Nāgārjuna: Yuktiṣaṣṭikakārikā-fragments # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_nAgArjuna-yuktiSaSTikakArikA-fragments.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Richard Mahoney ## Contribution: Richard Mahoney ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Yuktiṣaṣṭikakārikā-fragments = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from nagysk_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Nagarjuna: Yuktisastikakarika (fragments) Version: 0.1a Last updated: Sun May 18 11:11:15 NZST 2003 Text input by Richard Mahoney: r.mahoney@comnet.net.nz Latest Version: http://homepages.comnet.co.nz/~r-mahoney/ratna_text/ratna_text.html ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text astināstivyatikrāntā buddhir yeṣāṃ nirāśrayā | gambhīras tair nirālambaḥ pratyayārtho vibhāvyate || nagysk_01 ... saṃsāraṃ caiva nirvāṇaṃ manyante 'tattvadarśinaḥ | na saṃsāraṃ na nirvāṇaṃ manyante tattvadarśinaḥ || nagysk_05 nirvāṇaṃ ca bhavaś caiva dvayam etan na vidyate | parajñānaṃ bhavasyaiva nirvāṇam iti kathyate || nagysk_06 ... tat tat prāpya yad utpannaṃ notpannaṃ tat svabhāvataḥ | svabhāvena yan notpannam utpannaṃ nāma tat katham || nagysk_19 ... sarvam astīti vaktavyam ādau tattvagaveṣiṇaḥ | paścād avagatārthasya niḥsaṅgasya viviktatā || nagysk_30 ... mamety aham iti proktaṃ yathā kāryavaśāj jinaiḥ | tathā kāryavaśāt proktāḥ skandhāyatanadhātavaḥ || nagysk_33 mahābhūtādi vijñāne proktaṃ samavarudhyate | tajjñāne vagamaṃ yāti nanu mithyā vikalpitam || nagysk_34 ... hetutaḥ saṃbhavo yasya sthitir na pratyayair vinā | vigamaḥ pratyayābhāvāt so 'stīty avagataḥ katham || nagysk_39 ... rāgadveṣodbhavas tīvraduṣṭadṛṣṭiparigrahaḥ | vivādās tatsamutthāś ca bhāvābhyupagame sati || nagysk_46 sa hetuḥ sarvadṛṣṭīnāṃ kleśotpattir na taṃ vinā | tasmāt tasmin parijñāte dṛṣṭikleśaparikṣayaḥ || nagysk_47 parijñā tasya keneti pratītyotpādadarśanāt | pratītya jātaṃ cājātam āha tattvavidāṃ varaḥ || nagysk_48 ... bālāḥ sajjanti rūpeṣu vairāgyaṃ yānti madhyamāḥ | svabhāvajñā vimucyante rūpasyottamabuddhayaḥ || nagysk_55 %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% copyright (c) 2003 by chr. lindtner - denmark %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%