Matsyapurāṇa, 1-176 # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_matsyapurANa1-176.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Oliver Hellwig ## Contribution: Oliver Hellwig ## Date of this version: 2020-07-31 ## Source: - Calcutta: Caukhamba Vidyabhavan, 1954. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Matsyapurāṇa, 1-176 = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from mtp176au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Matsyapurana, Adhyayas 1-176 Based on the ed. Calcutta: Caukhamba Vidyabhavan, 1954. Input by Oliver Hellwig TEXT WITH PADA MARKERS The transliteration emulates Devanagari script. Therefore, word boundaries are usually not marked by blanks ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text matsya-purāṇa 1 pracaṇḍatāṇḍavāṭope prakṣiptā yena diggajāḥ bhavantu vighnabhaṅgāya bhavasya caraṇāmbujāḥ // MatsP_Mang.1 pātālādutpatiṣṇor makaravasatayo yasya pucchābhighātād ūrdhvaṃ brahmāṇḍakhaṇḍavyatikaravihitavyatyayenāpatanti viṣṇormatsyāvatāre sakalavasumatīmaṇḍalaṃ vyaśnuvānās tasyāsyodīritānāṃ dhvanir apaharatād aśriyaṃ vaḥ śrutīnām // MatsP_1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam devīṃ sarasvatīṃ caiva tato jayam udīrayet // MatsP_1.2 ajo 'pi yaḥ kriyāyogān nārāyaṇa iti smṛtaḥ triguṇāya trivedāya namas tasmai svayambhuve // MatsP_1.3 sūtamekāgramāsīnaṃ naimiṣāraṇyavāsinaḥ munayo dīrghasattrānte papracchur dīrghasaṃhitām // MatsP_1.4 pravṛttāsu purāṇīṣu dharmyāsu lalitāsu ca kathāsu śaunakādyās tu abhinandya muhurmuhuḥ // MatsP_1.5 kathitāni purāṇāni yānyasmākaṃ tvayānagha tānyevāmṛtakalpāni śrotum icchāmahe punaḥ // MatsP_1.6 kathaṃ sasarja bhagavaṃl lokanāthaścarācaram kasmācca bhagavān viṣṇur matsyarūpatvam āśritaḥ // MatsP_1.7 bhairavatvaṃ bhavasyāpi purāritvaṃ ca kena hi kasya hetoḥ kapālitvaṃ jagāma vṛṣabhadhvajaḥ // MatsP_1.8 sarvam etat samācakṣva sūta vistaraśaḥ kramāt tvadvākyenāmṛtasyeva na tṛptiriha jāyate // MatsP_1.9 puṇyaṃ pavitram āyuṣyam idānīṃ śṛṇuta dvijāḥ mātsyaṃ purāṇamakhilaṃ yajjagāda gadādharaḥ // MatsP_1.10 purā rājā manur nāma cīrṇavān vipulaṃ tapaḥ putre rājyaṃ samāropya kṣamāvān ravinandanaḥ // MatsP_1.11 malayasyaikadeśe tu sarvātmaguṇasaṃyutaḥ samaduḥkhasukho vīraḥ prāptavān yogam uttamam // MatsP_1.12 babhūva varadaś cāsya varṣāyutaśate gate varaṃ vṛṇīṣva provāca prītaḥ sa kamalāsanaḥ // MatsP_1.13 evamukto 'bravīd rājā praṇamya sa pitāmaham ekam evāham icchāmi tvatto varamanuttamam // MatsP_1.14 bhūtagrāmasya sarvasya sthāvarasya carasya ca bhaveyaṃ rakṣaṇāyālaṃ pralaye samupasthite // MatsP_1.15 evamastviti viśvātmā tatraivāntaradhīyata puṣpavṛṣṭiḥ sumahatī khātpapāta surārpitā // MatsP_1.16 kadācidāśrame tasya kurvataḥ pitṛtarpaṇam papāta pāṇyor upari śapharī jalasaṃyutā // MatsP_1.17 dṛṣṭvā tacchapharīrūpaṃ sa dayālurmahīpatiḥ rakṣaṇāyākarodyatnaṃ sa tasminkarakodare // MatsP_1.18 ahorātreṇa caikena ṣoḍaśāṅgulavistṛtaḥ so 'bhavanmatsyarūpeṇa pāhi pāhīti cābravīt // MatsP_1.19 sa tamādāya maṇike prākṣipajjalacāriṇam tatrāpi caikarātreṇa hastatrayam avardhata // MatsP_1.20 punaḥ prāhārtanādena sahasrakiraṇātmajam sa matsyaḥ pāhi pāhīti tvāmahaṃ śaraṇaṃ gataḥ // MatsP_1.21 tataḥ sa kūpe taṃ matsyaṃ prāhiṇod ravinandanaḥ yadā na māti tatrāpi kūpe matsyaḥ sarovare // MatsP_1.22 kṣipto 'sau pṛthutāmāgāt punar yojanasaṃmitām tatrāpyāha punar dīnaḥ pāhi pāhi nṛpottama // MatsP_1.23 tataḥ sa manunā kṣipto gaṅgāyāmapyavardhata yadā tadā samudre taṃ prākṣipanmedinīpatiḥ // MatsP_1.24 yadā samudramakhilaṃ vyāpyāsau samupasthitaḥ tadā prāha manurbhītaḥ ko 'pi tvamasureśvaraḥ // MatsP_1.25 athavā vāsudevastvam anya īdṛkkathaṃ bhavet yojanāyutaviṃśatyā kasya tulyaṃ bhavedvapuḥ // MatsP_1.26 jñātastvaṃ matsyarūpeṇa māṃ khedayasi keśava hṛṣīkeśa jagannātha jagaddhāma namo 'stu te // MatsP_1.27 evamuktaḥ sa bhagavān matsyarūpī janārdanaḥ sādhu sādhviti covāca samyagjñātas tvayānagha // MatsP_1.28 acireṇaiva kālena medinī medinīpate bhaviṣyati jale magnā saśailavanakānanā // MatsP_1.29 naur iyaṃ sarvadevānāṃ nikāyena vinirmitā mahājīvanikāyasya rakṣaṇārthaṃ mahīpate // MatsP_1.30 svedāṇḍajodbhido ye vai ye ca jīvā jarāyujāḥ asyāṃ nidhāya sarvāṃs tān anāthān pāhi suvrata // MatsP_1.31 yugāntavātābhihatā yadā bhavati naur nṛpa śṛṅge 'sminmama rājendra tademāṃ saṃyamiṣyasi // MatsP_1.32 tato layānte sarvasya sthāvarasya carasya ca prajāpatistvaṃ bhavitā jagataḥ pṛthivīpate // MatsP_1.33 evaṃ kṛtayugasyādau sarvajño dhṛtimānnṛpaḥ manvantarādhipaścāpi devapūjyo bhaviṣyasi // MatsP_1.34 matsya-purāṇa 2 evamukto manustena papraccha madhusūdanam bhagavankiyadbhirvarṣair bhaviṣyatyantarakṣayaḥ // MatsP_2.1 sattvāni ca kathaṃ nātha rakṣiṣye madhusūdana tvayā saha punaryogaḥ kathaṃ vā bhavitā mama // MatsP_2.2 adyaprabhṛtyanāvṛṣṭir bhaviṣyati mahītale yāvadvarṣaśataṃ sāgraṃ durbhikṣam aśubhāvaham // MatsP_2.3 tato 'lpasattvakṣayadā raśmayaḥ sapta dāruṇāḥ saptasapterbhaviṣyanti prataptāṅgāravarṣiṇaḥ // MatsP_2.4 aurvānalo 'pi vikṛtiṃ gamiṣyati yugakṣaye viṣāgniścāpi pātālāt saṃkarṣaṇamukhacyutaḥ bhavasyāpi lalāṭotthas tṛtīyanayanānalaḥ // MatsP_2.5 trijagannirdahan kṣobhaṃ sameṣyati mahāmune evaṃ dagdhā mahī sarvā yadā syādbhasmasaṃnibhā // MatsP_2.6 ākāśamūṣmaṇā taptaṃ bhaviṣyati paraṃtapa tataḥ sadevanakṣatraṃ jagadyāsyati saṃkṣayam // MatsP_2.7 saṃvarto bhīmanādaśca droṇaścaṇḍo balāhakaḥ vidyutpatākaḥ śoṇastu saptaite layavāridāḥ // MatsP_2.8 agniprasvedasambhūtāḥ plāvayiṣyanti medinīm samudrāḥ kṣobhamāgatya caikatvena vyavasthitāḥ // MatsP_2.9 etadekārṇavaṃ sarvaṃ kariṣyanti jagattrayam vedanāvamimāṃ gṛhya sattvabījāni sarvaśaḥ // MatsP_2.10 āropya rajjuyogena matpradattena suvrata saṃyamya nāvaṃ macchṛṅge matsyabhāvābhirakṣitaḥ // MatsP_2.11 ekaḥ sthāsyasi deveṣu dagdheṣvapi paraṃtapa somasūryāvahaṃ brahmā caturlokasamanvitaḥ // MatsP_2.12 narmadā ca nadī puṇyā mārkaṇḍeyo mahānṛṣiḥ bhavo vedāḥ purāṇāni vidyābhiḥ sarvatovṛtam // MatsP_2.13 tvayā sārdhamidaṃ viśvaṃ sthāsyatyantarasaṃkṣaye evamekārṇave jāte cākṣuṣāntarasaṃkṣaye // MatsP_2.14 vedānpravartayiṣyāmi tvatsargādau mahīpate evamuktvā sa bhagavāṃs tatraivāntaradhīyata // MatsP_2.15 manur apyāsthito yogaṃ vāsudevaprasādajam abhyasan yāvad ābhūtasamplavaṃ pūrvasūcitam // MatsP_2.16 kāle yathokte saṃjāte vāsudevamukhodgate śṛṅgī prādurbabhūvātha matsyarūpī janārdanaḥ // MatsP_2.17 bhujaṃgo rajjurūpeṇa manoḥ pārśvamupāgamat bhūtānsarvānsamākṛṣya yogenāropya dharmavit // MatsP_2.18 bhujaṃgarajjvā matsyasya śṛṅge nāvamayojayat uparyupasthitastasyāḥ praṇipatya janārdanam // MatsP_2.19 ābhūtasamplave tasminn atīte yogaśāyinā pṛṣṭena manunā proktaṃ purāṇaṃ matsyarūpiṇā tadidānīṃ pravakṣyāmi śṛṇudhvamṛṣisattamāḥ // MatsP_2.20 yadbhavadbhiḥ purā pṛṣṭaḥ sṛṣṭyādikamahaṃ dvijāḥ tad evaikārṇave tasmin manuḥ papraccha keśavam // MatsP_2.21 utpattiṃ pralayaṃ caiva vaṃśānmanvantarāṇi ca vaṃśyānucaritaṃ caiva bhuvanasya ca vistaram // MatsP_2.22 dānadharmavidhiṃ caiva śrāddhakalpaṃ ca śāśvatam varṇāśramavibhāgaṃ ca tatheṣṭāpūrtasaṃjñitam // MatsP_2.23 devatānāṃ pratiṣṭhādi yaccānyadvidyate bhuvi tatsarvaṃ vistareṇa tvaṃ dharmaṃ vyākhyātumarhasi // MatsP_2.24 mahāpralayakālānta etadāsīttamomayam prasuptamiva cātarkyam aprajñātamalakṣaṇam // MatsP_2.25 avijñeyamavijñātaṃ jagat sthāsnu cariṣṇu ca tataḥ svayambhūr avyaktaḥ prabhavaḥ puṇyakarmaṇām // MatsP_2.26 vyañjayannetadakhilaṃ prādurāsīt tamonudaḥ yo 'tīndriyaḥ paro vyaktād aṇur jyāyān sanātanaḥ nārāyaṇa iti khyātaḥ sa ekaḥ svayam udbabhau // MatsP_2.27 yaḥ śarīrād abhidhyāya sisṛkṣurvividhaṃ jagat apa eva sasarjādau tāsu vīryam avāsṛjat // MatsP_2.28 tadevāṇḍaṃ samabhavad dhemarūpyamayaṃ mahat saṃvatsarasahasreṇa sūryāyutasamaprabham // MatsP_2.29 praviśyāntarmahātejāḥ svayam evātmasambhavaḥ prabhāvād api tadvyāptyā viṣṇutvam agamat punaḥ // MatsP_2.30 tadantarbhagavāneṣa sūryaḥ samabhavatpurā ādityaścādibhūtatvād brahmā brahma paṭhann abhūt // MatsP_2.31 divaṃ bhūmiṃ samakarot tadaṇḍaśakaladvayam sa cākaroddiśaḥ sarvā madhye vyoma ca śāśvatam // MatsP_2.32 jarāyurmerumukhyāś ca śailās tasyābhavaṃs tadā / yad aulbaṃ tad abhūn meghas taḍitsaṅghātamaṇḍalam // MatsP_2.33* nadyo 'ṇḍanāmnaḥ saṃbhūtāḥ pitaro manavas tathā sapta ye 'mī samudrāś ca te 'pi cāntarjalodbhavāḥ lavaṇekṣusurādyāś ca nānāratnasamanvitāḥ // MatsP_2.34 sa sisṛkṣur abhūd devaḥ prajāpatir arindama tattejasaś ca tatraiṣa mārtaṇḍaḥ samajāyata // MatsP_2.35 mṛte 'ṇḍe jāyate yasmān mārtaṇḍas tena saṃsmṛtaḥ rajoguṇamayaṃ yattad rūpaṃ tasya mahātmanaḥ caturmukhaḥ sa bhagavān abhūl lokapitāmahaḥ // MatsP_2.36 yena sṛṣṭaṃ jagat sarvaṃ sadevāsuramānuṣam tamavehi rajorūpaṃ mahat sattvam udāhṛtam // MatsP_2.37 matsya-purāṇa 3 caturmukhatvam agamat kasmāl lokapitāmahaḥ kathaṃ tu lokān asṛjad brahmā brahmavidāṃ varaḥ // MatsP_3.1 tapaś cacāra prathamam amarāṇāṃ pitāmahaḥ āvibhūtās tathā vedāḥ sāṅgopāṅgapadakramāḥ // MatsP_3.2 purāṇasarvaśāstrāṇāṃ prathamaṃ brahmaṇā smṛtam nityaṃ śabdamayaṃ puṇyaṃ śatakoṭipravistaram // MatsP_3.3 anantaraṃ ca vaktrebhyo vedās tasya viniḥsṛtāḥ mīmāṃsānyāyavidyāś ca pramāṇāṣṭakasaṃyutāḥ // MatsP_3.4 vedābhyāsaratasyāsya prajākāmasya mānasāḥ manasaḥ pūrvasṛṣṭā vai jātā yat tena mānasāḥ // MatsP_3.5 marīcir abhavat pūrvaṃ tato 'trir bhagavān ṛṣiḥ aṅgiraś cābhavat paścāt pulastyas tadanantaram // MatsP_3.6 tataḥ pulahanāmā vai tataḥ kratur ajāyata pracetāś ca tataḥ putro vasiṣṭhaś cābhavat punaḥ // MatsP_3.7 putro bhṛgur abhūt tadvan nārado 'py acirād abhūt daśemān mānasān brahmā munīn putrān ajijanat // MatsP_3.8 śārīrān atha vakṣyāmi mātṛhīnān prajāpateḥ aṅguṣṭhād dakṣiṇād dakṣaḥ prajāpatir ajāyata // MatsP_3.9 dharmaḥ stanāntād abhavad dhṛdayāt kusumāyudhaḥ bhrūmadhyād abhavat krodho lobhaś cādharasaṃbhavaḥ // MatsP_3.10 buddher mohaḥ samabhavad ahaṃkārād abhūn madaḥ pramodaś cābhavat kaṇṭhān mṛtyur locanato ṇrpa bharataḥ karamadhyāt tu brahmasūnur abhūt tataḥ // MatsP_3.11 ete nava sutā rājan kanyā ca daśamī punaḥ aṅgajā iti vikhyātā daśamī brahmaṇaḥ sutā // MatsP_3.12 buddher mohaḥ samabhavad iti yat parikīrtitam ahaṃkāraḥ smṛtaḥ krodho buddhir nāma kim ucyate // MatsP_3.13 sattvaṃ rajas tamaś caiva guṇatrayam udāhṛtam sāmyāvasthitir eteṣāṃ prakṛtiḥ parikīrtitā // MatsP_3.14 kecit pradhānam ity āhur avyaktam apare jaguḥ etad eva prajāsṛṣṭiṃ karoti vikaroti ca // MatsP_3.15 guṇebhyaḥ kṣobhamāṇebhyas trayo devā vijajñire ekā mūrtis trayo bhāgā brahmaviṣṇumaheśvarāḥ // MatsP_3.16 savikārāt pradhānāt tu mahat tattvaṃ prajāyate mahān iti yataḥ khyātir lokānāṃ jāyate sadā // MatsP_3.17 ahaṃkāraś ca mahato jāyate mānavardhanaḥ indriyāṇi tataḥ pañca vakṣye buddhivaśāni tu prādur bhavanti cānyāni tathā karmavaśāni tu // MatsP_3.18 śrotraṃ tvak cakṣuṣī jihvā nāsikā ca yathākramam pāyūpasthaṃ hastapādaṃ vākka cendriyasaṃgrahaḥ // MatsP_3.19 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca pañcamaḥ utsargānandanādānagatyālāpāś ca tatkriyāḥ // MatsP_3.20 mana ekādaśaṃ teṣāṃ karmabuddhiguṇānvitam indriyāvayavāḥ sūkṣmās tasya mūrtiṃ manīṣiṇaḥ // MatsP_3.21 śrayanti yasmāt tanmātrāḥ śarīraṃ tena saṃsmṛtam śarīrayogāj jīvo 'pi śarīrī gadyate budhaiḥ // MatsP_3.22 manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā ākāśaṃ śabdatanmātrād abhūc chabdaguṇātmakam // MatsP_3.23 ākāśavikṛter vāyuḥ śabdasparśaguṇo 'bhavat vāyoś ca sparśatanmātrāt tejaś cāvir abhūt tataḥ // MatsP_3.24 triguṇaṃ tadvikāreṇa tacchabdasparśarūpavat tejovikārād abhavad vāri rājaṃś caturguṇam // MatsP_3.25 rasatanmātrasaṃbhūtaṃ prāyo rasaguṇātmakam bhūmis tu gandhatanmātrād abhūt pañcaguṇānvitā // MatsP_3.26 prāyo gandhaguṇā sā tu buddhir eṣā garīyasī ebhiḥ saṃpāditaṃ bhuṅkte puruṣaḥ pañcaviṃśakaḥ // MatsP_3.27 īśvarecchāvaśaḥ so 'pi jīvātmā kathyate budhaiḥ evaṃ ṣaḍviṃśakaṃ proktaṃ śarīram iha mānave // MatsP_3.28 sāṃkhyaṃ saṃkhyātmakatvāc ca kapilādibhir ucyate etat tattvātmakaṃ kṛtvā jagad vedhā ajījanat // MatsP_3.29 sāvitrīṃ lokasṛṣṭyarthe hṛdi kṛtvā samāsthitaḥ tataḥ saṃjapatas tasya bhitvā deham akalmaṣam // MatsP_3.30 strīrūpam ardham akarod ardhaṃ puruṣarūpavat śatarūpā ca sā khyātā sāvitrī ca nigadyate // MatsP_3.31 sarasvaty atha gāyatrī brahmāṇī ca parantapa tataḥ svadehasaṃbhūtām ātmajām ity akalpayat // MatsP_3.32 dṛṣṭvā tāṃ vyathitas tāvat kāmabāṇārdito vibhuḥ aho rūpam aho rūpam iti cāha prajāpatiḥ // MatsP_3.33 tato vāsiṣṭhapramukhā bhaginīm iti cukruśuḥ brahmā na kiṃcid dadṛśe tanmukhālokanād ṛte // MatsP_3.34 aho rūpam aho rūpam iti prāha punaḥ punaḥ tataḥ praṇāmanamrāṃ tāṃ punar evābhyalokayat // MatsP_3.35 atha pradakṣiṇaṃ cakre sā pitur varavarṇinī putrebhyo lajjitasyāsya tadrūpālokanecchayā // MatsP_3.36 āvirbhūtaṃ tatro vaktraṃ dakṣiṇaṃ pāṇḍugaṇḍavat vismayasphuradoṣṭhaṃ ca pāścātyam udagāt tataḥ // MatsP_3.37 caturtham abhavat paścād vāmaṃ kāmaśarāturam tato 'nyad abhavat tasya kāmāturatayā tathā // MatsP_3.38 utpatantyās tadākārā ālokanakutūhalāt sṛṣṭyarthaṃ yat kṛtaṃ tena tapaḥ paramadāruṇam // MatsP_3.39 tat sarvaṃ nāśam agamat svasutopagamecchayā tenordhvaṃ vaktram abhavat pañcamaṃ tasya dhīmataḥ āvirbhavajjaṭābhiś ca tad vaktraṃ cāvṛṇot prabhuḥ // MatsP_3.40 tatas tān abravīd brahmā putrān ātmasamudbhavān prajāḥ sṛjadhvam abhitaḥ sadevāsuramānuṣīḥ // MatsP_3.41 evam uktās tataḥ sarve sasṛjur vividhāḥ prajāḥ gateṣu teṣu sṛṣṭyarthaṃ praṇāmāvanatām imām // MatsP_3.42 upayeme sa viśvātmā śatarūpām aninditām saṃbabhūva tayā sārdham atikāmāturo vibhuḥ salajjāṃ cakame devaḥ kamalodaramandire // MatsP_3.43 yāvad abdaśataṃ divyaṃ yathānyaḥ prākṛto janaḥ tataḥkālena mahatā tasyāḥ putro 'bhavan manuḥ // MatsP_3.44 svāyaṃbhuvo iti khyātaḥ sa virāḍ iti naḥ śrutam tadrūpaguṇasāmānyād adhipuruṣa ucyate // MatsP_3.45 vairājā yatra te jātā bahavaḥ śaṃsitavratāḥ svāyaṃbhuvā mahābhāgāḥ sapta sapta tathāpare // MatsP_3.46 svārociṣādyāḥ sarve te brahmatulyasvarūpiṇaḥ auttamipramukhās tadvad yesāṃ tvaṃ saptamo 'dhunā // MatsP_3.47 matsya-purāṇa 4 aho kaṣṭataraṃ caitad aṅgajāgamanaṃ vibho kathaṃ na doṣamagamat karmaṇānena padmabhūḥ // MatsP_4.1 parasparaṃ ca sambandhaḥ sagotrāṇām abhūt katham vaivāhikastatsutānāṃ chinddhi me saṃśayaṃ vibho // MatsP_4.2 divyeyamādisṛṣṭistu rajoguṇasamudbhavā atīndriyendriyā tadvad atīndriyaśarīrikā // MatsP_4.3 divyatejomayī bhūpa divyajñānasamudbhavā na martyairabhitaḥ śakyā vaktuṃ vai māṃsacakṣubhiḥ // MatsP_4.4 yathā bhujaṃgāḥ sarpāṇām ākāśaṃ viśvapakṣiṇām vidanti mārgaṃ divyānāṃ divyā eva na mānavāḥ // MatsP_4.5 kāryākārye na devānāṃ śubhāśubhaphalaprade yasmāttasmānna rājendra tadvicāro nṛṇāṃ śubhaḥ // MatsP_4.6 anyacca sarvavedānām adhiṣṭhātā caturmukhaḥ gāyatrī brahmaṇastadvad aṅgabhūtā nigadyate // MatsP_4.7 amūrtaṃ mūrtimad vāpi mithunaṃ tatpracakṣate viriñcir yatra bhagavāṃs tatra devī sarasvatī bhāratī yatra yatraiva tatra tatra prajāpatiḥ // MatsP_4.8 yathātapo na rahitaś chāyayā dṛśyate kvacit gāyatrī brahmaṇaḥpārśvaṃ tathaiva na vimuñcati // MatsP_4.9 vedarāśiḥ smṛto brahmā sāvitrī tadadhiṣṭhitā tasmānna kaściddoṣaḥ syāt sāvitrīgamane vibho // MatsP_4.10 tathāpi lajjāvanataḥ prajāpatir abhūtpurā svasutopagamād brahmā śaśāpa kusumāyudham // MatsP_4.11 yasmānmamābhibhavatā manaḥ saṃkṣobhitaṃ śaraiḥ tasmāttvaddehamacirād rudro bhasmīkariṣyati // MatsP_4.12 tataḥ prasādayāmāsa kāmadevaścaturmukham na māmakāraṇe śaptuṃ tvamihārhasi mānada // MatsP_4.13 ahamevaṃvidhaḥ sṛṣṭas tvayaiva caturānana indriyakṣobhajanakaḥ sarveṣāmeva dehinām // MatsP_4.14 strīpuṃsoravicāreṇa mayā sarvatra sarvadā kṣobhyaṃ manaḥ prayatnena tvayaivoktaṃ purā vibho // MatsP_4.15 tasmādanaparādho 'haṃ tvayā śaptastathā vibho kuru prasādaṃ bhagavan svaśarīrāptaye punaḥ // MatsP_4.16 vaivasvate 'ntare prāpte yādavānvayasambhavaḥ rāmo nāma yadā martyo matsattvabalamāśritaḥ // MatsP_4.17 avatīryāsuradhvaṃsī dvārakām adhivatsyati tadbhrātustatsamasya tvaṃ tadā putratvameṣyasi // MatsP_4.18 evaṃ śarīramāsādya bhuktvā bhogānaśeṣataḥ tato bharatavaṃśānte bhūtvā vatsanṛpātmajaḥ // MatsP_4.19 vidyādharādhipatyaṃ ca yāvad ābhūtasaṃplavam sukhāni dharmataḥ prāpya matsamīpaṃ gamiṣyasi // MatsP_4.20 evaṃ śāpaprasādābhyām upetaḥ kusumāyudhaḥ śokapramodābhiyuto jagāma sa yathāgatam // MatsP_4.21 ko 'sau yaduriti prokto yadvaṃśe kāmasambhavaḥ kathaṃ ca dagdho rudreṇa kimatha kusumāyudhaḥ // MatsP_4.22 bharatasyānvaye kasya kā ca sṛṣṭiḥ purābhavat etatsarvaṃ samācakṣva mūlataḥ saṃśayo hi me // MatsP_4.23 yā sā dehārdhasambhūtā gāyatrī brahmavādinī jananī yā manordevī śatarūpā śatendriyā // MatsP_4.24 ratirmanastapo buddhir mahān diksambhramas tathā tataḥ sa śatarūpāyāṃ saptāpatyānyajījanat // MatsP_4.25 ye marīcyādayaḥ putrā mānasāstasya dhīmataḥ teṣāmayamabhūllokaḥ sarvajñānātmakaḥ purā // MatsP_4.26 tato 'sṛjadvāmadevaṃ triśūlavaradhāriṇam sanatkumāraṃ ca vibhuṃ pūrveṣāmapi pūrvajam // MatsP_4.27 vāmadevastu bhagavān asṛjanmukhato dvijān rājanyān asṛjadbāhvor viṭchūdrān ūrupādayoḥ // MatsP_4.28 vidyuto 'śanimeghāṃśca rohitendradhanūṃṣi ca chandāṃsi ca sasarjādau parjanyaṃ ca tataḥ param // MatsP_4.29 tataḥ sādhyagaṇānīśas trinetrānasṛjatpunaḥ koṭīśca caturaśītiṃ jarāmaraṇavarjitāḥ // MatsP_4.30 vāmo 'sṛjannamartyāṃs tān brahmaṇā vinivāritaḥ naivaṃvidhā bhavetsṛṣṭir jarāmaraṇavarjitā // MatsP_4.31 śubhāśubhātmikā yā tu saiva sṛṣṭiḥ praśasyate evaṃ sthitaḥ sa tenādau sṛṣṭeḥ sthāṇurato 'bhavat // MatsP_4.32 svāyambhuvo manurdhīmāṃs tapastaptvā suduścaram patnīmevāpa rūpāḍhyām anantā nāma nāmataḥ // MatsP_4.33 priyavratottānapādau manustasyām ajījanat dharmasya kanyā caturā sūnṛtā nāma bhāminī // MatsP_4.34 uttānapādāttanayān prāpa mantharagāminī apasyatim apasyantaṃ kīrtimantaṃ dhruvaṃ tathā // MatsP_4.35 uttānapādo 'janayat sūnṛtāyāṃ prajāpatiḥ dhruvo varṣasahasrāṇi trīṇi kṛtvā tapaḥ purā // MatsP_4.36 divyamāpa tataḥ sthānam acalaṃ brahmaṇo varāt tameva purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ // MatsP_4.37 dhanyā nāma manoḥ kanyā dhruvācchiṣṭam ajījanat agnikanyā tu succhāyā śiṣṭātsā suṣuve sutān // MatsP_4.38 kṛpaṃ ripuṃ jayaṃ vṛttaṃ vṛkaṃ ca vṛkatejasam cakṣuṣaṃ brahmadauhitryāṃ vīriṇyāṃ sa ripuṃjayaḥ // MatsP_4.39 vīraṇasyātmajāyāṃ tu cakṣurmanumajījanat manur vai rājakanyāyāṃ naḍvalāyāṃ sa cākṣuṣaḥ // MatsP_4.40 janayāmāsa tanayān daśa śūrānakalmaṣān ūruḥ pūruḥ śatadyumnas tapasvī satyavāgghaviḥ // MatsP_4.41 agniṣṭudatirātraśca sudyumnaścāparājitaḥ abhimanyustu daśamo naḍvalāyām ajāyata // MatsP_4.42 ūror ajanayat putrān ṣaḍ āgneyī tu suprabhān agniṃ sumanasaṃ khyātiṃ kratumaṅgirasaṃ gayam // MatsP_4.43 pitṛkanyā sunīthā tu venamaṅgādajījanat venamanyāyinaṃ viprā mamanthus tatkarād abhūt pṛthurnāma mahātejāḥ sa putrau dvāv ajījanat // MatsP_4.44 antardhānas tu mārīcaṃ śikhaṇḍinyāmajījanat havirdhānāt ṣaḍ āgneyī dhiṣaṇājanayat sutān prācīnabarhiṣaṃ sāṅgaṃ yamaṃ śukraṃ balaṃ śubham // MatsP_4.45 prācīnabarhir bhagavān mahān āsīt prajāpatiḥ havirdhānāḥ prajās tena bahavaḥ sampravartitāḥ // MatsP_4.46 savarṇāyāṃ tu sāmudryāṃ daśādhatta sutānprabhuḥ sarve pracetaso nāma dhanurvedasya pāragāḥ // MatsP_4.47 tattaporakṣitā vṛkṣā babhur loke samantataḥ devādeśācca tānagnir adahadravinandana // MatsP_4.48 somakanyābhavat patnī mārīṣā nāma viśrutā tebhyastu dakṣamekaṃ sā putram agryam ajījanat // MatsP_4.49 dakṣādanantaraṃ vṛkṣān auṣadhāni ca sarvaśaḥ ajījanatsomakanyā nadīṃ candravatīṃ tathā // MatsP_4.50 somāṃśasya ca tasyāpi dakṣasyāśītikoṭayaḥ vakṣye tāsāṃ tu vistāraṃ loke yaḥ supratiṣṭhitaḥ // MatsP_4.51 dvipadaścābhavan kecit kecid bahupadā narāḥ valīmukhāḥ śaṅkukarṇāḥ karṇaprāvaraṇās tathā // MatsP_4.52 aśvaṛkṣamukhāḥ kecit kecit siṃhānanāstathā śvasūkaramukhāḥ kecit keciduṣṭramukhās tathā // MatsP_4.53 janayāmāsa dharmātmā mlecchānsarvānanekaśaḥ sa sṛṣṭvā manasā dakṣaḥ striyaḥ paścādajījanat // MatsP_4.54 dadau sa daśa dharmāya kaśyapāya trayodaśa saptaviṃśatiṃ somāya dadau nakṣatrasaṃjñitāḥ devāsuramanuṣyādi tābhyaḥ sarvamabhūjjagat // MatsP_4.55 matsya-purāṇa 5 devānāṃ dānavānāṃ ca gandharvoragarakṣasām utpattiṃ vistareṇaiva sūta brūhi yathātatham // MatsP_5.1 saṃkalpād darśanātsparśāt pūrveṣāṃ sṛṣṭirucyate dakṣātprācetasād ūrdhvaṃ sṛṣṭir maithunasambhavā // MatsP_5.2 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayambhuvā yathā sasarja caivādau tathaiva śṛṇuta dvijāḥ // MatsP_5.3 yadā tu sṛjatastasya devarṣigaṇapannagān na vṛddhim agamallokas tadā maithunayogataḥ dakṣaḥ putrasahasrāṇi pāñcajanyāmajījanat // MatsP_5.4 tāṃs tu dṛṣṭvā mahābhāgaḥ sisṛkṣurvividhāḥ prajāḥ nāradaḥ prāha haryaśvān dakṣaputrānsamāgatān // MatsP_5.5 bhuvaḥ pramāṇaṃ sarvatra jñātvordhvam adha eva ca tataḥ sṛṣṭiṃ viśeṣeṇa kurudhvamṛṣisattamāḥ // MatsP_5.6 te tu tadvacanaṃ śrutvā prayātāḥ sarvato diśam adyāpi na nivartante samudrādiva sindhavaḥ // MatsP_5.7 haryaśveṣu pranaṣṭeṣu punardakṣaḥ prajāpatiḥ vairiṇyāmeva putrāṇāṃ sahasramasṛjatprabhuḥ // MatsP_5.8 śabalā nāma te viprāḥ sametāḥ sṛṣṭihetavaḥ nārado 'nugatānprāha punastānpūrvavatsa tān // MatsP_5.9 bhuvaḥ pramāṇaṃ sarvatra jñātvā bhrātṝn atho punaḥ āgatya cātha sṛṣṭiṃ ca kariṣyatha viśeṣataḥ // MatsP_5.10 te 'pi tenaiva mārgeṇa jagmurbhrātṛpathā tadā tataḥ prabhṛti na bhrātuḥ kanīyānmārgam icchati anviṣyanduḥkhamāpnoti tena tatparivarjayet // MatsP_5.11 tatasteṣu vinaṣṭeṣu ṣaṣṭiṃ kanyāḥ prajāpatiḥ vairiṇyāṃ janayāmāsa dakṣaḥ prācetasastathā // MatsP_5.12 prādātsa daśa dharmāya kaśyapāya trayodaśa saptaviṃśatiṃ somāya catasro 'riṣṭanemaye // MatsP_5.13 dve caiva bhṛguputrāya dve kṛśāśvāya dhīmate dve caivāṅgirase tadvat tāsāṃ nāmāni vistarāt // MatsP_5.14 śṛṇudhvaṃ devamātṝṇāṃ prajāvistāram āditaḥ marutvatī vasur yāmī lambā bhānur arundhatī // MatsP_5.15 saṃkalpā ca muhūrtā ca sādhyā viśvā ca bhāminī dharmapatnyaḥ samākhyātās tāsāṃ putrān nibodhata // MatsP_5.16 viśve devāstu viśvāyāḥ sādhyā sādhyānajījanat marutvatyāṃ marutvanto vasos tu vasavastathā // MatsP_5.17 bhānostu bhānavastadvan muhūrtāyāṃ muhūrtakāḥ lambāyāṃ ghoṣanāmāno nāgavīthī tu yāmijā // MatsP_5.18 pṛthivītalasambhūtam arundhatyām ajāyata saṃkalpāyāstu saṃkalpo vasusṛṣṭiṃ nibodhata // MatsP_5.19 jyotiṣmantastu ye devā vyāpakāḥ sarvato diśam vasavaste samākhyātās teṣāṃ sargaṃ nibodhata // MatsP_5.20 āpo dhruvaśca somaśca dharaścaivānilo 'nalaḥ pratyūṣaśca prabhāsaśca vasavo 'ṣṭau prakīrtitāḥ // MatsP_5.21 āpasya putrāś catvāraḥ śānto vai daṇḍa eva ca śāmbo 'tha maṇivaktraśca yajñarakṣādhikāriṇaḥ // MatsP_5.22 dhruvasya kālaḥ putrastu varcāḥ somādajāyata draviṇo havyavāhaśca dharaputrāv ubhau smṛtau // MatsP_5.23 kalyāṇinyāṃ tataḥ prāṇo ramaṇaḥ śiśiro 'pi ca manoharā dharātputrān avāpātha hareḥ sutā // MatsP_5.24 śivā manojavaṃ putram avijñātagatiṃ tathā avāpa cānalāt putrāv agniprāyaguṇau punaḥ // MatsP_5.25 agniputraḥ kumārastu śarastambe vyajāyata tasya śākho viśākhaśca naigameyaś ca pṛṣṭhajāḥ // MatsP_5.26 apatyaṃ kṛttikānāṃ tu kārttikeyas tataḥ smṛtaḥ pratyūṣasa ṛṣiḥ putro vibhur nāmnātha devalaḥ viśvakarmā prabhāsasya putraḥ śilpī prajāpatiḥ // MatsP_5.27 prāsādabhavanodyānapratimābhūṣaṇādiṣu taḍāgārāmakūpeṣu smṛtaḥ so 'maravardhakiḥ // MatsP_5.28 ajaikapādahirbudhnyo virūpākṣo 'tha raivataḥ haraśca bahurūpaśca tryambakaśca sureśvaraḥ // MatsP_5.29 sāvitraśca jayantaśca pinākī cāparājitaḥ ete rudrāḥ samākhyātā ekādaśa gaṇeśvarāḥ // MatsP_5.30 eteṣāṃ mānasānāṃ tu triśūlavaradhāriṇām koṭayaścaturaśītis tatputrāś cākṣayā matāḥ // MatsP_5.31 dikṣu sarvāsu ye rakṣāṃ prakurvanti gaṇeśvarāḥ putrapautrasutāścaite surabhīgarbhasambhavāḥ // MatsP_5.32 matsya-purāṇa 6 kaśyapasya pravakṣyāmi patnībhyaḥ putrapautrakān aditirditirdanuścaiva ariṣṭā surasā tathā // MatsP_6.1 surabhir vinatā tadvat tāmrā krodhavaśā irā kadrūrviśvā munis tadvat tāsāṃ putrān nibodhata // MatsP_6.2 tuṣitā nāma ye devāś cākṣuṣasyāntare manoḥ vaivasvate 'ntare caite ādityā dvādaśa smṛtāḥ // MatsP_6.3 indro dhātā bhagas tvaṣṭā mitro 'tha varuṇo yamaḥ vivasvānsavitā pūṣā aṃśumān viṣṇur eva ca // MatsP_6.4 ete sahasrakiraṇā ādityā dvādaśa smṛtāḥ mārīcātkaśyapādāpa putrānaditiruttamān // MatsP_6.5 bhṛśāśvasya ṛṣeḥ putrā devapraharaṇāḥ smṛtāḥ ete devagaṇā viprāḥ pratimanvantareṣu ca // MatsP_6.6 utpadyante pralīyante kalpe kalpe tathaiva ca ditiḥ putradvayaṃ lebhe kaśyapād iti naḥ śrutam // MatsP_6.7 hiraṇyakaśipuṃ caiva hiraṇyākṣaṃ tathaiva ca hiraṇyakaśipostadvaj jātaṃ putracatuṣṭayam // MatsP_6.8 prahlādaś cānuhlādaśca saṃhlādo hlāda eva ca prahlādaputra āyuṣmān śibir bāṣkala eva ca // MatsP_6.9 virocanaś caturthaśca sa baliṃ putramāptavān baleḥ putraśataṃ tv āsīd bāṇajyeṣṭhaṃ tato dvijāḥ // MatsP_6.10 dhṛtarāṣṭras tathā sūryaś candraścandrāṃśutāpanaḥ nikumbhanābho gurvakṣaḥ kukṣibhīmo vibhīṣaṇaḥ // MatsP_6.11 evamādyās tu bahavo bāṇajyeṣṭhā guṇādhikāḥ bāṇaḥ sahasrabāhuś ca sarvāstragaṇasaṃyutaḥ // MatsP_6.12 tapasā toṣito yasya pure vasati śūlabhṛt mahākālatvam agamat sāmyaṃ yaśca pinākinaḥ // MatsP_6.13 hiraṇyākṣasya putro 'bhūd ulūkaḥ śakunistathā bhūtasaṃtāpanaś caiva mahānābhastathaiva ca // MatsP_6.14 etebhyaḥ putrapautrāṇāṃ koṭayaḥ saptasaptatiḥ mahābalā mahākāyā nānārūpā mahaujasaḥ // MatsP_6.15 danuḥ putraśataṃ lebhe kaśyapād baladarpitam vipracittiḥ pradhāno 'bhūd yeṣāṃ madhye mahābalaḥ // MatsP_6.16 dvimūrdhā śakuniścaiva tathā śaṅkuśirodharaḥ ayomukhaḥ śambaraś ca kapiśo nāmatastathā // MatsP_6.17 mārīcir meghavāṃścaiva irā garbhaśirās tathā vidrāvaṇaśca ketuśca ketuvīryaḥ śatahradaḥ // MatsP_6.18 indrajit saptajiccaiva vajranābhastathaiva ca ekacakro mahābāhur vajrākṣas tārakas tathā // MatsP_6.19 asilomā pulomā ca bindurbāṇo mahāsuraḥ svarbhānurvṛṣaparvā ca evamādyā danoḥ sutāḥ // MatsP_6.20 svarbhānostu prabhā kanyā śacī caiva pulomajā upadānavī mayasyāsīt tathā mandodarī kuhūḥ // MatsP_6.21 śarmiṣṭhā sundarī caiva candrā ca vṛṣaparvaṇaḥ pulomā kālakā caiva vaiśvānarasute hi te // MatsP_6.22 bahvapatye mahāsattve mārīcasya parigrahe tayoḥ ṣaṣṭisahasrāṇi dānavānāmabhūtpurā // MatsP_6.23 paulomānkālakeyāṃśca mārīco 'janayatpurā avadhyā ye 'marāṇāṃ vai hiraṇyapuravāsinaḥ // MatsP_6.24 caturmukhāllabdhavarās te hatā vijayena tu vipracittiḥ saiṃhikeyān siṃhikāyām ajījanat // MatsP_6.25 hiraṇyakaśiporye vai bhāgineyās trayodaśa vyaṃsaḥ kalpaśca rājendra nalo vātāpireva ca // MatsP_6.26 ilvalo namuciścaiva śvasṛpaś cājanas tathā narakaḥ kālanābhaśca saramāṇas tathaiva ca // MatsP_6.27 kālavīyeś ca vikhyāto danuvaṃśavivardhanāḥ saṃhrādasya tu daityasya nivātakavacāḥ smṛtāḥ // MatsP_6.28 avadhyāḥ sarvadevānāṃ gandharvoragarakṣasām ye hatā bhargam āśritya tv arjunena raṇājire // MatsP_6.29 ṣaṭkanyā janayāmāsa tāmrā mārīcabījataḥ śukī śyenī ca bhāsī ca sugrīvī gṛdhrikā śuciḥ // MatsP_6.30 śukī śukānulūkāṃśca janayāmāsa dharmataḥ śyenī śyenāṃstathā bhāsī kurarānapyajījanat // MatsP_6.31 gṛdhrī gṛdhrānkapotāṃśca pārāvatavihaṃgamān haṃsasārasakrauñcāṃś ca plavāñchucirajījanat // MatsP_6.32 ajāśvameṣoṣṭrakharān sugrīvī cāpyajījanat eṣa tāmrānvayaḥ prokto vinatāyāṃ nibodhata // MatsP_6.33 garuḍaḥ patatāṃ nāthaḥ aruṇaśca patatriṇām saudāmanī tathā kanyā yeyaṃ nabhasi viśrutā // MatsP_6.34 sampātiś ca jaṭāyuśca aruṇasya sutāv ubhau sampātiputro babhruśca śīghragaścāpi viśrutaḥ // MatsP_6.35 jaṭāyuṣaḥ karṇikāraḥ śatagāmī ca viśrutau sāraso rajjuvālaśca bheruṇḍaścāpi tatsutāḥ // MatsP_6.36 teṣāmanantamabhavat pakṣiṇāṃ putrapautrakam surasāyāḥ sahasraṃ tu sarpāṇām abhavatpurā // MatsP_6.37 sahasraśirasāṃ kadrūḥ sahasraṃ cāpi suvrata pradhānāsteṣu vikhyātāḥ ṣaḍviṃśatir ariṃdama // MatsP_6.38 śeṣavāsukikarkoṭaśaṅkhairāvatakambalāḥ dhanaṃjayamahānīlapadmāśvataratakṣakāḥ // MatsP_6.39 elāpattramahāpadmadhṛtarāṣṭrabalāhakāḥ śaṅkhapālamahāśaṅkhapuṣpadaṃṣṭraśubhānanāḥ // MatsP_6.40 śaṅkuromā ca bahulo vāmanaḥ pāṇinastathā kapilo durmukhaścāpi patañjaliriti smṛtāḥ // MatsP_6.41 eṣāmanantamabhavat sarveṣāṃ putrapautrakam prāyaśo yatpurā dagdhaṃ janamejayamandire // MatsP_6.42 rakṣogaṇaṃ krodhavaśā svanāmānam ajījanat daṃṣṭriṇāṃ niyutaṃ teṣāṃ bhīmasenādagātkṣayam // MatsP_6.43 rudrāṇāṃ ca gaṇaṃ tadvad gomahiṣyo varāṅganāḥ surabhirjanayāmāsa kaśyapātsaṃyatavratā // MatsP_6.44 munirmunīnāṃ ca gaṇaṃ gaṇamapsarasāṃ tathā tathā kiṃnaragandharvān ariṣṭājanayad bahūn // MatsP_6.45 tṛṇavṛkṣalatāgulmam irā sarvam ajījanat viśvā tu yakṣarakṣāṃsi janayāmāsa koṭiśaḥ // MatsP_6.46 tata ekonapañcāśan marutaḥ kaśyapādditiḥ janayāmāsa dharmajñān sarvānamaravallabhān // MatsP_6.47 matsya-purāṇa 7 diteḥ putrāḥ kathaṃ jātā maruto devavallabhāḥ devairjagmuśca sāpatnaiḥ kasmātte sakhyamuttamam // MatsP_7.1 purā devāsure yuddhe hṛteṣu hariṇā suraiḥ putrapautreṣu śokārtā gatvā bhūlokamuttamam // MatsP_7.2 syamantapañcake kṣetre sarasvatyāstaṭe śubhe bhartur ārādhanaparā tapa ugraṃ cacāra ha // MatsP_7.3 tadā ditir daityamātā ṛṣirūpeṇa suvratā phalāhārā tapas tepe kṛcchraṃ cāndrāyaṇādikam // MatsP_7.4 yāvadvarṣaśataṃ sāgraṃ jarāśokasamākulā tataḥ sā tapasā taptā vasiṣṭhādīnapṛcchata // MatsP_7.5 kathayantu bhavanto me putraśokavināśanam vrataṃ saubhāgyaphaladam ihaloke paratra ca // MatsP_7.6 ūcur vasiṣṭhapramukhā madanadvādaśīvratam yasyāḥ prabhāvādabhavat sutaśokavivarjitā // MatsP_7.7 śrotumicchāmahe sūta madanadvādaśīvratam sutānekonapañcāśad yena lebhe ditiḥ punaḥ // MatsP_7.8 yadvasiṣṭhādibhiḥ pūrvaṃ diteḥ kathitamuttamam vistareṇa tadevedaṃ matsakāśānnibodhata // MatsP_7.9 caitre māsi site pakṣe dvādaśyāṃ niyatavrataḥ sthāpayedavraṇaṃ kumbhaṃ sitataṇḍulapūritam // MatsP_7.10 nānāphalayutaṃ tadvad ikṣudaṇḍasamanvitam sitavastrayugacchannaṃ sitacandanacarcitam // MatsP_7.11 nānābhakṣyasamopetaṃ sahiraṇyaṃ tu śaktitaḥ tāmrapātraṃ guḍopetaṃ tasyopari niveśayet // MatsP_7.12 tasmādupari kāmaṃ tu kadalīdalasaṃsthitam kuryāccharkarayopetāṃ ratiṃ tasya ca vāmataḥ // MatsP_7.13 gandhaṃ dhūpaṃ tato dadyād gītaṃ vādyaṃ ca kārayet tadabhāve kathāṃ kuryāt kāmakeśavayornaraḥ // MatsP_7.14 kāmanāmnā harerarcāṃ snāpayedgandhavāriṇā śuklapuṣpākṣatatilair arcayenmadhusūdanam // MatsP_7.15 kāmāya pādau sampūjya jaṅghe saubhāgyadāya ca ūrū smarāyeti punar manmathāyeti vai kaṭim // MatsP_7.16 svacchodarāyetyudaram anaṅgāyetyuro hareḥ mukhaṃ padmamukhāyeti bāhū pañcaśarāya vai // MatsP_7.17 namaḥ sarvātmane maulim arcayediti keśavam tataḥ prabhāte taṃ kumbhaṃ brāhmaṇāya nivedayet // MatsP_7.18 brāhmaṇānbhojayedbhaktyā svayaṃ ca lavaṇādṛte bhuktyā tu dakṣiṇāṃ dadyād imaṃ mantramudīrayet // MatsP_7.19 prīyatām atra bhagavān kāmarūpī janārdanaḥ hṛdaye sarvabhūtānāṃ ya ānando 'bhidhīyate // MatsP_7.20 anena vidhinā sarvaṃ māsi māsi vrataṃ caret upavāsī trayodaśyām arcayedviṣṇumavyayam // MatsP_7.21 phalamekaṃ ca saṃprāśya dvādaśyāṃ bhūtale svapet tatastrayodaśe māsi dhṛtadhenusamanvitām // MatsP_7.22 śayyāṃ dadyādanaṅgāya sarvopaskarasaṃyutām kāñcanaṃ kāmadevaṃ ca śuklāṃ gāṃ ca payasvinīm // MatsP_7.23 vāsobhir dvijadāmpatyaṃ pūjyaṃ śaktyā vibhūṣaṇaiḥ śayyāgandhādikaṃ dadyāt prīyatām ityudīrayet // MatsP_7.24 homaḥ śuklatilaiḥ kāryaḥ kāmanāmāni kīrtayet gavyena haviṣā tadvat pāyasena ca dharmavit // MatsP_7.25 viprebhyo bhojanaṃ dadyād vittaśāṭhyaṃ vivarjayet ikṣudaṇḍānatho dadyāt puṣpamālāś ca śaktitaḥ // MatsP_7.26 yaḥ kuryād vidhinānena madanadvādaśīmimām sa sarvapāpanirmuktaḥ prāpnoti harisāmyatām // MatsP_7.27 ihaloke varān putrān saubhāgyaphalam aśnute yaḥ smaraḥ saṃsmṛto viṣṇur ānandātmā maheśvaraḥ // MatsP_7.28 sukhārthī kāmarūpeṇa smaredaṅgajamīśvaram etacchrutvā cakārāsau ditiḥ sarvamaśeṣataḥ // MatsP_7.29 kaśyapo vratamāhātmyād āgatya parayā mudā cakāra karkaśāṃ bhūyo rūpayauvanaśālinīm // MatsP_7.30 varair āchandayāmāsa sā tu vavre tato varam putraṃ śakravadhārthāya samarthamamitaujasam // MatsP_7.31 varayāmi mahātmānaṃ sarvāmaraniṣūdanam uvāca kaśyapo vākyam indrahantāram ūrjitam // MatsP_7.32 pradāsyāmyahameveha kiṃ tv etat kriyatāṃ śubhe āpastambaḥ karotviṣṭiṃ putrīyāmadya suvrate // MatsP_7.33 vidhāsyāmi tato garbham indraśatruniṣūdanam āpastambastataścakre putreṣṭiṃ draviṇādhikām // MatsP_7.34 indraśatrur bhavasveti juhāva ca savistaram devā mumudire daityā vimukhāḥ syuśca dānavāḥ // MatsP_7.35 dityāṃ garbham athādhatta kaśyapaḥ prāha tāṃ punaḥ tvayā yatno vidhātavyo hy asmingarbhe varānane // MatsP_7.36 saṃvatsaraśataṃ tv ekam asminn eva tapovane saṃkhyāyāṃ naiva bhoktavyaṃ garbhiṇyā varavarṇini // MatsP_7.37 na sthātavyaṃ na gantavyaṃ vṛkṣamūleṣu sarvadā nopaskareṣūpaviśen musalolūkhalādiṣu // MatsP_7.38 jale ca nāvagāheta śūnyāgāraṃ ca varjayet valmīkāyāṃ na tiṣṭheta na codvignamanā bhavet // MatsP_7.39 vilikhenna nakhairbhūmiṃ nāṅgāreṇa na bhasmanā na śayāluḥ sadā tiṣṭhed vyāyāmaṃ ca vivarjayet // MatsP_7.40 na tuṣāṅgārabhasmāsthikapāleṣu samāviśet varjayetkalahaṃ lokair gātrabhaṅgaṃ tathaiva ca // MatsP_7.41 na muktakeśā tiṣṭheta nāśuciḥ syātkadācana na śayītottaraśirā na cāparaśirāḥ kvacit // MatsP_7.42 na vastrahīnā nodvignā na cārdracaraṇā satī nāmaṅgalyāṃ vadedvācaṃ na ca hāsyādhikā bhavet // MatsP_7.43 kuryāttu guruśuśrūṣāṃ nityaṃ māṅgalyatatparā sarvauṣadhībhiḥ koṣṇena vāriṇā snānamācaret // MatsP_7.44 kṛtarakṣā subhūṣā ca vāstupūjanatatparā tiṣṭhetprasannavadanā bhartuḥ priyahite ratā // MatsP_7.45 dānaśīlā tṛtīyāyāṃ pārvaṇyaṃ naktamācaret itivṛttā bhavennārī viśeṣeṇa tu garbhiṇī // MatsP_7.46 yastu tasyā bhavetputraḥ śīlāyurvṛddhisaṃyutaḥ anyathā garbhapatanam avāpnoti na saṃśayaḥ // MatsP_7.47 tasmāttvamanayā vṛttyā garbhe 'sminyatnamācara svastyastu te gamiṣyāmi tathetyuktastayā punaḥ // MatsP_7.48 paśyatāṃ sarvabhūtānāṃ tatraivāntaradhīyata tataḥ sā kaśyapoktena vidhinā samatiṣṭhata // MatsP_7.49 atha bhītastathendro 'pi diteḥ pārśvamupāgamat vihāya devasadanaṃ tacchuśrūṣuravasthitaḥ // MatsP_7.50 diteśchidrāntaraprepsur abhavatpākaśāsanaḥ vinīto 'bhavad avyagraḥ praśāntavadano bahiḥ // MatsP_7.51 ajānankila tatkāryam ātmanaḥ śubhamācaran tato varṣaśatānte sā nyūne tu divasais tribhiḥ // MatsP_7.52 mene kṛtārthamātmānaṃ prītyā vismitamānasā akṛtvā pādayoḥ śaucaṃ prasuptā muktamūrdhajā // MatsP_7.53 nidrābharasamākrāntā divāparaśirāḥ kvacit tatastadantaraṃ labdhvā praviṣṭastu śacīpatiḥ // MatsP_7.54 vajreṇa saptadhā cakre taṃ garbhaṃ tridaśādhipaḥ tataḥ saptaiva te jātāḥ kumārāḥ sūryavarcasaḥ // MatsP_7.55 rudantaḥ sapta te bālā niṣiddhā giridāriṇā bhūyo 'pi rudataścaitān ekaikaṃ saptadhā hariḥ // MatsP_7.56 cicheda vṛtrahantā vai punastadudare sthitaḥ evamekonapañcāśad bhūtvā te rurudurbhṛśam // MatsP_7.57 indro nivārayāmāsa māṃ rodiṣṭa punaḥ punaḥ tataḥ sa cintayāmāsa kimetaditi vṛtrahā // MatsP_7.58 dharmasya kasya māhātmyāt punaḥ saṃjīvitāstvamī viditvā dhyānayogena madanadvādaśīphalam // MatsP_7.59 nūnam etat pariṇatam adhunā kṛṣṇapūjanāt vajreṇāpi hatāḥ santo na vināśam avāpnuyuḥ // MatsP_7.60 eko 'pyanekatāmāpa yasmādudarago 'pyalam avadhyā nūnamete vai tasmāddevā bhavantviti // MatsP_7.61 yasmānmā rudatetyuktā rudanto garbhasaṃsthitāḥ maruto nāma te nāmnā bhavantu makhabhāginaḥ // MatsP_7.62 tataḥ prasādya deveśaḥ kṣamasveti ditiṃ punaḥ arthaśāstraṃ samāsthāya mayaitad duṣkṛtaṃ kṛtam // MatsP_7.63 kṛtvā marudgaṇaṃ devaiḥ samānamamarādhipaḥ ditiṃ vimānamāropya sasutāmanayaddivam // MatsP_7.64 yajñabhāgabhujo jātā marutaste tato dvijāḥ na jagmuraikyamasurair ataste suravallabhāḥ // MatsP_7.65 matsya-purāṇa 8 ādisargaśca yaḥ sūta kathito vistareṇa tu pratisargaśca ye yeṣām adhipās tānvadasva naḥ // MatsP_8.1 yadābhiṣiktaḥ sakalādhirājye pṛthurdharitryāmadhipo babhūva tadauṣadhīnāmadhipaṃ cakāra yajñavratānāṃ tapasāṃ ca candram // MatsP_8.2 nakṣatratārādvijavṛkṣagulmalatāvitānasya ca rukmagarbhaḥ apāmadhīśaṃ varuṇaṃ dhanānāṃ rājñāṃ prabhuṃ vaiśravaṇaṃ ca tadvat // MatsP_8.3 viṣṇuṃ ravīṇāmadhipaṃ vasūnām agniṃ ca lokādhipatiścakāra prajāpatīnāmadhipaṃ ca dakṣaṃ cakāra śakraṃ marutāmadhīśam // MatsP_8.4 daityādhipānāmatha dānavānāṃ prahlādamīśaṃ ca yamaṃ pitṝṇām piśācarakṣaḥpaśubhūtayakṣavetālarājaṃ tv atha śūlapāṇim // MatsP_8.5 prāleyaśailaṃ ca patiṃ girīṇām īśaṃ samudraṃ sasarinnadānām gandharvavidyādharakiṃnarāṇām īśaṃ punaścitrarathaṃ cakāra // MatsP_8.6 nāgādhipaṃ vāsukimugravīryaṃ sarpādhipaṃ takṣakamādideśa diśāṃ gajānāmadhipaṃ cakāra gajendramairāvatanāmadheyam // MatsP_8.7 suparṇamīśaṃ patatāmathāśvarājānamuccaiḥśravasaṃ cakāra siṃhaṃ mṛgāṇāṃ vṛṣabhaṃ gavāṃ ca plakṣaṃ punaḥ sarvavanaspatīnām // MatsP_8.8 pitāmahaḥ pūrvamathābhyaṣiñcac caitānpunaḥ sarvadiśādhināthān pūrveṇa dikpālam athābhyaṣiñcan nāmnā sudharmāṇam arātiketum // MatsP_8.9 tato 'dhipaṃ dakṣiṇataścakāra sarveśvaraṃ śaṅkhapadābhidhānam sa ketumantaṃ ca digīśamīśaś cakāra paścād bhuvanāṇḍagarbhaḥ // MatsP_8.10 hiraṇyaromāṇam udagdigīśaṃ prajāpatir devasutaṃ cakāra adyāpi kurvanti diśām adhīśāḥ śatrūn dahantastu bhuvo 'bhirakṣām // MatsP_8.11 caturbhir ebhiḥ pṛthunāmadheyo nṛpo 'bhiṣiktaḥ prathamaṃ pṛthivyām gate 'ntare cākṣuṣanāmadheye vaivasvatākhye ca punaḥ pravṛtte prajāpatiḥ so 'sya carācarasya babhūva sūryānvayavaṃśacihnaḥ // MatsP_8.12 matsya-purāṇa 9 evaṃ śrutvā manuḥ prāha punareva janārdanam pūrveṣāṃ caritaṃ brūhi manūnāṃ madhusūdana // MatsP_9.1 manvantarāṇi rājendra manūnāṃ caritaṃ ca yat pramāṇaṃ caiva kālasya tāṃ sṛṣṭiṃ ca samāsataḥ // MatsP_9.2 ekacittaḥ praśāntātmā śṛṇu mārtaṇḍanandana yāmā nāma purā devā āsan svāyambhuvāntare // MatsP_9.3 saptaiva ṛṣayaḥ pūrve ye marīcyādayaḥ smṛtāḥ āgnīdhraścāgnibāhuśca sahaḥ savana eva ca // MatsP_9.4 jyotiṣmān dyutimān havyo medhā medhātithir vasuḥ svāyambhuvasyāsya manor daśaite vaṃśavardhanāḥ // MatsP_9.5 pratisargamime kṛtvā jagmuryatparamaṃpadam etat svāyambhuvaṃ proktaṃ svārociṣamataḥ param // MatsP_9.6 svārociṣasya tanayāś catvāro devavarcasaḥ nabhonabhasyaprasṛtibhānavaḥ kīrtivardhanāḥ // MatsP_9.7 datto niścyavanastambaḥ prāṇaḥ kaśyapa eva ca aurvo bṛhaspatiścaiva saptaite ṛṣayaḥ smṛtāḥ // MatsP_9.8 devāśca tuṣitā nāma smṛtāḥ svārociṣe 'ntare hastīndraḥ sukṛto mūrtir āpo jyotirayaḥ smayaḥ // MatsP_9.9 vasiṣṭhasya sutāḥ sapta ye prajāpatayaḥ smṛtāḥ dvitīyametatkathitaṃ manvantaramataḥ param // MatsP_9.10 auttamīyaṃ pravakṣyāmi tathā manvantaraṃ śubham manurnāmauttamiryatra daśa putrānajījanat // MatsP_9.11 īṣa ūrjaśca tarjaś ca śuciḥ śukrastathaiva ca madhuś ca mādhavaścaiva nabhasyo 'tha nabhāstathā // MatsP_9.12 sahaḥ kanīyāneteṣām udāraḥ kīrtivardhanaḥ bhāvanās tatra devāḥ syur ūrjāḥ saptarṣayaḥ smṛtāḥ // MatsP_9.13 kaukuruṇḍiśca dālbhyaśca śaṅgaḥ pravahaṇaḥ śivaḥ sitaśca sasmitaścaiva saptaite yogavardhanāḥ // MatsP_9.14 manvantaraṃ caturthaṃ tu tāmasaṃ nāma viśrutam kaviḥ pṛthus tathaivāgnir akapiḥ kapireva ca // MatsP_9.15 tathaiva jalpadhīmānau munayaḥ sapta tāmase sādhyā devagaṇā yatra kathitāstāmase 'ntare // MatsP_9.16 akalmaṣas tathā dhanvī tapomūlastapodhanaḥ taporatistapasyaśca tapodyutiparaṃtapau // MatsP_9.17 tapobhāgī tapoyogī dharmācāraratāḥ sadā tāmasasya sutāḥ sarve daśa vaṃśavivardhanāḥ // MatsP_9.18 pañcamasya manos tadvad raivatasyāntaraṃ śṛṇu devabāhuḥ subāhuśca parjanyaḥ somapo muniḥ // MatsP_9.19 hiraṇyaromā saptāśvaḥ saptaite ṛṣayaḥ smṛtāḥ devāścābhūtarajasas tathā prakṛtayaḥ śubhāḥ // MatsP_9.20 aruṇas tattvadarśī ca vittavānhavyapaḥ kapiḥ yukto nirutsukaḥ sattvo nirmoho 'tha prakāśakaḥ // MatsP_9.21 dharmavīryabalopetā daśaite raivatātmajāḥ bhṛguḥ sudhāmā virajāḥ sahiṣṇurnāda eva ca // MatsP_9.22 vivasvānatināmā ca ṣaṣṭhe saptarṣayo 'pare cākṣuṣasyāntare devā lekhā nāma pariśrutāḥ // MatsP_9.23 ṛbhavo 'tha ṛbhādyāś ca vārimūlā divaukasaḥ cākṣuṣasyāntare proktā devānāṃ pañca yonayaḥ // MatsP_9.24 ruruprabhṛtayastadvac cākṣuṣasya sutā daśa proktāḥ svāyambhuve vaṃśe ye mayā pūrvameva tu // MatsP_9.25 antaraṃ cākṣuṣaṃ caitan mayā te parikīrtitam saptamaṃ tatpravakṣyāmi yadvaivasvatamucyate // MatsP_9.26 atriś caiva vasiṣṭhaśca kaśyapo gautamastathā bharadvājastathā yogī viśvāmitraḥ pratāpavān // MatsP_9.27 jamadagniśca saptaite sāmprataṃ ye maharṣayaḥ kṛtvā dharmavyavasthānaṃ prayānti paramaṃ padam // MatsP_9.28 sādhyā viśve ca rudrāśca maruto vasavo 'śvinau ādityāśca surāstadvat sapta devagaṇāḥ smṛtāḥ // MatsP_9.29 ikṣvākupramukhāścāsya daśa putrāḥ smṛtā bhuvi manvantareṣu sarveṣu sapta sapta maharṣayaḥ // MatsP_9.30 kṛtvā dharmavyavasthānaṃ prayānti paramaṃ padam sāvarṇyasya pravakṣyāmi manorbhāvi tathāntaram // MatsP_9.31 aśvatthāmā śaradvāṃśca kauśiko gālavastathā śatānandaḥ kāśyapaśca rāmaśca ṛṣayaḥ smṛtāḥ // MatsP_9.32 dhṛtir varīyān yavasaḥ suvarṇo vaṣṭireva ca cariṣṇur īḍyaḥ sumatir vasuḥ śukraśca vīryavān // MatsP_9.33 bhaviṣyā daśa sāvarṇer manoḥ putrāḥ prakīrtitāḥ raucyādayastathānye 'pi manavaḥ saṃprakīrtitāḥ // MatsP_9.34 ruceḥ prajāpateḥ putro raucyo nāma bhaviṣyati manur bhūtisutas tadvad bhautyo nāma bhaviṣyati // MatsP_9.35 tatastu merusāvarṇir brahmasūnur manuḥ smṛtaḥ ṛtaśca ṛtadhāmā ca viṣvakseno manus tathā // MatsP_9.36 atītānāgatāścaite manavaḥ parikīrtitāḥ ṣaḍūnaṃ yugasāhasram ebhir vyāptaṃ narādhipa // MatsP_9.37 sve sve 'ntare sarvamidam utpādya sacarācaram kalpakṣaye vinirvṛtte mucyante brahmaṇā sahā // MatsP_9.38 ete yugasahasrānte vinaśyanti punaḥ punaḥ brahmādyā viṣṇusāyujyaṃ yātā yāsyanti vai dvijāḥ // Mats_9.39 matsya-purāṇa 10 bahubhir dhāriṇī bhuktā bhūpālaiḥ śrūyate purā pārthivāḥ pṛthivīyogāt pṛthivī kasya yogataḥ // MatsP_10.1 kim arthaṃ ca kṛtā saṃjñā bhūmeḥ kiṃ pāribhāṣikī gaur itīyaṃ ca vikhyātā sūta kasmādbravīhi naḥ // MatsP_10.2 vaṃśe svāyambhuvasyāsīd aṅgo nāma prajāpatiḥ mṛtyostu duhitā tena pariṇītā sudurmukhā // MatsP_10.3 sunīthā nāma tasyāstu veno nāma sutaḥ purā adharmanirataścāsīd balavān vasudhādhipaḥ // MatsP_10.4 loke 'pyadharmakṛjjātaḥ parabhāryāpahārakaḥ dharmācārasya siddhyarthaṃ jagato 'tha maharṣibhiḥ // MatsP_10.5 anunīto 'pi na dadāv anujñāṃ sa yadā tataḥ śāpena mārayitvainam arājakamayārditāḥ // MatsP_10.6 mamanthur brāhmaṇāstasya balāddehamakalmaṣāḥ tatkāyānmathyamānāttu nipeturmlecchajātayaḥ // MatsP_10.7 śarīre māturaṃśena kṛṣṇāñjanasamaprabhāḥ pituraṃśasya cāṃśena dhārmiko dharmacāriṇaḥ // MatsP_10.8 utpanno dakṣiṇāddhastāt sadhanuḥ saśaro gadī divyatejomayavapuḥ saratnakavacāṅgadaḥ // MatsP_10.9 pṛthorevābhavadyatnāt tataḥ pṛthurajāyata sa viprairabhiṣikto 'pi tapaḥ kṛtvā sudāruṇam // MatsP_10.10 viṣṇorvareṇa sarvasya prabhutvam agamat punaḥ niḥsvādhyāyavaṣaṭkāraṃ nirdharmaṃ vīkṣya bhūtalam // MatsP_10.11 dagdhumevodyataḥ kopāc chareṇāmitavikramaḥ tato gorūpamāsthāya bhūḥ palāyitum udyatā // MatsP_10.12 pṛṣṭhato 'nugatastasyāḥ pṛthurdīptaśarāsanaḥ tataḥ sthitvaikadeśe tu kiṃ karomīti cābravīt // MatsP_10.13 pṛthur apyavadad vākyam īpsitaṃ dehi suvrate sarvasya jagataḥ śīghraṃ sthāvarasya carasya ca // MatsP_10.14 tathaiva sābravīd bhūmir dudoha sa narādhipaḥ svake pāṇau pṛthurvatsaṃ kṛtvā svāyambhuvaṃ manum // MatsP_10.15 tadannamabhavacchuddhaṃ prajā jīvanti yena vai tatastu ṛṣibhirdugdhā vatsaḥ somastadābhavat // MatsP_10.16 dogdhā bṛhaspatirabhūt pātraṃ vedastapo rasaḥ devaiśca vasudhā dugdhā dogdhā mitrastadābhavat // MatsP_10.17 indro vatsaḥ samabhavat kṣīramūrjaskaraṃ balam devānāṃ kāñcanaṃ pātraṃ pitṝṇāṃ rājataṃ tathā // MatsP_10.18 antakaścābhavaddogdhā yamo vatsaḥ svadhā rasaḥ alābupātraṃ nāgānāṃ takṣako vatsako 'bhavat // MatsP_10.19 viṣaṃ kṣīraṃ tato dogdhā dhṛtarāṣṭro 'bhavatpunaḥ asurairapi dugdheyam āyase śakrapīḍinīm // MatsP_10.20 pātre māyām abhūd vatsaḥ prāhlādis tu virocanaḥ dogdhā dvimūrdhā tatrāsīn māyā yena pravartitā // MatsP_10.21 yakṣaiśca vasudhā dugdhā purāntardhānam īpsubhiḥ kṛtvā vaiśravaṇaṃ vatsam āmapātre mahīpate // MatsP_10.22 pretarakṣogaṇairdugdhā dharā rudhiramulbaṇam raupyanābho 'bhavaddogdhā sumālī vatsa eva tu // MatsP_10.23 gandharvaiśca purā dugdhā vasudhā sāpsarogaṇaiḥ vatsaṃ caitrarathaṃ kṛtvā gandhānpadmadale tathā // MatsP_10.24 dogdhā vararucirnāma nāṭyavedasya pāragaḥ giribhirvasudhā dugdhā ratnāni vividhāni ca // MatsP_10.25 auṣadhāni ca divyāni dogdhā merurmahācalaḥ vatso 'bhūddhimavāṃs tatra pātraṃ śailamayaṃ punaḥ // MatsP_10.26 vṛkṣaiśca vasudhā dugdhā kṣīraṃ chinnaprarohaṇam pālāśapātre dogdhā tu śālaḥ puṣpalatākulaḥ // MatsP_10.27 plakṣo 'bhavattato vatsaḥ sarvavṛkṣo dhanādhipaḥ evamanyaiśca vasudhā tadā dugdhā yathepsitam // MatsP_10.28 āyur dhanāni saukhyaṃ ca pṛthau rājyaṃ praśāsati na daridrastadā kaścin na rogī na ca pāpakṛt // MatsP_10.29 nopasargabhayaṃ kiṃcit pṛthau rājani śāsati nityaṃ pramuditā lokā duḥkhaśokavivarjitāḥ // MatsP_10.30 dhanuṣkoṭyā ca śailendrān utsārya sa mahābalaḥ bhuvastalaṃ samaṃ cakre lokānāṃ hitakāmyayā // MatsP_10.31 na puragrāmadurgāṇi na cāyudhadharā narāḥ kṣayātiśayaduḥkhaṃ ca nārthaśāstrasya cādaraḥ // MatsP_10.32 dharmaikavāsanā lokāḥ pṛthau rājyaṃ praśāsati kathitāni ca pātrāṇi yatkṣīraṃ ca mayā tava // MatsP_10.33 yeṣāṃ yatra rucistattad deyaṃ tebhyo vijānatā yajñaśrāddheṣu sarveṣu mayā tubhyaṃ niveditam // MatsP_10.34 duhitṛtvaṃ gatā yasmāt pṛthordharmavato mahī tadānurāgayogācca pṛthivī viśrutā budhaiḥ // MatsP_10.35 matsya-purāṇa 11 ādityavaṃśamakhilaṃ vada sūta yathākramam somavaṃśaṃ ca tattvajña yathāvadvaktumarhasi // MatsP_11.1 vivasvānkaśyapāt pūrvam adityāmabhavat sutaḥ tasya patnītrayaṃ tadvat saṃjñā rājñī prabhā tathā // MatsP_11.2 raivatasya sutā rājñī revataṃ suṣuve sutam prabhā prabhātaṃ suṣuve tvāṣṭrī saṃjñā tathā manum // MatsP_11.3 yamaśca yamunā caiva yamalau tu babhūvatuḥ tatastejomayaṃ rūpam asahantī vivasvataḥ // MatsP_11.4 nārīmutpādayāmāsa svaśarīrādaninditām tvāṣṭrī svarūparūpeṇa nāmnā chāyeti bhāminī // MatsP_11.5 purataḥ saṃsthitāṃ dṛṣṭvā saṃjñā tāṃ pratyabhāṣata chāye taṃ bhaja bhartāram asmadīyaṃ varānane // MatsP_11.6 apatyāni madīyāni mātṛsnehena pālaya tathetyuktvā tu sā devam agamat kvāpi suvratā // MatsP_11.7 kāmayāmāsa devo 'pi saṃjñeyamiti cādarāt janayāmāsa tasyāṃ tu putraṃ ca manurūpiṇam // MatsP_11.8 savarṇatvācca sāvarṇir manorvaivasvatasya ca tataḥ śaniṃ ca tapatīṃ viṣṭiṃ caiva krameṇa tu // MatsP_11.9 chāyāyāṃ janayāmāsa saṃjñeyamiti bhāskaraḥ chāyā svaputre 'bhyadhikaṃ snehaṃ cakre manau tathā // MatsP_11.10 pūrvo manustu cakṣāma na yamaḥ krodhamūrchitaḥ saṃtarjayāmāsa tadā pādamudyamya dakṣiṇam // MatsP_11.11 śaśāpa ca yamaṃ chāyā sakṣataḥ kṛmisaṃyutaḥ pādo 'yameko bhavitā pūyaśoṇitavisravaḥ // MatsP_11.12 nivedayāmāsa pitur yamaḥ śāpādamarṣitaḥ niṣkāraṇamahaṃ śapto mātrā deva sakopayā // MatsP_11.13 bālabhāvānmayā kiṃcid udyataś caraṇaḥ sakṛt manunā vāryamāṇāpi mama śāpam adād vibho // MatsP_11.14 prāyo na mātā sāsmākaṃ śāpenāhaṃ yato hataḥ devo 'pyāha yamaṃ bhūyaḥ kiṃ karomi mahāmate // MatsP_11.15 maurkhyātkasya na duḥkhaṃ syād athavā karmasaṃtatiḥ anivāryā bhavasyāpi kā kathānyeṣu jantuṣu // MatsP_11.16 kṛkavākurmayā datto yaḥ kṛmīnbhakṣayiṣyati kledaṃ ca rudhiraṃ caiva vatsāyam apaneṣyati // MatsP_11.17 evamuktastapastepe yamastīvraṃ mahāyaśāḥ gokarṇatīrthe vairāgyāt phalapattrānilāśanaḥ // MatsP_11.18 ārādhayanmahādevaṃ yāvadvarṣāyutāyutam varaṃ prādānmahādevaḥ saṃtuṣṭaḥ śūlabhṛttadā // MatsP_11.19 vavre sa lokapālatvaṃ pitṛloke nṛpālayam dharmādharmātmakasyāpi jagatastu parīkṣaṇam // MatsP_11.20 evaṃ sa lokapālatvam agamacchūlapāṇinaḥ pitṝṇāṃ cādhipatyaṃ ca dharmādharmasya cānagha // MatsP_11.21 vivasvānatha tajjñātvā saṃjñāyāḥ karmaceṣṭitam tvaṣṭuḥ samīpamagamad ācacakṣe ca roṣavān // MatsP_11.22 tamuvāca tatastvaṣṭā sāntvapūrvaṃ dvijottamāḥ tavāsahantī bhagavan mahastīvraṃ tamonudam // MatsP_11.23 vaḍabārūpam āsthāya matsakāśam ihāgatā nivāritā mayā sā nu tvayā caiva divākara // MatsP_11.24 yasmād avijñātatayā matsakāśam ihāgatā tasmānmadīyaṃ bhavanaṃ praveṣṭuṃ na tvamarhasi // MatsP_11.25 evamuktā jagāmātha marudeśamaninditā vaḍabārūpam āsthāya bhūtale sampratiṣṭhitā // MatsP_11.26 tasmātprasādaṃ kuru me yadyanugrahabhāgaham apaneṣyāmi te tejo yantre kṛtvā divākara // MatsP_11.27 rūpaṃ tava kariṣyāmi lokānandakaraṃ prabho tathetyuktaḥ sa raviṇā bhramau kṛtvā divākaram // MatsP_11.28 pṛthakcakāra tattejaś cakraṃ viṣṇor akalpayat triśūlaṃ cāpi rudrasya vajramindrasya cādhikam // MatsP_11.29 daityadānavasaṃhartuḥ sahasrakiraṇātmakam rūpaṃ cāpratimaṃ cakre tvaṣṭā padbhyāmṛte mahat // MatsP_11.30 na śaśākātha taddraṣṭuṃ pādarūpaṃ raveḥ punaḥ arcāsvapi tataḥ pādau na kaścitkārayet kvacit // MatsP_11.31 yaḥ karoti sa pāpiṣṭhāṃ gatimāpnoti ninditām kuṣṭharogamavāpnoti loke 'sminduḥkhasaṃyutaḥ // MatsP_11.32 tasmācca dharmakāmārthī citreṣvāyataneṣu ca na kvacitkārayetpādau devadevasya dhīmataḥ // MatsP_11.33 tataḥ sa bhagavāngatvā bhūrlokam amarādhipaḥ kāmayāmāsa kāmārto mukha eva divākaraḥ // MatsP_11.34 aśvarūpeṇa mahatā tejasā ca samāvṛtaḥ saṃjñā ca manasā kṣobham agamadbhayavihvalā // MatsP_11.35 nāsāpuṭābhyāmutsṛṣṭaṃ paro 'yamiti śaṅkayā tadretasas tato jātāv aśvināv iti niścitam // MatsP_11.36 dasrau sutatvāt saṃjātau nāsatyau nāsikāgrataḥ jñātvā cirācca taṃ devaṃ saṃtoṣam agamat param // MatsP_11.37 vimānenāgamatsvargaṃ patyā saha mudānvitā sāvarṇo 'pi manur merāv adyāpyāste tapodhanaḥ śanistapobalādāpa grahasāmyaṃ tataḥ punaḥ // MatsP_11.38 yamunā tapatī caiva punarnadyau babhūvatuḥ viṣṭirghorātmikā tadvat kālatvena vyavasthitā // MatsP_11.39 manor vaivasvatasyāsan daśa putrā mahābalāḥ ilas tu prathamasteṣāṃ putreṣṭyāṃ samajāyata // MatsP_11.40 ikṣvākuḥ kuśanābhaśca ariṣṭo dhṛṣṭa eva ca nariṣyantaḥ karūṣaśca śaryātiśca mahābalāḥ pṛṣadhraścātha nābhāgaḥ sarve te divyamānuṣāḥ // MatsP_11.41 abhiṣicya manuḥ putram ilaṃ jyeṣṭhaṃ sa dhārmikaḥ jagāma tapase bhūyaḥ sa mahendravanālayam // MatsP_11.42 atha digjayasiddhyartham ilaḥ prāyānmahīm imām bhramandvīpāni sarvāṇi kṣmābhṛtaḥ sampradharṣayan // MatsP_11.43 jagāmopavanaṃ śambhor aśvākṛṣṭaḥ pratāpavān kalpadrumalatākīrṇaṃ nāmnā śaravaṇaṃ mahat // MatsP_11.44 ramate yatra deveśaḥ śambhuḥ somārdhaśekharaḥ umayā samayastatra purā śaravaṇe kṛtaḥ // MatsP_11.45 puṃnāma sattvaṃ yatkiṃcid āgamiṣyati te vane strītvameṣyati tatsarvaṃ daśayojanamaṇḍale // MatsP_11.46 ajñātasamayo rājā ilaḥ śaravaṇe purā strītvamāpa viśann eva vaḍabātvaṃ hayastadā // MatsP_11.47 puruṣatvaṃ hṛtaṃ sarvaṃ strīrūpe vismito nṛpaḥ ileti sābhavannārī pīnonnataghanastanī // MatsP_11.48 unnataśroṇijaghanā padmapattrāyatekṣaṇā pūrṇenduvadanā tanvī vilāsollāsitekṣaṇā // MatsP_11.49 mūlonnatāyatabhujā nīlakuñcitamūrdhajā tanulomā sudaśanā mṛdugambhīrabhāṣiṇī // MatsP_11.50 śyāmagaureṇa varṇena haṃsavāraṇagāminī kārmukabhrūyugopetā tanutāmranakhāṅkurā // MatsP_11.51 bhramantī ca vane tasmiṃś cintayāmāsa bhāminī ko me pitāthavā bhrātā kā me mātā bhavediha // MatsP_11.52 kasya bharturahaṃ dattā kiyadvatsyāmi bhūtale cintayantīti dadṛśe somaputreṇa sāṅganā // MatsP_11.53 ilā rūpasamākṣiptamanasā varavarṇinī budhastadāptaye yatnam akarotkāmapīḍitaḥ // MatsP_11.54 viśiṣṭākāravāndaṇḍī sakamaṇḍalupustakaḥ veṇudaṇḍakṛtānekapavitrakagaṇatrikaḥ // MatsP_11.55 dvijarūpaḥ śikhī brahmā nigadankarṇakuṇḍalaḥ baṭubhiścānvito yuktaiḥ samitpuṣpakuśodakaiḥ // MatsP_11.56 kilānviṣan vane tasmin nājuhāva sa tāmilām bahir vanasyāntaritaḥ kila pādapamaṇḍale // MatsP_11.57 sasaṃbhramamakasmāttāṃ sopālambhamivāvadat tyaktvāgnihotraśuśrūṣāṃ kva gatā mandirānmama // MatsP_11.58 iyaṃ vihāravelā te hy atikrāmati sāmpratam ehyehi pṛthusuśroṇi saṃbhrāntā kena hetunā // MatsP_11.59 iyaṃ sāyantanī velā vihārasyeha vartate kṛtvopalepanaṃ puṣpair alaṃkuru gṛhaṃ mama // MatsP_11.60 sā tv abravīd viramṛtāhaṃ sarvametattapodhana ātmānaṃ tvāṃ ca bhartāraṃ kulaṃ ca vada me 'nagha // MatsP_11.61 budhaḥ provāca tāṃ tanvīm ilā tvaṃ varavarṇinī ahaṃ ca kāmuko nāma bahuvidyo budhaḥ smṛtaḥ // MatsP_11.62 tejasvinaḥ kule jātaḥ pitā me brāhmaṇādhipaḥ iti sā tasya vacanāt praviṣṭā budhamandiram // MatsP_11.63 ratnastambhasamāyuktaṃ divyamāyāvinirmitam ilā kṛtārthamātmānaṃ mene tadbhavanasthitā // MatsP_11.64 aho vṛttamaho rūpam aho dhanamaho kulam mama cāsya ca me bhartur aho lāvaṇyam uttamam // MatsP_11.65 reme ca sā tena samam atikālamilā tataḥ sarvabhogamaye gehe yathendrabhavane tathā // MatsP_11.66 matsya-purāṇa 12 athānviṣanto rājānaṃ bhrātaras tasya mānavāḥ ikṣvākupramukhā jagmus tadā śaravaṇāntikam // MatsP_12.1 tataste dadṛśuḥ sarve vaḍabām agrataḥ sthitām ratnaparyāṇakiraṇadīptakāyām anuttamām // MatsP_12.2 paryāṇapratyabhijñānāt sarve vismayam āgatāḥ ayaṃ candraprabho nāma vājī tasya mahātmanaḥ // MatsP_12.3 agamad vaḍabārūpam uttamaṃ kena hetunā tatas tu maitrāvaruṇiṃ papracchuste purodhasam // MatsP_12.4 kimityetadabhūccitraṃ vada yogavidāṃ vara vasiṣṭhaścābravīt sarvaṃ dṛṣṭvā taddhyānacakṣuṣā // MatsP_12.5 samayaḥ śambhudayitākṛtaḥ śaravaṇe purā yaḥ pumānpraviśed atra sa nārītvamavāpsyati // MatsP_12.6 ayamaśvo 'pi nārītvam agādrājñā sahaiva tu punaḥ puruṣatāmeti yathāsau dhanadopamaḥ // MatsP_12.7 tathaiva yatnaḥ kartavyaś cārādhyaiva pinākinam tataste mānavā jagmur yatra devo maheśvaraḥ // MatsP_12.8 tuṣṭuvur vividhaiḥ stotraiḥ pārvatīparameśvarau tāv ūcatur alaṅghyo 'yaṃ samayaḥ kiṃtu sāmpratam // MatsP_12.9 ikṣvākoraśvamedhena yatphalaṃ syāttadāvayoḥ dattvā kimpuruṣo vīraḥ sa bhaviṣyatyasaṃśayam // MatsP_12.10 tathetyuktāstataste tu jagmur vaivasvatātmajāḥ ikṣvākoścāśvamedhena celaḥ kimpuruṣo 'bhavat // MatsP_12.11 māsamekaṃ pumānvīraḥ strī ca māsamabhūtpunaḥ budhasya bhavane tiṣṭhan nilo garbhadharo 'bhavat // MatsP_12.12 ajījanatputramekam anekaguṇasaṃyutam budhaścotpādya taṃ putraṃ svarlokam agamattataḥ // MatsP_12.13 ilasya nāmnā tadvarṣam ilāvṛtam abhūttadā somārkavaṃśayor ādāv ilo 'bhūnmanunandanaḥ // MatsP_12.14 evaṃ purūravāḥ puṃsor abhavad vaṃśavardhanaḥ ikṣvākur arkavaṃśasya tathaivoktastapodhanāḥ // MatsP_12.15 ilaḥ kimpuruṣatve ca sudyumna iti cocyate punaḥ putratrayamabhūt sudyumnasyāparājitam // MatsP_12.16 utkalo vai gahas tadvad dharitāśvaś ca vīryavān utkalasyotkalā nāma gayasya tu gayā matā // MatsP_12.17 haritāśvasya dikpūrvā viśrutā kurubhiḥ saha pratiṣṭhāne 'bhiṣicyātha sa purūravasaṃ sutam // MatsP_12.18 jagāmelāvṛtaṃ bhoktuṃ varṣaṃ divyaphalāśanam ikṣvākurjyeṣṭhadāyādo madhyadeśamavāptavān // MatsP_12.19 nariṣyantasya putro 'bhūc chuco nāma mahābalaḥ nābhāgasyāmbarīṣastu dhṛṣṭasya ca sutatrayam // MatsP_12.20 dhṛtaketuścitranātho raṇadhṛṣṭaśca vīryavān ānarto nāma śaryāteḥ sukanyā caiva dārikā // MatsP_12.21 ānartasyābhavatputro rocamānaḥ pratāpavān ānarto nābha deśo 'bhūn nagarī ca kuśasthalī // MatsP_12.22 rocamānasya putro 'bhūd revo raivata eva ca kakudmī cāparaṃ nāma jyeṣṭhaḥ putraśatasya ca // MatsP_12.23 revatī tasya sā kanyā bhāryā rāmasya viśrutā karūṣasya tu kārūṣā bahavaḥ prathitā bhuvi // MatsP_12.24 pṛṣadhro govadhācchūdro guruśāpādajāyata ikṣvākuvaṃśaṃ vakṣyāmi śṛṇudhvamṛṣisattamāḥ // MatsP_12.25 ikṣvākoḥ putratām āpa vikukṣir nāma devarāṭ jyeṣṭhaḥ putraśatasyāsīd daśa pañca ca tatsutāḥ // MatsP_12.26 meroruttarataste tu jātāḥ pārthivasattamāḥ caturdaśottaraṃ cānyac chatamasya tathābhavat // MatsP_12.27 merordakṣiṇato ye ye rājānaḥ saṃprakīrtitāḥ jyeṣṭhaḥ kakutstho nāmnābhūt tatsutastu suyodhanaḥ // MatsP_12.28 tasya putraḥ pṛthurnāma viśvagaścapṛthoḥ sutaḥ industasya ca putro 'bhūd yuvanāśvastato 'bhavat // MatsP_12.29 śrāvastaśca mahātejā vatsakastatsuto 'bhavat nirmitā yena śrāvastī gauḍadeśe dvijottamāḥ // MatsP_12.30 śrāvastādbṛhadaśvo 'bhūt kuvalāśvas tato 'bhavat dhundhumāratvamagamad dhundhunāmnā hataḥ purā // MatsP_12.31 tasya putrās trayo jātā dṛḍhāśvo daṇḍa eva ca kapilāśvaśca vikhyāto dhaundhumāriḥ pratāpavān // MatsP_12.32 dṛḍhāśvasya pramodaśca haryaśvastasya cātmajaḥ haryaśvasya nikumbho 'bhūt saṃhatāśvas tato 'bhavat // MatsP_12.33 akṛtāśvo raṇāśvaśca saṃhatāśvasutāv ubhau yuvanāśvo raṇāśvasya māndhātā ca tato 'bhavat // MatsP_12.34 māndhātuḥ purukutso 'bhūd dharmasenaśca pārthivaḥ mucukundaśca vikhyātaḥ śatrujicca pratāpavān // MatsP_12.35 purukutsasya putro 'bhūd vasudo narmadāpatiḥ sambhūtistasya putro 'bhūt tridhanvā ca tato 'bhavat // MatsP_12.36 tridhanvanaḥ suto jātas trayyāruṇa iti smṛtaḥ tasmātsatyavrato nāma tasmātsatyarathaḥ smṛtaḥ // MatsP_12.37 tasya putro hariścandro hariścandrācca rohitaḥ rohitācca vṛko jāto vṛkādbāhurajāyata // MatsP_12.38 sagarastasya putro 'bhūd rājā paramadhārmikaḥ dve bhārye sagarasyāpi prabhā bhānumatī tathā // MatsP_12.39 tābhyāmārādhitaḥ pūrvam aurvo 'gniḥ putrakāmyayā aurvastuṣṭastayoḥ prādād yatheṣṭaṃ varamuttamam // MatsP_12.40 ekā ṣaṣṭisahasrāṇi sutamekaṃ tathāparā gṛhṇātu vaṃśakartāraṃ prabhāgṛhṇād bahūṃstadā // MatsP_12.41 ekaṃ bhānumatī putram agṛhṇādasamañjasam tataḥ ṣaṣṭisahasrāṇi suṣuve yādavī prabhā // MatsP_12.42 khanantaḥ pṛthivīṃ dagdhā viṣṇunā ye 'śvamārgaṇe asamañjasastu tanayo yo 'ṃśumānnāma viśrutaḥ // MatsP_12.43 tasya putro dilīpas tu dilīpāttu bhagīrathaḥ yena bhāgīrathī gaṅgā tapaḥ kṛtvāvatāritā // MatsP_12.44 bhagīrathasya tanayo nābhāga iti viśrutaḥ nābhāgasyāmbarīṣo 'bhūt sindhudvīpas tato 'bhavat // MatsP_12.45 tasyāyutāyuḥ putro 'bhūd ṛtuparṇastato 'bhavat tasya kalmāṣapādastu sarvakarmā tataḥ smṛtaḥ // MatsP_12.46 tasyānaraṇyaḥ putro 'bhūn nighnastasya suto 'bhavat nighnaputrāv ubhau jātāv anamitraraghū nṛpau // MatsP_12.47 anāmitro vanamagād bhavitā sa kṛte nṛpaḥ raghor abhūddilīpastu dilīpādajakastathā // MatsP_12.48 dīrghabāhurajājjātaś cājapālastato nṛpaḥ tasmāddaśaratho jātas tasya putracatuṣṭayam // MatsP_12.49 nārāyaṇātmakāḥ sarve rāmasteṣvagrajo 'bhavat rāvaṇāntakarastadvad raghūṇāṃ vaṃśavardhanaḥ // MatsP_12.50 vālmīkistasya caritaṃ cakre bhārgavasattamaḥ tasya putrau kuśalavāv ikṣvākukulavardhanau // MatsP_12.51 atithistu kuśājjajñe niṣadhastasya cātmajaḥ nalastu naiṣadhastasmān nabhāstasmādajāyata // MatsP_12.52 nabhasaḥ puṇḍarīko 'bhūt kṣemadhanvā tataḥ smṛtaḥ tasya putro 'bhavadvīro devānīkaḥ pratāpavān // MatsP_12.53 ahīnagustasya sutaḥ sahasrāśvastataḥ paraḥ tataścandrāvalokastu tārāpīḍastato 'bhavat // MatsP_12.54 tasyātmajaś candragirir bhānuś candrastato 'bhavat śrutāyur abhavattasmād bhārate yo nipātitaḥ // MatsP_12.55 nalau dvāv eva vikhyātau vaṃśe kaśyapasambhave vīrasenasutastadvan naiṣadhaśca narādhipaḥ // MatsP_12.56 ete vaivasvate vaṃśe rājāno bhūridakṣiṇāḥ ikṣvākuvaṃśaprabhavāḥ prādhānyena prakīrtitāḥ // MatsP_12.57 matsya-purāṇa 13 bhagavañśrotumicchāmi pitṝṇāṃ vaṃśamuttamam raveśca śrāddhadevatvaṃ somasya ca viśeṣataḥ // MatsP_13.1 hanta te kathayiṣyāmi pitṝṇāṃ vaṃśamuttamam svarge pitṛgaṇāḥ sapta trayasteṣāmamūrtayaḥ // MatsP_13.2 mūrtimanto 'tha catvāraḥ sarveṣāmamitaujasaḥ amūrtayaḥ pitṛgaṇā vairājasya prajāpateḥ // MatsP_13.3 jayanti yāndevagaṇā vairājā iti viśrutāḥ ye caite yogavibhraṣṭāḥ prāpya lokānsanātanān // MatsP_13.4 punarbrahmadinānte tu jāyante brahmavādinaḥ samprāpya tāṃ smṛtiṃ bhūyo yogaṃ sāṃkhyamanuttamam // MatsP_13.5 siddhiṃ prayānti yogena punarāvṛttidurlabhām yogināmeva deyāni tasmācchrāddhāni dātṛbhiḥ // MatsP_13.6 eteṣāṃ mānasī kanyā patnī himavato matā mainākastasya dāyādaḥ krauñcastasyāgrajo 'bhavat krauñcadvīpaḥ smṛto yena caturtho ghṛtasaṃvṛtaḥ // MatsP_13.7 menā ca suṣuve tisraḥ kanyā yogavatīstataḥ umaikaparṇāparṇā ca tīvravrataparāyaṇāḥ // MatsP_13.8 rudrasyaikā sitasyaikā jaigīṣavyasya cāparā dattā himavatā bālāḥ sarvā loke tapo 'dhikāḥ // MatsP_13.9 kasmāddākṣāyaṇī pūrvaṃ dadāhātmānamātmanā himavadduhitā tadvat kathaṃ jātā mahītale // MatsP_13.10 saṃharantī kimuktāsau sutā vā brahmasūnunā dakṣeṇa lokajananī sūta vistarato vada // MatsP_13.11 dakṣasya yajñe vitate prabhūtavaradakṣiṇe samāhūteṣu deveṣu provāca pitaraṃ satī // MatsP_13.12 kimarthaṃ tāta bhartā me yajñe 'sminnābhimantritaḥ ayogya iti tāmāha dakṣo yajñeṣu śūlabhṛt // MatsP_13.13 upasaṃhārakṛdrudras tenāmaṅgalabhāgayam cukopātha satī dehaṃ tyakṣyāmīti tvadudbhavam // MatsP_13.14 daśānāṃ tvaṃ ca bhavitā pitṝṇāmekaputrakaḥ kṣatriyatve 'śvamedhe ca rudrāttvaṃ nāśameṣyasi // MatsP_13.15 ityuktvā yogamāsthāya svadehodbhavatejasā nirdahantī tadātmānaṃ sadevāsurakiṃnaraiḥ // MatsP_13.16 kiṃ kimetaditi proktā gandharvagaṇaguhyakaiḥ upagamyābravīddakṣaḥ praṇipatyātha duḥkhitaḥ // MatsP_13.17 tvamasya jagato mātā jagatsaubhāgyadevatā duhitṛtvaṃ gatā devi mamānugrahakāmyayā // MatsP_13.18 na tvayā rahitaṃ kiṃcid brahmāṇḍe sacarācaram prasādaṃ kuru dharmajñe na māṃ tyaktumihārhasi // MatsP_13.19 prāha devī yadārabdhaṃ tatkāryaṃ me na saṃśayaḥ kiṃtvavaśyaṃ tvayā martye hatayajñena śūlinā // MatsP_13.20 prasāde lokasṛṣṭyarthaṃ tapaḥ kāryaṃ mamāntike prajāpatistvaṃ bhavitā daśānāmaṅgajo 'pyalam // MatsP_13.21 madaṃśenāṅganā ṣaṣṭir bhaviṣyantyaṅgajāstava matsaṃnidhau tapaḥ kurvan prāpsyase yogamuttamam // MatsP_13.22 evamukto 'bravīddakṣaḥ keṣu keṣu mayānaghe tīrtheṣu ca tvaṃ draṣṭavyā stotavyā kaiśca nāmabhiḥ // MatsP_13.23 sarvadā sarvabhūteṣu draṣṭavyā sarvato bhuvi sarvalokeṣu yatkiṃcid rahitaṃ na mayā vinā // MatsP_13.24 tathāpi yeṣu sthāneṣu draṣṭavyā siddhimīpsubhiḥ smartavyā bhūtikāmair vā tāni vakṣyāmi tattvataḥ // MatsP_13.25 vārāṇasyāṃ viśālākṣī naimiṣe liṅgadhāriṇī prayāge lalitā devī kāmākṣī gandhamādane mānase kumudā nāma viśvakāyā tathāmbare // MatsP_13.26 gomante gomatī nāma mandare kāmacāriṇī madotkaṭā caitrarathe jayantī hastināpure // MatsP_13.27 kānyakubje tathā gaurī rambhā malayaparvate ekāmbhake kīrtimatī viśvāṃ viśveśvare viduḥ // MatsP_13.28 puṣkare puruhūteti kedāre mārgadāyinī nandā himavataḥ pṛṣṭhe gokarṇe bhadrakarṇikā // MatsP_13.29 sthāneśvare bhavānī tu bilvale bilvapattrikā śrīśaile mādhavī nāma bhadrā bhadreśvare tathā // MatsP_13.30 jayā varāhaśaile tu kāmalā kamalālaye rudrakoṭyāṃ ca rudrāṇī kālī kālañjare girau // MatsP_13.31 mahāliṅge tu kapilā markoṭe mukuṭeśvarī śālagrāme mahādevī śivaliṅge jalapriyā // MatsP_13.32 māyāpuryāṃ kumārī tu saṃtāne lalitā tathā utpalākṣī sahasrākṣe kamalākṣe mahotpalā // MatsP_13.33 gaṅgāyāṃ maṅgalā nāma vimilā puruṣottame vipāśāyām amoghākṣī pāṭalā puṇḍravardhane // MatsP_13.34 nārāyaṇī supārśve tu vikūṭe bhadrasundarī vipule vipulā nāma kalyāṇī malayācale // MatsP_13.35 koṭavī koṭitīrthe tu sugandhā mādhave vane godāśrame trisaṃdhyā tu gaṅgādvāre ratipriyā // MatsP_13.36 śivakuṇḍe śivānandā nandinī devikātaṭe rukmiṇī dvāravatyāṃ tu rādhā vṛndāvane vane // MatsP_13.37 devakī mathurāyāṃ tu pātāle parameśvarī citrakūṭe tathā sītā vindhye vindhyādhivāsinī // MatsP_13.38 sahyādrāv ekavīrā tu hariścandre tu candrikā ramaṇā rāmatīrthe tu yamunāyāṃ mṛgāvatī // MatsP_13.39 karavīre mahālakṣmīr umā devī vināyake arogā vaidyanāthe tu mahākāle maheśvarī // MatsP_13.40 abhayetyuṣṇatīrtheṣu cāmṛtā vindhyakandare māṇḍavye māṇḍavī nāma svāhā māheśvare pure // MatsP_13.41 chāgalāṇḍe pracaṇḍā tu caṇḍikā makarandake someśvare varārohā prabhāse puṣkarāvatī // MatsP_13.42 devamātā sarasvatyāṃ pārāvārataṭe matā mahālaye mahābhāgā payoṣṇyāṃ piṅgaleśvarī // MatsP_13.43 siṃhikā kṛtaśauce tu kārttikeye yaśaskarī utpalāvartake lolā subhadrā śoṇasaṃgame // MatsP_13.44 mātā siddhapure lakṣmīr aṅganā bharatāśrame jālaṃdhare viśvamukhī tārā kiṣkindhaparvate // MatsP_13.45 devadāruvane puṣṭir medhā kāśmīramaṇḍale bhīmā devī himādrau tu puṣṭirviśveśvare tathā // MatsP_13.46 kapālamocane śuddhir mātā kāyāvarohaṇe śaṅkhoddhāre dhvanirnāma dhṛtiḥ piṇḍārake tathā // MatsP_13.47 kālā tu candrabhāgāyām acchode śivakāriṇī veṇāyāmamṛtā nāma badaryāmurvaśī tathā // MatsP_13.48 oṣadhī cottarakurau kuśadvīpe kuśodakā manmathā hemakūṭe tu mukuṭe satyavādinī // MatsP_13.49 aśvatthe vandanīyā tu nidhirvaiśravaṇālaye gāyatrī vedavadane pārvatī śivasaṃnidhau // MatsP_13.50 devaloke tathendrāṇī brahmāsyeṣu sarasvatī sūryabimbe prabhā nāma mātṝṇāṃ vaiṣṇavī matā // MatsP_13.51 arundhatī satīnāṃ tu rāmāsu ca tilottamā citte brahmakalā nāma śaktiḥ sarvaśarīriṇām // MatsP_13.52 etaduddeśataḥ proktaṃ nāmāṣṭaśatamuttamam aṣṭottaraṃ ca tīrthānāṃ śatametadudāhṛtam // MatsP_13.53 yaḥ smarecchṛṇuyād vāpi sarvapāpaiḥ pramucyate eṣu tīrtheṣu yaḥ kṛtvā snānaṃ paśyati māṃ naraḥ // MatsP_13.54 sarvapāpavinirmuktaḥ kalpaṃ śivapure vaset yastu matparamaṃ kālaṃ karotyeteṣu mānavaḥ // MatsP_13.55 sa bhittvā brahmasadanaṃ padamabhyeti śāṃkaram nāmnāmaṣṭaśataṃ yastu śrāvayecchivasaṃnidhau // MatsP_13.56 tṛtīyāyāmathāṣṭamyāṃ bahuputro bhavennaraḥ godāne śrāddhadāne vā ahany ahani vā budhaḥ // MatsP_13.57 devārcanavidhau vidvān paṭhan brahmādhigacchati evaṃ vadantī sā tatra dadāhātmānam ātmanā // MatsP_13.58 svāyambhuvo 'pi kālena dakṣaḥ prācetaso 'bhavat pārvatī sābhavaddevī śivadehārdhadhāriṇī // MatsP_13.59 menāgarbhasamutpannā bhuktamuktiphalapradā arundhatī japantyetat prāpa yogamanuttamam // MatsP_13.60 purūravāśca rājarṣiloke vyajeyatām agāt yayātiḥ putralābhaṃ ca dhanalābhaṃ ca bhārgavaḥ // MatsP_13.61 tathānye devadaityāśca brāhmaṇāḥ kṣatriyāstathā vaiśyāḥ śūdrāśca bahavaḥ siddhimīyuryathepsitām // MatsP_13.62 yatraitallikhitaṃ tiṣṭhet pūjyate devasaṃnidhau na tatra śoko daurgatyaṃ kadācidapi jāyate // MatsP_13.63 matsya-purāṇa 14 lokāḥ somapathā nāma yatra mārīcanandanāḥ vartante deva pitaro devā yānbhāvayantyalam // MatsP_14.1 agniṣvāttā iti khyātā yajvāno yatra saṃsthitāḥ acchodā nāma teṣāṃ tu mānasī kanyakā nadī // MatsP_14.2 acchodaṃ nāma ca saraḥ pitṛbhirnirmitaṃ purā acchodā tu tapaścakre divyaṃ varṣasahasrakam // MatsP_14.3 ājagmuḥ pitarastuṣṭāḥ kila dātuṃ ca tāṃ varam divyarūpadharāḥ sarve divyamālyānulepanāḥ // MatsP_14.4 sarve yuvāno balinaḥ kusumāyudhasaṃnibhāḥ tanmadhye 'māvasuṃ nāma pitaraṃ vīkṣya sāṅganā // MatsP_14.5 vavre varārthinī saṅgaṃ kusumāyudhapīḍitā yogādbhraṣṭā tu sā tena vyabhicāreṇa bhāminī // MatsP_14.6 dharāṃ tu nāspṛśatpūrvaṃ papātātha bhuvastale tithāv amāvasur yasyām icchāṃ cakre na tāṃ prati // MatsP_14.7 dhairyeṇa tasya sā lokair amāvāsyeti viśrutā pitṝṇāṃ vallabhā tasmāt tasyāmakṣayakārakam // MatsP_14.8 acchodādhomukhī dīnā lajjitā tapasaḥ kṣayāt sā pitṝn prārthayāmāsa pure cātmaprasiddhaye // MatsP_14.9 vilapyamānā pitṛbhir idamuktā tapasvinī bhaviṣyamarthamālokya devakāryaṃ ca te tadā // MatsP_14.10 idam ūcur mahābhāgāḥ prasādaśubhayā girā divi divyaśarīreṇa yat kiṃcit kriyate budhaiḥ // MatsP_14.11 tenaiva tatkarmaphalaṃ bhujyate varavarṇinī sadyaḥ phalanti karmāṇi devatve pretya mānuṣe // MatsP_14.12 tasmāttvaṃ putri tapasaḥ prāpsyase pretya tatphalam aṣṭāviṃśe bhavitrī tvaṃ dvāpare matsyayonijā // MatsP_14.13 vyatikramātpitṝṇāṃ tvaṃ kaṣṭaṃ kulamavāpsyasi tasmādrājño vasoḥ kanyā tvam avaśyaṃ bhaviṣyasi // MatsP_14.14 kanyā bhūtvā ca lokānsvān punarāpsyasi durlabhān parāśarasya vīryeṇa putramekamavāpsyasi // MatsP_14.15 dvīpe tu badarīprāye bādarāyaṇamacyutam sa vedamekaṃ bahudhā vibhajiṣyati te sutaḥ // MatsP_14.16 pauravasyātmajau dvau tu samudrāṃśasya śaṃtanoḥ vicitravīryastanayas tathā citrāṅgado nṛpaḥ // MatsP_14.17 imāv utpādya tanayau kṣetrajāvasya dhīmataḥ prauṣṭhapadyaṣṭakārūpā pitṛloke bhaviṣyasi // MatsP_14.18 nāmnā satyavatī loke pitṛloke tathāṣṭakā āyurārogyadā nityaṃ sarvakāmaphalapradā // MatsP_14.19 bhaviṣyasi pare kāle nadītvaṃ ca gamiṣyasi puṇyatoṣā saricchreṣṭhā loke hy acchodanāmikā // MatsP_14.20 ityuktvā sa gaṇasteṣāṃ tatraivāntaradhīyata sāpyavāpa ca tatsarvaṃ phalaṃ yaduditaṃ purā // MatsP_14.21 matsya-purāṇa 15 vibhrājā nāma cānye tu divi santi suvarcasaḥ lokā barhiṣado yatra pitaraḥ santi suvratāḥ // MatsP_15.1 yatra barhiṇayuktāni vimānāni sahasraśaḥ saṃkalpyā barhiṣo yatra tiṣṭhanti phaladāyinaḥ // MatsP_15.2 yatrābhyudayaśālāsu modante śrāddhadāyinaḥ yāṃś ca devāsuragaṇā gandharvāpsarasāṃ gaṇāḥ // MatsP_15.3 yakṣarakṣogaṇāścaiva yajanti divi devatāḥ pulastyaputrāḥ śataśas tapoyogasamanvitāḥ // MatsP_15.4 mahātmāno mahābhāgā bhaktānāmabhayapradāḥ eteṣāṃ pīvarī kanyā mānasī divi viśrutā // MatsP_15.5 yoginī yogamātā ca tapaścakre sudāruṇam prasanno bhagavāṃstasyā varaṃ vavre tu sā hareḥ // MatsP_15.6 yogavantaṃ surūpaṃ ca bhartāraṃ vijitendriyam dehi deva prasannastvaṃ patiṃ me vadatāṃ varam // MatsP_15.7 uvāca devo bhavitā vyāsaputro yadā śukaḥ bhavitā tasya bhāryā tvaṃ yogācāryasya suvrate // MatsP_15.8 bhaviṣyati ca te kanyā kṛtvī nāma ca yoginī pāñcālādhipaterdeyā mānuṣasya tvayā tadā // MatsP_15.9 jananī brahmadattasya yogasiddhā ca gauḥ smṛtā kṛṣṇo gauraḥ prabhuḥ śambhur bhaviṣyanti ca te sutāḥ // MatsP_15.10 mahātmāno mahābhāgā gamiṣyanti paraṃ padam tānutpādya punar yogāt savarā mokṣameṣyasi // MatsP_15.11 sumūrtimantaḥ pitaro vasiṣṭhasya sutāḥ smṛtāḥ nāmnā tu mānasāḥ sarve sarve te dharmamūrtayaḥ // MatsP_15.12 jyotirbhāsiṣu lokeṣu ye vasanti divaḥ param virājamānāḥ krīḍanti yatra te śrāddhadāyinaḥ // MatsP_15.13 sarvakāmasamṛddheṣu vimāneṣvapi pādajāḥ kiṃ punaḥ śrāddhadā viprā bhaktimantaḥ kriyānvitāḥ // MatsP_15.14 gaur nāma kanyā yeṣāṃ tu mānasī divi rājate śukrasya dayitā patnī sādhyānāṃ kīrtivardhinī // MatsP_15.15 marīcigarbhā nāmnā tu lokā mārtaṇḍamaṇḍale pitaro yatra tiṣṭhanti haviṣmanto 'ṅgiraḥsutāḥ // MatsP_15.16 tīrthaśrāddhapradā yānti ye ca kṣatriyasattamāḥ rājñāṃ tu pitaraste vai svargamokṣaphalapradāḥ // MatsP_15.17 eteṣāṃ mānasī kanyā yaśodā lokaviśrutā patnī hy aṃśumataḥ śreṣṭhā snuṣā pañcajanasya ca // MatsP_15.18 jananyatha dilīpasya bhagīrathapitāmahī lokāḥ kāmadughā nāma kāmabhogaphalapradāḥ // MatsP_15.19 susvadhā nāma pitaro yatra tiṣṭhanti suvratāḥ ājyapā nāma lokeṣu kardamasya prajāpateḥ // MatsP_15.20 pulahāṅgajadāyādā vaiśyāstānbhāvayanti ca yatra śrāddhakṛtaḥ sarve paśyanti yugapadgatāḥ // MatsP_15.21 mātṛbhrātṛpitṛsvasṛsakhisambandhibāndhavān api janmāyutairdṛṣṭān anubhūtānsahasraśaḥ // MatsP_15.22 eteṣāṃ mānasī kanyā virajā nāma viśrutā yā patnī nahuṣasyāsīd yayāterjananī tathā // MatsP_15.23 ekāṣṭakābhavat paścād brahmaloke gatā satī traya ete gaṇāḥ proktāś caturthaṃ tu vadāmyataḥ // MatsP_15.24 lokāstu mānasā nāma brahmāṇḍopari saṃsthitāḥ yeṣāṃ tu mānasī kanyā narmadā nāma viśrutā // MatsP_15.25 somapā nāma pitaro yatra tiṣṭhanti śāśvatāḥ dharmamūrtidharāḥ sarve parato brahmaṇaḥ smṛtāḥ // MatsP_15.26 utpannāḥ svadhayā te tu brahmatvaṃ prāpya yoginaḥ kṛtvā sṛṣṭyādikaṃ sarvaṃ mānase sāmprataṃ sthitāḥ // MatsP_15.27 narmadā nāma teṣāṃ tu kanyā toyavahā sarit bhūtāni yā pāvayati dakṣiṇāpathagāminī // MatsP_15.28 tebhyaḥ sarve tu manavaḥ prajāḥ sargeṣu nirmitāḥ jñātvā śrāddhāni kurvanti dharmābhāve 'pi sarvadā // MatsP_15.29 tebhya eva punaḥ prāptuṃ prasādādyogasaṃtatim pitṝṇāmādisarge tu śrāddhameva vinirmitam // MatsP_15.30 sarveṣāṃ rājataṃ pātram athavā rajatānvitam dattaṃ svadhā purodhāya pitṝn prīṇāti sarvadā // MatsP_15.31 agnīṣomayamānāṃ tu kāryamāpyāyanaṃ budhaḥ agnyabhāve 'pi viprasya prāṇāv api jale 'thavā // MatsP_15.32 ajākarṇe 'śvakarṇe vā goṣṭhe vā salilāntike pitṝṇām ambaraṃ sthānaṃ dakṣiṇā dikpraśasyate // MatsP_15.33 prācīnāvītamudakaṃ tilāḥ savyāṅgameva ca darbhā māṃsaṃ ca pāṭhīnaṃ gokṣīraṃ madhurā rasāḥ // MatsP_15.34 khaḍgalohāmiṣamadhukuśaśyāmākaśālayaḥ yavanīvāramudgekṣuśuklapuṣpaghṛtāni ca // MatsP_15.35 vallabhāni praśastāni pitṝṇāmiha sarvadā dveṣyāṇi sampravakṣyāmi śrāddhe varjyāni yāni tu // MatsP_15.36 masūraśaṇaniṣpāvarājamāṣakusumbhikāḥ padmabilvārkadhattūrapāribhadrāṭarūṣakāḥ // MatsP_15.37 na deyāḥ pitṛkāryeṣu payaścājāvikaṃ tathā kodravodāracaṇakāḥ kapitthaṃ madhukātasī // MatsP_15.38 etānyapi na deyāni pitṛbhyaḥ priyamicchatā pitṝn prīṇāti yo bhaktyā te punaḥ prīṇayanti tam // MatsP_15.39 yacchanti pitaraḥ puṣṭiṃ svargārogyaṃ prajāphalam devakāryādapi punaḥ pitṛkāryaṃ viśiṣyate // MatsP_15.40 devatānāṃ ca pitaraḥ pūrvamāpyāyanaṃ smṛtam śīghraprasādāstvakrodhā niḥśastrāḥ sthirasauhṛdāḥ // MatsP_15.41 śāntātmānaḥ śaucaparāḥ satataṃ priyavādinaḥ bhaktānuraktāḥ sukhadāḥ pitaraḥ pūrvadevatāḥ // MatsP_15.42 haviṣmatāmādhipatye śrāddhadevaḥ smṛto raviḥ etadvaḥ sarvamākhyātaṃ pitṛvaṃśānukīrtanam puṇyaṃ pavitram āyuṣyaṃ kīrtanīyaṃ sadā nṛbhiḥ // MatsP_15.43 