgalaṃ dadhat // narp_1,80.66 // hālālolo nīlavāsā halavānekakuṇḍalaḥ / kalā yā śyāmalā bhadrā subhadrā bhadrabhūṣaṇā // narp_1,80.67 // varābhayayutā pītavasanā rūḍhayauvanā / veṇuvīṇāhemayaṣṭiśaṅkhaśṛṅgādipāṇayaḥ // narp_1,80.68 // gopā gopyaśca vividhaprābhṛtānnakarāṃbujāḥ / mandāradīṃśca tadbāhye pūjayetkalpapādapān // narp_1,80.69 // mandāraśca tathā saṃtānako vai pārijātakaḥ / kalpadrumastataḥ paścāddhvaricandanasaṃjñakaḥ // narp_1,80.70 // madhye dikṣu samabhyarcya bahiḥ śakrādikānyajet / tadastrāṇi ca saṃpūjya yajetkṛṣṇāṣṭakena ca // narp_1,80.71 // kṛṣṇaṃ ca vāsudevaṃ ca devakīnandanaṃ tathā / nārāyaṇaṃ yaduśreṣṭhaṃ vārṣṇeyaṃ dharmapālakam // narp_1,80.72 // asurākrāntabhūbhārahāriṇaṃ pūjayettataḥ / ebhirāvaraṇaiḥ pūjā kartavyāsukhairiṇaḥ // narp_1,80.73 // saṃsārasāgarotthīrtyai sarvakāmāptaye budhaḥ / evaṃ pūjādibhiḥ siddhā bhavadvaiśravaṇo yamaḥ // narp_1,80.74 // trikālapūjanaṃ cāsya vakṣye sarvārthasiddhidam / śrīmadudyānasaṃvītihemabhūratnamaṇḍape // narp_1,80.75 // lasatkalpadrumādhastharatnābjapīṭhasaṃsthitam / sutrāmaratnasaṃkāśaṃ guḍasnigdhālakaṃ śiśum // narp_1,80.76 // calatkanakakuṇḍalollasitacārugaṇḍasthalaṃ sughoṇadharamadbhutasmitamukhāṃvutaṃ sundaram / sphuradvimalaratnayukkanakasūtranaddha dadhatsuvarṇaparimaṇḍitaṃ subhagapaiṇḍarīkaṃ nakham // narp_1,80.77 // samuddhūsarorasthale dhenudhūlyā supuṣṭāṅgamaṣṭāpadākalpadīptam / kaṭīlasthale cārujaṅghāntayugmaṃ pinaddhaṃ kvaṇatkiṅkiṇījāladāmnā // narp_1,80.78 // hasantaṃ hasadvandhujīvaprasūnaprabhāpāṇipādāṃbujodārakāntyā / dadhānaṃ karo dakṣiṇe pāyasānna suhaiyaṅgavīnaṃ tathā vāmahaste // narp_1,80.79 // lasadgopagopīgavāṃ vṛndamadhye sthitaṃ vāsavādyaiḥ surairarcitāndhrim / mahābhārabhūtāmarārātiyūthāṃstataḥ pūtanādīnnihṝntuṃ pravṛttam // narp_1,80.80 // evaṃ dhyātvārccayeddevaṃ pūrvavatsthiramānasaḥ / dadhnā guḍena naivedyaṃ datvā daśaśataṃ japet // narp_1,80.81 // madhyandine yajedevaṃ viśiṣyarūpadhāriṇam / nāradādyairmunigaṇaiḥ suravṛndaiśca pūjitam // narp_1,80.82 // lasadgopagopīgavāṃ vṛndamadhyastitaṃ sāṃdrameghaprabhaṃsuṃndarāṅgam / śikhaṇḍicchadāpīḍamabjāyatākṣaṃ lasañcillikaṃ pūrṇacadrānanaṃ ca // narp_1,80.83 // calatkuṇḍalollāsigaṇḍasthalaśrībharaṃ sundaraṃ mandahāsaṃ sunāsam / sukārtasvarābhāṃbaraṃ divyabhūṣaṃ kvaṇatkiṅkiṇījālamattānulepam // narp_1,80.84 // veṇuṃ dhamantaṃ svakare dadhānaṃ savye daraṃ yaṣṭimudāraveṣam / dakṣe tathaivepsitadānadakṣaṃ dhyātvārcayennandajamindirāptyai // narp_1,80.85 // evaṃ dhyātvārcayetkṛṣṇaṃ pūrvavadvaiṣṇavottamaḥ / apūpapāyasānnādyairnaivaidyaṃ parikalpayet // narp_1,80.86 // hutvā cāṣṭattaraśataṃ payo 'naiḥ sarpiṣāplutaiḥ / svasvadikṣu baliṃ dadyāddiśedācamanaṃ tataḥ // narp_1,80.87 // aṣṭttarasahasraṃ ca prajapenmantramuttamam / ahno madhye yajedevaṃ yaḥ kṛṣṇaṃ vaiṣṇavottamaḥ // narp_1,80.88 // devāḥ sarve namasyanti lokānāṃ vallabho naraḥ / medhāyuḥśrīkāntiyuktaḥ putraiḥ pautraiśca varddhate // narp_1,80.89 // tṛtīyakālapūjāyāmasti kālavikalpanā / sāyāhne niśi vetyatra vadantyeke vipaścitaḥ // narp_1,80.90 // daśākṣareṇa cedrātrau sāyāhne 'ṣṭādaśārṇataḥ / ubhayīmubhayenaiva kuryādityapare jaguḥ // narp_1,80.91 // sāyāhne dvāravatyāṃ tu citrodyānopaśobhite / aṣṭasāhasrasaṃkhyātairbhavanairupamaṇḍite // narp_1,80.92 // haṃsasārasasaṃkīrṇakamalotpalaśālibhiḥ / sarobhirnīlāṃbhobhiḥ parīte bhavanottame // narp_1,80.93 // udyatpradyotanodyotadyutau śrīmaṇimaṇḍale / hemāṃbhojāsanāsīnaṃ kṛṣṇaṃ trailokyamohanam // narp_1,80.94 // munivṛndaiḥ parivṛtamātmatattvavinirṇaye / tebhyo munibhyaḥ svaṃ dhāma diśantaṃ paramakṣaram // narp_1,80.95 // unnidredīvaraśyāmaṃ padmapatrāyatekṣaṇam / snigdhaṃ kuntalasaṃbhinnakirīṭavanamālinam // narp_1,80.96 // cāruprasannavadanaṃ sphuranmakarakuṇḍalam / śrīvatsavakṣasaṃ bhrājatkaustubhaṃ sumanoharam // narp_1,80.97 // kāśmīrakapiśoraskaṃ pītakauśeyavāsasam / hārakeyūrakaṭakakaṭisūtrairalaṅkṛtam // narp_1,80.98 // hṛtaviśvaṃbharābhūribhāraṃ muditamānasam / śaṅkhacakragadāpadmarājadbhujacatuṣṭayam // narp_1,80.99 // evaṃ dhyātvārcayenmantrī syādaṅgaiḥ prathamāvṛttiḥ / dvitīyā mahiṣībhistu tṛtīyāyāṃ samarcayet // narp_1,80.100 // nāradaṃ parvataṃ jiṣṇuṃ niśaṭhoddhavadārukān / viṣvaksenaṃ ca śaineyaṃ dikṣvagre vinatāsutam // narp_1,80.101 // lokapālaiśca vajrādyaiḥ pūjayedvaiṣṇavottamaḥ / evaṃ saṃpūjya vidhivatpāyasaṃ vinivedayet // narp_1,80.102 // tarpayitvā khaṇḍamiśradugdhabuddhyā jalairiha / japedaṣṭaśataṃ mantrī bhāvayanpuruṣottamam // narp_1,80.103 // pūjāsu homaṃ sarvāsu kuryānmadhyandine 'thavā / āsanādarghyaparyantaṃ kṛtvā stutvā nametsudhīḥ // narp_1,80.104 // samarthātmānamudvāsya svīyahṛtsarasīruhe / vinyasya tanmayo bhūtvā punarātmānamarcayet // narp_1,80.105 // sāyāhne vāsudevaṃ yo nityamevaṃ samarcayet / sarvānkāmānavāpyānte sa yāti paramāṃ gatim // narp_1,80.106 // rātrau cenmadanākrāntacetasaṃ nandanandanam / yajedrāsapariśrāntaṃ gopīmaṇḍalamadhyagam // narp_1,80.107 // vikasatkundakahlāramallikākusumodgataiḥ / rajobhirdhūsarairmandamārutaiḥ śiśirīkṛte // narp_1,80.108 // unmīlannavakairavālivigalanmādhvīkalabdhāntaraṃ bhrāmyanmattamilindagītalalite sanmallikojjṛmbhite / pīyūṣāṃśukarairviśālitaharitprānte smaroddīpane kālindīpulināṅgaṇe smitamukhaṃ veṇuṃ raṇantaṃ muhuḥ // narp_1,80.109 // antastoyalasannavāṃbudaghaṭāsaṃghaṭṭakāratviṣaṃ cañcañcillikamaṃbujāyatadṛśaṃ bimbādharaṃ sundaram / māyūracchadabaddhamaulivilasaddhaṃmillamālaṃ calaṃ dīpyatkuṇḍalaratnaraśmivilasadgaṇḍadvayodbāsitam // narp_1,80.110 // kāñcīnūpurahārakaṅkaṇalasatkeyūrabhūṣānvitaṃ gopīnāṃ dvitayāṃ tare sulalitaṃ vanyaprasūnasrajam / anyonyaṃ vinibaddhagopadayitādorvallivītaṃ lasadrāsakrīḍanalolupaṃ manasijākrāntaṃ mukundaṃ bhavet // narp_1,80.111 // vividhaśrutibhinnamanojñatarasvarasaptakamūrchanatānagaṇaiḥ / bhramamāṇamamūbhirudāramaṇisphuṭamaṇḍanasiṃjitacārutanum // narp_1,80.112 // itaretarabaddhakarapramadāgaṇakalpitarāsavihāravidhau / maṇiśaṅkugamapyamunā vapuṣā bahudhā vihitasvakadivyatanum // narp_1,80.113 // evaṃ dhyātvārcayenmantrī syādaṅgaiḥ prathamāvṛtiḥ / śrīkāmaḥ sasvarādyāni kalābjairvaiṣṇavottamaḥ // narp_1,80.114 // yajetkeśavakīrtyādimithunāni ca ṣoḍaśa / indrādyānapi vajrādīnpūjayettadanantaram // narp_1,80.115 // pṛnthu suvṛttaṃ masṛṇaṃ vitastimātronnataṃ kau vinikhanya śaṅkum / ākramya padbhyāmitaretaraistu hastairbhramo 'yaṃ khalu rāsagoṣṭhī // narp_1,80.116 // sapūjyaivaṃ ca payasā sasito palasarpiṣā / naivedyamarcayitvā tu caṣakairnṛpasaṃkhyakaiḥ // narp_1,80.117 // satataṃ pāpapte (?) mantrī mithuneṣvarpayetkramāt / vidhāya pūrvavaccheṣaṃ sahasraṃ prajapenmanum // narp_1,80.118 // stutvā natvā ca saṃprārthya pūjāśeṣaṃ samāpayet / evaṃ yaḥ pūjayetkṛṣṇaṃ sa sasmṛddheḥ padaṃ bhavet // narp_1,80.119 // aṇimādyaṣṭasiddhīnāmīśvaraḥ syānna saṃśayaḥ / bhuktveha vividhānbhogānante viṣṇupadaṃ vrajet // narp_1,80.120 // evaṃ pūjādibhiḥ siddhe manaukāmyāni sādhayet / aṣṭāviṃśativāraṃ vā trikālaṃ pūjayetsudhīḥ // narp_1,80.121 // svakālavihitān bhūyaḥ parivārāṃśca tarpayet / prātarddadhnā guḍāktena madhyāhne payasā punaḥ // narp_1,80.122 // navanītayutenātha sāyāhne tarpayetpunaḥ / sasitopalamiśreṇa payasā vaiṣṇavottamaḥ // narp_1,80.123 // tarpayāmipadaṃ yojyaṃ mantrānte sveṣu nāmasu / dvitīyānteṣu tu punaḥ pūjāśeṣaṃ samāpayet // narp_1,80.124 // abhyukṣyatatprasādādbhirātmānaṃ prapabedapaḥ / tattṛtpastamathodvāsya tanmayaḥ prajapenmanum // narp_1,80.125 // atha dravyāṇi kāmyeṣu procyante tarpaṇeṣu ca / tāni proktavidhānānāmāśrityānyatamaṃ bhajet // narp_1,80.126 // pāyasaṃ dādhikaṃ cājyaṃ gauḍānnaṃ kṛsaraṃ payaḥ / dadhīni kadalī mocā ciñcā rajasvalā tathā // narp_1,80.127 // apūpā modakā lājāḥ pṛthukā navanītakam / dravyaṣoḍaśakaṃ hyetatkathitaṃ padmajādibhiḥ // narp_1,80.128 // lājānte pṛthukaṃ prākca samarpya ca sitopalam / catuḥsaptativāraṃ yaḥ prātarevaṃ pratarpayet // narp_1,80.129 // dhyātvā kṛṣṇapadaṃ matrī maṇḍalādiṣṭamāpnuyāt / dhāroṣṇapakkapayasā navanītaṃ dadhīni ca // narp_1,80.130 // daugdhāmrāmājyaṃ matsyaṇḍī kṣaudraṃ kīlālameva ca / pūjayennavabhirdravyaiḥ pratyekaṃ ravisaṃkhyayā // narp_1,80.131 // evamaṣṭotaraśataṃsaṃkhyākaṃ tarpaṇaṃ punaḥ / yaḥ kuryādvaiṣṇavaśreṣṭhaḥ pūrvoktaṃ phalamāpnuyāt // narp_1,80.132 // kiṃ bahūktena sarveṣṭadāyakaṃ tarpaṇaṃ tvidam / sasitopaladhāroṣṇadugdhabuddhyā jalena vai // narp_1,80.133 // kṛṣṇaṃ prataparyan grāmaṃ vrajanprāpnoti sādhakaḥ / dhanavastrāṇi bhojyaṃ ca parivāragaṇaiḥ saha // narp_1,80.134 // yāvatsaṃtarpayenmantrī tāvatsaṃkhyaṃ japenmanum / tarpaṇenaiva kāryāṇi sādhayedakhilānyapi // narp_1,80.135 // kāmyahomamatho vakṣye sādhakānāṃ hitāya ca / śrīpuṣpairjuhuyānmantrī śriyamicchannininditām // narp_1,80.136 // sājyenānnena juhuyātghṛtānnasya samṛddhaye / vanyapuṣpairdvijān jātīpuṣpaiśca pṛthivīpatīn // narp_1,80.137 // asitaiḥ kusumairvaiśyān śūdrānnīlotpalaistathā / vaśayellavaṇaiḥ sarvānaṃbujairyuvatījanam // narp_1,80.138 // gośālāsu kṛto homaḥ pāyasena sasarpiṣā / gavāṃ śāntiṃ karotyāśu gopālo gokuleśvaraḥ // narp_1,80.139 // śikṣāveṣadharaṃ kṛṣṇaṃ kiṅkiṇījālaśobhitam / dhyātvā pratarpayenmantrī dugdhabuddhyā śubhairjalaiḥ // narp_1,80.140 // dhanaṃ dhānyaṃ sutānkīrtiṃ prītastasmai dadāti saḥ / brahmavṛkṣasamidbhirvā kuśairvā tilatandulaiḥ // narp_1,80.141 // juhuyādayutaṃ mantrī trimadhvāktairhutāśane / vaśaye dbrāhmaṇāṃścātha rājavṛkṣasamudbhavaiḥ // narp_1,80.142 // prasūnaiḥ kṣatriyānvaiśyānkuraṇḍakusumaistathā / pāṭalotthaiśca kusumairvaśayedantimānsudhīḥ // narp_1,80.143 // śvetapadmai raktapapdaiścaṃpakaiḥ pāṭalaiḥ kramāt / hutvāyutaṃ trimadhvāktairvaśayettadvarāṅganāḥ // narp_1,80.144 // nityaṃ hayārikusumaurniśīthe trimadhuplutaiḥ / varastrīrvaśayetprājñaḥ samyagdhṛtvā dināṣṭakam // narp_1,80.145 // ayutatritayaṃ rātrau siddhārthaistrimadhuplutaiḥ / pratyahaṃ juhvato māsātsureśo 'pi vaśībhavet // narp_1,80.146 // āhṛtya ballavīvastrāṇyārūḍhaṃ nīpabhūruhe / smaretkṛṣṇaṃ japedrātrau sahasraṃ khendūhātsudhīḥ // narp_1,80.147 // haṭhādākarṣayecchīghramurvaśīmapi sādhakaḥ / bahunā kimihoktena mantro 'yaṃ sarvavaśyakṛt // narp_1,80.148 // rahasyaṃ paramaṃ cātha vakṣye mokṣapradaṃ nṛṇām / dhyāyetsvahṛtsarasije devakīnandanaṃ vibhum // narp_1,80.149 // śrīmatkundendugauraṃ sarasijanayanaṃ śaṅkhacakre gadābje bibhrāṇaṃ hastapadmairnavanalinalasanmālayādīpyamānam / vande vedyaṃ munīndraiḥ kaṇikamunilasaddivyabhūṣābhirāmaṃ divyāṅgālepabhāsaṃ sakalabhayaharaṃ pītavastraṃ nurārim // narp_1,80.150 // evaṃ dhyātvā pumāṃsaṃ sphuṭahṛdayasarojāsanāsīnamādyaṃ sāṃdrāṃbhodācchabiṃbādbhutakanakanibhaṃ saṃjapedarkalakṣam / manvorekaṃ dvitārāntaritamathaḥ hunedarkasāhasramidhmaiḥ kṣīridrūttharyathoktaiḥ samadhughṛtasitenāthavā pāyasena // narp_1,80.151 // evaṃ lokeśvarārādhyaṃ kṛṣṇaṃ svahṛdayāṃbuje / dhyāyannanudinaṃ mantrī trisahasraṃ japenmanum // narp_1,80.152 // sāyāhnoktena vidhinā saṃpūjya havanaṃ punaḥ / kṛtvā pūrvoktavidhinā mantrī tadgatamānasaḥ // narp_1,80.153 // evaṃ yo bhajate nityaṃ vidvān gopālanandanam / samuttīrya bhavāṃbhodhiṃ sa yāti paramaṃ padam // narp_1,80.154 // madhye keṇeṣu bāhyeṣvanalapurapuṭasyālikhetkarṇikāyāṃ kandarpaṃ sādhyayuktaṃ vivaragataṣaḍarṇadviṣaḥ keśareṣu / śaktiḥ śrīpūrvikāṇidvinavalipimanorakṣarāṇicchadānāṃ madhye varṇāndaśānto daśalipimanuvaryasya vaikaikaśo 'bjam // narp_1,80.155 // bhūsadmanābhivṛtamasragamanmathena gorocanāvilikhitaṃ tapanīyasūcyā / paṭṭe hiraṇyaracite gulikīkṛtaṃ tadgopālayantramakhilārthadametaduktam // narp_1,80.156 // saṃyātasiktamabhijaptamimaṃ mahadbhirdhāryaṃ jagattrayavaśīkaraṇaikadakṣam / rakṣāyaśaḥ sutamahīdhanadhānyalakṣmīsaubhāgyalipsubhirajasramanarghyavīryam // narp_1,80.157 // smarastrivikramākrāntaścākrīṣṭyāya hṛdityasau / ṣaḍakṣaro 'yaṃ saṃproktaḥ sarvasiddhikaro manuḥ // narp_1,80.158 // kroḍaḥ śāntīnduvahnyāḍhyo māyā bīja prakīrtatam / govindavahnicandrāḍhyo manuḥ śrībījamīritam // narp_1,80.159 // ābhyāmaṣṭādaśaklipaḥ syādviṃśatyakṣaro manuḥ / śālagrāme maṇau yantre maṇḍale pratimāsu vā // narp_1,80.160 // nityaṃ pūjā hareḥ kāryā na tu kevalabhūtale / evaṃ yo bhajante kṛṣṇaṃ sa yāti paramāṃ gatim // narp_1,80.161 // viṃśārṇasya munirbrahmā gāyatrī chanda īritam / kṛṣṇaśca devatā kāmo bījaṃ śaktirdviṭho budhaiḥ // narp_1,80.162 // rāmāgnivedavedābdhernetrārṇairaṅgakalpanam / mūlena vyāpakaṃ kṛtvā manunā puṭitānatha // narp_1,80.163 // mātṛkārṇānnyasettattatsthāneṣu susamāhitaḥ / daśatattvāni vinyasya mūlena vyāpakaṃ caret // narp_1,80.164 // mantranyāsaṃ tataḥ kuryāddevatābhāvasiddhaye / śīrṣe lalāṭe bhrūmadhye netrayoḥ karṇayostathā // narp_1,80.165 // nasorvakre ca cibuke kaṇṭhe dormūlake hṛdi / udare nābhideśe ca liṅge mūlasaroruhe // narp_1,80.166 // kaṭyāṃ jānvorjaṅghayośca gulphayoḥ pādayoḥ kramāt / nyaseddhṛdantānmantrāṇāṃ sṛṣṭinyāso 'yamīritaḥ // narp_1,80.167 // hṛdaye codare nābhau liṅge mūlasaroruhe / kaṭyāṃ jānvorjaṅghayośca gulphayoḥ pādayostathā // narp_1,80.168 // mūrdhni kapole bhrūmadhye netrayoḥ karṇayornasoḥ / vadane cibuke kaṇṭhe dormūle vinyasetkramāt // narp_1,80.169 // namotānmantravarṇāṃśca sthitinyāso 'yamīritaḥ / pādayorgulphayoścaiva jaṅghayorjānunostathā // narp_1,80.170 // kaṭyāṃ mūle dhvaje nābhau jaṭhare hṛdaye punaḥ / dormūle kaṇṭhadeśe ca cibuke vadane nasoḥ // narp_1,80.171 // karṇayornetrayoścaiva bhrūmadhye niṭile tathā / mūrdhni nyasenmantravarṇānsaṃhārākhyo 'yamīritaḥ // narp_1,80.172 // punaḥ sṛṣṭisthitinyāsau vidhāya vaiṣṇavottamaḥ / mūrtipañjaranāmānaṃ vinyasetpūrvavattataḥ // narp_1,80.173 // punaḥ ṣaḍaṅgaṃ kṛtvātha dhyāyetkṛṣṇaṃ hṛdaṃbuje / dvāravatyāṃ sahasrārkabhāsvarairbhavanottamaiḥ // narp_1,80.174 // analpaiḥ kalpavṛkṣaiśca parīte maṇimaṇḍape / jvaladratna mayastaṃbhadvāratoraṇakuḍyake // narp_1,80.175 // phullapraphullasañcitravitānālaṃbimauktike / padmarāgasthalīrājadratnasaṃghaiśca madhyataḥ // narp_1,80.176 // anāratagaladratnadhārāḍhyasvastastaroradhaḥ / ratnapradīpāvalibhiḥ pradīpitadigantare // narp_1,80.177 // udyadādityasaṃkāśamaṇisiṃhāsanāṃbuje / samāsīno 'cyuto dhyeyo drutahāṭakasannibhaḥ // narp_1,80.178 // samānoditacandrārkataḍitkoṭisamadyutiḥ / sarvāṅgasuṃdaraḥ saumyaḥ sarvābharaṇabhūṣitaḥ // narp_1,80.179 // pītavāsāḥ śaṅkhacakragadāṃbhojalasatkaraḥ / anāhatocchaladratnadhāraughakalaśaṃ spṛśan // narp_1,80.180 // vāmapādāṃbujāgreṇa muṣṇatā pallavacchavim / rukmiṇīsatyabhāme 'sya mūrdhni ratnaughadhārayā // narp_1,80.181 // siṃcantyau dakṣavāmasthe svadosthakalaśotthayā / nāgnajitī sunandā ca diśantyau kalaśau tayoḥ // narp_1,80.182 // tābhyāṃ ca dakṣavāmasthamitravindāsulakṣmaṇe / ratnanadyāḥ samuddhṛtya ratnapūrṇauṃ ghaṭau tayoḥ // narp_1,80.183 // jāṃbavatī suśīlā ca diśantyau dakṣavāmake / bahiḥ ṣoḍaśa sāhasrasaṃkhyākāḥ paritaḥ priyāḥ // narp_1,80.184 // dhyeyāḥ kanakaratnaughadhārāyukkalaśojvalāḥ / tadbahiścāṣṭanidhāyaḥ pūrayanto dhanairdharām // narp_1,80.185 // tadbahirvṛṣṇayaḥ sarve purovacca svarādayaḥ / evaṃ dhyātvā japellakṣapañcakaṃ taddaśāṃśataḥ // narp_1,80.186 // aruṇaiḥ kamalairhutvā pīṭhe pūrvodite yajet / vilipya gandhapaṅkena likhedaṣṭadalāṃbujam // narp_1,80.187 // karṇikāyāṃ ca ṣaṭkoṇaṃ sasādhyaṃ tatra manmatham / śiṣṭaistu saptadaśabhirakṣarairveṣṭayetsvaram // narp_1,80.188 // prāgrakṣo 'nilakoṇeṣu śriyaṃ śiṣṭeṣu saṃvidam / ṣaṭsu saṃdhiṣu ṣaṭkarṇe kesareṣu triśastriśaḥ // narp_1,80.189 // vilikhetsmaragāyatrīṃ mālāmantraṃ dalāṣṭake / ṣaṭūṣaḥ saṃlikhya tadbāhye veṣṭayenmātṛkākṣaraiḥ // narp_1,80.190 // bhūbiṃbaṃ ca likhedbāhye śrīmāyādigvidikṣvapi / bhūgrahaṃ caturasraṃ syādaṣṭavajravibhūṣitam // narp_1,80.191 // etadyantraṃ hāṭakādipaṭṭeṣvālikhya pūrvavat / saṃskṛtaṃ dhārayedyo vai sor'cyate tridaśairapi // narp_1,80.192 // syādgāyatrī vāmadevapuṣpabāṇau tu ṅeṃtimau / vidmahedhīmahiyutau tanno 'naṅgaḥ pracodayāt // narp_1,80.193 // japyā japādau gopālamanūnāṃ janarañjanī / hṛdayaṃ kāmadevāya ṅeṃtaṃ sarvajanapriyam // narp_1,80.194 // uktvā sarvajanānte tu saṃmohanapadaṃ tathā / jvala jvala prajvaleti procya sarvajanasya ca // narp_1,80.195 // hṛdayaṃ mama ca brūyādvaśaṅkuruyugaṃ śiraḥ / prokto madanamantro 'ṣṭacatvāriṃśadbhirakṣaraiḥ // narp_1,80.196 // japādau smarabījādyo jagattrayavaśīkaraḥ / pīṭha prāgvatsamabhyarcya mūrti saṃkalpya mūlataḥ // narp_1,80.197 // tatrāvāhyācyutaṃ bhaktyā sakalīkṛtya pūjayet / āsanādivibhūṣāntaṃ punarnyāsakramādyajet // narp_1,80.198 // sṛṣṭiṃ sthitiṃ ṣaḍaṅgaṃ ca kirīṭaṃ kuṇḍaladvayam / śaṅkhaṃ cakraṃ gadāṃ padmaṃ mālāṃ śrīvatsakaustubhau // narp_1,80.199 // gandhapuṣpaiḥ samabhyarcya mūlena vaiṣṇavottamaḥ / ṣaṭkoṇeṣu ṣaḍaṅgāni digdaleṣu kramādyajet // narp_1,80.200 // vāsudevādikānkoṇeṣu tu śāntyādikāṃstataḥ / patrāgragā mahiṣyo 'ṣṭau yajetsādhakasattamaḥ // narp_1,80.201 // tataḥ ṣoḍaśasāhasraṃ sakṛdevārcayetpriyāḥ / indranīlamukundāṃśca karālānandakacchapān // narp_1,80.202 // śaṅkhapadmau tataḥ padmānnidhīnaṣṭau kramādyajet / tadbahirlokapālāṃśca vajrādyānapi pūjayet // narp_1,80.203 // evaṃ saptāvṛttivṛtaṃ kṛṣṇamabhyarcya cādarāt / prīṇayeddadhikhaṇḍājyamiśreṇa tu payoṃ'dhasā // narp_1,80.204 // divyopacāraṃ datvātha stutvā natvā ca keśavam / udvāsayetsvahṛdaye parivāragaṇaiḥ saha // narp_1,80.205 // nyasyātmānaṃ samabhyarcya tanmayo viharetsudhīḥ / ratnābhiṣekadhyānejyā viṃśatyarṇāśrite ritā // narp_1,80.206 // evaṃ yo bhajate mantraṃ sa samṛddheḥ padaṃ bhavet / japahomārcanadhyānairyo manuṃ prajapedamum // narp_1,80.207 // tadveśma pūryate ratnaiḥ ravarṇadhānyairanāratam / pṛthvī pṛthvī kare tasya sarvasasyasamākulā // narp_1,80.208 // putrairmitraiḥ susaṃpannaḥ prayātyante parāṃ gatim / vahnāvabhyarcya govindaṃ śuklapuṣpaiḥ satandulaiḥ // narp_1,80.209 // ājyāktairayutaṃ hutvā bhasma tanmūrdhni dhārayet / tasyānnādisamṛddhiḥ syāttadūśe sarvayoṣitaḥ // narp_1,80.210 // raktāṃbhojaistrimadhvaktairhunellakṣaṃ samāhitaḥ / śriyā tasyaindramaiśvaryaṃ tṛṇaleśāyate dhruvam // narp_1,80.211 // trimadhvaktaiḥ sitaiḥ puṣpairaṣṭottarasahasrakam / yo hunetpratyahaṃ māsātpurodhā nṛpaterbhavet // narp_1,80.212 // evamādiprayogāṃśca sādhayenmanunāmunā / mantrarājamatho vakṣye daśārṇaṃ sarvasiddhidam // narp_1,80.213 // smṛtiḥ sadyānvitā sākṣirlohito janavallabhā / pavano 'gnipriyānto 'yaṃ daśārṇo mantra īritaḥ // narp_1,80.214 // nārado 'sya muniśchando virāṭ kṛṣṇo 'sya devatā / kāmo bījaṃ vahnijāyā śaktiḥ proktā manīṣibhiḥ // narp_1,80.215 // ācakraṃ ca vicakraṃ ca sucakraṃ tadanantaram / trailokyarakṣaṇaṃ cakramasurāntakagacakrakam // narp_1,80.216 // etairṅeṭhadvayāntaiśca cakraiḥ pañcāṅgakaṃ manoḥ / tatastārapuṭaṃ mantraṃ vyāpayya karayostriśaḥ // narp_1,80.217 // seṃdūnhṛdantānmantrārṇānpraṇavāntaritānnyaset / dakṣāṅguṣṭhācca vāmāṅguṣṭhāntamaṅguliparvasu // narp_1,80.218 // sṛṣṭinyāso 'yamuditaḥ sthitinyāso 'dhunocyate / nyasedvāmakaniṣṭhādikaniṣṭāntaṃ sthitau sudhīḥ // narp_1,80.219 // vāmāṅguṣṭhānnyaseddakṣāṃ guṣṭhāntaṃ saṃhṛtau tathā / saṃhṛtirdeṣasaṃghātahāriṇī parikīrtitā // narp_1,80.220 // vidyāpradaśca sṛṣṭyanto varṇināṃ śuddhacetasām / sthityantaḥ syādgṛhasthānāmevaṃ kāmyādirūpataḥ // narp_1,80.221 // saṃhārānte munīndrāṇāṃ viraktānāṃ ca sarvaśaḥ / punaḥ sthitikrameṇārṇānmanoraṅguliṣu nyaset // narp_1,80.222 // punaścakraiśca pūrvoktaiḥ pañcāgaṃ karayornyaset / tato mūlena puṭitānmātṛkārṇānsabindukān // narp_1,80.223 // vinyasenmātṛkānyāsasthāneṣu praṇataḥ sudhīḥ / tatastārapuṭaṃ mūlaṃ vyāpakatvena vinyaset // narp_1,80.224 // saṃhārasṛṣṭibhedena daśatattvāni vinyaset / namontamūlamantrārṇapadāyāmyāni cātmane // narp_1,80.225 // matyantāni ca tattvāni pṛthivyādyāni ca kramāt / pṛthvī jalaṃ tathā vahnirvāyurākāśameva ca // narp_1,80.226 // ahṝṅkāro mahattatvaṃ prakṛtiṃ puruṣaṃ param / pravinyasenmastake ca netrayoḥ śrotrayornasoḥ // narp_1,80.227 // vadane hṛdaye nābhau liṅge jānvośca pādayoḥ / praṇavāntaritānvarṇānhṛdantānvijyasenmanoḥ // narp_1,80.228 // sṛṣṭinyāso 'yamākhyātaḥ sthitinyāsaṃ śṛṇu dvija / hṛdi nābhau dhvaje jānvoḥ pādayormastake punaḥ // narp_1,80.229 // netrayoḥ karṇayorghrāṇe vadane vinyasetkramāt / padorjānvorliṅgadeśe nābhau hṛdi mukhe nasoḥ // narp_1,80.230 // karṇayornetrayormūrdhni saṃhārākhyo 'yamīritaḥ / sṛṣṭyanto varṇināṃnyāsaḥ sthityantogṛhamedhinām // narp_1,80.231 // yatervairāgyayuktasya saṃhārāntaḥ prakīrtitaḥ / caturddhā varṇināṃ caiva gṛhasthānāṃ ca pañcadhā // narp_1,80.232 // yatīnāṃ ca tridhā nyāsaḥ prokto 'yaṃ kramataḥ śubhaḥ / kecidvirakte gṛhage saṃhārāntaṃ vidurbudhāḥ // narp_1,80.233 // vibhūtipañjaraṃ nyāsaṃ kuryādiṣṭāptaye tataḥ / manordaśāvṛttimayaṃ kṛṣṇasāṃnidhyakārakam // narp_1,80.234 // ādhāre ca dhvaje nābhau hṛdi kaṇṭhe mukhe śaye / ūrvośca kandharāyāṃ ca nābhau kukṣau tathā hṛdi // narp_1,80.235 // stanayoḥ pārśvayoḥ śroṇyormastakevadanetathā / netrayoḥ karṇayornāsāpuṭayośca kapolayoḥ // narp_1,80.236 // evaṃ dakṣiṇadormūsasaṃdhyagreṣvaṅgulīṣu ca / tataḥ śirasi tatpūrvādyāṃśāsu svakalāsu ca // narp_1,80.237 // doṣṇoḥ sakthnoḥ śirokṣyāsyakaṇṭhahṛjjaṭhareṣu ca / mūlādhāre liṅgadeśe jānunoḥ pādayostathā // narp_1,80.238 // śrotragaṇḍāṃsavakṣojapārśvaliṅgeṣu vinyaset / ūrvorjānvorjaṅghayośca pādayorvinyasetkramāt // narp_1,80.239 // vibhūtipañjarākhyo 'yaṃ nyāsaḥ sarvārthasiddhidaḥ / anena nyāsavaryeṇa sākṣātkṛṣṇatanurbhavet // narp_1,80.240 // mūrti pañjaranāmānaṃ nyāsaṃ pūrvoditaṃ nyaset / tato daśāṅgapañcāṅgau nyāsavaryauṃ nyase kramāt // narp_1,80.241 // hṛdi mūrdhni śikhāyāṃ ca sarvāṅge dikṣu pārśvayoḥ / kaṭyāṃ pṛṣṭhe tathā mūrdhni vinyasedvaiṣṇavottamaḥ // narp_1,80.242 // pañcāṅgāni nyasedbhūyaścakraiḥ prāgvatsamāhitaḥ / anyo 'pyaṣṭādaśārṇoktaḥ kartavyo nyāsasaṃcayaḥ // narp_1,80.243 // tataḥ kirīṭamantreṇa vyāpakaṃ racayetsudhīḥ / veṇubilvādimudrāṃśca darśayetsādhakottamaḥ // narp_1,80.244 // sudarśanasya mantreṇa kuryāddigbandhanaṃ tataḥ / anaṅguṣṭhāśca ṛjavaḥ karaśākhā bhavanti cet // narp_1,80.245 // hṛnmudreyaṃ samākhyātā śiromudrā tathā bhavet / adhoṅguṣṭhā tu yā muṣṭiḥ śikhāmudreyamīritā / prasāritakarāṅgulyorvarmamudreyamīritā // narp_1,80.246 // nārācamuṣṭyā dhṛtabāhuyugmaḥ aṅguṣṭhatarjanyudito dhvanistu / viṣvagvimuktā kathitāstramudrā yatrākṣiṇī tarjanimadhyame ca // narp_1,80.247 // oṣṭhe vāmakarāṅguṣṭo lagnastasya kaniṣṭikā / dakṣiṇāṅguṣṭasaṃsaktā tatkaniṣṭhā prasāritā // narp_1,80.248 // tarjanī madhyamānāmā kiñcitsakuñcya cālitā / veṇumudreyamuditā suguptā preyasī hareḥ / nocyante tatra siddhatvānmālāśrīvatsakaustubhāḥ // narp_1,80.249 // vāmāṅguṣṭhaṃ samudraṃ tamaparakarāṅguṣṭhakenātha baddhvā saṃpīḍyāgraṃ ca dakṣāṅgulibhirapi ca tāṃ vāmahastāṅgulībhiḥ / gāḍhaṃ baddhvā svakīye hṛdayasarasije sthāpayetkāmabījaṃ proccāryaiṣā tu gopyā sakalasukhakarī vilvamudrā munīndraiḥ // narp_1,80.250 // kāyena manasā vācā yatpāpaṃ samupārjitam / mudrāyā jñāna mātreṇa sarvaṃ nāśamupaiṣyati // narp_1,80.251 // dhyānaṃ japastrikālārcā kāryā pūrvoditā manoḥ / sarveṣvekaḥ kramaḥ prokto daśārṇāṣṭādaśārṇayoḥ // narp_1,80.252 // evaṃ siddhe manau mantrī prayogānkartumarhati / uddaṇḍabāhudordaṃhadhṛtagovarddhanācalam // narp_1,80.253 // anyahastāgulīvyaktasvaravaṃśārpitānanam / dhyāyankṛṣṇaṃ japenmantraṃ vrajecchatraṃ vinā sudhīḥ // narp_1,80.254 // varṣavātāśanibhyo 'pi bhayaṃ tasya na jāyate / moghamedhaughavrātādgagatendraṃ taṃ smaranhunet // narp_1,80.255 // loṇairayutasaṃkhyaiḥ syādanāvṛṣṭirna saṃśayaḥ / krīḍantamarkajātīre majjanasnāpanādibhiḥ // narp_1,80.256 // tacchīkarajalāsāraiḥ sicyamānaṃ priyājanaiḥ / dhyātvāyutaṃ payaḥ siktairhunedvā nīratarpaṇaiḥ // narp_1,80.257 // vṛṣṭirbhavatyakāle 'pi mahatī nātra saṃśayaḥ / sadāhamohairārtasya visphoṭakajvarādibhiḥ // narp_1,80.258 // amumeva smaranmūrdhni japecchāntirbhavetkṣaṇāt / athavā garuḍārūḍhaṃ pradyumnabalasaṃyutam // narp_1,80.259 // nijajvaraniṣpiṣṭajvarābhiṣṭutamacyutam / dhyātvā mūrdhni japenmantraṃ jvaramukto bhavejjvarī // narp_1,80.260 // dhyātvaivamagnāvabhyarcya yathoktaiścaturaṅgulaiḥ / juhuyādamṛtākhaṇḍairayutaṃ jvaraśāntaye // narp_1,80.261 // śilīmukhavinirbhinnabhīṣmatāpaharaṃ harim / dhyātvā japetspṛśannārtaṃ pāṇibhyāṃ jvaraśāntaye // narp_1,80.262 // sāṃdīpanāya dadataṃ putraṃ dhyātvāyutaṃ hunet / yathoktairamṛtākhaṇḍairapamṛtyunivṛttaye // narp_1,80.263 // sapārthaṃ mṛtaputrāyārpayantaṃ ca dvijanmane / sutaṃ dhyātvā japellakṣaṃ putrapautrādivṛddhaye // narp_1,80.264 // putrajīvaphalairhutvāyutaṃ madhurasaṃplutaiḥ / tatkāṣṭhairedhite vahnau sutāndīrghāyuṣo labhet // narp_1,80.265 // kṣīradruktvāthasaṃpūrṇamabhyarcya kalaśaṃ niśi / prātarjjaptvāyutaṃ nārīmabhiṣiñceddiṣaḍdinam // narp_1,80.266 // evaṃ kṛte tu vandhyāpi labhetputrāṃścirāyuṣaḥ / prātarvācaṃyamāśvatthadalasaṃpuṭakaṃ jalam // narp_1,80.267 // aṣṭottaraśataṃ japtaṃ māsaṃ putrārthinī pibet / sarvalakṣaṇasaṃpannaṃ vandhyāpi labhate sutam // narp_1,80.268 // jitvā kṛtyāṃ kāśirājapreṣitāṃ ca nijāriṇaḥ / tejasā tasya nagaraṃ dahṝntaṃ bhāvayanharim // narp_1,80.269 // hunetsaptadinaṃ mantrī susnehāktaiśca sarṣapaiḥ / kṛtyākartāramevāsmai kupitā nāśayeddhruvam // narp_1,80.270 // badarīdrumasaṃkīrṇe sthitaṃ divyāśrame śubhe / spṛśantaṃ karapadmābhyāṃ ghaṇṭākarṇakalevaram // narp_1,80.271 // dhyātvaivaṃ juhuyāllakṣaṃ tilaistrimadhurāplutaiḥ / mahāpāpayuto 'pyevaṃ pūto bhavati tatkṣaṇāt // narp_1,80.272 // dyūtāsaktau rukmibalau dveṣayantaṃ hariṃ smaran / juhuyādiṣṭayordviṣṭyai gulikā gomayodbhavāḥ // narp_1,80.273 // nityaṃ sahasraṃ saptāhānmitho vidveṣayedarīn / varṣantaṃ garuḍārūḍhaṃ jvaladagnimukhaiḥ śaraiḥ // narp_1,80.274 // dhāvantaṃ ripusaṃghātamanudhāvatamacyutam / dhyātvā saptasahasraṃ tu japenmantramananyadhīḥ // narp_1,80.275 // uccāṭanaṃ bhavatyeva śatrūṇāṃ saptabhirdinaiḥ / dhyāyannutkṣiptavatsaṃ tu kapitthaphalahāriṇam // narp_1,80.276 // prajapedayutaṃ śatrumuñcāṭayati tatkṣaṇāt / ātmānaṃ kaṃsamathanaṃ dhyāyanmañcānnipātitam // narp_1,80.277 // kaṃsātmānaṃ vyakarṣantaṃ gatāsuṃ taṃ japenmanum / ripujanmarkṣavṛkṣotthasamidbhirayutaṃ niśi // narp_1,80.278 // juhuyādevamugro 'pi sapatno nidhanaṃ vrajet / athavā niṃbatailāktairhunedhobhirakṣajaiḥ // narp_1,80.279 // ayutaṃ niyato rātrau mārayedacirādarīn / niśādiṣṭadalavyoṣakārpāsāsthikarairniśi // narp_1,80.280 // hunederaṇḍatailāktaiḥ śmaśāne ripuśāntaye / na śastaṃ māraṇaṃ karma kuryyāñcedayutaṃ hunet // narp_1,80.281 // pāyasairvā hunettāvacchāntaye śāntamānasaḥ / pārijātaharaṃ kṛṣṇaṃ dhyāyan lakṣaṃ japenmanum // narp_1,80.282 // sarvatraiva jayastasya na kadāpi parājayaḥ / vyākhyāmudrākaraṃ kṛṣṇaṃ rathasthaṃ bhāvayañjapet // narp_1,80.283 // pārthe diśantaṃ gītārthaṃ dharmavṛddhyai sumānavaḥ / pāvāśapuṣpairmadhvaktairlakṣaṃ vidyāptayehunet // narp_1,80.284 // rāṣṭrapūrgrāmavastūnāṃ śarīrasyāpi rakṣaṇe / viśvarūpadhara prodyadbhānukoṭisamaprabham // narp_1,80.285 // agrīṣomātmakaṃ kṛṣṇaṃ drutacāmīkaraprabham / arkāgnidyotitāsyāṅghriṃpraṅkaja divyabhūṣaṇam // narp_1,80.286 // nānāyudhadharaṃ prāptaṃ viśvākāśāvakāśakam / dhyātvā lakṣa japenmantraṃ rakṣaṇāya samāhitaḥ // narp_1,80.287 // raktairvanyaprasūnairyo dinādau pūjayeddharim / dinamadhyoktavidhinā japedaṣṭottaraṃ śatam // narp_1,80.288 // sahasramaṇḍalānmantrī vaśayenmukharāndvijān / jātipuṣpaiḥ kṣatriyāṃśca gopaveṣadharaṃ smaran // narp_1,80.289 // dhyāyan krīḍārataṃ kṛṣṇaṃ raktairaśvāripuṣpakaiḥ / vaśayedvaiśyajātīyān śūdrānnīlotpalaiḥ smaran // narp_1,80.290 // gītanṛtyarataṃ śvetapuṣpaiḥ sājyaiśca tandulaiḥ / hutvānvahaṃ saptadinaṃ bhasma bhāle ca mūrddhani // narp_1,80.291 // dhārayanvaśayetkāntāṃ sāpi tadvatpatiṃ dhruvam / tāṃbūlaṃ kusumaṃ vāsoṃ'janaṃ candanameva ca // narp_1,80.292 // sahasraṃ manunā japtaṃ dadyādyasmai narāya ca / so 'cirādeṣa vaśagaḥ saputrapaśubāndhavaḥ // narp_1,80.293 // vṛndāraṇyasthitaṃ dhyāyanballavīsaṃyutaṃ harim / apāmārgasamidbhistu hutvā tu vaśayejjagat // narp_1,80.294 // saṃprāpya sadguror dīkṣāṃ kṛṣṇaṃ yo vidhināmunā / arcayedvaiṣṇavaśreṣṭhaḥ so 'ṣṭasiddhīśvaro bhavet // narp_1,80.295 // tasya darśanamātreṇa vādino niṣprabhāḥ smṛtāḥ / vasetsarasvatī vakre gṛhe cāpi sabhāsadaḥ // narp_1,80.296 // bhuktvā nānāvidhānbhogānante viṣṇupadaṃ vrajet // narp_1,80.297 // iti śrībṛhannāradīyapurāṇe pūrvabhāge tṛtīyapāde kṛṣṇamantranirūpaṇaṃ nāmāśītitamo 'dhyāyaḥ śrīsanatkumāra uvāca / atha kṛṣṇasya mantrāṇāṃ vakṣye bhedān munīśvara / yānsamārādhya manujāḥ sādhayantīṣṭamātmanaḥ // narp_1,81.1 // śaktiśrīmārapūrvaśca śrīśaktismarapūrvakaḥ / māraśaktiramāpūrvo daśārṇā manavastrayaḥ // narp_1,81.2 // muniḥ syānnā radacchando gāyatrī devatā punaḥ / kṛṣṇo govindanāmātra sarvakāmaprado nṛṇām // narp_1,81.3 // cakraiḥ pūrvavadaṅgāni trayāṇāmapi kalpayet / tataḥ kirīṭamanunāvyāpakaṃ hi samācaret // narp_1,81.4 // sudarśanasya manunā kuryāddigbandhanaṃ tathā / viṃśatyarṇoktavatkuryādādye dhyānārcanādikam // narp_1,81.5 // dvitīye tu daśārṇoktaṃ dhyānapūjādikaṃ caret / tṛtīye tu hariṃ dhyāyetsamāhitamanāḥ sudhīḥ // narp_1,81.6 // śakhacakradhanurbāṇapāśāṅkuśadharāruṇam / dorbhyāṃ dhṛtaṃ dhamantaṃ ca veṇuṃ kṛṣṇadivākaram // narp_1,81.7 // evaṃ dhyātvā japenmantrānpañcalakṣaṃ pṛthak sudhīḥ / juhuyāttaddaśāṃśena pāyasena sasarpiṣā // narp_1,81.8 // evaṃ siddhe manau mantrī kuryātkāmyāni pūrvavat / śrīśaktikāmaḥ kṛṣṇāya govindāyāgnisundarī // narp_1,81.9 // ratryarṇo brahmagāyatrīkṛṣṇā ṛṣyādayo 'sya tu / bījairamābdhiyugmārṇaiḥ ṣaḍaṅgāni prakalpayet // narp_1,81.10 // viṃśatyarṇoditajapadhyānahomārcanādikam / kiṃ bahūktena mantro 'yaṃ sarvābhīṣṭaphalapradaḥ // narp_1,81.11 // śrīśaktismarapūrvogajanmā śaktiramāntikaḥ / daśākṣaraḥ sa evādau proktaḥ śaktiramāyutaḥ // narp_1,81.12 // mantrau ṣoḍaśaravyārṇauṃ cakrairaṅgāni kalpayet / varadābhayahastābhyāṃ śliṣyantaṃ svāṅgake priye // narp_1,81.13 // padmotpalakare tābhyāṃ śliṣṭaṃ cakradarojvalam / dhyātvaivaṃ prajapellakṣadaśakaṃ taddaśāṃśataḥ // narp_1,81.14 // ājyairhutvā tataḥ siddhau bhavetāṃ mantranāyakau / sarvakāmapradau sarvasaṃpatsaubhagāgyadau nṛṇām // narp_1,81.15 // aṣṭādaśārṇaḥ kāmānto manuḥ sutadhanapradaḥ / nārado 'sya muniśchando gāyatrī devatā manoḥ // narp_1,81.16 // kṛṣṇaḥ kāmo bījamuktaṃ śaktirvahnipriyā matā / ṣaḍvīryāḍhyena bījena ṣaḍaṅgāni samācaret // narp_1,81.17 // pāṇau pāyasapakvaṃ ca dakṣe haiyaṅgavīnakam / vāme dadhaddivyadigaṃbaro gopīsuto 'vatu // narp_1,81.18 // dhyātvaivaṃ prajapenmantraṃ dvātriṃśallakṣamānataḥ / daśāṃśaṃ juhuyādagnau sitāḍhyena payoṃ'dhasā // narp_1,81.19 // pūrvoktavaiṣṇave pīṭhe yajedaṣṭādaśārṇavat / padmasthaṃ kṛṣṇamabhyarcya tarpayettanmukhāṃbuje // narp_1,81.20 // kṣīreṇa kadalīpakkairdadhnā haiyaṅgavena ca / putrārthī tarpayedevaṃ vatsarāllabhate sutam // narp_1,81.21 // yadyadicchati tatsarvaṃ tarpaṇādeva siddhyati / vākkāmo ṅeyutaṃ kṛṣṇapadaṃ māyā tataḥ pagaram // narp_1,81.22 // govindāya ramā paścāddaśārṇaṃ ca samuddharet / manusvarayutau sargayuktau bhṛgutadūrddhūgau // narp_1,81.23 // dvāviṃśatyakṣaro mantro vāgīśatvapradāyakaḥ / ṛṣiḥ syānnāradaśchando gāyatrī devatā punaḥ // narp_1,81.24 // vidyāpradaśca gopālaḥ kāmo bījaṃ prakīrtitam / śaktistu vāgbhavaṃ vidyāprāptaye viniyojanā // narp_1,81.25 // vāmorddhvahaste dadhataṃ vidyāpustakamuttamam / akṣamālāṃ ca dakṣorddhvasphaāṭikīṃ mātṛkāmayīm // narp_1,81.26 // śabdabrahma mayaṃ veṇumadhaḥ pāṇidvaye punaḥ / gāyatrīgītavasanaṃ śyāmalaṃ komalacchavim // narp_1,81.27 // barhāvataṃsaṃ sarvajñaṃ sevitaṃ munipuṅgavaiḥ / dhyātvaivaṃ pramadāveśavilāsaṃ bhuvaneśvaram // narp_1,81.28 // vedalakṣaṃ japenmantraṃ kiṃśukaistaddaśāṃśataḥ / hutvā tu pūjayenmantrī viṃśatyarṇavidhānataḥ // narp_1,81.29 // evaṃ yo bhajate mantraṃ bhavedvāgīśvarastu saḥ / adṛṣṭānyapi śāstrāṇi tasya gaṅgātaraṅgavat // narp_1,81.30 // tāraḥ kṛṣṇayugaṃ paścānmahākṛṣṇa itīrayet / sarvajña tvaṃpraśaṃśabdānte sīdame 'gniśca māram // narp_1,81.31 // ṇānti vidyeśa vidyāmāśu prayaccha tataśca me / trayastriṃśadakṣaro 'yaṃ mahāvidyāpradomanuḥ // narp_1,81.32 // nārado 'sya muniśchando 'nuṣṭum kṛṣṇo 'sya devatā / pādaiḥ sarveṇa pañcāṅgaṃ kṛtvā dhyāyettato harim // narp_1,81.33 // divyodyāne vivasvatpratimamaṇimaye maṇḍape yogapīṭhe madhye yaḥ sarvavedāntamayasurataroḥ saṃniviṣṭo mukundaḥ / vedaiḥ kalpadrurūpaiḥ śikhariśatasamālaṃbikośaiścaturbhirnyāyaistarkaipurāṇaiḥ smṛtibhirabhivṛtastādṛśaiścāmarādyaiḥ // narp_1,81.34 // dadyādbibhratkarāgrairapi daramuralīpuṣpabāṇekṣucāpānakṣaspṛkpūrṇakuṃbhau smaralalitavapurdivyabhūṣāṅgarāgaḥ / vyākhyāṃ vāme vitanvan sphuṭarucirapado veṇunā viśvamātre śabdabrahmodbhavena śriyamaruṇarucirballavīvallabho naḥ // narp_1,81.35 // evaṃ dhyātvā japellakṣaṃ daśāṃśaṃ pāyasairhunet / aṣṭādaśārṇavatkuryādyajanaṃ cāsya mantravit // narp_1,81.36 // tāro namo bhagavate nandaputrāya saṃvadet / ānandavapuṣe dadyādṛśārṇaṃ tadanantaram // narp_1,81.37 // aṣṭāviṃśativarṇo 'yaṃ mantraḥ sarveṣṭadāyakaḥ / nandaputrapadaṃ ṅeṃtaṃ śyāmalāṅgapadaṃ tathā // narp_1,81.38 // tathā bālavapuḥkṛṣṇaṃ govindaṃ ca tathā punaḥ / daśārṇo 'to bhavenmantro dvātriṃśadakṣarānvitaḥ // narp_1,81.39 // anayornāradaṛṣiśchandastūṣṇiganuṣṭubhau / devatā nandaputrastu viniyogo 'khilāptaye // narp_1,81.40 // cakraiḥ pañcāṅgamarcāsyādaṅgadikpālahetibhiḥ / dakṣiṇe ratnacaṣakaṃ vāme sauvarṇanetrakam // narp_1,81.41 // kare dadhānaṃ devībhyāṃ śliṣṭaṃ saṃcintayedvibhum / lakṣaṃ japo daśāṃśena juhuyātpāyasena tu // narp_1,81.42 // etābhyāṃ siddhamantrābhyāṃ mantrī kuryādyathepsitam / praṇavaḥ kamalā māyā namo bhagavate tataḥ // narp_1,81.43 // nandaputrāya tatpaścādbālānte vapuṣe padam / ūnaviṃśativarṇo 'yaṃ munirbrahmā samīritaḥ // narp_1,81.44 // chando 'nuṣṭup devatā ca kṛṣṇo bālavapuḥ svayam / mantro 'yaṃ sarvasaṃpattisiddhaye sevyate budhaiḥ // narp_1,81.45 // tāro hyadbhagavānaṅeṃto rukmiṇīvallabhāya ca / vahnijāyāvadhiḥ prokto mantraḥ ṣoḍaśavarṇavān // narp_1,81.46 // nārado 'sya muniśchando 'nuṣṭup ca devatā manoḥ / rukmiṇīvallabhaścandradṛgvedāṅgākṣivarṇakaiḥ / pañcāṅgāni prakurvīta tato dhyāyetsureśvaram // narp_1,81.47 // tāpicchacchaviraṅkagāṃ priyatamāṃ svarṇaprabhāmaṃbujaprodyaddāmabhujāṃ svavāmabhujayāśliṣyansvacittāśayā / śliṣyantīṃ svayamanyahastavilatsauvarṇavetraściraṃ pāyānnaḥ suviśuddhapītavasano nānāvibhūṣo hariḥ // narp_1,81.48 // dhyātvaivaṃ prajapellakṣaṃ raktaiḥ padmairdaśāṃśataḥ // narp_1,81.49 // trimadhvaktairhunetpīṭhe pūrvokte pūjayeddharim / aṅgairnāradamukhyaiśca lokeśaiśca tadāyudhaiḥ // narp_1,81.50// evaṃ siddho manurdadyātsarvānkāmāṃśca mantriṇe / līlādaṇḍapadābjo 'pi janasaṃsaktadoḥ padam // narp_1,81.51 // daṇḍānte vā dharāvahniradhīśāḍhyo 'tha lohitaḥ / meghaśyāmapadaṃ paścādbhagavān salilaṃsadṛk // narp_1,81.52 // viṣṇo ityuktvā ṭhadvayaṃ syādekonatriṃśadarṇavān / nārado 'sya muniśchando 'nuṣṭup ca devatā manoḥ // narp_1,81.53 // līlādaṇḍahariḥ prokto manvabdhadhiyugavahnibhiḥ / vedaiḥ pañcāṃ gakaṃ bhāgairmantravarṇotthitaiḥ kramāt // narp_1,81.54 // saṃmohayaṃśca nijavāmakarasthalīlādaṇḍena gopayuvatīḥ parasuṃdarīśca / diśyannijapriyasakhāṃsagandakṣahasto devaśriyaṃ nihatakaṃsa urukramo naḥ // narp_1,81.55 // lakṣaṃ japo daśāṃśena juhuyāttilataṇḍulaiḥ / trimadhvaktaistato 'bhyarcedaṅgaṃ dikpālahetibhiḥ // narp_1,81.56 // līlādaṇḍa hariṃ yo vai bhajate nityamādarāt / sa sarvaiḥ pūjyate lokaistasya gehe sthirā ramā // narp_1,81.57 // sadyārūḍhā smṛtistoyaṃ keśavāḍhyadharāyugam / bhayāgnivallabhāmantraḥ saptārṇaḥ sarvasiddhidaḥ // narp_1,81.58 // ṛṣiḥ syānnāradaśchando uṣṇiggovallamasya tu / devatāpūrvavaccakraiḥ pañcāṅgāni tu kalpayet // narp_1,81.59 // dhyeyo hariḥ sakapilāgaṇamadhyasaṃsthastā āhvayandadhaddakṣiṇadosthaveṇum / pāśaṃ sayaṣṭimaparatra payodanīlaḥ pītāmbarāhiripupicchakṛtāvataṃsaḥ // narp_1,81.60 // saptalakṣaṃ japenmantraṃ daśāṃśaṃ juhuyāttataḥ / godugdhaiḥ pūjayetpīṭhe syādaṅgaiḥ prathamāvṛtiḥ // narp_1,81.61 // suvarṇapiṅgalāṃ gaurapiṅgalāṃ raktapiṅgalām / guḍapiṅgāṃ babhruvarṇāṃ cottamāṃ kapilāṃ tathā // narp_1,81.62 // catuṣkapiṅgalāṃ pītapiṅgalāṃ cottamāṃ śubhām / gogaṇāṣṭakamabhyarcya lokeśānuyudhairyutān // narp_1,81.63 // saṃpūjyaivaṃ manau siddhe kuryātkāmyāni mantravit / aṣṭottarasahasraṃ yaḥ payobhirdinaśo hunet // narp_1,81.64 // pakṣātsagogaṇo mukto daśārṇe cāpyayaṃ vidhiḥ / tāro hṛdbhagavān ṅeṃtaḥ śrīgovindastathā bhavet // narp_1,81.65 // dvādaśārṇo manuḥ prokto nārado 'sya munirmataḥ / chandaḥ proktaṃ ca gāyatrī śrīgovindo 'sya devatā / candrākṣiyugabhūtārṇaiḥ sarvaiḥ pañcāṅgakalpanam // narp_1,81.66 // dhyāyetkalpadrumūlāśritamaṇivilasaddivyasiṃhāsanasthaṃ meghaśyāmaṃ piśaṅgāṃśukamatisubhagaṃ śaṅkharetre karābhyām // narp_1,81.67 //bibhrāṇaṃ gosahasrairvṛtamamarapatiṃ prauḍhahastaikakuṃbhapraścotatsaudhadhārāsnapitamabhinavāṃbhojapatrābhanetram // narp_1,81.68 // ravilakṣaṃ japenmantraṃ dugdhairhutvā daśāṃśataḥ / yajecca pūrvavadgoṣṭhasthitaṃ vā pratimādiṣu // narp_1,81.69 // pūrvokte vaiṣṇave pīṭhe mūrtiṃ saṃkalpya mūlataḥ / tatrāvāhya yajetkṛṣṇaṃ gurupūjanapūrvakam // narp_1,81.70 // rukmiṇīṃ satyabhāmāṃ ca pārśvayorindramagrataḥ / pṛṣṭhataḥ surabhiṃ ceṣṭvā kesareṣvaṅgapūjanam // narp_1,81.71 // kāliṃ dyādyā mahiṣyo 'ṣṭau vasupatreṣu saṃsthitāḥ / pīṭhakoṇeṣu baddhvādikiṅkaṇīṃ ca tathā punaḥ // narp_1,81.72 // dāmāni pṛṣṭhayorveṇuṃ puraḥ śrīvatsakaustubhau / agrato vanamāsādirdikṣvaṣṭasu tathā sthitāḥ // narp_1,81.73 // pāñcajanyaṃ gadā cakraṃ vasudevaśca devakī / nandagopo yaśodā ca sagogopālagopikāḥ // narp_1,81.74 // indrādyāśca sthitā bāhye vajrādyāśca tataḥ param / kumudaḥ kumudākṣaśca puṇḍarīko 'tha vāmanaḥ // narp_1,81.75 // śaṅkukarṇaḥ sarvanetraḥ sumukhaḥ supratiṣṭitaḥ / viṣvaksenaśca saṃpūjyaḥ svātmā cārcyastataḥ param // narp_1,81.76 // ekakālaṃ trikālaṃ vā yo govindaṃ yajennaraḥ / sa cirāyurnirātaṅko dhanadhānyapatirbhavet // narp_1,81.77 // smṛtiḥ sadyānvitā cakrī dakṣakarṇayutodharā / nāthāya hṛdayānto 'yaṃ vasuvarṇo mahāmanuḥ // narp_1,81.78 // munirbrahmāsya gāyatrī chandaḥ kṛṣṇo 'sya devatā / varṇadvandvaiśca sarveṇa pañcāṅgānyasya kalpayet // narp_1,81.79 // pañcavarṣamatilolamaṅgaṇe dhāvamānamaticañcalekṣaṇam / kiṅkiṇīvalayahāranūpurai rañjitaṃ namata gopabālakam // narp_1,81.80 // evaṃ dhyātvā japedaṣṭalakṣaṃ mantrī daśāṃśataḥ / brahmavṛkṣasamidbhiśca juhuyātpāyasena vā // narp_1,81.81 // prāgukte vaiṣṇave pīṭhe mūrtiṃ saṃkalpya mūlataḥ / tatrāvāhyārcayetkṛṣṇaṃ mantrī vai sthiramānasaḥ // narp_1,81.82 // kesareṣu caturdikṣu vidikṣvaṅgāni pūjayet / vāsudevaṃ balaṃ dikṣu pradyumnamaniruddhakam // narp_1,81.83 // vidikṣu rukmiṇīsatyabhāme vai lakṣyaṇarkṣaje / lokeśānsāyudhānbāhye evaṃ siddho bhavenmanuḥ // narp_1,81.84 // tāraḥ śrībhuvanākāmo ṅeṃtaṃ śrīkṛṣṇamīrayet / śrīgovindaṃ tataḥ procya gopījanapadaṃ tataḥ // narp_1,81.85 // vallabhāya tataḥ padmātrayaṃ tatvākṣaro manuḥ / munyādikaṃ ca pūrvoktaṃ siddhagopālakaṃ smaret // narp_1,81.86 // mādhavīmaṇḍapāsīnau garuḍenābhipālitau / divyakrīḍāsu niratau rāmakṛṣṇau smaran japet // narp_1,81.87 // pūjanaṃ pūrvavaccāsya kartavyaṃ vaiṣṇavottamaiḥ / cakrī munisvaropetaḥ sargī caikākṣaro manuḥ // narp_1,81.88 // kṛṣṇeti dvyakṣaraḥ proktaḥ kāmādiḥ syāttrivarṇakaḥ / saiva ṅeṃto yugārṇaḥ syātkṛṣṇāya nama ityapi // narp_1,81.89 // pañcākṣaraśca kṛṣṇāya kāmaruddhastathā paraḥ / gopālāyāgnijāyānto rasavarṇaḥ prakīrtitaḥ // narp_1,81.90 // kāmaḥ kṛṣṇapadaṃ ṅeṃtaṃ vahnijāyāntakaḥ paraḥ / kṛṣṇagovindakau ṅeṃtau saptārṇaḥ sarvasiddhidaḥ // narp_1,81.91 // śrīśaktikāmāḥ kṛṣṇāya kāmaḥ saptākṣaraḥ paraḥ / kṛṣṇagovindakau ṅeṃtau hṛdanto 'nyo navākṣaraḥ // narp_1,81.92 // ṅeṃtau ca kṛṣṇagovindau tathā kāmaḥ puṭaḥ paraḥ / kāmaḥ śārṅgī dharāsaṃstho manvindvāḍhyaśca manmathaḥ // narp_1,81.93 // śyāmalāṅgāya hṛdayaṃ daśārṇaḥ sarvasiddhidaḥ / bālānte vapuṣe kṛṣṇāyāgnijāyāntimo 'paraḥ // narp_1,81.94 // dviṭhānte bālavapuṣe kāmaḥ kṛṣṇāya saṃvadet / tato dhyāyansvahṛdaye gopījanamanoharam // narp_1,81.95 // śrīvṛndāvipinapratoliṣu namatsaṃphullavallītatiṣvantarjālavighaṭṭainaḥ surabhiṇā vātena saṃsevite / kālindīpuline vihāriṇamatho rādhaikajīvātukaṃ vande nandakiśoraminduvadanaṃ snigdhāṃbudāḍaṃbaram // narp_1,81.96 // pūrvāktavartmanā pūjā jñeyā hyeṣāṃ munīśvara / devakīsutavarṇānte govindapadamuccaret // narp_1,81.97 // vāsudevapadaṃ procya saṃbṛddhyantaṃ jagatpatiṃm / dehi me tanayaṃ paścātkṛṣṇa tvāmahamīrayet // narp_1,81.98 // śaraṇaṃ gata ityanto mantro dvātriṃśadakṣaraḥ / nārado 'sya muniśchando gāyatrī cāpyanuṣṭubham / devaḥ sutapradaḥ kṛṣṇaḥ pādaiḥ sarveṇa cāṅgakam // narp_1,81.99 // vijayena yuto rathasthitaḥ prasamānīya samudramadhyataḥ / pradadattanayān dvijanmane smaraṇīyo vasudevanandanaḥ // narp_1,81.100 // lakṣaṃ japo 'yutaṃ homastalairmadhurasaṃplutaiḥ / arcā pūrvodite pīṭhe aṅgalokeśvarāyudhaiḥ // narp_1,81.101 // evaṃ siddhe manau mantrī vandhyāyāmapi putravān / tāro māyā tataḥ sāṃtaseṃduṣvāntaśca sarvavān // narp_1,81.102 // so 'haṃ vahnipriyānto 'yaṃ mantro vasvakṣaraḥ paraḥ / pañcabrahmātmakasyāsya mantrasya muni sattamaḥ // narp_1,81.103 // ṛṣirbrahmā ca paramā gāyatrīchanda īritam / parañjyotiḥ paraṃ brahma devatā parikīrtitam // narp_1,81.104 // praṇavo bījamākhyātaṃ svāhā śaktirudāhṛtā / svāheti hṛdayaṃ proktaṃ so 'haṃ veti śiro matam // narp_1,81.105 // haṃsaśceti śikhā proktā hṛllekhā kavacaṃ smṛtam / praṇavo netramākhyātamastraṃ harihareti ca // narp_1,81.106 // sa brahmā sa śivo vipra sa hariḥ saiva devarāṭ / sa sarvarūpaḥ sarvākhyaḥ so 'kṣaraḥ paramaḥ svarāṭ // narp_1,81.107 // evaṃ dhyātvā japedaṣṭalakṣahomo daśāṃśataḥ / pūjāpraṇavapīṭhe 'sya sāṃgāvaraṇakairmatā // narp_1,81.108 // evaṃ siddhe manau jñānaṃ sādhakendrasya nārada / jāyate tattvamasyādivākyoktaṃ nirvikalpakam // narp_1,81.109 // kāmo ṅeṃto hṛṣīkeśo hṛdayānto gajākṣaraḥ / ṛṣirbrahmāsya gāyatrī chando gāyatramīritam // narp_1,81.110 // devatā tu hṛṣīkeśo viniyogo 'khilāptaye / kāmo bījaṃ tathāyeti śaktirasya hyudāhṛtā // narp_1,81.111 // bījenaiva ṣaḍaṅgāni kṛtvā dhyānaṃ samācaret / puruṣottamamantroktaṃ sarvaṃ vāsya prakīrtitam // narp_1,81.112 // lakṣaṃ japo 'yutaṃ homo ghṛtenaiva prakīrtitaḥ / tarpaṇaṃ sarvakāmāptyai proktaṃ saṃmohinīsumaiḥ // narp_1,81.113 // śrībījaṃ śaktirāpeti bījenaiva ṣaḍaṅkastathā / trailokyamohanaḥ śabdo namoṃ'to manurīritaḥ // narp_1,81.114 // ṛṣirbrahmā ca gāyatrī chandaḥ śrīdharadevatā / śrībījaṃ śaktirāpeti bījenaiva ṣaḍaṅgakam // narp_1,81.115 // puruṣottamavaddhyānapūjādikamihoditaḥ / lakṣaṃ japastathā homa ājyenaiva daśāṃśataḥ // narp_1,81.116 // sugandhaśvetapuṣpaistu pūjāṃ homādikaṃ caret / evaṃ kṛte tu viprendra sākṣātsyācchrīdharaḥ svayam // narp_1,81.117 // acyutānantagovindapadaṃ ṅeṃtaṃ namontimam / mantro 'sya śaunakaṛṣirvirāṭ chandaḥ prakīrtitam // narp_1,81.118 // eṣāṃ parāśaravyāsanāradā ṛṣayaḥ smṛtāḥ / virāṭ chandaḥ samākhyātaṃ parabrahmātmako hariḥ // narp_1,81.119 // devatābījaśaktī tu pūrvokte sādhakairmate / śaṅkhacakradharaṃ devaṃ caturbāhuṃ kirīṭinam // narp_1,81.120 // sarvairapyāyudhairyuktaṃ garuḍopari saṃsthitam / sanakādimunīndraistu sarvadevairupāsitam // narp_1,81.121 // śrībhūmisahitaṃ devamudayādityasannibham / prātarudyatsahasrāṃśumaṇḍalopamakuṇḍalam // narp_1,81.122 // sarvalokasya rakṣārthamanantaṃ nityameva hi / abhayaṃ varadaṃ devaṃ prayacchantaṃ mudānvitam // narp_1,81.123 // evaṃ dhyātvār cayetpīṭhe vaiṣṇave susamāhitaḥ / ādyāvaraṇasaṃgaiḥ syāccakraśaṅkhagadāsibhiḥ // narp_1,81.124 // muśalāḍhyadhanuḥ pāśāṅkuśaiḥ proktaṃ dvitīyakam / sanakādikaśākteyavyāsanāradaśaunakaiḥ // narp_1,81.125 // tṛtīyaṃ lokapālaistu caturthaṃ parikīrtitam / lakṣaṃ japo daśāṃśena ghṛtena havanaṃ smṛtam // narp_1,81.126 // evaṃ siddhe manau mantrī prayogānapyupācaret / śrīvṛkṣamūle deveśaṃ dhyāyanvairogiṇaṃ smaran // narp_1,81.127 // spṛṣṭvā japtvāyutaṃ sādhyaṃ smṛtvā vā manasā dvija / rogiṇāṃ roganirmuktiṃ kuryānmantrī tu maṇḍalāt // narp_1,81.128 // kanyārthī juhuyāllājairbilvaiścāpi dhanāptaye / vastrārthī gandhakusumairārogyāya tilairhunet // narp_1,81.129 // ravivāre jale sthitvā nābhimātre japettu yaḥ / aṣṭottarasahasraṃ vai sa jvaraṃ nāśayed dhruvam // narp_1,81.130 // vivāhārthaṃ japenmāsaṃ śaśimaṇḍalamadhyagam / dhyātvā kṛṣṇaṃ labhetkanyāṃ vāñchitāṃ cāpi nārada // narp_1,81.131 // vasudevapadaṃ procya nigaḍacchedaśabdataḥ / vāsudevāya varmāstre svāhānto manurīritaḥ // narp_1,81.132 // nārado 'sya ṛṣiśchando gāyatrī kṛṣṇadevatā / varma bījaṃ śiraḥ śaktiranyatsarvaṃ daśārṇavat // narp_1,81.133 // bālaḥ pavanadīrghaiduyukto jhiṇṭīśayurjalam / atrirvyāsāya hṛdayaṃ manuraṣṭākṣaro 'vatu // narp_1,81.134 // brāhmānuṣṭup muniśchando devaḥ satyavatīsutaḥ / ādyaṃ bījaṃ namaḥ śaktidīrghāḍhyo nādināṅgakam // narp_1,81.135 // vyākhyāmudrikayā lasatkaratalaṃ sadyogapīṭhasthitaṃ vāme jānutale dadhānamaparaṃ hastaṃ suvidyānidhim / vipravrātavṛtaṃ prasannamanasaṃ pāthoruhāṅgadyutiṃ pārāśaryyamatīva puṇyacaritaṃ vyāsaṃ smaretsiddhaye // narp_1,81.136 // japedaṣṭasahasrāṇi pāyasairhemamācaret / pūrvoktapīṭhe vyāsasya pūrvamaṅgāni pūjayet // narp_1,81.137 // prācyādiṣu yajetpailaṃ vaiśaṃpāyanajaiminī / sumaṃptuṃ koṇabhāgeṣu śrīśukaṃ romaharṣaṇam // narp_1,81.138 // ugraśravasamanyāṃśca munīnseṃdrādikāyayudhān / evaṃ siddhamanurmantrī kavitvaṃ śobhanāḥ prajāḥ // narp_1,81.139 // vyākhyānaśaktiṃ kīrtiṃ ca labhate saṃpadāṃ cayam / nṛsiṃho mādhavo dṛṣṭo lohito nigamādimaḥ // narp_1,81.140 // kṛśānujāyā pañcārṇo manurviṣaharaḥ paraḥ / anantapaṅktipakṣīndrā muniśchandaḥ surā matāḥ // narp_1,81.141 // tāravahnipriye bījaśaktī mantrasya kīrtite / jvalajvala mahāmantrī svāhā hṛdayamīritam // narp_1,81.142 // garuḍeti padasyānte cūḍānanaśucipriyā / śiromantro garuḍataḥ śikhe svāhā śikhā manuḥ // narp_1,81.143 // garuḍeti padaṃ procya prabhañjayayugaṃ vadet / prabhedayayugaṃ paścādvitrāsaya vimardaya // narp_1,81.144 // pratyekaṃ dvistataḥ svāhā kavacasya manurmataḥ / ugrarūpadharānte tu sarvaviṣahareti ca // narp_1,81.145 // bhīṣayadvitayaṃ procya sarvaṃ dahadaheti ca / bhasmīkuru tataḥ svāhā netramantro 'yamīritaḥ // narp_1,81.146 // apratihatavarṇānte balāya prahateti ca / śāsanānte tathā huṃ phaṭ svāhāstramanurīritaḥ // narp_1,81.147 // pāde kaṭau hṛdi mukhe mūrdhniṃ varṇānpravinyaset // narp_1,81.148 // taptasvarṇanibhaṃ phaṇīndranikaraiḥkḷptāṅga bhūṣaṃprabhuṃ startṛāṇāṃ śamayantamugramakhilaṃ nṝṇāṃ viṣaṃ tatkṣaṇāt / cañcvagrapracaladbhujaṅgamabhayaṃ pāṇyorvaraṃ bibhrataṃ pakṣoccāritasāmagītamamalaṃ śrīpakṣirājaṃ bhaje // narp_1,81.149// pañcalakṣaṃ japenmantraṃ daśāṃśaṃ juhuyāttilaiḥ / pūjayenmātṛkāpīṭhe garuḍaṃ vedavigraham // narp_1,81.150 // caturthyantaḥ pakṣirājaḥ svāhā pīṭhamanuḥ smṛtaḥ / dṛṣṭvāṅgaṃ karṇikāmadhye nāgānyantreṣu pūjayet // narp_1,81.151 // tadbihirlokapālāṃśca vajrādyairvilasatkarān / evaṃ siddhamanurmantrī nāśayedgaraladvayam / dehānte labhate cāpiśrīviṣṇoḥ paramaṃ padam // narp_1,81.152 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde kṛṣṇādimantrabhedanirūpaṇaṃ nāmaikāśītitamo 'dhyāyaḥ sanatkumāra uvāca kiṃ tvaṃ nārada jānāsi pūrvajanmani yattvayā / prāptaṃ bhagavataḥ sākṣācchūlino yugalātmakam // narp_1,82.1 // kṛṣṇamantrarahasyaṃ ca smara vismṛtimāgatam / sūta uvāca ityukto nārado viprāḥ kumāreṇa tu dhīmatā // narp_1,82.2 // dhyāne vivedāśu ciraṃ caritaṃ pūrvajanmanaḥ / tataściraṃ dhyānaparo nārado bhagavatpriyaḥ // narp_1,82.3 // jñātvā sarvaṃ suvṛttāntaṃ suprasannānano 'bravīt / bhagavansarvavṛttāntaḥ pūrvakalpasamudbavaḥ // narp_1,82.4 // mama smṛtimanuprāpto vinā yugalalaṃbhanam / tacchrutvā vacanaṃ tasya nāradasya mahātmanaḥ // narp_1,82.5 // sanatkumāro bhagavān vyājahāra yathātatham / sanatkumāra uvāca śṛṇu vipra pravakṣyāmi yasmiñjanmani śūlinaḥ // narp_1,82.6 // prāptaṃ kṛṣṇarahasyaṃ vai sāvadhāno bhavādhunā / asmātsārasvatātkalpātpūrvasminpañcaviṃśake // narp_1,82.7 // kalpe tvaṃ kāśyapo jāto nārado nāma nāmataḥ / tatraikadā tvaṃ kailāsaṃ prāptaḥ kṛṣṇasya yoginaḥ // narp_1,82.8 // saṃpraṣṭuṃ paramaṃ tatvaṃ śivaṃ kailāsavāsinam / tvayā pṛṣṭo mahādevo rahasyaṃ svaprakāśitam // narp_1,82.9 // kathayāmāsa tatvena nityalīlānugaṃ hareḥ / tatastadante tu punastvayā vijñāpito haraḥ // narp_1,82.10 // nityāṃ līlāṃ harerdraṣṭuṃ tataḥ prāha sadāśivaḥ / gopījanapadasyānte vallabheti padaṃ tataḥ // narp_1,82.11 // caraṇāccharaṇaṃ paścātprapadye iti vai manuḥ / mantrasyāsya ṛṣiḥ prokto surabhiśchanda eva ca // narp_1,82.12 // gāyatrī devatā cāsya ballavīvallabho vibhuḥ / prapanno 'smīti tadbhaktau viniyoga udāhṛtaḥ // narp_1,82.13 // nāsya siddhādikaṃ vipra śodhanaṃ nyāsakalpanam / kevalaṃ cintanaṃ sadyo nityalīlāprakāśakam // narp_1,82.14 // ābhyantarasya dharmasya sādhanaṃ vacmi sāṃpratam // narp_1,82.15 // saṃgṛhya mantraṃ gurubhaktiyukto vicintya sarvaṃ manasā tadīhitam / kṛpāṃ tadīyāṃ nijadharmasaṃstho vibhāvayannātmani toṣayedgurum // narp_1,82.16 // satāḥ śikṣeta vai dharmāṃnprapannānāṃ bhayāpahān / aihikāmuṣmikīcintāvidhurān siddhidāyakān // narp_1,82.17 // sveṣṭadevadhiyā nityaṃ toṣayedvaiṣṇavāṃstathā / bhartsanādikameteṣāṃ na kadācidvicintayet // narp_1,82.18 // pūrvakarmavaśādbhavyamaihikaṃ bhogyameva ca / āyuṣyakaṃ tathā kṛṣṇaḥ svayameva kariṣyati // narp_1,82.19 // śrīkṛṣṇaṃ nityalīlāsthaṃ cintayetsvadhiyāniśam / śrīmadarcāvatāreṇa kṛṣṇaṃ paricaretsadā // narp_1,82.20 // ananyacintanīyo 'sau prapannaiḥ śaraṇārthibhiḥ / stheyaṃ ca dehagehādāvudāsīnatayā budhaiḥ // narp_1,82.21 // guroravajñāṃ sādhūnāṃ nindāṃ bhedaṃ hare harau / vedanindāṃ harernāmabalātpāpasamīhanam // narp_1,82.22 // arthavādaṃ harer nāmni pāṣaṇḍaṃ nāmasaṃgrahe / alase nāstike caiva harināmopadeśanam // narp_1,82.23 // nāmavismaraṇaṃ cāpi nāmnyanādarameva ca / saṃtyajed dūrato vatsa doṣānetānsudāruṇān // narp_1,82.24 // prapanno 'smīti satataṃ cintayeddhṛdgataṃ harim / sa eva pālanaṃ nityaṃ kariṣyati mameti ca // narp_1,82.25 // tavāsmi rādhikānātha karmaṇā manasā girā / kṛṣṇakānteti caivāsmi yuvāmeva gatirmama // narp_1,82.26 // dāsāḥ sakhāyaḥ pitaraḥ preyasyaśca hareriha / sarve nityā muniśreṣṭha cintanīyā mahātmabhiḥ // narp_1,82.27 // gamanāgamane nityakaroti vanagoṣṭayoḥ / gocāraṇaṃ vayasyaiśca vināsuravighātanam // narp_1,82.28 // sakhāyo dvādaśākhyātā hareḥ śrīdāmapūrvakāḥ / rādhikāyāḥ suśīlādyāḥ sakhyo dvātriṃśadīritāḥ // narp_1,82.29 // ātmānaṃ cintayedvatsa tāsāṃ madhye manoramām / rūpayauvanasaṃpannāṃ kiśorīṃ ca svalaṅkṛtām // narp_1,82.30 // nānāśilpakalābhijñāṃ kṛṣṇabhogānurūpiṇīm / tatsevanasukhāhlādabhāvenātisunirvṛtām // narp_1,82.31 // brāhmaṃ muhūrtamārabhya yāvadardhaniśā bhavet / tāvatparicarettau tu yathākālānusevayā // narp_1,82.32 // sahasraṃ ca tayornnāmnāṃ paṭhennityaṃ samāhitaḥ / etasādhanamuddiṣṭaṃ prapannānāṃ munīśvara // narp_1,82.33 // nākhyeyaṃ kasyacittubhyaṃ mayā tattvaṃ prakāśitam / sanatkumāra uvāca tatastvaṃ nārada punaḥ pṛṣṭavānvai sadāśivam // narp_1,82.34 // nāmnāṃ sahasraṃ taccāpi proktavāṃ stacchṛṇuṣva me / dhyātvā vṛndāvane ramye yamunātīrasaṃgatam // narp_1,82.35 // kalpavṛkṣaṃ samāśritya tiṣṭhantaṃ rādhikāyutam / paṭhennāmasahasraṃ tu yugalākhyaṃ mahāmune // narp_1,82.36 // devakīnandanaḥ śaurirvāsudevo balānujaḥ / gadāgrajaḥ kaṃsamohaḥ kaṃsasevakamohanaḥ // narp_1,82.37 // bhinnargalaḥ bhinnalohaḥ pitṛbāhyaḥ pitṛstutaḥ / mātṛstutaḥ śivadhyeyo yamunājalabhedanaḥ // narp_1,82.38 // vrajavāsī vrajānandī nandabālo dayānidhiḥ / līlābālaḥ padmanetro gokulotsava īśvaraḥ // narp_1,82.39 // gopikānandanaḥ kṛṣṇo gopānandaḥ satāṃ gatiḥ / bakaprāṇaharo viṣṇurbakamuktiprado hariḥ // narp_1,82.40 // baladolāśayaśayaḥ śyāmalaḥ sarvasuṃdaraḥ / padmanābho hṛṣīkeśaḥ krīḍāmanujabālakaḥ // narp_1,82.41 // līlāvidhvastaśakaṭo vedamantrābhiṣecitaḥ / yaśodānandanaḥ kānto munikoṭiniṣevitaḥ // narp_1,82.42 // nityaṃ madhuvanāvāsī vaikuṇṭhaḥ saṃbhavaḥ kratuḥ / ramāpatiryadupatirmurārirmadhusūdanaḥ // narp_1,82.43 // mādhavo mānahārī ca śrīpatirbhūdharaḥ prabhuḥ / bṛhadvanamahālīlo nandasūnurmahāsanaḥ // narp_1,82.44 // tṛṇāvartaprāṇahārī yaśodāvismayapradaḥ / trailokyavaktraḥ padmākṣaḥ padmahastaḥ priyaṅkaraḥ // narp_1,82.45 // brahmaṇyo dharmagoptā ca bhūpatiḥ śrīdharaḥ svarāṭ / ajādhyakṣaḥ śivādhyakṣo dharmādhyakṣo maheśvaraḥ // narp_1,82.46 // vedāntavedyo brahmasthaḥ prajāpatiramoghadṛk / gopīkarāvalaṃbī ca gopabālakasupriyaḥ // narp_1,82.47 // bālānuyīyī balavān śrīdāmapriya ātmavān / gopīgṛhāṅgaṇaratirbhadraḥ suślokamaṅgalaḥ // narp_1,82.48 // navanītaharo bālo navanītapriyāśanaḥ / bālavṛndī markavṛndī cakitākṣaḥ palāyitaḥ // narp_1,82.49 // yaśodātarjitaḥ kaṃpī māyāruditaśobhanaḥ / dāmodaro 'prameyātmā dayālurbhaktavatsalaḥ // narp_1,82.50 // subaddholūkhale namraśirā gopīkadarthitaḥ / vṛkṣabhaṅgī śokabhaṅgī dhanadātmajamokṣaṇaḥ // narp_1,82.51 // devarṣivacanaślāghī bhaktavātsalyasāgaraḥ / vrajakolāhalakaro vrajānadavivarddhanaḥ // narp_1,82.52 // gopātmā prerakaḥ sākṣī vṛndāvananivāsakṛt / vatsapālo vatsapatirgopadārakamaṇḍanaḥ // narp_1,82.53 // bālakrīḍo bālaratirbālakaḥ kanakāṅgadī / pītāmbaro hemamālī maṇimuktāvibhūṣaṇaḥ // narp_1,82.54 // kiṅkiṇīkaṭakī sūtrī nūpurī mudri kānvitaḥ / vatsāsurapatidhvaṃsī bakāsuravināśanaḥ // narp_1,82.55 // aghāsuravināśī ca vinidrīkṛtabālakaḥ / ādya ātmapradaḥ saṃgī yamunātīrabhojanaḥ // narp_1,82.56 // gopālamaṇḍalīmadhyaḥ sarvagopālabhūṣaṇaḥ / kṛtahastatalagrāso vyañjanāśritaśākhikaḥ // narp_1,82.57 // kṛtabāhuśṛṅgayaṣṭiguñjālaṅkṛtakaṇṭhakaḥ / mayūrapicchamukuṭo vanamālāvibhūṣitaḥ // narp_1,82.58 // gairikācitritavapurnavameghavapuḥ smaraḥ / koṭikandarpalāvaṇyo lasanmakarakuṇḍalaḥ // narp_1,82.59 // ājānubāhurbhagavānnidrārahitalocanaḥ / koṭisāgaragābhīryaḥ kālakālaḥ sadāśivaḥ // narp_1,82.60 // virañcimohanavapurgopavatsavapurddharaḥ / brahmāṇḍakoṭijanako brahmamohavināśakaḥ // narp_1,82.61 // brahmā brahmeḍitaḥ svāmī śakradarpādināśanaḥ / giripūjopadeṣṭā ca dhṛtagovarddhanācalaḥ // narp_1,82.62 // purandareḍitaḥ pūjyaḥ kāmadhenuprapūjitaḥ / sarvatīrthābhiṣiktaśca govindo goparakṣakaḥ // narp_1,82.63 // kāliyārtikaraḥ krūro nāgapatnīḍito virāṭ / dhenukāriḥ pralaṃbārirvṛṣāsuravimardanaḥ // narp_1,82.64 // māyāsurātmajadhvaṃsī keśikaṇṭhavidārakaḥ / gopagoptā dhenugoptā dāvāgnipariśoṣakaḥ // narp_1,82.65 // gopakanyāvastrahārī gopakanyāvarapradaḥ / yajñapatnyannabhojī ca munimānāpahārakaḥ // narp_1,82.66 // jaleśamānamathano nandagopālajīvanaḥ / gandharvaśāpamoktā ca śaṅkhacūḍaśiroharaḥ // narp_1,82.67 // vaṃśī vaṭī veṇuvādī gopīcintāpahārakaḥ / sarvagoptā samāhvānaḥ sarvagopīmanorathaḥ // narp_1,82.68 // vyaṅgadharmapravaktā ca gopīmaṇḍalamohanaḥ / rāsakrīḍārasāsvādī rasiko rādhikādhavaḥ // narp_1,82.69 // kiśorīprāṇanāthaśca vṛṣabhānasutāpriyaḥ / sarvagopījanānandī gopījanavimohanaḥ // narp_1,82.70 // gopikāgītacarito gopīnartanalālasaḥ / gopīskandhāśritakaro gopikācuṃbanapriyaḥ // narp_1,82.71 // gopikāmārjitamukho gopīvyañjanavījitaḥ / gopikākeśasaṃskārī gopikāpuṣpasaṃstaraḥ // narp_1,82.72 // gopikāhṛdayālaṃbī gopīvahanatatparaḥ / gopikāmadahārī ca gopikāparamārjitaḥ // narp_1,82.73 // gopikākṛtasaṃnīlo gopikāsaṃsmṛtapriyaḥ / gopikāvanditapado gopikāvaśavartanaḥ // narp_1,82.74 // rādhā parājitaḥ śrīmānnikuñjesuvihāravān / kuñjapriyaḥ kuñjavāsī vṛndāvanavikāsanaḥ // narp_1,82.75 // yamunājalasiktāṅgo yamunāsaukhyadāyakaḥ / śaśisaṃstaṃbhanaḥ śūraḥ kāmī kāmavimohanaḥ // narp_1,82.76 // kāmādyāḥ kāmanāthaśca kāmamānasabhedanaḥ / kāmadaḥ kāmarūpaśca kāminīkāmasaṃcayaḥ // narp_1,82.77 // nityakrīḍo mahālīlaḥ sarvaḥ sarvagatastathā / paramātmā parādhīśaḥ sarvakāraṇakāraṇaḥ (m) // narp_1,82.78 // gṛhītanāradavacā hyakrūraparicintitaḥ / akrūravanditapado gopikātoṣakārakaḥ // narp_1,82.79 // akrūravākyasaṃgrāhī mathurāvāsakāraṇaḥ (m) / akrūratāpaśamano rajakāyuḥpraṇāśanaḥ // narp_1,82.80 // mathurānandadāyī ca kaṃsavastraviluṇṭhanaḥ / kaṃsavastraparīdhāno gopavastrapradāyakaḥ // narp_1,82.81 // sudāmagṛhagāmī ca sudāmaparipūjitaḥ / tantuvāya kasaṃprītaḥ kubjācandanalepanaḥ // narp_1,82.82 // kubjārūpaprado vijño mukundo viṣṭaraśravāḥ / sarvajño mathurālokī sarvalokābhinandanaḥ // narp_1,82.83 // kṛpākaṭākṣadarśī ca daityārirdevapālakaḥ / sarvaduḥkhapraśamano dhanubharṅgī mahotsavaḥ // narp_1,82.84 // kuvalayāpīḍahṝntā dantaskandhabalāgraṇīḥ / kalparūpadharodhīro divyavastrānulepanaḥ // narp_1,82.85 // mallarūpo mahākālaḥ kāmarūpī balānvitaḥ / kaṃsatrāsakaro bhīmo muṣṭikāntaśca kaṃsahā // narp_1,82.86 // cāṇūraghno bhayaharaḥ śalāristośalāntakaḥ / vaikuṇṭhavāsī kaṃsāriḥ sarvaduṣṭaniṣūdanaḥ // narp_1,82.87 // devadundubhinirghoṣī pitṛśokanivāraṇaḥ / yādavendraḥ satāṃnātho yādavāripramarddanaḥ // narp_1,82.88 // śauriśokavināśī ca devakītāpanāśanaḥ / ugrasenaparitrātā ugrasenābhipūjitaḥ // narp_1,82.89 // ugrasenābhiṣekī ca ugrasenadayā paraḥ / sarvasātvatasākṣī ca yadūnāmabhinandanaḥ // narp_1,82.90 // sarvamāthurasaṃsevyaḥ karuṇo bhaktabāndhavaḥ / sarvagopāladhanado gopīgopālalālasaḥ // narp_1,82.91 // śauridattopavītī ca ugrasenadayākaraḥ / gurubhakto brahmacārī nigamādhyayane rataḥ // narp_1,82.92 // saṃkarṣaṇasahādhyāyī sudāmasuhṛdeva ca / vidyānidhiḥ kalākośo mṛtaputradastathā // narp_1,82.93 // cakrī pāñcajanī caiva sarvanārakimocanaḥ / yamārcitaḥ paro devo nāmoccāravaso (śo)'cyutaḥ // narp_1,82.94 // kubjā vilāsī subhago dīnabandhuranūpamaḥ / akrūragṛhagoptā ca pratijñāpālakaḥ śubhaḥ // narp_1,82.95 // jarāsaṃdhajayī vidvān yavanānto dvijāśrayaḥ / mucukundapriyakarojarāsaṃdhapalāyitaḥ // narp_1,82.96 // dvārakājanako gūḍho brahmaṇyaḥ satyasaṃgaraḥ / līlādharaḥ priyakaro viśvakarmā yaśaḥpradaḥ // narp_1,82.97 // rukmiṇīpriyasaṃdeśo rukmaśokavivarddhanaḥ / caidyaśokālayaḥ śreṣṭho duṣṭarājanyanāśanaḥ // narp_1,82.98 // rukmivairūpyakaraṇo rukmiṇīvacane rataḥ / balabhadravacogrāhī muktarukmī janārdanaḥ // narp_1,82.99 // rukmiṇīprāṇanāthaśca satyabhāmāpatiḥ svayam / bhaktapakṣī bhaktivaśyo hyakrūramaṇidāyakaḥ // narp_1,82.100 // śatadhanvāprāṇahārī ṛkṣarājasutāpriyaḥ / satrājittanayākānto mitravindāpahārakaḥ // narp_1,82.101 // satyāpatirlakṣmaṇājitpūjyo bhadrāpriyaṅkaraḥ / narakā suraghātīṃ ca līlākanyāharo jayī // narp_1,82.102 // murārirmadaneśo 'pi dharitrīduḥkhanāśanaḥ / vainateyī svargagāmī aditya kuṇḍalapradaḥ // narp_1,82.103 // indrārcito ramākānto vajribhāryāprapūjitaḥ / pārijātāpahārī ca śakramānāpahārakaḥ // narp_1,82.104 // pradyumnajanakaḥ sāṃbatāto bahusuto vidhuḥ / gargācāryaḥ satyagatirdharmādhāro dhāradharaḥ // narp_1,82.105 // dvārakāmaṇḍanaḥ ślokyaḥ suśloko nigamālayaḥ / paiṇḍrakaprāṇahārī ca kāśīrājaśiroharaḥ // narp_1,82.106 // avaiṣṇavavipradāhī sudakṣiṇabhayābahaḥ / jarāsaṃdhavidārīṃ ca dharmanandanayajñakṛt // narp_1,82.107 // śiśupālaśiraraścedī dantavakravināśanaḥ / vidūrathāṃsakaḥ śrīśaḥ śrīdo dvividanāśanaḥ // narp_1,82.108 // rukmiṇīmānahārī ca rukmiṇīmānavarddhanaḥ / devarṣiśāpahartā ca draupadīvākyapālakaḥ // narp_1,82.109 // durvāso bhayahāti va pāñcālīsmaraṇāgataḥ / pārthadūtaḥ pārthamantrī pārthaduḥkhaudhanāśanaḥ // narp_1,82.110 // pārthamānāpahārī ca pārthajīvanadāyakaḥ / pāñcālī vastradātā ca viśvapālakapālakaḥ // narp_1,82.111 // śvetāśvasārathiḥ satyaḥ satyasādhyo bhayāpahaḥ / satyasaṃdhaḥ satyaratiḥ satyapriya udāradhīḥ // narp_1,82.112 // mahāsenajayī caiva śivasainyavināśananaḥ / bāṇāsurabhujacchettā bāṇabāhuvarapradaḥ // narp_1,82.113 // tārkṣyamānāpahārī ca tārkṣyatejovivarddhanaḥ / rāmasvarūpadhārī ca satyabhāmāmudāvahaḥ // narp_1,82.114 // ratnākarajalakrīḍo vrajalīlāpradarśakaḥ / svapratijñāparidhvaṃsī bhīṣmājñāparipālakaḥ // narp_1,82.115 // vīrāyudhaharaḥ kālaḥ kālikeśo mahābalaḥ / varvarīṣaśirohārī varvarīṣaśiraḥpradaḥ // narp_1,82.116 // dharmaputrajayī śūraduryodhanamadāntakaḥ / gopikāprītinirbandhanityakrīḍo vrajeśvaraḥ // narp_1,82.117 // rādhākuṇḍaratirdhanyaḥ sadāndolasamāśritaḥ / sadāmadhuvanānandī sadāvṛndāvanapriyaḥ // narp_1,82.118 // aśokavanasannaddhaḥ sadātilakasaṃgataḥ / sadāgovarddhanaratiḥ sadā gokulavallabhaḥ // narp_1,82.119 // bhāṇḍīravaṭasaṃvāsī nityaṃ vaṃśīvaṭasthitaḥ / nandagrāmakṛtāvāso vṛṣabhānugrahapriyaḥ // narp_1,82.120 // gṛhītakāminīrūpo nityaṃ rāsivilāsakṛt / vallavījanasaṃgoptā vallavījanavallabhaḥ // narp_1,82.121 // devaśarmakṛpākartā kalpapādapasaṃsthitaḥ / śilānugandhanilayaḥ pādacārī ghanacchaviḥ // narp_1,82.122 // atasīkusumaprakhyaḥ sadā lakṣmīkṛpākaraḥ / tripurāripriyakaro hyugradhanvāparājitaḥ // narp_1,82.123 // ṣaḍdhuradhvaṃsakartā ca nikuṃbhaprāṇahārakaḥ / vajranābhapuradhvaṃsī paiṇḍrakaprāṇahārakaḥ // narp_1,82.124 // bahulāśvaprītikartā dvijavaryapriyaṅkaraḥ / śivasaṃkaṭahārī ca vṛkāsuravināśanaḥ // narp_1,82.125 // bhṛgusatkārakārī ca śivasāttvikatāpradaḥ / gokarṇapūjakaḥ sāṃbakuṣṭhavidhvaṃsakāraṇaḥ // narp_1,82.126 // vedastuto vedavettā yaduvaṃśavivarddhanaḥ / yaduvaṃśavināśī ca uddhavoddhārakārakaḥ // narp_1,82.127 // rādhā ca rādhikā caiva ānandā vṛṣabhānujā / vṛndāvaneśvarī puṇyā kṛṣṇamānasahāriṇī // narp_1,82.128 // pragalbhā caturā kāmā kāminī harimohinī / lalitā madhurā mādhvī kiśorī kanakaprabhā // narp_1,82.129 // jitacandrā jitamṛgā jitasiṃhā jitadvipā / jitaraṃbhā jitapikā govindahṛdayodbhavā // narp_1,82.130 // jitabiṃbā jitaśukā jitapadmā kumārikā / śrīkṛṣṇākarṣaṇā devī nityaṃ yugmasvarūpiṇī // narp_1,82.131 // nityaṃ vihāriṇī kāntā rasikā kṛṣṇavallabhā / āmodinī modavatī nandanandanabhūṣitā // narp_1,82.132 // divyāṃbarā divyahārā muktāmaṇivibhūṣitā / kuñjapriyā kuñjavāsā kuñjanāyakanāyikā // narp_1,82.133 // cārurūpā cāruvaktrā cāruhemāṅgadā śubhā / śrīkṛṣṇaveṇusaṃgītā muralīhāriṇī śivā // narp_1,82.134 // bhadrā bhagavatī śāntā kumudā sundarī priyā / kṛṣṇaratiḥ śrīkṛṣṇasahacāriṇī // narp_1,82.135 // vaṃśīvaṭapriyasthānā yugmāyugmasvarūpiṇī / bhāṇḍīravāsinī śubhrā gopīnāthapriyā sakhī // narp_1,82.136 // śrutiniḥśvasitā divyā govindarasadāyinī / śrīkṛṣṇaprārthanīśānā mahānandapradāyinī // narp_1,82.137 // vaikuṇṭhajanasaṃsevyā koṭilakṣmī sukhāvahā / koṭikandarpalāvaṇyā ratikoṭiratipradā // narp_1,82.138 // bhaktigrāhyā bhaktirūpā lāvaṇyasarasī umā / brahmarudrādisaṃrādhyā nityaṃ kautūhalānvitā // narp_1,82.139 // nityalīlā nityakāmā nityaśṛṅgārabhūṣitā / nityavṛndāvanarasā nandanandanasaṃyutā // narp_1,82.140 // gopagikāmaṇḍalīyuktā nityaṃ gopālasaṃgatā / gorasakṣepaṇī śūrā sānandānandadāyinī // narp_1,82.141 // mahālīlā prakṛṣṭā ca nāgarī nagacāriṇī / nityamāghūrṇitā pūrṇā kastūrītilakānvitā // narp_1,82.142 // padmā śyāmā mṛgākṣī ca siddhirūpā rasāvahā / koṭicandrānanā gaurī koṭikokilasusvarā // narp_1,82.143 // śīlasaindaryanilayā nandanandanalālitā / aśokavanasaṃvāsā bhāṇḍīravanasaṅgatā // narp_1,82.144 // kalpadrumatalāviṣṭā kṛṣṇā viśvā haripriyā / ajāgamyā bhavāgamyā govarddhanakṛtālayā // narp_1,82.145 // yamunātīranilayā śaśvadgovindajalpinī / śaśvanmānavatī snigdhā śrīkṛṣṇaparivanditā // narp_1,82.146 // kṛṣṇastutā kṛṣṇavṛtā śrīkṛṣṇahṛdayālayā / devadrumaphalā sevyā vṛndāvanarasālayā // narp_1,82.147 // koṭitīrthamayī satyā koṭitīrthaphalapradā / koṭiyogasuduṣprāpyā koṭiyajñadurāśrayā // narp_1,82.148 // manasā śaśilekhā ca śrīkoṭisubhagānaghā / koṭimuktasukhā saumyā lakṣmīkoṭivilāsinī // narp_1,82.149 // tilottamā trikālasthā trikālajñāpyadhīśvarī / trivedajñā trilokajñā turīyāntanivāsinī // narp_1,82.150 // durgārādhyā ramārādhyā viśvārādhyā cidātmikā / devārādhyā parārādhyā brahmārādhyā parātmikā // narp_1,82.151 // śivārādhyā premasādhyā bhaktārādhyā rasātmikā / kṛṣṇaprāṇārpiṇī bhāmā śuddhapremavilāsinī // narp_1,82.152 // kṛṣṇārādhyā bhaktisādhyā bhaktavṛndaniṣevitā / viśvādhārā kṛpādhārā jīvadhārātināyikā // narp_1,82.153 // śuddhapremamayī lajjā nityasiddhā śiromaṇiḥ / divyarūpā divyabhogā divyaveṣā mudānvitā // narp_1,82.154 // divyāṅganāvṛndasārā nityanūtanayauvanā / parabrahmāvṛtā dhyeyā mahārūpā mahojjvalā // narp_1,82.155 // koṭisūryaprabhā koṭicandrabiṃbādhikacchaviḥ / komalāmṛtavāgādyā vedādyā vedadurlabhā // narp_1,82.156 // kṛṣṇāsaktā kṛṣṇabhaktā candrāvaliniṣevitā / kalāṣoḍaśasaṃpūrṇā kṛṣṇadehārddhadhāriṇī // narp_1,82.157 // kṛṣṇabuddhiḥ kṛṣṇasārākṛṣṇarūpavihāriṇī / kṛṣṇakāntā kṛṣṇadhanā kṛṣṇamohanakāriṇī // narp_1,82.158 // kṛṣṇadṛṣṭiḥ kṛṣṇagotrī kṛṣṇadevī kulodvahā / sarvabhūtasthitāvātmā sarvalokanamaskṛtā // narp_1,82.159 // kṛṣṇadātrī premadhātrī svarṇagātrī manoramā / nagadhātrī yaśoṭhātrī mahādevī śubhaṅkarī // narp_1,82.160 // śrīśeṣadevajananī avatāragaṇaprasūḥ / utpalāṅkāravindāṅkā prasādāṅkā dvitīyakā // narp_1,82.161 // rathāṅkā kuñjarāṅkā ca kuṇḍalāṅkapadasthitā / chatrāṅkā vidyudaṅkā ca puṣpamālāṅkitāpi ca // narp_1,82.162 // daṇḍāṅkā mukuṭāṅkā ca pūrṇacandrā śukāṅkitā / kṛṣṇātrahārapākā ca vṛndākuñjavihāriṇī // narp_1,82.163 // kṛṣṇaprabodhanakarī kṛṣṇaśeṣānnabhojinī / padmakesaramadhyasthā saṃgītāgamavedinī // narp_1,82.164 // koṭikalpāntabhrūbhaṅgā aprāptapralayācyutā / sarvasattvanidhiḥ padmaśaṅkhādinidhisevitā // narp_1,82.165 // aṇimādiguṇaiśvaryā devavṛndavimohinī / sasvānandapradā sarvā suvarṇalatikākṛtiḥ // narp_1,82.166 // kṛṣṇābhisārasaṃketā mālinī nṛtyapaṇḍitā / gopīsiṃdhusakāśāhvāṃ gopamaṇḍapaśobhinī // narp_1,82.167 // śrīkṛṣṇaprītidā bhītā pratyaṅgapulakāñcitā / śrīkṛṣṇāliṅganaratā govindavirahākṣamā // narp_1,82.168 // anantaguṇasaṃpannā kṛṣṇakīrtanalālasā / bījatrayamayī mūrtiḥ kṛṣṇānugrahavāñchitā // narp_1,82.169 // vimalādiniṣevyā ca lalitādyārcitā satī / padmavṛndasthitā hṛṣṭā tripurāparisevitā // narp_1,82.170 // vṛntāvatyarcitā śraddhā durjñeyā bhaktavallabhā / durlabhā sāṃdrasaukhyātmā śreyohetuḥ subhogadā // narp_1,82.171 // sāraṅgā śāradā bodhā sadvṛndāvanacāriṇī / brahmānandā cidānandā dhyānāndārddhamātrikā // narp_1,82.172 // gandharvā suratajñā ca govindaprāṇasaṃgamā / kṛṣṇāṅgabhūṣaṇā ratnabhūṣaṇā svarṇabhūṣitā // narp_1,82.173 // śrīkṛṣṇahṛdayāvāsamuktākanakanāli (si) kā / sadratnakaṅkaṇayutā śrīmannīlagiristhitā // narp_1,82.174 // svarṇanūpurasaṃpannā svarṇakiṅkiṇimaṇḍitā / aśeṣarāsakutukā raṃbhorūstanumadhyamā // narp_1,82.175 // parākṛtiḥ pararānandā parasvargavihāriṇī / prasūnakabarī citrā mahāsiṃdūrasundarī // narp_1,82.176 // kaiśoravayasā bālā pramadākulaśekharā / kṛṣṇādharasudhā svādā śyāmapremavinodinī // narp_1,82.177 // śikhipicchalasaccūḍā svarṇacaṃpakabhūṣitā / kuṅkumālaktakastūrīmaṇḍitā cāparājitā // narp_1,82.178 // hemaharānvitāpuṣpā hārāḍhyā rasavatyapi / mādhuryyamadhurā padmā padmahastā suviśrutā // narp_1,82.179 // bhrūbhaṅgābhaṅgakodaṇḍakaṭākṣaśarasaṃdhinī / śeṣadevāśirasthā ca nityasthalavihāriṇī // narp_1,82.180 // kāruṇyajalamadhyasthā nityamattādhirohiṇī / aṣṭabhāṣavatī cāṣṭanāyikā lakṣaṇānvitā // narp_1,82.181 // sunūtijñā śrutijñā ca sarvajñā duḥkhahāriṇī / rajoguṇeśvarī caiva jaraccandranibhānanā // narp_1,82.182 // ketakīkusumābhāsā sadā siṃdhuvanasthitā / hemapuṣpādhikakarā pañcaśaktimayī hitā // narp_1,82.183 // stanakubhī narāḍhyā ca kṣīṇāpuṇyā yaśasvanī / vairājasūyajananī śrīśā bhuvanamohinī // narp_1,82.184 // mahāśobhā mahāmāyā mahākāntirmahāsmṛtiḥ / mahāmohā mahāvidyā mahākīrrtiṃmahāratiḥ // narp_1,82.185 // mahādhairyā mahāvīryā mahāśaktirmahādyutiḥ / mahāgaurī mahāsaṃpanmahābhogavilāsinī // narp_1,82.186 // samayā bhaktidāśokā vātsalyarasadāyinī / suhṛdbhaktipradā svacchā mādhuryarasavarṣiṇī // narp_1,82.187 // bhāvabhaktipradā śuddhapremabhaktividhāyinī / goparāmābhaghirāmā ca krīḍārāmā pareśvarī // narp_1,82.188 // nityarāmā cātmarāmā kṛṣṇarāmā rameśvarī / ekānaikajagadvyāptā viśvalīlāprakāśinī // narp_1,82.189 // sarasvakatī śā durgeśā jagadīśā jagadvidhiḥ / viṣṇuvaṃśanivāsā ca viṣṇuvaṃśasamudbhavā // narp_1,82.190 // viṣṇuvaṃśastutā kartrī viṣṇuvaṃśāvanī sadā / ārāmasthā vanasthā ca sūryyaputryavagāhinī // narp_1,82.191 // prītisthā nityayantrasthā golokasthā vibhūtidā / svānubhūtisthitā vyaktā sarvalokanivāsinī // narp_1,82.192 // amṛtā hyadbhutā śrīmannārāyaṇasamīḍitā / akṣarāpi ca kūṭasthā mahāpuruṣasaṃbhavā // narp_1,82.193 // audāryabhāvasādhyā ca sthūlasūkṣmātirūpiṇī / śirīṣapuṣpamṛdulā gāṅgeyamukuraprabhā // narp_1,82.194 // nīlotpalajitākṣī ca sadratnakavarānvitā / premaparyakanilayā tejomaṇḍalamadhyagā // narp_1,82.195 // kṛṣṇāṅgagopanābhedā līlāvaraṇanāyikā / sudhāsiṃdhusamullāsāmṛtāsyandavidhāyinī // narp_1,82.196 // kṛṣṇacittā rāsacittā premacittā haripriyā / acintanaguṇagrāmā kṛṣṇalīlā malāpahā // narp_1,82.197 // rāsasiṃdhuśaśāṅkā ca rāsamaṇḍalamaṇḍīnī / natavratā siṃharīcchā sumīrtiḥ sukhanditā // narp_1,82.198 // gopīcūḍāmaṇirgopīgaṇeḍyā virajādhikā / gopapreṣṭhā gopakanyā gopanārī sugopikā // narp_1,82.199 // gopadhāmā sudāmāṃbā gopālī gopamohinī / gopabhūṣā kṛṣṇabhūṣā śrīvṛndāvanacandrikā // narp_1,82.200 // vīṇādighoṣaniratā rāsotsavavikāsinī / kṛṣṇaceṣṭā parijñātā koṭikandarpamohinī // narp_1,82.201 // śrīkṛṣṇa guṇanāgāḍhyā devasuṃdarimohinī / kṛṣṇacandramanojñā ca kṛṣṇadevasahodarī // narp_1,82.202 // kṛṣṇābhilāṣiṇī kṛṣṇapremānugrahavāñchitā / kṣemā ca madhurālāpā bhruvomāyā subhadrikā // narp_1,82.203 // prakṛtiḥ paramānandā nīpadrumatalasthitā / kṛpākaṭākṣā biṃboṣṭī raṃbhā cārunitaṃbinī // narp_1,82.204 // smarakelinidhānā ca gaṇḍatāṭaṅkamaṇḍitā / hemādrikāntirucirā premādyā madamantharā // narp_1,82.205 // kṛṣṇacintā premacintā raticintā ca kṛṣṇadā / rāsacintā bhāvacintā śuddhacantā mahārasā // narp_1,82.206 // kṛṣṇādṛṣṭitruṭiyugā dṛṣṭipakṣmivinindinī / kandarpajananī mukhyā vaikuṇṭhagatidāyinī // narp_1,82.207 // rāsabhāvā priyāśliṣṭā preṣṭhā prathamanāyikā / śuddhādehinī ca śrīrāmā rasamañjarī // narp_1,82.208 // suprabhāvā śubhācārā svarṇadī narmadāṃbikā / gomatī candrabhāgeḍyā sarayūstāmraparṇisūḥ // narp_1,82.209 // niṣkalaṅkacaritrā ca nirguṇā ca nirañjanā / etannāmasahasraṃ tu yugmarūpasya nārada // narp_1,82.210 // paṭhanīyaṃ prayatnena vṛndāvanarasāvahe / mahāpāpapraśamanaṃ vandhyātvavinivartakam // narp_1,82.211 // dāridraya śamanaṃ roganāśanaṃ kāmadaṃ mahat / pāpāpahaṃ vairiharaṃ rādhāmādhavabhaktidam // narp_1,82.212 // namastasmai bhagavate kṛṣṇāyākuṇṭhamedhase / rādhāsaṃgasudhāsiṃdhau namo nityavihāriṇe // narp_1,82.213 // rādhādevī jagatkartrī jagatpālanatagatparā / jagallayavidhātrī ca sarveśī sarvasūtikā // narp_1,82.214 // tasyā nāmasahasraṃ vai mayā proktaṃ munīśvara / bhuktimuktipradaṃ divyaṃ kiṃ bhūyaḥ śrotumicchasi // narp_1,82.215 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde rādhākṛṣṇa sahasranāmakathanaṃ nāma vdyaśītitamo 'dhyāyaḥ śrīśaunaka uvāca sādhu sūta mahābhāgaḥ jagaduddhārakārakam / mahātantravidhānaṃ naḥ kumāroktaṃ tvayoditam // narp_1,83.1 // alabhyametattantreṣu purāṇeṣvapi mānada / yadihoditamasmabhyaṃ tvayātikaruṇātmanā // narp_1,83.2 // nārado bhagavānsūta lokoddharaṇatatparaḥ / bhūyaḥ papraccha kiṃ sādho kumāraṃ viduṣāṃ varam // narp_1,83.3 // sūta uvāca śrutvā sa nārado viprāḥ yugmanāmasahasrakam / sanatkumāramapyāha praṇamya jñānināṃ varam // narp_1,83.4 // nārada uvāca brahmaṃstvayā samākhyātā vidhayastantracoditāḥ / tatrāpi kṛṣṇamantrāṇāṃ vaibhavaṃ hyuditaṃ mahat // narp_1,83.5 // yā tatra rādhikādevī sarvādyā samudāhṛtā / tasyā aṃśāvatārāṇāṃ caritaṃ mantrapūrvakam // narp_1,83.6 // tantroktaṃ vada sarvajña tvāmahaṃ śaraṇaṃ gataḥ / śaktestantrāṇyanekāni śivoktāni munīśvara // narp_1,83.7 // yāni tatsāramuddhṛtya sākalyenābhidhehi naḥ / tacchrutvā vacanaṃ tasya nāradasya mahātmanaḥ // narp_1,83.8 // sanatkumāraḥ provāca smṛtvā rādhāpadāṃbujam / sanatkumāra uvāca śṛṇu nārada vakṣyāmi rādhāṃśānāṃ samudbhavam // narp_1,83.9 // śaktīnāṃ paramāścaryaṃ mantrasādhanapūrvakam / yā tu rādhā mayā proktā kṛṣṇārddhāṅgasamudbhavā // narp_1,83.10 // golokavāsinī sā tu nityā kṛṣṇasahāyinī / tejomaṇḍalamadhyasthā dṛśyadṛśyasvarūpiṇī // narp_1,83.11 // kadācittu tayā sārddhaṃ sthitasya munisattama / kṛṣṇasya vāmabhāgāttu jāto nārāyaṇaḥ svayam // narp_1,83.12 // rādhikāyāśca vāmāṅgānmahālakṣmīrbabhūva ha / tataḥ kṛṣṇo mahālakṣmīṃ dattvā nārāyaṇāya ca // narp_1,83.13 // vaikuṇṭhe sthāpayāmāsa śaśvatpālanakarmaṇi / atha golokanāthasya gomnāṃ vivarato mune // narp_1,83.14 // jātuścāsaṃkhyagopālāstejasā vayasā samāḥ / prāṇatulyapriyāḥ sarve babhūvuḥ pārṣadā vibhoḥ // narp_1,83.15 // rādhāṅgalomakūpebhye babhūvurgopakanyakāḥ / rādhātulyāḥ sarvataśca rādhādāsyaḥ priyaṃvadāḥ // narp_1,83.16 // etasminnantare vipra sahasā kṛṣṇadehataḥ / āvirbabhūva sā durgā viṣṇumāyā sanātanī // narp_1,83.17 // devīnāṃ bījarūpāṃ ca mūlaprakṛtirīśvarī / paripūrṇatamā tejaḥ svarūpā triguṇātmikā // narp_1,83.18 // sahasrabhujasaṃyuktā nānāśastrā trilocanā / yā tu saṃsāravṛkṣasya bījarūpā sanātanī // narp_1,83.19 // ratnasiṃhāsanaṃ tasyai pradadau rādhikeśvaraḥ / etasminnantare tatra sastrīkastu caturmukhaḥ // narp_1,83.20 // jñānināṃ pravaraḥ śrīmān pumānoṅkāramuccaran / kamaṇḍaludharo jātastapasvī nābhito hareḥ // narp_1,83.21 // sa tu saṃstūya sarveśaṃ sāvitryā bhāryayā saha / niṣasādāsane ramye vibhostasyājñayā mune // narp_1,83.22 // atha kṛṣṇo mahābhāga dvidhārūpo babhūva ha / vāmārddhāṅgo mahādevo dakṣārddho gopikāpatiḥ // narp_1,83.23 // pañcavaktrastrinetro 'sau vāmārddhāgo munīśvaḥ / stutvā kṛṣṇaṃ samājñapto niṣasāda hareḥ puraḥ // narp_1,83.24 // atha kṛṣṇaścaturvaktraṃ prāha sṛṣṭiṃ kuru prabho / satyaloke sthito nityaṅgaccha māṃsmara sarvadā // narp_1,83.25 // evamuktastu hariṇā praṇamya jagadīśvaram / jagāma bhāryayā sākaṃ sa tu sṛṣṭiṃ karoti vai // narp_1,83.26 // pitāsmākaṃ muniśreṣṭha mānasīṃ kalpadaihikīm / tataḥ paścātpañcavaktraṃ kṛṣṇaṃ prāha mahāmate // narp_1,83.27 // durgāṃ gṛhāṇa viśveśa śivaloke tapaśvara / yāvatsṛṣṭistadante tu lokānsaṃhara sarvataḥ // narp_1,83.28 // so 'pi kṛṣṇaṃ namastṛtya śivalokaṃ jagāma ha / tataḥ kālāntare brahmankṛṣṇasya paramātmanaḥ // narp_1,83.29 // vaktrātsarasvatī jātā bīṇāpustakadhāriṇī / tāmādideśa bhaghagavān vaikuṇṭhaṃ gaccha mānade // narp_1,83.30 // lakṣmīsamīpe tiṣṭha tvaṃ caturbhujasamāśrayā / sāpi kṛṣṇaṃ namaskṛtya gatā nārāyaṇāntikam // narp_1,83.31 // evaṃ pañcavidhā jātā sā rādhā sṛṣṭikāraṇam / āsāṃ pūrṇasvarūpāṇāṃ mantradhyānārcanādikam // narp_1,83.32 // vadāmi śṛṇu vipredraṃ lokānāṃ siddhidāyakam / tāraḥ kriyāyuk pratiśṭhā prītyāḍhyā ca tataḥ param // narp_1,83.33 // jñānāmṛtā kṣudhāyuktā vahnijāyāntakato manuḥ / sutapāstu ṛṣiśchando gāyatrī devatā manoḥ // narp_1,83.34 // rādhikā praṇavo bījaṃ svāhā śaktirudāhṛtā / ṣaḍakṣaraiḥ ṣaḍaṅgāni kuryādvinduvibhūṣitaiḥ // narp_1,83.35 // tato dhyāyansvahṛdaye rādhikāṃ kṛṣṇabhāminīm / śvetacaṃpakavarṇābhāṃ koṭicandrasamaprabhām // narp_1,83.36 // śaratpārvaṇacandrāsyāṃ nīlendīvaralocanām / suśroṇīṃ sunitaṃbāṃ ca pakvabiṃbādharāṃbarām // narp_1,83.37 // muktākundābhadaśanāṃ vahniśuddhāṃśukānvitām / ratnakeyūravalayahārakuṇḍalaśobhitām // narp_1,83.38 // gopībhiḥ supriyābhiśca sevitāṃ śvetacāmaraiḥ / rāsamaṇḍalamadhyasthāṃ ratnasiṃhāsanasthitām // narp_1,83.39 // dhyātvā puṣpāñjaliṃ kṣiptvā pūjayedupacārakaiḥ / lakṣaṣaṭkaṃ japenmantraṃ taddaśāṃśaṃ hunettilaiḥ // narp_1,83.40 // ājyāktairmātṛkāpīṭhe pūjā cāvaraṇaiḥ saha / ṣaṭkoṇeṣu ṣaḍaṅgāni tadbāhye 'ṣṭadale yajet // narp_1,83.41 // mālāvatīṃ mādhavīṃ ca ratnamālāṃ suśīlikām / tataḥ śaśikalāṃ pārijātāṃ padmāvatīṃ tathā // narp_1,83.42 // suṃdarīṃ ca kramātprācyāṃ digvidikṣu tato bahiḥ / indrādyānsāyudhāniṣṭvā viniyogāṃstu sādhayet // narp_1,83.43 // rādhā kṛṣṇapriyā rāseśvarī gopīgaṇādhipā / nirguṇā kṛṣṇapūjyā ca mūlaprakṛtirīśvarī // narp_1,83.44 // sarveśvarī sarvapūjyā vairājajananī tathā / pūrvādyāśāsu rakṣantu pāntu māṃ sarvataḥ sadā // narp_1,83.45 // tvaṃ devi jagatāṃ mātā viṣṇumāyā sanātanī / kṛṣṇamāyādidevī ca kṛṣṇaprāṇādhike śubhe // narp_1,83.46 // kaṣṇabhaktiprade rādhe namaste maṅgalaprade / iti samprārthya sarveśīṃ stutvā hṛdi visarjayet // narp_1,83.47 // evaṃ yo bhajate rādhāṃ sarvādyāṃ sarvamaṅgalām / bhuktveha bhogānakhilānso 'nte golokamāpnuyāt // narp_1,83.48 // atha tubhyaṃ mahālakṣmyā vidhānaṃ vacmi nārada / yadārādhanato bhūyātsādhako bhuktimuktimān // narp_1,83.49 // lakṣmīmāyākāmavāṇīpūrvā kamalavāsinī / ṅeṃtā vahnipriyānto 'yaṃ mantrakalpadrumaḥ paraḥ // narp_1,83.50 // ṛṣirnārāyaṇaścāsya chando hi jagatī tathā / devatā tu mahālakṣmīrdvidvivarṇaiḥ ṣaḍaṅgakam // narp_1,83.51 // śvetacaṃpakavarṇābhāṃ ratnabhūṣaṇabhūṣitām / īṣaddhāsyaprasannāsyāṃ bhaktānugrahakātarām // narp_1,83.52 // bibhratīṃ ratnamālāṃ ca koṭicandrasamaprabhām / dhyātvā japedarkalakṣaṃ pāyasena daśāṃśataḥ // narp_1,83.53 // juhuyādedhite vahnau śrīdṛkāṣṭaiḥ samarcayet / navaśaktiyute pīṭhe hyaṅgai rāvaraṇaiḥ saha // narp_1,83.54 // vibhūtirunnatiḥ kāntiḥ sṛṣṭiḥ kīrtiśca sannatiḥ / vyāṣṭirutkṛṣṭirṛddhiśca saṃproktā nava śaktayaḥ // narp_1,83.55 // atrāvāhya ca mūlena mūrtiṃ saṃkalpya sādhakaḥ / ṣaṭ koṇeṣu ṣaḍaṅgāni dakṣiṇe tu gajānanam // narp_1,83.56 // vāme kusumadhanvānaṃ vasupatre tato yajet / umāṃ śrīṃ bhāratīṃ durgāṃ dharaṇīṃ vedamātaram // narp_1,83.57 // devīmuṣāṃ ca pūrvādau digvidikṣu krameṇa hi / jahnusūryasute pūjye pādaprakṣālanodyate // narp_1,83.58 // śaṅkhapadmanidhī pūjyau pārśvayorghṛtacāmarau / dhṛtātapatraṃ varuṇaṃ pūjayetpaścime tataḥ // narp_1,83.59 // saṃpūjya rāśīnparito yathāsthānaṃ navagrahān / caturdantairāvatādīn digvidikṣu tator'cayet // narp_1,83.60 // tadbahirlokapālāṃśca tadastrāṇi ca tadbahiḥ / dūrvābhirājyasiktābhirjuhuyādāyuṣe naraḥ // narp_1,83.61 // guḍūcīmājyasaṃsiktāṃ juhuyātsaptavāsaram / aṣaaṭottarasahasraṃ yaḥ sa jīveccharadāṃ śatam // narp_1,83.62 // hutvā tilānghṛtābhyaktāndīrghamāyuṣyamāpnuyāt / ārabhyārkadinaṃ mantrī daśāhaṃ ghṛtasaṃplutaḥ // narp_1,83.63 // juhuyādarkasamidhaḥ śarīrārogyasiddhaye / śālibhirjuhvato nityamaṣṭottarasahasrakam // narp_1,83.64 // acirādeva mahatī lakṣmī saṃjāyate dhruvam / uṣājā jīnālikerarajobhirgṛtamiśritaiḥ // narp_1,83.65 // hunedaṣṭottaraśataṃ pāyasāśī tu nityaśaḥ / maṇḍalājjāyate so 'pi kubera iva mānavaḥ // narp_1,83.66 // haviṣā guḍamiśreṇa homato hyannavānbhavet / japāpuṣpāṇi juhuyādaṣṭottarasahasrakam // narp_1,83.67 // tāṃbūlarasasaṃmiśraṃ tadbhasmatilakaṃ caret / caturṇāmapi varṇānāṃ mohanāya dvijottamaḥ // narp_1,83.68 // evaṃ yo bhajate lakṣmīṃ sādhakendro munīśvara / sampadastasya jāyante mahālakṣmīḥ prasīdati // narp_1,83.69 // dehānte vaiṣṇavaṃ dhāma labhate nātra saṃśayaḥ / yā tu durgā dvijaśreṣṭha śivalokaṃ gatā satī // narp_1,83.70 // sā śivājñāmanuprāpya divyalokaṃ vinirmame / devīloketi vikhyātaṃ sarvalokavilakṣaṇam // narp_1,83.71 // tatra sthitā jaganmātā taponiyamamāsthitā / vividhān svāvatārānhi trikāle kurute 'niśam // narp_1,83.72 // māyādhikā hlādinīyuk candrāḍhyā sargiṇī punaḥ / pratiṣṭhā smṛtisaṃyuktā kṣudhayā sahitā punaḥ // narp_1,83.73 // jñānāmṛtā vahnijāyāntastārādyo manurmataḥ / ṛṣiḥ syādvāmadevo 'sya chando gāyatramīritam // narp_1,83.74 // devatā jagatāmādirdurgā durgatināśinī / tārādyekaikavarṇena hṛdayāditrayaṃ matam // narp_1,83.75 // tribhirvarmekṣaṇa dvābhyāṃ sarvairastramudīritam / mahāmarakataprakhyāṃ sahasrabhujamaṇḍitām // narp_1,83.76 // nānāśastrāṇi dadhatīṃ trinetrāṃ śaśiśekharām / kaṅkaṇāṅgadahārāḍhyāṃ kvaṇannūpurakānvitām // narp_1,83.77 // kirīṭakuṇḍaladharāṃ durgāṃ devīṃ vicintayet // narp_1,83.78 // vasulakṣaṃ japenmantraṃ tilaiḥ samadhurairhuneta / payoṃ'dhasā vā sahasraṃ navapadmātmake yajet // narp_1,83.79 // prabhā māyā jayā sūkṣmā viśuddhānaṃ dinī punaḥ / suprabhā vijayā sarvasiddhidā pīṭhaśaktayaḥ // narp_1,83.80 // adbhirhrasvatrayaklībarahitaiḥ pūjaye dimāḥ / praṇavo vajranakhadaṃṣṭrāyudhāya mahāpadāt // narp_1,83.81 // siṃhāya varmāstraṃ hṛñca proktaḥ siṃhamanurmune / dadyādāsanametena mūrtiṃ mūlena kalpayet // narp_1,83.82 // aṅgāvṛrttiṃ purābhyārcya śaktīḥ patreṣu pūjayet / jayā ca vijayā kīrtiḥ prītiḥ paścātprabhā punaḥ // narp_1,83.83 // śraddhā medhā śrutiścaivasvanāmādyakṣarādikāḥ / patrāgreṣvarcayedaṣṭāvāyudhāni yathākramāt // narp_1,83.84 // śaṅkhacakragadākhaḍgapāśāṅkuśaśarāndhanuḥ / lokeśvarāṃstato bāhye teṣāmastrāṇyanantaram // narp_1,83.85 // itthaṃ japādibhirmantrī mantre siddhe vidhānavit / kuryātprayogānamunā yathā svasvamanīṣitān // narp_1,83.86 // pratiṣṭhāpya vidhānena kalaśānnavaśobhanān / ratnahemādisaṃyuktānghaṭeṣu navasu sthitān // narp_1,83.87 // madhyasthe pūjayeddevīmitareṣu jayādikāḥ / saṃpūjya gandhapuṣpādyairabhiṣiñcennarādhipam // narp_1,83.88 // rājā vijayate śatrūnyo 'dhiko vijayaśriyam / prāpnotrogo dīrghāyuḥ sarvavyādhivivarjitaḥ // narp_1,83.89 // vandhyābhiṣiktā vidhinālabhate tanayaṃ varam / mantreṇānena saṃjaptamājyaṃ kṣudragrahāpaham // narp_1,83.90 // garbhiṇīnāṃ viśeṣeṇa japtaṃ bhasmādikaṃ tathā / jṛṃbhaśvāse tu kṛṣṇasya praviṣṭerādhikāmukham // narp_1,83.91 // yā tu devī samudbhūtā vīṇāpustakadhāriṇī / tasyā vidhānaṃ viprendra śṛṇu lokopakārakam // narp_1,83.92 // praṇavo vāgbhavaṃ māyā śrīḥ kāmaḥ śaktirīritā / sarasvatī caturthyantā svāhānto dvādaśākṣaraḥ // narp_1,83.93 // manurnārāyaṇa ṛṣirvirāṭ chandaḥ samīritam / mahāsarasvatī cāsya devatā parikīrtitā // narp_1,83.94 // vāgbhavena ṣaḍaṅgāni kṛtvā varṇānnyased budhaḥ / brahmarandhre nyasettāraṃ lajjāṃ bhrūmadhyagāṃ nyaset // narp_1,83.95 // mukhanāsādikarṇeṣu gudeṣu śrīmukhārṇakān / tato vāgdevatāṃ dhyāyedvīṇāpustakadhāriṇīm // narp_1,83.96 // karpūrakundadhavalāṃ pūrṇacandrojjvalānanām / haṃsādhirūḍhāṃ bhālendudivyālaṅkāraśobhitām // narp_1,83.97 // japeddvādaśalakṣāṇi tatsahasraṃ sitāṃbujaiḥ / nāgacaṃpakapuṣpairvā juhuyātsādhakottamaḥ // narp_1,83.98 // mātṛkokte yajetpīṭhe vakṣyamāṇakrameṇa tām / varṇābjenāsanaṃ dadyānmūrtiṃ mūlena kalpayet // narp_1,83.99 // devyā dakṣiṇataḥ pūjyā saṃskṛtā vāṅmayī śubhā / prākṛtā vāmataḥ pūjyā vāṅmayīsarvasiddhidā // narp_1,83.100 // pūrvamaṅgāni ṣaṭkoṇe prajñādyāḥ prayajedbahiḥ / prajñā medhā śrutiḥ śaktiḥ smṛtirvāgīśvarī matiḥ // narp_1,83.101 // svastiśceti samākhyātā brahmādyāstadanantaram / lokeśānarcayedbhūyastadastrāṇi ca tadbahiḥ // narp_1,83.102 // evaṃ saṃpūjya vāgdevīṃ sākṣādvāgvallabho bhavet / brahmacaryarataḥ śuddhaḥ śuddhadantanakhā dikaḥ // narp_1,83.103 // saṃsmaran sarvavanitāḥ satataṃ devatādhiyā / kavitvaṃ labhate dhīmān māsairdvādaśabhirdhruvam // narp_1,83.104 // pītvā tanmantritaṃ toyaṃ sahasraṃ pratyahaṃ mune / mahākavirbhavenmantrī vatsareṇa na saṃśayaḥ // narp_1,83.105 // uromātrodake sthitvā dhyāyanmārtaṇḍamaṇḍale / sthitāṃ devīṃ pratidinaṃ trisahasraṃ japenmanum // narp_1,83.106 // labhate maṇḍalātsiddhiṃ vācāmapratimāṃ bhuvi / pālāśabilvakusumairjuhuyānmadhurokṣitaiḥ // narp_1,83.107 // samidbhirvā tadutthābhiryaśaḥ prāpnoti vākpateḥ / rājavṛkṣasamudbhūtaiḥ prasūnairmadhurāplutaiḥ // narp_1,83.108 // satsamidbhiśca juhuyātkavitvamatulaṃ labhet / atha pravakṣye viprendra sāvitrīṃ brahmaṇaḥ priyām // narp_1,83.109 // yāṃ samārādhya sasṛje brahmā lokāṃścarācarān / lakṣmī māyā kāmapūrvā sāvitrī ṅesamanvitā // narp_1,83.110 // svāhānto manurākhyātaḥ sāvitryā vasuvarṇavān / ṛṣirbrahmāsya gāyatrī chandaḥ proktaṃ ca devatā // narp_1,83.111 // sāvitrī sarvadevānāṃ sāvitrī parikīrtitā / hṛdantikairbrahma viṣṇurudreśvarasadāśivaiḥ // narp_1,83.112 // sarvātmanā ca ṅeyuktairaṅgānāṃ kalpanaṃ matam / taptakāñcanavarṇābhāṃ jvalantīṃ brahmatejasā // narp_1,83.113 // grīṣmamadhyāhnamārtaṇḍasahasrasamavigrahām / īṣaddhāsyaprasannāsyāṃ ratnabhūṣaṇabhūṣitām // narp_1,83.114 // bahniśuddhāṃśukādhānāṃ bhaktānugrahakātarām / sukhadāṃ muktidāṃ caiva sarvasaṃpatpradāṃ śivām // narp_1,83.115 // vedabījasvarūpāṃ ca dhyāyedvedaprasūṃ satīm / dhyātvaivaṃ maṇḍale vidvān trikoṇojjvalakarṇike // narp_1,83.116 // saure pīṭhe yajeddevīṃ dīptādinavaśaktibhiḥ / mūlamantreṇa kḷptāyāṃ mūrtauṃ devīṃ prapūjayet // narp_1,83.117 // koṇeṣu triṣu saṃpūjyā brāhṛyādyāḥ śaktayo bahiḥ / ādityādyāstataḥ pūjyā uṣādisahitāḥ kramāt // narp_1,83.118 // tatataḥ ṣaḍaṅgānyabhyarcya kesareṣu yathāvidhi / prahlādinīṃ prabhāṃ paścānnityāṃ viśvaṃbharāṃ punaḥ // narp_1,83.119 // vilāsinīprabhāvatyau jayāṃ śāntāṃ yajetpunaḥ / kāntiṃ durgāsarasvatyau vidyārūpāṃ tataḥ param // narp_1,83.120 // viśālasaṃjñitāmīśāṃ vyāpinīṃ vimalāṃ yajet / tamopahāriṇīṃ sūkṣmāṃ viśvayoniṃ jayāvahām // narp_1,83.121 // padnālayāṃ parāṃ śobhāṃ brahmarūpāṃ tator'cayet / brāhmyādyāḥ śāraṇā bāhye pūjayetproktalakṣaṇāḥ // narp_1,83.122 // tato 'bhyarcyed grahānbāhye śakrādyānayudhaiḥ saha / itthamāvaraṇairdevīḥ daśabhiḥ paripūjayet // narp_1,83.123 // aṣṭalakṣaṃ japenmantraṃ tatsahasraṃ hunettilaiḥ / sarvapāpuvinirmukto dīrghamāyuḥ sa vindati // narp_1,83.124 // aruṇābjaistrimadhvaktairjuhuyādayutaṃ tataḥ / mahālakṣmīrbhavettasya ṣaṇmāsānnātra saṃśayaḥ // narp_1,83.125 // brahmavṛkṣaprasūnaistu juhuyādbāhyatejase / bahunā kimihoktena yathāvatsādhitā satī // narp_1,83.126 // sādhakānāmiyaṃ vidyā bhavetkāmadudhā mune / atha te saṃpravakṣyāmi rahasyaṃ paramādbhutam // narp_1,83.127 // sāvitrīpañjaraṃ nāma sarvarakṣākaraṃ nṛṇām / vyomakeśārlakāsaktāṃ sukirīṭavirājitām // narp_1,83.128 // meghabhrukuṭilākrāntāṃ vidhiviṣṇuśivānanām / gurubhārgavakarṇāntāṃ somasūryāgnilocanām // narp_1,83.129 // iḍāpiṅgalikāsūkṣmāvāyunāsāpuṭānvitām / saṃdhyādvijoṣṭhapuṭitāṃ lasadvāgupajihvikām // narp_1,83.130 // saṃdhyāsūryamaṇigrīvāṃ marudbāhusamanvitān / parjanyadṛdayāsaktāṃ vasvākhyapratimaṇḍalām // narp_1,83.131 // ākāśodaravibhrāntāṃ nābhyavāntaravīthikām / prajāpatyākhyajaghanāṃ kaṭīndrāṇīsamāśritām // narp_1,83.132 // ūrvormalayamerubhyāṃ śobhamānāṃ saridvarām / sujānujahukuśikāṃ vaiśvadevākhyasaṃjñikām // narp_1,83.133 // pādāṅghrinakhalomākhyabhūnāgadrumalakṣitām / graharāśyarkṣayogādimūrtāvayavasaṃjñikām // narp_1,83.134 // tithimāsartupakṣākhyaiḥ saṃketanimiṣātmikām / māyākalpitavaicitryasaṃdhyākhyacchadanāvṛtām // narp_1,83.135 // jvalatkālānalaprakhyoṃ taḍitkīṭisamaprabhām / koṭisūryapratīkāśāṃ śaśikoṭisuśītalām // narp_1,83.136 // sudhāmaṇḍalamadhyasthāṃ sāṃdrānandāmṛtātmikām / vāgatītāṃ mano 'garmyā varadāṃ vedamātaram // narp_1,83.137 // carācaramayīṃ nityāṃ brahmākṣarasamanvitām / dhyātvā svātmāvibhedena sāvitrīpañjaraṃ nyaset // narp_1,83.138 // pañcarasya ṛṣiḥ so 'haṃ chaṃndo vikṛtirucyate / devatā ca paro haṃsaḥ parabrahmādidevatā // narp_1,83.139 // dharmārthakāmamokṣāptyai viniyoga udāhṛtaḥ / ṣaḍaṅgadevatāmantrairaṅganyāsaṃ samācaret // narp_1,83.140 // tridhāmūlena medhāvī vyāpakaṃ hi samācaret / pūrvoktāṃ devātāṃ dhyāyetsākārāṃ guṇasaṃyutām // narp_1,83.141 // tripadā harijā pūrvamukhī brahmāstrasaṃjñikā / caturviśatitattvāḍhyā pātu prācīṃ diśaṃ mama // narp_1,83.142 // catuṣpadā brahmadaṇḍā brahmāṇī dakṣiṇānanā / ṣaḍviṃśatattvasaṃyuktā pātu me dakṣiṇāṃ diśam // narp_1,83.143 // pratyaṅmukhī pañcapadī pañcāśattattvarūpiṇī / pātu pratīcīmaniśaṃ mama brahmaśirāeṅkitā // narp_1,83.144 // saumyāsyā brahmaturyāḍhyā sātharvāṅgirasātmikā / udīcīṃ ṣaṭpadā pātu ṣaṣṭitattvakalātmikā // narp_1,83.145 // pañcāśadvarṇaracitā navapādā śatākṣarī / vyomā saṃpātu me vorddhvaśiro vedāntasaṃsthitā // narp_1,83.146 // vidyunnibhā brahmasandhyā mṛgārūḍhā caturbhujā / cāpeṣucarmāsidharā pātu me pāvakīṃ diśam // narp_1,83.147 // brahmī kumārī gāyatrī raktāṅgī haṃsavāhinī / bibhratkamaṇḍaluṃ cākṣaṃ sruvasruvau pātu nairṛtim // narp_1,83.148 // śuklavarṇā ca sāvitrī yuvatī vṛṣavāhanā / kapālaśūlakākṣasragdhāriṇī pātu vāyavīm // narp_1,83.149 // śyāmā sarasvatī vṛddhā vaiṣṇavī garuḍāsanā / śaṅkhacakrābhayakarā pātu śaivīṃ diśaṃ mama // narp_1,83.150 // caturbhujā devamātā gaurāṅgī siṃhavāhanā / varābhayakhaḍgacarmabhujā pātvadharāṃ diśam // narp_1,83.151 // tattatpārśve sthitāḥ svasvavāhanāyudhabhūṣaṇāḥ / svasvadikṣusthitāḥ pātuṃ grahaśaktyaṅgasaṃyutāḥ // narp_1,83.152 // mantrādhidevatārūpā mudrādhiṣṭhātṛdevatāḥ / vyāpakatvena pāntvasmānāpādatalamastakam // narp_1,83.153 // idaṃ te kathitaṃ satyaṃ sāvitrīpañjaraṃ mayā / saṃdhyayoḥ pratyahaṃ bhaktyā japakāle viśeṣataḥ // narp_1,83.154 // paṭhanīyaṃ prayatnena bhuktiṃ muktiṃ samicchatā / bhūtidā bhuvanā vāṇī mahāvasumatī mahī // narp_1,83.155 // hiraṇyajananī nandā savisargā tapasvinī / yaśasvinī satī satyā vedaviccinmayī śubhā // narp_1,83.156 // viśvā turyā vareṇyā ca nisṛṇī yamunā bhuvā / modā devī variṣṭhā ca dhīśca śāntirmatī mahī // narp_1,83.157 // dhiṣaṇā yoginī yuktā nadī prajñāpracodanī / dayā ca yāminī padmā rohiṇī ramaṇī jayā // narp_1,83.158 // senāmukhī sāmamayī bagalā doṣavārjitā / māyā prajñā parā dogdhrī māninī poṣiṇī kriyā // narp_1,83.159 // jyotsnā tīrthamayī ramyā saumyāmṛtamayā tathā / brāhmī haimī bhujaṅgī ca vaśinī suṃdarī vanī // narp_1,83.160 // oṅkārahasinī sarvā sudhā sā ṣaḍguṇāvatī / māyā svadhā ramā tanvī ripughnī rakṣaṇaṇī satī // narp_1,83.161 // haimī tārā vidhugatirviṣaghnī ca varānanā / amarā tīrthadā dīkṣā durdharṣā rogahāriṇī // narp_1,83.162 // nānāpāpanṛśaṃsaghnī ṣaṭpadī vajriṇī raṇī / yoginī vamalā satyā abalā baladā jayā // narp_1,83.163 // gomatī jāhnavī rajāvī tapanī jātavedasā / acirā vṛṣṭidā jñeyā ṛtatantrā ṛtātmikā // narp_1,83.164 // sarvakāmadudhā saumyā bhavāhṝṅkāravarjitā / dvipadā yā catuṣpadā tripadā yā ca ṣaṭpadā // narp_1,83.165 // aṣṭāpadī navapadī sahasrākṣākṣarātmikā / aṣṭottaraśataṃ nāmnāṃ sāvitryā yaḥ paṭhennaraḥ // narp_1,83.166 // sa cirāyuḥ sukhī putrī vijayī vinayī bhavet / etatte kathitaṃ vipra pañcaprakṛtilakṣaṇam // narp_1,83.167 // mantrārādhanapūrvaṃ ca viśvakāmaprapūraṇam // narp_1,83.168 // iti śrībṛhannāradīya purāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde pañcaprakṛtimantrādinirūpaṇaṃ nāma tryaśītitamo 'dhyāyaḥ sanatkumāra uvāca kalikalpāntare brahman brahmaṇo 'vyaktajanmanaḥ / lokapadme tapasthasya sṛṣṭyarthaṃ saṃbabhūvatuḥ // narp_1,84.1 // viṣṇukarṇamalodbhūtāvasurau madhukaiṭabhau / tau jātamātrau payasi lokapralayalakṣaṇe // narp_1,84.2 // jānumātre sthitau dṛṣṭvā brahmaṇaṃ kamalasthitam / pravṛttāvattumālakṣya tuṣṭāva jagadaṃbikām // narp_1,84.3 // tato devī jagatkartrī śaivī śaktiranuttamā / nārāyaṇākṣisaṃsthānā nidrā prītā babhūva ha // narp_1,84.4 // tasyā mantrādikaṃ sarvaṃ kathayiṣyāmi tacchṛṇu / sāruṇā krodhanī śāntiścandrālaṅkṛtaśekharā // narp_1,84.5 // ekākṣarībīja mantraṛṣiḥ śaktirudāhṛtā / gāyatrī ca bhavecchando devatā bhuvaneśvarī // narp_1,84.6 // ṣaḍdirghayuktabījena kuryādaṅgāni ṣaṭ kramāt / saṃhārasṛṣṭimārgeṇa mātṛkānyastavigrahaḥ // narp_1,84.7 // mantranyāsaṃ tataḥ kuryāddevatābhāvasiddhaye / hṛllekhāṃ mūrdhni vadane gaganāṃ hṛdayāṃbuje // narp_1,84.8 // raktāṃ karālikāṃ guhye mahocchuṣmāṃ padadvaye / ūrddhvaprāgdakṣiṇodīcyapaścimeṣūttare 'pi ca // narp_1,84.9 // sadyādihrasvabījādyānvastavyā bhūtasaprabhāḥ / aṅgāni vinyasetpaścājjātiyuktāni ṣaṭ kramāt // narp_1,84.10 // brahmāṇaṃ vinyasedbhāle gāyatryā saha saṃyutam / sāvitryā sahitaṃ viṣṇuṃ kapole dakṣiṇe nyaset // narp_1,84.11 // vāgīśvaryā samāyuktaṃ vāmagaṇḍe maheśvaram / śriyā dhanapatiṃ nyasya vāmakarṇāgrake punaḥ // narp_1,84.12 // ratyā smaraṃ mukhe nyasya puṇyāgaṇapatiṃ nyaset / savyakarṇopari nidhākarṇagaṇḍāntarālayoḥ // narp_1,84.13 // nyastavyaṃ vadane mūlaṃ bhūpaścaitrāṃstato nyaset / kaṇṭhamūle stanadvandve vāmāṃse hṛdayāṃbuje // narp_1,84.14 // savyāṃse pārśvayugale nābhideśe ca deśikaḥ / bhālāṃśca pārśvajaṭhare pārśvāṃsāparake hṛdi // narp_1,84.15 // brahmāṇyādyāstanau nyasya vidhinā proktalakṣaṇāḥ / mūlena vyāpakaṃ dehe nyasya devīṃ vicintayet // narp_1,84.16 // udyaddivākaranibhāṃ tuṅgorojāṃ trilocanām / / smarāsyāmindumukuṭāṃ varapāśāṅkuśābhayām // narp_1,84.17 // radalakṣaṃ japenmantraṃ trimadhvaktairhunettataḥ / aṣṭadravyairdaśāṃśena brahmavṛkṣasamidvaraiḥ // narp_1,84.18 // drākṣākharjūravātādaśarkarānālikerakam / tandulājyatilaṃ vipra dravyāṣṭakamudāhṛtam // narp_1,84.19 // dadyādardhyaṃ dineśāya tatra saṃcintya pārvatīm / padmamaṣṭadalaṃ bāhye vṛttaṃ ṣoḍaśabhirddalaiḥ // narp_1,84.20 // vilikhetkaṇiṅkrāmadhyeṣaḍkoṇamatisundaram / tataḥ saṃpūjayetpīṭhaṃ navaśaktisamanvitam // narp_1,84.21 // jayākhyā vijayā paścādajitāhvāparājitā / nityā vilāsinī gogdhītyaghorā maṅgalā nava // narp_1,84.22 // bījāḍhyamāsanaṃ dattvā mūrtiṃ tenaiva kalpayet / tasyāṃ saṃpūjayeddevīmāvāhyāvaraṇaiḥ kramāt // narp_1,84.23 // madheyapāgyāmyasaumyeṣu pūjayedaṅgadevatāḥ / ṣaṭkoṇeṣu yajenmantrī paścānmithunadevatāḥ // narp_1,84.24 // indrakoṇaṃ lasaddaṇḍakuṇḍikākṣaguṇābhayām / gāyatrīṃ pūjayenmatrī brahmāṇamapi tādṛśam // narp_1,84.25 // rakṣaḥ koṇe śaṅkhacakragadāpaṅkajadhāriṇīm / sāvitrīṃ pītavasanāṃ yajedviṇuṃ ca tādṛśam // narp_1,84.26 // vāyukoṇe paraśvakṣamālā bhayavarānvitām / yajetsarasvatīmacchāṃ rudraṃ tādṛśalakṣaṇam // narp_1,84.27 // vahnikoṇe yajedratnakuṃbhaṃ maṇikaraṇḍakam / karābhyāṃ bibhratīṃ pītāṃ tundilaṃ dhanadāyakam // narp_1,84.28 // āliṅgya savyahastena vāme tāṃbūladhāriṇīm / dhanadāṅkasamārūḍhāṃ mahālakṣmīṃ prapūjayet // narp_1,84.29 // paścime madanaṃ bāṇapāśāṅkuśaśarāsanām / dhārayantaṃ japāraktaṃ pūjayedraktabhūṣaṇam // narp_1,84.30 // savyena patimāśliṣya vāmenotpaladhāriṇīm / pāṇinā ramaṇāṅkasthāṃ ratiṃ samyaksamarcayet // narp_1,84.31 // aiśānye pūjayetsamyak vighnarājaṃ priyānvitam / sṛṇipāśadharaṃ kāntaṃ varāṅgāsṛkkalāṅgulim // narp_1,84.32 // mādhvīpūrṇakapālāḍhyaṃ vighnarājaṃ digaṃbaram / puṣkare vigaladratnasphuraccaṣakadhāriṇam // narp_1,84.33 // siṃdūrasadṛśākārāmuddāmamadavibhramām / dhṛtaraktotpalāmanyapāṇinā tu dhvajaspṛśām // narp_1,84.34 // āśliṣṭakāntāmaruṇāṃ puṣṭimarceddigaṃbarām / karṇikāyāṃ nidhī pūjyau ṣaṭkoṇasyātha pārśvayoḥ // narp_1,84.35 // aṅgāni kesareṣvetāḥ paścātpatreṣu pūjayet / anaṅgakusumā paścāddvitīyānaṅgamekhalā // narp_1,84.36 // anaṅgagamanā tadvadanaṅgamadanāturā / bhuvanapālā gaganavegā ṣaṣṭhī caiva tataḥ param // narp_1,84.37 // śaśilekhā gaganalekhā cetyaṣṭau yatra śaktayaḥ / khaḍgakheṭakadhāriṇyaḥ śyāmāḥ pūjyāśca mātaraḥ // narp_1,84.38 // padmādbahiḥ samabhyarcyāḥ śaktayaḥ paricārikāḥ / prathamānaṅgadvayāsyādanaṅgamadanā tataḥ // narp_1,84.39 // madanāturā bhavanavegā tato bhuvanapālikā / syātsarvaśiśirānaṅgavedanānaṅgamekhalā // narp_1,84.40 // caṣakaṃ tālavṛntaṃ ca tāṃbūlaṃ chatramujjvalam / cāmare cāṃśukaṃ puṣpaṃ bibhrāṇāḥ karapaṅkajaiḥ // narp_1,84.41 // sarvābharaṇasaṃdīptān lokapālānbahiryajet / vajrādīnyapi tadbāhye devīmitthaṃ prapūjayet // narp_1,84.42 // mantrī trimadhuropetairhutvāśvatthasamidvaraiḥ / brāhmaṇānvaśayecchīghraṃ pārthivānpadmahomataḥ // narp_1,84.43 // palāśapuṣpaistatpatnīṃ mantriṇaḥ kusudairapi / pañcaviṃśatidhā japtairjalaiḥ snānaṃ dine dine // narp_1,84.44 // ātmānamabhiṣiñcedyaḥ sarvasaubhāgyavānbhavet / pañcaviṃśatidhā japtaṃ jalaṃ prātaḥ pibennaraḥ // narp_1,84.45 // avāpya mahatīṃ prajñāṃ kavīnāmagraṇīrbhavet / karpūrāgarusaṃyuktakuṅkumaṃ sādhu sādhitam // narp_1,84.46 // gṛhītvā tilakaṃ kuryādrājavaśyamanuttamam / śālipiṣṭamayīṃ kṛtvā puttalīṃ madhurānvitām // narp_1,84.47 // japtāṃ pratiṣṭhitaprāṇāṃ bhakṣayedravivāsare / vaśaṃ nayati rājānaṃ nārīṃ vā narameva ca // narp_1,84.48 // kaṇṭhamātrodake sthitvā vīkṣya toyodgataṃ ravim / trisahasraṃ japenmantraṃ kanyāmiṣṭāṃ labhettataḥ // narp_1,84.49 // annaṃ tanmantritaṃ mantrī bhuñjīta śrīprasiddhaye / likhitāṃ bhasmanā māyāṃ sasādhyāṃ phalakādiṣu // narp_1,84.50 // tatkālaṃ darśayedyantraṃ sukhaṃ sūyeta garbhiṇī / bhuvaneśīyamākhyātā sahasrabhujasaṃbhavā // narp_1,84.51 // bhuktimuktipradā nṝṇāṃ smartṛāṇāṃ dvijasattama / tataḥ kalpāntare