Nāgārjuna: Acintyastava # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_nAgArjuna-acintyastava.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Richard Mahoney ## Contribution: Richard Mahoney ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Acintyastava = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from nagast_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Nagarjuna: Acintyastava Version: 0.1a Last updated: Sun May 18 14:08:36 NZST 2003 Text input by Richard Mahoney: r.mahoney@comnet.net.nz Latest Version: http://homepages.comnet.co.nz/~r-mahoney/ratna_text/ratna_text.html ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text pratītyajānāṃ bhāvānāṃ naiḥsvābhāvyaṃ jagāda yaḥ | taṃ namāmy asamajñānam acintyam anidarśanam || nagast_01 yathā tvayā mahāyāne dharmanairātmyam ātmanā | viditaṃ deśitaṃ tadvad dhīmadbhyaḥ karuṇāvaśāt || nagast_02 pratyayebhyaḥ samutpannam anutpannaṃ tvayoditam | svabhāvena na taj jātam iti śūnyaṃ prakāśitam || nagast_03 yadvac chabdaṃ pratītyeha pratiśabdasamudbhavaḥ | māyāmarīcivac cāpi tathā bhavasamudbhavaḥ || nagast_04 māyāmarīcigandharvanagarapratibimbakāḥ | yady ajātāḥ saha svapnair na syāt taddarśanādikam || nagast_05 hetupratyayasaṃbhūtā yathaite kṛtakāḥ smṛtāḥ | tadvat pratyayajaṃ viśvaṃ tvayoktaṃ nātha sāṃvṛtam || nagast_06 asty etat kṛtakaṃ sarvaṃ yat kiṃcid bālalāpanam | riktamuṣṭipratīkāśam ayathārthaprakāśitam || nagast_07 kṛtakaṃ vastu no jātaṃ tadā kiṃ vārtamānikam | kasya nāśād atītaṃ syād utpitsuḥ kim apekṣate || nagast_08 svasmān na jāyate bhāvaḥ parasmān nobhayād api | na san nāsan na sadasan kutaḥ kasyodayas tadā || nagast_09 ajāte na svabhāvo 'sti kutaḥ svasmāt samudbhavaḥ | svabhāvābhāvasiddhyaiva parasmād apy asaṃbhavah || nagast_10 svatve sati paratvaṃ syāt paratve svatvam iṣyate | āpekṣikī tayoḥ siddhiḥ pārāvāram ivoditā || nagast_11 yadā nāpekṣate kiṃ cit kutaḥ kiṃ cit tadā bhavet | yadā nāpekṣate dīrghaṃ kuto hrasvādikaṃ tadā || nagast_12 astitve sati nāstitvaṃ dīrghe hrasvaṃ tathā sati | nāstitve sati cāstitvaṃ yat tasmād ubhayaṃ na sat || nagast_13 ekatvaṃ ca tathānekam atītānāgatādi ca | saṃkleśo vyavadānaṃ ca samyaṅmithyā svataḥ kutaḥ || nagast_14 svata eva hi yo nāsti bhāvaḥ sarvo 'sti kas tadā | para ity ucyate yo 'yaṃ na vinā svasvabhāvataḥ || nagast_15 na svabhāvo 'sti bhāvānāṃ parabhāvo 'sti no yadā | bhāvagrahagrahāveśaḥ paratantro 'sti kas tadā || nagast_16 ādāv eva samaṃ jātāḥ svabhāvena ca nirvṛtāḥ | anutpannāś ca tattvena tasmād dharmās tvayoditāḥ || nagast_17 niḥsvabhāvās tvayā dhīman rūpādyāḥ saṃprakāśitāḥ | phenabudbudamāyābhramarīcikadalīsamāḥ || nagast_18 indriyair upalabdhaṃ yat tat tattvena bhaved yadi | jātās tattvavido bālās tattvajñānena kiṃ tadā || nagast_19 jaḍatvam apramāṇatvam athāvyākṛtatām api | viparītaparijñānam indriyānāṃ tvam ūcivān || nagast_20 ajñānenāvṛto yena yathāvan na prapadyate | lokas tena yathābhūtam iti matvā tvayoditam || nagast_21 astīti śāśvatī dṛṣtir nāstīty ucchedadarśanam | tenāntadvayanirmukto dharmo 'yaṃ deśitas tvayā || nagast_22 catuṣkoṭivinirmuktās tena dharmās tvayoditāḥ | vijñānasyāpy avijñeyā vācāṃ kim uta gocarāḥ || nagast_23 svapnendrajālikodbhūtaṃ dvicandrodvīkṣaṇaṃ yathā | bhūtaṃ tadvastu no bhūtaṃ tathā dṛṣṭaṃ jagat tvayā || nagast_24 utpannaś ca sthito naṣṭaḥ svapne yadvat sutas tathā | na cotpannaḥ sthito naṣṭa ukto loko 'rthatas tvayā || nagast_25 kāraṇāt saṃbhavo dṛṣṭo yathā svapne tathetaraḥ | saṃbhavaḥ sarvabhāvānāṃ vibhavo 'pi matas tathā || nagast_26 rāgādijaṃ yathā duḥkhaṃ saṃkleśasaṃsṛtī tathā | saṃbhārapūraṇān muktiḥ svapnavad bhāṣitā tvayā || nagast_27 jātaṃ tathaiva no jātam āgataṃ gatam