matsya-purāṇa 16 śrutvaitat sarvam akhilaṃ manuḥ papraccha keśavam śrāddhakālaṃ ca vividhaṃ śrāddhabhedaṃ tathaiva ca // MatsP_16.1 śrāddheṣu bhojanīyā ye ye ca varjyā dvijātayaḥ kasminvāsarabhāge vā pitṛbhyaḥ śrāddhamācaret // MatsP_16.2 kasmindattaṃ kathaṃ yāti śrāddhaṃ tu madhusūdana vidhinā kena kartavyaṃ kathaṃ prīṇāti tatpitṝn // MatsP_16.3 kuryādaharahaḥ śrāddham annādyenodakena vā payomūlaphalair vāpi pitṛbhyaḥ prītimāvahan // MatsP_16.4 nityaṃ naimittikaṃ kāmyaṃ trividhaṃ śrāddhamucyate nityaṃ tāvatpravakṣyāmi arghyāvāhanavarjitam // MatsP_16.5 adaivaṃ tadvijānīyāt pārvaṇaṃ parvasu smṛtam pārvaṇaṃ trividhaṃ proktaṃ śṛṇu tāvanmahīpate // MatsP_16.6 pārvaṇe ye niyojyāstu tāñśṛṇuṣva narādhipa pañcāgniḥ snātakaścaiva trisuparṇaḥ ṣaḍaṅgavit // MatsP_16.7 śrotriyaḥ śrotriyasuto vidhivākyaviśāradaḥ sarvajño vedavinmantrī jñātavaṃśaḥ kulānvitaḥ // MatsP_16.8 purāṇavettā dharmajñaḥ svādhyāyajapatatparaḥ śivabhaktaḥ pitṛparaḥ sūryabhakto 'tha vaiṣṇavaḥ // MatsP_16.9 brahmaṇyo yogavicchānto vijitātmā ca śīlavān bhojayeccāpi dauhitraṃ yatnataḥ svasuhṛdgurūn // MatsP_16.10 viṭpītaṃ mātulaṃ bandhum ṛtvigācāryasomapān yaśca vyākurute vākyaṃ yaśca mīmāṃsate 'dhvaram // MatsP_16.11 sāmasvaravidhijñaśca paṅktipāvanapāvanaḥ sāmago brahmacārī ca vedayukto 'tha brahmavit // MatsP_16.12 yatraite bhuñjate śrāddhe tadeva paramārthavat ete bhojyāḥ prayatnena varjanīyānnibodha me // MatsP_16.13 patito 'bhiśastaḥ klībaḥ piśunavyaṅgarogiṇaḥ kunakhī śyāvadantaśca kuṇḍagolāśvapālakāḥ // MatsP_16.14 parivittirniyuktātmā pramattonmattadāruṇāḥ baiḍālī bakavṛttiśca dambhī devalakādayaḥ // MatsP_16.15 kṛtaghnānnāstikāṃs tadvan mlecchadeśanivāsinaḥ triśaṅkur barbaradrāvavītadraviḍakoṅkaṇān // MatsP_16.16 varjayelliṅginaḥ sarvāñ śrāddhakāle viśeṣataḥ pūrvedyuraparedyurvā vinītātmā nimantrayet // MatsP_16.17 nimantritānhi pitara upatiṣṭhanti tāndvijān vāyubhūtā nu gacchanti tathāsīnānupāsate // MatsP_16.18 dakṣiṇaṃ jānumālabhya tvaṃ mayā tu nimantritaḥ evaṃ nimantrya niyamaṃ śrāvayetpitṛbāndhavān // MatsP_16.19 akrodhanaiḥ śaucaparaiḥ satataṃ brahmacāribhiḥ bhavitavyaṃ bhavadbhiśca mayā ca śrāddhakāriṇā // MatsP_16.20 pitṛyajñaṃ vinirvartya tarpaṇākhyaṃ tu yo 'gnimān piṇḍānvāhāryakaṃ kuryāc chrāddhamindukṣaye sadā // MatsP_16.21 gomayenopalipte tu dakṣiṇapravaṇe sthale śrāddhaṃ samācaredbhaktyā goṣṭhe vā jalasaṃnidhau // MatsP_16.22 agnimānnirvapetpitryaṃ caruṃ ca samamuṣṭibhiḥ pitṛbhyo nirvapāmīti sarvaṃ dakṣiṇato nyaset // MatsP_16.23 abhighāryaṃ tataḥ kuryān nirvāpatrayamagrataḥ te 'pi tasyāyatāḥ kāryāś caturaṅgulavistṛtāḥ // MatsP_16.24 darvītrayaṃ tu kurvīta khādiraṃ rajatānvitam ratnimātraṃ pariślakṣṇaṃ hastākārāgramuttamam // MatsP_16.25 udapātraṃ ca kāṃsyaṃ ca mekṣaṇaṃ ca samitkuśān tilāḥ pātrāṇi sadvāso gandhadhūpānulepanam // MatsP_16.26 āharedapasavyaṃ tu sarvaṃ dakṣiṇataḥ śanaiḥ evamāsādya tatsarvaṃ bhavanasyāgrato bhuvi // MatsP_16.27 gomayenopaliptāyāṃ gomūtreṇa tu maṇḍalam akṣatābhiḥ sapuṣpābhis tadabhyarcyāpasavyavat // MatsP_16.28 viprāṇāṃ kṣālayet pādāv abhinandya punaḥ punaḥ āsaneṣūpakḷpteṣu darbhavatsu vidhānavat // MatsP_16.29 upaspṛṣṭodakānviprān upaveśyānumantrayet dvau daive pitṛkṛtye trīn ekaikamubhayatra ca // MatsP_16.30 bhojayedīśvaro 'pīha na kuryādvistaraṃ budhaḥ daivapūrvaṃ niyojyātha viprānarghyādinā budhaḥ // MatsP_16.31 agnau kuryādanujñāto viprair vipro yathāvidhi svagṛhyoktavidhānena kāṃsye kṛtvā caruṃ tataḥ // MatsP_16.32 agnīṣomayamābhyāṃ tu kuryādāpyāyanaṃ budhaḥ dakṣiṇāgnau pratīte vā ya ekāgnirdvijottamaḥ // MatsP_16.33 yajñopavītī nirvartya tataḥ paryukṣaṇādikam prācīnāvītinā kāryam ataḥ sarvaṃ vijānatā // MatsP_16.34 ṣaṭ ca tasmāddhaviḥśeṣāt piṇḍānkṛtvā tatodakam dadyādudakapātrais tu satilaṃ savyapāṇinā // MatsP_16.35 jānv ācya savyaṃ yatnena darbhayukto vimatsaraḥ vidhāya lekhā yatnena nirvāpeṣvavanejanam // MatsP_16.36 dakṣiṇābhimukhaḥ kuryāt kare darvīṃ nidhāya vai nidhāya piṇḍam ekaikaṃ sarvadarbheṣvanukramāt // MatsP_16.37 ninayedatha darbheṣu nāmagotrānukīrtanaiḥ teṣu darbheṣu taṃ hastaṃ vimṛjyāllepabhāginām // MatsP_16.38 tathaiva ca tataḥ kuryāt punaḥ pratyavanejanam ṣaḍapyṛtūnnamaskṛtya gandhadhūpārhaṇādibhiḥ // MatsP_16.39 evamāvāhya tatsarvaṃ vedamantrairyathoditaiḥ ekāgnereka eva syān nirvāpo darvikā tathā // MatsP_16.40 tataḥ kṛtvāntare dadyāt patnībhyo 'nnaṃ kuśeṣu saḥ tadvatpiṇḍādike kuryād āvāhanavisarjanam // MatsP_16.41 tato gṛhītvā piṇḍebhyo mātrāḥ sarvāḥ krameṇa tu tāneva viprānprathamaṃ prāśayedyatnato naraḥ // MatsP_16.42 yasmādannāddhṛtā mātrā bhakṣayanti dvijātayaḥ anvāhāryakam ityuktaṃ tasmāttaccandrasaṃkṣaye // MatsP_16.43 pūrvaṃ dattvā tu taddhaste sapavitraṃ tilodakam tatpiṇḍāgraṃ prayaccheta svadhaiṣāmastviti bruvan // MatsP_16.44 varṇayanbhojayedannaṃ miṣṭaṃ pūtaṃ ca sarvadā varjayetkrodhaparatāṃ smarannārāyaṇaṃ harim // MatsP_16.45 tṛptāñjñātvā tataḥ kuryād vikiransārvavarṇikam sodakaṃ cānnamuddhṛtya salilaṃ prakṣipedbhuvi // MatsP_16.46 ācānteṣu punardadyāj jalapuṣpākṣatodakam svastivācanakaṃ sarvaṃ piṇḍopari samāharet // MatsP_16.47 devādyantaṃ prakurvīta śrāddhanāśo 'nyathā bhavet visṛjya brāhmaṇāṃstadvat teṣāṃ kṛtvā pradakṣiṇam // MatsP_16.48 dakṣiṇāṃ diśamākāṅkṣan pitṝn yāceta mānavaḥ dātāro no 'bhivardhantāṃ vedāḥ saṃtatireva ca // MatsP_16.49 śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stviti annaṃ ca no bahu bhaved atithīṃśca labhemahi // MatsP_16.50 yācitāraśca naḥ santu mā ca yāciṣma kaṃcana etadastviti tatproktam anvāhāryaṃ tu pārvaṇam // MatsP_16.51 yathendusaṃkṣaye tadvad anyatrāpi nigadyate piṇḍāṃstu gojaviprebhyo dadyādagnau jale 'pi vā // MatsP_16.52 viprāgrato vā vikired vayobhir abhivāśayet patnī tu madhyamaṃ piṇḍaṃ prāśayed vinayānvitā // MatsP_16.53 ādhatta pitaro garbham atra saṃtānavardhanam tāvaduccheṣaṇaṃ tiṣṭhed yāvadviprā visarjitāḥ // MatsP_16.54 vaiśvadevaṃ tataḥ kuryān nivṛtte pitṛkarmaṇi iṣṭaiḥ saha tataḥ śānto bhuñjīta pitṛsevitam // MatsP_16.55 punar bhojanamadhvānaṃ yānamāyāsamaithunam śrāddhakṛcchrāddhabhukcaiva sarvametadvivarjayet // MatsP_16.56 svādhyāyakalahaṃ caiva divāsvapnaṃ ca sarvadā anena vidhinā śrāddhaṃ nirudvāsyeha nirvapet // MatsP_16.57 kanyākumbhavṛṣasthe 'rke kṛṣṇapakṣeṣu sarvadā yatra yatra pradātavyaṃ sapiṇḍīkaraṇāt param tatrānena vidhānena deyam agnimatā sadā // MatsP_16.58 matsya-purāṇa 17 ataḥ paraṃ pravakṣyāmi viṣṇunā yadudīritam śrāddhaṃ sādhāraṇaṃ nāma bhuktimuktiphalapradam // MatsP_17.1 ayane viṣuve yugme sāmānye cārkasaṃkrame amāvāsyāṣṭakākṛṣṇapakṣe pañcadaśīṣu ca // MatsP_17.2 ārdrāmaghārohiṇīṣu dravyabrāhmaṇasaṃgame gajacchāyāvyatīpāte viṣṭivaidhṛtivāsare // MatsP_17.3 vaiśākhasya tṛtīyāyāṃ navamī kārttikasya ca pañcadaśī ca māghasya nabhasye ca trayodaśī // MatsP_17.4 yugādayaḥ smṛtā hy etā dattasyākṣayyakārikāḥ tathā manvantarādau ca deyaṃ śrāddhaṃ vijānatā // MatsP_17.5 aśvayukchuklanavamī dvādaśī kārttike tathā tṛtīyā caitramāsasya tathā bhādrapadasya ca // MatsP_17.6 phālgunasya hy amāvāsyā pauṣasyaikādaśī tathā āṣāḍhasyāpi daśamī māghamāsasya saptamī // MatsP_17.7 śrāvaṇasyāṣṭamī kṛṣṇā tathāṣāḍhī ca pūrṇimā kārttikī phālgunī caitrī jyeṣṭhapañcadaśī sitā manvantarādayaś caitā dattasyākṣayyakārikāḥ // MatsP_17.8 yasyāṃ manvantarasyādau rathamāste divākaraḥ māghamāsasya saptamyāṃ sā tu syādrathasaptamī // MatsP_17.9 pānīyamapyatra tilairvimiśraṃ dadyātpitṛbhyaḥ prayato manuṣyaḥ śrāddhaṃ kṛtaṃ tena samāḥ sahasraṃ rahasyametatpitaro vadanti // MatsP_17.10 vaiśākhyāmuparāgeṣu tathotsavamahālaye tīrthāyatanagoṣṭheṣu dīpodyānagṛheṣu ca // MatsP_17.11 vivikteṣūpalipteṣu śrāddhaṃ deyaṃ vijānatā viprānpūrve pare cāhni vinītātmā nimantrayet // MatsP_17.12 śīlavṛttaguṇopetān vayorūpasamanvitān dvau daive trīṃstathā pitrya ekaikamubhayatra vā // MatsP_17.13 bhojayetsusamṛddho 'pi na prasajjate vistare viśvāndevānyavaiḥ puṣpair abhyarcyāsanapūrvakam // MatsP_17.14 pūrayetpātrayugmaṃ tu sthāpya darbhapavitrakam śaṃ no devīty apaḥ kuryād yavo 'sīti yavānapi // MatsP_17.15 gandhapuṣpaiśca saṃpūjya vaiśvadevaṃ prati nyaset viśve devāsa ityābhyām āvāhya vikiredyavān // MatsP_17.16 gandhapuṣpair alaṃkṛtya yā divyetyarghyamutsṛjet abhyarcya tābhyāmutsṛṣṭaṃ pitṛkāryaṃ samārabhet // MatsP_17.17 darbhāsanaṃ tu dattvādau trīṇi pātrāṇi pūrayet khapavitrāṇi kṛtvādau śaṃ no devīty apaḥ kṣipet // MatsP_17.18 tilo 'sīti tilānkuryād gandhapuṣpādikaṃ punaḥ pātraṃ vanaspatimayaṃ tathā parṇamayaṃ punaḥ // MatsP_17.19 jalajaṃ vātha kurvīta tathā sāgarasambhavam sauvarṇaṃ rājataṃ vāpi pitṝṇāṃ pātramucyate // MatsP_17.20 rajatasya kathā vāpi darśanaṃ dānameva vā rājatair bhājanaireṣām athavā rajatānvitaiḥ // MatsP_17.21 vāryapi śraddhayā dattam akṣayāyopakalpate tathārghyapiṇḍabhojyādau pitṝṇāṃ rājataṃ matam // MatsP_17.22 śivanetrodbhavaṃ yasmāt tasmāttatpitṛvallabham amaṅgalaṃ tadyatnena devakāryeṣu varjayet // MatsP_17.23 evaṃ pātrāṇi saṃkalpya yathālābhaṃ vimatsaraḥ yā divyeti piturnāma gotrairdarbhakaro nyaset // MatsP_17.24 pitṝn āvāhayiṣyāmi kurvityuktastu taiḥ punaḥ uśantastvā tathāyantu ṛgbhyām āvāhayetpitṝn // MatsP_17.25 yā divyetyarghyamutsṛjya dadyādgandhādikāṃstataḥ hastāttadudakaṃ pūrvaṃ dattvā saṃsravamāditaḥ // MatsP_17.26 pitṛpātre nidhāyātha nyubjamuttarato nyaset pitṛbhyaḥ sthānamasīti nidhāya pariṣecayet // MatsP_17.27 tatrāpi pūrvavatkuryād agnikāryaṃ vimatsaraḥ ubhābhyāmapi hastābhyām āhṛtya pariveṣayet // MatsP_17.28 praśāntacittaḥ satataṃ darbhapāṇiraśeṣataḥ guṇāḍhyaiḥ sūpaśākaistu nānābhakṣyairviśeṣataḥ // MatsP_17.29 annaṃ tu sadadhikṣīraṃ goghṛtaṃ śarkarānvitam māsaṃ prīṇāti vai sarvān pitṝnityāha keśavaḥ // MatsP_17.30 dvau māsau matsyamāṃsena trīnmāsānhāriṇena tu aurabhreṇātha caturaḥ śākunenātha pañca vai // MatsP_17.31 ṣaṇmāsaṃ chāgamāṃsena tṛpyanti pitarastathā sapta pārṣatamāṃsena tathāṣṭāv eṇajena tu // MatsP_17.32 daśa māsāṃstu tṛpyanti varāhamahiṣāmiṣaiḥ śaśakūrmajamāṃsena māsānekādaśaiva tu // MatsP_17.33 saṃvatsaraṃ tu gavyena payasā pāyasena ca rauraveṇa ca tṛpyanti māsānpañcadaśaiva tu // MatsP_17.34 vārdhrīṇasasya māṃsena tṛptir dvādaśavārṣikī kālaśākena cānantā khaḍgamāṃsena caiva hi // MatsP_17.35 yatkiṃcinmadhusammiśraṃ gokṣīraṃ ghṛtapāyasam dattamakṣayamityāhuḥ pitaraḥ pūrvadevatāḥ // MatsP_17.36 svādhyāyaṃ śrāvayetpitryaṃ purāṇānyakhilāni ca brahmaviṣṇvarkarudrāṇāṃ sūktāni vividhāni ca // MatsP_17.37 indrāgnisomasūktāni pāvanāni svaśaktitaḥ bṛhadrathaṃtaraṃ tadvaj jyeṣṭhasāma sarauhiṇam // MatsP_17.38 tathaiva śāntikādhyāyaṃ madhubrāhmaṇameva ca maṇḍalaṃ brāhmaṇaṃ tadvat prītikāri tu yatpunaḥ // MatsP_17.39 viprāṇāmātmanaścaiva tatsarvaṃ samudīrayet bhuktavatsu tatasteṣu bhojanopāntike nṛpa // MatsP_17.40 sārvavarṇikamannādyaṃ saṃnīyāplāvya vāriṇā samutsṛjedbhuktavatām agrato vikiredbhuvi // MatsP_17.41 agnidagdhāstu ye jīvā ye 'pyadagdhāḥ kule mama bhūmau dattena tṛpyantu prayāntu paramāṃ gatim // MatsP_17.42 yeṣāṃ na mātā na pitā na bandhur na gotraśuddhirna tathānnam asti tattṛptaye 'nnaṃ bhuvi dattametat prayāntu lokeṣu sukhāya tadvat // MatsP_17.43 asaṃskṛtapramītānāṃ tyaktānāṃ kulayoṣitām ucchiṣṭabhāgadheyaḥ syād darbhe vikirayośca yaḥ // MatsP_17.44 tṛptāñjñātvodakaṃ dadyāt sakṛdviprakare tathā upalipte mahīpṛṣṭhe gośakṛnmūtravāriṇā // MatsP_17.45 nidhāya darbhānvidhivad dakṣiṇāgrān prayatnataḥ sarvavarṇena cānnena piṇḍāṃstu pitṛyajñavat // MatsP_17.46 avanejanapūrvaṃ tu nāmagotreṇa mānavaḥ gandhadhūpādikaṃ dadyāt kṛtvā pratyavanejanam // MatsP_17.47 jānvācya savyaṃ savyena pāṇinātha pradakṣiṇam pitryamānīya tatkāryaṃ vidhivaddarbhapāṇinā // MatsP_17.48 dīpaprajvālanaṃ tadvat kuryātpuṣpārcanaṃ budhaḥ athācānteṣu cācamya vāri dadyātsakṛtsakṛt // MatsP_17.49 atha puṣpākṣatān paścād akṣayyodakam eva ca satilaṃ nāmagotreṇa dadyācchaktyā ca dakṣiṇām // MatsP_17.50 gobhūhiraṇyavāsāṃsi bhavyāni śayanāni ca dadyādyadiṣṭaṃ viprāṇām ātmanaḥ pitureva ca // MatsP_17.51 vittaśāṭhyena rahitaḥ pitṛbhyaḥ prītimāvahan tataḥ svadhāvācanakaṃ viśvadeveṣu codakam // MatsP_17.52 dattvāśīḥ pratigṛhṇīyād dvijebhyaḥ prāṅmukho budhaḥ aghorāḥ pitaraḥ santu santvityuktaḥ punar dvijaiḥ // MatsP_17.53 gotraṃ tathā vardhatāṃ nas tathetyuktaśca taiḥ punaḥ dātāro no 'bhivardhantām iti caivamudīrayet // MatsP_17.54 etāḥ satyāśiṣaḥ santu santvityuktaśca taiḥ punaḥ svastivācanakaṃ kuryāt piṇḍānuddhṛtya bhaktitaḥ // MatsP_17.55 uccheṣaṇaṃ tu tattiṣṭhed yāvadviprā visarjitāḥ tato grahabaliṃ kuryād iti dharmavyavasthitiḥ // MatsP_17.56 uccheṣaṇaṃ bhūmigatam ajihmasyāstikasya ca dāsavargasya tatpitryaṃ bhāgadheyaṃ pracakṣate // MatsP_17.57 pitṛbhir nirmitaṃ pūrvam etadāpyāyanaṃ sadā aputrāṇāṃ saputrāṇāṃ strīṇāmapi narādhipa // MatsP_17.58 tatastānagrataḥ sthitvā parigṛhyodapātrakam vāje vāja iti japan kuśāgreṇa visarjayet // MatsP_17.59 bahiḥ pradakṣiṇāṃ kuryāt padāny aṣṭāv anuvrajan bandhuvargeṇa sahitaḥ putrabhāryāsamanvitaḥ // MatsP_17.60 nivṛtya praṇipatyātha paryukṣyāgniṃ samantravat vaiśvadevaṃ prakurvīta naityakaṃ balimeva ca // MatsP_17.61 tatastu vaiśvadevānte sabhṛtyasutabāndhavaḥ bhuñjītātithisaṃyuktaḥ sarvaṃ pitṛniṣevitam // MatsP_17.62 etaccānupanīto 'pi kuryātsarveṣu parvasu śrāddhaṃ sādhāraṇaṃ nāma sarvakāmaphalapradam // MatsP_17.63 bhāryāvirahito 'pyetat pravāsastho 'pi bhaktimān śūdro 'pyamantravatkuryād anena vidhinā budhaḥ // MatsP_17.64 tṛtīyamābhyudayikaṃ vṛddhiśrāddhaṃ taducyate utsavānandasambhāre yajñodvāhādimaṅgale // MatsP_17.65 mātaraḥ prathamaṃ pūjyāḥ pitarastadanantaram tato mātāmahā rājan viśve devāstathaiva ca // MatsP_17.66 pradakṣiṇopacāreṇa dadhyakṣataphalodakaiḥ prāṅmukho nirvapetpiṇḍān dūrvayā ca kuśairyutān // MatsP_17.67 sampannam ityabhyudaye dadyādarghyaṃ dvayor dvayoḥ yugmā dvijātayaḥ pūjyā vastrakārtasvarādibhiḥ // MatsP_17.68 tilārthastu yavaiḥ kāryo nāndīśabdānupūrvakaḥ māṅgalyāni ca sarvāṇi vācayeddvijapuṃgavaiḥ // MatsP_17.69 evaṃ śūdro 'pi sāmānyavṛddhiśrāddhe 'pi sarvadā namaskāreṇa mantreṇa kuryādāmānnataḥ sadā // MatsP_17.70 dānapradhānaḥ śūdraḥ syād ityāha bhagavānprabhuḥ dānena sarvakāmāptir asya saṃjāyate yataḥ // MatsP_17.71 matsya-purāṇa 18 ekoddiṣṭamato vakṣye yaduktaṃ cakrapāṇinā mṛte putrairyathā kāryam āśaucaṃ ca pitaryapi // MatsP_18.1 daśāhaṃ śāvamāśaucaṃ brāhmaṇeṣu vidhīyate kṣatriyeṣu daśa dve ca pakṣaṃ vaiśyeṣu caiva hi // MatsP_18.2 śūdreṣu māsamāśaucaṃ sapiṇḍeṣu vidhīyate naiśaṃ vākṛtacūḍasya trirātraṃ parataḥ smṛtam // MatsP_18.3 janane 'pyevameva syāt sarvavarṇeṣu sarvadā tathāsthisaṃcayād ūrdhvam aṅgasparśo vidhīyate // MatsP_18.4 pretāya piṇḍadānaṃ tu dvādaśāhaṃ samācaret pātheyaṃ tasya tatproktaṃ yataḥ prītikaraṃ mahat // MatsP_18.5 tasmātpretapuraṃ preto dvādaśāhaṃ na nīyate gṛhaṃ putraṃ kalatraṃ ca dvādaśāhaṃ prapaśyati // MatsP_18.6 tasmānnidheyamākāśe daśarātraṃ payastathā sarvadāhopaśāntyartham adhvaśramavināśanam // MatsP_18.7 tata ekādaśāhe tu dvijānekādaśaiva tu kṣatrādiḥ sūtakānte tu bhojayedayujo dvijān // MatsP_18.8 dvitīye 'hni punastadvad ekoddiṣṭaṃ samācaret āvāhanāgnaukaraṇaṃ daivahīnaṃ vidhānataḥ // MatsP_18.9 ekaṃ pavitrameko 'rgha ekaḥ piṇḍo vidhīyate upatiṣṭhatāmityetad deyaṃ paścāttilodakam // MatsP_18.10 svaditaṃ vikiredbrūyād visarge cābhiramyatām śeṣaṃ pūrvavadatrāpi kāryaṃ vedavidā pituḥ // MatsP_18.11 anena vidhinā sarvam anumāsaṃ samācaret sūtakāntāddvitīye 'hni śayyāṃ dadyādvilakṣaṇām // MatsP_18.12 kāñcanaṃ puruṣaṃ tadvat phalavastrasamanvitām saṃpūjya dvijadāmpatyaṃ nānābharaṇabhūṣaṇaiḥ // MatsP_18.13 vṛṣotsargaṃ prakurvīta deyā ca kapilā śubhā udakumbhaśca dātavyo bhakṣyabhojyasamanvitaḥ // MatsP_18.14 yāvadabdaṃ naraśreṣṭha satilodakapūrvakam tataḥ saṃvatsare pūrṇe sapiṇḍīkaraṇaṃ bhavet // MatsP_18.15 sapiṇḍīkaraṇādūrdhvaṃ pretaḥ pārvaṇabhāgbhavet vṛddhipūrveṣu yogyaśca gṛhasthaśca bhavettataḥ // MatsP_18.16 sapiṇḍīkaraṇe śrāddhe devapūrvaṃ niyojayet pitṝn nivāsayettatra pṛthakpretaṃ vinirdiśet // MatsP_18.17 gandhodakatilairyuktaṃ kuryātpātracatuṣṭayam arghārthaṃ pitṛpātreṣu pretapātraṃ prasecayet // MatsP_18.18 tadvatsaṃkalpya caturaḥ piṇḍānpiṇḍapradastathā ye samānā iti dvābhyām antyaṃ tu vibhajettridhā // MatsP_18.19 caturthasya punaḥ kāryaṃ na kadācidato bhavet tataḥ pitṛtvamāpannaḥ sarvatastuṣṭimāgataḥ // MatsP_18.20 agniṣvāttādimadhyatvaṃ prāpnotyamṛtamuttamam sapiṇḍīkaraṇādūrdhvaṃ tasmai tasmānna dīyate // MatsP_18.21 pitṛṣveva tu dātavyaṃ tatpiṇḍo yeṣu saṃsthitaḥ tataḥ prabhṛti saṃkrāntāv uparāgādiparvasu // MatsP_18.22 tripiṇḍamācarecchrāddham ekoddiṣṭe mṛte 'hani ekoddiṣṭaṃ parityajya mṛtāhe yaḥ samācaret // MatsP_18.23 sadaiva pitṛhā sa syān mātṛbhrātṛvināśakaḥ mṛtāhe pārvaṇaṃ kurvan nadho 'dho yāti mānavaḥ // MatsP_18.24 saṃpṛkteṣvākulībhāvaḥ preteṣu tu gato bhavet pratisaṃvatsaraṃ tasmād ekoddiṣṭaṃ samācaret // MatsP_18.25 yāvadabdaṃ tu yo dadyād udakumbhaṃ vimatsaraḥ pretāyānnasamāyuktaṃ so 'śvamedhaphalaṃ labhet // MatsP_18.26 āmaśrāddhaṃ yadā kuryād vidhijñaḥ śrāddhadastadā tenāgnaukaraṇaṃ kuryāt piṇḍāṃstenaiva nirvapet // MatsP_18.27 tribhiḥ sapiṇḍīkaraṇe aśeṣatritaye pitā yadā prāpsyati kālena tadā mucyeta bandhanāt // MatsP_18.28 mukto 'pi lepabhāgitvaṃ prāpnoti kuśamārjanāt lepabhājaścaturthādyāḥ pitrādyāḥ piṇḍabhāginaḥ piṇḍadaḥ saptamasteṣāṃ sāpiṇḍyaṃ sāptapauruṣam // MatsP_18.29 matsya-purāṇa 19 kathaṃ kavyāni deyāni havyāni ca janairiha gacchanti pitṛlokasthān prāpakaḥ ko 'tra gadyate // MatsP_19.1 yadi martyo dvijo bhuṅkte hūyate yadi vānale śubhāśubhātmakaiḥ pretair dattaṃ tadbhujyate katham // MatsP_19.2 vasūnvadanti ca pitṝn rudrāṃścaiva pitāmahān prapitāmahāṃstathādityān ityevaṃ vaidikī śrutiḥ // MatsP_19.3 nāma gotraṃ pitṝṇāṃ tu prāpakaṃ havyakavyayoḥ śrāddhasya mantrāḥ śraddhā ca upayojyātibhaktitaḥ // MatsP_19.4 agniṣvāttādayasteṣām ādhipatye vyavasthitāḥ nāmagotrakāladeśā bhavāntaragatānapi // MatsP_19.5 prāṇinaḥ prīṇayantyete tadāhāratvamāgatān devo yadi pitā jātaḥ śubhakarmānuyogataḥ // MatsP_19.6 tasyānnamamṛtaṃ bhūtvā divyatve 'pyanugacchati daityatve bhogarūpeṇa paśutve ca tṛṇaṃ bhavet // MatsP_19.7 śrāddhānnaṃ vāyurūpeṇa sarpatve 'pyupatiṣṭhati pānaṃ bhavati yakṣatve rākṣasatve tathāmiṣam // MatsP_19.8 danujatve tathā māyā pretatve rudhirodakam manuṣyatve 'nnapānāni nānābhogarasaṃ bhavet // MatsP_19.9 ratiśaktiḥ striyaḥ kāntā bhojyaṃ bhojanaśaktitā dānaśaktiḥ savibhavā rūpamārogyameva ca // MatsP_19.10 śraddhā puṣpamidaṃ proktaṃ phalaṃ brahmasamāgamaḥ āyuḥ putrān dhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca // MatsP_19.11 rājyaṃ caiva prayacchanti prītāḥ pitṛgaṇā nṛṇām śrūyate ca purā mokṣaṃ prāptāḥ kauśikasūnavaḥ pañcabhirjanmasambandhair gatā viṣṇoḥ paraṃ padam // MatsP_19.12 matsya-purāṇa 20 kathaṃ kauśikadāyādāḥ prāptāste yogamuttamam pañcabhirjanmasambandhaiḥ kathaṃ karmakṣayo bhavet // MatsP_20.1 kauśiko nāma dharmātmā kurukṣetre mahānṛṣiḥ nāmataḥ karmatastasya sutānsapta nibodhata // MatsP_20.2 śvasṛpaḥ krodhano hiṃsraḥ piśunaḥ kavireva ca vāgduṣṭaḥ pitṛvartī ca gargaśiṣyāstadābhavan // MatsP_20.3 pitaryuparate teṣām abhūddurbhikṣamulbaṇam anāvṛṣṭiśca mahatī sarvalokabhayaṃkarī // MatsP_20.4 gargādeśādvane dogdhrīṃ rakṣantaste tapodhanāḥ khādāmaḥ kapilāmetāṃ vayaṃ kṣutpīḍitā bhṛśam // MatsP_20.5 iti cintayatāṃ pāpaṃ laghuḥ prāha tadānujaḥ yadyavaśyamiyaṃ vadhyā śrāddharūpeṇa yojyatām // MatsP_20.6 śrāddhe niyojyamāneyaṃ pāpāttrāsyati no dhruvam eva kurvityanujñātaḥ pitṛvartī tadānujaiḥ // MatsP_20.7 cakre samāhitaḥ śrāddham upayujya ca tāṃ punaḥ dvau daive bhrātarau kṛtvā pitre trīnapyanukramāt // MatsP_20.8 tathaikamatithiṃ kṛtvā śrāddhadaḥ svayameva tu cakāra mantravacchrāddhaṃ smaranpitṛparāyaṇaḥ // MatsP_20.9 vinā gavā vatsako 'pi gurave viniveditaḥ vyāghreṇa nihatā dhenur vatso 'yaṃ pratigṛhyatām // MatsP_20.10 evaṃ sā bhakṣitā dhenuḥ saptabhistaistapodhanaiḥ vaidikaṃ balamāśritya krūre karmaṇi nirbhayāḥ // MatsP_20.11 tataḥ kālāvakṛṣṭāste vyādhā dāśapure 'bhavan jātismaratvaṃ prāptāste pitṛbhāvena bhāvitāḥ // MatsP_20.12 yatkṛtaṃ krūrakarmāpi śrāddharūpeṇa taistadā tena te bhavane jātā vyādhānāṃ krūrakarmiṇām // MatsP_20.13 pitṝṇāṃ caiva māhātmyāj jātā jātismarāstu te te tu vairāgyayogena āsthāyānaśanaṃ punaḥ // MatsP_20.14 jātismarāḥ sapta jātā mṛgāḥ kālañjare girau nīlakaṇṭhasya purataḥ pitṛbhāvānubhāvitāḥ // MatsP_20.15 tatrāpi jñānavairāgyāt prāṇānutsṛjya dharmataḥ lokair avekṣyamāṇāste tīrthānte 'naśanena tu // MatsP_20.16 mānase cakravākāste saṃjātāḥ sapta yoginaḥ nāmataḥ karmataḥ sarvāñ chṛṇudhvaṃ dvijasattamāḥ // MatsP_20.17 sumanāḥ kumudaḥ śuddhaś chidradarśī sunetrakaḥ sunetraścāṃśumāṃścaiva saptaite yogapāragāḥ // MatsP_20.18 yogabhraṣṭāstrayasteṣāṃ babhramuś cālpacetanāḥ dṛṣṭvā vibhrājamānaṃ tam udyāne strībhiranvitam // MatsP_20.19 krīḍantaṃ vividhairbhāvair mahābalaparākramam pañcālānvayasambhūtaṃ prabhūtabalavāhanam // MatsP_20.20 rājyakāmo 'bhavaccaikas teṣāṃ madhye jalaukasām pitṛvartī ca yo vipraḥ śrāddhakṛt pitṛvatsalaḥ // MatsP_20.21 aparau mantriṇau dṛṣṭvā prabhūtabalavāhanau mantritve cakratuścecchām asminmartye dvijottamāḥ // MatsP_20.22 tanmadhye ye tu niṣkāmās te babhūvur dvijottamāḥ vibhrājaputrastveko 'bhūd brahmadatta iti smṛtaḥ // MatsP_20.23 mantriputrau tathā cobhau kaṇḍarīkasubālakau brahmadatto 'bhiṣiktaḥ san purohitavipaścitā // MatsP_20.24 pañcālarājo vikrāntaḥ sarvaśāstraviśāradaḥ yogavitsarvajantūnāṃ rutavettābhavattadā // MatsP_20.25 tasya rājño 'bhavadbhāryā devalasyātmajā śubhā saṃnatirnāma vikhyātā kapilā yābhavatpurā // MatsP_20.26 pitṛkārye niyuktatvād abhavadbrahmavādinī tayā cakāra sahitaḥ sa rājyaṃ rājanandanaḥ // MatsP_20.27 kadācidudyānagatas tayā saha sa pārthivaḥ dadarśa kīṭamithunam anaṅgakalahākulam // MatsP_20.28 pipīlikāmanunayan paritaḥ kīṭakāmukaḥ pañcabāṇābhitaptāṅgaḥ sagadgadamuvāca ha // MatsP_20.29 na tvayā sadṛśī loke kāminī vidyate kvacit madhyakṣāmātijaghanā bṛhadvakṣo 'bhigāminī // MatsP_20.30 suvarṇavarṇā suśroṇī mañjūktā cāruhāsinī sulakṣyanetrarasanā guḍaśarkaravatsalā // MatsP_20.31 bhokṣyase mayi bhukte tvaṃ snāsi snāte tathā mayi proṣite sati dīnā tvaṃ kruddhe 'pi bhayacañcalā // MatsP_20.32 kimarthaṃ vada kalyāṇi saroṣavadanā sthitā sā tamāha sakopā tu kim ālapasi māṃ śaṭha // MatsP_20.33 tvayā modakacūrṇaṃ tu māṃ vihāya vineṣyatā pradattaṃ samatikrānte dine 'nyasyāḥ samanmatha // MatsP_20.34 tvatsādṛśyānmayā dattam anyasyai varavarṇini tadekamaparādhaṃ me kṣantumarhasi bhāmini // MatsP_20.35 naitadevaṃ kariṣyāmi punaḥ kvāpīha suvrate spṛśāmi pādau satyena prasīda praṇatasya me // MatsP_20.36 iti tadvacanaṃ śrutvā sā prasannābhavattataḥ ātmānam arpayāmāsa mohanāya pipīlikā // MatsP_20.37 brahmadatto 'pyaśeṣaṃ taṃ jñātvā vismayam āgamat sarvasattvarutajñatvāt prasādāc cakrapāṇinaḥ // MatsP_20.38 matsya-purāṇa 21 kathaṃ sattvarutajño 'bhūd brahmadatto dharātale taccābhavatkasya kule cakravākacatuṣṭayam // MatsP_21.1 kathaṃ sattvarutajño 'bhūd brahmadatto dharātale taccābhavatkasya kule cakravākacatuṣṭayam // MatsP_21.1 tasminneva pure jātās te ca cakrāhvayāstadā vṛddhadvijasya dāyādā viprā jātismarāḥ purā // MatsP_21.2 dhṛtimāṃstattvadarśī ca vidyācaṇḍas tapotsukaḥ nāmataḥ karmataścaite sudaridrasya te sutāḥ // MatsP_21.3 tapase buddhirabhavat tadā teṣāṃ dvijanmanām yāsyāmaḥ paramāṃ siddhim ity ūcus te dvijottamāḥ // MatsP_21.4 tatastadvacanaṃ śrutvā sudaridro mahātapāḥ uvāca dīnayā vācā kimetaditi putrakāḥ // MatsP_21.5 adharma eṣa iti vaḥ pitā tān abhyavārayat vṛddhaṃ pitaramutsṛjya daridraṃ vanavāsinaḥ // MatsP_21.6 ko nu dharmo 'tra bhavitā mattyāgādgatireva vā ūcuste kalpitā vṛttis tava tāta vadasva tat // MatsP_21.7 vittametatpuro rājñaḥ sa te dāsyati puṣkalam dhanaṃ grāmasahasrāṇi prabhāte paṭhatastava // MatsP_21.8 ye vipramukhyāḥ kurujāṅgaleṣu dāśāstathā dāśapure mṛgāśca kālañjare sapta ca cakravākā ye mānase te vayamatra siddhāḥ // MatsP_21.9 ityuktvā pitaraṃ jagmus te vanaṃ tapase punaḥ vṛddho 'pi rājabhavanaṃ jagāmātmārthasiddhaye // MatsP_21.10 anagho nāma vaibhrājaḥ pāñcālādhipatiḥ purā putrārthī devadeveśaṃ hariṃ nārāyaṇaṃ prabhum // MatsP_21.11 ārādhayāmāsa vibhuṃ tīvravrataparāyaṇaḥ tataḥ kālena mahatā tuṣṭastasya janārdanaḥ // MatsP_21.12 varaṃ vṛṇīṣva bhadraṃ te hṛdayenepsitaṃ nṛpa evamuktastu devena vavre sa varamuttamam // MatsP_21.13 putraṃ me dehi deveśa mahābalaparākramam pāragaṃ sarvaśāstrāṇāṃ dhārmikaṃ yogināṃ param // MatsP_21.14 sarvasattvarutajñaṃ me dehi yoginamātmajam evamastviti viśvātmā tamāha parameśvaraḥ // MatsP_21.15 paśyatāṃ sarvadevānāṃ tatraivāntaradhīyata tataḥ sa tasya putro 'bhūd brahmadattaḥ pratāpavān // MatsP_21.16 sarvasattvānukampī ca sarvasattvabalādhikaḥ sarvasattvarutajñaśca sarvasattveśvareśvaraḥ // MatsP_21.17 ahasattena yogātmā sa pipīlikarāgataḥ yatra tatkīṭamithunaṃ ramamāṇamavasthitam // MatsP_21.18 tataḥ sā saṃnatirdṛṣṭvā taṃ hasantaṃ suvismitā kimapyāśaṅkya manasā tamapṛcchannareśvaram // MatsP_21.19 akasmādatihāsaste kimarthamabhavannṛpa hāsyahetuṃ na jānāmi yadakāle kṛtaṃ tvayā // MatsP_21.20 avadadrājaputro 'pi sa pipīlikabhāṣitam rāgavāgbhiḥ samutpannam etaddhāsyaṃ varānane // MatsP_21.21 na cānyatkāraṇaṃ kiṃcid dhāsyahetau śucismite na sāmanyat tadā devī prāhālīkamidaṃ vacaḥ // MatsP_21.22 ahamevādya hasitā na jīviṣye tvayādhunā kathaṃ pipīlikālāpaṃ martyo vetti vinā surān // MatsP_21.23 tasmāttvayāham eveha hasitā kimataḥ param tato niruttaro rājā jijñāsustatpuro hareḥ // MatsP_21.24 āsthāya niyamaṃ tasthau saptarātramakalmaṣaḥ svapne prāha hṛṣīkeśaḥ prabhāte paryaṭanpuram // MatsP_21.25 vṛddhadvijo yastadvākyāt sarvaṃ jñāsyasyaśeṣataḥ ityuktvāntardadhe viṣṇuḥ prabhāte 'tha nṛpaḥ purāt // MatsP_21.26 nirgacchanmantrisahitaḥ sabhāryo vṛddhamagrataḥ gadantaṃ vipram āyāntaṃ taṃ vṛddhaṃ saṃdadarśa ha // MatsP_21.27 ye vipramukhyāḥ kurujāṅgaleṣu dāśāstathā dāśapure mṛgāśca kālañjare sapta ca cakravākā ye mānase te vayamatra siddhāḥ // MatsP_21.28 ityākarṇya vacastābhyāṃ sa papāta śucā tataḥ jātismaratvamagamat tau ca mantrivarāv ubhau // MatsP_21.29 kāmaśāstrapraṇetā ca bābhravyastu subālakaḥ pāñcāla iti lokeṣu viśrutaḥ sarvaśāstravit // MatsP_21.30 kaṇḍarīko 'pi dharmātmā vedaśāstrapravartakaḥ bhūtvā jātismarau śokāt patitāv agratastadā // MatsP_21.31 hā vayaṃ yogavibhraṣṭāḥ kāmataḥ karmabandhanāḥ evaṃ vilapya bahuśas trayaste yogapāragāḥ // MatsP_21.32 vismayācchrāddhamāhātmyam abhinandya punaḥ punaḥ tatastasmai dhanaṃ dattvā prabhūtagrāmasaṃyutam // MatsP_21.33 visṛjya brāhmaṇaṃ taṃ ca vṛddhaṃ dhanamudānvitam ātmīyaṃ nṛpatiḥ putraṃ nṛpalakṣaṇasaṃyutam // MatsP_21.34 viṣvaksenābhidhānaṃ tu rājā rājye 'bhyaṣecayat mānase militāḥ sarve tataste yogināṃ varāḥ // MatsP_21.35 brahmadattādayastasmin pitṛsaktā vimatsarāḥ saṃnatiścābhavadbhraṣṭā mayaitatkila kāritam // MatsP_21.36 rājyatyāgaphalaṃ sarvaṃ yadetad abhilaṣyate tatheti prāha rājā tu punastāmabhinandayan // MatsP_21.37 tvatprasādādidaṃ sarvaṃ mayaitatprāpyate phalam tataste yogamāsthāya sarva eva vanaukasaḥ // MatsP_21.38 brahmarandhreṇa paramaṃ padamāpustapobalāt evamāyurdhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca // MatsP_21.39 prayacchanti sutānrājyaṃ nṛṇāṃ prītāḥ pitāmahāḥ ya idaṃ pitṛmāhātmyaṃ brahmadattasya ca dvijāḥ // MatsP_21.40 dvijebhyaḥ śrāvayedyo vā śṛṇotyatha paṭhettu vā kalpakoṭiśataṃ sāgraṃ brahmaloke mahīyate // MatsP_21.41 matsya-purāṇa 22 kasminkāle ca tacchrāddham anantaphaladaṃ bhavet kasminvāsarabhāge tu śrāddhakṛcchrāddhamācaret tīrtheṣu keṣu ca kṛtaṃ śrāddhaṃ bahuphalaṃ bhavet // MatsP_22.1 aparāhṇe tu samprāpte abhijidrauhiṇodaye yatkiṃciddīyate tatra tadakṣayamudāhṛtam // MatsP_22.2 tīrthāni yāni śastāni pitṝṇāṃ vallabhāni ca nāmatastāni vakṣyāmi saṃkṣepeṇa dvijottamāḥ // MatsP_22.3 pitṛtīrthaṃ gayā nāma sarvatīrthavaraṃ śubham yatrāste devadeveśaḥ svayameva pitāmahaḥ // MatsP_22.4 tatraiṣā pitṛbhirgītā gāthā bhāgamabhīpsubhiḥ // MatsP_22.5 eṣṭavyā bahavaḥ putrā yadyeko 'pi gayāṃ vrajet yajeta vāśvamedhena nīlaṃ vā vṛṣamutsṛjet // MatsP_22.6 tathā vārāṇasī puṇyā pitṝṇāṃ vallabhā sadā yatrāvimuktasāṃnidhyaṃ bhuktimuktiphalapradam // MatsP_22.7 pitṝṇāṃ vallabhaṃ tadvat puṇyaṃ ca vimaleśvaram pitṛtīrthaṃ prayāgaṃ tu sarvakāmaphalapradam // MatsP_22.8 vaṭeśvarastu bhagavān mādhavena samanvitaḥ yoganidrāśayastadvat sadā vasati keśavaḥ // MatsP_22.9 daśāśvamedhikaṃ puṇyaṃ gaṅgādvāraṃ tathaiva ca nandātha lalitā tadvat tīrthaṃ māyāpurī śubhā // MatsP_22.10 tathā mitrapadaṃ nāma tataḥ kedāramuttamam gaṅgāsāgaramityāhuḥ sarvatīrthamayaṃ śubham // MatsP_22.11 tīrthaṃ brahmasarastadvac chatadrusalile hrade tīrthaṃ tu naimiṣaṃ nāma sarvatīrthaphalapradam // MatsP_22.12 gaṅgodbhedastu gomatyāṃ yatrodbhūtaḥ sanātanaḥ tathā yajñavarāhastu devadevaśca śūlabhṛt // MatsP_22.13 yatra tatkāñcanaṃ dvāram aṣṭādaśabhujo haraḥ nemistu haricakrasya śīrṇā yatrābhavatpurā // MatsP_22.14 tadetannaimiṣāraṇyaṃ sarvatīrthaniṣevitam devadevasya tatrāpi vārāhasya tu darśanam // MatsP_22.15 yaḥ prayāti sa pūtātmā nārāyaṇapadaṃ vrajet kṛtaśaucaṃ mahāpuṇyaṃ sarvapāpaniṣūdanam // MatsP_22.16 yatrāste nārasiṃhastu svayameva janārdanaḥ tīrthamikṣumatī nāma pitṝṇāṃ vallabhaṃ sadā // MatsP_22.17 saṃgame yatra tiṣṭhanti gaṅgāyāḥ pitaraḥ sadā kurukṣetraṃ mahāpuṇyaṃ sarvatīrthasamanvitam // MatsP_22.18 tathā ca sarayūḥ puṇyā sarvadevanamaskṛtā irāvatī nadī tadvat pitṛtīrthādhivāsinī // MatsP_22.19 yamunā devikā kālī candrabhāgā dṛṣadvatī nadī veṇumatī puṇyā parā vetravatī tathā // MatsP_22.20 pitṝṇāṃ vallabhā hy etāḥ śrāddhe koṭiguṇā matāḥ jambūmārgaṃ mahāpuṇyaṃ yatra mārgo hi lakṣyate // MatsP_22.21 adyāpi pitṛtīrthaṃ tat sarvakāmaphalapradam nīlakuṇḍamiti khyātaṃ pitṛtīrthaṃ dvijottamāḥ // MatsP_22.22 tathā rudrasaraḥ puṇyaṃ saro mānasameva ca mandākinī tathācchodā vipāśātha sarasvatī // MatsP_22.23: pūrvamitrapadaṃ tadvad vaidyanāthaṃ mahāphalam kṣiprā nadī mahākālas tathā kālañjaraṃ śubham // MatsP_22.23: vaṃśodbhedaṃ harodbhedaṃ gaṅgodbhedaṃ mahāphalam bhadreśvaraṃ viṣṇupadaṃ narmadādvārameva ca // MatsP_22.24 gayāpiṇḍapradānena samānyāhurmaharṣayaḥ etāni pitṛtīrthāni sarvapāpaharāṇi ca // MatsP_22.25 smaraṇādapi lokānāṃ kim u śrāddhakṛtāṃ nṛṇām oṃkāraṃ pitṛtīrthaṃ ca kāverī kapilodakam // MatsP_22.26 sambhedaś caṇḍavegāyās tathaivāmarakaṇṭakam kurukṣetrācchataguṇaṃ tasminsnānādikaṃ bhavet // MatsP_22.27 śukratīrthaṃ ca vikhyātaṃ tīrthaṃ someśvaraṃ param sarvavyādhiharaṃ puṇyaṃ śatakoṭiphalādhikam // MatsP_22.28 śrāddhe dāne tathā home svādhyāye jalasaṃnidhau kāyāvarohaṇaṃ nāma tathā carmaṇvatī nadī // MatsP_22.29 gomatī varaṇā tadvat tīrthamauśanasaṃ param bhairavaṃ bhṛgutuṅgaṃ ca gaurītīrthamanuttamam // MatsP_22.30 tīrthaṃ vaināyakaṃ nāma bhadreśvaramataḥ param tathā pāpaharaṃ nāma puṇyātha tapatī nadī // MatsP_22.31 mūlatāpī payoṣṇī ca payoṣṇīsaṃgamastathā mahābodhiḥ pāṭalā ca nāgatīrthamavantikā // MatsP_22.32 tathā veṇā nadī puṇyā mahāśālaṃ tathaiva ca mahārudraṃ mahāliṅgaṃ daśārṇā ca nadī śubhā // MatsP_22.33 śatarudrā śatāhvā ca tathā viśvapadaṃ param aṅgāravāhikā tadvan nadau tau śoṇaghargharau // MatsP_22.34 kālikā ca nadī puṇyā vitastā ca nadī tathā etāni pitṛtīrthāni śasyante snānadānayoḥ // MatsP_22.35 śrāddhameteṣu yaddattaṃ tadanantaphalaṃ smṛtam droṇī vāṭanadī dhārā saritkṣīranadī tathā // MatsP_22.36 gokarṇaṃ gajakarṇaṃ ca tathā ca puruṣottamaḥ dvārakā kṛṣṇatīrthaṃ ca tathārbudasarasvatī // MatsP_22.37 nadī maṇimatī nāma tathā ca girikarṇikā dhūtapāpaṃ tathā tīrthaṃ samudro dakṣiṇastathā // MatsP_22.38 eteṣu pitṛtīrtheṣu śrāddhamānantyamaśnute tīrthaṃ meghakaraṃ nāma svayameva janārdanaḥ // MatsP_22.39 yatra śārṅgadharo viṣṇur mekhalāyāmavasthitaḥ tathā mandodarītīrthaṃ tīrthaṃ campā nadī śubhā // MatsP_22.40 tathā sāmalanāthaśca mahāśālanadī tathā cakravākaṃ carmakoṭaṃ tathā janmeśvaraṃ mahat // MatsP_22.41 arjunaṃ tripuraṃ caiva siddheśvaramataḥ param śrīśailaṃ śāṃkaraṃ tīrthaṃ nārasiṃhamataḥ param // MatsP_22.42 mahendraṃ ca tathā puṇyam atha śrīraṅgasaṃjñitam eteṣvapi sadā śrāddham anantaphaladaṃ smṛtam // MatsP_22.43 darśanādapi caitāni sadyaḥ pāpaharāṇi vai tuṅgabhadrā nadī puṇyā tathā bhīmarathī sarit // MatsP_22.44 bhīmeśvaraṃ kṛṣṇaveṇā kāverī kuḍmalā nadī nadī godāvarī nāma trisaṃdhyā tīrthamuttamam // MatsP_22.45 tīrthaṃ traiyambakaṃ nāma sarvatīrthanamaskṛtam yatrāste bhagavānīśaḥ svayameva trilocanaḥ // MatsP_22.46 śrāddhameteṣu sarveṣu koṭikoṭiguṇaṃ bhavet smaraṇādapi pāpāni naśyanti śatadhā dvijāḥ // MatsP_22.47 śrīparṇī tāmraparṇī ca jayā tīrthamanuttamam tathā matsyanadī puṇyā śivadhāraṃ tathaiva ca // MatsP_22.48 bhadratīrthaṃ ca vikhyātaṃ pampātīrthaṃ ca śāśvatam puṇyaṃ rāmeśvaraṃ tadvad elāpuramalaṃ puram // MatsP_22.49 aṅgabhūtaṃ ca vikhyātam āmardakam alambhuṣam āmrātakeśvaraṃ tadvad ekāmbhakamataḥ param // MatsP_22.50 govardhanaṃ hariścandraṃ kṛpucandraṃ pṛthūdakam sahasrākṣaṃ hiraṇyākṣaṃ tathā ca kadalī nadī // MatsP_22.51 rāmādhivāsastatrāpi tathā saumitrisaṃgamaḥ indrakīlaṃ mahānādaṃ tathā ca priyamelakam // MatsP_22.52 etānyapi sadā śrāddhe praśastānyadhikāni tu eteṣu sarvadevānāṃ sāṃnidhyaṃ dṛśyate yataḥ // MatsP_22.53 dānameteṣu sarveṣu dattaṃ koṭiśatādhikam bāhudā ca nadīpuṇyā tathā siddhavanaṃ śubham // MatsP_22.54 tīrthaṃ pāśupataṃ nāma nadī pārvatikā śubhā śrāddhameteṣu sarveṣu dattaṃ koṭiśatottaram // MatsP_22.55 tathaiva pitṛtīrthaṃ tu yatra godāvarī nadī yutā liṅgasahasreṇa sarvāntarajalāvahā // MatsP_22.56 jāmadagnyasya tattīrthaṃ kramādāyātamuttamam pratīkasya bhayādbhinnaṃ yatra godāvarī nadī // MatsP_22.57 tattīrthaṃ havyakavyānām apsaroyugasaṃjñitam śrāddhāgnikāryadāneṣu tathā koṭiśatādhikam // MatsP_22.58 tathā sahasraliṅgaṃ ca rāghaveśvaramuttamam sendraphenā nadī puṇyā yatrendraḥ patitaḥ purā // MatsP_22.59 nihatya namuciṃ śakras tapasā svargamāptavān tatra dattaṃ naraiḥ śrāddham anantaphaladaṃ bhavet // MatsP_22.60 tīrthaṃ tu puṣkaraṃ nāma śālagrāmaṃ tathaiva ca somapānaṃ ca vikhyātaṃ yatra vaiśvānarālayam // MatsP_22.61 tīrthaṃ sārasvataṃ nāma svāmitīrthaṃ tathaiva ca malaṃdarā nadī puṇyā kauśikī candrikā tathā // MatsP_22.62 vaidarbhā vātha vairā ca payoṣṇī prāṅmukhā parā kāverī cottarā puṇyā tathā jālaṃdharo giriḥ // MatsP_22.63 eteṣu śrāddhatīrtheṣu śrāddhamānantyamaśnute lohadaṇḍaṃ tathā tīrthaṃ citrakūṭastathaiva ca // MatsP_22.64 vindhyayogaśca gaṅgāyās tathā nadītaṭaṃ śubham kubjābhraṃ tu tathā tīrtham urvaśīpulinaṃ tathā // MatsP_22.65 saṃsāramocanaṃ tīrthaṃ tathaiva ṛṇamocanam eteṣu pitṛtīrtheṣu śrāddham ānantyamaśnute // MatsP_22.66 aṭṭahāsaṃ tathā tīrthaṃ gautameśvarameva ca tathā vasiṣṭhatīrthaṃ nu hārītaṃ tu tataḥ param // MatsP_22.67 brahmāvartaṃ kuśāvartaṃ hayatīrthaṃ tathaiva ca piṇḍārakaṃ ca vikhyātaṃ śaṅkhoddhāraṃ tathaiva ca // MatsP_22.68 ghaṇṭeśvaraṃ bilvakaṃ ca nīlaparvatameva ca tathā ca dharaṇītīrthaṃ rāmatīrthaṃ tathaiva ca // MatsP_22.69 aśvatīrthaṃ ca vikhyātam anantaṃ śrāddhadānayoḥ tīrthaṃ vedaśiro nāma tathaivaughavatī nadī // MatsP_22.70 tīrthaṃ vasupradaṃ nāma chāgalāṇḍaṃ tathaiva ca eteṣu śrāddhadātāraḥ prayānti paramaṃ padam // MatsP_22.71 tathāca badarītīrthaṃ gaṇatīrthaṃ tathaiva ca jayantaṃ vijayaṃ caiva śakratīrthaṃ tathaiva ca // MatsP_22.72 śrīpateśca tathā tīrthaṃ tīrthaṃ raivatakaṃ tathā tathaiva śāradātīrthaṃ bhadrakāleśvaraṃ tathā // MatsP_22.73 vaikuṇṭhatīrthaṃ ca paraṃ bhīmeśvaramathāpi vā eteṣu śrāddhadātāraḥ prayānti paramāṃ gatim // MatsP_22.74 tīrthaṃ mātṛgṛhaṃ nāma karavīrapuraṃ tathā kuśeśayaṃ ca vikhyātaṃ gaurīśikharameva ca // MatsP_22.75 nakuleśasya tīrthaṃ ca kardamālaṃ tathaiva ca diṇḍipuṇyakaraṃ tadvat puṇḍarīkapuraṃ tathā // MatsP_22.76 saptagodāvarītīrthaṃ sarvatīrtheśvareśvaram tatra śrāddhaṃ pradātavyam anantaphalamīpsubhiḥ // MatsP_22.77 eṣa tūddeśataḥ proktas tīrthānāṃ saṃgraho mayā vāgīśo 'pi na śaknoti vistarāt kim u mānuṣaḥ // MatsP_22.78 satyaṃ tīrthaṃ dayā tīrthaṃ tīrthamindriyanigrahaḥ varṇāśramāṇāṃ gehe 'pi tīrthaṃ tu samudāhṛtam // MatsP_22.79 etattīrtheṣu yacchrāddhaṃ tatkoṭiguṇamiṣyate yasmāttasmātprayatnena tīrthe śrāddhaṃ samācaret // MatsP_22.80 prātaḥkālo muhūrtāṃs trīn saṃgavas tāvadeva tu madhyāhnastrimuhūrtaḥ syād aparāhṇastataḥ param // MatsP_22.81 sāyāhnastrimuhūrtaḥ syāc chrāddhaṃ tatra na kārayet rākṣasī nāma sā velā garhitā sarvakarmasu // MatsP_22.82 ahno muhūrtā vikhyātā daśa pañca ca sarvadā tatrāṣṭamo muhūrto yaḥ sa kālaḥ kutapaḥ smṛtaḥ // MatsP_22.83 madhyāhne sarvadā yasmān mandībhavati bhāskaraḥ tasmādanantaphaladas tadārambho viśiṣyate // MatsP_22.84 madhyāhnaḥ khaḍgapātraṃ ca tathā nepālakambalaḥ rūpyaṃ darbhāstilā gāvo dauhitraścāṣṭamaḥ smṛtaḥ // MatsP_22.85 pāpaṃ kutsitamityāhus tasya saṃtāpakāriṇaḥ aṣṭāv ete yatastasmāt kutapā iti viśrutāḥ // MatsP_22.86 ūrdhvaṃ muhūrtātkutapād yanmuhūrtacatuṣṭayam muhūrtapañcakaṃ caitat svadhābhavanamiṣyate // MatsP_22.87 viṣṇor dehasamudbhūtāḥ kuśāḥ kṛṣṇāstilāstathā śrāddhasya rakṣaṇāyālam etatprāhurdivaukasaḥ // MatsP_22.88 tilodakāñjalirdeyo jalasthaistīrthavāsibhiḥ sadarbhahastenaikena śrāddhamevaṃ viśiṣyate // MatsP_22.89 śrāddhasādhanakāle tu pāṇinaikena dīyate tarpaṇaṃ tūbhayenaiva vidhireṣa sadā smṛtaḥ // MatsP_22.90 puṇyaṃ pavitramāyuṣyaṃ sarvapāpavināśanam purā malaye na kathitaṃ tīrthaśrāddhānukīrtanam // MatsP_22.91 śṛṇoti yaḥ paṭhedvāpi śrīmānsaṃjāyate naraḥ // MatsP_22.92 śrāddhakāle ca vaktavyaṃ tathā tīrthanivāsibhiḥ sarvapāpopaśāntyartham alakṣmīnāśanaṃ param // MatsP_22.93 idaṃ pavitraṃ yaśaso nidhānam idaṃ mahāpāpaharaṃ ca puṃsām brahmārkarudrairapi pūjitaṃ ca śrāddhasya māhātmyamuśanti tajjñāḥ // MatsP_22.94 matsya-purāṇa 23 somaḥ pitṝṇāmadhipaḥ kathaṃ śāstraviśārada tadvaṃśyā ye ca rājāno babhūvuḥ kīrtivardhanāḥ // MatsP_23.1 ādiṣṭo brahmaṇā pūrvam atriḥ sargavidhau purā anuttamaṃ nāma tapaḥ sṛṣṭyarthaṃ taptavānprabhuḥ // MatsP_23.2 yadānandakaraṃ brahma jagatkleśavināśanam brahmaviṣṇvarkarudrāṇām abhyantaramatīndriyam // MatsP_23.3 śāntikṛc chāntamanasas tadantarnayane sthitam māhātmyāttapasā viprāḥ paramānandakārakam // MatsP_23.4 yasmādumāpatiḥ sārdham umayā tamadhiṣṭhitaḥ taṃ dṛṣṭvā cāṣṭamāṃśena tasmātsomo 'bhavacchiśuḥ // MatsP_23.5 adhaḥ susrāva netrābhyāṃ dhāma taccāmbusambhavam dīpayanviśvamakhilaṃ jyotsnayā sacarācaram // MatsP_23.6 taddiśo jagṛhurdhāma strīrūpeṇa sutecchayā garbho bhūtvodare tāsām āsthito 'bdaśatatrayam // MatsP_23.7 āśāstaṃ mumucurgarbham aśaktā dhāraṇe tataḥ samādāyātha taṃ garbham ekīkṛtya caturmukhaḥ // MatsP_23.8 yuvānamakarodbrahmā sarvāyudhadharaṃ naram syandane 'tha sahasrāśve vedaśaktimaye prabhuḥ // MatsP_23.9 āropya lokamanayad ātmīyaṃ sa pitāmaha tatra brahmarṣibhiḥ proktam asmatsvāmī bhavatvayam // MatsP_23.10 ṛṣibhirdevagandharvair oṣadhībhistathaiva ca tuṣṭuvuḥ somadevatyair brahmādyā mantrasaṃgrahaiḥ // MatsP_23.11 stūyamānasya tasyābhūd adhiko dhāmasambhavaḥ tejovitānādabhavad bhuvi divyauṣadhīgaṇaḥ // MatsP_23.12 taddīptiradhikā tasmād rātrau bhavati sarvadā tenauṣadhīśaḥ somo 'bhūd dvijeśaścāpi gadyate // MatsP_23.13 vedadhāmarasaṃ cāpi yadidaṃ candramaṇḍalam kṣīyate vardhate caiva śukle kṛṣṇe ca sarvadā // MatsP_23.14 viṃśatiṃ ca tathā sapta dakṣaḥ prācetaso dadau rūpalāvaṇyasaṃyuktās tasmai kanyāḥ suvarcasaḥ // MatsP_23.15 tataḥ padmasahasrāṇāṃ sahasrāṇi daśaiva tu tapaścacāra śītāṃśur viṣṇudhyānaikatatparaḥ // MatsP_23.16 tatastuṣṭastu bhagavāṃs tasmai nārāyaṇo hariḥ varaṃ vṛṇīṣva provāca paramātmā janārdanaḥ // MatsP_23.17 tato vavre varānsomaḥ śakralokaṃ jayāmyaham pratyakṣameva bhoktāro bhavantu mama mandire // MatsP_23.18 rājasūye suragaṇā brahmādyāḥ santu me dvijāḥ rakṣaḥpālaḥ śivo 'smākam āstāṃ śūladharo haraḥ // MatsP_23.19 tathetyuktaḥ sa ājahre rājasūyaṃ tu viṣṇunā hotātrir bhṛguradhvaryur udgātābhūccaturmukhaḥ // MatsP_23.20 brahmatvamagamattasya upadraṣṭā hariḥ svayam sadasyāḥ sanakādyāstu rājasūyavidhau smṛtāḥ // MatsP_23.21 camasādhvaryavastatra viśve devā daśaiva tu trailokyaṃ dakṣiṇā tena ṛtvigbhyaḥ pratipāditam // MatsP_23.22 tataḥ samāpte 'vabhṛthe tadrūpālokanecchavaḥ kāmabāṇābhitaptāṅgyo nava devyaḥ siṣevire // MatsP_23.23 lakṣmīrnārāyaṇaṃ tyaktvā sinīvālī ca kardamam dyutirvibhāvasuṃ tadvat tuṣṭirdhātāramavyayam // MatsP_23.24 prabhā prabhākaraṃ tyaktvā haviṣmantaṃ kuhūḥ svayam kīrtirjayantaṃ bhartāraṃ vasurmārīcakaśyapam // MatsP_23.25 dhṛtis tyaktvā pītaṃ nandiṃ somamevābhajaṃstadā svakīyā iva somo 'pi kāmayāmāsa tāstadā // MatsP_23.26 evaṃ kṛtāpacārasya tāsāṃ bhartṛgaṇastadā na śaśākāpacārāya śāpaiḥ śastrādibhiḥ punaḥ // MatsP_23.27 tathāpyarājata vidhur daśadhā bhāvayandiśaḥ somaḥ prāpyātha duṣprāpyam aiśvaryamṛṣisaṃskṛtam saptalokaikanāthatvam avāpa tapasā tadā // MatsP_23.28 kadācidudyānagatāmapaśyad anekapuṣpābharaṇaiśca śobhitām bṛhannitambastanabhārakhedāt puṣpasya bhaṅge 'pyatidurbalāṅgīm // MatsP_23.29 bhāryāṃ ca tāṃ devaguror anaṅga bāṇābhirāmāyatacārunetrām tārāṃ sa tārādhipatiḥ smarārtaḥ keśeṣu jagrāha viviktabhūmau // MatsP_23.30 sāpi smarārtā saha tena reme tadrūpakāntyā hṛtamānasena ciraṃ vihṛtyātha jagāma tārāṃ vidhurgṛhītvā svagṛhaṃ tato 'pi // MatsP_23.31 na tṛptirāsīcca gṛhe 'pi tasya tārānuraktasya sukhāgameṣu bṛhaspatis tadvirahāgnidagdhas taddhyānaniṣṭhaikamanā babhūva // MatsP_23.32 śaśāka śāpaṃ na ca dātum asmai na mantraśastrāgniviṣairaśeṣaiḥ tasyāpakartuṃ vividhairupāyair naivābhicārairapi vāgadhīśaḥ // MatsP_23.33 sa yācayāmāsa tatastu dainyāt somaṃ svabhāryārthamanaṅgataptaḥ sa yācyamāno 'pi dadau na tārāṃ bṛhaspatestatsukhapāśabaddhaḥ // MatsP_23.34 maheśvareṇātha caturmukheṇa sādhyair marudbhiḥ saha lokapālaiḥ dadau yadā tāṃ na kathaṃcid indus tadā śivaḥ krodhaparo babhūva // MatsP_23.35 yo vāmadevaḥ prathitaḥ pṛthivyām anekarudrārcitapādapadmaḥ tataḥ saśiṣyo giriśaḥ pinākī bṛhaspatisnehavaśānubaddhaḥ // MatsP_23.36 dhanurgṛhītvājagavaṃ purārir jagāma bhūteśvarasiddhajuṣṭaḥ yuddhāya somena viśeṣadīptatṛtīyanetrānalabhīmavaktraḥ // MatsP_23.37 sahaiva jagmuśca gaṇeśakādyā viṃśaccatuḥṣaṣṭigaṇāstrayuktāḥ yakṣeśvaraḥ koṭiśatair anekair yuto 'nvagāt syandanasaṃsthitānām // MatsP_23.38 vetālayakṣoragakiṃnarāṇāṃ padmena caikena tathārbudena lakṣais tribhir dvādaśabhī rathānāṃ somo 'pyagāttatra vivṛddhamanyuḥ // MatsP_23.39 nakṣatradaityāsurasainyayuktaḥ śanaiścarāṅgārakavṛddhatejāḥ jagmurbhayaṃ sapta tathaiva lokāś cacāla bhūr dvīpasamudragarbhā // MatsP_23.40 sa somamevābhyagamatpinākī gṛhītadīptāstraviśālavahniḥ athābhavad bhīṣaṇabhīmasenasainyadvayasyāpi mahāhavo 'sau // MatsP_23.41 aśeṣasattvakṣayakṛtpravṛddhas tīkṣṇāyudhāstrajvalanaikarūpaḥ śastrairathānyonyamaśeṣasainyaṃ dvayorjagāma kṣayamugratīkṣṇaiḥ // MatsP_23.42 patanti śastrāṇi tathojjvalāni svarbhūmipātālamatho dahanti rudraḥ kopādbrahmaśīrṣaṃ mumoca somo 'pi somāstramamoghavīryam // MatsP_23.43 tayornipātena samudrabhūmyor athāntarikṣasya ca bhītirāsīt tadastrayugmaṃ jagatāṃ kṣayāya pravṛddhamālokya pitāmaho 'pi // MatsP_23.44 antaḥ praviśyātha kathaṃ kathaṃcin nivārayāmāsa suraiḥ sahaiva akāraṇaṃ kiṃ kṣayakṛjjanānāṃ soma tvayāpīttham akāri kāryam // MatsP_23.45 yasmātparastrīharaṇāya soma tvayā kṛtaṃ yuddhamatīva bhīmam pāpagrahastvaṃ bhavitā janeṣu śānto 'pyalaṃ nūnamatho sitānte bhāryāmimāmarpaya vākpatestvaṃ na cāvamāno 'sti parasvahāre // MatsP_23.46 tatheti covāca himāṃśumālī yuddhād apākrāmadataḥ praśāntaḥ bṛhaspatiḥ svāmapagṛhya tārāṃ hṛṣṭo jagāma svagṛhaṃ sarudraḥ // MatsP_23.47 matsya-purāṇa 24 tataḥ saṃvatsarasyānte dvādaśādityasaṃnibhaḥ divyapītāmbaradharo divyābharaṇabhūṣitaḥ // MatsP_24.1 tārodarādviniṣkrāntaḥ kumāraścandrasaṃnibhaḥ sarvārthaśāstraviddhīmān hastiśāstrapravartakaḥ // MatsP_24.2 nāma yadrājaputrīyaṃ viśrutaṃ gajavaidyakam rājñaḥ somasya putratvād rājaputro budhaḥ smṛtaḥ // MatsP_24.3 jātamātraḥ sa tejāṃsi sarvāṇyevājayadbalī brahmādyāstatra cājagmur devā devarṣibhiḥ saha // MatsP_24.4 bṛhaspatigṛhe sarve jātakarmotsave tadā apṛcchaṃste surāstārāṃ kena jātaḥ kumārakaḥ // MatsP_24.5 tataḥ sā lajjitā teṣāṃ na kiṃcidavadattadā punaḥ punastadā pṛṣṭā lajjayantī varāṅganā // MatsP_24.6 somasyeti cirādāha tato 'gṛhṇādvidhuḥ sutam budha ityakaronnāmnā prādādrājyaṃ ca bhūtale // MatsP_24.7 abhiṣekaṃ tataḥ kṛtvā pradhānamakarodvibhuḥ gṛhasāmyaṃ pradāyātha brahmā brahmarṣisaṃyutaḥ // MatsP_24.8 paśyatāṃ sarvadevānāṃ tatraivāntaradhīyata ilodare ca dharmiṣṭhaṃ budhaḥ putramajījanat // MatsP_24.9 aśvamedhaśataṃ sāgram akarodyaḥ svatejasā purūravā iti khyātaḥ sarvalokanamaskṛtaḥ // MatsP_24.10 himavacchikhare ramye samārādhya janārdanam lokaiśvaryamagādrājā saptadvīpapatistadā // MatsP_24.11 keśiprabhṛtayo daityāḥ koṭiśo yena dāritāḥ urvaśī yasya patnītvam agamadrūpamohitā // MatsP_24.12 saptadvīpā vasumatī saśailavanakānanā dharmeṇa pālitā tena sarvalokahitaiṣiṇā // MatsP_24.13 cāmaragrāhiṇī kīrtiḥ sadā caivāṅgavāhikā viṣṇoḥ prasādāddevendro dadāv ardhāsanaṃ tadā // MatsP_24.14 dharmārthakāmāndharmeṇa samam evābhyapālayat dharmārthakāmāḥ saṃdraṣṭum ājagmuḥ kautukātpurā // MatsP_24.15 jijñāsavastaccaritaṃ kathaṃ paśyati naḥ samam bhaktyā cakre tatasteṣām arghyapādyādikaṃ nṛpaḥ // MatsP_24.16 āsanatrayamānīya divyaṃ kanakabhūṣitam niviśyāthākarotpūjām īṣaddharme 'dhikāṃ punaḥ // MatsP_24.17 jagmatustena kāmārthāv atikopaṃ nṛpaṃ prati arthaḥ śāpamadāttasmai lobhāttvaṃ nāśameṣyasi // MatsP_24.18 kāmo 'pyāha tavonmādo bhavitā gandhamādane kumāravanamāśritya viyogādurvaśībhavāt // MatsP_24.19 dharmo 'pyāha cirāyus tvaṃ dhārmikaśca bhaviṣyasi saṃtatistava rājendra yāvaccandrārkatārakam // MatsP_24.20 śataśo vṛddhimāyātu na nāśaṃ bhuvi yāsyati ityuktvāntardadhuḥ sarve rājā rājyaṃ tadanvabhūt // MatsP_24.21 ahanyahani devendraṃ draṣṭuṃ yāti sa rājarāṭ kadācidāruhya rathaṃ dakṣiṇāmbaracāriṇam // MatsP_24.22 sārdhamarkeṇa so 'paśyan nīyamānāmathāmbare keśinā dānavendreṇa citralekhāmathorvaśīm // MatsP_24.23 taṃ vinirjitya samare vividhāyudhapāṇinā budhaputreṇa vāyavyam astraṃ muktvā yaśo 'rthinā // MatsP_24.24 tathā śakro 'pi samare yena caivaṃ vinirjitaḥ mitratvam agamad devair dadāv indrāya corvaśīm // MatsP_24.25 tataḥprabhṛti mitratvam agamat pākaśāsanaḥ sarvalokātiśāyitvaṃ balamūrjo yaśaḥ śriyam // MatsP_24.26 prādādvajrīti saṃtuṣṭo geyatāṃ bharatena ca sā purūravasaḥ prītyā gāyantī caritaṃ mahat // MatsP_24.27 lakṣmīsvayaṃvaraṃ nāma bharatena pravartitam menakāmurvaśīṃ rambhāṃ nṛtyateti tadādiśat // MatsP_24.28 nanarta salayaṃ tatra lakṣmīrūpeṇa corvaśī sā purūravasaṃ dṛṣṭvā nṛtyantī kāmapīḍitā // MatsP_24.29 vismṛtābhinayaṃ sarvaṃ yatpurā bharatoditam śaśāpa bharataḥ krodhād viyogādasya bhūtale // MatsP_24.30 pañcapañcāśadabdāni latā sūkṣmā bhaviṣyasi purūravāḥ piśācatvaṃ tatraivānubhaviṣyati // MatsP_24.31 tatastamurvaśī gatvā bhartāramakarocciram śāpānte bharatasyātha urvaśī budhasūnutaḥ // MatsP_24.32 ajījanatsutānaṣṭau nāmatastānnibodhata āyur dṛḍhāyur aśvāyur dhanāyur dhṛtimānvasuḥ // MatsP_24.33 śucividyaḥ śatāyuśca sarve divyabalaujasaḥ āyuṣo nahuṣaḥ putrau vṛddhaśarmā tathaiva ca // MatsP_24.34 rajirdambho vipāpmā ca vīrāḥ pañca mahārathāḥ rajeḥ putraśataṃ jajñe rājeyamiti viśrutam // MatsP_24.35 rajirārādhayāmāsa nārāyaṇamakalmaṣam tapasā toṣito viṣṇur varānprādānmahīpate // MatsP_24.36 devāsuramanuṣyāṇām abhūtsa vijayī tadā atha devāsuraṃ yuddham abhūd varṣaśatatrayam // MatsP_24.37 prahlādaśakrayorbhīmaṃ na kaścidvijayī tayoḥ tato devāsuraiḥ pṛṣṭaḥ prāha devaścaturmukhaḥ // MatsP_24.38 anayorvijayī kaḥ syād rajiryatreti so 'bravīt jayāya prārthito rājā sahāyastvaṃ bhavasva naḥ // MatsP_24.39 daityaiḥ prāha yadi svāmī vo bhavāmi tatastvalam nāsuraiḥ pratipannaṃ tat pratipannaṃ suraistathā // MatsP_24.40 svāmī bhava tvamasmākaṃ saṃgrāme nāśaya dviṣaḥ tato vināśitāḥ sarve ye 'vadhyā vajrapāṇinā // MatsP_24.41 putratvamagamattuṣṭas tasyendraḥ karmaṇā vibhuḥ dattvendrāya tadā rājyaṃ jagāma tapase rajiḥ // MatsP_24.42 rajiputraistadācchinnaṃ balādindrasya vaibhavam yajñabhāgaṃ ca rājyaṃ ca tapobalaguṇānvitaiḥ // MatsP_24.43 rājyabhraṣṭastadā śakro rajiputrairnipīḍitaḥ prāha vācaspatiṃ dīnaḥ pīḍito 'smi rajeḥ sutaiḥ // MatsP_24.44 na yajñabhāgo rājyaṃ me nirjitaśca bṛhaspate rājyalābhāya me yatnaṃ vidhatsva dhiṣaṇādhipa // MatsP_24.45 tato bṛhaspatiḥ śakram akarodbaladarpitam grahaśāntividhānena pauṣṭikena ca karmaṇā // MatsP_24.46 gatvātha mohayāmāsa rajiputrānbṛhaspatiḥ jinadharmaṃ samāsthāya vedabāhyaṃ sa vedavit // MatsP_24.47 vedatrayīparibhraṣṭāṃś cakāra dhiṣaṇādhipaḥ vedabāhyānparijñāya hetuvādasamanvitān // MatsP_24.48 jaghāna śakro vajreṇa sarvāndharmabahiṣkṛtān nahuṣasya pravakṣyāmi putrānsaptaiva dhārmikān // MatsP_24.49 yatiryayātiḥ saṃyātir udbhavaḥ pācireva ca śaryātirmeghajātiśca saptaite vaṃśavardhanāḥ // MatsP_24.50 yatiḥ kumārabhāve 'pi yogī vaikhānaso 'bhavat yayātiścākarodrājyaṃ dharmaikaśaraṇaḥ sadā // MatsP_24.51 śarmiṣṭhā tasya bhāryābhūd duhitā vṛṣaparvaṇaḥ bhārgavasyātmajā tadvad devayānī ca suvratā // MatsP_24.52 yayāteḥ pañca dāyādās tānpravakṣyāmi nāmataḥ devayānī yaduṃ putraṃ turvasuṃ cāpyajījanat // MatsP_24.53 tathā druhyumanuṃ pūruṃ śarmiṣṭhājanayatsutān yaduḥ pūruścābhavatāṃ teṣāṃ vaṃśavivardhanau // MatsP_24.54 yayātirnāhuṣaścāsīd rājā satyaparākramaḥ pālayāmāsa sa mahīm īje ca vidhivanmakhaiḥ // MatsP_24.55 atibhaktyā pitṝnarcya devāṃśca prayataḥ sadā athājayatprajāḥ sarvā yayātiraparājitaḥ // MatsP_24.56 sa śāśvatīḥ samā rājā prajā dharmeṇa pālayan jarām ārchan mahāghorāṃ nāhuṣo rūpanāśinīm // MatsP_24.57 jarābhibhūtaḥ putrān sa rājā vacanamabravīt yaduṃ pūruṃ turvasuṃ ca druhyuṃ cānuṃ ca pārthivaḥ // MatsP_24.58 yauvanena calānkāmān yuvā yuvatibhiḥ saha vihartum ahamicchāmi sāhāyyaṃ kurutātmajāḥ // MatsP_24.59 taṃ putro devayāneyaḥ pūrvajo yadurabravīt sāhāyyaṃ bhavataḥ kāryam asmābhiryauvanena kim // MatsP_24.60 yayātirabravīt putrāñ jarā me pratigṛhyatām yauvanenātha bhavatāṃ careyaṃ viṣayānaham // MatsP_24.61 yajato dīrghasattrairme śāpāccośanaso muneḥ kāmārthaḥ parihīno me 'tṛpto 'haṃ tena putrakāḥ // MatsP_24.62 svakīyena śarīreṇa jarāmenāṃ praśāstu vaḥ ahaṃ tanvābhinavayā yuvā kāmānavāpnuyām // MatsP_24.63 na te 'sya pratyagṛhṇanta yaduprabhṛtayo jarām caturastānsa rājarṣir aśapacceti naḥ śrutam // MatsP_24.64 tamabravīttataḥ pūruḥ kanīyānsatyavikramaḥ jarāṃ mā dehi navayā tanvā me yauvanātsukhī // MatsP_24.65 ahaṃ jarāṃ tavādāya rājye sthāsyāmi cājñayā evamuktaḥ sa rājarṣis tapovīryasamāśrayāt // MatsP_24.66 saṃsthāpayāmāsa jarāṃ tadā putre mahātmani pauraveṇātha vayasā rājā yauvanamāsthitaḥ // MatsP_24.67 yayāteścātha vayasā rājyaṃ pūrurakārayat tato varṣasahasrānte yayātiraparājitaḥ // MatsP_24.68 atṛpta iva kāmānāṃ pūruṃ putramuvāca ha tvayā dāyādavān asmi tvaṃ me vaṃśakaraḥ sutaḥ // MatsP_24.69 pauravo vaṃśa ityeṣa khyātiṃ loke gamiṣyati tataḥ sa nṛpaśārdūlaḥ pūruṃ rājye 'bhiṣicya ca // MatsP_24.70 kālena mahatā paścāt kāladharmam upeyivān pūruvaṃśaṃ pravakṣyāmi śṛṇudhvamṛṣisattamāḥ yatra te bhāratā jātā bharatānvayavardhanāḥ // MatsP_24.71 matsya-purāṇa 25 kimarthaṃ pauravo vaṃśaḥ śreṣṭhatvaṃ prāpa bhūtale jyeṣṭhasyāpi yadorvaṃśaḥ kimarthaṃ hīyate śriyā // MatsP_25.1 anyadyayāticaritaṃ sūta vistarato vada yasmāttatpuṇyamāyuṣyam abhinandyaṃ surairapi // MatsP_25.2 etadeva purā pṛṣṭaḥ śatānīkena śaunakaḥ puṇyaṃ pavitramāyuṣyaṃ yayāticaritaṃ mahat // MatsP_25.3 yayātiḥ pūrvajo 'smākaṃ daśamo yaḥ prajāpateḥ kathaṃ sa śukratanayāṃ lebhe paramadurlabhām // MatsP_25.4 etadicchāmyahaṃ śrotuṃ vistareṇa tapodhana ānupūrvyācca me śaṃsa pūrorvaṃśadharānnṛpān // MatsP_25.5 yayātirāsīdrājarṣir devarājasamadyutiḥ taṃ śukravṛṣaparvāṇau vavrāte vai yathā purā // MatsP_25.6 tatte 'haṃ sampravakṣyāmi pṛcchato rājasattama devayānyāśca saṃyogaṃ yayāternāhuṣasya ca // MatsP_25.7 surāṇāmasurāṇāṃ ca samajāyata vai mithaḥ aiśvaryaṃ prati saṃgharṣas trailokye sacarācare // MatsP_25.8 jigīṣayā tato devā vavrurāṅgirasaṃ munim paurohitye ca yajñārthe kāvyaṃ tūśanasaṃ pare // MatsP_25.9 brāhmaṇau tāv ubhau nityam anyonyaṃ spardhinau bhṛśam tatra devā nijaghnuryān dānavān yudhi saṃgatān // MatsP_25.10 tānpunar jīvayāmāsa kāvyo vidyābalāśrayāt tataste punarutthāya yodhayāṃcakrire surān // MatsP_25.11 asurāstu nijaghnuryān surānsamaramūrdhani na tānsaṃjīvayāmāsa bṛhaspatirudāradhīḥ // MatsP_25.12 na hi veda sa tāṃ vidyāṃ yāṃ kāvyo veda vīryavān saṃjīvanīṃ tato devā viṣādamagamanparam // MatsP_25.13 atha devā bhayodvignāḥ kāvyāduśanasastadā ūcuḥ kacamupāgamya jyeṣṭhaṃ putraṃ bṛhaspateḥ // MatsP_25.14 bhajamānānbhajasvāsmān kuru sāhāyyamuttamam yāsau vidyā nivasati brāhmaṇe 'mitatejasi // MatsP_25.15 śukre tāmāhara kṣipraṃ bhāgabhāṅno bhaviṣyasi vṛṣaparvaṇaḥ samīpe 'sau śakyo draṣṭuṃ tvayā dvijaḥ // MatsP_25.16 rakṣate dānavāṃstatra na sa rakṣatyadānavān tam ārādhayituṃ śakto nānyaḥ kaścidṛte tvayā // MatsP_25.17 devayānī ca dayitā sutā tasya mahātmanaḥ tām ārādhayituṃ śakto nānyaḥ kaścana vidyate // MatsP_25.18 śīladākṣiṇyamādhuryair ācāreṇa damena ca devayānyāṃ tu tuṣṭāyāṃ vidyāṃ tāṃ prāpsyasi dhruvam // MatsP_25.19 tadā hi preṣito devaiḥ samīpe vṛṣaparvaṇaḥ tathetyuktvā tu sa prāyād bṛhaspatisutaḥ kacaḥ // MatsP_25.20 sa gatvā tvarito rājan devaiḥ sampūjitaḥ kacaḥ asurendrapure śukraṃ praṇamyedamuvāca ha // MatsP_25.21 ṛṣer aṅgirasaḥ pautraṃ putraṃ sākṣādbṛhaspateḥ nāmnā kaceti vikhyātaṃ śiṣyaṃ gṛhṇātu māṃ bhavān // MatsP_25.22 brahmacaryaṃ cariṣyāmi tvayyahaṃ paramaṃ guro anumanyasva māṃ brahman sahasraparivatsarān // MatsP_25.23 kaca susvāgataṃ te 'stu pratigṛhṇāmi te vacaḥ arcayiṣye 'hamarcyaṃ tvām arcito 'stu bṛhaspatiḥ // MatsP_25.24 kacastu taṃ tathetyuktvā pratijagrāha tadvratam ādiṣṭaṃ kaviputreṇa śukreṇośanasā svayam // MatsP_25.25 vrataṃ ca vratakālaṃ ca yathoktaṃ pratyagṛhṇata ārādhayannupādhyāyaṃ devayānīṃ ca bhārata // MatsP_25.26 nityamārādhayiṣyaṃstāṃ yuvā yauvanagocarām gāyannṛtyanvādayaṃśca devayānīmatoṣayat // MatsP_25.27 saṃśīlayandevayānīṃ kanyāṃ samprāptayauvanām puṣpaiḥ phalaiḥ preṣaṇaiśca toṣayāmāsa bhārgavīm // MatsP_25.28 devayānyapi taṃ vipraṃ niyamavratacāriṇam anugāyantī lalanā rahaḥ paryacarattadā // MatsP_25.29 pañca varṣaśatānyevaṃ kacasya carato bhṛśam tattattīvraṃ vrataṃ buddhvā dānavāstaṃ tataḥ kacam // MatsP_25.30 gā rakṣantaṃ vane dṛṣṭvā rahasyenamamarṣitāḥ jaghnur bṛhaspater dveṣān nijarakṣārtham eva ca // MatsP_25.31 hatvā sālāvṛkebhyaśca prāyacchaṃstilaśaḥ kṛtam tato gāvo nivṛttāstā agopāḥ svaniveśanam // MatsP_25.32 tā dṛṣṭvā rahitā gāstu kacenābhyāgatā vanāt uvāca vacanaṃ kāle devayānyatha bhārgavam // MatsP_25.33 hutaṃ caivāgnihotraṃ te sūryaścāstaṃ gataḥ prabho agopāścāgatā gāvaḥ kacastāta na dṛśyate // MatsP_25.34 vyaktaṃ hato dhṛto vāpi kacastāta bhaviṣyati taṃ vinā naiva jīvāmi vacaḥ satyaṃ bravīmyaham // MatsP_25.35 athehyehīti śabdena mṛtaṃ saṃjīvayāmyaham tataḥ saṃjīvanīṃ vidyāṃ prayuktvā kacamāhvayat // MatsP_25.36 āhūtaḥ prādurabhavat kacaḥ śukraṃ nanāma sa hato 'hamiti cācakhyau rākṣasair dhiṣaṇātmajaḥ // MatsP_25.37 sa punardevayānyuktaḥ puṣpāhāre yadṛcchayā vanaṃ yayau kaco vipraḥ paṭhanbrahma ca śāśvatam // MatsP_25.38 vane puṣpāṇi cinvantaṃ dadṛśur dānavāśca tam tato 'dvitīyaṃ taṃ hatvā dagdhaṃ kṛtvā ca cūrṇavat prāyacchan brāhmaṇāyaiva surāyāmasurāstadā // MatsP_25.39 devayānyatha bhūyo 'pi pitaraṃ vākyamabravīt puṣpāhārapreṣaṇakṛt kacastāta na dṛśyate // MatsP_25.40 vyaktaṃ hato mṛto vāpi kacastāta bhaviṣyati taṃ vinā naiva jīvāmi vacaḥ satyaṃ bravīmi te // MatsP_25.41 bṛhaspateḥ sutaḥ putri kacaḥ pretagatiṃ gataḥ vidyayā jīvito 'pyevaṃ hanyate karavāṇi kim // MatsP_25.42 mainaṃ śuco mā ruda devayāni na tvādṛśī martyamanu praśocet yasyāstava brahma ca brāhmaṇāśca sendrāśca devā vasavo 'śvinau ca // MatsP_25.43 suradviṣaścaiva jagacca sarvam upasthitaṃ mattapasaḥ prabhāvāt aśakyo 'yaṃ jīvayituṃ dvijātiḥ saṃjīvito yo vadhyate caiva bhūyaḥ // MatsP_25.44 yasyāṅgirā vṛddhatamaḥ pitāmaho bṛhaspatiścāpi pitā taponidhiḥ ṛṣeḥ suputraṃ tamathāpi pautraṃ kathaṃ na śoce yamahaṃ na rudyām // MatsP_25.45 sa brahmacārī ca tapodhanaśca sadotthitaḥ karmasu caiva dakṣaḥ kacasya mārgaṃ pratipatsye na bhokṣye priyo hi me tāta kaco 'bhirūpaḥ // MatsP_25.46 sa tv evamukto devayānyā maharṣiḥ saṃrambheṇa vyājahārātha kāvyaḥ asaṃśayaṃ māmasurā dviṣanti ye me śiṣyānāgatānsūdayanti // MatsP_25.47 abrāhmaṇaṃ kartumicchanti raudrā ebhir vyarthaṃ prastuto dānavairhi tatkarmaṇāpyasya bhavedihāntaḥ kaṃ brahmahatyā na dahedapīndram // MatsP_25.48 sa tenāpṛṣṭo vidyayā copahūtaḥ śanairvācaṃ jaṭhare vyājahāra tamabravītkena cehopanīto mamodare tiṣṭhasi brūhi vatsa // MatsP_25.49 bhavatprasādānna jahāti māṃ smṛtiḥ sarvaṃ smareyaṃ yacca yathā ca vṛttam na tv evaṃ syāttapasaḥ kṣayo me tata kleśaṃ ghorataraṃ smarāmi // MatsP_25.50 asuraiḥ surāyāṃ bhavato 'smi datto hatvā dagdhvā cūrṇayitvā ca kāvya brāhmīṃ māyāṃ tv āsurī tv atra māyā tvayi sthite katham evābhibādhate // MatsP_25.51 kiṃ te priyaṃ karavāṇyadya vatse vinaiva me jīvitaṃ syātkacasya nānyatra kukṣermama bhedanācca dṛśyet kaco madgato devayāni // MatsP_25.52 dvau māṃ śokāv agnikalpau dahetāṃ kacasya nāśastava caivopaghātaḥ kacasya nāśe mama nāsti śarma tavopaghāte jīvituṃ nāsmi śaktā // MatsP_25.53 saṃsiddharūpo 'si bṛhaspateḥ suta yattvāṃ bhaktaṃ bhajate devayānī vidyāmimāṃ prāpnuhi jīvanīṃ tvaṃ na cedindraḥ kacarūpī tvamadya // MatsP_25.54 na nivartetpunarjīvan kaścidanyo mamodarāt brāhmaṇaṃ varjayitvaikaṃ tasmādvidyām avāpnuhi // MatsP_25.55 putro bhūtvā niṣkramasvodarānme bhittvā kukṣiṃ jīvaya māṃ ca tāta avekṣethā dharmavatīmavekṣāṃ guroḥ sakāśātprāpya vidyāṃ savidyaḥ // MatsP_25.56 guroḥ sakāśātsamavāpya vidyāṃ bhittvā kukṣiṃ nirvicakrāma vipraḥ prāleyādreḥ śuklamudbhidya śṛṅgaṃ rātryāgame paurṇamāsyāmivenduḥ // MatsP_25.57 dṛṣṭvā ca taṃ patitaṃ vedarāśim utthāpayāmāsa tataḥ kaco 'pi vidyāṃ siddhāṃ tāmavāpyābhivādya tataḥ kacastaṃ gurumityuvāca // MatsP_25.58 nidhiṃ nidhīnāṃ varadaṃ varāṇāṃ ye nādriyante gurumarcanīyam prāleyādriprojjvaladbhālasaṃsthaṃ pāpāṃllokāṃste vrajantyapratiṣṭhāḥ // MatsP_25.59 surāpānād vañcanāt prāpayitvā saṃjñānāśaṃ cetasaścāpi ghoram dṛṣṭvā kacaṃ cāpi tathābhirūpaṃ pītaṃ tathā surayā mohitena // MatsP_25.60 samanyurutthāya mahānubhāvas tadośanā viprahitaṃ cikīrṣuḥ kāvyaḥ svayaṃ vākyamidaṃ jagāda surāpānaṃ pratyasau jātaśaṅkaḥ // MatsP_25.61 yo brāhmaṇo 'dyaprabhṛtīha kaścin mohātsurāṃ pāsyati mandabuddhiḥ apetadharmā brahmahā caiva sa syādasmiṃlloke garhitaḥ syātpare ca // MatsP_25.62 mayā cemāṃ vipradharmoktasīmāṃ maryādāṃ vai sthāpitāṃ sarvaloke santo viprāḥ śuśruvāṃso gurūṇāṃ devā daityāścopaśṛṇvantu sarve // MatsP_25.63 itīdamuktvā sa mahāprabhāvas taponidhīnāṃ nidhir aprameyaḥ tāndānavāṃścaiva nigūḍhabuddhīn idaṃ samāhūya vaco 'bhyuvāca // MatsP_25.64 ācakṣe vo dānavā bāliśāḥ stha śiṣyaḥ kaco vatsyati matsamīpe saṃjīvanīṃ prāpya vidyāṃ mayāyaṃ tulyaprabhāvo brāhmaṇo brahmabhūtaḥ // MatsP_25.65 guroruṣya sakāśe ca daśa varṣaśatāni saḥ anujñātaḥ kaco gantum iyeṣa tridaśālayam // MatsP_25.66 matsya-purāṇa 26 samāpitavrataṃ taṃ tu visṛṣṭaṃ guruṇā tadā prasthitaṃ tridaśāvāsaṃ devayānīdamabravīt // MatsP_26.1 ṛṣer aṅgirasaḥ pautra vṛttenābhijanena ca bhrājase vidyayā caiva tapasā ca damena ca // MatsP_26.2 ṛṣir yathāṅgirā mānyaḥ piturmama mahāyaśāḥ tathā mānyaśca pūjyaśca mama bhūyo bṛhaspatiḥ // MatsP_26.3 evaṃ jñātvā vijānīhi yadbravīmi tapodhana vratasthe niyamopete yathā vartāmyahaṃ tvayi // MatsP_26.4 sa samāpitavidyo māṃ bhaktāṃ na tyaktumarhasi gṛhāṇa pāṇiṃ vidhivan mama mantrapuraskṛtam // MatsP_26.5 pūjyo mānyaśca bhagavān yathā mama pitā tava tathā tvamanavadyāṅgi pūjanīyatamā matā // MatsP_26.6 ātmaprāṇaiḥ priyatamā bhārgavasya mahātmanaḥ tvaṃ bhadre dharmataḥ pūjyā guruputrī sadā mama // MatsP_26.7 yathā mama gururnityaṃ mānyaḥ śukraḥ pitā tava devayāni tathaiva tvaṃ naivaṃ māṃ vaktumarhasi // MatsP_26.8 guruputrasya putro me na tu tvamasi me pituḥ tasmānmānyaśca pūjyaśca mamāpi tvaṃ dvijottama // MatsP_26.9 asurairhanyamāne tu kace tvayi punaḥ punaḥ tadāprabhṛti yā prītis tāṃ tvameva smarasva me // MatsP_26.10 sauhārde cānurāge ca vettha me bhaktimuttamām na māmarhasi dharmajña tyaktuṃ bhaktāmanāgasam // MatsP_26.11 aniyojye niyoge māṃ niyunakṣi śubhavrate prasīda subhrūrmahyaṃ tvaṃ guror gurutarā śubhe // MatsP_26.12 yatroṣitaṃ viśālākṣi tvayā candranibhānane tatrāhamuṣito bhadre kukṣau kāvyasya bhāmini // MatsP_26.13 bhaginī dharmato me tvaṃ maivaṃ vocaḥ śubhānane sukhenādhyuṣito bhadre na manyurvidyate mama // MatsP_26.14 āpṛcche tvāṃ gamiṣyāmi śivamastvatha me pathi avirodhena dharmasya smartavyo 'smi kathāntare apramattodyatā nityam ārādhaya guruṃ mama // MatsP_26.15 daityairhatastvaṃ yadbhartṛbuddhyā tvaṃ rakṣito mayā yadi māṃ dharmakāmārthaṃ pratyākhyāsyasi dharmataḥ // MatsP_26.16 tataḥ kaca na te vidyā siddhimeṣā gamiṣyati // MatsP_26.17 guruputrīti kṛtvāhaṃ pratyākhyāsye na doṣataḥ guruṇā cābhyanujñātaḥ kāmameva śapasva mām // MatsP_26.18 ārṣaṃ dharmaṃ bruvāṇo 'haṃ devayāni yathā tvayā śaptuṃ nārho 'smi kalyāṇi kāmato 'dya ca dharmataḥ // MatsP_26.19 tasmādbhavatyā yaḥ kāmo na tathā sambhaviṣyati ṛṣiputro na te kaścij jātu pāṇiṃ grahīṣyati // MatsP_26.20 phaliṣyati na me vidyā tvadvacaśceti tattayā adhyāpayiṣyāmi ca yaṃ tasya vidyā phaliṣyati // MatsP_26.21 evamuktvā nṛpaśreṣṭha devayānīṃ kacastadā tridaśeśālayaṃ śīghraṃ jagāma dvijasattamaḥ // MatsP_26.22 tamāgatamabhiprekṣya devāḥ sendrapurogamāḥ bṛhaspatiṃ sabhājyedaṃ kacamāhurmudānvitāḥ // MatsP_26.23 tvaṃ kacāsmaddhitaṃ karma kṛtavānmahadadbhutam na te yaśaḥ praṇaśitā bhāgabhākca bhaviṣyasi // MatsP_26.24 matsya-purāṇa 27 kṛtavidye kace prāpte hṛṣṭarūpā divaukasaḥ kacādavetya tāṃ vidyāṃ kṛtārthā bharatarṣabha // MatsP_27.1 sarva eva samāgamya śatakratumathābruvan kālastvadvikramasyādya jahi śatrūnpuraṃdara // MatsP_27.2 evamuktastu saha tais tridaśair maghavāṃstadā tathetyuktvopacakrāma so 'paśyadvipine striyaḥ // MatsP_27.3 krīḍantīnāṃ tu kanyānāṃ vane caitrarathopame vāyurbhūtaḥ sa vastrāṇi sarvāṇyeva vyamiśrayat // MatsP_27.4 tato jalāt samuttīrya tāḥ kanyāḥ sahitāstadā vastrāṇi jagṛhustāni yathāsaṃsthānyanekaśaḥ // MatsP_27.5 tatra vāso devayānyāḥ śarmiṣṭhā jagṛhe tadā vyatikramamajānantī duhitā vṛṣaparvaṇaḥ // MatsP_27.6 tatastayor mithastatra virodhaḥ samajāyata devayānyāśca rājendra śarmiṣṭhāyāśca tatkṛte // MatsP_27.7 kasmādgṛhṇāsi me vastraṃ śiṣyā bhūtvā mamāsuri samudācārahīnāyā na te śreyo bhaviṣyati // MatsP_27.8 āsīnaṃ ca śayānaṃ ca pitā te pitaraṃ mama stauti pṛcchati cābhīkṣṇaṃ nīcasthaḥ suvinītavat // MatsP_27.9 yācatastvaṃ ca duhitā stuvataḥ pratigṛhṇataḥ sutāhaṃ stūyamānasya dadato na tu gṛhṇataḥ // MatsP_27.10 anāyudhā sāyudhāyāḥ kiṃ tvaṃ kupyasi bhikṣuki lapsyase pratiyoddhāraṃ na ca tvāṃ gaṇayāmyaham // MatsP_27.11 sā vismayaṃ devayānīṃ gatāṃ saktāṃ ca vāsasi śarmiṣṭhā prākṣipatkūpe tataḥ svapuramāviśat // MatsP_27.12 hateyamiti vijñāya śarmiṣṭhā pāpaniścayā anavekṣya yayau tasmāt krodhavegaparāyaṇā // MatsP_27.13 atha taṃ deśamabhyāgād yayātirnahuṣātmajaḥ śrāntayugyaḥ śrāntarūpo mṛgalipsuḥ pipāsitaḥ // MatsP_27.14 nāhuṣiḥ prekṣamāṇo hi sa nipāne gatodake dadarśa kanyāṃ tāṃ tatra dīptāmagniśikhām iva // MatsP_27.15 tāmapṛcchatsa dṛṣṭvaiva kanyāmamaravarṇinīm sāntvayitvā nṛpaśreṣṭhaḥ sāmnā paramavalgunā // MatsP_27.16 kā tvaṃ cārumukhī śyāmā sumṛṣṭamaṇikuṇḍalā dīrghaṃ dhyāyasi cātyarthaṃ kasmācchvasiṣi cāturā // MatsP_27.17 kathaṃ ca patitā hy asmin kūpe vīruttṛṇāvṛte duhitā caiva kasya tvaṃ vada sarvaṃ sumadhyame // MatsP_27.18 yo 'sau devairhatān daityān utthāpayati vidyayā tasya śukrasya kanyāhaṃ tvaṃ māṃ nūnaṃ na budhyase // MatsP_27.19 eṣa me dakṣiṇo rājan pāṇis tāmranakhāṅguliḥ samuddhara gṛhītvā māṃ kulīnastvaṃ hi me mataḥ // MatsP_27.20 jānāmi tvāṃ ca saṃśāntaṃ vīryavantaṃ yaśasvinam tasmānmāṃ patitāṃ kūpād asmād uddhartumarhasi // MatsP_27.21 tāmatha brāhmaṇīṃ strīṃ ca vijñāya nahuṣātmajaḥ gṛhītvā dakṣiṇe pāṇāv ujjahāra tato 'vaṭāt // MatsP_27.22 uddhṛtya caināṃ tarasā tasmātkūpānnarādhipaḥ āmantrayitvā suśroṇīṃ yayātiḥ svapuraṃ yayau // MatsP_27.23 gate tu nāhuṣe tasmin devayānyapi ninditā uvāca śokasaṃtaptā ghūrṇikāmāgatāṃ punaḥ // MatsP_27.24 tvaritaṃ ghūrṇike gaccha sarvamācakṣva me pituḥ nedānīṃ tu pravekṣyāmi nagaraṃ vṛṣaparvaṇaḥ // MatsP_27.25 sā tu vai tvaritaṃ gatvā ghūrṇikāsuramandiram dṛṣṭvā kāvyamuvācedaṃ kampamānā vicetanā // MatsP_27.26 ācakhyau ca mahābhāgā devayānī vane hatā śarmiṣṭhayā mahāprājña duhitrā vṛṣaparvaṇaḥ // MatsP_27.27 śrutvā duhitaraṃ kāvyas tadā śarmiṣṭhayā hatām tvarayā niryayau duḥkhān mārgamāṇaḥ sutāṃ vane // MatsP_27.28 dṛṣṭvā duhitaraṃ kāvyo devayānīṃ tapovane bāhubhyāṃ sampariṣvajya duḥkhito vākyamabravīt // MatsP_27.29 ātmadoṣair niyacchanti sarve duḥkhasukhe janāḥ manye duścaritaṃ te 'sti tasyeyaṃ niṣkṛtiḥ kṛtā // MatsP_27.30 niṣkṛtir vāstu vā māstu śṛṇuṣvāvahito mama śarmiṣṭhayā yaduktāsmi duhitrā vṛṣaparvaṇaḥ // MatsP_27.31 satyaṃ kilaitatsā prāha daityānāmasmi gāyanā evaṃ hi me kathayati śarmiṣṭhā vārṣaparvaṇī // MatsP_27.32 vacanaṃ tīkṣṇaparuṣaṃ krodharaktekṣaṇā bhṛśam stuvato duhitāsi tvaṃ yācataḥ pratigṛhṇataḥ // MatsP_27.33 sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ iti māmāha śarmiṣṭhā duhitā vṛṣaparvaṇaḥ krodhasaṃraktanayanā darpapūrṇānanā tataḥ // MatsP_27.34 yadyahaṃ stuvatastāta duhitā pratigṛhṇataḥ prasādayiṣye śarmiṣṭhām ityuktā hi sakhī mayā // MatsP_27.35 stuvato duhitā na tvaṃ bhadre na pratigṛhṇataḥ atastvaṃ stūyamānasya duhitā devayānyasi // MatsP_27.35 vṛṣaparvaiva tadveda śakro rājā ca nāhuṣaḥ acintyaṃ brahma nirdvaṃdvam aiśvaraṃ hi balaṃ mama // MatsP_27.37 matsya-purāṇa 28 yaḥ pareṣāṃ naro nityam ativādāṃstitikṣati devayāni vijānīhi tena sarvamidaṃ jitam // MatsP_28.1 yaḥ samutpatitaṃ krodhaṃ nigṛhṇāti hayaṃ yathā sa yantetyucyate sadbhir na yo raśmiṣu lambate // MatsP_28.2 yaḥ samutpatitaṃ krodham akrodhane niyacchati devayāni vijānīhi tena sarvamidaṃ jitam // MatsP_28.3 yaḥ samutpatitaṃ kopaṃ kṣamayaiva nirasyati yathoragastvacaṃ jīrṇāṃ sa vai puruṣa ucyate // MatsP_28.4 yastu bhāvayate dharmaṃ yo 'timātraṃ titikṣati yaśca tapto na tapati bhṛśaṃ so 'rthasya bhājanam // MatsP_28.5 yo yajedaśvamedhena māsi māsi śataṃ samāḥ yastu kupyenna sarvasya tayorakrodhano varaḥ // MatsP_28.6 ye kumārāḥ kumāryaśca vairaṃ kuryuracetasaḥ naitatprājñastu kurvīta viduste na balābalam // MatsP_28.7 vedāhaṃ tāta bālāpi kāryāṇāṃ tu gatāgatam krodhe caivātivāde vā kāryasyāpi balābale // MatsP_28.8 śiṣyasyāśiṣyavṛttaṃ hi na kṣantavyaṃ bubhūṣuṇā asatsaṃkīrṇavṛtteṣu vāso mama na rocate // MatsP_28.9 puṃso ye nābhinandanti vṛttenābhijanena ca na teṣu nivasetprājñaḥ śreyorthī pāpabuddhiṣu // MatsP_28.10 ye nainamabhijānanti vṛttenābhijanena ca teṣu sādhuṣu vastavyaṃ sa vāsaḥ śreṣṭha ucyate // MatsP_28.11 tanme mathnāti hṛdayam agnikalpamivāraṇam vāgduruktaṃ mahāghoraṃ duhiturvṛṣaparvaṇaḥ // MatsP_28.12 na hy ato duṣkaraṃ manye tāta lokeṣvapi triṣu yaḥ sapatnaśriyaṃ dīptāṃ hīnaśrīḥ paryupāsate // MatsP_28.13 matsya-purāṇa 29 tataḥ kāvyo bhṛguśreṣṭhaḥ samanyurupagamya ha vṛṣaparvāṇam āsīnam ityuvācāvicārayan // MatsP_29.1 nādharmaścarito rājan sadyaḥ phalati gaur iva śanairāvartyamānastu mūlānyapi nikṛntati // MatsP_29.2 yadi nātmani putreṣu na cetpaśyati naptṛṣu pāpamācaritaṃ karma trivargamativartate // MatsP_29.3 phalatyevaṃ dhruvaṃ pāpaṃ gurubhuktamivodare yadā ghātayase vipraṃ kacamāṅgirasaṃ tadā // MatsP_29.4 apāpaśīlaṃ dharmajñaṃ śuśrūṣuṃ madgṛhe ratam vadhādanarhatastasya vadhācca duhiturmama // MatsP_29.5 vṛṣaparvannibodha tvaṃ tyakṣyāmi tvāṃ sabāndhavam sthātuṃ tvadviṣaye rājan na śaknomi tvayā saha // MatsP_29.6 adyaivamabhijānāmi daityaṃ mithyāpralāpinam yatastvamātmanodīrṇāṃ duhitāṃ kimupekṣase // MatsP_29.7 nāvadyaṃ na mṛṣāvādaṃ tvayi jānāmi bhārgava tvayi satyaṃ ca dharmaśca tatprasīdatu māṃ bhavān // MatsP_29.8 adyāsmānapahāya tvam ito yāsyasi bhārgava samudraṃ sampravekṣyāmi nānyadasti parāyaṇam // MatsP_29.9 samudraṃ praviśadhvaṃ vo diśo vā vrajatāsurāḥ duhiturnāpriyaṃ soḍhuṃ śakto 'haṃ dayitā hi me // MatsP_29.10 prasādyatāṃ devayānī jīvitaṃ yatra me sthitam yogakṣemakaraste 'ham indrasyeva bṛhaspatiḥ // MatsP_29.11 yatkiṃcid asurendrāṇāṃ vidyate vasu bhārgava bhuvi hastirathāśvaṃ vā tasya tvaṃ mama ceśvaraḥ // MatsP_29.12 yatkiṃcid asti draviṇaṃ daityendrāṇāṃ mahāsura tasyeśvaro 'smi yadyetad devayānī prasādyatām // MatsP_29.13 tatastu tvaritaḥ śukras tena rājñā samaṃ yayau uvāca caināṃ subhage pratipannaṃ vacastava // MatsP_29.14 yadi tvamīśvarastāta rājño vittasya bhārgava nābhijānāmi tatte 'haṃ rājā vadatu māṃ svayam // MatsP_29.15 yaṃ kāmamabhijānāsi devayāni śucismite tatte 'haṃ sampradāsyāmi yadyapi syātsudurlabham // MatsP_29.16 dāsīṃ kanyāsahasreṇa śarmiṣṭhāmabhikāmaye anuyāsyati māṃ tatra yatra dāsyati me pitā // MatsP_29.17 uttiṣṭha dhātri gaccha tvaṃ śarmiṣṭhāṃ śīghramānaya yaṃ ca kāmayate kāmaṃ devayānī karotu tam // MatsP_29.18 tato dhātrī tatra gatvā śarmiṣṭhām idamabravīt uttiṣṭha bhadre śarmiṣṭhe jñātīnāṃ sukhamāvaha // MatsP_29.19 tyajati brāhmaṇaḥ śiṣyān devayānyā pracoditaḥ yaṃ sā kāmayate kāmaṃ sa kāryo 'tra tvayānaghe dāsītvam abhijātāsi devayānyāḥ suśobhane // MatsP_29.20 yaṃ ca kāmayate kāmaṃ karavāṇyahamadya tam mā gānmanyuvaśaṃ śukro devayānī ca matkṛte // MatsP_29.21 tataḥ kanyāsahasreṇa vṛtā śibikayā tadā piturnideśāttvaritā niścakrāma purottamāt // MatsP_29.22 ahaṃ kanyāsahasreṇa dāśī te paricārikā dhruvaṃ tvāṃ tatra yāsyāmi yatra dāsyati te pitā // MatsP_29.23 stuvato duhitā cāhaṃ yācataḥ pratigṛhṇataḥ stūyamānasya duhitā kathaṃ dāsī bhaviṣyasi // MatsP_29.24 yena kenacidārtānāṃ jñātīnāṃ sukhamāvahet anuyāsyāmyahaṃ tatra yatra dāsyati te pitā // MatsP_29.25 pratiśrute dāsabhāve duhitrā vṛṣaparvaṇaḥ devayānī nṛpaśreṣṭha pitaraṃ vākyamabravīt // MatsP_29.26 praviśāmi puraṃ tāta tuṣṭāsmi dvijasattama amoghaṃ tava vijñānam asti vidyābalaṃ ca te // MatsP_29.27 evamukto dvijaśreṣṭho duhitrā sumahāyaśāḥ praviveśa puraṃ hṛṣṭaḥ pūjitaḥ sarvadānavaiḥ // MatsP_29.28 matsya-purāṇa 30 atha dīrgheṇa kālena devayānī nṛpottama vanaṃ tadaiva niryātā krīḍārthaṃ varavarṇinī // MatsP_30.1 tena dāsīsahasreṇa sārdhaṃ śarmiṣṭhayā tadā tameva deśaṃ samprāptā yathākāmaṃ cacāra sā // MatsP_30.2 tābhiḥ sakhībhiḥ sahitā sarvābhirmuditā bhṛśam krīḍantyo 'bhiratāḥ sarvāḥ pibantyo madhu mādhavam // MatsP_30.3 khādantyo vividhānbhakṣyān phalāni vividhāni ca punaśca nāhuṣo rājā mṛgalipsuryadṛcchayā // MatsP_30.4 tameva deśaṃ samprāpto jalalipsuḥ pratarṣitaḥ dadarśa devayānīṃ ca śarmiṣṭhāṃ tāśca yoṣitaḥ // MatsP_30.5 pibantyo lalanāstāśca divyābharaṇabhūṣitāḥ upaviṣṭāṃ ca dadṛśe devayānīṃ śucismitām // MatsP_30.6 rūpeṇāpratimāṃ tāsāṃ strīṇāṃ madhye varāṅganām śarmiṣṭhayā sevyamānāṃ pādasaṃvāhanādibhiḥ // MatsP_30.7 dvābhyāṃ kanyāsahasrābhyāṃ dve kanye parivārite gotre ca nāmanī caiva dvayoḥ pṛcchāmyato hy aham // MatsP_30.8 ākhyāsyāmyaham ādatsva vacanaṃ me narādhipa śuko nāmāsuraguruḥ sutāṃ jānīhi tasya mām // MatsP_30.9 iyaṃ ca me sakhī dāsī yatrāhaṃ tatra gāminī duhitā dānavendrasya śarmiṣṭhā vṛṣaparvaṇaḥ // MatsP_30.10 kathaṃ tu te sakhī dāsī kanyeyaṃ varavarṇinī asurendrasutā subhūḥ paraṃ kautūhalaṃ hi me // MatsP_30.11 sarvameva naravyāghra vidhānamanuvartate vidhinā vihitaṃ jñātvā mā vicitraṃ manaḥ kṛthāḥ // MatsP_30.12 rājavadrūpaveṣau te brāhmīṃ vācaṃ bibharṣi ca kiṃnāmā tvaṃ kutaścāsi kasya putraśca śaṃsa me // MatsP_30.13 brahmacaryeṇa vedo me kṛtsnaḥ śrutipathaṃ gataḥ rājāhaṃ rājaputraśca yayātiriti viśrutaḥ // MatsP_30.14 kena cārthena nṛpate hy enaṃ deśaṃ samāgataḥ jighṛkṣurvāri yatkiṃcid athavā mṛgalipsayā // MatsP_30.15 mṛgalipsurahaṃ bhadre pānīyārtham ihāgataḥ bahudhāpyanuyukto 'smi tvam anujñātumarhasi // MatsP_30.16 dvābhyāṃ kanyāsahasrābhyāṃ dāsyā śarmiṣṭhayā saha tvadadhīnāsmi bhadraṃ te sakhe bhartā ca me bhava // MatsP_30.17 viddhyauśanasi bhadraṃ te na tvadarho 'smi bhāmini avivāhyāḥ sma rājāno devayāni pitustava // MatsP_30.18 saṃsṛṣṭaṃ brahmaṇā kṣatraṃ kṣatraṃ brahmaṇi saṃśritam ṛṣiśca ṛṣiputraśca nāhuṣādya bhajasva mām // MatsP_30.19 ekadehodbhavā varṇāś catvāro 'pi varānane pṛthagdharmāḥ pṛthakchaucās teṣāṃ vai brāhmaṇo varaḥ // MatsP_30.20 pāṇigraho nāhuṣāyaṃ na puṃbhiḥ sevitaḥ purā tvaṃ pāṇimagrahīdagre vṛṇomi tvāmahaṃ tataḥ // MatsP_30.21 kathaṃ tu me manasvinyāḥ pāṇimanyaḥ pumānspṛśet gṛhītamṛṣiputreṇa svayaṃ vāpyṛṣiṇā tvayā // MatsP_30.22 kruddhādāśīviṣāt sarpāj jvalanātsarvatomukhāt durādharṣataro vipraḥ puruṣeṇa vijānatā // MatsP_30.23 kathamāśīviṣāt sarpāj jvalanāt sarvatomukhāt durādharṣataro vipra ityāttha puruṣarṣabha // MatsP_30.24 daśedāśīviṣastvekaṃ śastreṇaikaśca vadhyate hanti vipraḥ sarāṣṭrāṇi purāṇyapi hi kopitaḥ // MatsP_30.25 durādharṣataro vipras tasmādbhīru mato mama ato 'dattāṃ ca pitrā tvāṃ bhadre na vivahāmyaham // MatsP_30.26 dattāṃ vahasva pitrā māṃ tvaṃ hi rājanvṛto mayā ayācato bhayaṃ nāsti dattāṃ ca pratigṛhṇataḥ // MatsP_30.27 tvaritaṃ devayānyātha preṣitā piturātmanaḥ sarvaṃ nivedayāmāsa dhātrī tasmai yathātatham // MatsP_30.28 śrutvaiva ca sa rājānaṃ darśayāmāsa bhārgavaḥ dṛṣṭvaivam āgataṃ vipraṃ yayātiḥ pṛthivīpatiḥ // MatsP_30.29 vavande brāhmaṇaṃ kāvyaṃ prāñjaliḥ praṇataḥ sthitaḥ taṃ cāpyabhyavadatkāvyaḥ sāmnā paramavalgunā // MatsP_30.30 rājāyaṃ nāhuṣastāta durgame pāṇimagrahīt namaste dehi māmasmai loke nānyaṃ patiṃ vṛṇe // MatsP_30.31 vṛto 'nayā patirvīra sutayā tvaṃ mameṣṭayā gṛhāṇemāṃ mayā dattāṃ mahiṣīṃ nahuṣātmaja // MatsP_30.32 adharmo māṃ spṛśedevaṃ pāpam asyāśca bhārgava varṇasaṃkarato brahmann iti tvāṃ pravṛṇomyaham // MatsP_30.33 adharmāttvāṃ vimuñcāmi varaṃ varaya cepsitam asminvivāhe tvaṃ ślāghyo rahaḥ pāpaṃ nudāmi te // MatsP_30.34 vahasva bhāryāṃ dharmeṇa devayānīṃ śucismitām anayā saha samprītim atulāṃ samavāpnuhi // MatsP_30.35 iyaṃ cāpi kumārī te śarmiṣṭhā vārṣaparvaṇī saṃpūjyā satataṃ rājan na caināṃ śayane hvaya // MatsP_30.36 evamukto yayātistu śukraṃ kṛtvā pradakṣiṇam jagāma svapuraṃ hṛṣṭaḥ so 'nujñāto mahātmanā // MatsP_30.37 matsya-purāṇa 31 yayātiḥ svapuraṃ prāpya mahendrapurasaṃnibham praviśyāntaḥpuraṃ tatra devayānīṃ nyaveśayat // MatsP_31.1 devayānyāścānumate sutāṃ tāṃ vṛṣaparvaṇaḥ aśokavanikābhyāśe gṛhaṃ kṛtvā nyaveśayat // MatsP_31.2 vṛtāṃ dāsīsahasreṇa śarmiṣṭhām āsurāyaṇīm vāsobhirannapānaiśca saṃvibhajya susaṃvṛtām // MatsP_31.3 devayānyā tu sahitaḥ sa nṛpo nahuṣātmajaḥ vijahāra bahūnabdān devavanmudito bhṛśam // MatsP_31.4 ṛtukāle tu samprāpte devayānī varāṅganā lebhe garbhaṃ prathamataḥ kumāraśca vyajāyata // MatsP_31.5 gate varṣasahasre tu śarmiṣṭhā vārṣaparvaṇī dadarśa yauvanaṃ prāptā ṛtuṃ sā kamalekṣaṇā // MatsP_31.6 cintayāmāsa dharmajñā ṛtuprāptau ca bhāminī ṛtukālaśca samprāpto na kaścinme patirvṛtaḥ // MatsP_31.7 kiṃ prāptaṃ kiṃca kartavyaṃ kathaṃ kṛtvā sukhaṃ bhavet devayānī prasūtāsau vṛthāhaṃ prāptayauvanā // MatsP_31.8 yathā tayā vṛto bhartā tathaivāhaṃ vṛṇomi tam rājñā putraphalaṃ deyam iti me niścitā matiḥ apīdānīṃ sa dharmātmā raho me darśanaṃ vrajet // MatsP_31.9 atha niṣkramya rājāsau tasminkāle yadṛcchayā aśokavanikābhyāśe śarmiṣṭhāṃ prāpya vismitaḥ // MatsP_31.10 tamekaṃ rahasi dṛṣṭvā śarmiṣṭhā cāruhāsinī pratyudgamyāñjaliṃ kṛtvā rājānaṃ vākyamabravīt // MatsP_31.11 somaścendraśca vāyuśca yamaśca varuṇaśca vā tava vā nāhuṣa gṛhe kaḥ striyaṃ draṣṭumarhati // MatsP_31.12 rūpābhijanaśīlairhi tvaṃ rājanvettha māṃ sadā sā tvāṃ yāce prasādyeha rantumehi narādhipa // MatsP_31.13 vedmi tvāṃ śīlasampannāṃ daityakanyāmaninditām rūpaṃ tu te na paśyāmi sūcyagramapi ninditam // MatsP_31.14 māmabravīttadā śukro devayānīṃ yadāvaham neyam āhvayitavyā te śayane vārṣaparvaṇī // MatsP_31.15 na narmayuktaṃ vacanaṃ hinasti na strīṣu rājan na vivāhakāle prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhur apātakāni // MatsP_31.16 pṛṣṭāstu sākṣye pravadanti cānyathā bhavanti mithyāvacanā narendra te ekārthatāyāṃ tu samāhitāyāṃ mithyā vadantaṃ hy anṛtaṃ hinasti // MatsP_31.17 rājā pramāṇaṃ bhūtānāṃ sa vinaśyenmṛṣā vadan arthakṛcchramapi prāpya na mithyā kartumutsahe // MatsP_31.18 samāv etau matau rājan patiḥ sakhyāśca yaḥ patiḥ samaṃ vivāha ityāhuḥ sakhyā me 'si patiryataḥ // MatsP_31.19 dātavyaṃ yācamānasya hīti me vratamāhitam tvaṃ ca yācasi kāmaṃ māṃ brūhi kiṃ karavāṇi tat // MatsP_31.20 adharmāttrāhi māṃ rājan dharmaṃ ca pratipādaya tvatto 'patyavatī loke careyaṃ dharmamuttamam // MatsP_31.21 traya evādhanā rājan bhāryā dāsastathā sutaḥ yatte samadhigacchanti yasya te tasya taddhanam // MatsP_31.22 devayānyā bhujiṣyāsmi vaśyā ca tava bhārgavī sā cāhaṃ ca tvayā rājan bharaṇīyāṃ bhajasva mām // MatsP_31.23 evamuktastayā rājā tathyam ityabhijajñivān pūjayāmāsa śarmiṣṭhāṃ dharmaṃ ca pratipādayan // MatsP_31.24 sa samāgamya śarmiṣṭhāṃ yathākāmamavāpya ca anyonyaṃ cābhisaṃpūjya jagmatustau yathāgatam // MatsP_31.25 tasminsamāgame subhrūḥ śarmiṣṭhā vārṣaparvaṇī lebhe garbhaṃ prathamatas tasmānnṛpatisattamāt // MatsP_31.26 prajajñe ca tataḥ kāle rājñī rājīvalocanā kumāraṃ devagarbhābham ādityasamatejasam // MatsP_31.27 matsya-purāṇa 32 śrutvā kumāraṃ jātaṃ sā devayānī śucismitā cintayāviṣṭaduḥkhārtā śarmiṣṭhāṃ prati bhārata // MatsP_32.1 tato 'bhigamya śarmiṣṭhāṃ devayānyabravīdidam kimarthaṃ vṛjinaṃ subhrūḥ kṛtaṃ te kāmalubdhayā // MatsP_32.2 ṛṣir abhyāgataḥ kaścid dharmātmā vedapāragaḥ sa mayā tu varaḥ kāmaṃ yācito dharmasaṃhatam // MatsP_32.3 nāhamanyāyataḥ kāmam ācarāmi śucismite tasmād ṛṣer mamāpatyam iti satyaṃ bravīmi te // MatsP_32.4 padyetadevaṃ śarmiṣṭhe na manyurvidyate mama apatyaṃ yadi te labdhaṃ jyeṣṭhācchreṣṭhācca vai dvijāt // MatsP_32.5 śobhanaṃ bhīru satyaṃ cet kathaṃ sa jñāyate dvijaḥ gotranāmābhijanataḥ śrotumicchāmi taṃ dvijam // MatsP_32.6 ojasā tejasā caiva dīpyamānaṃ raviṃ yathā taṃ dṛṣṭvā mama saṃpraṣṭuṃ śaktir nāsīcchucismite // MatsP_32.7 anyonyamevam uktvā ca samprahasya ca te mithaḥ jagāma bhārgavī veśma tathyamityabhijānatī // MatsP_32.8 yayātirdevayānyāṃ tu putrāv ajanayannṛpaḥ yaduṃ ca turvasuṃ caiva śakraviṣṇū ivāparau // MatsP_32.9 tasmādeva tu rājarṣeḥ śarmiṣṭhā vārṣaparvaṇī druhyaṃ cānuṃ ca pūruṃ ca trīnkumārānajījanat // MatsP_32.10 tataḥ kāle ca kasmiṃścid devayānī śucismitā yayātisahitā rājañ jagāma haritaṃ vanam // MatsP_32.11 dadarśa ca tadā tatra kumārāndevarūpiṇaḥ krīḍamānān tu visrabdhān vismitā cedamabravīt // MatsP_32.12 kasyaite dārakā rājan devaputropamāḥ śubhāḥ varcasā rūpataścaiva dṛśyante sadṛśāstava // MatsP_32.13 evaṃ pṛṣṭvā tu rājānaṃ kumārānparyapṛcchata kiṃ nāmadheyagotre vaḥ putrakā brāhmaṇaḥ pitā // MatsP_32.14 vibrūta me yathātathyaṃ śrotukāmāsmyato hy aham te 'darśayanpradeśinyā tameva nṛpasattamam // MatsP_32.15 śarmiṣṭhāṃ mātaraṃ caiva tasyā ūcuḥ kumārakāḥ ityuktvā sahitāstena rājānam upacakramuḥ // MatsP_32.16 nābhyanandata tānrājā devayānyās tadāntike rudantaste 'tha śarmiṣṭhām abhyayur bālakāstadā // MatsP_32.17 dṛṣṭvā teṣāṃ tu bālānāṃ praṇayaṃ pārthivaṃ prati buddhvā ca tattvato devī śarmiṣṭhāmidamabravīt // MatsP_32.18 madadhīnā satī kasmād akārṣīrvipriyaṃ mama tamevāsuradharmaṃ tvam āsthitā na bibheṣi kim // MatsP_32.19 yaduktamṛṣirityeva tatsatyaṃ cāruhāsini nyāyato dharmataścaiva carantī na bibhemi te // MatsP_32.20 yadā tvayā vṛto rājā vṛta eva tadā mayā sakhībhartā hi dharmeṇa bhartā bhavati śobhane // MatsP_32.21 pūjyāsi mama mānyā ca śreṣṭhā jyeṣṭhā ca brāhmaṇī tvatto hi me pūjyataro rājarṣiḥ kiṃ na vetsi tat // MatsP_32.22 śrutvā tasyāstato vākyaṃ devayānyabravīd idam rājannādyeha vatsyāmi vipriyaṃ me tvayā kṛtam // MatsP_32.23 sahasotpatitāṃ śyāmāṃ dṛṣṭvā tāṃ sāśrulocanām tūrṇaṃ sakāśaṃ kāvyasya prasthitāṃ vyathitastadā // MatsP_32.24 anuvavrāja saṃbhrāntaḥ pṛṣṭhataḥ sāntvayannṛpaḥ nyavartata na sā caiva krodhasaṃraktalocanā // MatsP_32.25 avibruvantī kiṃcicca rājānaṃ sāśrulocanā acirādeva samprāptā kāvyasyośanaso 'ntikam // MatsP_32.26 sā tu dṛṣṭvaiva pitaram abhivādyāgrataḥ sthitā anantaraṃ yayātistu pūjayāmāsa bhārgavam // MatsP_32.27 adharmeṇa jito dharmaḥ pravṛttamadharottaram śarmiṣṭhā yātivṛttāsti duhitā vṛṣaparvaṇaḥ // MatsP_32.28 trayo 'syāṃ janitāḥ putrā rājñānena yayātinā durbhagāyā mama dvau tu putrau tāta bravīmi te // MatsP_32.29 dharmajña iti vikhyāta eṣa rājā bhṛgūdvaha atikrāntaśca maryādāṃ kāvyaitatkathayāmi te // MatsP_32.30 dharmajñastvaṃ mahārāja yo 'dharmam akṛthāḥ priyam tasmājjarā tvām acirād dharṣayiṣyati durjayā // MatsP_32.31 ṛtuṃ yo yācyamānāyā na dadāti pumānvṛtaḥ bhrūṇahetyucyate brahman sa ceha brahmavādibhiḥ // MatsP_32.32 ṛtukāmāṃ striyaṃ yastu gamyāṃ rahasi yācitaḥ nopaiti yo hi dharmeṇa brahmahetyucyate budhaiḥ // MatsP_32.33 ityetāni samīkṣyāhaṃ kāraṇāni bhṛgūdvaha adharmabhayasaṃvignaḥ śarmiṣṭhām upajagmivān // MatsP_32.34 na tv ahaṃ pratyavekṣyaste madadhīno 'si pārthiva mithyācaraṇadharmeṣu cauryaṃ bhavati nāhuṣa // MatsP_32.35 krodhenośanasā śapto yayātirnāhuṣastadā pūrvaṃ vayaḥ parityajya jarāṃ sadyo 'nvapadyata // MatsP_32.36 atṛpto yauvanasyāhaṃ devayānyāṃ bhṛgūdvaha prasādaṃ kuru me brahmañ jareyaṃ mā viśeta mām // MatsP_32.37 nāhaṃ mṛṣā vadāmyetaj jarāṃ prāpto 'si bhūmipa jarāṃ tv etāṃ tvamanyasmin saṃkrāmaya yadīcchasi // MatsP_32.38 rājyabhāk sa bhavedbrahman puṇyabhākkīrtibhāktathā yo dadyānme vayaḥ putras tadbhavānanumanyatām // MatsP_32.39 saṃkrāmayiṣyasi jarāṃ yatheṣṭaṃ nahuṣātmaja māmanudhyāya tattvena na ca pāpamavāpsyasi // MatsP_32.40 vayo dāsyati te putro yaḥ sa rājā bhaviṣyati āyuṣmānkīrtimāṃścaiva bahvapatyas tathaiva ca // MatsP_32.41 matsya-purāṇa 33 jarāṃ prāpya yayātistu svapuraṃ prāpya caiva hi putraṃ jyeṣṭhaṃ variṣṭhaṃ ca yadumityabravīddvijaḥ // MatsP_33.1 jarā valī ca māṃ tāta palitāni ca paryaguḥ kāvyasyośanasaḥ śāpān na ca tṛpto 'smi yauvane // MatsP_33.2 tvaṃ yado pratipadyasva pāpmānaṃ jarayā saha yauvanena tvadīyena careyaṃ viṣayānaham // MatsP_33.3 pūrṇe varṣasahasre tu tvadīyaṃ yauvanaṃ tv aham dattvā sampratipatsyāmi pāpmānaṃ jarayā saha // MatsP_33.4 sitaśmaśrudharo dīno jarasā śithilīkṛtaḥ valīsaṃtatagātraśca durdarśo durbalaḥ kṛśaḥ // MatsP_33.5 aśaktaḥ kāryakaraṇe paribhūtaḥ sa yauvane sahopajīvibhiścaiva tajjarāṃ nābhikāmaye // MatsP_33.6 santi te bahavaḥ putrā mattaḥ priyatarā nṛpa jarāṃ grahītuṃ dharmajña putramanyaṃ vṛṇīṣva vai // MatsP_33.7 yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi pāpānmātulasambandhād duṣprajā te bhaviṣyati // MatsP_33.8 turvaso pratipadyasva pāpmānaṃ jarayā saha yauvanena careyaṃ vai viṣayāṃstava putraka // MatsP_33.9 pūrṇe varṣasahasre nu punardāsyāmi yauvanam tathaiva pratipatsyāmi pāpmānaṃ jarayā saha // MatsP_33.10 na kāmaye jarāṃ tāta kāmabhogapraṇāśinīm balarūpāntakaraṇīṃ buddhimānavināśinīm // MatsP_33.11 yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi tasmātprajā samucchedaṃ turvaso tava yāsyati // MatsP_33.12 saṃkīrṇāścoradharmeṣu pratilomacareṣu ca piśitāśiṣu lokeṣu nūnaṃ rājā bhaviṣyasi // MatsP_33.13 gurudāraprasakteṣu tiryagyonirateṣu ca paśudharmiṣu mleccheṣu pāpeṣu prabhaviṣyasi // MatsP_33.14 evaṃ sa turvasuṃ śaptvā yayātiḥ sutamātmanaḥ śarmiṣṭhāyāḥ sutaṃ jyeṣṭhaṃ druhyuṃ vacanamabravīt // MatsP_33.15 druhyo tvaṃ pratipadyasva varṇarūpavināśinīm jarāṃ varṣasahasraṃ me yauvanaṃ svaṃ prayacchatām // MatsP_33.16 pūrṇe varṣasahasre tu te pradāsyāmi yauvanam svaṃ cādāsyāmi bhūyo 'haṃ pāpmānaṃ jarayā saha // MatsP_33.17 na rājyaṃ na rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam na rāgaścāsya bhavati tajjarāṃ te na kāmaye // MatsP_33.18 yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi taddruhyo vai priyaḥ kāmo na te sampatsyate kvacit // MatsP_33.19 naur upaplavasaṃcāro yatra nityaṃ bhaviṣyati arājyabhojaśabdaṃ tvaṃ tatra prāpsyasi sānvayaḥ // MatsP_33.20 ano tvaṃ pratipadyasva pāpmānaṃ jarayā saha ekaṃ varṣasahasraṃ tu careyaṃ yauvanena te // MatsP_33.21 jīrṇaḥ śiśurivādatte kāle 'nnamaśuciryathā na juhoti ca kāle 'gniṃ tāṃ jarāṃ nābhikāmaye // MatsP_33.22 yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi jarādoṣastvayokto yas tasmāttvaṃ pratipadyase // MatsP_33.23 prajāśca yauvanaṃ prāptā vinaśyanti hy ano tava agnipraskandanagatas tvaṃ cāpyevaṃ bhaviṣyasi // MatsP_33.24 pūro tvaṃ pratipadyasva pāpmānaṃ jarayā saha tvaṃ me priyataraḥ putras tvaṃ varīyān bhaviṣyasi // MatsP_33.25 jarā valī ca māṃ tāta palitāni ca paryaguḥ kāvyasyośanasaḥ śāpān na ca tṛpto 'smi yauvane // MatsP_33.26 kiṃcitkālaṃ careyaṃ vai viṣayānvayasā tava pūrṇe varṣasahasre tu pratidāsyāmi yauvanam svaṃ caiva pratipatsye 'haṃ pāpmānaṃ jarayā saha // MatsP_33.27 evamuktaḥ pratyuvāca pūruḥ pitaramañjasā yathāttha tvaṃ mahārāja tatkariṣyāmi te vacaḥ // MatsP_33.28 pratipatsyāmi te rājan pāpmānaṃ jarayā saha gṛhāṇa yauvanaṃ mattaś cara kāmān yathepsitān // MatsP_33.29 jarayāhaṃ praticchanno vayorūpadharastava yauvanaṃ bhavate dattvā cariṣyāmi yathecchayā // MatsP_33.30 pūro prīto 'smi te vatsa varaṃ cemaṃ dadāmi te sarvakāmasamṛddhārthā bhaviṣyati tava prajā // MatsP_33.31 matsya-purāṇa 34 evamuktaḥ sa rājarṣiḥ kāvyaṃ smṛtvā mahāvratam saṃkrāmayāmāsa jarāṃ tadā putre mahātmani // MatsP_34.1 pauraveṇātha vayasā yayātirnahuṣātmajaḥ prītiyukto naraśreṣṭhaś cacāra viṣayānpriyān // MatsP_34.2 yathākāmaṃ yathotsāhaṃ yathākālaṃ yathāsukham dharmāviruddhānrājendro yathārhati sa eva hi // MatsP_34.3 devān atarpayad yajñaiḥ śrāddhairapi pitāmahān dīnānanugrahairiṣṭaiḥ kāmaiśca dvijasattamān // MatsP_34.4 atithīnannapānaiśca viśaśca pratipālanaiḥ ānṛśaṃsyena śūdrāṃśca dasyūnnigrahaṇena ca // MatsP_34.5 dharmeṇa ca prajāḥ sarvā yathāvad anurañjayan yayātiḥ pālayāmāsa sākṣādindra ivāparaḥ // MatsP_34.6 sa rājā siṃhavikrānto yuvā viṣayagocaraḥ avirodhena dharmasya cacāra sukhamuttamam // MatsP_34.7 sa samprāpya śubhānkāmāṃs tṛptaḥ khinnaśca pārthivaḥ kālaṃ varṣasahasrāntaṃ sasmāra manujādhipaḥ // MatsP_34.8 paricintya sa kālajñaḥ kalākāṣṭhāśca vīryavān pūrṇam matvā tataḥ kālaṃ pūruṃ putramuvāca ha // MatsP_34.9 na jātu kāmaḥ kāmānām upabhogena śāmyati haviṣā kṛṣṇavartmeva bhūya evābhivardhate // MatsP_34.10 yatpṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ nālamekasya tatsarvam iti matvā śamaṃ vrajet // MatsP_34.11 yathāsukhaṃ yathotsāhaṃ yathākāmamariṃdama sevitā viṣayāḥ putra yauvanena mayā tava // MatsP_34.12 pūro prīto 'smi bhadraṃ te gṛhāṇedaṃ svayauvanam rājyaṃ caiva gṛhāṇedaṃ tvaṃ hi me priyakṛtsutaḥ // MatsP_34.13 pratipede jarāṃ rājā yayātirnāhuṣastadā yauvanaṃ pratipede sa pūruḥ svaṃ punarātmanaḥ // MatsP_34.14 abhiṣektukāmaṃ ca nṛpaṃ pūruṃ putraṃ kanīyasam brāhmaṇapramukhā varṇā idaṃ vacanamabruvan // MatsP_34.15 kathaṃ śukrasya dauhitraṃ devayānyāḥ sutaṃ prabho jyeṣṭhaṃ yadumatikramya rājyaṃ pūroḥ pradāsyasi // MatsP_34.16 jyeṣṭho yadustava sutas turvasustadanantaram śarmiṣṭhāyāḥ suto druhyus tathānuḥ pūrureva ca // MatsP_34.17 kathaṃ jyeṣṭhamatikramya kanīyān rājyamarhati etatsaṃbodhayāmastvāṃ svadharmamanupālaya // MatsP_34.18 brāhmaṇapramukhā varṇāḥ sarve śṛṇvantu me vacaḥ jyeṣṭhaṃ prati yato rājyaṃ na deyaṃ me kathaṃcana // MatsP_34.19 mama jyeṣṭhena yadunā niyogo nānupālitaḥ pratikūlaḥ pituryaśca na sa putraḥ satāṃ mataḥ // MatsP_34.20 mātāpitrorvacanakṛd dhitaḥ pathyaśca yaḥ sutaḥ sa putraḥ putravadyaśca vartate pitṛmātṛṣu // MatsP_34.21 yadunāhamavajñātas tathā turvasunāpi vā druhyuṇā cānunā caivam apyavajñā kṛtā bhṛśam // MatsP_34.22 pūruṇā me kṛtaṃ vākyaṃ mānitaṃ ca viśeṣataḥ kanīyānmama dāyādo jarā yena dhṛtā mama // MatsP_34.23 mama kāmaḥ sa ca kṛtaḥ pūruṇā putrarūpiṇā śukreṇa ca varo dattaḥ kāvyenośanasā svayam // MatsP_34.24 putro yastvānuvarteta sa rājā pṛthivīpatiḥ bhavantaḥ pratijānantu pūrū rājye 'bhiṣicyatām // MatsP_34.25 yaḥ putro guṇasampanno mātāpitrorhitaḥ sadā sarvaṃ so 'rhati kalyāṇaṃ kanīyānapi sa prabhuḥ // MatsP_34.26 arhaṃ pūroridaṃ rājyaṃ yaḥ priyaḥ priyakṛt tava varadānena śukrasya na śakyaṃ vaktumuttaram // MatsP_34.27 paurajānapadais tuṣṭair ityukto nāhuṣastadā abhiṣicya tataḥ pūruṃ rājye svasutamātmajam // MatsP_34.28 dattvā ca pūrave rājyaṃ vanavāsāya dīkṣitaḥ purātsa niryayau rājā brāhmaṇaistāpasaiḥ saha // MatsP_34.29 yadostu yādavā jātās turvasoryavanāḥ sutāḥ druhyoścaiva sutā bhojā anostu mlecchajātayaḥ // MatsP_34.30 pūrostu pauravo vaṃśo yatra jāto 'si pārthiva idaṃ varṣasahasrāttu rājyaṃ kurukulāgatam // MatsP_34.31 matsya-purāṇa 35 evaṃ sa nāhuṣo rājā yayātiḥ putramīpsitam rājye 'bhiṣicya mudito vānaprastho 'bhavanmuniḥ // MatsP_35.1 uṣitvā vanavāsaṃ sa brāhmaṇaiḥ saha saṃśritaḥ phalamūlāśano dānto yathā svargamito gataḥ // MatsP_35.2 sa gataḥ svargavāsaṃ tu nyavasanmuditaḥ sukhī kālasya nātimahataḥ punaḥ śakreṇa pātitaḥ // MatsP_35.3 vivaśaḥ pracyutaḥ svargād aprāpto medinītalam sthitaścāsīd antarikṣe sa tadeti śrutaṃ mayā // MatsP_35.4 tata eva punaścāpi gataḥ svargamiti śrutiḥ rājñā vasumatā sārdham aṣṭakena ca vīryavān pratardanena śibinā sametya kila saṃsadi // MatsP_35.5 karmaṇā kena sa divaṃ punaḥ prāpto mahīpatiḥ kathamindreṇa bhagavan pātito medinītale // MatsP_35.6 sarvametad aśeṣeṇa śrotumicchāmi tattvataḥ kathyamānaṃ tvayā vipra devarṣigaṇasaṃnidhau // MatsP_35.7 devarājasamo hy āsīd yayātiḥ pṛthivīpatiḥ vardhanaḥ kuruvaṃśasya vibhāvasusamadyutiḥ // MatsP_35.8 tasya vistīrṇayaśasaḥ satyakīrter mahātmanaḥ śrotumicchāmi deveśa divi ceha ca sarvaśaḥ // MatsP_35.9 hanta te kathayiṣyāmi yayāteruttamāṃ kathām divi ceha ca puṇyārthāṃ sarvapāpapraṇāśinīm // MatsP_35.10 yayātirnāhuṣo rājā pūruṃ putraṃ kanīyasam rājye 'bhiṣicya muditaḥ pravavrāja vanaṃ tadā // MatsP_35.11 anteṣu sa vinikṣipya putrān yadupurogamān phalamūlāśano rājā vane 'sau nyavasacciram // MatsP_35.12 sa jitātmā jitakrodhas tarpayan pitṛdevatāḥ agnīṃśca vidhivajjuhvan vānaprasthavidhānataḥ // MatsP_35.13 atithīn pūjayannityaṃ vanyena haviṣā vibhuḥ śiloñchavṛttimāsthāya śeṣānnakṛtabhojanaḥ // MatsP_35.14 pūrṇaṃ sahasraṃ varṣāṇām evaṃvṛttir abhūnnṛpaḥ ambubhakṣaḥ sa cābdāṃstrīn āsīn niyatavāṅmanāḥ // MatsP_35.15 tatastu vāyubhakṣo 'bhūt saṃvatsaramatandritaḥ pañcāgnimadhye ca tapas tepe saṃvatsaraṃ punaḥ // MatsP_35.16 ekapādasthitaścāsīt ṣaṇmāsān anilāśanaḥ puṇyakīrtistataḥ svargaṃ jagāmāvṛtya rodasī // MatsP_35.17 matsya-purāṇa 36 svargatastu sa rājendro nyavasaddevasadmani pūjitastridaśaiḥ sādhyair marudbhirvasubhistathā // MatsP_36.1 devalokād brahmalokaṃ saṃcaranpuṇyakṛdvaśī avasatpṛthivīpālo dīrghakālamiti śrutiḥ // MatsP_36.2 sa kadācinnṛpaśreṣṭho yayātiḥ śakramāgataḥ kathānte tatra śakreṇa pṛṣṭaḥ sa pṛthivīpatiḥ // MatsP_36.3 yadā sa pūrustava rūpeṇa rājañ jarāṃ gṛhītvā pracacāra loke tadā rājyaṃ sampradāyaiva tasmai tvayā kimuktaḥ kathayeha satyam // MatsP_36.4 prakṛtyanumate pūruṃ rājye kṛtvedamabruvam gaṅgāyamunayormadhye kṛtsno 'yaṃ viṣayastava madhye pṛthivyāstvaṃ rājā bhrātaro 'nte 'dhipāstava // MatsP_36.5 akrodhanaḥ krodhanebhyo viśiṣṭas tathā titikṣur atitikṣor viśiṣṭaḥ amānuṣebhyo mānuṣaśca pradhāno vidvāṃstathaivāviduṣaḥ pradhānaḥ // MatsP_36.6 ākruśyamāno nākrośen manyumeva titikṣati ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati // MatsP_36.7 nāruntudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta yayāsya vācā para udvijeta na tāṃ vadedruśatīṃ pāpalaulyām // MatsP_36.8 aruntudaṃ puruṣaṃ tīvravācaṃ vākkaṇṭakair vitudantaṃ manuṣyān vidyād alakṣmīkatamaṃ janānāṃ mukhe nibaddhaṃ nirṛtiṃ vahantam // MatsP_36.9 sadbhiḥ purastādabhipūjitaḥ syāt sadbhistathā pṛṣṭhato rakṣitaḥ syāt sadā satām ativādāṃstitikṣet satāṃ vṛttaṃ pālayansādhuvṛtaḥ // MatsP_36.10 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati vā tryahāni parasya no marmasu te patanti tānpaṇḍito nāvasṛjetpareṣu // MatsP_36.11 nāstīdṛśaṃ saṃvananaṃ triṣu lokeṣu kiṃcana yathā maitrī ca lokeṣu dānaṃ ca madhurā ca vāk // MatsP_36.12 tasmātsāntvaṃ sadā vācyaṃ na vācyaṃ paruṣaṃ kvacit pūjyānsampūjayed dadyān nābhiśāpaṃ kadācana // MatsP_36.13 matsya-purāṇa 37 * sarvāṇi kāryāṇi samāpya rājan gṛhānparityajya vanaṃ gato 'si tattvāṃ pṛcchāmi nahuṣasya putra kenāpi tulyastapasā yayāte // MatsP_37.1 nāhaṃ devamanuṣyeṣu na gandharvamaharṣiṣu ātmanastapasā tulyaṃ kaṃcitpaśyāmi vāsava // MatsP_37.2 yadāvamaṃsthāḥ sadṛśaḥ śreyasaśca pāpīyasaś cāviditaprabhāvaḥ tasmāllokā hy antavantastaveme kṣīṇe puṇye patito 'syadya rājan // MatsP_37.3 surarṣigandharvanarāvamānāt kṣayaṃ gatā me yadi śakralokāḥ icchāmyahaṃ suralokādvihīnaḥ satāṃ madhye patituṃ devarāja // MatsP_37.4 satāṃ sakāśe patito 'si rājaṃś cyutaḥ pratiṣṭhāṃ yatra labdhāsi bhūyaḥ evaṃ viditvā tu punaryayāte na te 'vamānyāḥ sadṛśaḥ śreyase ca // MatsP_37.5 tataḥ papātāmararājajuṣṭāt puṇyāllokātpatamānaṃ yayātim samprekṣya rājarṣivaro 'ṣṭakas tam uvāca saddharmavidhānagoptā // MatsP_37.6 kastvaṃ yuvā vāsavatulyarūpaḥ svatejasā dīpyamāno yathāgniḥ patasyudīrṇāmbudharaprakāśaḥ khe khecarāṇāṃ pravaro yathārkaḥ // MatsP_37.7 dṛṣṭvā ca tvāṃ sūryapathātpatantaṃ vaiśvānarārkadyutimaprameyam kiṃnusvid etat patatīva sarve vitarkayantaḥ parimohitāḥ smaḥ // MatsP_37.8 dṛṣṭvā ca tvādhiṣṭhitaṃ devamārge śakrārkaviṣṇupratimaprabhāvam pratyudgatāstvāṃ vayamadya sarve tasmātpāte tava jijñāsamānāḥ // MatsP_37.9 na cāpi tvāṃ dhṛṣṇavaḥ praṣṭum agre na ca tvamasmānpṛcchasi ke vayaṃ sma tattvāṃ pṛcchāmi spṛhaṇīyarūpaṃ kasya tvaṃ vā kiṃnimittaṃ tvamāgāḥ // MatsP_37.10 bhayaṃ tu te vyetu viṣādamohau tyajāśu devendrasamānarūpa tvāṃ vartamānaṃ hi satāṃ sakāśe śakro na soḍhuṃ balahāpi śaktaḥ // MatsP_37.11 santaḥ pratiṣṭhā hi sukhacyutānāṃ satāṃ sadaivāmararājakalpa te saṃgatāḥ sthāvarajaṅgameśāḥ pratiṣṭhitastvaṃ sadṛśeṣu satsu // MatsP_37.12 prabhuragniḥ pratapane bhūmirāvapane prabhuḥ prabhuḥ sūryaḥ prakāśācca satāṃ cābhyāgataḥ prabhuḥ // MatsP_37.13 matsya-purāṇa 38 ahaṃ yayātirnahuṣasya putraḥ pūroḥ pitā sarvabhūtāvamānāt prabhraṃśito 'haṃ surasiddhalokāt paricyutaḥ prapatāmyalpapuṇyaḥ // MatsP_38.1 ahaṃ hi pūrvo vayasā bhavadbhayas tenābhivādaṃ bhavatāṃ na yuñje yo vidyayā tapasā janmanā vā vṛddhaḥ sa vai sambhavati dvijānām // MatsP_38.2 avādīstvaṃ vayasāsmi pravṛddha iti vai rājann adhikaḥ kathaṃcit yo vai vidvāṃstapasā sampravṛddhaḥ sa eva pūjyo bhavati dvijānām // MatsP_38.3 pratikūlaṃ karmaṇāṃ pāpamāhus tadvartināṃ pravaṇaṃ pāpalokam santo 'sato nānvavartanta te vai yadātmanaiṣāṃ pratikūlavādī // MatsP_38.4 abhūddhanaṃ me vipulaṃ mahadvai viceṣṭamāno 'dhigantā tadasmi evaṃ pradhāryātmahite niviṣṭo yo vartate sa vijānāti dhīraḥ // MatsP_38.5 nānābhāvā bahavo jīvaloke daivādhīnā naṣṭaceṣṭādhikārāḥ tattatprāpya na vihanyeta dhīro diṣṭaṃ balīya iti matvātmabuddhyā // MatsP_38.6 sukhaṃ hi janturyadi vāpi duḥkhaṃ daivādhīnaṃ vindati nātmaśaktyā tasmāddiṣṭaṃ balavanmanyamāno na saṃjvarennāpi hṛṣyetkadācit // MatsP_38.7 duḥkhe na tapyeta sukhe na hṛṣyet samena varteta sadaiva dhīraḥ diṣṭaṃ balīya iti manyamāno na saṃjvarennāpi hṛṣyet kadācit // MatsP_38.8 bhaye na muhyāmyaṣṭakāhaṃ kadācit saṃtāpo me manaso nāsti kaścit dhātā yathā māṃ vidadhāti loke dhruvaṃ tathāhaṃ bhaviteti matvā // MatsP_38.9 saṃsvedajā hy aṇḍajā hy udbhidaśca sarīsṛpāḥ kṛmayo 'py apsu matsyāḥ tathāśmānastṛṇakāṣṭhaṃ ca sarvaṃ diṣṭakṣaye svāṃ prakṛtiṃ bhajante // MatsP_38.10 anityatāṃ sukhaduḥkhasya buddhvā kasmāt saṃtāpamaṣṭakāhaṃ bhajeyam kiṃ kuryāṃ vai kiṃca kṛtvā na tapye tasmātsaṃtāpaṃ varjayāmyapramattaḥ // MatsP_38.11 evaṃ bruvāṇaṃ nṛpatiṃ yayātim athāṣṭakaḥ punarevānvapṛcchat mātāmahaṃ sarvaguṇopapannaṃ yatra sthitaṃ svargaloke yathāvat // MatsP_38.12 ye ye lokāḥ pārthivendra pradhānās tvayā bhuktā yaṃ ca kāle yathā ca tanme rājanbrūhi sarvaṃ yathāvat kṣetrajñavadbhāṣase tvaṃ hi dharmam // MatsP_38.13 rājāhamāsaṃ tv iha sārvabhaumas tato lokānmahataś cājaryaṃ vai tatrāvasaṃ varṣasahasramātraṃ tato lokānparamānabhyupetaḥ // MatsP_38.14 tataḥ purīṃ puruhūtasya ramyāṃ sahasradvārāṃ śatayojanāntām adhyāvasaṃ varṣasahasramātraṃ tato lokānparamānabhyupetaḥ // MatsP_38.15 tato divyamajaraṃ prāpya lokaṃ prajāpater lokapaterdurāpam tatrāvasaṃ varṣasahasramātraṃ tato lokānparamānabhyupetaḥ // MatsP_38.16 devasya devasya niveśane ca vijitya lokānnyavasaṃ yatheṣṭam sampūjyamānastridaśaiḥ samastais tulyaprabhāvadyutirīśvarāṇām // MatsP_38.17 tathāvasaṃ nandane kāmarūpī saṃvatsarāṇāmayutaṃ śatānām sahāpsarobhirvicaranpuṇyagandhān paśyannagān puṣpitāṃścārurūpān // MatsP_38.18 tatra sthitaṃ māṃ devasukheṣu saktaṃ kāle 'tīte mahati tato 'timātram dūto devānāmabravīdugrarūpo dhvaṃsetyuccaistriḥ plutena svareṇa // MatsP_38.19 etāvanme viditaṃ rājasiṃha tato bhraṣṭo 'haṃ nandanātkṣīṇapuṇyaḥ vāco 'śrauṣaṃ cāntarikṣe surāṇām anukrośācchocatāṃ māṃ narendra // MatsP_38.20 akasmādvai kṣīṇapuṇyo yayātiḥ patatyasau puṇyakṛtpuṇyakīrtiḥ tānabruvaṃ patamānastadāhaṃ satāṃ madhye nipateyaṃ kathaṃ nu // MatsP_38.21 tairākhyātāṃ bhavatāṃ yajñabhūmiṃ samīkṣya caināmahamāgato 'smi havirgandhair darśitāṃ yajñabhūmiṃ dhūmāpāṅgaṃ parigṛhya pratītām // MatsP_38.22 matsya-purāṇa 39 yadā vasannandane kāmarūpe saṃvatsarāṇāmayutaṃ śatānām kiṃkāraṇaṃ kārtayugapradhāna hitvā tadvai vasudhām anvapadyaḥ // MatsP_39.1 jñātiḥ suhṛtsvajano yo yatheha kṣīṇe vitte tyajyate mānavairhi tathā svarge kṣīṇapuṇyaṃ manuṣyaṃ tyajanti sadyaḥ khecarā devasaṃghāḥ // MatsP_39.2 kathaṃ tasminkṣīṇapuṇyā bhavanti saṃmuhyate me 'tra mano 'timātram kiṃviśiṣṭāḥ kasya dhāmopayānti tadvai brūhi kṣetravittvaṃ mato me // MatsP_39.3 imaṃ bhaumaṃ narakaṃ te patanti lālapyamānā naradeva sarve te kaṅkagomāyupalāśanārthaṃ kṣitau vivṛddhiṃ bahudhā prayānti // MatsP_39.4 tasmādevaṃ varjanīyaṃ narendra duṣṭaṃ loke garhaṇīyaṃ ca karma ākhyātaṃ te pārthiva sarvametad bhūyaścedānīṃ vada kiṃ te vadāmi // MatsP_39.5 yadā tu tāṃs te vitudante vayāṃsi tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ kathaṃ bhavanti kathamābhavanti tvatto bhaumaṃ narakamahaṃ śṛṇomi // MatsP_39.6 ūrdhvaṃ dehātkarmaṇo jṛmbhamāṇād vyaktaṃ pṛthivyām anusaṃcaranti imaṃ bhaumaṃ narakaṃ te patanti nāvekṣante varṣapūgānanekān // MatsP_39.7 ṣaṣṭiṃ sahasrāṇi patanti vyomni tathāśītiṃ caiva tu vatsarāṇām tānvai nudante prapatantaḥ prayātān bhīmā bhaumā rākṣasās tīkṣṇadaṃṣṭrāḥ // MatsP_39.8 yadetāṃste saṃpatatastudanti bhīmā bhaumā rākṣasāstīkṣṇadaṃṣṭrāḥ kathaṃ bhavanti kathamābhavanti kathaṃbhūtā garbhabhūtā bhavanti // MatsP_39.9 asṛgretaḥ puṣparasānuyuktam anveti sadyaḥ puruṣeṇa sṛṣṭam tava tarayā raja āpadyate ca sa garbhabhūtaḥ samupaiti tatra // MatsP_39.10 vanaspatīn oṣadhīṃścāviśanti apo vāyuṃ pṛthivīṃ cāntarikṣam catuṣpadaṃ dvipadaṃ cāpi sarva evaṃbhūtā garbhabhūtā bhavanti // MatsP_39.11 anyadvapurvidadhātīha garbha utāhosvitsvena kāmena yāti āpadyamāno narayonimetām ācakṣva me saṃśayātpṛcchatastvam // MatsP_39.12 śarīradehādisamucchrayaṃ ca cakṣuḥśrotre labhate kena saṃjñām etatsarvaṃ tāta ācakṣva pṛṣṭaḥ kṣetrajñaṃ tvāṃ manyamānā hi sarve // MatsP_39.13 vāyuḥ samutkarṣati garbhayonim ṛtau retaḥ puṣparasānuyuktam sa tatra tanmātrakṛtādhikāraḥ krameṇa saṃvardhayatīha garbham // MatsP_39.14 sa jāyamāno 'tha gṛhītamātraḥ saṃjñāmadhiṣṭhāya tato manuṣyaḥ sa śrotrābhyāṃ vedayatīha śabdaṃ sa vai rūpaṃ paśyati cakṣuṣā ca // MatsP_39.15 ghrāṇena gandhaṃ jihvayātho rasaṃ ca tvacā sparśaṃ manasā devabhāvam ityaṣṭakehopacitaṃ hi viddhi mahātmanaḥ prāṇabhṛtaḥ śarīre // MatsP_39.16 yaḥ saṃsthitaḥ puruṣo dahyate vā nikhanyate vāpi nikṛṣyate vā abhāvabhūtaḥ sa vināśametya kenātmānaṃ cetayate purastāt // MatsP_39.17 hitvā so 'sūn suptavanniṣṭhitatvāt purodhāya sukṛtaṃ duṣkṛtaṃ ca anyāṃ yoniṃ puṇyapāpānusārāṃ hitvā dehaṃ bhajate rājasiṃha // MatsP_39.18 puṇyāṃ yoniṃ puṇyakṛto viśanti pāpāṃ yoniṃ pāpakṛto vrajanti kīṭāḥ pataṃgāśca bhavanti pāpān na me vivakṣāsti mahānubhāva // MatsP_39.19 catuṣpadā dvipadāḥ pakṣiṇaśca tathābhūtā garbhabhūtā bhavanti ākhyātametannikhilaṃ hi sarvaṃ bhūyastu kiṃ pṛcchasi rājasiṃha // MatsP_39.20 kiṃ svitkṛtvā labhate tāta saṃjñāṃ martyaḥ śreṣṭhāṃ tapasā vidyayā vā tanme pṛṣṭaḥ śaṃsa sarvaṃ yathāvac chubhāṃllokān yena gacchetkrameṇa // MatsP_39.21 tapaśca dānaṃ ca śamo damaśca hrīr ārjavaṃ sarvabhūtānukampā svargasya lokasya vadanti santo dvārāṇi saptaiva mahānti puṃsām // MatsP_39.22 sarvāṇi caitāni yathoditāni tapaḥpradhānānyabhimarṣakeṇa naśyanti mānena tamo 'bhibhūtāḥ puṃsaḥ sadaiveti vadanti santaḥ // MatsP_39.23 adhīyānaḥ paṇḍitaṃ manyamāno yo vidyayā hanti yaśaḥ parasya tasyāntavantaḥ puruṣasya lokā na cāsya tadbrahmaphalaṃ dadāti // MatsP_39.24 catvāri karmāṇi bhayaṃkarāṇi bhayaṃ prayacchantyayathākṛtāni mānāgnihotramuta mānamaunaṃ mānenādhītamuta mānayajñaḥ // MatsP_39.25 na mānyamāno mudamādadīta na saṃtāpaṃ prāpnuyāccāvamānāt santaḥ sataḥ pūjayantīha loke nāsādhavaḥ sādhubuddhiṃ labhante // MatsP_39.26 iti dadyāditi yajed ityadhīyīta me śrutam ityetānyabhayānyāhus tāny avarjyāni nityaśaḥ // MatsP_39.27 yenāśrayaṃ vedayante purāṇaṃ manīṣiṇo mānase mānayuktam tanniḥśreyas tena saṃyogametya parāṃ śāntiṃ prāpnuyuḥ pretya ceha // MatsP_39.28 matsya-purāṇa 40 carangṛhasthaḥ kathameti devān kathaṃ bhikṣuḥ katham ācāryakarmā vānaprasthaḥ satpathe saṃniviṣṭo bahūnyasmin samprati vedayanti // MatsP_40.1 āhūtādhyāyī gurukarmasu codyataḥ pūrvotthāyī caramaṃ copaśāyī mṛdurdānto dhṛtimānapramattaḥ svādhyāyaśīlaḥ sidhyati brahmacārī // MatsP_40.2 dharmāgataṃ prāpya dhanaṃ yajeta dadyātsadaivātithīnbhojayecca anādadānaśca parairadattaṃ saiṣā gṛhasthopaniṣatpurāṇī // MatsP_40.3 svavīryajīvī vṛjinānnivṛtto dātā parebhyo na paropatāpī tādṛṅmuniḥ siddhimupaiti mukhyāṃ vasann araṇye niyatāhāraceṣṭaḥ // MatsP_40.4 aśilpajīvī vigṛhaśca nityaṃ jitendriyaḥ sarvato vipramuktaḥ anokaśāyī laghu lipsamānaś caran deśānekacaraḥ sa bhikṣuḥ // MatsP_40.5 rātryā yayā cābhiratāśca lokā bhavanti kāmābhijitāḥ sukhena ca tāmeva rātriṃ prayateta vidvān araṇyasaṃstho bhavituṃ yatātmā // MatsP_40.6 daśaiva pūrvāndaśa cāparāṃstu jñātīṃstathātmānamathaikaviṃśam araṇyavāsī sukṛtaṃ dadhāti muktvā tv araṇye svaśarīradhātūn // MatsP_40.7 katisvid devamunayo maunāni kati cāpyuta bhavantīti tadācakṣva śrotum icchāmahe vayam // MatsP_40.8 araṇye vasato yasya grāmo bhavati pṛṣṭhataḥ grāme vā vasato 'raṇyaṃ sa muniḥ syājjanādhipa // MatsP_40.9 kathaṃsvidvasato 'raṇye grāmo bhavati pṛṣṭhataḥ grāme vā vasato 'raṇyaṃ kathaṃ bhavati pṛṣṭhataḥ // MatsP_40.10 na grāmyamupayuñjīta ya āraṇyo munirbhavet tathāsya vasato 'raṇye grāmo bhavati pṛṣṭhataḥ // MatsP_40.11 anagniraniketaś cāpy agotracaraṇo muniḥ kaupīnācchādanaṃ yāvat tāvadicchecca cīvaram // MatsP_40.12 yāvatprāṇābhisaṃdhānaṃ tāvadicchecca bhojanam tadāsya vasato grāme 'raṇyaṃ bhavati pṛṣṭhataḥ // MatsP_40.13 yastu kāmānparityajya tyaktakarmā jitendriyaḥ ātiṣṭheta munir maunaṃ sa loke siddhimāpnuyāt // MatsP_40.14 dhautadantaṃ kṛttanakhaṃ sadā snātamalaṃkṛtam asitaṃ sitakarmasthaṃ kastaṃ nārcitumarhati // MatsP_40.15 tapasā karśitaḥ kṣāmaḥ kṣīṇamāṃsāsthiśoṇitaḥ yadā bhavati nirdvaṃdvo munirmaunaṃ samāsthitaḥ // MatsP_40.16 atha lokamimaṃ jitvā lokaṃ cāpi jayetparam āsyena tu yadāhāraṃ govanmṛgayate muniḥ athāsya lokaiḥ sarvo yaḥ so 'mṛtatvāya kalpate // MatsP_40.17 matsya-purāṇa 41 katarastvetayoḥ pūrvaṃ devānāmeti sātmyatām ubhayordhāvato rājan sūryacandramasoriva // MatsP_41.1 aniketagṛhastheṣu kāmavṛtteṣu saṃyataḥ grāma eva caranbhikṣus tayoḥ pūrvataraṃ gataḥ // MatsP_41.2 aprāpyaṃ dīrghamāyuśca yaḥ prāpto vikṛtiṃ caret tapyeta yadi tatkṛtvā caretsograṃ tapastataḥ // MatsP_41.3 yadvai nṛśaṃsaṃ tadapat hyamāhur yaḥ sevate dharmamanarthabuddhiḥ asāvanīśaḥ sa tathaiva rājaṃs tadārjavaṃ sa samādhistadāryam // MatsP_41.4 kenādya tvaṃ tu prahito 'si rājan yuvā sragvī darśanīyaḥ suvarcāḥ kuta āgataḥ katamasyāṃ diśi tvamutāhosvitpārthivasthānam asti // MatsP_41.5 imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ praveṣṭum ūrvīṃ gaganādviprakīrṇaḥ uktvāhaṃ vaḥ prapatiṣyāmy anantaraṃ tvarantvamī brahmaṇo lokapā ye // MatsP_41.6 satāṃ sakāśe tu vṛtaḥ prapātas te saṅgatā guṇavantastu sarve śakrācca labdho hi varo mayaiṣa patiṣyatā bhūmitalaṃ narendra // MatsP_41.7 pṛcchāmi tvāṃ prapatantaṃ prapātaṃ yadi lokāḥ pārthiva santi me 'tra yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye // MatsP_41.8 yāvatpṛthivyāṃ vihitaṃ gavāśvaṃ sahāraṇyaiḥ paśubhiḥ pakṣibhiśca tāvallokā divi te saṃsthitā vai tathā vijānīhi narendrasiṃha // MatsP_41.9 tāṃste dadāmi mā prapata prapātaṃ ye me lokā divi rājendra santi yadyantarikṣe yadi vā divi śritāstānākrama kṣipramamitrahā'thasi // MatsP_41.10 nāsmadvidho 'brāhmaṇo brahmavicca pratigrahe vartate rājamukhya yathā pradeyaṃ satataṃ dvijebhyas tadā dade pūrvam ahaṃ narendra // MatsP_41.11 nābrāhmaṇaḥ kṛpaṇo jātu jīved yadyapi syādbrāhmaṇī vīrapatnī so 'haṃ yadevākṛtapūrvaṃ careyaṃ vivitsamānaḥ kimu tatra sādhuḥ // MatsP_41.12 pṛcchāmi tvāṃ spṛhaṇīyarūpa pratardano 'haṃ yadi me santi lokāḥ yadyantarikṣe yadi vā divi śrutāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye // MatsP_41.13 santi lokā bahavaste narendra apyekaikaṃ sapta śatānyahāni madhucyuto ghṛtavanto viśokās tenāntavantaḥ pratipālayanti // MatsP_41.14 tāṃste dadāmi patamānasya rājan ye me lokāstava te vai bhavantu yadyantarikṣe yadi vā divi śritās tānākrama kṣipramapetamohaḥ // MatsP_41.15 nu tulyatejāḥ sukṛtaṃ hi kāmaye yogakṣemaṃ pārthivātpārthivaḥ san daivādeśādāpadaṃ prāpya vidvāṃś carennṛśaṃsaṃ hi na jātu rājā // MatsP_41.16 dharmyaṃ mārgaṃ cintayāno yaśasyaṃ kuryāttapo dharmamavekṣamāṇaḥ na madvidho dharmabuddhirhi rājā hy evaṃ kuryātkṛpaṇaṃ māṃ yathāttha // MatsP_41.17 kuryāmapūrvaṃ na kṛtaṃ yadanyair vivitsamānaḥ kim u tatra sādhuḥ bruvāṇamevaṃ nṛpatiṃ yayātiṃ nṛpottamo vasumānabravīt tam // MatsP_41.18 matsya-purāṇa 42 pṛcchāmyahaṃ vasumānauṣadaśvir yadyasti loko divi mahyaṃ narendra yadyantarikṣe prathito mahātman kṣetrajñaṃ tvāṃ tasya dharmasya manye // MatsP_42.1 yadantarikṣaṃ pṛthivī diśaśca yattejasā tapate bhānumāṃśca lokās tāvanto divi saṃsthitā vai te tvāṃ bhavantaṃ pratipālayanti // MatsP_42.2 tāṃs te dadāmi pata māṃ prapātaṃ ye me lokāstava te vai bhavantu krīṇīṣvaināṃs tṛṇakenāpi rājan pratigrahaste yadi samyakpraduṣṭaḥ // MatsP_42.3 na mithyāhaṃ vikrayaṃ vai smarāmi mayā kṛtaṃ śiśubhāve 'pi rājan kuryāṃ na caivākṛtapūrvamanyair vivitsamāno vasumanna sādhu // MatsP_42.4 tāṃs tvaṃ lokānpratipadyasva rājan mayā dattānyadi neṣṭaḥ krayaste nāhaṃ tānvai pratigantā narendra sarve lokāstāvakā vai bhavantu // MatsP_42.5 pṛcchāmi tvāṃ śibirauśīnaro 'haṃ mamāpi lokā yadi santi tāta yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye // MatsP_42.6 na tvaṃ vācā hṛdayenāpi rājan parīpsamāno māvamaṃsthā narendra tenānantā divi lokāḥ sthitā vai vidyudrūpāḥ svanavanto mahāntaḥ // MatsP_42.7 tāṃs tvaṃ lokānpratipadyasva rājan mayā dattānyadi neṣṭaḥ krayaste na cāhaṃ tānpratipadya dattvā yatra tvaṃ tāta gantāsi lokān // MatsP_42.8 yathā tvamindrapratimaprabhāvas tecāpyanantā naradeva lokāḥ tathādya loke na rame 'nyadatte tasmācchibe nābhinandāmi vācam // MatsP_42.9 na cedekaikaśo rājaṃl lokānnaḥ pratinandasi sarve pradāya tāṃllokān gantāro narakaṃ vayam // MatsP_42.10 yadarhās tadvadadhvaṃ vaḥ santaḥ satyādidarśinaḥ ahaṃ tu nābhigṛhṇāmi yatkṛtaṃ na mayā purā // MatsP_42.11 alipsamānasya tu me yaduktaṃ na tattathāstīha narendrasiṃha asya pradānasya yadeva yuktaṃ tasyaiva cānantaphalaṃ bhaviṣyam // MatsP_42.12 kasyaite pratidṛśyante rathāḥ pañca hiraṇmayāḥ uccaiḥ santaḥ prakāśante jvalanto 'gniśikhā iva // MatsP_42.13 bhavatāṃ mama caivaite rathā bhānti hiraṇmayāḥ āruhyaiteṣu gantavyaṃ bhavadbhiśca mayā saha // MatsP_42.14 ātiṣṭhasva rathaṃ rājan vikramasva vihāyasā vayamapyanuyāsyāmo yadā kālo bhaviṣyati // MatsP_42.15 sarvairidānīṃ gantavyaṃ saha svargo jito yataḥ eṣa vo virajāḥ panthā dṛśyate devasadmagaḥ // MatsP_42.16 te 'bhiruhya rathānsarve prayātā nṛpate nṛpāḥ ākrāmanto divaṃ bhānti dharmeṇāvṛtya rodasī // MatsP_42.17 ahaṃ manye pūrvameko 'bhigantā sakhā cendraḥ sarvathā me mahātmā kasmādevaṃ śibirauśīnaro 'yam eko 'tyayāt sarvaṃ vegena vāhān // MatsP_42.18 adadāddevayānāya yāvadvittamaninditaḥ uśīnarasya putro 'yaṃ tasmācchreṣṭho hi vaḥ śibiḥ // MatsP_42.19 dānaṃ śaucaṃ satyamatho hy ahiṃsā hrīḥ śrīstitikṣā samatānṛśaṃsyam rājantyetānyatha sarvāṇi rājñi śibau sthitānyapratime subuddhyā evaṃ vṛttaṃ hrīniṣevī bibharti tasmācchibir abhigantā rathena // MatsP_42.20 athāṣṭakaḥ punarevānvapṛcchan mātāmahaṃ kautukādindrakalpam pṛcchāmi tvāṃ nṛpate brūhi satyaṃ kutaśca kaścāsi kathaṃ tvamāgāḥ kṛtaṃ tvayā yaddhi na tasya kartā loke tvadanyo brāhmaṇaḥ kṣatriyo vā // MatsP_42.21 yayātirasmi nahuṣasya putraḥ pūroḥ pitā sārvabhaumastvihāsam guhyaṃ mantraṃ māmakebhyo bravīmi mātāmaho bhavatāṃ suprakāśaḥ // MatsP_42.22 sarvām imāṃ pṛthivīṃ nirjigāya ṛddhāṃ mahīmadadāṃ brāhmaṇebhyaḥ medhyānaśvānnaikaśas tānsurūpāṃs tadā devāḥ puṇyabhājo bhavanti // MatsP_42.23 adāmahaṃ pṛthivīṃ brāhmaṇebhyaḥ pūrṇāmimāmakhilānnaiḥ praśastām gobhiḥ suvarṇaiśca dhanaiśca mukhyair aśvāḥ sanāgāḥ śataśastvarbudāni // MatsP_42.24 satyena me dyauśca vasuṃdharā ca tathaivāgnirjvalate mānuṣeṣu na me vṛthā vyāhṛtameva vākyaṃ satyaṃ hi santaḥ pratipūjayanti // MatsP_42.25 sādhvaṣṭaka prabravīmīha satyaṃ pratardanaṃ vasumantaṃ śibiṃ ca / sarve devā munayaśca lokāḥ satyena pūjyā iti me manogatam // MatsP_42.26* yo naḥ sarvajitaṃ sarvaṃ yathāvṛttaṃ nivedayet anasūyur dvijāgnyebhyaḥ sa bhajennaḥ salokatām // MatsP_42.27 evaṃ rājansa mahātmā yayātiḥ svadauhitraistārito mitravaryaiḥ tyaktvā mahīṃ paramodārakarmā svargaṃ gataḥ karmabhirvyāpya pṛthvīm // MatsP_42.28 evaṃ sarvaṃ vistarato yathāvad ākhyātaṃ te caritaṃ nāhuṣasya vaṃśo yasya prathitaṃ pauraveyo yasmiñjātastvaṃ manujendrakalpaḥ // MatsP_42.29 matsya-purāṇa 43 ityetacchaunakādrājā śatānīko niśamya tu vismitaḥ parayā prītyā pūrṇacandra ivābabhau // MatsP_43.1 pūjayāmāsa nṛpatir vidhivaccātha śaunakam ratnairgobhiḥ suvarṇaiśca vāsobhirvividhaistathā // MatsP_43.2 pratigṛhya tataḥ sarvaṃ yadrājñā prahitaṃ dhanam dattvā ca brāhmaṇebhyaśca śaunako 'ntaradhīyata // MatsP_43.3 yayātervaṃśamicchāmaḥ śrotuṃ vistarato vada yaduprabhṛtibhiḥ putrair yadā loke pratiṣṭhitam // MatsP_43.4 yadorvaṃśaṃ pravakṣyāmi jyeṣṭhasyottamatejasaḥ vistareṇānupūrvyā ca gadato me nibodhata // MatsP_43.5 yadoḥ putrā babhūvurhi pañca devasutopamāḥ mahārathā maheṣvāsā nāmatastānnibodhata // MatsP_43.6 sahasrajir atho jyeṣṭhaḥ kroṣṭurnīlo 'ntiko laghuḥ sahasrajestu dāyādaḥ śatajirnāma pārthivaḥ // MatsP_43.7 śatajerapi dāyādās trayaḥ paramakīrtayaḥ haihayaśca hayaścaiva tathā veṇuhayaśca yaḥ // MatsP_43.8 haihayasya tu dāyādo dharmanetraḥ pratiśrutaḥ dharmanetrasya kuntistu saṃhatastasya cātmajaḥ // MatsP_43.9 saṃhatasya tu dāyādo mahiṣmānnāma pārthivaḥ āsīnmahiṣmataḥ putro rudraśreṇyaḥ pratāpavān // MatsP_43.10 vārāṇasyām abhūdrājā kathitaṃ pūrvameva tu rudraśreṇyasya putro 'bhūd durdamo nāma pārthivaḥ // MatsP_43.11 durdamasya suto dhīmān kanako nāma vīryavān kanakasya tu dāyādāś catvāro lokaviśrutāḥ // MatsP_43.12 kṛtavīryaḥ kṛtāgniśca kṛtavarmā tathaiva ca kṛtaujāśca caturtho 'bhūt kṛtavīryāttato 'rjunaḥ // MatsP_43.13 jātaḥ karasahasreṇa saptadvīpeśvaro nṛpaḥ varṣāyutaṃ tapastepe duścaraṃ pṛthivīpatiḥ // MatsP_43.14 dattamārādhayāmāsa kārtavīryo 'trisambhavam tasmai dattā varāstena catvāraḥ puruṣottama // MatsP_43.15 pūrvaṃ bāhusahasraṃ tu sa vavre rājasattamaḥ adharmaṃ caramāṇasya sadbhiścāpi nivāraṇam // MatsP_43.16 yuddhena pṛthivīṃ jitvā dharmeṇaivānupālanam saṃgrāme vartamānasya vadhaścaivādhikādbhavet // MatsP_43.17 teneyaṃ pṛthivī sarvā saptadvīpā saparvatā saptodadhiparikṣiptā kṣāttreṇa vidhinā jitā // MatsP_43.18 jajñe bāhusahasraṃ vai icchatastasya dhīmataḥ ratho dhvajaśca saṃjajña ityevamanuśuśruma // MatsP_43.19 daśa yajñasahasrāṇi rājñāṃ dvīpeṣu vai tadā nirargalāni vṛttāni śrūyante tasya dhīmataḥ // MatsP_43.20 sarve yajñā mahārājñas tasyāsan bhūridakṣiṇāḥ sarve kāñcanayūpāste sarvāḥ kāñcanavedikāḥ // MatsP_43.21 sarve devaiḥ samaṃ prāptair vimānasthairalaṃkṛtāḥ gandharvairapsarobhiśca nityamevopaśobhitāḥ // MatsP_43.22 tasya yajñe jagau gāthāṃ gandharvo nāradastathā kārtavīryasya rājarṣer mahimānaṃ nirīkṣya saḥ // MatsP_43.23 na nūnaṃ kārtavīryasya gatiṃ yāsyanti kṣatriyāḥ yajñairdānaistapobhiśca vikrameṇa śrutena ca // MatsP_43.24 sa hi saptasu dvīpeṣu khaḍgī cakrī śarāsanī rathī dvīpānyanucaran yogī paśyati taskarān // MatsP_43.25 pañcāśītisahasrāṇi varṣāṇāṃ sa narādhipaḥ sa sarvaratnasampūrṇaś cakravartī babhūva ha // MatsP_43.26 sa eva paśupālo 'bhūt kṣetrapālaḥ sa eva hi sa eva vṛṣṭyā parjanyo yogitvādarjuno 'bhavat // MatsP_43.27 yo 'sau bāhusahasreṇa jyāghātakaṭhinatvacā bhāti raśmisahasreṇa śāradeneva bhāskaraḥ // MatsP_43.28 eṣa nāgaṃ manuṣyeṣu māhiṣmatyāṃ mahādyutiḥ karkoṭakasutaṃ jitvā puryāṃ tatra nyaveśayat // MatsP_43.29 eṣa vegaṃ samudrasya prāvṛṭkāle bhajeta vai krīḍanneva sukhodbhinnaḥ pratisroto mahīpatiḥ // MatsP_43.30 lalatā krīḍatā tena pratisragdāmamālinī ūrmibhrukuṭisaṃtrāsāc cakitābhyeti narmadā // MatsP_43.31 eko bāhusahasreṇa vagāhe sa mahārṇavam karotyudvṛttavegāṃ tu narmadāṃ prāvṛḍuddhatām // MatsP_43.32 tasya bāhusahasreṇa kṣobhyamāṇe mahodadhau bhavantyatīva niśceṣṭāḥ pātālasthā mahāsurāḥ // MatsP_43.33 cūrṇīkṛtamahāvīcilīnamīnamahātimim mārutāviddhaphenaugham āvartākṣiptaduḥsaham // MatsP_43.34 karotyāloḍayanneva doḥsahasreṇa sāgaram mandarakṣobhacakitā hy amṛtotpādaśaṅkitāḥ // MatsP_43.35 tadā niścalamūrdhāno bhavanti ca mahoragāḥ sāyāhne kadalīkhaṇḍā nirvātastimitā iva // MatsP_43.36 evaṃ baddhvā dhanurjyāyām utsiktaṃ pañcabhiḥ śaraiḥ laṅkāyāṃ mohayitvā tu sabalaṃ rāvaṇaṃ balāt // MatsP_43.37 nirjitya baddhvā cānīya māhiṣmatyāṃ babandha ca tato gatvā pulastyastu hy arjunaṃ saṃprasādayan // MatsP_43.38 mumoca rakṣaḥ paulastyaṃ pulastyeneha sāntvitam tasya bāhusahasreṇa babhūva jyātalasvanaḥ // MatsP_43.39 yugāntābhrasahasrasya āsphoṭastvaśaneriva aho bata vidhervīryaṃ bhārgavo 'yaṃ yadāchinat // MatsP_43.40 tadvai sahasraṃ bāhūnāṃ hematālavanaṃ yathā yatrāpavastu saṃkruddho hy arjunaṃ śaptavānprabhuḥ // MatsP_43.41 yasmādvanaṃ pradagdhaṃ vai viśrutaṃ mama haihaya tasmātte duṣkaraṃ karma kṛtamanyo hariṣyati // MatsP_43.42 chittvā bāhusahasraṃ te prathamaṃ tarasā balī tapasvī brāhmaṇaśca tvāṃ sa vadhiṣyati bhārgava // MatsP_43.43 tasya rāmastadā tv āsīn mṛtyuḥ śāpena dhīmataḥ varaścaiva tu rājarṣeḥ svayameva vṛtaḥ purā // MatsP_43.44 tasya putraśataṃ tv āsīt pañca tatra mahārathāḥ kṛtāstrā balinaḥ śūrā dharmātmāno mahābalāḥ // MatsP_43.45 śūrasenaśca śūraśca dhṛṣṭaḥ kroṣṭustathaiva ca jayadhvajaśca vaikartā avantiśca viśāṃpate // MatsP_43.46 jayadhvajasya putrastu tālajaṅgho mahābalaḥ tasya putraśatānyeva tālajaṅghā iti śrutāḥ // MatsP_43.47 teṣāṃ pañca kulāḥ khyātā haihayānāṃ mahātmanām vītihotrāśca śāryāto bhojāścāvantayastathā // MatsP_43.48 kuṇḍikerāśca vikrāntās tālajaṅghās tathaiva ca vītihotrasutaścāpi ānarto nāma vīryavān durjeyastasya putrastu babhūva mitrakarśanaḥ // MatsP_43.49 sadbhāvena mahārāja prajā dharmeṇa pālayan kārtavīryārjuno nāma rājā bāhusahasravān // MatsP_43.50 yena sāgaraparyantā dhanuṣā nirjitā mahī yastasya kīrtayennāma kalyamutthāya mānavaḥ // MatsP_43.51 na tasya vittanāśaḥ syān naṣṭaṃ ca labhate punaḥ kārtavīryasya yo janma kathayediha dhīmataḥ yathāvatsviṣṭapūtātmā svargaloke mahīyate // MatsP_43.52 matsya-purāṇa 44 kimarthaṃ tadvanaṃ dagdham āpavasya mahātmanaḥ kārtavīryeṇa vikramya sūta prabrūhi tattvataḥ // MatsP_44.1 rakṣitā sa tu rājarṣiḥ prajānāmiti naḥ śrutam sa kathaṃ rakṣitā bhūtvā adahattattapovanam // MatsP_44.2 ādityo dvijarūpeṇa kārtavīryamupasthitaḥ tṛptimekāṃ prayacchasva ādityo 'haṃ nareśvara // MatsP_44.3 bhagavankena tṛptiste bhavatyeva divākara kīdṛśaṃ bhojanaṃ dadmi hutvā tu vidadhāmyaham // MatsP_44.4 sthāvaraṃ dehi me sarvam āhāraṃ dadatāṃ vara tena tṛpto bhaveyaṃ vai sā me tṛptirhi pārthiva // MatsP_44.5 na śakyāḥ sthāvarāḥ sarve tejasā ca balena ca nirdagdhuṃ tapatāṃ śreṣṭha tena tvāṃ praṇamāmyaham // MatsP_44.6 tuṣṭaste 'haṃ śarāndadmi akṣayānsarvatomukhān ye prakṣiptā jvaliṣyanti mama tejaḥsamanvitāḥ // MatsP_44.7 āviṣṭā mama tejobhiḥ śoṣayiṣyanti sthāvarān śuṣkān bhasmīkariṣyanti tena tṛptirnarādhipa // MatsP_44.8 tataḥ śarāṃstadādityas tv arjunāya prayacchata tato dadāha samprāptān sthāvarān sarvameva ca // MatsP_44.9 grāmāṃstathāśramāṃścaiva ghoṣāṇi nagarāṇi ca tapovanāni ramyāṇi vanānyupavanāni ca // MatsP_44.10 evaṃ prācīmanvadahat tataḥ sarvāṃ sa dakṣiṇām nirvṛkṣā nistṛṇā bhūmir hatā ghoreṇa tejasā // MatsP_44.11 etasminneva kāle tu āpavo jalamāsthitaḥ daśa varṣasahasrāṇi tatrāste sa mahānṛṣiḥ // MatsP_44.12 pūrṇe vrate mahātejā udatiṣṭhaṃstapodhanaḥ so 'paśyadāśramaṃ dagdham arjunena mahāmuniḥ // MatsP_44.13 krodhācchaśāpa rājarṣiṃ kīrtitaṃ vo yathā mayā kroṣṭoḥ śṛṇuta rājarṣer vaṃśamuttamapauruṣam // MatsP_44.14 yasyānvavāye sambhūto viṣṇurvṛṣṇikulodvahaḥ kroṣṭorevābhavatputro vṛjinīvānmahārathaḥ // MatsP_44.15 vṛjinīvataśca putro 'bhūt svāho nāma mahābalaḥ svāhaputro 'bhavad rājan ruṣaṅgur vadatāṃ varaḥ // MatsP_44.16 sa tu prasūtimicchan vai ruṣaṅguḥ saumyamātmajam citraścitrarathaścāsya putraḥ karmabhiranvitaḥ // MatsP_44.17 atha caitrarathivīro jajñe vipuladakṣiṇaḥ śaśabinduriti khyātaś cakravartī babhūva ha // MatsP_44.18 atrānuvaṃśaśloko 'yaṃ gītas tasminpurābhavat śaśabindostu putrāṇāṃ śatānām abhavacchatam // MatsP_44.19 dhīmatāṃ cābhirūpāṇāṃ bhūridraviṇatejasām teṣāṃ śatapradhānānāṃ pṛthusāhvā mahābalāḥ // MatsP_44.20 pṛthuśravāḥ pṛthuyaśāḥ pṛthudharmā pṛthuṃjayaḥ pṛthukīrtiḥ pṛthumanā rājānaḥ śaśabindavaḥ // MatsP_44.21 śaṃsanti ca purāṇajñāḥ pṛthuśravasamuttamam antarasya suyajñasya suyajñastanayo 'bhavat // MatsP_44.22 uśanā tu suyajñasya yo rakṣanpṛthivīmimām ājahārāśvamedhānāṃ śatamuttamadhārmikaḥ // MatsP_44.23 titikṣurabhavatputra auśanaḥ śatrutāpanaḥ maruttastasya tanayo rājarṣīṇāmanuttamaḥ // MatsP_44.24 āsīnmaruttatanayau vīraḥ kambalabarhiṣaḥ putrastu rukmakavaco vidvānkambalabarhiṣaḥ // MatsP_44.25 nihatya rukmakavacaḥ parānkavacadhāriṇaḥ dhanvino vividhairbāṇair avāpya pṛthivīmimām // MatsP_44.26 aśvamedhe dadau rājā brāhmaṇebhyastu dakṣiṇām yajñe tu rukmakavacaḥ kadācitparavīrahā // MatsP_44.27 jajñire pañca putrāstu mahāvīryā dhanurbhṛtaḥ rukmeṣuḥ pṛthurukmaśca jyāmaghaḥ parigho hariḥ // MatsP_44.28 parighaṃ ca hariṃ caiva videhe 'sthāpayatpitā rukmeṣurabhavadrājā pṛthurukmastadāśrayaḥ // MatsP_44.29 tebhyaḥ pravrājito rājyāj jyāmaghastu tadāśrame praśāntaścāśramasthaśca brāhmaṇenāvabodhitaḥ // MatsP_44.30 jagāma dhanurādāya deśamanyaṃ dhvajī rathī narmadāṃ nṛpa ekākī kevalaṃ vṛttikāmataḥ // MatsP_44.31 ṛkṣavantaṃ giriṃ gatvā bhuktamanyairupāviśat jyāmaghasyābhavadbhāryā caitrā pariṇatā satī // MatsP_44.32 aputro nyavasadrājā bhāryāmanyāṃ na vindata tasyāsīdvijayo yuddhe tatra kanyāmavāpya saḥ // MatsP_44.33 bhāryāmuvāca saṃtrāsāt snuṣeyaṃ te śucismite evamuktābravīdenaṃ kasya ceyaṃ snuṣeti ca // MatsP_44.34 yaste janiṣyate putras tasya bhāryā bhaviṣyati tasmātsā tapasogreṇa kanyāyāḥ samprasūyata // MatsP_44.35 putraṃ vidarbhaṃ subhagā caitrā pariṇatā satī rājaputryāṃ ca vidvānsa snuṣāyāṃ krathakaiśikau lomapādaṃ tṛtīyaṃ tu putraṃ paramadhārmikam // MatsP_44.36 tasyāṃ vidarbho 'janayac charānraṇaviśāradān lomapādānmanuḥ putrā jñātistasya tu cātmajaḥ // MatsP_44.37 kaiśikasya cidiḥ putras tasmāccaidyā nṛpāḥ smṛtāḥ kratho vidarbhaputrastu kuntis tasyātmajo 'bhavat // MatsP_44.38 kunterdhṛṣṭaḥ suto jajñe raṇadhṛṣṭaḥ pratāpavān dhṛṣṭasya putro dharmātmā nirvṛtiḥ paravīrahā // MatsP_44.39 tadeko nirvṛteḥ putro nāmnā sa tu vidūrathaḥ daśārhastasya vai putro vyomastasya ca vai smṛtaḥ dāśārhāccaiva vyomāttu putro jīmūta ucyate // MatsP_44.40 jīmūtaputro vimalas tasya bhīmarathaḥ sutaḥ suto bhīmarathasyāsīt smṛto navarathaḥ kila // MatsP_44.41 tasya cāsīd dṛḍharathaḥ śakunistasya cātmajaḥ tasmātkarambhaḥ kārambhir devarāto babhūva ha // MatsP_44.42 devakṣatro 'bhavadrājā daivarātirmahāyaśāḥ devagarbhasamo jajñe devanakṣatranandanaḥ // MatsP_44.43 madhurnāma mahātejā madhoḥ puravasas tathā āsīt puravasāt putraḥ purudvānpuruṣottamaḥ // MatsP_44.44 janturjajñe 'tha vaidarbhyāṃ bhadrasenyāṃ purudvataḥ aikṣvākī cābhavadbhāryā jantostasyāmajāyata // MatsP_44.45 sātvataḥ sattvasaṃyuktaḥ sātvatāṃ kīrtivardhanaḥ imāṃ visṛṣṭiṃ vijñāya jyāmaghasya mahātmanaḥ prajāvān eti sāyujyaṃ rājñaḥ somasya dhīmataḥ // MatsP_44.46 sātvatān sattvasampannān kauśalyā suṣuve sutān bhajinaṃ bhajamānaṃ tu divyaṃ devāvṛdhaṃ nṛpa // MatsP_44.47 andhakaṃ ca mahābhojaṃ vṛṣṇiṃ ca yadunandanam teṣāṃ tu sargāś catvāro vistareṇaiva tacchṛṇu // MatsP_44.48 bhajamānasya sṛñjayyāṃ bāhyakāyāṃ ca bāhyakāḥ sṛñjayasya sute dve tu bāhyakāstu tadābhavan // MatsP_44.49 tasya bhārye bhaginyau dve suṣuvāte bahūnsutān nimiṃ ca kṛmilaṃ caiva vṛṣṇiṃ parapuraṃjayam te bāhyakāyāṃ sṛñjayyāṃ bhajamānād vijajñire // MatsP_44.50 yajñe devāvṛdho rājā bandhūnāṃ mitravardhanaḥ aputrastvabhavadrājā cacāra paramaṃ tapaḥ putraḥ sarvaguṇopeto mama bhūyāditi spṛhan // MatsP_44.51 saṃyojya mantramevātha parṇāśājalamaspṛśat tadopasparśanāttasya cakāra priyamāpagā // MatsP_44.52 kalyāṇatvānnarapates tasmai sā nimnagottamā cintayātha parītātmā jagāmātha viniścayam // MatsP_44.53 nādhigacchāmyahaṃ nārīṃ yasyāmevaṃvidhaḥ sutaḥ jāyeta tasmādadyāhaṃ bhavāmyatha sahasraśaḥ // MatsP_44.54 atha bhūtvā kumārī sā bibhratī paramaṃ vapuḥ jñāpayāmāsa rājānaṃ tāmiyeṣa mahāvrataḥ // MatsP_44.55 atha sā navame māsi suṣuve saritāṃ varā putraṃ sarvaguṇopetaṃ babhruṃ devāvṛdhānnṛpāt // MatsP_44.56 anuvaṃśe purāṇajñā gāyantīti pariśrutam guṇāndevāvṛdhasyāpi kīrtayanto mahātmanaḥ // MatsP_44.57 yathaiva śṛṇumo dūrād apaśyāmas tathāntikāt babhruḥ śreṣṭho manuṣyāṇāṃ devairdevāvṛdhaḥ samaḥ // MatsP_44.58 ṣaṣṭiśca pūrvapuruṣāḥ sahasrāṇi ca saptatiḥ ete 'mṛtatvaṃ samprāptā babhror devāvṛdhānnṛpa // MatsP_44.59 yajvā dānapatir vīro brahmaṇyaśca dṛḍhavrataḥ rūpavānsumahātejāḥ śrutavīryadharastathā // MatsP_44.60 atha kaṅkasya duhitā suṣuve caturaḥ sutān kukuraṃ bhajamānaṃ ca śaśiṃ kambalabarhiṣam // MatsP_44.61 kukurasya suto vṛṣṇir vṛṣṇestu tanayo dhṛtiḥ kapotaromā tasyātha taittiristasya cātmajaḥ // MatsP_44.62 tasyāsīttanujaḥ sarpo vidvānputro nalaḥ kila khyāyate tasya nāmnā sa nandano daradundubhiḥ // MatsP_44.63 tasminpravitate yajñe abhijātaḥ punarvasuḥ aśvamedhaṃ ca putrārtham ājahāra narottamaḥ // MatsP_44.64 tasya madhye 'tirātrasya sabhāmadhyātsamutthitaḥ atastu vidvānkarmajño yajvā dātā punarvasuḥ // MatsP_44.65 tasyāsīt putramithunaṃ babhūvāvijitaṃ kila āhukaścāhukī caiva khyātaṃ mātematāṃ vara // MatsP_44.66 imāṃścodāharantyatra ślokānprati tamāhukam sopāsaṅgānukarṣāṇāṃ sadhvajānāṃ varūthinām // MatsP_44.67 rathānāṃ meghaghoṣāṇāṃ sahasrāṇi daśaiva tu nāsatyavādī nātejā nāyajvā nāsahasradaḥ // MatsP_44.68 nāśucirnāpyavidvān hi yo bhojeṣvabhyajāyata āhukasya bhṛtiṃ prāptā ityetadvai taducyate // MatsP_44.69 āhukaścāpyavantīṣu svasāraṃ cāhukīṃ dadau āhukātkāśyaduhitā dvau putrau samasūyata // MatsP_44.70 devakaścograsenaśca devagarbhasamāv ubhau devakasya sutā vīrā jajñire tridaśopamāḥ // MatsP_44.71 devavānupadevaśca sudevo devarakṣitaḥ teṣāṃ svasāraḥ saptāsan vasudevāya tā dadau // MatsP_44.72 devakī śrutadevī ca mitradevī yaśodharā śrīdevī satyadevī ca sutāpī ceti saptamī // MatsP_44.73 navograsenasya sutāḥ kaṃsasteṣāṃ tu pūrvajaḥ nyagrodhaśca sunāmā ca kaṅkaḥ śaṅkuśca bhūyasaḥ // MatsP_44.74 ajabhū rāṣṭrapālaśca yuddhamuṣṭiḥ sumuṣṭidaḥ teṣāṃ svasāraḥ pañcāsan kaṃsā kaṃsavatī tathā // MatsP_44.75 sutantū rāṣṭrapālī ca kaṅkā ceti varāṅganāḥ ugrasenaḥ sahāpatyo vyākhyātaḥ kukurodbhavaḥ // MatsP_44.76 bhajamānasya putro 'tha rathimukhyo vidūrathaḥ rājādhidevaḥ śūraśca vidūrathasuto 'bhavat // MatsP_44.77 rājādhidevasya sutau jajñāte devasaṃmitau niyamavratapradhānau śoṇāśvaḥ śvetavāhanaḥ // MatsP_44.78 śoṇāśvasya sutāḥ pañca śūrā raṇaviśāradāḥ śamī ca devaśarmā ca nikuntaḥ śakraśatrujit // MatsP_44.79 śamiputraḥ pratikṣatraḥ pratikṣatrasya cātmajaḥ pratikṣetraḥ suto bhojo hṛdīkastasya cātmajaḥ // MatsP_44.80 hṛdīkasyābhavanputrā daśa bhīmaparākramāḥ kṛtavarmāgrajas teṣāṃ śatadhanvā ca madhyamaḥ // MatsP_44.81 devārhaścaiva nābhaśca bhīṣaṇaśca mahābalaḥ ajāto vanajātaśca kanīyakakarambhakau // MatsP_44.82 devārhasya suto vidvāñ jajñe kambalabarhiṣaḥ asāmañjāḥ sutastasya tamojātasya cātmajaḥ // MatsP_44.83 ajātaputrā vikrāntās trayaḥ paramakīrtayaḥ sudaṃṣṭraśca sunābhaśca kṛṣṇa ityandhakā matāḥ // MatsP_44.84 andhakānāmimaṃ vaṃśaṃ yaḥ kīrtayati nityaśaḥ ātmano vipulaṃ vaṃśaṃ prajāvānāpnute naraḥ // MatsP_44.85 matsya-purāṇa 45 gāndhārī caiva mādrī ca vṛṣṇibhārye babhūvatuḥ gāndhārī janayāmāsa sumitraṃ mitranandanam // MatsP_45.1 mādrī yudhājitaṃ putraṃ tato vai devamīḍhuṣam anamitraṃ śibiṃ caiva pañcamaṃ kṛtalakṣaṇam // MatsP_45.2 anamitrasuto nighno nighnasyāpi tu dvau sutau prasenaśca mahāvīryaḥ śaktisenaśca tāv ubhau // MatsP_45.3 syamantakaḥ prasenasya maṇiratnamanuttamam pṛthivyāṃ sarvaratnānāṃ rājā vai so 'bhavanmaṇiḥ // MatsP_45.4 hṛdi kṛtvā tu bahuśo maṇiṃ tamabhiyācitaḥ govindo 'pi na taṃ lebhe śakto 'pi na jahāra saḥ // MatsP_45.5 kadācinmṛgayāṃ yātaḥ prasenastena bhūṣitaḥ yathāśabdaṃ sa śuśrāva bile sattvena pūrite // MatsP_45.6 tataḥ praviśya sa bilaṃ praseno hy ṛkṣamaikṣata ṛkṣaḥ prasenaṃ ca tathā ṛkṣaṃ caiva prasenajit // MatsP_45.7 hatvā ṛkṣaḥ prasenaṃ tu tatastaṃ maṇimādadāt adṛṣṭastu hatastena antarbilagatastadā // MatsP_45.8 prasenaṃ tu hataṃ jñātvā govindaḥ pariśaṅkitaḥ govindena hato vyaktaṃ praseno maṇikāraṇāt // MatsP_45.9 prasenastu gato 'raṇyaṃ maṇiratnena bhūṣitaḥ taṃ dṛṣṭvā sa hatastena govindaḥ pratyuvāca ha hanmi cainaṃ durācāraṃ śatrubhūtaṃ hi vṛṣṇiṣu // MatsP_45.10 atha dīrgheṇa kālena mṛgayāṃ nirgataḥ punaḥ yadṛcchayā ca govindo bilasyābhyāśamāgamat // MatsP_45.11 taṃ dṛṣṭvā tu mahāśabdaṃ sa cakre ṛkṣarāḍbalī śabdaṃ śrutvā tu govindaḥ khaḍgapāṇiḥ praviśya saḥ apaśyajjāmbavantaṃ tam ṛkṣarājaṃ mahābalam // MatsP_45.12 tatastūrṇaṃ hṛṣīkeśas tamṛkṣapatimañjasā jāmbavantaṃ sa jagrāha krodhasaṃraktalocanaḥ // MatsP_45.13 tuṣṭāvainaṃ tadā ṛkṣaḥ karmabhirvaiṣṇavaiḥ prabhum tatastuṣṭastu bhagavān vareṇainamarocayat // MatsP_45.14 icche cakraprahāreṇa tvatto 'haṃ maraṇaṃ prabho kanyā ceyaṃ mama śubhā bhartāraṃ tvāmavāpnuyāt yo 'yaṃ maṇiḥ prasenaṃ tu hatvā prāpto mayā prabho // MatsP_45.15 tataḥ sa jāmbavantaṃ taṃ hatvā cakreṇa vai prabhuḥ kṛtakarmā mahābāhuḥ sakanyaṃ maṇimāharat // MatsP_45.16 dadau satrājitāyainaṃ sarvasātvatasaṃsadi tena mithyāpavādena saṃtapto 'yaṃ janārdanaḥ // MatsP_45.17 tataste yādavāḥ sarve vāsudevamathābruvan asmākaṃ tu matirhyāsīt prasenastu tvayā hataḥ // MatsP_45.18 kaikeyasya sutā bhāryā daśa satrājitaḥ śubhāḥ tāsūtpannāḥ sutāstasya śatamekaṃ tu viśrutāḥ khyātimanto mahāvīryā bhaṅgakārastu pūrvajaḥ // MatsP_45.19 atha vratavatī tasmād bhaṅgakārāttu pūrvajāt suṣuve sukumārīstu tisraḥ kamalalocanāḥ // MatsP_45.20 satyabhāmā varā strīṇāṃ vratinī ca dṛḍhavratā tathā padmāvatī caiva tāśca kṛṣṇāya so 'dadāt // MatsP_45.21 anamitrācchinirjajñe kaniṣṭhādvṛṣṇinandanāt satyakastasya putrastu sātyakistasya cātmajaḥ // MatsP_45.22 satyavānyuyudhānastu śinernaptā pratāpavān asaṅgo yuyudhānasya dyumnistasyātmajo 'bhavat // MatsP_45.23 dyumneryugaṃdharaḥ putra iti śainyāḥ prakīrtitāḥ anamitrānvayo hy eṣa vyākhyāto vṛṣṇivaṃśajaḥ // MatsP_45.24 anamitrasya saṃjajñe pṛthvyāṃ vīro yudhājitaḥ anyau tu tanayau vīrau vṛṣabhaḥ kṣatra eva ca // MatsP_45.25 vṛṣabhaḥ kāśirājasya sutāṃ bhāryāmavindata jayantastu jayantyāṃ tu putraḥ samabhavacchubhaḥ // MatsP_45.26 sadāyajño 'tivīraśca śrutavānatithipriyaḥ akrūraḥ suṣuve tasmāt sadāyajño 'tidakṣiṇaḥ // MatsP_45.27 ratnā kanyā ca śaibyasya akrūrastāmavāptavān putrānutpādayāmāsa ekādaśa mahābalān // MatsP_45.28 upalambhaḥ sadālambho vṛkalo vīrya eva ca savītaraḥ sadāpakṣaḥ śatrughno vārimejayaḥ // MatsP_45.29 dharmabhṛddharmavarmāṇau dhṛṣṭamānastathaiva ca sarve ca pratihotāro ratnāyāṃ jajñire ca te // MatsP_45.30 akrūrād ugrasenāyāṃ sutau dvau kulavardhanau devavānupadevaśca jajñāte devasaṃnibhau // MatsP_45.31 aśvinyāṃ ca tataḥ putrāḥ pṛthur vipṛthureva ca aśvatthāmā subāhuśca supārśvakagaveṣaṇau // MatsP_45.32 vṛṣṭinemiḥ sudharmā ca tathā śaryātireva ca abhūmir varjabhūmiśca śramiṣṭhaḥ śravaṇastathā // MatsP_45.33 imāṃ mithyābhiśastiṃ yo veda kṛṣṇādapohitām na sa mithyābhiśāpena abhiśāpyo 'tha kenacit // MatsP_45.34 matsya-purāṇa 46 aikṣvākī suṣuve śūraṃ khyātamadbhutamīḍhuṣam pauruṣājjajñire śūrād bhojāyāṃ putrakā daśa // MatsP_46.1 vasudevo mahābāhuḥ pūrvamānakadundubhiḥ devamārgastato jajñe tato devaśravāḥ punaḥ // MatsP_46.2 anādhṛṣṭiḥ śiniścaiva nandaścaiva sasṛñjayaḥ śyāmaḥ śamīkaḥ saṃyūpaḥ pañca cāsya varāṅganāḥ // MatsP_46.3 śrutakīrtiḥ pṛthā caiva śrutādevī śrutaśravāḥ rājādhidevī ca tathā pañcaitā vīramātaraḥ // MatsP_46.4 kṛtasya tu śrutādevī sugrīvaṃ suṣuve sutam kaikeyyāṃ śrutakīrtyāṃ tu jajñe so 'nuvrato nṛpaḥ // MatsP_46.5 śrutaśravasi caidyasya sunīthaḥ samapadyata bahuśo dharmacārī sa saṃbabhūvārimardanaḥ // MatsP_46.6 atha sakhyena vṛddhe 'sau kuntibhoje sutāṃ dadau evaṃ kuntī samākhyātā vasudevasvasā pṛthā // MatsP_46.7 vasudevena sā dattā pāṇḍorbhāryā hy aninditā pāṇḍorarthena sā jajñe devaputrān mahārathān // MatsP_46.8 dharmādyudhiṣṭhiro jajñe vāyorjajñe vṛkāderaḥ indrāddhanaṃjayaś caiva śakratulyaparākramaḥ // MatsP_46.9 mādravatyāṃ tu janitāv aśvibhyābhiti śuśruma nakulaḥ sahadevaśca rūpaśīlaguṇānvitau // MatsP_46.10 rohiṇī pauravī nāma bhāryā hy ānakadundubheḥ lebhe jyeṣṭhaṃ sutaṃ rāmaṃ sāraṇaṃ ca sutaṃ priyam // MatsP_46.11 durdamaṃ damanaṃ subhruṃ piṇḍārakamahāhanū citrākṣyau dve kumāryau tu rohiṇyāṃ jajñire tadā // MatsP_46.12 devakyāṃ jajñire śaureḥ suṣeṇaḥ kīrtimānapi udāsī bhadrasenaśca ṛṣivāsastathaiva ca ṣaṣṭho bhadravidehaśca kaṃsaḥ sarvānaghātayat // MatsP_46.13 prathamā yā amāvāsyā vārṣikī tu bhaviṣyati tasyāṃ jajñe mahābāhuḥ pūrvaṃ kṛṣṇaḥ prajāpatiḥ // MatsP_46.14 anujā tv abhavatkṛṣṇā subhadrā bhadrabhāṣiṇī devakyāṃ tu mahātejā jajñe śūro mahāyaśāḥ // MatsP_46.15 sahadevastu tāmrāyāṃ jajñe śauriḥ kulodvahaḥ upāsaṅgadharaṃ lebhe tanayaṃ devarakṣitā ekāṃ kanyāṃ ca subhagāṃ kaṃsastām abhyaghātayat // MatsP_46.16 vijayaṃ rocamānaṃ ca vardhamānaṃ tu devalam ete sarve mahātmāno hy upadevyāṃ prajajñire // MatsP_46.17 avagāho mahātmā ca vṛkadevyāmajāyata vṛkadevyāṃ svayaṃ jajñe nandako nāma nāmataḥ // MatsP_46.18 saptamaṃ devakīputraṃ madanaṃ suṣuve nṛpa gaveṣaṇaṃ mahābhāgaṃ saṃgrāmeṣvaparājitam // MatsP_46.19 śraddhādevyā vihāre tu vane hi vicaranpurā vaiśyāyāmadadhācchauriḥ putraṃ kauśikamagrajam // MatsP_46.20 sutanū ratharājī ca śaurerāstāṃ parigrahau puṇḍraśca kapilaścaiva vasudevātmajau balau // MatsP_46.21 jarā nāma niṣādo 'bhūt prathamaḥ sa dhanurdharaḥ saubhadraśca bhavaścaiva mahāsattvau babhūvatuḥ // MatsP_46.22 devabhāgasutaścāpi nāmnāsāv uddhavaḥ smṛtaḥ paṇḍitaṃ prathamaṃ prāhur devaśravaḥsamudbhavam // MatsP_46.23 aikṣvākyalabhatāpatyam anādhṛṣṭeryaśasvinī nidhūtasattvaṃ śatrughnaṃ śrāddhastasmādajāyata // MatsP_46.24 karūṣāyānapatyāya kṛṣṇastuṣṭaḥ sutaṃ dadau sucandraṃ tu mahābhāgaṃ vīryavantaṃ mahābalam // MatsP_46.25 jāmbavatyāḥ sutāv etau dvau ca satkṛtalakṣaṇau cārudeṣṇaśca sāmbaśca vīryavantau mahābalau // MatsP_46.26 tantipālaśca tantiśca nandanasya sutāv ubhau śamīkaputrāś catvāro vikrāntāḥ sumahābalāḥ virājaśca dhanuścaiva śyāmaśca sṛñjayastathā // MatsP_46.27 anapatyo 'bhavacchyāmaḥ śamīkastu vanaṃ yayau jugupsamāno bhojatvaṃ rājarṣitvamavāptavān // MatsP_46.28 kṛṣṇasya janmābhyudayaṃ yaḥ kīrtayati nityaśaḥ śṛṇoti mānavo nityaṃ sarvapāpaiḥ pramucyate // MatsP_46.29 matsya-purāṇa 47 atha devo mahādevaḥ pūrvaṃ kṛṣṇaḥ prajāpatiḥ vihārārthaṃ sa deveśo mānuṣeṣviha jayate // MatsP_47.1 devakyāṃ vasudevasya tapasā puṣkarekṣaṇaḥ caturbāhustadā jāto divyarūpo jvalañśriyā // MatsP_47.2 śrīvatsalakṣaṇaṃ devaṃ dṛṣṭvā divyaiśca lakṣaṇaiḥ uvāca vasudevastaṃ rūpaṃ saṃhara vai prabho // MatsP_47.3 bhīto 'haṃ deva kaṃsasya tatastvetadbravīmi te mama putrā hatāstena jyeṣṭhāste bhīmavikramāḥ // MatsP_47.4 vasudevavacaḥ śrutvā rūpaṃ saṃharate 'cyutaḥ anujñāpya tataḥ śauriṃ nandagopagṛhe 'nayat // MatsP_47.5 dattvainaṃ nandagopasya rakṣyatāmiti cābravīt atastu sarvakalyāṇaṃ yādavānāṃ bhaviṣyati ayaṃ tu garbho devakyāṃ jātaḥ kaṃsaṃ haniṣyati // MatsP_47.6 ka eṣa vasudevastu devakī ca yaśasvinī nandagopaśca kastveṣa yaśodā ca mahāvratā // MatsP_47.7 yo viṣṇuṃ janayāmāsa yaṃ ca tātetyabhāṣata yā garbhaṃ janayāmāsa yā cainaṃ tv abhyavardhayat // MatsP_47.8 puruṣaḥ kaśyapastvāsīd aditistu priyā smṛtā brahmaṇaḥ kaśyapastvaṃśaḥ pṛthivyāstvaditistathā // MatsP_47.9 atha kāmānmahābāhur devakyāḥ samapūrayat ye tayā kāṅkṣitā nityam ajātasya mahātmanaḥ // MatsP_47.10 so 'vatīrṇo mahīṃ devaḥ praviṣṭo mānuṣīṃ tanum mohayansarvabhūtāni yogātmā yogamāyayā // MatsP_47.11 naṣṭe dharme tathā jajñe viṣṇurvṛṣṇikule prabhuḥ kartuṃ dharmasya saṃsthānam asurāṇāṃ praṇāśanam // MatsP_47.12 rukmiṇī satyabhāmā ca satyā nāgnajitī tathā subhāmā ca tathā śaibyā gāndhārī lakṣmaṇā tathā // MatsP_47.13 mitravindā ca kālindī devī jāmbavatī tathā suśīlā ca tathā mādrī kauśalyā vijayā tathā evamādīni devīnāṃ sahasrāṇi ca ṣoḍaśa // MatsP_47.14 rukmiṇī janayāmāsa putrānraṇaviśāradān cārudeṣṇaṃ raṇe śūraṃ pradyumnaṃ ca mahābalam // MatsP_47.15 sucāruṃ bhadracāruṃ ca sudeṣṇaṃ bhadrameva ca paraśuṃ cāruguptaṃ ca cārubhadraṃ sucārukam cāruhāsaṃ kaniṣṭhaṃ ca kanyāṃ cārumatīṃ tathā // MatsP_47.16 jajñire satyabhāmāyāṃ bhānurbhramaratekṣaṇaḥ rohito dīptimāṃścaiva tāmraś cakro jalaṃdhamaḥ // MatsP_47.17 catasro jajñire teṣāṃ svasārastu yavīyasīḥ jāmbavatyāḥ suto jajñe sāmbaḥ samitiśobhanaḥ // MatsP_47.18 mitravānmitravindaśca mitravindā varāṅganā mitrabāhuḥ sunīthaśca nāgnajityāḥ prajā hi sā // MatsP_47.19 evamādīni putrāṇāṃ sahasrāṇi nibodhata śataṃ śatasahasrāṇāṃ putrāṇāṃ tasya dhīmataḥ // MatsP_47.20 aśītiśca sahasrāṇi vāsudevasutāstathā lakṣamekaṃ tathā proktaṃ putrāṇāṃ ca dvijottamāḥ // MatsP_47.21 upasaṅgasya tu sutau vajraḥ saṃkṣipta eva ca bhūrīndraseno bhūriśca gaveṣaṇasutāv ubhau // MatsP_47.22 pradyumnasya tu dāyādo vaidarbhyāṃ buddhisattamaḥ aniruddho raṇe 'ruddho jajñe 'sya mṛgaketanaḥ // MatsP_47.23 kāśyā supārśvatanayā sāmbāllebhe tarasvinaḥ satyaprakṛtayo devāḥ pañca vīrāḥ prakīrtitāḥ // MatsP_47.24 tisraḥ koṭyaḥ pravīrāṇāṃ yādavānāṃ mahātmanām ṣaṣṭiḥ śatasahasrāṇi vīryavanto mahābalāḥ // MatsP_47.25 devāṃśāḥ sarva eveha hy utpannāste mahaujasaḥ devāsure hatā ye ca tv asurā ye mahābalāḥ // MatsP_47.26 ihotpannā manuṣyeṣu bādhante sarvamānavān teṣāmutsādanārthāya utpanno yādave kule // MatsP_47.27 kulānāṃ śatamekaṃ ca yādavānāṃ mahātmanām sarvametatkulaṃ yāvad vartate vaiṣṇave kule // MatsP_47.28 viṣṇusteṣāṃ praṇetā ca prabhutve ca vyavasthitaḥ nideśasthāyinastasya kathyante sarvayādavāḥ // MatsP_47.29 saptarṣayaḥ kuberaśca yakṣo māṇicarastathā śālakir nāradaścaiva siddho dhanvantaristathā // MatsP_47.30 ādidevastathā viṣṇur ebhistu saha daivataḥ kimarthaṃ saṃghaśo bhūtāḥ smṛtāḥ sambhūtayaḥ kati // MatsP_47.31 bhaviṣyāḥ kati caivānye prādurbhāvā mahātmanaḥ brahmakṣatreṣu śānteṣu kimarthamiha jāyate // MatsP_47.32 yadarthamiha sambhūto viṣṇurvṛṣṇyandhakottamaḥ punaḥ punarmanuṣyeṣu tannaḥ prabrūhi pṛcchatām // MatsP_47.33 tyaktvā divyāṃ tanuṃ viṣṇur mānuṣeṣviha jāyate yuge tv atha parāvṛtte kāle praśithile prabhuḥ // MatsP_47.34 devāsuravimardeṣu jāyate harirīśvaraḥ hiraṇyakaśipau daitye trailokyaṃ prākpraśāsati // MatsP_47.35 balinādhiṣṭhite caiva purā lokatraye kramāt sakhyamāsītparamakaṃ devānāmasuraiḥ saha // MatsP_47.36 yugākhyāsurasampūrṇaṃ hy āsīd atyākulaṃ jagat nideśasthāyinaścāpi tayordevāsurāḥ samam // MatsP_47.37 mṛdho balivimardāya sampravṛddhaḥ sudāruṇaḥ devānāmasurāṇāṃ ca ghoraḥ kṣayakaro mahān // MatsP_47.38 kartuṃ dharmavyavasthānaṃ jāyate mānuṣeṣviha bhṛgoḥ śāpanimittaṃ tu devāsurakṛte tadā // MatsP_47.39 kathaṃ devāsurakṛte vyāpāraṃ prāptavānsvataḥ devāsuraṃ yathā vṛttaṃ tannaḥ prabrūhi pṛcchatām // MatsP_47.40 teṣāṃ dāyanimittaṃ te saṃgrāmāstu sudāruṇāḥ varāhādyā daśa dvau ca śaṇḍāmarkāntare smṛtāḥ // MatsP_47.41 nāmatastu samāsena śṛṇutaiṣāṃ vivakṣataḥ prathamo nārasiṃhastu dvitīyaścāpi vāmanaḥ // MatsP_47.42 tṛtīyastu varāhaśca caturtho 'mṛtamanthanaḥ saṃgrāmaḥ pañcamaścaiva saṃjātastārakāmayaḥ // MatsP_47.43 ṣaṣṭho hy āḍībakākhyastu saptamastraipurastathā andhakākhyo 'ṣṭamasteṣāṃ navamo vṛtraghātakaḥ // MatsP_47.44 dhātraśca daśamaścaiva tato hālāhalaḥ smṛtaḥ prathito dvādaśasteṣāṃ ghoraḥ kolāhalastathā // MatsP_47.45 hiraṇyakaśipur daityo nārasiṃhena pātitaḥ vāmanena balir baddhas trailokyākramaṇe purā // MatsP_47.46 hiraṇyākṣo hato dvaṃdve pratighāte tu daivataiḥ daṃṣṭrayā tu varāheṇa samudrastu dvidhā kṛtaḥ // MatsP_47.47 prahlādo nirjito yuddhe indreṇāmṛtamanthane virocanastu prāhlādir nityam indravadhodyataḥ // MatsP_47.48 indreṇaiva tu vikramya nihatastārakāmaye aśaknuvansa devānāṃ sarvaṃ soḍhuṃ sadaivatam // MatsP_47.49 nihatā dānavāḥ sarve trailokye tryambakeṇa tu asurāśca piśācāśca dānavāścāndhakāhave // MatsP_47.50 hatā devamanuṣye sve pitṛbhiścaiva sarvaśaḥ saṃpṛkto dānavairvṛtro ghoro hālāhale hataḥ // MatsP_47.51 tadā viṣṇusahāyena mahendreṇa nivartitaḥ hato dhvaje mahendreṇa māyācchannastu yogavit dhvajalakṣaṇamāviśya vipracittiḥ sahānujaḥ // MatsP_47.52 daityāṃśca dānavāṃścaiva saṃyatānkila saṃyutān jayankolāhale sarvān devaiḥ parivṛto vṛṣā // MatsP_47.53 yajñasyāvabhṛthe dṛśyau śaṇḍāmarkau tu daivataiḥ ete devāsure vṛttāḥ saṃgrāmā dvādaśaiva tu // MatsP_47.54 devāsurakṣayakarāḥ prajānāṃ tu hitāya vai hiraṇyakaśipū rājā varṣāṇāmarbudaṃ babhau // MatsP_47.55 dvisaptati tathānyāni niyutānyadhikāni ca aśītiṃ ca sahasrāṇi trailokyaiśvaryatāṃ gataḥ // MatsP_47.56 paryāyeṇa nu rājābhūd balirvarṣāyutaṃ punaḥ ṣaṣṭivarṣasahasrāṇi niyutāni ca viṃśatiḥ // MatsP_47.57 bale rājyādhikārastu yāvatkālaṃ babhūva ha tāvatkālaṃ tu prahlādo nivṛtto hy asuraiḥ saha // MatsP_47.58 indrāstrayaste vijñeyā asurāṇāṃ mahaujasaḥ daityasaṃsthamidaṃ sarvam āsīddaśayugaṃ punaḥ // MatsP_47.59 trailokyamidamavyagraṃ mahendreṇānupālyate asapatnamidaṃ sarvam āsīddaśayugaṃ punaḥ // MatsP_47.60 prahlādasya hate tasmiṃs trailokye kālaparyayāt paryāyeṇa tu samprāpte trailokyaṃ pākaśāsane tato 'surānparityajya śukro devānagacchata // MatsP_47.61 yajñe devānatha gataṃ ditijāḥ kāvyamāhvayan kiṃ tvaṃ no miṣatāṃ rājyaṃ tyaktvā yajñaṃ punargataḥ // MatsP_47.62 sthātuṃ na śaknumo hy atra praviśāmo rasātalam evamukto 'bravīddaityān viṣaṇṇānsāntvayangirā // MatsP_47.63 mā bhaiṣṭa dhārayiṣyāmi tejasā svena vo 'surāḥ mantrāścauṣadhayaścaiva rasā vasu ca yatparam // MatsP_47.64 kṛtsnāni mayi tiṣṭhanti pādasteṣāṃ sureṣu vai tatsarvaṃ vaḥ pradāsyāmi yuṣmadarthe dhṛtā mayā // MatsP_47.65 tato devāstu tāndṛṣṭvā vṛtānkāvyena dhīmatā saṃmantrayanti devā vai saṃvijñāstu jighṛkṣayā // MatsP_47.66 kāvyo hy eṣa idaṃ sarvaṃ vyāvartayati no balāt sādhu gacchāmahe tūrṇaṃ yāvannādhyāpayiṣyati // MatsP_47.67 prasahya hatvā śiṣṭāṃstu pātālaṃ prāpayāmahe tato devāstu saṃrabdhā dānavān upasṛtya ha // MatsP_47.68 tataste vadhyamānāstu kāvyamevābhidudruvuḥ tataḥ kāvyastu tāndṛṣṭvā tūrṇaṃ devair abhidrutān // MatsP_47.69 rakṣāṃ kāvyena saṃhṛtya devāste 'pyasurārditāḥ kāvyaṃ dṛṣṭvā sthitaṃ devā niḥśaṅkamasurāñjahuḥ // MatsP_47.70 tataḥ kāvyo 'nucintyātha brāhmaṇo vacanaṃ hitam tānuvāca tataḥ kāvyaḥ pūrvaṃ vṛttamanusmaran // MatsP_47.71 trailokyaṃ vo hṛtaṃ sarvaṃ vāmanena tribhiḥ kramaiḥ balirbaddho hato jambho nihataśca virocanaḥ // MatsP_47.72 mahāsurā dvādaśasu saṃgrāmeṣu surair hatāḥ taistairupāyairbhūyiṣṭhaṃ nihatā vaḥ pradhānataḥ // MatsP_47.73 kiṃcicchīṣṭāstu yūyaṃ vai yuddhaṃ māstviti me matam nītiṃ yāṃ vo 'bhidhāsyāmi tiṣṭhadhvaṃ kālaparyayāt // MatsP_47.74 yāsyāmyahaṃ mahādevaṃ mantrārthaṃ vijayāvaham apratīpāṃstato mantrān devātprāpya maheśvarāt yudhyāmahe punardevāṃs tataḥ prāpsyatha vai jayam // MatsP_47.75 tataste kṛtasaṃvādā devān ūcustadāsurāḥ nyastaśastrā vayaṃ sarve niḥsaṃnāhā rathairvinā // MatsP_47.76 vayaṃ tapaścariṣyāmaḥ saṃvṛtā valkalairvane prahlādasya vacaḥ śrutvā satyābhivyāhṛtaṃ tu tat // MatsP_47.77 tato devā nyavartanta vijvarā muditāśca te nyastaśastreṣu daityeṣu vinivṛttāstadā surāḥ // MatsP_47.78 tatastānabravītkāvyaḥ kaṃcitkālamupāsyatha nirutsiktās tapoyuktāḥ kālaṃ kāryārthasādhakam // MatsP_47.79 piturmamāśramasthā vai māṃ pratīkṣata dānavāḥ tatsaṃdiśyāsurānkāvyo mahādevaṃ prapadyata // MatsP_47.80 mantrānicchāmyahaṃ deva ye na santi bṛhaspatau parābhavāya devānām asurāṇāṃ jayāya ca // MatsP_47.81 evamukto 'bravīddevo vrataṃ tvaṃ cara bhārgava pūrṇaṃ varṣasahasraṃ tu kaṇadhūmamavākśirāḥ yadi pāsyasi bhadraṃ te tato mantrānavāpsyasi // MatsP_47.82 tatheti samanujñāpya śukrastu bhṛgunandanaḥ pādau saṃspṛśya devasya bāḍhamityabravīdvacaḥ vrataṃ carāmyahaṃ deva tvayādiṣṭo 'dya vai prabho // MatsP_47.83 tato 'nusṛṣṭo devena kuṇḍadhāro 'sya dhūmakṛt tadā tasmingate śukre hy asurāṇāṃ hitāya vai mantrārthaṃ tatra vasati brahmacaryaṃ maheśvare // MatsP_47.84 tadbuddhvā nītipūrvaṃ tu rājye nyaste tadāsuraiḥ asmiṃśchidre tadāmarṣād devāstānsamupādravan daṃśitāḥ sāyudhāḥ sarve bṛhaspatipuraḥsarāḥ // MatsP_47.85 dṛṣṭvāsuragaṇā devān pragṛhītāyudhānpunaḥ utpetuḥ sahasā te vai saṃtrastāstānvaco 'bruvan // MatsP_47.86 nyaste śastre 'bhaye datta ācārye vratamāsthite dattvā bhavanto hy abhayaṃ samprāptā no jighāṃsayā // MatsP_47.87 anācāryā vayaṃ devās tyaktaśastrāstvavasthitāḥ cīrakṛṣṇājinadharā niṣkriyā niṣparigrahāḥ // MatsP_47.88 raṇe vijetuṃ devāṃśca na śakṣyāmaḥ kathaṃcana ayuddhena prapatsyāmaḥ śaraṇaṃ kāvyamātaram // MatsP_47.89 yāpayāmaḥ kṛcchramidaṃ yāvadabhyeti no guruḥ nivṛtte ca tathā śukre yotsyāmo daṃśitāyudhāḥ // MatsP_47.90 evamuktvā tato 'nyonyaṃ śaraṇaṃ kāvyamātaram prāpadyanta tato bhītās tebhyo 'dādabhayaṃ tu sā // MatsP_47.91 na bhetavyaṃ na bhetavyaṃ bhayaṃ tyajata dānavāḥ matsaṃnidhau vartatāṃ vo na bhīr bhavitumarhati // MatsP_47.92 tayā cābhyupapannāṃstān dṛṣṭvā devāstato 'surān abhijagmuḥ prasahyaitān avicārya balābalam // MatsP_47.93 tatastānbādhyamānāṃstu devairdṛṣṭvāsurāṃstadā devī kruddhābravīddevān anindrānvaḥ karomyaham // MatsP_47.94 saṃbhṛtya sarvasambhārān indraṃ sābhyacarattadā tastambha devī balavad yogayuktā tapodhanā // MatsP_47.95 tatastaṃ stambhitaṃ dṛṣṭvā indraṃ devāśca mūkavat prādravanta tato bhītā indraṃ dṛṣṭvā vaśīkṛtam // MatsP_47.96 gateṣu surasaṃgheṣu śakraṃ viṣṇurabhāṣata māṃ tvaṃ praviśa bhadraṃ te nayiṣye tvāṃ surottama // MatsP_47.97 evamuktastato viṣṇuṃ praviveśa puraṃdaraḥ viṣṇunā rakṣitaṃ dṛṣṭvā devī kruddhā vaco 'bravīt // MatsP_47.98 eṣā tvāṃ viṣṇunā sārdhaṃ dahāmi maghavanbalāt miṣatāṃ sarvabhūtānāṃ dṛśyatāṃ me tapobalam // MatsP_47.99 tayā 'bhibhūtau tau devāv indrāviṣṇū babhūvatuḥ kathaṃ mucyeva sahitau viṣṇurindram abhāṣata // MatsP_47.100 indro 'bravījjahi hyenāṃ yāvannau na dahetprabho viśeṣaṇābhibhūto 'smi tvatto 'haṃ jahi mā ciram // MatsP_47.101 tataḥ samīkṣya viṣṇustāṃ strīvadhe kṛcchram āsthitaḥ abhidhyāya tataścakram āpaduddharaṇe tu tat // MatsP_47.102 tatastu tvarayā yuktaḥ śīghrakārī bhayānvitaḥ jñātvā viṣṇustatastasyā krūraṃ devyāścikīrṣitam kruddhaḥ svamastramādāya śiraściccheda vai bhiyā // MatsP_47.103 taṃ dṛṣṭvā strīvadhaṃ ghoraṃ cukrodha bhṛgurīśvaraḥ tato 'bhiśapto bhṛguṇā viṣṇur