vipra kadācinmahiṣāsuraḥ // narp_1,84.52 // babhūva lokapālāṃstu jitvā bhuṅkte jagattrayam / tatastpīḍitā devā vaikuṇṭhaṃ śaraṇaṃ yayuḥ // narp_1,84.53 // tato devī mahālakṣmīścakrādyāṅgotthatejasā / śrīrbabhūvamuniśreṣṭha mūrtā vyāptajagattrayā // narp_1,84.54 // svayaṃ sā mahiṣādīṃstu nihatya jagadīśvarī / aravindavanaṃ prāptā bhajatāmiṣṭadāyinī // narp_1,84.55 // tasyāḥ samarcanaṃ vakṣye saṃkṣepeṇa śṛṇu dvija / mṛtyukrodhena guruṇā bindubhūṣitamastakā // narp_1,84.56 // bījamantraḥ śriyaḥ prokto bhajatāmiṣṭadāyakaḥ / ṛṣirbhṛgurnivṛcchando devatā śrīḥ samīritā // narp_1,84.57 // ṣaḍdīrghayuktabījena kuryādaṅgāni ṣaṭ kramāt / tato dhyāyejjagadvedyāṃ śriyaṃ saṃpattidāyinīm // narp_1,84.58 // kāñcanābhāṃ gajaiḥ śvetaiścaturbhiḥ svakaroddhṛtaiḥ / hiraṇmayāmṛtaghaṭaiḥ sicyamānāṃ sarojagām // narp_1,84.59 // varābhayābjasragdhastāṃ kṣaumavastrāṃ kirīṭinīm / siddhalakṣaṃ japenmantraṃ tatsahasraṃ hunettathā // narp_1,84.60 // sugandhakusumairiṣṭvā kamalairmadhuraplutaiḥ / mahālakṣmyudite pīṭhe mūrtiṃ mūlena kalpayet // narp_1,84.61 // yajetpūrvavadaṅgāni digdaleṣvarcayettataḥ / vāsudevaṃ saṃkarṣaṇaṃ pradyumnamaniruddhakam // narp_1,84.62 // himapītatamālendranīlābhānpītavāsasaḥ / śaṅkhacakragadāpadmadhāriṇastāṃścaturbhujān // narp_1,84.63 // vidiganteṣu patreṣu damakādīnyajedgajān / damakaṃ puṇḍarīkaṃ ca guggulaṃ ca kuraṇṭakam // narp_1,84.64 // yajecchaṅkhanidhiṃ devyā dakṣiṇe pramadānvitam / muktāmāṇikyasaṃkāśau kiñcitsmitamukhāṃbujau // narp_1,84.65 // anyonyāliṅganaparau śaṅkhapaṅkajadhāriṇau / vigaladratnavarṣābhyāṃ śaṅkhabhyā mūrdhni lāñchitau // narp_1,84.66 // tundilaṃ kaṃbukanidhiṃ vasudhārāṃ ghanastanīm / vāmataḥ paṅkajanidhiṃ priyayā sahitaṃ yajet // narp_1,84.67 // siṃdūrābhau bhujaśliṣṭau raktapadmotpalānvitau / niḥsaradratnavarṣābhyāṃ padmābhyāṃ mūrdhni lāñchitau // narp_1,84.68 // tundilaṃ paṅkajanidhiṃ tattvāṃ vasumatīmapi / dalāgreṣu yajedetābalākyādyāḥ samantataḥ // narp_1,84.69 // balākī vimalā caiva kamalā vanamālikā / vibhīṣikā mālikā ca śāṅkarī vasumālikā // narp_1,84.70 // paṅkajadvayadhāriṇyo muktāhārasamaprabhāḥ / lokeśānpūjayedante vajrādyāstrāṇi tadbahiḥ // narp_1,84.71 // itthaṃ yo bhajate devīṃ vidhinā sādhakottamaḥ / dhanadhānyasamṛddhaḥ syācchriyamāpnotyaninditām // narp_1,84.72 // vakṣaḥpramāṇasalile sthitvā mantramimaṃ japet / trilakṣamarkagaṃ dhyāyansa bhavetkamalālayaḥ // narp_1,84.73 // viṣṇugehasthabilvasya mūle lakṣatrayaṃ japet / sādhako yaḥ sa labhate vāñchitaṃ dhanasaṃcayam // narp_1,84.74 // aśokavahnāvājyāktaistaṇḍulairvaśayejjagat / homenakhādire vahnau taṇḍulermadhurokṣitaiḥ // narp_1,84.75 // rājā vaśyo bhavecchīghraṃ mahālakṣmīśca varddhate / bilvacchāyāmadhivasanbilvamiśrahaviṣyabhuk // narp_1,84.76 // saṃvatsaratrayaṃ hutvā tatphalairathavāṃbujaiḥ / sādhakendro mahālakṣmīṃ cakṣuṣā paśyati dhruvam // narp_1,84.77 // atha kalpāntare brahmandevarājyaviluṃpakau / jātau śubhaniśuṃbhau dvāvasurau lokakaṇṭakau // narp_1,84.78 // tato bhraṣṭādhikāraistu śakrādyaiḥ saṃstutā mune / mahāsarasvatī devī tadā cāvatatāra ha // narp_1,84.79 // himālaye mahāpuṇye śailoddeśe 'tiśobhane / tataḥ śumbhādikānhatvā daivataiḥ paripūjitā // narp_1,84.80 // varaṃ dattvāviśaddevī mānasaṃ nāma vai saraḥ / tasyā mantraṃ pravakṣyāmi śṛṇuṣvāvahito munane // narp_1,84.81 // jñānāmṛtā śaśadharā krāntabhālopaśobhitā / vāgbījaṃ tena cāṅgāni kalpayetsādhakottamaḥ // narp_1,84.82 // ṛṣiḥ sadāśivaścāsya chando 'nuṣṭubudāhṛtam / devatā vāksamākhyātā bhajatāmiṣṭadāyinī // narp_1,84.83 // śvetāṃbarāṃ visaśvetāṃ vīṇāpustakadhāriṇīm / divyairābharaṇairyuktāṃ dhyāyeddevīṃ nirantarām // narp_1,84.84 // mahāsarasvatīpīṭhe mūrtiṃ mūlena kalpayet / devīṃ saṃpūjayettasyāmaṅgādyāvaraṇaiḥ saha // narp_1,84.85 // ādāvaṅgāvṛtiḥ paścādaṃbikādyāḥsamīritāḥ / dvitīyā mātṛbhiḥ proktā tṛtīyādyaṣṭaśaktibhiḥ // narp_1,84.86 // caturthī pañcamī proktā dvātriṃśacchaktibhaghiḥ punaḥ / catuḥṣaṣṭyā smṛtā ṣaṣṭhī śaktibhirlokanāyakaiḥ // narp_1,84.87 // saptamī punareteṣāmastraiḥ syādaṣṭamāvṛtiḥ / evaṃ pūjyā jagaddhātrī śrīmatī vāgbhavābhidhā // narp_1,84.88 // sthāneṣu pūrvamukteṣu yajedaṅgāni sādhakaḥ / ambikā vāgbhavā durgā śrīśaktiścoktalakṣaṇā // narp_1,84.89 // brahmādyāśca tataḥ pūjyāḥ karālī vikarālyumā / sarasvatī śrīrdurgā ca lakṣmīścaiva dhṛtiḥ smṛtiḥ // narp_1,84.90 // śraddhā medhā ratiḥ kāntirāryā ṣoḍaśa śaktayaḥ / khaḍgakheṭakadhāriṇyaḥ śyāmāḥ pūjyāḥ svalaṅkṛtāḥ // narp_1,84.91 // viṣaghnī puṣṭayaḥ prajñā sinīvālī kuhūḥ punaḥ / rudravīryā prabhā nandā poṣaṇā vṛddhidā śubhā // narp_1,84.92 // kālarātrirmahārātrirbhadrakālī kapārdinī / vikṛtirdaṇḍimuṇḍinyau seṃdukhaṇḍā śikhaṇḍinī // narp_1,84.93 // niśumbhamathanī caṇḍamuṇḍavināśinī / indrāṇī caiva rudrāṇī śaṅkarārddhaśarīriṇī // narp_1,84.94 // nārī nārāyaṇī caiva triśūlinyapi pālinī / ambikā hradinī caiva dvātriṃśacchaktayaḥ sitāḥ // narp_1,84.95 // cakrahastāḥ piśācāsyāḥ saṃpūjyāścārubhūṣaṇāḥ / piṅgalākṣī viśālākṣī samṛddhirbuddhireva ca // narp_1,84.96 // śraddhā svāhā svadhā bhikṣā māyā saṃjñā vasuṃdharā / trilokadhātrī gāyatrī sāvitrī tridaśeśvarī // narp_1,84.97 // sarūpā bahurūpā ca skandamātā śrutapriyā / vimalā kamalā paścādaruṇī punarāruṇī // narp_1,84.98 // prakṛtirvikṛtiḥ sṛṣṭiḥ sthitiḥ saṃhṛtireva ca / sandhyā mātā satī haṃsī mardikā vajrikā parā // narp_1,84.99 // devamātā bhagavatī devakī kamalāsanā / trimukhī saptavadanā surāsuravimarddinī // narp_1,84.100 // laṃboṣṭhī corddvakeśī ca bahuśiśnā vṛkodarī / ratharekhāhvayā paścācchaśirekhā tathāparā // narp_1,84.101 // gaganavegā pavanavegā vegā ca tadanantaram / tato bhuvanapālākhyā tataḥ syānmadanāturā // narp_1,84.102 // anaṅgānaṅgavadanā tathaivānaṅgamekhalā / anaṅgakusumā viśvarūpā surabhayaṅkarī // narp_1,84.103 // akṣobhyā saptavāhinyā vajrārūpā śucivratāḥ / varadākhyātha vāgīśī catuḥṣaṣṭiḥsamīritāḥ // narp_1,84.104 // cāpabāṇadharāḥ sarvā jvālājihvā mahāprabhāḥ / daṃṣṭriṇyaścorddhvakeśyastā yuddhopakrāntamānasāḥ // narp_1,84.105 // sarvābharaṇasaṃdīptā pūjanīyāḥ prayatnataḥ / lokeśāḥ pūrvavatpūjyāstadvadvajrādikānyapi // narp_1,84.106 // japetṣoḍaśalakṣaṃ ca taddaśāṃśaṃ hunetsudhīḥ / ājyena khādire vahnau tataḥ siddho bhavenmanuḥ // narp_1,84.107 // kamalairayutaṃ hutvā rājānaṃ vaśamānayet / utpalairjuhvato nūnaṃ mahālakṣmīḥ prajāyate // narp_1,84.108 // palāśakusumairhutvā vatsareṇa kaṃvirbhavet / rājīlavaṇahomena vanitāṃ vaśamānayet // narp_1,84.109 // bhūmau bhogāṃstu bhuktvānte viṣṇulokamavāpnuyāt / vāṇībījajapāśakto nātra kāryā vicāraṇā // narp_1,84.110 // iti śrībṛhannāradīcayapuraṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde devīmantranirūpaṇaṃ nāma caturaśītitamo 'dhyāyaḥ sanatkumāra uvāca vāgdevatā vatāro 'nyaḥ kāliketi prakīrtitā / tasyā mantraṃ pravakṣyāmi bhuktimuktipradaṃ nṛṇām // narp_1,85.1 // sṛṣṭikriyānvitā śāntirbidvāḍhyā ca tridhā punaḥ / aruṇākṣyādīpikā ca binduyuktā dvidhā tataḥ // narp_1,85.2 // māyādvayaṃ tataḥ paścāddakṣiṇe kālike padam / punaśca saptabījāni svāhānto 'yaṃ manūttamaḥ // narp_1,85.3 // bhairavo 'sya ṛṣiśchanda uṣṇikkālī tu devatā / bījaṃ māyādīrghavartma śaktiruktā munīśvara // narp_1,85.4 // ṣaḍdīrdhāḍhye bījena vidyāyā aṅgamīritam / mātṛkārṇāndaśa daśa hṛdaye bhujayoḥ padoḥ // narp_1,85.5 // vinyasya vyāpakaṃ kuryānmūlamantreṇa sādhakaḥ / śiraḥ kṛpāṇamabhayaṃ varaṃ hastaiśca bibhratīm // narp_1,85.6 // muṇḍasraṅmastakāṃ muktakeśāṃ pitṛvanastitām / sarvālaṅkṛtavarṇāṃ ca śyāmāṅgīṃ kālikāṃ smaret // narp_1,85.7 // evaṃ dhyātvā japellakṣaṃ juhuyādayutaṃ tataḥ / prasūnaiḥ karavīrotthaiḥ pūjāyantramathocyate // narp_1,85.8 // vilikhya pūrvaṃ ṣaṭkoṇaṃ trikoṇatritayaṃ tataḥ / padmamaṣṭadalaṃ bāhye bhūpuraṃ tatra pūjayet // narp_1,85.9 // jayā ca vijayā cāpi ajitā cāparājitā / nityā vilāsinī vāpi dogdhyaghorā ca maṅgalā // narp_1,85.10 // pīṭhasya śaktayo māyātmane hṛtpīṭhamantrakaḥ / śivarūpaśavaśthāṃ ca śivābhirdikṣu veṣṭitām // narp_1,85.11 // mahākālaratāsaktāṃ dhyātvāṅgānyarcayetpurā / kālīṃ kapālinīṃ kullāṃ kurukullāṃ virodhinīm // narp_1,85.12 // vipracittāṃ ca ṣaṭkoṇe navakoṇe tator'cayet / ugrāmuṣṇaprabhāṃ dīptāṃ nīlādhānāṃ balākikām // narp_1,85.13 // mātrāṃ mudrāṃ tathā mitrāṃ pūjyāḥ patreṣu mātaraḥ / padmasyāsya suyatnena brāhmī nārāyaṇītyapi // narp_1,85.14 // māheśvarī ca cāmuṇḍā kaumārī cāparājitā / vārāhī nārasiṃhā ca punaretāstu bhūpure // narp_1,85.15 // bhairavīṃ mahadādyāṃ tāṃ siṃhādyāṃ dhūmrapūrvikām / bhīmonmattādikāṃ cāpi vaśīkaraṇabhairavīm // narp_1,85.16 // mohanādyāṃ samārādhya śakrādīnyāyudhānyapi / evamārādhitā kālī siddhā bhavati mantriṇām // narp_1,85.17 // tataḥ prayogānkurvīta mahābhairavabhāṣitān / ātmano vā parasyārthaṃ kṣiprasiddhipradāyakān // narp_1,85.18 // strīṇāṃ prahāraṃ nindāṃ ca kauṭilyaṃ vāpriyaṃ vacaḥ / ātmano hitamanvicchan kālībhakto vivarjayet // narp_1,85.19 // sudṛśo madanāvāsaṃ paśyanyaḥ prajapenmanum / ayutaṃ so 'cirādeva vākpateḥ samatāmiyāt // narp_1,85.20 // digambaro muktakeśaḥ śmaśānastho 'dhiyāmini / japedyo 'yutametasya bhaveyuḥ sarvasiddhayaḥ // narp_1,85.21 // śavasya hṛdaye sthitvā nirvāsāḥ pretabhūmigaḥ / arkapuṣpasahasreṇābhyaktena svīyaretasā // narp_1,85.22 // devīṃ yaḥ pūjayedbhaktyā japannekaikaśo manum / so 'careṇaiva kālena dharaṇīprabhutāṃ vrajet // narp_1,85.23 // rajaḥ kīrṇaṃ bhagaṃ nāryā dhyāyanyo hyayutaṃ japet / sakavitvena ramyeṇa janānmohayati dhruvam // narp_1,85.24 // tripañcāre mahāpīṭhe śivasya hṛdi saṃsthitām / mahākālena devena mārayuddhaṃ prakurvatīm // narp_1,85.25 // tāṃ dhyāyansmeravadanāṃ vidadhatsurataṃ svayam / japetsahasramapi yaḥ sa śaṅkarasamo bhavet // narp_1,85.26 // asthilomatvacāyuktaṃ māṃsaṃ mārjārameṣayoḥ / uṣṭrasya mahiṣasyāpi baliṃ yastu samarpayet // narp_1,85.27 // bhūtāṣṭamyormadhyarātre vaśyāḥ syustasya jantavaḥ / vidyālakṣmīyaśaḥputraiḥ sa ciraṃ sukhamedhate // narp_1,85.28 // yo haviṣyāśanarato divā devīṃ smaran japet / naktaṃ nidhuvanāsakto lakṣaṃ sa syāddharāpatiḥ // narp_1,85.29 // raktāṃbhojairhunenmantrī dhanairjayati vittapam / bilvapatrairbhavedrājyaṃ raktapuṣpairvaśīkṛtiḥ // narp_1,85.30 // asṛjī mahiṣādīnāṃ kālikāṃ yastu tarpayet / tasya syuracirādeva karasthāḥ sarvasiddhayaḥ // narp_1,85.31 // yo lakṣaṃ prajapenmantraṃ śavamāruhya mantravit / tasya siddho manuḥ sadyaḥ sarvepsitaphalapradaḥ // narp_1,85.32 // tenāśvamedhapramukhairyāgauriṣṭaṃ sujanmanā / dattaṃ dānaṃ tapastaptaṃ upāste yastu kālikām // narp_1,85.33 // brahmā viṣṇuḥ śivo gaurī lakṣmīrgaṇapatī raviḥ / pūjitāḥ sakalā devā yaḥ kālīṃ pūjayetsadā // narp_1,85.34 // athāparaḥ sarasvatyā hyavatāro nigadyate / yāṃ niṣevya narā loke kṛtārthāḥ syurna saṃśayaḥ // narp_1,85.35 // āpyāyinī candrayuktā māyā ca vadanāntare / sakāmikā krudhā śāntiścandrālaṅkṛtamastakā // narp_1,85.36 // dīpikā sāsanā candrayugastraṃ manurīritaḥ / munirakṣobhya uddiṣṭaśchandastu bṛhatī matam // narp_1,85.37 // tārākhyā devatā bījaṃ dvitīyañca caturthakam / śaktiḥ ṣaḍdīrghayuktena dvitīyenāṅgakalpanam // narp_1,85.38 // ṣoḍhā nyāsaṃ tataḥ kuryāttārāyāḥ sarvasiddhim / śrīkaṇṭhādīnnyasedrudrānmātṛkāvarṇapūrvakān // narp_1,85.39 // mātṛkoktasthale māyā tṛtīyakrodhapūrvakān / caturthīnamasāyuktānprathamo nyāsa īritaḥ // narp_1,85.40 // śavapīṭhasamāsīnāṃ nīlakāntiṃ trilocanām / arddhenduśekharāṃ nānābhūṣaṇāḍhyāṃ smarannyaset // narp_1,85.41 // dvitīye tu grahanyāsaṃ kuryāttāṃ samanusmaran / tribījasvarapūrvaṃ tu raktasūya hṛdi nyaset // narp_1,85.42 // tathā pavargapūrvaṃ tu śuklaṃ lomaṃ bhruvodveye / kavargapūrvaṃ raktābhaṃ maṅgalaṃ locanatrayam // narp_1,85.43 // cavargādyaṃ budhaṃ śyāmaṃ nyasedvakṣaghasthale budhaḥ / ḍhavargādyaṃ pītavarṇaṃ kaṭhṇakūpe bṛhaspatim // narp_1,85.44 // tavargādyaṃ śvetavarṇaṃ ghaṭikāyāṃ tu bhārgavam / nīlavarṇaṃ pavargādyaṃ nābhideśe śanaiścaram // narp_1,85.45 // śavargādyaṃ dhūmravarṇaṃ dhyātvā rāhuṃ mukhe nyaset / tribījapūrvakaścaivaṃ grahanyāsaḥ samīritaḥ // narp_1,85.46 // tṛtīyaṃ lokapālānāṃ nyāsaṃ kuryātprayatnataḥ / māyādibījatritayapūrvakaṃ sarvasiddhaye // narp_1,85.47 // svamastake lalāṭādi dikṣvaṣṭasvadhaurddhvataḥ / hrasvadīrghakādikāṣṭavargapūrvāndiśādhipān // narp_1,85.48 // śivaśaktyabhidhe nyāsaṃ caturthe tu samācaret / tribījapūrvakānnyasyetṣaṭśivāñchaktisaṃyutān // narp_1,85.49 // ādhārādiṣu cakreṣu svacakravarṇapūrvakān / brahmāṇaṃ ḍākinīyuktaṃ vādisāṃtārṇapūrvakam // narp_1,85.50 // mūlādhāre vinyasecca caturddalasamanvitam / śrīviṣṇuṃ rākiṇīyuktabādilāntārṇapūrvakam // narp_1,85.51 // svādhiṣṭhanābhidhe cakre liṅgasthe ṣaḍdale nyaset / rudraṃ tu ḍākinīyuktaṃ ḍādiphaāntārṇapūrvakam // narp_1,85.52 // cakre daśadale nyasyennābhisthe maṇipūrake / īśvaraṃ kādiṭhāntārṇapūrvakaṃ śākinīyutam // narp_1,85.53 // vinyaseddvādaśadalehṛdayasthe tvanāhate / sadāśivaṃ śākinīṃ ca ṣoḍaśasvarapūrvakam // narp_1,85.54 // kaṇṭhasthe ṣoḍaśadale viśuddhākhye pravinyaset / ājñācakre paraśivaṃ hākinīsaṃyutaṃ nyaset // narp_1,85.55 // lakṣārṇapūvaṃ bhrūmadhyasaṃsthite 'timanohare / tārādipañcamaṃ nyāsaṃ kuryātsarveṣṭasiddhaye // narp_1,85.56 // aṣṭau vargānsvaradvandvapūrvakān bījasaṃyutān / tārādyā nyāsapūrvāśca prayojyā aṣṭaśaktayaḥ // narp_1,85.57 // tārāthogrā mahogrāpi vajrā kālī sarasvatī / kāmeśvarī ca cāmuṇḍā ityaṣṭau tārikāḥ smṛtāḥ // narp_1,85.58 // brahmarandhre lalāṭe ca bhrūmadhye kaṇṭhadeśataḥ / hṛdi nābhau phale mūlādhāre cetāḥ kramānnyaset // narp_1,85.59 // aṅganyāsaṃ tataḥ kuryātpīṭhākhyaṃ sarvasiddhidam / ādhāre kāmarūpākhyaṃ bījaṃ hrasvārṇapūrvakam // narp_1,85.60 // hṛdi jālandharaṃ bījaṃ dīrghapūrvaṃ pravinyaset / lalāṭe pūrṇagiryākhyaṃ kavargādyaṃ nyasetsudhīḥ // narp_1,85.61 // uḍḍīyānaṃ cavargādyaṃ keśasandhau pravinyaset / kaṇṭhe tu mathurāpīṭhaṃ daśama yādikaṃ nyaset // narp_1,85.62 // ṣoḍhā nyāsastu tārāyāḥ prokto 'bhīṣṭapradāyakaḥ / hṛdi śrīmadekajaṭāṃ tāriṇīṃ śirasi nyaset // narp_1,85.63 // vajrodake śikhāṃ pātu ugratārāṃ tu varmaṇi / mahogrā vatsare netre piṅgāgraikajaṭāstrake // narp_1,85.64 // ṣaḍradīrgayuktamāyāyā etānyaṣṭau ṣaḍaṅgake / aṅguṣṭhādiṣvaṅgulīṣu pūrvaṃ vinyasya yatnataḥ // narp_1,85.65 // tarjanīmadhyamābhyāṃ tu kṛtvā tālatrayaṃ tataḥ / choṭikāmudrāyā kuryāddigbandhaṃ devatāṃ smaran // narp_1,85.66 // vidyayā tārapuṭayā vyāpakaṃ saptadhā caret / ugratārāṃ tato dhyāyetsadyo vāde 'tisiddhidām // narp_1,85.67 // layābdhāvaṃbujanmasthāṃ nīlābhāṃ divyabhūṣaṇām / kambuṃ khaḍgaṃ kapālaṃ ca nīlābjaṃ dadhatīṃ karaiḥ // narp_1,85.68 // nāgaśreṣṭhālaṅkṛtāṅgīṃ raktanetratrayāṃ smaret / japellakṣacatuṣkaṃ hi daśāṃśaṃ raktapadmakaiḥ // narp_1,85.69 // hunetkṣīrājyasaṃmiśraiḥ śaṅkhaṃ saṃsthāpya saṃjapet / nārīṃ paśyanspṛśangacchanmahāniśi baliṃ caret // narp_1,85.70 // śmaśāne śūnyasadane devāgāre 'tha nirjane / parvate vanamadhye vā śavamāruhya mantravit // narp_1,85.71 // samare śatrunihataṃ yadvā ṣāṇyāsikaṃ śiśum / vidyāṃ sādhayataḥ śīghraṃ sādhitaivaṃ prasiddhyati // narp_1,85.72 // medhā prajñā prabhā vidyā dhīvṛttismṛtibuddhayaḥ / viśveśvarīti saṃproktāḥ pīṭhasya nava śaktayaḥ // narp_1,85.73 // bhṛgumanvindusaṃyuktaṃ meghavartma sarasvatī / yogapīṭhātmane hārddaṃ pīṭhasya manurīritaḥ // narp_1,85.74 // dattvānenāsanaṃ mūrtiṃ mūlamantreṇa kalpayet / pūjayedvidhivaddevīṃ tadvidhānamathocyate // narp_1,85.75 // tāro māyā bhagaṃ brahmā jaṭe sūryaḥ sadīrghakam / yakṣādhipataye tandrīsopanītaṃ baliṃ tataḥ // narp_1,85.76 // gṛhayugmaṃ śivā svāhā balimantro 'yamīritaḥ / dadyānnityaṃ baliṃ tena madhyarātre catuṣpathe // narp_1,85.77 // jaladānādikaṃ mantrairvidadhyāddaśabhistataḥ / dhruvo vajrodake varma phaṭsaptārṇo jalagrahe // narp_1,85.78 // tārādyā vahnijāyāntā māyā hi kṣālane matā / tāro māyāḥ bhṛguḥ karṇoviśuddhaṃ dharmavarmataḥ // narp_1,85.79 // sarvapāpāni śāmyante cheto netrayutaṃ jalam / kalpāntanayanasvāhā mantra ācamane mataḥ // narp_1,85.80 // dhruvo maṇidharītyante vajriṇyakṣiyutā mṛtiḥ / kharividyāyugrijaśva sarvavānte bako 'bjavān // narp_1,85.81 // kāriṇyante dīrghavarma astraṃ vahnipriyāntimaḥ / trayoviṃśativarṇātmā śikhāyā bandhane manuḥ // narp_1,85.82 // praṇavo rakṣayugalaṃ dīrghavarmāstraṭhadvayam / navārṇenāmunā mantrī kuryādbhūmiviśodhanam // narp_1,85.83 // nārānte sarvavighnānutsārayeti padaṃ tataḥ / huṃ phaṭ svāhā guṇendvarṇo manurvighnanivāraṇam // narp_1,85.84 // māyābījaṃ japāpuṣpanibhaṃ nābhau viciṃyet / tadutthenāgninā dehaṃ dahetsāddhasvapāpmanā // narp_1,85.85 // tārābījaṃ suvarṇābhaṃ cintayeddhṛdi mantravit / pavanena tadutthena pāpabhasma kṣipedbhuvi // narp_1,85.86 // turīyaṃ candrakundābhaṃ bījaṃ dhyātvālalāṭataḥ / tadutthasudhayāde haṃ svayaṃ vai devatānibham // narp_1,85.87 // anayā bhūtaśuddhyā tu devīsādṛśyamāpnuyāt / tāro 'nanto bhaguḥ karṇo padmanābhayuto balī // narp_1,85.88 // khe vajrarekhe krodhākhyaṃ bījaṃ pāvakallabhā / amunā dvādaśārṇena racayenmaṇḍalaṃ śubham // narp_1,85.89 // tāro yathāgatā nidrā sadṛkṣekabhṛgurviṣam / sadīrghasmṛtirau sākṣau mahākālo bhagānvitaḥ // narp_1,85.90 // krodho 'straṃ manuvarṇo 'yaṃ manuḥ puṣpādiśodhane / tāraḥ pāśaḥ parā svāhā pañcārṇaścittaśodhane // narp_1,85.91 // manavo daśa saṃproktā ardhyasthāpanamucyate / seṃdubhyāṃ māsato māyā bhuvaṃ saṃsṛjya bhūgṛham // narp_1,85.92 // vṛtaṃ trikoṇasaṃyuktaṃ kuryānmaṇḍalamantrataḥ / yajettatrādhāraśaktiṃ vahnimaṇḍalamadhyagām / vahnimaṇḍalamabhyarcya mahāśaṅkhaṃ nidhāpayet // narp_1,85.93 // vāmakarṇenduyuktena phaḍantena vihāyasā / prakṣālitaṃ bhṛgurdaṇḍī trimūrtīntuyutaṃ paṭhet // narp_1,85.94 // tator'cayenmahāśaṅkhaṃ japanmantracatuṣṭayam / dīrghatrayānvitā māyā kālī sṛṣṭiḥ sadīrghasaḥ // narp_1,85.95 // pratimāsaṃyutaṃ māsaṃ yavanaṃ hṛdayaṃ tataḥ / ekādhaśārṇaḥ prathamo mahāśaṅkhārcane manuḥ // narp_1,85.96 // haṃso haribhujaṅgeśayukto dīrghantrayenduyuk / tāriṇyante kapālāya namonto dvādaśākṣaraḥ // narp_1,85.97 // svaṃ dīrghatrayamanvāḍhyameṣo vāmadaganvitaḥ / lokapālāya hṛdayaṃ tṛtīyo 'yaṃ śivākṣaraḥ // narp_1,85.98 // māyāstrībījamarddhaiduyutaṃ svaṃ svargakhādimaḥ / pālāya sarvādhārāya sarvaḥ sarvodbhavastathā // narp_1,85.99 // sarvaśuddhimayaśceti ṅeṃtāḥ sarvāsurāntikam / rudhirā ratidīrghā ca vāyuḥ śubhrānilaḥ surā // narp_1,85.100 // bhājanāya bhagī satyā vikapālāya hṛnmanuḥ / turyo raseṣu varṇo 'yaṃ mahāśaṅkhaprapūjane // narp_1,85.101 // navārkamaṇḍalaṃ ceṣṭvā salilaṃ mūlamantrataḥ / prapūrayetsudhābuddhyā gandhapuṣpākṣatādibhiḥ // narp_1,85.102 // mudrāṃ trikhaṇḍāṃ saṃdarśya pūjayeccandramaṇḍalam / vāksatyapadmāgagane rephaānugrahabinduyuk // narp_1,85.103 // mūlamantro vipaddhvaṃsamanusargasamanvitam / aṣṭakṛtvo 'munā mantrī mantrayetprayato jalam // narp_1,85.104 // māyayā madiśaṃ kṣiptvā khaṃ yoniṃ ca pradarśayet / tatra vṛttāṣṭaṣaṭkoṇaṃ dhyātvā devīṃ vicintayet // narp_1,85.105 // pūrvoktāṃ pūjayettvenāṃ mūlenātha pratarpayet / tarjanūmadhyamānāmākaniṣṭhābhirmaheśvarīm // narp_1,85.106 // sāṃguṣṭhāniścuturvāraṃ mahāśaṅkhasthite jale / khaṃrephamanubindvāḍhyāṃ bhṛgumanvinduyuktayā // narp_1,85.107 // dhruvādyena namontena tarpyādānandabhairavam / tatastenārdhatoyena prokṣetpūjanasādhanam // narp_1,85.108 // yomimudrāṃ pradarśyāpi praṇamedbhavatāriṇīm / vidhānamarghe saṃproktaṃ sarvasiddhipradāyakam // narp_1,85.109 // pūrvokte pūjayetpīṭhe padme ṣaṭkoṇakarṇike / dharāgṛhāvṛte ramye devīṃ ramyopacārakaiḥ // narp_1,85.110 // mahīgṛhe caturdikṣu gaṇeśādīnprapūjayet / pāśāṅkuśau kapālaṃ ca triśūlaṃ dadhataṃ karaiḥ // narp_1,85.111 // alaṅkāracayopetaṃ gaṇeśaṃ prāktamarcayet / kapālaśūle hastābhyāṃ dadhataṃ sarpabhūṣaṇam // narp_1,85.112 // svayūthaveṣṭitaṃ ramyaṃ baṭukaṃ dakṣiṇer'cayet / asiśūlakapālāni ḍamaruṃ dadhataṃ karaiḥ // narp_1,85.113 // kṛṣṇaṃ digaṃbaraṃ krūraṃ kṣetrapālaṃ ca paścime / kapālaṃ ḍamaruṃ pāśaṃ liṅgaṃ śaṃbibhratīṃ karaiḥ // narp_1,85.114 // adhyākanyā raktavastrā yoginīruttare yajet / akṣobhyaṃ prayajenmūrdhni devyā mantraṛṣiṃ śubham // narp_1,85.115 // akṣobhyaṃ vastrapuṣpaṃ ca pratīcchānavallabhā / akṣobhyapūjane mantraḥ ṣaṭkogakam // narp_1,85.116 // vairācanaṃ cāmitābhaṃ padmanābhibhidhaṃ tathā / śaṅkhaṃ pāṇḍurasaṃjñaṃ ca digdaleṣu prapūjayet // narp_1,85.117 // lābhakāṃ mānakāṃ caiva pāṇḍurāṃ tārakāṃ tathā / vidiggatābjapatreṣu pūjayediṣṭasiddhaye // narp_1,85.118 // bindunāmādivarṇādyāḥ saṃbuddhyantāstathābhidhāḥ / vrajapuṣpaṃ pratīcchāgnipriyāntāḥ praṇavādikāḥ // narp_1,85.119 // vairācanādi pūjāyāṃ manavaḥ parikīrtitāḥ / bhūdharaśca caturdvārṣu padmāntakayamāntakau // narp_1,85.120 // vidyāntakābhidhaḥ paścānnarāntaka imānyajet / śakrādīṃścaiva vajrādīnprajapettadanantaram // narp_1,85.121 // evaṃ saṃpūjayandevīṃ pāṇḍityaṃ dhanamadbhutam / putrānpautrāñchubhāṃ kīrtiṃ labhate janavaśyatām // narp_1,85.122 // tāro māyā śrīmadakajaṭe nīlasarasvatī / mahopratāre devāsaḥ sanetro gadiyugmakam // narp_1,85.123 // sarvadevapiśākarmo dīrghogrirmarusānmasa / abhragumama jāḍyaṃ ca chedayadvitayaṃ ramā // narp_1,85.124 // māyāstrāgnipriyānto 'yaṃ dvipañcāśallipirmanuḥ / anena nityaṃ pūjati'nvahaṃ devyai baliṃ haret // narp_1,85.125 // evaṃ siddhe manau mantrī prayogānvidadhāti ca / jātamātrasya bālasya divasatritayādadhaḥ // narp_1,85.126 // jihvāyāṃ vilikhenmantraṃ madhvājyābhyāṃ śalākayā / suvarṇa kṛtayā yadvā mantrī dhavaladūrvayā // narp_1,85.127 // gate 'ṣṭame 'bde bālo 'pi jāyate kaviradbutam / tathāparairajeyo 'pi bhūpasaṃghairddhanārcitaḥ // narp_1,85.128 // uparāge datānīva naradārusarojale / nirmāya kīlakaṃ tena tailamadhvamṛtairlikhet // narp_1,85.129 // sarojinīdale mantraṃ veṣṭayenmātṛkākṣaraiḥ / nikhāya tadalaṃ kuṇḍe caturasre samekhale // narp_1,85.130 // saṃsthāpya pāvakaṃ tatra juhuyānmanunāmunā / sahasraṃ raktapadmānāṃ dhenudugdhajalāplutam // narp_1,85.131 // homānte vivadhai ratnaiḥ palairapi baliṃ haret / baliṃ mantreṇa vidhivadbalimantraḥ prakāśyate // narp_1,85.132 // tāraḥ padme yuga tandrī viyaddīrghaṃ ca lohitaḥ / atrirviṣabhagārūḍho vadatpadmāvatīpadam // narp_1,85.133 // jhiṇṭīśāḍhyonilasvāhā ṣoḍaśārṇo balermanuḥ / tato niśīthe ca baliṃ pūrvoktamanunā haret // narp_1,85.134 // evaṃ kṛte paṇḍitānāṃ sa jayī kavirāḍ bhavet / nivāso bhāratīlakṣmyorjanatārañjanakṣamaḥ // narp_1,85.135 // śatābhijaptyā yo mantrī rocanāṃ mastāke dharet / yaṃ yaṃ paśyati tasyāsau dāsavajjāyate kṣaṇāt // narp_1,85.136 // śmaśānāṅgāramāśritya pūrvāyāṃ kujavāsare / tena matreṇa saṃveṣṭya nibaddhaṃ raktatantubhiḥ // narp_1,85.137 // śatābhijaptaṃ mūlena nikṣipedvairiveśmani / uccāṭayati saptāhātsakuṇṭubānvirodhinaḥ // narp_1,85.138 // kṣīrāḍhyayā niśāmantraṃ likhitvā pauruṣe 'sthani / ravivāre niśīthinyāṃ sahasramabhimantrayet // narp_1,85.139 // tatkṣiptaṃ śatrusadane maṇḍalādbhraṃśakaṃ bhavet / kṣetre kṣiptaṃ sasyahānyojavahṛtturamālayet // narp_1,85.140 // ṣaṭkoṇāntarlikhenmūlaṃ sādhyārṇaṃ keśare svaraiḥ / bāhye 'ṣṭavargayukpatraṃ padmabhūmiparāvṛtam // narp_1,85.141 // yantraṃ bhūrje jahurasairlikhetpūtāmbarāvṛtam / paṭṭasūtreṇa sannaddhaṃ śiśukaṇṭhagataṃ dhruvam // narp_1,85.142 // bhūtabhītiharaṃ vāmavāhau strīṇāṃ ca putradam / nṛṇāṃ dakṣiṇabāhusthaṃ nirdhanānāṃ dhanapradam // narp_1,85.143 // jñānadaṃ jñānamicchūnāṃ rājñāṃ tu vijayapradam // narp_1,85.144 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde yakṣiṇīmantrabhedanirūpaṇaṃ nāma pañcāśītitamo 'dhyāyaḥ sanatkumāra uvāca sarasvatyavatārāste kathitāḥ siddhidā nṛṇām / atha lakṣmyavatārāṃste vakṣye sarvārthasiddhidān // narp_1,86.1 // vāṇīmanmathaśaktyākhyaṃ bījatritayamīritam / ṛṣiḥ syāddakṣiṇāmūrtiḥ paṅktiśchandaḥ prakīrtitam // narp_1,86.2 // devatā tripurā bālā madhyānte śaktibījake / nābherāpādamādyaṃ tu nābhyantaṃ hṛdayātparam // narp_1,86.3 // mṛrdhno hradantaṃ tartīyaṃ kramāddeheṣu vinyaset / ādyaṃ vāmakare dakṣakare tadubhayoḥ param // narp_1,86.4 // punarbījatrayaṃ nyasya mūrdhni guhye ca vakṣasi / nava yonpābhidhaṃ nyāse navakṛtvo manuṃ nyaset // narp_1,86.5 // karṇayościbuke nyasyecchaṅkhayormukhapaṅkaje / netrayornāsikāyāṃ ca skandhayorudare tathā // narp_1,86.6 // nyasetkūrparayornābhau jānunorliṅgamastake / pādayorapi guhye ca pārśvayorhṛdaye punaḥ // narp_1,86.7 // stanayoḥ kaṇṭhadeśe ca vāmāṅgādiṣu vinyaset / vāgbhavādyāṃ ratiṃ guhye prītimatyādikāṃ hṛdi // narp_1,86.8 // kāmabījādikānpaśyedbhūmadhye tu manobhavām / punarvāgakātmamādyāstisraeva ca vinyaset // narp_1,86.9 // amṛteśīṃ ca yogeśīṃ viśvayoniṃ tṛtīyakām / mūrdhniṃ vaktre hṛdi nyasyedguhye caraṇayorapi // narp_1,86.10 // kāmeśī pañcabījāḍhyāṃ smarātpañcanyasetkramāt / māyākāmau ca vāglakṣmī kāmeśī pañcabījakam // narp_1,86.11 // manobhavaśca makaradhvajakandarpamanmathāḥ / kāmadevaḥ smaraḥ pañca kīrtitānyāsasiddhidāḥ // narp_1,86.12 // śiraḥpanmukhāguhyeṣu hṛdaye bāṇadevatāḥ / drāviṇyādyāḥ kramānnyasyedvāṇeśībījapūrvakaḥ // narp_1,86.13 // drāndrīṃ klīñjūṃsa iti vaibāṇeśabījakaṃ ca kam / drāviṇī kṣobhiṇī vaśīkaraṇyāṅkarṣaṇī tathā // narp_1,86.14 // saṃmohanī ca bāṇānāṃ devatāḥ pañca kīrtitāḥ / tārtīyavāgmadhyagena kāmena syātṣaḍaṅgakam // narp_1,86.15 // ṣaḍdīrghasvarayuktena tato devīṃ vicintayet / dhyāyedraktasarojasthāṃ raktavastrāṃ trilocanam // narp_1,86.16 // udyadarkanibhāṃ vidyāṃ mālābhayavarodvahām / lakṣatrayaṃ japenmantraṃ daśāṃśaṃ kiṃśukodbhavaiḥ // narp_1,86.17 // puṣpairhayārijairvāpi juhuyānmadhurānvitaiḥ / navayonyātmakaṃ yantraṃ bahiraṣṭadalāvṛtam // narp_1,86.18 // kesareṣu svarānnyasyedvargānaṣṭaudaleṣvapi / dalāgreṣu triśūlāni padma tu mātṛkāvṛtam // narp_1,86.19 // evaṃ vilikhite yantre pīṭhaśaktīḥ prapūjayet / icchā jñānā kriyā caiva kāminī kāmadāyinī // narp_1,86.20 // ratī ratipriyā nandā manonmanyapi coditāḥ / pīṭhaśaktīrimā iṣṭvā pīṭhaṃ tanmanunā diśet // narp_1,86.21 // vyomapūrve tu tārtīyaṃ sadāśivamahāpadam / pretapadmāsanaṃ ṅeṃtaṃ namontaḥ pīṭhamantrakaḥ // narp_1,86.22 // ṣoḍaśārṇastato mūrtauṃ kḷptāyāṃ mūlamantrataḥ / āvāhya prajapeddevīmupacāraiḥ pṛthagvidhaiḥ // narp_1,86.23 // devīmiṣṭvā madhyayonau trikoṇe ratipūrvikām / vāmakoṇe ratiṃ dakṣe prītimagre manobhavām // narp_1,86.24 // yonyantarvahnikoṇādavaṅgānyagnervidikṣvapi / madhyayomerhahiḥ pūrvādiṣu cāgre smarānapi // narp_1,86.25 // vāṇadevīstadvadeva śaktīraṣṭasu yoniṣu / subhagākhyā bhāgā paścāttṛtīyā bhagasarpiṇī // narp_1,86.26 // bhagamālā tathānaṅgā nagādyā kusumāparā / anaṅgamekhalānaṅgamadanetyaṣṭaśaktayaḥ // narp_1,86.27 // padmakeśaragā brāhmī mukhāḥ patreṣu bhairavāḥ / dīrghādyā mātaraḥ pūjyā hrasvādyāścāṣṭabhairavāḥ // narp_1,86.28 // dalāgreṣvaṣṭapīṭhāni kāmarūpākhyamādimam / malayaṃ kollagiryyākhyaṃ cauhārākhyaṃ kulāntakam // narp_1,86.29 // jālandharaṃ tathonnāsaṃ koṭapīṭhamathāṣṭamam / bhūgṛhe daśadikṣvarceddhetukaṃ tripurāntakam // narp_1,86.30 // vaitālamagni jihvaṃ ca kamalāntakālinau / ekapādaṃ bhīmarūpaṃ vimalaṃ hāṭakeśvaram // narp_1,86.31 // śakrādyānāyudhaiḥ sārddhaṃ svasvadikṣu samarcayet / tadbahirdikṣu baṭukaṃ yoginīṃ kṣetranāyakam // narp_1,86.32 // gaṇeśaṃ vidiśāsvarcedvasūnsūryācchivāṃstathā / bhūtāṃścetthaṃ bhajanbālāmīśaḥ syāddhanavidyayoḥ // narp_1,86.33 // raktāṃbhojairhuternāryovaśyāḥ syuḥ sarṣapairnṛpāḥ / nandyāvartai rājavṛkṣaiḥ kundaiḥ pāṭalacaṃpakaiḥ // narp_1,86.34 // puṣpairbilvaphalairvāpi homāllakṣmīḥ sthirā bhavet / apamṛtyuṃ jayenmantrī guḍūcyā dugdhayuktayā // narp_1,86.35 // yathoktadūrvāhomena nīrogāyuḥ samaśnute / jñānaṃ kavitvaṃ labhate candrāgurusurairhutaiḥ // narp_1,86.36 // palāśapuṣpairvāksiddhirannāptiścānnahomataḥ / surabhikṣīradadhyaktāṃllājānhutvā rujo jayet // narp_1,86.37 // raktacandanakarpūrakarcūrāgururocanāḥ / candanaṃ keśaraṃ māṃsīṃ kramādbhāgainiṃyojayet // narp_1,86.38 // bhūmicandraikanandābdhidiksaptanigamonmitaiḥ / śmaśāne kṛṣṇabhūtasya niśi nīhārapāthasā // narp_1,86.39 // kumāryā peṣayettāni mantreṇāthābhimantrya ca / vidaddhyāttilakaṃ tena darśanādvaśayejjanān // narp_1,86.40 // gajasiṃhādibhūtāni rākṣasāñchākinīrapi / prayojanānāṃ siddhyai tu devyāḥ śāpaṃ nivartya ca // narp_1,86.41 // vidhāyotkīlitāṃ paścājjapamasya samācaret / yo japedādime bīje varāhabhṛgupāvakān // narp_1,86.42 // madhyamādau nabhohaṃsau madhyamānte tu pāvakam / ādāvante ca tārtūyakramātsvaṃ dhūmraketanam // narp_1,86.43 // evaṃ japtvā śataṃ vidyā śāpahīnā phalapradā / yadvādye carame bīje naiva rephaṃ viyojayet // narp_1,86.44 // śāpoddhāraprakāro 'nyo yadvāyaṃ kīrtito budhaiḥ / ādyamādyaṃ hi tārtīyaṃ kāmaḥ kāmo 'tha vāgbhavam // narp_1,86.45 // antyamantthamanaṅgaśca navārṇaḥ kīrtito manuḥ / japto 'yaṃ śatadhā śāpaṃ bālāyā vinivartayet // narp_1,86.46 // caitanyāhlādinūmantrau japtau niṣkīlatākarau / trisvarāścetanaṃ mantrī dharaḥ śāntiranugrahaḥ // narp_1,86.47 // tārādihṛdayāntaḥ syātkāma āhlādinīmanuḥ / tathā trayāṇāṃ bījānāṃ dīpanairmanubhistribhiḥ // narp_1,86.48 // sudīptāni vidhāyādau japettānīṣṭasiddhaye / vadayugmaṃ sadīrghāṃbu smṛtivālāvanaṅgatau // narp_1,86.49 // satyaḥ sanetro nastādṛgvā vāgvarṇādyadīpinī / klinne kledini vaikuṇṭho dīrghaṃ svaṃ sadyagontimaḥ // narp_1,86.50 // nidrā sacandrā kurvīta śivārṇā madhyadīpinī / tāro mokṣaṃ ca kurute nāyaṃ varṇāsyadīpinī // narp_1,86.51 // dīpinīmantarā bālā sādhitāpi na siddhyati / vāgantyakāmān prajayedarīṇā kṣobhahetave // narp_1,86.52 // kāmavāgantyabījāni trailokyasya vaśīkṛtau / kāmāntyavāṇībījāni muktaye niyato japet // narp_1,86.53 // pūjāraṃbhe tu bālāyāstrividhānarcayedgurūn / divyaughaścaiva siddhaugho mānavaugha iti tridhā // narp_1,86.54 // paraprakāśaḥ parame śānaḥ paraśivastathā / kāmeśvarastato mokṣaḥ ṣaṣṭhaḥ kāmo 'mṛtoṃ'timaḥ // narp_1,86.55 // ete daptaiva divyaughā ānandapadapaścimāḥ / īśānākhyastatpuruṣo 'ghorākhyovāmadevakaḥ // narp_1,86.56 // sadyojāta ime pañca siddhaudhākhyāḥ smṛtā mune / mānavaughāḥ parijñeyāḥ svaguroḥ sampradāyataḥ // narp_1,86.57 // navayonyātmake yantre vilikhenmadhyayonitaḥ / prādakṣiṇyena bījāni trivāraṃ sādhakottamaḥ // narp_1,86.58 // trīṃstrīnvarṇāṃstu gāyatryā aṣṭapatreṣu saṃlikhet / bahirmātṛkayā'veṣṭya tadbahirbhūpuradvayam // narp_1,86.59 // kāmabījalasatkoṇana vyatibhinnaṃ parasparam / patre traipuramākhyātaṃ japasaṃpātasādhitam // narp_1,86.60 // bāhunā vidhṛte dadyāddhanaṃ kīrtiṃ sukhaṃ sutān / kāmānte tripurā devī vidmahe kaviṣaṃ bhahim // narp_1,86.61 // bakaḥ khaḍgī samārūḍhaḥ sanetro 'gniśca dhīmahi / tatra klinne pracodānte yādityeṣā prakīrtitā // narp_1,86.62 // gāyatrī traipurā sarsiddhidā surasevitā / atha lakṣmyavatāro 'nyaḥ kīrtyate siddhido nṛṇām // narp_1,86.63 // vedādirgirijā padmā manyatho hṛdayaṃ bhṛguḥ / bhagavati māheśvarī ṅente 'nnapūrṇe dahanāṅganā // narp_1,86.64 // proktā viṃśativarṇeyaṃ vidyā syāddruhiṇo muniḥ / dhṛtiśchando 'nnapūrṇeśī devatā parikīrtitā // narp_1,86.65 // ṣaḍdīrghāḍhyena hṛllekhābī'jena syātṣaḍaṅgakam / mukhanāsākṣikarṇāṃsagudeṣu navasu nyaset // narp_1,86.66 // padāni nava tadvarṇasaṃkhyedānīmudīryate / bhūmicandradharaikākṣivedābdhiyugabāhubhiḥ // narp_1,86.67 // padasaṃkhyāmitā varṇaistato dhyāyetsureśvarīm / svarṇābhāṅgāṃ trinayanāṃ vastrālaṅkāraśobhitām // narp_1,86.68 // bhūramāsaṃ yutāṃ devīṃ svarṇāmatrakarāṃbujām / lakṣaṃ japo 'yutaṃ homo ghṛtāktacaruṇā tathā // narp_1,86.69 // jayādinavaśaktayāḍhye pīṭhe pūjā samīritā / trikoṇā vedapatrāṣṭapatraṣoḍaśapatrake // narp_1,86.70 // bhūpureṇa yute yantre pradadyānmāyayā manum / agnyādikoṇatritaye śivavārāhamādhavān // narp_1,86.71 // acaryayetsvasvamantraistu procyante manavastu te / praṇavo manucandrāḍhyaṃ gaganaṃ hṛdayaṃ śivā // narp_1,86.72 // mārutaḥ śivamantro 'yaṃ saptārṇaḥ śivapūjane / vārāhanārāyaṇayormantrau pūrvamudīrayet // narp_1,86.73 // ṣaḍaṅgāni tato 'bhyarcya vāme dakṣe dharāṃ ramām / yajetsvasvamanubhyāṃ tu tāvucyete munīśvara // narp_1,86.74 // annaṃ mahyannamityuktvā me dehyannādhiporṇakāḥ / nayemamannaṃ prāṇānte dāpayānalasuṃdarī // narp_1,86.75 // dvāviṃśatyakṣaro mantro bhūmīṣṭau bhūmisaṃpuṭaḥ / lakṣmīṣṭau śrīpuṭo vipra snṛtirlabhanucandrayuk // narp_1,86.76 // bhuvo bījamiti proktaṃ śrībījaṃ prāgudāhṛtam / mantrādisthacaturbījapūrvikāḥ paripūjayet // narp_1,86.77 // śaktīścatasro vedāsre parā ca bhuvaneśvarī / kamalā subhagā cati brāhmyādyā aṣṭapatragāḥ // narp_1,86.78 // ṣoḍaśāre smṛte cava mānadātuṣṭipuṣṭayaḥ / prītī ratirhnīḥ śrīścāpi svadhā svāhā daśamyatha // narp_1,86.79 // jyotsnā haimavatī chāyā pūrṇimā saṃhatistathā / amāvāsyeti saṃpūjyā mantreśe prāṇapūrvikā // narp_1,86.80 // bhūpure lokapālāḥ syustadastrāṇi tadagrataḥ / itthaṃ japādibhiḥ siddhe mantre 'smindhanasaṃcayaiḥ // narp_1,86.81 // kuberasadṛśo mantrī jāyate janavanditaḥ / atha lakṣmyavatāro 'nyaḥ kīrtyate munisattama // narp_1,86.82 // praṇavaḥ śāntiraruṇākriyāḍhyācandrabhūṣitāḥ / bagalāmukhasarvānte indhikāhrādinīyutā // narp_1,86.83 // pītājarāyukpratiṣṭhā punardīrdhodasaṃyutā / vācaṃ mukhaṃ padaṃ staṃbhayānte jihvāpadaṃ vadet // narp_1,86.84 // kīlayeti ca buddhiṃ vināśayānte svabījakam / tāro 'gnisuṃdarī mantro bagalāyāḥ prakīrtitaḥ // narp_1,86.85 // munistu nāradaśchado bṛhatī bagalāmukhī / devatā netrapañceṣunavapañcadigarṇakaiḥ // narp_1,86.86 // aṅgāni kalpayitvā ca dhyāyetpītāmbarāṃ tataḥ / svarṇāsanasthāṃ hemābhāṃ staṃbhinīminduśekharām // narp_1,86.87 // dadhatīṃ mudgaraṃ pāśaṃ vajraṃ ca rasanāṃ karaiḥ / evaṃ dhyātvājapellakṣamayutaṃ caṃpakodbhavaiḥ // narp_1,86.88 // kusumairjuhuyātpīṭhe bālāyāḥ pūjayedimām / candanāgurucandrādyaiḥ pūjārthaṃ yantramālikhet // narp_1,86.89 // trikoṇaṣaḍdalāṣṭāsraṣoḍaśāre yajedimām / maṅgalā staṃbhinī caiva jṛṃbhiṇī mohinī tathā // narp_1,86.90 // vaśyā calā balākā ca bhūdharā kalmaṣābhidhā / dhātrī ca kalanā kālakarṣiṇī bhrāmikāpi ca // narp_1,86.91 // mandagāpi ca bhogasthā bhāvikā ṣoḍaśī smṛtā / bhūgṛhasya caturdikṣu pūrvādiṣu yajetkramāt // narp_1,86.92 // gaṇeśaṃ baṭukaṃ cāpi yoginīḥ kṣetrapālakam / indrādīṃśca tato bāhye nijāyudhasamanvitān // narp_1,86.93 // itthaṃ siddhe manau mantrī staṃbhayeddevatādikān / pītavastrapadāsīnaḥ pītamālyānulepanaḥ // narp_1,86.94 // pītapuṣpairyajeddevīṃ haridrotthasrajā japet / pītāṃ dhyāyanbhagavatīṃ payomadhye 'yutaṃ japet // narp_1,86.95 // trimadhvā jyatilairhemo nṝṇāṃ vaśyakaro mataḥ / madhuratritayāktaiḥ syādākarṣo lavarṇairdhruvam // narp_1,86.96 // tailābhyaktairnimbapatrairhemo vidveṣakārakaḥ / tālaloṇaharidrābhirdviṣāṃ saṃstaṃbhanaṃ bhavet // narp_1,86.97 // āgāradhūmaṃ rājīśca māhiṣaṃ guggulaṃ niśi / śmaśāne pāvake hutvā nāśayedacirādarīn // narp_1,86.98 // garuto gṛdhrakākānāṃ kaṭutailaṃ vibhītakam / gṛhadhūmaṃ citāvahnau hutvā proccāṭayedripūn // narp_1,86.99 // dūvārguḍūcīlājānyo madhuratritayānvitān / juhoti so 'khilān rogān śamayeddarśanādapi // narp_1,86.100 // parvatāgre mahāraṇye nadīsaṃge śivālaye / brahmacaryarato lakṣaṃ japedakhilasiddhaye // narp_1,86.101 // eka varṇagavīdugdhaṃ śarkarāmadhusaṃyutam / triśataṃ mantritaṃ pītaṃ hanyādviṣaparābhavam // narp_1,86.102 // śvetapālaśakāṣṭhena racite ramyapādake / alaktarañjite lakṣaṃ mantrayenmanunāmunā // narp_1,86.103 // tadārūḍhaḥ pumān gacchatkṣaṇena śatayojanam / pāradaṃ ca śilāṃ tālaṃ piṣṭaṃ madhusamanvitam // narp_1,86.104 // manunā mantrayellakṣaṃ liṃpettenākhilāṃ tanum / adṛśyaḥ syānnṛṇāmeṣa āścaryyaṃ dṛśyatāmidam // narp_1,86.105 // ṣaṭkoṇaṃ vilikhadbījaṃ sādhyanāmānvitaṃ manoḥ / haritālaniśācūrṇairunmatturasasaṃyutaiḥ // narp_1,86.106 // śeṣākṣaraiḥ samānītaṃ dharāgehavirājitam / tadyantraṃ sthāpitaprāṇaṃ pītasūtreṇa veṣṭayet // narp_1,86.107 // bhrāmyatkulālacakrasthāṃ gṛhītvā mṛttikāṃ tathā / racayedṛṣabhaṃ ramyaṃ yantraṃ tanmadhyataḥ kṣipet // narp_1,86.108 // haritālena saṃlipya vṛṣaṃ pratyahamarcayet / staṃbhayedvidviṣāṃ vācaṃ gatiṃ kāryaparaṃparām // narp_1,86.109 // ādāya vāmahastena pretabhūsthitakarparam / aṅgāreṇa citāsthena tatra yantraṃ samālikhet // narp_1,86.110 // mantritaṃ nihitaṃ bhūmau ripūṇāṃ staṃbhayedgatim / pretavastre likhedyantraṃ aṅgāreṇaiva tatpunaḥ // narp_1,86.111 // maṇḍūkavadane nyasyetpītasūtreṇa veṣṭitam / pūjitaṃ pītapuṣpaistadvācaṃ saṃstaṃbhayeddviṣām // narp_1,86.112 // yadbhūmau bhavitā divyaṃ tatra yantraṃ samālikhet / mārjitaṃ taddviṣāṃ pātrairdivyastambhanakṛdbhavet // narp_1,86.113 // indravāruṇikāmūlaṃ saptaśo manumantritam / kṣiptaṃ jale divyakṛtaṃ jalastaṃbhanakārakam // narp_1,86.114 // kiṃ bahūktyā sādhakena mantraḥ samyagupāsitaḥ / śatrūṇāṃ gatibuddhyādeḥ staṃbhano nātra saṃśayaḥ // narp_1,86.115 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde yakṣiṇīmantrasādhananirūpaṇaṃ nāma ṣaḍaśītitamo 'dhyāyaḥ sanatkumāra uvāca avatāratrayaṃ lakṣmyāḥ kathita te dvijottama / durgāyāścābhidhāsyāmi sarvalokopakārakān // narp_1,87.1 // praṇavaḥ śrīḥ śivāyugmaṃ vāṇīvairocanīpadam / vajrādyaṃ kṣudhitā sūkṣmā mṛtā svāgnīndusaṃyutā // narp_1,87.2 // pratiṣṭhāpya śivā phaṭ ca svāhānto 'tyaṣṭivarṇavān / bhairavo 'sya muniḥ samrāṭ chando mantrasya devatā // narp_1,87.3 // chinnamastā ramā bījaṃ svāhā śaktirudīritā / āṃ khaḍgāya hṛdākhyātamīṃ khaḍgāya śiraḥ smṛtam // narp_1,87.4 // oṃ vajrāya śikhā proktā aiṃ pāśāya tanucchadam / aumaṅkuśāya netraṃ syādvisargo vasurakṣayuk // narp_1,87.5 // māyāyugmaṃ cāstramaṅgaṃ manavaḥ praṇavādikāḥ / svāhāntāścaivamaṅgāni kṛtvā dhyāyedthāṃbikām // narp_1,87.6 // bhānumaṇḍalasaṃsthānāṃ pravikīrṇālakaṃ śiraḥ / chinnaṃ svakaṃ sphaāramukhaṃ svaraktaṃ prapibadgalat // narp_1,87.7 // uparisthāṃ ratāsaktaratimanmathayornije / ḍākinīvarṇinīsakhyau dṛṣṭvā modabharākulām // narp_1,87.8 // dhyātvaivaṃ prajapellakṣacatuṣkaṃ taddaśāṃśataḥ / pālāśairvilvajairvāpi juhuyātkusumaiḥ phalaiḥ // narp_1,87.9 // ādhāraśaktimārabhya paratattvāntapūjite / pīṭhe jayākhyā vijayā jitā cāpi parājitā // narp_1,87.10 // nityā vilāsinī ṣaṣṭhī dogdhya ghorā ca maṅgalā / dikṣu madhye ca saṃpūjyā nava pīṭhasya śaktayaḥ // narp_1,87.11 // sarvabuddhiprade varṇanīye sarvabhṛguḥ sadṛk / siddhiprade ḍākinīye tāro vajraḥ sabhautikaḥ // narp_1,87.12 // khaḍgīśo rocanīyente bhagaṃ dhehi namontakaḥ / tārādipīṭhamantro 'yaṃ vedarāmākṣaro mataḥ // narp_1,87.13 // samarpyāsanametena tatra saṃpūjayecchivām / trikoṇamadhyaṣaṭkoṇapadmabhūpuramadhyataḥ // narp_1,87.14 // bāhyāvaraṇamārabhya pūjayetpratilomataḥ / bhūpure bāhyabhāgeṣu vajrādīni prapūjayet // narp_1,87.15 // tadantaḥ surarājādīnpūjayeddharitāṃ patīn / bhūpurasya caturdvārṣu dvārapālānyajedatha // narp_1,87.16 // karālavikarālākhyāvatikālastṛtīyakaḥ / mahākālaścaturthaḥ syādatha padmeṣṭaśaktayaḥ // narp_1,87.17 // ekaliṅgā yoginī ca ḍākinī bhairavī tathā / mahābhairavakendrākṣī tvasitāṅgī tu saptamī // narp_1,87.18 // saṃhāriṇyaṣṭamī ceti ṣaṭkoṇeṣvaṅgamūrtayaḥ / trikoṇagā chinnamastā pārśvayostu sakhīdvayam // narp_1,87.19 // ḍākinīvarṇanīsaṃjñaṃ tārāvāgbhyāṃ prapūjayet / evaṃ pūjādibhiḥ siddhe mantre mantrī manorathān // narp_1,87.20 // prāpnuyānnikhilānsadyo durlabhāṃstatprasādataḥ / śrīpuṣpairlabhate lakṣmīṃ tatphailaśca samīhitam // narp_1,87.21 // vāksiddhiṃ mālatīpuṣpaiścaṃpakairhavanātsukham / ghṛtāktaṃ chāgamāṃsaṃ yo juhuyātpratyahaṃ śatam // narp_1,87.22 // māsamekaṃ tu vaśagāstasya syuḥ sarvapārthivāḥ / karavīrasumaiḥ śvatairlakṣasaṃkhyairjuhoti yaḥ // narp_1,87.23 // rogajālaṃ parābhūya sukhī jīvecchataṃ samāḥ / raktau statsaṃkhyayā hutvā vaśayenmantriṇo nṛpān // narp_1,87.24 // phalairhutvāmuyāllakṣmīmuduṃbarapalāśajaiḥ / gomāyumāṃsaistāmeva kavitāṃ pāyasāṃdhasā // narp_1,87.25 // bandhūkakusumairbhāgyaṃ karmikāraiḥ samīhitam / tilataṇḍulahomena vaśayennikhilāñjanān // narp_1,87.26 // nārīrajobhirākṛṣṭairmṛgamāṃsaiḥ samīhitam / staṃbhanaṃ māhiṣairmāṃsaiḥ paṅkajaiḥ saghṛtairapi // narp_1,87.27 // citāgnau parabhṛtpakṣairjurhuyādarimṛtyave / unmattakāṣṭhadīpte 'gnau tatphalaṃ vāyasacchadaiḥ // narp_1,87.28 // dyūte vane nṛpadvāre samare vairisaṃkaṭe / vijayaṃ labhate mantrī dhyāyandevīṃ japanmanum // narp_1,87.29 // bhuktyai muktyai sitāṃ dhyāyeduccāṭe nīlarociṣam / raktāṃ vaśye mṛtau dhūmrāṃ staṃbhane kanakaprabhām // narp_1,87.30 // niśi dadyādbaliṃ tasyai siddhaye madirādinā / gopanīyaḥ prayogo 'ya procyate sarvasiddhidaḥ // narp_1,87.31 // bhūtāhe kṛṣṇapakṣasya madhyarātre tamoghane / snāttvā raktāmbaradharo raktamālyānulepanaḥ // narp_1,87.32 // ānīya pūjayennārīṃ chinnamastāsvarūpiṇīm / sundarīṃ yauvanākrāntāṃ narapañcakagāminīm // narp_1,87.33 // susmitāṃ muktakabīrīṃ bhūṣādānapratoṣitām / vivastrāṃ pūjayitvaināmayutaṃ prajapenmanum // narp_1,87.34 // baliṃ dattvā niśāṃ nītvā saṃpreṣya dhanatoṣitām / bhojayedvividhairannairbrāhmaṇānbhojanādinā // narp_1,87.35 // anena vidhinā lakṣmīṃ putrānpautrāndhanaṃ yaśaḥ / nārīmāyuḥ sukhaṃ dharmamiṣṭaṃ ca samavāpnuyāt // narp_1,87.36 // tasyāṃ rātrau vrataṃ kāryaṃ vidyākāmena mantriṇā / manoratheṣu cānyeṣu gacchettāṃ prajapanmanum // narp_1,87.37 // uṣasyutthāya śayyāyāmupaviṣṭo japecchatam / ṣaṇmāsābhyantaremantrī kavitvena jayetkavim // narp_1,87.38 // śivena kīlitā ceyaṃ tadutkīlanamucyate / māyāṃ tārapuṭāṃ mantrī japedaṣṭottaraṃ śatam // narp_1,87.39 // mantrasyādau tathaivānte bhavetsiddhipradā tu sā / uditā chinnamasteyaṃ kalau śīghramabhīṣṭadā // narp_1,87.40 // avatārāntaraṃ devyā vacmi te munisattama / jñānāmṛtāruṇā śvetākrodhinīndusamanvitā // narp_1,87.41 // śāntistathāvidhā cāpi nīcasargānvitāstathā / vāgbhavaṃ kāmarājākhyaṃ śaktibījāhvayaṃ tathā // narp_1,87.42 // tribhirbījaiḥ pañcakūṭātmikā tripurabhairavī / ṛṣiḥ syāddakṣiṇāmūrtiśchandaḥ paṅktirudīritā // narp_1,87.43 // devatā deśikairuktā devī tripurabhairavī / nābherācaraṇaṃ nyasya vāgbhavaṃ mantravitpunaḥ // narp_1,87.44 // hṛdayānnābhiparyantaṃ kāmabījaṃ pravinyaset / śiraso hṛtpradeśāntaṃ tārtīyaṃ vinyasettataḥ // narp_1,87.45 // ādyaṃ dvitīyaṃ karayostārtīyamubhayaṃ nyaset / mūlādhāre hṛdi nyasya bhūyo bījatrayaṃ kramāt // narp_1,87.46 // navayonyātmakaṃ nyāsaṃ kuryādbījaistribhiḥ punaḥ / bāloditaprakāreṇa mūrtinyāsamathācaret // narp_1,87.47 // svasvabījādikaṃ pūrvaṃ mūrdhnīśānamanobhavam / nyasedvaktre tatpuruṣaṃ makaradhvajamātmavit // narp_1,87.48 // hṛdyaghorakumārādikandarppaṃ tadanantaram / guhyadeśe pravinyasyedvāmadevādimanmatham // narp_1,87.49 // sadyojātaṃ kāmadevaṃ pādayorvinyasettataḥ / ūrddhvaṃprāgdakṣiṇodīcyapaścimeṣu mukheṣu tān // narp_1,87.50 // pravinyasedya dhāpūrva bhṛgurvyomāgnisaṃsthitaḥ / sadyādipañcahrasvādyā bījameṣāṃ prakīrtitam // narp_1,87.51 // ṣaḍdīrghayuktenādyena bījenāṅgakriyā matā / pañcabāṇāṃstato nyasyenmantrī trailokyamohanān // narp_1,87.52 // drāmādyāṃ drāviṇīṃ mūrdhniṃ drāmādyāṃ kṣobhaṇī pade / klīṃvaśīkaraṇīṃ vaktre guhye bḷṃ bījapūrvikām // narp_1,87.53 // ākarṣaṇīṃ hṛdi punaḥ sarvāntabhṛgusaṃsthitām / saṃmohanīṃ kramādevaṃ bāṇanyāso 'yamīritaḥ // narp_1,87.54 // bhālabhrūmadhyavadane ghaṇṭikākaṇṭhahṛtsu ca / nābhyadhiṣṭhānayoḥ pañca tārādyāḥ subhagādikāḥ // narp_1,87.55 // mastakāvidhi nābheśca mantriṇā subhagā bhagā / bhagasarpiṇyatha parā bhagamālinyanantaram // narp_1,87.56 // anaṅgānaṅgakusumā bhūyaścānaṅgamekhalā / anaṅgamadanā sarvā madavibhramamantharā // narp_1,87.57 // pradhānadevatā varṇabhūṣaṇādyairalaṅkṛtāḥ / akṣasrakpustakābhītivaradāḍhyakarāṃbujāḥ // narp_1,87.58 // vākkāmablūṃ strīṃ sarānte tārāḥ pañca prakīrtitāḥ / tataḥ kuryādbhūṣaṇākhyaṃ nyāsamuktadiśā mune // narp_1,87.59 // evaṃ nyastaśarīro 'sau dhyāyettripurabhairavīm / sahasrabhānusaṃkāśāmaruṇakṣaumavāsasīm // narp_1,87.60 // śiromālāmasṛgliptastanīṃ japavaṭīṃ karaiḥ / vidyāmabhītiṃ ca varaṃ dadhatīṃ trīkṣaṇānanām // narp_1,87.61 // dīkṣāṃ prāpya japenmantraṃ tattvalakṣaṃ jitendriyaḥ / puṣpairbhānusahasrāṇi juhuyādbahmavṛkṣajaiḥ // narp_1,87.62 // trimadhvaktaiḥ prasūnairvā karavīrasamudbhavaiḥ / padmaṃ vasudalopetaṃ navayonyaṣṭakarṇikam // narp_1,87.63 // icchādiśaktibhiryuktaṃ bhairavyāḥ pīṭhamarcayet / icchā jñānā kriyā paścātkāminī kāmadāyinī // narp_1,87.64 // ratipriyā madānandā navamī syānmanonmanī / varadābhayadhāriṇyaḥ saṃproktā nava śaktayaḥ // narp_1,87.65 // vāgbhavaṃ lohito rāyai śrīkaṇṭho lohito 'nalaḥ / dīrghavānyai parā paścādaparāyau hasau yutaḥ // narp_1,87.66 // sadāśivamahāpretaṅeṃtaṃ padmāsanaṃ namaḥ / anena manunā dadyādāsanaṃ śrīgurukramam // narp_1,87.67 // prāṅmadhyayonyantarāle pūjayetkalpayettataḥ / pañcabhiḥ praṇavairmūrtiṃ tasyāmāvāhya devatām // narp_1,87.68 // pūjayedagamoktena vidhānena samāhitaḥ / tārāvākchaktikamalā hasakhūphreṃ hasauḥ smṛtāḥ // narp_1,87.69 // vāmakoṇe yajeddevyā ratimindusamaprabhām / sṛṇipāśadharāṃ saumyāṃ madavibhramavihvalām // narp_1,87.70 // prītiṃ takṣiṇakoṇasthāṃ taptakāñcanasannibhām / aṅkuśaṃ praṇataṃ dobhyāṃ dhārayantīṃ samarcayet // narp_1,87.71 // agre manobhavāṃ raktāṃ raktapuṣpādyalaṅkṛtām / ikṣukārmukapuṣpeṣudhāriṇīṃ sasmitānanām // narp_1,87.72 // aṅgānyabhyarcayetpaścādyathāpūrvaṃ vidhānavit / dikṣvagre ca nijairmantraiḥ pūjayedbāṇadevatāḥ // narp_1,87.73 // hastābjairdhṛtapuṣpeṣupraṇāmāmṛtasaprabhāḥ / aṣṭayoniṣvaṣṭaśaktīḥ pūjayetsubhagādikāḥ // narp_1,87.74 // mātaro bhairavāṅkasthā madavibhramavihvalāḥ / aṣṭapatreṣu saṃpūjyā yathāvatkusumādibhiḥ // narp_1,87.75 // lokapālāṃstato dikṣu teṣāmastrāṇi tadbahiḥ / pūrvajanmakṛtaiḥ puṇyairjñātvaināṃ paradevatām // narp_1,87.76 // yo bhajeduktamārgeṇa sa bhavetsaṃpadāṃ padam / evaṃ siddhamanurmantrī sādhayediṣṭamātmanaḥ // narp_1,87.77 // juhuyādaruṇāṃbhoñjairadoṣairmadhurāplutaiḥ / lakṣasaṃkhyaṃ tadarddhaṃ vā pratyahaṃ bhojayeddvijān // narp_1,87.78 // vanitā yuvatī ramyāḥ prīṇayeddevatādhiyā / homānte dhanadhānyādyaistoṣayedgurumātmanaḥ // narp_1,87.79 // evaṃ kṛte jagadvaśyo ramāyā bhavanaṃ bhavet / raktotpalaistrimadhvaktairaruṇairvā hayārijaiḥ // narp_1,87.80 // puṣpaiḥ payonnaiḥ saghṛtairhemādviśvaṃ vaśaṃ nayet / vāksiddhaṃ labhate mantrī palāśakusumairhutaiḥ // narp_1,87.81 // karpūrāgurusaṃyuktaṃ guggulaṃ juhuyātsudhīḥ / jñānaṃ divyamavāpnoti tenaiva sa bhavetkaviḥ // narp_1,87.82 // kṣīrāktairamṛtākhaṇḍairhemaḥ sarvāpamṛtyujit / dūrvābhaghirāyuṣe homaḥ kṣīrāktābhirdinatrayam // narp_1,87.83 // girikarṇībhavaiḥ puṣpairbrāhmaṇānvaśayeddhutaiḥ / kahlāraiḥ pārthivānpuṣpaistadvadhūḥ karṇikārajaiḥ // narp_1,87.84 // mallikākusumairhutvā rājaputrānvaśaṃ nayet / koraṇṭakusumairvaiṃśyānvṛṣalānpāṭalodbhavaiḥ // narp_1,87.85 // anulomāṃ vilomāntasthitasādhyāhvayānvitam / mantramuccārya juhuyānmantrī madhuralolitaiḥ // narp_1,87.86 // sarṣapairmadhusaṃmiśrairvaśayetpārthivān kṣaṇāt / anenaiva vidhānena tatpatnīstatsutānapi // narp_1,87.87 // jātibilvabhavaiḥ puṣpairmadhuratrayasaṃyutaiḥ / naranārīnarapatīnhomena vaśayetkramāt // narp_1,87.88 // mālatībakulodbhūtaiḥ puṣpaiścandanalolitaiḥ / juhuyātkavitāṃ mantrī labhate vatsarāntare // narp_1,87.89 // madhuratraghayasaṃyuktaiḥ phalairbilvasamudbhavaiḥ / juhuyādvāśayellokaṃ śriyaṃ prāpnoti vāñchitām // narp_1,87.90 // sājyamannaṃ prajuhuyādbhavedannasamṛddhimān / kastūrīkuṅkumopetaṃ karpūraṃ juhuyādvaśī // narp_1,87.91 // kandarpādadhikaṃ sadyaḥ saindaryamadhigacchati / lājānprajuhuyānmantrī dadhikṣīramadhuplutān // narp_1,87.92 // vijitya rogānakhilānsa jīveccharadāṃ śatam / pādadvayaṃ malayajaṃ pādaṃ kuṅkumakesaram // narp_1,87.93 // pādaṃ gorocanāntāni trīṇi piṣṭvāhimāṃbhasā / vidadhyāttilakaṃ bhāle yānpaśyedyairvilokyate // narp_1,87.94 // yānspṛśetspṛśyate yairvā vaśyāḥ syustasya te 'cirāt / karpūrakapicorāṇi samabhāgāni kalpayet // narp_1,87.95 // caturbhujā jaṭāmāṃsī tāvatī rocanā matā / kuṅkumaṃ samabhāgaṃ syāddigbhātaṃ candanaṃ matam // narp_1,87.96 // agururnavabhāgaṃ syāditibhāgakrameṇa ca / himādbhiḥ kanyayā piṣṭametatsarvaṃ susādhitam // narp_1,87.97 // ādāya tilakaṃ bhāle kuryyādbhūmipatīnnarān / vanitāmadagarvāḍhyā madonmattānmatandajān // narp_1,87.98 // siṃhavyāghrānmahāsarpānbhūtavetālarākṣasān / darśanādeva vaśayettilakaṃ dhārayannaraḥ // narp_1,87.99 // ityeṣā bhairavī proktā hyavatārāntaraṃ śṛṇu / vāṅmāyā kamalā tāro namonte bhagavatyatha // narp_1,87.100 // śrīmātaṅgeśvari vadetsarvajanamanohari / sarvādisukharājyante sarvādisukharañjanī // narp_1,87.101 // sarvarājavaśaṃ paścātkarisarvapadaṃ vadet / strīpuruṣavaśaṃ sṛṣṭividyākrodhinikānvitā // narp_1,87.102 // sarvaṃ duṣṭamṛgavaśaṃ karisarvapadaṃ tataḥ / sarvasattvavaśaṅkarisarvalokaṃ tataḥ param // narp_1,87.103 // amukaṃ me vaśaṃ paścādānayānalasundarī / aṣṭāśītyakṣaro mantro munyādyā bhairavīgatāḥ // narp_1,87.104 // nyāsānmantrī tanau kuryādvakṣyamāṇānyathākramam / śirolalāṭabhrūmadhye tālukaṇṭhagalorasi // narp_1,87.105 // anāhate bhujadvandve jaṭhare nābhimaṇḍale / svādhiṣṭhāne guptadeśe pādayordakṣavāmayoḥ // narp_1,87.106 // mūlādhāre gude nyasyetpadānyaṣṭādaśa kramāt / guṇaikadvicatuḥ ṣaḍbhirvasuparvanavāṣṭabhiḥ // narp_1,87.107 // nandapaṅktyaṣṭavedāgnicandrayugmaguṇā kṣibhiḥ / yadukḷptiriyaṃ proktā mantravarṇairyathākramam // narp_1,87.108 // ratyādyā mṛlahṛdayabhrumadhyeṣu vicakṣaṇaḥ / vākśaktilakṣmībījādyā mātaṅgyantāḥ pravinyaset // narp_1,87.109 // śirovadanahṛdguhyapādeṣu vidhinā nyaset / hṛllekhāṃ gaganāṃ raktāṃ bhūyo mantrī karālikām // narp_1,87.110 // mahocchuṣmāṃ svanāmādivarṇabījapuraḥ sarāḥ / mātaṅgyantāḥ ṣaḍaṅgāni tataḥ kurvīta sādhakaḥ // narp_1,87.111 // varṇaiścaturviṃśatibhirhṛttrayodaśabhiḥ śiraḥ / śikhāṣṭādaśabhiḥ proktā varma tāvadbhirakṣaraiḥ // narp_1,87.112 // syāttrayodaśabhirnetraṃ dvābhyāmastraṃ prakīrtitam / bāṇanyāsaṃ tataḥ kuryādbhairavīproktavartmanā // narp_1,87.113 // mātaṅgīpadayoścānyaṃ manmathānvadanāṃśayoḥ / pārsvakaṭyornābhideśe kaṭipārśvāṃśake punaḥ // narp_1,87.114 // bījatrayādikānmantrī manmathaṃ makaradhvajam / madanaṃ puṣpadhanvānaṃ pañcamaṃ kusumāyudham // narp_1,87.115 // ṣaṣṭhaṃ kandarpanāmānaṃ manobhavaratipriyau / mātaṅgyantāstato nyasyetsthāneṣveteṣu mantravit // narp_1,87.116 // kusumā mekhalā caiva madanā madanā turā / madanavegā sambhavā ca bhuvanapālendurekhikā // narp_1,87.117 // anaṅgapadapūrvāśca mātaṅgyantāḥ samīritāḥ / vinyastavyāstato mūle 'dhiṣṭhāne maṇipūrake // narp_1,87.118 // hṛtkaṇṭhāsye bhruvormadhye mastake cāpi matriṇā / ādye lakṣmīsarasvatyau ratiḥ prītiśca kṛttikā // narp_1,87.119 // śāntiḥ puṣṭiḥ punastuṣṭimārtagaṃpadaśekharā / mūlamantraṃ pṛthaṅnyasyennijamūrddhani mantravit // narp_1,87.120 // ādhāradeśe 'dhiṣṭhāne nābhau paścādanāhate / kaṇṭhadeśe bhravormadhye bindau bhūyaḥ kalā padoḥ // narp_1,87.121 // nirodhikāyāmarddhendunāde nādāntayoḥ punaḥ / unnatāṃseṣu vaktre ca dhruvamaṇḍalake śive // narp_1,87.122 // mātaṅgyantāḥ pravinyasye dvāmāṃ jyeṣṭhamataḥ param / raudrīṃ praśāntāṃ śraddhākhyāṃ punarmāheśvarīmatha // narp_1,87.123 // kriyāśaktiṃ sulakṣmīṃ ca sṛṣṭiṃ saṃjñāṃ ca mohinīm / pramathāśvāsinīṃ vidyullatāṃ cicchaktimapyatha // narp_1,87.124 // tataśca sundarīṃ nindāṃ nandabuddhimimāḥ kramāt / śirobhālahṛdādhāreṣvetā bījatrayādhikāḥ // narp_1,87.125 // mātaṅgyādyāḥ pravinyasyedyathāvaddeśikottamaḥ / mātaṅgīṃ mahadādyāṃ tāṃ mahālakṣmīpadādikām // narp_1,87.126 // siddhalakṣmīpadādyāṃ ca mūlamādhāramaṇḍalam / nyasettenaiva kurvīta vyāpakaṃ deśikottamaḥ // narp_1,87.127 // evaṃ nyastaśarīro 'sau cintayenmantradevatām / śyāmāṃ śukoktiṃ śṛṇvantīṃ nyastaikāṅghriśiroruhām // narp_1,87.128 // śaśikhaṇḍadharāṃ vīṇāṃ vādayantīṃ madhūnmadām / raktāṃśukāṃ ca kahlāramālāśobhitacūlikām // narp_1,87.129 // śaṅkhapatrāṃ tu mātaṅgīṃ citrakodbhāsimastakām / ayutaṃ prajapenmantraṃ taddaśāṃśaṃ madhūkajaiḥ // narp_1,87.130 // puṣpaistrimadhuropetairjuhuyānmantrasiddhaye / trikoṇakarṇikaṃ padmamaṣṭapatraṃ prakalpayet // narp_1,87.131 // aṣṭapatrāvṛtaṃ bāhye vṛtaṃ ṣoḍaśabhirdalaiḥ / caturasrīkṛtaṃ bāhye kāntyā dṛṣṭimanoharam // narp_1,87.132 // etasminpūjayetpīṭhe navaśaktīḥ kramādimāḥ / vibhūtipūrvāḥ pūrvoktā mātaṅgīpadapaścimāḥ // narp_1,87.133 // sarvānte śaktikamalāsanāya nama ityatha / vāksatyalakṣmī bījādya uktaḥ pīṭhārcane manuḥ // narp_1,87.134 // mūlena mūrtiṃ saṃkalpya tasyāmāvāhya devatām / arcayedvidhinānena vakṣyamāṇena mantravit // narp_1,87.135 // ratyādyāstriṣu koṇeṣu pūjayetpūrvavatsudhīḥ / hṛhṛllekhāḥ pañcapūjyā madhye dikṣu ca mantriṇā // narp_1,87.136 // pāśāṅkuśābhayābhīṣṭadhāriṇyo bhūtasaprabhāḥ / aṅgāni pūjayetpaścādyathāpūrvaṃ vidhānavit // narp_1,87.137 // bāṇānabhyarcayeddikṣu pañcamaṃ purato yajet / dalamadhye 'tha saṃpūjyā anaṅgakusumādikāḥ // narp_1,87.138 // pāśāṅkuśābhayābhīṣṭadhāriṇyo 'ruṇavigrahāḥ / patrāgreṣu punaḥ pūjyā lakṣmyādyā vallakīkarāḥ // narp_1,87.139 // bahiraṣṭadaleṣvarcyā manmathādyā madoddhatāḥ / aparāṅgā niṣaṅgādyāḥ puṣpāstreṣudhanurddharāḥ // narp_1,87.140 // patrasthā mātaraḥ pūjyā brāhmādyāḥ proktalakṣaṇāḥ / tadagreṣvarcayedvidvānasitāṅgādibhairavān // narp_1,87.141 // punaḥ ṣoḍaśa patreṣu pūjyāḥ ṣoḍaśa śaktayaḥ / vāmādyāḥ kalavīṇābhirgāyantyaḥ śyāmavigrahāḥ // narp_1,87.142 // caturasre caturdikṣu catasraḥ pūjayetpunaḥ / mātaṅgyādyāmadonmattā vīṇollasitapāṇayaḥ // narp_1,87.143 // āgneyakoṇe vighneśaṃ durgāṃ naiśācareḥ yajet / vāyavye baṭukān paścādīśāne kṣetrapaṃ yajet // narp_1,87.144 // lokapālā bahiḥ pūjyā vajrādyairāyudhaiḥ saha / mantre 'sminsaṃdhite mantrī sādhayediṣṭamātmanaḥ // narp_1,87.145 // mallikājātipunnāgairhemādbhāgyālayo bhavet / phalaurbilyasamudbhūtaistatpatrairvā hutādbhavet // narp_1,87.146 // rājaputrasya rājyāptiḥ paṅkajaiḥ śriyamāpnuyāt / utpalairvaśayedviśvaṃ kṣārairmadhvāśritaiḥ striyam // narp_1,87.147 // vañjulasya samidbhomo vṛṣṭiṃ vitanute 'cirāt / kṣīrāktairamṛtākhaṇḍairhemānnāśayati jvaram // narp_1,87.148 // dūrvābhirāyurāpnoti tandulairdhanavānbhavet / kadaṃbairvaśyamāpnoti sarvaṃ trimadhuraplutam // narp_1,87.149 // nandyāvartabhavaiḥ puṣpairhemo vāksiddhidāyakaḥ / niṃbaprasūnairjuhuyādīpsitaśrīsamṛddhaye // narp_1,87.150 // palāśakusumairhemāttejasvī jāyate naraḥ / candanāgurukastūrī candrakuṅkumarocanāḥ // narp_1,87.151 // vaśyāya ca priyatvāya hutāśca tilakīkṛtāḥ / nirguṇḍīmūlahomena nigaḍānmucyate naraḥ // narp_1,87.152 // niṃbatailānvitairloṇairhemaḥ śatruvināśanaḥ / haridrācūrṇasaṃmiśrairlavaṇaiḥ staṃbhayejjagat // narp_1,87.153 // mātaṅgīsiddhavidyaiṣā proktā te dvijasattama / avatārāntaraṃ bhūyo varṇayāmi niśāmaya // narp_1,87.154 // dīpakāprīticandrāḍhyā dvidhā cedrañjitāpunaḥ / vativahnipriyāmantro dhūmāvatyā gajākṣaraḥ // narp_1,87.155 // pippalādo muniśchando nivṛddhūmāvatīśvarī / bījena ṣaḍdīrghajātiyuktena parikalpayet // narp_1,87.156 // tato dhūmāvatīṃ dhyāyecchatrunigrahakāriṇīm / vivarṇāṃ cañcalāṃ duṣṭāṃ dīrghāṃ ca malināṃbarām // narp_1,87.157 // vimuktakuntalāṃ sūkṣmāṃ vidhavāṃ viraladvijām / kaṅkadhvajarathārūḍhāṃ pralaṃbitapayodharam // narp_1,87.158 // sūryahastāṃ nirukṣāṅkadhṛtahastāṃbarānvitām / pravṛddhalomāṃ tu bhṛśaṃ kuṭilākuṭilekṣaṇām // narp_1,87.159 // kṣutpipāsārditāṃ nityaṃ bhayadāṃ kalahapriyām / evaṃvidhāṃ tu saṃcintya namaḥ svāhā phaḍantakam // narp_1,87.160 // bījaṃ sādhyopari nyasya tasminsthāpya śavaṃ japet / avaṣṭabhya śavaṃ śatrunāmnātha prajapenmanum // narp_1,87.161 // soṣṇīṣakañcuko vidvānkṛṣṇe bhūte divāniśam / upavāsī śmaśāne vā vipine śūnyamandire // narp_1,87.162 // mantrasya siddhyai yatavāgdhyāyandevīṃ nirantaram / sahasrādūrddhūtaḥ śatrurjvareṇa parigṛhyate // narp_1,87.163 // pañcagavyena śāntiḥ syājjvarasya payasāpi vā / mantrādyā kṣaramālikhya śatrūnāma tataḥ param // narp_1,87.164 // dvitīyaṃ manuvarṇaṃ ca śatrunāmaivamālikhet / sarvaṃ manudiksahasrajapācchavamṛtirbhavet // narp_1,87.165 // dagdhvā kaṅkaṃ śyaśānāgnau tadbhasmādāya mantravit / virodhināmnāṣṭaśataṃ japtamuccāṭanaṃ ripoḥ // narp_1,87.166 // śmaśānabhasmanā kṛtvā śavaṃ tasyopari nyaset / virodhināmasaṃruddhaṃ kṛṣṇe pakṣe samuccaret // narp_1,87.167 // mahiṣīkṣīradhūpaṃ ca dadyācchatruvipatkaram / evaṃ saṃkṣepataḥ proktaṃ avatāracatuṣṭayam // narp_1,87.168 // durgāyā jagadaṃbāyāḥ kiṃ punaḥ praṣṭumicchasi // narp_1,87.169 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde durgāmantracatuṣṭayavarṇanaṃ nāma saptāśītitamo 'dhyāyaḥ sūta uvāca śrutvetthaṃ yajanaṃ viprā mantradhyānapuraḥsaram / sarvāsāmavatārāṇāṃ nārado devadarśanaḥ // narp_1,88.1 // sarvādyāyā jaganmātuḥ śrīrādhāyāḥ samarcanam / avatārakalānāṃ hi papraccha vinayānvitaḥ // narp_1,88.2 // nārada uvāca dhanyo 'smikṛtakṛtyo 'smi jāto 'haṃ tvatprasādataḥ / pajjaganmātṛmantrāṇāṃ vaibhavaṃ śrutavānmune // narp_1,88.3 // yathā lakṣmīmukhānāṃ tu avatārāḥ prakīrtitāḥ / tathā rādhāvatārāṇāṃ śrotumicchāmi vaibhavam // narp_1,88.4 // yatsaṃkhyākāśca yadrūpā yatprabhāvā vidāṃvara / rādhāvatārāstānsatyaṃ kīrtayāśeṣasiddhidān // narp_1,88.5 // etacchutvā vacastasya nāradasya vidheḥ sutaḥ / sanatkumāraḥ provāca dhyātvā rādhāpadāṃbujam // narp_1,88.6 // sanatkumāra uvāca śṛṇu vipra pravakṣyāmi rahasyātirahasyakam / rādhāvatāracaritaṃ bhajatāmiṣṭisiddhidam // narp_1,88.7 // candrāvalī ca lalitā dve sakhyau supriye sadā / mālāvatīmukhāṣṭānāṃ candrāvalyadhipāsmṛtā // narp_1,88.8 // kalāvatīmukhāṣṭānāmīśvarī lalitā matā / rādhācaraṇapūjāyāmuktā mālāvatīmukhāḥ // narp_1,88.9 // lalitādhīśvarīṇāṃ tu nāmāni śṛṇu sāṃpratam / kalāvatī madhumatī viśākhā śyāmalābhidhā // narp_1,88.10 // śaibyā vṛndā śrīdharākhyā sarvāstuttulyavigrahāḥ / suśīlāpramukhā ścānyāḥ sakhyo dvātriṃśadīritāḥ // narp_1,88.11 // tāḥ śṛṇuṣva mahābhāga nāmataḥ pravadāmi te / suśīlāṃ śaśilekhā ca yamunā mādhavī ratiḥ // narp_1,88.12 // kadambamālā kuntī ca jāhnavī ca svayaṃprabhā / candrānanā padmamukhī sāvitrī ca sudhāmukhī // narp_1,88.13 // śubhā padmā pārijātā gauriṇī sarvamaṅgalā / kālikā kamalā durgā virajā bhāratī surā // narp_1,88.14 // gaṅgā madhumatī caiva sundarī candanā satī / aparṇā manasānandā dvātriṃśadrādhikāpriyāḥ // narp_1,88.15 // kadācidchalilā devī puṃrūpā kṛṣṇavigrahā / sasarja ṣoḍaśakalāstāḥ sarvāstatsamaprabhāḥ // narp_1,88.16 // tāsā mantraṃ tathā dhyānaṃ yantrārcādikramaṃ tathā / varṇaye sarvatantreṣu rahasyaṃ munisattama // narp_1,88.17 // vāto maruccāgrivahnī dharākṣme jalacāriṇī / vimukhaṃ caraśucivibhū vanasvaśaktayaḥ svarāḥ // narp_1,88.18 // prāṇastejaḥ sthirā vāyurvāyuścāpi prabhā tathā / jyakumabhraṃ tathā nādo dāvakaḥ pātha ityatha // narp_1,88.19 // vyomarayaḥ śikhī gotrā toyaṃ śūnyajavīdyutiḥ / bhūmī raso namo vyāptaṃ dāhaścāpi rasāṃbu ca // narp_1,88.20 // viyatsparśaśca hṛddhaṃsahalāgrāso halātmikāḥ / candrāvalī ca lalitā haṃselā nāyake mate // narp_1,88.21 // grāsasthitā svayaṃ rādhā svayaṃ śaktisvarūpiṇī / śeṣāstu ṣoḍaśakalā dvātriṃśattatkalāḥ smṛtāḥ // narp_1,88.22 // vāṅmayaṃ nikhilaṃ vyāptamābhireva munīśvara / lalitāpramukhāṇāṃ tu ṣoḍaśītvamupāgatā // narp_1,88.23 // śrīrādhā sundarī devī tāntrikaiḥ parikīrtyate / kurukullā ca vārāhī candrālilalite ubhe // narp_1,88.24 // saṃbhūte mantravargaṃ te 'bhidhāsye 'haṃ yathātatham / hṛtprāṇelāhaṃsadāvahnisvairlaliteritā // narp_1,88.25 // trividhā haṃsabhedeva śṛṇu tāṃ ca yathākramam / haṃsādyayādyā madhyā syādādimadhyasthahaṃsayā // narp_1,88.26 // tṛtīyā prakṛtiḥ saiva turyā tairantyamāyayā / āsu turyābhavanmuktyai tisro 'nyāḥ syuścasaṃpade // narp_1,88.27 // iti tripurasuṃdaryā vidyā sarumatasamīritā / dāhabhūmīrasākṣmāsvairvaśinībījamīritam // narp_1,88.28 // prāṇo rasāśaktiyutaḥ kāmeśvaryakṣaraṃ mahat / śūnyamaṃburasāvahnisvayogānmohanīmanuḥ // narp_1,88.29 // vyāptaṃ rasākṣmāsvayutaṃ vimalābījamīritam / jyānabhodāhavahnisvayogaiḥ syādaruṇāmanuḥ // narp_1,88.30 // jayinyāstu samuddiṣṭaḥ sarvatra jayadāyakaḥ / kaṃ nabhodāhasahitaṃ vyāptakṣmāsvayutaṃ manuḥ // narp_1,88.31 // sarveśvaryāḥ samākhyātaḥ sarvasiddhikaraḥ paraḥ / grāso nabhodāhavahnisvairyuktaḥ kaulinīmanuḥ // narp_1,88.32 // etairmanubhiraṣṭābhiḥ śaktibhirvargasaṃyuktaiḥ / vāgdevatāntairnyāsaḥ syādyena devyātmako bhavet // narp_1,88.33 // randhre bhāle tathājñāyāṃ gale hṛdi tathā nyaset / nābhāvādhārake pādadvaye mūlāgrakāvadhi // narp_1,88.34 // ṣaḍdīrghāḍhyena bījena kuryāścaiva ṣaḍaṅgakam / lohitāṃ lalitāṃ bāṇacāpapāśasṛṇīḥ karaiḥ // narp_1,88.35 // dadhānāṃ kāmarājāṅke yantrītāṃ mudutāṃ smaret / madhyasthadevī tvekaiva ṣoḍaśākārataḥ sthātā // narp_1,88.36 // yatastasmāttanau tasyāstvanyāḥ pañcadaśārcayet / ṛṣiḥ śivaśchanda uktā devatā lalitādikāḥ // narp_1,88.37 // sarvāsāmapi nityānāmāvṛtīrnāmasaṃcaye / paṭale tu prayogāṃśca vakṣyāmyagre savistaram // narp_1,88.38 // atha ṣoḍaśanityāsu dvitīyā yā samīritā / kāmeśvarīti tāṃ sarvakāmadāṃ śṛṇu nārada // narp_1,88.39 // śuciḥ svena yutastvādyo lalitā syāddvitīyakaḥ / śūnyamagniyutaṃ paścādrayovyāptena saṃyutam // narp_1,88.40 // prāṇo rasāgnisahitaḥ śūnyayugmaṃ carānvitam / nabhogotrā punaścaiṣāṃ dāhena samayojitā // narp_1,88.41 // aṃbu syāccarasaṃyuktaṃ navaśaktiyutaṃ ca hṛt / eṣā kāmeśvarī nityā kāmadaikādaśākṣarī // narp_1,88.42 // mūlavidyākṣaraireva kuryādaṅgāni ṣaṭ kramāt / ekena hṛdayaṃ śīrṣaṃ tāvatātho dvayaṃ dvayāt // narp_1,88.43 // caturbhirnayanaṃ tadvadastramekena kīrtitam / dṛkśrotranāsādvitaye jihvāhṛnnābhiguhyake // narp_1,88.44 // vyāpakatvena sarvāṅge mūrddhādiprapadāvadhi / nyasedvidyākṣarāṇyeṣu sthāneṣu tadanantaram // narp_1,88.45 // samastena vyāpakaṃ tu kuryāduktakrameṇa tu / atha dhyānaṃ pravakṣyāmi nityapūjāsu coditam // narp_1,88.46 // yena devī suprasannā dadātīṣṭamayatnataḥ / bālārkakoṭisaṃkāśāṃ māṇikyamukuṭojjvalām // narp_1,88.47 // hāragraiveyakāñcībhirūrmikānūpurādibhiḥ / maṇḍitāṃ raktavasanāṃ ratnābharaṇaśobhitām // narp_1,88.48 // ṣaḍbhujāṃ trīkṣaṇāmindukalākalitamaulikām / pañcāṣṭaṣoḍaśadvandvaṣaṭkoṇacaturasragām // narp_1,88.49 // mandasmitalasadvaktrāṃ dayāmantharavīkṣaṇām / pāśāṅkuśau ca puṇḍrekṣucāpaṃ puṣpaśilīmukham // narp_1,88.50 // ratnapātraṃ sīdhupūrṇaṃ varadaṃ bibhratīṃ karaiḥ / tataḥ prayogānkurvīta siddhe matre tu sādhakaḥ // narp_1,88.51 // tṛtīyāmatha vakṣyāmi nāmnā tu bhagamālinī / kāmeśvaryādirādiḥ syādrasaścāpasthirārasaḥ // narp_1,88.52 // dharāyuksacarā paścātsthirā paścādrasaḥ smṛtaḥ / sthirāśūnye 'gnisaṃyukte rasaḥ syāttadanantaram // narp_1,88.53 // sthirā bhūsahitā gotrā sadāho 'gnirasaḥ sthirā / nabhaśca marutā yuktaṃ rasavarṇasamanvitam // narp_1,88.54 // tato rasaḥ sthirā paścānmarutā saha yojitā / aṃbahaṃsacaro 'thikto raso 'tha syātsthirā punaḥ // narp_1,88.55 // sthirādharānvitā haṃso vyāptena ca careṇa ca / rasaḥ sthirā tato vyāptaṃ bhūyutaṃ śūnyamagniyuk // narp_1,88.56 // rasaḥ sthirā tataḥ sāgniśūnyaṃ taviyuto marut / rayaḥ śūnyaṃ cāgniyutaṃ hṛdāhaṃsācca tatparam // narp_1,88.57 // rasaḥ sthirāṃbu ca viyatsvayutaṃ prāṇa eva ca / dāho 'griyugrasastasmāsthirākṣmā dāhasaṃyutā / sacaraḥ syājjavīpūrvavidyā tartīyataḥ kramāt // narp_1,88.58 // catuṣṭayamathārṇānāṃ rasastadanu ca sthirā / hṛdaṃbuyuk kṣmayā dāhaḥ sacaraḥ syājjavī ca hṛt // narp_1,88.59 // dāho 'ṃbumarutā yukto vyomni sāgnirasastutaḥ / sthirā tu marutā yuktā śūnyaṃ sāgninabhaścarau // narp_1,88.60 // haṃso vyāptamarudyuktaḥ śūnyaṃ vyāptamatoṃ'bu ca / dāho gotrācarayutā tathā dāhastathā rayaḥ // narp_1,88.61 // hṛddharāsahitaṃ dāharayau carasamanvitau / rasaḥ sthirā tataḥ prāṇo rasāgnisahito bhavet // narp_1,88.62 // śūnyayugmaṃ carayutaṃ tataḥ pūrvamataḥ param / śūnyayugmaṃ ca gotrā syādvāhayuktāṃbunā caraḥ // narp_1,88.63 // prāṇo rasā carayuto gotravyasimataḥ param / gotrādāhamarudyuktā tvaṃbunyāsamato bhavet // narp_1,88.64 // yuktonāṃbhaśca bhūyuktaṃ vāścareṇa samanvitam / grāso dharāyutaḥ paścādrasaḥ śaktyā samanvitaḥ // narp_1,88.65 // grāso bhūsahito vipra raso vyāptaṃ tataśca hṛt / dāhonāṃbu ca hṛtpaścādrayeṃ'bumarudanvitaḥ // narp_1,88.66 // śūnyaṃ ca kevalaṃ caiva rasaśca sacarasthirā / viyadaṃbuyutaṃ dāhastvagniyuksayutaḥ śuciḥ // narp_1,88.67 // bhūmī rasākṣmāsvayutā pañcaikāntaritāḥ sthirāḥ / tadantarita bījāni svasaṃyuktāni pañca vai // narp_1,88.68 // tāni kramājjyāsacaro raso bhūśca nabhoyutā / haṃsaścarayuto dviḥ syāttataḥ prāṇo rasāgniyuk // narp_1,88.69 // śūnyayugmaṃ carayutaṃ hṛddāho 'mbumarudyutaḥ / vyomāgnisahitaṃ paścādrasaśca marutā sthirā // narp_1,88.70 // śūnyaṃ sāgninabhaścaiva careṇa sahitaṃ tathā / aṃbu paścādviyattasmānnabhaśca marudanvitam // narp_1,88.71 // śūnyaṃ vyāptaṃ ca dadyuktaṃ rayadāhasvavahnibhiḥ / haṃsaḥ sadāho 'mbagurasā carasvaiḥ saṃyuto bhavet // narp_1,88.72 // haṃsaḥ sadāhavahnisvairyuktamantyamudīritam / saptatriṃśacchatārṇaiḥ syānnityā saubhāgamālinī // narp_1,88.73 // aṅgāni mantravarṇaiḥ syurādyena hṛdudīritam / tataścatṛrbhiḥ śīrṣaṃ syācchikhā tribhirudīritā // narp_1,88.74 // guṇavedākṣaraiḥ śeṣāṇyaṅgāni ṣaḍiti kramāt / aruṇāmaruṇākalpāṃ suṃdarīṃ susmitānanām // narp_1,88.75 // trinetrāṃ bāhubhiḥ ṣaḍbhirupetāṃ kamalāsanām / kahlārapāśapuṇḍrekṣukodaṇḍānvāmabāhubhiḥ // narp_1,88.76 // dadhānāṃ dakṣiṇaiḥ padmamaṅkuśaṃ puṣpasāyakam / tathāvidhābhiḥ parito yutāṃ śaktigaṇaiḥ stutaiḥ // narp_1,88.77 // akṣaroktābhiranyābhiḥ smaronmādamadātmabhiḥ / eṣā tṛtīyā kathitā vanitā janamohinī // narp_1,88.78 // caturthīṃ śṛṇu viprendra nityaklinnāsamāhvayām / haṃsastu dāhavahnisvairyuktaḥ prathamamucyate // narp_1,88.79 // kāmeśvaryāstṛtīyādivarṇānāmaṣṭakaṃ bhavet / hṛdaṃbumarutā yuktaḥ sa evaikādaśākṣaraḥ // narp_1,88.80 // ekādaśākṣarī ceyaṃ vidyārṇairaṅgakalpanam / ādyena mantravarṇena hṛdayaṃ samudīritam // narp_1,88.81 // dvābhyāṃ dvābhyāṃ tu śeṣāṇi aṅgāni parikalpayet / nyasedaṅguṣṭhamūlādikaniṣṭhāgrāntamūrddhvagam // narp_1,88.82 // śeṣaṃ tadvalaye nyasya hṛddṛkchrotre nasordvayoḥ / tvaci dhvaje ca pāyau ca pādayo rarṇakānnyaset // narp_1,88.83 // aruṇāmaruṇākalpāmaruṇāṃśukadhāriṇīm / aruṇasragvilepāṃ tāṃ cārusmeramukhāṃbujām // narp_1,88.84 // netratrayollasadvaktrāṃ bhālegharmāṃbumauktike / virājamānāṃ mukuṭalasadarddhenduśekharām // narp_1,88.85 // caturbhirbāhubhiḥ pāśamaṅkuśaṃ pānapātrakam / abhayaṃ bibhratīṃ padmamadhyāsīnāṃ madālasām // narp_1,88.86 // dhyātvaivaṃ pūjayennityakkinnāṃ nityāṃ svaśaktibhiḥ / puṇyā caturthī gaditā nityākkinnāhvayā mune // narp_1,88.87 // vanitā navanītasya dāvikāgnirjayādinā / bhūḥ svena yuktā prathamaṃ prāṇo dāhena tadyutaḥ // narp_1,88.88 // raso dāhena tadyuktaṃ prabhādāhena tadyutā / jyā ca dāhena tadyuktā nityāklinnāntagadvayam // narp_1,88.89 // eṣā navākṣarī nityā bheruṇḍā sarvasiddhidā / praṇavaṃ ṭhadvayaṃ tyaktvā madhyasthaiḥ ṣaḍbhirakṣaraiḥ // narp_1,88.90 // ṣaḍaṅgāni prakurvīta varṇanyāsaṃ tataḥ param / randhrādyāmukhakaṇṭheṣu hannābhyāṃ dhārayadvayam // narp_1,88.91 // nyasenmantrārṇanavakaṃ mātṛkānyāsapūrvakam / atha dhyānaṃ pravakṣyāmi devyāḥ sarvārthasiddhidam // narp_1,88.92 // taptakāñcanasaṃkāśadehāṃ netratrayānvitām / cārusmitāṃ citamukhīṃ divyālaṅkārabhūṣitām // narp_1,88.93 // tāṭaṅkahārakeyūraratnastabakamaṇḍitām / rasanānūpurormyādibhūṣaṇairatisundarīm // narp_1,88.94 // pāśāṅkuśau carmakhaṅgau gadāvahnidhanuḥśarān / karairdadhānāmāsīnā pūjāyāṃ matpasasthitām // narp_1,88.95 // śaktīśca tatsamākāratejohetibhiranvitāḥ / pūjayettadvadabhitaḥ smitāsyā vijayādikāḥ // narp_1,88.96 // pañcamīya samākhyātā bheruṇḍākhyā munīśvara / yasyāḥ smaraṇato naśyedgaralaṃ trividhaṃ kṣaṇāt // narp_1,88.97 // yā tu ṣaṣṭhī dvijaśreṣṭha sā nityā vahnivāsinī / tadvidhānaṃ śṛṇuṣvādya sādhakānāṃ susiddhidam // narp_1,88.98 // bheruṇḍādyamihādyaṃ syānnityaklinnādyanantaram / tatoṃ'buśūnye haṃsāgnihyuttamaṃbumarudyutam // narp_1,88.99 // hṛdagninā yutaṃ śūnyaṃ vyāptena śucinā ca yuk / śūnyaṃ nabhaḥ śaktiyutaṃ navārṇeyamudāhṛtā // narp_1,88.100 // vidyā dvitīyabījena svarāndīrghānniyojayet / māyāntānṣaḍbhirevāṃ gānyācaretsakarāṅgayoḥ // narp_1,88.101 // navākṣarāṇi vidyāyā navarandhreṣu vinyaset / vyāpakaṃ ca samastena kuryādevātmasiddhaye // narp_1,88.102 // sarvāsvapi ca vidyāsu vyāpakanyāsamācaret / taptakāñcanasaṃkāśāṃ navayauvanasundarīm // narp_1,88.103 // cārusmeramukhāṃbhojāṃ vilasannayanatrayām / aṣṭābhirbāhubhiryuktāṃ māṇikyābharaṇojjvalām // narp_1,88.104 // padmarāgakirīṭāṃśusaṃbhedāruṇitāṃbarām / pītakauśeyavasanāṃ ratnamañjīramekhalām // narp_1,88.105 // raktamauktikasakaṃbhinnastabakābharaṇojjvalām / ratnābjakaṃbupuṇḍrekṣucāpapūrṇendumaṇḍalam // narp_1,88.106 // dadhānāṃ bāhubhirvāmaiḥ kahlāraṃ hemaśṛṅgakam / puṣpeṣuṃ mātuliṅgaṃ ca dadhānāṃ dakṣiṇaiḥ karaiḥ // narp_1,88.107 // svasvanāmābhirabhitaḥ śaktibhiḥ parivāritām / evaṃ dhyātvārcayedvahnivāsinīṃ vahnivigraham // narp_1,88.108 // yasyāḥ smarapato vaśyaṃ jāyate bhuvanatrayam / atha yā saptamī nityā mahāvajreśvarī mune // narp_1,88.109 // tasyā vidyāṃ pravakṣyāmi sādhakānāṃ susiddhidām / dvitīyaṃ vahvivāsinyā nityaklinnā caturthakam // narp_1,88.110 // pañcamaṃ bhagamālādyaṃ bheruṇḍāyā dvitīyakam / nityaklinnādvitīyaṃ ca tṛtīyaṃ ṣaṣṭhasaptamau // narp_1,88.111 // aṣṭamaṃ navamaṃ cāpi pūrvaṃ syādantimaṃ punaḥ / dvayamekaikamatha ca dvayadvayamatha dvayam // narp_1,88.112 // māyayā puṭitaṃ kṛtvā kuryādaṅgāni ṣaṭ kramāt / pratyekaṃ śaktipuṭutairmantrārṇairdaśabhirnyaset // narp_1,88.113 // dṛkchrotranāsāvāgvakṣonābhiguhyeṣu ca kramāt / raktāṃ raktāṃbarāṃ raktagaṅghamālāvibhūṣaṇām // narp_1,88.114 // caturbhujāṃ trinayanāṃ māṇikyamukuṭojjvalām / pāśāṅkuśāmikṣucāpaṃ dāḍimīśāyakaṃ tathā // narp_1,88.115 // dadhānāṃ bāhubhirnetrairdayāsuprītiśītalaiḥ / paśyantī sādhake astraṣaṭkoṇābjamahīpure // narp_1,88.116 // cakramadhye sukhāsīnāṃ smeravaktrasaroruhām / śaktibhiḥ svasvarūpābhirāvṛtāṃ pītamadhyagām // narp_1,88.117 // siṃhāsane 'bhitaḥ preṅkhatpotasthābhiśca śaktibhiḥ / vṛtāṃ tābhirvinodāni yātāyātādibhiḥ sadā // narp_1,88.118 // kurvāṇāmaruṇāṃbhodhau cintayenmantranāyakam / eṣā tu saptamīproktā dūtiṃ cāpyaṣṭamīṃ śṛṇu // narp_1,88.119 // vajreśvaryādyamādyaṃ syādviyadagniyutaṃ tataḥ / aṃbu syānmarutā yuktaṃ gotrā kṣmāsaṃyutā tataḥ // narp_1,88.120 // rayovyāsena śucinā yutaḥ syāttadanantaram / atyārṇāṃ vahnivāsinyā dūtī nityā samīritāḥ // narp_1,88.121 // ṣaḍdīrghasvarayuktena vidyāyāḥ syātṣaḍaṅgakam / tenaiva puṭitairarṇairnyasecchrotrādipañcasu // narp_1,88.122 // ṣaṣṭhakaṃ nasi vinyasya vyāpakaṃ vidyayā nyaset / nidāghakālamadhyāhnadivākarasamaprabhām // narp_1,88.123 // navaratnakirīṭāṃ ca trīkṣaṇāmaruṇāṃbarām / nānābharaṇasaṃbhinnadehakāntivirājitām // narp_1,88.124 // śucismitāmaṣṭabhujā stūyamānāṃ maharṣibhiḥ / pāśaṃ kheṭaṃ gadāṃ ratnacaṣakaṃ vāmabāhubhiḥ // narp_1,88.125 // dakṣiṇairaṅkuśaṃ khaḍgaṃ kaṭṭāraṃ kamalaṃ tathā / dadhānāṃ sādhakābhīṣṭadānodyamasamanvitām // narp_1,88.126 // dhyātvaivaṃ pṛnayeddevīṃ dūtīṃ durnnītināśinīm / ityeṣā kathitā tubhyaṃ samastāpannivāriṇī // narp_1,88.127 // śrīkarī śivatāvāsakāriṇī sarvasiddhidā / atha te navamīṃ nityāṃ tvaritāṃ nāma nārada // narp_1,88.128 // pravakṣyāmi yaśovidyādhanārogyasukhapradām / ādyaṃ tu vahnivāsinyā dūtyādistadanantaram // narp_1,88.129 // haṃso dharā svayaṃ yuktastejaścarasamanvitam / vāyuḥ prabhācarayutā grāsaśaktisamanvitaḥ // narp_1,88.130 // hṛdāra yeṇa dāhena vahnisvāṣṭamaṃ tathā / haṃsaḥ kṣmākhaṃyuto grāsaścarayukto dvitīyakaḥ // narp_1,88.131 // dvitirnādayutā nityā tvaritā dvādaśākṣarī / vidyā caturthavarṇādisaptabhistvakṣaraistathā // narp_1,88.132 // kuryādaṅgāni yugmārṇaiḥ ṣaṭkrameṇa karāṅgayoḥ / śirolalāṭakaṇṭheṣu hṛnnābhyādhārake tathā // narp_1,88.133 // ūruyugme tathā jānudvaye jaṅghādvaye tathā / pādayugme tathā varṇānmantrajāndaśa vinyaset // narp_1,88.134 // dvitīyopāntyamadhyasthairmantrārṇairitarairapi / tārādyaiḥ śṛṇu taddhyānaṃ sarvasiddhividhāyakam // narp_1,88.135 // śyāmavarṇaśubhākārāṃ navayauvanaśobhitām / dvidvikramādaṣṭanāgaiḥ kalpitābharaṇojjvalaiḥ // narp_1,88.136 // tāṭaṅkamaṅgadaṃ tadvadrasanā nūpuraṃ ca taiḥ / viprakṣatriyaviṭśūdrajātibhirbhīmavigrahaiḥ // narp_1,88.137 // pallavāṃśukasaṃvītāṃ śikhipicchakṛtaiḥ śubhaiḥ / valayairbhūṣitabhujāṃ māṇikyamukuṭojjvalām // narp_1,88.138 // barhibarhikṛtāpīḍāṃ tacchatrāṃ tatpatākinīm / guñjāguṇalasadvakṣaḥ kucakuṅkumamaṇḍalām // narp_1,88.139 // trinetrāṃ cāruvadanāṃ mandasmitamukhāṃbujām / pāśāṅkuśavarābhītilasadbhujacatuṣṭayām // narp_1,88.140 // dhyātvaivaṃ totalāṃ devīṃ pūjayecchaktibhirvṛtām / tadagrasthā lu phaṭkārī śaracāpakarojjvalā // narp_1,88.141 // prasīdetphaladāne ca sādhakānāṃ tvarānvitāṃ / eṣā tu navamī nityā tvaritoktā munīśvara // narp_1,88.142 // vidhnaduḥsvapraśamanī sarvābhīṣṭapradāyinī / śuciḥ svena yutastvādyo rasāvahnisamanvitaḥ // narp_1,88.143 // prāṇo dvitīyaḥ svayuto vanaducchaktibhiḥ paraḥ / itīritā tryakṣarākhyā nityeyaṃ kulasuṃdarī // narp_1,88.144 // yasyāḥ smaraṇa mātreṇa sarvajñatvaṃ prajāyate / tribhistairuditairmūlavarṇaiḥ kuryyātṣaḍaṅgakam // narp_1,88.145 // ādimadhyāvasāneṣu pūjājapavidhikramāt / pratyeka taistribhirbījairdīrghasvarasamanvitaiḥ // narp_1,88.146 // kuryātkarāṅgavaktrāṇāṃ nyāsaṃ proktaṃ yathāvidhi / ūrddhvaprāgdakṣiṇodakca paścimādhasnāgnabhiḥ // narp_1,88.147 // suvinadyantarasthaistannadātmasu yathākramam / ādhārarandhrahṛtsvekaṃ dvitīyaṃ locanatraye // narp_1,88.148 // tṛtīyaṃ śrotracibuke caturthaṃ ghrāṇatāluṣu / pañcamaṃ cāṃsanābhīṣu tataḥ pāṇipadadvaye // narp_1,88.149 // mūlamadhyāgrato nyasyennavadhā mūlavarṇakaiḥ / lohitāṃ lohitākāraśaktiṃbṛdaniṣevitām // narp_1,88.150 // lohitāṃśukabhūṣāsraglepanāṃ ṣaṇmukhāṃbujām / anardhyaratnaghaṭitamāṇikyamukuṭojvalām // narp_1,88.151 // ratnastabakasaṃbhinnalasadvakṣaḥsthalāṃ śubhām / kāruṇyānandaparamā maruṇāṃbujaviṣṭarām // narp_1,88.152 // bhujairdvādaśabhiryuktāṃ sarveṣāṃ sarvavāḍhmayīm / pravālākṣasrajaṃ padmaṃ kuṇḍikāṃ ratnanirmitām // narp_1,88.153 // ratnapūrṇaṃ tu caṣakaṃ luṅgīṃ vyākhyānamudrikām / dadhānāṃ dakṣiṇairvāmaiḥ pustakaṃ cāruṇotpalam // narp_1,88.154 // haimīṃ ca lekhanīṃ ratnamālāṃ kaṃbuvaraṃ bhujaiḥ / abhitaḥ stūyamānāṃ ca devagandharvakinnaraiḥ // narp_1,88.155 // yakṣarākṣasadaityarṣisiddhavidyādharādibhiḥ / dhyātvaivamarcannityāṃ vāglakṣmīkāntisiddhaye // narp_1,88.156 // sitāṃ kevalavāksiddhyai lakṣmyai hemaprabhāmapi / dhūmābhāṃ vairividviṣṭyai mṛtaye nigrahāya ca // narp_1,88.157 // nīlāṃ ca mūkīkaraṇe smarettattadapekṣayā / ityeṣā daśamī nityāproktā te kulasundarī // narp_1,88.158 // nityānityāṃ tu daśamīṃ trikuṭāṃ vacmi sāṃpratam / haṃsaśca hṛtprāṇarasādāhakarṇaiḥ samanvitaḥ // narp_1,88.159 // vidyayā kulasuṃdaryā yojitaḥ saṃpradāyataḥ / nityānityatrivarṇeyaṃ ṣaḍbhiḥ kūṭākṣarairyutā // narp_1,88.160 // pratilomādibhī rūpairdvisaptatibhidā matā / yasyā bhajanataḥ siddho naraḥ syātkhecaraḥ sukhī // narp_1,88.161 // nigrahānugrahau kartuṃ kṣamaḥ syādbhuvanatraye / dīrghasvarasametābhyāṃ haṃsahṛbhdyāṃ ṣaḍaṅgakam // narp_1,88.162 // bhrūmadhye kaṇṭhahṛnnābhiguhyādhāreṣu ca kramāt / vidyākṣarāṇi kramaśo nyasedvinduyutāni ca // narp_1,88.163 // vyāpakaṃ ca samastena vidhāya vidhinā punaḥ / dhyāyetsamastasaṃpattihetoḥ sarvātmikāṃ śivām // narp_1,88.164 // udyadbhāskarabiṃbābhāṃ māṇikyamukuṭojjvalām / padmarāgakṛtākalpāmaruṇāṃśukadhāriṇīm // narp_1,88.165 // cārusmitalasadvaktraṣaṭsarojavirājitām / prativaktraṃ trinayanāṃ bhujairdvādaśabhiryutām // narp_1,88.166 // pāśākṣaguṇapuṇḍrekṣucāpakheṭatriśūlakān / karairvāmairdadhānāṃ ca aṅkuśaṃ pustakaṃ tathā // narp_1,88.167 // puṣpeṣumaṃbujaṃ caiva nṛkapālābhaye tathā / dadhānāṃ dakṣiṇairhastairdhyāyeddevīmananyadhīḥ // narp_1,88.168 // ityeṣaikā daśī proktā dvādaśīṃ śṛṇu nārada / tvaritoyāntyamādyaṃ syādyutidohacarasvayuk // narp_1,88.169 // hṛñca dāhakṣmāsvayutaṃ vajreśīpañcamaṃ tathā / marutsvayukto madhyāḍhyo daśamyāḥ parataḥ punaḥ // narp_1,88.170 // bhūmī rasākṣmāsvayutā vajreśītyaṣṭamaḥ kramāt / ṣaḍakṣarāṇi tvaritā tṛtīyaṃ tadanantaram // narp_1,88.171 // dyutirdāhacarasvena asyā ādyamanantaram / uktā nīlapatākākhyā nityā saptadaśākṣarī // narp_1,88.172 // dvidvipakṣākṣiṣaḍvarṇairmantrotthairaṅgakalpanam / śrotrādināsāyugale vāci kaṇṭhe hṛdi kramāt // narp_1,88.173 // nābhāvādhārake 'thāpi pādasaṃdhiṣu ca kramāt / mantrākṣarāṇi kramaśo nyasetsaptadaśāpi ca // narp_1,88.174 // vyāpakaṃ ca samastena vidadhyāñca yathāvidhi / indranīlanibhāṃ bhāsvanmaṇimaulivirājitām // narp_1,88.175 // pañcavaktrāṃ trinayanāmaruṇāṃśukadhāriṇīm / daśahastāṃ lasanmuktāmaṇyābharaṇamaṇḍitām // narp_1,88.176 // ratnastabakasaṃpannadehāṃ cārusmitānanām / pāśaṃ patākāṃ carmāpi śārṅgacāpaṃ varaṃ karaiḥ // narp_1,88.177 // dadhānāṃ vāmapārśvasthaiḥ sarvābharaṇabhūṣitaiḥ / aṅkuśe ca tathā śarkti khaṅgaṃ bāṇaṃ tathābhayam // narp_1,88.178 // dadhānāṃ dakṣiṇairhastairāsīnāṃ padmaviṣṭare / svākāravarṇaveṣāsyapāṇyāyudhavibhūṣaṇaiḥ // narp_1,88.179 // śaktivṛndairvṛtāṃ dhyāyeddevīṃ nityārcanakrame / triṣaṭkoṇayutaṃ padmamaṣṭapatraṃ tato bahiḥ // narp_1,88.180 // aṣṭāsraṃ bhūpuradvandvāvṛtaṃ tatpurayugmakam / caturdvārayutaṃ dikṣu śākhābhiśca samanvitam // narp_1,88.181 // kṛtvā nāmāvṛtāṃ śaktiṃ gaṇaistatrārcayecchivām / eṣā te dvādaśī nityā proktā nīlapatākinī // narp_1,88.182 // samare vijayaṃ khaṅgapādukāñjanasiddhidā / vetālayakṣiṇīceṭapiśācādiprasādhinī // narp_1,88.183 // nidhānabilasiddhānnasādhinī kāmacoditā / atha trayodeśīṃ nityāṃ vakṣyāmi śṛṇu nārada // narp_1,88.184 // raso nabhastathā dāho vyāptakṣmāvanapūrvikā / khena yuktā bhavennityā vijayaikākṣarā mune // narp_1,88.185 // vidyāyā vyañjanairdīrghasvarayuktaiścatuṣṭayam / śeṣābhyāṃ ca dvayaṃ kuryātṣaḍaṅgāni karāṅgayoḥ // narp_1,88.186 // jñānendriyeṣu śrotrādiṣvatha citte ca vinyaset / akṣarāṇi kramādbinduyutānyanyattu pūrvavat // narp_1,88.187 // pañca vaktrāṃ daśabhujāṃ prativaktraṃ trilocanām / bhāsvanmukuṭavinyāsacandralekhāvirājitām // narp_1,88.188 // sarvābharaṇasaṃyuktāṃ pītāṃbarasamujjvalām / udyadbhāsvadbiṃbatulyadehakāntiṃ śucismitām // narp_1,88.189 // śaṅkhaṃ pāśaṃ kheṭacāpau kahlāraṃ vāmabāhubhiḥ / cakraṃ tathāṅkuśaṃ khaṅgaṃ sāyakaṃ mātuluṃ gakam // narp_1,88.190 // dadhānāṃ dakṣiṇairhastaiḥ prayoge bhīmadarśanām / upāsaneti saumyāṃ ca siṃhopari kṛtāsanām // narp_1,88.191 // vyāghrārūḍhābhirabhitaḥ śaktibhiḥ parivāritām / samare pūjane 'nyeṣu prayogeṣu sukhāsanām // narp_1,88.192 // śaktayaścāpi pūjāyāṃ sukhāsanasamanvitāḥ / sarvā devyāḥ samākāramukhapāṇyāyudhā api // narp_1,88.193 // caturasradvayaṃ kṛtvā caturdvāropaśobhitam / śākhaṣṭakasamopetaṃ tatra prāgvatsamarcayet // narp_1,88.194 // tadantarvṛtayugmāntaraṣṭakoṇaṃ vidhāya tu / tadantaśca tathā padmaṃ ṣoḍaśacchadasaṃyutam // narp_1,88.195 // tathaivāṣṭacchada padmaṃ vidhāyāvāhya tatra tām / tattacchaktyā vṛtāṃ samyagupacāraistathārcayet // narp_1,88.196 // eṣā traghayodaśī proktā vādeyuddhe jayapradā / caturdaśīṃ pravakṣye 'tha nityāṃ vai sarvamaṅgalām // narp_1,88.197 // hṛdaṃbuvanayuktaṃ khaṃ nityā syātsarvamaṅgalā // narp_1,88.198 // ekākṣaryanayā siddho jāyate khecaraḥ kṣaṇāt / ṣaḍdīrghāḍhyāṃ mūlavidyāṃ ṣaḍaṅgeṣu pravinyaset // narp_1,88.199 // tāṃ nityāṃ jātarūpābhāṃ muktāmāṇikyabhūṣaṇām / māṇikyamukuṭāṃ netradvayapreṅkhaddayāparām // narp_1,88.200 // dvibhujāṃ śāsanāṃ padme tvaṣṭaṣoḍaśataddvayaiḥ / patrairupete sacatudvāraṃbhūsadmayugmake // narp_1,88.201 // mātuluṅgaphalaṃ dakṣe dadhānāṃ karapaṅkaje / vāmena nijabhaktānāṃ prayacchantīṃ dhanādikam // narp_1,88.202 // svasamānābhirabhitaḥ śaktibhiḥ parivāritām / ṣaṭsaptātībhiranyābhirapsarotthābhiranvitām // narp_1,88.203 // prayogeṣvanyadā nityaṃ saparyāsūktaśaktikām / eṣā caturdaśī proktā tathā pañcadaśīṃ śṛṇu // narp_1,88.204 // bhūḥ śūnyaṃ nabhasā bhūśca rasaścātha sthirāṃbu ca / rayogninā yutījyāṃbumarudyuktārasā marut // narp_1,88.205 // nabhaśca marutā yuktaṃ rasā śūnye 'pi saṃyute / gotrā careṇa sahitā aṃbupūrvākṣarastathā // narp_1,88.206 // aṃbvagnī hṛñca dāhāṃburasakṣmārayahṛtsvayuk / haṃsaśca marutā dāhaḥ prāṇaśca marutā yutaḥ // narp_1,88.207 // dāhaḥ sāgniprāṇacarau jyāmarutsahitārayaḥ / careṇāṃbu ca gotrāhṛtsāgnirjyāṃburasā svayuk // narp_1,88.208 // rayaḥ sāgnirjyāṃburasā punarete javī tataḥ / dāhenānena te dviḥ syādbhasvo dāhamarutsvayuk // narp_1,88.209 // haṃsaḥ sadāhavahnisvo dāhakṣmāsvayutaśca saḥ / saptadāhāstato 'syāḥ syuraṣṭamādyāstu pañca te // narp_1,88.210 // upāntyādhaḥ sthitaṃ nīlapatākāyā anantaram / tvaritā tvaṃ ca bheruṇḍāṣṭamaṃ ca navanaṃ tathā // narp_1,88.211 // sā jvālāmālinīnityā triṣaṣṭyarṇā samīritā / ekadvayacatuḥpañcacatuṣṭayadaśākṣaraiḥ // narp_1,88.212 // kuryādaṅgāni mūlārṇairāditaḥ ṣaṭkarāṅgayoḥ / śeṣaistu vyāpakaṃ kuryāttato dhyāyetsanātanīm // narp_1,88.213 // jvalajjvalanasaṃkāśāṃ māṇikyamukuṭojjvalām / ṣaḍvaktrāṃ dvādaśabhujāṃ sarvābharaṇabhūṣitām // narp_1,88.214 // pāśāṅkuśau khaṅgakheṭau cāpabāṇau gadādarau / śūlavahnī varābhītī dadhānāṃ kapapaṅkajaiḥ // narp_1,88.215 // svapramāṇābhirabhitaḥ śaktibhiḥ parivāritām / cārusmitalasadvaktra sarojāṃ trīkṣaṇānvatām // narp_1,88.216 // dhyātvaivamupacāraistairarcayettāṃ tu nityaśaḥ / caturasradvayaṃ kṛtvā caturdvārasamanvitam // narp_1,88.217 // saśākhamaṣṭapatrābjamantarā tryasrakaṃ tataḥ / ṣaṭkoṇaṃ madhyatastryasraṃ vidhāyātra śivāṃ jayet // narp_1,88.218 // eṣā pañcadaśī proktā ṣoḍaśīṃ śṛṇu nārada / vāyupraṇavatattvaistu citrāsyādakṣaradvayā // narp_1,88.219 // yā siddhā dhanadhānyātmanidhilābhāya kalpyate / vidyādyavāyunā kuryāddīrghasvarayujā kramāt // narp_1,88.220 // ṣaḍaṅgāni yathāpūrvaṃ mātṛkāṃ vidyayā nyaset / udyadādityabiṃbābhāṃ navaratnavibhūṣaṇām // narp_1,88.221 // navaratnakirīṭāṃ ca citrapaṭṭāṃśukojjvalām / caturbhujāṃ trinayanāṃ śucismitalasanmukhīm // narp_1,88.222 // sarvānandamayīṃ nityāṃ samastepsitadāyinīm / caturbhujeṣu vai pāśamaṅkuśaṃ varadābhaye // narp_1,88.223 // dadhānāṃ maṅgalāṃ padmakarṇikāyonimadhyagām / tacchaktibhiśca taccakre tathaivārcanamīritam // narp_1,88.224 // prāṇadāhau dharāyukto punarādyaṃ rase marut / vyāsaṃ marucchaktiyutaṃ bhūḥ svayuktā tatastrayam // narp_1,88.225 // asyā ādyāṃ rasāyugmaṃ caraṇena prayojitam / dāhena vahniśaktibhyāṃ yuto haṃsastataḥ param // narp_1,88.226 // nabhodirhṛtsadāhāṃbujyā śūnyaṃ svena saṃyutam / aṃbu paścādviṣayuktaṃ marutā tu nabhoyutam // narp_1,88.227 // śūnyaṃ vyāptaṃ bhuvā haṃsaḥ pūrvāntyau syānmanutrayam / asyāḥ ṣaṣṭhādipañcārṇā daityāsyādādya īritaḥ // narp_1,88.228 // ekādaśākṣarādantyā dvitīyaḥ khaṇḍa īritaḥ / tṛtīyaḥ pañcaviṃśārṇaḥ proktā mantrā iti kramāt // narp_1,88.229 // bālā bījatrayādyairdvistribhirmantraiḥ ṣaḍagaṅkam / vikīrṇakuntalāṃ nagrāṃ raktāmānandavigrahām // narp_1,88.230 // dadhānāṃ cintayedbāṇacāpapāśasṛṇīkaraiḥ / tatsamānāyudhākāravarṇā devyāstu vā // narp_1,88.231 // ṛtusrātāḥ sphuradyonyaḥ sadānandāruṇekṣaṇāḥ / ityeṣā kurukullānte proktā candrāvalīsvayam // narp_1,88.232 // vārāhīmabhidhāsyāmi lalitāyāḥ parā tanuḥ / śuciḥ svenātha śūnyaṃ syānnabhasābhrarasisthirā // narp_1,88.233 // aṃbu paścādrayaḥ sāgnirmarutāṃburayau tathā / ilasāyuto 'gniretāni punaraṃbumarudyutam // narp_1,88.234 // dāhāṃbumarutāhaṃsastvagninaitattrayaṃ punaḥ / ambudāhau marudyuktau haṃso 'tha dharayā nabhaḥ // narp_1,88.235 // tejogninā punaḥ pañca vātaḥ svena samāyutaḥ / toyaṃ careṇa tatpūrvaṃ toyamagniyutaṃ tataḥ // narp_1,88.236 // śūnyaṃ vyāptena śucinā śūnyaṃ śaktyā nabho yutam / dāho dharā svasaharitastoyaṃ carasamanvitam // narp_1,88.237 // etatpūrvamadhuḥ proktaṃ catuṣṭayamataḥ param / jyākhyena yuktā sacaro rabhaścaitasya pūrvakam // narp_1,88.238 // raso 'gninā punaḥ proktaṃ catuṣkā apayaṃ tataḥ / śubhobhratā careṇāpi haṃsaḥ svena sapūrvakam // narp_1,88.239 // haṃso 'gninā prāk tritayaṃ hṛdayaṃ svasamāyutam / rasaścareṇa tatpūrvamagninā ca raso yutaḥ // narp_1,88.240 // paścāduktastrayaṃ vāto dharayā ca nabhonvitam / prāṇaḥ svena yutaḥ paścāddhṛdayasvayutaṃ rasaḥ // narp_1,88.241 // vyāptametattrayaṃ paścāddāhenāṃbu samanvitam / gotrābharāyutā sparśo nādayukto javīyutaḥ // narp_1,88.242 // dāhena pūrvapūrvaṃ ca pūrvaṃ ca marutā yutam / śūnyaṃ marutsvasahitaṃ hṛddāhenāṃbunā caraḥ // narp_1,88.243 // sparśo marutsvasahito hṛddāhenāṃbusaṃyutam / jyāgniḥ svasaṃyuto haṃsastathāṃbu marutā saha // narp_1,88.244 // hṛdrūpreṇa svena yutaṃ rasaśca svena saṃyutaḥ / prāṇadāhau dharāyuktau punastau vahninā viyat // narp_1,88.245 // vārddāhayuktamaṃbu syādiṣaṣṭyāsasvasaṃyutam / pūrvadviruktavarṇau ca śuddhiḥ svena yutastathā // narp_1,88.246 // sthirā rasā vatasvena dāvau haṃsau dharā svayuk / yutirnādavatī paścāddhṛdaṃbumarutā yutam // narp_1,88.247 // haṃsaśca marutā vidyaḥ daśottaraśatākṣarī / vārāhī pañcamī viśvavijayā bhadrakaumudī // narp_1,88.248 // vārtālīti ca vikhyātā staṃbhanādyakhileṣṭadā / aṅgāni kuryānmantrārṇaiḥ saptabhiṣaḍbhireva ca // narp_1,88.249 // daśabhiḥ saptabhiḥ saptasaṃkhyairjātibhirditāḥ / trikoṇavṛttaṣaṭkoṇavṛttadvayasamanvitam // narp_1,88.250 // vidhāya cakraṃ tatraiva svanāmālikhyapūjayet / dhyāyecca devīṃ kīlāsyāṃ tataḥ kāñcanasannibhām // narp_1,88.251 // ākaṇṭhaṃ vanitārūpāṃ jvalatpiṅgasaroruhām / trinetrāmaṣṭahastāṃ ca cakraṃ śaṅkhamathāṅkuśam // narp_1,88.252 // pāśaṃ ca muśalaṃ śīrṣamabhayaṃ varadaṃ tathā / dadhānāṃ garuḍaskandhe sukhāsīnāṃ vicintayet // narp_1,88.253 // nityapūjāsu tacchaktīstatsamānāḥ smarenmune / prayogeṣu smareddevīṃ siṃhasthāṃ vyāghragāmapi // narp_1,88.254 // gajārūḍhāṃ hayārūḍhāṃ tarśyārūḍhāṃ ca śaktibhiḥ / śyāmāmapyaruṇāṃ pītāmasitāṃbhojavigrahām // narp_1,88.255 // tattattprayogeṣu tathā dhyāyettattadavāptaye / aruṇāṃ pañcamīṃ vaśye pītāṃ staṃbhanake smaret // narp_1,88.256 // śyāmāṃ ca durgame mārge sitāṃ yuddhe 'rinaṣṭaye / dhūmrāmuccāṭane dhyāyetsādhako dvijasattamaḥ // narp_1,88.257 // etāḥ ṣoḍaśa nityāste saṃkṣapātsamudīritāḥ / bhajatāmiṣṭadāḥ sadyaḥ sarvapāpakṣayaṅkarāḥ // narp_1,88.258 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde rādhādimantranirūpaṇaṃ nāmāṣṭāśītitamo 'dhyāyaḥ sanatkumāra uvāca athāsāmāvṛtisthānāṃ śaktīnāṃ samayena ca / nāmnāṃ sahasraṃ vakṣyāmi gurudhyānapuraḥ saram // narp_1,89.1 // nāthā nava prakāśādyāḥ subhagāntāḥ prakīrtitāḥ / bhūmyādīniśivāntāni viddhi tattvāni nārada // narp_1,89.2 // gurujanmādiparvāṇi darśāntāni ca sapta vai / etāni prāhamanovṛttyā cintayetsādhakottamaḥ // narp_1,89.3 // gurustotraṃ japeccāpi tadgatenāntarātmanā / namaste nātha bhagavañśivāya gururūpiṇe // narp_1,89.4 // vidyāvatārasaṃsiddhyai svaukṛtānekavigraha / navāya navarūpāya paramārthaikarūpiṇe // narp_1,89.5 // sarvājñānatamobhedabhānave ciddhanāya te / svatantrāya dayākḷptavigrahāya śivātmane // narp_1,89.6 // paratantrāya bhaktānāṃ bhavyānāṃ bhavyarūpiṇe / vivekināṃ vivekāya vimarśāya vimarśinām // narp_1,89.7 // prakāśānāṃ prakāśāya jñānināṃ jñānarūpiṇe / purastātpārśvayoḥ pṛṣṭhe namaḥ kuryāmuparyadhaḥ // narp_1,89.8 // sadā mañcittasadane vidhehi bhavadāsanam / iti stutvā guruṃ bhaktyā parāṃ devīṃ vicintayet // narp_1,89.9 // gaṇeśagrahanakṣatrayoginīrāśirūpiṇīm / devīṃ mantramayīṃ naumi mātṛkāpīṭharūpiṇīm // narp_1,89.10 // praṇamāmi mahādevīṃ mātṛkāṃ parameśvarīm / kālahṛlloholollohakalānāśanakāriṇīm // narp_1,89.11 // yadakṣarai kamātre 'pi saṃsiddhe sparddhate naraḥ / ravitārkṣyendukandarpaiḥ śaṅkarānalaviṣṇubhiḥ // narp_1,89.12 // yadakṣaraśaśijyotsnāmaṇḍitaṃ bhuvanatrayam / vande sarveśvarīṃ devīṃ mahāśrīsiddhamātṛkām // narp_1,89.13 // yadakṣaramahāsūtraprotametajjagattrayam / brahmāṇḍādikaṭāhāntaṃ tāṃ vande siddhamātṛkām // narp_1,89.14 // yadekādaśamādhāraṃ bījaṃ koṇatrayodbhavam / brahmāṇḍādikaṭāhāntaṃ jagadadyāpi dṛśyate // narp_1,89.15 // akacādiṭatonnaddhapayaśākṣaravargiṇīm / jyeṣṭhāṅgabāhuhṛtkaṇṭhakaṭipādanivāsinīm // narp_1,89.16 // naumīkārākṣaroddhārāṃ sārātsārāṃ parātparām / praṇamāmi mahādevīṃ paramānandarūpiṇīm // narp_1,89.17 // athāpi yasyā jānanti na manāgapi devatāḥ / keyaṃ kasmātkva keneti sarūpārūpabhāvanām // narp_1,89.18 // vande tāmahamakṣayyāṃ kṣakārākṣararūpiṇīm / devīṃ kulakalollolaprollasantīṃ śivāṃ parām // narp_1,89.19 // vargānukramayogena yasyākhyomāṣṭakaṃ sthitam / vande tāmaṣṭavargotthamahāsiddhyādikeśvarīm // narp_1,89.20 // kāmapūrṇajakārākhya supīṭhāntarnnivāsinīm / caturājñākośabhūtāṃ naumi śrītripurāmaham // narp_1,89.21 // etatstotraṃ tu nityānāṃ yaḥ paṭhetsusamāhitaḥ / pūjādau tasya sarvātā varadāḥ syurna saṃśayaḥ // narp_1,89.22 // atha te kavacaṃ devyā vakṣye navaratātmakam / yena devāsuranarajayī syātsādhakaḥ sadā // narp_1,89.23 // sarvataḥ sarvadātmānaṃ lalitā pātu sarvagā / kāmeśī purataḥ pātu bhagamālī tvanantaram // narp_1,89.24 // diśaṃ pātu tathā dakṣapārśvaṃ me pātu sarvadā / nityaklinnāthaṃ bheruṇḍādiśaṃ me pātu kauṇapīm // narp_1,89.25 // tathaiva paścimaṃ bhāgaṃ rakṣatādvahnivāsinī / mahāvajreśvarī nityā vāyavye māṃ sadāvatu // narp_1,89.26 // vāmapārśvaṃ sadā pātu itīmelaritā tataḥ / māheśvarī diśaṃ pātu tvaritaṃ siddhidāyinī // narp_1,89.27 // pātu māmūrdhvataḥ śaścaddaivatākulasuṃdarī / adho nīlapatākākhyā vijayā sarvataśca mām // narp_1,89.28 // karotu me maṅgalāni sarvadā sarvamaṅgalā / dehṝndriyamanaḥ prāṇāñjvālāmālinivigrahā // narp_1,89.29 // pālayatvaniśaṃ cittā cittaṃ me sarvadāvatu / kāmātkrodhāttathā lobhānmohānmānānmadādapi // narp_1,89.30 // pāpānmāṃ sarvataḥ śokātsaṃkṣayātsarvataḥ sadā / asatyātkrūracintātohiṃsātaścauratastathā / staimityācca sadā pāntu prerayantyaḥ śubhaṃ prati // narp_1,89.31 // nityāḥ ṣoḍaśa māṃ pāntu gajārūḍhāḥ svaśaktibhiḥ / tathā hayasamārūḍhāḥ pāntu māṃ sarvataḥ sadā // narp_1,89.32 // siṃhārūḍhāstathā pāntu pāntu ṛkṣagatā api / rathārūḍhāśca māṃ pāntu sarvataḥ sarvadā raṇe // narp_1,89.33 // tārkṣyārūḍhāśca māṃ pāntu tathā vyomagatāśca tāḥ / bhūtagāḥ sarvagāḥ pāntu pāntu devyaśca sarvadā // narp_1,89.34 // bhūtapretapiśācāśca parakṛtyādikān gadān / drāvayantu svaśaktīnāṃ bhūṣaṇairāyudhairmama // narp_1,89.35 // gajāśvadvīpipañcāsyatārkṣyārūḍhākhilāyudhāḥ / asaṃkhyāḥ śaktayo devyaḥ pāntu māṃ sarvataḥ sadā // narp_1,89.36 // sāyaṃ prātarjapannityākavacaṃ sarvarakṣakam / kadācinnāśubhaṃ paśyetsarvadānandamāsthitaḥ // narp_1,89.37 // ityetatkavacaṃ proktaṃ lalitāyāḥ śubhāvaham / yasya śandhāraṇānmartyo nirbhayo vijayī sukhī // narp_1,89.38 // atha nāmnāṃ sahasraṃ te vakṣye sāvaraṇārcanam / ṣoḍaśānāmapi mune svasvakramagatātmakam // narp_1,89.39 // lalitā cāpi vā kāmeśvarī ca bhagamālinī / nityaklinnā ca bheruṇḍā kīrtitā vahnivāsinī // narp_1,89.40 // vajreśvarī tathā dūtī tvaritā kulasuṃdarī / nityā saṃvittathā nīlapatākā vijayāhvayā // narp_1,89.41 // sarvamaṅgalikā cāpi jvālāmālinisaṃjñitā / citrā ceti kramānnityāḥ ṣoḍaśapīṣṭavigrahāḥ // narp_1,89.42 // kurukullā ca vārāhī dve ete ceṣṭavigrahe / vaśinī cāpi kāmeśī mohinī vimalāruṇā // narp_1,89.43 // tapinī ca tathā sarveśvarī cāpyatha kaulinī / mudrāṇantanuriṣvarṇarūpā cāpārṇavigrahā // narp_1,89.44 // pāśavarṇaśarīrā cākurvarṇasuvapurddharā / trikhaṇḍā sthāpanī sannirodhanī cāvaguṇṭhanī // narp_1,89.45 // sannidhāneṣu cāpākhyā tathā pāśāṅkuśābhidhā / namaskṛtistathā saṃkṣobhaṇī vidrāvaṇī tathā // narp_1,89.46 // ākarṣaṇī ca vikhyātā tathaivāve śakāriṇī / unmādinī mahāpūrvā kuśātho khecarī matā // narp_1,89.47 // bījā śaktyutthāpanā ca sthūlasūkṣmaparābhidhā / aṇimā laghimā caiva mahimā garimā tathā // narp_1,89.48 // prāptiḥ prakāmitā cāpi ceśitā vaśitā tathā / bhuktiḥ siddhistathaivecchā siddhirūpā ca kīrtitā // narp_1,89.49 // brāhmī māheśvarī caiva kaumārī vaiṣṇavī tathā / vārāhīndrāṇī cāmuṇḍā mahālakṣmīsvarūpiṇī // narp_1,89.50 // kāmā buddhirahṝṅkāraśabdasparśasvarūpiṇī / rūparūpā rasāhvā ca gandhavittadhṛtistathā // narp_1,89.51 // nābhabījāmṛtākhyā ca smṛtidehātmarūpiṇī / kusumā mekhalā cāpi madanā madanāturā // narp_1,89.52 // rekhā saṃveginī caiva hyaṅkuśā mālinīti ca / saṃkṣobhiṇī tathā vidrāviṇyākarṣaṇarūpiṇī // narp_1,89.53 // āhlādinīti ca proktā tathā samohinīti ca / staṃbhinījaṃbhinīcaiva vaśaṅkaryatha rañjinī // narp_1,89.54 // unmādinī tathaivārthasādhinīti prakīrtitā / saṃpattipūrṇā sā mantramayī dvandvakṣayaṅkarī // narp_1,89.55 // siddhiḥ saṃpatpradācaiva priyamaṅgalakāriṇī / kāmapradā nigaditā tathā duḥkhavimocinī // narp_1,89.56 // mṛtyupraśamanīcaiva tathā vighnanivāriṇī / aṅgasuṃdarikā caiva tathā saubhāgyadāyinī // narp_1,89.57 // jñānaiśvaryapradā jñānamayī caiva ca pañcamī / vindhyavāsanakā ghorasvarūpā pāpahāriṇī // narp_1,89.58 // tathānandamayī rakṣā rūpepsitaphalapradā / jayinī vimalā cātha kāmeśī vajriṇī bhahagā // narp_1,89.59 // trailokyamohanā sthānā sarvāśāparipūraṇī / sarvasakṣobhaṇagatā saubhāgyapradasaṃsthitā // narp_1,89.60 // sarvārthasādhakāgārā sarvarogaharāsthitā / sarvarakṣākarāsthānā sarvasiddhipradasthitā // narp_1,89.61 // sarvānandamayādhārabindusthānaśivātmikā / prakṛṣṭā ca tathā guptā jñeyā guptatarāpi ca // narp_1,89.62 // saṃpradāyasvarūpā ca kulakaulanigarbhagā / rahasyāparāparaprākṛttathaivātirahasyakā // narp_1,89.63 // tripurā tripureśī ca tathaiva puravāsinī / śrīmālinī ca siddhāntā mahātripurasuṃdarī // narp_1,89.64 // navaratnamayadvīpanavakhaṇḍavirājitā / kalpakodyānasaṃsthā ca ṛturūpendriyārcakā // narp_1,89.65 // kālamudrā mātṛkākhyā ratnadeśopadeśikā / tattvāgrahagābhidhā mūrtistathaiva viṣayadvipā // narp_1,89.66 // deśakālākāraśabdarūpā saṃgītayoginī / samastaguptaprakaṭasiddhayoginicakrayuk // narp_1,89.67 // vahnisūryendubhūtāhvā tathātmāṣṭākṣarāhvayā / pañcadhāryāsvarūpā ca nānāvratasamāhvayā // narp_1,89.68 // niṣiddhācārarahitā siddhacihnasvarūpiṇī / caturddhā kūrmabhāgasthā nityādyarcāsvarūpiṇī // narp_1,89.69 // damanādisamabhyarcā ṣaṭkarmasiddhidāyinī / tithivārapṛthagdravyasamarcanaśubhāvahā // narp_1,89.70 // vāyośyanaṅgakusumā tathaivānaṅgamekhalā / anaṅgamadanānaṅgamadanāturasāhvayā // narp_1,89.71 // madadeginīkā caiva tathā bhuvanapālinī / śaśilekhā samuddiṣṭā gatilekhāhvayā matā // narp_1,89.72 // śraddhā prīti ratiścaiva dhṛtiḥ kāntirmanoramā / manoharā samākhyātā tathaiva hi manorathā // narp_1,89.73 // madanonmādinī caiva modinī śaṅkhinī tathā / śoṣiṇī caiva śaṅkārī siṃjinī subhagā tathā // narp_1,89.74 // pūṣācedvāsumanasā ratiḥ prītirdhṛtistathā / ṛddhiḥ saumyā marīciśca tathaiva hyaṃśumālinī // narp_1,89.75 // śaśinī cāṅgirā chāyā tathā saṃpūrṇamaṇḍalā / tuṣṭistathāmṛtākhyā ca ḍākinī sātha lokapā // narp_1,89.76 // baṭukebhāsvarūpā ca durgā kṣetreśarūpiṇī / kāmarājasvarūpā ca tathā manmatharūpiṇī // narp_1,89.77 // kandarpparūpiṇī caiva tathā makaraketanā / manobhavasvarūpā ca bhāratī varṇarūpiṇī // narp_1,89.78 // madanā mohinī līlā jaṃbhinī codyamā śubhā / hlādinī drāviṇī prītī ratī raktā manoramā // narp_1,89.79 // sarvonmādā sarvamukhā hyabhaṅgā cāmitodyamā / analpāvyaktavibhavā vividhākṣobhavigrahā // narp_1,89.80 // rāgaśaktirdveṣaśaktistathā śabdādirūpiṇī / nityā nirañjanā klinnā kledenī madanāturā // narp_1,89.81 // madadravā drāviṇī ca draviṇī caiti kīrtitā / madāvilā maṅgalā ca manmathānī manasvinī // narp_1,89.82 // mohā modā mānamayī māyā mandā mitāvatī / vijayā vimalā caiva śubhā viśvā tathaiva ca // narp_1,89.83 // vibhūtirvinatā caiva vividhā vinatā kramāt / kamalā kāminī caiva kirātā kīrtirūpiṇī // narp_1,89.84 // kuṭṭinī ca samuddiṣṭā tathaiva kulasuṃdarī / kalyāṇī kālakolā ca ḍākinī śākinī tathā // narp_1,89.85 // lākinī kākinī caiva rākinī kākinī tathā / icchājñānā kriyākhyā cāpyāyudhāṣṭakadhāriṇī // narp_1,89.86 // kapardinī samuddiṣṭā tathaiva kulasuṃdarī / jvālinī visphuliṅgā ca maṅgalā sumanoharā // narp_1,89.87 // kanakā kinavā vidyā vividhā ca prakīrtitā / meṣā vṛṣāhvayā caiva mithunā karkaṭā tathā // narp_1,89.88 // siṃhā kanyā tulā kīṭā cāpā ca makarā tathā / kumbhā mīnā ca sārā ca sarvabhakṣā tathaiva ca // narp_1,89.89 // viśvātmā vividhodbhūtacitrarūpā ca kīrtitā / niḥsapatnā nirātaṅkā yācanācintyavaibhavā // narp_1,89.90 // raktā