ity api | baddho muktas tathā jñānī dvayam icchen na tattvavit || nagast_28 utpattir yasya naivāsti tasya kā nirvṛtir bhavet | māyāgajaprakāśatvād ādiśāntatvam arthataḥ || nagast_29 utpanno 'pi na cotpanno yadvan māyāgajo mataḥ | utpannaṃ ca tathā viśvam anutpannaṃ ca tattvataḥ || nagast_30 ameyair aprameyānāṃ pratyekaṃ nirvṛtiḥ kṛtā | lokanāthair hi sattvānāṃ na kaś cin mocitaś ca taiḥ || nagast_31 te ca sattvāś ca no jātā ye nirvānti na te sphuṭam | na kaś cin mocitaḥ kaiś cid iti proktaṃ mahāmune || nagast_32 māyākārakṛtaṃ yadvad vastuśūnyaṃ tathetarat | vastuśūnyaṃ jagat sarvaṃ tvayoktaṃ kārakas tathā || nagast_33 kārako 'pi kṛto 'nyena kṛtatvaṃ nātivartate | atha vā tatkriyākartṛ kārakasya prasajyate || nagast_34 nāmamātraṃ jagat sarvam ity uccair bhāṣitaṃ tvayā | abhidhānāt pṛthagbhūtam abhidheyaṃ na vidyate || nagast_35 kalpanāmātram ity asmāt sarvadharmāḥ prakāśitāḥ | kalpanāpy asatī proktā yayā śūnyaṃ vikalpyate || nagast_36 bhāvābhāvadvayātītam anatītaṃ ca kutra cit | na ca jñānaṃ na ca jñeyaṃ na cāsti na ca nāsti yat || nagast_37 yan na caikaṃ na cānekaṃ nobhayaṃ na ca nobhayam | anālayam athāvyaktam acintyam anidarśanam || nagast_38 yan nodeti na ca vyeti nocchedi na ca śāśvatam | tad ākāśapratīkāśaṃ nākṣarajñānagocaram || nagast_39 yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā | tathāvidhaś ca saddharmas tatsamaś ca tathāgataḥ || nagast_40 tat tattvaṃ paramārtho 'pi tathatā dravyam iṣyate | bhūtaṃ tad avisaṃvādi tadbodhād buddha ucyate || nagast_41 buddhānāṃ sattvadhātoś ca tenābhinnatvam arthataḥ | ātmanaś ca pareṣāṃ ca samatā tena te matā || nagast_42 bhāvebhyaḥ śūnyatā nānyā na ca bhāvo 'sti tāṃ vinā | tasmāt pratītyajā bhāvās tvayā śūnyāḥ prakāśitāḥ || nagast_43 hetupratyayasaṃbhūtā paratantrā ca saṃvṛtiḥ | paratantra iti proktaḥ paramārthas tv akṛtrimaḥ || nagast_44 svabhāvaḥ prakṛtis tattvaṃ dravyaṃ vastu sad ity api | nāsti vai kapito bhāvo paratantras tu vidyate || nagast_45 astīti kalpite bhāve samāropas tvayoditaḥ | nāstīti kṛtakocchedād ucchedaś ca prakāśitaḥ || nagast_46 tattvajñānena nocchedo na ca śāśvatatā matā | vastuśūnyaṃ jagat sarvaṃ marīcipratimaṃ matam || nagast_47 mṛgatṛṣṇājalaṃ yadvan nocchedi na ca śāśvatam | tadvat sarvaṃ jagat proktaṃ nocchedi na ca śāśvatam || nagast_48 dravyam utpadyate yasya tasyocchedādikaṃ bhavet | antavān nāntavāṃś cāpi lokas tasya prasajyate || nagast_49 jñāne sati yathā jñeyaṃ jñeye jñānaṃ tathā sati | yatrobhayam anutpannam iti buddhaṃ tadāsti kim || nagast_50 iti māyādidṛṣtāntaiḥ sphuṭam uktvā bhiṣagvaraḥ | deśayām āsa saddharmaṃ sarvadṛṣṭicikitsakam || nagast_51 etat tat paramaṃ tattvaṃ niḥsvabhāvārthadeśanā | bhāvagrahagṛhītānāṃ cikitseyam anuttarā || nagast_52 dharmayājñika tenaiva dharmayajño niruttaraḥ | abhīkṣṇam iṣṭas trailokye niṣkapāṭo nirargalaḥ || nagast_53 vastugrāhabhayocchedī kutīrthyamṛgabhīkaraḥ | nairātmyasiṃhanādo 'yam adbhuto naditas tvayā || nagast_54 śūnyatādharmagambhīrā dharmabherī parāhatā | naiḥsvābhāvyamahānādo dharmaśaṅkhaḥ prapūritaḥ || nagast_55 dharmayautukam ākhyātaṃ buddhānāṃ śāsanāmṛtam | nītārtham iti nirdiṣṭaṃ dharmāṇāṃ śūnyataiva hi || nagast_56 yā tūtpādanirodhādisattvajīvādideśanā | neyārthā ca tvayā nātha bhāṣitā saṃvṛtiś ca sā || nagast_57 prajñāpāramitāmbhodher yo 'tyantam pāram āgataḥ | sa puṇyaguṇaratnāḍhyas tvadguṇārṇavapāragaḥ || nagast_58 iti stutvā jagannātham acintyam anidarśanam | yad avāptaṃ mayā puṇyaṃ tenāstu tvatsamaṃ jagat || nagast_59 || ity acintyastavaḥ samāptaḥ || %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% copyright (c) 2003 by chr. lindtner - denmark %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%