Mekhalādhāraṇī # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_mekhalAdhAraNI.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Klaus Wille ## Contribution: Klaus Wille ## Date of this version: 2020-07-31 ## Source: - Ch. Tripathi. "Gilgit Blätter der Mekhalā-dhāraṇī", in: Studien zur Indologie und Iranistik 7 (1981), pp. 153-161. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Mekhalādhāraṇī = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from mekhdh_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Mekhala-Dharani = MDh Based on the edition by Ch. Tripathi. "Gilgit Blätter der Mekhalā-dhāraṇī", in: Studien zur Indologie und Iranistik 7 (1981), pp. 153-161. Cf. GBM 1327_1331 (foll. 114v2_116v) and 3253-3256 GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959Ō1974 (Śata-Piṭaka Series 10). [revised and enlarged compact edition, 3 vols., Delhi 1995 (Bibliotheca Indo-Buddhica Series, 150-152)] Input by Klaus Wille (Göttingen) BOLD for references ITALICS for restored text ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text (mdh_114v2) namaḥ sarvabuddhabodhisatvebhyaḥ evaṃ mayā śrutam ekasmiṃ samaye bhagavāṃ cchākyeṣu viharati sma / kapilavastu nyagrodhārāme / tena khalu punaḥ samayena rāhulaḥ kumāra śayanatalagato 'nyatarānyatarāyā rākṣasyā utrāsito 'bhūt* atha rāhulaḥ kumāras tasya rātryā atyayena bahulaiḥ kumārakaiḥ parivṛtaḥ puraskṛtaḥ kapilavastuto 'bhiniṣkramya yena bhagavāṃs tenopasaṃkrāmad upasaṃkramya bhagavataḥ pādayo śirasā vanditvā bhagavataḥ purataḥ sthita rodati / tatra bhagavān āyuṣmantam ānandam āmantrayāmāsa : udgṛhṇa tvam ānanda rāhulasya kumārasya pratisaṃrakṣaṇīyāṃ mekhalā nāma vidyā vyākhyāsyāmaḥ śṛṇvantu me devagaṇā nāgagaṇā rākṣasagaṇā (mdh_115r1) asuragaṇā garuḍagaṇā gandharvagaṇā kinnaragaṇā piśācagaṇā kuṃbhāṇḍagaṇā pūtanagaṇā grahagaṇā nakṣatragaṇā aṣṭāviṃsati mahāyakṣasenāpati / catvāro mahārājānaḥ kṛmayo vītarāgaḥ himavaṃtanivāsino daśa dik* ye bhūtāḥ prativasaṃti rākṣasīgaṇāḥ pākiḍi / laṃbodari / kīṭakarṇa / sumanā ca / mahāratiḥ mātṛgaṇāś ca ye samudrakalpasya rakṣakaḥ purasmiṃ diśābhāge hari nāma rākṣasī : dakṣaṇasmiṃ diśābhāge goṇāsi nāma rākṣasī paścimasmiṃ diśābhāge kesari nāma rākṣasī / uttarasmiṃ diśābhāge mahācūḍā nāma rākṣasī ity etā rākṣasī ghori ekaikaḥ ṣaṣṭikoṭiparivṛtaḥ te rāhulasya kumārasya nityaṃ rakṣaṃ mekhalāvidyāyāḥ rakṣa rakṣa mama gornikṣiṇasya rakṣaṃ kurvatu / niveditāyāḥ tadyathā ghane ghane ghane ghane / ghaphu ghanapati / ghume ghume / (mdh_115v1) ghume / ghume ghume ghume ghumapati / ghare ghare ghare ghare ghare / gharipaṭi harāpiṭi / śārāpati dhanāpati / surapati / ahiṅse ahiṃsapati / mamati / amati / sumati / bahupati hala hala hala / hala hala / hala halaṃ halapa : hili hili hili hili hili hili / hili / hulu hulu hulu hulu hulu hulu hulu / tili tili tili tili tili tili tili // ṣiṭi ṭape ṭaṭṛpe / olaṃbe mavisāre / haha hihi huhu / samatasare / asamaṃtacare palikhasare / acarte / samatacarte ghane mekhale iyaṃ sā ānanda mekhalā nāma samaṃtapratisarā na kvacit pratiṣedhyati vidyādharebhyo bhūtebhyo : vetāḍebhyo : mahābalaiḥ riddhimadbhi mahāvīryaiḥ mekhalā eṣa ānanda vidye buddhair bhagavadbhi bhāṣitaṃ satvahitāya sukhāya : yāvad ārakṣāvarṇaguptaye / anyaiś ca mahādbhir bhāṣitā mekhalānanda sarvasatvahitakārika : ye (mdh_116r1) kecit pāpakarmāṇaḥ ojāhāra / prthivyā prativasaṃti / sa .. .. mekhalā vidyāṃ śrutvā saṃtrastā diśividiśi vrajaṃti iyam ānanda mekhalā vidyāṃ / sugṛhītaṃ kṛtvā rāhulasya kumārasya rakṣa rakṣa mama