caiva tataḥ proktāvidyāprāptisvapiṇī / hṛllekhā kledinī klinnā kṣobhiṇī madanāturā // narp_1,89.91 // nipandanā rāgavatī tathaiva madanāvatī / mekhalā drāviṇī vegavatī caiva prakīrtitā // narp_1,89.92 // kamalā kāminī kalpā kalā ca kalitādbhutā / kiratā ca tathā kālā kadanā kauśikā tathā // narp_1,89.93 // kaṃbuvādanikā caiva kātarā kapaṭā tathā / kīrtiścāpi kumārī ca kuṅkumā parikīrtitā // narp_1,89.94 // bhañjinī veginī nāgā capalā peśalā satī / ratiḥ śraddhā bhogalolā madonmattā manasvinī // narp_1,89.95 // vihvalā karṣiṇī lolā tathā madanamālinī / vinodā kautukā puṇyā purāṇā parikīrtitā // narp_1,89.96 // vāgīśī varadā viśvā vibhavāvighnakāriṇī / bījavighnaharā vidyā sumukhī suṃdarī tathā // narp_1,89.97 // sārā ca sumanā caiva tathā proktā sarasvatī / samayā sarvagā viddhā śivā vāṇī ca kīrtitā // narp_1,89.98 // dūrasiddhā tathā proktātho vigrahagavatī matā / nādā manonmanī prāṇapratiṣṭhāruṇavaibhavā // narp_1,89.99 // prāṇāpānā samānā ca vyānodānā ca kīrtitā / nāgā kūrmā taca kṛkalā devadattā dhanañjayā // narp_1,89.100 // phaṭkārī kiṅkarārādhyā jayā ca vijayā tathā / huṅkārī kheṭacarī caṇḍāchedinī kṣapiṇī tathā // narp_1,89.101 // strīhuṅkārī kṣemakārī caturakṣararūpiṇī / śrīvidyāmatavarṇāṅgī kālī yāmyā nṛpārṇakā // narp_1,89.102 // bhāṣā sarasvatī vāṇī saṃskṛtā parā / bahurūpā cittarūpā ramyānandā ca kautukā // narp_1,89.103 // trayākhyā paramātmākhyāpyameyavibhavā tathā / vāksvarūpā bindusargarūpā viśvātmikā tathā // narp_1,89.104 // tathā traipurakandākhyā jñātrāditrividhātmikā / āyurlakṣmīkīrtibhogasaindaryārogyadāyikā // narp_1,89.105 // aihikāmuṣmikajñānamayī ca parikīrtitā / jīvākhyā vijayākhyā ca tathaiva viśvavinmayī // narp_1,89.106 // hṛdādividyā rūpādibhāmurūpāḥ jagadūpuḥ / viśvamo hanikā caiva tripurāmṛtasaṃjñikā // narp_1,89.107 // sarvāpyāyanarūpā ca mohinī kṣobhaṇī tathā / kledinī ca samākhyātā tathaiva ca mahodayā // narp_1,89.108 // saṃpatkarī halakṣārṇā sīmāmātṛtanū ratiḥ / prītirmanobhavā vāpi proktā vārādhipā tathā // narp_1,89.109 // trikūṭā cāpi ṣaṭkūṭā pañcakūṭā viśuddhagā / anāhata gatā caiva maṇipūrakasaṃsthitā // narp_1,89.110 // svādhiṣṭhānasamāsīnādhārasthājñāsamāsthitā / ṣaṭtriṃśatkūṭarūpā ca pañcāśanmithunātmikā // narp_1,89.111 // pādukādikasiddhīśā tathā vijayadāyinī / kāmarūpapradā vetālarūpā ca piśācikā // narp_1,89.112 // vicitrā vibhramā haṃsī bhīṣaṇī janarañjikā / viśālā madanā tuṣṭā kālakaṇṭhī mahābhayā // narp_1,89.113 // māhendrī śaṅkhinī caindrī maṅgalā vaṭavāsinī / mekhalā sakalā lakṣmīrmālinīviśvanāyikā // narp_1,89.114 // sulocanā suśobhā ca kāmadā ca vilāsinī / kāmeśvarī nandinī ca svarṇarekhā manoharā // narp_1,89.115 // pramodā rāgiṇī siddhā padminī ca ratipriyā / kalyāṇadā kalādakṣā tataśca surasundarī // narp_1,89.116 // vibhramā vāhakā vīrā vikalā korakākaviḥ / siṃhanādā mahānādā sugrīvā markaṭā śaṭhā // narp_1,89.117 // biḍālākṣā biḍālāsyā kumārī khecarī bhavā / mayūrā maṅgalā bhīmā dvipavaktrā kharānanā // narp_1,89.118 // mātaṅgī ca niśācārā vṛṣagrāhā vṛkānanā / sairibhāsyā gajamukhā paśuvaktrā mṛgānanā // narp_1,89.119 // kṣobhakā maṇibhadrā ca krīḍakā siṃhacakrakā / mahodarā sthūlaśikhā vikṛtāsyā varānanā // narp_1,89.120 // capalā kukkuṭāsyā ca pāvinī madanālasā / manoharā dīrghajaṅghā sthūladantā daśānanā // narp_1,89.121 // sumukhā paṇḍitā kruddhā varāhāsyā saṭāmukhā / kapaṭā kautukā kālā kiṅkarā kitavā khalā // narp_1,89.122 // bhakṣakā bhayadā siddhā sarvagā ca prakīrtitā / jayā ca vijayā durgā bhadrā bhadrakarī tathā // narp_1,89.123 // ambikā vāmadevī ca mahāmāyāsvarūpiṇī / vidārikā viśvamayī viśvā viśvavibhañjitā // narp_1,89.124 // vīrā vikṣobhiṇī vidyā vinodā bījavigrahā / vītaśokā viṣagrīvā vipulā vijayapradā // narp_1,89.125 // vibhavā vividhā viprā tathaiva parikīrtitā / manoharā maṅgalī ca madotsiktā manasvinī // narp_1,89.126 // māninī madhurā māyā mohinī ca tathā smṛtā / bhadrā bhavānī bhavyā ca viśālākṣī śucismitā // narp_1,89.127 // kakubhā kamalā kalpā kalātho pūraṇī tathā / nityā cāpyamṛtā caiva jīvitā ca tathā dayā // narp_1,89.128 // aśokā hyamalā pūrṇā pūrṇā bhāgyodyatā tathā / vivekā vibhavā viśvā vitatā ca prakīrtitā // narp_1,89.129 // kāminī khecarī garvā purāṇāparameśvarī / gaurī śivā hyameyā ca vimalā vijayā parā // narp_1,89.130 // pavitrā padminī vidyā viśveśī śivavallabhā / aśeṣarūpā hyānandāṃbujākṣī cāpyaninditā // narp_1,89.131 // varadā vākyadā vāṇī vividhā vedavigrahā / vidyā vāgīśvarī satyā saṃyatā ca sarasvatī // narp_1,89.132 // nirmalānandarūpā ca hyamṛtā manidā tathā / pūṣā caiva tathā puṣṭistuṣṭiścāpi ratirdhṛtiḥ // narp_1,89.133 // śaśinī caidrikā kāntijyotsnā śrīḥ prītiraṅgagadā / pūrṇā pūrṇāmṛtā kāmadāyinīndukalātmikā // narp_1,89.134 // tapinī tāpinī dhūmrā marīcirjvālinī ruciḥ / suṣumṇā bhogadā viśvā bādhinī dhārinī dhāriṇī kṣamā // narp_1,89.135 // dhūmrārcirūṣmā jvalinī jvālinī visphuliṅginī / suśrīḥ svarūpā kapilā havyakavyavahā tathā // narp_1,89.136 // ghasmarā viśvakavalā lolākṣī lolajihvikā / sarvabhakṣā sahasrākṣī niḥsaṃgā ca gatipriyā // narp_1,89.137 // arcityācāprameyā ca pūrṇarūpā durāsadā / sarvā saṃsiddhirūpā ca pāvanītyekarūpiṇī // narp_1,89.138 // tathā yāmalavedhākhyā śākte vedasvarūpiṇī / tathā śāṃbhavavedhā ca bhāvanāsiddhisṛcinī // narp_1,89.139 // vahnirūpā tathā dasrā hyamāvighnā bhujaṅgamā / ṣaṇmukhā ravirūpā ca mātā durgā diśā tathā // narp_1,89.140 // dhanadā keśavā cāpi yamī caiva harā śaśā / aśvinī ca yamī vahni rūpā dhātrīti kīrtitā // narp_1,89.141 // candrā śivāditirjīvā sarpiṇī pitṛrūpiṇī / aryamṇā ca bhagā sūryā tvāṣṭrimārutisaṃjñikā // narp_1,89.142 // indrāgnirūpā mitrā cāpīndrāṇī nirṛtirjalā / vaiśvadevī haritabhūrvāsavī varuṇā jayā // narp_1,89.143 // ahirbudhnyā pūṣaṇī ca tathā kāraskarāmalā / uduṃbarā jaṃbukā ca khadirā kṛṣṇārūpiṇī // narp_1,89.144 // vaṃśā ca pippalā nāgā rohiṇā ca palāśakā / pakṣakā ca tathāmbaṣṭhā bilvācārjunarūpiṇī // narp_1,89.145 // vikaṅkatā ca kakubhā saralā cāpi sarjikā / vañjulā panasārkā ca śamī halipriyāmrakā // narp_1,89.146 // nimbā madhūkasaṃjñā cāpyaśvatthā ca gajāhvayā / nāginī sarpiṇī caiva śunī cāpi biḍālikī // narp_1,89.147 // chāgī mārjārikā mūṣī vṛṣabhā māhiṣī tathā / śārdūlī sairibhī vyāghrī hariṇī ca mṛgī śunī // narp_1,89.148 // kapirūpā ca goghaṇṭā vānarī ca narāśvinī / nagā gaurhastinī ceti tathā ṣaṭcakravāsinī // narp_1,89.149 // trikhaṇḍā tīrapālākhyā bhrāmaṇī draviṇī tathā / somā sūryā tithirvārā yogārkṣā karaṇātmikā // narp_1,89.150 // yakṣiṇī tāraṇā vyomaśabdādyāprāṃṇinī ca dhīḥ / krodhinī staṃbhinī caṇḍoñcaṇḍā brāhmādirūpiṇī // narp_1,89.151 // siṃhasthā vyāghragā caiva gajāśvagaruḍasthitā / bhaumāpyā taijasīvāyurūpīṇī nābhasā tathā // narp_1,89.152 // ekāvaktrā caturvaktrā navaktrā navavaktrā kalānanā / pañcaviṃśativaktrā ca ṣaḍviṃśadvadanā tathā // narp_1,89.153 // ūnapañcāśadāsyā ca catuḥṣaṣṭi mukhā tathā / ekāśītimukhā caiva śatānanasamanvitā // narp_1,89.154 // sthūlarūpā sūkṣmarūpā tejovigrahadhāriṇī / vṛṇāvṛttisvarūpā ca nāthāvṛttisvarūpiṇī // narp_1,89.155 // tattvāvṛttisvarūpāpi nityāvṛttivapurddharā // narp_1,89.156 // aṅgāvṛttisvarūpā cāpyāyudhāvṛttirūpiṇī / gurupaṅktisvarūpā ca vidyāvṛttitanustathā // narp_1,89.157 // brahmādyāvṛttirūpā ca parā paśyatikā tathā / madhyamā vaikharī śīrṣakaṇṭhatālvoṣṭhadantagā // narp_1,89.158 // jihvāmūlagatā nāsāgatoraḥ sthalagāminī / padavākyasvarūpā ca vedabhāṣāsvarūpiṇī // narp_1,89.159 // sekākhyā vīkṣaṇākhyā copadeśākhyā tathaiva ca / vyākulākṣarasaṃketā gāyatrī praṇavādikā // narp_1,89.160 // japahomārcanadhyānayantratarpaṇarūpiṇī / siddhasārasvatā mṛtyuñjayā ca tripurā tathā // narp_1,89.161 // gāruḍā cānnapūrṇā cāpyaśvarūḍhā navātmikā / gaurī ca devī hṛdayā lakṣadā ca mataṅginī // narp_1,89.162 // niṣkatrayapadā ceṣṭā vādinī ca prakīrtitā / rājalakṣmīrmahālakṣmīḥ siddhalakṣmīrgavānanā // narp_1,89.163 // ityevaṃ lalitādevyā divyaṃ nāmasahasrakam / sarvārthasiddhidaṃ proktaṃ caturvargaphalapradam // narp_1,89.164 // etannityamuṣaḥkāle yo japecchuddhamānasaḥ / sa yo gī brahmavijjñānī śivayogī tathātmavit // narp_1,89.165 // dvirāvṛttyā prajapato hyāyurārogyasaṃpadaḥ / lokānurañjanaṃ nārīnṛpāvarjanakarma ca // narp_1,89.166 // apṛthaktvena siddhyanti sādhakasyāsya niścitam / trirāvṛttyāsya vai puṃso viśvaṃ bhūyādvaśe 'khilam // narp_1,89.167 // caturāvṛttitaścāsya samīhitamanāratam / phalatyeva prayogārhe lokarakṣākaro bhavet // narp_1,89.168 // pañcāvṛttyā narā nāryo nṛpā devāśca jantavaḥ / bhajantyenaṃ sādhakaṃ ca devyāmāhitacetasaḥ // narp_1,89.169 // ṣaḍāvṛttyā tanmayaḥ syātsādhakaścāsya siddhayaḥ / acireṇaiva devīnāṃ prasādātsaṃbhavanti ca // narp_1,89.170 // saptāvṛttyārirogādikṛtyāpasmāranāśanam / aṣṭāvṛttyā naro bhūpānnigrahānugrahakṣamaḥ // narp_1,89.171 // navāvṛttyā manmathābho vikṣobhayati bhūtalam / daśāvṛttyā paṭhennityaṃ vāglakṣmīkāntisiddhaye // narp_1,89.172 // rudrāvṛttyākhilarddhiśca tadāyattaṃ jagadbhavet / arkāvṛttyā siddhibhiḥ syāddigbhirmartyo haropamaḥ // narp_1,89.173 // viśvāvṛttyā tu vijayī sarvataḥ syātsukhī naraḥ / śakrāvṛttyākhileṣṭāptiḥ sarvato maṅgalaṃ bhavet // narp_1,89.174 // tithyāvṛttyākhilāniṣṭānayantādāpnuyānnaraḥ / ṣoḍaśāvṛttito bhūyānnaraḥ sākṣānmaheśvaraḥ // narp_1,89.175 // viśvaṃ sraṣṭuṃ pālayituṃ saṃhatu ca kṣamo bhavet / maṇḍalaṃ māsamātraṃ vā yo japedyadyadāśayaḥ // narp_1,89.176 // tattadevāpnuyātsatyaṃ śivasya vacanaṃ yathā / ityetatkathitaṃ vipra nityāvṛttyarcanāśritam // narp_1,89.177 // nāmnāṃ sahasraṃ manaso 'bhīṣṭasaṃpādanakṣamam // narp_1,89.178 //iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde lalitāstotra kavacasahasranāmakathanaṃ nāmaikonanavatitamo 'dhyāyāḥ // 89 // sanatkumāra uvāca athāto vipra nityānāṃ prayogādisamanvitam / paṭalaṃ te 'bhidhāsyāmi nityābhyarcanadīpakam // narp_1,90.1 // lalitāyāstribhivarṇaiḥ sakalārtho 'bhidhīyate / śeṣeṇa devīrūpeṇa tena syādidamīritam // narp_1,90.2 // aśeṣato jagatkṛtsnaṃ hṛllekhātmakamucyate / tasyāścārthastu kathitaḥ sarvatantreṣu gopitaḥ // narp_1,90.3 // vyomnā prakāśamānatvaṃ grasamānatvamagninā / tayorvimarśa īkāro bindunā tanniphaālanam // narp_1,90.4 // piṇḍakartari bījākhyā mantrā mālābhidhāḥ kramāt / ekārṇavanto dvyarṇāśca tridiṅmukhārṇakāḥ // narp_1,90.5 // vṛttijārṇāṃllikhedaṅkairvyatyastakramayogataḥ / tairbhedayo janaṃ kuryātsaṃdarbhāṇāmaśeṣataḥ // narp_1,90.6 // devyātmakaṃ samudayaṃ viśrāntiṃ ca śivātmakam / ubhayātmakamapyātmasvarūpaṃ taiśca bhāvayet // narp_1,90.7 // kālenānyañca duḥkhārttivāsanānāśano dhruvam / parāhṝntāmayaṃ sarvasvarūpaṃ cātmavigraham // narp_1,90.8 // sadātmakaṃ sphuratākhyamaroṣopādhivarjitam / prakāśarūpamātmatve vastu tadbhāsate param // narp_1,90.9 // yata evamato loke nāstyamantraṃ yadakṣaram / yadvidyeti samākhyātaṃ sarvathā sarvataḥ sadā // narp_1,90.10 // vāsareṣu tu teṣvevaṃ sarvāpattārakaṃ bhavet / tadvidhānaṃ ca vakṣyāmi samyagāsavakalpanam // narp_1,90.11 // gauḍī paiṣṭī tathā mādhvītyevaṃ tattrividhaṃ smṛtam / gatuḍamuṣṇodake kṣiptvā samāloḍya vinikṣipet // narp_1,90.12 // ghaṭe kācamaye tasmin dhātakīsumanorajaḥ / khātvā bhūmau saṃdhyayostu karaiḥ saṃkṣobhya bhūyasā // narp_1,90.13 // māsamātre gate tasminnimagne rajasi drutam / saṃśodhya pūjayettena gauḍī sā guḍayogataḥ // narp_1,90.14 // evaṃ madhusamāyogānmādhvī paiṣṭīṃ śṛṇu priya / adhyarddhadviguṇe toye śrapayettandulaṃ śanaiḥ // narp_1,90.15 // dinatrayoṣite tasmindhātryaṅkurarajaḥ kṣipet / dinamekaṃ dhṛte vāte nivāte sthāpayettataḥ // narp_1,90.16 // udakairlilitaṃ paścādgalitaṃ paiṣṭikaṃ madhu / vṛkṣajaṃ phalajaṃ ceti dvividhaṃ kriyate madhu // narp_1,90.17 // tannirmāṇaṃ śṛṇuṣvādya yadāsvādānmanolayaḥ / mṛdvīkāṃvātha kharjūraphalaṃ puṣpamathāpi vā // narp_1,90.18 // madhūkasyāṃbhasi kṣiptvā śatṛmarddhāvaśeṣitam / prāksṛtāsavaleśena militaṃ divasadvayāt // narp_1,90.19 // gālitaṃ svādu pūjārhaṃ manolayakaraṃ śubham / vārkṣaṃ tu nālikeraṃ syāddhintālasyātha tālataḥ // narp_1,90.20 // phalakāṇḍātsnutaṃ dugdhaṃ nītaṃ sadyo rasāvaham / nālike raphalāntasthasalile śaśinā yute // narp_1,90.21 // arddhapūgaphalotthaṃ tu ramaṃ saṃkṣipya tāpayet / ātape sadya evaitadāsavaṃ devatāpriyām // narp_1,90.22 // āsavairebhiruditairardhyaṃ devyai nivedayet / devaiḥ kṛtvā tataḥ sadyo dadyāttatsiddhaye dvayam // narp_1,90.23 // sādhako niyatāhāraḥ samādhisthaḥ pibetsadā / na kadācitpibotsiddho devyarthamaniveditam // narp_1,90.24 // pānaṃ ca tāvatkurvīta yāvatā syānmanolayaḥ / tataḥ karoti cetsadyaḥ pātakī bhavati dhruvam // narp_1,90.25 // devatāguruśiṣṭānyaṃ pibannāsavamāśayā / pātakī rājadaṇḍyaśca rikthopāsaka eva // narp_1,90.26 // sādhyasādhakayoretatkāmya eva samīritam / siddhasya sarvadā proktaṃ yato 'sau tanmayo bhavet // narp_1,90.27 // pūjayetproktarūpastu proktarūpāśca tāḥ kramāt / upacārairāsavaiśca matsyairmāṃsaistu saṃskṛtaiḥ // narp_1,90.28 // atha kāmyārcanaṃ vakṣye prayogāṃścāpi nārada / yeṣāmācaraṇātsiddhiṃ sādhako labhate dhruvam // narp_1,90.29 // caitre damanakairarcetpūrṇāyāṃ madanotsavam / vaiśākhe māsi pūrṇāyāṃ pūjayeddhemapuṣpakaiḥ // narp_1,90.30 // jyaiṣṭhyāṃ phalairyajenddevīṃ kadalīpanasāmnajaiḥ / āṣāḍhyāṃ candanairelājātīkaṅkolakuṅkumaiḥ // narp_1,90.31 // śrāvaṇyāmāgamoktena vidhinārcetpavitrakaiḥ / prauṣṭhapadyāṃ gandhapuṣpairyajedvā ketakīsumaiḥ // narp_1,90.32 // āśvāyujyāṃ kanyakārcā bhūṣāvastradhanādibhiḥ / kārtikyāṃ kuṅkumaiścaiva niśi dīpagaṇairapi // narp_1,90.33 // sacandrairmārgaśīrṣyāṃ tu nālikerairapūpakaiḥ / pauṣyāṃ saśarkaraguḍairgavāṃ dugdhaiḥ samarcayet // narp_1,90.34 // svarṇaraupyaiḥ paṅkajaistu māghyāṃ saugandhikādibhiḥ / phaālgunyāṃ vividhairdravyaiḥ phalaiḥ puṣpaiḥ sugandhibhiḥ // narp_1,90.35 // parvatāgre yajeddevīṃ palāśakusumairniśi / siddhadravyaiśca saptāhātkhecarīmelanaṃ bhavet // narp_1,90.36 // araṇye vaṭamūle vā kuñje vā dharaṇībhṛtām / kadambagajātipuṣpābhyāṃ siddhadravyaiḥ śivāṃ yajet // narp_1,90.37 // māsena siddhā yakṣiṇyaḥ pratyakṣā vāñchitapradāḥ / ketakīkusumaiḥ siddhāśceṭakā vāridhestaṭe // narp_1,90.38 // ājñāmabhīṣṭāṃ kurvanti raṇe māyāṃ mahādbhutām / vasūni mālāṃ bhūṣāṃ ca dadyurasyehayāniśam // narp_1,90.39 // pīṭhamṛkṣadrumaiḥ kṛtvā tatra devīṃ yajenniśi / śālmalaiḥ kusumaiḥ siddhadravyairmāsaṃ tu nirbhayam // narp_1,90.40 // śyaśānadeśe viprendra siddhyantyasya piśācakāḥ / aśmapātaprahārādyairjīyādābhirdviṣaściram // narp_1,90.41 // nirjane vipine rātrau māsamātraṃ tu nirbhayaḥ / yajeddevīṃ cakragatāṃ siddhadravyasamanvitām // narp_1,90.42 // mālatījātapunnāgaketakīmarubhiḥ kramāt / tena siddhyanti vetālāstānāruhyecchayā caret // narp_1,90.43 // śmaśāne caṇḍikāgehe nirjane vipine 'pi vā / madhyarātre yajeddevīṃ kṛṣṇavastravibhūṣaṇaiḥ // narp_1,90.44 // kṛṣṇacakre 'tikṛṣṇāṃ tāmatikruddhāśayo yajet / sādhya yoniṃ tadagre tu baliṃ chindannivedayet // narp_1,90.45 // siddhadravyasametaṃ tu māsāttadbhālalocanāt / jāyante bhīṣaṇāḥ kṛtyāstābhyaḥ siddhiṃ nivedayet // narp_1,90.46 // viśvasaṃhārasaṃtuṣṭāḥ punaretya nijecchayā / devyā lalāṭanetre syuḥ prārthite tu tirohitāḥ // narp_1,90.47 // raktabhūṣāṃbarālepamālābhūṣitavigrahāḥ / udyāne nirjane devīṃ cakre saṃcintya pūjayet // narp_1,90.48 // kahlāracaṃpakāśokapāṭalāśatapatrakaiḥ / siddhadravyasamopetairmāyāḥ siddhyanti māsataḥ // narp_1,90.49 // yāsāṃ prasādalābhena kāmarūpo bhavennaraḥ / yābhirviśvajayī viśvacārī viśvavinodavān // narp_1,90.50 // ṣaḍādhārābjamadhye tu cakraṃ saṃchitya pūjayet / candracandanakastūrīmṛganābhimahodayaiḥ // narp_1,90.51 // trikālajño bhaveddevīṃ teṣu samyagvicintayet / pūrṇapratītau bhavyāni vikale 'bhavyamīritam // narp_1,90.52 // devīṃ cakreṇa sahitāṃ smaredbhaktiyuto naraḥ / vivekā vibhavā viśvā vitatā ca prakīrtitā // narp_1,90.53 // kāminī khecarī garvā purāṇā parameśvarī / gaurī śivā hyameyā ca vimalā vijayā parā // narp_1,90.54 // pavitrā pīḍanī vidyā viśveśī śivavallabhā / aśeṣarūpā svānandāṃbujākṣī cāpyaninditā // narp_1,90.55 // varadā vākyadā vāṇī vividhā vedavigrahā / vidyā vāgīśvarī satyā saṃyatā ca sarasvatī // narp_1,90.56 // nirmalānandarūpā ca hyamṛtā mānadā tathā / pūṣā caiva tathā tuṣṭiḥ puṣṭiścāpi ratirdhṛtiḥ // narp_1,90.57 // śāśinī candrikā kāntirjyotsnā śrīḥ prītiraṅgadā / devīnāmāni caitāni culuke salile smaran // narp_1,90.58 // mātṛkāsahitāṃ vignāṃ trirāvṛttyāmṛtātmikām / tāḍīṃ sārasvatīṃ jihvāṃ dīpākārāṃ smaranpibet // narp_1,90.59 // abdāñcaturvidhaṃ tasya pāṇḍityaṃ bhuvi jāyate / evaṃ nityamuṣaḥ kāle yaḥ kuryācchuddhamānasaḥ // narp_1,90.60 // sa yogī brahmavijñānī śivayogī tathātmavit / anugrahoktacakrasthāṃ devīṃ tābhirvṛtāsmaret // narp_1,90.61 // caṃpakendīvarairmāsādārogyamupajāyate / jvarabhūtagrahonmādaśītakākāmalākṣihṛt // narp_1,90.62 // dantakarṇajvaraśiraḥ śūlagulmādi kukṣijāḥ / vraṇapramehacchardyarśograhaṇyāmatridoṣajāḥ // narp_1,90.63 // sarve tathā śamaṃ yānti pūjayā parameśvarī / dravyaṃ cakrasya nirmāṇe kāśmīraṃ samudī ritam // narp_1,90.64 // siṃdūraṃ gairikaṃ lākṣā daradaṃ candanadvayam / biladvāre likhettryasraṃ ṣoḍaśatryasrasaṃyutam // narp_1,90.65 // daradenāsya madhyasthāṃ pūjayetparameśvarīm / tābhistacchaktibhiḥ sākaṃ siddhadravyaiḥ sugandhibhiḥ // narp_1,90.66 // kusumairmāsamātreṇa nāgakanyāsamanvitam / pātālādiṣu lokeṣu ramayatyaniśaṃ ciram // narp_1,90.67 // yakṣarākṣasagandharvasiddhavidyādharāṅganāḥ / piśācā guhyakā vīrāḥ kinnirā bhujagāstathā // narp_1,90.68 // siddhyanti pūjanāttatra tathā tatproktakālataḥ / kiṃśukairbhūṣaṇāvāptau pāṭalairgajasiddhaye // narp_1,90.69 // raktotpalairaśvasiddhau kumudaiścarasiddhaye / utpalairuṣṭrasaṃsiddhyai tagaraiḥ paśusiddhaye // narp_1,90.70 // jaṃbīrairmahiṣāvāptyai lakucairajasiddhaye / dāḍimairnidhisaṃsiddhyai madhukairgānasiddhaye // narp_1,90.71 // bakulairaṅganāsiddhyai kahlāraiḥ putrasiddhaye / śatapatrairjayāvāptyai ketakairvāhanāptaye // narp_1,90.72 // saurabhāḍhyaiḥ prasūnaistu nityaṃ saubhāgyasiddhaye / pūjayenmāsamātraṃ vā dviguṇaṃ triguṇaṃ tu vā // narp_1,90.73 // yāvatphalāvāptikāṅkṣī śarkarāghṛtapāyasaiḥ / sacakraparivārāṃ tāṃ devīṃ salilamadhyagām // narp_1,90.74 // tarppayetkusumaiḥ sārdhyaiḥ sarvopadravaśāntaye / ghṛtaiḥ pūrṇāyuṣaḥ siddhyai kṣauddraiḥ saubhāgyasiddhaye // narp_1,90.75 // dugdhairārogyasaṃsiddhyai tribhiraiśvaryasiddhaye / nālikerodakaiḥ prītyai himatoyairnṛpāptaye / sarvārthasiddhaya tauryairabhiṣiñcenmaheśvarīm // narp_1,90.76 // pūgodyāne yajeddevīṃ siddhadravyairdivāniśam / nivasaṃstatra tatpuṣpairjāyate manmathopamaḥ // narp_1,90.77 // pūrṇāsu niyattaṃ devīṃ kanyakāyāṃ samarcayan / kṛtyāḥ pareritā mantrā vimukhāṃstān grasaṃti vai // narp_1,90.78 // liṅgatrayamayīṃ devīṃ cakrasthābhiśca śaktibhiḥ / pūjayanniṣṭamakhilaṃ labhate 'tra paratra ca // narp_1,90.79 // śatamānakṛtaiḥ svarṇapuṣpaiḥ saurabhyavāsitaiḥ / pūjayanmāsamātreṇa prāgjanmādyairvimucyate // narp_1,90.80 // tathā ratnaiśca navabhirmāsaṃ tu yadi pūjayet / vimuktasarvapāpaughaistāṃ ca paśyati cakṣuṣā // narp_1,90.81 // aṃśukairarcayeddevīṃ māsamātraṃ sugandhibhiḥ / mucyate pāpakṛtyādiduḥkhaughairitarairapi // narp_1,90.82 // devīrūpaṃ svamātmānaṃ cakraṃ śaktīḥ samantataḥ / bhāvayanviṣayaiḥ puṣpaiḥ pūjayaṃstanmayo bhavet // narp_1,90.83 // ṣoḍaśānāṃ tu nityānāṃ pratyeka tithayaḥ kramāt / tattittithau tadbhajanaṃ japahomādikaṃ caret // narp_1,90.84 // ghṛtaṃ ca śarkarā dugdhamapūpaṃ kadalīpalam / kṣaudraṃ guḍaṃ nālikeraphalaṃ lājā tilaṃ dadhi // narp_1,90.85 // pṛthukaṃ caṇakaṃ mudgapāyasaṃ ca nivedayet / kāmeśvaryādiśaktīnāṃ sarvāsāmapi coditam // narp_1,90.86 // ādyāyā lalitāyāstu sarvāṇyetāni sarvadā / nivedayeñca juhuyādvahnau dadyānnṛṇāmapi // narp_1,90.87 // tattadvidyākṣaraproktamauṣadhaṃ tatpramāṇataḥ / saṃpiṣya guṭikīkṛtya tābhiḥ sarvaṃ ca sādhayet // narp_1,90.88 // ravivāre 'ruṇāṃbhojaiḥ kumudaiḥ somavārake / bhaume raktotpalaiḥ saumye vāre tagarasaṃbhavaiḥ // narp_1,90.89 // guruvāre sukahlāraiḥ śukravāre sitāṃbujaiḥ / nīlotpalairmandavāre pūjayediṣṭamādarāt // narp_1,90.90 // nivedayetkramātteṣu ravivārādiṣu kramāt / pāyasaṃ dugdhakadalīnavanītasitāghṛtam // narp_1,90.91 // evamiṣṭaṃ samārādhya devīṃ gandhādibhiryajet / grahapīḍāṃ vijityāśusukhāni ca samaśnute // narp_1,90.92 // ardharātre tu sādhyāṃ strīṃ smaranmadanavahninā / dahyamānāṃ hṛtasvāntāṃ mastakasthāpitāñjalim // narp_1,90.93 // vikīrṇakeśīmālolalocanāmaruṇāruṇām / vāyupreṅkhatpatākāsthapadā padmakalevarām // narp_1,90.94 // vivekavidhurāṃ mattāṃ mānalajjābhayātigām / cintayannarcayeñcakraṃ madhye devīṃ digaṃbarām // narp_1,90.95 // japādāḍimabandhūkakiṃśukādyaiḥ samarcayet / anyaiḥ sugandhiśephaālīkusumādyaiḥ samarcayet // narp_1,90.96 // trisaptarātrādāyāti proktarūpā madākulā / yāvaccharīrapātaḥ syācchāpo vānapagāsya sā // narp_1,90.97 // padmairaktaistrimadhvaktairhemāllakṣmīmavāpnuyāt / tathaiva kairavai raktairaṅganāḥ svavaśaṃ nayet // narp_1,90.98 // samānarūpavatsāyāḥ śuklāyā goḥ payaḥplutaiḥ / mallikāmālatījātīśatapatrairhutairbhavet // narp_1,90.99 // kīrtividyādhanārogyasaubhāgyavittapādikam / āragvadhaprasūnaistu kṣaudrāktairhavanādbhavet // narp_1,90.100 // svarṇādistaṃ bhanaṃ śatrornṛpādīnāṃ krudho 'pi ca / ājyāktaiḥ karavīrotthaiḥ prasūnairaruṇairhutaiḥ // narp_1,90.101 // raktāṃbarāṇi vanitā bhūpāmātyavaśaṃ tathā / bhūṣāvāhanavāṇijyasiddhayaścāsya vāñchitāḥ // narp_1,90.102 // lavaṇaiḥ sarṣarpairairitarairvātha homataḥ / satailāktairniśāmadhye tvānayedvāñchitāṃ vadhūm // narp_1,90.103 // tailāktairjuhuyātkṛṣṇadarapuṣpairniśātare / māsādarātestasyārtirjvareṇa bhavati dhruvam // narp_1,90.104 // āruṣkarairdhṛtābhyaktaistadbījairniśi homataḥ / śatrorddāhavraṇāni syurduḥsādhyāni cikitsakaiḥ // narp_1,90.105 // tathā tattailasaṃsiktairbījairaṅkolakairapi / maricaiḥ sarṣapājyāktaunaśi homānusārataḥ // narp_1,90.106 // vāñchitāṃ vanitāṃ kāmajvarārtāmānayeddrutam / śālibhiścājyasaṃsiktairhemācchālīnavāpnuyāt // narp_1,90.107 // mudgairmudgaṃ ghṛtairājyaṃ siddhairitthaṃ hutairbhavet / sādhyarkṣavṛkṣasaṃbhūtāṃ piṣṭapādarajaḥkṛtām // narp_1,90.108 // rājīmarīciloṇotthāṃ puttalīṃ juhuyānniśi / prapadābhyāṃ ca jaṅghābhyāṃ jānubhyāmuruyugmataḥ // narp_1,90.109 // nābheradhastāddhṛdayādbhinnenākaṇṭhastathā / śirasā ca sutīkṣṇena cchitvā śastreṇa vai kramāt // narp_1,90.110 // evaṃ dvādaśadhā homānnaranārīnarādhipāḥ / vaśyā bhavanti saptāḍājjvarārttīścāsya vāñchayā // narp_1,90.111 // piṣṭena guḍayuktena maricairjīrakairyutām / kṛtvā puttalikāṃ sādhyanāmayuktāmatho hṛdi // narp_1,90.112 // sanāmahomasaṃpātaghṛtepācyatāṃ punaḥ / spṛśannijakarāgreṇa sahasraṃ prajapenmanum // narp_1,90.113 // abhyarcya tad ghṛtābhyaktaṃ bhakṣayettaddhiyā japan / naranārīnṛpāstasya vaśyāḥ syurmaraṇāvadhiṃ // narp_1,90.114 // śaktayaṣṭagandhaṃ saṃpiṣya kanyayā śiśire jale / tena vai tilakaṃ bhāle dhārayanvaśayejjagat // narp_1,90.115 // śālitandulamādāya prasthaṃ bhāṇḍe nave bhipet / samānavarṇevatsāyā raktāyā goḥ payastathā // narp_1,90.116 // dvuguṇaṃ tatra nikṣipya śrapayetsaṃskṛte 'nale / ghṛtena siktaṃ sikthaṃ tu kṛtvā tatsasitaṃ kare // narp_1,90.117 // vidhāya vidyāmaṣṭorddhūśataṃ jasvā hunettataḥ / evaṃ homo mahālakṣmīmāvahetpratipatkṛtaḥ // narp_1,90.118 // śukravāreṣvapi tathā varṣānnṛpasamo bhavet / pañcamyāṃ tu viśeṣeṇa prāgvaddhomaṃ samācaret // narp_1,90.119 // tasyāṃ tithau trimadhvaktairmallikādyaiḥ sitairhunet / annājyābhyāṃ ca niyataṃ hutvānnāḍhyo bhavennaraḥ // narp_1,90.120 // yadyaddhi vāñchitaṃ vastu tattatsarvaṃ tu sarvadā / ghṛtahomādavāpnoti tathaiva tilatandulaiḥ // narp_1,90.121 // aruṇaiḥ paṅkajairhemaṃ kurvaṃstrimadhurāplutaiḥ / maṇḍalāllabhate lakṣmīṃ mahatīṃ ślādhyavigrahām // narp_1,90.122 // kahlāraiḥ kṣaudrasaṃsiktaiḥ pūrṇādyaṃ taddināvadhi / juhuyānnityaśo bhaktyā sahasraṃ vikacaiḥ śubhaiḥ // narp_1,90.123 // sa tu kīrtiṃ dhanaṃ putrānprāpnuyānnātra saṃśayaḥ / caṃpakaiḥ kṣaudrasaṃsiktaiḥ sahasrahavanāddhruvam // narp_1,90.124 // labhate svarṇaniṣkāṇāṃ śataṃ māsena nārada / pāṭalairghṛtasaṃsiktaistrisahasraṃ hutaistathā // narp_1,90.125 // darśādimāsāllabhate citrāṇi vasanāni ca / karpūracandanādyāni sugandhāni tu māsataḥ // narp_1,90.126 // vastūni labhate hṛdyairanyairbhogopayogibhiḥ / śālibhiḥ kṣīrasiktābhiḥ saptamīṣu śataṃ hutam // narp_1,90.127 // tena śālisamṛddhiḥ syājmāsaiḥ ṣaḍrabhirasaṃśayam / tilairhutaistu divasairvarṣādārogyamāpnuyāt // narp_1,90.128 // svajanmarkṣatriṣu tathā dūrvābhirjjuhuyānnaraḥ / nirātaṅko mahābhogaḥ śataṃ varṣāṇi jīvati // narp_1,90.129 // guḍūcītiladūrvābhistriṣu janmasu vā hunet / tenāyuḥśrīyaśobhogapuṇyanidhyādimānbhavet // narp_1,90.130 // ghṛtapāyasadugdhaistu hutaisteṣu triṣu kramāt / āyurārogyavibhavairnṛpāmātyo bhavettathā // narp_1,90.131 // saptamyāṃ kadalīhomātsaubhāgyaṃ labhate 'nvaham / dūrvātrikaistu prādeśamānaistrisvādusaṃyutaiḥ // narp_1,90.132 // juhuyāddinaśo ghore sannipātajvare tathā / taddineṣu japedvidyāṃ nityaśaḥ salilaṃ spṛśan // narp_1,90.133 // sahasravāraṃ tattoyaiḥ snānaṃ pānaṃ samācaret / pākādyamapi tairava kuryādrogavimuktaye // narp_1,90.134 // sādhyarkṣavṛkṣasaṃcūrṇaṃ tryūṣaṇaṃ sarṣapaṃ tilam / piṣṭaṃ ca sādhyapādottharajasā ca samanvitam // narp_1,90.135 // kṛtvā puttalikāṃ samyagdhṛdaye nāmasaṃyutām / prāgvacchitvāyasaistīkṣṇaiḥ śastraiḥ puttalikāṃ hanet // narp_1,90.136 // evaṃ dinaiḥ saptabhistu sādhyo vaśyo bhaveddṛḍham / tathāvidhāṃ puttalikāṃ kuṇḍamadhye nikhanya ca // narp_1,90.137 // uparyagniṃ nidhāyātha vidyayā dinaśo hunet / trisahasraṃ triyamāyāṃ sarṣapaistadrasāplutaiḥ // narp_1,90.138 // śatayojanadūrādapyānayedvanitāṃ balāt / vaśayedvanitāṃ hāeṃmātkauśikairmadhumiśritaiḥ // narp_1,90.139 // nālikeraphalope tairguḍairlakṣmīmavāpnuyāt / tathājyasiktaiḥ kahlāraiḥ kṣīrāktairaruṇotpalaiḥ // narp_1,90.140 // trimadhvaktaiścaṃparkaśca prasūnairbakulodbhavaiḥ / madhūkajaiḥ prasūnaiśca hutaiḥ kanyāmavāpnuyāt // narp_1,90.141 // punnāgajairhutairvastrāṇyājyairiṣṭamavāpnuyāt / māhiṣairmahiṣīrājairajān gavyaiśca gāstathā // narp_1,90.142 // avāpnoti hutairājyaiḥ ratnai ratnaṃ ca sādhakaḥ / śālipiṣṭamayīṃ kṛtvā puttalīṃ sasitāṃ tataḥ // narp_1,90.143 // hṛddeśanyastanāmārṇāṃ pacettailājyayorniśi / tanmanāśca divārātrau vidyājaptāṃ tu bhakṣayet // narp_1,90.144 // saptarātraprayogeṇa naro nārī nṛpo 'pi vā / dāsavadvaśamāyāti cittaprāṇādi cārpayet // narp_1,90.145 // hayāripuṣpairaruṇaiḥ sitairvā juhuyāttathā / trisaptarātrānmahatīmavāpnoti śriyannaraḥ // narp_1,90.146 // chāgamāṃsaistrimadhvaktairhemātsvarṇamavāpnuyāt / kṣīrāktaiḥ sasyasaṃpannāṃ bhuvamāpnoti maṇḍalāt // narp_1,90.147 // padmākṣairhavanāllakṣmīmavāpnoti tribhirdinaiḥ / bilvairdaśāṃśaṃ juhuyānmantrādyaiḥ sādhane jape // narp_1,90.148 // evaṃ saṃsiddhamantrastu mantritaiśculukodakaiḥ / phaṇidaṣṭamṛtānāṃ tu mukhe saṃtāḍya jīvayet // narp_1,90.149 // tatkarṇayorjapanvidyāṃ yaṣṭyā vā japasiddhayā / saṃtāḍyaśīrṣaṃ sahasā mṛtamutthāpayediti // narp_1,90.150 // kṛtvā yoniṃ kuṇḍamadhye tatrāgnau vidhivaddhrunet / tilasarṣapagodhūmaśālidhānyayavairhunet // narp_1,90.151 // trimadhvaktairekaśo vā sametairvā samṛddhaye / bakulaiścaṃpakairabjaiḥ kahlārairaruṇotpalaiḥ // narp_1,90.152 // kairavairmallikākundamadhūkairindirāptaye / aśokaiḥ pāṭalairvilvairjātīvikaṅkataiḥ sitaiḥ // narp_1,90.153 // navanīlotpalairaśvaripujaiḥ karṇikārajaiḥ / homāllakṣmīṃ ca saubhāgyaṃ nidhimāyuryaśo labhet // narp_1,90.154 // dūrvāṃ guḍūcīmaśvatthaṃ vaṭamāragvadhaṃ tathā / sitārkaplakṣajaṃ hutvā cirānmucyeta rogataḥ // narp_1,90.155 // ikṣujaṃbūnālikeramocāguḍasitāyutaiḥ / acalāṃ labhate lakṣmīṃ bhoktā ca bhavati dhruvam // narp_1,90.156 // sarṣapājyairhute mṛtyuḥ kāṣṭhāgnau vairimṛtyave / caturaṅgulajairhemāñcaturaṅgabale ripoḥ // narp_1,90.157 // saptāhādrogaduḥkhārtirbhavatyeva na saṃśayaḥ / nityaṃ nityārcanaṃ kuryāttathā homaṃ ghṛtena vai // narp_1,90.158 // vidyābhimantritaṃ toyaṃ pibetprātastadāptaye / candanośīrakarpūrakastūrīrocanānvitaiḥ // narp_1,90.159 // kāśmīrakālāgurubhirmṛgasvedamayairapi / pūjayecca śivāmetairgandhaiḥ sarvārthasiddhaye // narp_1,90.160 // sarvābhirapi nityābhiḥ prātarmātṛkayā samam / trijaptābhiḥ pibettoyaṃ tathā vāksidvaye śivam // narp_1,90.161 // vidadhyātsādhanaṃ prāgvadvarṇalakṣaṃ payovrataḥ / trisvādusiktairaruṇairaṃbujairhavanaṃ caret // narp_1,90.162 // japatarpaṇahomārcāsekasiddhamanurnaraḥ / kuryāduktānprayogāṃśca na cettanmanudevatāḥ // narp_1,90.163 // prāṇāṃstasya grasaṃtyeva kupitāstatkṣaṇānmune / anayā vidyayā loke yadasādhyaṃ na tatkvacit // narp_1,90.164 // araṇyavaṭamūle ca parvatāgraguhāsu ca / udyānamadhyakāntāre mātṛpādapamūlataḥ // narp_1,90.165 // siṃdhutīre vane caitā yakṣiṇīḥ sādhayennaraḥ / kamalaiḥ kairavai raktaiḥ sitaiḥ saugandhikotpalaiḥ // narp_1,90.166 // sugandhiśiphaālikayā trimadhvaktairyathāvidhi / homātsaptasu vāreṣu tanmaṇḍalata eva vai // narp_1,90.167 // vijayaṃ samavāproti samare dvandvayuddhake / mallayuddhe śastrayuddhe vāde dyūtahnaye 'pi ca // narp_1,90.168 // vyavahāreṣu sarvatra jayamāpnoti niścitam / caturaṅgulajaiḥ puppairhemātsaṃstaṃbhayedarīn // narp_1,90.169 // tathaiva karṇikārotthaiḥ punnāgotthairnamerujaiḥ / caṃpakaiḥ ketakai rājavṛkṣajairmādhavodbhavaiḥ // narp_1,90.170 // prāgvaddāreṣu juhuyātkramātpuṣpaistu saptabhiḥ / prokteṣu staṃbhanaṃ śatrorbhaṅgo vā bhavati dhruvam // narp_1,90.171 // śatrornakṣatravṛkṣāgnau tatsamiddhistu homataḥ / sarṣapājyaplutābhiste praṇamantyeva pādayoḥ // narp_1,90.172 // mṛtyukāṣṭhānale mṛtyupatrapuṣpaphalairapi / samidbhirjuhuyātsamyagvāre śārcanapūrvakam // narp_1,90.173 // arāteścaturaṅgaṃ tu balaṃ rogārdditaṃ bhavet / tenāsya vijayo bhūyānnidhanenāpi vā punaḥ // narp_1,90.174 // arkavārer'kajairidhmaiḥ samiddhe 'gnau tadudbhavaiḥ / patraiḥ puṣpaiḥ phalaiḥ kāṇḍairmūlaiścāpi hunetkramāt // narp_1,90.175 // savarṇāruṇavatsāyā ghṛtasiktaistu maṇḍalāt / arātidiṅmukho bhūtvā kuṇḍe tryasre vidhānataḥ // narp_1,90.176 // palāyate vā rogārtaḥ praṇamedvā bhayānvitaḥ / palāśedhmānale tasya pañcāṅgaistadghṛtāplutaiḥ // narp_1,90.177 // homena somavāre ca bhavetprāgvanna saṃśayaḥ / khādiredhmānale tasya pañcāṅgaistadghṛtāplutaiḥ // narp_1,90.178 // vāre bhaumasya havanāttadāpnoti suniścitam / apāmārgasya saumye 'hni pippalasya gurordine // narp_1,90.179 // uduṃbarasya bhṛguje śamyā mānde 'hni goghṛtaiḥ / śubhrapītasitaśyāmavarṇādyāḥ pūrvavattathā // narp_1,90.180 // tatphalaṃ samavāpnoti tatsamiddīpite 'nale / pratipattithimārabhya pañcamyantaṃ krameṇa vai // narp_1,90.181 // śālīcaṇakamudgaiśca yavamāṣaiśca homataḥ / māhiṣājyaplutaistābhistithibhiḥ samavāpnuyāt // narp_1,90.182 // ṣaṣṭhyādisaptamyantaṃ tu cājābhavaghṛtaistathā / prāguktairnistuṣairhemātprāguktaphalamāpnuyāt // narp_1,90.183 // tadvarddhaṃ pañcake tvetaiḥ samastaiśca tiladvayaiḥ / sitānnaiḥ pāyasaiḥ siktairāvikaistu ghṛtaistathā // narp_1,90.184 // havanāttadavāpnoti yadādau phalamīritam / evaṃ nakṣatravṛkṣotthavahnau taistairmadhuplutaiḥ // narp_1,90.185 // havanādapi tatprāptirbhavatyeva na saṃśayaḥ / vidyāṃ saṃsādhya pūrvaṃ tu paścāduktānaśeṣataḥ // narp_1,90.186 // prayogānsādhayeddhīmān maṅgalāyāḥ prasādataḥ / saṃpūjya devatāṃ viprakumārīṃ kanyakāṃ tu vā // narp_1,90.187 // saśubhāvayavāṃ mugdhāṃ snātāṃ dhautāṃbarāṃ śubhām / tathāvidhaṃ kumāraṃ vā saṃsthāpyabhyarcya vidyayā // narp_1,90.188 // spṛṣṭaśīrṣo japedvidyāṃ śatavāraṃ tathārcayet / prasūnairaruṇaiḥ śubhraiḥ saurabhāḍhyairathāpi vā // narp_1,90.189 // dadyādgugguladhūpaṃ ca yāvatkarmāvasānakam / tato devyā samāviṣṭe tasminsaṃpūjya bhaktitaḥ // narp_1,90.190 // tatastāmupacāraistaiḥ prāguktairvidyayā vratī / prajapaṃstāṃ tataḥ pṛcchedabhīṣṭaṃ kathayecca sā // narp_1,90.191 // bhūtaṃ bhavadbhaviṣyaṃ ca yadanyanmanasi sthitam / janmāntarāṇyatītāni sarvaṃ sā pūjitā vadet // narp_1,90.192 // tatastāṃ prāgvadabhyarcya svātmanyudvāsya tāṃ japet / sahasravāraṃ sthiradhīḥ pūrṇātmā vicaretsukhī // narp_1,90.193 // madhuratrayasaṃsiktairaruṇairaṃbajaiḥ śriyam / prāpnoti maṇḍalaṃ homātsitaiśca mahadyaśaḥ // narp_1,90.194 // kṣaudrāktairuptalai raktairhavanātproktakālataḥ / suvarṇaṃ samavāpnoti nidhiṃ vā vasudhāṃ tu vā // narp_1,90.195 // kṣīrāktaiḥ kairavairhemātproktaṃ kāmamavāpnuyāt / dhānyāni vividhānyāśu subhagaḥ sa bhavennaraḥ // narp_1,90.196 // ājyāktairutpalairhemādvāñchitaṃ samavāpnuyāt / tadaktairapi kahlārairhavanādrājavallabhaḥ // narp_1,90.197 // palāśapuṣpaistrisvāduyuktaistatkālahomataḥ / caturvidhaṃ tu pāṇḍityaṃ bhavatyeva na saṃśayaḥ // narp_1,90.198 // lājaistrimadhuropetaistatkālahavanena vai / kanyakāṃ labhate patnīṃ samastaguṇasaṃyutām // narp_1,90.199 // nālikeraphalakṣodaṃ sasitaṃ saguḍaṃ tu vā / kṣaudrākṣaṃ juhuyāttadvadayatnāddhanadopamaḥ // narp_1,90.200 // tathaivānnājyahomena satandulatilairapi / prasūnairaruṇaistadvattathā bandhūkasaṃbhavaiḥ // narp_1,90.201 // sitaiḥ prasūnarvāksiddhiṃ havanātsamavāpnuyāt / sitaraktaistumilitairāyurārogyamāpnuyāt // narp_1,90.202 // dūrvātrikaistrimadhvaktairhavanāttu jayecca tān / tathā guḍūcyā homena pāyasena tilena ca // narp_1,90.203 // śrīkhaṇḍapaṅkakarpūramilitaiḥ śatapatrakaiḥ / havanācchriyamāpnoti yāvadanvayagā bhavet // narp_1,90.204 // kuṅkumaṃ himatoyena piṣṭvā karpūrasaṃyutam / tatpaṅka mardditairhemātkahlārairvikacaiḥ sumaiḥ // narp_1,90.205 // rājakalpaḥ śriyā bhūyājjīvedvarṣaśataṃ bhuvi / niḥsapatno nirātaṅko nirdrando nirmalāśayaḥ // narp_1,90.206 // ikṣukāṇḍasya śakalairhavanādvastramāpnuyāt / tathaiva karavīrotthaiḥ prasūnairaruṇaiḥ sitaiḥ // narp_1,90.207 // kṣaudrāktaiḥ pāṭalāpuṣpairhavanādvaśayedvadhūḥ / tathaiva paṅkajairhemādrūpājīvāṃ vaśaṃ nayet // narp_1,90.208 // sarūpavatsāsitagokṣīrāktasitahomataḥ / labhate 'nupamāṃ lakṣmīmapi pāpiṣṭhacetanaḥ // narp_1,90.209 // sauvīrāktaistu kārpāsabījastatkālahomataḥ / arddhendukuṇḍe niyataṃ vaśagā ripavo mune // narp_1,90.210 // ariṣṭapatraistadbījaistadvahnau taistathā hutaiḥ / mṛtyubījairnimbatailasiktairhemānnihṝnti tān // narp_1,90.211 // rogārtāṃsturagāṃstadvatpañcagavyairhutairdhruvam / akṣabījaistu tailāktairhemaḥ sarvavināśanaḥ // narp_1,90.212 // karañjabījaiḥ saṃsiktairhemādvairī piśācavān / tathaivākṣatarūdbhūtapañcāṅgahavanādapi // narp_1,90.213 // niṃbatailānvitairakṣadrumabījaistu homataḥ / taddine syādapasmārī vairī bhavati niścitam // narp_1,90.214 // arāterjanmanakṣatravṛkṣendhanagate 'nale / tadyonipiśitaistaiśca havanānmṛtyukṛdripoḥ // narp_1,90.215 // padmākṣabījaiḥ sarṣapatailāktairhavanāttathā / jāyante vairiṇaḥ kuṣṭharogā dehavilopakāḥ // narp_1,90.216 // maricaiḥ sarṣapairhemāttailāktairmadhyarājake / dāhajvareṇa grastaḥ syādarātistaddine dhruvam // narp_1,90.217 // evaṃ nigrahahomeṣu svarakṣāyai tathānvaham / snigdhaiḥ saṃprāptasadvidyairjapahomādi kārayet // narp_1,90.218 // mṛtyuñjayena vā tattatprayogasthābhireva vā / vidyābhiranyathāsiddhamantramasyāśu nāśayet // narp_1,90.219 // lakṣatrayaṃ kṛte proktaṃ tretāyāṃ dviguṇaṃ tathā / dvāpare triguṇaṃ proktaṃ kalautattu caturguṇam // narp_1,90.220 // daśāṃśaṃ havanaṃ kāryaṃ tarpaṇaṃ taddaśāṃśataḥ / taddaśāṃśaṃ mārjanaṃ syāddaśāṃśaṃ dvijabhojanam // narp_1,90.221 // evaṃ krameṇa sarvāsāṃ yā yā saṃkhyā japasya sā / kāryā siddhyai tu vidyāyāstataḥ kuryātprayogakān // narp_1,90.222 // dviguṇo hi japaḥ kāryaḥ kāmeśvaryā munīśvara / siddhe mantre prayogāṃstu vidadhīta yathā tathā // narp_1,90.223 // japo lakṣaṃ samākhyāto homādistaddhaśāṃśataḥ / kartavyo bhagamālāyā vidyāsiddhyaimunīśvara // narp_1,90.224 // nityaklinnājapaḥ prokto lakṣaṃ homo haśāṃśataḥ / kāryaḥ siddhyai tu vidyāyāḥ prayogānsādhayettataḥ // narp_1,90.225 // tato maunī payobhakṣaḥ prajapennavalakṣakam / bheruḍāmantramuktaṃ tu śeṣaṃ kuryātprayatnataḥ // narp_1,90.226 // lakṣatrayaṃ japo vahnivāsinyāḥ samudīritaḥ / anyatsarvaṃ purāvacca kāryyaṃ sādhakasattamaiḥ // narp_1,90.227 // mahāvajreśvarīvidyājapo lakṣatrayo mataḥ / havanādi daśāṃśena kāryaṃ proktakrameṇa hi // narp_1,90.228 // atandrito japellakṣamitaṃ dūtīmanuṃ mune / taddaśāṃśakrameṇaiva homādiḥ proktamārgataḥ // narp_1,90.229 // tvaritāṃ prajapellakṣapramitāṃ taddaśāṃśataḥ / kṛtvā homādikaṃ sarvaṃ vidyāsiddhiyaimunīśvara // narp_1,90.230 // japo lakṣaṃ samākhyāto homādistaddaśāṃśataḥ / vidyāyāḥ kulasundaryāḥ kartavyo dvijasattama // narp_1,90.231 // nityānityājapo vipratrilakṣapramito mataḥ / homādistaddaśāṃśena proktaḥ proktavidhānataḥ // narp_1,90.232 // tripañcāśallakṣamukto niyamena munīśvara / japo nityapatākāyā homādistaddaśāṃśataḥ // narp_1,90.233 // vijayāyā jayaḥ prokto lakṣamānena nārada / anyatpūrvavadākhyātaṃ vidyāsiddhyai tu sādhanam // narp_1,90.234 // dantalakṣapramāṇena sarvamaṅgālikāṃ japet / taddaśāṃśakrameṇaiva homādi samudīritam // narp_1,90.235 // aṣṭalakṣaṃ haviṣyāśī jvālāmālinikāṃ japet / homādistaddaśāṃśena proktadravyaiḥ samīritaḥ // narp_1,90.236 // citrāyā bhūpalakṣaṃ tu japo homādikastataḥ / proktena vidhinā kāryo vidyāsiddhyai munīśvara // narp_1,90.237 // etatsaṃkṣepataḥ proktaṃ nityāpaṭalamādita / jñātavyaṃ sarvamevātra yantrasādhanapūrvakam // narp_1,90.238 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde nityāpaṭalakathanaṃ nāma navatitamo 'dhyāyaḥ sanatkumāra uvāca atha vakṣye maheśasya mantraṃ sarvārthasādhakam / yaṃ samārādhya manujo bhuktiṃ muktiṃ ca vindati // narp_1,91.1 // hṛdayaṃ sabakaḥ sūkṣmo lānto 'nantānvito marut / pañcākṣaro manuḥ proktastārādyo 'yaṃ ṣaḍakṣaraḥ // narp_1,91.2 // vāmadevī munīśchandaḥ paṅktirīśo 'sya devatā / ṣaḍbhirvarṇaiḥ ṣaḍaṅgāni kuryānmantreṇa deśikaḥ // narp_1,91.3 // mantravarṇādikānnyasyenmantramūrtiryathākramam / tarjanīmadhyayorantyānāmikāṅguṣṭhake punaḥ // narp_1,91.4 // tāḥ syustatpuruṣāghorabhavavāmeśasaṃjñikāḥ / vaktrahṛtpādaguhyeṣu nijamūrddhani tāḥ punaḥ // narp_1,91.5 // prāgyāmyavāruṇodīcyamadhyavaktreṣu pañcasu / mantrāṅgāninyasetpaścājjātiyuktāni ṣaṭ kramāt // narp_1,91.6 // kurvīta golakanyāsaṃ rakṣāyai tadanantaram / hṛdi vaktreṃ'sayorūrvoḥ kaṇṭhe nābhau dvipārśvayoḥ // narp_1,91.7 // pṛṣṭhe hṛdi tathā mūrdhni vadane netrayornasoḥ / doḥpatsaṃdhiṣu sāgreṣu vinyasettadanantaram // narp_1,91.8 // śirovadanahṛtkukṣisorupādadvaye punaḥ / hṛdi vaktrāṃbuje ṭaṅkamṛgā bhayavareṣvatha // narp_1,91.9 // vaktrāṃsahṛtsapādorujaṭhareṣu kramānnyaset / mūlamantrasya ṣaḍa varṇānyathāvaddeśikottamaḥ // narp_1,91.10 // mūrdhni bhālodarāṃseṣu hṛdaye tāḥ punarnyaset / paścādanena mantreṇa kurvīta vyāpakaṃ sudhīḥ // narp_1,91.11 // namostvanantarūpāya jyotirliṅgāmṛtātmane / caturmūrtivapuśchāyābhāsitāṅgāya śaṃbhave // narp_1,91.12 // evaṃ nyastaśarīro 'sau cintayetpārvatīpatim / dhyāyennityaṃ maheśānaṃ raupyaparvatasannibham // narp_1,91.13 // cārucandrāvataṃsaṃ ca ratnākalpojjvalāṅgakam / paraśvadhavarābhītimṛgahastaṃ śubhānanam // narp_1,91.14 // padmāsīnaṃ samantāttu stutaṃ sumanasāṃ gaṇaiḥ / vyāghrakṛtiṃ vasānaṃ ca viśvādyaṃ viśvarūpakam // narp_1,91.15 // trinetraṃ pañcavaktraṃ ca sarvabhītiharaṃ śivam / tattvalakṣaṃ japenmantraṃ dīkṣitaḥ śaivavartmanā // narp_1,91.16 // tāvatsaṃkhyasahasrāṇi juhuyātpāyasaiḥ śubhaiḥ / tataḥ siddho bhavenmantraḥ sādhakābhīṣṭasiddhidaḥ // narp_1,91.17 // devaṃ saṃpūjayetpīṭhe vāmādinavaśaktike / vāmā jyeṣṭhā tathā raudrī kālī kalapadādikā // narp_1,91.18 // vikāriṇyāhvayā proktā balādyā vikariṇyatha / balapramathanī paścātsarvabhūtadamanyatha // narp_1,91.19 // manonmanīti saṃproktāḥ śaivapīṭhasya śaktayaḥ / namo bhagavate paścātsakalādi vadettataḥ // narp_1,91.20 // guṇātmaśaktibhaktāya tato 'nantāya tatparam / yogapīṭhātmane bhūyo namastārādiko manuḥ // narp_1,91.21 // amunā manunā dadyādāsanaṃ girijāpateḥ / mūrtiṃ mūlena saṃkalpya tatrāvāhya yajecchivam // narp_1,91.22 // karṇikāyāṃ yajenmūrtirīśamīśānadiggajam / śuddhasphaṭikasaṃkāśaṃ dikṣu tatpuruṣādikā // narp_1,91.23 // pītāñjanaśvetaraktāḥ pradhānasadṛśāyudhāḥ / caturvaktrasamāyuktā yathāvattāḥ prapūjayet // narp_1,91.24 // koṇeṣvarcennivṛttyādyāstejorūpāḥ kalāḥ kramāt / aṅgāni kesarasthāni vighneśānpannagānyajet // narp_1,91.25 // anantaṃ sukhanāmānaṃ śivottamamanantaram / ekanetramekarudraṃ trimūrtiṃ tadanantaram // narp_1,91.26 // paścācchīkaṇṭhanāmānaṃ śikhaṇḍinamiti kramāt / raktapītasitāraktakṛṣṇaraktāñjanāsitān // narp_1,91.27 // kirīṭārpitabālendūnpadmasthānbhūṣaṇānvitān / trinetrāñchūlavajrāstracāpahastānmanoramān // narp_1,91.28 // uttarādi yajetpaścādrudraṃ caṇḍeśvaraṃ punaḥ / tato nandimahākālau gaṇeśaṃ vṛṣabhaṃ punaḥ // narp_1,91.29 // atha bhṛṅgiṃ riṭiṃ skandametānpadmāsanasthitān / svarṇatoyāruṇaśyāmamuktendusitapāṭalān // narp_1,91.30 // indrādayastataḥ pūjyā vajrādyāyudhasaṃyutāḥ / itthaṃ saṃpūjayeddevaṃ sahasraṃ nityaśo japet // narp_1,91.31 // sarvapāpavinirmuktaḥ prāpnuyādvāñchitaṃ śriyam / dvisahasraṃ japan rogānmucyate nātra saṃśayaḥ // narp_1,91.32 // trisanmantraṃ japanmantraṃ dīrghamāyuravāpnuyāt / sahasravṛddhayā prajapansarvakāmānavāpnuyāt // narp_1,91.33 // ājyānvitaistilaiḥ śuddhairjuhuyāllakṣamādarāt / utpātajanitān kleśānnāśayennātra saṃśayaḥ // narp_1,91.34 // śatalakṣaṃ japansākṣācchivo bhavati mānavaḥ / ṣaḍakṣaraḥ śaktiruddhaḥ kathito 'ṣṭākṣaro manuḥ // narp_1,91.35 // ṛṣiśchandaḥ purā prokto devatā syādumāpatiḥ / aṅgāni pūrvamuktāni saumyamīśaṃ vicintayet // narp_1,91.36 // bandhūkābhaṃ trinetraṃ ca śaśikhaṇḍadharaṃ vibhum / smerāsyaṃ svakaraiḥ śūlaṃ kaṃpālaṃ varadābhaye // narp_1,91.37 // vahṝntaṃ cārubhūpāḍhyaṃ vāmorusthādrikanyayā / bhujenāśliṣṭadehaṃ taṃ cintayenmanasā hṛdi // narp_1,91.38 // manulakṣaṃ japenmantraṃ tatsahasraṃ yathāvidhi / juhuyānmānmadhusasiktairāragvadhasamidvaraiḥ // narp_1,91.39 // prākprokte pūjayetpīṭhe gandhapuṣpairumāpatim / aṅgāvṛtairbahiḥ pūjyā hṛllekhādyā yathāpurā // narp_1,91.40 // madhyaprāgdakṣiṇodīcyapaścimeṣu vidhānataḥ / yajetpūrvādipatreṣu vṛṣabhādyānanukramāt // narp_1,91.41 // śūlaṭaṅkākṣavalayakamaṇḍalulasatkaram / raktākāraṃ trinayanaṃ caṇḍeśamatha pūjayet // narp_1,91.42 // cakraśaṅkhābhayābhīṣṭakarāṃ marakataprabhām / durgāṃ prapūjayetsaumyāṃ trinetrāṃ cārubhūṣaṇām // narp_1,91.43 // kalpaśākhāntare ghaṇṭāṃ dadhānaṃ dvādaśekṣaṇam / bālārkābhaṃ śiśuṃ kāntaṃṣaṇmukhaṃ pūjayettataḥ // narp_1,91.44 // nanditaṃ ca yajetsaumyāṃ ratnabhūṣaṇamaṇḍitam / paraśvadhavarābhītiṭaṅkinaṃ śyāmavigraham // narp_1,91.45 // pāśāṅkuśavarābhīṣṭadhāriṇaṃ kuṅkumaprabham / vighnanāyakamabhyarceccandrārddhakṛtaśekharam // narp_1,91.46 // śyāmaṃ raktotpalakaraṃ vāmāṅkanyastatatkaram / dvinetraṃ raktavastrāḍhyaṃ senāpatimathārcayet // narp_1,91.47 // tato 'ṣṭamātaraḥ pūjyā brāhmādyāḥ proktalakṣaṇāḥ / indrādikānlokapālānsvasvadikṣu samarcayet // narp_1,91.48 // vajrādīni tadastrāṇi tadbahiḥ kramator'cayet / evaṃ yo bhajate mantrī devaṃ śaṃbhumumāpatim // narp_1,91.49 // sa bhavetsarvalokānāṃ saubhāgyaśreyasāṃ padam / sāṃtasadyāntasaṃyukto bindubhūṣitamastakaḥ // narp_1,91.50 // prāsādākhyo manuḥ prokto bhajatāṃ sarvasiddhidaḥ / ṣaḍdīrghayuktabījena ṣaḍaṅgavidhirīritaḥ // narp_1,91.51 // ṣaḍarṇavattu munyādyāḥ proktāścāsyāpi nārada / īśānādyā nyasenmūrtīraṅguṣṭhādiṣu deśikaḥ // narp_1,91.52 // īśānākhyaṃ tatpuruṣamaghoraṃ tadanantaram / vāmadevāhvayaṃ sadyojātabījaṃ kramādviduḥ // narp_1,91.53 // ukārādyaiḥ pañcahrasvaurvilomānsaṃyutaṃ ca yat / tattadaṅgulibhirbhūyastattadikānnyaset // narp_1,91.54 // śirovadanahṛdguhyapādadeśe yathākramāt / urddhaprāgdakṣiṇodīcyapaścimeṣu mukheṣu ca // narp_1,91.55 // tataḥ pravinyasedvidvānaṣṭatriṃśatkalāstanau / īśānādyā ṛcaḥ samyagaṅgulīṣu yathākramāt // narp_1,91.56 // aṅguṣṭhādikaniṣṭhāntaṃ nyaseddeśikasattamaḥ / mūrddhāsyahṛdayāṃbhojaguhyapāde tu tāḥ punaḥ // narp_1,91.57 // vaktre mūrdhādiṣu nyasya bhūyo 'ṅgāni prakalpayet / tārapañcakamuccārya sarvajñāya hṛdīritam // narp_1,91.58 // amṛte tejo mālini tṛptāyeti padaṃ punaḥ / tadante brahmaśiḥse śirogaṃ jvalitaṃ tataḥ // narp_1,91.59 // śikhiṃ śikhāya parato 'nādibodhāya tacchikhā / vajriṇe vajrahastāya svatantrāya tanucchadam // narp_1,91.60 // saiṃ saiṃ haumiti saṃbhāṣya parato toṃ guhyaśaktaye / netramuktaṃ ślīpaśuṃ huṃ phaḍante netraṃ śaktaye // narp_1,91.61 // astramuktaṃ ṣaḍaṅgāni kuryādevaṃ samāhitaḥ / pūrvadakṣiṇapaścātprāksaumyamadhyeṣu pañcasu // narp_1,91.62 // vaktreṣu pañca vinyasyedīśānasya kalāḥ kramāt / īśānaḥ sarvavidyānāṃ śaśinī prathamā kalā // narp_1,91.63 // īśvaraḥ sarvabhūtānāṃ maṅgalā tadanantaram / brahmādhipatiḥ śabdānte brahmaṇo 'dhipatiḥ punaḥ // narp_1,91.64 // brahmeṣṭadā tṛtīyāsyācchivo me astu tatparā / marīciḥ kathitā vipra caturthī ca sadāśive // narp_1,91.65 // aṃśumālinyatha parā praṇavādyā namonvitāḥ / pūrvapaścimayāmyodagvaktreṣu tadanantaram // narp_1,91.66 // catasro vinyasenmantrī puruṣasya kalāḥ kramāt / ādyā tatpurupāyeti vidmahe śāntirīritā // narp_1,91.67 // mahādevāya śabdānte dhīmahi syāttataḥ param / vidyā dvitīyā kathitā tanno rudraḥ padaṃ tataḥ // narp_1,91.68 // pratiṣṭhā kathitā paścāttṛtīyā syātpracodayāt / nivṛttistatparā sarvā praṇavādyā namonvitā // narp_1,91.69 // hṛdi cāṃsadvaye nābhikukṣau pṛṣṭhe 'tha vakṣasi / athorasi kalā nyasyedaṣṭau mantrī yathāvidhi // narp_1,91.70 // aghorebhyastathā pūrvamīritā prathamā kalā / atha ghorebhya ityante mohāsyāttadanantaram // narp_1,91.71 // aghorānte kṣamā paścāttṛtīyā parikīrtitā / ghoratarebhyo nidrā syātsarvebhyaḥ sarvatatparā // narp_1,91.72 // vyādhistu pañcamī proktā śarvebhyastadanantaram / mṛtyurnigaditā ṣaṣṭhī namaste astu tatparam // narp_1,91.73 // kṣudhā syātsaptamī rudrarūpebhyaḥ kathitā tṛṣā / aṣṭamī kathitā etādhruvādyā namasānvitāḥ // narp_1,91.74 // guhyayugmoruyugmeṣu jānujaṅghāsphijoḥ punaḥ / kaṭyāṃ pārśvadvaye vāmakalā nyasyettrayodaśa // narp_1,91.75 // prathamā vāmadevāya namonte syādrujā kalā / syājjyeṣṭhāya namo rakṣā dvitīyā parikīrtitā // narp_1,91.76 // kalakāmā pañcamī syāttato vikaraṇāya ca / namaḥ saṃyamanī ṣaṣṭhī kathitā tadanantaram // narp_1,91.77 // balakriyā saptamīṣṭā kalā vikaraṇāya ca / namo vṛddhistvaṣṭamī syādbalānte ca sthirā kalā // narp_1,91.78 // paścātpramathanāyānte namo rātrirudīritā / sarvabhūtadamanāya namonte bhrāmaṇī kalā // narp_1,91.79 // namonte mohinī proktā mantrajñairdvādaśī kalā / manonmanyai namaḥ paścājjvarā proktā trayodaśī // narp_1,91.80 // praṇavādyāścaturthyantā namontāstu prakīrtitāḥ / pādadostananāsāsu mūrdhni bāhuyuge nyaset // narp_1,91.81 // sadyojātabhavāḥ samyagaṣṭau mantrāḥ kalāḥ kramāt / sadyojātaṃ prapadyāmi siddhiḥ syātprathamā kalā // narp_1,91.82 // sadyojātāya vai bhūyo namaḥ syād vṛddhirīritā / bhavedyutistṛtīyā syādabhave tadanandaram // narp_1,91.83 // lakṣmī caturthī kathitā tato nātibhavepadam / medhā syātpañcamī proktā kalābhūyo bhavasva mām // narp_1,91.84 // prājñā samīritā ṣaṣṭhī bhavānte syātprabhā kalā / udbhavāya namaḥ paścātsudhā syādaṣṭamī kalā // narp_1,91.85 // praṇavādyāścaturthyantā kalāḥ sarvā namonvitāḥ / aṣṭātriṃśatkalāḥ proktāḥ pañca brahmapadādikāḥ // narp_1,91.86 // iti vinyastadeho 'sau bhavedgaṅgādharaḥ svayam / tataḥ samāhito bhūtvā dhyāyedevaṃ sadāśivam // narp_1,91.87 // sitapītāsitaśvetajapābhaiḥ pañcabhirmukhaiḥ / akṣairyutaṃ glaumukuṭaṃ koṭipūrṇendusaṃprabham // narp_1,91.88 // śūlaṃ ṭaṅkaṃ kṛpāṇaṃ ca vajrāgnyahipatīnkaraiḥ / dadhānaṃbhūṣaṇoddīptaṃ ghaṇṭāpāśavarābhayān // narp_1,91.89 // evaṃ dhyātvā japenmantraṃ pañcalakṣaṃ madhuplutaiḥ / prasūnaiḥ karavīrotthairjuhuyāttahṛśāṃśataḥ // narp_1,91.90 // pūrvodite yajetpīṭhe martiṃ mūlena kalpayet / āvāhya pūjayettasyāṃ mūrtāvāvaraṇaiḥ saha // narp_1,91.91 // śaktiṃ ḍamarukābhītivarānsaṃdadhataṃ karaiḥ / īśānaṃ trīkṣaṇaṃ śubhramaiśānyāṃ diśi pūjayet // narp_1,91.92 // paraśveṇavarābhītīrdadhānaṃ vidyudujjvalam / caturmukhaṃ tatpuruṣaṃ trinetraṃ pūrvantor'cayet // narp_1,91.93 // akṣasrajaṃ vedapāśau ṛṣiṇḍamarukaṃ tataḥ / khaṭvāṅgaṃ niśitaṃ śūlaṃ kapālaṃ bibhrataṃ karaiḥ // narp_1,91.94 // añjanābhaṃ caturvaktraṃ bhīmadantaṃ bhayāvaham / aghoraṃ trīkṣaṇaṃ yāmye pūjayenmantravittamaḥ // narp_1,91.95 // kuṅkumābhacaturvaktraṃ vāmadevaṃ trilocanam / hariṇākṣaguṇābhītivarahastaṃ caturmukham // narp_1,91.96 // bālenduśekharollāsimukuṭaṃ paścime yajet / karpūredunibhaṃ saumyaṃ sadyojātaṃ trilocanam // narp_1,91.97 // varābhayākṣavalayakuṭhārāndadhataṃ karaiḥ / vilāsinaṃ smeravaktraṃ saumye samyaksamarcayet // narp_1,91.98 // koṇeṣvarcennivṛttyādyāstejorūpāḥ kalāḥ kramāt / vighneśvarānanantādyānpatreṣu parito yajet // narp_1,91.99 // umādikāstato bāhye śakrādyānāyudhaiḥ saha / iti saṃpūjya deveśaṃ bhaktyā paramayā yutaḥ // narp_1,91.100 // praṇīyennṛtyagītādyaiḥ stotramairtrīṃ manoharaiḥ / tāro māyāviyadbindumanusvarasamanvitaḥ // narp_1,91.101 // pañcākṣarasamāyukto vasuvarṇo manurmataḥ / pañcākṣaroktavatkuryādaṅganyāsādikaṃ budhaḥ // narp_1,91.102 // siṃdūrābhaṃ lasadratnamukuṭaṃ candramaulinam / divyabhūṣāṅgarāgaṃ ca nāgayajñopavītinam // narp_1,91.103 // vāmorusthapriyorojanyastahastaṃ ca bibhratam / vedaṭaṅkeṣmabhayaṃ dhyāyetsarveśvaraṃ śivam // narp_1,91.104 // aṣṭalakṣaṃ japenmantraṃ tatsahasraṃ ghṛtānvitaiḥ / pāyasairjuhuyātpīṭhemūrtiṃ saṃkalpya mūlataḥ // narp_1,91.105 // aṅgairāvaraṇaṃ pūrvamanantādyairanantaram / umādibhiḥ samuddiṣṭaṃ tṛtīyaṃ lokanāyakaiḥ // narp_1,91.106 // caturthaṃ pañcamaṃ teṣāmāyudhaiḥ parikīrtitam / evaṃ pratidinaṃ devaṃ pūjayetsādhakottamaḥ // narp_1,91.107 // putrapautrādigāṃ lakṣmīṃ saṃprāpyahyatra modate / tāraḥ sthirā sakarṇendurbhaghṛguḥ sargasamanvitaḥ // narp_1,91.108 // akṣarātmā nigadito mantro mṛtyuñjayātmakaḥ / ṛṣaiḥ kaholo devyādigāyatrī chanda īritam // narp_1,91.109 // mṛtyuñjayo mahādevo devatāsya samīritaḥ / bhṛguṇā dīrghayuktena ṣaḍaṅgāni samācaret // narp_1,91.110 // candrārkahutabhuṅnetraṃ smitāsyaṃ yugmapadmagam / mudrāpāśaiṇākṣasūtralasatpāṇiṃ śaśiprabham // narp_1,91.111 // bhālenduvigalantpīyūṣaplutāṅgamalaṅkṛtam / hārādyairnijakāntyā tu dhyāyedviśvavimohanam // narp_1,91.112 // guṇalakṣaṃ japenmantraṃ taddaśāṃśaṃ hunetsudhīḥ / amṛtāśakalaiḥ śuddhadugdhājyasamabhiplutaiḥ // narp_1,91.113 // śaive saṃpūjayetpīṭhe mūrtiṃ saṃkalpamūlataḥ / aṅgāvaraṇamārādhyapaścāllokeśvarānyajet // narp_1,91.114 // tadastrāṇi tato bāhye pūjayetsādhakottamaḥ / japapūjādibhiḥ siddhe mantre 'sminmunisattama // narp_1,91.115 // kuryātprayogānkalyoktānabhīṣṭaphalasiddhaye / dugdhasiktaiḥ sudhākhaṇḍairhutvā pratyahamādarāt // narp_1,91.116 // sahasramāsaparyantaṃ labhedāyurdhanaṃ sutān / sudhāvaṭatitānpūrvā payaḥ sarpiḥ payo haviḥ // narp_1,91.117 // sapta dravyāṇi vāreṣu kramāddaśaśataṃ hunet / saptādhikān dvijānnityaṃ bhojayenmadhurānvitam // narp_1,91.118 // ṛtvigbhyo dakṣiṇāṃ dadyādaruṇāṃ gāṃ payasvinīm / guruṃ saṃprīṇayetpaścāddhanādyairdevatādhiyā // narp_1,91.119 // anena vidhinā sādhyaḥ kṛtyādrohajvaṃrādibhiḥ / vimuktaḥ suciraṃ jīveccharadāṃ śatamañjasā // narp_1,91.120 // abhicāre jvare staṃbhaghoronmāde śirogade / asādhyaroge kṣveḍārtauṃ mohe dāhe mahābhaye // narp_1,91.121 // homo 'yaṃ śāntidaḥ proktaḥ sarvābhayapradāyakaḥ / dravyairetaiḥ prajuhuyāttrijanmasu yathāvidhi // narp_1,91.122 // bhojayenmadhurairbhojyairbrāhmaṇānvedapāragān / dīrghamāyuravāpnoti vāñchitāṃ vindati śriyam // narp_1,91.123 // ekādaśāhutīrnityaṃ dūrvābhirjuhuyād budhaḥ / apamṛtyujideva syādāyurārogyavarddhanam // narp_1,91.124 // trijanmasu sudhāvallīkāśmīrībakulodbhavaiḥ / samidvaraiḥ kṛto homaḥ sarvamṛtyugadāpahaḥ // narp_1,91.125 // siddhārthairvihito homo mahājvaravināśanaḥ / apāmārgasamiddhomaḥ sarvāmayaniṣūdanaḥ // narp_1,91.126 // dakṣiṇāmūrtaye pūrvaṃ tubhyaṃ padamanantaram / vaṭamūlapadasyānte pravadecca nivāsine // narp_1,91.127 // dhyānaikaniratāṅgāya paścād brūyānnamaḥ padam / rudrāya śaṃbhave tāraśaktiruddho 'yamīritaḥ // narp_1,91.128 // ṣaṭtriṃśadakṣaro mantraḥ sarvakāmaphalapradaḥ / muniḥ śukaḥ samuddiṣṭaśchando 'nuṣṭupprakīrtitam // narp_1,91.129 // devatā dakṣiṇāmūrtirnāmnā śaṃbhurudīritaḥ / tāraśaktiyuktaiḥ pūrvaṃ hrīmādyantaiśca mantrajaiḥ // narp_1,91.130 // ṣaṭṣaṣṭhāṣṭeṣu vahnyarṇairhṛdayādyaṅgakalpanam / mūrdhni bhāle dṛśoḥ śrotre gaṇḍayugme sanāsike // narp_1,91.131 // āsyadoḥsaṃdhiṣu gale stanahṛnnābhimaṇḍale / kaṭyāṃ guhye punaḥ pādasaṃdhiṣvarṇānnyasenmanoḥ // narp_1,91.132 // vyāpakaṃ tāraśaktibhyāṃ kuryāddehe tataḥ param / himācalataṭe ramye siddhikinnarasevite // narp_1,91.133 // vividhadrumaśākhābhiḥ sarvato vāritātape / supuṣpitairlatājālairāśliṣṭakusumadrume // narp_1,91.134 // śilāvivaranirgacchannirjharānilaśītale / gāyaddevāṅganāsaṃghe nṛtyadbarhi kadambake // narp_1,91.135 // kūjatkokilasaṃghena mukharīkṛtadiṅmukhe / parasparavinirmuktamātsaryamṛgasevite // narp_1,91.136 // jalajaiḥ sthalajaiḥ puṣpairāmodibhiralaṅkṛte / ādyaiḥ śukādyairmunibhirajasrasukhasevite // narp_1,91.137 // purandaramukhairdevaiḥ sāṃganādyairvilokite / vaṭavṛkṣaṃ mahocchrāyaṃ padmarāgaphalojjlam // narp_1,91.138 // gārutmatamayaiḥ patrairnibiḍairupaśobhitam / navaratnamayākalpairlaṃbamānairalaṅkṛtam // narp_1,91.139 // saṃsāratāpavicchedakuśalacchāyamadbhutam / tasya mūle susaṃkḷptaratnasiṃhāsane śubhe // narp_1,91.140 // āsīnamasitākalpaṃ śaraccandranibhānanam / kailāsādrinibhaṃ tryakṣaṃ candrāṅkitakapardakam // narp_1,91.141 // nāsāgrālokanaparaṃ vīrāsanasamāsthitam / bhadrāṭake kuraṅgāḍhyajānusthakarapallavam // narp_1,91.142 // kakṣābaddhabhujaṅgaṃ ca suprasannaṃ haraṃ smaret / ayutadvayasaṃyuktaguṇalakṣaṃ japenmanum // narp_1,91.143 // taddaśāṃśaṃ tilaiḥ śuddhairjuhuyātkṣīrasaṃyutaiḥ / pañcākṣarodite pīṭhe tadvidhānena pūjayet // narp_1,91.144 // bhikṣāhāro japenmāsaṃ manumenaṃ jitendriyaḥ / nityaṃ sahasramaṣṭārddhaṃ parāṃ vindati vākchriyam // narp_1,91.145 // trivāraṃ japtametena payastu manunā pibet / dakṣiṇāmūrtiṃsaṃdhyānācchāstravyākhyānakṛdbhavet // narp_1,91.146 // praṇavo hṛdayaṃ paścādvadedbhagavatepadam / ṅeyutaṃ dakṣiṇāmūrtiṃ mahyaṃmedhāmudīrayet // narp_1,91.147 // prayaccha ṭhadvayānto 'yaṃ dvāviṃśatyakṣaro manuḥ / muniścaturmukhaśchando gāyatrī devatoditā // narp_1,91.148 // tāraruddhaiḥ svarairdīrghaiḥ ṣaḍbhiraṅgāni kalpayet / padairmantrabhavairvāpidhyānādyaṃ pūrvavanmatam // narp_1,91.149 // lohitogryāsanaḥ sadyo bindumānprathamaṃ tataḥ / dvitīyaṃ vahnibījasthā dīrghā śāntīndubhūṣitā // narp_1,91.150 // tṛtīyā lāṅgalīśārṇamantro bījatrayānvitaḥ / nīlakaṇṭhātmakaḥ prokto viṣadvayaharaḥ paraḥ // narp_1,91.151 // haradvayaṃ vahnijāyā hṛdayaṃ parikīrtitam / kaparddine padayugaṃ śiromantra udāhṛtaḥ // narp_1,91.152 // nīlakaṇṭhāya ṭhadvandvaṃ śikhāmantro 'yamīritaḥ / kālakūṭapadasyānte viṣabhakṣaṇaṅeyutam // narp_1,91.153 // huṃ phaṭ kavacamuddiṣṭaṃ nīlakaṇṭhina ityataḥ / svāhāntamastrametāni pañcāgāni manorviduḥ // narp_1,91.154 // mūrdhni kaṇṭhe hṛdaṃbhoje kramādvījatrayaṃ nyaset / bālārkāyutavarcaskaṃ jaṭājūṭenduśobhitam // narp_1,91.155 // nāgābhūṣaṃ japavaṭīṃ śūlaṃ brahmakapālakam / khaṭvāṅgaṃ dadhataṃ dorbhistrinetraṃ cintayeddharam // narp_1,91.156 // lakṣatrayaṃ japenmantraṃ taddaśāṃśaṃ sasarpiṣā / haviṣā juhuyātsamyaksaṃskṛte havyavāhane // narp_1,91.157 // śaivaṃ pīṭhe yajeddevaṃ nīlakaṇṭhaṃ samāhitaḥ / mṛtyuṃ jayavidhānena viṣadvayavināśanam // narp_1,91.158 // agniḥ saṃvartakādityarānilau ṣaṣṭibindumān / cintāmaṇiriti khyātaṃ bījaṃ sarvasamṛddhidam // narp_1,91.159 // kaśyapo munirākhyātaśchando 'nuṣṭubudāhṛtam / arddhanārīśvaraḥ prokto devatā jagatāṃ patiḥ // narp_1,91.160 // rephaādivyañjanaiḥ ṣaḍbhiḥ kuryādaṅgāni ṣaṭ kramāt / trinetraṃ nīlamaṇibhaṃ śūlapāśaṃ kapālakam // narp_1,91.161 // raktotpalaṃ ca hastābjairdadhataṃ cārubhūṣaṇam / bālendubaddhamukuṭamarddhanārīśvaraṃ smaret // narp_1,91.162 // ekalakṣaṃ japenmantraṃ triśataṃ madhurāplutaiḥ / tilairhunedyajetpīṭhe śaiveṅgāvaraṇaiḥ saha // narp_1,91.163 // vṛṣādyairmātṛbhiḥ paścāllokapālaistadāyudhaiḥ / prāsādādyaṃ japenmantramayutaṃ rogaśāntaye // narp_1,91.164 // svāhāvṛttamidaṃ bījaṃ vigalatparamāmṛtam / candrabiṃbasthitaṃ mūrdhni dhyātaṃ kṣveḍagadāpaham // narp_1,91.165 // pratilomasvarāḍhyā ca bījaṃ vahnigṛhe sthitam / rephaādivyañjanollāsiṣaṭkoṇābhivṛtaṃ bahiḥ // narp_1,91.166 // bhūtārtasya smṛtaṃ mūrdhni bhūtamāśu vināśayet / pīḍitāṅge smṛtaṃ tattatpīḍāṃ śamayati dhruvam // narp_1,91.167 // praṇavo hṛdayaṃ paścān ṅeṃtaḥ paśupatiḥ punaḥ / tāro namo bhūtapadaṃ tato 'dhipataye dhruvam // narp_1,91.168 // namorudrāya yugalaṃ khaḍgarāvaṇa śabdataḥ / viharadvitayaṃ paścānnarīnṛtyayugaṃ pṛthak // narp_1,91.169 // śmaśānabhasmācitānte śaraṇyāya tataḥ param / ghaṇṭākapālamālādidharāyeti padaṃ punaḥ // narp_1,91.170 // vyāghracarmapadasyānte paridhānāya tatparam / śaśāṅkakṛtaśabdānte śekharāya tataḥ param // narp_1,91.171 // kṛṣṇasarpapadātpaścādvadedyajñopavītine / balayugmaṃ calāyugmamanivartakapāline // narp_1,91.172 // hanuyugmaṃ tato bhūtāṃstrāsayadvitayaṃ punaḥ / bhūyo maṇḍalamadhye syātkaṭayugmaṃ tataḥ param // narp_1,91.173 // rudrāṅkuśena śamaya praveśayayugaṃ tataḥ / āveśayayugaṃ paścāñcaṇḍāsipadamīrayet // narp_1,91.174 // dhārādhipatirudro 'yaṃ jñāpayatyagnisuṃdarī / khaḍgarāvaṇamantro 'yaṃ saptatyūrddhaśatākṣaraḥ // narp_1,91.175 // bhūtādhipataye svāhā pūjāmantro 'yamīritaḥ / siddhamantro 'yamudito japādeva prasiddhyati // narp_1,91.176 // ayutadvitayātpaścādbhūtādigrahaṇe kṣamaḥ / māyā sphuradvayaṃ bhūyaḥ prasphuradvitayaṃ punaḥ // narp_1,91.177 // ghātayadvitayaṃ varmaphaḍantaḥ samudīritaḥ / ekapañcāśadarṇo 'yamaghorāstraṃ mahāmanuḥ // narp_1,91.178 // aghoro 'sya nuniḥ proktastrivṛcchandaṃ udāhṛtam / aghorarudraḥ saṃdiṣṭo devatā mantranāyakaḥ // narp_1,91.179 // hṛdayaṃ pañcabhiḥ proktaṃ śiraḥ ṣaḍbhirudāhṛtam / śikhā daśabhirākhyātā navabhiḥ kavacaṃ matam // narp_1,91.180 // vasuvarṇaiḥ smṛtaṃ netraṃ daśārṇairastramīritam / mūrdhni netrāsyakaṇṭheṣu hṛnnābhyāmūruṣu kramāt // narp_1,91.181 // jānujaṅghāpadadvandve rudrabhinnākṣarairnyaset / pañcaṣaṭkāṣṭavedāṅgadvivdyabdhirasalocanaiḥ // narp_1,91.182 // śyāmaṃ trinetraṃ sapārḍhyaṃ raktavastrāṅgarāṅgakam / nānāśastradharaṃ dhyāyenadaghorākhyaṃ sadāśivam // narp_1,91.183 // bhūtavetālakādīnāṃ kṣayo 'yaṃ nigrahe manuḥ / tāro vānto dharāsaṃstho vāmanetrendubhūṣitaḥ // narp_1,91.184 // pāśī bakaḥ karṇanetravarmāstrāntaḥ ṣaḍakṣaraḥ / manuḥ pāśupatāstrākhyo grahakṣudranivāraṇaḥ // narp_1,91.185 // ṣaḍbhirvarṇaiḥ ṣaḍaṅgāni huṃphaḍantaiḥ sajātibhiḥ / madhyāhnārkaprabhaṃ bhīmaṃ tryakṣaṃ pannagabhūṣaṇam // narp_1,91.186 // nānāśastraṃ caturvaktraṃ smaretpaśupatiṃ haram / varṇalakṣaṃ japenmantraṃ juhuyāttaddaśāṃśataḥ // narp_1,91.187 // gavyena sarpiṣā mantro saṃskṛte havyavāhane / śaive pīṭhe yajedaṅgamātṛlokeśvarāyudhaiḥ // narp_1,91.188 // anena mantritaṃ toyaṃ bhūtagrastamukhe kṣipet / sadyaḥ sa muñcati krandānmahāmantraprabhāvataḥ // narp_1,91.189 // anena mantritānbāṇānvisṛjedyudhi yo naraḥ / jayetkṣaṇena nikhilāñchatrūnpārtha ivāparaḥ // narp_1,91.190 // varṇāntimo binduyutaḥ kṣetrapālāya hṛnmanuḥ // narp_1,91.191 // tārādyo vasuvarṇo 'yaṃ kṣetrapālasya kīrtitaḥ / ṣaḍdīrghayuktabījena ṣaḍaṅgaṃ nyasya cintayet // narp_1,91.192 // nīlācalābhaṃ digvastraṃ sarpabhūṣaṃ trilocanam / piṅgordhvakeśāndadhataṃ kapālaṃ ca gadāṃ smaret // narp_1,91.193 // lakṣamekaṃ japenmantraṃ juhuyāttaddaśāṃśataḥ / caruṇā ghṛtasiktena tataḥ kṣetre samarcayet // narp_1,91.194 // dharmādikalpite pīṭhe sāṃgāvaraṇamādarāt / tasmai saparivārāya balimetena nirharet // narp_1,91.195 // pūrvamehidvayaṃ paścādvidviṣaṃ puruṣaṃ dvayam / bhañjayadvitayaṃ bhūyo nartayadvitayaṃ punaḥ // narp_1,91.196 // tato vighnapadadvandvaṃ mahābhairava tatparam / kṣetrapālabaliṃ gṛhṇadvayaṃ pāvakasundarī // narp_1,91.197 // balimantro 'yamākhyātaḥ sarvakāmaphalapradaḥ / sopadeśaṃ bṛhatpiṇḍe kṛtvā rātriṣu sādhakaḥ // narp_1,91.198 // smṛtvā yathoktaṃ kṣetreśaṃ tasya haste baliṃ haret / balinānena santuṣṭaḥ kṣetrapālaḥ prayacchati // narp_1,91.199 // kāntiṃ medhāṃ balāyogyaṃ tejaḥ puṣṭiṃ yaśaḥ śriyam / uddharedbaṭukaṃ ṅeṃtamāpaduddhāraṇaṃ tathā // narp_1,91.200 // kurudvayaṃ tataḥ paścādvaṭukaṃ ṅeṃtamuccaret / śaktiruddho dhruvādiśca dvāviṃśatyakṣaro manuḥ // narp_1,91.201 // dvicatuḥsaptavedābdhicandrārṇairaṅgakaṃ manoḥ / bālaṃ sphaṭikasaṃkāśaṃ tallolalasitānanam // narp_1,91.202 // divyākalpaiḥ pradīptāṅgaṃ tryakṣaṃ daṇḍatriśūlinam / suprasannaṃ smareddhaktyā bhaktānāmabhayaṅkaram // narp_1,91.203 // varṇalakṣaṃ japenmantraṃ haviṣyāśī jitendriyaḥ / taddaśāṃśaṃ prajuhuyānttilairmadhurasaṃyutaiḥ // narp_1,91.204 // dharmādikalpite pīṭhe paṅkaje cātiśobhane / ṣaṭkoṇāntastrikoṇasthavyomapaṅkajasaṃyute // narp_1,91.205 // baṭukaṃ pūjayeddevaṃ sāṃgāvaraṇakaṃ kramāt / śatrupakṣasya rudhiraṃ piśinta ca dinedine / bhakṣayasva gaṇaiḥ sārddhaṃ sārameyasamanvitaḥ // narp_1,91.206 // balimantro 'yamākhyātaḥ śatrunāmnā vidarbhitaḥ / anena balinā hṛṣṭo baṭukaḥ parasainyakam // narp_1,91.207 // chitvā gaṇebhyo vibhajedāmiṣaṃ kruddhamānasaḥ / aṅkaśo vahniśikharo lāntadānta itīritaḥ // narp_1,91.208 // phaḍantaścaṇḍamantro 'yaṃ trivarṇātmā samīritaḥ / asya trito muniḥ proktaśchando 'nuṣṭubudāhṛtam // narp_1,91.209 // caṇḍeśo devatā proktā vakṣyateṃ'gaprakalpanam / hṛdayaṃ dīptaphaṭ proktaṃ jvalaphaṭ śira īritam // narp_1,91.210 // śikhājvālini phaṭ proktā vahaphaṭ kavacaṃ matam / halaphaṭ netramākhyātaṃ sarvajvāniniphaṭ param // narp_1,91.211 // vinyasyaivaṃ ṣaḍaṅgāni tato devaṃ vicintayet / caṇḍeśvaraṃ raktatanuntryakṣaṃ raktāṃbarāvṛtam // narp_1,91.212 // dadhataṃ ca triśūlākṣamālāṭaṃ kakamaṇḍalūn / varṇalakṣaṃ japenmantraṃ homaṃ kuryāddaśāṃśataḥ // narp_1,91.213 // madhuratrayasaṃyuktairviśuddhaistilataṇḍulaiḥ / pañcākṣarodite pīṭhe mūrtiṃ mūlena kalpayet // narp_1,91.214 // kūrmeśo bindusaṃyuktastataścaṇḍeśvarāya ca / hṛdayaṃ manurākhyātaścaṇḍeśasya prapūjane // narp_1,91.215 // aṅgairmātṛbhirāśeśairvajrādyairāvṛtirbhavet / śaivamantreṣu niṣṇātaścaṇḍeśvaramanuṃ japet // narp_1,91.216 // sarvānkāmānavāpnoti paratreha ca nandati / śṛṇu nārada vakṣyāmi divyaṃ māheśvaraṃ stavam // narp_1,91.217 // yasya pāṭhena pūjāyāṃ siddhyanti manavo 'khilāḥ // narp_1,91.218 // dharāmbvagnimaruvdyomamakheśendvarkamūrtaye / sarvabhūtāntarasthāya śaṅkarāya namonamaḥ // narp_1,91.219 // śrutyaṃ takṛtavāsāya śrutaye śrutijanmane / atīndriyāya mahase śāśvatāya namonamaḥ // narp_1,91.220 // sthūlasūkṣmavibhāgābhyāmanirdeśyāya śaṃbhave / bhavāya bhavasaṃbhūtaduḥkhahantre namonamaḥ // narp_1,91.221 // tarkamārgātidūrāya tapasāṃ phaladāyine / caturvargavadānyāya sarvajñāya namonamaḥ // narp_1,91.222 // ādimadhyāntaśūnyāya nirastāśeṣabhītaye / yogidhyeyāya mahate nirguṇāya namonamaḥ // narp_1,91.223 // viśvātmane viviktāya vilasaccandramaulaye / kandarppadarppanāśāya kālahṝntre namonamaḥ // narp_1,91.224 // viṣāśanāya viharadvṛṣaskandhamupeyuṣe / sariddāmasamābaddhakapadārya namonamaḥ // narp_1,91.225 // śuddhāya śuddhabhāvā śuddhānāmantarātmane / purāntakāya pūrṇāya puṇyanāmno namonamaḥ // narp_1,91.226 // bhaktāya nijabhaktānāṃ bhuktimuktipradāyine / vivāsase nivāsāya viśveṣāṃ pataye namaḥ // narp_1,91.227 // trimūrtimūlabhūtāya trinetrāya triśūline / tridhāmne dhāmarūpāya janmadāya namonamaḥ // narp_1,91.228 // devāsuraśiroratnakirīṭāruṇitāṅghraye / kāntāya nijakāntāyai dattārddhāya namonamaḥ // narp_1,91.229 // etatstotraṃ maheśasya proktaṃ sarvāghanāśanam / śivasānnidhyadaṃ vipra sarpatantraprakāśakam // narp_1,91.230 // etatte sumahattantreṃ sarvadevaprakāśakam / lokābhilāṣasaṃpūrtikriyāsādhanasaṃgatam // narp_1,91.231 // ye tu sāmānyataḥ proktāstantre 'sminmanavo dvija / te tu lokopakārāya jñātavyāḥ siddhidāyakāḥ // narp_1,91.232 // viśeṣato vaiṣṇavā ye mantrāḥ sarvottamottamāḥ / ta eva sādhanīyāḥ syuścaturvargaphalāptaye // narp_1,91.233 // rāmamantrāḥ kṛṣṇamantrāḥ sāṃgā rāseśimantrakāḥ / śāktāḥ saurāśca gāṇeśāḥ śaivāḥ proktāḥ śubhāvahāḥ // narp_1,91.234 // teṣu svātmaprakāśāya bhajenmuktiphalapradān / etatte sarvamākhyātaṃ yattvayābhyarthitaṃ mune / devatārādhanaṃ bhaktyā kiṃ bhūyaḥ śrotumicchasi // narp_1,91.235 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne tṛtīyapāde maheśamantrakathanaṃ nāmaikanavatitamo 'dhyāyaḥ iti tṛtīyaḥ pādaḥ sūta uvāca etacchrutvā nāradastu kumārasya vaco mudā / punarapyāha suprīto jijñāsuḥ śreya uttamam // narp_1,92.1 // nārada uvāca sādhu sādhu mahābhāga sarvalokopakārakam / mahātantraṃ tvayā proktaṃ sarvatantrottamottamam // narp_1,92.2 // adhunā śrotumicchāmi purāṇākhyānamuttamam / yasminyasminpurāṇe tu yadyadākhyānakaṃ mune / tatsarvaṃ me samācakṣva sarvajñastvaṃ yato mataḥ // narp_1,92.3 // sūta uvāca tacchrutvā vacanaṃ viprā nāradasya śubhāvaham / purāṇākhyānasaṃpraśnaṃ kumāraḥ pratyuvāca ha // narp_1,92.4 // sanatkumāra uvāca pārāṇākhyānakaṃ vipra nānākalpasamudbhavam / nānākathāsamāyuktamadbhutaṃ bahuvistaram // narp_1,92.5 // ṛṣiḥ sanātanaścāyaṃ yathā veda tathāparaḥ / na veda tasmātpṛccha tvaṃ bahukalpavidāṃ varam // narp_1,92.6 // śrutvetthaṃ nārado vākyaṃ kumārasya mahātmanaḥ / praṇamya vinayopetaḥ sanātanamathābravīt // narp_1,92.7 // nārada uvāca brahmanpurāṇavicchreṣṭha jñānavijñānatatpara / purāṇānāṃ vibhāgaṃ me sākalye nānukīrtaya // narp_1,92.8 // yasmiñ śrute śrutaṃ sarvaṃ jñātaṃ kṛte kṛtam // narp_1,92.9 // varṇāśramācāradharmaṃ sākṣātkāramupaiṣyati / kiyanti ca purāṇāni kiyatsaṃkhyāni mānataḥ // narp_1,92.10 // kiṅkimākhyānayuktāni tadvadasva mama prabho / cāturvarṇyāśrayā nānāvratādīnāṃ kathāstathā // narp_1,92.11 // sṛṣṭikrameṇa vaṃśānāṃ kathāḥ samyakprakāśaya / tvatto 'dhiko na cānyo 'sti purāṇākhyānavitprabho // narp_1,92.12 // tasmādākhyāhi mahyaṃ tvaṃ sarvasandehabhañjanam / sūta uvāca tataḥ sanātano viprāḥ śrutvā nāradabhāṣitam // narp_1,92.13 // nārāyaṇaṃ kṣaṇaṃ dhyātvā provācātha vidāṃ varaḥ / sanātana uvāca sādhu sādhu muniśreṣṭha sarvalokopakārikā // narp_1,92.14 // purāṇākhyānavijñāne yajjātā neṣṭhikī matiḥ / tubhyaṃ samabhidhāsyāmi yatproktaṃ brahmaṇā purā // narp_1,92.15 // marīcyādiṛṣibhyastu putrasnehāvṛtātmanā / ekadā brahmaṇaḥ putro marīcirnāma viśrutaḥ // narp_1,92.16 // svādhyāyaśrutasaṃpanno vedavedāgapāragaḥ / upasṛtya svapitaraṃ brahmaṇaṃ lokabhāvanam // narp_1,92.17 // praṇamya bhaktyā papraccha idameva muniśvara / purāṇākhyānamamalaṃ yattvaṃ pṛcchasi mānada // narp_1,92.18 // marīciruvāca bhagavandevadeveśa lokānāṃ prabhavāpyaya / sarvajña sarvakalyāṇa sarvādhyakṣa namo 'stu te // narp_1,92.19 // purāṇabījamākhyahi mahyaṃ śuśrūṣave pitaḥ / lakṣaṇaṃ ca pramāṇaṃ ca pramāṇaṃ caṃ vaktāraṃ pṛcchakaṃ tathā // narp_1,92.20 // brahmovāca śṛṇu vatsa pravakṣyāmi purāṇānāṃ samuccayam / yasmiñjñāte bhavejjñātaṃ vāṅmayaṃ sacarācaram // narp_1,92.21 // purāṇamekamevāsītsarvakalpeṣu mānada / caturvargasya bījaṃ ca śatakoṭipravistaram // narp_1,92.22 // pravṛttiḥ sarvaśāstrāṇāṃ purāṇādabhavattataḥ / kālenāgrahaṇaṃ dṛṣṭvā purāmasya mahāmatiḥ // narp_1,92.23 // harirvyāsasvarūpeṇa jāyate ca yuge yuge / caturlakṣapramāṇena dvāpare dvāpare sadā // narp_1,92.24 // tadaṣṭādaśadhā kṛtvā bhūrloke nirddiśatyapi / adyāpi devaloke tu śatakoṭipravistaram // narp_1,92.25 // astyeva tasya sārastu caturlakṣeṇa varṇyate / brāhmaṃ pādmaṃ vaiṣṇavaṃ ca vāyavīyaṃ tathaiva ca // narp_1,92.26 // bhāgavataṃ nāradīyaṃ mārkaṇḍeyaṃ ca kīrtitam / āgneyaṃ ca bhaviṣyaṃ ca brahmavaivarttaliṅgake // narp_1,92.27 // vārāhaṃ ca tathā skāndaṃ vāmanaṃ kūrmasaṃjñakam / mātsyaṃ ca gāruḍaṃ tadvadbrahmāṇḍākhyamiti triṣaṭ // narp_1,92.28 // ekaṃ kathānakaṃ sūtraṃ vaktuḥ śrotuḥ samāhvayam / pravakṣyāmi samāsena niśāmaya samāhitaḥ // narp_1,92.29 // brahmaṃ purāṇaṃ tatrādau sarvalokahitāya vai / vyāsena vedaviduṣā samākhyātaṃ mahātmanā // narp_1,92.30 // tadvai sarvapurāṇāgryaṃ dharmakāmārthamokṣadam / nānākhyānetihāsāḍhyaṃ daśasāhasramucyate // narp_1,92.31 // devānāṃ ca surāṇāṃ ca yatrotpattiḥ prakīrtitā / prajāpatīnāṃ ca tathā dakṣādīnāṃ munīśvara // narp_1,92.32 // tato lokeśvarasyātra sūryasya paramātmanaḥ / vaṃśānukīrtanaṃ puṇyaṃ mahāpātakanāśanam // narp_1,92.33 // yatrāvatāraḥ kathitaḥ paramānandarūpiṇaḥ / śrīmato rāmacandrasya caturvyūhāvatāriṇaḥ // narp_1,92.34 // tataśca somavaṃśasyaṃ kīrtanaṃ yatra varṇitam / kṛṣṇasya jagadīśasya caritaṃ kalmaṣāpaham // narp_1,92.35 // dvīpānāṃ caiva sarveṣāṃ varṣāṇāṃ cāpyaśeṣataḥ / varṇanaṃ yatra pātālasvargāṇāṃ ca pradṛśyate // narp_1,92.36 // narakāṇāṃ samākhyānaṃ sūryastutikathānakam / pārvatyāśca tathā janma vivāhaśca nigadyate // narp_1,92.37 // dakṣākhyānaṃ tataḥ proktamekāmrakṣetravarṇanam / pūrvabhāgo 'yamuditaḥ purāṇasyāsya nārada // narp_1,92.38 // asyottare vibhāge tu puruṣottamavarṇanam / vistareṇa samākhyātaṃ tīrthayātrāvidhānataḥ // narp_1,92.39 // atraiva kṛṣṇacaritaṃ vistarātsamudīritam / varṇanaṃ yamalokasya pitṛśrāddhavidhistathā // narp_1,92.40 // varṇāśramāṇāṃ dharmāśca kīrtitā yatra vistarāt / viṣṇudharmayugākhyānaṃ pralayasya ca varṇanam // narp_1,92.41 // yogānāṃ ca samākhyānaṃ sāṃkhyānāṃ cāpi varṇanam / brahmavādasamuddeśaḥ purāṇasya praśaṃsanam // narp_1,92.42 // etadbrahmapurāṇaṃ tu bhāgadvayasamanvitam / varṇitaṃ sarvapāpaghnaṃ sarvasaukhyapradāyakam // narp_1,92.43 // sūtaśaunakasaṃvādaṃ bhuktimuktipradāyakam / likhitvetatpurāṇaṃ yo vaiśākhyāṃ hemasaṃyutam // narp_1,92.44 // jaladhenuyutaṃ cāpi bhaktyā dadyāddvijātaye / paurāṇikāya saṃpūjya vastrabhojyavibhūṣaṇaiḥ // narp_1,92.45 // sa vasedbrahmaṇo loke yāvaccandrārkatārakam / yaḥ paṭhecchṛṇuyādvāpi brāhmānukramaṇīṃ dvija // narp_1,92.46 // so 'pi sarvapurāṇasya śroturvaktuḥ phalaṃ labhet / śṛṇoti yaḥ purāṇaṃ tu brahmaṃ sarvaṃ jitendriyaḥ // narp_1,92.47 // haviṣyāśī ca niyamātsa labhedbrahmaṇaḥ padam / kimatra bahunoktena yadyadicchati mānavaḥ / tatsarvaṃ labhate vatsa purāṇasyāsya kīrtanāt // narp_1,92.48 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde brāhmapurāṇetihāsakathanaṃ nāma dvinavatitamo 'dhyāyaḥ brahmovāca śṛṇu putra pravakṣyāmi purāṇaṃ padmasaṃjñakam / mahatpuṇyapradaṃ nṝṇāṃ śṛṇvatāṃ paṭhatāṃ mudā // narp_1,93.1 // yathā cañcendriyaḥ sarvaḥ śarīrīti nigadyate / tathedaṃ pañcabhiḥ khaṇḍairuditaṃ pāpanāśanam // narp_1,93.2 // pulastyena tu bhīṣmāya sṛṣṭyādikramato dvija / nānākhyānetihāsādyairyatrokto dharmavistaraḥ // narp_1,93.3 // puṣkarasya ca māhātmyaṃ vistareṇa prakīrtitam / brahmayajñavidhānaṃ ca vedapāṭhādilakṣaṇam // narp_1,93.4 // dānānāṃ kīrtanaṃ yatra vratānāṃ ca pṛthakpṛthak / vivāhaḥ śailajāyāścatārakākhyānakaṃ mahat // narp_1,93.5 // māhātmyaṃ ca gavādīnāṃ kīrtitaṃ sarvapuṇyadam / kālakeyādidaityānāṃ vadho yatra pṛthakpṛthak // narp_1,93.6 // grahāṇāmarcanaṃ dānaṃ yatra proktaṃ dvijottama / tatsṛṣṭikhaṇḍamuddiṣṭaṃ vyāsena sumahātmanā // narp_1,93.7 // pitṛmātrādipūjyatve śivaśarmakathā purā / suvratasya kathā paścādvṛtrasya ca vadhastathā // narp_1,93.8 // pṛthorvainasya cākhyānaṃ sunūthāyāḥ kathā tathā / sukalākhyānakaṃ caiva dharmākhyānaṃ tataḥ param // narp_1,93.9 // pitṛśuśrūṣaṇākhyānaṃ nahuṣasya kathā tataḥ / yayāticaritaṃ caiva gurutīrthanirūpaṇam // narp_1,93.10 // rājñā jaiminisaṃvādo bahvāścaryyakathāyutaḥ / kathā hyaśokasuṃdaryāhuṇḍadaityavadhānvitā // narp_1,93.11 // kāmodākhyānakaṃ tatra vihuṇḍavadhasaṃyutam / kuñjalasya ca saṃvādaścyavanena mahātmanā // narp_1,93.12 // siddhākhyānaṃ tataḥ proktaṃ khaṇḍasyāsya phalohanam / sūtaśaunakasaṃvādaṃ bhūmikhaṇḍamidaṃ smṛtam // narp_1,93.13 // brahmāṇḍotpattiruditā yatrarṣibhiśca sautinā / sabhūmilokasaṃsthānaṃ tīrthākhyānaṃ tataḥ param // narp_1,93.14 // narmadotpattikathanaṃ tattīrthānāṃ kathāḥ pṛthak / kurukṣetrāditīrthānāṃ kathā puṇyā prakīrtitā // narp_1,93.15 // kālindīpuṇyakathanaṃ kāśīmāhātmyavarṇanam / gayāyāścaiva māhātmyaṃ prayāgasya ca puṇyakam // narp_1,93.16 // varṇāśramānurodhena karmayoganirūpaṇam / vyāsajaminisaṃvādaḥ puṇyakarmakathānvitaḥ // narp_1,93.17 // samudramathanākhyānaṃ vratākhyānaṃ tataḥ param / ūrjjapañcāhamāhāmyaṃ stotraṃ sarvāparādhanut // narp_1,93.18 // etatsvargābhidhaṃ vipra sarvapātakanāśanam / rāmāśvamedhaṃ prathamaṃ rāmarājyābhiṣecanam // narp_1,93.19 // agastyādyāgamaścaiva paulastyānvayakīrttanam / aśvamedhopadeśaśca hayacaryā tataḥ param // narp_1,93.20 // nānārājakathāḥ puṇyā jagannāthānuvarṇanam / vṛndāvanasya māhātmyaṃ sarvapāpapraṇāśanam // narp_1,93.21 // nityalīlānukathanaṃ yatra kṛṣṇāvatāriṇaḥ / mādhavasnānamāhātmyaṃ snānadānārcane phalam // narp_1,93.22 // dharāvarāhasaṃvādo yamabrahmaṇayoḥ kathā / saṃvādo rājadūtānāṃ kṛṣṇastotranirūpaṇam // narp_1,93.23 // śivaśaṃbhusamāyogī dadhīcākhyānakaṃ tataḥ / bhasmamāhātmyamatulaṃ śivamāhātmyamuttamam // narp_1,93.24 // devarātasutākhyānaṃ purāṇajñapraśaṃsanam / gautamākhyānakaṃ caiva śivagītā tataḥ smṛtā // narp_1,93.25 // kalpāntare rānakathā bhāradvājāśramasthitā / pātālakhaṇḍametaddhi śṛṇvatāṃ paṭhatāṃ sadā // narp_1,93.26 // sarvapāpapraśamanaṃ sarvābhīṣṭaphalapradam / parvatākhyānakaṃ pūrvaṃ gaurthai proktaṃ śivena vai // narp_1,93.27 // jālandharakathā paścācchrīśailādyanukīrtanam / sagarasya kathā puṇyā tataḥ paramudīritam // narp_1,93.28 // gaṅgāprayāgakāśīnāṃ gayāyāścādhipuṇyakam / annādi dānamāhātmyaṃ tanmahādvādaśīvratam // narp_1,93.29 // caturviṃśaikādaśīnāṃ māhātmyaṃ pṛthagīritam / viṣṇudharmasamākhyānaṃ viṣṇunāmasahasrakam // narp_1,93.30 // kārtikavratamāhātmyaṃ māghasnānaphalaṃ tataḥ / jambṛdvīpasya tīrthānāṃ māhātmyaṃ pāpanāśanam // narp_1,93.31 // sābhramatyāśca māhātmyaṃ nṛsiṃhotpattivarṇanam / devaśarmādikākhyānaṃ gītāmāhātmyavarṇanam // narp_1,93.32 // bhaktyākhyānaṃ ca māhātmyaṃ śrīmadbhāgavatasya ha / indraprasthasya māhātmyaṃ bahutīrthakathānvitam // narp_1,93.33 // mantraratnābhidhānaṃ ca tripādbhūtyanuvarṇanam / avatārakathāḥ puṇyā matsyādīnāmataḥ param // narp_1,93.34 // rāmanāmaśataṃ divyaṃ tanmāhātmyaṃ ca vāḍava / parīkṣaṇaṃ ca bhṛguṇā śrīviṣṇorvaibhavasya ca // narp_1,93.35 // ityetaduttaraṃ khaṇḍaṃ pañcamaṃ sarvapuṇyadam / pañcakhaṇḍayutaṃ pādmaṃ yaḥ śṛṇoti narottamaḥ // narp_1,93.36 // sa labhedvaiṣṇavaṃ dhāma bhuktvā bhogānihepsitān / etadvai pañcapañcāśatsahasraṃ padmasaṃjñakam // narp_1,93.37 // purāṇaṃ lekhayitvā vai jyeṣṭhyāṃ svarṇābjasaṃyutam / yaḥ pradadyātsusatkṛtya purāṇajñāya mānada // narp_1,93.38 // sa yāti vaiṣṇavaṃ dhāma sarvadevanamaskṛtaḥ / padmānukramaṇīmetāṃ yaḥ paṭhecchṛṇuyāttathā // narp_1,93.39 // so 'pi padmapurāṇasya labhecchravaṇajaṃ phalam // narp_1,93.40 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde padmapurāṇānukramaṇikāvarṇanaṃ nāma trinavatitamo 'dhyāyaḥ śrībrahmovāca śṛṇu vatsa pravakṣyāmi purāṇaṃ vaiṣṇavaṃ mahat / trayoviṃśatisahasraṃ sarvapātakanāśanam // narp_1,94.1 // yatrādibhāge nirviṣṭāḥ ṣaḍaṃśāḥ śaktijena ha / maitreyāyādime tatra purāṇasyāvatārikām // narp_1,94.2 // ādikāraṇasargaśca devādīnāṃ ca saṃbhavaḥ / samudramathanākhyānaṃ dakṣādīnāṃ tato 'nvayaḥ // narp_1,94.3 // dhruvasya caritaṃ caiva pṛthoścaritameva ca / pracetasaṃ tathākhyānaṃ prahlādasya kathānakam // narp_1,94.4 // pṛthagrājyādhikārākhyā prathamoṃ'śaitīritaḥ / priyavratānvayākhyākhyānaṃ dvīpavarṣanirūpaṇam // narp_1,94.5 // pātālanarakākhyānaṃ saptasvarganirūpaṇam / sūryādivārakathanaṃ pṛthaglakṣaṇasaṃyutam // narp_1,94.6 // caritaṃ bharatasyātha muktimārganidarśanam / nidāghaṛbhusaṃvādo dvitīyoṃśa udāhṛtaḥ // narp_1,94.7 // manvantarasamākhyānaṃ vedavyāsāvatārakam / narakoddhārakaṃ karma gaditaṃ ca tataḥ param // narp_1,94.8 // sagarasyaurvasaṃvāde sarvadharmanirūpaṇam / śrāddhakalpaṃ tathoddiṣṭaṃ varṇāśramanibandhanam // narp_1,94.9 // sadācāraśca kathito māyāmohakathā tataḥ / tṛtīyoṃ'śo 'yamuditaḥ sarvapāpapraṇāśanaḥ // narp_1,94.10 // sūryavaṃśakatha puṇyā somavaṃśānukīrtanam / caturtheṃ'śemuniśreṣṭha nānārājakathānvitam // narp_1,94.11 // kṛṣṇāvatārasaṃpraśno gokulīyā kathā tataḥ / pūtanādivadho bālye kaumāre 'ghādihiṃsanam // narp_1,94.12 // kaiśore kaṃsahananaṃ māthuraṃ caritaṃ tathā / tatastu yauvane proktā līlā dvāravatībhavā // narp_1,94.13 // sarvadaityavadho yatra vivāhāśca pṛthagvidhāḥ / yatra sthitvājagannāthaḥ kṛṣṇo yogeśvareśvaraḥ // narp_1,94.14 // bhūbhāraharaṇaṃ cakre pareṣāṃ hananādibhiḥ / aṣṭāvakrīyamākhyānaṃ pañcamoṃ'śa itīritaḥ // narp_1,94.15 // kalijaṃ caritaṃ proktaṃ cāturvidhyaṃ layasya ca / brahmajñānasamuddeśaḥ khāṇḍikyasya nirūpitaḥ // narp_1,94.16 // keśidhvajena cetyeṣa ṣaṣṭhāeṃ'śaḥ parikīrtitaḥ / ataḥ paraṃ tu sūtena śaunakādibhirādarāt // narp_1,94.17 // pṛṣṭena coditāḥ śaśvadviṣṇudharmottarāhvayāḥ / nānādharmakathāḥ puṇyā vratāni niyamā yamāḥ // narp_1,94.18 // dharmaśāstraṃ cārthaśāstraṃ vedāntaṃ jyotiṣaṃ tathā / vaṃśākhyānaṃ prakaraṇāt stotrāṇi manavastathā // narp_1,94.19 // nānāvidyāstathā proktāḥ sarvalokopakārikāḥ / etadviṣṇupurāṇaṃ vai sarvaśāstrārthasaṃgraham // narp_1,94.20 // vārāhakalpavṛttāntaṃ vyāsena kathitaṃ tviha / yo naraḥ paṭhate bhaktyā yaḥ śṛṇoti ca sādaram // narp_1,94.21 // tāvubhau viṣṇulokaṃ hi vrajetāṃ bhuktabhogakau / tallikhitvā ca yo dadyādāṣāḍhyāṃ ghṛtadhenunā // narp_1,94.22 // sahitaṃ viṇubhaktāya purāṇārthavidedvija / sa yāti vaiṣṇavaṃ dhāma vimānenārkavarcasā // narp_1,94.23 // yaśca viṣṇupurāṇasya samanukramaṇīṃ dvija / kathayecchṛṇuyādvāpi sa purāṇaphalaṃ labhet // narp_1,94.24 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde viṣṇupurāṇānukramaṇīnirūpaṇaṃ nāma caturnavatitamo 'dhyāyaḥ brahmovāca śṛṇu vipra pravakṣyāmi purāṇaṃ vāyavīyakam / yasmiñcchrute labhaddhāma rudrasya paramātmanaḥ // narp_1,95.1 // caturviṃśatisāhasraṃ tatpurāṇaṃ prakīrtitam / śvetakalpaprasaṃgena dharmānatrāha mārutaḥ // narp_1,95.2 // tadbāyavīyanuditaṃ bhāgadvayasamanvitam / sargādilakṣaṇaṃ yatra proktaṃ vipra savistaram // narp_1,95.3 // manvantareṣu vaṃśāśca rājñāṃ ye yatra kīrtitāḥ / gayāsurasya hananaṃ vistarādyatra kīrtitam // narp_1,95.4 // māsānāṃ caiva māhātmyaṃ māghasyoktaṃ phalādhikam / dānadharmā rājadharmā vistareṇoditā stathā // narp_1,95.5 // bhūpātālakakubvyomacāriṇāṃ yatra nirṇayaḥ / vratādīnāṃ ca pūrvo 'yaṃ vibhāgaḥ samudāhṛtaḥ // narp_1,95.6 // uttare tasya bhāgetu narmadātīrthavarṇanam / śivasya saṃhitoktā vai vistareṇa munīśvara // narp_1,95.7 // yo devaḥ sarvadevānāṃ durvijñeyaḥ sanātanaḥ / sa tu sarvātmanā yasyāstīre tiṣṭhati saṃtatam // narp_1,95.8 // idaṃ brahmā hārīridaṃ sākṣāccedaṃ paro haraḥ / idaṃ brahma nirākāraṃ kaivalyaṃ narmadājalam // narp_1,95.9 // dhruvaṃ lokahitārthāya śivena svaśarīrataḥ / śaktiḥ kāpi saridṛpā reveyamavatāritā // narp_1,95.10 // ye vasaṃtyuttare kūle rudrasyānucarā hi te / vasaṃti yāmyatīre ye lokaṃ te yānti vaiṣṇavam // narp_1,95.11 // oṅkāreśvaramārabhyayāvatpaścimasāgaraḥ / saṃgamāḥ pañca ca triṃśannadīnāṃ pāpanāśanī // narp_1,95.12 // daśaikamuttare tīre trayoviṃśatirdakṣiṇe / pañcatriṃśattamaḥ prokto revāsāgarasagamaḥ // narp_1,95.13 // saṃgamaiḥ sahitānyeva revātīradvaye 'pi ca / catuḥśatāni tīrthāni prasiddhāni ca saṃti hi // narp_1,95.14 // ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyo munīśvara / saṃti cānyāni revāyāstīrayugme pade pade // narp_1,95.15 // saṃhiteyaṃ mahāpuṇyā śivasya paramātmanaḥ / narmadācaritaṃ yatra vāyunā parikīrtitam // narp_1,95.16 // likhitvedaṃ purāṇaṃ tu guḍadhenusamanvitam / śrāvaṇyāṃ yo dadedbhaktyā brāhmaṇāya kuṭuṃbine // narp_1,95.17 // rudraloke vasetso 'pi yāvadindrāścaturddaśa / yaḥ śrāvayedvā śṛṇuyādvāyavīyamidaṃ naraḥ // narp_1,95.18 // niyamena haviṣyāśī sa rudro nātra saṃśayaḥ / yaścānukramaṇīmetāṃ śṛṇoti śrāvayettathā // narp_1,95.19 // so 'pi sarvapurāṇasya phalaṃ śravaṇajaṃ labhet // narp_1,95.20 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde vāyupurāṇānukramaṇīnirūpaṇaṃ nāma pañcanavatitamo 'dhyāyaḥ brahmovāca marīce śṛṇu vakṣyāmi vedavyāsena yatkṛtam / śrīmadbhāgavataṃ nāma purāṇaṃ brahmasaṃmitam // narp_1,96.1 // tadaṣṭādaśasāhasraṃ kīrtitaṃ pāpanāśanam / surapādaparūpo 'yaṃ skandhairdvādaśabhiryutaḥ // narp_1,96.2 // bhagavāneva viprendra viśvarūpīsamīritaḥ / tatra tu prathamaskandhe sūtarṣīṇāṃ samāgame // narp_1,96.3 // vyāsasya caritaṃ puṇyaṃ pāṇḍavānāṃ tathaiva ca / parīkṣitamupākhyānamitīdaṃ samudāhṛtam // narp_1,96.4 // parīkṣicchukasaṃvāde sṛṣṭidvayanirūpaṇam / brahmanāradasaṃvāde devatācaritāmṛtam // narp_1,96.5 // purāṇalakṣaṇaṃ caiva sṛṣṭikāraṇasaṃbhavaḥ / dvitīyo 'yaṃ samuditaḥ skandho vyāsena dhīmatā // narp_1,96.6 // caritaṃ vidurasyātha maitreyeṇāsya saṃgamaḥ / sṛṣṭiprakaraṇaṃ paścādbahmaṇaḥ paramātmanaḥ // narp_1,96.7 // kāpilaṃ sāṃkhyamapyatra tṛtīyo 'yamudāhṛtaḥ / satyāścaritamādau tu dhruvasya caritaṃ tataḥ // narp_1,96.8 // pṛthoḥ puṇyasamākhyānaṃ tataḥ prācīnabarhiṣam / ityeṣa turyo gadito visarge skandha uttamaḥ // narp_1,96.9 // priyavratasya caritaṃ tadvaṃśyānāṃ ca puṇyadam / brahmāṇḍāntargatānāṃ ca lokānāṃ varṇanaṃ tataḥ // narp_1,96.10 // narakasthitirityeṣa saṃsthāne pañcamo mataḥ / ajāmilasya caritaṃ dakṣasṛṣṭinirūpaṇam // narp_1,96.11 // vṛtrākhyānaṃ tataḥ paścānmarutāṃ janma puṇyadam / ṣaṣṭho 'yamuditaḥ skandhovyāsena paripoṣaṇe // narp_1,96.12 // prahlādacaritaṃ puṇyaṃ varṇāśramanirūpaṇam / saptamo gadito vatsa vāsanākarmakīrtane // narp_1,96.13 // gajendramokṣaṇākhyānaṃ manvantaranirūpaṇe / samudramathanaṃ caiva balivaibhavabandhanam // narp_1,96.14 // matsyāktāracaritamaṣṭamo 'yaṃ prakīrtitaḥ / sūryavaṃśasamākhyānaṃ somavaṃśanirūpaṇam // narp_1,96.15 // vaṃśyānucarite prokto navamo 'yaṃ mahāmate / kṛṣṇasya bālacaritaṃ kaumāraṃ ca vrajasthitiḥ // narp_1,96.16 // kaiśoraṃ mathurāsthānaṃ yauvanaṃ dvārakāsthitiḥ / bhūbhāraharaṇaṃ cātra nirodhe daśamaḥ smṛtaḥ // narp_1,96.17 // nāradena tu saṃvādo vasudevasya kīrtitaḥ / yadośca dattātreyeṇa śrīkṛṣṇonoddhavasya ca // narp_1,96.18 // yādavānāṃ mithontaśca muktāvekādaśaḥ smṛtaḥ / bhaviṣyakalinirddeśo mokṣo rājñaḥ parīkṣitaḥ // narp_1,96.19 // vedaśākhāpraṇayanaṃ mārkaṇḍeyatapaḥkriyā / saurī vibhūtiruditā sātvatī ca tataḥ param // narp_1,96.20 // purāṇasaṃkhyākathanamāśraye dvādaśo hyayam / ityevaṃ kathitaṃ vatsa śrīmadbhāgavataṃ tava // narp_1,96.21 // vaktuḥ śrotuścopadeṣṭuranumoditureva ca / sāhāyyakarturgaditaṃ bhaktibhuktivimuktidam // narp_1,96.22 // prauṣṭhapadyāṃ pūrṇimāyāṃ hemasiṃhasamanvitam / deyaṃ bhāgavatāyedaṃ dvijāyaprītipūrvakam // narp_1,96.23 // saṃpūjya vastrahemādyairbhagavadbhaktimicchatā / yo 'pyanukramaṇīmetāṃ śrāvayecchṛṇuyāttathā / sa purāṇaśravaṇajaṃ prāpnoti phalamuttamam // narp_1,96.24 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde śrīmadbhāgavatānukramaṇīnirūpaṇaṃ nāma ṣaṇṇavatitamo 'dhyāyaḥ śrībrahmovāca śṛṇu vipra pravakṣyāmi purāṇaṃ nāradīyakam / pañcaviṃśatisāhasraṃ bṛhatkalpakathāśrayam // narp_1,97.1 // sūtaśaunakasaṃvādaḥ sṛṣṭisaṃkṣepavarṇanam / nānādharmakathāḥ puṇyāḥ pravṛtte samudāhṛtāḥ // narp_1,97.2 // prāgbhāge prathame pāde sanakena mahātmanā / dvitīye mokṣadharmākhye mokṣopāyanirūpaṇam // narp_1,97.3 // vedāṅgānāṃ ca kathanaṃ śukotpattiśca vistarāt / sanandanena gaditā nāradāya mahātmane // narp_1,97.4 // mahātantre samuddiṣṭaṃ paśupāśavimokṣaṇam / mantrāṇāṃ śodhanaṃ dīkṣāmantroddhāraśca pūjanam // narp_1,97.5 // prayogāḥ kavacaṃ nāmasahasraṃ stotrameva ca / gaṇeśasūryaviṣṇūnāṃ śivaśaktyoranukramāt // narp_1,97.6 // sanatkumāramuninā nāradāya tṛtīyake / purāṇalakṣaṇaṃ caiva pramāṇaṃ dānameva ca // narp_1,97.7 // pṛthakpṛthak samuddiṣṭaṃ dānakālapuraḥsaram / caitrādisarvamāseṣu tithīnāñcapṛthakpṛthak // narp_1,97.8 // proktaṃ pratipadādīnāṃ vrataṃ sarvāghanāśanam / sanātanena muninā nāradāya caturthake // narp_1,97.9 // pūrvabhāgo 'yamudito bṛhadākhyānasaṃjñitaḥ / asyottare vibhāge tu praśna ekādaśīvrate // narp_1,97.10 // vasiṣṭhenātha saṃvādo māndhātuḥ parikīrtitaḥ / rukmāṅgadakathā puṇyāmohinyutpattikarma ca // narp_1,97.11 // vasuśāpaśca mohinyai paścāduddharaṇakriyā / gaṅgākathā puṇyatamā gayāyātrānukīrtanam // narp_1,97.12 // kāśyā māhātmyamatulaṃ puruṣottamavarṇanam / yātrāvidhānaṃ kṣetrasya bahvākhyānasamanvitam // narp_1,97.13 // prayāgasyātha māhātmyaṃ kurukṣetrasya tatparam / haridvārasya cākhyānaṃ kāmodākhyānakaṃ tathā // narp_1,97.14 // badarītīrthamāhātmyaṃ kāmākṣāyāstathaiva ca / prabhāsasya ca māhātmyaṃ puṣkarākhyānakaṃ tataḥ // narp_1,97.15 // gautamākhyānakaṃ paścādvedapādastavastataḥ / gokarṇakṣetramāhātmyaṃ lakṣmaṇākhyānakaṃ tathā // narp_1,97.16 // setumāhātmyakathanaṃ narmadātīrthavarṇanam / avantyāścaiva māhātmyaṃ madhurāyāstataḥ param // narp_1,97.17 // bṛndāvanasya mahimā paśorbrahmāntike gatiḥ / mohinīcaritaṃ paścādevaṃ paścādevaṃ vai nāradīyakam // narp_1,97.18 // yaḥ śṛṇoti naro bhaktyāśrāvayedvā samāhitaḥ / sa yāti brahmaṇo dhāma nātra kāryā vicāraṇā // narp_1,97.19 // yastvetadiṣupūrṇāyāṃ dhenūnāṃ saptakānvitam / pradadyāddijarṃyāya saṃlabhenmokṣameva ca // narp_1,97.20 // yaścānukramaṇīmetāṃ nāradīyasya varṇayet / śṛṇuyadvaikacittena so 'pi svargagatiṃ labhet // narp_1,97.21 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde nāradīyapurāṇānukramaṇīkathanaṃ nāma saptanavatitamo 'dhyāyaḥ śrībrahmovāca atha te saṃpravakṣyāmi mārkaṇḍeyābhidhaṃ mune / purāṇaṃ sumahatpuṇyaṃ paṭhatāṃ śṛṇvatāṃ sadā // narp_1,98.1 // yatrādhikṛtya śakunīnsarvadharmanirūpaṇam / mārkaṇḍeyapurāṇaṃ tannavasāhasramīritam // narp_1,98.2 // mārkaṇḍeyamuneḥ praśno jaimineḥ prāksamīritaḥ / pakṣiṇāṃ dharmasaṃjñānaṃ tato janmanirūpaṇam // narp_1,98.3 // pūrvajanmakathā caiṣāṃ vikriyā cā divaspateḥ / tīrthayātrā balasyātha draupadeyakathānakam // narp_1,98.4 // hariścandrakathā puṇyā yuddhamāḍībakābhidham / pitāputrasamākhyānaṃ dattātreyakatha tataḥ // narp_1,98.5 // haihasasyātha caritaṃ mahākhyānasamanvitam / madālakasākathā proktā hyalarkacaritānvitā // narp_1,98.6 // sṛṣṭisaṃkīrtanaṃ puṇyaṃ navadhāpārikīrtitam / kalpāntakālanirdeśo yakṣasṛṣṭinirūpaṇam // narp_1,98.7 // rudrādisṛṣṭirapyuktā dvīpacaryānukīrtanam / manūnāṃ ca kathā nānākīrtitāḥ pāpahārikāḥ // narp_1,98.8 // tāsu durgākathātyantaṃ puṇyadā cāṣṭameṃ'tare / tatpaścātpraṇavotpattistrayītejaḥ samudbhavā // narp_1,98.9 // mārtaṇḍasya ca janmākhyātanmāhātmyasamanvitā / vaivasvatānvayaścāpi vatsaprīścaritaṃ tataḥ // narp_1,98.10 // khanitrasya tataḥ proktā kathā puṇyā mahātmanaḥ / avikṣiccaritaṃ caiva kimicchavratakīrttanam // narp_1,98.11 // nariṣyantasya caritaṃ ikṣvākucaritaṃ tataḥ / nalasya caritaṃ paścādrāmacandrasya satkathā // narp_1,98.12 // kuśavaṃśasamākhyānaṃ somavaṃśānukīrttanam / pururavaḥ kathā puṇyā nahuṣasya kathādbhutā // narp_1,98.13 // yayāticaritaṃ puṇyaṃ yaduvaṃśānukīrttanam / śrīkṛṣṇabālacaritaṃ māthuraṃ caritaṃ tataḥ // narp_1,98.14 // dvārakācaritaṃ cātha kathā sarvāvatārajā / tataḥ sāṃkhyasamuddeśaḥ prapañcāsattvakīrtanam // narp_1,98.15 // mārkaṇḍeyasya caritaṃ purāṇaśravaṇe phalam / yaḥ śṛṇoti naro bhaktyā purāṇamidamādarāt // narp_1,98.16 // mārkaṇḍeyābhidhaṃ vatsa sa labhetparamāṃ gatim / yastu vyākurute caitacchaivaṃ sa labhate padam // narp_1,98.17 // tatprayacchellikhitvā yaḥ sauvarṇakarisaṃyutam / kārtikyāṃ dvijavaryāya sa labhendbrahmaṇaḥ padam // narp_1,98.18 // śṛṇoti śrāvayedvāpi yaścānukramaṇīmimām / mārkaṇḍeyapurāṇasya sa labhedvāñchitaṃ phalam // narp_1,98.19 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde mārkaṇḍeyapurāṇānukramaṇīnirūpaṇaṃ nāmāṣṭanavatitamo 'dhyāyaḥ śrībrahmovāca athātaḥ saṃpravakṣyāmi tavāgneyapurāṇakam / īśānakalpavṛttāntaṃ vasiṣṭhāyānalo 'bravīt // narp_1,99.1 // tatpañcadaśasāhasraṃ nānā caritamadbhutam / paṭhatāṃ śṛṇvatāṃ caiva sarvapāpaharaṃ nṛṇām // narp_1,99.2 // praśnaḥ pūrvaṃ purāṇasya kathā sarvāvatārajā / sṛṣṭiprakaraṇaṃ cātha viṣṇupūjādikaṃ tataḥ // narp_1,99.3 // agnikāryaṃ tataḥ paścānmantramudrādilakṣaṇam / sarvadīkṣāvidhānaṃ ca abhiṣekanirūpaṇam // narp_1,99.4 // lakṣaṇaṃ maṇḍalādīnāṃ kuśāpāmārjanaṃ tataḥ / pavitrāropaṇavidhirdevālayavidhistataḥ // narp_1,99.5 // śālagrāmādipūjā ca mūrtilakṣma pṛthakpṛthak / nyāsādīnāṃ vidhānaṃ ca pratiṣṭhāpūrtakaṃ tataḥ // narp_1,99.6 // vināyakādipūjā ca nānādīkṣāvidhiḥ param / pratiṣṭhā sarvadevānāṃ brahmaṇḍasya nirūpaṇam // narp_1,99.7 // gaṅgāditīrthamāhātmyaṃ dvīpavarṣānuvarṇanam / ūrddhvādholokaracanā jyotiścakranirūpaṇam // narp_1,99.8 // jyotiṣaṃ ca tataḥ proktaṃ śāstraṃ yuddhajayārṇavam / ṣaṭkarma ca tataḥ proktaṃ mantramantrauṣadhīgaṇaḥ // narp_1,99.9 // kubjikādisamarcatvaṃ ṣoḍhā nyāsavidhistathā / koṭihomavidhānaṃ ca manvantaranirūpaṇam // narp_1,99.10 // brahmacaryādidharmāṃśca śrāddhakalpavidhistataḥ / grahayajñastataḥ proktovaidikasmārtakarma ca // narp_1,99.11 // prāyaścittānukathanaṃ tithīnāṃ ca vratādikam / vāravratānukathanaṃ nakṣatravratakīrtanam // narp_1,99.12 // māsikavratanirddeśo dīpadānavidhistathā / navavyūhārcanaṃ proktaṃ narakāṇāṃ nirūpaṇam // narp_1,99.13 // vratānāṃ cāpi dānānāṃ nirūpaṇamihoditam / nāḍīcakrasamuddeśaḥ saṃdhyāvidhiranuttamaḥ // narp_1,99.14 // gāyatryarthasya nirddeśo liṅgastotraṃ tataḥ param / rājyābhiṣekamantroktirddharmakṛtyaṃ ca bhūbhujām // narp_1,99.15 // svapnādhyāyastataḥ proktaḥ śakunādinirūpaṇam / maṇḍalādikanirddeṃśo ratnadīkṣāvidhistataḥ // narp_1,99.16 // rāmoktanītinirddeśo ratnānāṃ lakṣaṇaṃ tataḥ / dhanurvidyā tataḥ proktā vyavahārapradarśanam // narp_1,99.17 // devāsuravimardākhyā hyāyurvedanirūpaṇam / gajādīnāṃ cikitsā ca teṣāṃ śāntistataḥ param // narp_1,99.18 // gonarādicikitsā ca nānāpūjāstataḥ param / śāntayaścāpi vividhāśchandaḥ śāstramataḥ param // narp_1,99.19 // sāhityaṃ ca tataḥ paścādekārṇādisamāhvayāḥ / siddhaśabdānuśiṣṭiścakośaḥ sargādivargakaḥ // narp_1,99.20 // pralayānāṃ lakṣaṇaṃ ca śārīrakanirūpaṇam / varṇanaṃ narakāṇāṃ ca yogāśtramataḥ param // narp_1,99.21 // brahmajñānaṃ tataḥ paścātpurāṇaśravaṇe phalam / etadāgneyakaṃ vipra purāṇaṃ parikīrtitam // narp_1,99.22 // tallikhitvā tu yo dadyātsuvarṇakalamānvitam / tiladhenu yutaṃ cāpi mārgaśīrṣyāṃ vidhānataḥ // narp_1,99.23 // purāṇārthavide so 'tha svargaloke mahīyate / eṣānukramaṇī proktā tavāgneyasya muktidā // narp_1,99.24 // śṛṇvatāṃ paṭhatāṃ caiva nṛṇāṃ ceha paratra ca // narp_1,99.25 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde 'gnipurāṇānukramaṇīnirūpaṇaṃ nāmaikonaśatatamo 'dhyāyaḥ śrībrahmovāca atha te saṃpravakṣyāmi purāṇaṃ sarvasiddhidam / bhaviṣyaṃ bhavataḥ sarvalokābhīṣṭapradāyakam // narp_1,100.1 // yatrāhaṃ sarvadevānāmādikartā samudgataḥ / sṛṣṭyarthaṃ tatra saṃjāto manuḥ svāryabhuvaḥ purā // narp_1,100.2 // sa māṃ praṇamya papraccha dharmaṃ sarvāthasādhakam / ahaṃ tasmai tadā prītaḥ prāvocaṃ dharmasaṃhitām // narp_1,100.3 // purāṇānāṃ yadā vyāso vyāsaṃ caktre mahāmatiḥ / tadā tāṃ saṃhitāṃ sarvāṃ pañcadhā vyabhajanmuniḥ // narp_1,100.4 // adhorakalpavṛttāntaṃ nānāścaryakathanvitam / tatrādimaṃ smṛtaṃ parvaṃ brāhmaṃ yatrāstyupakramaḥ // narp_1,100.5 // sūtaśaunakasaṃvāde purāṇapraśnasaṃkramaḥ / ādityacaritaprāyaḥ sarvākhyānasamanvitaḥ // narp_1,100.6 // sṛṣṭyādilakṣaṇopetaḥ śāstrasarvasvarūpakaḥ / pustalekhakalekhānāṃ lakṣaṇaṃ ca tataḥ param // narp_1,100.7 // saṃskārāṇāṃ ca sarveṣāṃ lakṣaṇaṃ cātra kīrtitam / pakṣasyāditithīnāṃ ca kalpāḥ sapta ca kīrtitāḥ // narp_1,100.8 // aṣṭamyādyāḥ śeṣakalpā vaiṣṇave parvaṇi smṛtāḥ / śaive ca kāyato bhinnāḥ saure cāntyakathānvayaḥ // narp_1,100.9 // pratisargāhvayaṃ paścānnānākhyānasamanvitam / purāṇasyopasaṃhārasahitaṃ parva pañcamam // narp_1,100.10 // eṣu pañcasu pūrvasmin brahmaṇo mahimādhikāḥ / dharme kāme ca mokṣe tu viṣṇoścāpi śivasya ca // narp_1,100.11 // dvitīyaṃ ca tṛtīye ca saure vargacatuṣṭaye / pratisargāhvayaṃ tvantyaṃ proktaṃ sarvakathānvitam // narp_1,100.12 // sabhaviṣyaṃ vinirddiṣṭaṃ parva vyāsena dhīmatā / caturddaśasahasraṃ tu purāṇaṃ parikīrtitam // narp_1,100.13 // bhaviṣyaṃ sarvadevānāṃ sāmyaṃ yatra prakīrtitam / guṇānāṃ tāratamyena samaṃ brahmeti hi śrutiḥ // narp_1,100.14 // taṃ likhitvā tu yo dadyātpauṣyāṃ vidvānvimatsaraḥ / guḍadhenuyutaṃ hemavastramālyavibhūṣaṇaiḥ // narp_1,100.15 // vācakaṃ pustakaṃ cāpi pūjayitvā vidhānataḥ / gandhādyairbhojyabhakṣyaiśca kṛtvā nīrājanādikam // narp_1,100.16 // yo vai jitendriyo bhūtvā sopavāsaḥ samāhitaḥ / atha vaikahaviṣyāśī kīrtayecchṛṇuyādapi // narp_1,100.17 // sa muktaḥ pātakairghoraiḥ prayāti brahmaṇaḥ padam / yo 'pyanukramaṇīmetāṃ bhaviṣyasya nirūpitām // narp_1,100.18 // paṭhedvā śṛṇuyāccaitāṃ bhuktiṃ muktiṃ ca vindati // narp_1,100.19 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde bhaviṣyapurāṇānukramaṇī nirūpaṇaṃ nāma śatatamo 'dhyāyaḥ śrībrahmovāca śṛṇu vatsa pravakṣyāmi purāṇaṃ daśamaṃ tava / brahmavaivartakaṃ nāma vedamārgānudarśakam // narp_1,101.1 // sāvarṇiryatra bhagavānsākṣāddevarṣaye sthitaḥ / nāradāya purāṇārthaṃ prāha sarvamalaukikam // narp_1,101.2 // dharmārthakāmamokṣāṇāṃ sāraḥ prītirharau hare / tayorabhedasiddhyarthaṃ brahmavaivartamuttamam // narp_1,101.3 // rathantarasya kalpasya vṛttāntaṃ yanmayoditam / śatakoṭipurāṇe tatsaṃkṣipya prāha vedavit // narp_1,101.4 // vyāsaścaturddhā saṃvyasya brahmavaivartasaṃjñite / aṣṭādaśasahasraṃ tatpurāṇaṃ parikīrtitam // narp_1,101.5 // brahmaprakṛtivighneśakṛṣṇakhaṇḍasamanvitam / tatra sūtarṣisaṃvāde purāṇopakramastataḥ // narp_1,101.6 // sṛṣṭiprakaraṇaṃ tvādyaṃ tato nāradavedhasoḥ / vivādaḥ sumahānyatra dvayorāsītparābhavaḥ // narp_1,101.7 // śivalokagatiḥ paścājjñānalābhaḥ śivātmane / śivavākyena tatpaścānmarīcernāradasya tu // narp_1,101.8 // gamanaṃ caiva sāvarṇerjñānārthaṃ siddhasevite / āśrame sumahāpuṇye trailokyāścaryakāriṇī // narp_1,101.9 // etaddhi brahmakhaṇḍaṃ hi śrutaṃ pāpavināśanam / tataḥ sāvarṇisaṃvādo nāradasya samīritaḥ // narp_1,101.10 // kṛṣṇamāhātmyasaṃyukto nānākhyānakathottaram / prakṛteraṃśabhūtānāṃ kalānāṃ cāpi varṇitam // narp_1,101.11 // māhātmyaṃ pūjanādyaṃ ca vistareṇa yathāsthitam / etatprakṛtikhaṇḍaṃ hi śrutaṃ bhūtividhāyakam // narp_1,101.12 // gaṇeśajanmasaṃpraśnaḥ sapuṇyakamahāvratam / pārvatyāḥ kārtikeyena saha vighneśasaṃbhavam // narp_1,101.13 // caritaṃ kārtavīryasya jāmadagryasya cādbhutam / vivādaḥ sumahānāsījjāmadagryagaṇeśayoḥ // narp_1,101.14 // etadvighneśakhaṇḍaṃ hi sarvavighnavināśanam / śrīkṛṣṇajanmasaṃpraśno janmākhyānaṃ tato 'dbhutam // narp_1,101.15 // gokule gamanaṃ gaścātpūtanādivadādbhūtāḥ / bālyakaumārajā līlā vividhāstatra varṇitāḥ // narp_1,101.16 // rāsakrīḍā ca gopībhiḥ śāradī samudāhṛtā / rahasye rādhayā krīḍā varṇitā bahuvistarā // narp_1,101.17 // sahākrūreṇa tatpaścānmathurāgamanaṃ hareḥ / kaṃsādīnāṃ vadhe vṛtte kṛṣṇasya dvijasaṃskṛtiḥ // narp_1,101.18 // kāśyasāṃdīpaneḥ paścādvidyopādānamadbhutam / yavanasya vadhaḥ paścāddvārakāgamanaṃ hareḥ // narp_1,101.19 // narakādivadhastatra kṛṣṇena vihito 'dbhutaḥ / kṛṣṇakhaṇḍamidaṃ vipra nṛṇāṃ saṃsārakhaṇḍanam // narp_1,101.20 // paṭhitaṃ ca śrutaṃ dhyātaṃ pūjitaṃ cābhivanditam / ityetadbrahmavaivartapurāṇaṃ cātyalaukikam // narp_1,101.21 // vyāsoktaṃ cādi saṃbhūtaṃ paṭhañchṛṇvanvimucyate / vijñānājñānaśamanāddhorātsaṃsārasāgarāt // narp_1,101.22 // likhitvedaṃ ca yo dadyānmādhyāṃ dhenusamanvitam / brahmalokamavāpnoti sa mukto 'jñānabandhanāt // narp_1,101.23 // yaścānukramaṇīṃ cāpi paṭhedvā śṛṇuyādapi / so 'pi kṛṣṇaprasādena labhate vāñchitaṃ phalam // narp_1,101.24 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne brahmavaivartapurāṇānukramaṇīnirūpaṇaṃ nāmaikottaraśatatamo 'dhyāyāḥ // 101 // brahmovāca śṛṇu putra pravakṣyāmi purāṇaṃ liṅgasaṃjñitam / paṭhatāṃ śṛṇvatāṃ caiva bhuktimuktipradāyakam // narp_1,102.1 // yacca liṅgābhidhaṃ tiṣṭhanvahniliṅge haro 'bhyadhāt / mahyaṃ dharmādisiddhyarthaṃ magnikalpakathāśrayam // narp_1,102.2 // tadeva vyāsadevena bhāgadvayasamanvitam / purāṇaṃ liṅgamuditaṃ bahvākhyānavicitritam // narp_1,102.3 // tadekādaśasāhasraṃ haramāhātmyasūcakam / paraṃ sarvapurāṇānāṃ sārabhūtaṃ jagattraye // narp_1,102.4 // purāṇopakrame praśnaḥ sṛṣṭiḥ saṃkṣepataḥ purā / yogākhyānaṃ tataḥ proktaṃ kalpākhyānaṃ tataḥ param // narp_1,102.5 // liṅgodbhavastadaṃbā ca kīrtitā hi tataḥ param / sanatkumāraśailādisaṃvādaścātha pāvanaḥ // narp_1,102.6 // tato dādhīcacaritaṃ yugadharmanirūpaṇam / tato bhuvana kośākhyā sūryasomānvayastataḥ // narp_1,102.7 // tataśca vistarātsargastripurākhyānakaṃ tathā / liṅgapratiṣṭhā ca tataḥ paśupāśavimokṣaṇam // narp_1,102.8 // śivavratāni ca tathā sadācāranirūpaṇam / prāyaścitānyariṣṭāni kāśīśrīśailavarṇanam // narp_1,102.9 // andhakākhyānakaṃ paścādvārāhacaritaṃ punaḥ / nṛsiṃhacaritaṃ paścājjalandharavadhastataḥ // narp_1,102.10 // śaivaṃ sahasranāmātha dakṣayajñavināśanam / kāmasya dahanaṃ paścādgirijāyāḥ karagrahaḥ // narp_1,102.11 // tato vināyakākhyānaṃ nṛpākhyānaṃ śivasya ca / upamanyukathā cāpi pūrvabhāga itīritaḥ // narp_1,102.12 // viṣṇumāhātmyakathanamaṃbarīṣakathā tataḥ / sanatkumāranandīśasaṃvādaśca punarmune // narp_1,102.13 // śivamāhā tmyaseyuktaḥ strānayāgādikaṃ tataḥ / sūryapūjāvidhiścaiva śivapūjā ca muktidā // narp_1,102.14 // dānāni bahudhāktāni śrāddhaprakaraṇaṃ tataḥ / pratiṣṭhātaṃ tramuditaṃ tato 'ghorasya kīrtanam // narp_1,102.15 // vajreśvarī mahāvidyā gāyatrīmahimā tataḥ / tryaṃbakasya ca māhātmyaṃ purāṇaśravaṇasya ca // narp_1,102.16 // evaṃ coparibhāgaste laiṅgasya kathito mayā / vyāsena hi nibaddhasya rudrāmāhātmyasūcitaḥ // narp_1,102.17 // likhitvaitatpurāṇaṃ tu tiladhenusamanvitam / phaālgunyāṃ pūrṇimāyāṃ yo dadyādbhaktyā dvijātaye // narp_1,102.18 // sa labhecchivasāyujyaṃ jarāmaraṇavarjitam / yaḥ paṭecchṛṇuyādvāpi laiṅgaṃ pāpāpahaṃ naraḥ // narp_1,102.19 // sa bhuktabhogo loke 'sminnante śivapuraṃ vrajet / liṅgānukramaṇīmetāṃ paṭhedyaḥ śṛṇuyāttathā // narp_1,102.20 // tāvubhau śivabhaktau tu lokadvitayabhoginau / jāyatāṃ girijābhartuḥ prasādānnātra saṃśayaḥ // narp_1,102.21 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde liṅgapurāṇānukramaṇīnirūpaṇaṃ nāma dvyuttaraśatatamo 'dhyāyaḥ brahmovāca śṛṇu vatsa pravakṣyāmi vārāhaṃ vai purāṇakam / bhāgadvayayutaṃ śaśvadviṣṇumāhātmyasūcakam // narp_1,103.1 // mānavasya tu kalpasya prasaṃgaṃ matkṛtaṃ purā / nibabandha purāṇe 'smiṃścaturviṃśasahasrake // narp_1,103.2 // vyāso hi viduṣāṃ śreṣṭhaḥ sākṣānnārāyaṇo bhuvi / tatrādau śubhasaṃvādaḥ smṛtobhūmivarāhayoḥ // narp_1,103.3 // athādikṛtavṛttānte raṃbhasya caritaṃ tataḥ / durjayasya ca tatpaścācchrāddhakalpa udīritaḥ // narp_1,103.4 // mahātapasa ākhyānaṃ gauryutpattistataḥ parā / vināyakasya nāgānāṃ senānyādityayorapi // narp_1,103.5 // gaṇānāṃ ca tathā devyā dhanadasya vṛṣasya ca / ākhyānaṃ satyatapaso vratākhyānasamanvitam // narp_1,103.6 // agastyagītā tatpaścādrudragītā prakīrtitā / mahiṣāsuravidhvaṃsamāhātmyaṃ ca triśaktijam // narp_1,103.7 // parvādhyāyastataḥ śvetopākhyānaṃ gopradānikam / ityādi kṛtavṛttāntaṃ prathame darśitaṃ mayā // narp_1,103.8 // bhagavaddharmake paścādvatatīrthakathānakam / dvātriṃśadaparādhānāṃ prāyaścittaṃ śarīragam // narp_1,103.9 // tīrthānāṃ cāpi sarveṣāṃ māhātmyaṃ pṛthagīritam / mathurāyā viśeṣeṇa śrāddhādīnāṃ vidhistataḥ // narp_1,103.10 // varṇanaṃ yamalokasya ṛṣiputraprasaṃgataḥ / vipākaḥ karmaṇāṃ caiva viṣṇuvratanirūpaṇam // narp_1,103.11 // gokarṇasya ca māhātmyaṃ kīrtitaṃ pāpanāśanam / ityevaṃ pūrvabhāgo 'yaṃ purāṇasya nirūpitaḥ // narp_1,103.12 // uttare pravibhāge tu pulastyakururājayoḥ / saṃvāde sarvatīrthānāṃ māhātmyaṃ vistarātpṛthak // narp_1,103.13 // aśeṣadharmāścākhyātāḥ pauṣkaraṃ puṇyaparva ca / ityevaṃ tava vārāhaṃ proktaṃ pāpavināśanam // narp_1,103.14 // paṭhatāṃ śṛṇvatāṃ caiva bhagavadbhaktivardhanam / kāñcanaṃ garuḍa kṛtvā tiladhenusamanvitam // narp_1,103.15 // likhitvaitacca yo dadyāccaitryāṃ viprāya bhaktitaḥ / sa labhedvaiṣṇavaṃ dhāma devarṣigaṇavanditaḥ // narp_1,103.16 // yo vānukramaṇīmentāṃ śṛṇotyapi paṭhatyapi / so 'pi bhaktiṃ labhedviṣṇau saṃsārocchedakāriṇīm // narp_1,103.17 // iti śrībṛhannāradīya purāṇe pūrvabhāge bṛhadupākhyāne caturthapāde vārāhapurāṇānukramaṇīvarṇanaṃ nāma tryuttaraśatatamo 'dhyāyaḥ brahmovāca śṛṇu vatsa pravakṣyāmi purāṇaṃ skandasaṃjñakam / yasminpratipadaṃ sākṣānmahādevo vyavasthitaḥ // narp_1,104.1 // purāṇe śatakoṭo tu yacchaivaṃ varṇitaṃ mayā / lakṣaṃ tasyārthaṃ jātasya sāro vyāsena kīrtitaḥ // narp_1,104.2 // skandāhvayastatra khaṇḍāḥ saptaiva parikalpitāḥ / ekāśītisahasraṃ tu skāndaṃ sarvoghakṛtaṃnam // narp_1,104.3 // yaḥ śṛṇoti paṭhedvāpi sa tu sākṣācchivaḥ sthitaḥ / yatra māheśvarā dharmāḥ ṣaṇmukhena prakāśitāḥ // narp_1,104.4 // kalpe tatpuruṣe vṛttāḥ sarvasiddhividhāyakāḥ / tasya māheśvaraścātha khaṇḍaḥ pāpapraṇāśanaḥ // narp_1,104.5 // kiñcinnyūnārkasāhasro bahupuṇyo bṛhatkathaḥ / sucaritraśatairyuktaḥ skandamāhātmyasūcakaḥ // narp_1,104.6 // yatra kedāramāhātmye purāṇopakramaḥ purā / dakṣayajñakathā paścācchivaliṅgārcane phalam // narp_1,104.7 // samudramathanākhyānaṃ devendracaritaṃ tataḥ / pārvatyāḥ samupākhyānaṃ vivāhastadanantaram // narp_1,104.8 // kumārotpattikathanaṃ tatastārakasaṃgaraḥ / tataḥ pāśupatākhyānaṃ caṇḍākhyānasamanvitam // narp_1,104.9 // dyūtapravartanākhyānaṃ nāradena samāgamaḥ / tataḥ kumāramāhātmye pañcatīrthakathānakam // narp_1,104.10 // dharmavarmanṛpākhyānaṃ nadīsāgarakīrtanam / indradyumnakathā paścānnāḍījaṅghakathānvitam // narp_1,104.11 // prādurbhāvastato mahyāḥ kathā damanakasya ca / mahīsāgarasaṃyogaḥ kumāreśakathā tataḥ // narp_1,104.12 // tatastārakayuddhaṃ ca nānākhyānasamanvitam / vadhaśca tārakasyātha pañcaliṅganiveśanam // narp_1,104.13 // dvīpākhyānaṃ tataḥ puṇyamūrddhalokavyavasthitiḥ / brahmāṇḍasthitimānaṃ ca varkareśakathānakam // narp_1,104.14 // mahākālasamudbhūtiḥ kathā cāsya mahādbhutā / vāsudevasya māhātmyaṃ koṭitīrthaṃ tataḥ param // narp_1,104.15 // nānātīrthasamākhyānaṃ guptakṣetre prakīrtitam / pāṇḍavānāṃ kathā puṇyā mahāvidyāprasādhanam // narp_1,104.16 // tīrthayātrāsamāptiśca kaumāramidamadbhutam / aruṇācalamāhātmyaṃ sanakabrahmasaṃkathā // narp_1,104.17 // gaurītapaḥ samākhyānaṃ tattattīrthanirūpaṇam / māhiṣāsuramākhyānaṃ vadhaścāsya mahādbhutaḥ // narp_1,104.18 // droṇācale śivāsthānaṃ nityadāparikīrtitam / ityeṣa kathitaḥ skānde khaṇḍo māheśvaro 'dbhutaḥ // narp_1,104.19 // dvitīyo vaiṣṇavaḥ khaṇḍastasyākhyānāni me śuṇu / prathamaṃ bhūmivārāhasamākhyānaṃ prakīrtitam // narp_1,104.20 // yatra veṅkaṭakudhrasya māhātmyaṃ pāpanāśanam / kamalāyāḥ kathā puṇyā śrīnivāsasthitistataḥ // narp_1,104.21 // kulā lākhyānakaṃ cātra suvarṇamukharī kathā / nānākhyānasamāyuktā bhāradvājakathādbhutā // narp_1,104.22 // mataṅgāñjanasaṃvādaḥ kīrtitaḥ pāpanāśanaḥ / puruṣottamamāhātmyaṃ kīrtitaṃ cotkale tataḥ // narp_1,104.23 // mārkaṇḍeyasamākhyānamaṃbarīṣasya bhūpateḥ / indradyumnasya cākhyānaṃ vidyāpatikathā śubhā // narp_1,104.24 // jaimineḥ samupākhyānaṃ nāradasyāpi vāḍava / nīlakaṇṭhasamākhyānaṃ narasiṃhopavarṇanam // narp_1,104.25 // aśvamedhakathā rājño brahmalokagatistathā / rathayāvrāvidhiḥ paścājjanmasthānavidhistathā // narp_1,104.26 // dakṣiṇāmūrtyupākhyānaṃ guṇḍivākhyānakaṃ tataḥ / ratharakṣāvidhānaṃ ca śayanotsavakīrtanam // narp_1,104.27 // śvetopākhyānamatroktaṃ pṛthutsavanirūpaṇam / dolotsavo bhagavato vrataṃ sāṃvatsarābhidham // narp_1,104.28 // pūjā cākāmikā viṣṇoruddālakaniyogataḥ / yogasādhanamatroktaṃ nānāyoganirūpaṇam // narp_1,104.29 // daśāvatārakathanaṃ srānādiparikīrtanam / tato badarikāyāśca māhātmyaṃ pāpanāśanam // narp_1,104.30 // agnyāditīrthamāhātmyaṃ vainateyaśilābhavam / kāraṇaṃ bhagavadvāse tīrthaṃ kāpālamocanam // narp_1,104.31 // pañcadhārābhidhaṃ tīrthaṃ merusaṃsthāpanaṃ tathā / tataḥ kārtikamāhātmye māhātmyaṃ madanālasam // narp_1,104.32 // dhūmrakeśasamākhyānaṃ dinakṛtyāni kartike / pañcabhīṣmavratākhyānaṃ kīrtitaṃ bhuktimuktidam // narp_1,104.33 // tato mārgasya māhātmye vidhānaṃ snānajaṃ tathā / puṇḍrādikīrtanaṃ cātra mālādhāraṇapuṇyakam // narp_1,104.34 // pañcāmṛtasnānapuṇyaṃ ghaṇṭānādādijaṃ phalam / nānāpuṣpārcanaphalaṃ tulasīdalajaṃ phalam // narp_1,104.35 // naivedyasya ca māhātmyaṃ harivāsarakīrtanam / akhaṇḍaikādaśīpuṇyaṃ tathā jāgaraṇasya ca // narp_1,104.36 // yasyotsavavidhānaṃ ca nāmamāhātmyakīrtanam / dhyānādipuṇyakathanaṃ māhātmyaṃ mathurābhavam // narp_1,104.37 // mathurātīrthamāhātmyaṃ pṛthaguktaṃ tataḥ param / vanānāṃ dvādaśānāṃ ca māhātmyaṃ kīrtitaṃ tataḥ // narp_1,104.38 // śrīmadbhāgavatasyātra māhātmyaṃ kīrtitaṃ param / vajraśāṇḍilyasaṃvāda antarlīlāprakāśakam // narp_1,104.39 // tato māghasya māhātmyaṃ snānadānajapodbhavam / nānākhyānasamāyuktaṃ daśādhyāyairnirūpitam // narp_1,104.40 // tato vaiṣṇavamāhātmye śayyādānādijaṃ phalam / jaladā nādividhayaḥ kāmākhyānamataḥ param // narp_1,104.41 // śrutadevasya caritaṃ vyādhopākhyānamadbhutam / tathākṣayatṛtīyāderviśeṣātpuṇyakīrtanam // narp_1,104.42 // tatastvayodhyāmāhātmye cakrabrahmāhvatīrthake / surāpāpavimokṣākhye tathādhārasahasrakam // narp_1,104.43 // svargadvāraṃ candraharidharmaharyupavarṇanam / svarṇavṛṣṭerupākhyānaṃ tilodāsarayūyutiḥ // narp_1,104.44 // sītākuṇḍaṃ guptaharisaraṃyughargharānvayaḥ / gopratāraṃ ca dugdhodaṃ gurukuṇḍādipañcakam // narp_1,104.45 // somārkā dīni tīrthāni trayodaśa tataḥ param / gayākūpasya māhātmyaṃ sarvāghavinivartakam // narp_1,104.46 // māṇḍavyāśramapūrvāṇi tīrthāni tadanantaram / ajitādi mānasāditīrthāni gaditāni ca // narp_1,104.47 // ityeṣa vaiṣṇavaḥ khaṇḍo dvitīyaḥ parikīrtitaḥ / ataḥ paraṃ brahmakhaṇḍaṃ marīce śṛṇu puṇyadam // narp_1,104.48 // yatra vai setumāhātmye phalaṃ snāne kṣaṇodbhavam / gālavasya tapaścaryā rākṣasākhyānakaṃ tataḥ // narp_1,104.49 // cakratīrthādimāhātmyaṃ devīpattanasaṃyute / vetālatīrthamahimā pāpanāśādikīrtanam // narp_1,104.50 // maṅgalādikamāhātmyaṃ brahmakuṇḍādivarṇanam / hanumatkuṇḍamahimāgastyatīrthabhavaṃ phalam // narp_1,104.51 // rāmatīrthādikathanaṃ lakṣmītīrthanirūpaṇam / śaṅkhāditīrthamahimā tathā sādhyāmṛtādijaḥ // narp_1,104.52 // dhanuṣkoṭyādimāhātmyaṃ kṣīrakuṇḍādijaṃ tathā / gāyatryādikatīrthānāṃ māhātmyaṃ cātra kīrtitam // narp_1,104.53 // rāmanāthasya mahimā tattvajñānopadeśanam / yātrāvidhānakathanaṃ setai muktipradaṃ nṛṇām // narp_1,104.54 // dharmāraṇyasya māhātmyaṃ tataḥ paramudīritam / sthāṇuḥ skandāya bhagavānyatra tattvamupādiśat // narp_1,104.55 // dharmāraṇyasusaṃbhūtistatpuṇyaparikīrttanam / karṃmasiddheḥ samākhyānaṃ ṛṣivaṃśanirūpaṇam // narp_1,104.56 // apsarastīrthamukhyānāṃ māhātmyaṃ yatra kīrtitam / varṇānāmāśramāṇāṃ ca dharmatattvanirūpaṇam // narp_1,104.57 // divaḥ sthānavibhāgaśca bakulārkakathā śubhā / chatrānandā tathā śāntā śrīmātā ca mataṅginī // narp_1,104.58 // puṇyadā ca samākhyātā yatra devyaḥ samāsthitāḥ / indreśvarādimāhātmyaṃ dvārakādinirūpaṇam // narp_1,104.59 // lohāsurasamākhyānaṃ gaṅgākūpanirūpaṇam / śrīrāmacaritaṃ caiva satyamandiravarṇanam // narp_1,104.60 // jīrṇoddhā rasya kathanamāsanapratipādanam / jātibhedaprakathanaṃ smṛtidharmanirūpaṇam // narp_1,104.61 // tatastu vaiṣṇavā dharmā nānākhyānairudīritāḥ / cāturmāsye tataḥ puṇye sarvadhamanirūpaṇam // narp_1,104.62 // dānapraśaṃsā tatpaścādvratasya mahimā tataḥ / tapaścaiva pūjāyāḥ sacchidrakathanaṃ tataḥ // narp_1,104.63 // tadvṛttīnāṃ bhidākhyānaṃ śālagrāmanirūpaṇam / bhārakasya vadhopāyo vṛkṣācāmahimā tathā // narp_1,104.64 // viṣṇoḥ śāpaśca vṛkṣatvaṃ pārvatyanutapastataḥ / harasya tāṇḍavaṃ nṛtyaṃ rāmanāmanirūpaṇam // narp_1,104.65 // harasya liṅgapatanaṃ kathā baijavanasya ca / pārvatījanmacaritaṃ tārakasya vadho 'dbhutaḥ // narp_1,104.66 // praṇavaiśvaryakathanaṃ tārakācaritaṃ punaḥ / dakṣayajñasamāptiśca dvādaśākṣarabhūṣaṇam // narp_1,104.67 // jñānayogasamākhyānaṃ mahimā dvādaśākṣareḥ / śravaṇādikapuṇyaṃ ca kīrtitaṃ śarmadaṃ nṛṇām // narp_1,104.68 // tato brāhmottare bhāge śivasya mahimādbhutaḥ / pañcākṣarasya mahimā gokarṇamahimā tataḥ // narp_1,104.69 // śivarātraiśca mahimā pradoṣavra takīrtanam / somavāravrataṃ cāpi sīmantinyāḥ kathānakam // narp_1,104.70 // bhadrāyutpattikathanaṃ sadācāranirūpaṇam / śivavarmasamuddeśo bhadrāyūdvāhavarṇanam // narp_1,104.71 // bhadrāyumahimā cāpi bhasmamāhātmyakīrtanam / śabarākhyānakaṃ caiva umāmāheśvaraṃ vratam // narp_1,104.72 // rudrākṣasya ca māhātmyaṃ rudrādhyāyasya puṇyakam / śravaṇādikapuṇyaṃ ca brahmakhaṇḍo 'yamīritaḥ // narp_1,104.73 // ataḥ paraṃ caturthaṃ tu kāśīkhaṇḍamanuttamam / vindhyanāradayoryatra saṃvādaḥ parikīrtitaḥ // narp_1,104.74 // satyalokaprabhāvaścāgastyāvāse surāgamaḥ / pativratācaritraṃ ca tīrthayātrā praśaṃsanam // narp_1,104.75 // tataśca saptapuryākhyā saṃyaminyā nirūpaṇam / budhasya ca tathendrāgnyorlokāptiḥ śivaśarmaṇaḥ // narp_1,104.76 // agneḥ samudbhavaścaiva kravyādvaruṇasaṃbhavaḥ / gandhavatyalakāpuryorīśvaryāśca samudbhavaḥ // narp_1,104.77 // candrārkabudhalokānāṃ kujejyārkabhuvāṃ kramāt / mama viṣṇordhruvasyāpi tapolokasya varṇanam // narp_1,104.78 // dhruvalokakathā puṇyā satyalokanirīkṣaṇam / skandāgastyasamālāpo maṇikarṇīsamudbhavaḥ // narp_1,104.79 // prabhāvaścāpi gaṅgāyā gaṅgānāmasahasrakam / vārāṇasīpraśaṃsā ca bhairavāvirbhavastataḥ // narp_1,104.80 // daṇḍapāṇijñānavāpyorudbhavaḥ samanantaram / tataḥ kalāvatyākhyānaṃ sadācāranirūpaṇam // narp_1,104.81 // brahmacārisamākhyānaṃ tataḥ strīlakṣaṇāni ca / kṛtyākṛtyavinirdeśo hyavimukteśavarṇanam // narp_1,104.82 // gṛhasthayogino dharmāḥ kālajñānaṃ tataḥ param / divodāsakathā puṇyā kāśikāvarṇanaṃ tataḥ // narp_1,104.83 // māyāgaṇapateścātha bhuvi prādurbhavastataḥ / viṣṇumāyāprapañco 'tha divodāsavimokṣaṇam // narp_1,104.84 // tataḥ pañcanadotparttirbindumādhavasaṃbhavaḥ / tato vaiṣṇavatīrthākhyā śūlinaḥ kāśikāgamaḥ // narp_1,104.85 // jaigīṣavyena saṃvādo jyeṣṭheśākhyā maheśituḥ / kṣetrākhyānaṃ kandukeśaḥ vyāghreśvarasamudbhavaḥ // narp_1,104.86 // śaileśaratneśvarayoḥ kṛttivāsasya codbhavaḥ / devatānāmadhiṣṭānaṃ durgāsuraparākramaḥ // narp_1,104.87 // durgāyā vijayaścātha oṅkāreśasya varṇanam / punarāeṅkāra māhātmya triloconasamudbhavaḥ // narp_1,104.88 // kedārākhyā ca dharmeśa kathā viṣṇubhujodbhavā / vīreśvarasamākhyānaṃ gaṅgāmāhātmyakīrtanam // narp_1,104.89 // viśvakarmeśamahimā dakṣayajñodbhavastathā / satīśasyāmṛteśāderbhujastaṃbhaḥ parāśare // narp_1,104.90 // kṣetratīrthakadaṃbaśca muktimaḍapasaṃkathā / viśveśavibhavaścātha tato yātrāparikramaḥ // narp_1,104.91 // ataḥ paraṃ tvavantyākhyaṃ śṛṇu khaṇḍa ca pañcamam /// mahākālavanākhyānaṃ brahmaśīrṣacchidā tataḥ // narp_1,104.92 // prāyaścittavidhiścāgnerutpattiśca surāgamaḥ / devadīkṣā śivastotraṃ nānāpātakanāśanam // narp_1,104.93 // kapolamocanākhyānaṃ mahākālavanasthitiḥ / tīrthaṃ kanakhaleśasya sarvapāpapraṇāśanam // narp_1,104.94 // kuṇḍamapsarasaṃjñaṃ ca saro rudrasya puṇyadam / kuḍaveśaṃ ca vidyādhraṃ markaṭeśvaratīrthakam // narp_1,104.95 // svargadvāracatuḥsiṃdhutīrthaṃ śaṅkaravāpikā / śaṅkarāka gandhavatītīrthaṃ pāpapraṇāśanam // narp_1,104.96 // daśāśvamedhikānaṃśatīrthe ca harisiddhidam / piśācakādiyātrā ca hanumatkavaceśvarau // narp_1,104.97 // mahākāleśayātrā ca valmīkeśvaratīrthakam / śukre ca pañcame cākhye kuśasthalyāḥ pradakṣiṇāḥ // narp_1,104.98 // akrūrasaṃjñakantvekapādaṃ candrārkavaibhavam / karabheśākhyatīrthaṃ ca laṭukeśāditīrthakam // narp_1,104.99 // mārkaṇḍeśaṃ yajñavāpī someśaṃ narakāntakam / kedāreśvararāmeśasaubhāgyeśanarārkakam // narp_1,104.100 // keśavārkaṃ śaktibhedaṃ svarṇasāramukhāni ca / oṅkāreśāditīrthāni andhakaśrutikīrtanam // narp_1,104.101 // kālāraṇye liṅgasaṃkhyā svarṇaśṛṅgābhidhānakam / kuśasthalyā avantyāścojjayinyā abhidhānakam // narp_1,104.102 // padmāvatīvai kumudvatyamarāvatināmakam / viśālāpratikalpābhidhānaṃ ca jvaraśāntikam // narp_1,104.103 // śivānāmādikaphalaṃ nāgodgītā śivastutiḥ / hiraṇyākṣavadhākhyānaṃ tīrthaṃ suṃdarakuṇḍakam // narp_1,104.104 // nīlagaṅgāpuṣkarākhyaṃ vindhyavāsanatīrthakam / puruṣottamābhidhānaṃ tu tattīrthaṃ cāghanāśanam // narp_1,104.105 // gomatī vāmanaṃ kuṇḍo viṣṇornāmasahasrakam / vīreśvarasaraḥ kālabhairavasya ca tīrthakam // narp_1,104.106 // mahimā nāgapañcamyā nṛsiṃhasya jayantikā / kuṭumbeśvarayātrā ca devasādhakakīrtanam // narp_1,104.107 // karkarājākhyatīrthaṃ ca vighneśādisurohanam // rundrakuṇḍaprabhṛtiṣu bahutīrthanirūpaṇam // narp_1,104.108 // yātrāṣṭatīrthajā puṇyā revāmāhātmyamucyate / dharmaputrasya vairāgyo mārkaṇḍeyena saṃgamaḥ // narp_1,104.109 // prāgrīyānubhavākhyānamamṛtāparikīrttanam / kalpe kalpe pṛthaṅ nāma narmadāyāḥ prakīrtitam // narp_1,104.110 // stavamārṣaṃ nāmedaṃ ca kālarātrikathā tataḥ / mahādevastutiḥ paścātpṛthakkalpakathādbhutā // narp_1,104.111 // viśalyākhyānakaṃ paścājjāleśvarakathā tathā / gorīvrata samākhyānaṃ tripurajvālanaṃ tataḥ // narp_1,104.112 // dehapātavidhānaṃ ca kāverīsaṃgamastataḥ / dārutīrthaṃ brahmāvartaṃ yatreśvarakathānakam // narp_1,104.113 // agnitīrthaṃ ravitīrthaṃ meghanādādidārukam / devatīrthaṃ narmadeśaṃ kapilākhyaṃ karañjakam // narp_1,104.114 // kuṇḍaleśaṃ pippalādaṃ vimaleśaṃ ca śūlabhit / śacīharaṇamākhyā namabhrakasya vadhastataḥ // narp_1,104.115 // śūlabhedodbhavo yatra dānadharmāḥ pṛthagvidhāḥ / ākhyānaṃ dīrghatapasa ṛṣyaśṛṅgakathā tataḥ // narp_1,104.116 // citrasenakathāpuṇyā kāśirājyasya lakṣaṇam / tato devaśilākhyānaṃ śabarītīrthakānvitam // narp_1,104.117 // vyādhākhyānaṃ tataḥ puṇyaṃ puṣkariṇyarkatīrthakam / āpretyeśvaratīrthaṃ ca śakratīrthaṃ karoṭikam // narp_1,104.118 // kumāreśamagastyeśamānandeśaṃ ca mātṛjam / lokeśaṃ dhanadeśaṃ ca maṅgaleśaṃ ca kāmajam // narp_1,104.119 // nāgeśaṃ cāpi gopāraṃ gautamaṃ śaṅkhacūḍakam / nāradeśaṃ nandikeśaṃ varuṇeśvaratīrthakam // narp_1,104.120 // dadhiskandāditīrthāni hanūmateśvaraṃ tataḥ / rāmeśvarādi tīrthāni someśaṃ piṅgaleśvaram // narp_1,104.121 // ṛṇamokṣaṃ kapileśaṃ pūtikeśaṃ jaleśayam / caṇḍārkaṃ yamatīrthaṃ ca kālhoḍīśaṃ vanādike // narp_1,104.122 // nārāyaṇaṃ ca koṭīśaṃ vyāsatīrthaṃ prabhāsakam / nāgeśasaṃkarṣaṇakaṃ praśrayeśvaratīrthakam // narp_1,104.123 // airaṇḍīsaṃgamaṃ puṇyaṃ suvarṇaśilatīrthakam / karañjaṃ kāmahaṃ tīrthaṃ bhāṇḍīro rohiṇībhavam // narp_1,104.124 // cakratīrthaṃ dautapāpaṃ skandamāṅgirasāhvayam / koṭitīrthamayonyakhyamaṅgārākhyaṃ trilocanam // narp_1,104.125 // indreśaṃ kaṃbukeśaṃ ca someśaṃ kohanaṃ śakam / nārmadaṃ cārkamāgneyaṃ bhārgaveśvaramuttamam // narp_1,104.126 // brāhmaṃ daivaṃ ca mārgeśamādivārāhakeśvaram / rāmeśamatha siddheśamāhalyaṃ kaṅkaṭeśvaram // narp_1,104.127 // śākraṃ saumyaṃ ca nādeśaṃ toyeśaṃ rukmiṇībhavam / yojaneśaṃ varāheśaṃ dvādaśīśivatīrthakam // narp_1,104.128 // siddheśaṃ maṅgaleśaṃ ca liṅgavārāhatīrthakam / kuṇḍeśaṃ śvetavārāhaṃ garbhāveśaṃ ravīśvaram // narp_1,104.129 // śuklādīni ca tīrthāni huṅkārasvāmitīrthakam / saṃgameśaṃ nahuṣeśaṃ mokṣaṇaṃ pañcagopakam / nāgaśāvaṃ ca siddheśaṃ mārkaṇḍāṅkrūratīrthake // narp_1,104.130 // kāmodaśūlāropākhye māṇḍavyaṃ gopakeśvaram / kapileśaṃ piṅgaleśaṃ bhūteśaṃ gāṅgagautame // narp_1,104.131 // āsvamedhaṃ bhṛgukacchaṃ kedāreśaṃ ca pāpanut / kalakaleśaṃ jāleśaṃ śālagrāmaṃ varāhakam // narp_1,104.132 // candraprabhāsamādityaṃ śrīpatyākhyaṃ ca haṃsakam / mūlyasthānaṃ ca śūleśamugrākhyaṃ citradaivakam // narp_1,104.133 // śikhīśaṃ kāṇṭitīrthaṃ ca daśakanyaṃ suvaṇakam / ṛṇamokṣaṃ bhārabhūti puṅkhāṃ muḍiṃ ca ḍiṇḍimam // narp_1,104.134 // āmaleśaṃ kapāleśaṃ śṛṅgairaṇḍībhavaṃ tataḥ / koṭitīrthaṃ loṭaṇeṣaṃ phalastutirataḥ param // narp_1,104.135 // dṛmijaṅgalamāhātmye rohitāśvakathā tataḥ / dhundhumārasamākhyānaṃ vadhopāyastato 'sya vai // narp_1,104.136 // vadhau dhundhostataḥ paścāttataścitravahodbhavaḥ / mahimāsya tataścaḍīśaprabhāvo ratīśvaraḥ // narp_1,104.137 // kedāreśo lakṣatīrthaṃ tato viṣṇupadībhavam / mukhāraṃ cyavanāndhāsyaṃ brahmaṇaśca sarastataḥ // narp_1,104.138 // cakrākhyaṃ lalitākhyānaṃ tīrthaṃ ca bahugomayam / rudrāvartaṃ ca markaṇḍaṃ tīrthaṃ pāpapraṇāśanam // narp_1,104.139 // śravaṇeśaṃ śuddhapaṭaṃ devāndhupretatīrthakam / jihvodatīrthaṃsaṃbhūtiḥ śivodbhandaṃ phalastutiḥ // narp_1,104.140 // eṣa khaṇḍo hyavantyākhyaḥ śṛṇvatāṃ pāpanāśanaḥ / ataḥ paraṃ nāgarākhyaḥ khaṇḍaḥ ṣaṣṭho 'bhidhīyate // narp_1,104.141 // liṅgotpattisamākhyānaṃ hariścandrakathā śubhā / viśvāmitrasya māhātmyaṃ triśaṅkusvargatistathā // narp_1,104.142 // hāṭake śvaramāhātmye vṛtrāsuravadhastathā / nāgabilaṃ śaṅkhatīrthamacaleśvaravarṇanam // narp_1,104.143 // camatkārapurākhyānaṃ camatkārakaraṃ param / gayaśīrṣaṃ bālaśākhyaṃ vālamaṇḍaṃ mṛgāhvayam // narp_1,104.144 // viṣṇupādaṃ ca gokarṇaṃ yugarūpaṃ samāśrayaḥ / siddheśvaraṃ nāgasaraḥ saptārṣeyaṃ hyagastyakam // narp_1,104.145 // bhrūṇagartaṃ naleśaṃ ca bhaiṣmaṃ vaiḍuramarkakam / śāramiṣṭhaṃ somanāthaṃ ca daurgamātarjakeśvaram // narp_1,104.146 // jāmadagnyavadhākhyānaṃ naiḥkṣatriyakathānakam / rāmahradaṃ nāgapuraṃ ṣaāḍliṅgaṃ caiva yajñabhūḥ // narp_1,104.147 // muṇḍīrāditrikārkaṃ ca satīpariṇayāhvayam / rudraśīrṣaṃ ca yāgeśaṃ vālakhilyaṃ ca gāruḍam // narp_1,104.148 // lakṣmīśāpaḥ saptaviṃśasomaprāsādameva ca / aṃbābaddhaṃ pāṇḍukākhyamāgneyaṃ brahmakuṇḍakam // narp_1,104.149 // gomukhaṃ lohayaṣṭyākhyamajāpāleśvarī tathā / śānaiścaraṃ rājavāpī rāmeśo lakṣmaṇeśvaraḥ // narp_1,104.150 // kuśeśākhyaṃ laveśākhyaṃ liṅgaṃ sarvottamottamam / aṣṭaṣaṣṭisamākhyānaṃ damayantyāstrijātakam // narp_1,104.151 // tato vai revatī cātra bhaktikātīrthasaṃbhavaḥ / kṣemaṅkarī ca kedāraṃ śuklatīrthamukhārakam // narp_1,104.152 // satyasaṃdheśvarākhyānaṃ tathā karṇotpalākathā / aṭeśvaraṃ yājñavalkya gauryaṃ gāṇeśameva ca // narp_1,104.153 // tato vāstupadākhyānamajāgṛhakathānakam / saubhāgyāndhuśca śuleśaṃ dharmarājakathānakam // narp_1,104.154 // miṣṭānnedaśvarākhyānaṃ gāṇāpatyatrayaṃ tataḥ / jābālicaritaṃ caiva makareśakathā tataḥ // narp_1,104.155 // kāleśvaryandhakākhyānaṃ kuṇḍamāpyarasaṃ tathā / puṣyādityaṃ rauhitāśvaṃ nāgarotpattikīrttanam // narp_1,104.156 // bhārgavaṃ caritaṃ caiva vaiśvāmaitraṃ tataḥ param / sārasvataṃ paippalādaṃ kaṃsārīśaṃ ca paiṇḍakam // narp_1,104.157 // brahmaṇo yajñacaritaṃ sāvitryākhyānasaṃyutam / raivataṃ bhārtayajñākhyaṃ mukhyatīrthanirīkṣaṇam // narp_1,104.158 // kauravaṃ hāṭakeśākhyaṃ prabhāsaṃ kṣetrakatrayam / pauṣkaraṃ naimiṣaṃ dhārmamaraṇya tritayaṃ smṛtam // narp_1,104.159 // vārāṇasī dvārakākhyāvantyākhyeti purītrayam / bṛndāvanaṃ khāṇḍavākhyamadvaikākhyaṃ vanatrayam // narp_1,104.160 // kalpaḥ śālastathā nandigrāmatrayamanuttamam / asiśuklapitṛsaṃjñaṃ tīrthatrayamudāhṛtam // narp_1,104.161 // rśyarbudau raivataścaiva parvatatrayamuttamam / nadīnāṃ tritayaṃ gaṅgā narmadā ca sarasvatī // narp_1,104.162 // sārddhakoṭitrayaphalamekaikaṃ caiṣu kīrttitam / kūṣikā śaṅkhatīrthaṃ cāmarakaṃ bālamaṇḍanam // narp_1,104.163 // hāṭakeśakṣetraphalapradaṃ proktaṃ catuṣṭayam / sāṃbādityaṃ śrāddhakalpaṃ yaudhiṣṭhiramathāndhakam // narp_1,104.164 // jalaśāyi caturmāsamaśūnyaśayanavratam / maṅkaṇeśaṃ śivarātristulāpuruṣadānakam // narp_1,104.165 // pṛthvīdānaṃ vānakeśaṃ kapālamocaneśvaram / pāpapiṇḍaṃ māsalaiṅgaṃ yugamānādikīrtanam // narp_1,104.166 // niṃveśaśākaṃbharyākhyā rudraikādaśakīrtanam / dānamāhātmyakathanaṃ dvādaśādityakīrtanam // narp_1,104.167 // ityeṣanāgaraḥ khaṇḍaḥ prabhāsākhyo 'dhunocyate / someśo yatra viśveśor'kasthalaṃ puṇyadaṃ mahat // narp_1,104.168 // siddheśvarādikākhyānaṃ pṛthagatra prakīrtitam / agnitīrthaṃ kapaddarśiṃ kedāreśaṃ gatipradam // narp_1,104.169 // bhīmabhairavacaṇḍīśabhāskarendukujeśvarāḥ / budhejyabhṛgusaurāguśiravīśā haravigrahāḥ // narp_1,104.170 // siddheśvarādyāḥ pañcānye rudrāstatra vyavastatra vyavasthitāḥ / varārohā hyajā pālā maṅgalā laliteśvarī // narp_1,104.171 // lakṣmīśo vāḍaveśaścorvīśaḥ kāmesvarastathā / gaurīśavaruṇeśākhyaṃ durvāseśaṃ gaṇeśvaram // narp_1,104.172 // kumāreśaṃ caṇḍakalpaṃ śakulīśvarasaṃjñakam / tataḥ prokto 'tha koṭīśabālabrahmādisatkathā // narp_1,104.173 // narakeśasaṃvartteśanidhīśvarakathā tataḥ / balabhadreśvarasyātha gaṅgāyā gaṇapasya ca // narp_1,104.174 // jāṃbavatyākhyasaritaḥ pāṇḍukūpasya satkathā / śatamedhalakṣamedhakoṭimedhakathā tathā // narp_1,104.175 // durvāsārkaghaṭasthānahiraṇyāsaṃgamotkathā / nagarārkasya kṛṣṇasya saṃkarṣaṇasamudrayoḥ // narp_1,104.176 // kumāryāḥ kṣetrapāsya brahmeśasya kathā pṛthak / piṅgalāsaṃgameśasya śaṅkarārkaghaṭeśayoḥ // narp_1,104.177 // ṛṣitīrthasya nandārkatritakūpasya kīrtanam / sasopānasya parṇārkanyaṅkumatyoḥ kathādbhutā // narp_1,104.178 // vārāhasvāmivṛttāntaṃ chāyāliṅgākhyagulphayoḥ / kathā kanakanandāyāḥ kutīgaṅgeśayostathā // narp_1,104.179 // camasodbedaviduratrilokeśakathā tataḥ / maṅkaṇeśatraipureśaṣaṇḍatīrthakathāstathā // narp_1,104.180 // sūryaprācī trīkṣaṇayorumānātakathā tathā / bhūddhāraśūlasthalayoścyavanārkeśayostathā // narp_1,104.181 // ajāpāleśabālārkakuberasthalajā kathā / ṛṣitoyā kathā puṇyā saṃgāleśvarakīrtanam // narp_1,104.182 // nāradādityakathanaṃ nārāyaṇanirūpaṇam / taptakuṇḍasya māhātmyaṃ mūlacaṇḍīśavarṇanam // narp_1,104.183 // caturvaktragaṇādhyakṣakalaṃbeśvarayoḥ kathā / gopālasvāmiva kulasvāminormarutāṃ kathā // narp_1,104.184 // kṣemārkennatavighneśajalasvāmikathā tataḥ / kālameghasya rukmiṇyā durvāseśvarabhadrayoḥ // narp_1,104.185 // śaṅkhāvartamokṣatīrthagoṣpadācyutasadmanām / jāleśvarasya huṅkāreśvaracaṇḍīśayoḥ kathā // narp_1,104.186 // āśāpurasthavighneśakalākuṇḍakathādbhutā / kapileśasya ca kathā jaradgavaśivasya ca // narp_1,104.187 // nalakarkeṭeśvarayorhāṭakeśvarajā kathā / nāradeśayantrabhūṣādurgakūṭagaṇeśajā // narp_1,104.188 // suparṇailākhyabhairavyorbhallatīrthabhavā kathā / kīrtanaṃ kardamālasya guptasomeśvasya ca // narp_1,104.189 // bahusvarṇeśaśṛṅgeśakoṭīśvarakathā tataḥ / mārkaṇḍeśvarakoṭīśadāmodaragṛhotkathā // narp_1,104.190 // svarṇarekhā brahmakuṇḍaṃ kuntībhīmeśvarau tathā / mṛgīkuṇḍaṃ ca sarvasvaṃ kṣetre vastrāpathe smṛtam // narp_1,104.191 // durgābhilleśagaṅgeśaraivatānāṃ kathādbhutā / tator'budeśvara kathā acaleśvarakīrtanam // narp_1,104.192 // nāgatīrthasya ca kathā vasiṣṭāśramavarṇanam / bhadrakarṇasya māhātmyaṃ trinetrasya tataḥ param // narp_1,104.193 // kedārasya ca māhātmyaṃ tīrthāṅgamanakīrtanam / koṭīśvararūpatīrthahṛṣīkeśakathārastataḥ // narp_1,104.194 // siddheśaśukreśvarayormaṇikarṇīśakīrtanam / paṅgutīrthayamatīrthavārāhatīrthavarṇanam // narp_1,104.195 // candraprabhāsarpiḍodaśrīmātāśuklatīrthajam / kātyāyanyāśca māhātmyaṃ tataḥ piṇḍārakasya ca // narp_1,104.196 // tataḥ kanakhalasyātha cakramānuṣatīrthayoḥ / kapilāgnitīrthakathā tathā raktānubandhajā // narp_1,104.197 // gaṇeśapārtheśvarayoryāntrāyāmujjvalasya ca / caṇḍīsthānanāgodbhavaśivakuṇḍamaheśajā // narp_1,104.198 // kāmeśvarasya mārkaṇḍeyotpatteśca kathā tataḥ / uddālakeśasiddheśagatatīthakathā pṛthak // narp_1,104.199 // śrīdevaravātotpattiśca vyāsagautamatīrthayoḥ / kulasaṃtāramāhātmyaṃ rāmakoṭyāhvatīrthayoḥ // narp_1,104.200 // candrodbhedeśānaśṛṅgabrahmasthānodbhavo 'dbhutam / tripuṣkararudrahradaguheśvara kathā śubhā // narp_1,104.201 // avimuktasya māhātmyamumāmāheśvarasya ca / mahaujasaḥ prabhāvaśca jaṃbūtīrthasya varṇanam // narp_1,104.202 // gaṅgādharamiśrakayoḥ kathā vāthaphalastutiḥ / dvārakāyāśca māhātmye candraśarmakathānakam // narp_1,104.203 // jāgarādyarcanādyākhyā vratamekādaśībhavam / mahādvādaśikākhyānaṃ prahlādarṣisamāgamaḥ // narp_1,104.204 // durvāsasa upākhyānaṃ yātropakramakīrtanam / gomatyutpattikathanaṃ tasyāṃ snānādijaṃ phalam // narp_1,104.205 // cakratīrthasya māhātmyaṃ gomatyudadhisaṃgamaḥ / sanakādihradākhyānaṃ nṛgatīrthakathā tataḥ // narp_1,104.206 // gopracārakathā puṇyā gopīnāṃ dvārakāgamaḥ / gopīsaraḥ samākhyānaṃ brahmatīrthādikīrtanam // narp_1,104.207 // pañcanadyāgamākhyānaṃ nānākhyānasamanvitam / śivaliṅgagadātīrthakṛṣṇapūjādikīrtanam // narp_1,104.208 // trivikramasya mūrtākhyā durvāsaḥkṛṣṇasaṃkathā / kuśadaityavadhoñcāraviśeṣārcanajaṃ phalam // narp_1,104.209 // gomatyāṃ dvārakāyāṃ ca tīrthāgamanakīrtanam / kṛṣṇamandirasaṃprekṣā drāravatyabhiṣecanam // narp_1,104.210 // tatratīrthāvāsakathā dvārakāpuṇyakīrtanam / ityeṣa saptamaḥ proktaḥ khaṇḍaḥ prābhāsiko dvijāḥ // narp_1,104.211 // skāndesarvottarakathe śibamāhātmyavarṇane / likhitvaitattu yo dadyāddhemaśūlasamanvitam // narp_1,104.212 // mādhyāṃ satkṛtya viprāya sa śaive modate pade // narp_1,104.213 // iti śrībṛhannāradīya purāṇe pūrvabhāge bṛhadupākhyāne caturthapāde skandapurāṇānukramaṇīvarṇanaṃ nāma caturadhikaśatatamo 'dhyāyaḥ brahmovāca śṛṇu vatsa pravakṣyāmi purāṇaṃ vāmanābhidham / trivikramacaritrāḍhyaṃ daśasāhasrasaṃkhyakam // narp_1,105.1 // kūrmakalpasamākhyānaṃ vargatrayakathānam / bhāgadvayasamāyuktaṃ vaktṛśrotṛśubhāvaham // narp_1,105.2 // purāṇapraśnaḥ prathamaṃ brahmaśīrṣacchidā tataḥ / kapālamocanākhyānaṃ dakṣayajñavihiṃsanam // narp_1,105.3 // harasya kālarūpākhyā kāmasya dahanaṃ tataḥ / prahlādanārāyaṇayoryuddhaṃ devāsurāhavaḥ // narp_1,105.4 // sukeśyarkasamākhyānaṃ tato bhuvanakośakam / tataḥ kāmyavratākhyānaṃ śrīdurgācaritaṃ tataḥ // narp_1,105.5 // tapatīcaritaṃ paścātkurukṣetrasya varṇanam / satyāmāhātmyamatulaṃ pārvatījanmakīrtanam // narp_1,105.6 // tapastasyā vivāhaśca gauryupākhyānakaṃ tataḥ / tataḥ kauśikyupākhyānaṃ kumāracaritaṃ tataḥ // narp_1,105.7 // tato 'ndhakavadhākhyānaṃsādhyopākhyānakantataḥ / jābālicaritaṃ paścādarajāyāḥ kathādbhutā // narp_1,105.8 // andhakeśarayoryuddhaṃ gaṇatvaṃ cāndhakasya ca / marutāṃ janmakathanaṃ baleśca caritaṃ tataḥ // narp_1,105.9 // tatastu lakṣmyāścaritaṃ traivikramamataḥ param / prahlādatīrthayātrāyāṃ procyante 'tha kathāḥ śubhāḥ // narp_1,105.10 // tataśca dhundhu caritaṃ pretopākhyānakaṃ tataḥ / nakṣatrapuruṣākhyānaṃ śrīdāmacaritaṃ tataḥ // narp_1,105.11 // trivikramacaritrānte brahmaproktaḥ stavottamaḥ / prahlādabalisaṃvāde sutale hariśaṃsanam // narp_1,105.12 // ityeṣa pūrvabhāgo 'sya purāṇasya tavoditaḥ / śṛṇṇato 'syottaraṃ bhāgaṃ bahadvāmanasaṃjñakam // narp_1,105.13 // māheśvarī bhāgavatī saurī gāṇeśvarī tathā / catasraḥ saṃhitāścātra pṛthak sāhasrasaṃkhyayā // narp_1,105.14 // māheśvaryāṃ tu kṛṣṇasya tadbhaktānāṃ ca kīrtanam / bhāgavatyāṃ jaganmātukhatārakathādbhutā // narp_1,105.15 // sauryāṃ sūryasya mahimā gaditaḥ pāpanāśanaḥ / gāṇeśvaryāṃ gaṇeśasya caritaṃ ca maheśituḥ // narp_1,105.16 // ityetadvāmanaṃ nāma purāṇaṃ suvicitrakam / pulastyena samākhyātaṃ nāradāya mahātmane // narp_1,105.17 // tato nāradataḥ prāptaṃ vyāsena sumahātmanā / vyāsāttu labdhavāṃścaitat tacchiṣyo romaharṣaṇaḥ // narp_1,105.18 // sa cākhyāsyati viprebhyo naimiṣīyebhya eva ca / evaṃ paraṃparāprāptaṃ purāṇaṃ vāmanaṃ śubham // narp_1,105.19 // ye paṭhanti ca śṛṇvanti te 'pi yānti parāṃ gatim / likhitvaitatpurāṇaṃ tu yaḥ śaradviṣuver'payet // narp_1,105.20 // viprāya vedaviduṣe ghṛtadhenusamanvitam / sa samuddhṛtya narakānnayetsvargaṃ pitṝnsvakān // narp_1,105.21 // dehānte bhuktabhogo 'sau yāti viṣṇoḥ paraṃ padam // narp_1,105.21 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde vāmanapurāṇānukramaṇīvarṇanaṃ nāma pañcādhikaśatatamo 'dhyāyaḥ brahmovāca śṛṇu vatsa marīce tvaṃ purāṇaṃ kūrmasaṃjñakam / lakṣmīkalpānucaritaṃ yatra kūrmavapurhariḥ // narp_1,106.1 // dharmārthakāmamokṣāṇāṃ māhātmyaṃ ca pṛthakpṛthak / indradyumnaprasaṃgena prāharṣibhyo dayānvitaḥ // narp_1,106.2 // tatsaptadaśasāhasraṃ sucatuḥ saṃhitaṃ śubham / yatra brāhmāḥ purā proktā dharmā nānāvidhā mune // narp_1,106.3 // nānanākathāprasaṃgena nṛṇāṃ sadgatidāyakāḥ / tatra pūrvavibhāge tu purāṇopakramaḥ purā // narp_1,106.4 // lakṣmīndradyumnasaṃvādaḥ kūrṃmarṣigaṇasaṃkathā / varṇāśramācārakathā jagadutpattikīrtanam // narp_1,106.5 // kālasaṃkhyā samāsena layānte stavanaṃ vibhoḥ // tataḥ saṃkṣepataḥ sargaḥ śāṅkaraṃ caritaṃ tathā // narp_1,106.6 // sahasranāma pārvatyā yogasya ca nirūpaṇam / bhṛguvaṃśasamākhyānaṃ tataḥ svāyambhuvasya ca // narp_1,106.7 // devādīnāṃ samutpattirdakṣayajñāhatistataḥ / dakṣasṛṣṭikathā paścātkaśyapānvayakīrtanam // narp_1,106.8 // ātreyavaṃśakathanaṃ kṛṣṇasyaṃ caritaṃ śubham / mārtaṇḍakṛṣṇasaṃvādo vyāsapāṇḍavasaṃkathā // narp_1,106.9 // yugadharmānukathanaṃ vyāsajaiminikīrtanam / vārāṇasyāśca māhātmyaṃ prayāgasya tataḥ param // narp_1,106.10 // trailokyavarṇanaṃ caiva vedaśākhānirūpaṇam / uttare 'syā vibhāge tu purā gītaiśvarī tataḥ // narp_1,106.11 // vyāsagītā tataḥ proktā nānādharmaprabodhinī / nānāvidhānāṃ tīrthānāṃ māhātmyaṃ ca pṛthak tataḥ // narp_1,106.12 // pratisargaprakathanaṃ brāhmīyaṃ saṃhitā smṛtā / ataḥ paraṃ bhāgavatīsaṃhitārtha nirūpaṇam // narp_1,106.13 // kathitā yatra varṇānāṃ pṛthakvṛttirudāhṛtā / pāda'syāḥ prathame proktā brāhmaṇānāṃ vyavasthitiḥ // narp_1,106.14 // sadā cāgatmikā vatsa bhogasaukhyavivarddhanī / dvitīye kṣattriyāṇāṃ tu vṛttiḥ samyakprakīrtitā // narp_1,106.15 // yayā tvāśritayā pāpaṃ vidhūyeha vrajeddivam / tṛtīye vaiśyajātīnāṃ vṛttiruktā caturvidhā // narp_1,106.16 // yayā caritayā samyaglabhe gatimuttamām / caturthe 'syāstathā pāde śūdravṛttirudāhṛtā // narp_1,106.17 // yayā saṃtuṣyati śrīśo nṛṇāṃ śreyovivarddhanaḥ / pañcame 'syāstataḥ pāde vṛttiḥ saṃkarajoditā // narp_1,106.18 // yayā caritayāpnoti bhāvinīṃ gatimuttamām / ityeṣā pañcapadyuktā dvitīyā saṃhitā mune // narp_1,106.19 // tṛtīyātroditā saurī nṝṇāṃ kāryavidhāyinī / ṣoḍhā ṣaṭkarmasirddhi bodhayantī ca kāminām // narp_1,106.20 // caturthīvaiṣṇavo nāma mokṣadā parikīrtitā / catuṣpadī dvijātīnāṃ sākṣādbrahmasvarūriṇī // narp_1,106.21 // tāḥ kramātṣaṭcaturdvīṣusāhasrāḥ parikīrtitāḥ // narp_1,106.22 // etatkūrmapurāṇaṃ tu caturvargaphalapradam / paṭhatāṃ śṛṇvatāṃ nṝṇāṃ sarvotkṛṣṭagatipradam // narp_1,106.23 // likhitvaitattu yo bhaktyā hemakūrmasamanvitam / brāhmaṇāyā yane dadyātsa yāti paramāṃ gatim // narp_1,106.24 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde kūrmaparāṇānukramaṇīkathanaṃ nāma ṣaḍuttaraśatatamo 'dhyāyaḥ brahmovāca atha mātsyaṃ purāṇaṃ te pravakṣye dvijasattama / yatroktaṃ saptakalpānāṃ vṛttaṃ saṃkṣipya bhūtale // narp_1,107.1 // vyāsena vedaviduṣā nārasiṃhopavarṇane / upakramya taduddiṣṭaṃ caturddaśasahasrakam // narp_1,107.2 // manumatsyasusaṃvādo brahmāṇḍakathanaṃ tataḥ / brahmadevāsurotpattirmārutotpattireva ca // narp_1,107.3 // madanadvādaśī tadvallokapālābhipūjanam / manvantarasamuddeśo vaiśyarājyābhivarṇanam // narp_1,107.4 // sūryavaivasvatotpattirbudhasaṃgamanaṃ tathā / pitṛvaṃśānukathanaṃ śraddhākālastathaiva ca // narp_1,107.5 // pitṛtīrthapracāraśca somotpattistathaiva ca / kīrtanaṃ somavaṃśasya yayāticaritaṃ tathā // narp_1,107.6 // pitṛvaṃśānukathanaṃ sṛṣṭavaṃśānukīrtanam / bhṛguśāpastathā viṣṇordaśadhā janmane kṣitau // narp_1,107.7 // kīrttanaṃ pūruvaṃśasya vaṃśo hautāśanaḥ param / kriyāyogastataḥ paścātpurāṇaparikīrtanam // narp_1,107.8 // vrataṃ nakṣatrapuruṣaṃ mārtaṇḍaśayanaṃ tathā / kṛṣṇāṣṭamīvrataṃ tadvadrohiṇīcandrasaṃjñitam // narp_1,107.9 // taḍāgavidhi māhātmyaṃ pādapotsarga eva ca / saubhāgyaśayanaṃ tadvadagastyavratameva ca // narp_1,107.10 // tathānantatṛtīyāyā rasakalyāṇinīvratam / tathaivānaṃ dakaryāśca vrataṃ sārasvataṃ punaḥ // narp_1,107.11 // uparāgābhiṣekaśca saptamīśanaṃ tathā / bhīmākhyā dvādaśī tadvadanaṅgaśayanaṃ tathā // narp_1,107.12 // aśūnyaśayanaṃ tadvattathaivāṅgārakavratam / saptamīsaptakaṃ tadvadviśokadvādaśīvratam // narp_1,107.13 // merupradānaṃ daśadhā grahaśāntistathaiva ca / grahasvarūpakathanaṃ tathā śivacaturdaśī // narp_1,107.14 // tathā sarvaphalatyāgaḥ sūryavāravrataṃ tathā / saṃkrāntisnapanaṃ tadvadvibhūtidvādaśīvratam // narp_1,107.15 // ṣaṣṭīvratānāṃ māhātmyaṃ tathā snānavidhikamaḥ / prayāgasya tu māhātmyaṃ dvīpalokānuvarṇanam // narp_1,107.16// tathāntarikṣacāraśca dhruvamāhātmyameva ca / bhavanāni suredrāṇāṃ tripurodyotanaṃ tathā // narp_1,107.17 // pitṛpravaramāhātmyaṃ manvantaravinirṇayaḥ / caturyugasya saṃbhūtiryugadharmanirūpaṇam // narp_1,107.18 // vajrāṅgasya tu saṃbhūti stārakotpattireva ca / tārakāsuramāhātmyaṃ brahmadevānukīrtanam // narp_1,107.19 // pārvatīsaṃbhavastadvattathā śivatapovanam / anaṅgadehadāhaśca ratiśokastathaiva ca // narp_1,107.20 // gaurītapovanaṃ tadvacchivenātha prasādanam / pārvatīṛṣisaṃvādastathairodvāhamaṅgalam // narp_1,107.21 // kumārasaṃbhavastadvatkumāravijayastathā / tārakasya vadho ghoro narasiṃhopavarṇanam // narp_1,107.22 // padmodbhavavisargastu tathaivāndhakaghātanam / vārāṇasyāstu māhātmyaṃ narmadāyāstathaiva ca // narp_1,107.23 // pravarānukramastadvatpitṛgāthānukīrtanam / tathobhayamukhīdānaṃ dānaṃ kṛṣṇājinasya ca // narp_1,107.24 // tataḥ sāvitryupākhyānaṃ rājadharmāstathaiva ca / vividhotpātakathanaṃ grahaṇāntastathaiva ca // narp_1,107.25 // yātrānimittakathanaṃ svapnamaṅgalakīrtane / vāmanasya tu māhātmyaṃ vārāhasya tataḥ param // narp_1,107.26 // samudramathanaṃ tadvatkālakūṭābhiśāntanam / devāsuravimardaśca vāstuvidyā tathaiva ca // narp_1,107.27 // pratimālakṣaṇaṃ tadvaddevatāyatanaṃ tathā / prāsādalakṣaṇaṃ tadvanmaṇḍapāna ca lakṣaṇam // narp_1,107.28 // bhaviṣyarājñāmuddeśo mahādānānukīrtanam / kalpānukīrtanaṃ tadvatpurāṇe 'sminprakīrtitam // narp_1,107.29 // pavitrametatkalyāṇamāyuḥ kīrtivivarddhanam / yaḥ paṭhecchṛṇuyādvāpi sa yāti bhavanaṃ hareḥ // narp_1,107.30 // likhitvaitattu yo dadyāddhemamatsyagavānvitam / viprāyābhyarcya viṣuve sa yāti paramaṃ padam // narp_1,107.31 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde matsyapurāṇānukramaṇīkathanaṃ nāma saptottaraśatatamo 'dhyāyaḥ brahmovāca marīce śṛṇu vakṣyābhi purāṇaṃ gāruḍaṃ śubham / garuḍāyābravītpṛṣṭo bhagavāngaruḍāsanaḥ // narp_1,108.1 // ekonaviṃśasāhasraṃ tārkṣyakalpakathānvitam / purāṇopakramapraśnaḥ sargaḥ saṃkṣepatastataḥ // narp_1,108.2 // sūryādipūjanavidhirdīkṣāvidhirataḥ param / śrāddhapūjā tataḥ paścānnavavyūhārcanaṃ dvija // narp_1,108.3 // pūjāvidhānaṃ ca tathā vaiṣṇavaṃ pañjaraṃ tataḥ / yogādhyāyastato viṣṇornāmasāhasrakīrtanam // narp_1,108.4 // dhyānaṃ viṣṇostataḥ sūryapūjā mṛtyuñjayārcanam / mālāmantraḥ śivārcātha gaṇapūjā tataḥ param // narp_1,108.5 // gopālapūjā trailokyamohanaśrīdharārcanam / viṣṇvarcā pañcatattvārcā cakrārcā devapūjanam // narp_1,108.6 // nyāsādisaṃdhyopāstiśca durgārcātha surārcanam / pūjā māheśvarī cātaḥ pavitrāropaṇārcanam // narp_1,108.7 // mūrtidhyāṃnavāstumānaṃ prāsādānāṃ ca lakṣaṇam / pratiṣṭhā sarvadevānāṃ pṛthakpūjā vidhānataḥ // narp_1,108.8 // yogo 'ṣaṭāṅgo dānadharmāḥ prayaścittavidhikriyā / dvīpeśanarakākhyānaṃ sūryavyūhaśca jyotiṣam // narp_1,108.9 // sāmudrikaṃ svarajñānaṃ navaratnaparīkṣaṇam / māhātmyamatha tīrthānāṃ gayāmāhātmyamuttamam // narp_1,108.10 // tato manvantarākhyānaṃ pṛthakpṛthagvibhāgaśaḥ / pitrākhyānaṃ varṇadharmā dravyaśuddhiḥ samarpaṇam // narp_1,108.11 // śrāddhaṃ vināyakasyārcā grahayajñastathaā śramāḥ / jananākhyaṃ pretaśaucaṃ nītiśāstraṃ vratoktayaḥ // narp_1,108.12 // sūryavaṃśaḥ somavaṃśo 'vatārakathanaṃ hareḥ / rāmāyaṇaṃ harervaṃśo bhāratākhyānakaṃ tataḥ // narp_1,108.13 // āyurvedanidānaṃ prāk cikikatsā dravyajā guṇāḥ / rogaghnaṃ kavacaṃ viṣṇorgāruḍaṃ traipuro manuḥ // narp_1,108.14 // praśnacūḍāmaṇiścānto hayāyurvedakīrtanam / oṣaghīnāma kathanaṃ tato vyākaraṇohanam // narp_1,108.15 // chandaḥ śāstraṃ sadācārastataḥ snānavidhiḥ smṛtaḥ / tarpaṇaṃ vaiśvadevaṃ ca saṃdhyā pārvaṇakarma ca // narp_1,108.16 // nityaśrāddhaṃ sarpiḍākhyaṃ dharmasāro 'ghaniṣkṛtiḥ / pratisaṃkrama uktāḥ sma yugadharmāḥ kṛteḥ phalam // narp_1,108.17 // yogaśāstraṃ viṣṇubhaktirnamaskṛtiphalaṃ hareḥ / māhātmyaṃ vaiṣṇavaṃ cātha nārasiṃhastavottamam // narp_1,108.18 // jñānāmṛtaṃ guhuṣṭakaṃ stotraṃ viṣṇvarcanāhvayam / vedāntasāṃkhyasiddhānto brahmajñānaṃ tathālmakam // narp_1,108.19 // gītāsāraḥ phalotkīrtiḥ pūrvakhaṇḍo 'yamīritaḥ / athāsyaivottare khaṇḍe pretakalpaḥ puroditaḥ // narp_1,108.20 // yatra tārkṣyeṇa saṃpṛṣṭo bhagavānāha vāḍavāḥ / dharmaprakaṭanaṃ pūrvaṃ yogināṃ gatikāraṇam // narp_1,108.21 // dānādikaṃ phalaṃ cāpi proktamantrorddhadaihikam / yamalokasthamārgasya varṇana ca taḥ param // narp_1,108.22 // ṣoḍaśaśrāddhaphalako vṛttāntaścātra varṇitaḥ / niṣkṛtiryamamārgasya dharmarājasya vaibhavam // narp_1,108.23 // pretapīḍāṃvinirddeśaḥ pretacihnanirūpaṇam / pretānāṃ caritākhyānaṃ kāraṇaṃ pretatāṃ prati // narp_1,108.24 // pretakṛtyavicāraśca sarpiḍīkaraṇoktayaḥ / pretatvamokṣaṇākhyānaṃ dānāni ca vimuktaye // narp_1,108.25 // āvaśyakottamaṃ dānaṃ pretasaukhyakarohanam / śārīrakavinirdeśo yamalokasya varṇanam // narp_1,108.26 // pretatvoddhārakathanaṃ karmakṛrttṛvinirṇayaḥ / mṛtyoḥ pūrvakriyākhyānaṃ paścātkarmanirūpaṇam // narp_1,108.27 // madhyaṣoḍaśakaśrāddhaṃ svargaprāptikriyohanam / sūtakasyātha saṃkhyāṃnaṃ nārāyaṇabalikriyā // narp_1,108.28 // vṛṣotsargasya māhātmyaṃ niṣiddhaparivarjanam / apamṛtyukriyoktiśca vipākaḥ karmaṇāṃ nṛṇām // narp_1,108.29 // kṛtyākṛtyavicāraśca viṣṇudhyānavimuktaye / svargatau vihitākhyānaṃ svargasaukhyanirūpaṇam // narp_1,108.30 // bhūrlokavarṇanaṃ caiva saptādholokavarṇanam / pañcorddhvalokakathanaṃ brahmāṇḍasthitikīrtanam // narp_1,108.31 // brahmāṇḍānekacaritaṃ brahmajīvanirūpaṇam / ātyantikaṃ layākhyānaṃ phalastuti nirūpaṇam // narp_1,108.32 // ityetadgāruḍaṃ nāma purāṇaṃ bhuktimuktidam / kīrtitaṃ pāpaśamanaṃ paṭhatāṃ śṛṇvatāṃ nṛṇām // narp_1,108.33 // likhitvaitatpurāṇaṃ tu viṣuve yaḥ prayacchati / sauvarṇahaṃsayugmāḍhyaṃ viprāya sa divaṃ vrajet // narp_1,108.34 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde gāruḍānukramaṇīvarṇanaṃ nāmāṣṭottaraśatatamo 'dhyāyaḥ brahmovāca śṛṇu vatsa pravakṣyāmi brahmāṇḍākhyaṃ purātanam / yacca dvādaśasāhasramādikalpakathāyutam // narp_1,109.1 // prakriyākhyo 'nuṣaṅgākhya upodghātastṛtīyakaḥ / caturtha upasaṃhāraḥ pādāścatvāra eva hi // narp_1,109.2 // pūrvapādadvayaṃ pūrvo bhāgo 'tra samudāhṛtaḥ / tṛtīyo madhyamo bhāgaścaturthastūttaro mataḥ // narp_1,109.3 // ādau kṛtyasamuddeśo naimiṣākhyānakaṃ tataḥ / hiraṇyagarbhotpattiśca lokakalpanameva ca // narp_1,109.4 // eṣa vai prathamaḥ pādo dvitīyaṃ śṛṇu mānada / kalpamanvantarākhyānaṃ lokajñānaṃ tataḥ param // narp_1,109.5 // mānasīsṛṣṭikathanaṃ rudraprasavavarṇanam / mahādevavibhūtiśca ṛṣisargastataḥ param // narp_1,109.6 // agnīnāṃ vijayaścātha kālasadbhāvavarṇanam / priyavratānvayoddeśaḥ pṛthivyāyāmavistaraḥ // narp_1,109.7 // varṇanaṃ bhāratasyāsya tato 'nyeṣāṃ nirūpaṇam / jambvādisaptadvīpākhyā tato 'dholokavarṇanam // narp_1,109.8 // urddhvalokānukathanaṃ grahacārastataḥ param / ādityavyūhakathanaṃ devagrahānukīrtanam // narp_1,109.9 // nīlakaṇṭhāhvayākhyānaṃ mahādevasya vaibhavam / amāvāsyānukathanaṃ yugatattvanirūpaṇam // narp_1,109.10 // yajñapravartanaṃ cātha yugayorantyayoḥ kṛtiḥ / yugaprajālakṣaṇaṃ ca ṛṣipravaravarṇanam // narp_1,109.11 // vedānāṃ vyasanākhyānaṃ svāyambhuvanirūpaṇam / śeṣamanvantarākhyānaṃ pṛthivīdohanaṃ tataḥ // narp_1,109.12 // cākṣuṣe 'dyatane sarge dvitīyo 'ṅghriḥ purodale / athopodghātapāde tu saptarṣiparikīrtanam // narp_1,109.13 // prajāpatyanvayastasmāddevādīnāṃ samudbhavaḥ / tato jayābhilāṣaśca marudutpattikīrtanam // narp_1,109.14 // kāśyapeyānukathanaṃ ṛṣivaṃśanirūpaṇam / pitṛkalpānukathanaṃ śrāddhakalpastataḥ param // narp_1,109.15 // vaivasvatasamutpattiḥ sṛṣṭistasya tataḥ param / manuputrānvayaścānto gāndharvasya nirūpaṇam // narp_1,109.16 // ikṣvākuvaṃśakathanaṃ vaṃśo 'treḥ sumahātmanaḥ / amāvasoranvayaśca rajeścaritamadbhutam // narp_1,109.17 // yayāticaritaṃ cātha yaduvaṃśanirūpaṇam / kārtavīryasya caritaṃ jāmadagnyaṃ tataḥ param // narp_1,109.18 // vṛṣṇivaṃśānukathanaṃ sagarasyātha saṃbhavaḥ / bhārgavasyānucaritaṃ pitṛkāryavadhāśrayam // narp_1,109.19 // sagarasyātha caritaṃ bhārgavasya kathā punaḥ / devāsurāhavakathā kṛṣṇāvirbhāvavarṇanam // narp_1,109.20 // indrasya tu stavaḥ puṇyaḥ śukreṇa parikīrtitaḥ / viṣṇumāhātmyakathanaṃ balivaṃśanirūpaṇam // narp_1,109.21 // bhaviṣyarājacaritaṃ saṃprāpte 'tha kalau yuge / samupoddhātapādo 'yaṃ tṛtīyo madhyame dale // narp_1,109.22 // caturthamupasaṃhāraṃ vakṣye khaṇḍe tathottare / vaivasvatāntarākhyānaṃ vistareṇa yathātathām // narp_1,109.23 // pūrvameva samuddiṣṭaṃ saṃkṣepādiha kathyate / bhaviṣyāṇāṃ manūnāṃ ca caritaṃ hi tataḥ param // narp_1,109.24 // kalpapralayanirdeśaḥ kālamānaṃ tataḥ param / lokāścaturddaśa tataḥ kathitāḥ prāptalakṣaṇaiḥ // narp_1,109.25 // varṇanaṃ narakāṇāṃ ca vikarmācaraṇaistataḥ / manomayapurākhyānaṃ layaḥ prākṛtikastataḥ // narp_1,109.26 // śaivasyātha purasyāpi varṇanaṃ ca tataḥ param / trividhā guṇasaṃbandhājjantūnāṃ kīrtitā gatiḥ // narp_1,109.27 // anirdeśyāpratarkyasya brahmaṇaḥ paramātmanaḥ / anvayavyatirekābhyāṃ varṇanaṃ hi tataḥ param // narp_1,109.28 // ityeṣa upasaṃhārapādo vṛttaḥ sahottaraḥ / catuṣpādaṃ purāṇaṃ te brahmāṇḍaṃ samudāhṛtakam // narp_1,109.29 // aṣṭādaśamanaupamyaṃ sārātsārataraṃ dvija / brahmāṇḍaṃ yaccaturlakṣaṃ purāṇaṃ yena vaṭhyate // narp_1,109.30 // tadetadasya gaditamatrāṣṭādaśadhā pṛthak / pāsaśaryeṇa muninā sarveṣāmapi mānada // narp_1,109.31 // vastutastūpadeṣṭrātha munīnāṃ bhāvitātmanām / mattaḥ śrutvā purāṇāni lokebhyaḥ pracakāśire // narp_1,109.32 // munayo dharmaśīlāste dīnānugrahakāriṇaḥ / mayācedaṃ purāṇaṃ tu vasiṣṭāya puroditam // narp_1,109.33 // tena śaktisutāyoktaṃ jātūkarṇyāya tena ca / vyāso labdhvā tataścaitatprabhañjanamukhodgatam // narp_1,109.34 // pramāṇīkṛtya loke 'sminprāvartayadanuttamam / ya idaṃ kīrtayedvatsa śṛṇoti ca samāhitaḥ // narp_1,109.35 // sa vidhūyeha pāpāni yāti lokamanāmayam / likhitvaitatpurāṇaṃ tu svarṇasiṃhāsanasthitam // narp_1,109.36 // vastreṇācchāditaṃ yastu brāhmaṇāya prayacchati / sa yādi brahmaṇo lokaṃ nātra kāryā vicāraṇā // narp_1,109.37 // marīce 'ṣṭādaśaitāni mayā proktāni yāni te / purāṇāni tu saṃkṣepācchrotavyāni ca vistarāt // narp_1,109.38 // aṣṭādaśa purāṇāni yaḥ śṛṇoti narottamaḥ / kathayedvā vidhānena neha bhūyaḥ sa jāyate // narp_1,109.39 // sūtrametatpurāṇānāṃ yanmayoktaṃ tavādhunā / tannityaṃ śīlanīyaṃ hi purāṇaphalamicchatā // narp_1,109.40 // na dāṃbhikāya pāpāya devagurvanusūyave / deyaṃ kadāpi sādhūnāṃ dveṣiṇe na śaṭhāya ca // narp_1,109.41 // śāntāya śamacittāya śuśrūṣābhiratāya ca / nirmatsarāya śucaye deyaṃ sadvaiṣṇavāya ca // narp_1,109.42 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde brahmāṇḍapurāṇānukramaṇīnirūpaṇaṃ nāma navottaraśatatamo 'dhyāyaḥ nārada uvāca purāṇasūtramakhilaṃ śrutaṃ tava mukhādvibho / marūcaye yathā proktaṃ brahmaṇā parameṣṭhinā // narp_1,110.1 // adhunā tu mahābhāga tithīnāṃ vai kathānakam / kramato mahyamākhyāhi yathā syādvataniścayaḥ // narp_1,110.2 // yasminmāse tu yā puṇyā tithiryena uvāsitā / yadvidhānaṃ ca pūjādestatsarvaṃ vada sāṃpratam // narp_1,110.3 // sanātana uvāca śṛṇu nārada vakṣyāmi tithīnāṃ te vrataṃ pṛthak / tithīśānukramādeva sarvasiddhividhāyakam // narp_1,110.4 // caitre māsi jagadbrahmā sasaja prathame 'hani / śuklapakṣe samagraṃ vai tadā sūryodaye sati // narp_1,110.5 // vatsarādau vasaṃtādau balirājye tathaiva ca / pūrvaviddhaiva kartavyā pratipatsarvadā budhaiḥ // narp_1,110.6 // tatra kāryā mahāśāntiḥ sarvakalmaṣanāśinī / sarvotpātapraśamanī kaliduṣkṛtahāriṇī // narp_1,110.7 // āyuḥ pradāpuṣṭikarī dhanasaubhāgyavarddhinī / maṅgalyā ca pavitrā ca lokadvayamukhāvahā // narp_1,110.8 // tasyāmādau tu saṃpūjyo brahmā vahnivapurdharaḥ / pādyārdhyapuṣpadhūpaiśca vastrālaṅkārabhojanaiḥ // narp_1,110.9 // homairbalyupahāraiśca tathā brāhmaṇatarpaṇaiḥ / tataḥ krameṇa devebhyaḥ pūjā kāryā pṛthakpṛthak // narp_1,110.10 // kṛtvoṅkāra namaskāraṃ kuśodakatilākṣataiḥ / savastraṃ sahiraṇyaṃ ca tato dadyāddijātaye // narp_1,110.11 // dakṣiṇāṃ vedaviduṣe vratasaṃpūrtihetave / evaṃ pūjāviśeṣeṇa vrataṃ syātsaurisaṃjñakam // narp_1,110.12 // ārogyadaṃ nṛṇāṃ vipra tasminneva dine mune / vidyāvratamapi proktamasyāmeva tithau mune // narp_1,110.13 // tilakaṃ nāma ca proktaṃ kṛṣṇenājātaśatrave / atha jyeṣṭhe site pakṣe pakṣatyāṃ divasodaye // narp_1,110.14 // devodyānabhavaṃ hṛdyaṃ karavīraṃ samarcayet / raktatanturīdhānaṃ gandhadhūpavilepanaiḥ // narp_1,110.15 // prarūḍhasaptadhānyaiśca nāragairbījapūrakaiḥ / abhyukṣyākṣatatoyena mantreṇetthaṃ kṣamāpayet // narp_1,110.16 // karavīra vṛṣāvāsa namaste bhānuvallabha / daṃbholimṛḍadurgādidevānāṃ satataṃ priya // narp_1,110.17 // ākṛṣṇeneti vedoktamantreṇetthaṃ kṣamāpayet / evaṃ bhaktyā samabhyacya dattvā viprāya dakṣiṇām // narp_1,110.18 // pradakṣiṇaṃ tataḥ kuryātpaścātsvabhavanaṃ vrajet / nabhaḥ śukle pratipadi lakṣmībuddhipradāyakam // narp_1,110.19 // dharmārthakāmamokṣāṇāṃ nidānaṃ paramaṃ vratam / somavāraṃ samārabhya sārdhamāsatrayaṃ dvija // narp_1,110.20 // kārtikāsitabhūtāyāmupoṣyaṃ vratatatparaḥ / pūrṇāyāṃ śivamabhyarcya suvaṇa vaṃśasaṃyutam // narp_1,110.21 // vāyanaṃ sumahatpuṇyaṃ devatāprītivardhakam / dadyādviprāya saṃkalpya dhanavṛddhyai munīśvara // narp_1,110.22 // bhādraśuklapratipadi vrataṃ nāmnā mahattamam / vrataṃ maunāhvayaṃ kecitprāhuratra śivor'cyate // narp_1,110.23 // naivedyaṃ tu pacenmaunī ṣoḍaśatriguṇāni ca / phalāni piṣṭapakvāni dadyādviprāya ṣoḍaśa // narp_1,110.24 // devāya ṣoḍaśānyāni bhujyante ṣoḍaśātmanā / sauvarṇaṃ śivamabhyarcya kumbhopari vidhānavit // narp_1,110.25 // tatsarvaṃ dhenusahitamācāryyāya pradāpayet / idaṃ kṛtvā vrataṃ vipra deva devasya śūlinaḥ // narp_1,110.26 // caturdaśābdaṃ dehāntaṃ bhuktabhogaḥ śivaṃ vrajet / āśvine sitapakṣatyāṃ katvāśokavrataṃ naraḥ // narp_1,110.27 // aśoko jāyate vipradhanadhānyasamanvitaḥ / aśokapūjanaṃ tatra kāryaṃ niyamatatparaiḥ // narp_1,110.28 // vratānte dvādaśe varṣe mūrtiṃ cāśokaśākhinaḥ / samarpya gurave bhaktyā śivaloke mahīyate // narp_1,110.29 // asyāmeva pratipadi navarātraṃ samārabhet / pūrvāhne pūjayeddevīṃ ghaṭasthāpanapūrvakam // narp_1,110.30 // aṅkurāropaṇaṃ kṛtvā yavairgodhūmamiśritaiḥ / tataḥ pratidinaṃ kuryādekabhuktamayācitam // narp_1,110.31 // upavāsaṃ yathāśakti pūjāpāṭhajapādikam / mārkaṃṇḍeya purāṇoktaṃ caritatritayaṃ dvija // narp_1,110.32 // paṭhanīyaṃ navadinaṃ bhuktimuktī abhīpsatā / kumārīpūjanaṃ tatra praśastaṃ bhojanādibhiḥ // narp_1,110.33 // itthaṃ kṛtvā vrataṃ vipra sarvasiddhyālayo naraḥ / jāyate bhuvi durgāyāḥ prasādānnātra saṃśayaḥ // narp_1,110.34 // athorjasitapakṣatyāṃ navarātroditaṃ caret / viśeṣādannakūṭākhyaṃ viṣṇuprītivivardhanam // narp_1,110.35 // sarvapākaiḥ sardadohaiḥ sarvaiḥ sarvārthasiddhaye / kartavyamannakūṭaṃ tu govarddhanasamarcane // narp_1,110.36 // sāyaṃ gobhiḥ saha śrīmadgovarddhanadharādharam / samarcya dakṣiṇīkṛtya bhuktimuktī samāpnuyāt // narp_1,110.37 // atha mārgasitādyāyāṃ dhanavratamanuttamam / naktaṃ viṣṇvarcanaṃ homaiḥ sauvarṇīṃ hutabhuktanum // narp_1,110.38 // raktavastrayugācchannāṃ dvijāya pratipādayet / evaṃ kṛtvā dhanairdhānyaiḥ samṛddho jāyate bhuvi // narp_1,110.39 // vahninā dagdhapāpastu viṣṇuloke mahīyate / pauṣaśuklapratipadi bhānumabhyarcya bhaktitaḥ // narp_1,110.40 // ekabhaktavrato martyo bhānulokamavāpnuyāt / māghaśuklādyadivase vahniṃ sākṣānmaheśvaram // narp_1,110.41 // samabhyacya vidhānena samṛddho jāyate bhuvi / atha phaālgunaśuklādau devadevaṃ digaṃbaram // narp_1,110.42 // dhūlidhūsarasarvāṅgaṃ jalairukṣetsamantataḥ / karmaṇā laukikenāpi saṃtuṣṭo hi maheśvaraḥ // narp_1,110.43 // svasāyujyaṃ pradiśati bhaktyā samyaksamarcitaḥ / vaiśākhe tu sitādyāyāṃ viṣṇuṃ viśvavihāriṇam // narp_1,110.44 // samabhyarcya vidhānena viprānsaṃbhojayedvatī / evaṃ śucisitādyāyāṃ brahmāṇaṃ jagatāṃ gurum // narp_1,110.45 // viṣṇunā sahito brahmā sarvalokeśvareśvaraḥ / svasāyujyaṃ pradiśati sarvasiddhimavāpnuyāt // narp_1,110.46 // āsu dvādaśamāsānāṃ pratipatsu dvijottama / vratāni tubhyaṃ proktāni bhuktimuktipradāni ca // narp_1,110.47 // vrateṣveteṣu sarveṣu brahmacaryaṃ vidhīyate / bhojane tu haviṣyānnaṃ sāmānyata udāhṛtam // narp_1,110.48 // iti śrībṛhannanāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde dvādaśamāsapratipadvratanirūpaṇaṃ nāma daśottaraśatatamo 'dhyāyaḥ sanātana uvāca śṛṇu vipra pravakṣyāmi dvitīyāyā vratāni te / yāni kṛtvā naro bhaktyā brahmaloke mahīyate // narp_1,111.1 // caitraśukladvitīyāyāṃ brahmaṇaṃ ca saśaktikam / haviṣyānnena gandhādyaiḥ stoṣya sarvakratūdbhavam // narp_1,111.2 // phalaṃ labdhvākhilānkāmānante brahmapadaṃ labhet / asminneva dine vipra bālendumuditaṃ pare // narp_1,111.3 // samabhyarcya niśāraṃbhe bhuktimuktiphalaṃ bhavet / atha vāsmindine bhaktyā dasrāvabhyarcya yatnataḥ // narp_1,111.4 // suvarṇarajate netre pradadyācca dvijātaye / pūrṇayātrāvrate hyasmindadhnā vāpi ghṛtena ca // narp_1,111.5 // netravrataṃ dvādaśa vatsarānvai kṛtyā bhavedbhūmipatirdvijendra / surūparūpo 'rigaṇapratāpī dharmābhirāmo nṛpavargamukhyaḥ // narp_1,111.6 // rādhaśukladvitīyāyāṃ brahmaṇaṃ viṣṇurūpiṇam / samarcya saptadhānyānyāḍhyakuṃbhopari vidhānataḥ // narp_1,111.7 // viṣṇulokamavāpnoti bhuktvā bhogānmanoramān / jyeṣṭhaśukladvitīyāyāṃ bhāskaraṃ bhuvanādhipam // narp_1,111.8 // catuvaktrasvarūpaṃ ca samabhyarcya vidhānataḥ / bhojayitvā dvijān bhaktyā bhāskaraṃ lokamāpnuyāt // narp_1,111.9 // āṣāḍhasya site pakṣe dvitīyā puṇyasaṃyutā / tasyāṃ rathaṃ samāropya rāmaṃ saha subhadrayā // narp_1,111.10 // dvijādibhirvratī sārdhaṃ parikramya purādikam / jalāśayāntikaṃ gatvā kārayecca mahotsavam // narp_1,111.11 // tadante devabhavane niveśya ca yathāvidhi / brāhmaṇānbhojayeccaiva vratasyāsya prapūrtaye // narp_1,111.12 // nabhaḥ śukladvitīyāyāṃ viśvakarmā prajāpatiḥ / svapitīti tithiḥ puṇyā hyaśokaśayanāhvayā // narp_1,111.13 // saśaktika tu śayyāsthaṃ pūjayitvā caturmukham / imamuccārayenmantraṃ praṇamya jagatāṃ patim // narp_1,111.14 // śrīvatsadhāriñchrīkānta śrīvāsa śrīpate prabho / gārhasthyaṃ mā praṇāśaṃ me yātu dharmārthakāmada // narp_1,111.15 // candrārddhadānamatroktaṃ sarvasiddhividhāyakam / bhādraśukladvitīyāyāṃ śakrarūpaṃ jagadvidhim // narp_1,111.16 // pūjayitvā vidhānenana sarvakratuphalaṃ labhet / āśvine māsi vai puṇyā dvitīyā śuklapakṣagā // narp_1,111.17 // dānaṃ pradattametasyāmanantaphalamucyate / ūrjjaśukladvitīyāyāṃ yamo yamunayā purā // narp_1,111.18 // bhojitaḥ svagṛhe tena dvitīyaiṣā yamāhvayā / puṣṭipravarddhanaṃ cātra bhaginyā bhojanaṃ gṛhe // narp_1,111.19 // vastrālaṅkārapūrvaṃ tu tasmai deyamataḥ param // narp_1,111.20 // yasyāṃ tithau yamunayā yamarājadevaḥ saṃbhojito nijakarātsvasṛsauhṛdena / tasyāṃ svasuḥ karatalādiha yo bhunakti prāpnoti ratnadhanadhānyamanuttamaṃ saḥ // narp_1,111.21 // mārgaśukladvitīyāyāṃ śrāddhena pitṛpūjanam / ārogyaṃ labhate cāpi putrapautrasamanvayaḥ // narp_1,111.22 // pauṣaśukladvitīyāyāṃ gośṛṅgodakamārjanam / sarvakāmapradaṃ nṝṇāmāste bālendudarśanam // narp_1,111.23 // yor'ghyadānena bālenduṃ haviṣyāśī jitendriyaḥ / pūjayetsājyasumanedharmakāmārthasiddhaye // narp_1,111.24 // māghaśukladvitīyāyāṃ bhānurūpaṃ prajāpatim / samabhyarcya yathānyāyaṃ pūjayedraktapuṣpakaiḥ // narp_1,111.25 // raktairgaṃvaistathā svarṇamūrtiṃ nirmāya śaktitaḥ / tataḥ pūrṇaṃ tāmrapātraṃ gāghṛmairvāpitaṇḍulaiḥ // narp_1,111.26 // samarpya deve bhaktyaiva sa mūrtiṃ pradadeddvije / evaṃ kṛte vrate vipra sākṣātsūrya ivoditaḥ // narp_1,111.27 // durāsado durādharṣo jāyate bhuvimānavaḥ / iha kāmānvarāmbhuktvā yātyante brahmaṇaḥ padam // narp_1,111.28 // sarvadevastuto 'bhīkṣṇaṃ vimānavaramāsthitaḥ / atha phaālgunaśuklāyā dvitīyāyāṃ dvijottamaḥ // narp_1,111.29 // puṣpaiḥ śivaṃ samabhyarcya suśvetaiśca sugandhibhaḥ / puṣpairvitānakaṃ kṛtvā puṣpālaṅkaraṇaiḥ śubhaiḥ // narp_1,111.30 // naivedyairvividhairdhūpairdīparnīrājanādibhiḥ / prasādya praṇameccaiva sāṣṭāṅgaṃ patito bhuvi // narp_1,111.31 // evamabhyarcya deveśaṃ martyo vyādhivivarjitaḥ / dhanadhānyasamāyukto jīvedvirṣaśataṃ dhruvam // narp_1,111.32 // yadvidhānaṃ dvitīyāsu śuklapakṣagatāsu vā / proktaṃ tadeva kṛṣṇāsu karttavyaṃ vidhikovidaiḥ // narp_1,111.33 // vahnireva pṛthaṅmāḥsu nānārūpavapurddharaḥ / pūjyate hi dvitīyāsu brahmacaryyādi pūrvavat // narp_1,111.34 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde dvādaśamāsadvitīyāvratanirūpaṇaṃ nāmaikādaśādhikaśatatamo 'dhyāyaḥ sanātana uvāca śṛṇu nārada vakṣyāmi tṛtīyāyā vratāni te / yāni samyagvidhāyāśu nārī saubhāgyamāpnuyāt // narp_1,112.1 // caitraśuklatṛtīyāyāṃ gaurīṃ kṛtvā sabhartṛkām / sauvarṇā rājatīṃ vāpi tāmnīṃ vā mṛṇyayīṃ dvija // narp_1,112.2 // abhyarcya gandhapuṣpādyairvastrairābharaṇaiḥ śubhaiḥ / dūrvākāṇḍaiśca vidhivatsopavāsā tu kanyakā // narp_1,112.3 // varārthinī ca saubhāgyaputrabhartrarthinī tathā / dvijabhāryā bhartṛmatīḥ kanyakāṃ vā sulakṣaṇāḥ // narp_1,112.4 // siṃdūrāñjanavastrādyaiḥ pratoṣya prītamānasā / rātrau jāgaraṇaṃ kuryādvratasaṃpūrtikāmyayā // narp_1,112.5 // tatastāṃ pratimāṃ vipra gurave pratipādayet / dhātujāṃ mṛnmayīṃ vā tu nikṣipecca jalāśaye // narp_1,112.6 // evaṃ dvādaśavarṣāṇi kṛtvā gaurīvrataṃ śubham / dhenudvādaśasaṃkalpaṃ dadyādutsargasiddhaye // narp_1,112.7 // kimatra bahunoktena gaurī saubhāgyadāyinī / strīṇāṃ yathā tathā nānyā vidyate bhuvanatraye // narp_1,112.8 // dhanaṃ putrānpatiṃ vidyāmājñāsiddhiṃ yaśaḥ sukham / labhate sarvameveṣṭaṃ gaurīmabhyarcya bhaktitaḥ // narp_1,112.9 // rādhaśuklatṛtīyā yā sākṣayā parikīrtitā / tithistrotāyugādyā sā kṛtasyākṣayakāriṇī // narp_1,112.10 // dve śukle dve tathā kṛṣṇe yugādī kavayo viduḥ / śukle pūrvāhnike grāhye kṛṣṇe caiva tapastatha // narp_1,112.11 // dvāparaṃ hi kalirbhādre pravṛttāni yugāni vai / tatra rādhatṛtīyāyāṃ śrīsametaṃ jagadgurum // narp_1,112.12 // nārāyaṇaṃ samabhyarcetpuṣpadhūpavilepanaiḥ / yadvā gaṅgāṃbhasi snāto mucyate sarvakilbiṣaiḥ // narp_1,112.13 // akṣatnaiḥ pūjayedviṣṇuṃ snāyādapyakṣatairnaraḥ / saktūnsaṃbhojayedviprānsvayamabhyavaharecca tān // narp_1,112.14 // evaṃ kṛtavidhirvipra naro viṣṇuparāyaṇaḥ / viṣṇulokamavāpnoti sarvadevanamaskṛtaḥ // narp_1,112.15 // atha jyeṣṭhatṛtīyā tu śuklā raṃbheti nāmataḥ / tasyāṃ sabhāryaṃ vidhivatpūjayedvāhmaṇottamam // narp_1,112.16 // gandhapuṣpāṃśukādyaistu nārī saubhāgyakāmyayā / raṃbhāvratamidaṃ vipra vidhivatsamupāśritam // narp_1,112.17 // dadāti vittaṃ putrāṃśca matiṃ dharme śubhāvahām / athāṣāḍhatṛtīyāyāṃ śuklāyāṃ śuklavāsasā // narp_1,112.18 // keśavaṃ tu salakṣmīkaṃ sastrīke tu dvijer'cayet / bhojanaiḥ surabhīdānairvastraiścāpi vibhūṣaṇaiḥ // narp_1,112.19 // priyervākyairbhṛśaṃ prītā nārī saubhāgyavāñchayā / samupāsya vrataṃ caitaddhanadhānyasamanvitā // narp_1,112.20 // devadevaprasādena viṣṇulokamavāpnuyāt / nabhaḥ śuklatṛtīyāyāṃ svarṇagaurīvrataṃ caret // narp_1,112.21 // upacāraiḥ ṣoḍaśabhirbhavānīmabhipūjayet / putrāndehi dhanaṃ dehi saubhāgyaṃ dehi suvrate // narp_1,112.22 // anyāṃśca sarvakāmānme dehi dehi namo 'stu te / evaṃ saṃprārthya deveśīṃ bhavānīṃ bhavasaṃyutām // narp_1,112.23 // vratasaṃpūrtikāmā tu vāyanaṃ dāpayettathā / evaṃ ṣoḍaśavarṣāṇi kṛtvā nārī vrataṃ śubham // narp_1,112.24 // udyāpanaṃ caredbhaktyā vittaśāṭhyavivarjitā / maṇḍape maṇḍale śuddhe gaṇeśādisurārcanam // narp_1,112.25 // kṛtvā tāmramayaṃ pātraṃ kalaśoparivinyaset / sauvarṇīṃ pratimāṃ tatra bhavānyāḥ pratipūjayet // narp_1,112.26 // gandhapuṣpādibhiḥ samyak tato homaṃ samācaret / veṇupātraiḥ ṣoḍaśabhiḥ pakvānnaparipūritaiḥ // narp_1,112.27 // samarpya devyai naivedyaṃ dvijeṣvetannivedayet / vāyanaṃ ca tataḥ paścāddadyātsaṃbandhibandhuṣu // narp_1,112.28 // pratimāṃ gurave dattvā dvijebhyo dakṣiṇāṃ tathā / pūrṇaṃ labhetphalaṃ nārī vratācaraṇatatparā // narp_1,112.29 // bhādraśuklatṛtīyāyāṃ vrataṃ vai hāritālakam / kuryādbhaktyā vidhānena pādyārdhyārcana pūrvakam // narp_1,112.30 // tatastu kāñcane pātre rājate cāpi tāmrake / vaiṇave mṛnmaye vāpi vinyasyānnaṃ sadakṣiṇam // narp_1,112.31 // saphalaṃ ca savastraṃ ca dvijāya pratipādayet / tadante pāraṇaṃ kuryādiṣṭabandhujanaiḥ saha // narp_1,112.32 // evaṃ kṛtavratā nārī bhuktvā bhogānmanoramān / vratasyāsya prabhāveṇa gaurīsahacarībhavet // narp_1,112.33 // saubhāgyadravyavastrāṇi vaṃśapātrāṇi ṣoḍaśa / dātavyāni prayatnena brāhmaṇebhyo yathāvidhi // narp_1,112.34 // anyebhyo vipravaryebhyo dakṣiṇāṃ ca prayatnataḥ / bhūyasīṃ ca tato dadyādviprebhyo devituṣṭaye // narp_1,112.35 // evaṃ yā kurute nārī vrataṃ saubhāgyavarddhanam / sā tu devīprasādena saubhāgyaṃ labhate dhruvam // narp_1,112.36 // yadā tṛtīyā bhādre tu hastarkṣasahitā bhavet / hastagaurīvrataṃ nāma taduddiṣṭaṃ hi śauriṇā // narp_1,112.37 // tathā koṭīśvarī nāma vrataṃ proktaṃ pinākinā / lakṣeśvarī caiva tathā tadvidhānamudīryate // narp_1,112.38 // asyāṃ vrataṃ tu saṃgrāhyaṃ yāvadvarṣacatuṣṭayam / upavāsena kartavyaṃ varṣe varṣe tu nārada // narp_1,112.39 // akhaṇḍānāṃ taṇḍulānāṃ tilānāṃ vā munīsvara / lakṣamekaṃ viśodhyātha kṣipetpayasi saṃsṛte // narp_1,112.40 // tatpakkena tu nirmāya devyā mūrtiṃ suśomanām / prakare gandhapuṣpāṇāṃ puṣpamālāvibhūṣitām // narp_1,112.41 // saṃsthāpya pārvatīṃ tatra pūjayedbhaktibhāvitaḥ / gandhaiḥ puṣpaistathā dhūpairdīpairnaivedyavistaraiḥ // narp_1,112.42 // vividhaiśca phalairvipra namaskṛtya kṣamāpayet / tato visarjayaddevīṃ jalamadhye 'tha dakṣiṇām // narp_1,112.43 // dattvā vidhijñaviprebhyo bhuñjīyācca pare dine / iti te kathitaṃ vipra koṭilakṣeśvarīvratam // narp_1,112.44 // gaurīlokaṃ prayātyante vratasyāsya prabhāvataḥ / iṣaśuklatṛtīyāyāṃ bṛbadgaurīvrataṃ caret // narp_1,112.45 // pañcavarṣaṃ vidhānena pūrvoktenaiva nārada / ācāryaṃ pūjayedante viprānanyāndhanādibhiḥ // narp_1,112.46 // suvāsinīḥ pañca pūjyā vastrālaṅkāracandanaiḥ / kañcukaiścaiva tāṭaṅkaiḥ kaṇṭhasūtrairharipriyāḥ // narp_1,112.47 // vaṃśapātrāṇi pañcaiva sūtraiḥ saṃveṣṭitāni ca / siṃdūraṃ jīrakaṃ caiva saubhāgyadravyasaṃyutam // narp_1,112.48 // godhīmapiṣṭajātaṃ ca navāpūpaṃ phalā dikam / vāyanāni ca pañcaiva tābhyo dadyācca bhojayet // narp_1,112.49 // arghaṃ dattvā vāyanāni paścādbhuñjīta vāgyatā / tatphalaṃ dhārayetkaṇṭhe sarvakāmasamṛddhaye // narp_1,112.50 // tataḥ prātaḥ samutthāya sālaṅkārā sakhījanaiḥ / gītavādyayutā nadyāṃ gaurīṃ tāṃ tu visarjayet // narp_1,112.51 // āhūtāsi mayābhadre pūjitā ca yathā vidhi / mama saubhāgyadānāya yatheṣṭaṃ gamyatāṃ tvayā // narp_1,112.52 // evaṃ kṛtvā vrataṃ bhaktyā dvija devīprasādataḥ / bhuktvā bhogāṃstu dehānte gaurīlokamavāpnuyāt // narp_1,112.53 // ūrjaśuklatṛtīyāyāṃ viṣṇugaurīvrataṃ caret / pūjayitvā jagadvandyāmupacāraiḥ pṛthagvidhaiḥ // narp_1,112.54 // suvāsinīṃ bhojayitvā maṅgaladravyapūjitām / visarjayetpraṇamyaināṃ viṣṇugaurīpratuṣṭaye // narp_1,112.55 // mārgaśuklatṛtīyāyāṃ haragaurīvrataṃ śubham / kṛtvā pūrvavidhānena pūjayejjagadaṃbikām // narp_1,112.56 // etadvrataprabhāveṇa bhuktvā bhogānmanoramān / devīlokaṃ samāsādya modate ca tayā saha // narp_1,112.57 // pauṣaśuklatṛtīyāyāṃ brahmagaurīvrataṃ caret / pūrvoktena vidhānena pūjitāpi dvijottama // narp_1,112.58 // brahmagaurīprasādena modate tatra saṃgatā / māghaśuklatṛtīyāyāṃ pūjyā saubhāgyasuṃdarī // narp_1,112.59 // pūrvoktena vidhānena nālikerārghyadānataḥ / prasannā diśati svīyaṃ lokaṃ tu vratatoṣitā // narp_1,112.60 // phaālgunasya site pakṣe tṛtīyā kulasaukhyadā / pūjitā gandhapuṣpādyaiḥ sarvamaṅgaladā bhavet // narp_1,112.61 // sarvāsu ca tṛtīyāsu vidhiḥ sādhāraṇo mune / devīpūjā viprapūjā dānaṃ homo visarjanam // narp_1,112.62 // ityevaṃ kathitānīha tṛtīyāyā vratāni te / bhaktyā kṛtāni ceṣṭāṃstu kāmāndardyumanogatān // narp_1,112.63 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde dvādaśamāsatṛtīyāvratakathanaṃ nāma dvādaśādhikaśatatamo 'dhyāyaḥ sanātana uvāca śṛṇu vipraṃ pravakṣyāmi caturthyāste vratānyaham / yāni kṛtvā narā nāryo 'bhīṣṭānkāmānavāpnuyuḥ // narp_1,113.1 // caitramāsacaturthyāṃ tu vāsudevasvarūpiṇam / gaṇapaṃ samyagabhyarcya dattvā kāñcanadakṣiṇām // narp_1,113.2 // viprāya viṣṇulokaṃ tu gaccheddevanamaskṛtaḥ / vaiśākhasya caturthyāṃ tu prārthyaṃ saṃkarṣaṇāhvayam // narp_1,113.3 // gṛhasthadvijamukhyebhyaḥ śaṅkhaṃ dattvā vidhānavit / prāpya saṃkarṣaṇaṃ lokaṃ modate bahukalpakam // narp_1,113.4 // jyeṣṭhamāsacaturthyāṃ tu prārcya pradyumnarūpiṇam / phalaṃ mūlaṃ ca yuthebhyo dattvā svargaṃ labhennaraḥ // narp_1,113.5 // āṣāḍhasya caturthyāṃ tu saṃprapūjyāniruddhakam / yatibhyo 'lābupātrāṇi dattvābhīṣṭaṃ labhennaraḥ // narp_1,113.6 // caturmūrtivratānyevaṃ kṛtvā dvādaśavatsaram / udyāpanaṃ vidhānena kartavyaṃ phalamicchatā // narp_1,113.7 // anyajjyeṣṭhacaturthyāṃ tu satīvratamanuttamam / kṛtvā gaṇapatermāturloke modeta tatsamam // narp_1,113.8 // tathā'ṣāḍhacaturthyāṃ tu vratamanyacchubhāvaham / rathantarāhvakalpasya hyādibhūtaṃ dinaṃ yataḥ // narp_1,113.9 // śraddhāpūtena manasā gaṇeśaṃ vidhinā naraḥ / pūjayitvā labheccāpi phalaṃ devādidurgamam // narp_1,113.10 // śrāvaṇasya caturthyāṃ tu jāti candrodaye mune // narp_1,113.11 // gaṇeśāya pradadyācca hyarghyaṃ vidhividāṃvaraḥ / lambodaraṃ caturbāhuṃ trinetraṃ raktavarṇakam // narp_1,113.12 // nānāratnavibhūṣāḍhyaṃ prasannāsyaṃ vicintayet / āvāhanādibhiḥ sarvairupacāraiḥ samarcayet // narp_1,113.13 // naivedyaṃ modakaṃ dadyādgaṇeśaprītidāyakam / evaṃ vrataṃ vidhāyātha bhuktvā modakameva ca // narp_1,113.14 // sukhaṃ svapyānniśāyāṃ tu bhūmāveva kṛtārcanaḥ / vratasyāsya prabhāveṇa kāmānmanasi cintitān // narp_1,113.15 // labdhvā leke paraṃ cāpi gaṇeśapadamāpnuyāt / nānena sadṛśaṃ cānyadvratamasti jagattraye // narp_1,113.16 // tasmātkāryaṃ prayatnena sarvānkāmānabhīpsatā / athāsminneva divase dūrvāgaṇapati vratam // narp_1,113.17 // kecidicchanti devarṣe tadvidhānaṃ vadāmi te / haimaṃ nirmāya gaṇapaṃ tāmrapātropari sthitam // narp_1,113.18 // veṣṭitaṃ raktavastreṇa sarvatobhadramaṇḍale / pūjayedraktakusumaiḥ patrikābhiśca pañcabhiḥ // narp_1,113.19 // bilvapatramapāmārgaṃ śamī dūrvā haripriyā / ābhiranyaśca kusumairabhyarcya phalamodakaiḥ // narp_1,113.20 // ācāryāya vidhijñāya satkṛtya vinivedayet / upahāraṃ prakalpyātha dadyādarghaṃ samudyate / tataḥ saṃprārathya vighneśamūrtiṃ sopaskarāṃ mune // narp_1,113.21 // ācāryāya vidhijñāya satkṛtya vinivedayet / kṛtvaivaṃ pañca varṣāṇi samupāsya yathāvidhi // narp_1,113.22 // bhuktveha bhogānakhilān lokaṃ gaṇapatervrajet / atha bhādracaturthyāṃ tu bahulādhenusaṃjñakam // narp_1,113.23 // pūjanī yo 'tra yatnena sraggandhayavasādibhiḥ / tataḥ pradakṣiṇīkṛtya śaktaśceddānamācaret // narp_1,113.24 // aśaktaḥ puretāṃ tu namaskṛtya visarjayet / pañcābdaṃ vādaśābdaṃ vā ṣoḍaśābdamathāpi vā // narp_1,113.25 // vrataṃ kṛtvā samudyāpya dhenuṃ dadyātpayasvinīm / prabhāveṇa vratasyāsya bhuktvā bhogānmanoramān // narp_1,113.26 // satkṛto devatāvṛndairgolokaṃ samavāpnuyāt / atha śukla caturthyāṃ tu siddhavaināyakavratam // narp_1,113.27 // āvāhanādibhiḥ sarvairupacāraiḥ samarcanam / ekāgramānaso bhūtvā dhyāyetsiddhivināyakam // narp_1,113.28 // ekadantaṃ śūrpakarṇaṃ gajavaktraṃ caturbhujam / pāśāṅkuśadharaṃ devaṃ taptakāñcanasannibham // narp_1,113.29 // ekaviṃśati patrāṇi caikaviṃśatināmabhiḥ / samarpayedbhaktiyuktastāni nāmāni vai śṛṇu // narp_1,113.30 // sumukhāya śamīpatraṃ gaṇādhīśāya bhṛṅgajam / umāputrāya bailvaṃ tu dūrvāṃ gajamukhāya ca // narp_1,113.31 // laṃbodarāya badarīṃ dhattūraṃ harasūnave / śūrpakarṇāya tulasīṃ vakratuṇḍāya śiṃbijam // narp_1,113.32 // guhāgrajāyāpāmārgamekadantāya bārhatam / herambāya tu siṃdūraṃ catirhetre ca patrajam // narp_1,113.33 // sarveśvarāyāgastyasya patraṃ prītivivarddhanam / dūrvāyugmaṃ tato gṛhya gandhapuṣpākṣatairyutam // narp_1,113.34 // pūjāṃ nivedayedbhaktiyukto modakapañcakam / ācamayya namaskṛtya saṃprārthya ca visarjjayet // narp_1,113.35 // vināyakasya pratimāṃ haimīṃ sopaskarāṃ mune / nivedayecca gurave dvijebhyo dakṣiṇāṃ dadet // narp_1,113.36 // evaṃ kṛtārcano bhaktyā pañca varṣāṇi nārada / upāsya labhate kāmānaihikāmuṣmikān śubhān // narp_1,113.37 // asyāṃ caturthyāṃ śaśinaṃ na paśyecca kadācana / paśyan mithyābhiśāpa tu labhate nātra saṃśayaḥ / atha taddoṣanāśāya mantraṃ paurāṇikaṃ paṭhet // narp_1,113.38 // siṃhaḥ prasenamamadhītsiṃho jāṃbavatā hataḥ / sakumāraka mā rodīstava hyeṣa syamantakaḥ // narp_1,113.39 // iṣaśuklacaturthyāṃ tu kaparddīśaṃ vināyakam // narp_1,113.40 // pauruṣiṇa tu sūktena pūjayedupacārakaiḥ / akāraṇānmuṣṭigatāṃstaṇḍulānsakaparddikān // narp_1,113.41 // viprāya baṭave dadyādgandhapuṣpārcitāya ca / taṇḍulā vaiśvadaivatyā haradaivatyamiśritāḥ // narp_1,113.42 // kapardigaṇanātho 'sau prīyatāṃ taiḥ samarpitaiḥ / caturthyāṃ kārtike kṛṣṇe karakākhyaṃ vrataṃ smṛtam // narp_1,113.43 // strīṇāmevādhikāro 'tra tadvidhānamudīryate / pūjayecca gaṇādhīśaṃ snātā strīsamalaṅkṛtā // narp_1,113.44 // tadagre pūrṇapakvānnaṃ vinyasetkarakāndaśa / samarpya devadevāya bhaktyā prayatamānasā // narp_1,113.45 // devo me prīyatāmevamuccāryyātha samarpayet / suvāsinībhyo viprebhyo yathākāmaṃ ca sādaram // narp_1,113.46 // tataścandrodaye rātrau dattvārghaṃ vidhipūrvakam / bhuñjīta miṣṭamannaṃ ca vratasya paripūrtaye // narp_1,113.47 // yadvā kṣīreṇa karakaṃ pūrṇaṃ toyena vā mune / sapūgākṣataratnāḍhyaṃ dvijāya pratipādayet // narp_1,113.48 // etatkṛtvā vrataṃ nārī ṣoḍaśadvādaśābdakam / upāyanaṃ vidhāyātha vratametadvisarjjayet // narp_1,113.49 // yāvajjīvaṃ tu vā nāryā kāryyaṃ saubhāgyavāñchayā / vratenānena sadṛśaṃ strīṇāṃ saubhāgyadāyakam // narp_1,113.50 // vidyate bhuvaneṣvanyattasmānnityamiti sthitiḥ / ūrjjaśuklacaturthyāṃ tu nāgavratamudāhṛtam // narp_1,113.51 // prātarvrataṃ tu saṃkalpya dhenuśṛñjagalaṃ śuci / pītvā snātvātha madhyāhne śaṅkhapālādipannagān // narp_1,113.52 // śeṣaṃ cāhvāmapūrvaistu pūjayedupacārakaiḥ / kṣīreṇāpyāyanaṃ kuryādetannāgavrataṃ smṛtam // narp_1,113.53 // evaṅkṛte tu viprendra nṛbhirnāgavrate śubhe / viṣāṇi naśyantyacirānna daśanti ca pannagāḥ // narp_1,113.54 // mārgaśuklacaturthyāṃ tu varṣaṃ yāvanmunīśvarā / kṣapayedekabhaktena naktenātha dvitīyakam // narp_1,113.55 // ayācitopavāsābhyāṃ tṛtīyakacaturthake / evaṃ krameṇa vidhivaccatvāryabdāni mānavaḥ // narp_1,113.56 // samāpya ca tato 'syānte vratasnāto mahāvratī / kārayeddhemaghaṭitaṃ bhūgaṇermūṣakaṃ ratham // narp_1,113.57 // aśakto varṇakaireva śubhraṃ cābjaṃ supatrakam / tasyopari ghaṭaṃ sthāpya tāmrapātreṇa saṃyutam // narp_1,113.58 // pūrayettaṇḍalaiḥ śubhraistasyopari gaṇeśvaram / nyasedvastrayugācchannaṃ gandhādyaiḥ pūjayecca tam // narp_1,113.59 // naivedyaṃ modakaṃ kalpyaṃ gaṇeśaḥ prīyatāmiti / jāgarairśītavādyādyaiḥ purāṇākhyānakaiścaret // narp_1,113.60 // prabhāte vimale snātvā homaṃ kṛtvā vidhānataḥ /' tilavrīhiyavaśvetasurṣapājyaiḥ sakhaṇḍakaiḥ // narp_1,113.61 // gaṇo gaṇādhipaścaiva kūṣmāṇḍastripurāntakaḥ / laṃbodaraikadantau ca rukmadaṃṣṭraśca vighnapaḥ // narp_1,113.62 // brahmā yamo 'tha varuṇaḥ somasūryahutāśanāḥ / gandhamādī parameṣṭhītyevaṃ ṣoḍaśanāmabhiḥ // narp_1,113.63 // praṇavādyairṅeṃnamoṃ'taiḥ pratyekaṃ dahane hunet / vakratuṇḍeti ṅeṃtena barmāntenāṣṭayukchatam // narp_1,113.64 // tato vyāhṛtibhiḥ śaktyā hutvā pūrṇāhutiṃ caret / dikpālānpūjayitvā ca brāhmaṇānbhojayettataḥ // narp_1,113.65 // catutviṃśatisaṃkhyākān modakaiḥ pāyasaistathā / savatsāṃ gāṃ tato dadyādācāryāya sadakṣiṇām // narp_1,113.66 // anyobhyo 'pi yathāśakti bhūyasīṃ ca tato dadet / praṇamya dakṣiṇīkṛtya pravisṛjya dvijottamām // narp_1,113.67 // bandhubhiḥ saha bhuñjīta svayaṃ ca prītamānasaḥ / etadvrataṃ naraḥ kṛtvā bhuktvā bhogānihottamān // narp_1,113.68 // sāyujyaṃ labhate viṣṇorgaṇeśasya prasādataḥ / kecidvaravrataṃ nāma prāhuretasya nārada // narp_1,113.69 // vidhānametadevāpi phalaṃ cāpīha tatsamam / pauṣamāsacaturthyāṃ tu vighneśaṃ prārthya bhaktitaḥ // narp_1,113.70 // vipraikaṃ bhojayeccaivaṃ modakairdakṣiṇāṃ dadet / evaṃ kṛte mune bhūyādvratī saṃpattibhājanam // narp_1,113.71 // māghakṛṣṇacaturthyāṃ tu saṃkaṣṭavratamucyate / tatropavāsaṃ saṃkalpya vratī niyamapūrvakam // narp_1,113.72 // candrodayamabhivyāpya tiṣṭhetprayatamānasaḥ / tataścandrodaye prāpte mṛnmayaṃ gaṇanāyakam // narp_1,113.73 // vidhāya vinyasetpīṭhe sāyudhaṃ ca savāhanam / upacāraiḥ ṣoḍaśabhiḥ samabhyarcya vidhānataḥ // narp_1,113.74 // modakaṃ cāpi naivedyaṃ saguḍaṃ tilakuṭṭakam / tator'ghyaṃ tāmraje pātre raktacandanamiśritam // narp_1,113.75 // sakuśaṃ ca sadūrvaṃ ca puṣpākṣatasamanvitam / saśamīpatradadhi ca kṛtvā candrāya dāpayet // narp_1,113.76 // gaganārṇavamāṇikya candra dākṣāyaṇīpate / gṛhāṇārghyaṃ mayā dattaṃ gaṇeśapratirūpaka // narp_1,113.77 // evaṃ dattvā gaṇeśāya divyārghyaṃ pāpanāśanam / śaktyā saṃbhojya viprāgryānsvayaṃ bhuñjīta cājñayā // narp_1,113.78 // evaṃ kṛtvā vrataṃ vipra saṃkaṣṭākhyaṃ śūbhāvaham / samṛddho dhanadhānyaiḥ syānna ca saṃkaṣṭamāpnuyāt // narp_1,113.79 // māghaśuklacaturthyāṃ tu gaurīvratamanuttamam / tasyāṃ tu gaurī saṃpūjyā saṃyuktā yoginīgaṇaiḥ // narp_1,113.80 // naraiḥ strībhirviśeṣeṇa kundapuṣpaiḥ sakuṅkumaiḥ / raktasūtre raktapuṣpaistathaivālaktakena ca // narp_1,113.81 // dhūpairdīpaṃśca balibhiḥ saguḍainārdrakeṇa ca / payasā pāyasenāpi lavaṇena ca pālakaiḥ // narp_1,113.82 // pūjyāścāvidhavā nāryastathā viprāḥ suśobhanāḥ / saubhāgyavṛddhaye deyo bhoktavyaṃ bandhubhiḥ saha // narp_1,113.83 // idaṃ gaurīvrataṃ vipra saubhāgyārogyavarddhanam / prativarṣaṃ prakarttavyaṃ nārībhiśca naraistathā // narp_1,113.84 // ḍhuṇḍhivrataṃ paraiḥ proktaṃ kaiścitkuṇḍavrataṃ smṛtam / lalitāvratamityanyaiḥ śāntivratamathāparaiḥ // narp_1,113.85 // snānaṃ dānaṃ japo homaḥ sarvamasyāṃ kṛtaṃ mune / bhavetsaha sraguṇitaṃ prasādāddantinaḥ sadā // narp_1,113.86 // caturthyāṃ phaālgune māsi ḍhuṇḍhirājavrataṃ śubham / tilaṣiṣṭairdvijān bhojya svayaṃ cāśnīta mānavaḥ // narp_1,113.87 // gaṇeśārādhanaparo dānahomaprapūjanaiḥ / tilaireva kṛtaiḥ siddhiṃ prāpnuyāttatprasādataḥ // narp_1,113.88 // sauvarṇaṃ gajavaktraṃ ca kṛtvā saṃpūjya yatnataḥ / dvijāgryāya pradātavyaṃ sarvasaṃpatsamṛddhaye // narp_1,113.89 // yasminkasminbhavenmāsi caturthī ravivārayuk / sāṃgārakā vā viprendra sā viśeṣaphalapradā // narp_1,113.90 // sarvāsu ca caturthīṣu śuklāsvapyasitāsu ca / vighneśa eva deveśaḥ saṃpūjyo bhaktitatparaiḥ // narp_1,113.91 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde dvādśanāsa caturthīvratānirūpaṇaṃ nāma trayodaśādhikasatatamo 'dhyāyaḥ sanātana uvāca śṛṇu vipra pravakṣyāmi pañcamyāste vratānyaham / yāni bhaktyā samāsthāya sarvānkāmānavāpnuyāt // narp_1,114.1 // proktā matsyajayantī tu pañcamī madhuśuklagā / asyāṃ matsyāvatārārcā bhaktaiḥ kāryā mahotsavā // narp_1,114.2 // śrīpañcamīti caiṣoktā tatra kāryaṃ śriyor'canam / gandhādyairupacāraistu naivedyaiḥ pāyasādibhiḥ // narp_1,114.3 // yo lakṣmīṃ pūjayeccātra taṃ vai lakṣmīrna muñcati / pṛthvīvrataṃ tathā cāndraṃ hayagarīvavrataṃ tathā // narp_1,114.4 // kāryaṃ tattadvidhānena tattatsiddhimabhīpsubhiḥ / atha vaiśākhapañcamyāṃ śeṣaṃ cābhyarcya mānavaḥ // narp_1,114.5 // sarvairnāgagaṇairyuktamabhīṣṭaṃ labhate phalam / tathā jyeṣṭhasya pañcamyāṃ pitṝnabhyarcayetsudhīḥ // narp_1,114.6 // sarvakāmaphalāvāptirbhavedvai viprabhojanaiḥ / athāṣāḍhasya pañcamyāṃ vāyuṃ sarvagataṃ mune // narp_1,114.7 // grāmādbahirvinirgatya dharopasthe samāstitaḥ / dhvajaṃ ca pañcavarṇaṃ tu vaṃśadaṇḍāgrasaṃsthitam // narp_1,114.8 // samucchritaṃ nidadhyāttu kalpitābje tu madhyataḥ / tatastanmūladeśe tu dikṣu sarvāsu nārada // narp_1,114.9 // lokapālānsamabhyarcya kuryādvāyuparīkṣaṇam / prathamādiṣu yāmeṣu yo yo vāyuḥ pravartate // narp_1,114.10 // tasmai tasmai digīśāya pūjāṃ samyak prakalpayet / evaṃ sthitvā nirāhārastatra yāmacatuṣṭayam // narp_1,114.11 // sāyamāgatya gehaṃ svaṃ bhuktvā svalpaṃ samāhitaḥ / lokapālānnamaskṛtya svapyādbhūmitale śucau // narp_1,114.12 // yaḥ svapno jāyate tasyāṃ rātrau yāme caturthake / sa eva bhavitā nūnaṃ svapna ityāha vai śivaḥ // narp_1,114.13 // aśubhe tu samutpanne śivapūjāparāyaṇaḥ / sopavāso nayedaṣṭayāmaṃ taddinameva vā // narp_1,114.14 // bhojayitvā dvijānaṣṭau tataḥ śubhaphalaṃ labhet / vratametatsamuditaṃ śubhāśubhanidarśanam // narp_1,114.15 // nṛṇāṃ saubhāgyajanakamiha loke paratra ca / śrāvaṇe kṛṣṇapañcamyāṃ vrataṃ hyannasamṛddhidam // narp_1,114.16 // caturthyāṃ dinaśeṣe tu sarvāṇyannāni nārada / pṛthak pātreṣu saṃsthāpya jalairāplāvayetsudhīḥ // narp_1,114.17 // tato pātrāntare tattu niṣkāsyāṃbu nidhāpayet / prātarbhānau samudite pitṝṃścaiva tathā ṛṣīn // narp_1,114.18 // devāṃścābhyarcya susnātaṃ kṛtvā naivedyamagrataḥ / tadannaṃ yācakebhyastu prayacchetprītamānasaḥ // narp_1,114.19 // sarvaṃ dinaṃ kṣipedevaṃ pradoṣe tu śivālaye / gatvā saṃpūjayeddevaṃ liṅgarūpiṇamīśvaram // narp_1,114.20 // gandhapuṣpādibhiḥ samyakpūjayitvā maheśvaram / japetpañcākṣarī vidyāṃ śataṃ cāpi sahasrakam // narp_1,114.21 // japaṃ nivedya devāya bhavāya bhavarūpiṇe / stutvā sarvairvaundikaiśca paurāṇaiścāpyanākulaḥ // narp_1,114.22 // prārthayeddevamīśānaṃ śaśvatsarvānnasiddhaye / śāradīyāni cānnāni tathā vāsaṃtikānyapi // narp_1,114.23 // yāni syustaiḥ samṛddho 'haṃ bhūyāṃ janmani janmani / evaṃ saṃprārthya deveśaṃ gṛhamāgatya vai svakam // narp_1,114.24 // datvānnaṃ brāhmaṇādibhyaḥ pakvaṃ bhuñjīta vāgyataḥ / etadannavrataṃ vipra vidhinā'caritaṃ nṛbhiḥ // narp_1,114.25 // sarvānnasaṃpajjanakaṃ paraloke gatipradam / śrāvaṇe śuklapañcajamyāṃ nṛbhirāstikyatatparaiḥ // narp_1,114.26 // dvārasyobhayato lekhyā gomayena viṣolbaṇāḥ / gandhādyaiḥ pūjayettāṃśca tathendrāṇīmanantaram // narp_1,114.27 // saṃpūjya svarṇarūpyādidadhyakṣatakuśāṃbubhiḥ / gandhaiḥ puṣpaistathā dhūpairdīpairnaivedyasaṃcayaiḥ // narp_1,114.28 // tataḥ pradakṣiṇīkṛtya taddravyaṃ saṃpraṇamya ca / saṃprārthya bhaktibhāvena viprāgryeṣu samarpayet // narp_1,114.29 // yadidaṃ svarṇaraupyādi dravyaṃ vai viprasātkṛtam / tadanantaphalaṃ bhūyānmama janmani janmani // narp_1,114.30 // ityevaṃ dadato dravyaṃ bhaktibhāvena nārada / prasannaḥ syāddhanādhyakṣaḥ svarṇādikasamṛddhidaḥ // narp_1,114.31 // etadvrataṃ naraḥ kṛtvā viprānsaṃbhojya bhaktitaḥ / paścātsvayaṃ ca bhuñjīta dārāpatyasuhṛddṛtaḥ // narp_1,114.32 // bhādre tu kṛṣṇapañcamyāṃ nāgān kṣīreṇa tarpayet // narp_1,114.33 // yastasyā'saptamaṃ yāvatkulaṃ sarpātsunirbhayam / bhādrasya śuklapañcamyāṃ pūjayedṛṣisattamān // narp_1,114.34 // prātarnadyādike snātvā kṛtvā nityamatandritaḥ / gṛhamāgatya yatnena vedikāṃ kārayenmṛdā // narp_1,114.35 // gomayenopalipyātha kṛtvā puṣpopaśobhitām / tatrāstīrya kuśānvipraṛṣīnsapta samarcayet // narp_1,114.36 // gandhaiśca vividhaiḥ puṣpairdhūpairdīpaiḥ suśobhaneḥ / kaśyapo 'trirbharadvājau viśvāmitro 'tha gautamaḥ // narp_1,114.37 // jamadagnirvasiṣṭhaśca saptaite ṛṣayaḥ smṛtāḥ / etaibhyo 'ghya ca vidhivatkalpayitvā pradāya ca // narp_1,114.38 // naivedyaṃ vipacedvīmānśyāmākādyairakṛṣṭakaiḥ / tannivedya visṛjyemānsvayaṃ cādyāttadeva hi // narp_1,114.39 // anena vidhinā sapta varṣāṇi prativatsaram / kṛtvā vratānte varayedācāryān sapta vaidikān // narp_1,114.40 // pratimāḥ saptakurvīnta suvarṇena svaśaktitaḥ / jaṭilāḥ sākṣasūtrāśca kamaṇḍalusamanvitāḥ // narp_1,114.41 // saṃsthāpya kalaśeṣvetāṃstāmreṣu mṛnmayeṣu vā / snāpayedvidhi vadbhaktyā pṛthakpañcāmṛtairapi // narp_1,114.42 // upacāraiḥ ṣoḍaśabhistataḥ saṃpūjya bhaktitaḥ / arghyaṃ datvā tato homaṃ tilavrīhiyavādibhiḥ // narp_1,114.43 // ṭhasahastomā'iti ṛkhā nāmanantraistu vā pṛthak / puṇyairmantraistathaivānyairhutvā pūrṇāhutiṃ caret // narp_1,114.44 // tatastu sapta gā dadyādvastrālaṅkārasaṃyutāḥ / ācāryaṃ pūjayejjaiva vastrālaṅkārabhūṣaṇaiḥ // narp_1,114.45 // anujñayā guroḥ paścānmūrtīrvipreṣu cārpayet / bhojayitvā tu tānbhaktyā praṇipatya visarjayet // narp_1,114.46 // tataśceṣṭaiḥ sahāsīnaḥ svayaṃ brāhmaṇaśeṣitam / bhuṅktvā vai ṣaḍrasopetaṃ pramudyātsaha bandhubhiḥ // narp_1,114.47 // etatkṛtvā vrataṃ gāṅgaṃ bhogānbhuktvātha vāñchitān / saptarṣīṇāṃ prasādena vimānavarago bhavet // narp_1,114.48 // āśvine śuklapañcamyāmupāṅgalalitāvratam // narp_1,114.49 // tasyāḥ svarṇamayīṃ mūrtiṃ śaktyā nirmāya nārada / upacāraiḥ ṣoḍaśabhiḥ pūjayettāṃ vidhānataḥ // narp_1,114.50 // pakvānnaṃ phalasaṃyuktaṃ saghṛtaṃ dakṣiṇānvitam / dvijavaryāya dātavyaṃ vratasaṃpūrtihetave // narp_1,114.51 // "savāhanā śaktiyutā varadā pūjitā mayā / mātarmāmanugṛhyātha gamyatāṃ nijamandiram // narp_1,114.52 // kārtike śuklapañcamyāṃ jayāvratamanuttamam / kartavyaṃ pāpanāśāya śraddhayā dvijasattama // narp_1,114.53 // pūjayitvā jayāṃ vipra yathāvidhi samāhitaḥ / upacāraiḥ ṣoḍaśabhistataḥ śuciralaṅkṛtaḥ // narp_1,114.54 // vipraikaṃ bhojayeccāpi tasmai dattvā ca dakṣiṇām / visarjayettataḥ paścātsvayaṃ bhuñjīta vāgyataḥ // narp_1,114.55 // yastu vai bhaktisaṃyuktaḥ snānaṃ kuryāj jayādine / naśyanti tasya pāpāni siṃhākrāntā mṛgā yathā // narp_1,114.56 // yadaśvamedhāvabhṛthe phalaṃ snānena kīrtitam / tatphalaṃ prāpyate viprasnānenāpi jayādine // narp_1,114.57 // aputro labhate putraṃ vandhyā gabha ca vindati / rogī rogātpramucyeta baddho mucyeta bandhanāt // narp_1,114.58 // mārgaśukle ca pañcamyāṃ nāgāniṣṭvā vidhānataḥ / nāgebhyo hyabhayaṃ labdhvā modate saha bāndhavaiḥ // narp_1,114.59 // pauṣe 'pi śuklapañcamyāṃ sampūjya madhusūdanam / labhate bāñchitānkāmānnātra kāryā vicāraṇā // narp_1,114.60 // pañcamyāṃ pratimāse tu śukle kṛṣṇe ca nārada / pitṝṇāṃ pūjanaṃ śastaṃ nāgānāṃ cāpi sarvathā // narp_1,114.61 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde dvādaśamāsasthapañcamīvratanirūpaṇaṃ nāma caturdaśādhikaśatatamo 'dhyāyaḥ sanātana uvāca śṛṇu vipra pravakṣyāmi ṣaṣṭhyāścaiva vratāni te / yāni samyagvidhāyātra labhaghetsarvānmanorathān // narp_1,115.1 // caitramāse śuklaṣaṣṭhyāṃ kumāravratamuttamam / tatreṣṭvā ṣaṇmukhaṃ devaṃ nānāpūjā vidhānataḥ // narp_1,115.2 // putraṃ sarvaguṇopetaṃ prāpnuyāccirajīvinam / vaiśākhaśuklaṣaṣṭhyāṃ ca pūjayitvā ca kārtikam // narp_1,115.3 // labhate mātṛjaṃ saukhyaṃ nātra kāryā vicāraṇā / jyeṣṭhamāse śuklaṣaṣṭhyāṃ vidhineṣṭvā divākaram // narp_1,115.4 // labhate vāñchitānkāmāṃstatprasādānna saṃśayaḥ / āṣāḍhaśuklaṣaṣṭhyāṃ vai skandavratamanuttamam // narp_1,115.5 // upoṣya pūjayitvainaṃ śivomāpriyamātmajam / labhate 'bhīpsitānkāmānputrapautrādisaṃtatīḥ // narp_1,115.6 // śrāvaṇe śuklaṣaṣṭhyāṃ tu śarajanmānamarcayet / upacāraiḥ ṣoḍaśabhirbhaktyā paramayānvitaḥ // narp_1,115.7 // labhate 'bhīpsitānarthānṣaṇmukhasya prasādataḥ / bhādramāse kṛṣṇaṣaṣṭyāṃ lalitāvratamucyate // narp_1,115.8 // prātaḥ snātvā vidhānena nārī śuklāmbarāvṛtā / śuktamālyayadharā vāpi nadyāḥ saṃgamavālukām // narp_1,115.9 // gṛhītvā vaṃśapātre tu dhṛtvā piṇḍākṛtiṃ ca tām / pañcadhā lalitāṃ tatra dhyāyedvanavilāsinīm // narp_1,115.10 // paṅkajaṃ karavīraṃ ca nepālīṃ mālatīṃ tathā / nīlotpalaṃ ketakīṃ ca saṃgṛhya tagaraṃ tathā // narp_1,115.11 // ekaikāṣṭaśataṃ grāhyamaṣṭāviṃśatireva ca / akṣatāḥ kalikā gṛhya tābhirdevīṃ prapūjayet // narp_1,115.12 // prārthayedagrataḥ sthitvā devīṃ tāṃ giriśapriyām / gaṅgādvāre kuśāvartte vilvake nīlaparvate // narp_1,115.13 // snātvā kanakhale devi harariṃ labdhavatī patim / lalite subhagaṃ devi sukhasaubhāgyadāyini // narp_1,115.14 // anataṃ dahi saubhāgyemahyaṃ tubhyaṃ namo 'namanaḥ / mantreṇānena kusumaiśvaṃpakasya suśobhanaiḥ // narp_1,115.15 // abhyarcya vidhivattasyā navaidyaṃ purato nyaset / trapuṣairapi kūṣmāṇḍairnālikeraiḥ sudāḍimaiḥ // narp_1,115.16 // bījapūraiḥ sutuḍīraiḥ kāravallaiḥ sacirbhaṭaiḥ / phalaistatkālasaṃbhūtaiḥ kṛtvā śobhāṃ tadagrataḥ // narp_1,115.17 // virūḍhadhānyāṅkurakaiḥ sudīpāvalibhistathā / sāddhai sargaṇakaidhūpaḥ sauhālakakarañjakaiḥ // narp_1,115.18 // guḍapuṣpaiḥ karṇaveṣṭaḍairmodakairupamodakaiḥ / bahuprakārairnaivedyairyathā vibhavasārataḥ // narp_1,115.19 // evamabhyarcya vidhivadrātrau jāgaraṇotsavam / gītavādyanaṭairnṛtyaiḥ prokṣaṇīyairanekadhā // narp_1,115.20 // sakhībhiḥ sahitā sādhvī tāṃ rātriṃ prasabhaṃ nayet / na ca saṃmīlayennetre nārīyāmacatuṣṭayam // narp_1,115.21 // durbhagā duṣkṛtā vandhyā netrasaṃmīlanādbhavet / evaṃ jāgaraṇaṃ kṛtvā saptamyāṃ saritaṃ nayet // narp_1,115.22 // gandhapuṣpaistathābhyarcya gītavādyapuraḥsaraiḥ / tacca dadyāddvijendrāya naivedyādi dvijottama // narp_1,115.23 // snātvā gṛhaṃ samāgatya hutvā vaiśvānaraṃ tataḥ / devānpitṝnmanuṣyāṃśca pūjayitvā suvāsinīḥ // narp_1,115.24 // kanyakāścaiva saṃbhojya brāhmaṇāndaśa pañca ca / bhakṣyabhojyairbahuvidhairdatvā dānāni bhūriśaḥ // narp_1,115.25 // lalitā me 'stu suprītā ityuktvā tānvisarjayet / yaḥ kaścidācaredetadvrataṃ saubhāgyadaṃ param // narp_1,115.26 // naro vā yadi vā nārī tasya puṇyaphalaṃ śṛṇu / yadvrataiśca tapobhiśca dānairvā niyamairapi // narp_1,115.27 // tadeteneha labhyeta kiṃ bahūktena nārada / mṛteranantaraṃ prāpya śivalokaṃ sanātanam // narp_1,115.28 // modate lalitādevyā śaive vai sakhivacciram / nabhasye māsi yā śuklā ṣaṣṭhī sā candanāhvayā // narp_1,115.29 // tasyāṃ devīṃ samabhyarcya labhate tatsalokatām / rohiṇī pātabhaumaistu saṃyutā kapilā bhavet // narp_1,115.30 // tasyāṃ raviṃ samabhyarcya vratī niyamatatparaḥ / labhate vāñchitānkāmānbhāskarasya prasādataḥ // narp_1,115.31 // annadānaṃ japo homaṃ pitṛdevarṣitarpaṇam / sarvamevākṣayaṃ jñeyaṃ kṛtaṃ devarṣisattama // narp_1,115.32 // kapilāṃ dhenumabhyarcya vastramālyānule panaiḥ / pradadyādvedaviduṣe dvādaśātmapratuṣṭaye // narp_1,115.33 // atheṣuśuklaṣaṣṭhyāṃ tu pūjyā kātyāyanī dvija / gandhādyairmaṅgaladravyairnaivedyairvividhaistathā // narp_1,115.34 // tataḥ kṣamāpya deveśīṃ praṇipatya visarjayet / pūjyātra saikatī mūrtiryadvā dvijasatī mudā // narp_1,115.35 // vastrālaṅkaraṇairbhavyaiḥ kātyāyinyāḥ pratuṣṭaye / kanyā varaṃ prāpnuyācca vāñcitaṃ putramaṅganā // narp_1,115.36 // kātyāyinīprasādādvai nātra kāryā vicāraṇā / kārtike śuklaṣaṣṭhyāṃ tu ṣaṇmukhena mahātmanā // narp_1,115.37 // devasenā mahābhāgā labdhā sarvusurārpitā / atastasyāṃ suraśreṣṭhāṃ devasenāṃ ca ṣaṇmukham // narp_1,115.38 // saṃpūjya nikhilaireva upacārairmanoharaiḥ / prāpnuyādatulāṃ siddhiṃ manobhīṣṭāṃ dvijottama // narp_1,115.39 // atraiva vahnipūjoktāṃ tāṃ ca sampaksamācaret / vividhadravyahomaiśca vahnipūjāpuraḥ saram // narp_1,115.40 // mārgaśīrṣe śaklaṣaṣṭhyāṃ nihatastārakāsuraḥ / skandena satkṛtiḥ prāptā brahamādyaiḥ parikalpitā // narp_1,115.41 // tato 'syāṃ pūjayetskandaṃ gandhapuṣpākṣataiḥ phalaiḥ / vastrairābhūṣaṇaścāpi naivedyairvividhaistathā // narp_1,115.42 // ravivāreṇa saṃyuktā tathā śatabhiṣānvitā / yadi cetsā samuddiṣṭā caṃpāhvā munisattama // narp_1,115.43 // tasyāṃ viśveśvaro devo draṣṭavyaḥ pāpanāśanaḥ / pūjanīyo vedanīyaḥ smartavyaḥ saukhyamicchatā // narp_1,115.44 // snānadānādikaṃ cātra sarvamakṣayyamucyate / pauṣamāse śuklaṣaṣṭhyāṃ devo dinapatirdvija // narp_1,115.45 // viṣṇurūpī jagattrātā pradurbhūtāḥ sanātanaḥ // narp_1,115.46 // sa tasmātpūjanīyo 'syāṃ dravyairgandhapuraskṛtaiḥ / naivedyairvasttrabhūṣādyaiḥ sarvasaukhyamabhīpsubhiḥ // narp_1,115.47 // māghamāse sitā ṣaṣṭhī varuṇāhvā smṛtā tu sā / tasyāṃ varuṇamabhyarcyedviṣṇurūpaṃ sanātanam // narp_1,115.48 // raktairgandhāṃśukaiḥ puṣpairnaivedyairdhūpadīpakaiḥ / evamabhyarcya vidhivadyadyaccābhilaṣennaraḥ // narp_1,115.49 // tattacca phalato labdhvā modate tatprasādataḥ / phaālgune śuklaṣaṣṭhyāṃ tu devaṃ paśupatiṃ dvija // narp_1,115.50 // mṛnmayaṃ vidhinā kṛttvā pūjayedupacārakaiḥ / saṃsnāpya śatarudreṇa pṛthakpañcāmṛtairjalaiḥ // narp_1,115.51 // gandhairālipya suśvetairakṣataiḥ śvetapuṣpakaiḥ / bilvapatraiśca dhattūrakusumaiśca phalaistathā // narp_1,115.52 // sampūjya nānānaivedyairnīrājya vidhivattataḥ / kṣamāpya praṇipatyainaṃ kailāsāya visarjayet // narp_1,115.53 // evaṃ kṛta śivārcastu naro nāryathavā mune / iha bhuktvā varānbhogānante śivagatiṃ labhet // narp_1,115.54 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde dvādaśamāsasthitaṣaṣṭhīvratanirūpaṇaṃ nāma pañcadaśādhikaśatatamo 'dhyāyaḥ sanātana uvāca śṛṇu nārada vakṣyāmi saptamyāste vratānyaham / yāni kṛtvā naro bhaktyā sūryasāyujyamāpnuyāt // narp_1,116.1 // caitre tu śuklasaptamyāṃ bahiḥ snānaṃ samācaret / sthaṇḍile gomayālipte gauramṛttikayāstṛte // narp_1,116.2 // likhitvāṣṭadalaṃ padmaṃ karṇikāyāṃ vibhāvam / vinyasetpūrvapatre tu devau dvau kṛtadhātukau // narp_1,116.3 // āgneyaṃ ca nyasenpatre gandharvauṃ kṛtakārakau / dakṣiṇe ca nyasetpatre tathaiva rākṣasadvayam // narp_1,116.4 // ākṛtau dvau nyasetpatre nairṛte munisattama / kādraveyau mahānāgau paścime kṛtacārakau // narp_1,116.5 // vāyavya yātudhānau dvau uttare ca ṛṣidvayam / aiśānye vinyasetpatpe grahameko dvijottama // narp_1,116.6 // teṣāṃ saṃpūjanaṃ kāryaṃ gandhamālyānulepanaiḥ / dīpairdhūpaiḥ sanaivedyaistāṃbūlakramukādibhiḥ // narp_1,116.7 // evaṃ saṃpūjya homaṃ tu ghṛtenāṣṭaśataṃ caret / sūryasyāṣṭāṣṭa cānyeṣāṃ pradadyādāhutīḥ kramāt // narp_1,116.8 // nāmamantreṇa vedyāṃ vā tataḥ pūrṇāhutiṃ dadet / dakṣiṇā ca tato deyā dvijebhyaḥ śaktito dvija // narp_1,116.9 // etatkṛtvā vidhaānaṃ tu sarvasaukhyamavāpnuyāt / dehānte maṇḍalaṃ bhānorbhattvā gacchetparaṃ padam // narp_1,116.10 // vaiśākhaśuklasaptamyāṃ jahnunā jāhnavī svayam / krodhātpītā punastyaktā karṇarandhrāttu dakṣiṇāt // narp_1,116.11 // tāṃ tatra pūjayetsnātvā pratyūṣe vimale jale / gandhapuṣpākṣatādyaiśca sarvairevopacārakaiḥ // narp_1,116.12 // tato ghaṭasahasraṃ tu deyaṃ gaṅgāvrate tvidam / bhaktyā kṛtaṃ saptakulaṃ nayetsvargamasaṃśayaḥ // narp_1,116.13 // kamalavratamapyatra proktaṃ tadvidhirucyate / tilamātraṃ tu sauvarṇaṃ vidhāya kamalaṃ śubham // narp_1,116.14 // vastrayugmāvṛtaṃ kṛtvā gandhadhūpādinārcayet / namaste padmahastāya namaste viśvadhāriṇe // narp_1,116.15 // divākara namastubhyaṃ prabhākara namo 'stu te / iti saṃprārthya deveśaṃ sūrye cāstamupāgate // narp_1,116.16 // sodakuṃbhaṃ tu tatpadmaṃ kapilāṃ ca dvijer'payet / taddine tūpavastavyaṃ bhoktavyaṃ ca pare 'hani // narp_1,116.17 // saṃbhojya brāhmaṇānbhaktyā vratasākalyamāpnuyāt / nibavrataṃ ca tatreva tadvidhānaṃ śṛṇuṣva me // narp_1,116.18 // niṃbapatraiḥ smṛtā pūjā bhāskarasya dvijottama / khakholkāyeti mantreṇa praṇavādyena nārada // narp_1,116.19 // niṃbapatraṃ tato 'śnīyācchayedbhūmau ca vāgyataḥ / dvijānpare 'hni saṃbhojya svayaṃ bhuñjīta bandhubhiḥ // narp_1,116.20 // niṃbapatravrataṃ caitatkartṛāṇāṃ sarvasaukhyadam / saptamī śarkarākhyaiṣā proktā taccāpi me śṛṇu // narp_1,116.21 // amṛtaṃ pibato hastātsūryasyāmṛtabindavaḥ / niṣpeturbhuvi cotpannāḥ śālimudgayavekṣavaḥ // narp_1,116.22 // śarkarā ca tatastasmādikṣusārāmṛtopamā / iṣṭā raverataḥ puṇyā śarkarā havyakavyayoḥ // narp_1,116.23 // śarkarāsaptamī caiva vājimedhapalapradā / sarvaduḥkhopaśamanī putrasaṃtativardhinī // narp_1,116.24 // asyāntu śarkarādānaṃ śarkarābhojanaṃ tathā / kartavyaṃ hi prayatnena vratame tadravipriyam // narp_1,116.25 // yaḥ kuryātparāyā bhaktyā sa vai sadgatimāpnuyāt / jyeṣṭhe tu śuklasaptamyāṃ jāta indro raviḥ svayam // narp_1,116.26 // taṃ saṃpūjya vidhānena sopavāso jitendriyaḥ / svargatiṃ labhate vipra devendrasya prasādataḥ // narp_1,116.27 // āṣāḍhaśuklasaptamyāṃ vivasvānnāma bhāskaraḥ / jātastaṃ tatra saṃprārcya gandhapuṣpādibhiḥ pṛthak // narp_1,116.28 // labhate sūryasāyujyaṃ viprendrātra na saṃśayaḥ / śrāvaṇe śuklasaptamyāmavyaṅgākhyaṃ vrataṃ śubham // narp_1,116.29 // kārpāsaṃ tu caturhastaṃ sārddha vastraṃ hi gopateḥ /// pūjānte prītaye deyaṃ vratametacchubhāvaham // narp_1,116.30 // yadi ceddhastayukteyaṃ tadā syātpāpanāśinī / asyāṃ dānaṃ japo homaḥ sarvaṃ cākṣayyatāṃ vrajet // narp_1,116.31 // bhādre tu śuklasaptamyāmamuktābharaṇavratam / somasya tu maheśasya pūjanaṃ cātra kīrtitam // narp_1,116.32 // gaṅgādibhiḥ ṣoḍaśabhirupacāraiḥ samarcanam / prārthya praṇamya visṛjetsarvakāmasamṛddhaye // narp_1,116.33 // phalasaptamikā ceyaṃ tadvidhānamudīryate / nālikeraṃ ca vṛntākaṃ nāraṅgaṃ bījapūrakam // narp_1,116.34 // kūṣmāṇḍaṃ bṛhatīpūgamiti sapta phalāni vai / mahādevasya purato vinyasyāparadorakam // narp_1,116.35 // saptatantukṛtaṃ saptagranthiyuktaṃ dvijottama / saṃpūjya parayā bhaktyā dhārayedvāmake kare // narp_1,116.36 // strī naro dakṣiṇe caiva yāvadvarṣaṃ samāpyate / saṃbhojya viprānsaptaiva pāyasena visṛjyasa tān // narp_1,116.37 // svayaṃ bhuñjīta matimān vratasaṃpūrtihetave / phalāni tāni deyāni saptasvapi dvijeṣu ca // narp_1,116.38 // evaṃ tu sapta varṣāṇi kṛtvopāsya yathāvidhi / sāyujyaṃ labhate vipra mahādevasya tadvratī // narp_1,116.39 // āśvine śuklapakṣe tu vijñeyā śubhasaptamī / tasyāṃ kṛtasnānapūjo vācayitvā dvijottamān // narp_1,116.40 // ārabhya kapilāṅgāṃ ca saṃpūjya prārthayettataḥ / tvāmahaṃ dadmi kalyāṇi prīyatāmaryamā svayam // narp_1,116.41 // pālaya tvaṃ jagatkatsnaṃ yato 'si dharmasambhavā / ityuktvā vedaviduṣe dattvā kṛtvā ca dakṣiṇām // narp_1,116.42 // namaskṛtya svayaṃ vipra visṛjetprāśayetvaravayam / pacagavyaṃ vrataṃ cetthaṃ vidhāya śvo dvijottamān // narp_1,116.43 // bhojayitvā svayaṃ cādyāttadannaṃ dvijaśeṣitam / kṛtaṃ hyetadgataṃ vipra subhāṣyaṃ śraddhayānvitaḥ // narp_1,116.44 // devadevaprasādena bhuktimuktimavāpnuyāt / atha kārtikaśuklāyāṃ śākākhyaṃ saptamīvratam // narp_1,116.45 // tasyāṃ tu saptaśākānisasvarṇakamalāni ca / pradadyātsaptaviprebhyaḥ śākāhārastataḥ svayam // narp_1,116.46 // dvitīye 'hni dvijānbhojya datvā tebhyo 'nnadakṣiṇām / visṛjya bandhubhiḥ sārddhaṃ svayaṃ bhuñjīta vāgyataḥ // narp_1,116.47 // mārgasya sitasaptamyāṃ mitravratamudāhṛtam / yadviṣṇordakṣiṇaṃ netraṃ tadeva kṛtavāniha // narp_1,116.48 // adityāṃ kaśyapājjajñe mitro nāmā divākaraḥ / ato 'syāṃ pūjanaṃ tasya yathoktavidhinā dvija // narp_1,116.49 // kṛtvā dvijānbhojayitvā saptaiva madhurādinā / suvarṇadakṣiṇāṃ datvā visṛjyāśnīta ca svayam // narp_1,116.50 // kṛtvaitadvidhinā lokaṃ sṛryyasya vrajati dhruvam / dvijobrāhmaṃ tathā śūdraḥ satkulejanma cāpnuyāt // narp_1,116.51 // pauṣasya śuklasaptamyāṃ vrataṃ cābhayasaṃjñitam / upoṣya bhānuṃ triḥsandhyaṃ samabhyarcya dharāsthitaḥ // narp_1,116.52 // kṣīrasiktānnasaṃbaddhaṃ modakaṃ prasthasaṃmitam / dvijāya datvā bhojyānyānsaptāṣṭabhyaśca dakṣiṇām // narp_1,116.53 // pṛthavī vā suvarṇaṃ vā visṛjyāśnīta ca svayam / abhayākhyaṃ vrataṃ tvetatsarvasyābhayadaṃ smṛtam // narp_1,116.54 // mārtaṇḍākhyaṃ vrataṃ nāma kathayanti dvijāḥ pare / ekameveti ca proktamekadaivatayā budhaiḥ // narp_1,116.55 // māghe tu kṛṣṇasaptamyāṃ vrataṃ sarvāptisaṃjñakam / samupoṣya dine tasminsampūjyādityabimbakam // narp_1,116.56 // sauvarṇaṃ gandhapuṣpādyaiḥ kṛtvā rātrau ca jāgaram / pare 'hni viprānsambhojya pāyasena tu sapta vai // narp_1,116.57 // dakṣiṇāṃ nālikerāṇi tebhyo datvā guruṃ tataḥ / sauvarṇaṃ tu raverbimbaṃ yuktaṃ dakṣiṇayā nyayā // narp_1,116.58 // samarpya ca bhṛśaṃ prārthya visṛjyādyātsvayaṃ tataḥ / etatsarvāptidaṃ nāma saṃproktaṃ sārvakāmikam // narp_1,116.59 // vratasyāsya prabhāveṇa dvaitaṃ sidhyeddhi sarvathā / māghasya śuklasaptamyāmacalākhyaṃ vrataṃ smṛtam // narp_1,116.60 // trilocanajayantīyaṃ sarvapāpaharā smṛtā / rathākhyā saptamī ceyaṃ cakravartitvadāyinī // narp_1,116.61 // asyāṃ samarcya savituḥ pratimāṃ tu haimīṃ haimāśvayuktarathagāṃ tu dadetsahebhām / yo