bhāryāvadhe tadā // MatsP_47.104 yasmātte jānato dharmapravadhyā strī niṣūditā tasmāttvaṃ saptakṛtveha mānuṣeṣūpapatsjase // MatsP_47.105 tatastenābhiśāpena naṣṭe dharme punaḥpunaḥ lokasya ca hitārthāya jāyate mānuyeṣviha // MatsP_47.106 anuvyāhṛtya viṣṇuṃ sa tadādāya śirastvaran samānīya tataḥ kāyam asau gṛhyedamabravīt // MatsP_47.107 eṣā tvaṃ viṣpunā devi hatā saṃjīvayāmyaham tatastāṃ yojya śirasā abhijīveti so 'bravīt // MatsP_47.108 yadi kṛtsno mayā dharmo jñāyate carito 'pi vā tena satyena jīvasva yadi satyaṃ vadāmyaham // MatsP_47.109 tatastāṃ prokṣya śītābhir adbhir jīveti so 'bravīt tato 'bhivyāhṛte tasya devī saṃjīvitā tadā // MatsP_47.110 tatastāṃ sarvabhūtāni dṛṣṭvā suptotthitāmiva sādhu sādhviti cakruste vacasā sarvatodiśam // MatsP_47.111 evaṃ pratyāhṛtā tena devī sā bhṛguṇā tadā miṣatāṃ devatānāṃ hi tadadbhutam ivābhavad // MatsP_47.112 asaṃbhrāntena bhṛguṇā patnī saṃjīvitā punaḥ dṛṣṭvā cendro nālabhata śarma kāvyabhayātpunaḥ prajāgare tataścendro jayantīmidamabravīt // MatsP_47.113 saṃcintya matimān vākyaṃ svāṃ kanyāṃ pākaśāsanaḥ eṣa kāvyo hyamitrāya vrataṃ carati dāruṇam tenāhaṃ vyākulaḥ putri kṛto matimatā bhṛśam // MatsP_47.114 gaccha saṃsādhayasvainaṃ śramāpanayanaiḥ śubhaiḥ taistairmanonukūlaiśca hy upacārair atandritā // MatsP_47.115 kāvyamārādhayasvainaṃ yathā tuṣyeta sa dvijaḥ gaccha tvaṃ tasya dattā'si prayatnaṃ kuru matkṛte // MatsP_47.116 evamuktā jayantī sā vacaḥ saṃgṛhya vai pituḥ agacchadyatra ghoraṃ sa tapa ārabhya tiṣṭhati // MatsP_47.117 taṃ dṛṣṭvā tu pibantaṃ sā kaṇadhūmam avāṅmukham yakṣeṇa pātyamānaṃ ca kuṇḍadhāreṇa pātitam // MatsP_47.118 dṛṣṭvā ca taṃ pātyamānaṃ devī kāvyamavasthitam svarūpaṃ dhyānaśāmyantaṃ durbalaṃ bhūtimāsthitam pitrā yathoktaṃ vākyaṃ sā kāvye kṛtavatī tadā // MatsP_47.119 gīrbhiścaivānukūlābhiḥ stuvatī valgubhāṣiṇī gātrasaṃvāhanaiḥ kāle sevamānā tvacaḥ sukhaiḥ vratacaryānukūlābhir uvāsa bahulāḥ samāḥ // MatsP_47.120 pūrṇe dhūmavrate tasmin ghore varṣasahasrake vareṇa cchandayāmāsa kāvyaṃ prīto bhavastadā // MatsP_47.121 etadvrataṃ tvayaikena cīrṇaṃ nānyena kenacit tasmādvai tapasā buddhyā śrutena ca balena ca // MatsP_47.122 tejasā ca surānsarvāṃs tvameko 'bhibhaviṣyasi yaccābhilaṣitaṃ brahman vidyate bhṛgunandana // MatsP_47.123 prapatsyase tu tatsarvaṃ nānuvācyaṃ tu kasyacit sarvābhibhāvī tena tvaṃ bhaviṣyasi dvijottama // MatsP_47.124 etāndattvā varāṃstasmai bhārgavāya bhavaḥ punaḥ prajeśatvaṃ dhaneśatvam avadhyatvaṃ ca vai dadau // MatsP_47.125 etāṃllabdhvā varānkāvyaḥ samprahṛṣṭatanūruhaḥ harṣātprādurbabhau tasya divyastotraṃ maheśvare tathā tiryaksthitaścaiva tuṣṭuve nīlalohitam // MatsP_47.126 namo 'stu śitikaṇṭhāya kaniṣṭhāya suvarcase lelihānāya kāvyāya vatsarāyāndhasaḥ pate // MatsP_47.127 kapardine karālāya haryakṣṇe varadāya ca saṃstutāya sutīrthāya devadevāya raṃhase // MatsP_47.128 uṣṇīṣiṇe suvaktrāya bahurūpāya vedhase vasuretāya rudrāya tapase citravāsase // MatsP_47.129 hrasvāya muktakeśāya senānye rohitāya ca kavaye rājavṛkṣāya takṣakakrīḍanāya ca // MatsP_47.130 sahasraśirase caiva sahasrākṣāya mīdhuṣe varāya bhavyarūpāya śvetāya puruṣāya ca // MatsP_47.131 giriśāya namo 'rkāya baline ājyapāya ca sutṛptāya suvastrāya dhanvine bhārgavāya ca // MatsP_47.132 niṣaṅgiṇe ca tārāya svakṣāya kṣapaṇāya ca tāmrāya caiva bhīmāya ugrāya ca śivāya ca // MatsP_47.133 mahādevāya śarvāya viśvarūpaśivāya ca hiraṇyāya variṣṭhāya jyeṣṭhāya madhyamāya ca // MatsP_47.134 vāstoṣpate pinākāya muktaye kevalāya ca mṛgavyādhāya dakṣāya sthāṇave bhīṣaṇāya ca // MatsP_47.135 bahunetrāya dhuryāya trinetrāyeśvarāya ca kapāline ca vīrāya mṛtyave tryambakāya ca // MatsP_47.136 babhrave ca piśaṅgāya piṅgalāyāruṇāya ca pinākine ceṣumate citrāya rohitāya ca // MatsP_47.137 dundubhyāyaikapādāya ajāya buddhidāya ca āraṇyāya gṛhasthāya yataye brahmacāriṇe // MatsP_47.138 sāṃkhyāya caiva yogāya vyāpine dīkṣitāya ca anāhatāya śarvāya bhavyeśāya yamāya ca // MatsP_47.139 rodhase cekitānāya brahmiṣṭhāya maharṣaye catuṣpadāya medhyāya rakṣiṇe śīghragāya ca // MatsP_47.140 śikhaṇḍine karālāya daṃṣṭriṇe viśvavedhase bhāsvarāya pratītāya sudīptāya sumedhase // MatsP_47.141 krūrāyāvikṛtāyaiva bhīṣaṇāya śivāya ca saumyāya caiva mukhyāya dhārmikāya śubhāya ca // MatsP_47.142 avadhyāyāmṛtāyaiva nityāya śāśvatāya ca vyāpṛtāya viśiṣṭāya bharatāya ca sākṣiṇe // MatsP_47.143 kṣemāya sahamānāya satyāya cāmṛtāya ca kartre paraśave caiva śūline divyacakṣuṣe // MatsP_47.144 somapāyājyapāyaiva dhūmapāyoṣmapāya ca śucaye paridhānāya sadyojātāya mṛtyave // MatsP_47.145 piśitāśāya sarvāya meghāya vidyutāya ca vyāvṛttāya variṣṭhāya bharitāya tarakṣave // MatsP_47.146 tripuraghnāya tīrthāyā-vakrāya romaśāya ca tigmāyudhāya vyākhyāya susiddhāya pulastaye // MatsP_47.147 rocamānāya caṇḍāya sphītāya ṛṣabhāya ca vratine yuñjamānāya śucaye cordhvaretase // MatsP_47.148 asuraghnāya svāghnāya mṛtyughne yajñiyāya ca kṛśānave pracetāya vahnaye nirmalāya ca // MatsP_47.149 rakṣoghnāya paśughnāyāvighnāya śvasitāya ca vibhrāntāya mahāntāya arṇave durgamāya ca // MatsP_47.150 kṛṣṇāya ca jayantāya lokānāmīśvarāya ca anāśritāya vedhyāya samatvādhiṣṭhitāya ca // MatsP_47.151 hiraṇyabāhave caiva vyāptāya ca mahāya ca sukarmaṇe prasahyāya ceśānāya sucakṣuṣe // MatsP_47.152 kṣipreṣave sadaśvāya śivāya mokṣadāya ca kapilāya piśaṅgāya mahādevāya dhīmate // MatsP_47.153 mahākāyāya dīptāya rodanāya sahāya ca dṛḍhadhanvine kavacine rathine ca varūthine // MatsP_47.154 bhṛgunāthāya śukrāya gahvareṣṭhāya vedhase amoghāya praśāntāya sumedhāya vṛṣāya ca // MatsP_47.155 namo 'stu tubhyaṃ bhagavan viśvāya kṛttivāsase paśūnāṃ pataye tubhyaṃ bhūtānāṃ pataye namaḥ // MatsP_47.156 praṇave ṛgyajuḥsāmne svāhāya ca svadhāya ca vaṣaṭkārātmane caiva tubhyaṃ mantrātmane namaḥ // MatsP_47.157 tvaṣṭre dhātre tathā kartre cakṣuḥśrotramayāya ca bhūtabhavyabhaveśāya tubhyaṃ karmātmane namaḥ // MatsP_47.158 vasave caiva sādhyāya rudrādityasurāya ca viṣāya mārutāyaiva tubhyaṃ devātmane namaḥ // MatsP_47.159 agnīṣomavidhijñāya paśumantrauṣadhāya ca svayambhuve hy ajāyaiva apūrvaprathamāya ca prajānāṃ pataye caiva tubhyaṃ brahmātmane namaḥ // MatsP_47.160 ātmeśāyātmavaśyāya sarveśātiśayāya ca sarvabhūtāṅgabhūtāya tubhyaṃ bhūtātmane namaḥ // MatsP_47.161 nirguṇāya guṇajñāya vyākṛtāyāmṛtāya ca nirupākhyāya mitrāya tubhyaṃ sāṃkhyātmane namaḥ // MatsP_47.162 pṛthivyai cāntarikṣāya divyāya ca mahāya ca janastapāya satyāya tubhyaṃ lokātmane namaḥ // MatsP_47.163 avyaktāya ca mahate bhūtāderindriyāya ca ātmajñāya viśeṣāya tubhyaṃ sarvātmane namaḥ // MatsP_47.164 nityāya cātmaliṅgāya sūkṣmāyaivetarāya ca buddhāya vibhave caiva tubhyaṃ mokṣātmane namaḥ // MatsP_47.165 namaste triṣu lokeṣu namaste paratas triṣu satyānteṣu mahādyeṣu caturṣu ca namo 'stu te // MatsP_47.166 namaḥ stotre mayā hy asmin yadi na vyāhṛtaṃ bhavet madbhakta iti brahmaṇya tatsarvaṃ kṣantumarhasi // MatsP_47.167 evamābhāṣya deveśam īśvaraṃ nīlalohitam prahvo 'bhipraṇatastasmai prāñjalirvāgyato 'bhavat // MatsP_47.168 kāvyasya gātraṃ saṃspṛśya hastena prītimānbhavaḥ nikāmaṃ darśanaṃ dattvā tatraivāntaradhīyata // MatsP_47.169 tataḥ so 'ntarhite tasmin deveśe 'nucarīṃ tadā tiṣṭhantīṃ pārśvato dṛṣṭvā jayantīmidamabravīt // MatsP_47.170 kasya tvaṃ subhage kā vā duḥkhite mayi duḥkhitā mahatā tapasā yuktā kimarthaṃ māṃ niṣevase // MatsP_47.171 anayā saṃstuto bhaktyā praśrayeṇa damena ca snehena caiva suśroṇi prīto 'smi varavarṇini // MatsP_47.172 kimicchasi varārohe kaste kāmaḥ samṛdhyatām tatte sampādayāmyadya yadyapi syātsuduṣkaraḥ // MatsP_47.173 evamuktābravīdenaṃ tapasā jñātumarhasi cikīrṣitaṃ hi me brahmaṃs tvaṃ hi vettha yathātatham // MatsP_47.174 evamukto 'bravīdenāṃ dṛṣṭvā divyena cakṣuṣā mayā saha tvaṃ suśroṇi daśa varṣāṇi bhāmini // MatsP_47.175 sarvabhūtairadṛśyā ca saṃprayogamihecchasi devi cendīvaraśyāme varārhe vāmalocane evaṃ vṛṇoṣi kāmaṃ tvaṃ matto vai valgubhāṣiṇi // MatsP_47.176 evaṃ bhavatu gacchāmo gṛhānno mattakāśini tataḥ svagṛhamāgatya jayantyāḥ pāṇimudvahan // MatsP_47.177 tayā sahāvasaddevyā daśa varṣāṇi bhārgavaḥ adṛśyaḥ sarvabhūtānāṃ māyayā saṃvṛtaḥ prabhuḥ // MatsP_47.178 kṛtārthamāgataṃ dṛṣṭvā kāvyaṃ sarve diteḥ sutāḥ abhijagmurgṛhaṃ tasya muditāste didṛkṣavaḥ // MatsP_47.179 yadā gatā na paśyanti māyayā saṃvṛtaṃ gurum lakṣaṇaṃ tasya tadbuddhvā pratijagmuryathāgatam // MatsP_47.180 bṛhaspatistu saṃruddhaṃ kāvyaṃ jñātvā vareṇa tu tuṣṭyarthaṃ daśa varṣāṇi jayantyā hitakāmyayā // MatsP_47.181 buddhvā tadantaraṃ so 'pi daityānāmindranoditaḥ kāvyasya rūpamāsthāya asurān samupāhvayat // MatsP_47.182 tatastānāgatāndṛṣṭvā bṛhaspatiruvāca ha svāgataṃ mama yājyānāṃ prāpto 'haṃ vo hitāya ca // MatsP_47.183 ahaṃ vo 'dhyāpayiṣyāmi vidyāḥ prāptāstu yā mayā tataste hṛṣṭamanaso vidyārthamupapedire // MatsP_47.184 pūrṇe kāvyastadā tasmin samaye daśavārṣike samayānte devayānī tadotpannā iti śrutiḥ buddhiṃ cakre tataḥ so 'tha yājyānāṃ pratyavekṣaṇe // MatsP_47.185 devi gacchāmyahaṃ draṣṭuṃ mama yājyāñśucismite vibhrāntavīkṣite sādhvi trivarṇāyatalocane // MatsP_47.186 evamuktābravīd enaṃ bhaja bhaktānmahāvrata eṣa dharmaḥ satāṃ brahman na dharmaṃ lopayāmi te // MatsP_47.187 tato gatvāsurāndṛṣṭvā devācāryeṇa dhīmatā vañcitānkāvyarūpeṇa tataḥ kāvyo 'bravīttu tān // MatsP_47.188 kāvyaṃ māṃ vo vijānīdhvaṃ toṣito giriśo vibhuḥ vañcitā bata yūyaṃ vai sarve śṛṇuta dānavāḥ // MatsP_47.189 śrutvā tathā bruvāṇaṃ taṃ saṃbhrāntāste tadābhavan prekṣantas tāv ubhau tatra sthitāsīnau suvismitāḥ // MatsP_47.190 sampramūḍhās tataḥ sarve na prābudhyanta kiṃcana abravīt sampramūḍheṣu kāvyastānasurāṃstadā // MatsP_47.191 ācāryo vo hy ahaṃ kāvyo devācāryo 'yamaṅgirāḥ anugacchata māṃ daityās tyajatainaṃ bṛhaspatim // MatsP_47.192 ityuktā hy asurāstena tāv ubhau samavekṣya ca yadāsurā viśeṣaṃ tu na jānantyubhayostayoḥ // MatsP_47.193 bṛhaspatir uvācainān asambhrāntastapodhanaḥ kāvyo vo 'haṃ gururdaityā madrūpo 'yaṃ bṛhaspatiḥ // MatsP_47.194 saṃmohayati rūpeṇa māmakenaiṣa vo 'surāḥ śrutvā tasya tataste vai sametya tu tato 'bruvan // MatsP_47.195 ayaṃ no daśa varṣāṇi satataṃ śāsti vai prabhuḥ eṣa vai gururasmākam antarepsurayaṃ dvijaḥ // MatsP_47.196 tataste dānavāḥ sarve praṇipatyābhinandya ca vacanaṃ jagṛhustasya cirābhyāse na mohitāḥ // MatsP_47.197 ūcus tamasurāḥ sarve krodhasaṃraktalocanāḥ ayaṃ gurur hito 'smākaṃ gaccha tvaṃ nāsi no guruḥ // MatsP_47.198 bhārgavo vāṅgirā vāpi bhagavāneṣa no guruḥ sthitā vayaṃ nideśe 'sya sādhu tvaṃ gaccha māciram // MatsP_47.199 evamuktvāsurāḥ sarve prāpadyanta bṛhaspatim yadā na pratyapadyanta kāvyenoktaṃ mahaddhitam // MatsP_47.200 cukopa bhārgavasteṣām avalepena tena tu bodhitā hi mayā yasmān na māṃ bhajatha dānavāḥ // MatsP_47.201 tasmātpranaṣṭasaṃjñā vai parābhavamavāpsyatha iti vyāhṛtya tānkāvyo jagāmātha yathāgatam // MatsP_47.202 śaptāṃstānasurāñjñātvā kāvyena sa bṛhaspatiḥ kṛtārthaḥ sa tadā hṛṣṭaḥ svarūpaṃ pratyapadyata // MatsP_47.203 buddhyāsurān hatāñjñātvā kṛtārtho 'ntaradhīyata tataḥ pranaṣṭe tasmiṃstu vibhrāntā dānavābhavan // MatsP_47.204 aho vivañcitāḥ smeti parasparamathābruvan pṛṣṭhato 'bhimukhāścaiva tāḍitāṅgirasena tu // MatsP_47.205 vañcitāḥ sopadhānena sve sve vastuni māyayā tatastvaparituṣṭāste tameva tvaritā yayuḥ prahlādamagrataḥ kṛtvā kāvyasyānupadaṃ punaḥ // MatsP_47.206 tataḥ kāvyaṃ samāsādya upatasthuravāṅmukhāḥ samāgatānpunardṛṣṭvā kāvyo yājyānuvāca ha // MatsP_47.207 mayā saṃbodhitāḥ sarve yasmānmā nābhinandatha tatastenāvamānena gatā yūyaṃ parābhavam // MatsP_47.208 evaṃ bruvāṇaṃ śukraṃ tu bāṣpasaṃdigdhayā girā prahlādastaṃ tadovāca mā nastvaṃ tyaja bhārgava // MatsP_47.209 svāśrayān bhajamānāṃśca bhaktāṃstvaṃ bhaja bhārgava tvayyadṛṣṭe vayaṃ tena devācāryeṇa mohitāḥ bhaktānarhasi vai jñātuṃ tapodīrgheṇa cakṣuṣā // MatsP_47.210 yadi nastvaṃ na kuruṣe prasādaṃ bhṛgunandana apadhyātās tvayā hy adya praviśāmo rasātalam // MatsP_47.211 jñātvā kāvyo yathātattvaṃ kāruṇyādanukampayā evaṃ pratyanunīto vai tataḥ kopaṃ niyamya saḥ uvācaitānna bhetavyaṃ na gantavyaṃ rasātalam // MatsP_47.212 avaśyaṃ bhāvino hy arthāḥ prāptavyā mayi jāgrati na śakyamanyathā kartuṃ diṣṭaṃ hi balavattaram // MatsP_47.213 saṃjñā pranaṣṭā yā vo 'dya tāmetāṃ pratipatsyatha devāñjitvā sakṛccāpi pātālaṃ pratipatsyatha // MatsP_47.214 prāpte paryāyakāle ca hīti brahmābhyabhāṣata matprasādācca trailokyaṃ bhuktaṃ yuṣmābhirūrjitam // MatsP_47.215 yugākhyā daśa sampūrṇā devānākramya mūrdhani etāvantaṃ ca kālaṃ vai brahmā rājyamabhāṣata // MatsP_47.216 rājyaṃ sāvarṇike tubhyaṃ punaḥ kila bhaviṣyati lokānāmīśvaro bhāvyas tava pautraḥ punarbaliḥ // MatsP_47.217 evaṃ kila mithaḥ proktaḥ pautraste viṣṇunā svayam vācā hṛteṣu lokeṣu tāstāstasyābhavankila // MatsP_47.218 yasmātpravṛttayaścāsya saṃkāśād abhisaṃdhitāḥ tasmādvṛttena prītena tubhyaṃ dattaṃ svayambhuvā // MatsP_47.219 devarājye balirbhāvya iti māmīśvaro 'bravīt tasmādadṛśyo bhūtānāṃ kālāpekṣaḥ sa tiṣṭhati // MatsP_47.220 prītena cāparo datto varastubhyaṃ svayambhuvā tasmānnirutsukastvaṃ vai paryāyaṃ sahito 'suraiḥ // MatsP_47.221 na hi śakyaṃ mayā tubhyaṃ purastād viprabhāṣitum brahmaṇā pratiṣiddho 'haṃ bhaviṣyaṃ jānatā vibho // MatsP_47.222 imau ca śiṣyau dvau mahyaṃ samāv etau bṛhaspateḥ daivataiḥ saha saṃsṛṣṭān sarvānvo dhārayiṣyataḥ // MatsP_47.223 ityuktā hy asurāḥ sarve kāvyenākliṣṭakarmaṇā hṛṣṭāstena yayuḥ sārdhaṃ prahlādena mahātmanā // MatsP_47.224 avaśyaṃ bhāvyamarthaṃ tu śrutvā śukreṇa bhāṣitam sakṛdāśaṃsamānāstu jayaṃ śukreṇa bhāṣitam daṃśitāḥ sāyudhāḥ sarve tato devānsamāhvayan // MatsP_47.225 devāstadāsurāndṛṣṭvā saṃgrāme samupasthitān sarve saṃbhṛtasambhārā devāstān samayodhayan // MatsP_47.226 devāsure tadā tasmin vartamāne śataṃ samāḥ ajayannasurā devāṃs tato devā hy amantrayan // MatsP_47.227 yajñenopāhvayāmas tau tato jeṣyāmahe 'surān tadopāmantrayandevāḥ śaṇḍāmarkau tu tāv ubhau // MatsP_47.228 yajñe cāhūya tau proktau tyajetāmasurān dvijau vayaṃ yuvāṃ bhajiṣyāmaḥ saha jitvā tu dānavān // MatsP_47.229 evaṃ kṛtābhisaṃdhī tau śaṇḍāmarkau surāstathā tato devā jayaṃ prāpur dānavāśca parājitāḥ // MatsP_47.230 śaṇḍāmarkaparityaktā dānavā hy abalāstathā evaṃ daityāḥ purā kāvyaśāpenābhihatāstadā // MatsP_47.231 kāvyaśāpābhibhūtāste nirādhārāśca sarvaśaḥ nirasyamānā devaiśca viviśuste rasātalam // MatsP_47.232 evaṃ nirudyamā devaiḥ kṛtāḥ kṛcchreṇa dānavāḥ tataḥ prabhṛti śāpena bhṛgornaimittikena tu // MatsP_47.233 jajñe punaḥ punarviṣṇur dharme praśithile prabhuḥ kurvandharmavyavasthānam asurāṇāṃ praṇāśanam // MatsP_47.234 prahlādasya nideśe tu na sthāsyantyasurāśca ye manuṣyavadhyāste sarve brahmeti vyāharatprabhuḥ // MatsP_47.235 dharmānnārāyaṇasyāṃśaḥ sambhūtaś cākṣuṣe 'ntare yajñaṃ vai vartayāmāsur devā vaivasvate 'ntare // MatsP_47.236 prādurbhāve tatastasya brahmā hy āsītpurohitaḥ yugākhyāyāṃ caturthyāṃ tu āpanneṣu sureṣu vai // MatsP_47.237 sambhūtastu samudrānte hiraṇyakaśiporvadhe dvitīye narasiṃhākhye rudro hy āsītpurohitaḥ // MatsP_47.238 balisaṃstheṣu lokeṣu tretāyāṃ saptamaṃ prati tṛtīye vāmanasyārthe dharmeṇa tu purodhasā // MatsP_47.239 etās tisraḥ smṛtāstasya divyāḥ sambhūtayo dvijāḥ mānuṣāḥ sapta yānyāstu śāpajāstā nibodhata // MatsP_47.240 tretāyuge tu prathame dattātreyo babhūva ha naṣṭe dharme caturthāṃśe mārkaṇḍeyapuraḥsaraḥ // MatsP_47.241 pañcamaḥ pañcadaśyāṃ ca tretāyāṃ saṃbabhūva ha māndhātā cakravartī tu tadottaṅkapuraḥsare // MatsP_47.242 ekonaviṃśyāṃ tretāyāṃ sarvakṣatrāntakṛdvibhuḥ jāmadagnyastathā ṣaṣṭho viśvāmitrapuraḥsaraḥ // MatsP_47.243 caturviṃśe yuge rāmo vasiṣṭhena purodhasā saptamo rāvaṇasyārthe jajñe daśarathātmajaḥ // MatsP_47.244 aṣṭame dvāpare viṣṇur aṣṭāviṃśe parāśarāt vedavyāsastathā jajñe jātūkarṇyapuraḥsaraḥ // MatsP_47.245 kartuṃ dharmavyavasthānam asurāṇāṃ praṇāśanam buddho navamako jajñe tapasā puṣkarekṣaṇaḥ devasundararūpeṇa dvaipāyanapuraḥsaraḥ // MatsP_47.246 tasminneva yuge kṣīṇe saṃdhyāśiṣṭe bhaviṣyati kalkī tu viṣṇuyaśasaḥ pārāśaryapuraḥsaraḥ // MatsP_47.247 daśamo bhāvyasambhūto yājñavalkyapuraḥsaraḥ sarvāṃśca bhūtāṃs timitān pāṣaṇḍāṃścaiva sarvaśaḥ // MatsP_47.248 pragṛhītāyudhair viprair vṛtaḥ śatasahasraśaḥ // MatsP_47.249 niḥśeṣāñchūdrarājñastu tadā sa tu kariṣyati brahmadviṣaḥ sapatnāṃstu saṃhṛtyaiva ca tadvapuḥ // MatsP_47.250 pañcaviṃśe sthitaḥ kalkiś caritārthaḥ sasainikaḥ śūdrān saṃśodhayitvā tu samudrāntaṃ ca vai svayam // MatsP_47.251 pravṛttacakro balavān saṃhāraṃ tu kariṣyati utsādayitvā vṛṣalān prāyaśastānadhārmikān // MatsP_47.252 tatastadā sa vai kalkiś caritārthaḥ sasainikaḥ prajāstaṃ sādhayitvā tu samṛddhāstena vai svayam // MatsP_47.253 akasmātkopitānyonyaṃ bhaviṣyantīha mohitāḥ kṣapayitvā tu te 'nyonyaṃ bhāvinārthena coditāḥ // MatsP_47.254 tataḥ kāle vyatīte tu sa devo 'ntaradhīyata nṛpeṣvatha pranaṣṭeṣu prajānāṃ saṃgrahāttadā // MatsP_47.255 rakṣaṇe vinivṛtte tu hatvā cānyonyamāhave parasparaṃ ca hatvā tu nirākrandāḥ suduḥkhitāḥ // MatsP_47.256 purāṇi hitvā grāmāṃśca tulyatve niṣparigrahāḥ pranaṣṭāśramadharmāśca naṣṭavarṇāśramāstathā // MatsP_47.257 aṭṭaśūlā nānapadāḥ śivaśūlāścatuṣpathāḥ pramadāḥ keśaśūlāśca bhaviṣyanti yugakṣaye // MatsP_47.258 hrasvadehāyuṣaścaiva bhaviṣyanti vanaukasaḥ saritparvatavāsinyo mūlapattraphalāśanāḥ // MatsP_47.259 cīracarmājinadharāḥ saṃkaraṃ ghoramāśritāḥ utpātaduḥkhāḥ svalpārthā bahubādhāśca tāḥ prajāḥ // MatsP_47.260 evaṃ kaṣṭamanuprāptāḥ kāle saṃdhyaṃśake tadā tataḥ kṣayaṃ gamiṣyanti sārdhaṃ kaliyugena tu // MatsP_47.261 kṣīṇe kaliyuge tasmiṃs tataḥ kṛtamavartata ityetatkīrtitaṃ samyag devāsuraviceṣṭitam // MatsP_47.262 yaduvaṃśaprasaṅgena samāsādvaiṣṇavaṃ yaśaḥ turvasostu pravakṣyāmi pūror druhyostathā hy anoḥ // MatsP_47.263 matsya-purāṇa 48 turvasostu suto garbho gobhānustasya cātmajaḥ gobhānostu suto vīras trisāriraparājitaḥ // MatsP_48.1 karaṃdhamastu traisārir bharatastasya cātmajaḥ duṣyantaḥ pauravasyāpi tasya putro hy akalmaṣaḥ // MatsP_48.2 evaṃ yayātiśāpena jarāsaṃkramaṇe purā turvasoḥ pauravaṃ vaṃśaṃ praviveśa purā kila // MatsP_48.3 duṣyantasya tu dāyādo varūtho nāma pārthivaḥ varūthāttu tathāṇḍīraḥ saṃdhānastasya cātmajaḥ // MatsP_48.4 pāṇḍyaśca keralaścaiva colaḥ karṇastathaiva ca teṣāṃ janapadāḥ sphītāḥ pāṇḍyāścolāḥ sakeralāḥ // MatsP_48.5 druhyostu tanayau śūrau setuḥ ketustathaiva ca setuputraḥ śaradvāṃstu gandhārastasya cātmajaḥ // MatsP_48.6 khyāyate yasya nāmnāsau gandhāraviṣayo mahān āraṭṭadeśajāstasya turagā vājināṃ varāḥ // MatsP_48.7 gandhāraputro dharmastu ghṛtastasyātmajo 'bhavat ghṛtācca viduṣo jajñe pracetāstasya cātmajaḥ // MatsP_48.8 pracetasaḥ putraśataṃ rājānaḥ sarva eva te mleccharāṣṭrādhipāḥ sarve udīcīṃ diśam āśritāḥ // MatsP_48.9 anoścaiva sutā vīrās trayaḥ paramadhārmikāḥ sabhānaraścākṣuṣaśca parameṣus tathaiva ca // MatsP_48.10 sabhānarasya putrastu vidvānkolāhalo nṛpaḥ kolāhalasya dharmātmā saṃjayo nāma viśrutaḥ // MatsP_48.11 saṃjayasyābhavatputro vīro nāma puraṃjayaḥ janamejayo mahārāja puraṃjayasuto 'bhavat // MatsP_48.12 janamejayasya rājarṣer mahāśālo 'bhavatsutaḥ āsīd indrasamo rājā pratiṣṭhitayaśābhavat // MatsP_48.13 mahāmanāḥ sutastasya mahāśālasya dhārmikaḥ saptadvīpeśvaro jajñe cakravartī mahāmanāḥ // MatsP_48.14 mahāmanāstu dvau putrau janayāmāsa viśrutau uśīnaraṃ ca dharmajñaṃ titikṣuṃ caiva tāv ubhau // MatsP_48.15 uśīnarasya patnyastu pañca rājarṣisambhavāḥ bhṛśā kṛśā navā darśā yā ca devī dṛṣadvatī // MatsP_48.16 uśīnarasya putrāstu tāsu jātāḥ kulodvahāḥ tapasā te tu mahatā jātā vṛddhasya dhārmikāḥ // MatsP_48.17 bhṛśāyāstu nṛgaḥ putro navāyā nava eva ca kṛśāyāstu kṛśo jajñe darśāyāḥ suvrato 'bhavat dṛṣadvatyāḥ sutaścāpi śibir auśīnaro nṛpaḥ // MatsP_48.18 śibestu śibayaḥ putrāś catvāro lokaviśrutāḥ pṛthudarbhaḥ suvīraśca kekayo bhadrakastathā // MatsP_48.19 teṣāṃ janapadāḥ sphītāḥ kekayā bhadrakāstathā sauvīrāścaiva paurāśca nṛgasya kekayāstathā // MatsP_48.20 suvratasya tathāmbaṣṭhā kṛśasya vṛṣalā purī navasya navarāṣṭraṃ tu titikṣostu prajāṃ śṛṇu // MatsP_48.21 titikṣurabhavadrājā pūrvasyāṃ diśi viśrutaḥ bṛhadrathaḥ sutastasya tasya seno 'bhavatsutaḥ // MatsP_48.22 senasya sutapā jajñe sutapastanayo baliḥ jāto mānuṣayonyāṃ tu kṣīṇe vaṃśe prajecchayā // MatsP_48.23 mahāyogī tu sa balir baddho bandhairmahātmanā putrānutpādayāmāsa kṣetrajānpañca pārthivān // MatsP_48.24 aṅgaṃ sa janayāmāsa vaṅgaṃ suhmaṃ tathaiva ca puṇḍraṃ kaliṅgaṃ ca tathā bāleyaṃ kṣetramucyate bāleyā brāhmaṇāścaiva tasya vaṃśakarāḥ prabho // MatsP_48.25 baleśca brahmaṇā datto varaḥ prītena dhīmataḥ mahāyogitvamāyuśca kalpasya parimāṇakam // MatsP_48.26 saṃgrāme cāpyajeyatvaṃ dharme caivottamā matiḥ traikālyadarśanaṃ caiva prādhānyaṃ prasave tathā // MatsP_48.27 jayaṃ cāpratimaṃ yuddhe dharme tattvārthadarśanam caturo niyatānvarṇān sa vai sthāpayitā prabhuḥ // MatsP_48.28 teṣāṃ ca pañca dāyādā vaṅgāṅgāḥ suhmakāstathā puṇḍrāḥ kaliṅgāśca tathā aṅgasya tu nibodhata // MatsP_48.29 kathaṃ baleḥ sutā jātāḥ pañca tasya mahātmanaḥ kiṃnāmnī mahiṣī tasya janitā katama ṛṣiḥ // MatsP_48.30 kathaṃ cotpāditāstena tannaḥ prabrūhi pṛcchatām māhātmyaṃ ca prabhāvaṃ ca nikhilena vadasva tat // MatsP_48.31 athośija iti khyāta āsīdvidvānṛṣiḥ purā patnī vai mamatā nāma babhūvāsya mahātmanaḥ // MatsP_48.32 uśijasya yavīyānvai bhrātṛpatnīmakāmayat bṛhaspatirmahātejā mamatāmetya kāmataḥ // MatsP_48.33 uvāca mamatā taṃ tu devaraṃ varavarṇinī antarvatnyasmi te bhrātur jyeṣṭhasya tu viramyatām // MatsP_48.34 ayaṃ tu me mahābhāga garbhaḥ kupyedbṛhaspate auśijo bhrātṛjanyaste sopāṅgaṃ vedamudgiran // MatsP_48.35 amogharetāstvaṃ cāpi na māṃ bhajitumarhasi asminn evaṃ gate kāle yathā vā manyase prabho // MatsP_48.36 evamuktastathā samyag bṛhattejā bṛhaspatiḥ kāmātmā sa mahātmāpi na manaḥ so 'bhyavārayat // MatsP_48.37 saṃbabhūvaiva dharmātmā tayā sārdhamakāmayā utsṛjantaṃ tu tadretovācaṃ garbho 'bhyabhāṣata // MatsP_48.38 bho tāta vācāmadhipa dvayornāstīha saṃsthitiḥ amogharetāstvaṃ cāpi pūrvaṃ cāhamihāgataḥ // MatsP_48.39 so 'śapattaṃ tataḥ kruddha evamukto bṛhaspatiḥ putraṃ jyeṣṭhasya vai bhrātur garbhasthaṃ bhagavānṛṣiḥ // MatsP_48.40 yasmāttvamīdṛśe kāle garbhastho 'pi niṣedhasi māmevamuktavāṃstasmāt tamo dīrghaṃ pravekṣyasi // MatsP_48.41 tato dīrghatamā nāma śāpādṛṣirajāyata ato 'ṃśajo bṛhatkīrtir bṛhaspatirivaujasā // MatsP_48.42 ūrdhvaretāstato 'sau vai vasate bhrāturāśrame sa dharmānsaurabheyāṃstu vṛṣabhācchrutavāṃstataḥ // MatsP_48.43 tasya bhrātā pitṛvyo yaś cakāra bharaṇaṃ tadā tasminnivasatastasya yadṛcchātastu vai vṛṣaḥ // MatsP_48.44 yajñārthamāhṛtāndarbhāṃś cacāra surabhīsutaḥ jagrāha taṃ dīrghatamāḥ śṛṅgayostu catuṣpadam // MatsP_48.45 tenāsau nigṛhītaśca na cacāla padātpadam tato 'bravīdvṛṣastaṃ vai muñca māṃ balināṃ vara // MatsP_48.46 na mayāsāditastāta balavāṃstvatsamaḥ kvacit mama cānyaḥ samo vāpi na hi me balasaṃkhyayā muñca tāteti ca punaḥ prītaste 'haṃ varaṃ vṛṇu // MatsP_48.47 evamukto 'bravīdenaṃ jīvanme tvaṃ kva yāsyasi eṣa tvāṃ na vimokṣyāmi parasvādaṃ catuṣpadam // MatsP_48.48 nāsmākaṃ vidyate tāta pātakaṃ steyameva ca bhakṣyābhakṣyaṃ tathā caiva peyāpeyaṃ tathaiva ca // MatsP_48.49 dvipadāṃ bahavo hy ete dharma eṣa gavāṃ smṛtaḥ kāryākārye na vāgamyāgamanaṃ ca tathaiva ca // MatsP_48.50 gavāṃ dharmaṃ tu vai śrutvā saṃbhrāntastu visṛjya tam śaktyānnapānadānāttu gopatiṃ saṃprasādayat // MatsP_48.51 prasādite gate tasmin godharmaṃ bhaktitastu saḥ manasaiva samādadhyau tanniṣṭhastatparo hi saḥ // MatsP_48.52 tato yavīyasaḥ patnīṃ gautamasyābhyapadyata kṛtāvalepāṃ tāṃ matvā so 'naḍvāniva na kṣamaḥ // MatsP_48.53 godharmaṃ tu paraṃ matvā snuṣāṃ tāmabhyapadyata nirbhartsya cainaṃ ruddhvā ca bāhubhyāṃ sampragṛhya ca // MatsP_48.54 bhāvyamarthaṃ tu taṃ jñātvā māhātmyāttamuvāca sā viparyayaṃ tu tvaṃ labdhvā anaḍvāniva vartase // MatsP_48.55 gamyāgamyaṃ na jānīṣe godharmātprārthayansutām durvṛttaṃ tvāṃ tyajāmyadya gaccha tvaṃ svena karmaṇā // MatsP_48.56 kāṣṭhe samudge prakṣipya gaṅgāmbhasi samutsṛjat yasmāttvamandho vṛddhaśca bhartavyo duradhiṣṭhitaḥ // MatsP_48.57 tamuhyamānaṃ vegena srotaso 'bhyāśamāgataḥ jagrāha taṃ sa dharmātmā balir vairocanistadā // MatsP_48.58 antaḥpure jugopainaṃ bhakṣyabhojyaiśca tarpayan prītaścaiva vareṇaiva cchandayāmāsa vai balim // MatsP_48.59 tasmācca sa varaṃ vavre putrārthe dānavarṣabhaḥ saṃtānārthaṃ mahābhāgabhāryāyāṃ mama mānada putrāndharmārthatattvajñān utpādayitumarhasi // MatsP_48.60 evamukto 'tha devarṣis tathāstvityuktavān prabhuḥ sa tasya rājā svāṃ bhāryāṃ sudeṣṇāṃ nāma prāhiṇot andhaṃ vṛddhaṃ ca taṃ jñātvā na sā devī jagāma ha // MatsP_48.61 śūdrāṃ dhātreyikāṃ tasmāv andhāya prāhiṇottadā tasyāṃ kakṣīvadādīṃśca śūdrayonāv ṛṣir vaśī // MatsP_48.62 janayāmāsa dharmātmā śūdrān ityevamādikam uvāca taṃ balī rājā dṛṣṭvā kakṣīvadādikān // MatsP_48.63 pravīṇān ṛṣidharmasya ceśvarān brahmavādinaḥ vidvān pratyakṣadharmāṇāṃ buddhimān vṛttimāñchucīn // MatsP_48.64 mamaiva ceti hovāca taṃ dīrghatamasaṃ baliḥ natyuvāca munistaṃ vai mamaivamiti cābravīt // MatsP_48.65 utpannāḥ śūdrayonā tu bhavacchande surottama andhaṃ vṛddhaṃ ca māṃ jñātvā sudeṣṇā mahiṣī tava prāhiṇod avamānānme śūdrāṃ dhātreyikāṃ nṛpa // MatsP_48.66 tataḥ prasādayāmāsa balis tamṛṣisattamam baliḥ sudeṣṇāṃ tāṃ bhāryāṃ bhartsayāmāsa dānavaḥ // MatsP_48.67 punaścainām alaṃkṛtya ṛṣaye pratyapādayat tāṃ sa dīrghatamā devīṃ tathā kṛtavatīṃ tadā // MatsP_48.68 dadhnā lavaṇamiśreṇa tv abhyaktaṃ madhukena tu liha mām ajugupsantī āpādatalamastakam tatastvaṃ prāpsyase devi putrānvai manasepsitān // MatsP_48.69 tasya sā tadvaco devī sarvaṃ kṛtavatī tadā tasya sāpānam āsādya devī pariharattadā // MatsP_48.70 tāmuvāca tataḥ so 'tha yatte parihṛtaṃ śubhe vināpānaṃ kumāraṃ tu janayiṣyasi pūrvajam // MatsP_48.71 nārhasi tvaṃ mahābhāga putraṃ me dātumīdṛśam toṣitaśca yathāśakti prasādaṃ kuru me prabho // MatsP_48.72 tavāpacārāddevyeṣa nānyathā bhavitā śubhe naiva dāsyati putraste pautrau vai dāsyate phalam // MatsP_48.73 tasyāpānaṃ vinā caiva yogyabhāvo bhaviṣyati tasmād dīrghatamāṅgeṣu kukṣau spṛṣṭvedam abravīt // MatsP_48.74 prāśitaṃ yadyadaṅgeṣu na sopasthaṃ śucismite tena tiṣṭhanti te garbhe paurṇamāsyām ivoḍurāṭ // MatsP_48.75 bhaviṣyanti kumārāstu pañca devasutopamāḥ tejasvinaḥ suvṛttāśca yajvāno dhārmikāśca te // MatsP_48.76 tadaṃśastu sudeṣṇāyā jyeṣṭhaḥ putro vyajāyata aṅgastathā kaliṅgaśca puṇḍraḥ suhmastathaiva ca // MatsP_48.77 vaṅgarājastu pañcaite baleḥ putrāśca kṣetrajāḥ ityete dīrghatamasā balerdattāḥ sutāstathā // MatsP_48.78 pratiṣṭhāmāgatānāṃ hi brāhmaṇyaṃ kārayaṃstataḥ tato mānuṣayonyāṃ sa janayāmāsa vai prajāḥ // MatsP_48.79 tatastaṃ dīrghatamasaṃ surabhirvākyamabravīt vicārya yasmādgodharmaṃ pramāṇaṃ te kṛtaṃ vibho // MatsP_48.80 śaktyā cānanyayāsmāsu tena prītāsmi te 'nagha tasmāttubhyaṃ tamo dīrgham āghrāyāpanudāmi vai // MatsP_48.81 bārhaspatyastathaivaiṣa pāpmā vai tiṣṭhati tvayi jarāṃ mṛtyuṃ tamaścaiva āghrāyāpanudāmi te // MatsP_48.82 sadyaḥ sa ghrātamātrastu asito munisattamaḥ āyuṣmāṃśca vapuṣmāṃśca cakṣuṣmāṃśca tato 'bhavat // MatsP_48.83 go 'bhyāhate tamasi vai gautamastu tato 'bhavat kākṣīvāṃstu tato gatvā saha pitrā girivrajam // MatsP_48.84 dṛṣṭvā spṛṣṭvā piturvai sa hy upaviṣṭaściraṃ tapaḥ tataḥ kālena mahatā tapasā bhāvitastu saḥ // MatsP_48.85 vidhūya mātṛjaṃ kāyaṃ brāhmaṇyaṃ prāptavānvibhuḥ tato 'bravītpitā taṃ vai putravānasmyahaṃ tvayā // MatsP_48.86 satputreṇa tu dharmajña kṛtārtho 'haṃ yaśasvinā muktvātmānaṃ tato 'sau vai prāptavānbrahmaṇaḥ kṣayam // MatsP_48.87 brāhmaṇyaṃ prāpya kākṣīvān sahasramasṛjatsutān kauṣmāṇḍā gautamāścaiva smṛtāḥ kākṣīvataḥ sutāḥ // MatsP_48.88 ityeṣa dīrghatamaso balervairocanasya ca samāgamo vaḥ kathitaḥ saṃtatiścobhayostathā // MatsP_48.89 balistānabhinandyāha pañca putrānakalmaṣān kṛtārthaḥ so 'pi dharmātmā yogamāyāvṛtaḥ svayam // MatsP_48.90 adṛśyaḥ sarvabhūtānāṃ kālāpekṣaḥ sa vai prabhuḥ tatrāṅgasya tu dāyādo rājāsīddadhivāhanaḥ // MatsP_48.91 dadhivāhanaputrastu rājā divirathaḥ smṛtaḥ āsīd divirathāpatyaṃ vidvāndharmaratho nṛpaḥ // MatsP_48.92 sa hi dharmarathaḥ śrīmāṃs tena viṣṇupade girau somaḥ śukreṇa vai rājñā saha pīto mahātmanā // MatsP_48.93 atha dharmarathasyābhūt putraścitrarathaḥ kila tasya satyarathaḥ putras tasmāddaśarathaḥ kila // MatsP_48.94 lomapāda iti khyātas tasya śāntā sutābhavat atha dāśarathir vīraś caturaṅgo mahāyaśāḥ // MatsP_48.95 ṛṣyaśṛṅgaprasādena jajñe svakulavardhanaḥ caturaṅgasya putrastu pṛthulākṣa iti smṛtaḥ // MatsP_48.96 pṛthulākṣasutaścāpi campanāmā babhūva ha campasya tu purī campā pūrvaṃ yā mālinī bhavat // MatsP_48.97 pūrṇabhadraprasādena haryaṅgo 'sya suto 'bhavat yajñe vibhāṇḍakāccāsya vāraṇaḥ śatruvāraṇaḥ // MatsP_48.98 avatārayāmāsa mahīṃ mantrairvāhanamuttamam haryaṅgasya tu dāyādo jāto bhadrarathaḥ kila // MatsP_48.99 atha bhadrarathasyāsīd bṛhatkarmā janeśvaraḥ bṛhadbhānuḥ sutastasya tasmājjajñe mahātmavān // MatsP_48.100 bṛhadbhānustu rājendro janayāmāsa vai sutam nāmnā jayadrathaṃ nāma tasmādbṛhadratho nṛpaḥ // MatsP_48.101 āsīdbṛhadrathāccaiva viśvajijjanamejayaḥ dāyādastasya cāṅgo vai tasmātkarṇo 'bhavannṛpaḥ // MatsP_48.102 karṇasya vṛṣasenastu pṛthusenastathātmajaḥ ete 'ṅgasyātmajāḥ sarve rājānaḥ kīrtitā mayā vistareṇānupūrvyācca pūrostu śṛṇuta dvijāḥ // MatsP_48.103 kathaṃ sūtātmajaḥ karṇaḥ kathamaṅgasya cātmajaḥ etad icchāmahe śrotum atyantakuśalo hy asi // MatsP_48.104 bṛhadbhānusuto jajñe rājā nāmnā bṛhanmanāḥ tasya patnīdvayaṃ hy āsīc chaibyasya tanaye hy ubhe yaśodevī ca satyā ca tayorvaṃśaṃ ca me śṛṇu // MatsP_48.105 jayadrathaṃ tu rājānaṃ yaśodevī hy ajījanat sā bṛhanmanasaḥ satyā vijayaṃ nāma viśrutam // MatsP_48.106 vijayasya bṛhatputras tasya putro bṛhadrathaḥ bṛhadrathasya putrastu satyakarmā mahāmanāḥ // MatsP_48.107 satyakarmaṇo 'dhirathaḥ sūtaścādhirathaḥ smṛtaḥ yaḥ karṇaṃ pratijagrāha tena karṇastu sūtajaḥ taccedaṃ sarvamākhyātaṃ karṇaṃ prati yathoditam // MatsP_48.108 matsya-purāṇa 49 pūroḥ putro mahātejā rājā sa janamejayaḥ prācītvataḥ sutastasya yaḥ prācīmakaroddiśam // MatsP_49.1 prācītvatasya tanayo manasyuśca tathābhavat rājā pītāyudho nāma manasyorabhavatsutaḥ // MatsP_49.2 dāyādastasya cāpyāsīd dhundhurnāma mahīpatiḥ dhundhorbahuvidhaḥ putraḥ sampātistasya cātmajaḥ // MatsP_49.3 sampātestu raṃhavarcā bhadrāśvastasya cātmajaḥ bhadrāśvasya dhṛtāyāṃ tu daśāpsarasi sūnavaḥ // MatsP_49.4 auceyuśca hṛṣeyuśca kakṣeyuśca saneyukaḥ dhṛteyuśca vineyuśca sthaleyuścaiva sattamaḥ // MatsP_49.5 dharmeyuḥ saṃnateyuśca puṇyeyuśceti te daśa auceyorjvalanā nāma bhāryā vai takṣakātmajā // MatsP_49.6 tasyāṃ sa janayāmāsa antināraṃ mahīpatim antināro manasvinyāṃ putrāñjajñe parāñchubhān // MatsP_49.7 amūrtarayasaṃ vīraṃ trivanaṃ caiva dhārmikam gaurī kanyā tṛtīyā ca māndhāturjananī śubhā // MatsP_49.8 ilinā tu yamasyāsīt kanyā yājanayatsutān brahmavādaparākrāntāñ chubhadā tv ilinā hy abhūt // MatsP_49.9 upadānavī sutāṃllebhe caturastvilinātmajāt ṛṣyantamatha duṣyantaṃ pravīram anadhaṃ tathā // MatsP_49.10 cakravartī tato yajñe duṣyantātsamitiṃjayaḥ śakuntalāyāṃ bharato yasya nāmnā ca bhāratāḥ // MatsP_49.11 dauṣyantīṃ prati rājānaṃ vāgūce cāśarīriṇī mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ // MatsP_49.12 bharasva putraṃ duṣyanta māvamaṃsthāḥ śakuntalām retodhāṃ nayate putraḥ paretaṃ yamasādanāt tvaṃ cāsya dhātā garbhasya satyamāha śakuntalā // MatsP_49.13 bharatasya vinaṣṭeṣu tanayeṣu purā kila putrāṇāṃ mātṛkāt kopāt sumahānsaṃkṣayaḥ kṛtaḥ // MatsP_49.14 tato marudbhirānīya putraḥ sa tu bṛhaspateḥ saṃkrāmito bharadvājo marudbhirbharatasya tu // MatsP_49.15 bharatasya bharadvājaḥ putrārthaṃ mārutaiḥ katham saṃkrāmito mahātejās tanno brūhi yathātatham // MatsP_49.16 patnyāmāpannasattvāyām uśijaḥ sa sthito bhuvi bhrāturbhāryāṃ sa dṛṣṭvā tu bṛhaspatiruvāca ha // MatsP_49.17 upatiṣṭha svalaṃkṛtya maithunāya ca māṃ śubhe evamuktābravīdenaṃ svayameva bṛhaspatim // MatsP_49.18 garbhaḥ pariṇataścāyaṃ brahma vyāharate girā amogharetāstvaṃ cāpi dharmaṃ caivaṃ vigarhitam // MatsP_49.19 evamukto 'bravīdenāṃ svayameva bṛhaspatiḥ nopadeṣṭavyo vinayas tvayā me varavarṇini // MatsP_49.20 dharṣamāṇaḥ prasahyaināṃ maithunāyopacakrame tato bṛhaspatiṃ garbho dharṣamāṇamuvāca ha // MatsP_49.21 saṃniviṣṭo hy ahaṃ pūrvam iha nāma bṛhaspate amogharetāśca bhavān nāvakāśa iha dvayoḥ // MatsP_49.22 evamuktaḥ sa garbheṇa kupitaḥ pratyuvāca ha yasmāttvamīdṛśe kāle sarvabhūtepsite sati abhiṣedhasi tasmāttvaṃ tamo dīrghaṃ pravekṣyasi // MatsP_49.23 tataḥ kāmaṃ saṃnivartya tasyānandādbṛhaspateḥ tadretastvapatadbhūmau nivṛttaṃ śiśuko 'bhavat // MatsP_49.24 sadyojātaṃ kumāraṃ tu dṛṣṭvā taṃ mamatābravīt gamiṣyāmi gṛhaṃ svaṃ vai bharasvainaṃ bṛhaspate // MatsP_49.25 evamuktvā gatā sā tu gatāyāṃ so 'pi taṃ tyajat mātāpitṛbhyāṃ tyaktaṃ tu dṛṣṭvā taṃ marutaḥ śiśum jagṛhustaṃ bharadvājaṃ marutaḥ kṛpayā sthitāḥ // MatsP_49.26 tasminkāle tu bharato bahubhir ṛtubhirvibhuḥ putranaimittikairyajñair ayajatputralipsayā // MatsP_49.27 yadā sa yajamānastu putraṃ nāsādayatprabhuḥ tataḥ kratuṃ marutsomaṃ putrārthe samupāharat // MatsP_49.28 tena te marutastasya marutsomena tuṣṭuvuḥ upaninyurbharadvājaṃ putrārthaṃ bharatāya vai // MatsP_49.29 dāyādo 'ṅgirasaḥ sūnor aurasastu bṛhaspateḥ saṃkrāmito bharadvājo marudbhirbharataṃ prati // MatsP_49.30 bharatastu bharadvājaṃ putraṃ prāpya vibhur bravīt ādāv ātmahitāya tvaṃ kṛtārtho 'haṃ tvayā vibho // MatsP_49.31 pūrvaṃ tu vitathe tasmin kṛte vai putrajanmani tatastu vitatho nāma bharadvājo nṛpo 'bhavat // MatsP_49.32 tasmādapi bharadvājād brāhmaṇāḥ kṣatriyā bhuvi dvyāmuṣyāyaṇakaulīnāḥ smṛtāste dvividhena ca // MatsP_49.33 tato jāte hi vitathe bharataśca divaṃ yayau bharadvājo divaṃ yāto hy abhiṣicya sutamṛṣiḥ // MatsP_49.34 dāyādo vitathasyāsīd bhuvamanyur mahāyaśāḥ mahābhūtopamāḥ putrāś catvāro bhuvamanyavaḥ // MatsP_49.35 bṛhatkṣatro mahāvīryo naro gargaśca vīryavān narasya saṃkṛtiḥ putras tasya putro mahāyaśāḥ // MatsP_49.36 gurudhī rantidevaśca satkṛtyāṃ tāv ubhau smṛtau gargasya caiva dāyādaḥ śibirvidvānajāyata // MatsP_49.37 smṛtāḥ śaibyāstato gargāḥ kṣatropetā dvijātayaḥ āhāryatanayaścaiva dhīmānāsīd urukṣavaḥ // MatsP_49.38 tasya bhāryā viśālā tu suṣuve putrakatrayam tryuṣaṇaṃ puṣkariṃ caiva kaviṃ caiva mahāyaśāḥ // MatsP_49.39 urukṣavāḥ smṛtā hy ete sarve brāhmaṇatāṃ gatāḥ kāvyānāṃ tu varā hy ete trayaḥ proktā maharṣayaḥ // MatsP_49.40 gargāḥ saṃkṛtayaḥ kāvyāḥ kṣatropetā dvijātayaḥ saṃbhṛtāṅgiraso dakṣā bṛhatkṣatrasya ca kṣitiḥ // MatsP_49.41 bṛhatkṣatrasya dāyādo hastināmā babhūva ha tenedaṃ nirmitaṃ pūrvaṃ puraṃ tu gajasāhvayam // MatsP_49.42 hastinaścaiva dāyādās trayaḥ paramakīrtayaḥ ajamīḍho dvimīḍhaśca purumīḍhastathaiva ca // MatsP_49.43 ajamīḍhasya patnyastu tisraḥ kurukulodvahāḥ nīlinī dhūminī caiva keśinī caiva viśrutā // MatsP_49.44 sa tāsu janayāmāsa putrānvai devavarcasaḥ tapaso 'nte mahātejā jātā vṛddhasya dhārmikāḥ // MatsP_49.45 bhāradvājaprasādena vistaraṃ teṣu me śṛṇu ājamīḍhasya keśinyāṃ kaṇvaḥ samabhavatkila // MatsP_49.46 medhātithiḥ sutastasya tasmātkāṇvāyanā dvijāḥ ajamīḍhasya bhūminyāṃ jajñe bṛhadanur nṛpaḥ // MatsP_49.47 bṛhadanor bṛhanto 'tha bṛhantasya bṛhanmanāḥ bṛhanmanaḥsutaścāpi bṛhaddhanuriti śrutaḥ // MatsP_49.48 bṛhaddhanor bṛhadiṣuḥ putrastasya jayadrathaḥ aśvajittanayastasya senajit tasya cātmajaḥ // MatsP_49.49 atha senajitaḥ putrāś catvāro lokaviśrutāḥ rucirāśvaśca kāvyaśca rājā dṛḍharathastathā // MatsP_49.50 vatsaścāvartako rājā yasyaite parivatsakāḥ rucirāśvasya dāyādaḥ pṛthuseno mahāyaśāḥ // MatsP_49.51 pṛthusenasya paurastu paurānnīpo 'tha jajñivān nīpasyaikaśataṃ tv āsīt putrāṇām amitaujasām // MatsP_49.52 nīpā iti samākhyātā rājānaḥ sarva eva te teṣāṃ vaṃśakaraḥ śrīmān nīpānāṃ kīrtivardhanaḥ // MatsP_49.53 kāvyācca samaro nāma sadeṣṭasamaro 