gornikṣiṇasya samaṃta dvādaśayojanārveṇa rakṣāṃ karomi / paritraṃ parigrahaṃ paripālanaṃ śānti svastyayanaṃ karomi daṇḍaparihāraṃ karomi / śastraparihāraṃ karomi / viṣadūṣaṇaṃ karomi amitrapratiṣedhanaṃ karomi / sīmābandhanaṃ karomi sūtrabandhanaṃ karomi / sarvaduṣṭāni vāremi / manuṣyā vā amanuṣyā vā mā hiṃsatu pāpakā svāhā // upacāra tathāgatasya namaskṛtvā puṣpagandhaṃ datvā sūtrakaṃ kartavyaṃ / unmardanaṃ vistapanaṃ omārjanaṃ kartavyaṃ sarvagrahanivāraṇa (mdh_116v1) sarvarogapraśamanaṃ bhavatv iti // tadyathā nile nile / vimale tamale / hiri bhiri siri masara svāhā // imāṃ vidyāṃ śruṇitvāna / kaṃpitā sarva medini bhūtasaṃghāḥ pracalitā devasaṃghāḥ samāgatāḥ nāgarājāḥ samāgatāḥ bhūtarājāḥ samāgataḥ bhagava maitrakaṃ : brahmendrāś ca samāgataḥ maheśvaraś ca kumārāś cāpy ubhau samāgatau ye kecit kīrtitā bhūtā mekhalāya samāgata : atha maitreyo bodhisatvo mahāsatvaḥ bhagavantam etad avocat* aham asmiṃ bhagavan rāhulasya kumārasya rakṣāṃ dāsyāmi / paritraṃ parigrahaṃ paripālanaṃ śānti svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ amitrapratiṣedhanaṃ sīmābandhanaṃ sūtrakabandhaṃ mekhalāvidyāyāḥ parivārāḥ tadyathā acaṭanī caṭanī / .. .. .. .. .ī culu culu / ūrdhvadaṇḍe adhardaṇḍe samaṃtadaṇḍe / nimimune / śānti / (mdh_gbm 3253.1) /// vāvatāraṃ labheyuḥ nedaṃ sthānaṃ vidyate / sthāpya paurāṇaṃ karmāvaraṇaṃ svastir bha (mdh_gbm 3253.2) /// .. manuṣyabhayebhyaḥ sarvamanuṣyabhayebhyaḥ / svāhā // tatra khalu bhagavāṃ (mdh_gbm 3253.3) /// .. nāma vidyā saparivāra / eṣānanda mekhalā vidyā meghabandhavātastyaṃ (mdh_gbm 3253.4) /// mābandha anatikramaṇīyaḥ devena vā nāgena vā yakṣeṇa vā rākṣase (mdh_gbm 3253.5) /// śramaṇena vā brāhmaṇena vā / carakena vā / parivrajakena vā / kāpālikena vā (mdh_gbm 3253.6) /// .. mekhalā vidyā sarveṣāṃ nāśayati / kṛtyakhākhordavetāḍasa / (mdh_gbm 3254.1) /// śramaṇakṛtāṃ vidyā cchindayati / brāhmaṇakṛtā vidyā cchindati / carakakṛtāṃ vidyāṃ cchindati (mdh_gbm 3254.2) /// .āṅgakṛtaṃ vidyāṃ cchindati / maheśvarakṛtaṃ vidyā cchindati / śakrakṛtaṃ mahā (mdh_gbm 3254.3) /// pati / kṛtāṃ candrasūryagrahanakṣatrakṛtāṃ vidyāṃ devanāgayakṣa (mdh_gbm 3254.4) /// / ṛddhimantakṛtāṃ vidyā cchindati / śā .. .e .. .. .. kṛtaṃ vidyāṃ cchindati .. (mdh_gbm 3254.5) /// cchindati / parvataśṛṅgakṛta vidyā cchindati / bhūmikṛtaṃ ākāśakṛtaṃ (mdh_gbm 3254.6) /// .. nānām uttaracchedanaṃ iyaṃ mekhalā vidyā : // nāhaṃ ānanda samanu (mdh_gbm 3255.1) /// cchucchupati / śānti svastyayanaṃ yāva sīmābandhaṃ karomi / (mdh_gbm 3255.2) /// parivāraṃ prayacchati / sayyathīdaṃ kele makela / kāmakele / ḍare / ḍamare / (mdh_gbm 3255.3) /// catvāro mahārākṣasyaḥ tasyāṃ velāyāṃ mekhalāyāṃ vidyāyāṃ : parivāraṃ prayacchati (mdh_gbm 3255.4) /// ri hiri śānti svastyayanaṃ karomi yāva sīmābandhaṃ karomi svāhā // a (mdh_gbm 3255.5) /// rivāraṃ prayacchati / sayyathīdaṃ dadare / daddare / haha hihi huhu / (mdh_gbm 3255.6) /// .. vaṭṛ / ṭara ṭara / rakra makṛ kaju / dṛ dṛ dṛ / dū dū dū / himi limi (mdh_gbm 3256.1) /// tṛpetṛti / drahiti / ahiti / labhe / (mdh_gbm 3256.2) /// .u .. .. .y. .. .. yacchati / rakṣaṃ paritraṃ parigrahaṃ pa (mdh_gbm 3256.3) /// viṣadūṣaṇam amitrapratiṣeḍhanaṃ karomi yāva sīmā bandhāmi / yo (mdh_gbm 3256.4) /// taṃ vā sīmābandhaṃ karomi / mā me kaścid viheṭhayatu svāhā // yaḥ kaści (mdh_gbm 3256.5) /// pūtano vā kaṭapūtano vā garuḍo vā kinnaro vā mahoragā vā / skandho vā (mdh_gbm 3256.6) /// .. .i .o vā dvaitīyako vā traitīyako vā cāturthiko vā manuṣyo vā amanuṣyo vā foll. 115v3-v5 and 116r1-r3 metrical.