bhāvabhaktisahitaḥ sa gato hi lokaṃ śambhoḥ sa modata ihāpi ca bhuktabhogaḥ // narp_1,116.62 // bhāskarī saptamī ceyaṃ koṭibhāsvadgrahopamā / aruṇodayavelāyāmasyāṃ snānaṃ vidhīyate // narp_1,116.63 // arkasya ca badaryāśca sapta sapta dalāni vai / nidhāya śirasi snāyātsaptajanmāghaśāntaye // narp_1,116.64 // putrapradaṃ vrataṃ cātra prāhādityaḥ svayaṃ prabhuḥ / yo māghasitaptamyāṃ pūjayenmāṃ vidhānataḥ // narp_1,116.65 // tasyāhaṃ putratāṃ yāsye svāṃśena bhṛśatoṣitaḥ / tasmājjitendriyo bhūtvā samupoṣya divāniśam // narp_1,116.66 // pūjayedapare cāhni homaṃ kṛtvā dvijāṃ stataḥ / dadhyodanena payasā pāyasena ca bhojayet // narp_1,116.67 // anena vidhinā yamtu kurute putrasaptamīḥ / labhate sa tu satputraṃ cirāyuṣamanāmayam // narp_1,116.68 // tapasyaśuklasaptamyāṃ vratamarkapuṭaṃ caret // arkapatrairyajedarkamarkapatrāṇi cāśnuyāt // narp_1,116.69 // arkanāma japecchaśvaditthaṃ cārkapuṭavratam / dhanadaṃ putradaṃ caitatsarvapāpapraṇāśanam // narp_1,116.70 // trivargadāmiti prāhuḥ kecidetadvataṃ dvija / yajñavrataṃ tathāpyanye vidhivaddhomakarmaṇā // narp_1,116.71 // sarvāsu sarvamāseṣu saptamīṣu dvijottamaḥ / bhāskarārādhanaṃ proktaṃ sarvakāmikamityalam // narp_1,116.72 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde dvādaśamāsasthitasappamīvratanirūpaṇaṃ nāma ṣoḍaśādhikaśatatamo 'dhyāyaḥ sanātana uvāca śuklāṣṭamyāṃ caitramāse bhavānyāḥ procyate janiḥ / pradakṣiṇaśataṃ kṛtvā kāryo yātrāmahotsavaḥ // narp_1,117.1 // darśanaṃ jagadambāyāḥ sarvānandapradaṃ nṛṇām / atraivāśo kakalikāprāśanaṃ samudāhṛtam // narp_1,117.2 // aśokakalikāścāṣṭau ye pibanti punarvasau / caitre māsi sitāṣṭamyāṃ na te śokamavāpnuyuḥ // narp_1,117.3 // mahāṣṭamīti ca proktā devyāḥ pūjāvidhānataḥ / vaiśākhasya sitāṣṭamyāṃ samupoṣyātra vāriṇā // narp_1,117.4 // snātvāparājitāṃ devīṃ māṃsībālakavāribhiḥ / snāpayitvārcya gandhādyairnaivedyaṃ śarkarāmayam // narp_1,117.5 // kumārīrbhojayeccāpi navamyāṃ pāraṇāgrataḥ / jyotirmayavimānena bhrājamāno yathā raviḥ // narp_1,117.6 // lokeṣu vicaredvipra devyāścaiva prasādataḥ / kṛṣṇāṣṭamyāṃ jyeṣṭhamāse pūjayitvā trilocanam // narp_1,117.7 // śivaloke vasetkalpaṃ sarvadevanamaskṛtaḥ / jyeṣṭhaśukle tathāṣṭamyāṃ yo devīṃ pūjayennaraḥ // narp_1,117.8 // sa vimānena carati gandharvāpsarasāṃ gaṇaiḥ / śuklāṣṭamyāṃ tathā'ṣāḍhe snātvā caiva niśāṃbunā // narp_1,117.9 // tenaiva snāpayeddevīṃ pūjayecca vidhānataḥ / tataḥ śuddhajalaiḥ snāpya viliṃpetseṃducandanaiḥ // narp_1,117.10 // naivedyaṃ śarkaropetaṃ datvā'camanamarpayet / bhojayitvā tato viprāndatvā svarṇaṃ ca dakṣiṇām // narp_1,117.11 // visṛjya ca tataḥ paścātsvayaṃ bhuñjīta vāgyataḥ / etadvrataṃ naraḥ kṛtvā devīlokamavāpnuyāt // narp_1,117.12 // nabhaḥśukletathāṣṭamyāṃ devīmiṣṭvā vidhānataḥ / kṣīreṇa snāpayitvā ca miṣṭānnaṃ vinivedayet // narp_1,117.13 // tato dvijān bhojayitvā pare 'hni svayamapyuta / bhuktvā samāpayedadvrataṃ saṃtativardhanam // narp_1,117.14 // nabhomāse sitāṣṭamyāṃ daśāphalamiti vratam / upavāsaṃ tu saṃkalpya snātvā kṛtvā ca naityikam // narp_1,117.15 // tulasyāḥ kṛṣṇāvarṇāyā dalairdaśabhirarcayet / kṛṣṇaṃ viṣṇuṃ tathānantaṃ govindaṃ garuḍadhvajam // narp_1,117.16 // dāmodaraṃ hṛṣīkeśaṃ padmanābhaṃ hariṃ prabhum / etaiśca nāmabhirnityaṃ kṛṣṇadevaṃ samarcayet // narp_1,117.17 // namaskāraṃ tataḥ kuryātpradakṣiṇasamanvitam / evaṃ daśadinaṃ kuryādvratānāmuttamaṃ vratam // narp_1,117.18 // ādau madhye tathā cānte homaṃ kuryādvidhānataḥ / kṛṣṇamantreṇa juhuyāccaruṇāṣṭottaraṃ śatam // narp_1,117.19 // homānte vidhinā samyagācāryyaṃ pūjayetsudhīḥ / sauvarṇe tāmrapātre vā mṛnmaye veṇupātrake // narp_1,117.20 // tulasīdalaṃ suvarṇena kārayitvā sulakṣaṇam / haimīṃ ca pratimāṃ kṛtvā pūjayitvā vidhānataḥ // narp_1,117.21 // nidhāya pratimāṃ pātre hyācāryāya nivedayet / dātavyā gauḥ savatsā ca vastrālaṅkārabhūṣitā // narp_1,117.22 // daśāhaṃ kṛṣṇadevāya pūrikā daśa cārpayet / tāśca dadyādvidhijñāya svayaṃ vā bhakṣayedvratī // narp_1,117.23 // śayanaṃ ca pradātavyaṃ yathāśakti dvijottama / daśame 'hni tato mūrtiṃ sadravyāṃ guraver'payet // narp_1,117.24 // vratānte daśaviprebhyaḥ pratyekaṃ daśa pūrikāḥ / dadyādeva daśābdaṃ tu kṛtvā vratamanuttamam // narp_1,117.25 // upoṣya vidhinā bhūyātsarvakā masamanvitaḥ / ante kṛṣṇasya sāyujyaṃ labhate nātra saṃśayaḥ // narp_1,117.26 // kṛṣṇajanmāṣṭamī ceyaṃ smṛtā pāpaharā nṛṇām / kevalenopavāsena tasmiñjanmadine hareḥ // narp_1,117.27 // saptajanmakṛtātpāpānmucyate nātra saṃśayaḥ / upavāsī tilaiḥ snāto nadyādau vimale jale // narp_1,117.28 // sudeśe maṇḍape kḷpte maṇḍalaṃ racayetsudhīḥ / tanmadhye kalaśaṃ sthāpya tāmrajaṃ vāpi mṛnmayam // narp_1,117.29 // tasyopari nyasetpātraṃ tāmraṃ tasyopari sthitām / haimīṃ vastrayugācchannāṃ kṛṣṇasya pratimāṃ śubham // narp_1,117.30 // pādyādyairupacāraistu pūjayetsnigdhamānasaḥ / devakīṃ vasudevaṃ ca yaśodāṃ nandameva ca // narp_1,117.31 // vrajaṃ gopāṃstathā gopīrgāśca dikṣu samarcayet / tata ārārtikaṃ kṛtvā kṣamāpyānamya bhaktitaḥ // narp_1,117.32 // tiṣṭhettathaivārddharātre punaḥ saṃsnāpayeddharim / pañcāmṛtaiḥ śuddhajalairgandhādyaiḥ pūjayetpunaḥ // narp_1,117.33 // dhānyākaṃ ca yavānīṃ ca śuṇṭhīṃ khaṇḍaṃ ca nārada / sājyaṃ raupye dhṛtaṃ pātre naivedyaṃ vinivedayet // narp_1,117.34 // punarārārtikaṃ kṛtvā daśadhā rūpadhāriṇam / vicintayanmṛgāṅkāya dadyādarghyaṃ samudyate // narp_1,117.35 // tataḥ kṣamāpya deveśaṃ rātrikhaṇḍaṃ nayedvratī / paurāṇikaiḥ stotrapāṭhairgītavādyairanekadhā // narp_1,117.36 // tataḥ prabhāte vipragryānbhojayenmadhurānnakaiḥ / datvā ca dakṣiṇāṃ tebhyo visṛjettuṣṭamānasaḥ // narp_1,117.37 // tatastāṃ pratimāṃ viṣṇoḥ svarṇadhenudharānvitām / gurave dakṣiṇāṃ datvā visṛjyāśrīta ca svayam // narp_1,117.38 // dārāpatyasuhṛdbhṛtyarevaṃ kṛtvā vrata naraḥ / sākṣādgokamāpnoti vimānavaramāsthitaḥ // narp_1,117.39 // naitena sadṛśaṃ cānyadvratamasti jagattraye / kṛtena yena labhyeta koṭyaikādaśakaṃ phalam // narp_1,117.40 // śuklāṣṭamyāṃ nabhasyasya kuryādrādhāvrataṃ naraḥ / pūrvavadrādhikāṃ haimīṃ kalaśasthāṃ prapūjayet // narp_1,117.41 // madhyāhne pūjayitvenāmekabhaktaṃ samāpayet / śakto bhaktaścopavāsaṃ pare 'hni vidhinā tataḥ // narp_1,117.42 // suvāsinīrbhojayitvā gurave pratimārpaṇam / kṛtvā svayaṃ ca bhuñjītaṃ vratamevaṃ samāpayet // narp_1,117.43 // vratenānena viprarṣe kṛtena vidhinā vratī / rahasyaṃ goṣṭhajaṃ labdhvā rādhāparikare vaset // narp_1,117.44 // dūrvāṣṭamīvrataṃ cātra kathitaṃ tacca me śṛṇu / śucau deśe prajātāyāṃ dvarvāyāṃ dvijasattama // narp_1,117.45 // sthāpya liṅgaṃ tato gandhaiḥ puṣpairdhūpaiśca dīpakaiḥ / naivedyairarcayedbhaktyā dadhyakṣataphalādibhiḥ // narp_1,117.46 // arghyaṃ pradadyātpūjānte mantrābhyāṃ susamāhitaḥ / tvaṃ dūrve 'mṛtajanmāsi surāsuranamaskṛte // narp_1,117.47 // saubhāgyaṃ saṃtatiṃ dehi sarvakāryakarī bhava / yathā śākhā praśākhābhirvistṛtāsi mahītale // narp_1,117.48 // tathā vistṛtasaṃtānaṃ dehi me 'pyajarāmaram / tataḥ pradakṣiṇīkṛtya viprānsaṃbhojya tatra vai // narp_1,117.49 // bhuktvā svayaṃ gṛhaṃ gacchedatvā vipreṣu dakṣiṇām / phalāni ca praśastāni miṣṭāni surabhīṇi ca // narp_1,117.50 // evaṃ puṇyā pāpaharā nṛṇā dūrvāṣṭamī dvija / caturṇāmapi varṇānāṃ strījanānāṃ viśeṣataḥ // narp_1,117.51 // yā na pūjayate dūrvā nārī mohādyathāvidhi / janmāni trīṇi vaidhavyaṃ labhate sā na saṃśayaḥ // narp_1,117.52 // yadā jyeṣṭharkṣasaṃyuktā bhavecjaivāṣṭabhī dvija / jyeṣṭhā nāmnī tu sā jñeyā pūjitā pāpanāśinī // narp_1,117.53 // athaināṃ tu samārabhya vrataṃ ṣoḍaśavāsaram / mahālakṣmyāḥ samuddiṣṭaṃ sarvasaṃpadvivardhanam // narp_1,117.54 // kariṣye 'haṃ mahālakṣmīvrataṃ te tvatparāyaṇaḥ / tadavighnena me yātu samāptiṃ tvatprasādataḥ // narp_1,117.55 // ityuccārya tato baddhā ḍoraka dakṣiṇe kare / ṣoḍaśagranthisahitaṃ guṇaiḥ ṣoḍaśabhiryutam // narp_1,117.56 // tato 'nvahaṃ mahālakṣmīṃ gandhādyairarccayedvratī / yāvatkṛṣṇāṣṭamī tatra caredudyāpanaṃ sudhīḥ // narp_1,117.57 // vastramaṇḍapikāṃ kṛtvā sarvatobhadramaṇḍale / kalaśaṃ supratiṣṭhāpya dīpamuddyotayettataḥ // narp_1,117.58 // uttārya ḍorakaṃ bāhoḥ kuṃbhasyādho nivedayet / catasraḥ pratimāḥ kṛtvā sauvarṇīstatsvarūpiṇīḥ // narp_1,117.59 // snapanaṃ kārayettāsāḥ jalaiḥ pañcāmṛtaistathā / upacāraiḥ ṣoḍaśabhiḥ pūjayitvā vidhānataḥ // narp_1,117.60 // jāgarastatra kartavyo gītavāditraniḥ svanaiḥ / tato niśīthe saṃprāpte 'bhyudite 'mṛtadīdhitau // narp_1,117.61 // datvārghyaṃ bandhanaṃ dravyaiḥ śrīkhaṇḍādyairvidhānataḥ / candramaṇḍalasaṃsthāyai mahālakṣyai pradāpayet // narp_1,117.62 // kṣīrodārṇavasaṃbhūta mahālakṣmīsahodara / pīyūṣadhāma rohiṇyāḥ sahitār'ghyaṃ gṛhāṇa me // narp_1,117.63 // kṣīrodārṇavasambhūte kamale kamalālaye / viṣṇuvakṣasthalasthe me sarvakāmapradā bhava // narp_1,117.64 // ekanāthe jagannāthe jamadagnipriye 'vyaye / reṇuke trāhi māṃ devi rāmamātaḥ śivaṃ kuru // narp_1,117.65 // mantrairetairmahālakṣmīṃ prārthya śrotriyayoṣitaḥ / samyaksaṃpūjya tāḥ samyaggandhayāvakakajjalaiḥ // narp_1,117.66 // saṃbhojya juhuyādagnau bilvapadmakapāyasaiḥ / tadalābhe ghṛtairvipra gṛhebhyaḥ samidhastilān // narp_1,117.67 // mṛtyuñjayāya ca paraṃ sarvarogapraśāntaye / candanaṃ tālapatraṃ ca puṣpamālāṃ tathākṣatān // narp_1,117.68 // durvāṃ kausumbhasūtraṃ ca yugaṃ śrīphalameva vā / bhakṣyāṇi ca nave śūrpe pratidravyaṃ tu ṣoḍaśa // narp_1,117.69 // samācchādyānyaśūrpeṇa vratī dadyātsamantrakam / kṣīrodārṇavasaṃbhūtā lakṣmīścandrasahodarā // narp_1,117.70 // vratenānena saṃtuṣṭā bhavatādviṣṇuvallabhā / cetasraḥ pratimāstāstu śrotriyebhyaḥ samarpayet // narp_1,117.71 // tatastu caturo viprān ṣoḍaśāpi suvāsinīḥ / miṣṭānnenāśayitvā tu visṛjettāḥ sadakṣiṇāḥ // narp_1,117.72 // samāptiniyamaḥ paścādbhañjīteṣṭaiḥ samanvitaḥ / etadvrataṃ mahālakṣmyāḥ kṛtvā vipra vidhānataḥ // narp_1,117.73 // bhuktveṣṭānaihikān kāmāṃllakṣmīloke vasecciram / eṣāṣokāṣṭamī coktā yasyāṃ pūrṇaṃ ramāvratam // narp_1,117.74 // atrāśokasya pūjā syādekabhaktaṃ tathā smṛtam / kṛtvāśokavrataṃ nārī hyaśokā śokajanmani // narp_1,117.75 // yatra kutrāpi saṃjātā nātra kāryā vicāraṇā / āśvine śuklapakṣe tu proktā vipra mahāṣṭamī // narp_1,117.76 // tatra durgācanaṃ proktaṃ savrairapyupacārakaiḥ / upavāsaṃ caikabhaktaṃ mahāṣṭamyāṃ vidhāya tu // narp_1,117.77 // sarvato vibhavaṃ prāpya modate devavacciram / ūrjje kṛṣṇādike 'ṣṭamyāṃ karakākhyaṃ vrataṃ smṛtam // narp_1,117.78 // tatromāsahitaḥ śaṃbhuḥ pūjanīyaḥ prayatnataḥ / candrodayer'ghadānaṃ ca vidheyaṃ vratibhiḥ sadā // narp_1,117.79 // putraṃ sarvaguṇopetamicchadbhirvividhaṃ sukham / gopāṣṭamīti saṃproktā kārtike dhavale dale // narp_1,117.80 // tatrakuryādgavāṃ pūjāṃ gogrāsaṃ gopradakṣiṇām / gavānugamanaṃ dānaṃ vāñchansarvāśca saṃpadaḥ // narp_1,117.81 // kṛṣṇāṣṭamyāṃ mārgaśīrṣe mithunaṃ darbhanirmitam / anaghāṃ cānaghāṃ tatra bahuputrasamanvitam // narp_1,117.82 // sthāpayitvā śubhe deśe gomayenopalepite / pūjayedgandhapuṣpādyairupacāraiḥ pṛthagvidhaiḥ // narp_1,117.83 // saṃbhojya dvijadāṃpatyaṃ visṛjellabdhadakṣiṇam / vratametannaraḥ kṛtvā nārī vā vidhipūrvakam // narp_1,117.84 // putraṃ sallakṣaṇopetaṃ labhate nātra saṃśayaḥ // narp_1,117.85 // mārgāśīrṣasitāṣṭamyāṃ kālabhairavasannidau / upoṣya jāgaraṃ kṛtvā mahāpāpaiḥ pramucyate // narp_1,117.86 // yatkiñcidaśubhaṃ karma kṛtaṃ mānuṣajanmani / tatsarvaṃ vilayaṃ yāti kālabhairavadarśanāt // narp_1,117.87 // atha pauṣasitāṣṭamyāṃ śrāddhamaṣṭakasaṃjñitam / pitṝṇāṃ tṛptidaṃ varṣaṃ kulasantativarddhanam // narp_1,117.88 // śuklāṣṭamyāṃ tu pauṣasya śivaṃ sampūjya bhaktitaḥ / bhuktimuktimavāpnoti bhaktimekāṃ samācaran // narp_1,117.89 // kṛṣṇāṣṭamyāṃ tu māghasya bhadrakālīṃ samarcayet / bhaktito vairivṛndaghnīṃ sarvakāmapradāyinīm // narp_1,117.90 // māghamāse sitāṣṭamyāṃ bhīṣmaṃ saṃtarpayaddvija / saṃtatiṃ tvavyavacchinnāmicchaṃścāpyaparājayam // narp_1,117.91 // phaālgune tvasitāṣṭamyāṃ bhīprāṃ devīṃ samarcayet / tatra vrataparo vipra sarvakāmasamṛddhaye // narp_1,117.92 // śuklāṣṭamyāṃ phaālgunasya śivaṃ cāpi śivāṃ dvija / gandhādyaiḥ samyagabhyarcya sarvasiddhīśvaro bhavet // narp_1,117.93 // phaālgunāparapakṣe tu śītalāmaṣṭamīdine / pūjayetsarvavapakkānaiḥ saptamyāṃ vidhivatkṛtaiḥ // narp_1,117.94 // śītale tvaṃ jaganmātā śītale tvaṃ jagatpitā / śītale tvaṃ jagadvātrī śītalāyai namonamaḥ // narp_1,117.95 // vande 'haṃ śītalāṃ devīṃ rāsabhasthāṃ digaṃbarām / mārjanī kalaśopetāṃ visphoṭakavināśinīm // narp_1,117.96 // śītale śītale cetthaṃ ye japanti jale lthitāḥ //ṭha teṣāṃ tu śītalā devī syādvisphoṭakaśāntidā // narp_1,117.97 // ityevaṃ śītalāmantrairyaḥ samarcayate dvija / tasya varṣaṃ bhavecchāntiḥ śītalāyāḥ prasādataḥ // narp_1,117.98 // sarvamāsobhaye pakṣe vidhivaccāṣṭamīdine / śivāṃ vāpiśivaṃ prārcyalabhate vāñchitaṃ phalam // narp_1,117.99 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde dvādaśamāsasthitāṣṭamīvratakathanaṃ nāma saptadaśādhikaśatatamo 'dhyāyaḥ sanātana uvāca atha vakṣyāmi viprendra navamyāste vratāni vai / yāni kṛtvā narā loke labhante vāñchitaṃ phalam // narp_1,118.1 // caitrasya śuklapakṣe tu śrīrāmanavamīvratam / tatropavāsaṃ vidhivacchakto bhaktaḥ samācaret // narp_1,118.2 // aśaktaścaikabhaktaṃ vai madhyāhnotsavataḥ param / viprānsaṃbhojya miṣṭānnai rāmaprīti sumācaret // narp_1,118.3 // gobhūtilahariraṇyādyervastrālaṅkaraṇestathā / eva yaḥ kurute bhaktyā śrīrāmanavamīvratam // narp_1,118.4 // vidhūya cehapāpāni vraje dviṣṇoḥ paraṃ padam / uktaṃ mātṛvrataṃ cātra bhairaveṇa samanvitāḥ // narp_1,118.5 // sraggandhavasranamanaivedyaiścatuḥṣṭistu yoginīḥ / atraiva bhadrakālo tu yoginīnāṃ mahābalā // narp_1,118.6 // brāhmaṇaśreṣṭhaḥ sarvāsāmādhipatye 'bhiṣecitā / tasmāttāṃ pūjayeccātra sopavāso jitendriyaḥ // narp_1,118.7 // rādhe navamyāṃ dalayoścaṇḍikāṃ yastu pūjayet / vidhinā sa vimānena devataiḥ saha modate // narp_1,118.8 // jyeṣṭhaśuklanavamyāṃ tu sopavāso narottamaḥ / umāṃ saṃpūjya vidhivatkumārīrbhojayeddvijān // narp_1,118.9 // svabhaktyā dakṣiṇāṃ datvā śālyannaṃ payasāśnuyāt / umāvratamidaṃ vipra yaḥ kuryādvidhivannaraḥ // narp_1,118.10 // sa bhuktveha varānbhogānante svargagatiṃ labhet / āṣāḍhe māsi viprendra yaḥ kuryātpakṣayordvija // narp_1,118.11 // naktaṃ caindrīṃ samabhyarcyedairāvatagatāṃ sitām / sa bhavedvai valoke tu bhogabhāragdevayānagaḥ // narp_1,118.12 // śrāvaṇe māsi viprendra yaḥ kuryānnaktabhojanam / pakṣayorupavāsaṃ vā kaumārīṃ caṇḍikāṃ yajet // narp_1,118.13 // evaṃ pāpaharāṃ gandhaiḥ puṣpairdhūpaiśca dīpakaiḥ / naivedyairvividhaiścaiva kumārībhojanaistathā // narp_1,118.14 // evaṃ yaḥ kurute bhaktyā kaumārīvratamuttamam / sa vimānena gacchedvai devīlokaṃ sanātanam // narp_1,118.15 // bhādre tu navamī śuklā nandāhvā parikīrtitā / tasyāṃ yaḥ pūjayeddurgāṃ vidhivaccopacārakaiḥ // narp_1,118.16 // so 'śvamedhaphalaṃ labdhvā viṣṇuloke mahīyate / āśvine śuklanavamī mahāpūrvā prakīrtitā // narp_1,118.17 // aparāhne śamīpūjā kāryāsyāṃ prāgdiśi dvija / tato niśāyāṃ prāgyāme khaḍgaṃ dhanuriṣūngadām // narp_1,118.18 // śūlaṃ śaktiṃ ca paraśuṃ chirikāṃ carma kheṭakam / chatraṃ dhvajaṃ gajaṃ cāśva govṛṣaṃ pustakaṃ tulām // narp_1,118.19 // daṇḍaṃ pāśaṃ cakraśaṅkhau gandhādyairupacārakaiḥ / saṃpūjya mahiṣaṃ tatra bhadrakālyai samālabhet // narp_1,118.20 // evaṃ baliṃ vidhāyātha bhuktvā pakkānna meva ca / dvijebhyo dakṣiṇāṃ datvā vrataṃ tatra samāpayet // narp_1,118.21 // evaṃ yaḥ pūjayeddurgāṃ nṝṇāṃ durgatināśinīm / iha bhuktvā varānbhogānante svargatimāpnuyāt // narp_1,118.22 // kārtike śuklanavamī yākṣayā sā prakīrtatā / tasyāmaśvatthamūle vai tarppaṇaṃ samyagācaret // narp_1,118.23 // devānāṃ ca ṛṣīṇāṃ ca pitṝṇāṃ cāpi nārada / svaśākhoktaistathā mantraiḥ sūryāyārghyaṃ tator'payet // narp_1,118.24 // tato dvijānbhojayitvā miṣṭānnena munūśvara / svayaṃ bhuktvā ca vihareddvijebhyo dattadakṣiṇaḥ // narp_1,118.25 // evaṃ yaḥ kurute bhaktyā japadānaṃ dvijārcanam / homaṃ ca sarvamakṣayyaṃ bhavediti vidhervayaḥ // narp_1,118.26 // mārge tu śuklanavamī nandinī parikīrtitā / tasyāmupoṣito yastu jagadaṃbāṃ prapūjayet // narp_1,118.27 // gandhādyaiḥ so 'śvamedhasya phalabhāṅnātra saṃśayaḥ / pauṣe śuklanavamyāṃ tu mahāmāyāṃ prapūjayet // narp_1,118.28 // ekabhaktaparo vipra vājapeyaphalāptaye / māghamāse tu vā śuklā navamī lokapūjitā // narp_1,118.29 // mahānandeti sā proktā sadānandakarī nṛṇām / tasyāṃ snānaṃ tathā dānaṃ japo homa upoṣaṇam // narp_1,118.30 // sarvamakṣayatāṃ yāti nātra kāryā vicāraṇā / phaālgunāmalapakṣasya navamī yā dvijottama // narp_1,118.31 // ānandā sā mahāpuṇyā sarvapāpaharā smṛtā / sopavāsor'cayettatra yastvānandāṃ dvijottama // narp_1,118.32 // sa labhedvāñchitānkāmānsatyaṃ satyaṃ mayoditam // narp_1,118.33 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde dvādaśamāsasthitanavamīvratakathanaṃ nāmāṣṭādaśādhikaśatatamo 'dhyāyaḥ sanātana uvāca atha te 'haṃ pravakṣyāmi daśamyā vai vratāni ca / yāni kṛtvā naro bhaktyā dharmarājapriyo bhavet // narp_1,119.1 // caitraśuklada śamyāṃ tu dharmarājaṃ prapūjayet / tatkālasaṃbhavaiḥ puṣpaiḥ phalairgandhādibhistathā // narp_1,119.2 // sopavāso vaikabhakto bhojayitvā dvijottamān / caturddaśatatastebhyaḥ śaktyā dadyācca dakṣiṇām // narp_1,119.3 // evaṃ yaḥ kurute vipra dharmarājaprapūjanam / sa dharmasyājñayāgaccheddevaiḥ sādharmyamacyutaḥ // narp_1,119.4 // daśamyāṃ mādhave śukle viṣṇumabhyarcya mānavaḥ / gandhādyairupacāraiśca śvetapuṣpaiḥ sugandhibhiḥ // narp_1,119.5 // śataṃ pradakṣiṇāḥ kṛtvā vipransaṃbhojya yatnataḥ / labhate vaiṣṇavaṃ lokaṃ nātra kāryā vicāraṇā // narp_1,119.6 // jyeṣṭhe śukladaśamyāṃ tu jāhnavī saritāṃ varā / samāyātā dharāṃ svargāttasmātsā puṇyadā smṛtā // narp_1,119.7 // jyeṣṭhaḥ śukladalaṃ hasto budhaśca daśamīḥ tithiḥ / garānandavyatīpātāḥ kanyenduvṛṣabhāskarāḥ // narp_1,119.8 // daśayogaḥ samākhyāto mahāpuṇyatamo dvija / harate daśa pāpāni tasmāddaśaharaḥ smṛtaḥ // narp_1,119.9 // asyāṃ yo jāhnavīṃ prāpya snāti saṃprītamānasaḥ / vidhinā jāhnavītoye sa yāti harimandiram // narp_1,119.10 // āṣāḍhaśukladaśamī puṇyā manvā dikaiḥ smṛtā / tasyāṃ snānaṃ japo dānaṃ homo vā svargatipradāḥ // narp_1,119.11 // śrāvaṇe śukladaśamī sarvāśāparipūrtidā / asyāṃ śivārcanaṃ śastaṃ gandhādyai rupacārakaiḥ // narp_1,119.12 // tatropavāso naktaṃ vā dvijānāṃ bhojanaṃ japaḥ / hemno dāna ca dhenvādeḥ sarvapāpapraṇāśanam // narp_1,119.13 // atho nabhasyaśuklāyāṃ daśamyāṃ dvijasattama / vrataṃ daśāvatārākhyaṃ tatra snānaṃ jalāśaye // narp_1,119.14 // kṛtvā saṃdhyādiniyamaṃ devarṣipitṛtarpaṇam / tato daśāvatārāṇi samabhyarcetsa māhitaḥ // narp_1,119.15 // matsyaṃ kūrmaṃ varāhaṃ ca narasiṃhaṃ trivikramam / rāmaṃ rāmaṃ ca kṛṣṇaṃ ca bauddhaṃ kalkinameva ca // narp_1,119.16 // daśamūrtistu sauvarṇīḥ pūjayitvā vidhānataḥ / daśabhyo vipravaryebhyo dadyātsatkṛtya nārada // narp_1,119.17 // upavāsaṃ caikabhaktaṃ kṛtvā saṃbhojya vāḍavān / visṛjya paścādbhuñjīta svayaṃ sveṣṭaiḥ samāhitaḥ // narp_1,119.18 // bhaktyā kṛtvā vrataṃ tvetadbhuktvā bhogānihottamān / vimānena vrajedante viṣṇulokaṃ sanātanam // narp_1,119.19 // āśvine śukladaśamī vijayā sā prakīrtitā / caturgomayapiṇḍāni prātarnyasya gṛhāṅgaṇe // narp_1,119.20 // cakravālasvarūpeṇa tanmadhye rāmalakṣmaṇau / tathā bharataśatrughnau pūjayeccaturo 'pi hi // narp_1,119.21 // sapidhānāsu pātrīṣu gomayīṣu catasṛṣṭa / kinnaṃ dhānyaṃ saraupyaṃ tu dhṛtvā dhautāṃśukāvṛtam // narp_1,119.22 // pitṛmātṛbhrātṛputrajāyā bhṛtyasamanvitam / saṃpūjyaṃ gandhapuṣpādyairnaivedyaiśca vidhānataḥ // narp_1,119.23 // namaskṛtyātha bhuñjīta dvijānsaṃbhojya pūjitān / evaṃ kṛtvā vidhānaṃ tu naro varṣaṃ suravānvitaḥ // narp_1,119.24 // dhanadhānyasamṛddhaśca niścitaṃ jāyate dvija / athāpārāhnasamaye navamyāṃ saṃnimantritām // narp_1,119.25 // pūrvadikṣu śamīṃ vipra gatvā tanmūlajāṃ mṛdam / gṛhītvā svagṛhaṃ prāpya gītavāditraniḥsvanaiḥ // narp_1,119.26 // saṃpūjya tāṃ vidhānena sajjīkṛtya svakaṃ balam / nirgatya pūrvadvāreṇa grāmādbrahiranākulaḥ // narp_1,119.27 // tataḥ śatrupratikṛtiṃ nirmitāṃ patrakādibhiḥ / manasā kalpitāṃ vāpi svarṇaṃ puṃravaṃśareṇa vai // narp_1,119.28 // vidhyediti bhṛśaṃ prītaḥ prāpnuyātsvagṛhaṃ niśi / evaṃ kṛtavidhirvāpi gacchedvā śatrunigrahe // narp_1,119.29 // eṣaivaṃ daśamī vipra vidhinā'caritā sadā / dhanaṃ jayaṃ sutān gāśca gajāśvaṃ vāpyajāvikam // narp_1,119.30 // dadyādiha śarīrānte svargatiṃ cāpi nārada / daśamyāṃ kārtike śukle sārvabhaumavrataṃ caret // narp_1,119.31 // kṛtopavāso vaikāśī niśīthe 'pūpakādibhiḥ / daśadikṣu baliṃ dadyād gṛhadvāpi purādbrahiḥ // narp_1,119.32 // maṇḍale 'ṣṭadale kḷpte goviḍliptadharātale / mantrairebhirdvijaśreṣṭha gaṇeśādikṛtārcanaḥ // narp_1,119.33 // yo me pūrvagataḥ pāpmā pāpakeneha karmaṇā / tamindro devarā jo 'dya nāśayatvakhileṣṭadaḥ // narp_1,119.34 // yo me vahnigataḥ pāpmā pāpakeneha karmaṇā / tejorājo 'tha vahnistaṃ nāśayatvakhileṣṭadaḥ // narp_1,119.35 // yo me dakṣagataḥ pāpmā pāpakeneha karmaṇā / taṃ yamaḥ pretarājo vai nāśayatvakhileṣṭadaḥ // narp_1,119.36 // yo me nairṛtigaḥ pāpmā pāpakeneha karmaṇā / rakṣorājo nairṛtistaṃ nāśayatvakhileṣṭadaḥ // narp_1,119.37 // yo me paścimagaḥ pāpmā pāpakenehakarmaṇā / yādaḥ patistaṃ varuṇo nāśayatvakhileṣṭadaḥ // narp_1,119.38 // yo me vāyugataḥ pāpmā pāpakeneha karmaṇā / vāyustaṃ marutāṃ rājo nāśayatvakhileṣṭadaḥ // narp_1,119.39 // yo me saumyagataḥ pāpmā pāpakeneha karmaṇā / somastamṛkṣayakṣeśo nāśayatvakhileṣṭadaḥ // narp_1,119.40 // yo ma īśagataḥ pāpmā pāpakeneha karmaṇā / īśāno bhūtanāthastaṃ nāśayatvakhileṣṭadaḥ // narp_1,119.41 // yo maṃ ūrddhvagataḥ pāpmā pāpakeneha karmaṇā / brahmā prajāpatīśastaṃ nāśayatvakhileṣṭadaḥ // narp_1,119.42 // yo me 'dhaḥsaṃsthitaḥ pāpmā pāpakeneha karmaṇā / ananto nāgarājastaṃ nāśayatvakhileṣṭadaḥ // narp_1,119.43 // ityevaṃ dikṣu daśasu baliṃ datvā samāhitaḥ / kṣetrapālāya tadbāhye kṣipedbalimatandritaḥ // narp_1,119.44 // evaṃ kṛtavidhiḥ śeṣaṃ niśāyāṃ ninayetsudhīḥ / gītaiḥ sumaṅgalaprāyaiḥ stavapāṭhairjapādibhiḥ // narp_1,119.45 // prātaḥ snātvā samabhyarcya lokapālān dvijottamān / dvādaśābhyarcya saṃbhojya śaktito dakṣiṇāṃ dadet // narp_1,119.46 // itthaṃ kṛtvā vrataṃ vipra bhogānbhuktaihikāñchubhān / yugaṃ svargasukhaṃ bhuktvā sārvabhaumo nṛpo bhavet // narp_1,119.47 // mārgaśukladaśamyāṃ tu caredā rogyakaṃ vratam / gandhādyairarcayedviprān daśa taccaraṇodakam // narp_1,119.48 // pītvātha dakṣiṇāṃ datvā visūjedekabhojanaṃ / etatkṛtvā vrataṃ vipra hyārogyaṃ prāpya bhūtale // narp_1,119.49 // dharmarājaprasādena modate divi devavat / pauṣe daśamyāṃ śuklāyāṃ viśvedevān samarcayet // narp_1,119.50 // ṛtuṃ dakṣaṃ vasū6nsatyaṃ kālaṃ kāmaṃ muniṃ gurum / vipraṃ rāmaṃ ca daśadhā keśavastānsamāsthitaḥ // narp_1,119.51 // svāpayitvā darbhamayānāsaneṣu ca saṃsthitān / gandhairdhūpaistathā dīpairnaivedyaiścāpi nārada // narp_1,119.52 // pratyekaṃ dakṣiṇāṃ datvā praṇiyatya visarjayet / dakṣiṇāṃ tāṃ dvijāgryebhyo gurave vā samarpayet // narp_1,119.53 // evaṃ kṛtavidhi ścaikabhakto bhogī vratī bhavet / lokadvayasya viprarṣe nātra kāryā vicāraṇā // narp_1,119.54 // māghaśukladaśamyāṃ tu sopavāso jitendriyaḥ /// devāṃnagiraso nāma daśa samyaksamarcayet // narp_1,119.55 // kṛtvā svarṇamayānvipra gandhādyairupacārakaiḥ / ātmā hyāyurmano dakṣo madaḥ prāṇastathaiva ca // narp_1,119.56 // barhiṣmāṃśca gaviṣṭhaśca dattaḥ satyaśca te daśa / daśa viprānbhojayitvā madhurānnena nārada // narp_1,119.57 // mūrtīstebhyaḥ pradadyāttāḥ svargalokāptaye kramāt / antyaśukladaśamyāṃ tu caturdaśaṃ yamānyajet // narp_1,119.58 // yamaśca dharmarājaśca mṛtyuścaivāntakastathā / vaivasvataśca kālaśca sarvabhūtakṣayastathā // narp_1,119.59 // audumbaraśca daghnaśca dvau nīlaparameṣṭhinau / vṛkodaraścacitraśca citraguptaścaturdaśa // narp_1,119.60 // gandhādyairupacāraiśca samabhyarcyāthatarpayet / tilāṃbumiśrāñjalibhirdarbhaiḥ pratyekaśastribhiḥ // narp_1,119.61 // tataśca dadyātsūryārghaṃ tāmrapātreṇa nārada / raktacandanasaṃmiśratilākṣatayavāṃbubhiḥ // narp_1,119.62 // ehi sūryasahasrāṃśo tejorāśe jagatpate / gṛhāṇārghyaṃ mayā dattaṃ bhaktyā māmanukaṃpaya // narp_1,119.63 // iti mantreṇa datvārghyaṃ viprānbhojya caturddaśa / raupyāṃ sudakṣiṇāṃ datvā visṛjyāśnīta ca svayam // narp_1,119.64 // evaṃ kṛtavidhirvipra dharmarājaprasādataḥ / bhuktvā bhogāṃśca putrārthānaihikāndevadurlabhān // narp_1,119.65 // vimānavaramāsthāya dehānte viṣṇulokabhāk // narp_1,119.66 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde dvādaśamāsasthitadaśamīvratanirūpaṇaṃ nāmaikonaviṃśatyadhikaśatatamo 'dhyāyaḥ sanātana uvāca ekādaśyāṃ tu dalayornirāhāraḥ samāhitaḥ / nānāpuṣpairmune kṛtvā vicitraṃ maṇḍapaṃ śubham // narp_1,120.1 // srātvā samyagvidhānena sopavāso jitendriyaḥ / saṃpūjya vidhivadviṣṇuṃ śraddhayā susamāhitaḥ // narp_1,120.2 // upacārairbahuvidhairjapairhemaiḥ pradakṣiṇaiḥ / stotrapāṭhairbahuvidhairgītavādyairmanoharaiḥ // narp_1,120.3 // daṇḍavatpraṇipātaiśca jayaśabdairmanoharaiḥ / rātrau jāgaraṇaṃ kṛtvā yāti viṣṇoḥ paraṃ padam // narp_1,120.4 // caitrasya śuklaikādaśyāṃ sopavāso narottamaḥ / kṛtvā ca niyamānsarvānvakṣyamāṇāndinatraye // narp_1,120.5 // dvādaśyāmarcayedbhaktayā vāsudevaṃ sanātanam / upacāraiḥ ṣoḍaśabhistataḥ saṃbhojya bāndhavān // narp_1,120.6 // datvā ca dakṣiṇāṃ tebhyo visṛjyāśnīta ca svayam /// iyaṃ tu kāmadā nāma sarvapātakanāśinī // narp_1,120.7 // bhuktimuktipradā vipra bhaktyā samyagupoṣitā / vaiśākhakṛṣṇaikādaśyāṃ samupoṣya vidhānataḥ // narp_1,120.8 // varūthinīṃ paradine pūjayenmṛdhusūdanam / svarṇānnakanyādhenūnāṃ dānamatra praśasyate // narp_1,120.9 // varūthinīvrataṃ kṛtvā naro niyamatatparaḥ / sarvapāpa vinirmukto vaiṣṇavaṃ labhate padvam // narp_1,120.10 // vaiśākhaśuklaikādaśyāṃ samupoṣya ca mohinīm / snātvā pare 'hni saṃpūjya gandhādyaiḥ puruṣottamam // narp_1,120.11 // saṃbhojya viprānmucyeta pātakebhyo na saṃśayaḥ / jeṣṭhasya kṛṣṇakādaśyāṃ samupoṣya parāṃ nṛpa // narp_1,120.12 // dvādaśyāṃ naityikaṃ kṛtvā samabhyarcya trivikramam / tato dvijāgryānsaṃbhojya datvā tebhyaśca dakṣiṇām // narp_1,120.13 // sarvapāpavinirmukto viṣṇulokaṃ vrajennaraḥ / jyeṣṭhasya śuklaikādaśyāṃ nirjalāṃ samupoṣya tu // narp_1,120.14 // udayādudayaṃ yāvadbhāskarasya dvijottama / prabhāte kṛtanityastu dvādaśyāmupacārakaiḥ // narp_1,120.15 // hyaṣīkeśaṃ samabhyarcya viprān saṃbhojya bhaktitaḥ / caturviṃśaikādaśīnāṃ phalaṃ yattatsamāpnuyāt // narp_1,120.16 // āṣāḍhakṛṣṇaikādaśyāṃ yoginīṃ samupoṣya vai / nārāyaṇaṃ samabhyarcya dvādaśyāṃ kṛtanityakaḥ // narp_1,120.17 // tataḥ saṃbhojya viprāgryāndatvā tebhyaśca dakṣiṇām / sarvadānaphalaṃ prāpya modate viṣṇumandire // narp_1,120.18 // āṣāḍhaśuklaikādaśyāṃ yadbidhānaṃ śṛṇuṣva tat / upoṣya tasmin divase vidhivanmaṇḍape śubhe // narp_1,120.19 // sthāpayetpratimāṃ viṣṇoḥ śaṅkhacakragadāṃbujaiḥ / lasaccaturbhujāmagryāṃ kāñcanīṃ vātha rājatīm // narp_1,120.20 // pītāṃbaradharāṃ śubhre paryyaṅke svāstṛte dvija / tataḥ pañcāmṛtaiḥ snāpya mantraiḥ śuddhajalena ca // narp_1,120.21 // pauruṣeṇaiva sūktena hyupacārān prakalpayet / nīrājanāntānpādyādīṃstataḥ saṃprārthayeddharim // narp_1,120.22 // supte tvayi jagannātha jagatsuptaṃ bhavedidam / vibuddhe tvayi buddhaṃ ca jagatsarvaṃ carācaram // narp_1,120.23 // iti saṃprārthya devāgre cāturmāsyapracoditān / niyamāṃstu yathāśakti gṛhṇīyādbhaktimānnaraḥ // narp_1,120.24 // tataḥ prabhāte dvādaśyāṃ samarceccheṣaśāyinam / upacāraiḥ ṣoḍaśabhistataḥ saṃbhojya vāḍavān // narp_1,120.25 // pratoṣya dabhiṇābhiśca svayaṃ bhuñjīta vāgyataḥ / tataḥ prabhṛti viprendra gandhādyaiḥ pratyahaṃ yajet // narp_1,120.26 // kṛtvaivaṃ vidhinā vipra devasya śayanīvratam / bhuktimuktiyuto martyo bhavedviṣṇoḥ prasādataḥ // narp_1,120.27 // śrāvaṇe kṛṣṇapakṣe tu ekādaśyāṃ dvijottama / kāmikāṃ samupoṣyaiva niyamena narottama // narp_1,120.28 // dvādaśyāṃ kṛtanityastu śrīdharaṃ pūjayeddharim / upacāraiḥ ṣoḍaśa bhistataḥ saṃbhojya vai dvijān // narp_1,120.29 // datvā ca dakṣiṇāṃ tebhyo visṛjyāśnīta bāndhavaiḥ / evaṃ yaḥ kurute viprakāmikāvratamuttamam // narp_1,120.30 // sa sarvakāmāṃllabdhveha yāti viṣṇoḥ paraṃ padam / ekādaśyāṃ nabhaḥśukle pavitrāṃ samupoṣya vai // narp_1,120.31 // dvādaśyāṃ niyato bhūtvā pūjayecca janārdanam / upacāraiḥ ṣoḍaśabhistataḥ saṃbhojya vāḍavān // narp_1,120.32/. datvā ca dakṣiṇāṃ tebhyaḥ putraṃ prāpyeha sadguṇam / yāti viṣṇoḥ padaṃ sākṣātsarvadevanamaskṛtaḥ // narp_1,120.33 // nabhasyakṛṣṇaikā daśyāmajākhyāṃ samupoṣya vai / arcedurpendraṃ dvādaśyāmupacāraiḥ pṛthagvidhaiḥ // narp_1,120.34 // viprānsaṃbhojya miṣṭānnairvisṛjetprāptadakṣiṇān / evaṃ kṛtavrato viprabhaktyājāyāḥ samāhitaḥ // narp_1,120.35 // bhuktveha bhogānakhilānyātyante vaiṣṇavaṃ kṣayam / nabhasyaśuklaikādaśyāṃ padmākhyāṃ samupoṣya vai // narp_1,120.36 // kṛtvā nityārcanaṃ tatra kaṭidānamathācaret / pūrvaṃ saṃsthāpitāyāstu pratimāyā dvijottama // narp_1,120.37 // samutsavavidhānena nītvā tāṃ salilāśaye / kṛtāṃbusparśanāṃ tatra saṃprapūjya vidhānataḥ // narp_1,120.38 // ānīya maṇḍape tasmin vāmapārśvena śāyayet / tataḥ prabhāpte dvādaśyāṃ gandhādyairarcya vāmanam // narp_1,120.39 // saṃbhojya vāḍavāndatvā dakṣiṇāṃ ca visarjayet / evaṃ yaḥ kurute vipra padmāvratamanuttamam // narp_1,120.40 // bhuktiṃ prāpyeha muktiṃ tu labhateṃ'te prapañcataḥ / iṣasya kṛṣṇaikā daśyāmindirāṃ samupoṣya vai // narp_1,120.41 // śālagrāmaśilāgre tu madhyāhne śrāddhamācaret / viṣṇoḥ prītikaraṃ vipra tataḥ prātarharerdine // narp_1,120.42 // padnanābhaṃ samabhyarcya bhūdevānbhojayetsudhīḥ / visṛjya dakṣiṇāṃ datvā tāṃstato 'śnīta ca svayam // narp_1,120.43 // evaṃ kṛtavrato martyo bhuktvā bhogānihepsitān / pitṝṇāṃ koṭimuddhṛtya yātyante vaiṣṇavaṃ gṛham // narp_1,120.44 // ekādaśyāmiṣe śukle vipra pāśāṅkuśāhvayām / upoṣya vidhivadviṣṇordine viṣṇuṃ samarcayet // narp_1,120.45 // tataḥ saṃbhojya viprāgryāndatvā tebhyaśca dakṣiṇām / bhaktyā praṇamya visṛjedaśnīyācca svayaṃ tataḥ // narp_1,120.46 // evaṃ yaḥ kurute bhaktyā naraḥ pāśāṅkuśāvratam / sa bhuktveha varānbhogānyāti viṣṇoḥ salokatām // narp_1,120.47 // kārtike kṛṣṇapakṣe tu ekādaśyāṃ dvijottama / ramāmupoṣya vidhivaddvādaśyāṃ prātararcayet // narp_1,120.48 // keśavaṃ keśihṝntāraṃ devadevaṃ sanātanam / bhojayecca tato viprānvisṛjellabdhadakṣiṇān // narp_1,120.49 // evaṃ kṛtavrato vipra bhogānbhuktveha vāñchitān / vyomayānena sāṃnidhyaṃ labhate ca ramāpateḥ // narp_1,120.50 // ūrjasya śuklaikādaśyāṃ samupoṣya prabodhinīm / keśavaṃ bodhayedrātrau suptaṃ gītādimaṅgalaiḥ // narp_1,120.51 // ṛgyajuḥsāmamantraiśca vādyairnānāvidhairapi / drākṣekṣudāḍimaiścānyai raṃbhāśṛṅgāṭakādibhiḥ // narp_1,120.52 // samarpaṇaistato rātryāṃ vyatītāyāṃ pare 'hani / snātvā nityakriyāṃ kṛtvā gadādāmodaraṃ yajet // narp_1,120.53 // upacāraiḥ ṣoḍaśabhiḥ pauruṣeṇāpi sūktataḥ / saṃbhojya viprānvisṛjeddakṣiṇābhiḥ pratoṣitān // narp_1,120.54 // tatastāṃ pratimāṃ haimīṃ sadhenuṃ guraver'payet / evaṃ yaḥ kurute bhaktyā bodhinīvratamādṛtaḥ // narp_1,120.55 // sa bhuktveha varānbhogānvaiṣṇavaṃ labhate padam / mārgasya kṛṣṇaikādaśyāmutpannāṃ samupoṣya vai // narp_1,120.56 // dvādaśyāṃ kṛṣṇamabhyarcedgandhādyairupacārakaiḥ / tataḥ saṃbhojya viprāgryāndatvā tebhyaśca dakṣiṇām // narp_1,120.57 // visṛjya paścādbhuñjīta svayamiṣṭaiḥ samāhitaḥ / evaṃ yo bhaktibhāvena utpannāvratamācaret // narp_1,120.58 // sa vimānaṃ samāruhya yātyante vaiṣṇavaṃ padam / mārgasya śuklaikādaśyāṃ mokṣākhyāṃ samupoṣya vai // narp_1,120.59 // dvādaśyāṃ prātarabhyarcya hyanantaṃ viśvarūpakam / sarvairevopacāraistu viprānsaṃbhojayeddvijaḥ // narp_1,120.60 // visṛjya dakṣiṇāṃ datvā svayaṃ bhuñjīta bāndhavaiḥ / evaṃ kṛtvā vrataṃ vipra bhuktvā bhogānihepsitān // narp_1,120.61 // daśa pūrvāndaśa parānsamuddhṛtya vrajeddharim / paupasya kṛṣṇaikādaśyāṃ saphalāṃ samupoṣya vai / dvādaśyāmacyutaṃ prārcya sarvairevopacārakaiḥ // narp_1,120.62 // saṃbhojya viprānmadhurairvisṛjellabdhadakṣiṇān / evaṃ kṛtvā vrataṃ vipra saphalāyā vidhānataḥ // narp_1,120.63 // bhuktveha bhogānakhilānyātyante vaiṣṇavaṃ padam / pauṣasya śuklaikādaśyāṃ putradāṃ samupoṣya vai // narp_1,120.64 // dvādaśyāṃ cakriṇaṃ prāryedarghādyairupacārakaiḥ / tataḥ saṃbhojya viprāgryāndatvā tebhyastu dakṣiṇām // narp_1,120.65 // visṛjya svayamaśnīyāccheṣānnaṃ sveṣṭabāndhavaiḥ / evaṃ kṛtavrato vipra bhukvā bhogānihepsitān // narp_1,120.66 // vimānavaramāruhya yātyante harimandiram / māghamya kṛṣṇaikādaśyāṃ ṣaṭtilāṃ samupoṣya vai // narp_1,120.67 // snātvā datvā tarpayitvā hutvā bhuktvā samarcya ca / tilaireva dvijaśreṣṭha dvādaśyāṃ prātareva hi // narp_1,120.68 // vaikuṇṭhaṃ samyagabhyarvya sarvairevopacārakaiḥ / dvijānsaṃbhojya visṛjeddatvā tebhyaśca dakṣiṇām // narp_1,120.69 // evaṃ kṛtvā vrataṃ vipra vidhinā susamāhitaḥ / bhuktveha vāñchitānbhogānante viṣṇupadaṃ labhet // narp_1,120.70 // māghasya śuklaikādaśyāṃ samupoṣya jayāhvayām / prātarhari dine 'bhyarccecchrīpatiṃ puruṣaṃ dvija // narp_1,120.71 // bhojayitvā dakṣiṇāṃ ca datvā viprānvisṛjya ca / svayaṃ bhuñjīta taccheṣaṃ prayato nijabāndhavaiḥ // narp_1,120.72 // ya evaṃ kurute vipra vrataṃ keśavatoṣaṇam / sa bhuktveha varānbhogānante viṣṇoḥ padaṃ vrajet // narp_1,120.73 // tapasyakṛṣṇaikādaśyāṃ vijayāṃ samupoṣya vai / dvādaśyāṃ prātarabhyarcya yogīśaṃ gandhapūrvakaiḥ // narp_1,120.74 // tataḥ saṃbhojya bhūdevāndakṣiṇābhiḥ pratoṣya tān / visṛjya bāndhavaiḥ sārddhaṃ svayamaśnīta vāgyataḥ // narp_1,120.75 // evaṃ kṛtavrato martyo bhuktvā bhogānihepsitān / dehānte vaiṣṇavaṃ lokaṃ yāti devaiḥ susatkṛtaḥ // narp_1,120.76 // phaālgunasya site pakṣe ekādaśyāṃ dvijottama / upoṣyāmalakīṃ bhaktyā dvādaśyāṃ prātararcayet // narp_1,120.77 // puṇḍarīkākṣamakhilairupacāraistato dvijān / bhojayitvā varānnena dadyāttebhyastu dakṣiṇām // narp_1,120.78 // evaṃ kṛtvā vidhānenāmalakyāṃ pūjanādikam / sitaikādaśyāṃ tapasye vrajedviṣṇoḥ paraṃ padam // narp_1,120.79 // caitrasya kṛṣṇaikādaśīṃ pāpamocanikāṃ dvija / upāṣya dvādaśyāṃprātargovindaṃ pūjayettathā // narp_1,120.80 // upacāraiḥ ṣoḍaśabhirdvijānsaṃbhojya dakṣiṇām / datvā tebhyo visṛjyātha svayaṃ bhuñjīta bāndhavaiḥ // narp_1,120.81 // eva yaḥ kurute vipra pāpamocanikāvratām / sa yāti vaiṣṇavaṃ lokaṃ vimānena tu bhāsvatā // narp_1,120.82 // itthaṃ kṛṣṇo tathā śukle vrataṃ caikādaśībhavam / mokṣadaṃ kīrtitaṃ vipra nāstyasminsaṃśayaḥ kvacit // narp_1,120.83 // yatastridinasaṃsādhyaṃ kīrtinaṃ pāpanāśanam / sarvavratottamaṃ vipra tato jñeyaṃ mahāphalam // narp_1,120.84 // tyajeccatvāri bhuktāni nāradai taddinatraye / ādyantayorekamekaṃ madhyame dvayameva hi // narp_1,120.85 // atha te niyamānvacmi vrate hyasmindinatraye / kāṃsyaṃ māṃsaṃ masūrānnaṃ caṇakānkodravāṃstathā // narp_1,120.86 // śākaṃ madhu parānnaṃ ca punarbhojanamaithune / daśamyāṃ daśa vastūni varjayedvaiṣṇavaṛ sadā // narp_1,120.87 // dyūtakrīḍāṃ ca nidrāṃ ca tāṃbūlaṃ dantadhāvanam / parāpavādaṃ paiśunyaṃ steyaṃ hiṃsāṃ tathā ratim // narp_1,120.88 // kopaṃ hyanṛtavākyaṃ ca ekādaśyāṃ vivarjjayet / kāṃsyaṃ māṃsaṃ surāṃ kṣaudraṃ tailaṃ viṇmlecchabhāṣaṇam // narp_1,120.89 // vyāyāmaṃ ca pravāsaṃ ca punarbhojanamaithune / aspṛśyasparśamāśūre dvādaśyāṃ dvādaśa tyajet // narp_1,120.90 // evaṃ niyamakṛdvipra upavāsaṃ samācaret / śakto 'śaktustu matimānekabhuktaṃ na naktakam // narp_1,120.91 // ayācitaṃ vāpi carenna tyajedvratamīdṛśam // narp_1,120.92 // iti śrībṛhannāradīya purāṇe pūrvabhāge bṛhadupākhyāne caturthabhāge dvādaśamāsastitaikādaśīvratakathanaṃ nāma viṃśatyadhikaśatatamo 'dhyāyaḥ sanātana uvāca atha vratāni dvādaśyāḥ kathayāmi tavānagha / yāni kṛtvā naro loke viṣṇoḥ priyataro bhavet // narp_1,121.1 // caitrasya śukladvādaśyāṃ madanavratamācaret / sthāpayedavraṇaṃ kuṃbhaṃ sitatandulapūritam // narp_1,121.2 // nānāphalayutaṃ tadvadikṣudaṇḍasamanvitam / sitavastrayugacchannaṃ sitacandanacarccitam // narp_1,121.3 // nānābhakṣyasamopetaṃ sahiraṇyaṃ svaśaktitaḥ / tāmrapātraṃ guḍopetaṃ tasyopari niveśayet // narp_1,121.4 // tatra saṃpūjayeddevaṃ kāmarūpiṇamacyutam / gandhādyairupacāraistu sopavāso pare 'hani // narp_1,121.5 // punaḥ prātaḥ samabhyarcya brāhmaṇāya nivedayet / brahmaṇānbhojayeccaiva tebhyo dadyācca dakṣiṇām // narp_1,121.6 // varṣamevaṃ vrataṃ kṛtvā ghṛtadhenusamanvitām / śayyāṃ tu dadyādgurave sarvopaskarasaṃyutām // narp_1,121.7 // kāñcanaṃ kāmadevaṃ ca śuktāṃ gāṃ ca payasvinīm / vāsobhirdvijadāṃpatyaṃ pūjayitvā samarpayet // narp_1,121.8 // prīyatāṃ kāmarūpī me harirityevamuccaran / yaḥ kuryādvidhinānena madanadvādaśīvratam // narp_1,121.9 // sa sarvapāpanirbhuktaḥ prāpnoti harisāmyatām / asyāmeva samuddiṣṭaṃ bhartṛdvādaśikāvratam // narp_1,121.10 // svāstṛtāṃ tatra śayyāṃ tu kṛtvātra śrīyutaṃ harim / saṃsthāpya maṇḍapaṃ puṣpaistaduparpyupakalpayet // narp_1,121.11 // tataḥ saṃpūjya gandhādyairvratī jāgaraṇaṃ niśi / nṛtyavāditragītādyaistataḥ prātaḥ pare 'hani // narp_1,121.12 // saśayyaṃ śrīhariṃ haimaṃ dvijagryāya nivedayet / dvijānsaṃbhojya visṛjaddakṣiṇābhiḥ pratoṣitān // narp_1,121.13 // evaṃ kṛtavratasyāpi dāṃpatyaṃ jāyate sthiram / saptajanmasu bhuṅkte ca bhogān lokadvayepsitān // narp_1,121.14 // vaiśākhaśukladvādaśyāṃ sopavāso jitendriyaḥ / saṃpūjya mādhavaṃ bhaktyā gandhādyairupacārakaiḥ // narp_1,121.15 // pakkānnaṃ tṛptijanakaṃ madhuraṃ sodakuṃbhakam / viprāya dadyādvidhivanmādhavaḥ prīyatāmiti // narp_1,121.16 // dvādaśyāṃ jyeṣṭhaśuklāyāṃ pūjayitvā trivikramam / gandhādyairmadhurānnāḍhyaṃ karaka vinivedayet // narp_1,121.17 // vratī dvijāya tatpaścādekabhaktaṃ samācaret / vratenānena saṃtuṣṭo devadevastrivikramaḥ // narp_1,121.18 // dadāti vipulānbhogānante mokṣaṃ ca nārada / āṣāḍhaśukladvādaśyāṃ dvijāndvādaśa bhojayet // narp_1,121.19 // madhurānnena tānpūjya pṛthaggandhādikaiḥ kramāt / tabhyo vāsāṃsi daṇḍāṃśca brahmasūtrāṇi mudrikāḥ // narp_1,121.20 // pātrāṇi ca dadedbhaktyā viṣṇumeṃ prīyatāmiti / dvādaśyāṃ tu nabhaḥśukle śrīdharaṃ pūjayedvratī // narp_1,121.21 // gandhādyaistatparo bhaktyā dadhibhaktairdvijottamān / saṃbhojya dakṣiṇā raupyāṃ datvā natvā visarjjayet // narp_1,121.22 // vratenānena deveśaḥ śrīdharaḥ prīyatāmiti / dvādaśyāṃ nabhasyaśukle vratī saṃpūjya vāmanam // narp_1,121.23 // tadagre bhojayedviprānpāyasairdvādaśaiva ca / sauvarṇī dakṣiṇāṃ datvā viṣṇuprītikaro bhavet // narp_1,121.24 // dvādaśyāmiṣaśuklāyāṃ padmanābhaṃ samarcayet / gandhādyairupacāraistu tadagre bhojayeddvijān // narp_1,121.25 // madhurānnena vastrāḍhyāṃ sauvarṇīṃ dakṣiṇāṃ dadet / vratenaitena saṃtuṣṭaḥ padmanābho dvijottama // narp_1,121.26 // śvetadvīpagatiṃ dadyāddehabhogāṃśca vāñchitān / kārtike kṛṣṇapakṣe tu govatsadvādaśīvratam // narp_1,121.27 // tatra vatsayutāṃ gāṃ tu samālikhya sugandhibhiḥ / candanādyaistathā puṣpamālābhiḥ prārcya tāmrake // narp_1,121.28 // pātre puṣpākṣatatilairarghyaṃ kṛtvā vidhānataḥ / pradadyātpādamūle 'syā mantreṇānena nārada // narp_1,121.29 // kṣīrodārṇavasaṃbhūte surāsuranamaskṛte / sarvadevamaye devi sarvadevairalaṅkṛte // narp_1,121.30 // mātarmātargavāṃ mātargṛhāṇārghyaṃ namo 'stu te / tato māṣādisaṃsiddhānvaṭakāṃśca nivedayet // narp_1,121.31 // evaṃ pañca daśaikaṃ vā yathāvibhavamātmanaḥ / surabhi tvaṃ jaganmātā nityaṃ viṣṇupade sthitā // narp_1,121.32 // sarvadevamaye grāsaṃ mayā dattamimaṃ grasa / sarvadevamaye devi sarvadevairalaṅkṛte // narp_1,121.33 // mātarmamābhilaṣitaṃ saphalaṃ kuru nandinī / taddine tailapakvaṃ ca sthālīpakvaṃ dvijottama // narp_1,121.34 // gokṣīraṃ goghṛtaṃ caiva dadhi takraṃ ca varjayet / dvādaśyāmūrjaśuklāyāṃ devaṃ dāmodaraṃ dvija // narp_1,121.35 // samabhyarcyopacāraistu gandhādyaiḥ susamāhitaḥ / tadagre bhojayedviprānpakvānnenārkasaṃkhyakān // narp_1,121.36 // tataḥ kuṃbhānapāṃpūrṇānvastrācchannānsamarcitān / sapūgamodakasvarṇāṃstebhyaḥ prītyā samarpayet // narp_1,121.37 // evaṃ kṛte priyo viṣṇorjāyate 'khilabhogabhuk / dehānte viṣṇusāyujyaṃ labhate nātra saṃśayaḥ // narp_1,121.38 // nīrājanavrataṃ cātra gaditaṃ tannibodha me / suptotthitaṃ jagannāthamalaṅkṛtya niśāgame // narp_1,121.39 // alaṅkṛto navaṃ vahnimutpādyābhyarcya mantrataḥ / hutvā tatra samuddīpte raupya dīpikayā mune // narp_1,121.40 // gandhapuṣpādyarcitayā janairnīrājayeddharim / tatraivānugatāṃ lakṣmīṃ brahmāṇīṃ caṇḍikāṃ tathā // narp_1,121.41 // ādityaṃ śaṅkaraṃ gaurīṃ yakṣaṃ gaṇapatiṃ grahān / mātṝḥ pitṝnnagānnāgānsarvānnīrājayetkramāt // narp_1,121.42 // gavāṃ nīrājanaṃ kuryānmahiṣyādeśca maṇḍalam / namo jayeti śabdaiśca ghaṇṭāśaṅkhā diniḥsvanaiḥ // narp_1,121.43 // siṃdūrāliptaśṛṅgāṇāṃ citrāṅgāṇāṃ ca varṇakaiḥ / gavāṃ kolāhale vṛtte nīrājanamahotsave // narp_1,121.44 // turagāṃllakṣaṇopetām gajāṃśca madaviplutān / rājacihnāni sarvāṇi cchatrādīni ca nārada // narp_1,121.45 // rājā purodhasā sārdhaṃ mantribhṛtyaparaḥ saraḥ / pūjayitvā yathānyāyaṃ nīrajya svayamādarāt // narp_1,121.46 // śaṅkhatūryādighoṣaiśca nānāratnavinirmite / siṃhāsane nave kḷpte tiṣṭhetsamyagalaṅkṛtaḥ // narp_1,121.47 // tataḥ sulakṣaṇairyuktā veśyā vātha kulāṅganā / śīrṣopari naredrasya tayā nīrājayecchanaiḥ // narp_1,121.48 // evameṣā mahāsāṃtiḥ kartavyā prativatsaram / rājñā vittavatānyena varṣamārogyamicchatā // narp_1,121.49 // yeṣāṃ rāṣṭre pure grāme kriyate śāntiruttamā / nīrājanābhidhā vipra tadrogā yānti saṃkṣayam // narp_1,121.50 // dvādaśyāṃ mārgaśuklāyāṃ sādhyavratamanuttamam / manobhavastathā prāṇo naro yātaśca vīryavān // narp_1,121.51 // citirhayo nṛpaścaiva haṃso nārāyaṇastathā / vibhuścāpi prabhuścaiva sādhyā dvādaśa kīrtitāḥ // narp_1,121.52 // pūjayedgandhapuṣpādyairetāṃstandulakalpitān / tato dvijāgryānsaṃbhojya dvādaśātra sudakṣiṇāḥ // narp_1,121.53 // datvā tebhyastu visṛjetprīyānnārayaṇastviti / etasyāmeva viditaṃ dvādaśādityasaṃjñitam // narp_1,121.54 // vrataṃ tatrārcayeddhīmānādityāndvādaśāpi ca / dhātāmitror'yamā pūṣā śakroṃ'śo varuṇo bhagaḥ // narp_1,121.55 // tvaṣṭā vivasvānsavitā viṣṇurdvādaśa īritāḥ / pratimāsaṃ tu śuklāyāṃ dvādaśyāmarcya yatnataḥ // narp_1,121.56 // varṣaṃ nayedvratānte tu pratimā dvādaśāpi ca / haimīḥ saṃpūjya vidhinā bhojayitvā dvijottamān // narp_1,121.57 // madhurānnaiḥ susatkṛtya pratyekaṃ cārpayedvratī / eva vrataṃ naraḥ kṛtvā dvādaśādityasaṃjñakam // narp_1,121.58 // sūryalokaṃ samāsādya bhuktvā bhogāṃścaraṃ tataḥ / jāyate bhuvi dharmātmā mānuṣye rogavarjitaḥ // narp_1,121.59 // tato vratasya puṇyena punareva labhedvratam / tatpuṇyena ravenbhitvā maṇḍalaṃ dvijasattama // narp_1,121.60 // nirañjanaṃ nirā kāraṃ nirdvandvaṃ brahma cāpnuyāt / atraivākhaṇḍasaṃjñaṃ ca vratamukta dvijottama // narp_1,121.61 // mūrtiṃ nirmāya sauvarṇīṃ janārdanasamāhvayām / abhyarcya gandhapuṣpādyaistadagre bhojayeddvijān // narp_1,121.62 // dvādaśa pratimāsaṃ tu naktāśīḥ syājjitendriyaḥ / tataḥ samānte tāṃ mūrtiṃ samabhyarcya vidhānataḥ // narp_1,121.63 // gurave dhenusahitāṃ dadyātsaṃprārthayettathā / śatajanmasu yatkiñcinmayākhaṇḍavrataṃ kṛtam // narp_1,121.64 // bhagavaṃstvatprasādena tadakhaṇḍamihāstu me / tataḥ saṃbhojya viprāgryānsakhaṇḍāḍhyaistu pāyasaiḥ // narp_1,121.65 // dvādaśaiva hi sauvarṇīṃ dakṣiṇāṃ pradadennamet / iti kṛtvā vrataṃ vipra prīṇayitvā janārdanam // narp_1,121.66 // sauvarṇena vimānena yāti viṣṇoḥ paraṃ padam / pauṣasya kṛṣṇadvādaśyāṃ rūpavratamudīritam // narp_1,121.67 // daśamyāṃ vidhivatsnātvā gṛhṇīyādgomayaṃ vratī / śvetāyā vaikavarṇāyā antarikṣagataṃ dvija // narp_1,121.68 // aṣṭottaraśataṃ tena piṇḍikāḥ kalpya nārada / śoṣayedātape dhṛtvā pātre tāmre 'tha mṛnmaye // narp_1,121.69 // ekādaśyāṃ sopavāsaḥ samabhyarcya vidhānataḥ / sauvarṇīṃ pratimāṃ viṣṇorniśāyāṃ jāgaraṃ caret // narp_1,121.70 // sumaṅgalairgītavādyaiḥ stotrapāṭhairjapādibhiḥ / tataḥ prabhāte dvādaśyāṃ tilapātropari sthitām // narp_1,121.71 // aṃbupūrṇe ghaṭe nyasya pūjayedupacārakaiḥ / tato 'gniṃ navamutpādya kāṣṭhasaṃgharṣaṇādibhiḥ // narp_1,121.72 // taṃ samabhyarcya vidhivadekaikāṃ piṇḍikāṃ sudhīḥ / homayetsatilājyāṃ ca dvādaśākṣaravidyayā // narp_1,121.73 // vaiṣṇavyātha ca pūraṇāṃ ca śatamaṣṭottara tataḥ / bhojayetpāyasairviprānprītyā susnigdhamānasaḥ // narp_1,121.74 // sahitāṃ ca ghaṭenaiva pratimāṃ gurava'peyet / viprebhyo dakṣiṇāṃ śaktyā datvā natvā visarjayet / naro vā yadi vā nārī vrataṃ kṛtvaivamādarāt // narp_1,121.75 // labhate rūpasaubhāgyaṃ nātra kāryā vicāraṇā / sahasye śuklapakṣe tu sujanmadvādaśīvratam // narp_1,121.76 // snātvā vidhānena gṛhṇoyādvārṣikavratam / pītvā gaśṛṅgavāryādau tāṃ ca kṛtvā pradakṣiṇam // narp_1,121.77 // pratimāsaṃ tataḥ śukledvādaśyāṃ dānamācaret / ghṛtaprasthaṃ taccatuṣkaṃ kramādvīheryavasya ca // narp_1,121.78 // dviraktikaṃ hema tilāḍhakārddhaṃ payasāṃ ghaṭam / raupyasya māṣamekaṃ ca tṛptikṛnmiṣṭapakvakam // narp_1,121.79 // chatraṃ māṣārdhahemnaśca prasthaṃ phaāṇitamuttamam / candanaṃ palikaṃ vastraṃ pañcahastonmitaṃ tanum // narp_1,121.80 // evaṃ tu māsikaṃ dānaṃ kṛtvā prāśya yathākramam / gomūtraṃ jalamājyaṃ vā paktvā śākaṃ caturvidham // narp_1,121.81 // dadhiyuktaṃ ca yāvānnaṃ tilājyaṃ śarkarānvitām / darbhāṃbukṣīramuditaṃ prāśanaṃ pratimāsikam // narp_1,121.82 // evaṃ kṛtavrato varṣaṃ sauvarṇīṃ pratimāṃ raveḥ / kṛtvā vai tāmrapātrasthāṃ nyasyābhyarcya vidhānataḥ // narp_1,121.83 // gurave dhenusahitāṃ pratyarpya praṇametpuraḥ / viprāndrādaśa saṃbhojya tebhyo dadyācca dakṣiṇām // narp_1,121.84 // evaṃ kṛtavrato vipra janmāpnotyuttame kule / nirogo dhanadhānyāḍhyo bhaveccāvikaledriyaḥ // narp_1,121.85 // māghasya śukladvādaśyāṃ śālagrāmaśilāṃ dvija / abhyacya vidhivadbhaktyā suvarṇaṃ tanmukhe nyaset // narp_1,121.86 // tāṃ sthāpya raupyapātre tu sitavastrayugāvṛtām / pradadyādvedaviduṣe taṃ hi saṃbhojayettataḥ // narp_1,121.87 // pāyasānnena khaṇḍājyasahitena hitena ca / evaṃ kṛtvaikabhaktaḥ sanviṣṇu cintanatatparaḥ // narp_1,121.88 // vaiṣṇavaṃ labhate dhāma bhuktvā bhogānihepsitān / antye sitāyāṃ dvādaśyāṃ sauvarṇīṃ pratimāṃ hareḥ // narp_1,121.89 // abhyarcya gandhapuṣpādyairdadyādvedavide dvija / dviṣaṭkasaṃkhyānviprāṃśca bhojayitvā ca dakṣiṇām // narp_1,121.90 // datvā visarjayetpaścātsvayaṃ bhuñjīta bāndhavaiḥ / trispṛśonmīlinī pakṣavarddhinī vañjulī tathā // narp_1,121.91 // jayā ca vijayā caiva jayantī cāparājitā / etā aṣṭau sadopoṣyā dvādaśyaḥ pāpahārikāḥ // narp_1,121.92 // śrīnārada uvāca kīdṛśaṃ lakṣaṇaṃ brahmannetāsāṃ kiṃ phalaṃ tathā / tatsarvaṃ me samācakṣva yāścanyāḥ puṇyadāyukāḥ // narp_1,121.93 // sūta uvāca itthaṃ sanātanaḥ pṛṣṭo nāradena dvijottamaḥ / praśasya bhrātaraṃ prāha mahābhāgavataṃ muniḥ // narp_1,121.94 // sanātana uvāca sādhu pṛṣṭaṃ tvayā bhrātaḥ sādhūnāṃ saṃśayacchidā / vakṣye mahādvādaśīnāṃ lakṣaṇaṃ ca phalaṃ pṛthak // narp_1,121.95 // ekādaśī nivṛttā cetsūryasyodayataḥ purā / tadā tu trispṛśā nāma dvādaśī sā mahāphalā // narp_1,121.96 // asyāmupoṣya govindaṃ yaḥ pūjayati nārada / aśvamedhasahasrasya phalaṃ labhate dhruvam // narp_1,121.97 // yadāruṇodaye viddhā daśamyaikādaśī tithiḥ / tadā tāṃ saṃparityajya dvādaśīṃ samupoṣayet // narp_1,121.98 // tatreṣṭvā vāsudevākhyaṃ samyakpūjāvidhānataḥ / rājasūyasahasrasya phalamunmīlite labhet // narp_1,121.99 // yadodaye tu savituryāmyā tvekādaśīṃ spṛśet / tadā vañjulikākhyāṃ tu tāṃ tyaktvopoṣayetsadā // narp_1,121.100 // asyāṃ saṃkarṣaṇaṃ devaṃ gandhādyairupacārakaiḥ / pūjayetsatataṃ bhaktyā sarvasyābhayadaṃ param // narp_1,121.101 // eṣā mahādvādaśī tu sarvakratuphalapradā / sarvapāpaharā proktā sarvasaṃpatpradāyinī // narp_1,121.102 // kuhūrāke yadā vṛddhe syātāṃ vipra yadā tadā / pakṣavarddhanikā nāma dvādaśī sā mahāphalā // narp_1,121.103 // tasyāṃ saṃpūjayeddevaṃ pradyumnaṃ jagatāṃ patim / sarvaiśvaryyapradaṃ sākṣātputra pautravivardhanam // narp_1,121.104 // yadā tu dhavale pakṣe dvādaśī syānmadhānvitā //ṭha tadā proktā jayā nāma sarvaśatruvināśinī // narp_1,121.105 // asyāṃ saṃpūjayeddeva maniruddhaṃ ramāpatim / sarvakāmapradaṃ nṝṇāṃ sarvasaubhāgyadāyakam // narp_1,121.106 // śravaṇarkṣayutā cetsyāddvādaśī dhavale dale / tadā sā vijayā nāma tasyāmacedgadādharam // narp_1,121.107 // sarvasaukhyapradaṃ śaśvatsarvabhogaparāyaṇam / sarvatīrthaphalaṃ vipra tāṃ copoṣyāpnuyānnaraḥ // narp_1,121.108 // yadā syācca site pakṣe prājāpatyarkṣasaṃyutā / dvādaśī sā mahāpuṇyā jayantī nāmataḥ smṛtā // narp_1,121.109 // yasyāṃ samarccayeddevaṃ vāmanaṃ siddhidaṃ nṛṇām / upoṣitaiṣā viprendra sarvavrataphalapradā // narp_1,121.110 // sarvadānaphalā cāpi bhuktimuktipradāyinī / yadā tu syātsite pakṣe dvādaśī jīvabhānvitā // narp_1,121.111 // tadāparājitā proktā sarvajñā napradāyinī / asyāṃ samarcayeddevaṃ nārāyaṇamanāmayam // narp_1,121.112 // saṃsārapāśavicchittikārakaṃ jñānasāgaram / asyāstūpoṣaṇādeva muktaḥ syādvipra bhojanaḥ // narp_1,121.113 // yadā tvāṣāḍhaśuklāyāṃ dvādaśyāṃ maitrabhaṃ bhavet / tadā vratadvayaṃ kāryyaṃ na doṣo 'traikadaivatam // narp_1,121.114 // śravaṇarkṣayutāyāṃ ca dvādaśyāṃ bhādraśuklake / ūrjje sitāyāṃ dvādaśyāmantyabhe ca vratadvayam // narp_1,121.115 // etābhyo 'ntra viprendra dvādaśyāmekabhuktakam / nisargataḥ samuddiṣṭaṃ vrataṃ pātakanāśanam // narp_1,121.116 // ekādaśyā vrataṃ nityaṃ dvādaśyāḥ sahitaṃ yataḥ / nodyāpanamihoddiṣṭaṃ karttavyaṃ jīvitāvidhi // narp_1,121.117 // iti śrībṛhannāradīyapurāṇe bṛhadupākhyāne pūrvabhāge caturthapāde dvādaśamāsasya dvādaśīvratanirūpaṇaṃ nāmaikaviṃśatyadhikaśatatamo 'dhyāyaḥ sanātana uvāca athātaṛ saṃpravakṣyāmi trayodaśyā vratāni te / yāni kṛtvā naro bhaktyā subhago jāyate bhuvi // narp_1,122.1 // madhau śuklatrayodaśyāṃ madanaṃ candanātmakam / kṛtvā saṃpūjya yatnena vījeyavdyajanena ca // narp_1,122.2 // tataḥ saṃkṣudhitaḥ kāmaḥ putrapautravivarddhanaḥ / anaṅgapūjāpyatroktā tāṃ nibodha munīśvara // narp_1,122.3 // sindūrarajanīrāgaiḥ phalake 'naṅgamālikhet / ratiprītiyutaṃ ślakṣṇaṃ puṣpacāpeṣudhāriṇam // narp_1,122.4 // kāmadevaṃ vasantaṃ ca vājivaktraṃ vṛṣadhvajam / madhyāhne pūjayedbhaktyā gandhasragbhūṣaṇāṃśukaiḥ // narp_1,122.5 // kṣabhyairnānāvidhaiścāpi mantreṇānena nārada / namo mārāya kāmāya kāmadevasya mūrttaye // narp_1,122.6 // brahmaviṣṇuśivendrāṇāṃ manaḥbhobhakarāya vai / tattasyāgrato bhaktyā pūjayedaṅganāpatim // narp_1,122.7 // vastramālyāvibhūṣādyaiḥ kāmo 'yamiti cintayet / saṃpūjya dvijadāṃpatyaṃ gandhavastravibhūṣaṇaiḥ // narp_1,122.8 // evaṃ yaḥ kurute vipra varṣe varṣe mahotsavam / vasaṃtasamaye prāpte hṛṣṭaḥ puṣṭaḥ sadaiva saḥ // narp_1,122.9 // pratimāsaṃ pūjayedvā yāvadvarṣaṃ samāpyate / madanaṃ hṛdbhavaṃ kāmaṃ manmathaṃ ca ratipriyam // narp_1,122.10 // anaṅgaṃ caiva kandarpaṃ pūjayenmakaradhvajam / kusumāyudhasaṃjñaṃ ca tataḥ paścānmanobhavam // narp_1,122.11 // viṣameṣu tathā vipra mālartāpriyamityapi / ajāyā dānamapyuktaṃ snātvā nadyā vidhānataḥ // narp_1,122.12 // ajāḥ payasvinīrdadyāddaridrāya kuṭuṃbine / bhūyastvanena dānena sa loke naiva jāyate // narp_1,122.13 // yadīyaṃ śaninā yuktā sā mahāvāruṇī smṛtā / gaṅgāyāṃ yadi labhyeta koṭisūryagrahādhikā // narp_1,122.14 // śubhayogaḥ śatarkṣaṃ ca śanau kāme madhau site / mahāmaheti vikhyātā kulakoṭivimuktidā // narp_1,122.15 // rādhaśuklatrayodaśyāṃ kāmadevavrataṃ smṛtam / tatra gandhādibhiḥ kāmaṃ pūjayedupavāsavān // narp_1,122.16 // pratimāsaṃ tataḥ paścāttrayodaśyāṃ site dale / evameva vrataṃ kāryaṃ varṣānte gāmalaṅkṛtām // narp_1,122.17 // dadyādviprāya satkṛtya vratasāṃgatvasiddhaye / jyeṣṭhaśuklatrayodaśyāṃ daurbhāgyaśamanaṃ vratam // narp_1,122.18 // tatra snātvā nadītoye pūjayecchucideśajam / śvetamandāramarkaṃ vā karavīraṃ ca raktakam // narp_1,122.19 // nirīkṣya gagane sūryaṃ prārthayenmantratastadā / mandārakaravīrārkā bhavanto bhāskarāṃśajāḥ // narp_1,122.20 // pūjitā mama daurbhāgyaṃ nāśayantu namo 'stu vaḥ / itthaṃ yor'cayate bhaktyā varṣe varṣe drumatrayam // narp_1,122.21 // naśyate tasya daurbhāgyaṃ nātra kāryā vicāraṇā / śuciśuklatrayodaśyāmekabhaktaṃ samācaret // narp_1,122.22 // pūjayitvā jagannāthāvumāmāheśvarī tanūḥ / haimyau raupyau ca mṛnmapyau yathāśaktyā vidhāya ca // narp_1,122.23 // siṃhokṣasthe devagṛhe goṣṭhe brāhmaṇaveśmani / sthāpayitvā pratiṣṭhāpya daivamantreṇa nārada // narp_1,122.24 // tataḥ pañcadinaṃ pūjā caikabhaktaṃ vrataṃ tathā / tṛtīyadivase prātaḥ snātvā saṃpūjya tau punaḥ // narp_1,122.25 // samarpaṇīyau viprāya vedavedāṅgaśāline / varṣe varṣe tataḥ paścādvidheyaṃ varṣapañcakam // narp_1,122.26 // tadante dhenuyugmena sahitau tau pradāpayet / itthaṃ naro vā nārī vā kṛtvā vratamidaṃ śubham // narp_1,122.27 // naiva dāṃpatyavicchedaṃ labhate saptajanmasu / nabhaḥ śuklatrayodaśyāṃ ratikāmavrataṃ śubham // narp_1,122.28 // vaidhavyavāraṇaṃ strīṇāṃ tathā saṃtānavardhanam / kṛtopavāsā kanyaiva nārī vā dvijasattama // narp_1,122.29 // tāmre vā mṛnmaye vāpi sauvarṇe rājate tathā / ratikāmau pravinyasya gandhādyaiḥ samyagarcayet // narp_1,122.30 // tatastu dvijadāṃpatyaṃ caturdaśyāṃ nimantrya ca / satakṛtya bhojya pratime dadyāttābhyāṃ sadakṣiṇe // narp_1,122.31 // evaṃ caturdaśābdaṃ ca kṛtvā vratamanuttamam / dhenuyugmānvite deye vratasaṃpūrtihetave // narp_1,122.32 // bhādraśuklatrayodaśyāṃ gotrirātravrataṃ smṛtam / lakṣmīnārāyaṇaṃ kṛtvā sauvarṇaṃ vāpi rājatam // narp_1,122.33 // pañcāmṛtena saṃsnāpya maṇḍale 'ṣṭadale śubhe / pīṭhe vinyasya vastrāḍhyaṃ gandhādyaiḥ paripūjayet // narp_1,122.34 // ārārtikaṃ tataḥ kṛtvā dadyātsānnodakaṃ ghaṭam / evaṃ dinatrayaṃ kṛtvā vratānte māsamarcya ca // narp_1,122.35 // samyagarthaṃ ca saṃpādya dadyānmantreṇa nārada / pañcagāvaḥ samutpannā mathyamāne mahodadhau // narp_1,122.36 // tāsāṃ madhye tu yā nandā tasyai dhenvai namo namaḥ / pradakṣiṇīkṛtya tato dadyādviprāya mantrataḥ // narp_1,122.37 // gāvo mamāgrataḥ santu gāvo me saṃtu pṛṣṭhataḥ / gāvo me pārśvataḥ saṃtu gavāṃ madhye vasāmyaham // narp_1,122.38 // tataśca dvijadāṃpatyaṃ samyagabhyarcya bhojayet / lakṣmīnārāyaṇaṃ tasmai satkṛtya pratipādayet // narp_1,122.39 // aśvamedhasahasrāṇi rājasūyaśatāni ca / kṛtvā yatphalamāpnoti gotrirātravratācca tat // narp_1,122.40 // iṣe śuklatrayodaśyāṃ trirātraśokakavratam / haimaṃ hyaśokaṃ nirmāya pūjayitvā vidhānataḥ // narp_1,122.41 // upavāsaparā nārī nityaṃ kuryātpradakṣiṇāḥ / aṣṭottaraśataṃ vipra mantreṇānena sādaram // narp_1,122.42 // hareṇa nirmitaḥ pūrvaṃ tvamaśoka kṛpālunā / lokopakārakaraṇastatprasīda śivapriya // narp_1,122.43 // tatastṛtīye divase vṛkṣe tasminvṛṣadhvajam / samabhyarcya vidhānena dvijaṃ saṃbhojya dāpayet // narp_1,122.44 // evaṃ kṛtavratā nārī vaidhavyaṃ nāpnuyātkvacit / putrapautrādi sahitā bhartuśca syātsuvallabhā // narp_1,122.45 // ūrjjakṛṣṇatrayodaśyāmekabhaktaḥ samāhitaḥ / pradoṣe tailadīpaṃ tu prajvālyābhyarcya yatnataḥ // narp_1,122.46 // gṛhadvāre bahirdadyādyamo me prīyatāmiti / evaṃ kṛte tu viprendra yamapīḍā na jāyate // narp_1,122.47 // ūrjśuklatrayodaśyāmekabhojī dvijottama / punaḥ snātvā pradoṣe tu vāgyataḥ susamāhitaḥ // narp_1,122.48 // pradīpānāṃ sahasreṇa śatenāpyathavā dvija / pradīpayecchivaṃ vāpi dvātriṃśaddīpamālayā // narp_1,122.49 // ghṛtena dīpayeddvīpāngandhādyaiḥ pūjayecchivam / phalairnānāvidhaiścaiva naivedyairapi nārada // narp_1,122.50 // tataḥ stuvīta deveśaṃ śivaṃ nāmnāṃ śatena ca / tāni nāmāni kīrtyante sarvābhīṣṭapradāni vai // narp_1,122.51 // namo rudrāya bhīmāya nīlakaṇṭhāya vedhase / kaparddine sureśāya vyomakeśāya vai namaḥ // narp_1,122.52 // vṛṣadhvajāya somāya somanāthāya vai namaḥ / digaṃbarāya bhṛṅgāya umākāntāya varddhine // narp_1,122.53 // tapomayāya vyāptāya śipiviṣyāya vai namaḥ / vyālapriyāya vyālāya vyālānāṃ pataye namaḥ // narp_1,122.54 // mahīdharāya vyomāya paśūnāṃ pataye namaḥ / tripuraghnāya siṃhāya śārdūlāyārṣabhāya ca // narp_1,122.55 // mitāya mitanāthāya siddhāya parameṣṭhine / vedagītāya guptāya vedaguhyāya vai namaḥ // narp_1,122.56 // dīrghāya dīrgharūpāya dīrghārthāya mahīyase / namo jagatpratiṣṭhāya vyomarūpāya vai namaḥ // narp_1,122.57 // kalyāṇāya viśiṣyāya śiṣṭāya paramātmane / gajakṛtti dharāyātha andhakāsurabhedine // narp_1,122.58 // nīlalohitaśuklāya caḍamuṇḍapriyāya ca / bhaktipriyāya devāya yajñāntāyāvyayāya ca // narp_1,122.59 // maheśāya namastubhyaṃ mahādevaharāya ca / trinetrāya trivedāya vedāṅgāya namo namaḥ // narp_1,122.60 // arthāyārthasvarūpāya paramārthāya vai namaḥ / viśvarūpāya viśvāya viśvanāthāya vai namaḥ // narp_1,122.61 // śaṅkarāya ca kālāya kālāvayavarūpiṇe / arūpāya virūpāya sūkṣmasūkṣmāya vai namaḥ // narp_1,122.62 // śmaśānavāsine tubhyaṃ namaste kṛttivāsase / śaśāṅkaśekharāyātha rudrabhūmiśritāya ca // narp_1,122.63 // durgāya durgapārāya durgāvayavasākṣiṇe / liṅgarūpāya liṅgāya liṅgānapataye namaḥ // narp_1,122.64 // namaḥ prabhāvarūpāya prabhāvārthāya vai namaḥ // narp_1,122.65 // namo namaḥ kāraṇakāraṇāya te mṛtyuñjayāyātmabhavasvarūpiṇe / triyaṃbakāya śitikaṇṭhabhārgiṇe gaurīyuje maṅgalahetave namaḥ // narp_1,122.66 // nāmnāṃ śatamidaṃ vipra pinākiguṇakīrtanam / paṭhitvā dakṣiṇīkṛtya prāyānnijaniketanam // narp_1,122.67 // evaṃ kṛtvā vrataṃ vipra mahādevaprasādataḥ / bhuktveha bhogānakhilānante śivapadaṃ labhet // narp_1,122.68 // mārgaśuklatrayodaśyāṃ yo 'naṅgaṃ vidhinā yajet / trikālamekakālaṃ vā śivasaṃgamasaṃbhavam // narp_1,122.69 // gandhādyairupacāraistu pūjayitvā vidhānataḥ / ghaṭe maṅgalapaṭṭe vā bhojayeddvijadaṃpatī // narp_1,122.70 // tataśca dakṣiṇāṃ datvā svayamekāśanaṃ caret / evaṃ kṛte tu vidhivadvratī saubhāgyabhājanaḥ // narp_1,122.71 // jāyate bhuvi viprendra mahādevaprasādataḥ // narp_1,122.71 // pauṣaśuklatrayodaśyāṃ samabhyarcyācyutaṃ harim / ghṛtapātraṃ dvijendrāya pradadyātsarvasiddhaye // narp_1,122.72 // māghaśuklatrayodaśyāṃ samārabhya dinatrayam / māghasnānavrataṃ vipra nānākāmaphalāvaham // narp_1,122.73 // prayāge māghamāse tu tryahaṃ snātasya yatphalam / nāśvameghasahasreṇa tatphalaṃ labhate bhuvi // narp_1,122.74 // tatra snānaṃ japo homo dānaṃ cānantyamaśnute / phaālgune tu site pakṣe trayodaśyāmupoṣitaḥ // narp_1,122.75 // namaskṛtya jagannāthaṃ prāraṃbhe dhanadavratam / mahārājaṃ yakṣapatiṃ gandhādyairupacārakaiḥ // narp_1,122.76 // likhitaṃ varṇakaiḥ paṭṭe pūjayedbhaktibhāvataḥ / evaṃ śuklatrayodaśyāṃ pratimāsaṃ dvijottama // narp_1,122.77 // saṃpūjayetsopavāsaścaikabhukto bhavennaraḥ / tato vratānte tu punaḥ sauvarṇaṃ dhananāyakam // narp_1,122.78 // vidhāya nidhibhiḥ sārddhaṃ sauvarṇābhirdvijottama / upacāraiḥ ṣoḍaśabhiḥ snānaiḥ pañcāmṛtādibhiḥ // narp_1,122.79 // naivedyairvividhairbhaktyā pūjayettu samāhitaḥ / tato dhenumalaṅkṛtya vastrasraggandhabhūṣaṇaiḥ // narp_1,122.80 // savatsāṃ dāpayedvipra samyagvedavide śubhām / saṃbhojya viprānmiṣṭānnairdvādaśātha trayodaśa // narp_1,122.81 // guruṃ samarcya vastrādyaiḥ pratimāṃ tāṃ nivedayet / dvijebhyo dakṣaṇāṃ śaktyā datvā natvā visṛjya ca // narp_1,122.82 // svayaṃ bhuñjīta matimāniṣṭaiḥ saha samāhitaḥ / evaṃ kṛte vrate vipra nirdhanaḥ prāpya vaibhavam // narp_1,122.83 // modate bhuvi vikhyāto rājarāja ivāparaḥ // narp_1,122.84 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne dvādaśamāsasthitatrayodaśīvratakathanaṃ nāma dvāviṃśadadhikaśatatamo 'dhyāyaḥ sanātana uvāca śṛṇu nārada vakṣyāmi caturdaśyā vratāni te / yāni kṛtvā naro loke sarvānkāmānavāpnuyāt // narp_1,123.1 // caitraśukla caturdaśyāṃ kuṅkumāgarucandanaiḥ / gandhādyairvastramaṇibhiḥ kāryāryā mahatī śive // narp_1,123.2 // vitānadhvajachatrāṇi datvā pūjyāśca mātaraḥ / evaṃ kṛtvārcanaṃ vipra sopavāso 'thavaikabhuk // narp_1,123.3 // aśvamedhādhikaṃ puṇyaṃ labhate mānavo bhuvi / atraiva damanārcāṃ ca kārayedgandhapuṣpakaiḥ // narp_1,123.4 // samarpayetsupūrṇāyāṃ śivāya śivarūpiṇe / rādhakṛṣṇaca turddaśyāṃ sopavāso niśāgame // narp_1,123.5 // liṅgamabhyarcayeccaivaṃ snātvā dhautāṃbaraḥ sudhīḥ / gandhādyairupacāraiśca bilvapatraiśca sarvataḥ // narp_1,123.6 // datvā mantraṃ dvijāgryāya bhuñjīta ca pare 'hani / evameva tu kṛṣṇāsu sarvāsu dvijasattama // narp_1,123.7 // śivavrataṃ prakartavyaṃ dhanasaṃtānamicchatā / rādhaśuklacaturdaśyāṃ śrīnṛsiṃhavrataṃ caret // narp_1,123.8 // upavāsavidhānena śakto 'śaktastathaikabhuk / niśāgame tu saṃpūjya nṛsiṃhaṃ daityasūdanam // narp_1,123.9 // upacāraiḥ ṣoḍaśabhiḥ snānaiḥ pañcāmṛtādibhiḥ / tataḥ kṣamāpayeddevaṃ mantreṇānena nārada // narp_1,123.10 // tatpahāṭakakeśānta jvalatpāvakalocana / vajrādhikanakhasparśadivyasiṃha namo 'stu ta // narp_1,123.11 // iti saṃprārthya deveśaṃ vratī syātsthaṇḍileśayaḥ / jitendriyo jitakrodhaḥ sarvabhogavivarjjitaḥ // narp_1,123.12 // evaṃ yaḥ kurute vipra vidhivadvratamuttamam / varṣe varṣe sa labhate bhuktabhogo hareḥ padam // narp_1,123.13 // oṅkāreśvarayātrā ca kāryātraiva munīśvara / durlabhaṃ vārcanaṃ tatra darśanaṃ pāpanāśanam // narp_1,123.14 // kimatra bahunoktena pūjādhyānajapekṣaṇam / yadbhavettatsamuddiṣṭaṃ jñānamokṣapradaṃ nṛṇām // narp_1,123.15 // atra liṅgavrataṃ cāpi karttavyaṃ pāpanāśanam / pañcāmṛtaistu saṃsnāpya liṅgamālipya kuṅkumaiḥ // narp_1,123.16 // naivedyaiśca phalairdhūpairdīpairvastravibhūṣaṇaiḥ / evaṃ yaḥ pūjayetpaiṣṭaṃ liṅgaṃ sarvārthasiddhidam // narp_1,123.17 // bhuktiṃ muktiṃ sa labhate mahādevaprasādataḥ / jyeṣṭhaśuklacaturdaśyāṃ divā pañcatapā niśaḥ // narp_1,123.18 // mukhe dadeddhemadhenuṃ rudravratamidaṃ smṛtam / śuciśuklacaturdaśyāṃ śivaṃ saṃpūjya mānavaḥ // narp_1,123.19 // deśakālodbhavaiḥ puṣpaiḥ sarvasaṃpadamāpnuyāt / nabhaḥ śuklacaturdaśyāṃ pavitrāropaṇaṃ matam // narp_1,123.20 // tatsvaśākhoktavidhinā kartavyaṃ dvijasattama / śatābhimantritaṃ kṛtvā tato devyai nivedayet // narp_1,123.21 // pavitrāropaṇaṃ kṛtvā naro nāryathavā yadi / mahādevyāḥ prasādena bhuktiṃ muktimavāpnuyāt // narp_1,123.22 // bhādraśuklacaturdaśyāmanantavratamuttamam / karttavyamekabhuktaṃ hi godhūmaprasthapiṣṭakam // narp_1,123.23 // vipācya śarkarājyāktamanantāya nivedayet / gandhādyaiḥ prāk samabhyarcyaḥ kārpāsaṃ paṭṭajaṃ tu vā // narp_1,123.24 // caturdaśagranthiyutaṃ sūtraṃ kṛtvā suśobhanam / tataḥ purāṇamuttārya sūtraṃ kṣiptvā jalāśayeṃ // narp_1,123.25 // nibaghnīyānnavaṃ nārī vāme dakṣe pumānbhuje / vipācya piṣṭapakvaṃ tatpradadyāddakṣiṇānvitam // narp_1,123.26 // svayaṃ ca tanmitaṃ cādyādevaṃ kuryādvratottamam / dvisaptavarṣaparyantaṃ tata udyāpayetsudhīḥ // narp_1,123.27 // maṇḍalaṃ sarvatobhadraṃ dhānyavarṇaiḥ prakalpya ca / suśobhane nyasettatra kalaśaṃ tāmrajaṃ mune // narp_1,123.28 // tasyopari nyaseddhaimīmanantapratimāṃ śubhām / pītapaṭṭāṃśukācchannāṃ tatra tāṃ vidhinā yajet // narp_1,123.29 // gaṇeśaṃ mātṛkāḥ kheṭāṃllokapāṃśca yajetpṛthak / tato homaṃ haviṣyeṇa kṛtvā pūrṇāhutiṃ caret // narp_1,123.30 // śayyāṃ sopaskarāṃ dhenuṃ pratimāṃ ca dvijottama / pradadyādgurave bhaktyā dvijānanyāṃścaturdaśa // narp_1,123.31 // saṃbhojya miṣṭapakvānnairdakṣiṇābhiḥ pratoṣayet / evaṃ yaḥ kurute 'nantavrataṃ pratyakṣamādarāt // narp_1,123.32 // so 'pyanantaprasādena jāyate bhuktimuktibhāk / kadalīvratamapyatra tadvidhānaṃ ca me śṛṇu // narp_1,123.33 // naro vā yadi vā nārī raṃbhāmupavanasthitām / snātvā saṃpūjayedgandhapuṣpadhānyāṅkurādibhiḥ // narp_1,123.34 // dadhidūrvākṣatairddvīpairvastrapakkānnasaṃ cathaiḥ / evaṃ saṃpūjya mantreṇa tataḥ saṃprārthayerdvatī // narp_1,123.35 // apsaro marakanyābhirnāgakanyābhirārcite / śarīrārogyalāvaṇyaṃ dehi devi namo 'stu te // narp_1,123.36 // iti saṃprārthyaṃ kanyāstu catasro vā suvāsinīḥ / saṃbhojyāṃ śukasidvarakajjalālaktacarcitāḥ // narp_1,123.37 // namaskṛtya nijaṃ gehaṃ samāpya niyamaṃ vrajet / evaṃ kṛte vrate vipra labdhvā saubhāgyamuttamam // narp_1,123.38 // iha loke vimānena svargaloke vrajetparam / iṣakṛṣṇacaturddaśyāṃ viṣaśastrāṃbuvahnibhiḥ // narp_1,123.39 // sarpaśvāpadavajrādyairhatānāṃ brahmaghātinām / caturddaśyāṃ kriyāśrāddhamekoddiṣṭavidhānataḥ // narp_1,123.40 // kartavyaṃ vipravargaṃ ca bhojayenmiṣṭapakvakaiḥ / tarpaṇaṃ ca gavāṃ grāsaṃ baliṃ caiva śvakākayoḥ // narp_1,123.41 // kṛtvā camya svayaṃ paścādbhuñjīyādbandhubhiḥ saha / evaṃ yaḥ kurute vipra śrāddhaṃ saṃpannadakṣiṇam // narp_1,123.42 // sa uddhṛtya pitṝngaccheddevalokaṃ sanātanam / iṣaśukla caturddaśyāṃ dharmarājaṃ dvijottama // narp_1,123.43 // gandhādyaiḥ samyagabhyarcya sauvarṇaṃ bhojya vāṅavam / dadyāttasmai dharmarājastrāyate bhuvi nārada // narp_1,123.44 // evaṃ yaḥ kurute dharmapratimādānamuttamam / sa bhuktveha varānbhogāndivaṃ dharmājñayā vrajet // narp_1,123.45 // ūrjjakṛṣṇacaturddaśyāṃ tailābhyaṅgaṃ vidhūdaye / kṛtvā snātvārcayeddharmaṃ narakādabhayaṃ labhet // narp_1,123.46 // pradoṣe tailadīpāṃstu dīpayedyamatuṣṭaye / catuṣpathe gṛhādbrāhmapradeśe vā samāhitaḥ // narp_1,123.47 // vatsare hemalaṃbyākhye māsi śrīmati kārtike / śuklapakṣe caturddaśyāmaruṇābhyudayaṃ prati // narp_1,123.48 // snātvā viśveśvaro devo devaiḥ saha munīśvara / maṇikarṇika tīrthe ca tripuṇḍraṃ bhasmanā dadhat // narp_1,123.49 // svātmānaṃ svayamabhyarcya cakre pāśupatavratam / tatastatra mahāpūjāṃ liṅge gandhādibhiścaret // narp_1,123.50 // droṇapuṣpairbilvadalairarkapuṣpaiśca ketakaiḥ / puṣpaiḥ phalairmiṣṭapakvairnaivedyairvividhairapi // narp_1,123.51 // evaṃ kṛtvaikabhuktaṃ tu vrataṃ viśveśatoṣaṇam / labhate vāñchitānkāmānihāmutra ca nārada // narp_1,123.52 // brahmakūrcavrataṃ cātra kartavyamṛddhimicchatā / sopavāsaḥ pañcagavyaṃ pibedrātrau jitendriyaḥ // narp_1,123.53 // kapilāyāstu gomūtraṃ kṛṣṇāyā gomayaṃ tathā / śvetāyāḥ kṣīramuditaṃ raktāyāśca tathā dadhi // narp_1,123.54 // gṛhītvā karburāyāśca ghṛtamekatra melayet / kuśāṃ bunā tataḥ prātaḥ snātvā santarpyaṃ devatāḥ // narp_1,123.55 // brahmaṇāṃstoṣayitvā ca bhuñjīyādvāgyataḥ svayam / brahmakūrcavrataṃ hyetatsarvapātakanāśanam // narp_1,123.56 // yacca bālye kṛtaṃ pāpaṃ kaumāre vārddhake 'pi yat / brahmakūrcopavāsena tatkṣaṇādeva naśyati // narp_1,123.57 // pāṣāṇavratamapyatra proktaṃ tacchṛṇu nārada / sopavāso divā naktaṃ pāṣāṇākārapiṣṭacakam // narp_1,123.58 // prārcya gandhādibhirgauṃrīṃ ghṛtapaṅkvamupāharet / vratametaccaritvā tu yathoktaṃ dvijasattama // narp_1,123.59 // aiśvaryasaukhyasaubhāgyarūpāṇi prāpnuyānnaraḥ / mārgaśuklacaturdaśyāmekabhuktaḥ puroditam // narp_1,123.60 // nirāhāro vṛṣaṃ svarṇaṃ prārcya dadyāddvijātaye / pare 'hni prātarutthāya snātvā somaṃ maheśvaram // narp_1,123.61 // pūjayetkamalaiḥ puṣpairgandhamālyānulepanaiḥ / dvijānsambhojya miṣṭānnaustoṣayeddakṣiṇādibhiḥ // narp_1,123.62 // etacchivavrataṃ vipra bhuktimuktipradāyakam / kartṛāṇāmupadeṣṭṛāṇāṃ sāhyānāmanumodinām // narp_1,123.63 // pauṣaśuklacaturdaśyāṃ virūpākṣavrataṃ smṛtam / kapardīśvarasāṃnidhyaṃ prāpsyāmyatra vicintya ca // narp_1,123.64 // snātvāgādhajale vipra virūpākṣaṃ śivaṃ yajet / gandhamālyanamaskāradhūpadīpānnasaṃpadā // narp_1,123.65 // tatsthaṃ dvijātaye dattvā modate divi devavat / māghakṛṣṇacaturddaśyāṃ yamatarpaṇamīritam // narp_1,123.66 // anarkābhyudite kāle snātvā saṃtarpayedyamam / dvisaptanāmabhiḥ proktaiḥ sarvapāpavimuktaye // narp_1,123.67 // tiladarbhāṃbubhiḥ kāryaṃ tarppaṇaṃ dvijabhojanam / kṛśarānnaṃ svayaṃ cāpi tadevāśnīta vāgyataḥ // narp_1,123.68 // antyakṛṣṇacaturdaśyāṃ śivarātrivrataṃ dvija / nirjalaṃ samupoṣyātra divānaktaṃ prapūjayet // narp_1,123.69 // svayaṃbhuvādikaṃ liṅgaṃ pārthivaṃ vā samāhitaḥ / gandhādyairupacāraiśca sāṃbubilvadalādibhiḥ // narp_1,123.70 // dhūpairdīpaiśca naivedyaiḥ stotrapāṭhairjapādibhiḥ / tataḥ pare 'hni saṃpūjya punarevopacārakaiḥ // narp_1,123.71 // saṃbhojya viprānmiṣṭānnairvisṛjellabdhadakṣiṇān / evaṃ kṛtvā vrataṃ martyo mahādevaprasādataḥ // narp_1,123.72 // amartyabhogān labhate daivataiḥ susabhājitaḥ / antyaśuklacaturdaśyāṃ durgāṃ saṃpūjya bhaktitaḥ // narp_1,123.73 // gandhādyairupacāraistu viprānsaṃbhojayettataḥ / evaṃ kṛtvā vrataṃ vipra durgāyāścaikabhojanaḥ // narp_1,123.74 // labhate vāñchitānkāmānihāmutra ca nārada / caitrakṛṣṇacaturdaśyāmupavāsaṃ vidhāya ca // narp_1,123.75 // kedārodakapānena vācimedhaphalaṃ bhavet / udyāpane tu sarvāṃsāṃ sāmānyo vidhirucyate // narp_1,123.76 // kuṃbhāścaturdaśaivātra sapūgākṣatamodakāḥ / sadakṣiṇāṃśukāstāmrāmṛnmayāścāvraṇā navāḥ // narp_1,123.77 // tāvanto vaśadaṇḍāśca pavitrāṇyāsanāni ca / pātrāṇi yajñasūtrāṇi tāvatyeva hi kalpayet // narp_1,123.78 // śeṣaṃ prāguktavatkuryādvittaśāṭhyavivarjjitaḥ // narp_1,123.79 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthabhāge dvādaśamāsasthitacaturdaśīvratavarṇanaṃ nāma trayoviṃśatyadhikaśatatamo 'dhyāyaḥ sanātana uvāca atha nārada vakṣyāmi śṛṇu pūrṇāvratāni te / yāni kṛtvā naro nārī prāpnuyātsukhasaṃtatim // narp_1,124.1 // caitrapūrṇā tu viprendra manvādiḥ samudāhṛtā / asyāṃ sānnodakaṃ kuṃbhaṃ pradadyātsomatuṣṭaye // narp_1,124.2 // vaiśākhyāmapi pūrṇāyāṃ dānaṃ sarvasya sarvadam / yadyaddravyaṃ dadedvipre tattadāpnoti niścitam // narp_1,124.3 // dharmarājavrataṃ cātra kathitaṃ tanniśāmaya / śṛtānnamudakuṃbhaṃ ca vaiśākhyāṃ vai dvijottame // narp_1,124.4 // dadyādgodānaphaladaṃ dharmarājasya tuṣṭaye / atra kṛṣṇājinaṃ dadyātsakhuraṃ ca saśṛṅgakam // narp_1,124.5 // tilaiḥ sahasamācchādya vastrairhemnā dvijātaye / yastu kṛṣṇājinaṃ dadyātsatkṛtya vidhipūrvakam // narp_1,124.6 // sarvaśāstravide saptadvīpabhūmipradaḥ sa vai / modate viṣṇu loke hi yāvaccandrārkatārakam // narp_1,124.7 // kuṃbhānsvacchajalaiḥ pūrṇānhiraṇyena samanvitān / yaḥ pradadyāddvijāgryebhyaḥ sa na śocati karhicit // narp_1,124.8 // atha jyeṣṭasya pūrṇāyāṃ vaṭasāvitrikaṃ vratam / sopavāsā vaṭaṃ siṃcetsalilairamṛtopamaiḥ // narp_1,124.9 // sṛtreṇa veṣṭayeccaiva saśatāṣṭapradakṣiṇam / tataḥ saṃprārthaddaivīṃ sāvitrīṃ supativratām // narp_1,124.10 // jagatpūjye jaganmātaḥ sāvitri patidaivate / patyā sahāviyogaṃ me vaṭasthe kuru te namaḥ // narp_1,124.11 // iti saprārthya yā nārī bhojayitvā pare 'hani / suvāsinīḥ svayaṃ bhuñjyātsā syātsaubhāgyabhāginī // narp_1,124.12 // āṣāḍhasya tu pūrṇāyāṃ gopadmavratamucyate / caturbhujaṃ mahākāyaṃ jāṃbūnadasamaprabham // narp_1,124.13 // śaṅkhacakragadāpadmaramāgaruḍaśobhitam / sevitaṃ munibhirdevairyakṣagandharvakinnaraiḥ // narp_1,124.14 // evaṃvidhaṃ hariṃ tatra snātvā pūjāṃ samācaret / pauruṣeṇaiva sūktena gandhādyairupacārakaiḥ // narp_1,124.15 // ācāryaṃ vastrabhūṣādyaistoṣayetsnigdhamānasaḥ / bhojayenmiṣṭapakvānnairdvijānanyāṃśca śaktitaḥ // narp_1,124.16 // evaṃ kṛtvā vrataṃ vipra prasādātkamalāpateḥ / aihikāmuṣmikānkāmāṃllabhate nātra saṃśayaḥ // narp_1,124.17 // kokilāvratamapyatra proktaṃ tadvidhirucyate / pūrṇimāyāṃ samārabhya vrataṃ snāyādbrahirjale // narp_1,124.18 // pūrṇāntaṃ śrāvaṇe māsi gaurīrūpāṃ ca kokilām / svarṇapakṣāṃ ratnanetrāṃ pravālamukhapaṅkajām // narp_1,124.19 // kastūrīvarṇasaṃyuktāmutpannāṃ nandane vane / cūtacaṃpakavṛkṣasthāṃ kalagītaninādinīm // narp_1,124.20 // cintayetpārvatīṃ devīṃ kokilārūpadhāriṇīm / gandhādyaiḥ pratyahaṃ prārccellikhitāṃ varṇakaiḥ paṭe // narp_1,124.21 // tato vratānte haimīṃ vā tilapiṣṭamayīṃ dvija / dadyādviprāya mantreṇa bhaktyā sasvarṇadakṣiṇām // narp_1,124.22 // devīṃ caitrarathotpanne kokile haravallabhe / saṃpūjya dattā viprāya sarvasaukhyakarī bhava // narp_1,124.23 // dvijaṃ suvāsinīstriṃśadekāṃ vā bhojayettataḥ / vastrādidakṣiṇāṃ śaktyā datvā natvā visarjayet // narp_1,124.24 // evaṃ yā kurute nārī kokilāvratamuttam / sā labhetsukhasaubhāgyaṃ saptajanmasunārada // narp_1,124.25 // atha śrāvaṇapūrṇāyāṃ vedopākaraṇaṃ smṛtam / yajurbhistatra karttavyaṃ devarṣipitṛtarpaṇam // narp_1,124.26 // ṛṣīṇāṃ pūjanaṃ cāpi svaśākhoktavidhānataḥ / bahavṛcaistu caturdvaśyāṃ sāmagairbhādrage kare // narp_1,124.27 // rakṣāvidhānaṃ ca tathā kartavyaṃ vidhipūrvakam // narp_1,124.28 // siddhārthākṣatarājikāśca vidhṛtā raktāṃśukāṃśe sitāḥ kausuṃbhena ca tantunātha salilaiḥ prakṣālya kāṃsye dhṛtāḥ / gandhādyairabhipūjya devanikarānsaṃprārthya viṣṇvādikānbadhnīyāddvijahastataḥ pramudito natvā prakoṣṭhe svake // narp_1,124.29 // tatastu dakṣiṇāṃ datvā dvijebhyo 'dhyāyamācaret / visṛjya ca ṛṣīnsapta dhārayedbrahmasūtrakam // narp_1,124.30 // rañjitaṃ kuṅkumādyaiśca navīnaṃ nirmitaṃ svayam / śaktyā saṃbhojya viprāgryānekabhuktaṃ samācaret // narp_1,124.31 // kṛte hyasminvrate vipra vārṣikaṃ karmaṃ vaidikam / vismṛtaṃ vidhihīnaṃ ca na kṛtaṃ sukṛtaṃ bhavet // narp_1,124.32 // prauṣṭhapadyāṃ paurṇamāsyāmumāmāheśvaravratam / ekabhuktaśca yastāṃ tu śivaṃ saṃpūjya yatnataḥ // narp_1,124.33 // kṛtāñjaliḥ prārthayecchvaḥ kariṣye ca vrataṃ prabho / evaṃ vijñāpya devaṃ tu gṛhṇīyādvratamuttamam // narp_1,124.34 // rātrau devāntike suptvā utthāyāparayāmake / kṛtamaitrādinityastu bhasmarudrākṣadhṛk tataḥ // narp_1,124.35 // pūjayecchaṅkaraṃ samyagupacāraiḥ pṛthagvidhaiḥ / bilvapatraiḥ sugandhāḍhyerṃnaivedyairdhūpadīpakaiḥ // narp_1,124.36 // tataścopavasedvidvānāpradoṣaṃ vindhūdaye / punaḥ saṃpūjya tatraiva rātrau jāgaraṇaṃ caret // narp_1,124.37 // evaṃ pañcadaśābdāntaṃ kṛtvā vratamatandritaḥ / varṣe varṣe tadutsarge vidadhyādvidhipūrvakam // narp_1,124.38 // umāyāśca maheśasya sauvarṇī pratimādvayam / haimā raupyā mṛnmayāśca ghaṭāḥ pañcadaśottamāḥ // narp_1,124.39 // tatraikasminghaṭe sthāpyaṃ savastraṃ pratimādvayam / pañcāmṛtena saṃsrāpya jalaiḥ śuddhaistator'cayet // narp_1,124.40 // upacāraiḥ ṣoḍaśabhistataḥ pañcadaśa dvijān / bhojayeccaiva miṣṭānnairdadyāttebhyaśca dakṣiṇām // narp_1,124.41 // kuṃbhamekaikamīśasya mūrtyāḍhyaṃ guraver'payet / evaṃ kṛtvā vrataṃ caiva umāmāheśvarābhidham // narp_1,124.42 // jāyate bhuvi vikhyāto nidhānaṃ sarvasaṃpadām / athāsminneva divase śakravratamapi smṛtam // narp_1,124.43 // prātaḥ snātvā vidhānena saṃpūjya suranāyakam / gandhādyaiṃrupacāraistu naivedyānāṃ ca rāśibhiḥ // narp_1,124.44 // tato nimantritānviprānsaṃbhojya vidhivaddvija / samāgatāṃstathaivānyāndīnānāthāṃśca bhojayet // narp_1,124.45 // etacchakravrataṃ vipra kartavyaṃ prativārṣikam / rājñā vā dhaninānyena dhānyaniṣpattimicchatā // narp_1,124.46 // āśvine māsi pūrṇāyāṃ vrataṃ kojāgarābhidham / tena snātvā vidhānena sopavāso jitendriyaḥ // narp_1,124.47 // lakṣmīmabhyarcya sauvarṇīṃ ghaṭe saṃsthāpya tāmraje / mṛnmaye vā savastrāntāmupacāraiḥ pṛthagvidham // narp_1,124.48 // tataḥ sāyantane kāle 'bhyudite tārakādhipe / haimānraupyānmṛnmayānvā ghṛtapūrṇānpradīpayet // narp_1,124.49 // lakṣaṃ tadardhamayutaṃ sahasraṃ śatameva vā / ghṛtaśarkarasaṃmiśraṃ vipācya bahu pāyasam // narp_1,124.50 // bahupātreṣu saṃsthāpya kaumudyāṃ śītadīdhiteḥ / yāmamātre gate rātryā lakṣmyai tadvinivedayet // narp_1,124.51 // tataḥ saṃbhojayettena viprānbhaktyā tataśca taiḥ / sahaiva jāgaraṃ kuryyānnṛtyagītasumaṅgalaiḥ // narp_1,124.52 // tato 'ruṇodaye snātvā tāṃ mūrtiṃ guraver'payet / asyāṃ rātrau mahālakṣmīrvarābhayakarāṃbujā // narp_1,124.53 // niśīthe carate loke ko jāgartiṃ dharātale / tasmai vittaṃ prayacchāmi jāgrate pūjakāya me // narp_1,124.54 // varṣe varṣe kṛtaṃ caitadvrataṃ lakṣmīpratoṣaṇam / samṛddhimaihikīṃ dadyāddvehānte pāralaukikīm // narp_1,124.55 // kārtikyāṃ pūrṇimāyāṃ tu kuryātkārtikadarśanam / vipratvalabdhaye bhūyaḥ sarvaśatrujayāya ca // narp_1,124.56 // atraiva dīpadānena vidheyastripurotsavaḥ / niśāmukhe dvijaśreṣṭha sarvajīvasukhāvahaḥ // narp_1,124.57 // kīṭāḥ pataṅgā maśakāśca vṛkṣā jale sthale ye vicaranti jīvāḥ / dṛṣṭvā pradīpānnahi te 'pi janminaḥ punaśca muktiṃ hi labhanta eva ca // narp_1,124.58 // atra candrodaye vipra saṃpūjyāḥ kṛttikāśca ṣaṭ // narp_1,124.59 // kārtikeyastathā khaḍgī varuṇaśca hutāśanaḥ / gandhapuṣpaistathā dhūpadīpairnaivedyevistaraiḥ // narp_1,124.60 // paramānnaiḥ phalaiḥ śākairvahnibrāhmaṇatarpaṇaiḥ / evaṃ devānsamabhyarcya dīpo deyo gṛhādbahiḥ // narp_1,124.61 // dīpopānte tathā gartaścaturasro manoharaḥ / caturddaṃśāṅgulaḥ kāryaḥ secyaścadanavāriṇā // narp_1,124.62 // gavāṃ kṣīreṇa saṃpūrya haimaṃ tatra vinikṣipet / muktānetrasamāyuktaṃ matsyaṃ sarvāṅgaśobhanam // narp_1,124.63 // mahāmatsyāya ca nama iti mantraṃ samuccaran / gandhādyaistatra saṃpūjya dvijāya pratipādayet // narp_1,124.64 // kṣīrasāgaradānaṃ te mayoktaṃ dvijasattama / dānasyāsya prabhāveṇa modate harisannidhau // narp_1,124.65 // atra kṛttvā vṛṣotsargaṃ vrataṃ naktaṃ ca nārada / rudralokamavāpnoti nātra kāryā vicāraṇā // narp_1,124.66 // mārgaśīrṣyā pūrṇimāyāṃ svarṇāḍhyaṃ lavaṇāḍhakam / devaṃ viprāya śāntāya sarvakāmasamṛddhaye // narp_1,124.67 // idaṃ jagatpurā lakṣmyā tyaktamāsīttato hariḥ / purandaraśca somaśca tathā tiṣyo bṛhaspatiḥ // narp_1,124.68 // pañcaite puṣyayuktāyāṃ paurṇamāsyāṃ jagadbalāt / alaṅkṛtaṃ punaścakuḥ saubhāgyotsavakelibhiḥ // narp_1,124.69 // tasmānnaraḥ puṣyayoge sarvasaubhāgyavṛddhaye / gaurasarṣapakalkena samālabhya svakāṃ tanum // narp_1,124.70 // snāyātsarvauṃṣadhijalairdhārayecca navāṃśuke / dṛṣṭvā ca maṅgalaṃ dravyaṃ spṛṣṭvā natvā tator'cayet // narp_1,124.71 // hariśakrendupuṣyejyāngandhādyarupacārakaiḥ / vidhāya homaṃ viprāṃśca tarpayetpāyasāśanaiḥ // narp_1,124.72 // etatkṛtvā vrataṃ vipra ramāprītivivarddhanam / alakṣmīnāśanaṃ caiva modateha paratra ca // narp_1,124.73 // paurṇamāsyāṃ tato mādhyāṃ tilakārpāsakaṃbalam / ratnāni kañcukoṣṇīṣapādatrāṇāni vā dhanam // narp_1,124.74 // datvā pramodate svarge dānaṃ vittānusārataḥ / yastvatra śaṅkaraṃ devaṃ pūjayedvidhipūrvakam // narp_1,124.75 // so 'śvamedhaphalaṃ prāpyaviṣṇuloke mahīyate / phaālgune pūrṇimāyāṃ tu holikāpūjanaṃ matam // narp_1,124.76 // saṃcayaṃ sarvakāṣṭhānāmupalānāṃ ca kārayet / tatrāgniṃ vidhivaddhrutvā rakṣoghnairmantravistaraiḥ // narp_1,124.77 // "asṛkpābhayasaṃtrastaiḥ kṛtā tvaṃ holi bāliśaiḥ / atastvāṃ pūjayiṣyāmi bhūte bhūtipradā bhava" // narp_1,124.78 // iti mantreṇa sandīpya kāṣṭhādikṣepaṇaistataḥ / parikramyotsavaḥ kāryyo gītavāditraniḥsvanaiḥ // narp_1,124.79 // holikā rākṣasī ceyaṃ prahlādabhayadāyinī / tatastāṃ pradahṝntyevaṃ kāṣṭhādyairgītamaṅgalaiḥ // narp_1,124.80 // saṃvatsarasya dāho 'yaṃ kāmadāho matāntare / iti jānīhi viprendra loke sthitiranekadhā // narp_1,124.81 // pakṣānte dve pṛthagvaive tato 'māvratamucyate / pṛthakchṛṇuṣva me vipra pitṝṇāmativallabham // narp_1,124.82 // caitravaiśākhayostatra darśe pitṛsamarcanam / pārvaṇena vidhānena śrāddhaṃ vittānusārataḥ // narp_1,124.83 // dvijānāṃ bhojanaṃ dānaṃ gavādīnāṃ viśeṣataḥ / sarvamāseṣvamāyāṃ vai bahupuṇyapradaṃ yataḥ // narp_1,124.84 // jyeṣṭhāmāyāṃ vrataṃ proktaṃ sāvitryāḥ kasya nārada / vidhānaṃ jyeṣṭhapūrṇāvadihāpi parikīrtitam // narp_1,124.85 // śucau nabhasi bhādre ca māse pūrṇāntike dvija / pitṛśrāddhaṃ dānahomasurārcānantyaśnute // narp_1,124.86 // bhādradarśe 'parāhne tu tilakṣetrasamudbhavān / viriñcimanunāmantrya huṃphaṭ chinnānkuśān dvija // narp_1,124.87 // sarvadā sarvakāryeṣu yojayedekadāparān / iṣāmāyāṃ viśeṣaṇa pitṝṇāṃ śrāddhatarpaṇam // narp_1,124.88 // vidheyaṃ jāhnavītoye muktidaṃ ca gayāsthale / ūrjjāmāyāṃ dīpadānaṃ devā gāragṛheṣu ca // narp_1,124.89 // nadyārāmataḍāgeṣu caityagoṣṭhāpaṇeṣu ca / samarcanaṃ tathā lakṣmyāḥ svarṇaraupye kṛtākṛte // narp_1,124.90 // dyūtaṃ ca varṣaphaladaṃ jaye cāpiparājaye / gavāṃ pūjātra vihitā śṛṅgādyaṅgānurañjanaiḥ // narp_1,124.91 // yavasānnādidānaiśca namaskārapradakṣiṇaiḥ / mārge 'pi pitṛpūjā syācchraddhairbrāhmaṇabhojanaiḥ // narp_1,124.92 // brahmacaryādi niyamairjapahomārcanādibhiḥ / pauṣe māghe ca viprendra pitṛśrāddhaṃ phalādhikam // narp_1,124.93 // amāyāṃ karṇapātārkayuktāyāṃ tu gayādhikam / phaālgune kevalaṃ śrāddhaṃ dvijānāṃ bhojanaṃ tathā // narp_1,124.94 // dānādi sarvaphaladaṃ darśe some 'dhikaṃ phalam / itthaṃ saṃkṣepataḥ proktaṃ tithikṛtyaṃ mune tava // narp_1,124.95 // sarvatrāpi viśeṣo 'sti sa purāṇāntare sthitaḥ // narp_1,124.96 // iti śrībṛhannāradīyapurāṇe pūrvabhāge bṛhadupākhyāne caturthapāde dvādaśamāsasthitapaurṇamāsya māvāsyāvratakathanaṃ nāma caturviṃśatyadhikaśatamo 'dhyāyaḥ sūta uvāca ityevamuktvā muninā hi pṛṣṭāste vai kumārāḥ kila nāradena / saṃpūjitāḥ śāstravidāṃ variṣṭhāḥ kṛtāhnikā jagmurumeśalokam // narp_1,125.1 // tatreśamagryarkanibhairmunīndraiḥ śrīvāmadevādibhirarcitāṅghrim / surāsurendrairabhivandyamugraṃ natvājñayā tasya niṣedururvyām // narp_1,125.2 // śrutvātha tatrākhilaśāstrasāraṃ śivāgamaṃ te paśupāśamokṣaṇam / jagmustato jñānaghanasvarūpā natvā purāriṃ svapiturnikāśam // narp_1,125.3 // tatpādapadme praṇatiṃ vidhāya pitrāpi satkṛtya sabhājitāste / labdhvāśiṣo 'dyāpi caranti śaśvallokeṣu tīrthāni ca tīrthabhūtāḥ // narp_1,125.4 // jagmustato vai badarīvanānte surendravargairupasevyamānam / dadhyuściraṃ viṣṇupadābjamavyayaṃ dhyāyanti yadyatayo vītarāgāḥ // narp_1,125.5 // nārado 'pi tato viprā kumārebhyaḥ samīhitam / labdhvā jñānaṃ savijñānaṃ bhṛśaṃ prītamanā hyabhūt // narp_1,125.6 // sa tasmātsvarṇadītīrādāgatya piturantike / praṇamya satkṛtaḥ pitrā brahmaṇā niṣasāda ca // narp_1,125.7 // kumārebhyaḥ śrutaṃ yacca jñānaṃ vijñānasaṃyutam / varṇayāmāsa tattvena so 'pi śrutvā mumoda ca // narp_1,125.8 // atha praṇamya śirasā labdhāśīrmunisattamaḥ / ājagāma ca kailāsaṃ munisiddhaniṣevitam // narp_1,125.9 // nānāścaryamayaṃ śaśvatsarvarttukusumadrumaiḥ / mandāraiḥ pārijātaiśca caṃpakāśokavañjulaiḥ // narp_1,125.10 // anyaiśca vividhairvṛkṣairnānāpakṣigaṇāvṛtaiḥ / vātoddhūtaśikhaiḥ pānthānāhvayadbhirivāvṛtam // narp_1,125.11 // nānāmṛgagaṇākīrṇaṃ siddhakinnarasaṃkulam / sarobhiḥ svacchasalilairlasatkāñcanapaṅkajaiḥ // narp_1,125.12 // śobhitaṃ sārasairhaṃsaiścakrāhvādyairnināditam / svarddhanīpātanir ghṛṣṭaṃ krīḍadbhiścāpsarogaṇaiḥ // narp_1,125.13 // salile 'lakanandāyāḥ kucakuṅkumapiṅgale / āmodamuditairnāgaiḥ salilaiḥ puṣkaroddhṛtaiḥ // narp_1,125.14 // snāpayadbhiḥ kareṇūśca kalabhāṃśca samākule / atha śvetābhrasadṛśe śṛṅge tasya ca bhūbhṛtaḥ // narp_1,125.15 // vaṭaṃ kālābhrasadṛśaṃ dadarśa śatayojanam / tasyādhastātsamāsīnaṃ yogimaṇḍalamadhyagam // narp_1,125.16 // kapardinaṃ virūpākṣa vyāghracarmāṃbarāvṛtam / bhūtibhūṣitasarvāṅgaṃ nāgabhūṣaṇabhūṣitam // narp_1,125.17 // rudrākṣamālayā śaśvacchobhitaṃ candraśekharam / taṃ dṛṣṭvā nārado viprā bhaktinamrātmakandharaḥ // narp_1,125.18 // nanām śirasā tasya pādayorjagadīśituḥ / tataḥ prasannamanasā stutvā vāgbhirvṛṣadhvajam // narp_1,125.19 // niṣasādājñayā sthāṇoḥ satkṛto yogibhistadā / athāpṛcchacca kuśalaṃ nāradaṃ jagatāṃ guruḥ // narp_1,125.20 // sa ca prāha prasādena bhavataḥ sarvamasti me / sarveṣāṃ yogivaryāṇāṃ śṛṇvatāṃ tatra vāḍavāḥ // narp_1,125.21 // papraccha śāṃbhivaṃ jñānaṃ paśupāśavimokṣaṇam / sa śivaḥ sādaraṃ tasya bhaktyā saṃtuṣṭamānasaḥ // narp_1,125.22 // yogamaṣṭāṅgasaṃyuktaṃ prāha praṇatavatsalaḥ / sa labdhvā śāṃbhavaṃ jñānaṃ śaṅkarāllokaśaṅkarāt // narp_1,125.23 // suprasannamanā natvā yayau nārāyaṇāntikam / tatrāpi nārado 'bhīkṣṇaṃ gatāgataparāyaṇaḥ // narp_1,125.24 // sevitaṃ yogibhiḥ siddhairnārāyaṇamatoṣayat / etadvaḥ kīrtitaṃ viprā nāradīyaṃ mahanmayā // narp_1,125.25 // upākhyānaṃ vedasamaṃ sarvaśāstranidarśanam / catuṣpādasamāyuktaṃ śṛṇvatāṃ jñānavarddhanam // narp_1,125.26 // ya etatkīrtayedviprā nāradīyaṃ śivālaye / samāje dvijamukhyānāṃ tathā keśavamandire // narp_1,125.27 // mathurāyāṃ prayāge ca puruṣottamasannidhau / setau kāñcyāṃ kuśasthalyāṃ gaṅgādvāre kuśasthale // narp_1,125.28 // puṣkareṣu nadītīre yatra kutrāpi bhaktimān / sa labhetsarvaya jñānāṃ tīrthānāṃ ca phalaṃ mahat // narp_1,125.29 // dānānāṃ cāpi sarveṣāṃ tapasāṃ vāpyaśeṣataḥ / upavāsaparo vāpi haviṣyāśī jitendriyaḥ // narp_1,125.30 // śrotā caiva tathā vaktā nārāyaṇaparāyaṇaḥ / śivabhaktirato vāpi śṛṇvan siddhimavāpnuyāt // narp_1,125.31 // asninnaśeṣapuṇyānāṃ siddhīnāṃ ca samudbhavaḥ / kathitaḥ sarvapāpaghnaḥ paṭhatāṃ śṛṇvatāṃ sadā // narp_1,125.32 // kalidoṣaharaṃ puṃsāṃ sarvasaṃpattivarddhanam / sarveṣāmīpsitaṃ cedaṃ sarvajñānaprakāśakam // narp_1,125.33 // śaivānāṃ vaiṣṇavānāṃ ca śāktānāṃ sūyasevinām / tathaiva gāṇapatyānāṃ varṇāśramavatāṃ dvijāḥ // narp_1,125.34 // tapasāṃ ca vratānāṃ ca phalānāṃ saṃprakāśakam / mantrāṇāṃ caiva yantrāṇāṃ vedāṅgānāṃ vibhāgaśaḥ // narp_1,125.35 // tathāgamānāṃ sāṃkhyānāṃ vedānāṃ caiva saṃgraham / ya etatpaṭhate bhaktyā śṛṇuyādvā samāhitaḥ // narp_1,125.36 // sa labhedvāñchitānkāmāndevādiṣvapi durlabhān / śrutvedaṃ nāradīyaṃ tu purāṇaṃ vedasaṃmitam // narp_1,125.37 // vācakaṃ pūjayedbhaktyā dhanaratnāṃśukādibhiḥ / bhūmidānairgavāṃ dānai ratnadānaiśca saṃtatam // narp_1,125.38 // hastyaśvarathadānaiśca prīṇayetsatataṃ gurum / yastu vyākurute viprāḥ purāṇaṃ dharmasaṃgraham // narp_1,125.39 // caturvargapradaṃ nṝṇāṃ ko 'nyastatsadṛśo guruḥ / kāyena manasā vācā dhanādyairapi saṃtatam // narp_1,125.40 // priyaṃ samācarettasya gurorddharmopadeśinaḥ / śrutvā purāṇaṃ vidhivaddhomaṃ kṛtvā surārcanam // narp_1,125.41 // brāhmaṇānbhojayetpaścācchataṃ miṣṭānnapāyasaiḥ / dakṣiṇāṃ pradadecchaktyā bhaktyā prīyeta mādhavaḥ // narp_1,125.42 // yathā śreṣṭhā nadī gaṅgā puṣkaraṃ ca saro yathā / kāśī purī nago merurdevo nārāyaṇo hariḥ // narp_1,125.43 // kṛtaṃ yugaṃ sāmavedo dhenurvipro 'nnamaṃbu ca / mārgo mṛgendraḥ puruṣo 'śvatthaḥ prahlāda ānanam // narp_1,125.44 // uccaiḥ śravā vasaṃtaśca japaḥ śeṣor'yamā dhanuḥ / pāvako viṣṇurindraśca kapilo vākpatiḥ kaviḥ // narp_1,125.45 // arjuno hanumāndarbhaścittaṃ citrarathoṃ'bujam / urvaśī kāñcanaṃ yadvacchreṣṭāścaite svajātiṣu // narp_1,125.46 // tathaiva nāradīyaṃ tu purāṇeṣu prakīrtitam / śāntirastu śivaṃ cāstu sarveṣāṃ vo dvijottamāḥ // narp_1,125.47 // gamiṣyāmi guroḥ pārṃśvaṃ vyāsasyāmitatejasaḥ / ityuktvābhyarcitaḥ sūtaḥ śaunakādyairmahātmabhiḥ // narp_1,125.48 // ājñaptaśca punaḥ sarvairdarśanārthaṃ guroryayau / te 'pi sarve dvijaśreṣṭhāḥ śaunakādyāḥ samāhitāḥ / śrutaṃ samyaganuṣṭhāya tatra tasthuśca satriṇaḥ // narp_1,125.49 // kalikalmaṣaviṣanāśanaṃ hariṃ yo japapūjanavidhibheṣajopasevī / sa tu nirviṣamanasā sametya yāgaṃ labhate satamabhīpsitaṃ hi lokam // narp_1,125.50 // iti śrībṛhannāradīyapurāṇe bṛhadupākhyāne caturthapāde purāṇamahimāvarṇanaṃ nāma pañcaviṃśottaraśatatamo 'dhyāyaḥ samāptoyaṃ bṛhannāradīyapurāṇasya pūrvabhāgaḥ śrīrādhāmadanamohano jayati tarām uttarabhāgaḥ śrīgaṇeśāya namaḥ śrīkṛṣṇāya namaḥ pāntu vo jaladaśyāmāḥ śārṅgajyāghātakarkaśāḥ / trailokyamaṇḍapastaṃbhāścatvāro haribāhavaḥ // narp_2,1.1 // surada suraśiroratnanighṛṣṭamaṇirañjitam / haripādāṃbujadvandvamabhīṣṭaptadamastu naḥ // narp_2,1.2 // māndhātovāca pāpendhanasya ghorasya śuṣkārdrasya dvijottama / kovahnirdahate tasya tadbhavānvaktumarhati // narp_2,1.3 // nājñātaṃ triṣu lokeṣu caturmukhasamudbhava / vidyate tava viprendra trividhasya suniścitam // narp_2,1.4 // ajñātaṃ pātakaṃ śuṣkaṃ jñātaṃ cārdramudāhṛtam / bhāvyaṃ vāpyathavātītaṃ vartamāna vadasva naḥ // narp_2,1.5 // vahnino kena tadbhasma bhavedetanmataṃ mama / vasiṣṭaṃ uvāca śrūyatāṃ nṛpaśārdūla vahninā yena tadbhavet // narp_2,1.6 // bhasma śuṣkaṃ tathārdraṃ ca pāpamasya hyeśeṣataḥ // narp_2,1.7 // avāpya vāsaraṃ viṣṇoryo naraḥ saṃyatendriyaḥ / upavāsaparo bhūtvā pūjayenmadhusūdanam // narp_2,1.8 // sa dhātrīsnānasahito rātrau jāgaraṇānvitaḥ / viśodhayati pāpāni kitavo hi yathā dhanam // narp_2,1.9 // ekadāśīsamākhyena vahninā pātakendhanam / bhasmatāṃ yāti rājendra api janmaśatodbhavam // narp_2,1.10 // nedṛśa pāvanaṃ kiñcinnārāṇāṃ bhūpa vidyate / yādṛśaṃ padmanābhasya dinaṃ pātakahānidam // narp_2,1.11 // tāvatpāpāni dehe 'smiṃstiṣṭhanti manujādhipa / yāvannopavasejjantuḥ padmanābhadimaṃ śubham // narp_2,1.12 // aśvamedhasahasrāṇi rājasūyaśatāni ca / ekādaśyupavāsasya kalāṃ nārhanti ṣoḍaśīm // narp_2,1.13 // ekādaśendriyaiḥ pāpaṃ yatkṛtaṃ bhavati prabho / ekādaśyupavāsena tatsarvaṃ vilayaṃ vrajet // narp_2,1.14 // ekādaśīsamaṃ kiñcitpāpanāśaṃ na vidyate / vyājenāpi kṛtā rājanna darśayati bhāskarim // narp_2,1.15 // svargamokṣapradā hyeṣā rājyaputrapradāyinī / sukalatrapradā hyeṣā śarīrārogyadāyinī // narp_2,1.16 // na gaṅgā na gayā bhūpa na kāśī na ca puṣkaram / na cāpi kairavaṃ kṣetraṃ na revā na ca devikā // narp_2,1.17 // yamunā candrabhāgā ca puṇyā bhūpa harerdināt / anāyāsena rājendra prāpyate harimandiram // narp_2,1.18 // rātrau jāmaraṇa kṛtvā samupoṣya harerdinam / sarvapāpavinirmukto viṣṇuloke vrajennaraḥ // narp_2,1.19 // daśaiva mātṛke pakṣe daśa rājendra paitṛke / bhāryāyā daśa pakṣe ca puruṣānuddharettathā // narp_2,1.20 // ātmānamapi rājendra sa nayedvaiṣṇavaṃ puram / cintāmaṇisamā hyeṣā athavāpi nidheḥ samā // narp_2,1.21 // saṃkalpapādapaprakhyā vedavākyopamāthavā / dvādaśīṃ ye prapannā hi narā naravarottama // narp_2,1.22 // te dvandvabāhavo jātā nāgārikṛtavāhanāḥ / sragviṇaḥ pītavastrāśca prayānti harimandiram // narp_2,1.23 // eṣa prabhāvo hi mayā dvādaśyāḥ parikīrtitaḥ / pāpendhanasya ghorasya pāvakākhyo mahīpate // narp_2,1.24 // harerddinaṃ sadopoṣyaṃ narairdharmaparāyaṇaiḥ / icchadbhirvipulānyogānputrapautrādikāṃstathā // narp_2,1.25 // haridinamiha martyo yaḥ karotyādareṇa naravara sa tu kukṣiṃ māturāpnoti naiva / bahuvṛjinasameto 'kāmataḥ kāmato vā vrajati padamanantaṃ lokanāthasya viṣṇoḥ // narp_2,1.26 // iti śrībṛhannāradīyapurāṇottarabhāge dvādaśīmāhātmyavarṇanaṃ nāma prathamo 'dhyāyaḥ vasiṣṭa uvāca imamevārthamuddiśya naimiṣāraṇyavāsinaḥ / papracchurmunayaḥ sūtaṃ vyāsaśiṣyaṃ mahāmatim // narp_2,2.1 // sa tu pṛṣṭo mahābhāga ekādaśyāḥ suvistaram / māhātmyaṃ kathayāmāsa upavāsavidhiṃ tathā // narp_2,2.2 // tadvākyaṃ sūtaputrasya śrutvā dvijavarottamāḥ / māhātmyaṃ cakriṇaścāpi sarvapāpaugha śāntidam // narp_2,2.3 // punaḥ papracchuramalaṃ sūtaṃ paurāṇikaṃ nṛpa / aṣṭādaśa purāṇāni bhavān jānāti mānada // narp_2,2.4 // kānīnasya prasādenaḥ mahābhāratamapyuta / tannāsti yanna vetsi tvaṃ purāṇeṣu smṛtiṣvapi // narp_2,2.5 // carite raghunāthasya śatakoṭipravistare / asmākaṃ saṃśayaḥ kaściddhṛdaye saṃpravartate // narp_2,2.6 // taṃ bhavānarhati cchettuṃ yāthārthyena suvistarāt / titheḥ prāntamupoṣyaṃ syādāhosvinmūlameva ca // narp_2,2.7 // daive paitrye samākhyāhi nāvedyaṃ vidyate tavala / sautiruvāca titheḥ prāntaṃ surāṇāṃ hi upoṣyaṃ prītivarddhanam // narp_2,2.8 // mūlaṃ titheḥ pitṝṇāṃ tu kālajñaiḥ priyamīritam / ataḥ prāntamupoṣyaṃ hi titherdaśaphalepsubhiḥ // narp_2,2.9 // mūlaṃ hi pitṛtṛptyarthaṃ vijñeyaṃ dharmakāṅkṣibhiḥ / pūrvaviddhā na kartavyā dvitīyā cāṣṭamī tathā // narp_2,2.10 // ṣaṣṭhī caikādaśī bhūpa dharmakāmārthalipsubhiḥ / pūrvaviddhā dvijaśreṣṭhāḥ kartavyā saptamī sadā // narp_2,2.11 // darśaśca paurṇamāsaśca pituḥ sāṃvatsaraṃ dinam / pūrvaviddhānimāṃstyaktvā narakaṃ pratipadyate // narp_2,2.12 // hāniṃ ca saṃtaterbhūpadaurbhāgyaṃ samavāpnuyāt / etacchrutaṃ mayā viprāḥ kṛṣṇadvaipāyanātpurā // narp_2,2.13 // ādityodayavelāyāṃ yāstokāpi tithirbhavet / pūrvaviddhā tu mantavyā prabhūtā nodayaṃ vinā // narp_2,2.14 // pāraṇe maraṇe nṝṇāṃ tithistātkālikī smṛtā / pitrye 'stamanavelāyāṃ sparśe pūrṇā nigadyate // narp_2,2.15 // na tatrodayinī grāhyā daivasyodayikī tithiḥ / pratyahaṃ śodhayetprājñastithiṃ daivajñacintakāt // narp_2,2.16 // tithipramāṇaṃ viprendrāḥ kṣapākaradivākarau / candrārkacāravijñānātkālaṃ kālavido viduḥ // narp_2,2.17 // pūrvāyāḥ saṃgadoṣeṇa na yogyāstāḥ prapūjane / varjayanti narāstajjñā yāmāṃśca caturo dvijāḥ // narp_2,2.18 // ata ūrddhvaṃ pravakṣyāmi snānapūjāvidhikramam / na divā śuddhimāpnoti tadā rātrau vidhīyate // narp_2,2.19 // dinakāryamaśeṣaṃ hi kartavyaṃ śarvarīmukhe / vidhireṣa mayā khyāto narāṇāmupavāsinām // narp_2,2.20 // alpāyāmatha viprendrā dvādaśyāmaruṇodaye / snānārcanakriyā kāryyā dānahomādisaṃyutā // narp_2,2.21 // trayodaśyāṃ pāraṇe pṛthivīphalam / śatayajñādhikaṃ vāpi naraḥ prāpnotyasaṃśayam // narp_2,2.22 // etasmātkāraṇādviprāḥ pratyūṣe snānamācaret / pitṛtarpaṇasaṃyuktaṃ na dṛṣṭvā dvādaśīdinam // narp_2,2.23 // mahāhānikarā hyeṣā dvādaśī laṅghitā nṛbhiḥ / karoti dharmaharaṇamasnāteva sarasvatī // narp_2,2.24 // kṣaye vāpyathavā vṛddhau saṃprāpte vā dinodaye / upoṣyā dvādaśī puṇyā pūrvaviddhāṃ vivarjayet // narp_2,2.25 // brāhmaṇa uvāca yadā ca prāpyate sūta dvādaśyāṃ pūrvasaṃbhavā / tadopavāso hi kathaṃ kartavyo mānavairvada // narp_2,2.26 // upavāsadinaṃ viddhaṃ yadā bhavati pūrvayā / dvitīye 'hni yadā na syātsvalpāpyekādaśī tithiḥ // narp_2,2.27 // tatropavāso vihitaḥ kathaṃ tadvada sūtaja / sautiruvāca yadā na prāpyate viprā dvādaśyāṃ pūrvasambhavam // narp_2,2.28 // ravicandrārkajāhaṃ tu tadopoṣyaṃ paraṃ dinam / bahvā gamavirodheṣu brāhmaṇeṣu vivādiṣu // narp_2,2.29 // upoṣyā dvādaśī puṇyā trayodaśyāṃ tu pāraṇam / ekādaśyāṃ tu viddhāyāṃ saṃprāpte śravaṇe tathā // narp_2,2.30 // upoṣyā dvādaśī puṇyā pakṣayorubhayorapi / eṣa vo nirṇayaḥ prokto mayā śāstravinirṇayāt // narp_2,2.31 // kimanyacchrotukāmā hi tadbhavanto bruvantu me / ṛṣaya ūcuḥ yugādīnāṃ vadavidhiṃ saute samyagyathātatham // narp_2,2.32 // ravisaṃkrātikādīnāṃ nāvedyaṃ vidyate tava / sautiruvāca dve śukle dve tathā kṛṣṇe yugādyāḥ kavayo viduḥ // narp_2,2.33 // śukle pūrvāhṇike grāhye kṛṣṇe grāhye 'parāhṇike / ayanaṃ dinabhāgāḍhyaṃ saṃkramaḥ ṣoḍaśaḥ palaḥ // narp_2,2.34 // pūrve tu dakṣiṇe bhāge vyatīte cottaro mataḥ / madhyakāle tu viṣuve tvakṣayā parikīrtitā // narp_2,2.35 // jñātvā viprāstithiṃ samyaksāṃvatsarasamīritām / kartavyo hyupavāsastu anyathā narakaṃ vrajet // narp_2,2.36 // pūrvaviddhāṃ prakurvāṇo naro dharmaṃ nikṛntati / saṃtatestu vināśāya saṃpadāṃ haraṇāya ca // narp_2,2.37 // palavedhe 'pi viprendrā daśamyā varjayecchivām / surāyā bindunā spṛṣṭa yathā gaṅgājalantyajet // narp_2,2.38 // śvahataṃ pañcagavyaṃ ca daśamyā dūṣitāṃ tyajet / ekādaśīṃ dvijaśreṣṭhāḥ pakṣayorubhayorapi // narp_2,2.39 // pūrvaviddhā purā dattā sā tithiryadumaulinā / dānavebhyo dvijaśreṣṭhāḥ prīṇanārthaṃ mahātmanām // narp_2,2.40 // akāle yaddhanaṃ dattamapātrebhyo dvijottamāḥ / saṃkrudvairapi yaddattaṃ yaddattaṃ cāpyasatkṛtam // narp_2,2.41 // pūrvaviddhatithau dattaṃ taddattamasureṣvatha / yaducchiṣṭena dattaṃ tu yaddattaṃ patiteṣvapi // narp_2,2.42 // strījeteṣu ca yaddattaṃ yaddattaṃ jalavarjitam / punaḥ kīrtanasaṃyuktaṃ taddattamasureṣu vai // narp_2,2.43 // tasmādviprā na kartvyā viddhāpyekādaśī tithiḥ / yathā hantipurā puṇyaṃ śrāddhaṃ ca vṛṣalīpatiḥ // narp_2,2.44 // dattaṃ japtaṃ hutaṃ snātaṃ tathā pūjā kṛtā hareḥ / tithau viddhe kṣayaṃ yāti tamaḥ sūryodaye yathā // narp_2,2.45 // jīrṇaṃ patiṃ yauvanagarvitā yathā tyajanti nāryo jhaṣaketunārditāḥ / tathā hi vedhaṃ vibudhāstyajanti tithyantaraṃ dharmavivṛddhaye sadā // narp_2,2.46 // śrībṛhannāradīyapuraṇottarabhāge tithivicāro nāma dvitīyo 'dhyāyaḥ ṛṣaya ūcuḥ vistareṇa samākhyā hi viṣṇorārādhanakriyām / yayā toṣaṃ samāyāti pradadāti samīhitam // narp_2,3.1 // lakṣmībhartājagannāthohyaśeṣāghaughanāśanaḥ / karmaṇā kena sa prīto bhavedyaḥ sacarācaraḥ // narp_2,3.2 // sautiruvāca bhaktigrāhyo hṛṣīkeśo na dhanairddharaṇīdhara / bhaktyā saṃpūjito viṣṇuḥ pradadāti manoratham // narp_2,3.3 // tasmādviprāḥ sadā bhaktiḥ karttavyā cakrapāṇinaḥ / janenāpi jagannāthaḥ pūjitaḥ kleśahā bhavet // narp_2,3.4 // paritoṣaṃ vrajatyāśutṛṣitastu jalairyathā / atrāpi śrūyate viprā ākhyānaṃ pāpanāśanam // narp_2,3.5 // rukmāṅgadasya saṃvādamṛṣiṇā gautamena hi / āsīdgrukmāṅgado rājā sārvabhaumaḥ kṣamānvitaḥ // narp_2,3.6 // kṣīraśāyipriyo bhakto harivāsaratatparaḥ / nānyaṃ paśyati deveśātpadmanābhānmahīpatiḥ // narp_2,3.7 // paṭahaṃ vāraṇe dhṛtvā vādayeddhari vāsare / aṣṭavarṣādhiko yastu pañcāśītyūnavarṣakaḥ // narp_2,3.8 // bhunakti mānavo hyadya viṣṇorahani mandadhīḥ / sa me daṇḍyaścaga vadhyaśca nirvāsyo nagarādbahiḥ // narp_2,3.9 // pitā ca yadi vā bhrātā putro bhāryā suhṛnmama / padmanābhadine bhoktā nigrāhyo dasyuvadbhavet // narp_2,3.10 // dadaghvaṃma vipramukhyabhyo majjadhvaṃ jāhnavījale / mameda vacanaṃ śṛtvā rājyaṃ bhuñjīta māmakam // narp_2,3.11 // vāsare vāsare viṣṇoḥ śuklapakṣe mahīpatiḥ / aśukle tu viśeṣeṇa paṭahe hemasaṃpuṭe // narp_2,3.12 // evaṃ praghuṣṭe bhūpena sarvabhūmau dvijottamāḥ / gacchidbhiḥ saṃkulo mārgaḥ kṛto kṛto lokairharerdvijāḥ // narp_2,3.13 // ye kecinnidhanaṃ yānti bhūpālaviṣaye narāḥ / jñānātpramādato vāpi te yānti harimandiram // narp_2,3.14 // avaśyaṃ vaiṣṇavo lokaḥ prāpyate mānavairdvijāḥ / vyājenāpi prakurvāṇairdvādaśīṃ pāpanāśinīm // narp_2,3.15 // so 'śnāti pārthivaṃ pāpaṃ yo 'śnāti harivāsare / sa prāpnoti dharādharmaṃ yo nāśnāti harerdine // narp_2,3.16 // brāhmaṇo naiva hantavya ityeṣā vaidikī smṛtiḥ / ekādaśyāṃ na bhoktavyaṃ pakṣayorubhayorapi // narp_2,3.17 // vailakṣyamagamadrājā ravisūnurdvijottamāḥ / lekhyakarmaṇi viśrāntaścitragupto 'bhavattadā // narp_2,3.18 // saṃmārjitāni lekhyāni pūrvakarmodbhavāni ca / gacchanti vaiṣṇavaṃ lokaṃ svadharmairmānavāḥ kṣaṇāt // narp_2,3.19 // śūnyā stu nirayāḥ sarve pāpaprāṇivivarjitāḥ / bhagno yāmyo 'bhavanmārgo dvādaśādityatāpitaḥ // narp_2,3.20 // sarve hi garuḍārūḍhā janā yānti hareḥ padam / devā nāmapi ye lokāste śūnyā hyabhavaṃstathā // narp_2,3.21 // utsannāḥ pitṛdevejyāstīrthadānādisatkriyāḥ / muktvaikāṃ dvādaśīṃ martyā nānyaṃ jānanti te vratam // narp_2,3.22 // śūnye triviṣṭape jāte śūnye ca narake tathā / nārado dharmarājānaṃ gatvā cedamuvāca ha // narp_2,3.23 // nārada uvāca nākrandaḥ śrūyate rājan prāṅgaṇe narakeṣvatha / na cāpi kriyate lekhyaṃ kiñcidduṣkṛtakarmaṇām // narp_2,3.24 // citragupto muniriva sthito 'yaṃ maunasaṃyutaḥ / kāraṇaṃ kiṃ na cāyānti pāpino yena te gṛham // narp_2,3.25 // māyādaṃbhasamākrāntā duṣṭakarmaratāstathā / evamukte tu vacane nāradena mahātmanā // narp_2,3.26 // prāha vaivasvato rājā kiñciddainyasamanvitaḥ / yama uvāca yo 'yaṃ nārada bhūpālaḥ pṛthivyāṃ sāṃprataṃ sthitaḥ // narp_2,3.27 // sa hi bhakto hṛṣīkeśe purāṇapuruṣottame / prabodhayati rājendraḥ sa janaṃ paṭahena hi // narp_2,3.28 // na bhoktavyaṃ na bhoktavyaṃ saṃprāpte harivāsare / ye kecidbhuñjate martyāste me daṇḍeṣu yānti hi // narp_2,3.29 // tadbhayāddhi janāḥ sarve dvādaśīṃ samupāsate / vyājenāpi munuśreṣṭha dvādaśyāṃ samupoṣitāḥ // narp_2,3.30 // prayānti vaiṣṇavaṃ lokaṃ dāhapralayavarjitam / dvādaśīsevanāllokāḥ prāyānti harimandiram // narp_2,3.31 // tena rājñā dvijaśreṣṭha mārgā luptā mamādhunā / kṛta hi narakāḥ śūnyā lokāścāpi divaukasām // narp_2,3.32 // viśrāntaṃ lekhakerlekhyaṃ likhitaṃ mārjitaṃ janaiḥ / ekādaśyupavāsasya māhātmyena dvijottama // narp_2,3.33 // brahmahatyādipāpāni abhuktvaiva janā dvija / samupoṣya dinaṃ viṣṇoḥ prayānti harimandiram // narp_2,3.34 // so 'haṃ kāṣāṭamṛgeṇaiva tulyo jāto mahāmune / netrahīnaḥ karṇahīnaḥ saṃdhyāhīno dvijo yathā // narp_2,3.35 // strījito vā pumānyadvatṣaṇḍho vā pramadāpatiḥ / tyaktakāmastvahaṃ brahmaṃllokapālatvamīdṛśam // narp_2,3.36 // yāsyāmi brahmaloke vai duḥkhaṃ jñāpayituṃ svakam / nirvyāpāro niyogī tu niyoge yastu tiṣṭhati // narp_2,3.37 // svāmivittaṃ samaśnāti sa yāti narakaṃ dhruvam / sautiruvāca evamuktvā yamo viprā nāradena samanvitaḥ // narp_2,3.38 // yayau virañcisadanaṃ citracisadanaṃ citraguptena cānvitaḥ / sa dadarśa samāsīnaṃ mūrtāmūratajanāvṛtam // narp_2,3.39 // vedāśrayaṃ jagadbījaṃ sarveṣāṃ prapitāmaham / svabhavaṃ bhūtanilayamoṅkārākhyamakalmaṣam // narp_2,3.40 // śuciṃ śucipadaṃ haṃsaṃ brahmāṇaṃ darbhalāñchanam / upāsyamānaṃ vividhairlokapālairdigīśvaraiḥ // narp_2,3.41 // itihāsapurāṇaiśca vedaurvegrahasaṃsthitaiḥ / mūrtimadbhiḥ samudraiśya nadībhiśca sarovaraiḥ // narp_2,3.42 // dehadhṛgbhistathā vṛkṣairaśvatthādyairviśeṣataḥ / vāpīkūpataḍāgādyairmūrtimadbhiśca parvataiḥ // narp_2,3.43 // ahorātraistathā pakṣairmāsaiḥ saṃvatsarairdvijāḥ / kalākāṣṭhānimeṣaiśca ṛtubhiścāyanairyugaiḥ // narp_2,3.44 // manvantaraistathā kalpairnimeṣairunmiṣairapi / ṛkṣairyogaiśca karaṇaiḥ paurṇamāseṃdusaṃkṣayaiḥ // narp_2,3.45 // sukhairduḥkhaistathā dvandvairlābhālābhairjayājayaiḥ / satyānṛtaiśca deveśo veṣṭito dharmapāvakaḥ // narp_2,3.46 // karmavidbhiśca puruṣairanupairupāsyate / sattvena rajasā caiva tamasā ca pitāmahaḥ // narp_2,3.47 // śāntamūḍhātighoraiśca vikāraiḥ prākṛtairvibhuḥ / vāyunā śleṣmapittābhyāṃ mūrtairātaṅkanāmabhiḥ // narp_2,3.48 // ānandena ca viśvātmā paradharmaṃ samāśritaḥ / anuktairapi bhūtaiśca saṃvṛto lokakṛtsvayam // narp_2,3.49 // duruktaiḥ kaṭuvākyādyairmūrtimadbhirupāsyate / teṣāṃ madhye 'viśatsauriḥ savrīḍeva vadhūryathā // narp_2,3.50 // vilokayannadhobhāgaṃ namravaktro vyadarśayat / te praviṣṭaṃ yamaṃ dṛṣṭvā sakāyasthaṃ sanāradam // narp_2,3.51 // vismitākṣā mithaḥ procuḥ kimayaṃ bhāskaristviha / saṃprāpto hi lokakaraṃ draṣṭuṃ devaṃ pitāmaham // narp_2,3.52 // nirvyāpāraḥ kṣaṇaṃ nāsti yo 'yaṃ vyagro raveḥ sutaḥ / so 'yamabhyāgataḥ kasmātkañcitkṣemaṃ divaukasām // narp_2,3.53 // āścaryātiśayaṃ manye yanmārjitapaṭastvayam / lekhakaḥ samanuprāpto dainyena mahatānvitaḥ // narp_2,3.54 // na kenacitpaṭo hyasya mārjito 'bhūcca dharmiṇā / yanna dṛṣṭaṃ śrunta vāpi tadihaiva pradṛśyate // narp_2,3.55 // evamuccaratāṃ teṣāṃ bhūtānāṃ kṛtaśāsanaḥ / nipapātāgrato viprā brahmaṇo ravinandanaḥ // narp_2,3.56 // mūlacchinno yathā śākhī trāhi trāhīti saṃrudan / paribhūto 'smi deveśa yanmārjitapaṭaḥ kṛtaḥ // narp_2,3.57 // tvayā nāthena vidhuraṃ paśyāmi kamalāsana / evaṃ bruvansa niśceṣṭo babhūva dvijasaṃttamāḥ // narp_2,3.58 // tato halahalāśabdaḥ sabhāyāṃ samavartata / yor'thaṃ rodayate lokānsarvānsthāvaraja gamān // narp_2,3.59 // so 'yaṃ roditi duḥkhārtaḥ kasmādvaivasvato yamaḥ / athavā satyagātheyaṃ laukikī pratibhāti naḥ // narp_2,3.60 // janasantāpakartā yaḥ so 'cireṇopatapyate / nahi duṣkṛtakarmā hi naraḥ prāpnoti śobhanam // narp_2,3.61 // tato nivārayāmāsa vāyusteṣāṃ vacastadā / lokānāṃ samacittānāṃ mataṃ jñātvā hi vedhasaḥ // narp_2,3.62 // nivārya śaṅkāṃ mārtaṇḍiṃ śanairutthāpayan vibhuḥ / bhujābhyāṃ sādhupīnābhyāṃ lokamūrtirudāradhīḥ // narp_2,3.63 // vihvalaṃ taṃ palāyantamāsane saṃnyaveśayat / sakāyasthamuvācedaṃ vyomamūrtiṃ raveḥ sutam // narp_2,3.64 // kena tvamabhibhūto 'si kena sthānādvivāsitaḥ / kenāpamārjito devapaṭo lokapaṭastava // narp_2,3.65 // brūhi sarvamaśeṣeṇa kuśaketurvadatvayam / yaḥ prabhustāta sarveṣāṃ sa te kartā samunnatim / apaneṣyati mārtaṇḍe duḥkhaṃ hṛdayasaṃsthitam // narp_2,3.66 // sa evamuktastu prabhañjanena dineśasūnustamatho babhāṣe / vilokya vaktraṃ kuśaketusūnoḥ sagadgadaṃ mandamudīrayanvacaḥ // narp_2,3.67 // iti śrībṛhannāradīyapurāṇottare bhāge yamasya brahmalokagamanaṃ nāma tṛtīyo 'dhyāyaḥ yama uvāca śṛṇu me vacanaṃ nātha pitāmaha pitāmaha / maraṇādadhikaṃ deva yatpratāpasya khaṇḍanam // narp_2,4.1 // nispṛho nācaredyastu niyogaṃ padmasaṃbhava / andhakūpe nipatati sa cāśu narake dhruvam // narp_2,4.2 // niyogī na niyogaṃ yaḥ karoti kamalāsana / prabhorvittaṃ samaśnāti sa bhavetkāṣṭhakīṭakaḥ // narp_2,4.3 // yo 'śnāti lobhādvittāni prajābhyo vā mahīpateḥ / niyogī narakaṃ yāti yāvatkalpaśatatrayam // narp_2,4.4 // ātmakāryaparo yastu svāminaṃ ca viluṃpati / bhavedveśmani mandātmā ākhuḥ kalpaśatatrayam // narp_2,4.5 // niyogī yastu vai bhūtvā ātmaveśmani bhokṣyati / bhṛtyānvai karmakaraṇe rājño mārjāratāṃ vrajet // narp_2,4.6 // so 'haṃ deva tavādeśāt prajā dharmeṇa śāsayan / puṇyena puṇyakartāraṃ pāpaṃ pāpena karmaṇā // narp_2,4.7 // samyagvicārya munibhirgharmaśāstrādibhirvibho / kalpādau vartamānasya yāvadyāvaddinaṃ tava // narp_2,4.8 // so 'haṃ tvadīyena vibho niyogenaiva śaknuyām / kartuṃ rukmāṅgadenādya parābhūto hi bhūbhujā // narp_2,4.9 // bhayādyasya jagannātha pṛthivī sāgarāṃbarā / na bhuṅkte vāsare viṣṇoḥ sarvapāpapraṇāśane // narp_2,4.10 // vihāya sarvadharmāṃstu vihāya pitṛpūjanam / vihāya devapūjāṃ ca tīrthasnānādikastriyām // narp_2,4.11 // yogasāṃkhyāvubhau tyaktvā jñānaṃ jñeyaṃ ca mānada / tyaktvā svādhyāyahomāṃśca kṛtvā pāpāni bhūriśaḥ // narp_2,4.12 // prayānti vaiṣṇavaṃ lokamupoṣya harivāsaram / manujāḥ pitṛbhiḥ sārddhaṃ tathaiva ca pitāmahaiḥ // narp_2,4.13 // teṣāmapīha pitaraḥ pitṝṇāṃ pitarastathā / tathā mātāmahā yānti māturye janakādayaḥ // narp_2,4.14 // teṣāmapi janetāro janitṝṇāṃ hi pūrvajāḥ / etadduḥkhaṃ punardeva mama marmavibhedanam // narp_2,4.15 // priyāyāḥ pitaro yānti mārjayitvā lipiṃ mama / pitṝṇāṃ bījato yasmāddhātryā kukṣau dhṛto yataḥ // narp_2,4.16 // yadekaḥ kurute karma tadekenaiva bhujyate / tato 'nyasya kṛtaṃ brahmanbījaṃ dhātrīsamudbhavam // narp_2,4.17 // tārayetsa ubhau pakṣau yatpiṇḍo yasya vigrahaḥ / na bhāryāyā bhavedvījaṃ na bhāryā kukṣidhāriṇī // narp_2,4.18 // kathaṃ tasyā jagannātha pakṣo yāti paraṃ padam / jāmātuḥ puṇyamāhātmyattina me śiraso rujā // narp_2,4.19 // na me prayojanaṃ deva niyogenedṛśena vai / ekādaśyupavāsī yaḥ sa māṃ tyaktvā vrajeddharim // narp_2,4.20 // kulatrayaṃ samuddhṛtya ātmanā saha padmaja / tyaktvā tu māmakaṃ mārgaṃ prayāti harimandiram // narp_2,4.21 // na yajñaistādṛśairdeva gatiṃ prāpnoti mānavaḥ / na tīrthairnāpi dānairvā na vratairviṣṇuvarjitaiḥ // narp_2,4.22 // na jale pāvake vāpi mṛtaḥ prāpnoti tāṃ gatim / yogena saṃpraṇaṣṭo vā bhṛgupātena vā vidhe // narp_2,4.23 // tādṛśīṃ na gatiṃ yāti yādṛśīṃ vaiṣṇavavratī / gatiṃ matimatāṃ śreṣṭha satyametadudīritam // narp_2,4.24 // harerdine dhātṛphalāṅgalipto vimuktavāñchārasabhojano naraḥ / prayāti loke dharaṇīdharasya viduṣṭakarmāpi manuṣyajanmā // narp_2,4.25 // so 'haṃ nirāśo bhuvi hīnakarmā tavāgataḥ pādasarojayugmam / vijñapti mātrābhayadāptikālaṃ kuruṣva sargasthitināsahetoḥ // narp_2,4.26 // māsyustadā pāpakṛto vihīnā yanmāmakairbhūtagaṇairmanuṣyāḥ / niyantritāḥ śṛṅkhalarajjubandhanaiḥ samīpagā me vaśagā bhaveyuḥ // narp_2,4.27 // bhagnastu mārgo ravitāpayukto yadviṣṇusaṃghairatitīvrahastaiḥ / vimucya kuṃbhīṃ sakalo janaughaḥ prayāti taddhāma parātparasya // narp_2,4.28 // iti śrībṛhannāradīyapurāṇottarabhāge yamavākyaṃ nāma caturtho 'dhyāyaḥ yama uvāca ghṛṣṭatāṃ samanuprāptaḥ panthā devasya cakriṇaḥ / acchidrairgamyanānaiśca naraistribhuvanārcita // narp_2,5.1 // apramāṇamahaṃ manye lokaṃ viṣṇorjagatpate / yo na pūryati lokaighaiḥ sarvasatvasaroruhaiḥ // narp_2,5.2 // mādhavāvasathainaiva samastena pitāmaha / svakarmasthā vikarmasthāḥ śucayo 'śucayo 'pi vā // narp_2,5.3 // upoṣya vāsaraṃ viṣṇorlokaṃ yānti nṛpājñayā / so 'smākaṃ hi mahān śatrurbhavatāṃ ca viśeṣataḥ // narp_2,5.4 // nigrāhyo jagatāṃnātha bhavennāstyatra saṃśayaḥ / tena varṣasahasreṇa śāsitaṃ kṣitimaṇḍalam // narp_2,5.5 // aprameyo jano nīto vaiṣṇavaṃ harivallabham / āropayitvā garuḍe kṛtvā rūpaṃ caturbhujam // narp_2,5.6 // pītavastrasusaṃvītaṃ sragviṇaṃ cārulopanam / yadi sthāsyati deveśa mādhavyāṃ mādhavapriyaḥ // narp_2,5.7 // samastaṃ neṣyate lokaṃ viṣṇoḥ padamanāmayam / eṣa daṇḍaḥ paṭo hyeṣa tava padbhyāṃ visarjitaḥ // narp_2,5.8 // lokapālatvamatulaṃ mārjita tena bhūbhujā / rukmāṅgadena deveśa dhanyā sā sa dhṛto yayā // narp_2,5.9 // sarvaduḥkhavināśāya mātrṛjāto guṇādhikaḥ / kimapatyena jātena mātuḥ kleśakareṇa hi // narp_2,5.10 // yo na tāpayate śatrūn jyeṣṭhe māsi yathā raviḥ / vṛthāśūlā hi jananī jātā deva kuputriṇī // narp_2,5.11 // yasya na sphurate kīrtirghanastheva śatahradā / yaḥ piturnoddharetpakṣaṃ vidyayā vā balena vā // narp_2,5.12 // māturjaṭharajo rogaḥ sa prasūto dharātale / dharme cārthe ca kāme ca pratīpo yo bhavetsutaḥ // narp_2,5.13 // mātṛhā procyate sadbhirvṛthā tasyaiva jīvitam / ekā hi vīrasūreva virañce nātra saṃśayaḥ // narp_2,5.14 // yayā rukmāṅgado jāto mallipemarjjanāya vai / nedaṃ vyavasthitaṃ deva kṣitau kenāpi bhūbhujā // narp_2,5.15 // purāṇe 'pi jagannātha na śrutaṃ paṭamārjanam / so 'haṃ na jāṃ mi kadācidāśa dṛṣṭvā kṣirīśaṃ harisevane sthitam / pravādamānaṃ paṭahaṃ sughoraṃ pralopamānaṃ mamaviśmamārgam // narp_2,5.16 // iti śrībṛhannāradīyapurāṇottarabhāge yamavilāpanaṃ nāma pañcamo 'dhyāyaḥ brahmovāca kimāścaryaṃ tvayā dṛṣṭaṃ kathaṃ vā khidyate bhavān / sadguṇeṣu ca saṃtāpaḥ sa tāpo maraṇāntikaḥ // narp_2,6.1 // yasyoccāraṇamātreṇa prāpyate paramaṃ padam / tamupoṣya kathaṃ saure na gacchati narastviti // narp_2,6.2 // eko hi kṛṣṇasya kṛtaḥ praṇāmo daśāśvamedhāvabhṛthena tulyaḥ / daśāśvamedhī punareti janma kaṣṇapraṇāmī na punarbhavāya // narp_2,6.3 // kurukṣetreṇa kiṃ tasya kiṃ kāśyā virajena vā / jihvāgre vartate yasya harirityakṣaradvayam // narp_2,6.4 // brāhmaṇaḥ śvapacīṃ gacchan viśeṣeṇa rajasvalām / annamaśnansurāpakvaṃ maraṇe yo hariṃ smaret // narp_2,6.5 // abhakṣyāgamyayorjātaṃ vihāya pāpasaṃcayam / sa yāti viṣṇusāyujyaṃ vimukto bhavabandhanaiḥ // narp_2,6.6 // yannāmoccāraṇānmokṣaḥ kathaṃ na tadupoṣaṇe / yasminsaṃgīyate so 'pi cintyate puruṣottamaḥ // narp_2,6.7 // līlayā coccareddevaṃ śṛṇuyācca janārdanam / gaṅgāṃbhaḥ pūtapuṇyatve sa naraḥ samatāṃ vrajet // narp_2,6.8 // asmākaṃ jagatāṃnātho janmadaḥ puruṣottamaḥ / kathaṃ śāsati durmedhāstasya vāsarasevinam // narp_2,6.9 // yastvaṃ na cūrṇitastaistu yastvaṃ baddho na tairdṛḍham / tadasmākaṃ kṛtaṃ mānaṃ me tattvaṃ nāvabudhyase // narp_2,6.10 // yo niyogī na jānāti nṛpabhaktānvarān kṣitau / kṛtsnāyāsena saṃyuktaḥ sa tairnigrāhyate punaḥ // narp_2,6.11 // rājeṣṭā na niyoktavyāḥ sāparādhā niyoginā / svāmiprasādātsiddhāste vininyurvvai niyoginam // narp_2,6.12 // evaṃ hi pāpakartāraḥ praṇatā ye janārdane / kathaṃ saṃyamitā teṣāṃ bālyādbhāskaranandana // narp_2,6.13 // śaivairbhāskarabhaktairvā madbhaktairvā divākare / karomi tava sāhāyyaṃ haribhaktairna bhāskare // narp_2,6.14 // sarveṣāmeva devānāmādistupuruṣottamaḥ // narp_2,6.15 // madhusūdanabhaktānāṃ nigraho nopapadyate / vyājenāpi kṛtā yaistu dvādaśī pakṣayordvayoḥ // narp_2,6.16 // taiḥ kṛte avamāne tu tava nāhaṃ sahāyavān / kṛte sahāye tava sūryasūno bhavedanītirmama dehaghātinī / viparyayo brahmapadātsupuṇyātkṛteva mārge saha viṣṇubhaktaiḥ // narp_2,6.17 // iti śrībṛhannāradīyapurāṇottarabhāge brahmavākyaṃ nāma ṣaṣṭho 'dhyāyaḥ prāptaṃ tāta mayā sārddhaṃ vedāṅghrinamane hitam / nāhaṃ gacchāmi yogāntaṃ punareva jagatpate // narp_2,7.1 // praśāsati mahīṃ bhūpehāṭakāṅgadasaṃjñake / tamekaṃ devatāśreṣṭhaṃ saṃprāpte harivāsare // narp_2,7.2 // yadi cālayase dhairyāttato 'haṃ tava kiṅkaraḥ / sa me śatrurmahāndeva tena luptaḥ paṭo mama // narp_2,7.3 // tamekaṃ bhojayitvā tu kārṣṇe 'hani mahīpatim / kṛtakṛtyo bhaviṣyāmi gayāpiṇḍaprado yathā // narp_2,7.4 // adya prabhṛti deveśoyairnaraiḥ saṃsmṛto hariḥ / upoṣitaḥ stutovāpi na niyamyā mayā hi te // narp_2,7.5 // haririti sahasā ye saṃgṛṇanticchalena jananijaṭharamārgātte vimukte vimuktā hi martyāḥ / mama paṭavilipiṃ te no viśanti pravīṇā divicaravarasaṃghaiste namasyā bhavanti / sautiruvāca // narp_2,7.6 // vaivasvatasya kāryeṇa tatsammānacikīrṣayayā / rcitayāmāsa deveśo viriñciḥ kuśalāñchanaḥ // narp_2,7.7 // cintayitvā kṣaṇaṃ devaḥ sarvabhūtaiśca bhūṣitaḥ / bhūtatrāsanamātraṃ tu rūpaṃ sa jagṛhe vibhuḥ // narp_2,7.8 // tasminnutpādayāmāsa pramadāṃ lokamohinīm / sarvayoṣidvarā devīmanasā nirbhitā babhau // narp_2,7.9 // sā babhūvāgratastasya sarvālaṅkārabhīṣitā / dṛṣṭvā pitāmahastāṃ tu rūpadraviṇasaṃyutām // narp_2,7.10 // prāhemān paśyato hyetāṃ svakānvai kāmamohitān / pratyavāyabhayādbrahyā cakṣuṣī saṃnyamīlayat // narp_2,7.11 // sarāgeṇeha manasā sarāgeṇeha cakṣuṣā / cintayedvīkṣayedvāpi jananīṃ vā sutāmapi // narp_2,7.12 // vadhūṃ vā bhrātṛjāyāṃ vā gurobhāryāṃ nṛpastriyam / sa yāti narakaṃ ghoraṃ saṃcintya śvapacīmapi // narp_2,7.13 // dṛṣṭvā hi pramadā hyetā yaḥ kṣobhaṃ vrajate naraḥ / tasya janmakṛtaṃ puṇyaṃ vṛthā bhavati nānyathā // narp_2,7.14 // prasaṃge daśasāhasraṃ puṇyamāyāti saṃkṣayam / puṇyasya saṃkṣayātpāpī pāṣāṇākhurbhaveddhruvam // narp_2,7.15 // tasmānna cintaye tprājño hyetā rāgeṇa cakṣuṣā / jananyā api pādau tu nādeyau dvādaśābdikaiḥ // narp_2,7.16 // sutaistvabhyaṅgakaraṇe punaryauvanasaṃsthitaiḥ / ṣaṣṭyatītāṃ suto 'bhyaṅge niyuñjīta vicakṣaṇaḥ // narp_2,7.17 // vṛddho vāpi yuvā vāpi na pādau dhāvayedvadhūm / ubhayoḥ patanaṃ proktaṃ raurave 'ṅgārasaṃcaye // narp_2,7.18 // yā vadhūrdarśayedaṅgaṃ vivṛtaṃ śvaśurasya hi / pāṇipādāhatā rājan krimibhakṣyā bhavettu sā / vadhūhastena yaḥ pāpaḥ pādaśaucaṃ karoti hi // narp_2,7.19 // snānaṃ vāpyathavābhyaṅgaṃ tasyāpyevaṃvidhā gatiḥ / sūcīmukhaiḥ kṛṣṇavaktrorbhujyate kalpasaṃsthitim // narp_2,7.20 // tasmānna vīkṣayennārīṃ sutāṃ vāpi vadhūṃ naraḥ / sābhilāṣeṇa manasā tatkṣaṇātpatate naraḥ // narp_2,7.21 // evaṃ saṃcintayitvā ca sūkṣmāṃ dṛṣṭiṃ cakāra ha / yadidaṃ vartulaṃ vaktraṃ sonnataṃ dṛśyate śubham // narp_2,7.22 // asthipañjarametaddhi carmamāṃsāvṛtaṃ tviti / vasā medo 'tha nayane sojvale strīṣu saṃsthite // narp_2,7.23 // atyucchritamidaṃ māṃsaṃ stanayoḥ samavasthitam / nimnāṃśatāṃ darśayati trivalī jaṭharasthitā // narp_2,7.24 // punarevādhikaṃ kṣiptaṃ māṃsaṃ jaghanavatmani / mūtradvāramidaṃ guhyaṃ yatra mugdhaṃ jagattrayam // narp_2,7.25 // apānavāyunā juṣṭaṃ sadaiva pratikutsitam / bhastrāvargādhikaṃ kṣiptaṃ māṃsaṃ jaghanavartmani // narp_2,7.26 // kṛtaṃ yadviddvidhā kāṣṭhaṃ tadvajjaṅghā dvidhā dhruvam / śukrāsthipūritaṃ māṃsaiḥ kathaṃ sundaratāṃ vrajet // narp_2,7.27 // māṃsamedovasāsāre kiṃ sāraṃ dehināṃ vada / viṣṭhāmūtramalaiḥ puṣṭe ko dehe rajyate naraḥ // narp_2,7.28 // evaṃ vicārya bahudhā viriñcirjñānacakṣuṣā / dhairyaṃ kṛtvā va nārīṃ tāmuvāca gajagāminīm // narp_2,7.29 // yathāhi manasā sṛṣṭā mayā tvaṃ varavarṇinī / tathā bhūtāsi cārvaṅgi mānasonmādakāriṇī // narp_2,7.30 // tamuvāca tadā sā tu praṇamya caturānanam / paśya mūcchānvatanātha jagatsthāvarajaṅgamam // narp_2,7.31 // mohitaṃ mama rūpeṇa sayogi yadakalmaṣam / sa nāsti triṣu lokeṣu yaḥ pumānmama darśanāt // narp_2,7.32 // bhavanta māditaḥ kṛtvā na kṣobhaṃ yāti padmaja / ātmastutirna kartavyā kenacicchubhamicchatā // narp_2,7.33 // stavanānnarakaṃ yāti viśuddho 'pi ca mānavaḥ / tathāpi stavanaṃ brahman kartavyaṃ kāryahetunā // narp_2,7.34 // sāhaṃ sṛṣṭā tvayā brahman kasyacitkṣobhaṇāya vai / tamādiśa jagannātha kṣobhayiṣye na saṃśayaḥ // narp_2,7.35 // māṃ dṛṣṭvāpi kṣitau deva bhūdharaścāpi muhyati / kiṃ punaścetanopetaḥ śvāsocchāsī narastviti // narp_2,7.36 // tathā coktaṃ purāṇeṣu nārīvīkṣaṇavarṇanam / unmādakaraṇaṃ nṝṇāṃ duścaravratanāśanam // narp_2,7.37 // sanmārge tāvadāste prabhavati puruṣastāvadevendriyāṇāṃ lajjāṃ tāvadvidhatte vinayamapi samālaṃbate tāvadeva / bhrūcāpākṣepayuktāḥ śravaṇapathagatā nīlapakṣmāṇa ete yāvallīlāvatīnāṃ na hṛdi dhṛtimuṣo dṛṣṭibāṇāḥ patanti // narp_2,7.38 // dhiktasya mūḍhamanasaḥ kukaveḥ kavitvaṃ yaḥ strīmukhaṃ ca śaśinaṃ ca samīkaroti / bhrūkṣepavismitakaṭākṣanirīkṣanirīkṣitāni kopaprasādahasitāni kutaḥ śaśāṅke // narp_2,7.39 // pītaṃ hi madyaṃ manujena nātha karoti mohaṃ suvicakṣaṇasya / smṛtā ca dṛṣṭā yuvatī nareṇa vimohayedeva surādhikā hi // narp_2,7.40 // mohanārthaṃ tvayā sṛṣṭā narāṇāṃ prapitāmaha / tamādiśajagannātha trailokyaṃ mohayāmyaham // narp_2,7.41 // brahmovāca satyamuktaṃ tvayā devi nāsādhyaṃ bhuvanatraye / nāganāsoru subhage mattamātaṅgagāmini // narp_2,7.42 // yā tvaṃ dūṣayase ceto mamāpi varavarṇini / tanmayā sugṛhītaṃ tu kṛtaṃ jñānāṅkuśena hi // narp_2,7.43 // sā tvaṃ kathaṃ na lokānāṃ cetāṃsyapahariṣyasi / satyametadviśālākṣi tava rūpaṃ vimohanam // narp_2,7.44 // sāmaraṃ hi jagatsarvaṃ niśceṣṭamapi lakṣaye / yannimittaṃ mayā sṛṣṭā tatsādhaya varānane // narp_2,7.45 // vaidiśe nagare rājā nāmnā rukmāṅgadaḥ kṣitau / yasya sandhyāvalī bhāryā tava rūpopamā śubhe // narp_2,7.46 // yasyāṃ dharmāṅgado jāto pituratyadhikaḥ sutaḥ / daśanāgāyu tabalaḥ pratāpena raviryathā // narp_2,7.47 // yaḥ kṣāntyā dharayā tulyo gāṃbhīrye sāṃgaropamaḥ / tejasā vahnivaddvīptaḥ krodhe vaivasvatopamaḥ // narp_2,7.48 // tyāge vairaucaniryadvadgatau hi pavanopamaḥ / saumyatve śaśitulyastu rūpavān manmatho yathā // narp_2,7.49 // jīvabhārgavayostulyo yo nītau rājanandanaḥ / pitrā bhuktaṃ samastaikaṃ jaṃbūdvīpaṃ varānane // narp_2,7.50 // dharmāṅgadena dvīpāni saṃjitānyaparāṇyapi / pitrostu vrīḍayā yena na jñātaṃ pramadāsukham // narp_2,7.51 // svayaṃ prāptāḥ parityaktā yena bhāryāḥ sahasraśaḥ / yo na vākyādvicalate sahaiva hi piturgṛhe // narp_2,7.52 // yasya vai trīṇi subhage mātṝṇāṃ cāruhāsini / śatāni kanakābhāse tvaviśeṣeṇa paśyati // narp_2,7.53 // casya dharmapradhānasya putraratnāñcitasya ca / samīpaṃ gaccha cārvaṅgi mandare parvatottame // narp_2,7.54 // tatra vatsyati rājā vai turageṇātivāhitaḥ / tava gītena cārvaṅgi mohito 'śvaṃ vihāya cakata // narp_2,7.55 // adhiruhya gireḥ pṛṣṭhaṃ sa saṃgaṃ yāsyati tvayā / tatra devi tvayāvācyaṃ militvā bhūbhujā tviha // narp_2,7.56 // ahaṃ bhāryā bhaviṣyāmi tava rājanna saṃśayaḥ / yadbravīmi hyahaṃ nātha tatkāryaṃ hi tvayā dhruvam // narp_2,7.57 // mohitastava rūpeṇa tathaiva pratipadyate / yatastaṃ śapathairdhṛtvā dakṣiṇena kareṇa vai // narp_2,7.58 // vācyaḥ katipayaiḥ subhru dinairapagataistviti / surate tava cārvaṅgi yadā mugdho hi lakṣyate // narp_2,7.59 // tadā prahasya rājño vai smāraṇīyaṃ purā vacaḥ / yastvayā śapatho rājankṛto madvākyapālane // narp_2,7.60 // tatpālayamahīpāla manye 'haṃ samayastviti / evamukte tvayā mugdho rājā vai satyagauravāt // narp_2,7.61 // pālayāmi na saṃdeho brūhi kiṃ te dadāmyaham / evamukte tu vacane tvayā vācyo varānane // narp_2,7.62 // rukmāṅgado mahīpālo dharmāṅgadapitā śubhe / nopavāsastvayā kāryo jātu vai harivāsare // narp_2,7.63 // suratasraṃ sakārī me hyupavāso bhavetpriya / sumugdhāṃ yauvanopetāṃ svabhāryāṃ yo na sevate // narp_2,7.64 // parvāpekṣī durācāraḥ sa yāti narakaṃ dhruvam / trirātramapaviddhāhaṃ tvayā bhūpa upoṣaṇāt // narp_2,7.65 // nāhaṃ nimeṣamapyekaṃ sthātuṃ śaktā tvayā vinā / śrāddhakāle tu saṃprāpte upāviṣṭairdvijaiḥ kila // narp_2,7.66 // yācate saṃgamaṃ bhāryā yadi bhogyā tadaiva sā / evaṃ saṃbodhyamāno 'pi yadā rājā vacastava // narp_2,7.67 // na kariṣyati cārvaṅgi tadā vācyaṃ paraṃ vacaḥ / yadi na tyajase rājannupavāsaṃ harerdine // narp_2,7.68 // svahastena śiraścchitvā svaputrasya varāsinā / dharmāṅgadasya rājendra mamotsaṃgekṣipa svayam // narp_2,7.69 // yadyetanmatpriyaṃ tvaṃ hi na karoṣi mahīpate / dharmakṣīṇo bhavān gantā narake nātra saṃśayaḥ // narp_2,7.70 // śrutvā tvadīyaṃ vacanaṃ varāṅgane na hiṃsyate prāṇasamaṃ ca putram / saṃgṛhya vākyaṃ vasudhāmarāṇāṃ sambhokṣyate mādhavavāsaṃre 'sau // narp_2,7.71 // tato jano yāsyati pūrvavacca yamāntikaṃ kiṅkarapāśabaddhaḥ / lipipramāṇaṃ narakādhivāsī bhaviṣyate sādhu kṛtaṃ tvayā hi // narp_2,7.72 // atha yadi nihanti tanayaṃ rājā satyena saṃyutaḥ śrīmān / niḥśeṣāmarapūjyaṃ vrajati padaṃ padmanābhasya // narp_2,7.73 // iti śrībṛhannāradīyapurāṇottarabhāge mohinīṃ prati brahmavākyaṃ nāma saptamo 'dhyāyaḥ sautiruvāca sāsa śrutvā brahmaṇo vākyaṃ nārī kamalalocanā / uvāca nāma medehi yena gacchāmi mandiram // narp_2,8.1 // pitrā nāma prakartavyamapatyānāṃ jagatpate / nāma pāpaharaṃ proktaṃ tatkuruṣva kuśadhvaja // narp_2,8.2 // brahmovāca yasmādidaṃ jagatsarvaṃ tvayā suṃdari mohitam / mohinī nāma te devi saguṇaṃ hi bhaviṣyati // narp_2,8.3 // daśāvasthāgataḥ samyag darśanātte bhaviṣyati / yadi prāpnoti vai subhru tvatsaṃparkaṃ sukhāvaham // narp_2,8.4 // evamuktā varārohā praṇamya kamalāsanam / vīkṣyamāṇāmarairmārge pratasthe mandarācalam // narp_2,8.5 // tṛtīyena muhūrtena saṃprāptā girimastakam / yasya saṃveṣṭane nāgo vāsukirnahi pūryate // narp_2,8.6 // yo dhṛto hariṇā pūrvaṃ mathito devadānavaiḥ / ṣaḍlakṣayojanaḥ siṃdhuryasyāsau gahvaro bhavet // narp_2,8.7 // kūrmadehena saṃpṛkto yo na bhinno girirmahān / patatā yena rājendra siṃdhorguhyaṃ pradarśitam // narp_2,8.8 // gataṃ brahmāṇḍamārgeṇa payo yasmādgirerdvijāḥ / kūrmāsthigharṣatā yena pāvako janito mahān // narp_2,8.9 // yasminsa vasate devaḥ saha bhūtairdigaṃbaraḥ / na devairdānavairvāpi dṛṣṭo yo hi dvijottamāḥ // narp_2,8.10 // daśavarṣasahasrākhye kāle mahati gacchati / keyūragharṣaṇe yena kṛtaṃ devasya cakriṇaḥ // narp_2,8.11 // ratnānāṃ mandiraṃ hyeṣa bahudhātusamanvitaḥ // narp_2,8.12 // krīḍāvihāro 'pi divaukasāṃ yastapasvinā yastapaso 'pi hetuḥ / surāṅganānāṃ rativarddhano yo ratnauṣadhīnāṃ prabhavo girirmahān // narp_2,8.13 // daśaikasāhasramitaśca mūle tatsaṃkhyayā vistaratāṃ gato 'sau / dairghyeṇa tāvanti hi yojanāni trailokyayaṣṭīva samucchrito 'sau // narp_2,8.14 // sakāñcanai ratnamayaiśca śṛṅgaiḥ prakāśayanbhūmitalaṃ viyacca / yasmingataḥ kaśya panandano vai viraśmitāmeti vinaṣṭatejāḥ // narp_2,8.15 // kāñcanākārabhūtāṅgaṃ saprāptā kāñcanaprabhā / sūryatejonihantāraṃ mandaraṃ tejasā svayam // narp_2,8.16 // kurvatī nṛpakāmārthamupaviṣṭā śilātale / nīlakāntimaye divye saptayojanaviratṛte // narp_2,8.17 // tasyāṃ śilāyāṃ rājendra ligaṃ tiṣṭhati kauliśam / daśahasta pramāṇaṃ hi vistarādūrddhvasaṃkhyayā // narp_2,8.18 // vṛṣaliṅgeti vikhyātaṃ prāsādābhrasamaṃ param / tasminbālā dvijaśreṣṭhāścakre saṃgītamuttamam // narp_2,8.19 // tantrītā lasamāyuktaṃ klamahānikaraṃ param / samīpavartinī tasya bhūtvā liṅgasya bhāminī // narp_2,8.20 // mūrcchanātālasahitaṃ gāndhāradhvanisaṃyutam / tasminpravṛtte rājendragīte manmathavarddhane // narp_2,8.21 // babhūva sthāvarāṇāṃ hi spṛhā tasminmunīśvarāḥ / na ca daivaṃ na cādaivaṃ gītaṃ tādṛgbabhūva ha // narp_2,8.22 // mohinīmukhanirgītaṃ gītaṃ satvavimohanam // narp_2,8.23 // śrutvaiva gītaṃ hi digambarastu tenaiva rūpeṇa varāṅganāyāḥ / kāmāturo bhoktumanāścacāla tāṃ mohinīṃ pārvatidṛṣṭilajjaḥ // narp_2,8.24 // iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite mandakharṇanaṃ nāmāṣṭamo 'dhyāyaḥ sautiruvāca rukmāṅgadastu rājendro bhuktvā bhogāṃstumānuṣān / saṃpūjya bahuśo devaṃ pītāṃbaradharaṃ haram // narp_2,9.1 // datvā mūrdhni padaṃ viprāḥ śatrīṇāṃ raṇaśālinām / kṛtvā śūnyaṃ yamapathaṃ jitvā vaivasvataṃ yamam // narp_2,9.2 // vaikuṇṭhasya tu panthānaṃ saṃpūrṇaṃ mānavaiḥ kṛtam / āhūya tanayaṃ kāle dharmāṅgadamabhāṣata // narp_2,9.3 // etāṃ vasumatīṃ putra vasupūrṇāṃ samantataḥ / paripālaya vīryeṇa svadharme kṛtaniścayaḥ // narp_2,9.4 // putra samarthe jāte yo rājyaṃ na pratipādayet / tasya dharmastathā kīrtirvinasyati na saṃśayaḥ // narp_2,9.5 // samarthena ca putreṇa yo na yāti pitā sukham / avaśya pātakī so 'pi vijñeyo bhuvanatraye // narp_2,9.6 // piturbhārakṣamaḥ putro bhāraṃ nodvahate tu yaḥ / māturuccāravajjāto dvijihvo viṣavarjitaḥ // narp_2,9.7 // sa putro yo 'dhikakhyātaḥ piturbhavati bhūtale / prakāśayati sarvatra svakarairiva bhāskaraḥ // narp_2,9.8 // putrāpanayajairduḥkhai rātrau jāgartiṃ yatpitā / sa putro narakaṃ yāti yāvadābhūtasaṃplavam // narp_2,9.9 // piturvacanamādṛtya sarvaṃ yaḥ kurute gṛhe / sa yāti deva sāyujyaṃ stūyamāno divi sthitaiḥ // narp_2,9.10 // so 'haṃ prajākṛte putra āsaktaḥ karmabhiḥ kṣitau / na bhuktaṃ naiva suptaṃ tu svecchayā pālane sthitaḥ // narp_2,9.11 // asamarthe tvayi suta na prāptaṃ hi mayā sukham / viṣṇuvāsarabhoktṝṇāṃ nigrahe kṛtabuddhinā // narp_2,9.12 // kecicchaive sthitā mārge saure kecidvyavasthitāḥ / viriñcimārgagāścānye pārvatyāśca sthitāḥ pare // narp_2,9.13 // sāyaṃ ca prātarāsīnā agnihotre vyavasthitāḥ / bālo yuvā vā vṛddho vā gurviṇī vā kumārikā // narp_2,9.14 // sarogo vikalo vāpi na śaknoti hyupoṣitum / ityevaṃ jalpitaṃ yaistu tānnirasya samantataḥ // narp_2,9.15 // vacobhistu purāṇoktairvāsarairbahubhistvaham / saṃbodhayitvā bahuśaḥ prajānāṃ sukhahetave // narp_2,9.16 // nigṛhya tānharidine nirāhārānkaromi ca / śāstradṛṣṭyā tu viduṣo mūrkhāndaṇḍanapūrvakam // narp_2,9.17 // śāsayitvā kṛtāḥ sarve nirāhārā harerdine / tena me na sukhaṃ kiñcidavalīḍhaṃ dharātale // narp_2,9.18 // kaccinna duḥkhena janānyojayetkila putraka / svebhyo vāpi parebhyo vā yā rakṣecca prajā nṛpaḥ // narp_2,9.19 // tasyāmī hyakṣayā lokāḥ purāṇeṣu prakīrtitāḥ / so 'haṃ prajākṛte saumya saṃsthito nātmanaḥ kvacit // narp_2,9.20 // saukhyamicchāmyahaṃ bhoktuṃ mṛgayādisamudbhavam / na pānadyūtajaṃ putra kāmaye 'haṃ kadācana // narp_2,9.21 // eṣu sakto 'cirātputra vināśaṃ yāti pārthivaḥ / tvatprasādādahaṃ putra mṛgayāvyājato 'dhunā // narp_2,9.22 // girīnvanāni saritaḥ sarāṃsi vividhāni ca / bhoktukāmaḥ priyānkāmāṃstvayi bhāraṃ niveśya ca // narp_2,9.23 // etatsarvaṃ samākhyātaṃ yatsthitaṃ hṛdaye mama / kṛte tava mahākīrtirakṛte narakasthitiḥ // narp_2,9.24 // dharmāṅgada uvāca sarvametatkariṣyāmi bhuṅkṣva bhogānmano 'nugān / gurvīṃ rājyadhuraṃ tāta tvadīyāmuddharāmyaham // narp_2,9.25 // nahi me 'nyaḥ smṛto dharmastvadvākyakaraṇaṃ vinā / piturvākyamakurvāṇaḥ kurvandharmānadho vrajet // narp_2,9.26 // tasmātkariṣye vacanaṃ tvadīyaṃ prāñjaliḥ sthitaḥ / evamukte tu vacane rājā hṛṣṭo babhūva ha // narp_2,9.27 // gantukāmo mṛgānbhūyolabdhvā jñātvā vanaṃ tataḥ / dharmāṅgado 'pi dṛṣṭātmā prajā āhūya cābravīt // narp_2,9.28 // pitrā niyukto bhavatāṃ pālanāya hitāya ca / piturvākyaṃ mayā kāryaṃ sarvathā dharmamicchatā // narp_2,9.29 // nānyo hi dharmaḥ putrasya piturvākyaṃ vinā prajāḥ / mayi daṇḍadhare śāstā na yamo bhavati kvacit // narp_2,9.30 // evaṃ jñātvā tu yuṣmābhiḥ smartavyo garuḍadhvajaḥ / brahmārpaṇaprayogeṇa yajanīyo janārdanaḥ // narp_2,9.31 // mamatvaṃ hi parityajya svajātivihitena ca / yena vo hyakṣayā lokā bhaveyurnātra saṃśayaḥ // narp_2,9.32 // pitṛmārgādhiko hyeṣa bhavatāṃ darśitaḥ prajāḥ / brahmārpaṇakriyāyuktā bhavantu jñānakovidāḥ // narp_2,9.33 // na bhoktavyaṃ haridine paitro mārgastu śāśvataḥ / viśeṣo hi mayākhyāto bhavatāṃ brahmasaṃsthitiḥ // narp_2,9.34 // prayoktavyā ca tattvajñaiḥ punarāvṛtti durlabhā / yadupoṣyaṃ haridinaṃ tadavaśyamiti sthitiḥ // narp_2,9.35 // anunīya prajāḥ sarvāḥ samāśvātyata punaḥ punaḥ / na divā na ca śarvaryāṃ śete dharmāṃ gadaḥ sadā // narp_2,9.36 // sarvatra bhramate śauryātkurvanniṣkaṇṭakāṃ kṣitim / paṭaho raṭate nityaṃ mṛgāriripumastake // narp_2,9.37 // abhuktvā dvādaśīṃ lokā mamatvena vivarjitāḥ / trividheṣu ca kāryeṣu deveśaścintyatāṃ hariḥ // narp_2,9.38 // havyakavyavaho devaḥ sa eva puruṣottamaḥ / sūrye yo hi kṛśākāśe visarge jagatāṃ patiḥ // narp_2,9.39 // smarttavyo manujaiḥ sarvairdharmakāmārthakāmukaiḥ / svajātivihito 'pyevaṃ sanmārge caiva mādhavaḥ // narp_2,9.40 // sa eva bhoktā bhoktavyaḥ sa eva puruṣottamaḥ / viniyogastu tasyaiva sarvakarmasu yujyate // narp_2,9.41 // evaṃ raṭanti viprendrāḥ paṭahe meghaniḥsvane / evaṃ dharmamavāpyātha pitāṃ dharmāṅgadasya hi // narp_2,9.42 // jñātvā putraṃ kriyopetamātmano hyadhikaṃ dvijāḥ / uvāca bhāryāṃ saṃhṛṣṭaḥ sthitāṃ lakṣmīmivāparām // narp_2,9.43 // saṃdhyāvali hyahaṃ dhanyastvaṃ cāpi varavarṇinī / ubhayorjanitaḥ putraḥ śaśāṅkadhavalaḥ kṣitau // narp_2,9.44 // karṇābhyāṃ śrūyate mokṣo na dṛṣṭaḥ kenacitkvacit / so 'smābhiradhikaṃ prāpto mokṣaḥ satputrasaṃbhavaḥ // narp_2,9.45 // putre vinayasaṃpanne vṛttāśauryasamanvite / pratāpini varārohe piturmokṣo gṛhe dhruvam // narp_2,9.46 // ānandaṃ brahmaṇo rūpaṃ śatānandaḥ sutena yaḥ / pitā bhavati cārvaṅgi satkarmakaraṇaiḥ śubhaiḥ // narp_2,9.47 // naitatsāmyaṃ bhaveddevi loke sthāvarajaṅgame / satputraḥ piturādāya bhāramudvahate tu yaḥ // narp_2,9.48 // so 'haṃ gamiṣyāmi vanāya hṛṣṭo vihāraśīlo mṛgahiṃsanāya / svecchācaraścātha viśālanetre vimuktapāpo janarakṣaṇāya // narp_2,9.49 // iti śrībṛhannāradīyapurāṇottarebhāge rukmāṅgadadharmāṅgadasaṃvādo nāma navamo 'dhyāyaḥ vasiṣṭha uvāca tataḥ prāha viśālākṣī bharturvākyaṃ niśamya sā / satyamuktaṃ tvayā rājanputrasaukhyātparaṃ sukham // narp_2,10.1 // na bhavediha rājendra munīnāṃ bhāṣitaṃ yathā / tulyaṃ bhavati loke 'smin viṣṇvākhyasya parasya hi // narp_2,10.2 // putre bhārastvayā nyastaḥ saptadvīpasamudbhavaḥ / mārgī hiṃsāṃ parityajya yajñairiṣṭvā janārdanam // narp_2,10.3 // bhogaspṛhāṃ parityajya sevasya suranimnagām / etannyāyyaṃ bhavati bho na nyāyyo mṛganigrahaḥ // narp_2,10.4 // hṛdaye nakhapāto hi vṛddhāyā bhūpate yathā / tathā viṣayasevā hi pitṝṇāṃ putriṇāṃ viduḥ // narp_2,10.5 // gṛhe vāpi hṛṣīkeśaṃ pūjayasva mahīpate / nirdeṣamṛgayūthānāṃ na yuktaṃ sūdanaṃ tava // narp_2,10.6 // ahiṃsā paramo dharmaḥ purāṇe parikīrtitaḥ / hiṃsayā vartamānasya vyartho dharmmobhavediti / kurvannapi vṛthā dharmānyo hiṃsāmanuvartate // narp_2,10.7 // parairupahatāṃ bhūpa nopabhuñjanti sādhavaḥ / ṣaḍvidhaṃ nṛpa te proktaṃ vidvadbhirjīvaghātanam // narp_2,10.8 // anumodayitā pūrvaṃ dvitīyo ghātakaḥ smṛtaḥ / viśvāsakastṛtīyo 'pi caturtho bhakṣakastathā / pañcamaḥ pācakaḥ proktaḥ ṣaṣṭho bhūpātra vigrahī / hiṃ sayā saṃyutaṃ dharmamadharmaṃ ca vidurbudhāḥ // narp_2,10.9 // na pāpaṃ kurute bhūpa putre bhāraṃ niveśya vai / dharmaṃ samāśrayamansamyaksaṃjātapalitaḥ pitā // narp_2,10.10 // parityajya imaṃ bhāvaṃ mṛgahiṃsāsamudbhavam / mṛgaśīlā hi rājāno vinaṣṭāḥ śataśo na-pa // narp_2,10.11 // tasmādduṣṭaṃ hi tanmanye yatra mṛgapātanam / dayā varā mṛge rījñāṃ dharmiṇāmapi dṛśyate // narp_2,10.12 // nivārito mayā hi tvaṃ hitabuddhyā punaḥ punaḥ / evaṃ bruvāṇāṃ tāṃ bhāryāṃ nṛpo vacanamabravīt // narp_2,10.13 // nahirhise mṛgāndevi mṛgavyājena kānane / paryyaṭiṣye dhanuṣpāṇiḥ kurvankaṇṭakaśodhanam // narp_2,10.14 // janamadhye suto me 'stu kānane 'haṃ varānane / śvāpadebhyaśca dasyubhyaḥ prajā rakṣyā mahībhṛtā // narp_2,10.15 // ātmanāvātha putreṇa gopanīyāḥ prajā śubhe / prajā arakṣannṛpatiḥ sadharmmo 'pi vrajatyadhaḥ // narp_2,10.16 // so 'haṃ rakṣaṇamuddiśyagamiṣyāmi vanaṃ priye / vimuktabhāvo 'hamiti meruśṛṅge raviryathā // narp_2,10.17 // evamuddiśya tāṃ rājā āruroha hayottamam / doṣāpatisamaprakhyaṃ nirdeṣaṃ kṣitibhūṣaṇam // narp_2,10.18 // devavāhasamaṃ rūpe prabhañjanasamaṃ jave / dharāmādṛtya bhūpālo datvā taṃ dakṣiṇaṃ karam // narp_2,10.19 // sahasrakoṭidātāraṃ kāminīkucapīḍanam / aśokapallavākāraṃ vajrāṅkuśavirohaṇam // narp_2,10.20 // saṃpratasthe mahīpālaścālayāno mahītalam / sādhayāno yayau deśānkānanaṃ sa nṛpottamaḥ // narp_2,10.21 // vājivegena nirddhūtā vāraṇāḥ syandanā hayāḥ / padātayo nipetuste mūrcchitāḥ kṣitimaṇḍale // narp_2,10.22 // sa rājā sahasā prāpto munīnāmāśramaṃ param / yojanānāṃ samuttīrya śatamaṣṭottaraṃ nṛpa // narp_2,10.23 // praviveśāśramaṃ ramyaṃ kadalīkhaṇḍamaṇḍitam / aśokabakulopetaṃ punnāgasaralāvṛtam // narp_2,10.24 // mātuliṅgaiḥ kapitthaiśca kharjūraiḥ panasādibhiḥ / nārikelaistathā tālaiḥ ketakaiḥ siṃduvārakaiḥ // narp_2,10.25 // candanaiḥ satamālaiśca sālaiḥ pippalacaṃpakaiḥ / kramukairdāḍimaiścaiva dhātrīvṛkṣaiḥ sahasraśaḥ // narp_2,10.26 // nimbavṛkṣaiśca bahuśastathāmrairlodhrapādapaiḥ / paripakvaphalairnamraiḥ khagārūḍhaiḥ samāvṛtam // narp_2,10.27 // hyadyena vāyunā yuktaṃ puṣpagandhāvṛtena hi / paśyamāno muniṃ rājā dadarśa hutabhukprabham // narp_2,10.28 // vāmadevaṃ dvijavaraṃ bahuśiṣyasamāvṛtam / avaruhya hayāddṛṣṭvā praṇanāma ca sādaram // narp_2,10.29 // tenāpi muninā rājā hyarghādyairabhipūjitaḥ / upaviśyāsane kauśe prāha saṃhṛṣṭayā girā // narp_2,10.30 // adya me pātakaṃ kṣīṇaṃ saṃprāptaṃ karmaṇaḥ phalam / dṛṣṭvā tava padāṃbhojaṃ samyagdhyānaparasya ca // narp_2,10.31 // tacchrutvā vacanaṃ tasya rukmāṅgadamahīpateḥ / saṃpṛṣṭvā kuśalaṃ prāha vāmadevo mudānvitaḥ // narp_2,10.32 // rājaṃstvayātipuṇyena viṣṇubhaktena vīkṣitaḥ / mamāśramo mahābhāga puṇyo jāto dharātale // narp_2,10.33 // kaste 'nyastulyatāmeti pārthivo dharaṇītale / yena vaivasvato māgro bhagno nirjitya vai yamam // narp_2,10.34 // prāpitaḥ sakalo loko vaikuṇṭhaṃ padamavyayam / upoṣayitvā nṛpatedvādaśīṃ pāpanāśinīm // narp_2,10.35 // caturbhiḥ śobhanopāyaiḥ prajāḥ sayamya bhūtale / svakarmasthā vikarmasthā nītā madhubhidaḥ padam // narp_2,10.36 // so 'smākaṃ draṣṭukāmānāṃ saṃprāpto darśanaṃ nṛpa / śvapaco 'pi mahīpāla viṣṇubhakto dvijādhikaḥ // narp_2,10.37 // viṣṇubhaktivihīnastu dvijo 'pi śvapacādhikaḥ / durlabhā bhūpa rājāno viṣṇubhaktā mahītale // narp_2,10.38 // nāvaiṣṇavo bhavedrājā kṣitilakṣmīprasādhakaḥ / yo na rājā raherbhakto deveṣvanyeṣu bhaktimān // narp_2,10.39 // yathā jāre patiṃ tyaktvā ratā strī sa tathā nṛpaḥ / evaṃ vyatikramastasya nṛpaterbhavati dhruvam // narp_2,10.40 // dharmasyārthasya kāmasya prajñāyāśca gaterapi / tattvayā nyāyavihitaṃ kṛtaṃ viṣṇoḥ prapūjanam // narp_2,10.41 // tena dhanyo 'si nṛpate vayaṃ dhanyāstavekṣaṇāt / ityevaṃ bhāṣamāṇaṃ tu vāmadevaṃ nṛpottamaḥ // narp_2,10.42 // uvācāvanato bhūtvā prakṛtyā vinayānvitaḥ / kṣāmaye tvā dvijaśreṣṭha nāhametādṛśo vibho // narp_2,10.43 // tvatpādapāṃsunā tulyo nāhaṃ vipra bhavāmi hi / na viprebhyo 'dhikā devā bhavantīha kadācana // narp_2,10.44 // parituṣṭairdvijairbhaktirjantorbhavati mādhave / dveṣyo bhavati tai ruṣṭaiḥ satyametanmayeritam // narp_2,10.45 // tamāha vāmadevastu brūhi kiṃ te dadāmyaham / nādeyaṃ vidyate rājangṛhāyātasya te 'dhunā // narp_2,10.46 // abhīṣṭaṃ hi mahīpāla yo dadāti mahītale / paṭahaṃ vāsare viṣṇoḥ prajābhojanavāraṇam // narp_2,10.47 // tamāha nṛpatirvipraṃ kṛtāñjalipuṭastadā / prāptameva mayā sarvaṃ tvadaṅghriyugalekṣaṇāt // narp_2,10.48 // mamaikaḥ saṃśayo brahman vartate bahukālataḥ / taṃ pṛcchāmi dvijāgryaṃ tvāṃ sarvasaṃdehabhañjanam // narp_2,10.49 // trailokyasundarī bhāryā mama kena sukarmaṇā / yā vilokayate dṛṣṭyā māṃ sadā manmathādhikam // narp_2,10.50 // yatra yatra padaṃ devī dadāti varavarṇinī / tatra tatra nidhānāni prakāśayati medinī // narp_2,10.51 // yasyāścāṅgaṃ jarāhīnaṃ valīpalitavarjitam / sadā bhāti muniśreṣṭha śāradenduprabhā yathā // narp_2,10.52 // vināgnināpi sā vipra sādhayatyeva ṣaḍrasam / annaṃ pacati yatsvalpaṃ tasminbhuñjanti koṭayaḥ // narp_2,10.53 // pitavratā dānaśīlā sarvabhūtasukhāvahā / nāvajñā kriyate brahman vākyenāpi prasūptayā // narp_2,10.54 // yasyāṃ jātastu tanayo mamājñāyāṃ sthitaḥ sadā / ahameva dharāpṛṣṭhe putrī dvijavarottama // narp_2,10.55 // yasya putraḥ piturbhakto hyadhiko guṇasaṃcayaiḥ / ekadvīpapatiścāhaṃ vidito dharaṇītale // narp_2,10.56 // putro mamādhiko jātaḥ saptadvīpaprapālakaḥ / madarthe yena viprendra samānītā nṛpātmajā // narp_2,10.57 // vidyullekheti vikhyātā raṇe jitvā mahībhujaḥ / atha tenādhipatinā rūpadraviṇaśālinā // narp_2,10.58 // ṣaṇmāsena raṇe jitvā kṛtvā sarvānnirāyudhān / yo gatvā pramadārājyaṃ jitvā tāḥ pramadā raṇe // narp_2,10.59 // ājahāra śubhāstāsāṃ madhyādaṣṭau varāṅganāḥ / pradadau mayi tāḥ sarvāḥ praṇamya ca punaḥ punaḥ // narp_2,10.60 // yāni vāsāṃsi divyāni yāni ratnāni bhūtale / tāni me pradadau putro jananyā tūpavarṇitaḥ // narp_2,10.61 // ekāhnā pṛthivīṃ sarvāmatītya bahuyojanām / punarāyāti śarvaryāṃ matpādābhyaṅgakāraṇāt // narp_2,10.62 // niśītheṃ'gāni saṃvāhya dvāri tiṣṭhati daṃśitaḥ / prabodhayanpreṣyajanānnidrayā saṃkulendriyān // narp_2,10.63 // tathāyaṃ me muniśreṣṭha deho rogavivarjitaḥ / aprameyaṃ mama sukhaṃ vaśagā hi priyā gṛhe // narp_2,10.64 // vājino vāraṇāścaiva dhanadhānyamanantakam / vartate hi janaḥ sarvo mamājñāpālakaḥ kṣitau // narp_2,10.65 // kena karmaprabhāveṇa mamedaṃ sāṃprataṃ sukham / iha janmakṛtaṃ vāpi parajanmakṛtaṃ tathā // narp_2,10.66 // mama puṇyaṃ vada brahman vicārya svamanīṣayā // narp_2,10.67 // dehe na rogo vaśagāpriyā ca gṛhe vibhūtirnṛharau ca bhaktiḥ / vidvatsu pūjā dvijadānaśaktirmanye 'hametatsukṛtaprasūtam // narp_2,10.68 // iti śrībṛhannāradīyapurāṇottarabhāge rukmāṅgada vāmadevasaṃvādo nāma daśamo 'dhyāyaḥ vasiṣṭha uvāca tacchrutvā nṛpatervākyaṃ mahājñānī munīśvaraḥ / cintayitvā kṣaṇaṃ jñātvā kāraṇaṃ tamucāva ha // narp_2,11.1 // vāmadeva uvāca purā tvamavanīpāla śūdrajātisamudbhavaḥ / dārirdyeṇa parābhūto duṣṭayā bhāryayā tathā // narp_2,11.2 // parasevanayā caiva vetanena bhujikriyā / nivasanduḥkhasaṃtapto bahuvarṣāṇi pārthiva // narp_2,11.3 // kadāciddvijasaṃsargāttīrthayātrāṃ gato bhavān / tataḥ sarvāṇi tīrthāni parakramya mahīpate // narp_2,11.4 // dvijasevāparo jāto mathurāṃ puṇyarūpiṇīm / tatra snātaṃ tvayā viprasaṃgena yamunājale // narp_2,11.5 // viśrāntisaṃjñake tīrthe sarvatīrthottamottame / mandire ca varāhasya kathyamānāṃ kathāṃ nṛpa // narp_2,11.6 // purāṇoktāṃ ca śuśrāva aśūnyaśayanavratam / caturbhiḥ pāraṇairyasya niṣpattistu vidhīyate // narp_2,11.7 // yena cīrṇena deveśo jīmūtābhaḥ prasīdati / lakṣmībhartā jagannātho niḥśeṣāghaughanāśanaḥ // narp_2,11.8 // tatkṛtaṃ bhavatā rājanpunarabhyetya mandiram / aśūnyaśayanaṃ puṇyaṃ gṛhe vṛddhikaraṃ param // narp_2,11.9 // akṛtvedaṃ mahārāja vrataṃ pātakanāśanam / gārhasthyamanutiṣṭheta vandhyāvanniṣphalo bhavet / sukhamīdṛgvidhaṃ loke durlabhaṃ pratibhāti me // narp_2,11.10 // śrāvaṇasya tu māsasya dvitīyayāṃ mahīpate / grāhyametadvrataṃ puṇyaṃ janmamṛtyujarāpaham // narp_2,11.11 // lakṣmīyukto jagannāthaḥ pūjanīyo 'tra pārthiva / phalaiḥ puṣpaistathā dhūpaiścāruraktānulepanaiḥ / śayyādānairvastradānaistathā brāhmaṇabhojanaiḥ // narp_2,11.12 // tattvayā sarvametaddhikṛtaṃ rājansudustaram / tasyaiva karmaṇaḥ puṣṭiraśūnyasya mahīpate / imānevāgrataḥ puṇyāstvayoktānvistarācchṛṇu // narp_2,11.13 // nāprasanneṃ jagannāthe bhaveyuriti niścitam / pūrvajanmani deveśastvayāśūnyena pūjitaḥ // narp_2,11.14 // iha janmani rājendra dvādaśyārcayase harim / avaśyaṃ prāpyase rājan viṣṇoḥ sāyujyatāṃ dhruvam // narp_2,11.15 // eṣa praśno mayā rājanvyākhyātaste sumaṅgalaḥ / saṃpadāṃ prabhavopeto jñāterutkarṣaṇārthakaḥ // narp_2,11.16 // kimanyatte mahīpāla dadāmīha karomi ca / avaśyaṃ sarvayogyo 'si bhakto 'si tvaṃ janārdane // narp_2,11.17 // rājovāca utsuko 'haṃ dvijaśreṣṭha mandaraṃ parvataṃ prati / tatrāścaryāṇyanekāni draṣṭukāmastavājñayā // narp_2,11.18 // laghurbhūtvā guruṃ tyaktvā putropari dvijottama / rājyaśāsanajaṃ bhāraṃ durvahaṃ yacca bhūmipaiḥ // narp_2,11.19 // so 'haṃ svecchācaro yāto matkṛtyaṃ tanayaścaret / tacchatvā vacanaṃ rājño vāmadevo 'bravīdidam // narp_2,11.20 // etaddhi paramaṃ kṛtyaṃ putrasya nṛpapuṅgavaṃ / yatkleśātpitaraṃ premṇā vimocayati sarvadā // narp_2,11.21 // piturvacanakārī ca manovākkāyaśaktitaḥ / tasya bhāgīrathīsnānamahanyahani jāyate // narp_2,11.22 // nirasya pitṛvākyaṃ tu vrajetsnātuṃ surāpagām / no śuddhistasya putrasya itītthaṃ vaidikī śrutiḥ // narp_2,11.23 // sa tvaṃ gaccha yathākāmaṃ kṛtakṛtyo 'si bhūpate / hariprasādātte jāto vaṃśe putraḥ sa puṇyakṛt // narp_2,11.24 // evamukte tu muninā samāruhya turaṅgamam / yayau śīghragatiḥ śrīmānsadāgatiriva svayam // narp_2,11.25 // vīkṣyamāṇo girīnsarvānvanāni saritastathā / sarvāścaryāṇi rājendraḥ sarāṃsyupavanāni ca // narp_2,11.26 // so 'cireṇaiva kālena saṃprāpto mandarācalam / bhrāmayitvā giriṃ śvetaṃ gandhamādanameva ca // narp_2,11.27 // atītya ca mahāmeruṃ dṛṣṭvā caivottarānkurūn / śatasūryapratīkāśaṃ sarvataḥ kāñcanāvṛtam // narp_2,11.28 // saṃghṛṣṭaṃ haribāhubhyāṃ sravantaṃ kāñcanaṃ rasam / tadbhūbhāgaṃ nagākīrṇaṃ bahudhātuvibhūṣitam // narp_2,11.29 // bahunirjharasaṃyuktaṃ bahukandarabhūṣitam / nimnāgāyutasaṃpūrṇaṃ dhautaṃ gaṅgājalaiḥ śubhaiḥ // narp_2,11.30 // viśvastairyuvatīvṛndaiḥ kāntāśarmopasevibhiḥ / ghaṭapramāṇairnṛpate paripakvaiḥ sugandhibhiḥ // narp_2,11.31 // phalairyuvatisaṃbhūtaiḥ kucairiva vibhūṣitam / dvirephadhvanisaṃyuktaṃ kokilasvaranāditam // narp_2,11.32 // anekasattvavirutaiḥ samantānnāditaṃ girim / saṃpaśyamāno nṛpatirviveśa sa mahāgirim // narp_2,11.33 // āroḍhukāmastu kutūhalāttamanveṣayankena pathā praroham / sa vīkṣate yāvadasau samantāttāvatsamastaṃ drumapakṣisaṃgham // narp_2,11.34 // visarpamāṇaṃ dhvaninā gṛhītaṃ vimohinīvaktrasamudbhavena / upaplavantaṃ tarasā mahīpastenaiva sārddhaṃ sa jagāma tūrṇam // narp_2,11.35 // tasyāpi karṇe dhvanirāviveśa vimohinīvaktrasamudbhavo yaḥ / vimohito yena vimucya vāhaṃ trivikrameṇeva vilaṅghyamānam // narp_2,11.36 // mārgaṃ girermohinigītamugdhaṃ kṣaṇena rājā sahasā dadarśa / girau sthitāṃ taptasuvarṇabhāsaṃ kāmasya yaṣṭīmiva nirmitāṃ ca // narp_2,11.37 // śakrasya liṅgaṃ gagane prasaktaṃ saṃpūjayantīmiva lokasūtyai / kṣamāsvarūpāmiva vai rasāyā gireḥ sutāyā iva rūparāśim // narp_2,11.38 // siṃdhostu velāmiva rūpayuktāṃ tasyāstanuṃ vai ratimandirākhyām / vikarṣamāṇāṃ sahasā trinetraṃ liṅgāśrayaṃ devavinodanārtham // narp_2,11.39 // tatpuṇyakartturmanasābhilāṣāṃ vyavasthito mohinirūpadarśī / vimohito 'sau nipapāta rājā vimohinīkāmaśareṇa viddhaḥ // narp_2,11.40 // jvareṇa tīvreṇa gṛhītadehaḥ samīpamasyāḥ sa sasarpa śīghram / visarpiṇaṃ bhūmipatiṃ sunetrā vilokayāmāsa kaṭākṣadṛṣṭyā // narp_2,11.41 // vimucya vīṇāṃ virarāma gītātpāptaṃ ca kāryaṃ sahasaiva mene / vidhūnayantī mṛgapakṣisaghānsuvāsasā gaṇḍabhujau nivārya // narp_2,11.42 // śilīmukhān śvāsasugandhamugdhān jagāma devī nṛpateḥ samīpam / tyaktvā haraṃ pūjyatamaṃ suliṅgaṃ gagatvā tu pārśve tamudāraceṣṭā // narp_2,11.43 // vimohinī nīrarajapatranetrā uvāca vākyaṃ madhuraṃ manojñam / rukmāṅgadaṃ kāmaśarābhitaptamuttiṣṭha rājanvaśagā tavāham // narp_2,11.44 // kiṃ mūrcchayā dehamimaṃ kṣiṇoṣi yastvaṃ dharābhāramimaṃ mahāntam / tṛṇīkṛtaṃ bhūpa samudvahethā yanmāmakaṃ rūpamavekṣya hāri // narp_2,11.45 // kiṃ muhyase durbalagauriveha paṅke nimagnā bhava tvam / dhīro 'si viḍaṃbayethāḥ kimarthamātmānamudāraceṣṭam // narp_2,11.46 // yadyasti vāñchā tava bhūpatīśa mamānukūle surate 'tihṛdye / pradāya dānaṃ ca sudharmamuktaṃ bhuṅkṣva svadāsīmiva māṃ ratijñām // narp_2,11.47 // iti śrībṛhannāradīyapurāṇottarebhāge mohinīdarśanaṃ nāma ekādaśo 'dhyāyaḥ vasiṣṭa uvāca vyāhṛte śobhane vākye mohinyā nṛpatistadā / unmīlya netre rājendra śatapatranibhe tathā // narp_2,12.1 // sagadgadamuvācedaṃ mugdho mohinidarśanāt / mayā bāle subahuśaḥ pūrṇacandranibhānanāḥ // narp_2,12.2 // dṛṣṭāstathānubhūtāśca nedṛgdṛṣṭaṃ vapuḥ kvacit / yādṛśaṃ tvaṃ dhārayase rūpaṃ lokavimohanam // narp_2,12.3 // so 'haṃ darśanamātreṇa tvadīyena varānane / manobhavaśarairviddhaḥ patitaḥ sahasā kṣitau / ajalpitavaco devi mohitastava tejasā // narp_2,12.4 // kuru prasādaṃ karabhoru mahyaṃ dāsyāmi sarvaṃ tava cittasaṃstham / nādeyamastīha jagattraye 'pi tavānurāgeṇa nibaddhacetasaḥ // narp_2,12.5 // imāṃ dharāṃ bhūdharabhūṣitāṅgīṃ samudravastrāṃ śaśisūryanetrām / ghanastanīṃ vyomasubaddhadehāṃ niṣkānanāṃ suṃdari vāmaśīlām // narp_2,12.6 // pātālaguhyāṃ bahuvṛkṣaromṇīṃ saptādharāṃ subhru tavāsmi dātā / sakośabaddhāṃ gajavājipūrṇāṃ samantrihṛdyāṃ nagaraiḥ sametām // narp_2,12.7 // ātmānamapi dāsyāmi tavā cārvaṅgi saṃgame / kiṃ punarddhanaratnādi prasīda mama mohini // narp_2,12.8 // nṛpasya vacanaṃ śrutvā mohinī madhurākṣaram / samuvāca smitaṃ kṛtvā tamutthāpya nṛpaṃ tadā // narp_2,12.9 // na dharāṃ bhūdharopetāṃ varaye vasudhādhipa / yadvidiṣyāmyahaṃ kāla tatkāryamaviśaṅkayā // narp_2,12.10 // bhajiṣyāmi na saṃdehaḥ kuruṣva samayaṃ mama / rājovāca yena saṃtuṣyase devi samayaṃ taṃ karomyaham // narp_2,12.11 // daśāvasthāṃ gato deho mama tvatsaṃgamaṃ vinā // narp_2,12.12 // mohinyuvāca dīyatāṃ dakṣiṇo hasto bahudharmakarastava / yena me pratyayo rājan vacane tāvake bhavet // narp_2,12.13 // rājā tvaṃ dharmaśīlo 'si satyakīrtirjagattraye / na vaktāsyanṛtaṃ kāle mārgāyaṃ laukikaḥ kṛtaḥ // narp_2,12.14 // evaṃ bravāṇāṃ rājendro mohinīṃ hṛcchayāturaḥ / abravīnnṛpatistāṃ tu suprasannamanā nṛpa // narp_2,12.15 // janmaprabhṛti vāmoru nānṛtaṃ bhāṣitaṃ mayā / svaireṣvapi vihāreṣu kadāpi varavāṇiṃni // narp_2,12.16 // athavā vyāhṛtairvākyaiḥ kimebhiḥ pratyayākṣaraiḥ / dato hyeṣa mayā hasto dakṣiṇaḥ puṇyalāñchanaḥ // narp_2,12.17 // yanmayā sukṛtaṃ kiñcitkṛtamājanma sundari / tatsarvaṃ tava vāmoru yadi kuryānna te vacaḥ // narp_2,12.18 // antare hyeṣa datto me dharmo bhāryā bhavāṅgane / tava rūpeṇa me kṣobhaḥ sahasā pratyupasthitaḥ // narp_2,12.19 // ṛtadhvajasutaścāhaṃ nāmnā rukmāṃ gado nṛpaḥ / ikṣvākuvaśasaṃbhūtaḥ suto dharmāṅgado mama // narp_2,12.20 // mṛgavyājena gahanaṃ praviṣṭaścārulocane / tato dṛṣṭo vane hṛdyo vāmadevāśramo mayā // narp_2,12.21 // muninā jalpitaṃ tatra kiñcittena visarjitaḥ / āruhya vāhanaśreṣṭhaṃmandaraṃ draṣṭumāgataḥ // narp_2,12.22 // bhramamāṇo girivaraṃ kutūhalamanāstadā / prāptaṃ macchravaṇe gītaṃ tava vaktravinirgatam // narp_2,12.23 // tena gītena cākṛṣṭastvatsamīpamupāgataḥ / dṛṣṭeḥ pathamanuprāptā mama tvaṃ cārulocane // narp_2,12.24 // tato 'haṃ mūrcchito devi visaṃjñaḥ patitaḥ kṣitau / sāṃprataṃ cetanāyuktastava vākyāmṛtena hi // narp_2,12.25 // punarjātamivātmānaṃ manye 'haṃ lokamohini / pratyuttarapradānena prasādaṃ karttumarhasi // narp_2,12.26 // nṛpeṇaiva samuddiṣṭā mohinyāhottaraṃ vacaḥ / ahaṃ brahmabhavā rājaṃstvadarthaṃ samupāgatā // narp_2,12.27 // śrutvā kīrti smaropetā mandaraṃ kanakācalam / parityajya surānsarvānviśvaṃbharapurogamān // narp_2,12.28 // samāhitamanāstvatra tapasyāniratā sthitā / saṃpūjayantī deveśaṃ gītadānena śaṅkaram // narp_2,12.29 // gītadānamahaṃ manye surāṇāmativallabham / sarvadānādhikaṃ bhūpa hyanantagatidāyakam // narp_2,12.30 // yena tuṣṭaḥ paśupatiḥ sadyaḥ pratyupakārakaḥ / īpsito 'yaṃ mayā prāpto bhavānavanipālakaḥ // narp_2,12.31 // abhiprīto 'si me rājannabhiprītā hyahaṃ tava // narp_2,12.32 // tamevaṃ muktvā dvijarājavaktrā karaṃ gṛhītvā nṛpatestu vegāt / utthāpayāmāsa dharāśayānamindrasya yaṣṭīmiva mohinī sā // narp_2,12.33 // iti śrībṛhannāradīyapurāṇottarabhāge samayakaraṇaṃ nāma dvādaśo 'dhyāyaḥ vasiṣṭha uvāca utthāpayitvā rājānaṃ mohinī vākyamabravīt / mā śaṅkāṃ kuru rājendra kumārīṃ viddhyakalmaṣām // narp_2,13.1 // udvahasva mahīpāla gṛhyoktavidhinā hi mām / anūḍhā kanyakā rājan yadi garbhaṃ bibharti hi // narp_2,13.2 // prasūyati divākīrtiṃ sarvavarṇavigarhitam / cāṇḍālayonayastisraḥ purāṇe kavayo viduḥ // narp_2,13.3 // kumārīsaṃbhavātvekā sagotrāpi dvitīyakā / brāhmaṇyāṃ śūdrajanitā tṛtīyā nṛpapuṅgava // narp_2,13.4 // etasmātkāraṇādrājan kumārīṃ māṃ samudvaha / tatastāṃ capalāpāṅgīṃ nṛpo rukmāṅgado girau // narp_2,13.5 // udvāhya vidhinā yuktastasthau rājā hasanniva / rājovāca na tathā tridivaprāptiḥ prīṇayenmāṃ varānane // narp_2,13.6 // tavaprāptiryathā devi mandare 'sminsukhāya vai / manye purandarāddevi hyātmānamadhikaṃ kṣitau // narp_2,13.7 // trailokyasundarīṃ prāpya bhāryāṃ tvāṃ cārulocane / tasmādyadanukūlaṃ te tatkaromi praśādhi mām // narp_2,13.8 // ihaiva ramase bāle athavā mandire mama / malaye meruśikhare vane vā nandane vada // narp_2,13.9 // tacchrutvā nṛpatervākyaṃ mohinī madhuraṃ nṛpa / uvācānuśayaṃ rājanvacanaṃ prītivarddhanam // narp_2,13.10 // sapatnīnāṃ kaṭākṣāṇāṃ kṣatāni nagare mama / bhaviṣyanti mahīpāla kathaṃ gacchāmi te puram // narp_2,13.11 // māsma sīmantinī kācidbhaveddhi kṣitimaṇḍale / yasyāḥ sapatnīprabhavaṃ duḥkhamāmaraṇaṃ bhavet // narp_2,13.12 // sāhaṃ labdhā mahīpāla manasā vaśagā tava / jñātvā sapatnīprabhavaṃ duḥkhaṃ bhartā kṛto mayā // narp_2,13.13 // vatsyāmi parvataśreṣṭhe bahvāścaryasamanvite / na tvaṃ vasasi rājendra saṃdhyāvalyā vinā kvacit // narp_2,13.14 // tasyāstvaṃ virahe duḥkhī saputrāyā bhaviṣyasi / duḥkhena bhavato rājanbhūri duḥkhaṃ bhavenmama // narp_2,13.15 // yatraiva bhavataḥ saukhyaṃ tatrāhamapi saṃsthitā / yatra tvaṃ raṃsyase rājaṃstatra me mandaro giriḥ // narp_2,13.16 // bhartṛsthāne hi vastavyamṛddhihīne 'pi bhāryayā / sa meruḥ kāñcanamayaḥ sannidhāne pracakṣate // narp_2,13.17 // manoratho nāma meruryatra tvaṃ ramase vibho / bhartṛsthānaṃ parityajya svapiturvāpi varjitam // narp_2,13.18 // pitṛsthānāśrayaratā nārī tamasi majjati / sarvadharmavihīnāpi nārī bhavati sūkarī // narp_2,13.19 // evaṃ jānāmyahaṃ doṣaṃ kathaṃ vatsyāmi mandare / mamiṣyāmitvayā sārddhamīśastvaṃ sukhaduḥkhayoḥ // narp_2,13.20 // mohinyāstadvacaḥ śrutvā rājā saṃhṛṣṭamānasaḥ / pariṣvajya varārohāmidaṃ vacanamabravīt // narp_2,13.21 // bhāryāṇāṃ mama sarvāsāmupariṣṭādbhaviṣyasi / mā śaṅkāṃ kuru vāmoru yato duḥkhaṃ bhaviṣyati // narp_2,13.22 // jīvitādadhikā subhru bhaviṣyasi gṛhe mama / ehi gacchāva tanvaṅgi sukhāya nagaraṃ prati // narp_2,13.23 // bhuṅkṣva bhogānmayā sārddhaṃ tatrasthā svecchayā priye // narp_2,13.24 // sā tvevamuktā śaśigauravaktrā rukmāṅgadenātmavināśanāya / saṃprasthitā nūpuragoṣayuktā vikarṣayantī girijātaśobhām // narp_2,13.25 // iti śrībṛhannāradīyapurāṇottarabhāge mohinīsaṃmohanaṃ nāma trayodaśo 'dhyāyaḥ vasiṣṭha uvāca saṃprasthitāvubhau rājangiriśīrṣāddharātalam / paśyamānau bahūnbhāvāngirijātānmanoharamanoharān // narp_2,14.1 // kecidvidrumasaṃkāśāḥ kecidrajatasannibhāḥ / kecinnīlasamaprakhyāḥ kecitkāñcanasatviṣaḥ // narp_2,14.2 // kecitsphāṭikavarṇābhā haritālanibhāḥ pare / anyonyaśleṣatāṃ prāptau sakalaiḥ sthāvarairiva // narp_2,14.3 // saprāpya vasudhāṃ bhūpo hyapaśyadvājināṃ varam / khanyamānaṃ khureṇorvī kuliśābhena veginā // narp_2,14.4 // tasya dārayataḥ pṛthvīṃ sutīkṣṇena khureṇa hi / gṛhagodhābhavattasmin bhūbhāgāntargatā kila // narp_2,14.5 // nirgacchamānā nṛpate khureṇa vidalīkṛtā / vidīryamāṇāṃ nṛpatirapaśyatsa dayāparaḥ // narp_2,14.6 // abhyadhāvata vegena hā hateti priyāṃ vadan / tataḥ sa vṛkṣapatreṇa komalena mahīpatiḥ // narp_2,14.7 // utsārya tāṃ khurādāśu prākṣipattṛṇaśādvale / tatastu mohinīṃ prāha prekṣya mūrcchāgatāṃ hi tām // narp_2,14.8 // śīghramāhara cārvaṅgijalaṃ jalajalocane / yena mūrcchāgatāṃ siṃce gṛhagodhāṃ vimardditām // narp_2,14.9 // sā bharturvacanācchīghramānayacchītalaṃ jalam / tenābhyaṣiṃ cannṛpatirgṛhagodhāṃ vimūrcchitām // narp_2,14.10 // avāpa cetanāṃ rājan śītalājjalasecanāt / abhighāteṣu sarveṣu śastaṃ vāriprasecanam // narp_2,14.11 // athavā klinnavastreṇa sahasā bandhanaṃ hitam / saṃprāptacetanā bhūpa godhā vacanamabravīt // narp_2,14.12 // rājānamagrato vīkṣya vedanārtā śanaiḥ śanaiḥ / rukmāṅgada mahābāho nibodha mama ceṣṭitam // narp_2,14.13 // śākale nagare ramye bhāryāhaṃ hyagrajanmanaḥ / rūpayauvanasaṃpannā tasya nātipriyā vibho // narp_2,14.14 // sadā vidveṣasaṃyukto mayi niṣṭhurajalpakaḥ / nānyasya kasyaciddveṣṭā sa tu me nṛpate patiḥ // narp_2,14.15 // tato 'ha krodhasaṃyuktā vaśīkaraṇalaṃbhanāt / apṛcchaṃ pramadā rājanyāstyaktāḥ patibhiḥ kila // narp_2,14.16 // tābhiruktā hyahaṃ bhūpa vaśyo bhartā bhaviṣyati / asmākaṃ pratyayo jāto bhartṛtyāgāvamānanāt // narp_2,14.17 // pravrajyābheṣajairvaśyā jātā hi patayastu naḥ / tvaṃ pṛccha tāṃ varārohe dāsyate bheṣajaṃ śubham // narp_2,14.18 // na vikalpastvayā kāryo bhavitā dāsavatpatiḥ / tato 'haṃ tvaritaṃ gatvā tāsāṃ vākyena bhūpate // narp_2,14.19 // prāsādaḥ kathitastasyāḥ pṛcchantyā mama mānavaiḥ / śatastaṃbhasamāyuktaḥ kāntimatsudhayā yutaḥ // narp_2,14.20 // praviśya taṃ sutejaskāmapaśyaṃ brahyacāriṇīm / prāvṛtāṃ dīrghavastreṇa sandhyārāgasavarṇinīm // narp_2,14.21 // dīrghābhiḥ sā jaṭābhistu saṃvṛtā dīptisayutā / paricārakaistu saṃyuktā vījyamānā śanaiḥ śanaiḥ // narp_2,14.22 // akṣasūtrakarā sā tu japantī bhagamālinī / sarvavaśyakaraṃ mantraṃ kṣobhakaṃ pratyayāvaham // narp_2,14.23 // tato 'haṃ praṇatā bhūtvā padbhyāṃ nyasyāṅgalīyakam / mṛdukāñcanasaṃbhūtaṃ atiriktaprabhānvitam // narp_2,14.24 // tato hṛṣṭābhavaddṛṣṭvā padasthaṃ cāṅgulīyakam / apṛṣṭayā tayā jñātaṃ mama bhartturvimānanam // narp_2,14.25 // tayoktāhaṃ tato bhūpa tāpasyā praṇatā sthitā / cūrṇo rakṣānvito hyeṣa sarvabhūtavaśānugaḥ // narp_2,14.26 // tvayā bhartari saṃyojyo rakṣyaṃ grīvāśayāṅkuram / bhaviṣyati patirvaśyo nānyāṃ yāsyati sundarīm // narp_2,14.27 // cūrṇarakṣāṃ gṛhītvāhaṃ prāptābhartṛgṛhaṃ punaḥ / pradoṣe payasā yuktaścūrṇo bhartari yojitaḥ // narp_2,14.28 // grīvāyāṃ hi kṛtā rakṣā na vicāro mayā kṛtaḥ / yadā sa pītacūrṇastu bhartā nṛpavarottamā // narp_2,14.29 // tadahaḥ kṣayarogo 'bhūtpatiḥ kṣīṇo dine dine / guhye tu krimayo jātāḥ kṣataduṣṭavraṇodbhavāḥ // narp_2,14.30 // dinaiḥ katipayairjātairdīpavadravidarśanāt / hatatejāstathā bharttā māmuvācākulendriyaḥ // narp_2,14.31 // krandamāno divā rātrau dāso 'smi tava śobhane / trāhi māṃ śaraṇaṃ prāptaṃ na gaccheyaṃ paristriyam // narp_2,14.32 // tattasya ruditaṃ śrutvā bhayabhītā mahīpate / tasyāṃ niveditaṃ sarvaṃ kathaṃ bhartā bhavetsukhī // narp_2,14.33 // tayāpi bheṣajaṃ dattaṃ dvitīyaṃ dāhaśāntaye / datte tu bheṣaje tasminsustho 'bhūttatkṣaṇātpatiḥ // narp_2,14.34 // pūrvacūrṇodbhavo dāhaḥ śāntastenauṣadhena ha / tataḥ prabhṛti me bhartā vaśyo 'bhūdvacane sthitaḥ // narp_2,14.35 // kālena pañcatāṃ prāptā gatā narakayātanām / tāmrabhrāṣṭre hyahaṃ dagdhā yugāni daśa pañca ca // narp_2,14.36 // sūkṣmāṇi tilamātrāṇi kṛtvā khaṇḍānyanekaśaḥ / kiñcitpātakaśeṣeṇa dharāyāmavatāritā // narp_2,14.37 // gṛhagodhāmayaṃ rūpaṃ kṛtaṃ bhāskarajena me / sāhamatra sthitā bhūpa varṣāṇāmayutaṃ purā // narp_2,14.38 // yānyāpi yuvatirbhūpa bharturvaśyaṃ samācaret / vṛthādharmā durācārā dahyate tāmrabhrāṣṭrake // narp_2,14.39 // bhartā nātho gatirbhartā daivataṃ gurureva ca / tasya vaśyaṃ caredyā tu sā kathaṃ sukhamāpnuyāt // narp_2,14.40 // tiryagyoniśataṃ yāti krimikuṣṭhasamanvitā / tasmādbhūpāla kartavyaṃ strībhirbhartṛvacaḥ sadā // narp_2,14.41 // sāhaṃ yāsye punaryoniṃ kutsitāṃ pātakānvitām / yadi noddharase rājannadya māṃ śaraṇāgatām // narp_2,14.42 // sukṛtasya pradānena vijayājanitena hi / yā tvayā saṃgame puṇye kṛtā śravaṇadvādaśī // narp_2,14.43 // sarayvāścaiva gaṅgāyāḥ pāpanāśavidhāyake / pretaniryātanī puṇyā mānasepsitadāyinī // narp_2,14.44 // yasyāṃ gṛhe 'pi bhūpāla saṃsmṛto manujairhariḥ / sarvatīrthaphalāvāptiṃ kurute nātra saṃśayaḥ // narp_2,14.45 // dattaṃ japtaṃ hutaṃ yacca kṛtaṃ devārcanādikam / sarvaṃ tadakṣayaṃ bhūpa yatkṛtaṃ vijayādine // narp_2,14.46 // evaṃvidhaṃ phalaṃ yasyāstaddehi sukṛtaṃ mama / dvādaśyāmupavāsena trayodaśyāṃ tu pāraṇe // narp_2,14.47 // dvādaśābdopavāsasya phalaṃ prāptotyupoṣaṇe / dayāṃ kṛtvā mahīpāla dharmamūrtirbhavān kṣitau // narp_2,14.48 // vaivasvatapathadhvaṃsī paritrāhi suduḥkhitām / gṛhagodhāvacaḥ śrutvā mohinī vākyamabravīt // narp_2,14.49 // svakṛtaṃ tu jano 'śnāti sukhaduḥkhātmakaṃ bibho / tasmātkimanayā kāryaṃ pāpayā bhartuduṣṭayā // narp_2,14.50 // yayā bhartā vaśaṃ nīto rakṣācūrṇādibhirnṛpa / sādhubhyo yatkṛtaṃ rājanyaśaḥsvargakaraṃ bhavet // narp_2,14.51 // ubhayorbhraṃ śatāmeti pāpebhyo yatkṛtaṃ bhavet / śarkarāmiśritaṃ kṣīraṃ kādraveye niyojitam // narp_2,14.52 // viṣavṛddhiṃ karotyeva tadvatpāpakṛtaṃ bhavet / parityajemāṃ tvaṃ pāpāṃ gacchāvo nagarāya vai // narp_2,14.53 // janmavyāpārasaktānāmātmasaukhyaṃ vinaśyati / rukmāṅgada uvāca brahmātmaje kathaṃ vākyamīdṛśaṃ vyāhṛtadaṃ tvayā / na sādhūnāmidaṃ vṛttaṃ bhavatīti varānane // narp_2,14.54 // ātmasaukhyakarāḥ pāpā bhavanti paratāpinaḥ / viprapannā varārohe paropakaraṇāya vai // narp_2,14.55 // śaśī sūryo 'tha parjanyo medinī hutabhugjalam / candanaṃ pādapāḥ saṃtaḥ paropakaraṇāya vai // narp_2,14.56 // śrūyate kila rājāsīddhariścandro varānane / cāṇḍālamandirāvāsī bhāryātanayavikrayī // narp_2,14.57 // asatyavacanādbhīto duḥkhādduḥkhataraṃ gataḥ / tasya satyena saṃtuṣṭādevāḥ śakrapurogamāḥ // narp_2,14.58 // vareṇa chandayāñcakrurhariścandraṃ mahīpatim / tena satyavatā coktā devā brahmapurogamāḥ / yadi tuṣṭā hi vibudhā varaṃ me dātumarhatha // narp_2,14.59 // eṣā hi nagarī sarvā sadrumā sasarīsṛpā / sabālavṛddhataruṇā sanārī sacatuṣpadā // narp_2,14.60 // prayātu kṛtapāpāpisvargatiṃ nagarī mama / ayodhyāpātakaṃ gṛhya gantāhaṃ narakaṃ dhruvam // narp_2,14.61 // ekākī nahi gacchāmi parityajya janaṃ kṣitau / svargaṃ vibudhaśārdūlāḥ satyametanmayeritam // narp_2,14.62 // tasya tāṃ sthiratāṃ jñātvā saha tenaiva sā purī / jagāma svargalokaṃ ca indrādīnāmanujñayā // narp_2,14.63 // so 'pi svarge sthito rājā svapureṇa samanvitaḥ / kāmagena vimānena pūjyamāno 'marairapi // narp_2,14.64 // asthidānaṃ kṛtaṃ devi kṛpayā hi dadhīcinā / devānāmupakārārthaṃ śrutvā daityaiḥ parājitān // narp_2,14.65 // kapotārthaṃ svamāṃsāni śibinā bhūbhujā purā / pradattāni varārohe śyenāya kṣudhitāya vai // narp_2,14.66 // jīmūtavāhano rājā purāsītkṣitimaṇḍale / tenāpi jīvitaṃ dattaṃ pannagāya varānane // narp_2,14.67 // tasmāddayālunā devi bhavitavyaṃ mahībhujā / śucāvamedhye 'pi śubhe samaṃ varṣati vāridaḥ // narp_2,14.68 // cāṇḍālapatitau candro hlādayecca nijaiḥ karaiḥ / tasmādimāṃ varārohe gṛha godhāṃ suduḥkhitām // narp_2,14.69 // uddhariṣye nijaiḥ puṇyairdaihitrairnāhuṣo yathā / vimohinīṃ tiraskṛtya gṛhagodhāmuvāca ha // narp_2,14.70 // dattaṃ dattaṃ mayā puṇyaṃ vijayāsaṃbhavaṃ tava / gaccha viṣṇugatāṃllokānvidhūtāśeṣakalmaṣā // narp_2,14.71 // tadvākyātsahasā bhūpa divyābharaṇabhūṣitā / vimucya dehaṃ tajjīrṇaṃ gṛhagodhāsamudbhavam // narp_2,14.72 // jagāmāmantrya taṃ bhūpaṃ dyotayantī diśo daśa / sīmantamiva kurvāṇā vaiṣṇavaṃ padamudbhutam // narp_2,14.73 // yadyogigamyaṃ hutabhukprakāśaṃ varaṃ vareṇyaṃ paramātmabhūtam / tammādiyaṃ caiva śikhipradīpā jagatprakāśāya nṛpaprasūtā // narp_2,14.74 // iti śrībṛhannāradīyapurāṇottarabhāge godhāvimuktirnāma caturdaśo 'dhyāyaḥ vasiṣṭha uvāca vimocya pātakādrājā gṛhagodhāṃ hasanniva / uvāca mohinīṃ hṛṣṭaḥ śīghramāruhyatāṃ hayaḥ // narp_2,15.1 // yojanāyutagāmī ca kṣaṇātkṛṣṇahayo yathā / tadākarṇya vaco rājño mohinī madalālasā // narp_2,15.2 // āruroha samaṃ bhartrā taṃ hayaṃ vātaveginam / uvāca ca vaco bhūpaṃ bhartāraṃ cāruhāsinī // narp_2,15.3 // pracodayemamarvāṇaṃ svapurāya mahīpate / putravaktraṃ spṛhā draṣṭuṃ laṃpaṭā tava vartate // narp_2,15.4 // tavādhīnā nṛpaśreṣṭha gamyatāṃ yatra te manaḥ / mohinyā vacanaṃ śrutvā taprasthe nagaraṃ prati // narp_2,15.5 // paśyamānaḥ susaṃhṛṣṭaḥ pādapānparvatānnadīḥ / vanāni suvicitrāṇi mṛgānbahuvidhānapi // narp_2,15.6 // grāmāndurgāṃstathā deśānnagarāṇi śubhāni ca / sarāṃsi ca vicitrāṇi bhūbhāgānsumanoharān // narp_2,15.7 // acireṇāśramaṃ dṛṣṭvā vāmadevasya bhūpate / ākāśastho mahīpālo namaskṛtya tvarānvitaḥ // narp_2,15.8 // punareva yayau rājā vāyuvegena vājinā / paśyamāno bahūndeśāndhanadhānyasamanvitān // narp_2,15.9 // āsasāda puraṃ rājā vaidiśaṃ svavaśaṃ ca tat / tamāyāntaṃ nṛpaṃ śrutvā cārairddharmāṅgadaḥ sutaḥ // narp_2,15.10 // pitaraṃ harṣasaṃyukto bhūpālānvākyamabravīt / eṣā pkarāśamāyāti udīcī diṅ nṛpottamāḥ // narp_2,15.11 // matpiturvājinākrāntā tattejaḥ parirañjitā / tasmādgacchāmahe sarve saṃmukhaṃ hyavanīpateḥ // narp_2,15.12 // piturāgatamātrasya saṃmukhaṃ na suto vrajet / sa yāti narakaṃ ghoraṃ yāvadindrāścaturddaśā // narp_2,15.13 // saṃmukhaṃ vrajamānasya putrasya pitaraṃ prati / pade pade yajñaphalaṃ procuḥ paurāṇikā dvijāḥ // narp_2,15.14 // uttiṣṭhadhvaṃ vrajāmyeṣa bhavadbhiḥ parivāritaḥ / abhivādayituṃ premṇā eṣa me devadevatā // narp_2,15.15 // tathotyuktaistutaiḥ sarvairbhūmipālairnṛpātmajaḥ / jagāma saṃmukhaṃ padbhyāṃ krośamātraṃ pitustadā // narp_2,15.16 // tato rājasahasreṇa mūrtimāniva manmathaḥ / sa gatvā dūramadhvānamāsasādanṛpaṃ pathi // narp_2,15.17 // saṃprāpya pitaraṃ strehājjagāma dharaṇīṃ tadā / śirasā rājabhiḥ sārddhaṃ praṇāmamakarottadā // narp_2,15.18 // premṇā samāgataṃ prakṣya taṃ patantaṃ nṛpaiḥ saha / avaruhya hayādrājā samutthāpya sutaṃ vibho // narp_2,15.19 // bhujābhyāṃ sādhu pīnābhyāṃ paryaṣvañjata bhūpatiḥ / mūrdhni caivamupāghrāya uvāca tanayaṃ tadā // narp_2,15.20 // kaccitpāsi prajāḥ sarvāḥ kacciddaṇḍayase ripūn / nyāyāgatena vittena kośaṃ putra bibharṣi ca // narp_2,15.21 // kaccidvipreṣvatyadhikā vṛttirdattā napāyinī / kaccitte kāntaśīlatvaṃ kaccidvaktāḥ na niṣṭhuram // narp_2,15.22 // kaccidgāvo na duhyante putra cāṇḍalaveśmānaṃ / kaccidvacanakartārastanayāśca pituḥ sadā // narp_2,15.23 // kaccidvadhūḥ śvaśrūvākye vartate bhartari kvacit / kaccidvivādānviprestu samaṃ nekṣasa ātmaja // narp_2,15.24 // kaccidgāvo na rudhyante viṣaye vividhaistṛṇaiḥ / tulāmānāni sarvāṇi hyannādīnāṃ sadekṣase // narp_2,15.25 // kuṭuṃbinaṃ karaiḥ putra nātyarthamabhidūyase / kaccinna dyūtapānādi vartate viṣaye tava // narp_2,15.26 // kaccidbhinnarasairlokā bhinnavākyaiḥ pure tava / na dānairjīrṇavastraiśca nopajīvanti mānavāḥ // narp_2,15.27 // kaccidṛṣṭvā svayaṃ putra hastyaśvaṃ parirakṣasi / kaccicca mātaraḥ sarvā hyaviśeṣeṇa paśyasi // narp_2,15.28 // kaccinna vāsare viṣṇornarā bhuñjanti putraka / śaśini kṣīṇatāṃ prāpte kaccicchrāddhaparo naraḥ // narp_2,15.29 // kacciccāpararātreṣu sadā nidrāṃ vimuñcasi / nidrā mūlamadharmasya nidrā pāpavivarddhinī // narp_2,15.30 // nidrā dāridyajananī nidrā śreyovināśinī / nahi nidrānvito rājā ciraṃ śāsti vasuṃdharām // narp_2,15.31 // puṃścalīva sadā bharturlokadvayavināśinī / evamuccaramāṇaṃ taṃ tanayo vākyamabravīt // narp_2,15.32 // dharmāṅgado mahīpālaṃ praṇamya ca punaḥ punaḥ / sarvametatkṛtaṃ tāta punaḥ kartāsmi te vacaḥ // narp_2,15.33 // piturvacanakartāraḥ putrā dhanyā jagattraye / kiṃ tataḥ pātakaṃ rājanyo na kuryātpiturvacaḥ // narp_2,15.34 // pitṛvākyamanādṛtya vrajetsnātuṃ trimārgagām / na tattīrthaphalaṃ bhuṅkte yo na kuryātpiturvacaḥ // narp_2,15.35 // tvadadhīnaṃ śarīraṃ me tvadadhīnaṃ hi jīvitam / tvadadhīno hi me dharmastvaṃ ca me daivataṃ param // narp_2,15.36 // trailokyasyāpi dānena na śuddhyeta ṛṇātsutaḥ / kiṃ punardehavittābhyāṃ keśadānādibhirvibho // narp_2,15.37 // evaṃ bruvāṇaṃ tanayaṃ bahubhūpālasaṃvṛtam / rukmāṅgadaḥ pariṣvajya punarāha sutaṃ vacaḥ / satyametattvayā putra vyāhṛtaṃ dharmavedinā // narp_2,15.38 // piturabhyadhikaṃ kiñciddaivataṃ na sutasya hi / devāḥ parāṅmukhāstasya pitaraṃ yo 'vamanyate // narp_2,15.39 // so 'haṃ mūrdhnātvayā putra dhṛtastatkṣitirakṣaṇāt / jitvā dvīpavatīṃ pṛthvīṃ bahubhūpālasaṃvṛtām // narp_2,15.40 // etatsaukhyaṃ paraṃ loke etatsvargapadaṃ dhruvam / piturabhyadhikaḥ putro yadbhavetkṣitimaṇḍale // narp_2,15.41 // so 'haṃ putra kṛtārthastu kṛtaḥ sadguṇavartmanā / tvayā sādhayatā bhūpānyathā haridinaṃ śubham // narp_2,15.42 // tatpiturvacanaṃ śrutvā putro dharmāṅgado 'bravīt / kka gatastu bhavāṃstāta niveśya mayi saṃpadaḥ // narp_2,15.43 // kasminsthāne tviyaṃ prāptā sūryāyutasamaprabhā / manye nirvedamāpanna imāṃ sṛṣṭvā prajāpatiḥ // narp_2,15.44 // naitadrūpā mahīpālanārī trailokyamadhyataḥ / manye bhūdharajāteyamathavā sāgarodbhavā // narp_2,15.45 // māyā vā mayadaityasya pramadārūpasaṃsthitā / aho sunupuṇo dhātā yeneyaṃ nirmitā vibho / bālāgraśatabhāgo hi vyalīko nopapadyate // narp_2,15.46 // iyaṃ hi yogyā kanakāvadātā gṛhāya tubhyaṃ jagatīpatīśa / evaṃ vidhā me jananī yadi syātko 'nyo 'sti mattaḥ sukṛtī manuṣyaḥ // narp_2,15.47 // iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite pitāputrasaṃvādo nāma pañcadaśo 'dhyāyaḥ vasiṣṭha uvāca dharmāṅgavadacaḥ śrutvā hṛṣṭo rukmāṅgado 'bravīt / satya te jananī putra saṃprāptā mandare mayā // narp_2,16.1 // vedāśrayasutā bālā madarthaṃ kṛtaniścayā / kurvantī dāruṇaṃ putra tapo devagirau purā // narp_2,16.2 // itaḥ pañcadaśādahno hayagāmī gato hyaham / mandare parvataśreṣṭhe bahudhātusamanvite // narp_2,16.3 // tasya mūrddhani bāleyaṃ toṣayantī maheśvaram / sthitā gānaparā dṛṣṭā mayā tatra sudarśanā // narp_2,16.4 // tato 'haṃ mūrcchayā yuktaḥ patito dharaṇītale / anaṅgabāṇasaṃviddho vyādhaviddho yathā mṛgaḥ // narp_2,16.5 // tato 'hamanayā devyā cālitaścārunetrayā / vṛtaścaivāpi bhartṛtve kiñcitprārthanayā saha // narp_2,16.6 // mayā cāpi pratijñātaṃ svadakṣiṇakarānvitam / seyaṃ bhāryā viśālākṣī kṛtā bhūdharamastake // narp_2,16.7 // avaruhya dharāpṛṣṭe samāruhya turaṅgamam / dinatrayeṇa tvaritaḥ saṃprāptastava sannidhau // narp_2,16.8 // paśyamāno girīndeśānsarāṃsisaritastathā / iyaṃ hi jananī putra tava prītivivarddhinī // narp_2,16.9 // abhivādaya cārvaṅgīṃ tvaṃ nijāmiva mātaram / tatpiturvacanaṃ śrutvā hayasaṃsthāmarindamaḥ // narp_2,16.10 // śirasā dharaṇīṃ gatvā idaṃ vacanamabravīt / prasīda devi mātastvaṃ bhṛtyo dāsaḥ sutastava // narp_2,16.11 // namaskaromi jananīṃ bahubhūpālasaṃyutaḥ / taṃ putramavanīṃ prāptaṃ mohinī prekṣya bhūpate // narp_2,16.12 // bharturdākṣiṇyayogācca avatīrya turaṅgamāt / avāgūhata bāhubhyāmutthāpya patitaṃ sutam // narp_2,16.13 // pariṣvaktastadā mātrā punarevābhyanandayat / tatastāṃ sumanojñaistu cāruvastraisca bhūṣaṇaiḥ // narp_2,16.14 // bhūṣayitvā samāropya punareva hayottamam / svapṛṣṭhe caraṇaṃ kṛtvā tasyā rājīvalocanaḥ // narp_2,16.15 // tenaiva vidhinā bhūpa pitaraṃ cānvarohayat / bhūpālaiḥ saṃvṛto gacchanpabhdyāṃ dharmāṅgadaḥ sutaḥ // narp_2,16.16 // praharṣapulako hyāsījjananīṃ prekṣya mohinīm / stūyamānaḥ svayaṃ cāpi meghagaṃbhīrayā girā // narp_2,16.17 // dhanyaḥ sa tanayo loke mātaro yasya bhūriśaḥ / navā navatarā bhāryāḥ pituriṣṭā manoharāḥ // narp_2,16.18 // yasyaikā jananī loke pitā tasyaiva duḥkhabhāk / piturduḥkhena kiṃ saukhyaṃ putrasya hṛdi vartate // narp_2,16.19 // ekasyā vandane mātuḥ pṛthivīphalamaśnute / mātṝṇāṃ vandane mahyaṃ gahatpuṇyaṃ bhaviṣyati // narp_2,16.20 // tasmādabhyadhikaṃ puṇyaṃ bhaviṣyati dine dine / ekamuccaramāṇo 'sau rājabhiḥ parivāritaḥ // narp_2,16.21 // praviṣṭo nagaraṃ ramyaṃ vaidiśaṃ ṛddhisaṃyutam / hayasthaḥ prayayau rājā mohinyā saha tatkṣaṇāt // narp_2,16.22 // tato gṛhavaraṃ prāpya pūjyamāno janairnṛpaḥ / avaruhya hayātasmāmohinīṃ vākyamabravīt // narp_2,16.23 // dharmāṅgadasya putrasya gṛhe gaccha manohare / eṣa te guruśuśrūṣāṃ kariṣyati yathā guṇam // narp_2,16.24 // na sakhī naiva dāsī te śuśrūṣāmācarediti / sā caivamuktā patyā tu prasthitā sutamandiram // narp_2,16.25 // dharmāṅgadena sā dṛṣṭā gacchantī mandirāya vai / ātmano bhartṛvākyena parityajya mahīpatīn // narp_2,16.26 // tiṣṭhadhvaṃ piturādeśādimāṃ śuśrūṣaye hyaham / sa evamuktvā gatvā tu bāhubhyāṃ parigṛhya vai / krame pañcadaśe prāpte paryaṅke tvavaropayat // narp_2,16.27 // kāñcane paṭṭasūtreṇa racite komale dṛḍhe / mṛdvāstaraṇasaṃyukte maṇiratnavibhūṣite // narp_2,16.28 // ratnadīpaiśca bahuśaḥ khacite sūryasaprabhe / tataḥ pādodakaṃ cakre mohinyā dharmabhūṣaṇaḥ // narp_2,16.29 // sandhyāvalyā gurutvena hyapaśyattāṃ nṛpātmajaḥ / naivamasyābhavadduṣṭaṃ manastāṃ mohinīṃ prati // narp_2,16.30 // sukumāro 'pi tanvaṅgīṃ pīnorujaghanastanīm / mene varṣāyutasamāmātmānaṃ ca trivatsaram // narp_2,16.31 // prakṣālya caraṇau tasyāstajjalaṃ śirasi nyadhāt / uvācāvanato bhūtvā sukṛtī mātarasmyaham // narp_2,16.32 // ityuktvā naranārībhiḥ svayaṃ ca śramanāśanam / cakāra sarvabhogaistāṃ yuyoja ca mudānvitaḥ // narp_2,16.33 // dhīrodamathane jāte kuṇḍale cāmṛtasravaṃ / ye labdhe dānavāñcitvā pātāle dharmamūrttinā // narp_2,16.34 // mohinyā karṇayoścakre svayameva vṛṣāṅgadaḥ / aṣṭottarasahasraiśca dhātrīphalanibhaiḥ śubhaiḥ // narp_2,16.35 // mauktikai racitaiḥ śubhrairhāro devyāḥ kṛto hṛdi / niṣkaṃ palaśataṃ svarṇaṃ kuliśāyutabhūṣitam // narp_2,16.36 // hāra laghūttaraṃ cakre māturnṛpasutastadā / valayā vajrakhacitā dviraṣṭau karayordvayoḥ // narp_2,16.37 // ekaike niṣkakoṭībhirmūlyavidbhirnaraiḥ kṛtāḥ / keyūranūpurau tasyā anarghau sa nṛpātmajaḥ // narp_2,16.38 // pradadau pituriṣṭāyā bhūṣaṇārthaṃ raviprabhau / kaṭisūtraṃ tu śarvāṇyā yadāsītpāvakaprabham // narp_2,16.39 // tadbhraṣṭaṃ bhayabhītāyāḥ saṃgrāme tārakāmaye / kālanemau sthite rājye patitaṃ mūlapācane // narp_2,16.40 // tadgṛhītaṃ tu daityena mayena lokamāyinā / taṃ hatvā malaye daityaṃ daityakoṭisamāvṛtam // narp_2,16.41 // saṃvatsararaṇe ghore piturvacanakāraṇāt / avāpa kaṭisūtraṃ tu daityarājapriyāsthitam // narp_2,16.42 // taddadau pituriṣṭāyāḥ sānandapulako nṛpaḥ / hiraṇyakaśipoḥ pūrvaṃ yā bhāryā lokasundarī // narp_2,16.43 // tasyāḥ sīmantakaścāsītsaudāminisamaprabhaḥ / sā praviṣṭā samaṃ patyā yadā pāvakamaṅgalā // narp_2,16.44 // samudre kṣipya sīmantaṃ duḥkhena mahatānvitā / sāgarastattu saṃgṛhya ratnaśreṣṭhayugaṃ kila // narp_2,16.45 // dadau dharmāṅgadāyātha tasya vīryeṇa toṣitaḥ / jananyāḥ pradadau hṛṣṭaḥ sūryakoṭisamaprabham // narp_2,16.46 // agniśauce śubhe vastre kañcuke sumanohare / sahasrakoṭimūlye te mohinyāḥ saṃnyavedayat // narp_2,16.47 // devamālyaṃ sugandhāḍhyaṃ tathā devavilepanam / sarvadevaguroḥ pūrvaṃ siddhahastātsudurlabham // narp_2,16.48 // dharmāṅgadena vīreṇa dvīpānāṃ vijaye tathā / labdhaṃ tat pradadau devyā mohinyāḥ kāmavarddhanam // narp_2,16.49 // saṃbhūṣya parayā bhaktyā paścātṣaḍrasabhojanam / ānītaṃ mātṛhastena bhojayāmāsa bhūmipa // narp_2,16.50 // purastādeva jananīṃ vākyaiḥ saṃbodhya bhūriśaḥ / mayā tvayā ca kartavyaṃ rājño vākyaṃ na saṃśayaḥ // narp_2,16.51 // yā iṣṭā nṛpaterdevi sāsmākaṃ hi garīyasī / iṣṭā yā bhūpaterbhartustasyā yā duṣṭamācaret // narp_2,16.52 // sā patnī narakaṃ yāti yāvadindrāścaturdaśa / sāpatnabhāvaṃ yā kuryādbhartṛsneheṣṭayā saha // narp_2,16.53 // tasyāḥ snehaviyogārthaṃ tapyate tāmrabhrāṣṭake / yathā sukhaṃ bhavedbhartustathā kāryaṃ hi bhāryayā // narp_2,16.54 // anukūlaṃ hitaṃ tasyā iṣṭāyā bharturācaret / yathā bhartā tathā tāṃ hi paśyeta varavarṇini // narp_2,16.55 // hīnāyāścāpi śuśrūṣāṃ kṛtvā yāti triviṣṭapam / paścātsthāne bhavetsāpi manasā yābhavatpriye // narp_2,16.56 // sarvānbhogānavāpnoti bharturiṣṭaṃ pragṛhya hi / irṣyābhāvaparityāgātsarveśvarapadaṃ labhet // narp_2,16.57 // sapatnī yā sapatnyāstuḥśuśrūṣāṃ kurute sadā / bharturiṣṭāṃ saṃnirīkṣya tasyā loko 'kṣayo bhavet // narp_2,16.58 // bharturiṣṭā purā veśyā hyabhavatsā kuleṣu vai / śūdrajāteḥ suduṣṭasya parityaktakriyasya tu // narp_2,16.59 // ācaradveśyayā sārddhaṃ sā bhāryā patirañjinī / prakṣālanaṃ dvayoḥ pādau dvayorucchiṣṭabhojinī // narp_2,16.60 // ubhayorapyadhaḥ śete ubhayorvai hitaṃ ratā / veśyayā vāryamāṇāpi sadācārapathe sthitā // narp_2,16.61 // evaṃ śuśrīṣayantyā hi bhartāraṃ veśyayā saha / jagāma sumahānkālo vartantyā duḥkhasāgare // narp_2,16.62 // aparasmindine bhartā māhiṣaṃ mūlakānvitam / abhakṣayata niṣpāvaṃ durmedhāstailamiśritam // narp_2,16.63 // tadapathyabhujastasya avamanya pativratām / abhavaddāruṇo rogo gude tasya bhagandaraḥ // narp_2,16.64 // saṃdahyamāno 'titarāṃ divā rātrau sa bhūriśaḥ / tasya gehe sthitaṃ vittaṃ samādāya jagāma sā // narp_2,16.65 // veśyānyasmaidadau prītyā yūne kāmaparāyaṇā / tataḥ sa dīnavadano vrīḍayā ca samanvitaḥ // narp_2,16.66 // uvāca prarudanbhāryāṃ śūdro vyākulacetanaḥ / paripālaya māṃ devi veśyāsaktaṃ suniṣṭhuram // narp_2,16.67 // na mayopakṛtaṃ kiñcittava suṃdari pāpinā / ramate veśyayā sārddhaṃ bahūnabdānsumadhyame // narp_2,16.68 // yo bhāryāṃ praṇatāṃ pāponānumanyeta garvitaḥ / so 'śubhāni samāpnoti janmāni daśa pañca ca // narp_2,16.69 // divākīrtigṛhe tasmādyoniṃ prāpsyāmi garhitām / tavāpamānato devi mano na kaluṣīkṛtam // narp_2,16.70 // iti bhartṛvacaḥ śrutvā bhāryā bhartāramabravīt / purākṛtāni pāpāni duḥkhāni prabhavanti hi / tāni sakṣamate vidvān sa vijñeyo nṛṇāṃ varaḥ // narp_2,16.71 // tanmayā pāpayā pāpaṃ kṛtaṃ vai pūrvajanmani / tadbhajantyā na me duḥkhaṃ na viṣādaḥ kathañcana // narp_2,16.72 // evamuktvā samāśvāsya bhartāramanuśāsya ca / anītaṃ janakādvittaṃ bandhubhyo varavarṇinī // narp_2,16.73 // kṣīrodanilayāvāsaṃ manyate sma satī patim / divā divā triryatnena rātrau guhyaviśodhanam // narp_2,16.74 // rajanīkaravṛkṣotthaṃ gṛhya niryāsamañjasā / nakhena pātayedbhartuḥ krimīnkuṣṭhācchanaiḥ śanaiḥ // narp_2,16.75 // mayūrapucchasaṃyuktaṃ pavanaṃ cākarottadā / na devi rātrau svapiti na divā ca varānanā // narp_2,16.76 // bhartṛduḥkhena saṃtaptā apaśyajjvalitaṃ jagat / yadyasti vasudhā devī pitaro devatāstathā // narp_2,16.77 // kurvantu rogahīnaṃ me bhartāraṃ gatakalmaṣam / caṇḍikāyai pradāsyāmi raktaṃ māṃsasamudbhavam // narp_2,16.78 // nṛcchāgamahiṣopetaṃ bharturārogyahetave / sādaraṃ kārayiṣyāmi upavāsāndaśaiva tu // narp_2,16.79 // śarīraṃ sthāpayiṣye 'haṃ sūkṣmakaṇṭakasaṃstare / nopabhokṣyāmi madhuraṃ nopabhokṣyāmi vai ghṛtam // narp_2,16.80 // bāhyābhyaṅgavihīnāhaṃ saṃsthāsye dinasaṃcayam / jīvatāṃ rogahīno hi bhartā me śaradāṃ śatam // narp_2,16.81 // evaṃ pravyāharantī sā vāsare vāsare gate / atha kālena cālpena tridoṣo 'sya vyajāyata // narp_2,16.82 // trikaṭuṃ pradadau bharturyatnena mahatā tadā / śītārtaḥ kaṃpamāno 'sau patnyaṅgulimakhaṇḍayat // narp_2,16.83 // ubhayordatayoḥ śleṣaḥ sahasā samapadyata / tatkhaṇḍamaṅgulervaktre sthitaṃ nṛpativallabhe // narp_2,16.84 // atha vikrīya valayaṃ krītvā kāṣṭhāni bhūriśaḥ / citāṃ sārpiryutāṃ cakre madhye dhṛtvā patiṃ tadā // narp_2,16.85 // avaruhya ca bāhubhyāṃ pādenākṛṣya pāvakam / mukhe sukhaṃ samādhāya hṛdaye hṛdayaṃ tathā // narp_2,16.86 // jaghane jaghanaṃ devi ātmanaḥ saṃniveśya vai / dāhayāmāsa kalyāṇī bharturdehaṃ rujānvitam // narp_2,16.87 // ātmanā saha cārvaṅgī jvalite jātavedasi // narp_2,16.88 // vumucya dehaṃ sahasā jagāma patiṃ samādāya ca devalokam / viśodhayitvā bahupāpasaṃghānsvakarmaṇā duṣkarasādhanena // narp_2,16.89 // iti śrībṛhannāradīyapurāṇottarabhāge pativratopākhyānaṃ nāma ṣoḍaśo 'dhyāyaḥ putra uvāca tasmādīrṣyāṃ parityajya mohinīmanubhojaya / na mātarīdṛśo dharmo lokeṣu triṣu labhyate // narp_2,17.1 // svahastena priyāṃ bharturbhāryāṃ yā tu prabhojayet / sapatnīṃ tu sapatnī hi kiñcidannaṃ dadāti ca // narp_2,17.2 // tadanantaṃ bhaveddevi mātarityāha nābhijaḥ / kuru vākyaṃ mayoktaṃ hi svāmini tvaṃ prasīda me // narp_2,17.3 // tātasya saukhyaṃ kartavyamāvābhyāṃ varavarṇinī / bhavetpāpakṣayaḥ samyak svargaprāptistathākṣayā // narp_2,17.4 // putrasya vacanaṃ śrutvā devī saṃdhyāvalī tadā / abhimantrya pariṣvajya tanayaṃ sā punaḥ punaḥ // narp_2,17.5 // mūrdhni cainamupāghrāya vacanaṃ cedamabravīt / kariṣye vacanaṃ putra tvadīyaṃ dharmasaṃyutam // narp_2,17.6 // irṣyāṃ mānaṃ parityajya bhojayiṣyāmi mohinīm / śataputrā hyahaṃ putra tvayaikena sutena hi // narp_2,17.7 // niyamairbahubhirjāto dehakleśakarairbhavān / vratarājena cīrṇena prāptastvamacirātsutaḥ // narp_2,17.8 // nahīdṛśaṃ vrataṃ loke phaladāyi pradṛśyate / sadyaḥ pratyayakārīdaṃ mahāpātakanāśanam // narp_2,17.9 // kiṃ jātairbahubhiḥ putraiḥ śokasaṃtāpakārakaiḥ / varamekaḥ kulālaṃbī yatra viśramate kulam // narp_2,17.10 // trailokyādupariṣṭhāhaṃ tvāṃ prāpya jaṭhare sthitam / dhanyāni tāni śūlāni yairjātastvaṃ suto 'nagha // narp_2,17.11 // saptadvīpapatiḥ śūraḥ piturvacanakārakaḥ / āhlādayati yastātaṃ jananīṃ vāpi putrakaḥ // narp_2,17.12 // taṃ putraṃ kavayaḥ prāhurvākhyamaparaṃ sutam / evamuktvā tu vacanaṃ devī saṃdhyāvalī tadā // narp_2,17.13 // vīkṣāṃ cakre 'tha bhāṇḍāni ṣaḍrasasya tu hetave / tasyā vīkṣaṇamātreṇa paripūrṇāni bhūpate // narp_2,17.14 // ṣaḍrasatya sukhoṣṇasya mohinībhojanecchayā / amṛtasvādukalpasya janasya tu mahīpate // narp_2,17.15 // tato darvīṃ samādāya kāñcanīṃ ratnasaṃyutām / pariveṣayadavyagrā moḍinyāścāruhāsinī // narp_2,17.16 // kāñcane bhājane ślekṣṇe mānabhojanaveṣṭite / śanaiḥ śanaiśca bubhuje iṣṭamannaṃ susaṃskṛtam // narp_2,17.17 // upaviśyāsane devī śātakaubhamaye śubhe / vījyamānā varārohā vyājanena sugītinā // narp_2,17.18 // dharmāṅgadagṛhī tena śikhipucchabhavena tu / sā bhuktā brahmatanayā tadannamamṛtopamam // narp_2,17.19 // caturguṇena śītena kṛtvā śaucamathātmanaḥ / jagṛhe putradattaṃ tu tāṃbūlaṃ tatsugandhimat // narp_2,17.20 // varacandanayuktena hastena varavarṇinī / tataḥ prahasya śanakaiḥ prāha saṃdhyāvalīṃ nṛpa // narp_2,17.21 // jananī kiṃ tu devi tvaṃ vṛṣāṅgadanṛpasya tu / na mayā hi parijñātā śramasveditayā śubhe // narp_2,17.22 // vadatyevaṃ brahmasutā yāvatsaṃdhyāvalīṃ napa / tāvatpraṇamya nṛpateḥ putro vacanamabravīt // narp_2,17.23 // udare hyanayā devyā ghṛtaḥ saṃvatsaratrayam / tava bhartuḥ prasādena vṛddhiṃ saṃprāptavānaham // narp_2,17.24 // saṃtyanekāni mātṝṇāṃ śatāni mama suṃdari / asyāḥ pītaṃ payo bhūri kucayoḥ snehasaṃplutam // narp_2,17.25 // anayā sā rujā tīvrā vidhṛtā prāyaśo jarā / iyaṃ māṃ janayitvaiva jātā śithilabandhanā // narp_2,17.26 // tannāsti truṣu lokeṣu yaddatvā cānṛṇo bhavet / mātuḥ putrasya cārvaṅgi satyametanmayeritam // narp_2,17.27 // so 'haṃ dhanyataro loke nāsti matto 'dhikaḥ pumān / utsaṃge vartayiṣyāmi mātṛsaṃghasya nityaśaḥ // narp_2,17.28 // notsaṃge cejjananyā hi tanayo viśati kvacit / mātṛsaukhyaṃ na jānāti kumārī bhartṛjaṃ yathā // narp_2,17.29 // māturutsaṃgamārūḍhaḥ putro darpānvito bhavet / hāramuttamadehasthaṃ hastenāhartumicchati // narp_2,17.30 // pālyamāno jananyā hi pitṛhīno 'pi darpitaḥ / samīhate jagaddhartuṃ savīryaṃ mātṛjaṃ payaḥ // narp_2,17.31 // etajjaṭharasaṃsargi bhavatyutsaṃgaśaṅkitaḥ / asyāścaivāparāṇāṃ ca viśeṣo yadi me na cet // narp_2,17.32 // tena satyena me tāto jīvatāccharadāṃ śatam / evaṃ bruvāṇe tanaye mohinī vismayaṃ gatā // narp_2,17.33 // kathamasya prahartavyaṃ mayā nirghṛṇaśīlayā / vinītasya hyapāpasya aucityaṃ pāpino gṛhe // narp_2,17.34 // pituḥ śuśrūṣaṇaṃ yasya na tasya sadṛśaṃ kṣitau / evaṃ guṇādhikasyāhaṃ kartuṃ karma jugupsitām // narp_2,17.35 // putrasya dharmaśīlasya bhūttvā tu jananī kṣitau / evaṃ vimṛśya bahudhā mohinī lokasuṃdarī // narp_2,17.36 // uvāca tanayaṃ bālā śīghramānaya me patim / na śaknomi vinā tena muhūrtamapi vartitum // narp_2,17.37 // tataḥ sa tvaritaṃ gatvā praṇamya pitaraṃ nṛpa / kaniṣṭhā jananī tāta śīghraṃ tvāṃ draṣṭumicchati // narp_2,17.38 // prasādaḥ kriyatāṃ tasyāḥ pūjyatāṃ brahmaṇaḥ sutā / putravākyena nṛpatiratatkṣaṇādgantumudyataḥ // narp_2,17.39 // prahṛṣṭavadano bhūtvā saṃdhyāvalyā niveśanam / saṃpraviśya gṛhe rājā dadarśa śayanasthitām // narp_2,17.40 // mohinīṃ mohasaṃyuktāṃ taptakāñcanasaprabhām / upāsya mānāṃ priyayā saṃdhyāvalyā śanaiḥ śanaiḥ // narp_2,17.41 // putravākyātparityajya krodhaṃ sāpatnyajaṃ tathā / dṛṣṭvā rukmāṅgadaṃ prāptaṃ śayane mohya suṃdarī // narp_2,17.42 // prahṛṣṭavadanā prāha rājānaṃ bhūridakṣiṇam / ihopaviśyatāṃ kānta paryaṅke mṛdutūlake // narp_2,17.43 // sarvaṃ nirīkṣitaṃ bhūpa rājyatantraṃ tvayā ciram / adyāpi nahi te vāñchā rājye parinivartate // narp_2,17.44 // manye duṣkṛtinaṃ bhūpa tvāmatra dharaṇītale / yaḥ samarthaṃ sutaṃ jñātvā svayaṃ paśyennṛpaśriyam // narp_2,17.45 // tasmāttvatto 'dhiko nāsti duḥkhī lokeṣu kaścana / suputrāṇāṃ pitṝṇāṃ hi sukhaṃ yāti kṣaṇaṃ nṛpa // narp_2,17.46 // duḥkhena pāpabhoktṝṇāṃ viṣayāsaktacetasām / sarvāśca prakṛtī rājaṃstaveṣṭāḥ pūrṇapuṇyajāḥ // narp_2,17.47 // dharmāṅgade pālayāne kathaṃ tvaṃ vīkṣase 'dhunā / parityajya priyāsaukhyaṃ kīnāśa iva durbalaḥ // narp_2,17.48 // yadi pālayase rājyaṃ mayā kiṃ te prayojanam / niṣprayojanamānītā kṣīrasāgaramastakāt // narp_2,17.49 // viḍbhojyā hi bhaviṣyāmi pakṣiṇāmāmiṣaṃ yathā / yo bhāryāṃ yauvanopetāṃ na sevediha durmatiḥ // narp_2,17.50 // kṛtyācaraṇasaktastu kutastasya bhavetpriyā / asevitā vrajedbhāryā adattaṃ hi dhanaṃ vrajet // narp_2,17.51 // arakṣitaṃ vrajedrājyaṃ anabhyastaṃ śrutaṃ vrajet / nālasaiḥ prāpyate vidyā na bhāryā vratasaṃsthitaiḥ // narp_2,17.52 // nānuṣṭhānaṃ vinā lakṣmīrnābhaktaiḥ prāpyate yaśaḥ / nodyamī sukhamāpnoti nābhāryaḥ saṃtatiṃ labhet // narp_2,17.53 // nāśucirddharmamāpnoti na vipro 'priyavāgdhanam / apṛcchannaiva jānāti agacchanna kvacidvrajet // narp_2,17.54 // aśiśyo na kriyāṃ vetti na bhayaṃ vetti jāgarī / kasmādbhūpāla māṃ tyaktvā dharmāṅgadagṛhe śubhe // narp_2,17.55 // vīkṣyase rājyapadavīṃ samarthe tanaye vibho // narp_2,17.56 // evaṃ brubāṇāṃ tanayāṃ vidhestu ratipriyāṃ cāruviśālanetrām / vrīḍānvitaḥ putrasamīpavartī provāca vākyaṃ nṛpatiḥ priyāntām // narp_2,17.57 // iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite mohinīvacanaṃ nāma saptadaśo 'dhyāyaḥ rājovāca nādhikāro mayā mīru kṛto nṛpaparigrahe / śramāturasya nidrā me pravṛttā mukhadāyinī // narp_2,18.1 // dharmāṅgadaṃ samābhāṣya mohinīṃ naya mandiram / pūjayasva yathānyā mameṣā patnī priyā mama // narp_2,18.2 // nijaṃ kamalapatrākṣa sarvaratnavibhūṣitam / nirvātavātasaṃyuktaṃ sarvartusukhadāyakam // narp_2,18.3 // evamādiśya tanayamahaṃ nidrāmupāgataḥ / śayanaṃ prāpya kaṣṭātte abhāgyo hi dhanaṃ yathā // narp_2,18.4 // vibuddhamātraḥ sahasā tvatsamīpamupāgataḥ / yadvravīṣi vaco devi tatkaromi na saṃśayaḥ // narp_2,18.5 // mohinyuvāca parisāṃtvaya rājendra imāndārānsuduḥkhitān / mamodvāhena nirviṇṇānnirāśānkāmabhogayoḥ // narp_2,18.6 // jyeṣṭhānāṃ rūpayuktānāṃ kalatrāṇāṃ viśāṃpate / mūrghni kīlaṃ kaniṣṭhākhyaṃ yo hi rājannikhānayet // narp_2,18.7 // na sadgatirbhavettasya na ta sā vindate param / pativratāśrudagdhāyāḥ kā śāntirme bhaviṣyati // narp_2,18.8 // janitāraṃ hi me bhasma kuryyurdevyaḥ pativratāḥ / kiṃ punaḥ prākṛtaṃ bhūpa tvādṛśīṃ tathā // narp_2,18.9 // saṃdhyāvalīsamā nārī trailokye nāsti bhūmipa / tava snehanibaddhāṅgī saṃbhojayati ṣaḍrasaiḥ // narp_2,18.10 // priyāṇi cāṭuvākyāni vadatī tava gauvavāt / evaṃvidhā hi śataśo nāryaḥ saṃti gṛhe tava // narp_2,18.11 // yāsāṃ na pādarajasā tulyāhaṃ bhūpate kvacit / mohinī vacanaṃ śrutvā vrīḍito hyabhavannṛpaḥ // narp_2,18.12 // saputrāyāḥ samīpe tu jyeṣṭhāyā nṛpatistadā / iṅgitajñaḥ suto jñātvā daśāvasthāgatāṃ nṛpam // narp_2,18.13 // pitaraṃ kāmasaṃtaptaṃ mohinyarthe vimohitam / mātṛḥ sarvāḥ samāhūya saṃdhyāvalipurogamāḥ // narp_2,18.14 // kṛtāñjalipuṭo bhūtvā evamāha priya vacaḥ / vimohinī me jananī navoḍhā brāhmaṇaḥ sutā // narp_2,18.15 // sā ca prārthayate devyo rājānaṃ rahasisthitam / ātmanā saha khelārthaṃ tanmodadhvaṃ suharṣitāḥ // narp_2,18.16 // mātara ūcuḥ ko 'numodayate putra sarpabhakṣaṇamātmanaḥ / ko hi dīpayate vahniṃ svadehe dehināṃ vara // narp_2,18.17 // ko bhakṣayedviṣaṃ ghoraṃ kaśchindyādātmanaḥ śiraḥ / kastaretsāgaraṃ baddhvā grīvāyāṃ dāruṇāṃ śilām // narp_2,18.18 // ko gaccheddvīpivadanaṃ kaḥ keśānsuharerharet / ko niṣīdati dhārāyāṃ khaṅgasyā kāśabhāsinaḥ // narp_2,18.19 // kānumodayate bhartrā sapatnyāḥ krīḍanaṃ kila / sarvasyāpi pradānena naitanmanasi vartate // narp_2,18.20 // varaṃ hi chedanaṃ mūrdhnastatkṣaṇāttu varāsinā / kā dṛṣṭyā dayitaṃ kāntaṃ nirīkṣedanyayāhṛtam // narp_2,18.21 // kā sā sīmantinī loke bhavedetādṛśī kvacit / ātmaprāṇasamaṃ kāntamanyastrīkucapīḍanam // narp_2,18.22 // saṃśrutya sahate yā tu kiṃ punaḥ svena cakṣuṣā / sarveṣāmeva duḥkhānāṃ duḥkhametadanantakam // narp_2,18.23 // yadbhartānyāṅganāsaṃkto dṛśyaṭate svena cakṣuṣā / varaṃ sarvā mṛtāḥ putra yugapanmātarastava // narp_2,18.24 // na tu mohinisaṃyukto dṛśyo 'yaṃ nṛpatiḥ patiḥ / dharmāṅgada uvāca yadi me na pituḥ saukhyaṃ kariṣyatha śubhānanāḥ // narp_2,18.25 // viṣamāloḍya pāsyāmi yuṣmatsaukhyaṃ mṛte mayi / karmaṇā manasā vācā yā piturduḥkhamācaret // narp_2,18.26 // sā me śatrurvadhārhāsti yadi saṃdhyāvalī bhavet / sarvāsāṃ sādhikā devī mohinī janakapriyā // narp_2,18.27 // krīḍārthamāgatā bālā mandarācalamandirāt / tatputravacanaṃ śrutvā vepamānā hi mātaraḥ // narp_2,18.28 // ūcuḥ sagadgadāṃ vācaṃ hitārthaṃ tanayasya hi / avaśyaṃ tava vākyaṃ hi kartavyaṃ nyāyasaṃyutam // narp_2,18.29 // kiṃ tu dānaprado bhūtvā mohinīṃ yātu te pitā / yo bhāryāmudvahedbhartā dvitīyāmaparāmapi // narp_2,18.30 // jyeṣṭhāyai dviguṇaṃ tasyā dadyaccaivānyathā ṛṇī / anujñāpya yadā bhārtā jyeṣṭhāmanyāṃ samudvahetak // narp_2,18.31 // tadā jyeṣṭhābhilaṣitaṃ deyamāhuḥ purāvidaḥ / jyeṣṭhayā sahitaḥ kuryādiṣṭāpūrtaṃ narottamaḥ // narp_2,18.32 // eṣa dharmo 'nyathānyāyo jāyate dharmasaṃkṣayaḥ / śrutvā tu mātṛvacanaṃ prahaṣṭenāntarātmano // narp_2,18.33 // ekaikasyai dadau sāgrāṃ koṭiṃ koṭiṃ sutastadā / sahasraṃ nagarāṇāṃ ca grāmāṇāṃ pradadau tathā // narp_2,18.34 // caturaśvatarībhiścapṛthagyuktā nṛpātmajaḥ / ekaikasya dadāvaṣṭau rathānkāñcanamālinaḥ // narp_2,18.35 // vāsasāmayutaṃ prādādyeṣāṃ mūlyaṃ śatādhikam / śuddhasya merujātasya akṣayasya nupātmajaḥ // narp_2,18.36 // kāñcanasya dadau lakṣamekaikaṃ pratimātaram / dāsānāṃ ca śataṃ sāgraṃ dāsīnāṃ ca nṛpātmajaḥ // narp_2,18.37 // dhenūnāṃ ghaṭadogdhrīṇāmekaikasyai tathāyutam / yugandharāṇāṃ bhadrāṇāṃ śatāni daśa vai pṛthak // narp_2,18.38 // daśaprakāraṃ nṛpate dhānyaṃ ca pradadau sutaḥ / vāṭīnāṃ tu sahasrāṇāṃ śataṃ prādāddhasanniva // narp_2,18.39 // kuṃbhāyutaṃ sarpiṣastu tailasya ca pṛthagdadau / ajāvikamasaṃkhyātamekaikasyai nyavedayat // narp_2,18.40 // sahasreṇa sahasreṇa suvarṇasya vyabhūṣayat / ākhaṇḍalāstrayuktaratha bhūṣaṇasya subhaktimān // narp_2,18.41 // dhātrīpramāṇairhariśca mauktikairdīptisaṃyutaiḥ / pradadau saṃhatānkṛtvā valayānpañca sapta ca // narp_2,18.42 // pañcāśacca śate dve tu bhauktikāni mahīpate / saṃdhyāvalyāṃ sthitānīha śītāṃśupratimāni ca // narp_2,18.43 // ekaikasyai dadau putrosa hārayugmaṃ manoharam / kuṅkumaṃ candanaṃ bhūri karpūraṃ prasthasaṃkhyayā // narp_2,18.44 // kastūrikāṃ tathā tābhyo bhūyasīṃ pradadau sutaḥ / mātṝṇāmaviśeṣeṇa pituḥ sukhamabhīpsayan // narp_2,18.45 // bhājanāni vicitrāṇi jalapātrāṇyanekaśaḥ / ghṛtakṣīrasya pātrāṇi peyasya vividhasya ca // narp_2,18.46 // caturddaśaśataṃ prādātsahasreṇa samanvitam / sthālīnāṃ kāñcanīnāṃ hi sakuṃbhānāṃ nṛpātmajaḥ // narp_2,18.47 // ekaikasyai dadau bhūpa śatāni trīṇi pañca ca / kareṇūnāṃ savegānāṃ māṃsavikrāntakandharām // narp_2,18.48 // viṃśatiṃ viṃśatiṃ prādāduṣṭrīṇāṃ ca śataṃ śatam / śibikānāṃ saveṣāṇāṃ puṃsāṃ pīvaragāminām // narp_2,18.49 // pradadau daśa saptāśvānmātṝṇāṃ sukhayāyinaḥ / evaṃ datvā bahudhanaṃ bahvībhyo nṛpanandanaḥ // narp_2,18.50 // dhanyo dhanapatiprakhyaścakre tāsāṃ pradakṣiṇāḥ / kṛtāñjalipuṭo bhūtvā idaṃ vacanamabravīt // narp_2,18.51 // mamoparodhātpraṇatasya mūrdhnāpatiṃ samuddiśya yathā bhavatyaḥ / bruvantu sarvāḥ pitaraṃ mamādya svaireṇa saṃbhuṅkṣva nareśaṃ mohinīm // narp_2,18.52 // na cāsmadīyā bhavatā kilerṣyā svalpāpi kāryā manasi pratītā / vimohinīṃ brahmasutāṃ suśīlāṃ ramasva saukhyena rahaḥ śatāni // narp_2,18.53 // tatputravākyaṃ hi niśamya sarvāḥ saṃhṛṣṭalomnyo nṛpanāthamūcuḥ / svabhūduhitrā suciraṃ ramasva videhaputryeva raghupravīraḥ // narp_2,18.54 // na śalyabhūtā kuśaketuputrī tvatsaṃgamādvidvi na saṃśayo 'tra / putraujasā duḥkhavimuktabhāvātsamīritaṃ vākyamidaṃ pratīhi // narp_2,18.55 // iti śrībṛhannāradīyapurāṇottarabhāge mātṛsanmānaṃ nāma aṣṭādaśo 'dhyāyaḥ vasiṣṭha uvāca so 'nujñāto mahīpālaḥ priyābhiḥ priyakāmukaḥ / praharṣamatulaṃ lebhe dharmāṅgadamuvāca ha // narp_2,19.1 // etāṃ dvīpavatīṃ pṛthvīṃ paripālaya putraka / kṛtvā duṣṭavadhaṃ tvādāvapramattaḥ sadodyataḥ // narp_2,19.2 // sadāvasarasaṃyuktaḥ sadācāranirīkṣakaḥ / sadā cetanasaṃyuktaḥ sadā vāṇijyavallabhaḥ // narp_2,19.3 // sadā bhramaṇaśīlaśca sadā dānaratirbhava / sadā kauṭilyahīnaśca sadācārarataḥ sadā // narp_2,19.4 // aparaṃ śṛṇu me putra yatkarttavyaṃ tvayādhunā / aviśvāsastu sarvatra bhūmipānāṃ praśasyate // narp_2,19.5 // koṣasya ca parijñānaṃ janānāṃ janavallabha / rasavaddravyamākarṣeḥ puṣpebhya iva ṣaṭpadaḥ // narp_2,19.6 // tvayā putreṇa saṃprāptaṃ punareveha yauvanam // narp_2,19.7 // imāmapūrvāṃ vararūpamohinīṃ saṃprāpya bhāryāṃ dvijarājavaktrām / sukhena saṃyojya ca te 'dya bhāraṃ saptodadhidvīpabhavaṃ praraṃsye // narp_2,19.8 // vrīḍākarastāta manuṣyaloke samarthaputre suratābhikāmī / bhavetpitā cedbralibhiśca yukto jīrṇadvijaḥ śvetaśiroruhaśca // narp_2,19.9 // jīrṇo 'pyajīrṇastava saukhyavṛddho vāñche imāṃ lokavarāṃ varārhām / saṃtyajya devānmama hetumāgatāmanaṅgabāṇābhihatāṃ sunetrām // narp_2,19.10 // kāmaṃ ramiṣye drutakāṃ canābhāṃ hyekāntaśīlaḥ paripūrṇacetāḥ / bhūtvā tu gupto vananirjhareṣu ramyeṣu divyeṣu nadītaṭeṣu // narp_2,19.11 // iyaṃ purandhrī mama jīvitādhikā sukhena dhāryā tridivaikanārī / asyāstu hetorvibudhā vimūḍhā yathā ramāyai dharaṇīśasaṃghāḥ // narp_2,19.12 // tadvākyamākarṇya pituḥ subuddhiḥ praṇamya bhaktyā jananīsametam / nṛpottamaṃ taṃ nṛpanandano 'sau dideśa bhogārthamanekavittam // narp_2,19.13 // ājñāvidheyāṃstu piturniyojya dāsāṃśca dāsīśca hiraṇyakaṇṭhīḥ / matsyadhvajārttasya sukhāya putrastato mahīrakṣaṇamācacāra // narp_2,19.14 // nṛpaistuto dharmavibhūṣaṇo 'sau samāvṛto dvīpavatīṃ samagrām / tasyetthamurvīṃ carataśca bhūpa na pāpabuddhiṃ kurute janaighaḥ // narp_2,19.15 // na cāpi vṛkṣaḥ phalapuṣpahīno na kṣetramāsīdyavaśālihīnam / sravanti gāvo ghaṭapūradugdhaṃ ghṛtādhikaṃ śarkaravatsumiṣṭam // narp_2,19.16 // kṣīraṃ supeyaṃ sakalārtināśanaṃ pāpāpahaṃ puṣṭivivardhanaṃ ca / jano na kaścidvibhavasya goptā bhartuhiṃ bhāryā na kaṭūktivādinī // narp_2,19.17 // putro vinītaḥ pitṛśāsane rato vadhūḥ sthitā hastapuṭe ca śvaśroḥ / dvijopadeśe hi jano vyavasthito vedoktadharmācaraṇāddvijottamāḥ // narp_2,19.18 // na bhuñjate mādhavavāsare janā na yānti śoṣaṃ bhuviḥ nimnagāstu / saṃbhujya mānā nahi yānti saṃpadaḥ saṃbhogayuktairapi mānavaiḥ kṣayam // narp_2,19.19 // vivṛddhimāyānti jalairivorddhvaṃ dūrvātṛṇaṃ śādvalatāmupaiti / kṛtī ca loko hyabhavatsamasto dharmāṅgade pālanasaṃpravṛtte // narp_2,19.20 // bhuktvā tu saukhyāni ca yānti mānavā hareḥ padaṃ taddinasevanena / dvārāṇi sadhvāntaniśāsu bhūpa guptāni kurvanti na dasyu bhītāḥ // narp_2,19.21 // na cāpi gopeṣu dadanti vṛttiṃ svecchācarā mandiramāvrajanti / kṣīraṃ kṣarantyo ghaṭavatsubhūriśo vatsapriyāḥ śāntikarāśca gāvaḥ // narp_2,19.22 // akṛṣṭapacyā dharaṇī samastā prarūḍhasasyā kila lāṅgalaṃ vinā / mātuḥ payobhiḥ śiśavaḥ supuṣṭā bhartuḥ prayogaiḥ pramadāḥ supuṣṭāḥ // narp_2,19.23 // nṛpaiḥ suguptāstu janāḥ supuṣṭāḥ satyābhiyukto hi vṛṣaḥ supuṣṭaḥ / evaṃ vidhe dharmaratipradhāne jane pravṛtte haribhaktiyukte / saṃrakṣyamāṇe hi nṛpātmajena jagāma kālaḥ sukhahe tubhūtaḥ // narp_2,19.24 // nirāmayo bhūtisamanvitaśca sabhūrivarṣotsavakārakaśca / pṛthvīpatiścātivimohitaśca vimohinīceṣṭitasaukhyayuktaḥ // narp_2,19.25 // dinaṃ na jānāti na cāpi rātriṃ māsaṃ ca pakṣaṃ ca sa vatsaraṃ ca / atīva mugdhaḥ suratena tasyā virañciputryāḥ śubhaceṣṭitāyāḥ // narp_2,19.26 // vimohinīsaṃgamane nṛpasya babhūva śaktistvadhikā manoje / yathā yathā sevata eva bhūpastathā tathā vṛddhimiyarti vīryam / pakṣeṣu śukleṣviva śītabhānurna kṣīyate saṃtatasevanena // narp_2,19.26 // vṛndārakaḥ pītasudhāraso yathā saṃspṛśya saṃspṛśya punarnavo 'sau / pibaṃstu pānaṃ sumanoharaṃ hi śṛṇvaṃstu gītaṃ supadaprayuktam // narp_2,19.27 // paśyaṃśca rūpaṃ sa nitaṃbinīnāṃ spṛśanspṛśanmohinivaktracandram / vimarddamānastu kareṇa tuṅgau sukhena pīnau piśitoparūḍhau // narp_2,19.29 // ghanastanau kāñcanakuṃbhatulyau pracchāditau hāravibhūṣaṇena / valitrayaṃ nātivivarddhamānaṃ manoharaṃ lomaśarājiśobham // narp_2,19.30 // stanasya rūpaṃ parito vilokya dadhre varāṅgyāḥ śubhalocanāyāḥ / nahīdṛśaṃ cārutaraṃ nitāntaṃ nitaṃbinīnāṃ manaso 'bhirāmam // narp_2,19.31 // yādṛgvidhaṃ mohinamohanārthaṃ vinirmitaṃ yadvidhinā svarūpam / mṛgendraśatroḥkarasannikāśe jaṅghe vilome drutakāñcanābhe // narp_2,19.32 // śaśāṅkakāntirddaśanasya paṅktirnigūḍhagulphe janamohanārtham / āpādaśīrṣaṃ kila tatsvarūpaṃ saṃpaśyataccāruviśālanetryāḥ // narp_2,19.33 // mene surāṇāmadhikaṃ hi rājā kṛtārthamātmānamatīva harṣāt / aho sutanvī vipulekṣaṇeyaṃ yāciṣyate yacca tadeva deyam // narp_2,19.34 // asyāstu ramye surate śubhāyā dāsyāmi cānte nijavittajātam / sudurlabhaṃ deyamadeyamanyairdāsyāmi cāsyā yadi vāpyadeyam // narp_2,19.35 // yadyapyadeyaṃ mama jīvitaṃ hi yāciṣyate cedyadi hemavarṇā / dāsyāmi cedaṃ na vicārayiṣye putraṃ vinā nāsti nadeyamasyāḥ // narp_2,19.36 // iti śrībṛhannāradīyapurāṇottarabhāge mohinīpraṇayavarṇanaṃ nāmaikonaviṃśo 'dhyāyaḥ vasiṣṭha uvāca evaṃ suratamūḍhasya rājño rukmāṅgadasya ca / trīṇi pañca ca varṣāṇi vyatītāni sukhena vai // narp_2,20.1 // saṃprāpte navame varṣe putro dharmāṅgado balī / jitvā vidyādharānpañca malaye parvatottame // narp_2,20.2 // ājahāra maṇīnpañca sarvakāmapradān śubhān / ekaṃ kāñcanadātāraṃ koṭikoṭiguṇaṃ śubham // narp_2,20.3 // dvitīyaṃ vastrabhūṣādilakṣakoṭipradaṃ tathā / tṛtīyamamṛtasrāvi punaryauvanakārakam // narp_2,20.4 // sabhāgṛhaprakartāraṃ caturthaṃ cānnasādhakam / pañcamaṃ vyobhagatidaṃ trailokyaparisarpaṇam // narp_2,20.5 // tānmaṇīngṛhya manasā vidyādharasamanvitaḥ / strībhirvidyādharāṇāṃ ca sāśrunetrābhirāvṛtaḥ // narp_2,20.6 // vavande caraṇau mātuḥ pitū rukmāṅgadasya ca / maṇīnpañca samarpyātha pādayoḥ prāha saṃnataḥ // narp_2,20.7 // ime jitā mayā tāta pañca vidyādharā raṇe / malaye bhūdharaśreṣṭhe vaiṣṇavāstreṇa bhūpate // narp_2,20.8 // ime te bhṛtyatāṃ prāptāḥ sastrīkā nṛpasattama / maṇīnprayaccha mohinyai bhujabhūṣaṇahetave // narp_2,20.9 // sarvakāmapradā hyete punaryauvanakāriṇaḥ / jīrṇadantāḥ punarbālā bhavanti maṇidhāraṇāt // narp_2,20.10 // vastraharmyasuvarṇānāṃ svargateramṛtasya ca / dātāro māsayuddhena sādhitāstava tejasā // narp_2,20.11 // sādhitāni mayā kṛcchrātsaptadvīpāni bhūpate / karadānisamastāni kṛtāni tava tejasā // narp_2,20.12 // samudre ca praviṣṭasya gataḥ saṃvatsaro mama / jitā bhogavatī tāta mayā nāgasamāvṛtā // narp_2,20.13 // āhṛtā nāgakanyāśca mayā cāyutasaṃkhyakāḥ / tatrāpi hāraratnāni subahūnyāhṛtāni ca // narp_2,20.14 // punaścāhaṃ gatastāta dānavānāṃ puraṃ mahat / tānnirjityaṃ ca kanyānāṃ surūpāṇāṃ suvarcasām // narp_2,20.15 // āhṛtāni mayā trīṇi sahasrāṇi ca pañca ca / daśakoṭyastu ratnānāṃ dīpakarma niśāgame // narp_2,20.16 // kurvatāṃ te mahīpāla ānītāstava mandire / tato 'haṃ vāruṇaṃ lokaṃ rasātalatalasthitam // narp_2,20.17 // gato vīryabalotsiktastvadaṅghriyugasevakaḥ / tatrokto varuṇo devaḥ sthīyatāṃ matpinturvaśe // narp_2,20.18 // rukmāṅgadasya nṛpateryadi jīvitumicchasi / kupito mama vākyena varuṇo yoddhumāgataḥ // narp_2,20.19 // tena saṃvatsaraṃ yuddhaṃ ghoraṃ jātaṃ rasātale / jito nārāyaṇāstreṇa mayā sa jalanāyakaḥ // narp_2,20.20 // na hataḥ pramadāvākyaistasya jīvitarakṣaṇe / nirjitenāyutaṃ dattaṃ vājināṃ vātaraṃhasām // narp_2,20.21 // ekataḥ śyāmakarṇānāṃ śubhrāṇāṃ candravarcasām / tṛṇatoyavihīnā ye jīvanti bahuśaḥ samāḥ // narp_2,20.22 // ekāṃ kanyāṃ surūpāṃ me puraskṛtya svalaṅkṛtām / bhāryārthe varuṇaḥ prādātsāpyānītā mayā śubhā // narp_2,20.23 // kumārī tu samānītāḥ bahuvittasamanvitā / tannisti triṣu lokeṣu sthānaṃ tāta sudurgamam // narp_2,20.24 // yanmayā na jitaṃ hyasti tavāṅghriparisevanāt / taduttiṣṭha parīkṣasva tvatprasādārjitāṃ śriyam // narp_2,20.25 // ahaṃ ca saṃpadaḥ sarvāstvadadhīnā viśāṃpate / yaḥ putrastāta vadati mayā lakṣmīḥ samarjitā // narp_2,20.26 // na deyā bhūmidevebhyaḥ so 'pi vai narakaṃ vrajet / ātmasaṃbhāvanaṃ tāta na kartavyaṃ sutena hi // narp_2,20.27 // kuṭhāradātrasadṛśaḥ putraḥ saṃpatsamuccaye / pituḥ śauryeṇa putrasya varddhate dhanasaṃcayaḥ // narp_2,20.28 // taijasaṃ dātramādāya lunāti tṛṇasaṃcayān / vāyunā pūritaṃ vastraṃ tārayennaugataṃ jale // narp_2,20.29 // yathā dārumayī yoṣā ceṣṭate kuhakecchayā / tathāhi pitṛvīryeṇa putrāstejobalānvitāḥ // narp_2,20.30 // tasmādiyaṃ mādhavadevavallabhā vilokayasvādya mayopanītā / ātmecchayā yacchatu rakṣatādvā svasaṃpado mātṛsamūhavaryāḥ // narp_2,20.31 // iti śrībṛhannāradīyapurāṇottarabhāge dharmāṅgadadigvijayo nāma viṃśo 'dhyāyaḥ māndhātovāca putrasya vacanaṃ śrutvā kiṃ cakāra mahīpatiḥ / sā cāpi mohinī brahmanpriyā rājño vidheḥ sutā // narp_2,21.1 // āścaryarūpaṃ kathitamākhyānaṃ tu sudhopamam / viśeṣatastvayā puṇyaṃ sarvasaṃdehabhañjanam // narp_2,21.2 // vasiṣṭha uvāca tatputravacanaṃ śrutvā prahṛṣṭo nṛpapuṅgavaḥ / udatiṣṭhatpriyāyuktastāḥ śriyaścāvalokayat // narp_2,21.3 // kṣaṇaṃ harṣānvito bhūpa rājā viṣṇuparāyaṇaḥ / nāgakanyāstu tāḥ sarvā vāruṇīsahitā mudā // narp_2,21.4 // pradadau tanaye premṇā bhāryārthaṃ dharmabhūṣaṇe / śeṣaṃ dānavanārībhirbahuratnasamanvitam // narp_2,21.5 // mohinyai pradadau rājā kāmabāṇaprapīḍitaḥ / saṃvibhajya pitā vittaṃ dharmāṅgadasamāhṛtam // narp_2,21.6 // purohitamuvācedaṃ kāle cāhūya bhūpatiḥ / sarvāsāṃ matsuto brahmanpāṇīngṛhṇātu dharmataḥ // narp_2,21.7 // kumārīṇāṃ kumāro 'yaṃ madvākye saṃsthitaḥ sadā / vaivāhyalagne nakṣatre muhūrte sarvakāmade // narp_2,21.8 // vācayitvā dvijānsvasti gosvarṇāṃbaratoṣitān / vivāhaṃ kuru putrasya mama dharmāṅgadasya vai // narp_2,21.9 // yaḥ putrasya pitodvāhaṃ na karotīha mandadhīḥ / sasa majjennarake ghore hyapratiṣṭhe yugāyutam // narp_2,21.10 // tasmāccodvāhayetputraṃ pitā dharmasamanvitaḥ / ātmā saṃsthāpitastena yena saṃsthāpitaḥ sutaḥ // narp_2,21.11 // sarvakratuphalaṃ tasya putrodvāhe kṛte bhavet / putrasya guṇayuktasya nirguṇasyāpi bhūsura // narp_2,21.12 // pitrā kārayitavyo hi vivāho dharmamicchatā / yo na dāraiśca vittaiśca putrānsaṃyojayetpitā // narp_2,21.13 // na pumānsa tu vijñeya ihāmutra vigarhitaḥ / tasmādvṛttiyutāḥ kāryāḥ putrā dāraiḥ samanvitāḥ // narp_2,21.14 // yathā ramante te tuṣṭāḥ sukhaṃ putrāḥ sumānitāḥ / tacchrutvā vacanaṃ rājño dvijastasya purohitaḥ // narp_2,21.15 // dharmāṅgadavivāhārthamudyato harṣasaṃyutaḥ / sa yuvānicchamāno 'pi strīsaukhyaṃ lajjāyā sutaḥ // narp_2,21.16 // svīcakāra piturvākyāddārasaṃgrahaṇaṃ tadā / varuṇātmajayā sārddhaṃ nāgakanyā manoharāḥ // narp_2,21.17 // upayeme mahābāhū rūpeṇāpratimā bhuvi / udvāhayitvā sarvāstā vidhidṛṣṭena karmaṇā // narp_2,21.18 // vasugoratnadānāni viprebhyaḥ pradadau mudā / kṛtadāro vavande 'tha pādānmātuḥ piturmudā // narp_2,21.19 // tataḥ saṃdhyāvalīdevīmāha dharmāṅgadaḥ sutaḥ / piturvākyena me devi saṃjāto dārasaṃgrahaḥ // narp_2,21.20 // etanme nāsti manasi yatpitrodvāhito hyaham / avyayaṃ pitaraṃ vijñaṃ devi śuśrūṣaye hyaham // narp_2,21.21 // divyairbhogairna me kiñcitsvargeṇāpi prayojanam / kāryā me pitṛśuśrūṣā tava caiva divāniśam // narp_2,21.22 // saṃdhyāvalyuvāca ciraṃ jīva sukhaṃ putra bhuṅkṣva bhogānmano 'nugān / pituḥ prasādāddīrghoyurmano nandaya me suta // narp_2,21.23 // tvayā suputriṇī putra jātā guṇavatā kṣitau / sapatnīnāṃ ca sarvāsāṃ hṛdaye saṃsthitā hyaham // narp_2,21.24 // evamuktvā pariṣvajya mūrddhanyāghrāya cāsakṛt / vyasarjayattataḥ putraṃ rājyatantrāvalokane // narp_2,21.25 // visarjitastadā mātrā mātṝranyāḥ praṇamya ca / rājyatantraṃ tadakhilaṃ cakre pitṛvacaḥ sthitaḥ // narp_2,21.26 // duṣṭanigrahaṇaṃ cakre śiṣṭānāṃ paripālanam / aṭanaṃ sarvadeśeṣu vīkṣaṇaṃ sarvakarmaṇām // narp_2,21.27 // cakre sarvatra kāryāṇāṃ māsi māsi nirīkṣaṇam / hastyaśvapoṣaṇaṃ cakre cāracakrekṣaṇaṃ tathā // narp_2,21.28 // vādasaṃvīkṣaṇaṃ cakre tulāmānaṃ dine dene / gṛhe gṛhe narāṇāṃ ca cakre saṃrakṣaṇaṃ nṛpaḥ // narp_2,21.29 // stanandhayī kvacidbālaḥ stanahīno na roditi / śvaśrūrvadhvā na kutrāpi prarodityavamānitā // narp_2,21.30 // kvacitsamarthastanayaḥ pitaraṃ nahi yācate / na varṇasaṃkaro rājye keṣāñcidabhavatpunaḥ // narp_2,21.31 // na gūḍhavibhavo loko dharme vadati dūṣaṇam / na kañcukavihīnā tu bhavennārī sabhartṛkā // narp_2,21.32 // gṛhānniṣkramaṇaṃ strīṇāṃ māstu rājye madīyake / mā sakeśā hi vidhavā māstvakeśā mabhartṛkā // narp_2,21.33 // mā vratīha sadākrośī māraṇyā nagarāśrayāḥ / sāmānyavṛttyadātā me rājye 'vasatu nirghṛṇaḥ // narp_2,21.34 // gopālo nagarākāṅkṣī nirguṇastūpadeśakaḥ / ṛtvigvā śāstrahīnaśca mā me rājye vasediha // narp_2,21.35 // yo hi niṣpādayennīlīṃ nīlīraṅgātisecakaḥ / nirvāsyau tāvubhau pāpau yo vai madyaṃ karoti ca // narp_2,21.36 // vṛthā māṃsaṃ hi yo 'śnāti pṛṣṭhamāṃsapriyo hi yaḥ / tasya vāso na me rājye svakalatraṃ tyajecca yaḥ // narp_2,21.37 // viṣṇuṃ parityajya varaṃ surāṇāṃ saṃpūjayedyo 'nyatamaṃ hi devam / gacchetsagarbhāṃ yuvatīṃ prasūtāṃ daṇḍyaśca vadhyaśca sa cāsmadīyaiḥ // narp_2,21.38 // iti śrībṛhannāradīyapurāṇottarabhāge śikṣānirūpaṇaṃ nāmaikaviṃśo 'dhyāyaḥ vasiṣṭa uvāca evaṃ dharmāṅgado rājyaṃ cakāra vasudhātale / piturnaniyogādrājendra pālayan harivāsaram // narp_2,22.1 // na babhūva janaḥ kaścidyo na dharme vyavasthitaḥ / nāsukhī nāprajaḥ kaścinna vā phuṣṭhī mahīpate // narp_2,22.2 // hṛṣṭapuṣṭa jane tasmin kṣmā caiva nidhidāyinī / ghaṭadogdhrīṣu nṛpate tṛptavatsāsu dhenuṣu // narp_2,22.3 // puṭake kuṭake kṣaudraṃ droṇamātraṃ drume drume / prahṛṣṭāyāṃ tu medinyāṃ sarvadhānyasamudbhavaḥ // narp_2,22.4 // kṛtasya sparddhini yuge tretānte dvāpare yuge / vyatīte jaladāpāye nirmale cāṃbare gṛhe // narp_2,22.5 // sugandhiśālipakvāḍhye kuṃbhodbhavavilokite / madhyapravāhayuktāsu nimnagāsu samantataḥ // narp_2,22.6 // tīrotthaiḥ kāśapuṣpaiśca śuklakeśairivāṅganā / candrāṃśudhavale loke nātitīvre divākare // narp_2,22.7 // tasminmanuṣyabahulairjalasnānavicitritaiḥ / yatrotsukaiḥ prayātaistu bhūmipālaiḥ samantataḥ // narp_2,22.8 // prabodhasamaye viṣṇorāśvinānte jagadguroḥ / mohinī ramayāmāsa tatkāle hṛcchayārditā // narp_2,22.9 // rājānaṃ vividhaiḥ saukhyaiḥ sarvabhāvena suṃdarī / vaneṣu giriśṛṅgeṣu nadīnāṃ saṃgameṣu ca // narp_2,22.10 // padminī kusumāḍhyeṣu saraḥsu vividheṣu ca / malaye mandare vindhye mahendre vibudhālaye // narp_2,22.11 // sahye prāleyasaṃjñe ca digaṃbaragirau śubhe / anyeṣu caiva rājānaṃ svargasthānādikeṣu ca // narp_2,22.12 // rameyāyāsa rājendra divyarūpā dine dine / rājāpi mohinīṃ prāpya sarvaṃ kṛtyaṃ parityajan // narp_2,22.13 // tyaktaṃ na vāsaraṃ viṣṇorjanmamṛtyunikṛntanam / vrataṃ nopekṣate tattu atimugdho 'pi pārthivaḥ // narp_2,22.14 // krīḍāṃ tyajati bhūpālo daśamyādidinatraye / evaṃ prakīḍatastasya pūrṇe saṃvatsare gate // narp_2,22.15 // kāle kālavidāṃ śreṣṭhaḥ saṃprāptaḥ kārtikaḥ śubhaḥ / nidrāchedakaro viṣṇoḥ sa māsaḥ puṇyadāyakaḥ // narp_2,22.16 // yasminkṛtaṃ hi sukṛtaṃ vaiṣṇavairmanujairnṛpa / akṣayaṃ hi bhavetsarvaṃ viṣṇulokapradāyakam // narp_2,22.17 // na kārtikasamo māso na kūtena samaṃ yugam / na dharmastu dayā tulyo na jyotiścakṣuṣā samam // narp_2,22.18 // na vedena samaṃ śāstraṃ na tīrthaṃ gaṅgayā samam / na bhūmyā sadṛśaṃ dānaṃ na sukhaṃ bhāryayā samam // narp_2,22.19 // na kṛṣyā tu samaṃ vittaṃ na lābhaḥ surabhīsamaḥ / na tapo 'naśanādanyanna damena samaṃ śivam // narp_2,22.20 // tṛptirna rasanātulyā na samo 'nyo dvijena ca / na dharmeṇa samaṃ mitraṃ na satyena samaṃ yaśaḥ // narp_2,22.21 // nārogyasamamaiśvaryaṃ na devaḥ keśavātparaḥ / na kārtikasamaṃ loke pāvanaṃ kavayo viduḥ // narp_2,22.22 // kārtikaḥ pravaro māso viṣṇoścāpi priyaḥ sadā / avrato hi kṣipedyastu māsaṃ dāmodarapriyam // narp_2,22.23 // tiryagyonimavāpnoti sarvadharmabahiṣkṛtaḥ // narp_2,22.24 // māndhātovāca saṃprāpya kārtike māse rājā rukmāṅgado mune / mohinīṃ mohasaṃyuktāṃ kathaṃ sa bubhuje vada // narp_2,22.25 // viṣṇubhaktaḥ śrutiparaḥ pravaraḥ sa mahīkṣitām / tasminpuṇyatame māse kiṃ cakāra nṛpottamaḥ // narp_2,22.26 // vasiṣṭha uvāca saṃprāptaṃ kārtikaṃ dṛṣṭvā prabodhakaraṇaṃ hareḥ / atipramugdho rājendro mohinīṃ vākyamabravīt // narp_2,22.27 // rataṃ devi tvayā sārddhaṃ mayā saṃvatsarānbahūn / tavāpamānabhītena noktaṃ kiñcidapi kvacit // narp_2,22.28 // sāṃprataṃ vaktukāmo 'haṃ tannibodha śubhānane / tvayyāsaktasya me devi bahavaḥ kārtikā gatāḥ // narp_2,22.29 // na vratī kārtike jāto muktvaikaṃ harivāsaram / so 'haṃ kārtikamicchāmi vrate na paryyupāsitum // narp_2,22.30 // avratena gato yeṣāṃ kārtiko martyadharmiṇām / iṣṭāpūrtau vṛthā teṣāṃ dharmo druhiṇasaṃbhave // narp_2,22.31 // māṃsāśino 'pi bhūpālā atyarthaṃ mṛgayāratāḥ / te bhāṃsaṃ kārtike tyaktvā gatā viṣṇvālayaṃ śubhe // narp_2,22.32 // pravṛttānāṃ hi bhakṣyāṇāṃ kārtike niyame kṛte / avaśyaṃ viṣṇurūpatvaṃ prāpyate sādhakena hi // narp_2,22.33 // tiṣṭhantu bahuvittāni dānāni varavarṇini / hṛdayāyāsakartṝṇi dīpadānāddivaṃ vrajet // narp_2,22.34 // tasyāpyabhāvātsubhage paradīpaprabodhanam / kartavyaṃ bhaktibhāvena sarvadānādhikaṃ ca tat // narp_2,22.35 // ekataḥ sarvadānāni dīpadānaṃ hi caikataḥ / kārtikena samaṃ proktaṃ dīpadānātprabodhanam // narp_2,22.36 // kartavyaṃ bhaktibhāvena sarvadānādhikaṃ smṛtam / kārtikīṃ ca tithiṃ kṛtvā viṣṇornābhisaroruhe // narp_2,22.37 // ājanmakṛtapāpāttu mucyate nātrasaṃśayaḥ / vratopavāsaniyamaiḥ kārtiko yasya gacchati // narp_2,22.38 // devo vaimāniko bhūtvā sa yāti paramāṃ gatim / tasmānmohini mohaṃ tvaṃ parityajya mamopari // narp_2,22.39 // ājñāṃ vidhehi tatkālaṃ kariṣye kārttikavratam / tava vakṣojapūjāyā virato nīrajekṣame // narp_2,22.40 // ahaṃ vratadharaścaiva bhaviṣye haripūjane / mohinyuvāca vistareṇa samākhyāhi māhātmyaṃ kārtikasya ca // narp_2,22.41 // sarvapuṇyākaraḥ prokto māso 'yaṃ rājasattamā / viśeṣātkutra kathitastadādiśa mahāmate // narp_2,22.42 // śrutvā kārttikamāhātmyaṃ kariṣye 'haṃ yathepsitam // narp_2,22.43 // rukmāṅgada uvāca māhātmyamabhidhāsyāmi māsasyāsya varānane / yena bhaktirbhavitrī te prakartuṃ haripūjanam // narp_2,22.44 // kārttike kṛcchrasevī yaḥ prājāpatyacaro 'pi vā / ekāntaropavāsī vā trirātropoṣito 'pi vā // narp_2,22.45 // yadvā daśāhaṃ pakṣaṃ vā māsaṃ vā varavarṇini / kṣapayitvā naro yāti sa viṣṇoḥ paramaṃ padam // narp_2,22.46 // ekabhaktena naktena tathaivāyācitena ca / asmin narairdharā caiva prāpyate dvīpamālinī // narp_2,22.47 // viśeṣātpuṣkare tīrthe dvārāvatyāṃ ca śaukare / māso 'yaṃ bhaktidaḥ prokto vratadānārcanādibhiḥ // narp_2,22.48 // tasninhari dinaṃ puṇyaṃ tathā vai bhīṣmapañcakam / prabodhinīṃ naraḥ kṛtvā jāgareṇa samanvitām // narp_2,22.49 // na māturjaṭhare tiṣṭhedapi pāpānvito naraḥ / tasmindine varārohe maṇḍalaṃ yastu paśyati // narp_2,22.50 // vinā sāṃkhyena yogena sa yāti paramaṃ padam / kārtike maṇḍalaṃ dṛṣṭvā śaukareḥ sūkaraṃ śubhe // narp_2,22.51 // dṛṣṭvā kokavarāhaṃ vā na bhūyastanayo bhavet / trividhasyāpi pāpasya dṛṣṭvā muktirbhavennṛṇām // narp_2,22.52 // maṇḍalaṃ capalāpāṅgi śrīdharaṃ kubjake tathā / kārtike varjayettailaṃ kārttike varjayenmadhu // narp_2,22.53 // kārtike varjayenmāṃsaṃ kārtike varjayetstriyaḥ / niṣpāvānkārtike devi tyañjedviṣṇutatparaḥ // narp_2,22.54 // saṃvatsarakṛtātpāpādbrahirbhavati tatkṣaṇāt / prāpnoti rājakīṃ yoniṃ sakṛdbhakṣaṇasaṃbhavāt // narp_2,22.55 // kārtike śaukaramāṃsaṃ yastu bhuñjīta durmatiḥ / ṣaṣṭivarṣasahasrāṇi raurave paripacyate // narp_2,22.56 // tanmukto jāyate pāpī viṣṭhāśī grāmyasūkaraḥ / mātsyaṃ māṃsaṃ na bhuñjīta na kaurmaṃ nāpi hāriṇam // narp_2,22.57 // cāṇḍālo jāyate devi kārtike māṃsabhakṣaṇāt / kārtikaḥ sarvapāpaghnaḥ kiñcidvratadharasya hi // narp_2,22.58 // kārtike tu kṛtādīkṣā nṛṇāṃ janmanikṛntanī / tasmātsarvaprayatnena dīkṣāṃ kurvīta kārtike // narp_2,22.59 // adīkṣitasya vāmoru kṛtaṃ sarvaṃ nirarthakam / paśuyonimavāpnoti dīkṣayā rahito naraḥ // narp_2,22.60 // na gṛhe kārtikaṃ kuryādviśeṣeṇa tu kārtikīm / tīrthe hi kārtikīṃ kurvannaro yāti hareḥ padam // narp_2,22.61 // kārtike śuklapakṣasya kagṛtvā hyekādaśīṃ naraḥ / prātardatvā śubhānkuṃbhānprayāti harimandiram // narp_2,22.62 // saṃvatsaravratānāṃ hi samāptiḥ kārtikaṃ smṛtā / vivāhā yatra dṛśyante viṣṇornābhisaroruhe // narp_2,22.63 // dināni tatra catvāri yathaikaṃ varāvarṇini / vinottarāyaṇe kālaṃ lagnaśuddhiṃ vināpi ca // narp_2,22.64 // dṛśyante yatra sambandhāḥ putrapautravivarddhanāḥ / tasmānmohini kartāsmi kārtike vratasevanam // narp_2,22.65 // aśeṣapāpanāśāya tava prītivivṛddhaye / mohinyuvāca aho māhātmyamatulaṃ kārtikasya tvayoritam // narp_2,22.66 // cāturmāsyavratānāṃ hi vidhimudyāpanaṃ vada / pūrṇatā yena bhavatagi vratānāṃ pṛthivīpate // narp_2,22.67 // avaikalyaṃ bhaveccaiva vrataṃ puṇyaphalasya tu / rājovāca naktavratī ṣaḍrasena brāhmaṇaṃ bhojayetpriye // narp_2,22.68 // ayācite tvanaṅkāhaṃ sahiraṇyaṃ pradāpayet / amāṃsāśībhavedyasttu gāṃ pradadyātsadakṣiṇām // narp_2,22.69 // dhātrīsnāne naro dadyāddadhipāyasameva ca / phalānāṃ niyame subhru phaladānaṃ samācaret // narp_2,22.70 // tailatyāge ghṛtaṃ dadyā ddhṛtatyāge payastathā / dhānyānāṃ niyame śālīṃstattaddhānyamathāpi vā // narp_2,22.71 // dadyādbhūśayane śayyāṃ tūlikāgaṇḍakānvitām / patrabhojī narodadyādbhājanaṃ ghṛtasaṃyutam // narp_2,22.72 // maune ghaṇṭāṃ tilānvāpi sahiraṇyānpradāpayet / daṃpatyorbhojanaṃ kāryamubhayoḥ śayanānvitam // narp_2,22.73 // saṃbhogaṃ dakṣiṇopetaṃ vratasya paripūrtaye / prātaḥ snāne hayaṃ dadyānniḥsnehe ghṛtasaktukān // narp_2,22.74 // nakharāṇāṃ ca keśānāṃ dhāraṇe darpaṇaṃ dadet / upānahau pradadyāttu pādatrāṇavivarjane // narp_2,22.75 // lavaṇasya tu saṃtyāge dātavyā surabhistathā / āmiṣasya parityāge savatsāṃ kapilāṃ dadet // narp_2,22.76 // nityaṃ dīpaprado yastu vrate 'bhīṣṭe surālaye / sa kāñcanaṃ tathā tāmraṃ saghṛtaṃ dīpakaṃ priye // narp_2,22.77 // pradadyādvāsasā chatraṃ vaiṣṇave vratapūrtaye / ekāntaropavāsī tu kṣaumavastraṃ pradāpayet // narp_2,22.78 // trirātre kāñcanopetāṃ dadyācchayyāṃ svalaṅkṛtām / ṣaḍrarātrādyupavāseṣu śibikāṃ chatrasaṃyutām // narp_2,22.79 // savāhapuruṣaṃ pīnamanaṅvāhamathārpayet / ajāvikaṃ tvekabhakte phalāhāre suvarṇakam // narp_2,22.80 // śākāhāre phalaṃ dadyātsauvarṇaṃ ghṛtasaṃyutam / rasānāṃ caiva sarveṣāṃ tyāge 'nuktasya vāpi ca // narp_2,22.81 // dātavyaṃ rājataṃ pātraṃ sauvarṇa vāpi śaktitaḥ / yathoktasyāpradāne tu yathoktākaraṇe 'pi vā // narp_2,22.82 // vipravākyaṃ caretsubhru viṣṇusmaraṇapūrvakam / vṛthā vipravaco yastu manyate manujaḥ śubhe // narp_2,22.83 // dakṣiṇāṃ naiva dadyādvā sa yāti narakedhruvam / vratavaikalyamāsādya kuṣṭhī cāndhaḥ prajāyate // narp_2,22.84 // dharāmarāṇāṃ vacane vyavasthitā divaukasastīrthagaṇā makhāśca / ko laṅghayetsubhru vaco hi teṣāṃ śreyobhikāmo manujastu vidvān // narp_2,22.85 // idaṃ mayā dharmarahasyayuktaṃ virañcaye śrīpatinā yathoktam / prakāśitaṃ tubhyamananyavācyaṃ phalapradaṃ mādhavatuṣṭihetum // narp_2,22.86 // iti śrībṛhannāradīyapurāṇottarabhāge kārtikamāhātmyaṃ nāma dvāviṃśo 'dhyāyaḥ mohinyuvāca vākyamuktaṃ tvayā sādhu kārtike yadupoṣaṇam / vratādikaraṇaṃ rājñāṃ noktaṃ kvāpi nidarśane // narp_2,23.1 // muktvaikaṃ brāhmaṇaṃ loke noktaṃ śūdraviśorapi / dānaṃ hi pālanaṃ yuddhaṃ tṛtīyaṃ bhūbhujāṃ smṛtam // narp_2,23.2 // na vrataṃ hi tvayā kāryaṃ yadi māmicchasi priyām / muhūrtamapi rājendra na śaknomi tvayā vinā // narp_2,23.3 // sthātuṃ kamalagarbhābha kiṃ punarmāsasaṃkhyayā / yatropavāsakaraṇaṃ manyase vasādhādhipa // narp_2,23.4 // tatra vai bhojanaṃ deyaṃ viprāṇāṃ ca mahātmanām / athavā jyeṣṭhapatnī yā sā karotu vratādikam / evamukte tu vacane mohinyā rukmabhūṣaṇaḥ // narp_2,23.5 // ājuhāva priyāṃ bhāryāṃ nāmnā saṃdhyāvaliṃśubhām / āhūtā tatkṣaṇātprāptā rājānaṃ bhūridakṣiṇam // narp_2,23.6 // āśīnaṃ śayane divye mohinībāhusaṃvṛtam / saṃghṛṣṭaṃ hi kucāgreṇa svarṇakuṃbhanibhena hi // narp_2,23.7 // śayane vāmanetrāyāḥ sakāmāyā mahīpate / kṛtāṃ jalipuṭā bhūtvā bharturnamitakandharā // narp_2,23.8 // saṃdhyāvalī prāha nṛpaṃ kimāhūtā karomyaham / tava vākye sthitā kānta duḥsāpatnyavivarjitā // narp_2,23.9 // yathā yathā hi ramase mohinyā sahaha bhūpate / tathā tathā mama prītirvarddhate nātra saṃśayaḥ // narp_2,23.10 // bhartuḥ saukhyena yā nārī duḥkhayuktā prajāyate / sā tu śyenī bhavedrājaṃstrīṇi varṣāṇi pañca ca // narp_2,23.11 // ājñāṃ me dehi rājendra mā vrīhāṃ kāmikāṃ kuru // narp_2,23.12 // rukmāṅgada uvāca jānāmi tava śīlaṃ tu kulaṃ jānāmi bhāmini / tava vākyena hi ciraṃ mohinī ramitā mayā // narp_2,23.13 // ramamāṇasya suciraṃ bahavaḥ kārtikā gatāḥ / priyā saukhyena mugdhasya na gato harivāsaraḥ // narp_2,23.14 // so 'haṃ tṛptimanuprāptaḥ kāmabhogātpunaḥ punaḥ / jñāto 'yaṃ kārtiko māsaḥ sarvapāpakṣayaṅkaraḥ // narp_2,23.15 // kartukāmo vrataṃ devi kārtikākhyaṃ supuṇyadam / iyaṃ vārayate māṃ ca vratādbrahmasutā śubhe // narp_2,23.16 // asyā na vipriyaṃ kāryaṃ sarvathā varavarṇini / māmakaṃ vratamādhatsva kṛcchrākhyaṃ kāyaśoṣakam // narp_2,23.17 // sā caivamuktā navahemavarṇā bhartrā tadā pīnapayodharaṅgī / uvāca vākyaṃ dvijarājakaktrāvrataṃ cariṣye tava tuṣṭihetoḥ // narp_2,23.18 // yenaiva kīrtistu yaśo bhavecca tathaiva saukhyaṃ tava kīrtiyuktam / karomi saumyaṃ naradevanātha kṣipāmi dehaṃ jvalanetvadartham // narp_2,23.19 // akāryametannahi bhūmipāla vākyena te hanmi sutaṃ svakīyam / kintvevametadvratakarma bhūyaḥ karomi saumyaṃ naradevanātha // narp_2,23.20 // ityevamuktvā raviputraśatruṃ praṇamya taṃ cāruviśālanetrā / vrataṃ cakārātha tadā hi devī hyaśeṣapāpaughavināśanāya // narp_2,23.21 // vrate pravṛtte varakṛcchrasaṃjñe priyākṛte harṣamavāpa rājā / uvāca vākyaṃ kuśaketuputrīṃ kṛtaṃ vacaḥ subhru samīhitaṃ te // narp_2,23.22 // ramasva kāmaṃ maya sanniviṣṭasaṃpūrṇavāñchā karabhoru hṛṣṭā / vimuktakāryastava subhru hetornānyāsti nārī mama saukhyahetuḥ // narp_2,23.23 // sā tvevamuktā nijanāyakena praharṣamabhyetya jagāda bhūpam / jñātvā bhavantaṃ bahukāmayuktaṃ triviṣṭapānnātha samāgatāham // narp_2,23.24 // tyaktvāmarāndaityagaṇāṃśca sarvāngandharvayakṣoragarākṣasāṃśca / saṃdṛśyamānānmama nātha hetoḥ snehānvitāhaṃ tava mandarādrau // narp_2,23.25 // etatkāmaphalaṃ loke yaddvayorekacittatā / anyacetaḥ kṛtaḥ kāmaḥ śavayoriva saṃgamaḥ // narp_2,23.26 // saphalaṃ hi vapurme 'dya saphalaṃ rūpameva hi / tvayā kāmavatā kānta durllabhaṃ yajjagattraye // narp_2,23.27 // pronnatābhyāṃ kucābhyāṃ hi kāmino hṛdayaṃ yadi / saṃśliṣṭaṃ nahi śīryeta manye vajrasamaṃ dṛḍham / tadeva cāmṛtaṃ loke yatpurandhryadharāsavam // narp_2,23.28 // kucābhyāṃ hṛdi līnābhyāṃ mukhena paripīyate / evamuktvā pariṣvajya rājānaṃ rahasi sthitam // narp_2,23.29 // ramayāmāsa tanvaṅgī vātsyāyanavidhānataḥ / tasyaivaṃ ramamāṇasya mohinyā sahitasya hi // narp_2,23.30 // rukmāṅgadasya karṇābhyāṃ paṭahadhvanirāgataḥ / mattebhakuṃbhasaṃsthastu dharmāṅgadanideśataḥ // narp_2,23.31 // prātarharidinaṃ lokāstiṣṭhadhvaṃ tvekabhojanāḥ / akṣāralavaṇāḥ sarve haviṣyānnaniṣeviṇaḥ // narp_2,23.32 // avanītalpaśayanāḥ priyāsaṃgavivarjitāḥ / smaradhvaṃ devadeveśaṃ purāṇaṃ puruṣottamam // narp_2,23.33 // sakṛdbhojanasaṃyuktā upavāsaṃ kariṣyatha / akṛtaśrāddhanicayā aprāptāḥ piṇḍameva ca // narp_2,23.34 // gayāmagataputrāśca gacchadhvaṃ śrīhareḥ padam / eṣā kārtikaśuklā vai harernidrāvyapohinī // narp_2,23.35 // prātarekādaśī prāptā mā kṛthā bhojanaṃ kvacit / brahmahatyādipāpāni kāmakārakṛtāni ca // narp_2,23.36 // tāni yāsyanti sarvāṇi upoṣyemāṃ prabodhinīm / prabodhayeddharmmaparānnyāyācāra samanvitān // narp_2,23.37 // hareḥ prabodhamādhatte tenaiṣā bodhinī smṛtā / sakṛccopoṣitāṃ cemāṃ nidrācchedakarīṃ hareḥ // narp_2,23.38 // tanayo na bhavenmartyo na garbhe jāyate punaḥ / rurudhvaṃ cakriṇaḥ pūjāmātmavittena mānavāḥ // narp_2,23.39 // vastraiḥ puṣpairdhūpadīpairvaracandanakuṅkumaiḥ / suhṛdyaiśca phalairgandhairyajadhvaṃ śrīhareḥ padam // narp_2,23.40 // yo na kuryādvaco me 'dya dharmyaṃ viṣṇugatipradam / sa me daṇḍyaśca vādhyaśca nirvāsyo viṣayāddhruvam // narp_2,23.41 // evaṃvidhe vādyamāne paṭahe meghaniḥsvane / hastā damuñca tāṃbūlaṃ sakarpūraṃ nṛpottamaḥ // narp_2,23.42 // mohinīkucayorlagnaṃ hṛdayaṃ sa vikṛṣya vai / udattiṣṭhanmahīpālaḥ śayyāyāṃ rativarddhanaḥ // narp_2,23.43 // mohinīṃ mohakāmārttāṃ satviyan ślakṣṇayā girā / devi prātarharidinaṃ bhaviṣyatyadhanāśanam // narp_2,23.44 // saṃyato 'haṃ bhaviṣyāmi kṣamyatāṃ kṣamyatāmiti / tavājñayā mayā kṛcchraṃ sandhyāvalyā tu kāritam // narp_2,23.45 // iyamekādaśī kāryā prabodhakaraṇī mayā / aśeṣapāpabandhasya chedanī gatidāyinī // narp_2,23.46 // trayāṇāmapi lokānāṃ mahotsavavidhāyinī / tasmāddhaviṣyaṃ bhokṣye 'haṃ niyato mattagāminī // narp_2,23.47 // mayā saha viśālākṣi tvaṃ cāpi tamadhokṣajam / ārādhaya hṛṣīkeśamupavāsaparāyaṇā / yena yāsyasi nirvāṇaṃ dāhapralayavarjitam // narp_2,23.48 // mohinyuvāca sādhūktaṃ hi tvayā rājanpūjanaṃ cakrapāṇinaḥ / janmamṛtyujarāchedi kariṣye 'haṃ tavājñayā // narp_2,23.49 // pratijñā yā tvayā pūrvaṃ kṛtā mandaramastake / karapradānasahitā bhavatā sukṛtāṅkitā // narp_2,23.50 // tasyāstu samayaḥ prāpto dīyatāṃ sa hi me tvayā / janmaprabhṛti yatpuṇyaṃ tvayā yatnena saṃcitam // narp_2,23.51 // tatsarvaṃ naśyati kṣipraṃ na dadāsi varaṃ yadi / rukmāṅgada uvāca ehi cārvaṅgi karttāsmi yatte manasi vartate // narp_2,23.52 // nādeyaṃ vidyate kiñcittubhyaṃ me jīvitāvadhi / kiṃ punargrāmavittādi dharāyuktaṃ ca bhāmini // narp_2,23.53 // mohinyuvāca nātha kānta vibho rājan jīviteśa ratipriya / nopoṣyaṃ vāmaraṃ viṣṇorbhoktavyā yadyahaṃ priyā // narp_2,23.54 // na ca te 'haṃ priyā rājan suhūrtamapi kāmaye / tvatsaṃyogaṃ vinā bhūtā bhaviṣyāmi varaṃ vinā // narp_2,23.55 // tasmānmāṃ yadi vāñchethā bhoktuṃ satyaparāyaṇa / tadā tyajopavāsaṃ hi bhujyatāṃ harivāsare // narp_2,23.56 // eṣa eva varo deyo yo mayā prārthitaḥ purā / na ceddāsyasi rājendra bhūtvānṛtavacābhavān // narp_2,23.57 // yāsyate narake ghore yāvadābhūtasaṃplavam / rājovāca maivaṃ tvaṃ vada kalyāṇi nedaṃ tvayyupapadyate // narp_2,23.58 // vidheśca tanayā bhūtvā dharmavighnaṃ koroṣi kim / janmaprabhṛtyahaṃ naiva bhuktavānharivāsare // narp_2,23.59 // sa cādyāhaṃ kathaṃ bhoktā saṃjātapalitaḥ śubhe / yauvanātītamartyasya kṣīṇendriyabalasya ca // narp_2,23.60 // svarṇadīsevanaṃ yuktamathavā haripūjanam / na kṛtaṃ yanmayā bālye yauvane na kṛtaṃ ca yat // narp_2,23.61 // tadahaṃ kṣīṇavīryo 'dya kathaṃ kuryāṃ jugupsitam / prasīda capalāpāṅgi prasīda varavarṇini // narp_2,23.62 // mā kuruṣva vrate bhaṅgaṃ dātāhaṃ rājyasaṃpadām / athavā necchasi tvaṃ tatkaromyanyatsulocane // narp_2,23.63 // āropayitvā śibikāṃ vimānapratimāṃ śubhām / yatrecchasi nayiṣyāmi pādacārī kalatrayuk // narp_2,23.64 // yadi taccāpi necchestvaṃ vimānaṃ hi kṛtaṃ mayā / tarhi svarṇamayau staṃbhau kṛtvā vidrumabhūṣitau // narp_2,23.65 // muktāphalamayīṃ dolāṃ kariṣye tvatkṛte priye / tatra tvāṃ dolayiṣyāmi bahūnmāsānaharniśam // narp_2,23.66 // vratabhaṅgaṃ varārohe mā kuruṣva mama priye / varaṃ śvapacamāṃsaṃ hi śvamāṃsaṃ vā varānane // narp_2,23.67 // ātmano vā narairbhuktaṃ yairbhuktaṃ harivāsare / trailokyaghātinaḥ pāpaṃ maithune śaśinaḥ kṣaye // narp_2,23.68 // narasya saṃcaretpāpaṃ bhūtāyāṃ kṣaurakarmaṇi / bhojane vāsare viṣṇostaile ṣaṣṭyāṃ vyavasthite // narp_2,23.69 // lavaṇe tu tṛtīyāyāṃ saptamyāṃ piśite śubhe / ājyeṣu paurṇamāsyāṃ vai surāyāṃ ravisaṃkrame // narp_2,23.70 // gocārasya pralope ca kūṭasākṣyapradāyake / nikṣepahārake vāpi kumārīvighnakārake // narp_2,23.71 // viśvastaghātake cāpi mṛtavatsāpradogdhari / dadāmīti dvijāgryāya pratiśrutya na dātari // narp_2,23.72 // maṇikūṭe tulākūṭe kanyānṛtagavānṛte / yatpātakaṃ tadanne hi saṃsthitaṃ harivāsare // narp_2,23.73 // tadvidvāṃścārunayane kathaṃ bhokṣyāmi tāpakam / mohinyuvāca ekabhuktena naktena tathaivāyācitena ca // narp_2,23.74 // upavāsena rājendra dvādaśīṃ na hi laṅghayet / gurviṇīnāṃ gṛhasthānāṃ kṣīṇānāṃ rogiṇāṃ tathā // narp_2,23.75 // śiśūnāṃ valigātrāṇāṃ na yuktaṃ samupoṣaṇam / yajñabhogodyatānāṃ ca saṃgrāmakṣitisevinām // narp_2,23.76 // pativratānāṃ rājendra na yuktaṃ samupoṣaṇam / etanme gautamaḥ prāha sthitāyā mandarācale // narp_2,23.77 // nāvratena dinaṃ viṣṇorneyaṃ manujasattama / te gṛhasthā dvijā jñeyā yeṣāmagniparigrahaḥ // narp_2,23.78 // rājānaste tu vijñeyā ye prajāpālane sthitāḥ / gurviṇī hyaṣṭamamāsīyā śiśavaścāṣṭavatsarāḥ // narp_2,23.79 // atilaṅghaninaḥ kṣīṇā valigātrāstu vārddhakāḥ / ye vivāhādimāṅgalyakarmavyagrā mahotsavāḥ // narp_2,23.80 // nivṛttāśca pravṛttebhyo yajñānāṃ codyatā hi te / trividhena purāṇena bhartturyā strī hite ratā // narp_2,23.81 // pativratā tu sā jñeyā yonisaṃrakṣaṇā tathā / kimanyairbahubhirbhūpa vākyālāpakṛtairmayā // narp_2,23.82 // bhojane tu kṛte prītirekādaśyāṃ tvayā mama / na prītiryadi me chitvā śiraḥ svaṃ hi prayacchasi // narp_2,23.83 // na kariṣyasi cedrājan bhojanaṃ harivāsare / tadā hyasatyavacaso dehaṃ na sparśayāmi te // narp_2,23.84 // varṇānāmāśramāṇāṃ hi satyaṃ rājendra pūjyate / viśeṣādbhūmipālānāṃ tvadvidhānāṃ mahīpate // narp_2,23.85 // satyena sūryastapati śaśī satyenarājate / satye sthitā kṣitirbhūpa satyaṃ dhārayate jagat // narp_2,23.86 // satyena vāyurvahati satyena jvalate śikhī / satyā dhāramidaṃ sarvaṃ jagatsthāvarajaṅgamam // narp_2,23.87 // na satyāccālate siṃdhurna vindhyo varddhate nṛpa / na garbhaṃ yuvatī dhatte velātītaṃ kadācana // narp_2,23.88 // satye sthitā hi taravaḥ phalapuṣpapradarśinaḥ / divyādisādhanaṃ nṝṇāṃ satyādhāraṃ mahīpate // narp_2,23.89 // aśvamedhasahasrebhyaḥ satyameva viśiṣyate / madirāpānatulyena karmaṇā lipyase 'nṛtāt // narp_2,23.90 // iti śrībṛhannāradīyapurāṇottarabhāge rukmāṅgadasaṃlāpo nāma trayoviṃśo 'dhyāyaḥ rājovāca yattvayā vyāhṛtaṃ vākyaṃ mamedaṃ gautameritam / mandare parvataśreṣṭhe harivāsarabhojanam // narp_2,24.1 // amatena purāṇānāṃ vyāhṛtaṃ yaddvijanmanā / kṣudraśāstropadeśena lolupena varānane // narp_2,24.2 // purāṇe nirṇayo hyeṣa vidvadbhiḥ samudāhṛtaḥ / na śaṅkhena pibettoyaṃ na hanyātkūrmasūkarau // narp_2,24.3 // ekādaśyāṃ na bhoktavyaṃ pakṣayorubhayorapi / agamyāgamane devi abhakṣyasya ca bhakṣaṇe // narp_2,24.4 // akāryakaraṇe jantorgosahasravadhaḥ smṛtaḥ / jānannapi kathaṃ devi bhokṣye 'haṃ harivāsare // narp_2,24.5 // puroḍāśo 'pi vāmoru saṃprāpte harivāsare / abhakṣyeṇa samaḥ proktaḥ kiṃ punaścāttanakriyā // narp_2,24.6 // anukūlaṃ nṛṇāṃ proktaṃ kṣīṇānāṃ varavarṇini / mūlaṃ phalaṃ payastoyamupabhojyaṃ munīśvaraiḥ // narp_2,24.7 // natvatra bhojanaṃ kaiścidekādaśyāṃ pradarśitam / jvariṇāṃ laṅghanaṃ śastaṃ dhārmikāṇāmupoṣaṇam // narp_2,24.8 // śubhaṃ gatipradaṃ proktaṃ saṃprāpte harivāsare / jvaramadhye kṛtaṃ pathyaṃ nidhanāya prakalpate // narp_2,24.9 // vaiṣṇave tu dine bhuktaṃ narakāyaiva kevalam / māgrahaṃ kuru vāmoru vratabhaṅgo bhavenmama // narp_2,24.10 // yadanyadvocate tubhyaṃ tatkartāsmi na saṃśayaḥ / mohinyuvāca na cānyadrocate rājanvinā vai bhojanaṃ tava // narp_2,24.11 // jīvitasyāpi dānena na me kiñcitprayodajanam / na ca vedeṣu dṛṣṭo 'yamupavāso harerdine // narp_2,24.12 // agnimanto na viprā hi manyante samupoṣaṇam / vedabāhya kathaṃ dharmaṃ bhavāṃścaritumicchati // narp_2,24.13 // vaco niśamya mohinyā rājā vedavidāṃ varaḥ / uvāca mānase kruddhaḥ prahasanniva bhūpate // narp_2,24.14 // śṛṇu mohini madvākyaṃ vedo 'yaṃ bahudhā sthitaḥ / yajñakarmakriyā vedaḥ smṛtirvedo gṛhāśrame // narp_2,24.15 // smṛtirvedaḥ kriyāvedaḥ purāṇeṣu pratiṣṭhitaḥ / purāṇapuṃruṣājjātaṃ yathedaṃ jagadadbhutam // narp_2,24.16 // tathedaṃ vāṅmayaṃ jātaṃ purāṇebhyo na saṃśayaḥ / vedārthādadhikaṃ manye purāṇārthaṃ varānane // narp_2,24.17 // vedāḥ pratiṣṭhitāḥ sarve purāṇeṣveva sarvadā / bibhetyalpaśrutādvedo māmayaṃ prahariṣyati // narp_2,24.18 // na vede grahasaṃcāro na śuddhiḥ kālabodhinī / tithivṛddhikṣayo vāpi parvagrahavinirṇayaḥ // narp_2,24.19 // iti hāsapurāṇaistu niścayo 'yaṃ kṛtaḥ purā / yanna dṛṣṭaṃ hi vedeṣu tatsarvaṃ lakṣyate smṛtau // narp_2,24.20 // ubhayoryanna dṛṣṭaṃ hi tatpurāṇaiḥ pragīyate / prāyaścittaṃ tu hatyāyāmāturasyauṣadhaṃ priye // narp_2,24.21 // na cāpi pāpaśuddhiḥ syādātmanaśca parasya vā / yadvedairgīyate subhru upāṅgairyatpragīyate // narp_2,24.22 // purāṇaiḥ smṛtibhiścaiva veda eva nigadyate / raṭantīha purāṇāni bhūyo bhūyo varānane // narp_2,24.23 // na bhoktavyaṃ na bhoktavyaṃ saṃprāpte harivāsare / purāṇamanyathā matvā tiryagyonimavāpnuyāt // narp_2,24.24 // saṃsrāto 'pi sudānto 'pi na gatiṃ prāpnuyāditi / pitaraṃ ko na vandeta mātaraṃ ko na pūjayet // narp_2,24.25 // ko na gacchetsaricchreṣṭhāṃ ko bhuṅkte harivāsare / ko hi dūṣayate vedaṃ brāhmaṇaṃ ko nipātayet // narp_2,24.26 // ko gacchetparadārān hi ko bhuṅkte harivāsare // narp_2,24.27 // nahīdṛśaṃ pāpamihāsti jantorvimūḍhacittasya dine hareḥ priye / yadbhojanenātmanipātakāriṇā yamasya ravāteṣu ciraṃ sulocane // narp_2,24.28 // mohinyuvāca śīghramānaya viprāṃstvaṃ ghūrṇike vedapāragān / yeṣāṃ vākyena yukto 'yaṃ rājā kuryāddhi bhojanam // narp_2,24.29 // sā tadvākyamupākarṇya brāhmaṇānvedaśālinaḥ / gautamādīnsamāhūya mohinīpārśvamānayata // narp_2,24.30 // tānviprānāgatāndṛṣṭvā vedavedāṅgapāragān / mohinī sahitā rājñā vavande kāryatatparā // narp_2,24.31 // upaviṣṭāstu te sarve śātakaiṃbhamayeṣu ca / āsaneṣu mahīpāla jvaladagnisamaprabhāḥ // narp_2,24.32 // teṣāṃ madhye vayovṛddho gautamo vākyamabravīt / vayaṃ samāgatā devi nānāśāstraviśāradāḥ // narp_2,24.33 // sarvasaṃdehahartāro yadarthaṃ te samāhutāḥ / tacchatvā vacanaṃ teṣāṃ mohinī brahmaṇaḥ sutā // narp_2,24.34 // sarvāsādhyakṛtaṃ kartuṃ pravṛttāṃstānuvāca ha / mohinyuvāca saṃdehastu jaḍau hyeṣa svalpo vā svamatiryathā // narp_2,24.35 // so 'yaṃ vadati rājā vai nāhaṃ bhokṣye harerdine / annādhāramidaṃ sarvaṃ jagatsthāvarajaṅgamam // narp_2,24.36 // mṛtā hyapi tathānnena prīyante pitaro divi / karkandhumātraṃ prahutaṃ puroḍāśaṃ hi devatāḥ // narp_2,24.37 // kāmayanti dvijaśreṣṭhāstato 'nnaṃ hyamṛtaṃ param / pipīlikāpi kṣudhitā mukhenādāya taṇḍulam // narp_2,24.38 // bilaṃ vrajati duḥkhena kasyānnaṃ nahi rocate / ayaṃ khādati nānnādyaṃ saṃprāpte harivāsare // narp_2,24.39 // nijadharmaṃ parityajya paradharme vyavasthitaḥ / vidhāvānāṃ yatīnāṃ ca yujyate vratasevanam // narp_2,24.40 // paradharmarato yaḥ syātsvadharmavimukho naraḥ / soṃ'dhe tamasi majjeta yāvadindrāścaturddaśa // narp_2,24.41 // upavāsādikaraṇaṃ bhūbhujāṃ noditaṃ kvacit / prajāsaṃrakṣaṇaṃ tyaktvā caturvargaphalapradam // narp_2,24.42 // nārīṇāṃ bhartṛśūśrūṣā putrāṇāṃ pitṛsevanam / śūdrāṇāṃ dvijasevā ca lokarakṣā mahībhṛtām // narp_2,24.43 // svakaṃ karma parityajya yo 'nyatra kurute śramam / ajñānādvā pramādācca patitaḥ sa na saṃśayaḥ // narp_2,24.44 // so 'yamadya mahīpālo yatidharmme vyavasthitaḥ / subuddhyācāraśīlaśca vedoktaṃ tyajati dvijāḥ // narp_2,24.45 // svecchācārā tu yā nārī yo 'vinītaḥ suto dvijāḥ / ekāntaśīlo nṛpatirbhṛtyaḥ karmavivarjitaḥ // narp_2,24.46 // sarve te narakaṃ yānti hyapratiṣṭhaśca yo dvijāḥ / ayaṃ hi niyamopeto haripūjanatatparaḥ // narp_2,24.47 // ākrande varttamāne tu na yadyeṣa pradhāvati / vyapohya haripūjāṃ vai brahmahatyāṃ tu vindati // narp_2,24.48 // kṣīṇadehe haridine kathaṃ saṃyamayiṣyati / annātprabhavati prāṇaḥ prāṇāddehaviceṣṭanam // narp_2,24.49 // ceṣṭayā ripunāśaśca taddhīnaḥ paribhūyate / evaṃ jñātvā mayā rājā bodhyamāno na buddhyati // narp_2,24.50 // etadeva vrataṃ rājño yatprajāpālanaṃ caret / na vrataṃ kiñcidastyanyannṛpasya dvijasattamāḥ // narp_2,24.51 // kiṃ deva kāryeṇa narādhipasya kṛtvā hi manyuṃ viṣayasthitānām / taddevakāryaṃ sa ca yajñahomo yadraktapāto na bhavet svarāṣṭre // narp_2,24.52 // iti śrībṛhannāradīyapurāṇottarabhāge mohinīpraśno nāma caturviṃśo 'dhyāyaḥ vasiṣṭha uvāca tadvākyaṃ brāhmaṇāḥ śrutvā mohinyā samudīritam / tathyamityevamuktvā tu rājānaṃ vākyamabruvan // narp_2,25.1 // brāhmaṇā ūcuḥ yastvayā nṛpate puṇyaḥ kṛto 'yaṃ śapathaḥ kila / ekādaśyāṃ na bhoktavyaṃ pakṣayorubhayorapi // narp_2,25.2 // na kṛtaḥ śāstradṛṣṭyā tu svabuddhyaiva prakalpitaḥ / sāgrīnāṃ prāśanaṃ proktamubhayoḥ saṃdhyayoḥ kila // narp_2,25.3 // homocchiṣṭaprabhoktārastrayo varṇāḥ prakīrtitāḥ / viśeṣādbhūmipālānāṃ kathaṃ yuktamupoṣaṇam // narp_2,25.4 // sarvadodyataśastrāṇāṃ duṣṭasaṃyamināṃ vibho / śāstrato 'śāstrato vāpi yastvayā śapathaḥ kṛtaḥ // narp_2,25.5 // paripūrṇo bhavatyadya vākyena hi dvijanmanām / vratabhaṅgo na te 'stīha bhukṣvaṃ viprasamanvitaḥ // narp_2,25.6 // paritāpo na te kāryo vipravākyaṃ mahattaram / yo 'nyathā manyate vākyaṃ viprāṇāṃ nṛpasattama // narp_2,25.7 // sa yāti rākṣasīṃ yoniṃ janmāni daśa pañca ca / tacchrutvā vacanaṃ rodraṃ rājā kopasamanvitaḥ // narp_2,25.8 // uvāca sphuramāṇauṣṭastānviprānślakṣṇayā girā / sarveṣāmeva bhūtānāṃ bhavanto mārgadarśinaḥ // narp_2,25.9 // yatīnāṃ vidhavānāṃ ca śloko 'yaṃ paṭhyate dvijāḥ / vimārgagāmināṃ caitanmataṃ na sātvatāṃ kvacit // narp_2,25.10 // yadbhavadbhiḥ samuddiṣṭaṃ rājñāṃ nopoṣaṇaṃ smṛtam / tatra vākyāni śṛṇuta vaiṣṇavā cāralakṣaṇe // narp_2,25.11 // na śaṅkhena pibettoyaṃ na hanyātkūrmasūkarau / ekā daśyāṃ na bhoktavyaṃ pakṣayorubhayorapi // narp_2,25.12 // na pātavyaṃ hi madya tu na hantavyo dvijaḥ kvacit / krīḍennākṣaistu dharmajño nāśnīyāddharivāsare // narp_2,25.13 // abhakṣya bhakṣaṇaṃ pāpaṃ paradārābhimarśanam / ekādaśyāṃ bhojanaṃ ca patanasyaiva kāraṇam // narp_2,25.14 // akāryakaraṇaṃ kṛtvā kiṃ jīveccharadāṃ śatam / ko hi saṃceṣṭamānastu bhunakti harivāsare // narp_2,25.15 // catuṣpadebhyo 'pi janairnānnaṃ deyaṃ harerdine / uttarāśāsthitairviprairviṣṇudharmaparāyaṇaiḥ // narp_2,25.16 // so 'haṃ kathaṃ karomyadya abhakṣyasya tu bhakṣaṇam / nopakṣīṇaśarīro 'haṃ nāmayāvī dvijottamāḥ // narp_2,25.17 // sa kathaṃ hi vrataṃ tyakṣe vimārgasthadvijoktitaḥ / dharmabhūṣaṇasaṃjñena rakṣyamāṇe dharātale // narp_2,25.18 // na ca rakṣāvihīno 'haṃ śatruḥ ko 'pina me 'sti ca / evaṃ jñātvā dvijaśreṣṭhā vaiṣṇavavrataśālinaḥ // narp_2,25.19 // bhavadbhirnocitaṃ vaktuṃ pratikūlaṃ vratāpaham / asaṃparīkṣya ye dadyuḥ prāyaścittaṃ dvijātayaḥ // narp_2,25.20 // teṣāmeva hi tatpāpaṃ smṛtivaikalyasambhavam / devo vā dānavo vāpi gandharvo rākṣaso 'pi vā // narp_2,25.21 // siddho vā brāhmaṇo vāpi pitāsmākaṃ svayaṃ vadet / harirvāpi haro vāpi mohinījanako 'pi vā // narp_2,25.22 // dinakṛllokapālo vā no bhokṣye harivāsare / yo hi rukmāṅgado rājā vikhyāto bhūtale dvijāḥ // narp_2,25.23 // satyapratijñāṃ viphalāṃ na kadācitkaroti hi / dyupateḥ kṣīyate tejo himavānparivarttate // narp_2,25.24 // jaladhiḥ śoṣamāyāti pāvakaścoṣṇatāṃ tyajet / tathāpi na tyaje viprā vratamekādaśīdine // narp_2,25.25 // prasiddhireṣā bhuvanatraye 'pi āraṭyate me paṭahena viprāḥ / grāmeṣu deśeṣu pareṣu vāpi ye bhuñjate rukmavibhūṣaṇasya // narp_2,25.26 // daṇḍyāśca vadhyāśca saputrakāste na cāpi vāso viṣaye hi teṣām / harerdine sarvamakhapradhāne pāpāpahe dharmavivarddhane ca // narp_2,25.27 // mokṣaprade janmanikṛntanākhye tejo nidhau sarvajanaprarūḍhe / eṃvavidhe prodgata eva śabde yadyasmi bhoktā vṛjinasya karttā // narp_2,25.28 // amedhyaliptaḥ paṭaho bhavettadā saṃchādito nīlamayena vāsasā / utpādya kīrtiṃ svayameva jaturnikṛntati prāṇabhayācca pāpāt // narp_2,25.29 // yastasya vāso niraye yugānāṃ ṣaṣṭirbhavedvā krimidaṃśasaṃjñe / vṛthā hi sūtā mama sā janitrī bhavennirāśā dvijapitṛdevāḥ // narp_2,25.30 // vaivasvato harṣamupāśrayecca salekhako me vratabhaṅga eva / kiṃ tena jātena durātmanā hi dadāti harṣaṃ ripusuṃdarīṇām // narp_2,25.31 // kukarmaṇā pāparatiḥ kujātiḥ sarvasya nāśī tvaśucissa mūḍhaḥ / na manyate vedapurāṇaśāstrānante purīṃ yāti dineśasūnoḥ // narp_2,25.32 // kṛtvaiva vāntiṃ punaratti tāṃ yastadvatpratijñāvratabhaṅgakārī / vedā na śāstraṃ na ca tatpurāṇaṃ na cāpi santaḥ smṛtayo na ca syuḥ // narp_2,25.33 // ye mādhavasya priyakṛtyayogye vadanti śuddhe 'hni bhujikriyāṃ tu / śrāddhena tenāpi na cāsti tṛptiḥ pituśca cīrṇena harerdine tu // narp_2,25.34 // vratena yadviṣṇupadapradena sākaṃ kṣayāhena vadantu mūḍhāḥ // narp_2,25.35 // etacchrutvā tu tadvākyaṃ mohinī jvalitāntarā / kopasaṃraktanayanā bhartāraṃ paryabhāṣat // narp_2,25.36 // karoṣi cenna me vākyaṃ dharmabāhyo bhaviṣyasi / dharmabāhyo hi puruṣaḥ pāṃśunā tulyatāṃ vrajet // narp_2,25.37 // pāṃśunā pūryate gartaḥ sa gartakhanako bhavet / tvayā mamārpitaḥ pāṇirvarāya pṛthivīpate // narp_2,25.38 // tāmullaṅghya pratijñāṃ svāṃ pālayiṣyāsi no yadi / kṛtakṛtyā tadā yāsye prāpto dharmo mayā tava // narp_2,25.39 // na cāhaṃ te priyā bhāryā na ca tvaṃ me patirnṛpa / upadhānaṃ kariṣyāmi svakaṃ bāhuṃ na te yudhi // narp_2,25.40 // dhik tvāṃ dharmakṣayakaraṃ svavacolopakārakam / mleccheṣvapi na dṛśyeta tvādṛśo dharmalopakaḥ // narp_2,25.41 // satyāccalitamadyatvāṃ parityakṣye supāpinam / evamuktvā varārohā hyudatiṣṭhattvarānvitā // narp_2,25.42 // yathā satī haraṃ tyaktvā divyābharaṇabhūṣitā / prasthitā sā tadā tanvī bhūsuraiśca samanvitā // narp_2,25.43 // varaṃ madyasya saṃsparśo nāsya saṃgo nṛpasya vai / varaṃ nīlāṃbarasparśo nāsya dharmacyutasya hi // narp_2,25.44 // evaṃ hi mohinī ruṣṭā pralapantī tadā bhṛśam / gautamādisamāyuktā nirjagāma gṛhādbrahiḥ // narp_2,25.45 // hā tāta hā jagannātha sṛṣṭisthittyantakāraka / ityeva śabdaṃ krośantī brahmaṇomānasodbhavā // narp_2,25.46 // etasminneva kāle tu vājirājaṃ samāsthitaḥ / aṭitvā sakalāmurvīṃ saṃprāpto dharmabhūṣaṇaḥ // narp_2,25.47 // saṃmukho 'bhūjjananyāstu tvarāyukto vimatsaraḥ / karṇābhyāṃ tasya śabdo 'sau viśrutaḥ pitṛvatsalaḥ // narp_2,25.48 // mohinīvaktrasaṃbhūto vipravākyopabṛṃhitaḥ / dharmāṅgado dharmamūrtiḥ rukmāgadasutastadā // narp_2,25.49 // avaruhya hayāttūrṇaṃ yayau tātapadāntike / punarutthāya viprendrānnanāma vihitāñjaliḥ // narp_2,25.50 // tataḥ śīghragatiṃ dṛṣṭvā mohinīṃ ruṣṭamānasām / ālakṣya tarasā mātaḥ prāha rājan kṛtāñjaliḥ // narp_2,25.51 // kenāvamānitā devi kathaṃ ruṣṭā pituḥ priye / etairdvijendraiḥ sahitā kva tvaṃ saṃprasthitādhunā // narp_2,25.52 // dharmāṅgadavacaḥ śrutvā mohinī vākyamabravīt / pitā tavānṛtī putra karo yena vṛthā kṛtaḥ // narp_2,25.53 // yaḥ karttā sukṛtaṃ bhūri raktāśokākṛtiḥ sthitaḥ / dhvajāṅkuśāṅkitaḥ śrīmāndakṣiṇaḥ kanakāṅgadaḥ // narp_2,25.54 // rukmāṅgadena te pitrā na cāhaṃ vastumutsahe // narp_2,25.55 // dharmāṅgada uvāca yadvavīṣi vaco devi tatkarttāhaṃ na saṃśayaḥ / mā kopaṃ kuru mātastvaṃ nivarttatasva pituḥ priye // narp_2,25.56 // mohinyuvāca anena samayenāhaṃ tvatpitrā mandarācale / kṛtā bhāryā śivaḥ sākṣye sthito yatra surādhipaḥ // narp_2,25.57 // samayātsa cyutaḥ samyakpitā te rukmabhūpaṇaḥ / na prayacchati me deyaṃ tasya vṛddhiṃ vicintaye // narp_2,25.58 // na yāce kāñcanaṃ dhānyaṃ hastyaśvaṃ grāmavāsasī / yena tasya bhaveddhānirna yāce tannṛpātmaja // narp_2,25.59 // yenāsau prīṇayeddehaṃ svakīyaṃ dehināṃ vara / tanmayā prārthitaṃ putra sa mohānna prayacchati // narp_2,25.60 // tasyaiva copakārāya śarīrasya nṛpātmaja / yācitaḥ sukhahetostu mayā nṛpatisattamaḥ // narp_2,25.61 // sthitaḥ so 'dyānṛte ghore surāpānasame vibhuḥ // narp_2,25.62 // satyacyutaṃ niṣṭhuravākyabhāṣiṇaṃ vimuktadharmaṃ tvanṛtaṃ śaṭhaṃ ca / parityajeyaṃ janakaṃ tavādhamaṃ naiva sthitirme bhavitā hi tena // narp_2,25.63 // tacchrutvā mohinīvākyaṃ putro dharmāṅgado 'bravīt / mayi jīvati tāto me na bhavedanṛtī kvacit // narp_2,25.64 // nivartasva varārohe kariṣye 'haṃ tavepsitam / pitrā me nānṛtaṃ devi pūrvamuktaṃ kadācana // narp_2,25.65 // sa kathaṃ mayi jāte tu vadiṣyati mahīpatiḥ / yasya satye sthitā lokāḥ sadevāsuramānuṣāḥ // narp_2,25.66 // vaivasvatagṛhaṃ yena kṛtaṃ śūnyaṃ hi pāpibhiḥ / vijṛṃbhate yasya kīrtirvyāptaṃ brahmāṇḍamaṇḍalam // narp_2,25.67 // sa kathaṃ jāyate bhūpo mithyāvacanasaṃsthitaḥ / aśrutaṃ bhūpatervākyaṃ parokṣe śraddadhe katham // narp_2,25.68 // mamopari dayāṃ kṛtvā nivartasva śubhānane / etaddharmāṅgadenoktaṃ vākyamākarṇya mohinī // narp_2,25.69 // nyavartata mahīpālaputraskandhāvalaṃbinī / yatra rukmāṅgadaḥ śete mṛtakalpo raviprabhaḥ // narp_2,25.70 // tasminniveśayāmāsa śayane kāñcanānvite / dīparatnaiḥ suprakāśe vidrumaiścitrite vare // narp_2,25.71 // ākhaṇḍalāstramaṇibhiḥ kṛtapāde sukomale / dīrghavistārasaṃyukte hyanaupamye manohare // narp_2,25.72 // tataḥ kṛtāñjaliḥ prāhapitaraṃ ślakṣṇayā girā / tātaiṣā jananī me 'dya tvāṃ vadatyanṛtī tviti // narp_2,25.73 // kasmāttvamanṛtī bhūpa bhaviṣyasi mahītale / sakoṣaratnanicaye gajāśvarathasaṃyute // narp_2,25.74 // rājye praśāsyamāne tu saptodadhisamanvite / pradehi sakalaṃ hyasyai yattyā śrāvitaṃ vibho // narp_2,25.75 // mayi cāpadhare tāta ko vyalīkaṃ carettava / dehi śakrapadaṃ devyai jitaṃ viddhi purandaram // narp_2,25.76 // vairiñcyaṃ durllabhaṃ yacca yogigamyaṃ nirañjanam / taccāpyahaṃ pradāsyāmi tapasā toṣya padmajam // narp_2,25.77 // samīhate yajjananī madīyā rasātale vāpi dharātale vā / triviṣṭape vāpi pare pade vā dāsyāmi jitvā naradevadānavān // narp_2,25.78 // ahaṃ hi dāsastava bhūpa yasmādvikrīyatāṃ māmathavā tṛṇāya / haste hi pāpasya divāprakīrtervatsyāmi tatkarmakaraḥ subhuktaḥ // narp_2,25.79 // yadduṣkaraṃ bhūmipate trilokyāṃ nādeyamastīha tadiṣṭaṃbhāvāt / taccāpi rājendra dadasva devyai majjīvitaṃ majjananībhavaṃ vā // narp_2,25.80 // tenaiva sadyo nṛpanātha loke satkīrtiyukto bhava sarvadaiva / virājayitvā svaguṇairnṛpaughānkarairivātmaprabhavaiḥ khaśobhaiḥ // narp_2,25.81 // kīrtiprabhaṅge vṛjinaṃ bhaviṣyati prajāvadhe yanmanurāha satyam / saṃmārjayitvā vimalaṃ yaśaḥ svaṃ kathaṃ sukhī syāṃ nṛpate tataḥ kṣamaḥ // narp_2,25.82 // iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite pañcaviṃśo 'dhyāyaḥ rājovāca kīrtirnaśyatu me putra hyanṛtī vā bhavāmyaham / gato vā narakaṃ ghoraṃ kathaṃ bhokṣye harerdine // narp_2,26.1 // brahmaṇo nilayaṃ yātu devīyaṃ mohinī suta / bhūyo bhūyo vadati māṃ durmedhāśca subāliśā // narp_2,26.2 // nāparaṃ kāmaye rājyaṃ vasudhāṃ vasu kiñcana / muktvaivaṃ vāsare viṣṇorbhojanaṃ pāpanāśane // narp_2,26.3 // yadyahaṃ kutsitāṃ yoniṃ vrajeyaṃ krimisaṃjñitām / tathāpi naiva kartāhaṃ bhojanaṃ harivāsare // narp_2,26.4 // eṣā gurutarā bhūtvā lokānāṃ śikṣayānvitā / dundubhī kurvatī nādaṃ sā kathaṃ vitathā bhavet // narp_2,26.5 // abhakṣyabhakṣaṇaṃ kṛtvā agamyāgamanaṃ tathā / apeyaṃ caiva pītvā tu kiṃ jīveccharadaḥ śatam // narp_2,26.6 // asatyaṃ vāpi kṛtvāhaṃ tyaktarājyanayaḥ kṣitau / dhikkṛto 'pi janaiḥ sarvairna bhokṣye harivāsare // narp_2,26.7 // viyoge capalāpāṅgyā yadi cenmaraṇaṃ mama / taccāpi varamevātra na bhokṣye harivāsare // narp_2,26.8 // kathaṃ harṣamahaṃ kartā mārtaṇḍatanayasya vai / vrajadbhirmanujairmārge nirayasyātiduḥkhitaiḥ // narp_2,26.9 // yāstu śūnyāḥ kṛtāstāta mayā narakapaṅktayaḥ / janaiḥ pūrṇā bhaviṣyanti mayi bhukte tu tāḥ suta // narp_2,26.10 // māsma sīmantinī putra kukṣau saṃdhārayetsutam / samartho yastu śatrūṇāṃ harṣaṃ saṃjanayedbhuvi // narp_2,26.11 // bhojanaṃ vāsare viṣṇoretadeva hiyācate / tanna dāsyāmi mohinyā yācito 'pi surāsuraiḥ // narp_2,26.12 // pibedviṣaṃ viśedvahniṃ nipatetparvatāgrataḥ / ākāśabhāsā svaśiraśchindyādeva varāsinā // narp_2,26.13 // na bhokṣyate haridine rājā rukmāṅgadaḥ kṣitau / rukmāṅgadeti mannāma prasiddhaṃ bhuvanatraye // narp_2,26.14 // ekādaśyupavāsena tanmayā saṃcitaṃ yaśaḥ / sa kathaṃ bhojanaṃ kṛtvā nāśaye svakṛtaṃ yaśaḥ // narp_2,26.15 // mriyate yadi vā gacchati nipatati naśyecca khaṇḍaśo vāpi / viramati tadapi na ceto māmakamiti mohinīhetoḥ // narp_2,26.16 // parityajāmyeṣa nijaṃ hi jīvitaṃ lokaiḥ sametaḥ sahadārabhṛtyaiḥ / na tveva kuryāṃ madhusūdanasya dine supuṇye 'nnaniṣevaṇaṃ hi // narp_2,26.17 // iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite ṣaḍvaviṃśo 'dhyāyaḥ adastadā / āhūya jananīṃ śīghraṃ nāmnā saṃdhyāvalīṃ śubhām // narp_2,27.1 // sūryāyuta samaprakhyāṃ tejasā rucirastanām / pālayantīṃ dharāṃ sarvāṃ pādavinyāsavikramaiḥ // narp_2,27.2 // putrasya vacanātprāptā tatkṣaṇaṃ nṛpasannidhau / śrāvitā mohinī vākyaṃ piturvākyaṃ tathaiva ca // narp_2,27.3 // ubhayoḥ saṃvidaṃ kṛtvā parisāṃtvayya mohinīm / bhojanāya sthitāmenāṃ nṛpasya harivāsare // narp_2,27.4 // yathā no cyavate satyādyathā bhuṅkte na me pitā / tathā vidhīyatāmevaṃ kuśalaṃ cobhayorbhavet // narp_2,27.5 // tatputravacanaṃ śrutvā devī saṃdhyāvalī nṛpa / mohinīṃ ślakṣṇayā vācā prāha brahmasutā tadā // narp_2,27.6 // māgrahaṃ kuru vāmoru kathañcidapi bhūpatiḥ / nāsvādayati pāpānna saṃprāpte harivāsare // narp_2,27.7 // anuvartaya rājāna gurureṣa sanātanaḥ / sadā bhavati yā nārī bharturvacanakāriṇī // narp_2,27.8 // tasyāḥ syurakṣayayā lokāḥ sāvitryāstu yathāmalāḥ / yadyanena purā devi tava dattaḥ karo girau // narp_2,27.9 // kāmārtena vimūḍhena tanna yo 'gyaṃ vicintitam / yaddeyaṃ taddadātyeṣa hyadeyaṃ prārthayasva mā // narp_2,27.10 // vipattirapi bhadraiva sanmārge saṃsthitasya tu / na bhuktaṃ yena subhage śaiśave 'pi harerdine // narp_2,27.11 // sa kathaṃ bhokṣyate puṇye mādhavasya dine 'dhunā / kāmaṃ varaya vāmoruvaramanyaṃ sudurlabham // narp_2,27.12 // taṃ dadātyeva bhūpālo nivṛttā bhava bhojane / manyase yadi māṃ devi dharmāṅgadavirohiṇīm // narp_2,27.13 // asmajjīvitasaṃyuktaṃ rājyaṃ varaya suvrate / saptadvīpasametaṃ hi sasaridvanaparvatam // narp_2,27.14 // kaniṣṭhāyā variṣṭhāhaṃ kariṣye pādavandanam / bharturarthe viśālākṣi prasīda tanumadhyame // narp_2,27.15 // vācā śapathadoṣaistu saṃnirudhya patiṃ hi yā / akāryaṃ kārayetpāpā sā nārī niraye vaset // narp_2,27.16 // sā cyutā narakāddhorātsaptajanmāni pañca ca / sūkarīṃ yonimāpnoti cāṇḍālīṃ ca tataḥ param // narp_2,27.17 // evaṃ jñātvā mayā devi vikriyāṃ pāpasaṃbhavām / nivāritāsi vāmoru sakhībhāvena suṃdari // narp_2,27.18 // vipakṣasyāpi sadbuddhirdātavyā dharmamicchatā / kiṃ punaḥ sakhisaṃsthāyāstava padmanibhānane // narp_2,27.19 // saṃdhyā valīvacaḥ śrutvā mohinī mohakāriṇī / uvāca kanakābhāṃ tāṃ bharturjyeṣṭhāṃ priyāṃ tadā // narp_2,27.20 // mānanīyāsi me subhru karomi vacanaṃ tava / vidvadbhirmunibhiryyattu gīyate nāradādibhiḥ // narp_2,27.21 // yadi tannācaredrājā bhojanaṃ harivāsare / kriyatāmaparaṃ devi maraṇādadhikaṃ tava // narp_2,27.22 // mamāpi duḥkhadaṃhyetaddaivājjalpāmyahaṃ śubhe / kasyeṣṭamātmahananaṃ kasyeṣṭaṃ viṣabhakṣaṇam // narp_2,27.23 // patanaṃ vā girermūrdhraḥ krīḍā vāpi bileśayaiḥ / vyāghrasiṃhābhigamanaṃ samudrataraṇaṃ tathā // narp_2,27.24 // daruktānṛtavākyaṃ vā paradārābhimarśanam / apathyabhakṣaṇaṃ loke tathābhakṣyasya bhakṣaṇam // narp_2,27.25 // mṛgāṭanamathākṣairvā krīḍanaṃ sāhasaṃ tathā / chedanaṃ tṛṇakāṣṭhānāṃ loṣṭānāmavamarddanam // narp_2,27.26 // hiṃsanaṃ sūkṣmadevānāṃ jalapāvakakhelanam / daivāviṣṭo varārohe naraḥ sarvaṃ karoti vai // narp_2,27.27 // trivargavicyutaṃ ghoraṃ yaśodehaharaṃ kṣitau / narakārhe naro devi karotyaśubhakarma tat // narp_2,27.28 // sāhaṃ pāpā durācārā vaktukāmā sunirghṛṇam / yādṛśena hi bhāvena yonau śukraṃ samutsṛjet // narp_2,27.29 // tādṛśena hi bhāvena saṃtānaṃ saṃbhavediti / sāhaṃ vivādabhāvena rājño rukmāṅgadasya hi // narp_2,27.30 // jātā jalajajātena strīrūpā varavarṇinī / duṣṭabhāvā tathā jātā kartrī duṣṭaṃ nṛpasya tu // narp_2,27.31 // na lagnaṃ na grahā devi na horā puṇyadarśinī / tatkālabhāvanā grāhyā tadbhāvo jāyate sutaḥ // narp_2,27.32 // tena bhāvena jātasya dākṣiṇyaṃ nopapadyate / na ca vrīḍā na ca sneho na dharmo devi vidyate // narp_2,27.33 // jānannapi yathāyuktastaṃ bhāvamanuvartate // narp_2,27.34 // vakṣye vacaḥ prāṇaharaṃ tavādhunā bhartuḥ salokasya vadhūjanasya / dharmāpahaṃ vācyakaraṃ mamāpi kartuṃ na śakyaṃ manasāpi bhīru // narp_2,27.35 // karoṣi vākyaṃ yadi māmakaṃ hi bhavecca kīrtirmahatīha loke / bharturyaśaḥ syāttridive gatiste putre praśaṃsā mama dhigvivādaḥ // narp_2,27.36 // vasiṣṭha uvāca mohinīvacanaṃ śrutvā devī saṃdhyāvalī vibho / dhairyamālaṃbya tāṃ tanvīṃ brūhi brūhītyacodayat // narp_2,27.37 // kīdṛśaṃ vadase vākyaṃ yena duḥkhaṃ bhavenmama / bharturme satyakaraṇe na duḥkhaṃ jāyate kvacit / ātmano nidhane vāpi putrasya nidhane 'pi vā / bharturarthe prakurvantyā rājyanāśe na me vyathā // narp_2,27.38 // yasyā duḥkhī bhavedbhartā bhāryāyā varavārṇinī / samṛddhāyāḥ sapāpāyāstasyāḥ proktā hyadhogatiḥ // narp_2,27.39 // sā yāti narakaṃ pāpā pūyākhyaṃ yugasaptatim / tataśchuchundarī syācca sapta janmāni bhārate // narp_2,27.40 // tataḥ kākī tataḥ śyālī godhā gotvena śuddhyati / bharturarthe tu yā vitteṃ vidyamānaṃ na yacchati // narp_2,27.41 // jīvitaṃ vā varārohe viṣṭhāyāṃ sā bhavetkrimiḥ / krimiyonivinirmuktā kāṣṭhīlā jāyate śubhe // narp_2,27.42 // mama kaumārabhāve tu matpituḥ kāṣṭhapāṭakaḥ / agniprajvālanātha hi kāṣṭhaṃ pāṭayate ciram // narp_2,27.43 // sakhībhiḥ sahitā cāhaṃ krīḍāsaṃsaktamānasā / kāṣṭhaṃ pāṭayatastasya samīpamagamaṃ tadā // narp_2,27.44 // tatra dṛṣṭā mayā subhru kāṣṭhīlā dārunirgatā / navanītanibhaṃ dehaṃ bibhrāṇā cāñjanatviṣam // narp_2,27.45 // kaniṣṭhikāṅgulisamā sthaulye hyaṅgulimānikā / tāṃ dṛṣṭvā patitāṃ bhūmau hantuṃ dhvāṅkṣaḥ samāgataḥ // narp_2,27.46 // yāvadgṛhṇāti vaktreṇa kāṣṭhīlāṃ kṣudhitaḥ sa tu / tāvannivāritaḥ sadyo mayā loṣṭena tatkṣaṇāt // narp_2,27.47 // sā muktā tāḍitenetthaṃ vāyasena varānane / sakṣatā tuṇḍasaṃspṛṣṭā na ca śaktā palāyitum // narp_2,27.48 // tataḥ sā vepamānā tu prāṇatyāgamupāgamat / siktā kiñcijjalainaiva tataḥ svāsthyamupāgatā // narp_2,27.49 // tatataḥ sā mānuṣīvācā māmāha varavarṇinī / saṃdhyāvalīti saṃbodhya sakhīmadhyasamāsthitām // narp_2,27.50 // sumantunāmno hi muneḥ sarvajñasya sutābhavam / pūrvajanmani patnī ca kaiṇḍinyasya śubhānane // narp_2,27.51 // nyavasaṃ kānyakubje tu susamṛddhā sudarpitā / jananyā bandhuvargasya pituriṣṭatamā hyaham // narp_2,27.52 // pitrā dattā tataścāhaṃ kaiṇḍinyāya mahātmane / kulīnāya sarūpāya strīsaṃgarahitāya ca // narp_2,27.53 // śayanīyādikaṃ dattaṃ yautukaṃ janakena me / śvaśureṇāpi me dattaṃ suvarṇasyāyutaṃ purā // narp_2,27.54 // pitṛśvaśūravittābhyāṃ paripūrṇābhavaṃ tadā / gomahiṣyādisaṃyuktā dhanadhānyasamanvitā // narp_2,27.55 // iṣṭā śvaśurayośvāhaṃ sauśīnyena janasya ca / kālena pañcatāṃ prāptaḥ śvaśuro vedatattvavit // narp_2,27.56 // taṃ mṛtaṃ patimādāya śvaśrūragniṃ viveśa sā / tato bhartāñjaliṃ datvā pitroḥ śrāddhamathākarot // narp_2,27.57 // gate māsadvaye devi bhartā me rājamandiram / gataḥ kautukabhāvenahṛcchayena prapīḍitaḥ // narp_2,27.58 // tatra veśyāḥ surūpāḍhyā yauvanena samanvitāḥ / praviśatyāṃ nṛpagṛhe dṛṣṭāstena dvijanmanā // narp_2,27.59 // tāsāṃ madhyāttu dve gṛhyavittadānena bhūriṇā / svagṛhe dhārayāmāsa krīḍārthaṃ durmatiḥ patiḥ // narp_2,27.60 // tābhyāṃ vittamaśeṣaṃ tu kṣayaṃ nītaṃ niṣevaṇāt / varṣatraye gate devi nisvo jātaḥ patirmama // narp_2,27.61 // tatā māṃ prārthayāmāsa dehi me 'ṅgavibhūṣaṇam / tanmayā nahi dattaṃ tu bhartre vyasanine tadā // narp_2,27.62 // subhage sarvamādāya gatāhaṃ mandiraṃ pituḥ / tataḥ pitṛgṛhe vittaṃ bhṛtyādikamaśeṣataḥ // narp_2,27.63 // vikrīya dattaṃ vaiśyābhyāṃ taccāpi kṣayamāgatam / kṣetradhānyādikaṃ yacca sabhāṇḍaṃ saparicchadam // narp_2,27.64 // svalpamūlyena vikrīyagato nadanadīpatim / nāvamāruhya me bhartā viveśāntarmahodadheḥ // narp_2,27.65 // sa gato dūramadhvānaṃ paśyamāno 'dbhutāni ca / śubhe samudrajātāni jīvaceṣṭhāṅkitāni ca // narp_2,27.66 // prabhañjanavaśaṃ prāptā sā naukā śatayojanam / gatā viśīrṇatāṃ tatra mṛtāste nāvamāśritāḥ // narp_2,27.67 // matpatirdaivayogena dīrgha kāṣṭhaṃ samāśritaḥ / vāyunā nīyamāno 'sau prācīnena svakarmaṇā // narp_2,27.68 // āsasādācalaṃ devi ratnaśṛṅgavibhūṣitam / bahunir jharaṇopetaṃ bahupakṣisamanvitam // narp_2,27.69 // bahuvṛkṣaiḥ samākīrṇaṃ nānāpuṣpaphalopagaiḥ / ullikhantaṃ hi śikharaiḥ khamadhyaṃ svātmanastribhiḥ // narp_2,27.70 // taṃ dṛṣṭvā parvataṃ divyaṃ tyaktvā naukāṣṭhamadbhutam / āruroha mudāyukto vittākāṅkṣī sulocane // narp_2,27.71 // viśaśrāma muhūrtaṃ tu kṣutpipāsāsamanvitaḥ / tata utthāya bhakṣyārthaṃ vṛkṣāṃstatra vyalokayat // narp_2,27.72 // supakvāstatra mṛdvīkā dṛṣṭvā bhuktvā mudānvitaḥ / śāntiṃ prāptastato 'paśyatsālamekaṃ sunirmalam // narp_2,27.73 // ghanacchāyaṃ meghanibhaṃ pañcāśatpuruṣocchrayam / tasyādhastātsa suṣvāpa svottarīyaṃ prasārya ca // narp_2,27.74 // mohinyā nidrayā caiva saṃpraghūrṇitalocanaḥ / tāvatsupto 'tikhinno 'sau yāvatsūryo 'statāṃ gataḥ // narp_2,27.75 // sūrye 'staṃ samanuprāpte samāyāte niśāmukhe / abhyagādrākṣaso ghoro garjamāno yathā ghanaḥ // narp_2,27.76 // aṅkenādāya tanvaṅgīṃ sītāmiva daśānanaḥ / śubhāṃ kāśīpateḥ putrīṃ nāmnā ratnāvalīṃ śubhām // narp_2,27.77 // adhautapādāṃ suśroṇīṃ saumyadikchīrṣaśāyinīm / patikāmā kumārī sā nāvindatsadṛśaṃ patim // narp_2,27.78 // sarvayoṣidvarā bālā rudatī nidrayākulā / pitā tasyāḥ pradāne tu cintāviṣṭo hyaharnniśam // narp_2,27.79 // dīpacchāyāśrite tanvi śayane sā vyavasthitā / aṭamānena pāpena dṛṣṭā sā rūpaśālinī // narp_2,27.80 // dīparatnaiḥ sukhacite dhārayantī ca kaṅkaṇe / ubhayordaśa ratnāni niṣke ca daśapañca ca // narp_2,27.81 // sīmante sapta ratnāni keyūre 'ṣṭau ca pañca ca / evaṃ ratnācitāṃ bālāṃ śātakumbhasamaprabhām // narp_2,27.82 // jahāra rājabhavanāttāṃ tadā cāruhāsinīm / vāyumārgaṃ samāśritya kṣaṇātprāptaḥ svamālayam // narp_2,27.83 // taṃ parvataṃ sa yatrāste patirmeśālamāśritaḥ / tatra tasya guhāṃ dṛṣṭvā suvarṇasadṛśaprabhām // narp_2,27.84 // tadbhayasyāsahā tatra praviveśāsya paśyataḥ / anekairmaṇivinyāsaiḥ saṃyuktāṃ citramandirām // narp_2,27.85 // nānādravyasamākīrṇāṃ śayanāsanasaṃyutām / bhojanaiḥ pānapātraiśca bhakṣyabhojyairanekadhā // narp_2,27.86 // praviśya tatra śayyāyāṃ mumocotpalalocanām / rudatīmatisaṃtrastāṃ pīnaśroṇipayodharām // narp_2,27.87 // tasyāstu ruditaṃ śrutvā tasya bhāryā hi rākṣasī / ājagāma tvarāyuktā yatrāsau rākṣasaḥ sthitaḥ // narp_2,27.88 // tāṃ dṛṣṭvā cārusarvāṅgīṃ taptakāñcanasaprabhām / papraccha nijabhartāraṃ kruddhā nirbhartsatī satī // narp_2,27.89 // kimarthamāhṛtā ceyaṃ jīvantyāṃ mayi nirghṛṇaṃ / anyāṃ samīhase bhāryāṃ nāhaṃ bhāryāṃ bhavāmi te // narp_2,27.90 // evaṃ bruvāṇāṃ tāṃ bhartā rākṣasīmasitekṣaṇām / uvāca rākṣaso harṣātsvāṃ priyāṃ cārulocanām // narp_2,27.91 // tvadarthamāhṛtaṃ bhakṣyaṃ mayā kośyāḥ śubhānane / daivopapāditaṃ dvāri dvitīyaṃ mama tiṣṭhati // narp_2,27.92 // śālavṛkṣāśritaḥ śete vipraścaiko varānane / tamānaya tvarāyuktā yenāhaṃ bhakṣyamācare // narp_2,27.93 // rākṣasasya vacaḥ śrutvā kumārī sābravīdidam / mithyā rākṣasi bhartā te bhāṣate tvadbhayādayam // narp_2,27.94 // jñātvā tvāṃ jarayopetāṃ virūpāmatijihyagām / suptāṃ pitṛgṛhe rātrau māṃ samāsādya kāmataḥ // narp_2,27.95 // anūḍhāṃ rudatīṃ bhadre bhāryārthaṃ samupānayat / itīritamupākarṇya vacanaṃ rājakanyayā // narp_2,27.96 // krodhayuktātimātraṃ vai babhūva kṣipatī vacaḥ / tasyāśca rūpamālokya satyamevāvadhārayat // narp_2,27.97 // cintayāmāsa cāpyevaṃ bhāryārthe hyāhṛteti ca / avaśyaṃ mūrghniṃ kīlaṃ me roṣayiṣyati rākṣasaḥ // narp_2,27.98 // māsma sīmantinī kācidbhevatsā bhuvanatraye / yā sāpatnyena duḥkhena pīḍyamānā hi jīvati // narp_2,27.99 // sarveṣāmeva duḥkhānāṃ mahaccedaṃ na saṃśayaḥ / sāmānyadravyabhogādi niṣṭhā caivāparā bhavet // narp_2,27.100 // evaṃ sā bahu saṃcintya bhartāraṃ vākyamabravīt / madīyā mama bhakṣyārthaṃ tvayānītā sulocanā // narp_2,27.101 // taṃ vipramānayiṣyāmi bhakṣyārthaṃ tava suvrata / tataḥ sa rākṣasaḥ prāha gacchagaccheti satvaram // narp_2,27.102 // sṛkkiṇī sravate 'tyarthaṃ tasya bhakṣaṇakāmyayā / tataḥ sā rākṣasī ghorā śrutvā patisamīritam // narp_2,27.103 // nirjagāma durantāśā dadarśa dvijasattamam / rūpayauvanasaṃyuktaṃ vidyāratnavibhūṣitam // narp_2,27.104 // taṃ dṛṣṭvā māyayā bhūtvā suṃdarī ṣoḍaśābdikā / hṛcchayena samāviṣṭā tadantikamupāgamat // narp_2,27.105 // abravītsā pṛthuśroṇī taṃ vipraṃ prītisaṃyutā / kastvaṃ kasmādihāyataḥ kimarthamiha tiṣṭhasi // narp_2,27.106 // pṛcchāmi patikāmāhaṃ rākṣasī hṛcchayāturā / svabhartrāhaṃ parityaktā tvāṃ patiṃ kartumāgatā // narp_2,27.107 // tacchrutvā vacanaṃ tasyā bhartā me bhayasaṃyutaḥ / uvāca vacanaṃ prājño dhairyamālaṃbya tāṃ śubhe // narp_2,27.108 // rakṣomānuṣasaṃyogaḥ kathaṃ rākṣasi saṃbhavet / mānuṣāstu smṛtā bhakṣyā rākṣasānāṃ na saṃśayaḥ // narp_2,27.109 // tacchrutvā vacanaṃ sā tu punastaṃ prāha sādaram / asaṃbhāvyaṃ ca jagati saṃbhaveddaivayogataḥ // narp_2,27.110 // purāṇe śrūyate hyetadbhaviṣyaṃ bhārate sthitam / hiḍaṃbā rākṣasī vipra bhīmabhāryā bhaviṣyati // narp_2,27.111 // mānuṣotpāditaḥ putro bhaviṣyati ghaṭotkacaḥ / avadhyaḥ sarvaśastrāṇāṃ śaktyā mṛtyumavāpsyati // narp_2,27.112 // tasmādviṣādaṃ mā viprakuru tvaṃ daivayogataḥ / bhāryā tavāhaṃ saṃjātā dava hi balavattaram // narp_2,27.113 // martyalokaṃ gate śaktre vairocaninirīkṣaṇe / tadantaraṃ samāsādya bhartā me ghorarākṣasaḥ // narp_2,27.114 // tadgṛhācchaktimaharaddīptāmagriśikhāmiva / seyaṃ samāśritā cātra śālavṛkṣe tu vāsavī // narp_2,27.115 // ahatvaikaṃ dvijaśreṣṭha nagacchati purandaram / yadvadhāya prakṣipettāṃ so 'maro 'pi vinaśyati // narp_2,27.116 // sāhamāruhya śālāgraṃ śaktimānīya bhāsvarām / tvatkare saṃpradāsyāmi bharturnidhanakāmyayā // narp_2,27.117 // yadi tvamanayā śaktyā na hiṃsasi niśācaram / khādayiṣyati durmedhāstvāṃ ca māṃ ca na saśayaḥ // narp_2,27.118 // tava śatrurmahāneṣa mamāpi ca parantapa / yenāhṛtā kumārīha bhāryārthaṃ mandabuddhinā // narp_2,27.119 // sapatnabhāvo janito mama bhartrā durātmanā / vyāpādite 'sminnubhayoḥ krīḍanaṃ saṃbhaviṣyati // narp_2,27.120 // yadyanyathā vadervākyaṃ tvāmahaṃ rativarddhana / tadātmakagṛtapuṇyasya na bhaveyaṃ hi bhāginī // narp_2,27.121 // yā gatirbrahmahatyāyāṃ kutsitā prāpyate naraiḥ / tāṃ gatiṃ hi prapadye 'haṃ yadyetadanṛtaṃ bhavet // narp_2,27.122 // madyaṃ hi pibato brahman brāhmaṇasya durātmanaḥ / yā gatirvihitā ghorā tāṃ gatiṃ prāpnuyāmyaham // narp_2,27.123 // gurudāraprasaktasya jatoḥ pāpaniṣeviṇaḥ / yā gatistāṃ dvijaśreṣṭha mithyā procya samāpnuyām // narp_2,27.124 // svarṇanyāsāpaharaṇe medinīharaṇe ca yā / ātmano hanane yā hi vihitā munibhirdvija // narp_2,27.125 // gatistāmanugacchāmi yadyetadanṛtaṃ vade / pañcamyāṃ ca tathāṣṭamyāṃ yatpāpaṃ māṃsabhakṣaṇe // narp_2,27.126 // strīsaṃgame tarucchede yatpāpaṃ śaśinaḥ kṣaye / yaducchiṣṭe ghṛtaṃ bhokturmaithunena divā ca yat // narp_2,27.127 // vaiśvadevamakartuśca gṛhiṇo hi dvijasya yat / bhikṣāmadāturbhikṣubhyo vidhavāyā dvibhojanāt // narp_2,27.128 // tailaṃ bhoktuśca saṃkrāntau gobhistīrthaṃ ca gacchataḥ / tathā mṛdamanuddhṛtya snātuḥ parajalāśaye // narp_2,27.129 // niṣiddhavṛkṣajanitaṃ dantakāṣṭhaṃ ca khādataḥ / gāmasevayato baddhvā pākhaṇḍapathagāminaḥ // narp_2,27.130 // pitṛdevārcanaṃ kartuḥ kāṣṭhagrāvasthitasya yat / gohīnāṃ mahiṣīṃ dharturbhinnakāṃsye ca bhuñjataḥ // narp_2,27.131 // adhautabhinnapārakyavastrasaṃvītakarmiṇaḥ / nagrastrīprekṣaṇaṃ karturabhakṣyasya ca bhojinaḥ // narp_2,27.132 // kathāyāṃ śrīharervighnaṃ karturyatpātakaṃ dvija / tena pāpena lipye 'haṃ yadi vacmi tavānṛtam // narp_2,27.133 // uktānyetāni pāpāni yānyanuktānyapi dvija / sarveṣāṃ bhāginī cāhaṃ yadyetadanṛtaṃ vade // narp_2,27.134 // evaṃ saṃbodhito devi bhartā me pāpayā tayā / tatheti niścayaṃ cakre bhavitavyena mohitaḥ // narp_2,27.135 // nirdravyo vyayasanāsakto madvākyakaluṣīkṛtaḥ / uvāca rākṣasīṃ vākyaṃ sarvaṃsiddhipradāyakam // narp_2,27.136 // śīghramānaya tāṃ śaktiṃ karomi vacanaṃ tava / sarvametatpradeyaṃ hi tvayā me rākṣase hate // narp_2,27.137 // dravyāśayā praviṣṭo 'haṃ sāgaraṃ timisaṃkulam / tacchrutvā rākṣasī śaktiṃ samānīya nagasthitām // narp_2,27.138 // dadau madbhartṛsiddhyarthaṃ vimuñcantīṃ mahārciṣam / etasminneva kāle tu rākṣasaḥ kāmamohitaḥ // narp_2,27.139 // gamanāyodyataḥ kanyāṃ sā bhītā vākyamabravīt / kumārīsevane rakṣo mahāpāpaṃ vidhīyate // narp_2,27.140 // chalenāhaṃ hṛtā kāśyāḥ suptā pitṛgṛhātvayā / tava doṣo na cehāsti bhavitavyaṃ mamedṛśam // narp_2,27.141 // guhāmadhyagatāyāstuko me trātā bhaviṣyati / vidhiyogādbhavedbhartā vidhiyogādbhavetpriyā // narp_2,27.142 // bhavedvidhivaśādvidyā gṛhaṃ saukhyaṃ dhanaṃ kulam / vidhinā preryamāṇastu janaḥ sarvatra gacchati // narp_2,27.143 // avaśyaṃ bhavitā bhartā tvameva rajanīcara / vidhainā vihite mārge kiṃ kariṣyati paṇḍitaḥ // narp_2,27.144 // tasmādānayata vipraṃ śālavṛkṣāśrita tviha / ghṛtaṃ jalaṃ kuśānagniṃ vivāhaṃ vidhinā kuru // narp_2,27.145 // vināpi darbhatoyāgnīnnyathoktavidhimatarā / brāhmaṇasyaiva vākyena vivāhaḥ saphalo bhavet // narp_2,27.146 // na hato yadi viprastu bhāryayā tava rākṣasa / vṛtte homasya kārye tu taṃ bhavān bhakṣayiṣyati // narp_2,27.147 // evamukte tu vacane tayā vai rājakanyayā / viśvastamānaso darpānnirjagāma sa rākṣasaḥ // narp_2,27.148 // satvaraṃ hṛcchayāviṣṭastamānetuṃ bahiḥ sthitaḥ // narp_2,27.149 // tasya nirgacchato devi kṣutamāsītsvayaṃ kila / savyaṃ cāpyasphurannetraṃ svavastraṃ skhalitaṃ tathā // narp_2,27.150 // anāhṛtya tu tatsarvaṃ nirgato 'sau darīmukhāt / bibhrāṇāṃ mānuṣaṃ rūpaṃ svāmapaśyannitaṃbinīm // narp_2,27.151 // ghaṭayantīṃ tu saṃbandhaṃ bhāryābhartṛsamudbhavam / parityajāmi tvāṃ pāpaṃ rākṣasaṃ krūrakarmiṇam // narp_2,27.152 // mānuṣīpramadāsaktaṃ maccharīrasya dūṣakam / tacchrutvā dāruṇaṃ vākyaṃ bhāryayā samudīritam / īrṣyākopasamāyuktastvabhyadhāvanniśācaraḥ // narp_2,27.153 // utkṣipya bāhū pravidārya vaktraṃ saṃprasthito bhakṣayituṃ sa cobhau / kālena vegātpavano yathaiva samuccaranvākyamanarthayuktam // narp_2,27.154 // iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite kāṣṭhīlopākhyānaṃ nāma saptaviṃśo 'dhyāyaḥ kāṣṭhīlovāca rākṣasaṃ dhāvamānaṃ tu kālāntakayamopamam / dṛṣṭvā sā rākṣasī prāha bhartāraṃ mama śaṅkitā // narp_2,28.1 // prakṣipasvānalaprakhyāṃ śaktiṃ hemavibhūṣitām / mamāyaṃ pañcatāṃ yātu digaṃbararipupriya // narp_2,28.2 // tasyā vākyānmama patiḥ pauruṣe tu vyavasthitaḥ / mumoca vipulāṃ śaktiṃ rakṣovakṣasthala prati // narp_2,28.3 // jvalantī jvalanaprakhyā dyotayantī diśo daśa / divyāṃśutīkṣṇa vaktrātā kiṅkiṇīśatanāditā // narp_2,28.4 // raktacandanaliptāṅgī raktavastropaśobhitā / hṛdi tasya nipatyāsau śaktirviprakaracyutā // narp_2,28.5 // kṛtvā bhasmāvaśeṣaṃ tu rākṣasaṃ gaganaṃ yayau / pātayitvā svabhartāraṃ viprahastena rākṣasī // narp_2,28.6 // kṛtakṛtyamivātmānaṃ mene hṛṣṭatanūruhā / athovāca dvijaṃ hṛṣṭā rākṣasī śubhalocanam // narp_2,28.7 // ehi kānta guhāṃ ramyāṃ praviśa tvaṃ yadṛcchayā / bhuṅkṣva bhogānmayā sārddhaṃ ye divyā ye ca mānuṣāḥ // narp_2,28.8 // tatheti prāṇanātho me prāhahṛṣṭavapustadā / tataḥ sādāya me kāntaṃ svāṃ praviṣṭā guhāṃ mudā // narp_2,28.9 // asaṃvīkṣyaiva tadbhasma bhartṛdehasamudbhavam / kucābhyāmunnatābhyāṃ sā madbhartāramapīḍayat // narp_2,28.10 // darśayāmāsa tāṃ tanvīṃ kumārīṃ śayane sthitām / iyaṃ tenāsitāpāṅgī bimboṣṭhī kāñcanaprabhā // narp_2,28.11 // bhāryārthe samupānītā vārāṇasyā dvijottama / yasyāḥ sīmāṃ na laṅghanti pātakāni hyaśeṣataḥ // narp_2,28.12 // śaktikṣetraṃ ca tāṃ prāhuḥ puṇyaṃ pāpakṣayaṅkaram / yā gṛhaṃ tripurāreśca pañcagavyūtisaṃsthitā // narp_2,28.13 // yasyāṃ mṛtāḥ punarmartyā garbhavāsaṃ viśanti na / sa tvamasyā gṛhaṃ pitryaṃ punarnaya sulocanām // narp_2,28.14 // imāni tava ratnāni śayanānyāsanāni ca / mayā saha samastāni vikrīṇīhi nijecchayā // narp_2,28.15 // tvadarthe rākṣaso ghoro mayā brahmanniṣūditaḥ / mugdhayā tava rūpeṇa preṣito yamasādanam // narp_2,28.16 // tasmānmamopiri vibho kṛtvā viśvāsamātmanā / bhajasva māṃ viśālākṣa bhaktāṃ vai kāmarūpiṇīm // narp_2,28.17 // etacchrutvā tu vacanaṃ bhartā me cārulocane / rākṣasyāḥ kāmataptāyāḥ kumāryāḥ sannidhau śubhe // narp_2,28.18 // uvāca rākṣasīṃ tāṃ tu saśaṅko madhuraṃ vacaḥ / subhage nītiśāstreṣu viśvastavyā na yoṣitaḥ // narp_2,28.19 // kaumāraṃ yā patiṃ hanti sā kathaṃ māṃ na hiṃsati / matto rūpādhikaṃ matvā paraṃ puruṣalaṃpaṭā // narp_2,28.20 // so 'haṃ viśvāsabhāvena viśvastaste varānane // narp_2,28.21 // adya vātha paredyurvā pakṣe māse 'tha vatsare / vyāpādaya yathecchaṃ vā tvāṃ prapanno 'smi bhāmini // narp_2,28.22 // evameva tvayā kāryaṃ nādya copakṛtaṃ tava / ātmā te sarvathā deyaḥ pratīkārasya hetave // narp_2,28.23 // madarthe nihato bhartā tvayā niḥśaṅkayā yataḥ / tato 'haṃ nottaraṃ vacmi paraṃ kiñcitsulocane // narp_2,28.24 // tacchrutvā vacanaṃ tasya madbhartuḥ sābravīdidam / viśvastahiṃsanaṃ brahman brahmahatyā samaṃ bhavet // narp_2,28.25 // yadyevaṃ rākṣasīṃ krūrāṃ manyase patighātinīm / patiṃ tathāpi garheyaṃ viśvastaṃ ghātaye katham // narp_2,28.26 // sūkṣmā hi dharmasya gatirna jñāyeta kathañcana / kenāpi kutraciddevadaityarākṣasakādinā / kecinmanuṣyāḥ paṭavo dharmasūkṣmatvacintane // narp_2,28.27 // ye 'nityena śarīreṇa naiṣkarmyaṃ sādhayantyuta / śrūyate ca purāṇeṣu kiñcidatra nigadyate // narp_2,28.28 // dharmasyaivānukūlyena viṣṇunā prabhaviṣṇunā / daśāvatāragrahaṇe duḥkhaṃ prāptamanekadhā // narp_2,28.29 // kva sītārthaṃ śrīnivāso rāmo lakṣmaṇasaṃyutaḥ / vilāpaṃ kurute nāgapāśabandhādikarmasu // narp_2,28.30 // kva devadevo vasudevasūnurvijñānarūpo nikhalaprapañcī / hā kaṣṭamityasradṛgādiceṣṭaḥ pārthograsanādikabhṛtyakṛtyaḥ // narp_2,28.31 // īśasya kṛtyaṃ dvija durvibhāvyaṃ dharmānukūlyena samāsthitasya / vyāsaḥ svayaṃ vedavibhāgakarttā pārāśaristattvadṛgijyamūrtiḥ / kanyātvavidhvasakavīryajanmā kānīnasaṃjño 'nujadāragāmī // narp_2,28.32 // parivettā ca didhiṣūḥ śantanuḥ svaḥsaritpattiḥ / didhiṣū tanayaḥ sākṣādvasuḥ strīvādamṛtyubhāk // narp_2,28.33 // ye golakasutāḥ kuṇḍāḥ pāṇḍavāḥ samayonigāḥ / teṣāṃ saṃkīrtanaṃ puṇyaṃ pavitraṃ pāpanāśanam // narp_2,28.34 // yaṃ dhyāyanti smarantyaddhā yogamūrtiḥ sanātanaḥ // narp_2,28.35 // viṣṇurveśyāsamāsaktaḥ prahlādādyupadeśakṛt / śrīnṛsiṃho 'suradhvaṃsī devadevādhidaivatam // narp_2,28.36 // saṃsāravāsanādhvaṃsī devadevādhidaivatam / saṃsāravāsanādhvaṃsī svarṇākṣabhavanasthitiḥ // narp_2,28.37 // jāmadagnyaḥ svayaṃ siddhastapasā dagdhakilbiṣaḥ / īśvaraḥ kṣatrasaṃhārabhrūṇahatyādikarmakṛt // narp_2,28.38 // svayamevarṣabho yogī lokaśikṣāparo dvijaḥ / lokaglānikaro jātaḥ kurvandharmānurodhataḥ // narp_2,28.39 // nārado nārado bhūyo bhūyo bhūyo 'pi nāradaḥ / nārāyaṇaparo nāro naro narahito 'maraḥ // narp_2,28.40 // gautamo gautamo vipra gopaceṣṭāparāyaṇaḥ / vedabāhyārthasaṃyuktaśāstrī vedopakāra kṛt // narp_2,28.41 // vasuṣṭhaścorvaśījāto 'gastyo 'pi svayamīśvarau / yena lokopakārārthaṃ vāsiṣṭhaṃ śāstramuttamam // narp_2,28.42 // kṛtaṃ yasminpurāṇāni vedāḥ sāmyatvamāgatāḥ / yaḥ svayaṃ rāmacandrasya guruḥ sarveśvarasya ca // narp_2,28.43 // sa kathaṃ gādhijāśaptastiryagyonimupāgamat / yo damitvā vibhurvindhyaṃ vātāpiṃ sāgaraṃ sthitaḥ // narp_2,28.44 // sa kathaṃ mṛtakādātā duṣkaraṃ samupāsate / yo vidhiḥ karmasākṣyādivandyo mānyaḥ pitāmahaḥ // narp_2,28.45 // mohinīmohito dehamutsasarja kathaṃ sa ca / yaḥ śivaḥ śivadaḥ sākṣātprakṛtīśaḥ parātparaḥ // narp_2,28.46 // sa kathaṃ devapatnīgaḥ śmaśānāśubhaceṣṭitaḥ / tasmāddvija sadācāro niṣevyo vidhinā vidhiḥ // narp_2,28.47 // tamahaṃbhāvanāyukto no heyādyo vidāṃ varaḥ / sa śāntimāpnuyādagryāṃ dhamyāmubhayasaṃsthitām // narp_2,28.48 // āpavargyaḥ smṛto dharmo dhanaṃ dharmaikasādhanam / tanmayā sādhito dharmaḥ sarvottamadhanātmanā // narp_2,28.49 // śṛṇu viprātra dharmasya gatiṃ sūkṣmāṃ vadāmyaham / yadā samāgato bhartā mama kanyāṃ samāharan // narp_2,28.50 // tvāṃ paśyan nijakarmasthaṃ ko 'pi doṣo na tasya vai / mayā pṛṣṭaḥ kathaṃ nāma kanyeyaṃ samupāhṛtā // narp_2,28.51 // tadā tena mṛṣā vākyamuktaṃ madbhakṣaṇārthakam / tanniśamyāha māṃ baddhā svayaṃ cāsthāni darśanāt // narp_2,28.52 // ye vadanti ca dāṃpatye bhāryā mokṣavirodhinī / na te tattvadṛśo jñeyā na sā bhāryā virodhinī // narp_2,28.53 // bhāryā samuddharetpāpātpatantaṃ niraye patim / sā bhāryānyā karmavallīrūpā saṃsāradāyīnī // narp_2,28.54 // pāpaṃ kimatra tanmattaḥ samyakchṛṇu svayaṃ vara / alīkaṃ naiva vaktavyaṃ prāṇaiḥ kaṇṭhagatairapi // narp_2,28.55 // satyamevācaretsatye sākṣāddharme vyavasthitaḥ / satye samāsthito brahmā satye santaḥ samāsthitāḥ // narp_2,28.56 // satye samāsthitaṃ viśvaṃ sarvadā sacarācaram / satyaṃ brūyāditi vaco vedānteṣu pragīyate // narp_2,28.57 // satyaṃ brahmasvarūpaṃ hi tatsatyamabhidhīmahi / satyaṃ tu sarvadā vipra maṅgalaṃ maṅgalapradam // narp_2,28.58 // asatyamātmakṣayadaṃ sadyaḥ pratyayakārakam / strīṣu satyaṃ na vaktavyaṃ tatrāpi śṛṇu kāraṇam // narp_2,28.59 // nidhiṃ striyai na kathayedityādau doṣavāraṇam / uktaṃ taddharmajanakaṃ dharmasūkṣmatvadarśakam // narp_2,28.60 // kuśā dvijā jalaṃ vahnirvedā bhūkāladiksurāḥ / sākṣye yatra vivāheṣu dāṃpatyaṃ tadudīritam // narp_2,28.61 // samaṅgīkaraṇaṃ karma vivāhe tu vidhīyate / strīpuṃsordvijasaṃskāre nirdiṣṭaṃ guruśiṣyayoḥ // narp_2,28.62 // tasmātparasparaṃ jñeyo guruśiṣyau vadhūvarau / nānayoraṇumātro 'pi bhedo bodhyo vijānatā // narp_2,28.63 // tattatkarmānurūpatvātprādhānyastrīniyojyayoḥ / kvacidvyatyayadoṣaśceddaivamevātra kāraṇam // narp_2,28.64 // daivādhīnaṃ jagatsarvaṃ sadevāsuramānuṣam / daivaṃ tatpūrvajanmāni saṃcitāḥ karmavāsanāḥ // narp_2,28.65 // prāptaṃ niṣevannanyonyaṃ vartate kāmakārakam / śubhaṃ vāpyaśubhaṃ vipra taṃ tu śāntaṃ vidurbudhāḥ // narp_2,28.66 // śāntaḥ satyasamācāro janturlokapratārakaḥ / evamādi viditvā tu nāyaṃ bhartā nipātitaḥ // narp_2,28.67 // kanyātvadhvaṃsakātpāpātpūto madupakārataḥ / gatiṃ prayātaḥ kṛtināṃ tvaddhastavinipātitaḥ // narp_2,28.68 // mayā tūpakṛtaṃ patye jānantyā dharmasūkṣyatām / tvatprāṇarakṣaṇe dharmo mamābhūddvijasattama // narp_2,28.69 // tena dharmeṇa kiṃ prāptamiti samyaṅnibodha me / rākṣasīṃ yonimāpannā rākṣasasya priyā hyaham // narp_2,28.70 // kāmarūpā brāhmaṇī tu saṃjātā dharmakāraṇāt / dharmakāmadughā dhenuḥ saṃtoṣo nandanaṃ vanam // narp_2,28.71 // vidyā mokṣakarī proktā tṛṣṇā vaitaraṇī nadī / vaitaraṇyāṃ patanbhartā mayoddhṛta ihābhavat // narp_2,28.72 // asyāścopakṛtaṃ vipra varṇottamaniveśanāt / iyaṃ tvasaṃginī bhāryā bhaviṣyati piturgṛhe // narp_2,28.73 // ahaṃ tavāsyāśca sadā rakṣikā dharmabodhinī / matsaṃgamātpūrvameva yā bhāryā vipra te 'bhavat // narp_2,28.74 // iyaṃ tvatsaṃginī bhāryā bhaviṣyati varānanā / sāpi tiryaggatiṃ prāpya mucyate madanugrahāt // narp_2,28.75 // ahaṃ purā bhave 'bhūvaṃ ramaṇī lokasundarī / kandalīti ca vikhyātā tanayaurvamunerdvija // narp_2,28.76 // tapaḥ prabhāvātsaṃjātā yamalā mithunandharā / puruṣo me sahabhavo damito dharmakāraṇāt // narp_2,28.77 // tenaivaurveṇa śiṣṭāhaṃ dattā durvāsase bhavam / taṃ patiṃ prāpya viprendra prākkarmavaśāgā hyaham // narp_2,28.78 // kalahābhiratā patyā śaptā bhasmatvamāgatā / kiñcitpāpāvaśeṣeṇa rākṣasīṃ yonimāgatā // narp_2,28.79 // tatra yonau mayā labdho bhartāyaṃ rākṣasādhipaḥ / gobhilo nāma tejasvī sa tvayā vinipātitaḥ // narp_2,28.80 // śopo 'sya pūrvavayasibabhūva dvijasattama / kasyāścidrājakanyāyāḥ striyā'rabdhā mṛtistava // narp_2,28.81 // ahaṃ tu rākṣasībhāvarahitā pūrvakarmaṇaḥ / śubhasya balamāpannā jātā tava sahāyinī // narp_2,28.82 // duḥkhitāhaṃ kṛtā bhartrā kumāryāharaṇātpurā / bhāryātha pāpinā brahmaṃstena vyāpādito mayā // narp_2,28.83 // viśvasto hi yatastvaṃ vai mama sarveṇa cetasā / tatastvāṃ gopayiṣyāmi sarvabhāvena kāmuka // narp_2,28.84 // eṣa te śapathaḥ satyaḥ pañcabhūtopasākṣikaḥ / kṛtsnasya puruṣasyeha sannidhau vyāhṛto mayā // narp_2,28.85 // na karoṣi dvijaśreṣṭha saṃvidaṃ hyanyathā kvacit / madvākye bhavatā stheyaṃ sarvakṛtyeṣu mānada // narp_2,28.86 // etacchrutvā tu vacanaṃ rākṣasyā paribhāṣitam / pratipede vacaḥ sarvaṃ yatkṛtaṃ hi tayā tadā // narp_2,28.87 // tataḥ sā rākṣasī sarvaṃ saṃpragṛhya guhādhanam / kareṇurūpiṇī bhūtvā pṛṣṭhe kṛtvā patiṃ mama // narp_2,28.88 // tayā saha viśālākṣyā ratnāvalyā mudānvitā / yayāvākāśamārgeṇa kāśīmabhi mulocane // narp_2,28.89 // iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite kāṣṭhīlopākhyānaṃ nāmāṣṭāviṃśo 'dhyāyaḥ kāṣṭhīlovāca evaṃ sā rākṣasī subhru hastinīrūpadhāriṇī / tribhirmuhūrtaiḥ saṃprāptā kāśīṃ viśveśamandiram // narp_2,29.1 // uvāca tāṃ purīṃ prāpya bhartāramasitekṣaṇā / iyaṃ pāpataroḥ kānta kuṭhārā parikīrtitā // narp_2,29.2 // ṣaḍūrmikāñcanasyaiṣā kānta proktā durodarī / karmabījopaśamanī sarveṣāṃ gatidāyikā // narp_2,29.3 // ādyaṃ hi vaiṣṇavaṃ sthānaṃ purāṇāḥ saṃpracakṣate / nāvaiṣṇave sthale muktiḥ sarvasya tu kadācana // narp_2,29.4 // mādhavasya purī ceyaṃ pūrvamāsīddvijottama / muktidā sarvajantūnāṃ sarvapāpapraṇāśinī // narp_2,29.5 // ekadā śaṅkaro devo draṣṭuṃ prāgātpitāmaham / sarvalokaikakartāraṃ bhrājamānaṃ svatejasā // narp_2,29.6 // gatvā tatra mahādevo brahmāṇaṃ jagatāṃ gurum / namaskṛtya sthito hyagre vedapāṭhaṃ niśāmayan // narp_2,29.7 // caturbhiradbhutaivaktraiścaturo nigamānmudā / udgirantaṃ jagannāthaṃ dṛṣṭvā prīto 'bhavattadā // narp_2,29.8 // atha tatpañcamaṃ vaktraṃ brahmaṇo bhūtanāyakaḥ / pragalbhaṃ tamupālakṣya kṣaṇājjātaḥ samatsaraḥ // narp_2,29.9 // sa krodhajanmā viprendra tasya prāgalbhyamakṣaman / cakarta tannakhāgreṇa khasthaṃ vaktraṃ trilocanaḥ // narp_2,29.10 // tacchinnaṃ brahmaṇaḥ śīrṣaṃ saṃlagnaṃ karapallave / vāme nirdhūtamāniśaṃ na nivṛttaṃ dvijottama // narp_2,29.11 // brahmā tu duḥkhito bhūtvā tasthau sthāṇuṃ vyalokayan / rudro 'pi lajjito bhūtvā nirjjagāma tvarānvitaḥ // narp_2,29.12 // bahudhā yatamāno 'pi tacchiraḥ kṣeptumāturaḥ / na śaśāka parityaktuṃ tadadbhutamabhūnmahat // narp_2,29.13 // cintayā vyākulo bhūtvā sasmāra garuḍadhvajam / tena saṃsmṛtamātrastu śīghramāvirabhūcca saḥ // narp_2,29.14 // taṃ dṛṣṭvā devadeveśaṃ viṣṇuṃ sarvagataṃ dvija / nanāma śirasā namro niṣprabho vṛṣabhadhvajaḥ // narp_2,29.15 // taṃ tathāturamālakṣya bhītaṃ brahmadruhaṃ hariḥ / samāśvāsyā bravīdvākyaṃ tattoṣaparikārakam // narp_2,29.16 // śaṃbho tvayā kṛtaṃ pāpaṃ yaccinnaṃ brahmaṇaḥ śiraḥ / tatphalaṃ bhuṅkṣva sarṃvajña kiyatkālaṃ kṛtaṃ svayam // narp_2,29.17 // avaśyameva bhoktavyaṃ kṛtaṃ karma śubhāśubham / nābhuktaṃ kṣīyate karma hyapi janmaśataiḥ priya // narp_2,29.18 // kiṃ karomi kva gacchāmi tvāṃ dṛṣṭvā duḥkhitaṃ haram / prāṇā vikalatāṃ yānti mama tvadduḥkhadarśanāt // narp_2,29.19 // yāni kāni ca pāpāni mahānti mahatāṃ gate / na tāni brahmahatyāyāḥ samānīti matirmama // narp_2,29.20 // yastvaṃ sarvasya lokasya gururdharmopadeśakaḥ / brahmahatyābhibhūtastu kṣaṇaṃ sthātuṃ na ca kṣamaḥ // narp_2,29.21 // eṣā ghoratarā hatyā mīnagandhyā jarāturā / lelihānā sureśāna grahītuṃ tvānudhāvati // narp_2,29.22 // tasmānnaikatra bhavatā stheyaṃ dvādaśabatsaram / aṭanīyaṃ hitārthāya pāpanāśābhikāmyayā // narp_2,29.23 // aṭitvā dvādaśābdāni tīrtheṣu sakaleṣu ca / prakṣālayankaraṃ vāmaṃ bhikṣāṃ gṛhṇankapālake // narp_2,29.24 // śuddhiṃ yāsyasi deveśa pāpādasmātsudāruṇāt / ityukto viṣṇunā vipra sthāṇuḥ sarvagato 'bhavat // narp_2,29.25 // kapālamocanārthaṃ hi pāṇiṃ prakṣālayan jale / varṣatrayaṃ bhramitvā tu prāpto badarikāśramam // narp_2,29.26 // bhikṣārthaṃ devadevasya dharmaputrasya mānada / dvārastho dehi bhikṣāṃ me viṣṇo ityavadanmuhuḥ // narp_2,29.27 // tato nārāyaṇo devo dṛṣṭvā dvāri sthitaṃ haram / gṛhāṇa bhikṣāmityuktvā pradadau dakṣiṇaṃ karam // narp_2,29.28 // tato haro hariṃ dṛṣṭvā bhikṣāṃ dātuṃ samudyatam / prāharaddakṣiṇaṃ pāṇiṃ triśūlena dvijottama // narp_2,29.29 // tattriśūlakṣatāddhārāstisro lokabhayaṅkarāḥ / prasthadvādaśahastāśca nirgatāścitravarṇikāḥ // narp_2,29.30 // ekā kṣatajadhārā tu kapāle nyapatattadā / dvitīyā tanmukhe prāptā payasyātha tṛtīyakā // narp_2,29.31 // jaladhārā śivaṃ prāptā harasya heturagrataḥ / tā dhārāstrīṇi varṣāṇi saṃsevya vidhivaddharaḥ // narp_2,29.32 // kiñcitprīto yayau kṣetraṃ kuroḥ puṇyakaraṃ dvija / tatra gatvā haraḥ sthāṇurbhūtastatra papāta ca // narp_2,29.33 // brahmahrade trivarṣāṇi magro brahmahradāṃbuni / varṣatraye gate tatra kṣatārddhāṅgo viniḥsṛtaḥ // narp_2,29.34 // ciraṃ tuṣṭāva deveśaṃ viṣṇuṃ sarvaguhāśayam / tatastuṣṭo jagannātho varaṃ tasmai dadau tu saḥ // narp_2,29.35 // gaccha kāśīmito bhrāntvā tīrthāni bahuśo hara / tato hariṃ namaskṛtya parītya bahudhā tathā // narp_2,29.36 // kramāttīrthāṭanaṃ kurvannavimuktapurīṃ gataḥ / avimuktasya sīmāyāṃ prāviśadvīkṣtaya dhūrjaṭiḥ // narp_2,29.37 // nāpaśyattāmanuprāptāṃ brahmahatyāṃ bahiḥ sthitām / tato 'sau vaiṣṇavaṃ jñātvā kṣetraṃ duritanāśanam / tuṣṭāva prayato bhūtvā mādhavaṃ vandyamīśvaram // narp_2,29.38 // jaya jaya jagadīśa nātha viṣṇo jagadānandanidhāna vedavedya / madhumathana nṛsiṃha pītavāso garuḍādhiṣṭhita mādhavādideva // narp_2,29.39 // vrajaramaṇa rameśa rādhikeśa tridaśeśākhilakāmapūra kṛṣṇa / suravarakaruṇārṇavārtināśinnalinākṣādhipate vibho pareśa // narp_2,29.40 // yaduku latilakābdhivāsa śaure kudharoddhāravidhānadakṣa dhanvin / kalikaluṣaharāṅghripadmayugma gṛṇadātmaprada kūrma kaśyapottha // narp_2,29.41 // kukupativanapāvakākhilejyāsrapakālāsitavastra buddha kalkin / bhavabhayahara bhaktavaśya gopa praṇattoddhāraka puṇyakīrtinām // narp_2,29.42 // dharaṇibharaharāsurāripūjya prakṛtīśeśa jagannivāsa rāma / guṇagaṇavilasaccarācareśa triguṇātīta sanātanāgrapūjya / nijajanaparirakṣitāntakāre kamalāṅghre kamanīya padmanābha / kamalakara kuśeśayā dhivāsa priyakāmonmathana tryadhīśavandya // narp_2,29.43 // aghahara raghunātha yādaveśa priyabhūdeva parātparāmarejya / haladhara duritāpaha praṇamya triguṇavyāpta jagattrikāladakṣa // narp_2,29.44 // danujakulavināśanaikakarmannanaghārūḍhaphaṇīśa kaṃsakāla / raviśaśinayana pragalbhaceṣṭa pradhutadhvānta navāṃbudābha meśa // narp_2,29.45 // makha makhadhara mātṛbaddhadāmannavanītapriya ballavīgaṇeśa / aghabakavṛṣakeśipūtanānta triśirovālidaśāsyabhedakārin // narp_2,29.46 // narakamuravināśa bāṇadoḥ kṛttripurārījya sudāmamitra sevya / bhavataraṇivahitrapādapadma prakaṭaiśvarya purāṇa pūrṇabāho // narp_2,29.47 // bahujanisukṛtāpya maṅgalārha śrutivedya śrutidhāma śāntaśuddha / tava varada vareṇyamaṅghriyugmaṃ śaraṇaṃ prāptamaghārditaṃ prapāhi // narp_2,29.48 // nahi mama gatidaṃ purāṇapuṃso 'nyaditi prārthanayā prasīda'medya // narp_2,29.49 // iti stuto jagannātho bhaktyā devena śaṃbhunā / āvirbabhūva sahasā mādhavo bhaktavatsalaḥ // narp_2,29.50 // taṃ dṛṣṭvā daṇḍavadbhūmau nipapāta haro harim / punarutthāya viprendra nanāma vidhṛtāñjaliḥ // narp_2,29.51 // tamuvāca hṛṣīkeśaḥ praṇataṃ bhūtanāyakam / varaṃ vṛṇu pradāsye 'haṃ saṃtuṣṭaḥ stotratastava // narp_2,29.52 // tacchrutvā bhagavadvākyaṃ bhūteśo brahyahatyayā / pīḍitātmā jagādedaṃ bhuktimuktipradaṃ harim // narp_2,29.53 // icchāmi vasituṃ kṣetre tava cakragadādhara / tvatkṣetrasīmābāhyasthā brahmahatyā yadīkṣyate // narp_2,29.54 // kṣetradānena kāruṇyaṃ kuru me garuḍadhvaja / mama nirgamane brahmahatyā māṃ punareṣyati // narp_2,29.55 // tvatkṣetre saṃsthito 'haṃ tu pūjāṃ prāpsye jagattraye / ityuktvā hyabhavattūṣṇīṃ devadevaṃ vṛṣadhvajaḥ // narp_2,29.56 // tatheti pratipede ca kṣīrasāgarajāpriyaḥ / tataḥ prabhṛti viprendra śaivaṃ kṣetraṃ nigadyate // narp_2,29.57 // kṣetraṃ tu keśavasyedaṃ purāṇaṃ kavayo viduḥ / kṛpayā saṃparītasya mādhavasya dvijottama // narp_2,29.58 // netrābhyāṃ nirgataṃ vāri tena bindusaro 'bhavat / mādhavasyājñayā tatra sasnau devo vṛṣadhvajaḥ // narp_2,29.59 // snātamātre hare tattu kapālaṃ pāṇito 'patat / kapālamocanaṃ nāma tattīrthaṃ khyātimāgatam // narp_2,29.60 // bindumādhavanāmāsau datvā svaṃ dhāma śūline / bhaktibhāvena śaṃbhustu nibaddhastatra saṃsthitaḥ // narp_2,29.61 // yaṃ tu brahmādayo devāḥ svaḥsthāḥ paśyati sarvadā / sūryāyutasamaprakhya digaṃbaraniṣevitam // narp_2,29.62 // vighnāni śūlinā kānta kṛtānyasya niṣevaṇe / yairvighnairabhibhūtāstu stutvā viṣṇuṃ śivārcakāḥ // narp_2,29.63 // sarve lokāḥ sthitā hyatra śivaḥ kāśīti cintakāḥ / śivasya cintanādvipra śaivāḥ sarve nirākulāḥ // narp_2,29.64 // prayānti śivalokaṃ vaijarāmṛtyuvivarjitam / bahupuṇyayutāḥ saṃto nivasaṃttayatra nīrujaḥ // narp_2,29.65 // yajñaśiṣṭāśinaḥ kāśīkānta ṛddhisamanvitāḥ / nātra snānaṃ praśaṃsaṃti na japaṃ na surārcanam // narp_2,29.66 // nāpi dānaṃ dvijaśreṣṭha muktvaikaṃ dehapātanam / mṛtyuṃ prātyuṃ naraḥ kāmaṃ kṛtakṛtyo bhaveddhruvan // narp_2,29.67 // seyamāsāditā viprara purī prāsādasaṃkulā / bhoginīmapi mokṣāya kiṃ punarvratadhāriṇām // narp_2,29.68 // nikṣipyatāmiyaṃ bālā kāśīśasyeha mandire / viyojitā tu yā pūrvaṃ tena duṣṭena rakṣasā // narp_2,29.69 // ātmanaḥ suratārthāya kumārī niyamānvitā / eṣa prabhāvo 'pi hitaḥ kṣetrasyāsya dvijotma // narp_2,29.70 // vinaśyantīha karmāṇi śubhānyapyaśubhāni ca / bhūtavyabhaviṣyāṇi jñānājñānakṛtāni ca // narp_2,29.71 // eṣā purī karmavināśanāya kṛṣṇena pūrvaṃ hi vinirmitābhūt / yasyāṃ mṛtā duḥkhamanantamugraṃ bhuñjanti martyā yamayātanāṃ no // narp_2,29.72 // iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite kāṣṭhīlopākhyāne rākṣasīcarite kāśīvarṇanaṃ nāma ekonatriṃśo 'dhyāyaḥ kāṣṭhīlovāca bhāryāyāstadvacaḥ śrutvā rākṣasyā dharmasaṃmitam / pṛṣṭhātkaroṇurūpiṇyāḥ sakanyo 'vātaraddvijaḥ // narp_2,30.1 // avatīrṇe dvije sābhūtsurūpā pramadā punaḥ / kṣapācarī kṣapānāthavaktrā pīnonnatastanī // narp_2,30.2 // sā kumārī tataḥ prāpya nagaraṃ svapituḥ śubham / bāhyarakṣāsthita prāptaṃ purapālamuvāca ha // narp_2,30.3 // gaccha tvaṃ nṛpateḥ pārśvaṃ piturmama purādhipa / brūhi māṃ samanuprāptāṃ ratnaśālāṃ purā hṛtām // narp_2,30.4 // ratnāvaliṃ ratnabhūtāṃ sudyumnasya mahīkṣituḥ / talpasthā rakṣasā rātrau svapurasthā hṛtā dvija // narp_2,30.5 // punaḥ sā samanuprāptā jīvamānākṣatā pitaḥ / samāśvasihi śokaṃ tvaṃ mā kṛthā matkṛte kvacit // narp_2,30.6 // aviplutāsmi rājendra gāṅgā āpa ivāmalāḥ / tava kīrtikarī tadvanmātuḥ sauśīlyasūcikā // narp_2,30.7 // tatkumārīvacaḥ śrutvā purāpālastvarānvitaḥ / abāhuriti vikhyātaḥ prāptaḥ sudyumrasannidhau // narp_2,30.8 // kṛtapraṇāmaḥ saṃpṛṣṭaḥ prāha rājānamādarāt / rājannupāgatā naṣṭā dihitā tava mānada // narp_2,30.9 // ratnāvalīti vikhyātā sastrīkadvidajasaṃyutā / purabāhye sthitā dṛṣṭā mayā jñātā na cābhavat // narp_2,30.10 // tayāhaṃ preritaḥ prāgāṃ tvāṃ vijñāpayituṃ prabho / aviplutāhaṃ vadati māṃ jānātu samāgatām // narp_2,30.11 // pitaraṃ mama satkṛtyai nātra kāryā vicāraṇā / tadadbhutaṃ vacaḥ śrutvā purapālasya tatkṣaṇāt // narp_2,30.12 // sāmātyaḥ sakalatrastu sadvijo niryayau nṛpaḥ / sa tu gatvā purādbrāhye gaṅgātīre vyavasthitām // narp_2,30.13 // apaśyadbhāskarākārāṃ sastrīkadvijasaṃyutām / sahaje naiva veṣeṇa bhūṣitāṃ bhūṣaṇapriyām // narp_2,30.14 // amlānakusumaprakhyāṃ tatpakāñcanasuprabhām / dūrāddṛṣṭvāntikaṃ gatvā paryaṣvajata bhūpatiḥ // narp_2,30.15 // pitaraṃ sāpi saṃhṛṣṭā samāśliṣya nanāma ha / tataśca mātrā saṃgamya hṛṣṭayā harṣitāntarā // narp_2,30.16 // prāha vākyaṃ viśālākṣī saṃbodhya pitaraṃ nṛpam / suptāhaṃ ratnaśālāyāṃ sakhībhiḥ parivāritā // narp_2,30.17 // udakūkṛtvā śirastātādhautāṅghrirmañcakopari / cintayatnī bhartṛyogaṃ niśīthe rakṣasā hṛtā // narp_2,30.18 // sa māṃ gṛhītvā svapuraṃ prāgādarṇavage girau / nānāratnamaye tatra guhāyāṃ sthāpitā hyaham // narp_2,30.19 // sa tatrodvahanopāyacintayāntarvyavasthitaḥ / tasya bhāryā tviyaṃ subhrūryā tiṣṭhati sumadhyamā // narp_2,30.20 // bibhratī mānuṣaṃ rūpaṃ rākṣasī rākṣasapriyā / anayā buddhiyogena śaktyā śakrasya bhūpate // narp_2,30.21 // ghātito viprahastena krūrakarmā patiḥ svakaḥ / puraiva mama taṃ śailaṃ prāpto devena bhūsuraḥ // narp_2,30.22 // iyaṃ tu rākṣasī dṛṣṭvā patiṃ svaṃ dharmadūṣakam / vipreṇa saṃvidaṃ kṛtvā dāṃpatye nijakarmaṇā // narp_2,30.23 // rūpeṇāpyasya saṃmugdhā ghātayāmāsa rākṣasam / evaṃ kṛtvā patiṃ vipraṃ hastinīrūpadhāriṇī // narp_2,30.24 // gṛhītvā vāstukaṃ vittaṃ pṛṣṭhamāropya māmapi / samāyātātra bhūpāla māmattuṃ tava mandiram // narp_2,30.25 // anayā rakṣitā rājan rākṣasyārākṣasāttataḥ / tasmādimāṃ pūjayasva satkṛtyāgrajasaṃyutām // narp_2,30.26 // asyā evāmumatyā māṃ dehyasmai brāhmaṇāya hi / anenaikāsanagatā jātā bhartā sa me bhavat // narp_2,30.27 // yenaikāsanagā nārī bhavedbhartā sa eva hi / nānya itthaṃ purāṇeṣu śrūyate hyāgameṣvapi // narp_2,30.28 // asyāḥ pṛṣṭhe niviṣṭāhaṃ prītyā saha dvijanmanā / dharmata stena madbhartā bhavedeṣā matirmama // narp_2,30.29 // tasmādimāṃ sāṃtvayitvā śāstrāgamavidhānataḥ / dehi viprāya māṃ tāta pitamanyaṃ vṛṇe na ca // narp_2,30.30 // tacchrutvā duhiturvākyaṃ sudyumno bhūpatistadā / sāṃtvayāmāsa tanvaṅgīṃ rākṣasīṃ praśrayānataḥ // narp_2,30.31 // sutaiṣā dharmabhītā me tvāmeva śaraṇaṃ gatā / yadarthaṃ nihataḥ kāntastvayā pūrvataraḥ sati // narp_2,30.32 // tvadadhīnā tato bhadre jāteyaṃ matsutā kila / imamicchati bhartāraṃ yo 'yaṃ bhartā kṛtastvayā // narp_2,30.33 // mayā praṇāmadānābhyāṃ yācitā tvaṃ niśācari / anumodaya sāhāyye sutāṃ mama sulocane // narp_2,30.34 // tvadvākyādbhavatu preṣyā matsutā brāhmaṇasya tu / sāpatnabhāvaṃ tyaktvā tu sutāṃ me paripālaya // narp_2,30.35 // sutāyā mama bhāryāyā madbalasya janasya ca / purasya viṣayasyāpi svāminī tvaṃ na saṃśayaḥ // narp_2,30.36 // tava vākye sthitā hyeṣā sadaivāpi bhaviṣyati / etacchruttvā tu vacanaṃ sudyumnasya niśācarī // narp_2,30.37 // anvamodata śuddhena cetasā sahacāriṇī / uvāca ca dharāpālaṃ pradānāya kṛtodyamam // narp_2,30.38 // yadarthaṃ praṇatastvaṃ māṃ sadbhāvena nṛpottama / tasmāddvitīyā bhāryeyaṃ bhavatvasya dvijanmanaḥ // narp_2,30.39 // ahaṃ ca bhavatā pūjyā kṛtvārcāṃ devamandire / sarvaiśca nāgaraiḥ sārddhaṃ phālgune dhavale dale // narp_2,30.40 // saptāhamutsavaḥ kāryo hyaṣṭamyā ācaturdaśīm / naṭanartakayuktena gītavādyena bhūriṇā // narp_2,30.41 // maireyamāṃsaraktādibalibhiścāpi pūjayā / evaṃ prakurvate tubhyaṃ sadā kṣemakarī hyaham // narp_2,30.42 // bhaveyaṃ nṛpaśārdūla svaṃ vacaḥ pratipālaya / tacchrutvā vacanaṃ tasyāḥ sudyumno nṛpatistadā // narp_2,30.43 // aṅgīcakāra tatsarvaṃ yaduktaṃ prītayā tayā / pratipanne tu vacasi rājñā tuṣṭā tu rākṣasī // narp_2,30.34 // uvāca brāhmaṇaṃ premṇā kuru bhāryāmimāmapi / rājakanyāṃ dvijaśreṣṭha gṛhyoktavidhinā śubhām // narp_2,30.45 // īrṣyāṃ tyaktvā viśālākṣyā bhavāmyeṣā sahodarī / rākṣasyā vacaneneha pariṇīya nṛpātmajām // narp_2,30.46 // bahuvittayutāṃ vipro mahodayapuraṃ yayau / āruhya kariṇīrūpāṃ rākṣasīṃ kṣaṇamātrataḥ // narp_2,30.47 // tato mayā śrutaṃ devi bhartā te samupāgataḥ / dhanaratnasamāyukto bhāryādvayasamanvitaḥ // narp_2,30.48 // tato 'haṃ bandhuvargeṇa pitṛbhyāṃ ca sakhīgaṇaiḥ / bahuśo bhartsitā rūkṣairvacanairmarmabhedibhiḥ // narp_2,30.49 // kathaṃ yāsyasi bhartāraṃ dhanalubdhe śriyā vṛtam / yastvayā nirddhanaḥ pūrvaṃ parityaktaḥ sudīnavat // narp_2,30.50 // cañcalānīha vittāni pitryāṇi kila yoṣitām / kāntārjitāni subhage sthirāṇīti nigadyate // narp_2,30.51 // paruṣairvacanairyastu kṣiptastadbhāṣaṇaṃ katham / bhaviṣyati praveśo 'pi duṣkarastasya veśmani // narp_2,30.52 // gatāyā api te tatra śayanaṃ patinā saha / bhaviṣyati durācāre sukhadaṃ na kadācana // narp_2,30.53 // lokāpavādādyadi cedgrahīṣyati patistava / tvāṃ snehahīnacittastu na kadācinmiliṣyati // narp_2,30.54 // nedṛśaṃ duḥkhadaṃ kiñcidyādṛśaṃ dūracittayoḥ / daṃpakatyormilanaṃ loke vaikalyakaraṇaṃ mahat // narp_2,30.55 // evaṃ bahuvidhā vācaḥ śṛṇvānā bandhubhāṣitāḥ / adhomukhyasrupūrṇākṣī babhūvāhaṃ suduḥkhitā // narp_2,30.56 // cetasārcitayaṃ cāhaṃ pūrvalobhena muhyatī / na dattaṃ kaṅkaṇaṃ pāṇerna dattaṃ kaṭisūtrakam // narp_2,30.57 // na cāpi nūpure datte yena tuṣṭiṃ vrajetpatiḥ / dhanajīvitayoḥ svāmī bhartā lokeṣu gīyate // narp_2,30.58 // tanmayāpahṛtaṃ vittaṃ bhavitrī kā gatirmama / kathaṃ yāsyāmi tadveśma kathaṃ saṃbhāṣaye punaḥ // narp_2,30.59 // yo mayā duṣṭayā tyaktaḥ sa pratyeti kathaṃ hi mām / evaṃ viciṃye yādaddhṛdayena vidūyatā // narp_2,30.60 // veṣṭitā bandhuvargeṇa tāvaddolā samāgatā / chatreṇa śaśivarṇena śobhamānā sukomalā // narp_2,30.61 // āstṛtā rāṅkavaiḥ pīnaiḥ puruṣorvidhṛtāṃsakaiḥ / te samāgatya puruṣāḥ procurmāmasakṛcchabhe // narp_2,30.62 // ākāritāsi patyā te vraja śīghraṃ mudānvitā / dhanaratnayuto bhartā saddhibhāryaḥ samāgataḥ // narp_2,30.63 // praviṣṭamātreṇa gṛhe tvāmānetuṃ varānane / preṣitāḥ satvaraṃ patyā saṃsthitāṃ pitṛveśmani // narp_2,30.64 // tato 'haṃ vrīḍitā devi bhartustadvīkṣya ceṣṭitam / naivottaramadāṃ tebhyaḥ kiñcinmaunaṃ samāsthitā // narp_2,30.65 // tato 'haṃ bandhuvargeṇa bhūyobhūyaḥ prabodhitā / āhūtā svāminā gaccha sammānena tadantikam // narp_2,30.66 // svāminākāritā patnī yā na yāti tadantikam / sā tu dhvāṅkṣī bhavetputri janmāni daśa pañca ca // narp_2,30.67 // evamuktvā samāśvāsya māṃ gṛhītvā tvarānvitāḥ / dolāmāropya gaccheti procuḥ snigdhā muhurmurhuḥ // narp_2,30.68 // tataste puruṣā dolāṃ nidhāyāṃseṣu satvaram / jagmurmahodayapuraṃ yatra tiṣṭhati me patiḥ // narp_2,30.69 // dṛṣṭaṃ mayā gṛhaṃ tasya sarvataḥ kāñcanāvṛtam / āsanīyaiśca bhojyaiśca dhanairvastrairyutaṃ tataḥ // narp_2,30.70 // atha sā rākṣasī devī sā cāpi nṛpanandinī / prītyā ca bhaktyā kurutāṃ praṇatiṃ mama sundari // narp_2,30.71 // tatastābhyāmamahaṃ premṇā yathārhamabhipūjitā / bhartṛvākyena saṃprītā snātvābhujaṃ tathāhṛtā // narp_2,30.72 // tato 'stasamayātpaścādbhartā cāhūya satvaram / pariṣvajya ciraṃ dorbhyāṃ paryaṅke saṃnyaveśayat // narp_2,30.73 // tato niśācarīṃ rājaputrīṃ cāhūya so 'bravīt / bhaktyā yuvābhyāṃ kartavyamasyāścaraṇasevanam // narp_2,30.74 // iyaṃ prākkālikī bhāryā jyeṣṭhā ca yuvayordbhuvam / patyurvākyāttatastābhyāṃ gṛhītau caraṇau mama // narp_2,30.75 // sāpatnabhāvajāmīrṣyāṃ parityajya sulocane / tataḥ preṣyānsamāhūya bhartā me vākyamabravīt // narp_2,30.76 // yatkiñcidrakṣasaḥ pārśvānmayā prāptaṃ purā vasu / sutāmudvahato rājño yacca labdhaṃ mayākhilam // narp_2,30.77 // tatsarvaṃ bhaktibhāvena samānayata mā ciram / iyaṃ hi svāminī prāptā tasya vittasya kiṅkarāḥ // narp_2,30.78 // tadvākyātsahasā preṣyaiḥ samānītaṃ dhanaṃ śubhe / bhartā samarpayāmāsa prītyā yukto 'khilaṃ tadā // narp_2,30.79 // satkṛtya bhūṣaṇairvastraikhyalīkena cetasā / ubhayostatra paśyantyo rākṣasīrājakanyayoḥ // narp_2,30.80 // paryaṅkasthāṃ pariṣvajya māṃ cuñcubādhare śubhe / taddṛṣṭvā cādbhutaṃ bharturdehavittasamarpaṇam // narp_2,30.81 // ullāsakaraṇa vākyaṃ kareṇa kucapīḍanam / chinnā gauriva khaṅgena gatāḥ prāṇā mamābhavan // narp_2,30.82 // tato 'haṃ yamanirddiṣṭāṃ prāptā narakayātanām / tāmatītya suduḥkhārtā kāṣṭhīlā cābhavaṃ śubhe // narp_2,30.83 // yāsyāmi punarevāhaṃ tiryagyoniṃ sahasraśaḥ / yā bharturnāpayedvittaṃ jīvitaṃ ca śubhānane // narp_2,30.84 // sāpīdṛśīmavasthā vai yāsyatyeva na saṃśayaḥ / evaṃ jñātvāniśaṃ rakṣetpatyurvittaṃ ca jīvitam // narp_2,30.85 // patirmātā pitā vittaṃ jīvitaṃ ca gururgatiḥ // narp_2,30.86 // prayāti nārī bahubhiḥ supuṇyaiḥ sahaiva bhartrā svaśarīradāhāt / viṣṇoḥ padaṃ vittaśarīralubdhā prayāti yāmīṃ ca kuyonipīḍām // narp_2,30.87 // iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite kāṣṭhīlācaritaṃ nāma triṃśattamo 'dhyāyaḥ vasiṣṭha uvāca tacchrutvā vacanaṃ tasyāḥ kāṣṭhīlāyāḥ śucismite / sandhyāvalī nāma bhṛśaṃ tāmuvāca ha sādaram // narp_2,31.1 // tvadvākyādvismayo jātaḥ kāṣṭhīle sāṃprataṃ mama / kathaṃ dṛṣṭā mayā tvaṃ ca yāsyantī kutsitāṃ gatim // narp_2,31.2 // karmaṇā kena te muktirbhavetkutsitayonitaḥ / tanme vada viśālāṅge tvāṃ dṛṣṭvā duḥkhitā hyaham // narp_2,31.3 // māṃsapiṇḍopamaṃ ślakṣṇaṃ navanītopamaṃ śubhe / śarīraṃ tava saṃvīkṣya tayā me jāyate hṛdi // narp_2,31.4 // kāṣṭhīlovāca pṛthivīṃ dāsyase subhru sakalāmapi matkṛte / tathāpi naiva mucyeyaṃ sadyaḥ kutsitayonitaḥ // narp_2,31.5 // yena puṇyena subhage mucyeyaṃ karmabandhanāt / tannirdiśāmi sumahadgatidaṃ tvaṃ niśāmaya // narp_2,31.6 // yaścāyaṃ māghamāsastu sarvamāsottamaḥ smṛtaḥ / yasmin krośanti pāpāni brahmahatyādikāni ca // narp_2,31.7 // durlabho māghamāso vai durllabhaṃ janma mānuṣam / durllabhaṃ coṣasi snānaṃ durlabhaṃ kṛṣṇasevanam // narp_2,31.8 // durlabho vāsaro viṣṇorvidhinā samupoṣitaḥ / devaistejaḥ parikṣiptaṃ māghamāse svakaṃ jale // narp_2,31.9 // tasmājjalaṃ māghamāse pāvanaṃ hi viśeṣataḥ / nedṛśī saṃgare śūrairgatiḥ prāpyeta saukhyadā // narp_2,31.10 // yādṛśī plavane prātaḥ prāpyate niyamasthitaiḥ / sarittaḍāgavāpīṣu snāne sattamamīritam // narp_2,31.11 // kūpabhāṇḍajalairmadhyaṃ jaghanyaṃ vahnitāpitaiḥ / na saukhyairlabhyate puṇyaṃ duḥkhairevāpyate tu tat // narp_2,31.12 // dharmmasevārthakaṃ snānaṃ nāṅganairmalyahetukam / homārthaṃ sevanaṃ vahnerna ca śītādihānaye // narp_2,31.13 // yāvannodayate sūryastāvatsnānaṃ vidhīyate / ācchādite ghanairvyomni hyudgamiṣyantamarthayet // narp_2,31.14 // abhāve saridādīnāṃ navakuṃbhasthitaṃ jalam / vāyunā tāḍitaṃ rātrau snāne gaṅgāsamaṃ viduḥ // narp_2,31.15 // māghasnāyī varārohe durgatiṃ naiva paśyati / tannāsti pātakaṃ yattu māghasnānaṃ na śodhayet // narp_2,31.16 // agnipraveśādadhikaṃ māghoṣasyeva majjanam / jīvatā bhujyate duḥkhaṃ mṛtena bahulaṃ sukham // narp_2,31.17 // etasmātkāraṇādbhadre māghasnānaṃ viśiṣyate / ahanyahani dātavyāstilāḥ śarkarayānvitāḥ // narp_2,31.18 // meghapuṃṣpopapannena sahānnena sumadhyame / yāvakaiścaiva hotavyā gavyasarpiḥ samanvitaiḥ // narp_2,31.19 // mādhyāṃ snānasamāptai tu dadyādviprāya ṣaḍrasam / sūryo me prīyatāṃ devo viṣṇumūrtirnirañjanaḥ // narp_2,31.20 // vāsāṃsi dvijayugmāya sa saptānnāni cārpayet / triṃśacca modakā deyāstilānnāḥ śarkarāmayāḥ // narp_2,31.21 // bhāgāstrayastilānāṃ tu caturthaḥ śarkarāṃśakaḥ / tāṃbūlādīni bhogyāni bhaktyādakadyādvidhānavit // narp_2,31.22 // srotomukhaḥ sariti cānyatra bhāskarasaṃmukhaḥ / snāyādāvāhya tīrthāni gaṅgādīnya karmaṇḍalāt // narp_2,31.23 // yadanekajanurjanyaṃ yajjñānājñānataḥ kṛtam / tvattejasā hataṃ cāstu tattu pāpaṃ sahasradhā // narp_2,31.24 // divākara jagannātha prabhākara namo 'stu te / paripūrṇaṃ kuruṣvedaṃ māghasnānaṃ mamācyuta // narp_2,31.25 // tīrthasnāyī varārohe māghasnāyī phalālpakaḥ / tīrthasnānādiyātsvargaṃ māghasnānātparaṃ padam // narp_2,31.26 // māghasya dhavale pakṣe bhavedekādaśī tu yā / ravivāreṇa saṃyuktā mahāpātakanāśinī // narp_2,31.27 // vināpi ṛkṣasaṃyogaṃ sā śuklaikādaśī nṛṇām / vinirdahati pāpāni kunṛpo viṣayaṃ yathā // narp_2,31.28 // kuputrastu kulaṃ yadvatkubhāryā ca patiṃ yathā / adharmastu yathā dharmaṃ kumantrī nṛpatiṃ yathā // narp_2,31.29 // ajñānaṃ ca yathā jñānaṃ kuśaucaṃ śucitāṃ yathā / yathā hantyanṛtaṃ satyaṃ vādassaṃvādameva ca // narp_2,31.30 // uṣṇaṃ himamanarthor'thaṃ pāpaṃ kīrtiṃ smayastapaḥ / yathā rasā mahārogāñchrāddhaṃ saṃketa eva ca // narp_2,31.31 // tathā duritasaṃghaṃ tu dvādaśī hanti sādhitā / brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ // narp_2,31.32 // mahānti pātakānyetānyāśu hanti harerdinam / samavetāni caitāni na śāmayati puṣkaram // narp_2,31.33 // na cāpi naimiṣāraṇyaṃ na kṣetraṃ kurusaṃjñitam / prabhāso na gayā devi na revā na sarasvatī // narp_2,31.34 // na gagā yamunā caiva prayāgo na ca devakā / na sarāṃsi nadāścānye homadānatapāṃsi ca // narp_2,31.35 // na cānyatsukṛtaṃ subhru purāṇe paṭhyate sphuṭam / pāpasaṃghavināśāya muktvaikaṃ harivāsaram // narp_2,31.36 // upoṣaṇātsakṛddevi vinaśyantyagharāśayaḥ / ekataḥ pṛthivīdānamekato harivāsaram // narp_2,31.37 // na samaṃ brahmaṇā proktamadhikaṃ harivāsaram / tasminvarāhavapuṣaṃ kṛtvā devaṃ tu hāṭakam // narp_2,31.38 // ghaṭopari nave pātre dhṛtvā tāmramaye śubhe / sarvabījānvite caiva sitavastrāvaguṇṭhite // narp_2,31.39 // sahiraṇye sudīpāḍhye kṛtapuṣpāvataṃsake / vidhinā pūjayitvā cakuryājjāgaraṇaṃ vratī // narp_2,31.40 // prātarviprāya dadyācca vaiṣṇavāya kuṭuṃbine / tatkuṃbhakroḍasaṃyuktaṃ sanaivedyaparicchadam // narp_2,31.41 // paścācca pāraṇaṃ kuryāddvijānbhojya suhṛdvṛtaḥ / evaṃ kṛte varārohe na bhūyo jāyate kvacit // narp_2,31.42 // bahujanmārjjitaṃ pāpaṃ jñānājñānakṛtaṃ ca yat / tatsarvaṃ nāśamāyāti tamaḥ sūryodaye yathā // narp_2,31.43 // yathāśāstraṃ mayā tubhyaṃ varṇitā dvādaśī śubhe / yā sā kṛtā tvayā pūrvamāsīddevyanyajanmani // narp_2,31.44 // yasyāstavātulā puṣṭirvartate vartayiṣyati / bharttustava ca putrasya sarvadā sukhadāyinī // narp_2,31.45 // tasyāstvayā turīyāṃśo deyaścenmahyamādarāt / tadā prītā gamiṣyāmi tadviṣṇoḥ paramaṃ padam // narp_2,31.46 // vittāhrutijaṃ pāpaṃ yadbhūtaṃ mama suṃdari / tasya pāvanahetuṃ ca turīyāṃśaṃ prayaccha me // narp_2,31.47 // jīvitenāpi vittena bhartāraṃ vañcayettu yā / kṛmiyoniśataṃ gatvā pulkasī jāyate tu sā // narp_2,31.48 // surataṃ yācamānāya patye vittaṃ ca mānini / yā na yacchati durbuddhiḥ kāṣṭhīlā jāyate dhruvam // narp_2,31.49 // tatpātakaviśuddhyarthaṃ dehi me dvādaśībhavam / turīyāṃśamitaṃ puṇyaṃ yadyasti mayi te ghṛṇā // narp_2,31.50 // etacchrutvā vacastasyāḥ kāṣṭhīlāyāḥ sulocane / puṇyaṃ dattavatī tasyai pāṇau vāri pragṛhya ca // narp_2,31.51 // yatkṛtaṃ hi mayā pūrvamekādaśyā mupoṣaṇam / tatturīyāṃśapuṇyena kāṣṭhīleyaṃ vimucyatām // narp_2,31.52 // pūrvajanmakṛtātpāpātsatyaṃ satyaṃ mayoditam / evamukte tu vacane mayā vidyutsamaprabhā // narp_2,31.53 // dṛṣṭā divyavimānasthā gacchantī vaiṣṇavaṃ padam / patirhi daivataṃ loke vañcanīyo na bhāryayā // narp_2,31.54 // dehena cāpi vittena yadīcchecchobhanāṃ gatim / sā tvaṃ brūhi pradāsyāmi bharturarthe tavepsitam // narp_2,31.55 // vittaṃ dehaṃ tathā putraṃ yaccānyadvā varānane / kimanyaddaivataṃ loke strīṇāmekaṃ patiṃ vinā // narp_2,31.56 // tasyārthe vā tyajedvittaṃ jīvitaṃ vā sulocane / kalpakoṭiśataṃ sāgraṃ viṣṇuloke mahīyate // narp_2,31.57 // agnyādisākṣye vṛtamīkṣya niṣṭhurā yuktaṃ sudhorairvyasanairdvijātmajā / patiṃ dadau naiva ca yācitā dhanaṃ tenaiva pāpena babhūva kīṭā // narp_2,31.58 // etanmayā duṣṭamanaṅgayaṣṭi kaumārabhāve pitṛveśmavāse / jñātvā hitaṃ tathyamidaṃ svabharturdadāmi sarvaṃ ca gṛhāṇa subhru // narp_2,31.59 // iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite kāṣṭhīlopākhyāne māghamāhātmyaṃ nāmaikatriṃśo 'dhyāyaḥ vasiṣṭha uvāca saṃdhyāvalīvacaḥ śrutvā mohinī duhitā vidheḥ / uvāca tatparā svīye kārye mohakaraṇḍikā // narp_2,32.1 // yadyevaṃ tvaṃ vijānāsi dharmādharmagatiṃ śubhe / bharturarthe pradātrī ca dhanajīvitayorapi // narp_2,32.2 // tadāhaṃ yācaye vittaṃ jīvitādadhikaṃ śubhe / dehi putraśiroḥ mahyaṃ yadiṣṭaṃ hṛdayādhikam // narp_2,32.3 // yadi no bhojanaṃ kuryātsaṃprāpte harivāsare / tadā svahaste saṃgṛhya khaḍgaṃ rājā patistava // narp_2,32.4 // dharmāṅgadaśiraścāru candrabiṃbopamaṃ śubham / ajātaśmaśrukaṃ caiva kuṇḍalābhyāṃ vibhūṣitam // narp_2,32.5 // chitvā śīghraṃ pātayatu mamotsaṃge sulocane / etadvā kurutadbhadre yadānnaṃ na bhunakti ca // narp_2,32.6 // dine mādhavadevasya pāpasaṃghavināśane / tacchrutvā vacanaṃ tasyā mohinyāḥ kaṭukākṣaram // narp_2,32.7 // pracakaṃpe kṣaṇaṃ devī śītārtā kadalī yathā / saṃdhyāvalī tato dhairyamāsthāya varavārṇinī // narp_2,32.8 // uvāca mohinīṃ vākyaṃ sumukhī prahasaṃtyapi / śrūyante hi purāṇeṣu gāthāḥ subhru samīritāḥ // narp_2,32.9 // dvādaśī prati saṃbaddhāḥ svargamokṣapradāyikāḥ / dhanaṃ tyajettyajeddārāñjīvitaṃ ca gṛhaṃ tyajet // narp_2,32.10 // tyajeddeśaṃ tathā bhūpaṃ svargaṃ mitraṃ guruṃ tyajet / tyajettīrthaṃ tyajeddharmaṃ tyajedatyantasupriyam // narp_2,32.11 // tyajedyogaṃ tyajeddānaṃ jñānaṃ puṇyakriyā tyajet / tapastyajettyajedvidyāṃ siddhiṃ mokṣaṃ tyajecchubhe // narp_2,32.12 // na tyajeddvādagaśīṃ puṇyāṃ pakṣayorubhayorapi / iha saṃbandhinaḥ sarve putrabhrātṛsuhṛtpriyāḥ // narp_2,32.13 // aihikāmuṣmike devi sādhanī dvādaśī smṛtā / dvādaśyāstu prabhāveṇa sarvaṃ kṣemaṃ bhaviṣyati // narp_2,32.14 // dāpaye tava tuṣṭyarthaṃ dharmāṅgadaśiraḥ śubhe / viśvāsaṃ kuru me vākye sukhinī bhava śobhane // narp_2,32.15 // ihārthaṃ śrūyate bhadre itihāsaḥ purātanaḥ / kathayiṣyāmi te bhadre sāvadhānā śruṇuṣva me // narp_2,32.16 // āsīdvirocanaḥ pūrvaṃ daityo dharmaparāyaṇaḥ / tasya bhāryā viśālākṣī dvijapūjanatatparā // narp_2,32.17 // nityamekamṛṣiṃ prātaḥ pūjayitvā yathāvidhi / pādodakaṃ tasya subhru bhaktyā pibati hṛṣṭadhīḥ // narp_2,32.18 // prāhlādiśaṅkitā devā āsanpūrvaṃ mṛte sati / hiraṇyakaśipau rājyaṃ śāsati hyugratejasi // narp_2,32.19 // prāhlādau hlādasaṃyukte cerurvyagrā mahītale / ekadā śakramukhyāste devāḥ samantrya vākpatim // narp_2,32.20 // procuḥ kiṃ kāryamadhunāsmābhiḥ śatru pratāpitaiḥ / tacchrutvā vacanaṃ teṣāṃ devānāṃ gururabravīt // narp_2,32.21 // viṣṇurvijñāpanīyo 'dya duḥkhaṃ prāptaiḥ suravrajaiḥ / tacchrutvā bhāṣitaṃ tasya guroramitatejasaḥ // narp_2,32.22 // virocanaprāṇahatyai jagmurvaikuṇṭhamantike / tatra gatvā suraśreṣṭhaṃ vaikuṇṭhaṃ tuṣṭuvuḥ stavaiḥ // narp_2,32.23 // devā ūcuḥ namo devādhidevāya viṣṇave 'mitatejase / bhaktavighnavināśāya vaikuṇṭhāya namo namaḥ // narp_2,32.24 // haraye 'dbhutasiṃhāya vāmanāya mahātmane / kroḍarūpāya matsyāya pralayābdhinivāsine // narp_2,32.25 // kūrmāya mandaradhṛte bhārgavāyābdhiśāyine / rāmāyākhilanāthāya viśveśāya ca sākṣiṇe // narp_2,32.26 // dattātreyāya śuddhāya kapilāyārtihāriṇe / yajñāya dhṛtadharmāya sanakādisvarūpiṇe // narp_2,32.27 // dhruvasya varadātre ca pṛthave bhūrikarmaṇe / ṛṣabhāya viśuddhāya hayaśīrṣabhṛtātmane // narp_2,32.28 // haṃsāyāgamarūpāyāmṛtakumbhavidhāriṇe / kṛṣṇāṃya vāsudevāya saṃkarṣaṇavapurdhṛte // narp_2,32.29 // pradyumnāyāniruddhāya brahmaṇe śaṅkarāya ca / kumārāya gaṇeśāya nandine bhṛṅgiṇe namaḥ // narp_2,32.30 // gandhamādanavāsāya naranārāyaṇāya ca / jagannāthāya nāthāya namo rāmeśvarāya ca // narp_2,32.31 // dvārakāvāsine caiva tulasī vanavāsine / namaḥ kamalanābhāya namaste paṅkajāṅghraye // narp_2,32.32 // namaḥ kamalahastāya kamalākṣāya te namaḥ / kamalāpratipālāya keśavāya namo namaḥ // narp_2,32.33 // namo bhāskararūpāya śaśirūpadharāya ca / lokapālasvarūpāya prajāpativapurdhṛte // narp_2,32.34 // bhūtagrāmasvarūpāya jīvarūpāya tejase / jayāya jayine netre niyamāya kriyātmane // narp_2,32.35 // nirguṇāya nirīhāya nītijñāyākriyātmane / buddhāya kalkirūpāya kṣetrajñāyākṣarāya ca // narp_2,32.36 // govindāya jagadbhartre 'nantāyādyāya śārṅgiṇe / śaṅkhine gadine caiva namaścakradharāya ca // narp_2,32.37 // khaḍgine śūline caiva sarvaśastrāstraghātine / śaraṇyāya vareṇyāya parāya paramātmane // narp_2,32.38 // hṛṣīkeśāya viśvāya viśvarūpāya te namaḥ / kālanābhāya kālāya śaśisūryyadṛśe namaḥ / pūrṇāya parisevyāya parātparatarāya ca // narp_2,32.39 // jagatkartre jagadbhartre jagaddhātreṃ'takāya ca / mohine kṣobhine kāmarūpiṇe 'jāya sūriṇe // narp_2,32.40 // bhagavaṃstava saṃprāptāḥ śaraṇaṃ daityatāpitāḥ / tadvidhatsvākhilādhāra yathā hi sukhino vayam // narp_2,32.41 // putramitrakalatrādisaṃyutā viharāmahe / tacchrutvā stavanaṃ teṣāṃ vaikuṇṭhaḥ prītamānasaḥ // narp_2,32.42 // pradadau darśanaṃ teṣāṃ daityasaṃ saṃtāpitātmanām / te dṛṣṭvā devadeveśaṃ vaikuṇṭhaṃ snigdhamānasam // narp_2,32.43 // virocanavadhāyāśu prārthayāmāsurādarāt / tacchrutvā śakramukhyānāṃ kāryaṃ kāryavidāṃ varaḥ // narp_2,32.44 // samāśvāsya surānprītyā visasarja mudānvitān / gateṣu devavargeṣu sarvopāyavidāṃvaraḥ // narp_2,32.45 // vṛddhabrāhmaṇarūpeṇa virocanagṛhaṃ yayau / dvijapūjanakāle tu saṃprāptaḥ kāryasādhakaḥ // narp_2,32.46 // taṃ tu dṛṣṭvā viśālākṣī brāhmaṇaṃ hṛṣṭamānasā / apūrvaṃ bhaktibhāvena dadau satkṛtya cāsanam // narp_2,32.47 // so 'naṅgīkṛtya taddattamāsanaṃ prāha tāṃ śubhe / nāhaṃ samādade devi tvaddattaṃ paramāsanam // narp_2,32.48 // śṛṇu me kāryamatulaṃ yadarthamahamāgataḥ / yanme manogataṃ kāryaṃ tadvijñāya ca mānini // narp_2,32.49 // yoṃ'gīkaroti tatpūjāṃ grahīṣyāmi varānane / tacchrutvā vṛddhaviprasya vākyaṃ vākyaviśāradā // narp_2,32.50 // māyayā mohitā viṣṇoḥ strītvāccāhātiharṣitā / viśālākṣyuvāca yatte manogataṃ vipra taddāsyāmi gṛhāṇame // narp_2,32.51 // āsanaṃ pādasalilaṃ dehi me vāñchitārthadam / ityuktaḥ sa dvijaḥ prāha na pratyemi striyā vacaḥ // narp_2,32.52 // tava bhartā yadi vadettadā me pratyayo bhavet / tadākarṇya dvijenoktaṃ virocanagṛheśvarī // narp_2,32.53 // patimākārayāmāsa tatraiva dvijasannidhau / sa prāpto dūtavākyena prāhlādirhṛṣṭamānasaḥ // narp_2,32.54 // antaḥpuraṃ yatra bhāryā viśālākṣī samāsthitā / tamāgataṃ samālokya patiṃ dharmaparāyaṇā // narp_2,32.55 // utthāya natvā viprāgryamāsanaṃ punararpayat / yadā tu jagṛhe naiva dattamāsanamādarāt // narp_2,32.56 // rājānaṃ kathayāmāsa daityānāṃ patimātmanaḥ / taddṛttāntamupājñāya daityarāṭ sa virocanaḥ // narp_2,32.57 // bhāryāsnehena mugdhātmā tattadāṅgīcakāra ha / aṅgīkṛte tu daityena tadvijñāya ca mānasam // narp_2,32.58 // uvāca brāhmaṇo hṛṣṭaḥ svamāyurmama kalpaya / tatastu daṃpatī tatra mugdhau svakṛtayā śucā // narp_2,32.59 // muhūrtaṃ dhyānamāsthāya karau baddhocaturdvijam / gṛhāṇa jīvitaṃ vipra dehi pādodakaṃ mama // narp_2,32.60 // tvayoktaṃ vacanaṃ satyaṃ kurvaḥ prītimavāpnuhi / tatastu vipraḥ protātmā tadaṅgīkṛtya cāsanam // narp_2,32.61 // pādodakaṃ dadau tasyai bhaktyā prīto janārdanaḥ / prakṣālya pādau viprasya viśālākṣī mudānvitā // narp_2,32.62 // patyā saha dadhau mūrdhni apaḥ pādāvanejanīḥ / tatastu sahasā subhru daṃpatī divyarūpiṇau // narp_2,32.63 // vimānavaramāruhya jagmaturvaiṣṇavaṃ padam / tataḥ prasanno bhagavān devaśalyaṃ vimocya saḥ // narp_2,32.64 // yayau vaikuṇṭhabhavanaṃ sarvairdevagaṇaiḥ stutaḥ / evaṃ mayāpi dātavyaṃ tava devi pratiśrutam // narp_2,32.65 // na satyāccālaye devi patiṃ rukmāṅgadābhidham / sattayameva manuṣyāṇāṃ gatidaṃ parikīrtitam // narp_2,32.66 // satyācccutaṃ manuṣyaṃ hi śvapākādadhamaṃ viduḥ // narp_2,32.67 // ityevamuktvā kanakāvadātā sā mohinīṃ paṅkajajanmajātām / jagrāha bhartuścaraṇau sutāmnau raktāṅgulī pāṇiyugena subhrūḥ // narp_2,32.68 // iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite saṃdhyāvalīkathanaṃ nāma dvātriṃśattamo 'dhyāyaḥ vasiṣṭha uvāca saṃdhyāvalī tataḥ pādau bhartuḥ saṃgṛhya bhūpate / uvāca vacanaṃ devī dharmāṃ gadavināśanam // narp_2,33.1 // bahudhāpyanuśiṣṭeyaṃ mayā bhūpa yathā tvayā / mohinyā moharūpāyā nānyatsaṃrocate 'dhunā // narp_2,33.2 // bhojanaṃ vāsare viṣṇorvadhaṃ vā tanayasya vai / dharmatyāgādvaraṃ nātha putrasya vinipātanam // narp_2,33.3 // yādṛśī hi jananyāstu pīḍā bhavati bhūpate / putrasyotpādane tīvrātādṛśī na bhavetpituḥ // narp_2,33.4 // garbhasaṃdhāraṇe rājan khedaḥ sneho 'dhiko yathā / māturbhavati bhūpāla tathā nahi bhavetpituḥ // narp_2,33.5 // bījanirvāṣakaḥ proktaḥ pitā rājendra bhūtale / jananī dhāriṇī kliṣṭā varddhane pālane 'dhikā // narp_2,33.6 // pituḥ śataguṇaḥ sneho mātuḥ putre pravartate / snehādhikyaṃ tu saṃprekṣya mātaraṃ mahatīṃ viduḥ // narp_2,33.7 // sāhaṃ jātā gatasnehā paralokajigīṣayā / putrasya nṛpaśārdūla satyavākyasya pālanāt // narp_2,33.8 // vyāpādaya sutaṃ bhūpa snehaṃ tyaktvā sudūrataḥ / mā satyalaṅghanaṃ kārṣīḥ śāpito 'si mayātmanā // narp_2,33.9 // nikaṣeṣu hyaṣīkeśo bhaviṣyati phalapradaḥ / yasmiṃścīrṇe rujā dehe nālpāpi nṛpa jāyate // narp_2,33.10 // adharmānmānavo 'vaśyaṃ svargabhraṣṭo na saṃśayaḥ / prāṇānādāya putraṃ vā sarvasvaṃ vā mahīpate // narp_2,33.11 // yaścānuvartate daivaṃ sa pumān gīyate mahān / tā āpado 'pi bhūpāla dhanyā yāḥ satyakārikāḥ // narp_2,33.12 // sattayasaṃrakṣaṇārthatvānnṛṇāṃ syurmokṣadāyikāḥ / kīrtisaṃstaraṇārthāya karttavyaṃ manujaiḥ sadā // narp_2,33.13 // karma bhūpāla śāstroktaṃ snehadveṣavivarjitam / tadalaṃ paritāpena satyaṃ pālaya bhūpate // narp_2,33.14 // satyasya pālanādrājanviṣṇudehena yujyate / devairutpāditā hyeṣā nikaṣā te vimohinī // narp_2,33.15 // manye bhūpāla sā patnyā kṛtā tāṃ tvaṃ na budhyase / putravya pādanāddevā bhaviṣyanti hyavāṅmukhāḥ // narp_2,33.16 // teṣāṃ datvā padaṃ mūrdhni yāsyase paramaṃ padam / viṣṇorudvahatāṃ bhaktiṃ devatāḥ paripanthinaḥ // narp_2,33.17 // bhaviṣyatyandhatā loke tadeva prakaṭīkṛtam / viruddhā vibudhā bhūpa seśvarāstava ceṣṭitaiḥ // narp_2,33.18 // mokṣamārgaprabhettārastava niścayā lopakāḥ / sa tvaṃ bhūpa dṛḍho bhūtvā ghātayasva sutaṃ priyam // narp_2,33.19 // mohinyāḥ kuru vākyaṃ tu ātmanaḥ satyapālanāt // narp_2,33.20 // lupte 'pi vākye bhavitā nṛpeśa pāpaṃ samaṃ brahmavadhena ghoram / tantāsi loke śamanasya bhūpa yaśaḥpraṇo bhavitā dharāyām // narp_2,33.21 // vasiṣṭha uvāca bhāryāyā vacanaṃ śrutvā rājā rukmāṅgadastadā / saṃdhyāvalīmuvācedaṃ mohinyāḥ sannidhau nṛpa // narp_2,33.22 // putrahatyā mahāhatyā brahmahatyādhikā priye / ghātayitvā sutaṃ loke kā gatirmme bhaviṣyati // narp_2,33.23 // kva gato mandaraṃ śailaṃ kva prāptā mohinī mayā / dharmāṅgadavināśāya devi kālapriyā tviyam // narp_2,33.24 // dharmajñaṃ vinayopetaṃ prajārañjanakārakam / aprajaṃ ca sutaṃ hatvā kā gatirme bhaviṣyāti // narp_2,33.25 // kuputrasyāpi hananāddevi duḥkhaṃ bhavetpituḥ // narp_2,33.26 // kiṃ punarddharmaśīlasya gurusevāvidhāyinaḥ / jambūdvīpamidaṃ bhuktaṃ mayā tu varavarṇini // narp_2,33.27 // dvīpāni sapta bhuktāni tanayena tavādhunā / viṣṇoraṃśo varārohe piturapyadhiko bhavet // narp_2,33.28 // purāṇeṣu varārohe kavibhiḥ parikīrtitaḥ / yo 'yamatyadhikaḥ putro dharmāṅgada iti kṣitau // narp_2,33.29 // mama vaṃśasya cārvaṅgi kiṃ punarmama mānadaḥ / aho duḥkhamanuprāptaṃ putrādapyadhikaṃ mayā // narp_2,33.30 // punareva varārohe brūhi tvaṃ vacanaiḥ śubhaiḥ / mohinīṃ mohasaṃprāptāṃ mama duḥkhapradāyinīm // narp_2,33.31 // evamuktvā tu nṛpatiḥ priyāṃ sandhyāvalīṃ tadā / samīpamāgatya nṛpo mohinīkṣidamabravīt // narp_2,33.32 // na bhokṣye vāsare viṣṇorna hiṃsye tanayaṃ śubhe / ātmānaṃ dārayiṣyāmi devīṃ sandhyāvalīṃ tathā // narp_2,33.33 // anyadvā dāruṇaṃ karma karomi tava śāsanāt / duṣṭāgrahamimaṃ subhru parityaja sutaṃ prati // narp_2,33.34 // kiṃ phalaṃ bhavitā tubhyaṃ hatvā dharmāṅgadaṃ sutam / bhojayitvā dine viṣṇoḥ ko lābho bhavitā vada // narp_2,33.35 // dāso 'smi tava bhṛtyo 'smi vaśago 'smi varānane / anyaṃ yācasva subhage varaṃ tvāṃ śaraṇaṃ gataḥ // narp_2,33.36 // raktāśokasamānābhyāṃ tava cārvaṅgisarvaśaḥ / anyatprayojanaṃ kiñcitkarttāsmi vaśagastava // narp_2,33.37 // prasādaṃ kuru me devi putrabhikṣāṃ prayaccha me / durlabho guṇavānputro durlabho harivāsaraḥ // narp_2,33.38 // durlabhaḥ jāhnavītoyaṃ durlabhā jananī kṣitau / durlabhaṃ hi kule janma durlabhā vaṃśajā priyā // narp_2,33.39 // durlabhaṃ kāñcanaṃ dānaṃ durlabhaṃ haripūjanam / durlabhā vaiṣṇavī dīkṣā durlabhaḥ smṛtisaṃgrahaḥ // narp_2,33.40 // durlabhaḥ śaukare vāso durlabhaṃ haricintanam / durlabho jāgaro viṣṇordurlabhā hyātmasatkriyā // narp_2,33.41 // durlabhā putrasaṃprāptirdurlabhaṃ pauṣkaraṃ jalam / durlabhaḥ śiṣṭasaṃsargo durlabhā bhaktirucyate // narp_2,33.42 // durlabhaṃ kapilādānaṃ durlabhaṃ nīlamokṣaṇam / kṛtaṃ śrāddhaṃ trayodaśyāṃ durlabhaṃ varavarṇini // narp_2,33.43 // durlabhā vasudhā cīrṇaṃ vrataṃ pātakanāśanam / dhenustilamayī subhru durlabhā vipragāminī // narp_2,33.44 // dhātrīsnānaṃ varārohe durlabho harivāsaraḥ / durlabhaṃ parvakāle tu snānaṃ śītalavāriṇā // narp_2,33.45 // māghamāse viśeṣeṇa pratyūṣasamaye śubhe / yathāśāstroditaṃ karma taddevi bhuvi durlabham // narp_2,33.46 // durlabhaṃ kuśalaṃ pathyaṃ durlabhaṃ cauṣadhaṃ tathā / vyādhervighātakaraṇaṃ durlabhaṃ śāstramārgataḥ // narp_2,33.47 // durlabhaṃ smaraṇaṃ viṣṇormaraṇe varavarṇini / evaṃ vaco varārohe kuru me dharmarakṣakam // narp_2,33.48 // kiṃ vadhenevai cārvaṅgi prasādaṃ kartumarhasi / sevitā viṣayāḥ samyakkṛtaṃ rājyamakaṇṭakam // narp_2,33.49 // mayā mūrghni padaṃ dattaṃ devagoviprarakṣiṇām / adṛṣṭaviṣayaṃ putraṃ nāhaṃ hiṃsye kadācana // narp_2,33.50 // svahasteneha cārvaṅgi kiṃ nu pāpamataḥ param / mohinyuvāca dharmāṅgado na me śatrurnāhaṃ hanmi sutaṃ tava // narp_2,33.51 // pūrvameva mayā proktaṃ bhuṅkṣvatvaṃ harivāsare / vasudhāṃ svecchayā rājaṃstvaṃ śādhi bahuvatsaram // narp_2,33.52 // nāhaṃ vyāpādaye putramarthasiddhistu bhojane / mama bhūmipate kāryaṃ na putranidhane tava // narp_2,33.53 // yadi putraḥ priyo rājanbhujyatāṃ harivāsare / kiṃ vilāpairmahīpāla etairddharmabahiṣkṛtaiḥ // narp_2,33.54 // satyaṃ saṃrakṣa yatnena kuruṣva vacanaṃ mama / evaṃ bruvāṇāṃ tāṃ rājanmohinīṃ tanumadhyamām // narp_2,33.55 // dharmāṅgadaḥ pratyuvāca dṛṣṭvā natvāgrataḥ sthitaḥ / etadeva gṛhāṇa tvaṃ mā śaṅkāṃ kuru bhāmini // narp_2,33.56 // gṛhītvā nirmalaṃ khaṅgaṃ vinyasya nṛpateḥ puraḥ / ātmānaṃ ca pratyuvāca satyadharmavyavasthitaḥ // narp_2,33.57 // na vilaṃbaḥ pitaḥ kāryastvayā mama nipātane / manmāturvacanaṃ satyaṃ kuru bhūpa pratiśrutam // narp_2,33.58 // ātmā rakṣyo dhanairdārairathavāpi nijātmajaiḥ / apatyaṃ dharmakāmārthaṃ śreyaskāmasya bhūpateḥ // narp_2,33.59 // tvadarthe maraṇaṃ mahyamakṣayya gatidāyakam / tavāpi nirmanā lokāḥ svavākyaparipālanāt // narp_2,33.60 // parityajya paraṃ duḥkhaṃ putravyāpādanodbhavam / dehatyāge mamāraṃbho naradehe bhaviṣyati // narp_2,33.61 // sarvāmayavinirmukte śatakratusame vibho / piturarthe hatā ye tu māturarthe hatāstathā // narp_2,33.62 // gavārthe brāhyaṇārthe vā pramadārthe mahīpate / bhūmyarthe pārthivārthe vā devatārthe tathaiva ca // narp_2,33.63 // bālārthe vikalārthe ca yānti lokānsubhāsvarān / tadalaṃ paritāpena jahi māṃ tvaṃ varāsinā // narp_2,33.64 // satyaṃ pālaya rājendra mā bhuṅkṣva harivāsare / dharmārthe tanayaṃ hanyādbhāryāṃ vāpi mahīpate // narp_2,33.65 // śrūyate vedavākyeṣu putraṃ hanyānmakhasthitaḥ / aśvameghe makhavare na doṣo jāyate nṛpa // narp_2,33.66 // yadbravīti mahīpāla mohinī jananī mama / tattvayā hyavicāreṇa karttavyaṃ vacanaṃ dhruvam // narp_2,33.67 // prasīda rājendra kuruṣva vākyaṃ mayeritaṃ cātmavadhāya satyam / vimocayethā nṛpate sughorādvākyānṛtānmohinihastayogāt // narp_2,33.68 // vadhena te bhūmipate sutasya yaśaḥ prakāśaṃ gamayiṣyate ca / yaśaḥ pkāśādbhavitā hi kīrtistathākṣayā tāta na saṃśayo 'tra // narp_2,33.69 // iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite dharmāṅgadoktirnāma trayastriṃśo 'dhyāyaḥ vasiṣṭha uvāca tatputravacanaṃ śrutvā rājā rukmāṅgadastadā / saṃdhyāvalīmukhaṃ prekṣya prahṛṣṭakamalopamam // narp_2,34.1 // mohinīvacanaṃ śṛṇvanbhuṅkṣva mā hana dehajam / mā bhuṅkṣva tanayaṃ hiṃsa cetyāgrahasamanvitam // narp_2,34.2 // etasminneva kāle tu bhagavānkamalekṣaṇaḥ / antarddhānagatastasthau vyomni dhairyāvalokakaḥ // narp_2,34.3 // trayāṇāṃ nṛpaśārdūla meghaśyāmo nirañjanaḥ / dharmāṅgadasya vīrasya tasya rukmāṅgadasya tu // narp_2,34.4 // saṃdhyāvalyā sametasya vīśasaṃstho janārdanaḥ / vacane bhuṅkṣva bhuṅkṣveti mohinyā vyāhṛte tadā // narp_2,34.5 // jagrāha vimalaṃ khaṅgaṃ hantuṃ dharmāṅgadaṃ sutam / supraharṣeṇa manasā praṇamya garuḍadhvajam / taṃ dṛṣṭvā khaṅgahastaṃ tu pitaraṃ dharmmaṃbhūṣaṇaḥ // narp_2,34.6 // praṇamya mātāpitarau devaṃ cakradharaṃ tathā / vadanaṃ prekṣya cādīnaṃ jananyā nṛpapuṅgavaḥ // narp_2,34.7 // vṛṣāṅgadena tu tadā svagrīvorvītale kṛtā / kaṃbugrīvāṃ samānāṃ tu suvarṇā sukomalām // narp_2,34.8 // bahurekhamatha sthūlāṃ khaṅgamārge jyadarśayat / pitṛbhaktyā yutenaiva mātṛbhaktyādhikena vai // narp_2,34.9 // grīvāpradāne tanayasya bhūpa harṣākule cārusudhāṃśuvaktre / gṛhītakhaṅge jagadīśanāthe cacāla pṛthvīṃ sanagā samagrā // narp_2,34.10 // siṃdhuḥ pravṛddhaśca babhūva sadyo nimajja nārthaṃ bhuvanatrayasya / nipeturulkāḥ śataśo dharāyāṃ nirghātayuktāḥ sataḍitkhamadhyāt // narp_2,34.11 // vivarṇarūpā ca babhūva mohinī na devakāryaṃ hi kṛtaṃ mayeti / nirarthakaṃ janma mamādhunābhūtkṛtaṃ tu daivena dajagadvidhāyinā // narp_2,34.12 // vimohanaṃ rūpamidaṃ viḍaṃbanaṃ yadbhūmipālena na bhuktamannam / harerdine pāpabhayāpahe tu tṛṇaiḥ samāhaṃ bhavitā triviṣṭape // narp_2,34.13 // satvādhiko yāsyati mokṣamārgaṃ gantāsmi pāpa narakaṃ sudāruṇam // narp_2,34.14 // samudyate tadā khaṅge nṛpeṇa nṛpapuṅgava / mohinī mohasaṃyuktā papāta dharaṇītale // narp_2,34.15 // rājāpi tena khaṅgena bhrājamānaḥ samudyataḥ / grīvāyāśchedanārthāya vṛṣāṅgadasutasya tu // narp_2,34.16 // sakuṇḍalaṃ cāru śaśiprakāśaṃ bhrājiṣṇu vaktraṃ tanayasya bhūpaḥ / pracicchide yāvadatīva harṣāddhairyānvito rukmavibhūṣaṇo 'sau // narp_2,34.17 // tāvadgṛhītaḥ svakareṇa bhūpaḥ kṣīrābdhikanyāpatinā mahīpaḥ / tuṣṭo 'smi tuṣṭo 'smi na saṃśayo 'tra gacchasva lokaṃ mama lokanātha // narp_2,34.18 // priyānvitaścātmajasaṃyutaśca kīrtiṃ samādhāya mahītale tu / trailokyapūjyāṃ vimalāṃ ca śuklāṃ kṛtvā padaṃ mūrdhni yamasya bhūpa // narp_2,34.19 // prayāhi vāsaṃ mama dehasaṃjñaṃ sa cakriṇo bhūmipatiḥ kareṇa / saṃspṛṣṭamātro virajā babhūva priyāsametastanayena yuktaḥ // narp_2,34.20 // upetya vegena jagāma dehaṃ devasya divyaṃ sa nṛpo mahātmā / vihāya lakṣmīmavanīprasūtāṃ vihāya dāsīḥsudhanaṃ sa kośam // narp_2,34.21 // vihāya nāgāṃsturagānrathāṃśca svadāravargaṃ svajanādikāṃśca / jagāma dehaṃ madhusūdanasya tatoṃ'barātpuṣpacayaḥ papāta // narp_2,34.22 // saṃhṛṣṭasiddhaiḥ suralokapālaiḥ saṃtāḍitā dundubhayo vineduḥ / rājan jagurgītamatīva ramyaṃ devāṅganāḥ saṃnanṛturmudānvitāḥ // narp_2,34.23 // gandharvakanyā nṛpakarmatuṣṭāstadadbhutaṃ prekṣya dineśasūnuḥ / harestanau bhūmipatiṃ praviṣṭaṃ sadāraputraṃ svalipiṃ pramārjya // narp_2,34.24 // lokāṃśca sarvānnṛpadiṣṭamārge kṛtvā kṛtajñānharilokamārgān / bhītaḥ punaḥ prāpya pitāmahāntikaṃ provāca devaṃ caturānanaṃ rudan // narp_2,34.25 // nāhaṃ niyogī bhavitā hi deva ājñāvihīnaḥ suralokanātha / vidhehi cānyatprakaromi tāta nideśanaṃ māstu madīya daṇḍam // narp_2,34.26 // iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite sutavadhodyatasya rukmāṅgadasya bhagavaddarśanaṃ nāma catustriṃśattamo 'dhyāyaḥ yama uvāca vibudheśa jagannātha carācaraguro prabho / mohinī niṣphalā jātā vandhyā strī janane yathā // narp_2,35.1 // rukmāṅgadapraṇītena mārgeṇa kuśalāñchana / lokaḥ prayāti vaikuṃṇṭhaṃ na māṃ kaścitprapadyate // narp_2,35.2 // gate 'pi bhūminātheśe dehaṃ devasya cakriṇaḥ / tathāpi sarvabhūtānāṃ na buddhiḥ parivartate // narp_2,35.3 // upoṣya vāsaraṃ viṣṇorākumārāttu mānavāḥ / prayānti paramaṃ lokaṃ luptapāpāḥ pitāmaha // narp_2,35.4 // putrī te vrīḍitā devī mohinī mohamāgatā / nāyāti tava sāmīpyaṃ na bhuṅkte lokagarhitā // narp_2,35.5 // nirvyāpārastvahaṃ jātaḥ kiṃ karomi praśādhi mām / raviputravacaḥ śrutvā provāca kamalāsanaḥ // narp_2,35.6 // gacchāmaḥ sahitāḥ sarve mohinīṃ pratibodhitum / mohinyāṃ pratibuddhāyāṃ kariṣyāmo divākare // narp_2,35.7 // tava kāryaṃ na saṃdehaḥ saṃbhramastyajyatāmayam / tato deva gaṇāḥ sarve śatakratupurogamāḥ // narp_2,35.8 // brahmaṇā sahitāḥ pṛthvīṃ vimānaiḥ sūryasaprabhaiḥ / samāyātā mahīpāla nārīṃ tāṃ pratibodhitum // narp_2,35.9 // te vimānaiḥ samantāttu parivārya śubhānanām / tejohīnāṃ nirānandāṃ śuṣkatoyāṃ nadīmiva // narp_2,35.10 // śaśihīnāṃ niśāṃ bhūpa ṛtvigghīnāṃ kriyāmiva / parājito yathā martyaḥ pralmānakusumaṃ yathā // narp_2,35.11 // nivṛttotsavavedīva vidrumaṃ dhavalaṃ yathā / gataśālistu kedāro niṣpra yathā // narp_2,35.12 // maṇḍa vā gatodvā yathā saraḥ / manthānaṃ navanīte vā uddhṛte dharaṇīpate // narp_2,35.13 // asaṃskṛtā yathā vāṇī marditā ca yathā camūm / hata nāthāṃ tu yuvatīṃ dhānyahīnāṃ prajāṃ yathā // narp_2,35.14 // mantrahīnavidhiṃ yuddhaṃ dharmaṃ ca dayayā vinā / pṛthvīṃ bhūpālahīnā vā mantrahī yathā nṛpa // narp_2,35.15 // dhanadhānyavihīnaṃ vā gṛhaṃ nṛpavarottama / jalahīnaṃ yathā kuṃbhaṃ paṅkasthaṃ gopatiṃ yathā // narp_2,35.16 // gṛhasthaṃ bhāryayā hīnaṃ rāṣṭrabhraṣṭaṃ ca bhūpatim / bhagnakriyaṃ yathā vaidyaṃ bhagnaśākhaṃ yathā drumam // narp_2,35.17 // tejohīnaṃ yathāgāraṃ nirjalaṃ vā ghanaṃ yathā / vidhūma iva saptārcirviraśmiriva bhāskaraḥ // narp_2,35.18 // matibhraṣṭo yathā martyaḥ parvasaṃgī yathā naraḥ / atṛptaḥ kāntayā kāntaḥ pannagaśca viṣojjhitaḥ // narp_2,35.19 // lūnapakṣo yathā pakṣī vṛttihīno yathā dvijaḥ / śirobhraṣṭā yathā mālā parvato dhātuvarjitaḥ // narp_2,35.20 // prabhraṣṭalipi śāstraṃ vā ṛgyajurvisvaraṃ yathā / svarahīnaṃ yathā sāma padmahīnaṃ yathā saraḥ // narp_2,35.21 // yathā mārgaṃ tṛṇai ruddhaṃ padmaṃ patravivarjitam / jñānaṃ mamatvasaṃyuktaṃ pumāṃsaṃ prakṛtiṃ vinā // narp_2,35.22 // sāṃkhyāni tattvahīnāni dharmaṃ daṃbhānvitaṃ yathā / tejohīnāṃ tathāpaśyan mohinīṃ te divaukasaḥ // narp_2,35.23 // dhyāyamānāṃ nirutsāhāṃ dṛśyamānāṃ janaiḥ prabho / ākrośavacanaiḥ krūraiḥ putrahatyāsamanvitām // narp_2,35.24 // duḥśīlāṃ dharmasaṃtyaktāṃ tadvākyaparimoṣitām / svavākyapālanāṃ caṇḍāmucurdevāḥ samāgatāḥ // narp_2,35.25 // māṃ śokaṃ kuru vāmoru pauruṣaṃ hi tvayā kṛtam / nahi mādhavabhaktānāṃ vidyate mānakhaṇḍanam // narp_2,35.26 // sā tvaṃ hariṇaśāvākṣi devakāryārthamāgatā / tanna siddhaṃ varārohe sa prayāto 'dhunābhavam // narp_2,35.27 // vighnavidhvaṃsinīṃ pūrvaṃ kṛtā rukmāṅgadena hi / ekādaśī mahāpuṇyā mohinī mādhave site // narp_2,35.28 // saṃvatsaraṃ viśālākṣi kṛcchrapādaprapūjitā / tasyaivādhyuṣṭiratulā yatsatyācaccalito na hi // narp_2,35.29 // vighnarājñī tu vai nārī lokeṣu parigīyate / karmaṇā manasā vācā putravyāpādane matim // narp_2,35.30 // kṛtvā coddhṛtya khaṅgaṃ ca tyaktvā snehaṃ sudūrurataḥ / tādṛśaṃ nikaṣaṃ prokṣya bhagavānmadhusūdanaḥ // narp_2,35.31 // haniṣyati priyaṃ putraṃ na bhuṅkte harivāsare / putrasya ca priyāyāśca bhāvaṃ prekṣya nṛpasya ca // narp_2,35.32 // viṣṇunā paretuṣṭena nītāḥ svabhavane trayaḥ / sadehāḥ kṣīṇakarmāṇo hy aṅgāro 'gnirivāhitaḥ // narp_2,35.33 // phalaṃ karmaṇi cārabdhe yadi devī na siddhyati / sarvayatnena subhage doṣaḥ ko 'tra tavādhunā // narp_2,35.34 // etasmād varadāḥ sarve saṃprāptā vibudhāḥ śubhe / siddhau vāpyatha vāsiddhau karmakṛtsyāddṛthā na hi // narp_2,35.35 // bhartavyo bhṛtyavargaśca bhūbhujā dharmamicchatā / sadbhāve ghaṭamānasya yadi karma na siddhyati // narp_2,35.36 // deyaṃ vetanamātraṃ tu na ca tuṣṭiphalaṃ bhavet / yo na tasmai prayaccheta jīvanaṃ jīvanāya vai // narp_2,35.37 // govadhaṃ samavāpnoti sa naro nātra saṃśayaḥ / tasmād deyaṃ varārohe abhīṣṭaṃ varasundari // narp_2,35.38 // sadbhāvena kṛte samyagvighnaṃ kāryaṃ divaukasām / kiṃ na kurvanti vibudhās tvayā saha varānane // narp_2,35.39 // dvādaśyās tejasā bhagnā yām āhur vighranāśinīm / vibudhair evam uktā tu mohinī lokamohinī // narp_2,35.40 // uvāca sā nirānandā patihīnātiduḥkhitā / dhigidaṃ jīvitaṃ mahyaṃ yena kāryaṃ na sādhitam // narp_2,35.41 // na kṛto janasaṃbādho yamamārgo 'marādhipāḥ / na tu luptaṃ haridinaṃ na bhuktaṃ harivāsare // narp_2,35.42 // bhūbhujā tena vīreṇa kṛtaḥ putravadho mudā / gato mūrdhni padaṃ datvā mama rukmāṅgado harim // narp_2,35.43 // aprameyaguṇaṃ viṣṇuṃ nirmalaṃ nirmalāśrayam / haṃsaṃ śucipadaṃ vyoma praṇavaṃ bījamavyayam // narp_2,35.44 // nirākāraṃ nirābhāsaṃ niṣprapañcaṃ nirañjanam / śūnyaṃ viyatsvarūpaṃ ca dhyeyadhyānavivarjitam // narp_2,35.45 // asti nāstīti yaṃ prāhurna dūre nāpi cāntike / paraṃ dhāma manogrāhyaṃ puruṣākhyaṃ jaganmayam // narp_2,35.46 // hṛtpaṅkajasamāsīnaṃ tejorūpaṃ sanātanam / tasmiṃl layam anuprāpte kiṃ nu me jīvite phalam // narp_2,35.47 // asādhite tu yaḥ kārye naro gṛhṇāti vetanam / svāminaṃ tu parityajya prayāti narakaṃ dhruvam // narp_2,35.48 // na sādhayanti ye kāryaṃ svāmināṃ tu divaukasaḥ / bhṛtyā vetanabhoktāro jāyante bhūtale hayāḥ // narp_2,35.49 // asādhinīyaṃ kāryasya bhartṛputravināśinī / kathaṃ varaṃ tu gṛhṇāmi bhavatāṃ nākavāsinām // narp_2,35.50 // devā ūcuḥ brūhi mohini dāsyāmi yatte hṛdi samīhitam / anṛṇāstu bhaviṣyāmaḥ kṛtvā copakṛtiṃ tava // narp_2,35.51 // pariśramaḥ kṛto devi tvayā rājaprayojane / tasya tvaṃ phalabhāgdevi tādṛśārthe kṛtasya tu // narp_2,35.52 // evamuccaramāṇānāṃ devatānāṃ mahīpate / nṛpaterājagāmātha purodhāḥ pāvakaprabhaḥ // narp_2,35.53 // uṣito jalamadhye tu prāṇāyāmarato muniḥ / dvādaśābde tataḥ pūrṇe nirgato jalamadhyataḥ // narp_2,35.54 // nirgatena śrutaṃ tena mohinīceṣṭitaṃ nṛpa / sakrodho muniśārdūlo devavṛndamupāgataḥ // narp_2,35.55 // uvāca vibudhānsarvānmohinīvaradāyinaḥ / dhigimāṃ dhigdevasaṃghaṃ karma dhikpāpasaṃjñitam // narp_2,35.56 // bhavatāṃ bhāvanāśāya puruṣārthe prarohakam / bhavanto yacca dātāro mohinyā vāñchitaṃ varam // narp_2,35.57 // hatyāyutā bhartṛsutopaghātinī vihinavṛttiśca marāśirūpā / nāsmā hi loke bhavatīha śuddhiḥ samiddhavahnau patane 'pi devāḥ // narp_2,35.58 // "hatyāyutaṃ bhartṛvadho nirarthakametatsamaṃ vipravaraiḥ purākṛtam / na cāpi cāsyā bhavatīha śuddhiḥ samidbhavahnau patane 'pi devāḥ" // narp_2,35.59 // vimoyitvā vacanaiḥ sudhāmayairukmāṅgadaṃ dharmaṃvibhūṣaṇaṃ ca / priyāyutaṃ mokṣapadaṃ nihatya cakāra bhūmiṃ nṛpavarjitāṃ ca // narp_2,35.59 // na cāpi vāso narakeṣu devā asyāḥ sthitiḥ kka tridive 'lpabuddheḥ / na cāpi rājño nikaṭe ca devā nāpyetu viṣṇoḥ padamavyayaṃ yat // narp_2,35.60 // na lokavādena vidūṣitāyā lokeṣu kutrāpi bhavecca vāsaḥ / dhirajīvanaṃ kargmavigarhitāyā devāḥ sadā pāpasamāratāyāḥ // narp_2,35.61 // patiṃ hatvā sutaṃ hatvā sapatnīṃ jananīsamām / hatvā dharāṃ samastāṃ vā kāṃ gatiṃ yāsyate surāḥ // narp_2,35.62 // iyaṃ pāpatarā devā dharmavidhvaṃsinī hareḥ / sarvadāpyanayā proktaṃ bhujyatāṃ harivāsare // narp_2,35.63 // prāṇasaṃvarddhanārthāya teṣāmevāpyadhogatiḥ / bhujyatāṃ vāsare viṣṇorhanyatāṃ gaurdvijānvitā // narp_2,35.64 // apeyaṃ pīyatā muktvā kathaṃ vāsaṃ labheddivi / etadajñānināṃ proktaṃ jñānanāṃ tu na nirṇayaḥ // narp_2,35.65 // ajñānāvdyāhṛte vākye bhujyatāṃ harivāsare / tasyāpi śuddhirgaditā prāṇāyāmaśatena hi // narp_2,35.66 // athavāpyupavāsena ekādaśyā divaukasaḥ / ṛkṣeṇa saṃyutāyāstu jyeṣṭhakuṇḍāplavena vā // narp_2,35.67 // śaukarasparśanā dvāpi naro devārcanena vā / vyāhṛte kathitaṃ vipraiḥ seyamadya suniṣṭhurā // narp_2,35.68 // bhojane pāpaniratā dine viṣṇordurāsade / bharturvākyaṃ vyapohyaiva ghātayitvā sutaṃ priyam // narp_2,35.69 // vākyajñaṃ vākyanirataṃ mātṝṇāṃ tu hite ratam / viṣṇudharmapraloptrīyaṃ bahupāpasamanvitā // narp_2,35.70 // naiṣā spṛśyāsti deveśāḥ kathamasyā varapradāḥ / bhavanto nyāyayukteṣu dharmayukteṣu tatparāḥ // narp_2,35.71 // pālanaṃ pāpayuktasya na kurvanti divaukasaḥ / dharmādhārāḥ smṛtā devā dharmo vedesamāsthitaḥ // narp_2,35.72 // vedaiḥ śuśrūṣaṇaṃ bhartuḥ strīṇāṃ dharmaḥ prakīrtitaḥ / yadbravīti patiḥ kiñcittatkāryamāviśaṅkayā // narp_2,35.73 // śuklaṃ śuklamiti brūyātkṛṣṇaṃ kṛṣṇeti cāmarāḥ / śuśrūṣā sā hi vijñeyā na śuśrūṣā hi sevanam // narp_2,35.74 // bharturājñā hatā devā ātmājñāsthāpanecchayā / tasmātpāpā na saṃdeho mohinī sarvayoṣitām / satyasya sādhanārthāya śapathairyantrito nṛpaḥ // narp_2,35.75 // uvāca vividhaṃ vākyaṃ sā naicchatputraghātinī / tena mokṣaṃ gato rājā pāpamasyāṃ visṛjya ca // narp_2,35.76 // seyaṃ pāpaśarīrā hi hatyāyutasamanvitā // narp_2,35.77 // dātāraṃ sarvadānānāṃ brahmaṇyaṃ haridaivatam / prajārañjanaśīlaṃ ca harivāsarasevinam // narp_2,35.78 // paradāreṣu niḥsnehaṃ viṣaye vigataspṛham / parārthatyaktakāmaṃ ca sadā makhaniṣeviṇam // narp_2,35.79 // sadaiva duṣṭadamane vartamānaṃ dharātale / vyasanaiḥ saptabhirghorairanākrāntaṃ mahīpatim // narp_2,35.80 // saṃnirasya durācārā varayogyā kathaṃ bhavet / yo 'syāḥ pakṣetu varteta devo vā dānavo 'pi vā // narp_2,35.81 // taṃ cāpi bhasmasātkuryāṃ kṣaṇena surasattamāḥ / mohinyā rakṣaṇe yastu prayatnaṃ kurute surāḥ // narp_2,35.82 // tasya tajjāyate pāpaṃ yanmohinyāṃ vyavasthitam // narp_2,35.83 // sa evamuktvā nṛpate dvijendraḥ saṃgṛhya pāṇau salilaṃ ca tīvram / krodhena saṃvīkṣya vidhiprasūtāṃ cikṣepa tanmūrghnyanalaprakāśam // narp_2,35.84 // nikṣiptamātre salile mahīpa sadyaḥ prajajvāla ca taccharīram / saṃpaśyatāṃ nākanivāsināṃ tu tṛṇyā yathā vahniśikhāvalīḍhā // narp_2,35.85 // kopaṃ vibho saṃhara saṃhareti yāvadgiraḥ khe marutāṃ babhūvuḥ / tāvatsa vahnirdvijavākyamṛṣṭo bhasmāvaśeṣāṃ pramadāṃ cakāra // narp_2,35.86 // iti śrībṛhannāradīyapurāṇottarabhāge mohinī carite śāpaprāptirnāma pañcatriṃśo 'dhyāyaḥ vasiṣṭha uvāca mohinī mohamutsṛjya gatā vibudhamandiram / bhartsitā devadūtena sthitiste 'tra na pāpinī // narp_2,36.1 // pāpaśīle sudurmedhe bhartṛnindāparāyaṇe / harivāsaralopinyāṃ vāsaste na triviṣṭape // narp_2,36.2 // dharmato vimukhānāṃ ca narake vāsa iṣyate / evamuktvā tu tāṃ vāyuḥ krūraṃ vacanapadbhutam // narp_2,36.3 // tāḍayitvā ca daṇḍena prerayāmāsa yātanām / evaṃ saṃtāḍitā rājan devadūtena mohinī // narp_2,36.4 // brahmadaṇḍaparābhūtā saṃprāptā narakaṃ nṛpa / tatra dharmājñayā sā tu dūtaiḥ saṃtāḍitā ciram // narp_2,36.5 // sarveṣu kramaśo gatvā narakeṣu nipātitā / pāpe dharmāṅgadaḥ putro ghātitaḥ patipāṇinā // narp_2,36.6 // tvayā yatastato bhuṅkṣva kṛtakarmaphalaṃ tviha / prajāhitaṃ sthiraprajñaṃ mahendravaruṇopamam // narp_2,36.7 // saptadvīpādhipaṃ putraṃ hatvedṛkphalabhoginī / prākṛtasyāpi putrasya hiṃsāyāṃ brahmahā bhavet // narp_2,36.8 // kiṃ punarddharmayuktasya pāpe dharmāṅgadasya ca / evaṃ nirbhatsitā dūtairyamasya nṛpasattama // narp_2,36.9 // bubhuje yātanāḥ sarvāḥ kramaśaḥ śamanoditāḥ / brahmadaṇḍahatāyāstu dehasparśena yātanāḥ // narp_2,36.10 // jvalitāṅgā babhūvustā dhāraṇāya na tu kṣamāḥ / tataste narakā rājan dharmarājamupāgatāḥ // narp_2,36.11 // procuḥ prāñjalayo bhītāstadaṅgasparśapīḍitāḥ / devadeva jagannātha dharmarāja dayāṃ kuru // narp_2,36.12 // imāṃ niḥsārayāśu tvaṃ yātanābhyaḥ sukhāya naḥ / yasyāḥ sparśanato nātha bhasmabhūtāḥ kṣaṇādaho // narp_2,36.13 // bhaviṣyāmastatastvenāṃ narakebhyo vivāsaya / tacchrutvā vacanaṃ teṣāṃ dharmarājo 'tivismitaḥ // narp_2,36.14 // dūtānsvānpratyuvāceyaṃ niḥsāryā mama mandirāt / yo brahmadaṇḍanirdagdhaḥ pumān strī vā ca taskaraḥ // narp_2,36.15 // tasya pāpasya saṃsparśaṃ necchati yātanā mama / tasmādimāṃ mahāpāpāṃ bharturvacanalopinīm // narp_2,36.16 // putraghnīṃ dharmahantrīṃ ca brahmadaṇḍahatāmapi / niḥsārayata me bāpi deho jvalati darśaṃnāt // narp_2,36.17 // ityuktāste tadā dūtā dharmarājena bhūpate / praharanto 'straśastraiśca bahiścakruryamakṣayāt // narp_2,36.18 // tataḥ sā duḥkhitā rājan mohinī mohasaṃyutā / pātālaṃ prayayau tatra pātālasthairnivāritā // narp_2,36.19 // tatastu vrīḍitātyarthaḥ mohinī brahmaṇaḥ sutā / janakasyāntikaṃ gatvā duḥkhaṃ svaṃ saṃnyavedayat // narp_2,36.20 // tāta tannāsti me sthānaṃ trailokye sacarā care / yatra yatra tu gacchāmi tatra tatra kṣipanti mām // narp_2,36.21 // ahaṃ nirvāsitā lokairghātayitvāyudhairdṛḍham / bhavadājñāṃ samādāya gatā rukmavibhūṣaṇam // narp_2,36.22 // mayā vyavasitaṃ cedaṃ sarvalokavigarhitam / kleśayitvā tu bhartāraṃ putraṃ hatvā varāsinā // narp_2,36.23 // saṃdhyāvalīṃ kṣobhayitvā pitaḥ prāptā daśā mimām / na gatirvidyate deva pāpāyā mama sāṃpratam // narp_2,36.24 // viśeṣāddvijaśāpena jātāhaṃ duḥkhabhāginī / vipravākyahatānā ca dagdhānāṃ citrabhānunā // narp_2,36.25 // divākīrtihatānāṃ ca bhakṣitānāṃ mṛgādibhiḥ / śatahradāvipannānāṃ muktidā svarṇadī pitaḥ // narp_2,36.26 // yadi tvaṃ tridaśaiḥ sārddhaṃ vipraṃ taṃ śāpadāyinam / prasādayasi matprītyā tarhi me vihitā gatiḥ // narp_2,36.27 // tāṃ tathāvādinīṃ rājan brahmā lokapitāmahaḥ / śivendradharmasūryāgnideveśairmunibhiryutaḥ // narp_2,36.28 // mohinīmagrataḥ kṛtvā jagāma dvijasannidhau / tatra gatvā mahīpāla brahmā devādibhirvṛtaḥ // narp_2,36.29 // mahatā gauraveṇāpi namaścakre svayaṃ vidhiḥ / bhūpa rudrādidevaistu pūjyo mānyaḥ pitāmahaḥ // narp_2,36.30 // mohinīprītaye mugdhaḥ svayaṃ cakre namaskriyām / kārye mahati saṃprāpte hyasādhye bhuvanatraye // narp_2,36.31 // na dūṣitaṃ bhavedbhūpa yaviṣṭhasyābhivādanam / sa dvijo vedavedāṅgaparagastapasi sthitaḥ // narp_2,36.32 // saṃprekṣya lokakartāraṃ devaiḥ saha samāgatam / samutthāya namaścakre brahmāṇaṃ tānmunīnsurān // narp_2,36.33 // vāsayāmāsa bhaktyā ca stutiṃ cakre 'bjajanmanaḥ / tataḥ prasanno bhagavān lokakarttā jagadguruḥ // narp_2,36.34 // te dvijaṃ prārthayāmāsurmohinyarthe nṛpārcitam / tāta vipra sadācāra paralokopakāraka // narp_2,36.35 // kṛpāṃ kuru kṛpāsiṃdho mohinīgatido bhava / mayā saṃpreṣitā brahman rukmāṅgadavimohane // narp_2,36.36 // sutā me yamalokaṃ tu śūnyaṃ dṛṣṭvā ca mānada / vaikuṇṭhaṃ saṃkulaṃ prekṣya lokaiḥ sarvairni rākulaiḥ // narp_2,36.37 // manasotpāditā devī devānāṃ hitakāriṇī / niśāmaya dharādeva yadbravīmi tavāgrataḥ // narp_2,36.38 // gatiṃ dharmasyātisūkṣmāṃ lokakalyāṇakāriṇīm / anayā nikaṣāśyāṅgyā parīkṣya svarṇabhūṣaṇaḥ // narp_2,36.39 // sadāraḥ sasuto brahmanprāpito harimandiram / rājñāprahatayā bhaktyā harivāsarapālanāt // narp_2,36.40 // kṛtaṃ śūnyaṃ yamasthānaṃ lipimārjanakarmaṇā / devāpakāro viprarṣe na kṣamo bāhujanmanā // narp_2,36.41 // bhūsurāṇāṃ viśeṣeṇaṃ yātāste tatsahāyakāḥ // narp_2,36.42 // na prāpyate sāṅghyavidā tu yacca nāṣṭāṅgayogena tu bhaktigamyam / tatprāpitaṃ bhūsura bhūpabharturnijasya putrasya tathā sapatnyāḥ // narp_2,36.43 // yatpuṇyaśīlasya nṛpasya bhūpaśiromaṇerācaritaṃ pratīpam / tatpāpavegena babhūva vidrutā bhasmāvaśeṣā tava śāpadagdhā // narp_2,36.44 // devārthameṣā bhavavarddhanārthaṃ nṛpopakārāya ca saṃpravṛttā / na svārthakāmā labhate 'vamānaṃ kathaṃ dvijāto 'pakṛtiṃ kṣamasva // narp_2,36.45 // dayāṃ kuruṣva praśamaṃ bhajasva piṣṭasya peṣo nahi nītiyuktaḥ / śāpapradānenanipātiteyaṃ kuru prasādaṃ gatido bhavatvam / yasminkṛte brāhmaṇa mohinīyaṃ buddhiṃ tyajetkrūratarāṃ tvayījye // narp_2,36.46 // sa evamuktaḥ kamalāsanena vimṛśya buddhyā visasarja kopam / uvāca devaṃ tridaśādhināthaṃ vimohinīdehakṛtaṃ dvijendraḥ // narp_2,36.47 // bahupāpayutā deva mohinī tanayā tava / na lokeṣu sthitistasmātprāṇibhiḥ saṃkuleṣu ca // narp_2,36.48 // mayā vimṛśya suciraṃ moddinyarthaṃ vicintitam / taddāsyami tava prītyā tvaṃ hi pūjyataro mama // narp_2,36.49 // yathā tava vacaḥ satyaṃ mama cāpi sureśvara / devakāryaṃ ca bhavitā mohinīkṛtatyameva ca // narp_2,36.50 // yannākrāntaṃ hi bhūtaughaistatsthāne mohinīsthitiḥ / jaṅgamājaṅgamairbhūmirvyāptā dvīpavatī sadā // narp_2,36.51 // talāni cāpi daityādyairākāśaḥ pakṣipūrvakaiḥ / nākaḥ sukṛtibhirjīvairnarakāḥ pāpakarmabhiḥ // narp_2,36.52 // jhaṣādyaiḥ sāgarā vyāptā naiṣvaspṛṣyāsthitistataḥ / tato brahmā suraiḥ sarvaiḥ saṃmantrya nṛpasattama // narp_2,36.53 // uvāca mohinīṃ devīṃ nāsti sthānaṃ tava kvacit / tacchrutvā mohinī vākyaṃ piturājñāvidhāyinī // narp_2,36.54 // uvāca praṇatā sarvān harivāsaranāśinī / purodhasā sametāno devānāṃ lokasākṣiṇām // narp_2,36.55 // bhavatāṃ tridaśaśreṣṭhā eṣa baddho mayāñjaliḥ / praṇipātaśatenāpi prasannena hṛdā surāḥ // narp_2,36.56 // dātavyaṃ yācitaṃ maṃhyaṃ sarveṣāṃ prītikārakam / ekādaśyāḥ prabhāveṇa sarveṣāṃ pāpināṃ gatiḥ // narp_2,36.57 // sādhyate tāṃ suraśreṣṭhā vardhituṃ me prayojanam / patiḥ sapatnī putraśca mayā vaikuṇṭhagāḥ kṛtāḥ // narp_2,36.58 // bhūrloke vidhavādyāhaṃ vartāmi bhavatāṃ kṛte / yathā haridinaṃ duṣṭaṃ jāyate mama mānadāḥ // narp_2,36.59 // etatprayāce dadata svārthārthaṃ taddhi nānyathā // narp_2,36.60 // iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite ṣaṭtriṃśattamo 'dhyāyaḥ mohinyuvāca ekādaśīsamaṃ devāḥ pāvanaṃ nāparaṃ bhavet / yayā pūtā mahāpāpā gacchanti harimandiram // narp_2,37.1 // tatsamīpe mama sthānaṃ yuktaṃ bhāti vicāryatām / devā ūcuḥ vedho niśīthe devānāmupakārāya mohinī // narp_2,37.2 // sūryodaye surāṇāṃ ca hariṇā parikalpitaḥ / pāraṇaṃ ca trayodaśyāmupavāsavināśanam // narp_2,37.3 // mahādvādaśikā hyaṣṭau yāḥ smṛtā vaiṣṇavāgame / tāstu hyekādaśībhinnā upoṣyante ca vaiṣṇavaiḥ // narp_2,37.4 // ekādaśīvrataṃ bhinnaṃ vaiṣṇavānāṃ mahātmanām / nityaṃ pakṣadvaye proktaṃ vidhinā tridinātmake // narp_2,37.5 // sāyaṃ prātastyajedbhuktiṃ kramātpūrvāparāhṇayoḥ / ekādaśī yadā bhinnā upoṣyā hi pare 'hani / dvādaśyāṃ hi vrataṃ kāryaṃ niraṃbu samupoṣaṇam // narp_2,37.6 // laṅghane tvasamarthānāṃ jalaṃ śākaṃ phalaṃ payaḥ / naivedyaṃ vā hareḥ proktaṃ svāhārātpādasaṃmitam // narp_2,37.7 // svātī sūryodaye viddho tyajantyakādaśīṃ sati / niṣkāmā madhyarātre ca viddhāṃ muñcanti yāmyayā // narp_2,37.8 // sarveṣvapi tu lokeṣu viditā daśamī tithiḥ / yamasya tasyāḥ prānti tu sthitiḥ kāryā tvayānaghe // narp_2,37.9 // etena devakāryaṃ ca siddhaṃ bhavati śobhane / sūryenducārā tithyāstu daśamyāḥ prāntagāminī // narp_2,37.10 // bhuvi tīrthāni caiva tvaṃ svāghanāśāya saṃcara / aruṇodayamārabhya yāvatsūryodayo bhavet // narp_2,37.11 // tadantastvaṃ vrate prāptā labhasvaikādaśīphalam / yaḥ kaścitkurute viddhaṃ tvayā hyekādaśīvratam // narp_2,37.12 // sa tīpakārakastubhyaṃ bhaviṣyati surapriye / muhūrtadvayamātraṃ tu jñeyaṃ cātrāruṇodayam // narp_2,37.13 // mūhūrtāḥ pañcadaśa ca smṛtā rātrerdinasya ca / jñeyāste hrasvadīrghatve trairāśika vidhānataḥ // narp_2,37.14 // trayodaśānmuhūrtānttu rātrairūrddhvā samāgatā / sabdhvopavāsināṃ puṇyaṃ svasthā bhava śucismite // narp_2,37.15 // yamasaṃsthāpanārthāya vaikuṇṭhadhvaṃsanāya ca / pākhaṇḍānāṃ vivṛddhyarthaṃ pāpasaṃcanāya ca // narp_2,37.16 // dattaṃ te mohini sthānaṃ pratyūṣasamayāṅkitam // narp_2,37.17 // viddhaṃ tvayaikādaśikāvrataṃ ye kurvanti kartāra iha prayatnāt / teṣāṃ bhavedyatsukṛtaṃ śubhe phalaṃ bhuṅkṣva prasannā bhava bhūsure tvam // narp_2,37.18 // evaṃ pradiṣṭā kamalāsanādyaiḥ sā mohinī hṛṣṭatarā babhūva / mene kṛtārthaṃ nijajīvitaṃ ca svapāpatīrthābhiniṣevaṇena // narp_2,37.19 // saṃsādhitaṃ kāryamidaṃ surāṇāṃ bhasmāvaśeṣaṃ hi gate 'pi dehe / caitanyamātre pavanātmake 'smin saṃmārjito bhūpakṛtastu panthāḥ // narp_2,37.20 // nītaṃ mayā cātmakṛtaṃ hi vākyaṃ prahṛṣṭayā vai yadudāhṛtaṃ hi / evaṃ vimṛśya kṣiptipālade vānpraṇamya hṛṣṭā ca purodhasaṃ svam // narp_2,37.21 // prānte sthitā sūryavihīnasaṃjñe kāle daśamyā janamohanāya / kṛcchrāntarūpā ca dinaṃ ca bhuṅkte prakṛṣṭarūpā narakāya nṝṇām // narp_2,37.22 // prāntasthitāṃ tāṃ ravijo nirīkṣya prahṛṣṭavaktro vacanaṃ jagāda / tvayā pratiṣṭhā mama cārunetre kṛtātra loke punareva samyak / vibhodito rukmavibhūṣaṇasya mattebhasaṃsthaḥ paṭahaḥ sughaiṣaḥ // narp_2,37.23 // dṛṣṭe kārye janaḥ sarvaḥ pratyayaṃ kurute tviti // narp_2,37.24 // sūryodaya spṛṣā hyeṣā daśamī garhitā sadā / aspṛṣṭamudayaṃ nṝṇāṃ mohanāya bhaviṣyati // narp_2,37.25 // vihāya tāṃ yatpriyayogabhuktiṃ pādasthitā sāpi hyadṛṣyarūpā / satyaṃ hi te nāma viśālanetre yanmohinītyeva jano bravīti // narp_2,37.26 // vimohayitvā hi janaṃ samastaṃ paṭe madīye likhitaṃ karoṣi / ityeva muktvā tanayo vivasvataḥ praṇamya tāṃ brahmasutāṃ prahṛṣṭaḥ // narp_2,37.27 // jagāma devaiḥ saha nākalokaṃ kare gṛhītvā lipilekhitāram / gateṣu deveṣu vimohinī sā brahmāṇamāsādya surāsureśam // narp_2,37.28 // vijñāpayāmāsa pitaḥ purodhā mamāyamatyugrataraśca kopāt / dagdhaṃ śarīraṃ mama lokanātha punaḥ prapatsye 'tha tathā kuruṣva // narp_2,37.29 // vimohitaṃ caiva jaganmayedaṃ prānte samāsthāya yamasya tithyāḥ / jito hi rājñā śamanaḥ purādya kṛto jayī tāta tava prabhāvāt // narp_2,37.30 // tava kṛtyamidaṃ tāta yatpunardehadhāriṇī / bhūyāmahaṃ jagannātha brahmaṇaṃ sāṃtyayasva bhoḥ // narp_2,37.31 // tacchrutvā mohinīvākyaṃ brahmā lokavidhānakṛt / brāhmaṇaṃ sāṃtvayāmāsa punareva sutākṛte // narp_2,37.32 // vaso tāta nibodhedaṃ yadbravīmi hitāvaham / tava cāsyā mahābhāga sarvalokahitāya ca // narp_2,37.33 // tvayeyaṃ mohinī kopātkṛtā bhasmāvaśeṣitā / punaḥ śarīraṃ yāceta tadājñāṃ dehi mānada // narp_2,37.34 // matputrī tava yājyeyaṃ durgatiṃ tāta gacchati / tvayā mayā ca sapālyā kṛtakāryā tapasvinī // narp_2,37.35 // yadi tvaṃ śuddhabhāvena māṃ jñāpayasi mānada / tāto 'hamasyā bhūyo 'pi dehamutpādayāmyaham // narp_2,37.36 // kintu viṣṇudinasyaiṣā vairiṇī pāpakāriṇī / yathā śuddhyeti viprendra tathaivāśu vidhīyatām // narp_2,37.37 // tacchrutvā vacanaṃ tasya brahmaṇaḥ sa purohitaḥ / yājyāyā dehayogārthamādideśa mudānvitaḥ // narp_2,37.38 // vipravākyaṃ samākarṇya brahmā lokapitamahaḥ / kamaṇḍalujalenaukṣanmohinyā dehabhasma tat // narp_2,37.39 // samukṣite brahmaṇā lokakartrā sā mohinī dehayutā babhūva / praṇamya tātaṃ ca vasoḥ purodhaso jagrāha pādau vinayena natvā // narp_2,37.40 // tato vasuryājaka eva rājño mudānvito yājyanitaṃbinīṃ tām / vimohinīṃ svāmisutoñjjhitāṃ ca jagāda vākyaṃ vidutāmavīrām // narp_2,37.41 // vasuruvāca krodhastyakto mayā devi brahmaṇo vacanādatha / gatiṃ te kārayiṣyāmi tīrthasnānādikarmaṇā // narp_2,37.42 // ityuktvā mohinīṃ vipro brahmāṇāṃ jagatāṃ patim / visasarja namaskṛtya mohinīpitaraṃ mudā // narp_2,37.43 // mohinyā vasunā caiva prītyā brahmā visarjitaḥ / jagāma lokaṃ tamasaḥ paramavyaktavartmanā // narp_2,37.44 // sa vasurbrāhmaṇaśreṣṭho rukmāṅgadapurohitaḥ / mohinīṃ samanugrāhyāṃ matvā hṛdi vicārayan // narp_2,37.45 // muhūrttaṃ dhyānamāpanno bubudhe kāraṇaṃ gateḥ // narp_2,37.46 // iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite saptatriṃśo 'dhyāyaḥ vasiṣṭaṃ uvāca sa vasurnṛpaśārdūla mohinīṃ yājyakāminīm / uvāca ślakṣṇayā vācā sarvalokahite rataḥ // narp_2,38.1 // vasuruvāca śṛṇu mohinī vakṣyāmi tīrthānāṃ lakṣaṇaṃ pṛthak / yena vijñātamātreṇa pāpināṃ gatiruttamā // narp_2,38.2 // sarveṣāmapi tīrthānāṃ śreṣṭhā gaṃmā dharātale / na tasyā sadṛśaṃ kiñcidvidyate pāpanāśanam // narp_2,38.3 // tacchrutvā vacanaṃ tasya vasoḥ svasya purodhasaḥ / praṇatā mohinī prāha gaṅgāsnānakṛtādarā // narp_2,38.4 // mohinyuvāca bhagavanvāḍavaśreṣṭha gaṅgāmāhātmyamuttamam / sarveṣāṃ ca purāṇānāṃ saṃmataṃ vada sāṃpratam // narp_2,38.5 // śrutvā māhātmyamatulaṃ gaṅgāyāḥ pāpanāśanam / paścātpāpavināśinyāṃ snātuṃ yāsye tvayā saha // narp_2,38.6 // tacchrutvā mohinīvākyaṃ vasuḥ sarvapurāṇavit / māhātmyaṃ kathayāmāsa gaṅgāyāḥ pāpanāśanam // narp_2,38.7 // vasuruvāca te deśāste janapadāste śailā ste 'pi cāśramāḥ / yeṣāṃ bhāgīrathī puṇyā samīpe vartate sadā // narp_2,38.8 // tapasā brahmacaryeṇa yajñaistyāgena vā punaḥ / tāṃ gatiṃ na labhejjanturgaṅgāṃ saṃsevya yāṃ labhet // narp_2,38.9 // pūrve vayasi pāpāni kṛtvā karmāṇi ye narāḥ / śeṣe gaṅgāṃ niṣevante te 'pi yānti parāṃ gatim // narp_2,38.40 // tiṣṭhedyugasahasraṃ tu pādenaikena yaḥ pumān / māsamekaṃ tu gaṅgāyāṃ snātastulyaphalāvubhau // narp_2,38.11 // tiṣṭhetārvākchirā yastu yugānāmayutaṃ pumān / tiṣṭhedyatheṣṭaṃ yaścāpi gaṅgāyāṃ sa viśiṣyate // narp_2,38.12 // bhūtānāmiha sarveṣāṃ duḥkhopahatacetasām / gatimanveṣamāṇānāṃ na gaṅgāsadṛśī gatiḥ // narp_2,38.13 // prakṛṣṭaiḥ pātakair ghoraiḥ pāpinaḥ puruṣādhamān / prasahya tārayedguṅgā gacchato niraye 'śucau // narp_2,38.14 // te samānāstu munibhirnūnaṃ devaiḥ savāsavaiḥ / ye 'bhigacchanti satataṃ gaṅgāmabhimatāṃ suraiḥ // narp_2,38.15 // andhāñjaḍāndravyahīnāṃśca gaṅgā saṃpāvayedbṛhatī viśvarūpā / devaiḥ seṃdrairmunibhirmānavaiśca niṣevitā sarvakālaṃ samṛddhye // narp_2,38.16 // pakṣādau kṛṣṇapakṣe tu bhūmau saṃnihitā bhavet / yāvatpuṇyā hyamāvāsyā dināni daśa mohini // narp_2,38.17 // śuklapratipadādeśca dināni daśa saṃkhyayā / pātāle sannidhānaṃ tu kurute svayameva hi // narp_2,38.18 // ārabhya śuklaikādaśyā dināni daśa yāni tu / pañcamyaṃ tāni sā svarge bhavetsannihitā sadā // narp_2,38.19 // kṛte tu sarvatīrthāni tretāyāṃ puṣkaraṃ param / dvāpare tu kurukṣetraṃ kalau gaṅgā viśiṣyate // narp_2,38.20 // kalau tu sarvatīrthāni svaṃ svaṃ vīryaṃ svabhāvataḥ / gaṅgāyāṃ pratimuñcanti sā tu devī na kutracit // narp_2,38.21 // gaṅgāṃbhaḥ kaṇadigdhasya vāyoḥ saṃsparśanādapi / pāpaśīlā api narāḥ parāṃ gatimavāpnuyuḥ // narp_2,38.22 // yo 'sau sarvagato viṣṇuścitsvarūpī janārdanaḥ / sa eva dravarūpeṇa gaṅgāṃbho nātra saṃśayaḥ // narp_2,38.23 // brahmahā guruḍā goghnaḥ steyī ca gurutalpagaḥ / gaṅgāṃbhasā ca pūyante nātra kāryā vicāraṇā // narp_2,38.24 // kṣetrasthamṛddhṛtaṃ vāpi śītamuṣṇamathāpi vā / gāṅgeyaṃ tu harettoyaṃ pāpamāmaraṇāntikam // narp_2,38.25 // varjyaṃ paryuṣitaṃ toyaṃ varjyaṃ puryuṣitaṃ dalam / na varjyaṃ jāhnavītoyaṃ na varjyaṃ tulasīdalam // narp_2,38.26 // meroḥ suvarṇasya ca sarvaratnaiḥ saṃkhyopalānāmudakasya vāpi / gaṅgājalānāṃ na tu śaktirasti vaktuṃ guṇākhyāparimāṇamatra // narp_2,38.27 // tīrthayātrāvidhiṃ kṛtsnamakurvāṇo 'pi yo naraḥ / gaṅgātoyasya māhātmyātso 'pyatra phalabhāgbhavet // narp_2,38.28 // cintāmaṇiguṇāccāpi gaṅgāyāstoyabindavaḥ / viśiṣṭā yatprayacchanti bhaktebhyo vāñchitaṃ phalam // narp_2,38.29 // gaṇḍūṣamātrato bhaktyā sakūdgaṅgāṃbhasā naraḥ / kāmadhenu stanodbhūtānbhuṅkte divyarasāndivi // narp_2,38.30 // śālagrāmaśilāyāṃ yastu gaṅgājalaṃ kṣipet / apahatya tamastīvraṃ bhāti sūryo yathodaye // narp_2,38.31 // manovākkāyajairgrastaḥ pāpairbahuvidhairapi / vīkṣya gaṅgāṃ bhavetpūtaḥ puruṣo nātra saṃśayaḥ // narp_2,38.32 // gaṅgātoyābhiṣiktāṃ tu bhikṣāmaśnāti yaḥ sadā / sarpavatkañcukaṃ muktvā pāpahīno bhavetsa vai // narp_2,38.33 // himavadvindhyasadṛśā rāśayaḥ pāpakarmaṇām / gaṅgāṃbhasā vinaśyanti viṣṇubhaktyā yathāpadaḥ // narp_2,38.34 // praveśamātre gaṅgāyāṃ snānārthaṃ bhaktito nṛṇām / brahmahatyādipāpāni hāhetyuktvā prayāntyalam // narp_2,38.35 // gaṅgātīre vasennityaṃ gaṅgātoyaṃ pibetsadā / yaḥ pumānsa vimucyeta pātakaiḥ pūrvasaṃcitaiḥ // narp_2,38.36 // yo vai gaṅgāṃ samāśritya nityaṃ tiṣṭhati nirbhayaḥ / sa eva devairmartyaiśca pūjanīyo maharṣibhiḥ // narp_2,38.37 // kimaṣṭāṅgena yogena kiṃ tapobhiḥ kimadhvaraiḥ / vāsa eva hi gaṅgāyāṃ sarvato 'pi viśiṣyate // narp_2,38.38 // kiṃ yajñairbahubhirjāpyaiḥ kiṃ tapobhirdhanārpaṇaiḥ / svargamokṣapradā gaṅgā sukhasevyā yataḥ sthitā // narp_2,38.39 // yajñairyamaiśca niyamairdānaiḥ saṃnyāsato 'pi vā / na tatphalamavāproti gaṅgāṃ sevya yadāpnuyāt // narp_2,38.40 // prabhāse gosahastreṇa rāhugraste divākare / yatphalaṃ labhate martyo gaṅgāyāṃ taddinena vai // narp_2,38.41 // anyopāyāṃśca yastyaktvā mīkṣakāmaḥ suniścitaḥ / gaṅgātīre sukhaṃ tiṣṭhetsa vai mokṣasya bhājanam // narp_2,38.42 // vārāṇasyāṃ viśeṣaṇa gaṅgā sadyastu mokṣadā / pratimāsaṃ caturdaśyāmaṣṭamyāṃ caiva sarvadā // narp_2,38.43 // gaṅgātīre nivāsaśca yāvajjīvaṃ ca siddhidaḥ / kṛcchrāṇi sarvadā kṛtvā yatphalaṃ sukhamaśnute // narp_2,38.44 // sadā cāndrāyaṇaṃ caiva tallabhejjāhnavītaṭe / gaṅgāsevāparasyeha divasārddhena yatphalam // narp_2,38.45 // na tacchakyaṃ brahmasute prāptuṃ kratuśatairapi / sarvayajñatapodānayogasvādhyāyakarmabhiḥ // narp_2,38.46 // yatphalaṃ tallabhedbhaktyā gaṅgātīranivāsataḥ / yatpuṇyaṃ satyavacanairnaiṣṭhikabrahmacāriṇām // narp_2,38.47 // yadagnihotriṇāṃ puṇyaṃ tattu gaṅgānivāsataḥ / samātṛpitṛdārāṇāṃ kulakoṭimanantakam // narp_2,38.48 // gaṅgābhaktistārayate saṃsārārṇavato dhruvam / saṃtoṣaḥ paramaiśvaryaṃ tattvajñānaṃ sukhātmanām // narp_2,38.49 // vinayācārasaṃpattirgaṅgābhaktasya jāyate / kṛtakṛtyo bhavenmartyo gaṅgāṃ prāpyaiva kevalam // narp_2,38.50 // tadbhaktastatparaśca syānmṛto vāpi na saṃśayaḥ / bhaktyā tajjalasaṃsparśī tajjalaṃ pibate ca yaḥ // narp_2,38.51 // anāyāsena hi naro mokṣo pāyaṃ sa vindati / dīkṣitaḥ sarvayajñeṣu somapānaṃ dine dine // narp_2,38.52 // sarvāṇi yaṃṣāṃ gaṅgāyāstoyaiḥ kṛtyāni sarvadā / dehaṃ tyaktvā narāste tu modante śivasannidhau // narp_2,38.53 // devāḥ somārkasaṃsthāni yathā śakrādayo mukhaiḥ / amṛtānyupabhuñjanti tathā gaṅgājalaṃ narāḥ // narp_2,38.54 // kanyādānaiśca vidhivadbhūmidānaiśca bhaktitaḥ / annadānaiśca godānaiḥ svarṇadānādibhistathā // narp_2,38.55 // rathāśvagajadānaiśca yatpuṇyaṃ parikīrtitam / tataḥ śataguṇaṃ puṇyaṃ gaṅgāṃbhaśculukāśanāt // narp_2,38.56 // cāndrāyaṇasahasrāṇāṃ yatphalaṃ parikīrtitam / tato 'dhikaphalaṃ gaṅgātoyapānādavāpyate // narp_2,38.57 // gaṇḍūṣamātrapāne tu aśvamedhaphalaṃ labhet / svacchandaṃ yaḥ pibedaṃbhastasya muktiḥ kare sthitā // narp_2,38.58 // tribhiḥ sārasvataṃ toyaṃ saptabhistvatha yāmunam / nārmadaṃ daśabhirmāsairgāṅgaṃ varṣeṇa jīryati // narp_2,38.59 // śāstreṇākṛtatoyānāṃ mṛtānāṃ kvāpi dehanām / taduttaraphalāvāptirgaṅgāyāmasthiyogataḥ // narp_2,38.60 // cāndrāyaṇasahasraṃ tu yaścaretkāyaśodhanam / yaḥ pibettu yatheṣṭhaṃ hi gaṅgāmbhaḥ sa viśiṣyate // narp_2,38.61 // gaṅgāṃ paśyati yaḥ stauti snāti bhaktyā pibejjalam / sa svargaṃ jñānamamalaṃ yogaṃ mokṣaṃ ca vindati // narp_2,38.62 // yastu sūryyāṃśuniṣṭaptaṃ gāṅgeyaṃ pibate jalam / gomūtrayāvakāhārādgāṅgapānaṃ viśiṣyate // narp_2,38.63 // iti śrībṛhannāradīyapurāṇottarabhāge mohinīvasusaṃvāde gaṅgāmāhātmyavarṇanaṃ nāmāṣṭatriṃśattamo 'dhyāyaḥ vasuruvāca śṛṇu mohini vakṣyāmi gaṅgāyā darśane phalam / yaduktaṃ hi purāṇeṣu munibhistattvadarśibhiḥ // narp_2,39.1 // bhavanti nirviṣāḥ sarpā yathā tārkṣyasya daśa nāt / gaṅgāsaṃdarśanāttadvatsarvapāpaiḥ pramucyate // narp_2,39.2 // saptāvarān saptaparān pitṛṃstebhyaśca ye pare / pumāṃstārayate gaṅgāṃ vīkṣya spṛṣṭvāvagāhya ca // narp_2,39.3 // darśanātsparśanātpānāttathā gaṅgeti kīrtanāt / pumānpunāti puruṣāñchataśo 'tha sahasraśaḥ // narp_2,39.4 // jñānamaiśvaryamatulaṃ pratiṣṭhāyuryaśastathā / śubhānāmāśramāṇāṃ ca gaṅgādarśanajaṃ phalam // narp_2,39.5 // sarvendriyāṇāṃ cāñcalyaṃ vyasanāni ca pātakam / nirghṛṇatvaṃ ca naśyanti gaṅgādarśana mātrataḥ // narp_2,39.6 // parahiṃsā ca kauṭilyaṃ paradoṣādyavekṣaṇam / dāṃbhikatvaṃ nṛṇāṃ gaṅgādarśanādeva naśyati // narp_2,39.7 // muhurmuhustathā paśyetspṛśedvāpi muhurmuhuḥ / bhaktyā yadicchati naraḥ śāśvataṃ padamavyayam // narp_2,39.8 // vāpīkūpataḍāgādiprapāsatrādibhistathā / anyatra yadbhavetpuṇyaṃ tadgaṅgādarśanādbhavet // narp_2,39.9 // yatphalaṃ jāyate puṃsāṃ darśane paramātmanaḥ / tadbhavedeva gaṅgāyā darśanādbhaktibhāvataḥ // narp_2,39.10 // naimiṣe ca kurukṣetre narmadāyāṃ ca puṣkare / snānātsaṃsparśanā sevya yatphalaṃ labhate naraḥ // narp_2,39.11 // tadgaṅgādarśanādeva kalau prāhurmaharṣayaḥ / atha te smaraṇasyāpi gaṅgāyā bhūpabhāmini // narp_2,39.12 // pravakṣyāmi phalaṃ yattu purāṇeṣu prakīrtitam / aśubhaiḥ karmabhiryuktānmajjamānānbhavārṇave // narp_2,39.13 // patato narake gaṅgā smṛtā dūrātsamuddharet / yojanānāṃ sahasreṣu gaṅgāṃ smarati yo naraḥ // narp_2,39.14 // api duṣkṛtakarmā hi labhate paramāṃ gatim / smaraṇādeva gaṅgāyāḥ pāpasaṃghātapañjaram // narp_2,39.15 // bhedaṃ sahasradhā yāti girirvajrahato yathā / gacchaṃstiṣṭhansvapandhyāyañjāgradbhuñjan hasan rudan // narp_2,39.16 // yaḥ smaretsatataṃ gaṅgāṃ sa ca mucyeta bandhanāt / sahasrayojanasthāśca gaṅgāṃ bhaktyā smaranti ye // narp_2,39.17 // gaṅgāgaṅgeti cākruśya mucyante te 'pi pātakāt / ye ca smaranti vai gaṅgāṃ gaṅgābhaktiparāśca ye // narp_2,39.18 // te 'pyaśeṣairmahāpāpairmucyante nātra saṃśayaḥ / bhavanāni vicitrāṇi vicitrābharaṇāḥ striyaḥ // narp_2,39.19 // ārogyaṃ vittrasaṃpattirgaṅgāsmaraṇañja phalam / manasā saṃsmaredyastu gaṅgāṃ dūrasthito naraḥ // narp_2,39.20 // cāndrāyaṇasahasrasya sa phalaṃ labhate dhruvam / gaṅgā gaṅgā japannāma yojanānāṃ śate sthitaḥ // narp_2,39.21 // mucyate sarvapāpebhyo viṣṇulokaṃ ca gacchati / kīrtanānmucyate pāpāddarśanānmaṅgalaṃ labhet // narp_2,39.22 // avagāhya tathā pītvā punātyāsaptamaṃ kulam / saptāvaparānparānsapta saptātha parataḥ parān // narp_2,39.23 // gaṅgā tārayate puṃsāṃ prasaṃgenāpi kīrtitā / aśraddhayāpi gaṅgāyā yattu nāmānukīrtanam // narp_2,39.24 // karoti puṇyavāhinyāḥ so 'pi svargasya bhājanam / sarvāvasthāṃ gato vāpi sarvadharmavivarjitaḥ // narp_2,39.25 // gaṅgāyāḥ kīrtanenaiva śubhāṃ gatimavāpnuyāt / brahmahā guruhāgoghnaḥ spṛṣṭo vā sarvapātakaiḥ // narp_2,39.26 // gaṅgātoyaṃ naraḥ spṛṣṭvā mucyate sarvapātakaiḥ / kadā drakṣyāmi tāṃ gaṅgāṃ kadā snānaṃ labhe hyaham // narp_2,39.27 // iti puṃsābhilaṣitā kulānāṃ tārayecchatam / atha snānaphalaṃ devi gaṅgāyāḥ pravadāmi te // narp_2,39.28 // yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ / snātasya gaṅgāsalile sadyaḥ pāpaṃ praṇaśyati // narp_2,39.29 // apūrvapuṇyaprāptiśca sadyo mohini jāyate / snātānāṃ śucibhistoyairgāṅgeyaiḥ prayatātmanām // narp_2,39.30 // vyuṣṭirbhavati yā puṃsāṃ na sā kratuśatairapi / apahatya tamastīvraṃ yathā bhātyudaye raviḥ // narp_2,39.31 // tathāpahatya pāpmānaṃ bhāti gaṅgājalokṣitaḥ / ekenaivāpi vidhinā snānena nṛpasundari // narp_2,39.32 // aśvamedhaphalaṃ martyo gaṅgāyāṃ labhate dhruvam / anekajanmasaṃbhūtaṃ puṃsaḥ pāpaṃ praṇaśyati // narp_2,39.33 // snānamātreṇa gaṅgāyāḥ sadyaḥ syātpuṇyabhājanam / anyasthānakṛtaṃ pāpaṃ gaṅgātīre vinaśyati // narp_2,39.34 // gaṅgātīre kṛtaṃ pāpaṃ gaṅgāsnānena naśyati / rātrau divā ca saṃdhyāyāṃ gaṅgāyāṃ tu prayatnataḥ // narp_2,39.35 // snātvāśvamedhajaṃ puṇyaṃ gṛhe 'pyuddhṛtatatajjalaiḥ / sarvatīrtheṣu yatpuṇyaṃ sarveṣṭāyataneṣu ca // narp_2,39.36 // tatphalaṃ labhate martyo gaṅgāsnānānna saṃśayaḥ / mahāpātakasaṃyukto yukto vā sarvapātakaiḥ // narp_2,39.37 // gaṅgāsnānena vidhivanmucyate sarvapātakaiḥ / gaṅgā snānātparaṃ snānaṃ na bhūtaṃ na bhaviṣyati // narp_2,39.38 // viśeṣataḥ kaliyuge pāpaṃ harati jāhnavī / nihatya kāmajāndoṣānkāyavākcittasaṃbhavān // narp_2,39.39 // gaṅgāsnānena bhaktyā tu modate divi devavat / varṣaṃ snāti ca gaṅgāyāṃ yo naro bhaktisaṃyutaḥ // narp_2,39.40 // tasya syādvaiṣṇave loke sthitiḥ kalpaṃ na saṃśayaḥ / āmṛtyuṃ snāti gaṅgāyāṃ yo naro nityameva ca // narp_2,39.41 // samastapāpanimuktaḥ samastakulasaṃyutaḥ / samastabhogasaṃyukto viṣṇuloke mahīyate // narp_2,39.42 // parārddhadvitayaṃ yāvannātra kāryā vicāraṇā / gaṅgāyāṃ snāti yo martyo nairantaryeṇa nityadā // narp_2,39.43 // jīvanmuktaḥ sa cātraiva mṛto viṣṇupadaṃ vrajet / prātaḥsnānāddaśaguṇaṃ puṇyaṃ madhyandine smṛtam // narp_2,39.44 // sāyaṅkāle śataguṇamanantaṃ śivasannidhau / kapilākoṭidānāddhi gaṅgāsnānaṃ viśiṣyate // narp_2,39.45 // kurukṣetrasamā gaṅgā yatra tatrāvagāhitā / haridvāre prayāge ca siṃdhusaṃge phalādhikā // narp_2,39.46 // ye madīyāṃśusaṃtapte jale te snānti jāhnavi / te bhitvā maṇḍalaṃ yānti mokṣaṃ ceti ravervacaḥ // narp_2,39.47 // yo gṛhe sve sthito 'pi tvāṃ snāne saṃkīrtayiṣyati / so 'pi yāsyati nākaṃ vai ityāha varuṇaśca tām // narp_2,39.48 // iti śrībṛhannāradīyapurāṇottarabhāge mohinīcarite gaṅgāsnānamāhātmyaṃ nāmaikonacatvāriṃśo 'dhyāyaḥ vasuruvāca atha kālaviśeṣe tu gaṅgāsnānasya te phalam / kīrtayiṣyāmi vāmoru sāvadhānā niśāmaya // narp_2,40.1 // nairantaryeṇa gaṅgāyā māghe snāti ca yo naraḥ / saśakraloke suciraṃ kālaṃ tiṣṭhetsagotrajaḥ // narp_2,40.2 // tato brahmapuraṃ yāti kalpakoṭiśatāyutaiḥ / nairantaryeṇa vidhivadgaṅgāyāṃ snāti yo naraḥ // narp_2,40.3 // ṣaṇmāsa mekakālāśī sakṛdevottarāyaṇe / so 'pi viṣṇupadaṃ yāti kulānāṃ śatamuddharan // narp_2,40.4 // saṃkrāntiṣu tu sarvāsu snātvā gaṅgājale naraḥ / vimānenārkavarṇena sa vrajedviṣṇumandiram // narp_2,40.5 // viṣuve 'yanasaṃkrāntau viśeṣātphalamīritam / tapaḥsamaṃ kārtike 'pi gaṅgāsnāne phalaṃ viduḥ // narp_2,40.6 // meṣapraveśārkakāle kārtikyāṃ vāpi mohini / māghasnānādhikaṃ prāhuḥ kamalāsanapūrvakāḥ // narp_2,40.7 // saṃvatsarasnānajanyaṃ phalamakṣayake tithau / kārtike vāpi vaiśākhe iti prāha pitā tava // narp_2,40.8 // manvādau ca yugādau yatproktaṃ gaṅgājale phalam / snānaina yājyavanite trimāsyāpi ca tatphalam // narp_2,40.9 // dvādaśyāṃ śravaṇarkṣe ca aṣṭabhyāṃ puṣyayogataḥ / ārdrāyāṃ ca caturdaśyāṃ gaṅgāsnānaṃ sudurlabham // narp_2,40.10 // pūrṇimā mādhave puṇyā tathā kārtikamāghayoḥ / amāvasyāstathaiteṣāṃ gaṅgāsnāne sudurlabhāḥ // narp_2,40.11 // kṛṣṇāṣṭamyāṃ sahasraṃ tu śataṃ syātsarvaparvasu / amāyāṃ ca tathāṣṭamyāṃ māghāsitadale sati // narp_2,40.12 // ardhodayaṃ tadā parvakiñcinnyūnaṃ mahodayaḥ / mahodaye śataguṇaṃ lakṣamarddhodaye smṛtam // narp_2,40.13 // snānaṃ gaṅgājale devi grahaṇāccandrasūryayoḥ / māsatrayasnānaphalaṃ phālgunāṣāḍha māsayoḥ // narp_2,40.14 // janmarkṣe tu kṛte snāne gaṅgāyāṃ bhaktibhāvataḥ / janmaprabhṛti pāpaṃ vai saṃcitaṃ hi vinaśyati // narp_2,40.15 // caturdaśyāṃ māghakṛṣṇe vyatīpātaśca durlabhaḥ / kṛṣṇāṣṭamyāṃ viśeṣeṇa vaidhṛtirjāhnavījale // narp_2,40.16 // māghaṃ sakalamevāpi naro yo vidhipūrvakam / aruṇodayake snāyī sa tu jātismaro bhavet // narp_2,40.17 // sarvaśāstrārthavijjñānī nīrogaśca bhavedbhruvam / saṃkrāntyāṃ pakṣayorante grahaṇe candrasūryayoḥ // narp_2,40.18 // gaṅgāsnāto naraḥ kāmādbrahmaṇaḥ sadanaṃ labhet / indorlakṣaguṇaṃ proktaṃ raverdaśaguṇaṃ tataḥ // narp_2,40.19 // gaṅgātīre tu saṃprāptā indoḥ koṭī raverdaśa / vāruṇena samāyuktā madhau kṛṣṇā trayodaśī / gaṅgāyāṃ yadi labhyeta sūryagrahaśataiḥ samā // narp_2,40.20 // jyeṣṭhe māsi kṣitisutadine śuklapakṣe daśamyāṃ haste śailādavataradasau jāhnavī martyalokam / pāpānyasyāṃ harati hi tithau sā daśaiṣādyagaṅgā puṇyaṃ dadyādapi śataguṇaṃ vājimedhakratośca // narp_2,40.21 // mahāpātakasaṃghāni yāni pāpāni saṃti me / govindadvādaśīṃ prāpya tāni me hana jāhnavi // narp_2,40.22 // maghāsaṃjñena ṛkṣeṇa candraḥ saṃpūrṇamaṇḍalaḥ / guruṇā yāti saṃyogaṃ tanmahatvaṃ titheḥ smṛtam // narp_2,40.23 // gaṅgāyāṃ yadi labhyeta sūryagrahaśataiḥ samā / atha deśaviśeṣeṇa snānasya phalamucyate // narp_2,40.24 // kurukṣetrāddaśaguṇā yatra tatrāvagāhitā / kurukṣetrācchataguṇā yatra vindhyena saṃyutā // narp_2,40.25 // vindhyācchataguṇā proktā kāśīpuryāṃ tu jāhnavī / sarvatra durlabhā gaṅgā triṣu sthāneṣu cādhikā // narp_2,40.26 // gaṅgādvāre prayāge ca gaṅgāsāgarasaṃgame / eṣu snātā divaṃ yānti ye mṛtāste 'punarbhavāḥ // narp_2,40.27 // gaṅgādvāre kuśāvarte snāne puṇyaphalaṃ śṛṇu / saptānāṃ rājasūyānāṃ phalaṃ syādaśvamedhayoḥ // narp_2,40.28 // uṣitvā tatra māsārddhaṃ ṣaṇṇāṃ viśvajitāṃ phalam / daśāyutānāṃ tu gavāṃ dānapuṇyaṃ vidurbudhāḥ // narp_2,40.29 // sarottame 'tha govindaṃ rudraṃ kanakhale sthitam / snātvā vāpyeṣu gaṅgāyāṃ puṇyamakṣayamāpnuyāt // narp_2,40.30 // tīrthaṃ ca saukaraṃ nāma mahāpuṇyaṃ śubhe śṛṇu / yasminnāvirabhūtpūrvaṃ vārāhākṛtiracyutaḥ // narp_2,40.31 // śatasyāgnicitāṃ puṇyaṃ jyotiṣṭomadvayasya ca / agniṣṭomasahasrasya phalamāpnoti mānavaḥ // narp_2,40.32 // tatraiva brahmaṇastīrthe jyotiṣṭomāyutasya ca / aśvamedhatrayasyāpi snātaḥ puṇyaṃ labhennaraḥ // narp_2,40.33 // kubjākhyaṃ tīrthamanaghaṃ yatra ca vyādhayo 'khilāḥ / naśyanti sarvajanmotthaṃ pātakaṃ cāpi mohini // narp_2,40.34 // atrānyatkāpilaṃ tīrthaṃ yatra snāto naraḥ śubhe / kapilāṣṭāyutasyāpi dānatulyaphalaṃ labhet // narp_2,40.35 // gaṅgādvāre kuśāvarte bilvake nīlaparvate / tīrthe kanakhale snātvā dhūtapāpo vrajeddivam // narp_2,40.36 // pavitrārthaṃ tatastīrthaṃ sarvatīrthottamottamam / dvayorviśvajitostatra snānātpuṇyaṃ labhennaraḥ // narp_2,40.37 // veṇīrājyaṃ tatastīrthaṃ sarayūryatra gaṅgayā / supuṇyayā mahāpuṇyā svasā svasreva saṃgatā // narp_2,40.38 // harerdakṣiṇapādābjakṣālanādamarāpagā / vāmapādodbhavā vāpi sarayūrmānasaprasūḥ // narp_2,40.39 // tīrthe tatrārcayan rudraṃ viṣṇuṃ viṣṇutvamāpnuyāt / pañcāśvamedhaphaladaṃ snānaṃ tatra prakīrtitam // narp_2,40.40 // tatastu gāṇḍavaṃ tīrthaṃ gaṇḍakī yatra saṃgatā / gosahasrasya dānaṃ ca tatra snānaṃ samaṃ dvayam // narp_2,40.41 // rāmatīrthaṃ tataḥ puṇyaṃ vaikuṇṭhaṃ yatra sannidhau / somatīrthaṃ tataḥ puṇyaṃ yatrāsau nakulo muniḥ // narp_2,40.42 // samabhyarcya śivaṃ dhyāyangaṇatāṃ tu samāyayau / caṃpakākhyaṃ puṇyatīrthaṃ yadgaṅgottaravāhinī // narp_2,40.43 // maṇikarṇikayā tulyaṃ mahāpātakanāśanam / kalaśākhyaṃ tatastīrthaṃ kalaśādutthito muniḥ // narp_2,40.44 // agastyaḥ pūjayanyatra rudraṃ munivaro 'bhavat / somadvīpaṃ mahāpuṇyaṃ tīrthaṃ vārāṇasīsamam // narp_2,40.45 // somo yatrārcayannīśaṃ rudreṇa śirasā dhṛtaḥ / viśvāmitrasya bhaginī gaṅgayā yatra saṃgatā // narp_2,40.46 // tatrāpluto naro bhūyādvāsavasya priyo 'tithiḥ / jahnuhrade mahātīrthe snāto martyo hi mohini // narp_2,40.47 // ekaviṃśatikulyānāṃ tārako bhavati dhruvam / tasmādadititīrthaṃ ca yatrāvāpāditirharim // narp_2,40.48 // kaśyapāttatra subhage snānamāhurmahodayam / śiloccayaṃ mahātīrthaṃ yatra taptvā tapaḥ prajāḥ // narp_2,40.49 // tṛṇādibhiḥ saha svargaṃ yānti tīrthagaṇāśrayāt / indrāṇīnāmatīrthaṃ syādyatrendrāṇī tu vāsavam // narp_2,40.50 // tapastaptvā patiṃ lebhe sevyametatprayāgavat / puṇyadaṃ snātakaṃ tīrthaṃ viśvāmitrastapaścaran // narp_2,40.51 // yatra brahmarṣitāṃ lebhe kṣattriyastīrthā sevayā / pradyumnatīrthaṃ tapasā khyātaṃ yatra smaro hareḥ // narp_2,40.52 // pradyumnanāmā putro 'bhūtparaṃ tatra mahodayam / tato dakṣaprayāgaṃ tu gaṅgāto yamunāgata // narp_2,40.53 // snātvā tatrākṣayaṃ puṇyaṃ prayāga iva labhyate // narp_2,40.54 // iti śrībṛhannāradīyapurāṇottarabhāge mohinīvasusaṃvāde gaṅgāmāhātmye sthalaviśeṣasnānaphalakathanaṃ nāma catvāriṃśattamo 'dhyāyaḥ vasuruvāca athāvagāhanādīnāṃ karmaṇāṃ phalamucyate / sāvadhānā śṛṇuṣva tvaṃ brahmaputri nṛpapriye // narp_2,41.1 // yaiḥ puṇyavāhinī gaṅgā sakṛdbhaktyāvagāhitā / teṣāṃ kulānāṃ lakṣaṃ tu bhavāttārayate śivā // narp_2,41.2 // sāmānyasthānato devi tatra saṃdhyā hyupāsitā / puṇyaṃ lakṣaguṇaṃ kartuṃ samarthā dvijapāvanī // narp_2,41.3 // dattāḥ pitṛbhyo yatrāpastanayaiḥ śraddhayānvitaiḥ / akṣayāṃ tu prakurvanti tṛptiṃ mohini durlabhām // narp_2,41.4 // yāvantaśca tilā martyārgṛhītāḥ pitṛkarmaṇi / tāvadvarṣasahasrāṇi pitaraḥ svargavāsinaḥ // narp_2,41.5 // pitṛlokeṣu ye kecitsarveṣāṃ pitaraḥ sthitāḥ / tarpyamāṇāḥ parāṃ tṛptiṃ yānti gaṅgājalaiḥ śubhaiḥ // narp_2,41.6 // ya icchetsaphalaṃ janma saṃtatiṃ vā śubhānane / sa pitṝṃstarpayedgaṅgāmabhigamya surāṃstathā // narp_2,41.7 // ye matā durgatā martyāstarpitāstatkulodbhavaiḥ / kuśaistilairgāṅgajalaiste prayānti hareḥ padam // narp_2,41.8 // svargasasthāśca ye kecitpitaraḥ puṇyaśīlinaḥ / te tarpitā gāṅgajalairmokṣe yānti vidhervacaḥ // narp_2,41.9 // māsaṃ tarpaṇamātreṇa piṇḍasaṃpātanena ca / gaṅgāyāṃ pitaraḥ sarve suprītāḥ sūryavarcasaḥ // narp_2,41.10 // apsaro gaṇaṇasaṃyuktānhemaratnavibhūṣitān / muktājālaparicchannānveṇuvīṇānināditān // narp_2,41.11 // bherīśaṅkhamṛdaṅgādinirghoṣānsragvibhūṣitān / gandharvadeharucirāndivyabhogasamanvitān // narp_2,41.12 // // āruhya tu vimānāgryānbrahyalokaṃ prayānti hi / gaṅgāyāṃ tu naraḥ snātvā yo nityaṃ liṅgamarcayet // narp_2,41.13 // ekena janmanā mokṣaṃ paramānpoti sa dhruvam / agnihotrāṇi vedāśca yajñāśca bahudakṣiṇāḥ // narp_2,41.14 // gaṅgāyāṃ liṅgapūjāyāḥ koṭyaṃśenāpi no samāḥ / pitṝnudiśya vā devāngaṅgāṃbhibhiḥ prasiṃcayet // narp_2,41.15 // tṛptāḥ syustasya pitaro narakasthāśca tatkṣaṇāt / mṛtkuṃbhāttāmrakuṃbhaistu snānaṃ daśaguṇaṃ smṛtam // narp_2,41.16 // raupyaiḥ śataguṇaṃ puṇyaṃ hemaiḥ koṭiguṇaṃ smṛtam / evamarghe ca naivedye balipūjādiṣu kramāt // narp_2,41.17 // pātrāṃ taraviśeṣeṇa phalaṃ caivottarottaram / vibhave sati yo mohānna kuryādvidhivistaram // narp_2,41.18 // na sa tatkarmaphalabhāgdevadrohī prakīrtyate / devānāṃ darśanaṃ puṇyaṃ darśanātsparśanaṃ varam // narp_2,41.19 // sparśanādarcanaṃ śreṣṭhaṃ ghṛtasnānamataḥ param / prāhurgaṅgājalaiḥ snānaṃ ghṛtasnānasamaṃ budhāḥ // narp_2,41.20 // arghyaṃ dravyaviśeṣeṇa gaṅgātoyena yaḥ sakṛt / māgadhaprasthamātreṇa tāmrapātrasthitena ca // narp_2,41.21 // devatābhyaḥ pradadyāttu svakīyapitṛbhiḥ saha / putrapautraiśca saṃyuktaḥ sa ca vai svargamāpnuyāt / āpaḥ kṣīraṃ kuśāgrāṇi ghṛtaṃ dadhi tathā madhu // narp_2,41.22 // raktāni karavīrāṇi tathā vai raktacandanam / aṣṭāṅgaireṣa yuktor'gho bhānave parikīrtitaḥ // narp_2,41.23 // viṣṇoḥ śivasya sūryyasya durgāyā brahmaṇastathā / gaṅgātīre pratiṣṭhāṃ tu yaḥ karoti narottamaḥ // narp_2,41.24 // tathaivāyatanānyeṣāṃ kārayatyapi śaktitaḥ / anyatīrtheṣu karaṇātkoṭiguṇaṃ bhavet // narp_2,41.25 // gaṅgātīrasamudbhūtamṛdā ligāni śaktitaḥ / salakṣaṇāni kṛtvā tu pratiṣṭhāpya dine dine // narp_2,41.26 // mantreśca patrapuṣpādyaiḥ pūjayitvā ca śaktitaḥ / gaṅgāyāṃ nikṣipennityaṃ tasya pupayamanantakam // narp_2,41.27 // sarvānandapradāyinyāṃ gaṅgāyāṃ yo narottamaḥ / aṣṭākṣaraṃ japedbhaktya muktistasya kare sthitā // narp_2,41.28 // namo nārāyaṇāyeti praṇavādyaṃ niyamya ca / ṣaṇmāsaṃ japataḥ sarvā hyupatiṣṭhanti siddhayaḥ // narp_2,41.29 // namaḥ śivāyeti mantraṃ satāraṃ vidhinā tu yaḥ / caturviśatilakṣaṃ vai japetsākṣātsaśaṅkaraḥ // narp_2,41.30 // pañcākṣarī siddhavidyā śiva eva na saṃśayaḥ / apavitraḥ pavitro vā japanniṣpātako bhavet // narp_2,41.31 // pūjitāyāṃ tu gaṅgāyāṃ pūjitāḥ sarva devatāḥ / tasmātsarvaprayatnena pūjayedamarāpagām // narp_2,41.32 // caturbhujāṃ trinetrāṃ ca sarvāvayavaśobhitām / ratnakuṃbhasitāṃbhojavarābhayakaraṃ śubhām // narp_2,41.33 // śvetavastraparīdhānāṃ muktāmaṇivibhūṣitām / suprasannāṃ suvadanāṃ karuṇārdrahṛdaṃbujām // narp_2,41.34 // sudhāplāvitabhūpṛṣṭhāṃ trailokyanamitāṃ sadā / dhyātvā jalamayīṃ gaṅgāṃ pūjayanpuṇyabhāgbhavet // narp_2,41.35 // māsārddhamapi yastvevaṃ nairantaryeṇa pūjayet / sa eva devasadṛśo bahukāle phalādhikaḥ // narp_2,41.36 // vaiśākhaśuklasaptamyāṃ jahnunā jāhnavī purā / krodhātpītā punastyaktā karṇaraṅghrāttu dakṣiṇāt // narp_2,41.37 // tāṃ tatra pūjayeddevīṃ gaṅgāṃ gaganamekhalām / akṣayāyāṃ tu vaiśākhe kārtike 'pi śubhānane // narp_2,41.38 // rātrau jāgaraṇaṃ kṛtvā yavānnaiśca tilaistathā / viṣṇuṃ gaṅgāṃ ca śaṃbhuṃ ca pūjayedbhakti bhāvataḥ // narp_2,41.39 // tathā sugandhaiḥ kusumaiḥ kuṅkumāgarumandanaiḥ / tulasībilvapatrādyairmātuluṅgaphalādibhiḥ // narp_2,41.40 // dhūpairdīpaiśca naivedyairyathā vibhavavistaraiḥ / kalpakoṭisahasrāṇi kalpakoṭiśatāni ca // narp_2,41.41 // divyaṃ vimānamāsthāya viṣṇuloke mahīyate / tato mahītalaṃ prāpya rājā bhavati dhārmikaḥ // narp_2,41.42 // bhuktvā vividhasaukhyāni rūpaśīlaguṇānvitaḥ / dehānte jñānavānbhūtvā śivasāyujyamāpnuyāt // narp_2,41.43 // yajño dānaṃ tapo japyaṃ śrāddhaṃ ca surapūjanam / gaṅgāyāṃ tu kṛtaṃ sarvaṃ koṭikoṭiguṇaṃ bhavet // narp_2,41.44 // yastvakṣayatṛtīyāyāṃ gaṅgātīre dadāti vai / ghṛtadhenuṃ vidhānena tasya puṇyaphalaṃ śṛṇu // narp_2,41.45 // kalpakoṭisahasrāṇi kalpakoṭiśatāni ca / sahasrādityasaṃkāśaḥ sarvakāmasamanvitaḥ // narp_2,41.46 // hemaratna maye citre vimāne haṃsabhūṣite / svakīyapitṛbhiḥ sārddhaṃ brahmaloke mahīyate // narp_2,41.47 // tatastu jāyate vipro gaṅgātīre dhanānvitaḥ / ante tu brahmavidbhūtvā mokṣamāpnotyasaṃśayaḥ // narp_2,41.48 // tathaiva gopradānaṃ ca vidhinā kurute tu yaḥ / golomasaṃkhyavarṣāṇi svargaloke mahīyate // narp_2,41.49 // jāyate ca kule paścāddhanadhānyasamākule / ratnakāñcanabhūpūrṇe śīlavidyāyaśonvite // narp_2,41.50 // sa bhuktvā vipulānbhogānputrapautrasamanvitaḥ / mokṣabhāgī bhavennṛnaṃ nātrakāryā vicāraṇā // narp_2,41.51 // kapilā yadi dattā syādvidhinā vedapārage / narakasthānpitṝnsarvānsvargaṃ nayati vai tadā // narp_2,41.52 // bhūmiṃ nivartanamitāṃ gaṅgātīre dadāti yaḥ / bhūmireṇupramāṇābdaṃ brahmaviṣṇuśivātigaḥ // narp_2,41.53 // jāyate ca punarbhūmau saptadvīpapatirbhavet / bherīśaṅkhādinirghoṣairgītavāditraniḥsvanaiḥ // narp_2,41.54 // stutibhirmāgaghānāṃ ca supto 'sau pratibudhyate / sarvasaukhyānyavāpyeha sarvadharmaparāyaṇaḥ // narp_2,41.55 // narakasthānpitṝnsarvānprāpayitvā divaṃ tathā / svargasthitānmokṣayitvā svayaṃ jñānī ca mohini // narp_2,41.56 // ante jñānāsinā chitvā avidyāṃ pañcaparvikām / paraṃ vairāgyamāpannaḥ paraṃ brahmādhi gacchati // narp_2,41.57 // saptahastena daṇḍena triṃśaddaṇḍā nivartanam / tribhāgahīnaṃ gocarma mānamāha vidhiḥ svayam // narp_2,41.58 // grāmaṃ gaṅgātaṭe yo vai brāhmaṇebhyaḥ prayacchati / brahmaviṣṇuśivaprītye durgāyā bhāskarasya ca // narp_2,41.59 // sarvadāneṣu yatpuṇyaṃ sarvayajñeṣu yatphalam / tapovrateṣu puṇyeṣu yatphalaṃ parikīrtitam // narp_2,41.60 // sahasraguṇitaṃ tattu vijñeyaṃ grāmadāyinaḥ / sūryakoṭipratīkāśe vimāne vaiṣṇave pure // narp_2,41.61 // krīḍate śāṅkare vāpi stuto devādibhirmudā / bhūmireṇvabdasaṃkhyākaṃ kālaṃ sthitvā ca tatra saḥ // narp_2,41.62 // aṇimādiguṇairyukte yogināṃ jāyate kule / akṣayāyāṃ tu yo devi svarṇaṃ ṣoḍaśamāsikam // narp_2,41.63 // dadāti dvijamukhyāya so 'pi lokeṣu pūjyate / annadānādviṣṇulokaṃ śaivaṃ vai tiladānataḥ // narp_2,41.64 // brāhmaṃ ratnapradānena gohiraṇyena vāsavam / gāndharvaṃ svarṇavāsobhiḥ kīrtiṃ kanyāpradānataḥ // narp_2,41.65 // vidyayā muktidaṃ jñānaṃ prāpya yāyānnirañjanam / gaṃmātīre naro yastu nānāvṛkṣaiḥ samanvitam // narp_2,41.66 // ārāmaṃ kārayedbhaktyā gṛhaṃ copavanānvitam / kadalīnārikeraiśca kapitthāśokacaṃpakaiḥ // narp_2,41.67 // panasairbilvavṛkṣaiśca kadaṃbāśvatthapāṭalaiḥ / āmraistālairnāgaraṅgairvṛkṣairanyaiśca saṃyutam // narp_2,41.68 // jātīvijayasaṃyuktaṃ tathā pāṭalarājitam / nicitaṃ kārayitvaivamāvāsaṃ puṣpaśobhitam // narp_2,41.69 // śivāya viṣṇave vāpi durgāyai bhāskarāya ca / prayacchati tathā bhaktyā sarvārthaṃ parikalpya ca // narp_2,41.70 // tasya puṇyaphalaṃ vakṣye saṃkṣepānnatu vistarāt / yāvanti teṣāṃ vṛkṣāṇāṃ puṣpamūlaphalāni ca // narp_2,41.71 // bījāni ca vicitrāṇi teṣāṃ mūlāni vai tathā / tāvatkalpasahasrāṇi teṣāṃ lokeṣu saṃsthitiḥ // narp_2,41.72 // iti śrībṛhannāradīyapurāṇottarabhāge mohinīvasusaṃvāde gaṅgāmāhātmye dānādividhivarṇanaṃ nāmaikacatvāriṃśattamo 'dhyāyaḥ mohinyuvāca dhanyāhaṃ kṛtakṛtyāhaṃ saphalaṃ jīvitaṃ mama / yacchrutaṃ tvanmukhāṃbhojādgāmāhātmyamuttamam // narp_2,42.1 // aho gaṅgāsamaṃ tīrthaṃ nāsti kiñciddharā tale / yasyāḥ saṃdarśanādīnāmīdṛśaṃ puṇyamīritam // narp_2,42.2 // guḍadhenvādidhenūnāṃ vidhānaṃ ca yathākramam / tathā kathayaviprendra bhaktāhaṃ tava sarvadā // narp_2,42.3 // vasiṣṭha uvāca tacchrutvā mohinīvākyaṃ vasustasyāḥ purohitaḥ / vedāgamānāṃ tattvajñaḥ smayamāna uvāca ha // narp_2,42.4 // vasuruvāca śṛṇu mohini vakṣyāmi yatpṛṣṭaṃ hi tvayā mama / guḍadhenuvidhānaṃ ca yathā śāstre prakīrtitam // narp_2,42.5 // kṛṣṇājinaṃ caturgrīvaṃ vinyasedbhuvi / gomayenopaliptāyāṃ kuśānāstīrya yatnataḥ // narp_2,42.6 // praṅmukhīṃ kalpayeddhenumudakpādāṃ savatsakām / uttamā guḍadhenustu caturbhāraiḥ prakīrtitā // narp_2,42.7 // vatsaṃ bhāreṇa kurvīta bhārābhyāṃ madhyamā smṛtā / arddhabhāreṇa vatsaḥ syātkaniṣṭhā bhārakeṇa tu // narp_2,42.8 // caturthāṃśena vatsaḥ syād gṛhavittānusārataḥ / prabhuḥ prathamakalpasya yo 'nukalpena vartayet // narp_2,42.9 // na sāṃparāyikaṃ tasya durmaterjāyate phalam / dhenuvatsau ghṛtasyaitau sitaślakṣṇāṃbarāvṛtau // narp_2,42.10 // śuktikarṇāvikṣupādau śuddhamuktālekṣaṇau / sitasūtraśirālau ca sitakaṃbalakaṃbalau // narp_2,42.11 // tāmragaṇḍūkapṛṣṭhau tau sitacāmaralomakau / vidrumakramago petau navanītastanānvitau // narp_2,42.12 // kāṃsyadohāvindranīlamaṇikalpitatārakau / suvarṇaśṛṅgābharaṇau śuddharaupyakhurāvubhau // narp_2,42.13 // nānāphalaṃ samāyuktau ghrāṇagandhakaraṇḍakau / ityevaṃ racayitvā tu dhūpadīpairathārcayet // narp_2,42.14 // yā lakṣmīḥ sarvabhūtānāṃ yā ca deveṣvavasthitā / dhenurūpeṇa sā devī mama śāntiṃ prayacchatu // narp_2,42.15 // dehasthā yā ca rudrāṇāṃ śaṅkarasya sadā priyā / dhenurūpeṇa sā devī mama pāpaṃ vyapohatu // narp_2,42.16 // viṣṇorvakṣasi yā lakṣmīḥ svāhārūpā vibhāvasoḥ / candrārkaśakraśaktiryā dhenurūpāstu sā śriye // narp_2,42.17 // caturmukhasya yā lakṣmīrlakṣmīryā dhanadasya ca / lakṣmīryā lokapālānāṃ sā dhenurvaradāstu me // narp_2,42.18 // svadhā yā pitṛmukhyānāṃ svāhā yajñamujā ca yā / sarvapāpaharā dhenuḥ sā me śāntiṃ prayacchatu // narp_2,42.19 // evamāṃmatrya tāṃ dhenuṃ brāhmaṇāya nivedayet / vidhānametaddhenūnāṃ sarvāsāmiha paṭhyate // narp_2,42.20 // yāstu pāparvināśinyaḥ kīrtitā daśadhenavaḥ / tāsāṃ svarūpaṃ vakṣyāmi śāstrokaṃ śṛṇu mohini // narp_2,42.21 // prathamā guḍadhenuḥ syād ghṛtadhenurathāparā / tiladhenustṛtīyā ca caturthī jalasaṃjñitā // narp_2,42.22 // pañcamī kṣīradhenuśca ṣaṣṭhī madhumayī smṛtā / saptamī śarkarādhenurdadhidhenustathāṣṭamī // narp_2,42.23 // ratnadhenuśca navamī daśamī tu svarūpataḥ / kuṃbhāḥ syurdravadhenūnāṃ cetarāsāṃ tu rāśayaḥ // narp_2,42.24 // survaṇadhenumapyatra kecidicchanti sūrayaḥ / navanītena tailena tathā ke 'pi maharṣayaḥ // narp_2,42.25 // etadeva vidhānaṃ syādeta eva hyupaskarāḥ / mantrāvāhanasaṃyuktāḥ sadā parvaṇi parvaṇi // narp_2,42.26 // yathāśraddhaṃ pradātavyā bhuktimuktiphalapradāḥ / anekayajñaphaladāḥ sarvapāpaharāḥ śubhāḥ // narp_2,42.27 // ayane viṣuve puṇye vyatīpāte 'thavā punaḥ / yugādau caiva manvādau coparāgādiparvasu // narp_2,42.28 // guḍadhenvādayo deyā bhaktiśraddhāsamanvitaiḥ / tīrtheṣu svagṛhe vāpi gaṅgātīre viśeṣataḥ // narp_2,42.29 // evaṃ datvā vidhānena dhenuṃ dvijavarāya ca / pradakṣiṇīkṛtya vipraṃ dakṣiṇābhiḥ pratoṣya ca // narp_2,42.30 // ṛtvijaḥ prītisaṃyukto namaskṛtya visarjayet / tataḥ saṃpūjayedgaṅgāṃ vidhinā susamāhitaḥ // narp_2,42.31 // aṣṭamūrtidharāṃ devīṃ divyarūpāṃ nirīkṣya ca / śālitandulaprasthena dviprasthapayasā tathā // narp_2,42.32 // pāyasaṃ kārayitvā ca datvā madhu ghṛtaṃ tathā / pratyekaṃ palamātraṃ ca bhaktibhāvena saṃyutaḥ // narp_2,42.33 // tatpāyasamapūpāṃśca modakā maṇḍalāni ca / tathā guñjārddhamātraṃ ca suvarṇaṃ rūpyameva ca // narp_2,42.34 // candanāgarukarpūrakuṅkumāni ca guggulam / bilvapatrāṇi dūrvāśca rocanā sitacandanam // narp_2,42.35 // nīlotpalāni cānyāni puṣpāṇi surabhīṇi ca / yathāśakti mahābhaktyā gaṅgāyāṃ caiva nikṣipet // narp_2,42.36 // mantreṇānena subhage purāṇoktena cāpi hi / oṅgaṅgāyai nārāyaṇyai śivāyai ca namonamaḥ // narp_2,42.37 // etadeva vidhānaṃ tu māsi māsi ca mohini / paurṇamāsyāmapāyāṃ vā kāryaṃ prātaḥ samāhitaiḥ // narp_2,42.38 // varṣaṃ yastu naro bhaktyā yathā śaktyarcayanmudā / haviṣyāśī mitāhāro brahmacaryasamanvitaḥ // narp_2,42.39 // dine vāpi tathā rātrā niyamena ca mohini / saṃvatsarānte tasyeṣā gaṅgā divyavapurddharā // narp_2,42.40 // divyamālyāṃbarā caiva divyaratnavibhūṣitā / pratyakṣarūpā puratastiṣṭatyeva varapradā // narp_2,42.41 // evaṃ pratyakṣarūpāṃ tāṃ gaṅgāṃ divyavapurddharām / dṛṣṭvā sva cakṣuṣā martyaḥ kṛtakṛtyo bhavecchubhe // narp_2,42.42 // yānyānkāmayate martyaḥ kāmāṃstāṃstānavāpnuyāt / niṣkāmastu labhenmokṣaṃ viprastenaiva janmanā // narp_2,42.43 // etaddhidhānaṃ ca mayoditaṃ te pṛṣṭaṃ hi sarvaṃ guḍadhenupūrvam / gaṅgārcanaṃ muktikaraṃ vrataṃ tta sāṃvatsaraṃ śrīpatituṣṭidaṃ hi // narp_2,42.44 // iti śrībṛhannāradīyapurāṇottarabhāge mohinīvasusaṃvāde gaṅgāmāhātmye guḍadhenuvidhikathanaṃ nāma dvicatvāriṃśattamo 'dhyāyaḥ vasiṣṭha uvāca vasorvacanamākarṇya gaṅgāmāhātmyasūcakam / punaḥ papraccha rājendraṃ taṃ vipraṃ svapurohitam // narp_2,43.1 // mohinyuvāca śrutaṃ vipra mayā sarvaṃ godānādi śubhāvaham / adhunā śrotumicchāmi gaṅgāvratamanuttamam // narp_2,43.2 // gaṅgādīnāṃ pūjanaṃ ca sthāpanaṃ tatra vā dvija / kiṃ phalaṃ vada sarvajña tvāmahaṃ śaraṇaṃ gatā // narp_2,43.3 // adhunā gatidātā tvaṃ varjitāyāśca bandhubhiḥ / patyā virahitā cāhaṃ putrahīnā vidāṃvara // narp_2,43.4 // tvāmeva śaraṇaṃ prāptā piturvacanagauravāt / tadbhavānpraṇatāyā me gaṅgāmāhātmyaṃsaṃyutam / devatārādhanaṃ brūhi yacchrutvā mucyate hyaghāt // narp_2,43.5 // vasiṣṭha uvāca tacchrutvā mohinīvākyaṃ vasurvipraḥ pratāpavān / sabhājya mohinīṃ bhūpa prāha vedavidāṃ varaḥ // narp_2,43.6 // vasuruvāca sādhu pṛṣṭaṃ tvayā devi lokānāṃ hitakāmyayā // narp_2,43.7 // gaṅgāmāhātmyamakhilaṃ mahāpāpapraṇāśanam / vṛṣadhvajena kathitaṃ śivena dayayā purā // narp_2,43.8 // prītyā devyābhi pṛṣṭena gaṅgātīranivāsinā / devaistu bhuktaṃ pūrvāhṇe madhyāhne ṛṣibhistathā // narp_2,43.9 // aparāhṇe ca pitṛbhiḥ śarvarṃyāṃ guhyakādibhaiḥ / sarvā velā atikramya naktabhojanamuttamam // narp_2,43.10 // upavāsādvāraṃ bhaikṣyaṃ bhaikṣyādvaramayācitam / ayācitādvāraṃ naktaṃ tasmānnaktaṃ samācaret // narp_2,43.11 // haviṣyabhojanaṃ snānaṃ satyamāhāralāghavam / agnikāryyamadhaḥśayyāṃ naktāśī ṣaṭ samācaret // narp_2,43.12 // gaṅgātīre māghamāse yaḥ kuryānnaktabhojanam / śivāyatanapārśve tu kṛśaraṃ ghṛtasaṃyutam // narp_2,43.13 // naivedyaṃ ca nivedyaiva kṛśarānnaṃ śivasya tu / kāṣṭhamaunena bhuñjāno jihvālaulyaṃ vivarjayet // narp_2,43.14 // palāśapatre bhuñjānaḥ śivaṃ smṛtvā jitendriyaḥ / dharmarājasya devyāśca pṛthakpiṇḍaṃ prakalpayet // narp_2,43.15 // sopavāsaścaturddaśyāṃ bhavedubhayapakṣayoḥ / paurṇamāsyāṃ tu gandhaiśca gaṅgāyāḥ salilaistathā // narp_2,43.16 // śivaṃ saṃsnāpya payasā madhvājyadadhibhiḥ pṛthak / tathaiva hemapuṣpaṃ ca liṅgamūrdhni vinikṣipet // narp_2,43.17 // tato dadyāttu śaktyaivāpūpañca ghṛtapācitam / tilāḍhakaṃ pragṛhyātha śivaliṅgopari kṣipet // narp_2,43.18 // nīlotpalaiśca sarveśaṃ pūjayetpaṅkajairapi / tadalābhe tu sauvarṇaiḥ paṅkajaiḥ pūjayeddharam // narp_2,43.19 // pāyasaṃ cātra madhvaktaṃ ghṛtayuktaṃ ca guggulam / ghṛtadīpaṃ tathā caiva candanādyairvilepanam // narp_2,43.20 // dadyādbhaktyā maheśāya tathā patraphalāni ca / kṛṣṇagomithunaṃ caiva sarūpaṃ ca nivedayet // narp_2,43.21 // bhojayedbrāhmaṇānaṣṭau māsāṃte tu sadakṣiṇān / varjayenmadhu māṃsaṃ ca taṃ māsaṃ brahmacaryavān // narp_2,43.22 // evaṃ kṛtvā yathoddiṣṭamekavāramidaṃ vratam / yamaiśca niyamairyuktaḥ śraddhābhaktiparāyaṇaḥ // narp_2,43.23 // iha bhogānavāpnoti pretya cānuttamāṃ gatim / indranīlapratīkāśairvimānaiḥ śikhisaṃyuktaiḥ // narp_2,43.24 // divyaratnamayaiścaiva divyabhogasamanvitaiḥ / gatvā śivapuraṃ ramyaṃ sarvasvakulasaṃyutaḥ // narp_2,43.25 // suhṛdbhirvividhaiścaiva vividhānapyabhīpsitān / bhuktvā bhogānaśeṣāṃśca yāvadābhūtasaṃplavam // narp_2,43.26 // tato bhavati dharmātmā jaṃbūdvīpapatistathā / tatra bhuṅkte samastāṃśca bhogānvigatakalmaṣaḥ // narp_2,43.27 // surūpaḥ subhagaścaiva tathā vihitaśāsanaḥ / sarvarogavinirmuktaḥ so 'pyetatphalabhāgbhavet // narp_2,43.28 // vaiśākhe śuklapakṣe vā caturdaśyāṃ samāhitaḥ / śālyannaṃ kṣīrasaṃyuktaṃ yaḥ kuryānnaktabhojanam // narp_2,43.29 // śivaṃ saṃpūjya puṣpādyairbhojyaṃ tu saṃnivedya ca / kāṣṭhamaunena bhuñjāno vaṭakāṣṭena vai tathā // narp_2,43.30 // maunena prayato bhūtvā kuryādvai dantadhāvanam / śivaliṅgasamīpe tu gaṅgātīre niśi svapet // narp_2,43.31 // paurṇamāsyāṃ prabhāte tu gaṅgāyāṃ vidhinā tathā / snātvopavāsaṃ saṃkalpya kuryyājjāgaraṇaṃ niśi // narp_2,43.32 // liṅgaṃ ghṛtena saṃsnāpya puṣpagandhādibhistathā / naivedyadhūpadīpaiśca saṃpūjya vṛṣabhaṃ śubham // narp_2,43.33 // suśvetapuṣpavastrādyairhāridraiścandanaistathā / alaṅkṛtya vidhānena śivāya vinivedayet // narp_2,43.34 // brāhmaṇāṃśca yathāśakti pāyasena tu bhojayet / evaṃ sakṛcca yo bhaktyā karoti śraddhayānvitaḥ // narp_2,43.35 // labhate daivapādonayugānāṃ dvisahasrakam / tapaḥ kṛtvā tu niyamādyatpuṇyaṃ tadasaṃśayam // narp_2,43.36 // haṃsakundaprabhāyuktairvimānaiścandrasannibhaiḥ / suśvetavṛṣayuktaiśca muktājālavibhūṣitaiḥ // narp_2,43.37 // svakīyapitṛbhiḥ sārddhaṃ prayātīśvaramandiram / nīlotpalasuṃgandhābhiḥ surūpābhiḥ samantataḥ // narp_2,43.38 // kāntābhirdivyarūpābhirbhuktvā bhogānanekaśaḥ / anantakālamaiśvaryayukto bhūtvā tato bhuvi // narp_2,43.39 // jāyate sa mahīpālaḥ kīrtyaiśvaryasamanvitaḥ / ekacchatreṇa sa mahīṃ pālayatyājñayā saha // narp_2,43.40 // ante vairāgyasaṃpanno gaṅgāṃ sa labhate punaḥ / sa tayā śraddhayā yukto gaṅgāyāṃ maraṇaṃ labhet // narp_2,43.41 // tathā tatra smṛtiṃ labdhvā mokṣamāpnoti sa dhruvam / jyeṣṭhe māsi site pakṣe daśamyāṃ hastasaṃyute // narp_2,43.42 // gaṅgātīre tu puruṣo nārī vā bhaktibhāvataḥ / niśāyāṃ jāgaraṃ kṛtvā gaṅgāṃ daśavidhaistataḥ // narp_2,43.43 // puṣpairgandhaiśca naivedyaiḥ phalaiśca daśasaṃkhyāyā / tathaiva dīpaistāṃbūlaiḥ pūjayecchraddhayānvitaḥ // narp_2,43.44 // snātvā bhaktyā tu jāhnavyāṃ daśakṛtvo vidhānataḥ / daśaprasṛti kṛṣṇaṃśca tilānsarpiśca vai jale // narp_2,43.45 // saktupiṇḍānguḍapiṇḍāndadyācca daśasaṃkhyayā / tato gaṅgātaṭe ramye hemnā rūpyeṇa vā tathā // narp_2,43.46 // gaṅgāyāḥ pratimāṃ kṛtvā vakṣyamāṇasvarūpiṇīm / padmasvastikacihnasya saṃsthitasya tathopari // narp_2,43.47 // vastrasragdāmakaṇṭhasya pūrṇakuṃbhasya copari / saṃsthāpya pūjayeddevīṃ tadalābhe mṛdādi vā // narp_2,43.48 // atha tatrāpyaśaktaścellikhetpiṣṭena vai bhuvi / caturbhujāṃ sunetrāṃ ca candrāyutasamaprabhām // narp_2,43.49 // cāmarairvījyamānāṃ ca śvetacchatropaśibhitām / suprasannāṃ ca varadāṃ karuṇārdranijāntarām // narp_2,43.50 // sudhāplāvitabhūpṛṣṭhāṃ devādibhirabhiṣṭutām / divyaratnaparītāṃ ca diṃvyamālyānulepanām // narp_2,43.51 // dhyātvā jale yathāproktāṃ tatrārcāyāṃ tu pūjayet / vakṣyamāṇena mantreṇa kuryātpūjāṃ viśeṣataḥ // narp_2,43.52 // pañcāmṛtena ca snānamarcāyāṃ tu viśiṣyate / pratimāgre sthaṇḍile tu gomayenopalepayet // narp_2,43.53 // nārāyaṇaṃ maheśaṃ ca brahmāṇaṃ bhāskaraṃ tathā / bhagīrathaṃ ca nṛpatiṃ himavantaṃ nageśvaram // narp_2,43.54 // gandhapuṣpādibhiścaiva yathāśakti prapūjayet / daśaprasthāṃ stilāndadyāddaśa viprebhya eva ca // narp_2,43.55 // daśaprasthānyavāndadyāddaśa gavyairyathāhitān / matsyakacchapamaṇḍūkamarādijalecarān // narp_2,43.56 // kāritānvai yathāśakti svarṇena rajatena vā / tadalābhe piṣṭamayānabhyarcya kusumādibhiḥ / gaṅgāyāṃ prakṣipetpūrvvaṃ mantreṇaiva tu mantravit // narp_2,43.57 // rathayātrādine tasminvibhave sati kārayet / rathārūḍhapratikṛtiṃ gaṅgāyāstūttarāmukhām // narp_2,43.58 // bhramantyā darśanaṃ loke durlabhaṃ pāpakarmaṇām / durgāyā rathayātrāsti tathaivātrāpi kārayet // narp_2,43.59 // evaṃ kṛtvā vidhānena vittaśāṭhyavivarjitaḥ / daśapāpairvakṣyamāṇaiḥ sadya eva vimucyate // narp_2,43.60 // adattānāmupādānaṃ hiṃsā caivāvidhānataḥ / paradāropasevā ca kāyikaṃ tribidhaṃ smṛtam // narp_2,43.61 // pāṃruṣyamanṛtaṃ vāpi paiśunyaṃ cāpi sarvaśaḥ / asaṃbaddhapralāpaśca vācikaṃ syāccaturvidham // narp_2,43.62 // paradravyeṣvabhidhyānaṃ manasāniṣṭacintanam / vitathābhiniveśaśca mānasaṃ trividhaṃ smṛtam // narp_2,43.63 // etairdaśavidhaiḥ pāpaiḥ koṭijanmasamudbhavaiḥ / mucyate nātra saṃdeho brahmaṇo vacanaṃ yathā // narp_2,43.64 // daśa triṃśacca tānpūrvānpitṝneva tathāparān / uddharatyeva saṃsārānmantreṇānena pūjitā // narp_2,43.65 // oṃ namo daśaharāyai nārāyaṇyai gaṅgāyai namaḥ / iti mantreṇa yo martyo dine tasmindivāniśam // narp_2,43.66 // japetpacasahasrāṇi daśadharmaphalaṃ labhet / uddareddaśa pūrvāṇi parāṇi ca bhavārṇavāt // narp_2,43.67 // vakṣyamāṇamidaṃ stotraṃ vidhinā pratigṛhya ca / gaṅgāgre taddine japyaṃ viṣṇupūjāṃ pravartayet // narp_2,43.68 // oṃ namaḥ śivāyai gaṅgāyai śivadāyai namo 'stu te / namo 'stu viṣṇurūpiṇyai gaṅgāyai te namo namaḥ // narp_2,43.69 // sarvadevasvarūpiṇyai namo bheṣajamūrtaye / sarvasya sarvavyādhīnāṃ bhiṣakśreṣṭhe namo 'stu te // narp_2,43.70 // sthāṇujaṅgamasaṃbhūtaviṣahantri namo 'stu te / saṃsāraviṣanāśinyai jīvanāyai namonamaḥ // narp_2,43.71 // tāpatritayahantryai ca prāṇeśvaryai namonamaḥ / śāntyai saṃtāpahāriṇyai namaste sarvamūrtaye // narp_2,43.72 // sarvasaṃśuddhikāriṇyai namaḥ pāpavimuktaye / bhuktimuktipradāyinyai bhogavatyai namonamaḥ // narp_2,43.73 // mandākinyai namaste 'stu svargadāyai namonamaḥ / namastrailokyamūrtāyai tridaśāyai namonamaḥ // narp_2,43.74 // namaste śuklasaṃsthāyai kṣemavatyai namonamaḥ / tridaśāsanasaṃsthāyai tejovatyai namo 'stu te // narp_2,43.75 // mandāyai liṅgadhāriṇyai nārāyaṇyai namonamaḥ / namaste viśvamitrāyai revatyai te namonamaḥ // narp_2,43.76 // bṛhatyai te namo nityaṃ lokadhātryai namonamaḥ / namaste viśvamukhyāyai nandinyai te namonamaḥ // narp_2,43.77 // pṛthvyai śivāmṛtāyai ca virajāyai namonamaḥ / parāvaragatādyaiyai tārāyai te namonamaḥ // narp_2,43.78 // namaste svargasaṃsthāyai abhinnāyai namonamaḥ / śāntāyai te pratiṣṭhāyai varadāyai namonamaḥ // narp_2,43.79 // ugrāyai nukhajalpāyai saṃjīvinyai namonamaḥ / brahmagāyai brahmadāyai duritaghnyai namonamaḥ // narp_2,43.80 // praṇatārtiprabhañjinyai jaganmātre namonamaḥ / viluṣāyai durgahantryai dakṣāyai te namonamaḥ // narp_2,43.81 // sarvāpatpratipakṣāyai maṅgalāyai namonamaḥ / parāpare pare tubhya namo mokṣaprade sadā / gaṅgā mamāgrato bhūyādgaṅgā me pārśvayostathā // narp_2,43.82 // gaṅgā me sarvato bhūyāttvayi gaṅge 'stu me sthitiḥ / ādau tvamante madhye ca sarvā tvaṃ gāṅgate śive // narp_2,43.83 // tvameva mūlaprakṛtistvaṃ hi nārāyaṇaḥ prabhuḥ / gaṅge tvaṃ paramātmā ca śivastubhyaṃ namonamaḥ // narp_2,43.84 // itīdaṃ paṭhati stotraṃ nityaṃ bhaktiparastu yaḥ / śṛṇoti śraddhayā vāpi kāyavācikasaṃbhavaiḥ // narp_2,43.85 // daśadhā saṃsthitairdeṣaiḥ sarvaireva pramucyate / rogī pramucyate rogānmucyetāpanna āpadaḥ // narp_2,43.86 // dviṣabhdyo bandhanāccāpi bhayebhyaśca vimucyate / sarvānkāmānavāpnoti pretya brahmaṇi līyate // narp_2,43.87 // idaṃ stotraṃ gṛhe yasya likhitaṃ paripūjyate / nāgnicaurabhayaṃ tatra pāpebhyo 'pi bhayaṃ nahi // narp_2,43.88 // tasyāṃ daśamyāmetacca stotraṃ gaṅgājale sthitaḥ / japaṃstu daśakṛtvaśca daridro vāpi cākṣamaḥ // narp_2,43.89 // so 'pi tatphalamāpnoti gaṅgāṃ saṃpūjya bhaktitaḥ / pūrvoktena vidhānena phalaṃ yatparikīrtitam // narp_2,43.90 // yathā gaurī tathā gaṅgā tasmādgauryāstu pūjane / vidhiryo vihitaḥ samyakso 'pi gaṅgāprapūjane // narp_2,43.91 // yathā śivastathā viṣṇuryathā viṣṇustathā hyumā / umā yathā tathā gaṅgā cātra bhedo na vidyate // narp_2,43.92 // viṣṇurudrāntaraṃ yaśca gagāgauryantaraṃ tathā / lakṣmīgauryataraṃ yaśca prabrūte mūḍhadhīstu saḥ // narp_2,43.93 // śuklapakṣe divā bhūmau gaṅgāyāmuttarāyaṇe / dhanyā dehaṃ vimuñcanti hṛdayasthe janārdane // narp_2,43.94 // ye muñcanti narā-prāṇān gaṅgāyāṃ vidhinaṃ dini / te viṣṇulokaṃ gacchanti stūyamānā divisthitaiḥ // narp_2,43.95 // arddhodakena jāhnavyāṃ mniyate 'naśanena yaḥ / sa yāti na punarjanma brahmasāyujyameti ca // narp_2,43.96 // yā gatiryogayuktasya sātvikasya manīṣiṇaḥ / sā getistyajataḥ prāṇān gaṅgāyāṃ tu śarīriṇaḥ // narp_2,43.97 // anaśanaṃ gṛhītvā yo gaṅgātīre mṛto naraḥ / satyameva paraṃ lokamāpnoti pitṛbhiḥ saha // narp_2,43.98 // gaṅgāyāṃ maraṇātprāṇānyoḥ prājñastyaktumicchati / gatāni bahujanmāni yatra yatra mṛtāni ca // narp_2,43.99 // mahāṃścāpi gataḥ kālo yatra tatrāpi gacchataḥ / atradūre samīpe ca sadṛśaṃ yojanadvayam // narp_2,43.100 // gaṅgāyāṃ maraṇeneha nātra kāryā vicāraṇā / jñānato 'jñānato vāpi kāmato 'pi vā // narp_2,43.101 // gaṅgāyāṃ tu mṛto martyaḥ svargaṃ mokṣaṃ ca vindati / prāṇeṣūtsṛjyamāneṣu yo gaṅgāṃ saṃsmarennaraḥ // narp_2,43.102 // spṛśedvā pāpaśīlo 'pi sa vai yāti parāṃ gatim // narp_2,43.103 // gaṅgāṃ gatvā yaiḥ śarīraṃ visṛṣṭaṃ prāptā dhīrāste tu devaiḥ samatvam / tasmātsurvānprohya muktipradānvai sevedgaṅgāmā śarīrasya pātam // narp_2,43.104 // antarikṣe kṣitau toye pāpīyānapi yo mṛtaḥ / brahmaviṣṇuśivaiḥ pūjyaṃ padamakṣayyamaśnute // narp_2,43.105 // yo dharmiśṭaśca saprāṇaḥ prayataḥ śiṣṭasaṃmataḥ / cintayenmanasā gaṅgāṃ sa gatiṃ paramāṃ labhet // narp_2,43.106 // yatra tatra mṛto vāpi maraṇe samupasthite / bhaktyā gaṅgāṃ smaranyāti śaivaṃ vā vaiṣṇavaṃ puram // narp_2,43.107 // śaṃbhorjaṭākalāpāttu viniṣkrāntātikarkaśāt / plāvayitvā divaṃ ninye yā pāpānyagarātmajān // narp_2,43.108 // yāvantyasthīni gaṅgāyāṃ tiṣṭhanti puruṣasya vai / tāvadvarṣasahasrāṇi svargaloke mahīyate // narp_2,43.109 // gagātoye tu yasyāsthi nītvā prakṣipyate naraiḥ / tatkālamāditaḥ kṛtvā svargaloke bhavetsthitiḥ // narp_2,43.110 // gaṅgātoye tu yasyāsthi prāpyate śubhakarmaṇaḥ / na tasya punarāvṛttirbrahmalokātkathañcana // narp_2,43.111 // daśāhābhyantare yasya gaṅgātoye 'sthi saṃgatam / gaṅgāyāṃ maraṇe yādṛktādṛkphalamavāpnuyāt // narp_2,43.112 // snātvā tataḥ pañcagavyena siktvā hiraṇyamadhvājyatilairniyojya / tadasthipiṇḍaṃ puṭake nidhāya paśyan diśaṃ pretagaṇopagūḍhām // narp_2,43.113 // namo 'stu dharmāya vadanpraviśya jalaṃ sa me prīta iti kṣipecca / snātvā tatastīrthavaṭākṣayaṃ ca dṛṣṭvā pradadyādatha dakṣiṇāṃ tu // narp_2,43.114 // evaṃ kṛtvā pretapure sthitasya svarge gatiḥ syātta mahendratulyā // narp_2,43.115 // pravāhamavadhiṃ kṛtvā yāvaddhastacatuṣṭayam / tatra nārāyaṇaḥ svāmī nānyaḥ svāmī kadācana // narp_2,43.116 // na tatra pratigṛhṇīyātprāṇaiḥ kaṇṭhagatairapi / bhādraśuklacaturdaśyāṃ yāvadākramate jalam // narp_2,43.117 // tāvadgabhaṃ vijānīyāttaddūraṃ tīramucyate / sārddhahastaśataṃ yāvadgarbhastīraṃ tataḥ param // narp_2,43.118 // iti keṣāṃ mataṃ devi śrutismṛtiṣu saṃmatam / tīrādgavyūtimātraṃ tu paritaḥ kṣetramucyate // narp_2,43.119 // tīraṃ tyaktvā vasetkṣetre tīre vāso na ceṣyate / ekayojanavistīrṇā kṣetrasīmā taṭadvayāt // narp_2,43.120 // gaṅgāsīmāṃ na laghanti pāpānyapyakhilānyapi / tāṃ tu dṛṣṭvā palāyante yathā siṃhaṃ vanaukasaḥ // narp_2,43.121 // yatra gaṅgā mahābhāge rāmaśaṃbhutapovanam / siddhakṣetraṃ tu tajjñeyaṃ samantāttu triyojanam // narp_2,43.122 // tīrthe na pratigṛhṇīyātpuṇyeṣvāyataneṣu ca / nimitteṣu ca sarveṣu tannivṛtto bhavennaraḥ // narp_2,43.123 // tīrthe yaḥ pratigṛhṇāti puṇyeṣvāyataneṣu ca / niṣphalaṃ tasya tattīrthaṃ yāvattaddhanamucyate // narp_2,43.124 // gaṅgāvikrayāṇāddevi viṣṇorvikrayaṇaṃ bhavet / janārdane tu vikrīte vikrītaṃ bhuvanatrayam // narp_2,43.125 // gaṅgā tīrasamudbhūtāṃ ma-daṃ mūrghnā bibharti yaḥ / bibharti rūpaṃ sor'kasya tamonāśāya kevalam // narp_2,43.126 // gaṅgāpulinajāṃ dhūlimāstīryātha nijān pitṝn / prīṇayanyo naraḥ piṇḍāndadyāttān svarnayedapi // narp_2,43.127 // idaṃ te 'bhihitaṃ bhadre gaṅgāmāhātmyamuttamam / paṭhan śṛṇvannaro hyeti tadviṣṇoḥ paramaṃ padam // narp_2,43.128 // nityaṃ japyamidaṃ bhaktyā prayataiḥ śraddhayānvitaiḥ / vaiṣṇavīṃ gatimicchadbhiḥ śaivīṃ vā vidhinandini // narp_2,43.129 // iti śrībṛhannāradīyapurāṇottarabhāge mohinīvasusaṃvāde gaṅgāmāhātmye pūjādikathaṃ nāma tricatvāriṃśattamo 'dhyāyaḥ