'bhavat samarasya pārasampārau sadaśva iti te trayaḥ // MatsP_49.54 putrāḥ sarvaguṇopetā jātā vai viśrutā bhuvi pāraputraḥ pṛthurjātaḥ pṛthostu sukṛto 'bhavat // MatsP_49.55 jajñe sarvaguṇopeto vibhrājastasya cātmajaḥ vibhrājasya tu dāyādas tv aṇuho nāma vīryavān // MatsP_49.56 babhūva śukajāmātā kṛtvībhartā mahāyaśāḥ aṇuhasya tu dāyādo brahmadatto mahīpatiḥ // MatsP_49.57 yugadattaḥ sutastasya viṣvakseno mahāyaśāḥ vibhrājaḥ punar ājātaḥ sukṛteneha karmaṇā // MatsP_49.58 viṣvaksenasya putrastu udakseno babhūva ha bhallāṭastasya putrastu tasyāsījjanamejayaḥ ugrāyudhena tasyārthe sarve nīpāḥ praṇāśitāḥ // MatsP_49.59 ugrāyudhaḥ kasya sutaḥ kasya vaṃśe sa kathyate kimarthaṃ tena te nīpāḥ sarve caiva praṇāśitāḥ // MatsP_49.60 ugrāyudhaḥ sūryavaṃśyas tapastepe varāśrame sthāṇubhūto 'ṣṭasāhasraṃ taṃ bheje janamejayaḥ // MatsP_49.61 tasya rājyaṃ pratiśrutya nīpān ājaghnivān prabhuḥ uvāca sāntvaṃ vividhaṃ jaghnuste vai hy ubhāv api // MatsP_49.62 hanyamānāgatān ūce yasmāddhetorna me vacaḥ śaraṇāgatarakṣārthaṃ tasmādevaṃ śapāmi vaḥ // MatsP_49.63 yadi me 'sti tapastaptaṃ sarvānnayatu vo yamaḥ tatastān kṛpyamāṇāṃstu yamena purataḥ sa tu // MatsP_49.64 kṛpayā parayāviṣṭo janamejayam ūcivān gatānetānimānvīrāṃs tvaṃ me rakṣitumarhasi // MatsP_49.65 are pāpā durācārā bhavitāro 'sya kiṃkarāḥ tathetyuktastato rājā yamena yuyudhe ciram // MatsP_49.66 vyādhibhirnārakairghorair yamena saha tānbalāt vijitya munaye prādāt tadadbhutamivābhavat // MatsP_49.67 yamastuṣṭastatastasmai muktijñānaṃ dadau param sarve yathocitaṃ kṛtvā jagmuste kṛṣṇamavyayam // MatsP_49.68 yeṣāṃ tu caritaṃ gṛhya hanyate nāpamṛtyubhiḥ iha loke pare caiva sukhamakṣayyamaśnute // MatsP_49.69 ajamīḍhasya dhūminyāṃ vidvāñjajñe yavīnaraḥ dhṛtimāṃstasya putrastu tasya satyadhṛtiḥ smṛtaḥ atha satyadhṛteḥ putro dṛḍhanemiḥ pratāpavān // MatsP_49.70 dṛḍhanemisutaścāpi sudharmā nāma pārthivaḥ āsītsudharmatanayaḥ sārvabhaumaḥ pratāpavān // MatsP_49.71 sārvabhaumeti vikhyātaḥ pṛthivyām ekarāḍ babhau tasyānvavāye mahati mahāpauravanandanaḥ // MatsP_49.72 mahāpauravaputrastu rājā rukmarathaḥ smṛtaḥ atha rukmarathasyāsīt supārśvo nāma pārthivaḥ // MatsP_49.73 supārśvatanayaścāpi sumatirnāma dhārmikaḥ sumaterapi dharmātmā rājā saṃnatimānapi // MatsP_49.74 tasyāsītsaṃnatimataḥ kṛto nāma suto mahān hiraṇyanābhinaḥ śiṣyaḥ kauśalyasya mahātmanaḥ // MatsP_49.75 caturviṃśatidhā yena proktā vai sāmasaṃhitāḥ smṛtāste prācyasāmānaḥ kārtā nāmeha sāmagāḥ // MatsP_49.76 kārtirugrāyudho 'sau vai mahāpauravavardhanaḥ babhūva yena vikramya pṛthukasya pitā hataḥ // MatsP_49.77 nīlo nāma mahārājaḥ pāñcālādhipatirvaśī ugrāyudhasya dāyādaḥ kṣemo nāma mahāyaśāḥ // MatsP_49.78 kṣemātsunīthaḥ saṃjajñe sunīthasya nṛpaṃjayaḥ nṛpaṃjayācca viratha ityete pauravāḥ stutāḥ // MatsP_49.79 matsya-purāṇa 50 ajamīḍhasya nīlinyāṃ nīlaḥ samabhavannṛpaḥ nīlasya tapasogreṇa suśāntirudapadyata // MatsP_50.1 purujānuḥ suśāntestu pṛthustu purujānutaḥ bhadrāśvaḥ pṛthudāyādo bhadrāśvatanayāñchṛṇu // MatsP_50.2 mudgalaśca jayaścaiva rājā bṛhadiṣustathā javīnaraśca vikrāntaḥ kapilaścaiva pañcamaḥ // MatsP_50.3 pañcānāṃ caiva pañcālān etāñjanapadānviduḥ pañcālarakṣiṇo hy ete deśānāmiti naḥ śrutam // MatsP_50.4 mudgalasyāpi maudgalyāḥ kṣatropetā dvijātayaḥ ete hy aṅgirasaḥ pakṣaṃ saṃśritāḥ kāṇvamudgalāḥ // MatsP_50.5 mudgalasya suto jajñe brahmiṣṭhaḥ sumahāyaśāḥ indrasenaḥ sutastasya vindhyāśvastasya cātmajaḥ // MatsP_50.6 vindhyāśvānmithunaṃ jajñe menakāyāmiti śrutiḥ divodāsaśca rājarṣir ahalyā ca yaśasvinī // MatsP_50.7 śaradvatastu dāyādam ahalyā samprasūyata śatānandamṛṣiśreṣṭhaṃ tasyāpi sumahātapāḥ // MatsP_50.8 sutaḥ satyadhṛtirnāma dhanurvedasya pāragaḥ āsītsatyadhṛteḥ śukram amoghaṃ dhārmikasya tu // MatsP_50.9 skannaṃ retaḥ satyadhṛter dṛṣṭvā cāpsarasaṃ jale mithunaṃ tatra saṃbhṛtaṃ tasminsarasi saṃbhṛtam // MatsP_50.10 tataḥ sarasi tasmiṃstu kramamāṇaṃ mahīpatiḥ dṛṣṭvā jagrāha kṛpayā śaṃtanurmṛgayāṃ gataḥ // MatsP_50.11 ete śaradvataḥ putrā ākhyātā gautamā varāḥ ata ūrdhvaṃ pravakṣyāmi divodāsasya vai prajāḥ // MatsP_50.12 divodāsasya dāyādo dharmiṣṭho mitrayurnṛpaḥ maitrāyaṇāvaraḥ so 'tha maitreyastu tataḥ smṛtaḥ // MatsP_50.13 ete vaṃśyā yateḥ pakṣāḥ kṣatropetāstu bhārgavāḥ rājā caidyavaro nāma maitreyasya sutaḥ smṛtaḥ // MatsP_50.14 atha caidyavarādvidvān sudāsastasya cātmajaḥ ajamīḍhaḥ punarjātaḥ kṣīṇe vaṃśe tu somakaḥ // MatsP_50.15 somakasya suto jantur hate tasmiñchataṃ babhau putrāṇāmajamīḍhasya somakasya mahātmanaḥ // MatsP_50.16 mahiṣī tv ajamīḍhasya dhūminī putravardhinī putrābhāve tapastepe śataṃ varṣāṇi duścaram // MatsP_50.17 hutvāgniṃ vidhivatsamyak pavitrīkṛtabhojanā agnihotrakrameṇaiva sā suṣvāpa mahāvratā // MatsP_50.18 tasyāṃ vai dhūmavarṇāyām ajamīḍhaḥ samīyivān ṛkṣaṃ sā janayāmāsa dhūmavarṇaṃ śatāgrajam // MatsP_50.19 ṛkṣātsaṃvaraṇo jajñe kuruḥ saṃvaraṇāt tataḥ yaḥ prayāgamatikramya kurukṣetramakalpayat // MatsP_50.20 kṛṣyatastu mahārājo varṣāṇi subahūnyatha kṛṣyamāṇastataḥ śakro bhayāttasmai varaṃ dadau // MatsP_50.21 puṇyaṃ ca ramaṇīyaṃ ca kurukṣetraṃ tu tatsmṛtam tasyānvavāyaḥ sumahān yasya nāmnā tu kauravāḥ // MatsP_50.22 kurostu dayitāḥ putrāḥ sudhanvā jahnureva ca parīkṣicca mahātejāḥ prajanaścārimardanaḥ // MatsP_50.23 sudhanvanastu dāyādaḥ putro matimatāṃ varaḥ cyavanastasya putrastu rājā dharmārthatattvavit // MatsP_50.24 cyavanasya kṛmiḥ putra ṛkṣājjajñe mahātapāḥ kṛmeḥ putro mahāvīryaḥ khyātastvindrasamo vibhuḥ // MatsP_50.25 caidyoparicaro vīro vasurnāmāntarikṣagaḥ caidyoparicarājjajñe girikā sapta vai sutān // MatsP_50.26 mahāratho magadharāḍ viśruto yo bṛhadrathaḥ pratyaśravāḥ kuśaścaiva caturtho harivāhanaḥ // MatsP_50.27 pañcamaśca yajuścaiva matsyaḥ kālī ca saptamī bṛhadrathasya dāyādaḥ kuśāgro nāma viśrutaḥ // MatsP_50.28 kuśāgrasyātmajaścaiva vṛṣabho nāma vīryavān vṛṣabhasya tu dāyādaḥ puṇyavānnāma pārthivaḥ // MatsP_50.29 puṇyaḥ puṇyavataścaiva rājā satyadhṛtistataḥ dāyādastasya dhanuṣas tasmātsarvaśca jajñivān // MatsP_50.30 sarvasya sambhavaḥ putras tasmādrājā bṛhadrathaḥ dve tasya śakale jāte jarayā saṃdhitaś ca saḥ // MatsP_50.31 jarayā saṃdhito yasmāj jarāsaṃdhastataḥ smṛtaḥ jetā sarvasya kṣatrasya jarāsaṃdho mahābalaḥ // MatsP_50.32 jarāsaṃdhasya putrastu sahadevaḥ pratāpavān sahadevātmajaḥ śrīmān somavit sa mahātapāḥ // MatsP_50.33 śrutaśravāstu somāder māgadhāḥ parikīrtitāḥ jahnustvajanayatputraṃ surathaṃ nāma bhūmipam // MatsP_50.34 surathasya tu dāyādo vīro rājā vidūrathaḥ vidūrathasutaścāpi sārvabhauma iti smṛtaḥ // MatsP_50.35 sārvabhaumājjayatseno rucirastasya cātmajaḥ rucirāttu tato bhaumas tvaritāyustato 'bhavat // MatsP_50.36 akrodhanas tv āyusutas tasmāddevātithiḥ smṛtaḥ devātithestu dāyādo dakṣa eva babhūva ha // MatsP_50.37 bhīmasenastato dakṣād dilīpas tasya cātmajaḥ dilīpasya pratīpastu tasya putrās trayaḥ smṛtāḥ // MatsP_50.38 devāpiḥ śaṃtanuścaiva vāhlīkaścaiva te trayaḥ vāhlīkasya tu dāyādāḥ sapta vāhlīśvarā nṛpāḥ devāpistu hy apadhyātaḥ prajābhirabhavanmuniḥ // MatsP_50.39 prajābhistu kimarthaṃ vai hy apadhyāto janeśvaraḥ ko doṣo rājaputrasya prajābhiḥ samudāhṛtaḥ // MatsP_50.40 kilāsīdrājaputrastu kuṣṭhī taṃ nābhyapūjayan kāryaṃ caiva tu devānāṃ kṣatraṃ prati dvijottamāḥ bhaviṣyaṃ kīrtayiṣyāmi śaṃtanostu nibodhata // MatsP_50.41 śaṃtanustvabhavadrājā vidvānsa vai mahābhiṣak idaṃ codāharantyatra ślokaṃ prati mahābhiṣak // MatsP_50.42 yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ rogiṇameva ca punaryuvā ca bhavati tasmāttaṃ śaṃtanuṃ viduḥ // MatsP_50.43 tattasya śaṃtanutvaṃ hi prajābhiriha kīrtyate tato 'vṛṇuta bhāryārthaṃ śaṃtanurjāhnavīṃ nṛpa // MatsP_50.44 tasyāṃ devavrataṃ nāma kumāraṃ janayadvibhuḥ kālī vicitravīryaṃ tu dāśeyī janayatsutam // MatsP_50.45 śaṃtanordayitaṃ putraṃ śāntātmānamakalmaṣam kṛṣṇadvaipāyano nāma kṣetre vaicitraviryake // MatsP_50.46 dhṛtarāṣṭraṃ ca pāṇḍuṃ ca viduraṃ cāpyajījanat dhṛtarāṣṭrastu gāndhāryāṃ putrānajanayacchatam // MatsP_50.47 teṣāṃ duryodhanaḥ śreṣṭhaḥ sarvakṣatrasya vai prabhuḥ mādrī kuntī tathā caiva pāṇḍorbhārye babhūvatuḥ // MatsP_50.48 devadattāḥ sutāḥ pañca pāṇḍorarthe 'bhijajñire dharmādyudhiṣṭhiro jajñe mārutācca vṛkodaraḥ // MatsP_50.49 indrāddhanaṃjayaścaiva indratulyaparākramaḥ nakulaṃ sahadevaṃ ca mādryaśvibhyāmajījanat // MatsP_50.50 pañcaite pāṇḍavebhyastu draupadyāṃ jajñire sutāḥ draupadyajanayacchreṣṭhaṃ prativindhyaṃ yudhiṣṭhirāt // MatsP_50.51 śrutasenaṃ bhīmasenāc chrutakīrtiṃ dhanaṃjayāt caturthaṃ śrutakarmāṇaṃ sahadevād ajāyata // MatsP_50.52 nakulācca śatānīkaṃ draupadeyāḥ prakīrtitāḥ tebhyo 'pare pāṇḍaveyāḥ ṣaḍevānye mahārathāḥ // MatsP_50.53 haiḍambo bhīmasenāttu putro jajñe ghaṭotkacaḥ kāśī baladharādbhīmāj jajñe vai sarvagaṃ sutam // MatsP_50.54 suhotraṃ tanayaṃ mādrī sahadevādasūyata kareṇumatyāṃ caidyāyāṃ niramitrastu nākuliḥ // MatsP_50.55 subhadrāyāṃ rathī pārthād abhimanyurajāyata yaudheyaṃ devakī caiva putraṃ jajñe yudhiṣṭhirāt // MatsP_50.56 abhimanyoḥ parīkṣittu putraḥ parapurajayaḥ janamejayaḥ parīkṣitaḥ putraḥ paramadhārmikaḥ // MatsP_50.57 brahmāṇaṃ kalpayāmāsa sa vai vājasaneyakam sa vaiśampāyanenaiva śaptaḥ kila maharṣiṇā // MatsP_50.58 na sthāsyatīha durbuddhe tavaitadvacanaṃ bhuvi yāvatsthāsyasi tvaṃ loke tāvadeva prapatsyati // MatsP_50.59 kṣatrasya vijayaṃ jñātvā tataḥprabhṛti sarvaśaḥ abhigamya sthitāścaiva nṛpaṃ ca janamejayam // MatsP_50.60 tataḥprabhṛti śāpena kṣatriyasya tu yājinaḥ utsannā yājino yajñe tataḥprabhṛti sarvaśaḥ // MatsP_50.61 kṣatrasya yājinaḥ kecic chāpāttasya mahātmanaḥ paurṇamāsena haviṣā iṣṭvā tasminprajāpatim sa vaiśampāyanenaiva praviśanvāritastataḥ // MatsP_50.62 parīkṣitaḥ suto 'sau vai pauravo janamejayaḥ dvir aśvamedhamāhṛtya mahāvājasaneyakaḥ // MatsP_50.63 pravartayitvā taṃ sarvam ṛṣiṃ vājasaneyakam vivāde brāhmaṇaiḥ sārdham abhiśapto vanaṃ yayau // MatsP_50.64 janamejayācchatānīkas tasmājjajñe sa vīryavān janamejayaḥ śatānīkaṃ putraṃ rājye 'bhiṣiktavān // MatsP_50.65 athāśvamedhena tataḥ śatānīkasya vīryavān jajñe 'dhisomakṛṣṇākhyaḥ sāmprataṃ yo mahāyaśāḥ // MatsP_50.66 tasmiñchāsati rāṣṭraṃ tu yuṣmābhiridamāhṛtam durāpaṃ dīrghasattraṃ vai trīṇi varṣāṇi puṣkare varṣadvayaṃ kurukṣetre dṛṣadvatyāṃ dvijottamāḥ // MatsP_50.67 bhaviṣyaṃ śrotumicchāmaḥ prajānāṃ lomaharṣaṇe purā kila yadetadvai vyatītaṃ kīrtitaṃ tvayā // MatsP_50.68 yeṣu vai sthāsyate kṣatram utpatsyante nṛpāśca ye teṣām āyuṣpramāṇaṃ ca nāmataścaiva tānnṛpān // MatsP_50.69 kṛtayugapramāṇaṃ ca tretādvāparayostathā kaliyugapramāṇaṃ ca yugadoṣaṃ yugakṣayam // MatsP_50.70 sukhaduḥkhapramāṇaṃ ca prajādoṣaṃ yugasya tu etatsarvaṃ prasaṃkhyāya pṛcchatāṃ brūhi naḥ prabho // MatsP_50.71 yathā me kīrtitaṃ pūrvaṃ vyāsenākliṣṭakarmaṇā bhāvyaṃ kaliyugaṃ caiva tathā manvantarāṇi ca // MatsP_50.72 anāgatāni sarvāṇi bruvato me nibodhata ata ūrdhvaṃ pravakṣyāmi bhaviṣyā ye nṛpāstathā // MatsP_50.73 aiḍekṣvākvanvaye caiva paurave cānvaye tathā yeṣu saṃsthāsyate tacca aiḍekṣvākukulaṃ śubham tānsarvānkīrtayiṣyāmi bhaviṣye kathitānnṛpān // MatsP_50.74 tebhyo 'pare 'pi ye tv anye hy utpatsyante nṛpāḥ punaḥ kṣatrāḥ pāraśavāḥ śūdrās tathānye ye bahiścarāḥ // MatsP_50.75 andhāḥ śakāḥ pulindāśca cūlikā yavanāstathā kaivartābhīraśabarā ye cānye mlecchasambhavāḥ paryāyataḥ pravakṣyāmi nāmataścaiva tānnṛpān // MatsP_50.76 adhisomakṛṣṇaś caiteṣāṃ prathamaṃ vartate nṛpaḥ tasyānvavāye vakṣyāmi bhaviṣye kathitānnṛpān // MatsP_50.77 adhisomakṛṣṇaputrastu vivakṣurbhavitā nṛpaḥ gaṅgayā tu hṛte tasmin nagare nāgasāhvaye // MatsP_50.78 tyaktvā vivakṣurnagaraṃ kauśāmbyāṃ tu nivatsyati bhaviṣyāṣṭau sutāstasya mahābalaparākramāḥ // MatsP_50.79 bhūrirjyeṣṭhaḥ sutastasya tasya citrarathaḥ smṛtaḥ śucidravaścitrarathād vṛṣṇimāṃśca śucidravāt // MatsP_50.80 vṛṣṇimataḥ suṣeṇaśca bhaviṣyati śucirnṛpaḥ tasmātsuṣeṇādbhavitā sunītho nāma pārthivaḥ // MatsP_50.81 nṛpātsunīthādbhavitā nṛcakṣuḥ sumahāyaśāḥ nṛcakṣuṣastu dāyādo bhavitā vai sukhīvalaḥ // MatsP_50.82 sukhīvalasutaścāpi bhāvī rājā pariṣṇavaḥ pariṣṇavasutaścāpi bhavitā sutapā nṛpaḥ // MatsP_50.83 medhāvī tasya dāyādo bhaviṣyati na saṃśayaḥ medhāvinaḥ sutaścāpi bhaviṣyati puraṃjayaḥ // MatsP_50.84 urvo bhāvyaḥ sutastasya tigmātmā tasya cātmajaḥ tigmādbṛhadratho bhāvyo vasudāmā bṛhadrathāt // MatsP_50.85 vasudāmnaḥ śatānīko bhaviṣyodayanastataḥ bhaviṣyate codayanād vīge rājā vahīnaraḥ // MatsP_50.86 vahīnarātmajaścaiva daṇḍapāṇirbhaviṣyati daṇḍapāṇerniramitro niramitrāttu kṣemakaḥ // MatsP_50.87 atrānuvaṃśaśloko 'yaṃ gīto vipraiḥ purātanaiḥ brahmakṣatrasya yo yonir vaṃśo devarṣisatkṛtaḥ kṣemakaṃ prāpya rājānaṃ saṃsthāsyati kalau yuge // MatsP_50.88 ityeṣa pauravo vaṃśo yathāvadiha kīrtitaḥ dhīmataḥ pāṇḍuputrasya cārjunasya mahātmanaḥ // MatsP_50.89 matsya-purāṇa 51 ye pūjyāḥ syur dvijātīnām agnayaḥ sūta sarvadā tānidānīṃ samācakṣva tadvaṃśaṃ cānupūrvaśaḥ // MatsP_51.1 yo 'sāv agnirabhīmānī smṛtaḥ svāyambhuve 'ntare brahmaṇo mānasaḥ putras tasmātsvāhā vyajījanat // MatsP_51.2 pāvakaṃ pavamānaṃ ca śuciragniśca yaḥ smṛtaḥ nirmathyaḥ pavamāno 'gnir vaidyutaḥ pāvakātmajaḥ // MatsP_51.3 śuciragniḥ smṛtaḥ sauraḥ sthāvarāścaiva te smṛtāḥ pavamānātmajo hy agnir havyavāhaḥ sa ucyate // MatsP_51.4 pāvakaḥ saharakṣastu havyavāhamukhaḥ śuciḥ devānāṃ havyavāho 'gniḥ prathamo brahmaṇaḥ sutaḥ // MatsP_51.5 saharakṣaḥ surāṇāṃ tu trayāṇāṃ te trayo 'gnayaḥ eteṣāṃ putrapautrāśca catvāriṃśattathaiva ca // MatsP_51.6 pravakṣye nāmatastānvai pravibhāgena tānpṛthak pāvano laukiko hy agniḥ prathamo brahmaṇaśca yaḥ // MatsP_51.7 brahmaudanāgnis tatputro bharato nāma viśrutaḥ vaiśvānaro havyavāho vahanhavyaṃ mamāra saḥ // MatsP_51.8 sa mṛto 'tharvaṇaḥ putro mathitaḥ puṣkarodadhiḥ yo 'tharvā laukiko hy agnir dakṣiṇāgniḥ sa ucyate // MatsP_51.9 bhṛgoḥ prajāyatātharvā hy aṅgirātharvaṇaḥ smṛtaḥ tasya hy alaukiko hy agnir dakṣiṇāgniḥ sa vai smṛtaḥ // MatsP_51.10 atha yaḥ pavamānastu nirmathyo 'gniḥ sa ucyate sa ca vai gārhapatyo 'gniḥ prathamo brahmaṇaḥ smṛtaḥ // MatsP_51.11 tataḥ sabhyāvasathyau ca saṃśatyās tau sutāvubhau tataḥ ṣoḍaśa nadyastu cakame havyavāhanaḥ yaḥ khalvāhavanīyo 'gnir abhimānī dvijaiḥ smṛtaḥ // MatsP_51.12 kāverīṃ kṛṣṇaveṇīṃ ca narmadāṃ yamunāṃ tathā godāvarīṃ vitastāṃ ca candrabhāgāmirāvatīm // MatsP_51.13 vipāśāṃ kauśikīṃ caiva śatadruṃ sarayūṃ tathā sītāṃ manasvinīṃ caiva hrādinīṃ pāvanāṃ tathā // MatsP_51.14 tāsu ṣoḍaśadhātmānaṃ pravibhajya pṛthakpṛthak tadā tu viharaṃstāsu dhiṣṇyecchaḥ sa babhūva ha // MatsP_51.15 svābhidhānasthitā dhiṣṇyās tāsūtpannāśca dhiṣṇavaḥ dhiṣṇyeṣu jajñire yasmāt tataste dhiṣṇavaḥ smṛtāḥ // MatsP_51.16 ityete vai nadīputrā dhiṣṇyeṣu pratipedire teṣāṃ viharaṇīyā ye upastheyāśca tāñśṛṇu vibhuḥ pravāhaṇo 'gnīdhras tatrasthā dhiṣṇavo 'pare // MatsP_51.17 viharati yathāsthānaṃ puṇyāhe samupakrame anirdeśyānivāryāṇām agnīnāṃ śṛṇuta kramam // MatsP_51.18 vāsavo 'gniḥ kṛśānuryo dvitīyottaravedikaḥ samrāḍagnisuto hyaṣṭāv upatiṣṭhanti tāndvijāḥ // MatsP_51.19 parjanyaḥ pavamānastu dvitīyaḥ so 'nudṛśyate pāvakoṣṇaḥ samūhyastu vottare so 'gnirucyate // MatsP_51.20 havyasūdo hy asaṃmṛjyaḥ śāmitraḥ sa vibhāvyate śatadhāmā sudhājyotī raudraiśvaryaḥ sa ucyate // MatsP_51.21 brahmajyotir vasudhāmā brahmasthānīya ucyate ajaikapādupastheyaḥ sa vai śālāmukho yataḥ // MatsP_51.22 anirdeśyo hyahirbudhnyo bahirante tu dakṣiṇau putrā hyete tu sarvasya upastheyā dvijaiḥ smṛtāḥ // MatsP_51.23 tato viharaṇīyāṃstu vakṣyāmyaṣṭau tu tānsutān hautriyasya suto hyagnir barhiṣo havyavāhanaḥ // MatsP_51.24 praśaṃsyo 'gniḥ pracetāstu dvitīyaḥ saṃsahāyakaḥ suto hyagner viśvavedā brāhmaṇācchaṃsirucyate // MatsP_51.25 apāṃ yoniḥ smṛtaḥ svāmbhaḥ seturnāma vibhāvyate dhiṣṇya āharaṇā hyete somenejyanta vai dvijaiḥ // MatsP_51.26 tato yaḥ pāvako nāmnā yaḥ sadbhiryoga ucyate agniḥ so 'vabhṛtho jñeyo varuṇena sahejyate // MatsP_51.27 hṛdayasya suto hyagner jaṭhare 'sau nṛṇāṃ pacan manyumāñjaṭharaścāgnir viddhāgniḥ satataṃ smṛtaḥ // MatsP_51.28 parasparotthito hyagnir bhūtānīha vibhurdahan agnermanyumataḥ putro ghoraḥ saṃvartakaḥ smṛtaḥ // MatsP_51.29 pibannapaḥ sa vasati samudre vaḍavāmukhe samudravāsinaḥ putraḥ saharakṣo vibhāvyate // MatsP_51.30 saharakṣastu vai kāmān gṛhe sa vasate nṛṇām kravyādagniḥ sutastasya puruṣānyo 'tti vai mṛtān // MatsP_51.31 ityete pāvakasyāgner dvijaiḥ putrāḥ prakīrtitāḥ tataḥ sutāstu sauvīryād gandharvairasurair hṛtāḥ // MatsP_51.32 mathito yastvaraṇyāṃ tu so 'gnirāpa samindhanam āyur nāmnā tu bhagavān paśau yastu praṇīyate // MatsP_51.33 āyuṣo mahimānputro dahanastu tataḥ sutaḥ pākayajñeṣv abhīmānī hutaṃ havyaṃ bhunakti yaḥ // MatsP_51.34 sarvasmāddevalokācca havyaṃ kavyaṃ bhunakti yaḥ putro 'sya sahito hyagnir adbhutaḥ sa mahāyaśāḥ // MatsP_51.35 prāyaścitteṣvabhīmānī hṛtaṃ havyaṃ bhunakti yaḥ adbhutasya suto vīro devāṃśastu mahānsmṛtaḥ // MatsP_51.36 vividhāgnistatastasya tasya putro mahākaviḥ vividhāgnisutādarkād agnayo 'ṣṭau sutāḥ smṛtāḥ // MatsP_51.37 kāmyāsviṣṭiṣvabhīmānī rakṣohāyatikṛcca yaḥ surabhirvasumānnādo haryaśvaścaiva rukmavān // MatsP_51.38 pravargyaḥ kṣemavāṃścaiva ityaṣṭau ca prakīrtitāḥ śucyagnestu prajā hyeṣā agnayaśca caturdaśa // MatsP_51.39 ityete hyagnayaḥ proktāḥ praṇītā ye hi cādhvare samatīte tu sarge ye yāmaiḥ saha surottamaiḥ // MatsP_51.40 svāyambhuve 'ntare pūrvam agnayaste 'bhimāninaḥ ete viharaṇīyeṣu cetanācetaneṣviha // MatsP_51.41 sthānābhimānino 'gnīdhrāḥ prāgāsanhavyavāhanāḥ kāmyanaimittikādyāste ye te karmasvavasthitāḥ // MatsP_51.42 pūrve manvantare 'tīte śukrairyāmaiśca taiḥ saha ete devagaṇaiḥ sārdhaṃ prathamasyāntare manoḥ // MatsP_51.43 ityetā yonayo hyaktāḥ sthānākhyā jātavedasām svārociṣādiṣu jñeyāḥ savarṇānteṣu saptasu // MatsP_51.44 tairevaṃ tu prasaṃkhyātaṃ sāmpratānāgateṣviha manvantareṣu sarveṣu lakṣaṇaṃ jātavedasām // MatsP_51.45 manvantareṣu sarveṣu nānārūpaprayojanaiḥ vartante vartamānaiśca yāmairdevaiḥ sahāgnayaḥ // MatsP_51.46 anāgataiḥ suraiḥ sārdhaṃ vatsyanto 'nāgatāstvatha ityeṣa pracayo 'gnīnāṃ mayā prokto yathākramam vistareṇānupūrvyā ca kimanyacchrotumicchatha // MatsP_51.47 matsya-purāṇa 52 idānīṃ prāha yadviṣṇuḥ pṛṣṭaḥ paramamuttamam tadidānīṃ samācakṣva dharmādharmasya vistaram // MatsP_52.1 evamekārṇave tasmin matsyarūpī janārdanaḥ vistāramādisargasya pratisargasya cākhilam // MatsP_52.2 kathayāmāsa viśvātmā manave sūryasūnave karmayogaṃ ca sāṃkhyaṃ ca yathāvadvistarānvitam // MatsP_52.3 śrotumicchāmahe sūta karmayogasya lakṣaṇam yasmādaviditaṃ loke na kiṃcittava suvrata // MatsP_52.4 karmayogaṃ ca vakṣyāmi yathā viṣṇuvibhāṣitam jñānayogasahasrāddhi karmayogaḥ praśasyate // MatsP_52.5 karmayogodbhavaṃ jñānaṃ tasmāttatparamaṃ padam karmajñānodbhavaṃ brahma na ca jñānamakarmaṇaḥ // MatsP_52.6 tasmātkarmaṇi yuktātmā tattvamāpnoti śāśvatam vedo 'khilo dharmamūlam ācāraścaiva tadvidām // MatsP_52.7 aṣṭāvātmaguṇās tasmin pradhānatvena saṃsthitāḥ dayā sarveṣu bhūteṣu kṣāntī rakṣāturasya tu // MatsP_52.8 anasūyā tathā loke śaucamantarbahirdvijāḥ anāyāseṣu kāryeṣu māṅgalyācārasevanam // MatsP_52.9 na ca dravyeṣu kārpaṇyam ārteṣūpārjiteṣu ca tathāspṛhā paradravye parastrīṣu ca sarvadā // MatsP_52.10 aṣṭāvātmaguṇāḥ proktāḥ purāṇasya tu kovidaiḥ ayameva kriyāyogo jñānayogasya sādhakaḥ // MatsP_52.11 karmayogaṃ vinā jñānaṃ kasyacin neha dṛśyate śrutismṛtyuditaṃ dharmam upatiṣṭhetprayatnataḥ // MatsP_52.12 devatānāṃ pitṝṇāṃ ca manuṣyāṇāṃ ca sarvadā kuryādaharaharyajñair bhūtarṣigaṇatarpaṇam // MatsP_52.13 svādhyāyairarcayeccarṣīn homairvidvānyathāvidhi pitṝñchrāddhair annadānair bhūtāni balikarmabhiḥ // MatsP_52.14 pañcaite vihitā yajñāḥ pañcasūnāpanuttaye kaṇḍanī peṣaṇī cullī jalakumbhī pramārjanī // MatsP_52.15 pañca sūnā gṛhasthasya tena svargaṃ na gacchati tatpāpanāśanāyāmī pañca yajñāḥ prakīrtitāḥ // MatsP_52.16 dvāviṃśatistathāṣṭau ca ye saṃskārāḥ prakīrtitāḥ tadyukto 'pi na mokṣāya yastvātmaguṇavarjitaḥ // MatsP_52.17 tasmādātmaguṇopetaḥ śrutikarma samācaret gobrāhmaṇānāṃ vittena sarvadā bhadramācaret // MatsP_52.18 gobhūhiraṇyavāsobhir gandhamālyodakena ca pūjayedbrahmaviṣṇvarkarudravasvātmakaṃ śivam // MatsP_52.19 vratopavāsair vidhivacchraddhayā ca vimatsaraḥ yo 'sāv atīndriyaḥ śāntaḥ sūkṣmo 'vyaktaḥ sanātanaḥ vāsudevo jaganmūrtis tasya sambhūtayo hy amī // MatsP_52.20 brahmā viṣṇuśca bhagavān mārtaṇḍo vṛṣavāhanaḥ aṣṭau ca vasavastadvad ekādaśa gaṇādhipāḥ lokapālādhipāścaiva pitaro mātarastathā // MatsP_52.21 imā vibhūtayaḥ proktāś carācarasamanvitāḥ brahmādyāś caturo mūlam avyaktādhipatiḥ smṛtaḥ // MatsP_52.22 oṃ oṃ brahmaṇā cātha sūryeṇa viṣṇunātha śivena vā abhedātpūjitena syāt pūjitaṃ sacarācaram // MatsP_52.23 brahmādīnāṃ paraṃ dhāma trayāṇāmapi saṃsthitiḥ vedamūrtāv ataḥ pūṣā pūjanīyaḥ prayatnataḥ // MatsP_52.24 tasmādagnidvijamukhān kṛtvā sampūjayedimān dānairvratopavāsaiśca japahomādinā naraḥ // MatsP_52.25 iti kriyāyogaparāyaṇasya vedāntaśāstrasmṛtivatsalasya vikarmabhītasya sadā na kiṃcit prāptavyamastīha pare ca loke // MatsP_52.26 matsya-purāṇa 53 purāṇasaṃkhyāmācakṣva sūta vistaraśaḥ kramāt dānadharmamaśeṣaṃ tu yathāvadanupūrvaśaḥ // MatsP_53.1 idameva purāṇeṣu purāṇapuruṣastadā yaduktavānsa viśvātmā manave tannibodhata // MatsP_53.2 purāṇaṃ sarvaśāstrāṇāṃ prathamaṃ brahmaṇā smṛtam anantaraṃ ca vaktrebhyo vedāstasya vinirgatāḥ // MatsP_53.3 purāṇamekamevāsīt tadā kalpāntare 'nagha trivargasādhanaṃ puṇyaṃ śatakoṭipravistaram // MatsP_53.4 nirdagdheṣu ca lokeṣu vājirūpeṇa vai mayā aṅgāni caturo vedān purāṇaṃ nyāyavistaram // MatsP_53.5 mīmāṃsāṃ dharmaśāstraṃ ca parigṛhya mayā kṛtam matsyarūpeṇa ca punaḥ kalpādāvudakārṇave // MatsP_53.6 aśeṣam etatkathitam udakāntargatena ca śrutvā jagāda ca munīn prati devāṃścaturmukhaḥ // MatsP_53.7 pravṛttiḥ sarvaśāstrāṇāṃ purāṇasyābhavattataḥ kālenāgrahaṇaṃ dṛṣṭvā purāṇasya tato nṛpa // MatsP_53.8 vyāsarūpamahaṃ kṛtvā saṃharāmi yuge yuge caturlakṣapramāṇena dvāpare dvāpare sadā // MatsP_53.9 tathāṣṭādaśadhā kṛtvā bhūrloke 'sminprakāśyate adyāpi devaloke 'smiñ chatakoṭipravistaram // MatsP_53.10 tadartho 'tra caturlakṣaṃ saṃkṣepeṇa nivaśitaḥ purāṇāni daśāṣṭau ca sāmprataṃ tadihocyate // MatsP_53.11 nāmatastāni vakṣyāmi śṛṇudhvaṃ munisattamāḥ brahmaṇābhihitaṃ pūrvaṃ yāvanmātraṃ marīcaye // MatsP_53.12 brāhmaṃ tridaśasāhasraṃ purāṇaṃ parikīrtyate likhitvā tacca yo dadyāj jaladhenusamanvitam vaiśākhapūrṇimāyāṃ ca brahmaloke mahīyate // MatsP_53.13 etadeva yadā padmam abhūddhairaṇmayaṃ jagat tadvṛttāntāśrayaṃ tadvat pādmamityucyate budhaiḥ pādmaṃ tatpañcapañcāśatsahasrāṇīha kathyate // MatsP_53.14 tatpurāṇaṃ ca yo dadyāt suvarṇakamalānvitam jyeṣṭhe māsi tilairyuktam aśvamedhaphalaṃ labhet // MatsP_53.15 vārāhakalpavṛttāntam adhikṛtya parāśaraḥ yatprāha dharmānakhilāṃs tadyuktaṃ vaiṣṇavaṃ viduḥ // MatsP_53.16 tadāṣāḍhe ca yo dadyād ghṛtadhenusamanvitam paurṇamāsyāṃ vipūtātmā sa padaṃ yāti vāruṇam trayoviṃśatisāhasraṃ tatpramāṇaṃ vidurbudhāḥ // MatsP_53.17 śvetakalpaprasaṅgena dharmānvāyurihābravīt yatra tadvāyavīyaṃ syād rudramāhātmyasaṃyutam caturviṃśasahasrāṇi purāṇaṃ tadihocyate // MatsP_53.18 śrāvaṇyāṃ śrāvaṇe māsi guḍadhenusamanvitam yo dadyādvṛṣasaṃyuktaṃ brāhmaṇāya kuṭumbine śivaloke sa pūtātmā kalpamekaṃ vasennaraḥ // MatsP_53.19 yatrādhikṛtya gāyatrīṃ varṇyate dharmavistaraḥ vṛtrāsuravadhopetaṃ tadbhāgavatamucyate // MatsP_53.20 sārasvatasya kalpasya madhye ye syurnarottamāḥ tadvṛttāntodbhavaṃ loke tadbhāgavatamucyate // MatsP_53.21 likhitvā tacca yo dadyād dhemasiṃhasamanvitam paurṇamāsyāṃ prauṣṭhapadyāṃ sa yāti paramāṃ gatim aṣṭādaśa sahasrāṇi purāṇaṃ tatpracakṣate // MatsP_53.22 yatrāha nārado dharmān bṛhatkalpāśrayāṇi ca pañcaviṃśatsahasrāṇi nāradīyaṃ taducyate // MatsP_53.23 āśvine pañcadaśyāṃ tu dadyāddhenusamanvitam paramāṃ siddhimāpnoti punarāvṛttidurlabhām // MatsP_53.24 yatrādhikṛtya śakunīn dharmādharmavicāraṇā vyākhyātā vai munipraśne munibhirdharmacāribhiḥ // MatsP_53.25 mārkaṇḍeyena kathitaṃ tatsarvaṃ vistareṇa tu purāṇaṃ navasāhasraṃ mārkaṇḍeyam ihocyate // MatsP_53.26 pratilikhya ca yo dadyāt sauvarṇakarisaṃyutam kārttikyāṃ puṇḍarīkasya yajñasya phalabhāgbhavet // MatsP_53.27 yat tad īśānakaṃ kalpaṃ vṛttāntamadhikṛtya ca vasiṣṭhāyāgninā proktam āgneyaṃ tatpracakṣate // MatsP_53.28 likhitvā tacca yo dadyād dhemapadmasamanvitam mārgaśīrṣyāṃ vidhānena tiladhenusamanvitam // MatsP_53.29 tacca ṣoḍaśasāhasraṃ sarvakratuphalapradam yaḥ pradadhannaraḥ so 'tha svargaloke mahīyate // MatsP_53.30 yatrādhikṛtya māhātmyam ādityasya caturmukhaḥ aghorakalpavṛttāntaprasaṅgena jagatsthitim manave kathayāmāsa bhūtagrāmasya lakṣaṇam // MatsP_53.31 caturdaśa sahasrāṇi tathā pañca śatāni ca bhaviṣyacaritaprāyaṃ bhaviṣyaṃ tadihocyate // MatsP_53.32 tatpauṣe māsi yo dadyāt paurṇamāsyāṃ vimatsaraḥ guḍakumbhasamāyuktam agniṣṭomaphalaṃ bhavet // MatsP_53.33 rathaṃtarasya kalpasya vṛttāntamadhikṛtya ca sāvarṇinā nāradāya kṛṣṇamāhātmyamuttamam // MatsP_53.34 yatra brahmavarāhasya codantaṃ varṇitaṃ muhuḥ tadaṣṭādaśasāhasraṃ brahmavaivartamucyate // MatsP_53.35 purāṇaṃ brahmavaivartaṃ yo dadyānmāghamāsi ca paurṇamāsyāṃ śubhadine brahmaloke mahīyate // MatsP_53.36 yatrāgniliṅgamadhyasthaḥ prāha devo maheśvaraḥ dharmārthakāmamokṣārtham āgneyamadhikṛtya ca // MatsP_53.37 kalpānte laiṅgamityuktaṃ purāṇaṃ brahmaṇā svayam tadekādaśasāhasraṃ phālgunyāṃ yaḥ prayacchati tiladhenusamāyuktaṃ sa yāti śivasāmyatām // MatsP_53.38 mahāvarāhasya punar māhātmyamadhikṛtya ca viṣṇunābhihitaṃ kṣoṇyai tadvārāham ihocyate // MatsP_53.39 mānavasya prasaṅgena kalpasya munisattamāḥ caturviṃśatsahasrāṇi tatpurāṇamihocyate // MatsP_53.40 kāñcanaṃ garuḍaṃ kṛtvā tiladhenusamanvitam paurṇamāsyāṃ madhau dadyād brāhmaṇāya kuṭumbine varāhasya prasādena padamāpnoti vaiṣṇavam // MatsP_53.41 yatra māheśvarāndharmān adhikṛtya ca ṣaṇmukhaḥ kalpe tatpuruṣaṃ vṛttaṃ caritairupabṛṃhitam // MatsP_53.42 skāndaṃ nāma purāṇaṃ ca hy ekāśītirnigadyate sahasrāṇi śataṃ caikam iti martyeṣu gadyate // MatsP_53.43 parilikhya ca yo dadyād dhemaśūlasamanvitam śaivaṃ padamavāpnoti mīne copāgate ravau // MatsP_53.44 trivikramasya māhātmyam adhikṛtya caturmukhaḥ trivargamabhyadhāttacca vāmanaṃ parikīrtitam // MatsP_53.45 purāṇaṃ daśasāhasraṃ kūrmakalpānugaṃ śivam yaḥ śaradviṣuve dadyād vaiṣṇavaṃ yātyasau padam // MatsP_53.46 yatra dharmārthakāmānāṃ mokṣasya ca rasātale māhātmyaṃ kathayāmāsa kūrmarūpī janārdanaḥ // MatsP_53.47 indradyumnaprasaṅgena ṛṣibhyaḥ śakrasaṃnidhau aṣṭādaśa sahasrāṇi lakṣmīkalpānuṣaṅgikam // MatsP_53.48 yo dadyādayane kūrmaṃ hemakūrmasamanvitam gosahasrapradānasya phalaṃ samprāpnuyānnaraḥ // MatsP_53.49 śrutīnāṃ yatra kalpādau pravṛttyarthaṃ janārdanaḥ matsyarūpeṇa manave narasiṃhopavarṇanam // MatsP_53.50 adhikṛtyābravītsaptakalpavṛttaṃ munīśvarāḥ tanmātsyamiti jānīdhvaṃ sahasrāṇi caturdaśa // MatsP_53.51 viṣuve hemamatsyena dhenvā caiva samanvitam yo dadyātpṛthivī tena dattā bhavati cākhilā // MatsP_53.52 yadā ca gāruḍe kalpe viśvāṇḍādgaruḍodbhavam adhikṛtyābravītkṛṣṇo gāruḍaṃ tadihocyate // MatsP_53.53 tad aṣṭādaśakaṃ caikaṃ sahasrāṇīha paṭhyate sauvarṇahaṃsasaṃyuktaṃ yo dadāti pumāniha sa siddhiṃ labhate mukhyāṃ śivaloke ca saṃsthitim // MatsP_53.54 brahmā brahmāṇḍamāhātmyam adhikṛtyābravītpunaḥ tacca dvādaśasāhasraṃ brahmāṇḍaṃ dviśatādhikam // MatsP_53.55 bhaviṣyāṇāṃ ca kalpānāṃ śrūyate yatra vistaraḥ tadbrahmāṇḍapurāṇaṃ ca brahmaṇā samudāhṛtam // MatsP_53.56 yo dadyāttadvyatīpāte pītorṇāyugasaṃyutam rājasūyasahasrasya phalamāpnoti mānavaḥ hemadhenvā yutaṃ tacca brahmalokaphalapradam // MatsP_53.57 caturlakṣamidaṃ proktaṃ vyāsenādbhutakarmaṇā matpiturmama pitrā ca mayā tubhyaṃ niveditam // MatsP_53.58 iha lokahitārthāya saṃkṣiptaṃ paramarṣiṇā idamadyāpi deveṣu śatakoṭipravistaram // MatsP_53.59 upabhedānpravakṣyāmi loke ye sampratiṣṭhitāḥ pādme purāṇe yatroktaṃ narasiṃhopavarṇanam taccāṣṭādaśasāhasraṃ nārasiṃhamihocyate // MatsP_53.60 nandāyā yatra māhātmyaṃ kārttikeyena varṇyate nandīpurāṇaṃ tallokair ākhyātamiti kīrtyate // MatsP_53.61 yatra sāmbaṃ puraskṛtya bhaviṣyati kathānakam procyate tatpunarloke sāmbametanmunivratāḥ // MatsP_53.62 purātanasya kalpasya purāṇāni vidurbudhāḥ dhanyaṃ yaśasyamāyuṣyaṃ purāṇānāmanukramam evamādityasaṃjñā ca tatraiva parigadyate // MatsP_53.63 aṣṭādaśabhyastu pṛthak purāṇaṃ yatpradiśyate vijānīdhvaṃ dvijaśreṣṭhās tadetebhyo vinirgatam // MatsP_53.64 pañcāṅgāni purāṇeṣu ākhyānakamiti smṛtam sargaśca pratisargaśca vaṃśo manvantarāṇi ca vaṃśyānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam // MatsP_53.65 brahmaviṣṇvarkarudrāṇāṃ māhātmyaṃ bhuvanasya ca sasaṃhārapradānāṃ ca purāṇe pañcavarṇake // MatsP_53.66 dharmaścārthaśca kāmaśca mokṣaścaivātra kīrtyate sarveṣvapi purāṇeṣu tadviruddhaṃ ca yatphalam // MatsP_53.67 sāttvikeṣu purāṇeṣu māhātmyamadhikaṃ hareḥ rājaseṣu ca māhātmyam adhikaṃ brahmaṇo viduḥ // MatsP_53.68 tadvadagneśca māhātmyaṃ tāmaseṣu śivasya ca saṃkīrṇeṣu sarasvatyāḥ pitṝṇāṃ ca nigadyate // MatsP_53.69 aṣṭādaśa purāṇāni kṛtvā satyavatīsutaḥ bhāratākhyānamakhilaṃ cakre tadupabṛṃhitam lakṣeṇaikena yatproktaṃ vedārthaparibṛṃhitam // MatsP_53.70 vālmīkinā tu yatproktaṃ rāmopākhyānamuttamam brahmaṇābhihitaṃ yacca śatakoṭipravistaram // MatsP_53.71 āhṛtya nāradāyaivaṃ tena vālmīkaye punaḥ vālmīkinā ca lokeṣu dharmakāmārthasādhanam evaṃ sapādāḥ pañcaite lakṣā martye prakīrtitāḥ // MatsP_53.72 purātanasya kalpasya purāṇāni vidurbudhāḥ dhanyaṃ yaśasyamāyuṣyaṃ purāṇānāmanukramam yaḥ paṭhecchṛṇuyādvāpi sa yāti paramāṃ gatim // MatsP_53.73 idaṃ pavitraṃ yaśaso nidhānam idaṃ pitṝṇāmativallabhaṃ ca idaṃ ca deveṣv amṛtāyitaṃ ca nityaṃ tvidaṃ pāpaharaṃ ca puṃsām // MatsP_53.74 matsya-purāṇa 54 ataḥ paraṃ pravakṣyāmi dānadharmānaśeṣataḥ vratopavāsasaṃyuktān yathāmatsyoditāniha // MatsP_54.1 mahādevasya saṃvāde nāradasya ca dhīmataḥ yathāvṛttaṃ pravakṣyāmi dharmakāmārthasādhakam // MatsP_54.2 kailāsaśikharāsīnam apṛcchannāradaḥ purā vinayanamanaṅgārim anaṅgāṅgaharaṃ haram // MatsP_54.3 bhagavandevadeveśa brahmaviṣṇvindranāyaka śrīmadārogyarūpāyur bhāgyasaubhāgyasampadā saṃyuktastava viṣṇorvā pumānbhaktaḥ kathaṃ bhavet // MatsP_54.4 nārī vā vidhavā sarvaguṇasaubhāgyasaṃyutā kramānmuktipradaṃ deva kiṃcidvratamihocyatām // MatsP_54.5 samyakpṛṣṭaṃ tvayā brahman sarvalokahitāvaham śrutamapyatra yacchāntyai tadvrataṃ śṛṇu nārada // MatsP_54.6 nakṣatrapuruṣaṃ nāma vrataṃ nārāyaṇātmakam pādādi kuryādvidhivad viṣṇunāmānukīrtanam // MatsP_54.7 pratimāṃ vāsudevasya mūlarkṣādiṣu cārcayet caitramāsaṃ samāsādya kṛtvā brāhmaṇavācanam // MatsP_54.8 mūle namo viśvadharāya pādau gulphāvanantāya ca rohiṇīṣu jaṅghe 'bhipūjye varadāya caiva dve jānunī vāśvikumāraṛkṣe // MatsP_54.9 pūrvottarāṣāḍhayuge tathorū namaḥ śivāyetyabhipūjanīyau pūrvottarāphalguniyugmake ca meḍhraṃ namaḥ pañcaśarāya pūjyam // MatsP_54.10 kaṭiṃ namaḥ śārṅgadharāya viṣṇoḥ sampūjayennārada kṛttikāsu tathārcayedbhādrapadādvaye ca pārśve namaḥ keśiniṣūdanāya // MatsP_54.11 kukṣidvayaṃ nārada revatīṣu dāmodarāyetyabhipūjanīyam ṛkṣe 'nurādhāsu ca mādhavāya namastathoraḥsthalameva pūjyam // MatsP_54.12 pṛṣṭhaṃ dhaniṣṭhāsu ca pūjanīyam aghaughavidhvaṃsakarāya tacca śrīśaṅkhacakrāsigadādharāya namo viśākhāsu bhujāśca pūjyāḥ // MatsP_54.13 haste tu hastā madhusūdanāya namo 'bhipūjyā iti kaiṭabhāreḥ punarvasāvaṅgulipūrvabhāgāḥ sāmnāmadhīśāya namo 'bhipūjyāḥ // MatsP_54.14 bhujaṃganakṣatradine nakhāni sampūjayenmatsyaśarīrabhājaḥ kūrmasya pādau śaraṇaṃ vrajāmi jyeṣṭhāsu kaṇṭhe harirarcanīyaḥ // MatsP_54.15 śrotre varāhāya namo 'bhipūjyā janārdanasya śravaṇena samyak puṣye mukhaṃ dānavasūdanāya namo nṛsiṃhāya ca pūjanīyam // MatsP_54.16 namo namaḥ kāraṇavāmanāya svātīṣu dantāgramathārcanīyam āsyaṃ harerbhārgavanandanāya saṃpūjanīyaṃ dvija vāruṇe tu // MatsP_54.17 namo 'stu rāmāya maghāsu nāsā saṃpūjanīyā raghunandanasya mṛgottamāṅge nayane 'bhipūjye namo 'stu te rāma vighūrṇitākṣa // MatsP_54.18 buddhāya śāntāya namo lalāṭaṃ citrāsu saṃpūjyatamaṃ murāreḥ śiro 'bhipūjyaṃ bharaṇīṣu viṣṇor namo 'stu viśveśvara kalkirūpiṇe // MatsP_54.19 ārdrāsu keśāḥ puruṣottamasya saṃpūjanīyā haraye namaste upoṣitenarkṣadineṣu bhaktyā saṃpūjanīyā dvijapuṃgavāḥ syuḥ // MatsP_54.20 pūrṇe vrate sarvaguṇānvitāya vāgrūpaśīlāya ca sāmagāya haimīṃ viśālāyatabāhudaṇḍāṃ muktāphalendūpalavajrayuktām // MatsP_54.21 jalasya pūrṇe kalaśe niviṣṭām arcāṃ harervastragavā sahaiva śayyāṃ tathopaskarabhājanādiyuktāṃ pradadyāddvijapuṃgavāya // MatsP_54.22 yadyasti yatkiṃcidihāsti deyaṃ dadyāddvijāyātmahitāya sarvam manorathānnaḥ saphalīkuruṣva hiraṇyagarbhācyutarudrarūpin // MatsP_54.23 salakṣmīkaṃ sabhāryāya kāñcanaṃ puruṣottamam śayyāṃ ca dadyānmantreṇa granthibhedavivarjitām // MatsP_54.24 yathā na viṣṇubhaktānāṃ vṛjinaṃ jāyate kvacit tathā surūpatārogyaṃ keśave bhaktimuttamām // MatsP_54.25 yathā na lakṣmyā śayanaṃ tava śūnyaṃ janārdana śayyā mamāpyaśūnyāstu kṛṣṇa janmani janmani // MatsP_54.26 evaṃ nivedya tatsarvaṃ vastramālyānulepanam nakṣatrapuruṣajñāya viprāyātha visarjayet // MatsP_54.27 bhuñjītātailalavaṇaṃ sarvarkṣeṣvapyupoṣitaḥ bhojanaṃ ca yathāśakti vittaśāṭhyavivarjitaḥ // MatsP_54.28 iti nakṣatrapuruṣam upāsya vidhivatsvayam sarvānkāmānavāpnoti viṣṇuloke mahīyate // MatsP_54.29 brahmahatyādikaṃ kiṃcid iha vāmutra vā kṛtam ātmanā vātha pitṛbhis tatsarvaṃ kṣayamāpnuyāt // MatsP_54.30 iti paṭhati śṛṇoti vātibhaktyā puruṣavaro vratamaṅganātha kuryāt kalikaluṣavidāraṇaṃ murāreḥ sakalavibhūtiphalapradaṃ ca puṃsām // MatsP_54.31 matsya-purāṇa 55 upavāseṣvaśaktasya tadeva phalamicchataḥ anabhyāsena rogādvā kimiṣṭaṃ vratamuttamam // MatsP_55.1 upavāse 'pyaśaktānāṃ naktaṃ bhojanamiṣyate yasminvrate tadapyatra śrūyatāmakṣayaṃ mahat // MatsP_55.2 ādityaśayanaṃ nāma yathāvacchaṃkarārcanam yeṣu nakṣatrayogeṣu purāṇajñāḥ pracakṣate // MatsP_55.3 yadā hastena saptamyām ādityasya dinaṃ bhavet sūryasya cātha saṃkrāntis tithiḥ sā sārvakāmikī // MatsP_55.4 umāmaheśvarasyārcām arcayetsūryanāmabhiḥ sūryārcāṃ śivaliṅge ca prakurvan pūjayedyataḥ // MatsP_55.5 umāpate ravervāpi na bhedo dṛśyate kvacit yasmāttasmānmuniśreṣṭha gṛhe śambhuṃ samarcayet // MatsP_55.6 haste ca sūryāya namo 'stu pādāv arkāya citrāsu ca gulphadeśam svātīṣu jaṅghe puruṣottamāya dhātre viśākhāsu ca jānudeśam // MatsP_55.7 tathānurādhāsu namo 'bhipūjyam ūrudvayaṃ caiva sahasrabhānoḥ jyeṣṭhāsvanaṅgāya namo 'stu guhyam indrāya somāya kaṭī ca mūle // MatsP_55.8 pūrvottarāṣāḍhayuge ca nābhiṃ tvaṣṭre namaḥ saptataraṃgamāya tīkṣṇāṃśave ca śravaṇe ca kukṣau pṛṣṭhaṃ dhaniṣṭhāsu vikartanāya // MatsP_55.9 cakṣuḥsthalaṃ dhvāntavināśanāya jalādhiparkṣe paripūjanīyam pūrvottarābhādrapadādvaye ca bāhū namaścaṇḍakarāya pūjyau // MatsP_55.10 sāmnāmadhīśāya karadvayaṃ ca saṃpūjanīyaṃ dvija revatīṣu nakhāni pūjyāni tathāśvinīṣu namo 'stu saptāśvadhuraṃdharāya // MatsP_55.11 kaṭhoradhāmne bharaṇīṣu kaṇṭhaṃ divākarāyetyabhipūjanīyā grīvāgniṛkṣe 'dharamambujeśe sampūjayennārada rohiṇīṣu // MatsP_55.12 mṛgottamāṅge daśanā murāreḥ saṃpūjanīyā haraye namaste namaḥ savitre rasanāṃ śaṃkare ca nāsābhipūjyā ca punarvasau ca // MatsP_55.13 lalāṭamambhoruhavallabhāya puṣye 'lakā vedaśarīradhāriṇe sārpe 'tha mauliṃ vibudhapriyāya maghāsu karṇāviti gogaṇeśe // MatsP_55.14 pūrvāsu gobrāhmaṇavandanāya netrāṇi saṃpūjyatamāni śambhoḥ athottarāphalgunibhe bhruvau ca viśveśvarāyeti ca pūjanīye // MatsP_55.15 namo 'stu pāśāṅkuśaśūlapadmakapālasarpendudhanurdharāya gajāsurānaṅgapurāndhakādivināśamūlāya namaḥ śivāya // MatsP_55.16 ityādi cāstrāṇi ca pūjya nityaṃ viśveśvarāyeti śivo 'bhipūjyaḥ bhoktavyamatraivamatailaśākam amāṃsamakṣāramabhuktaśeṣam // MatsP_55.17 ityevaṃ dvija naktāni kṛtvā dadyāt punarvasau śāleyataṇḍulaprastham audumbaramaye ghṛtam // MatsP_55.18 saṃsthāpya pātre viprāya sahiraṇyaṃ nivedayet saptame vastrayugmaṃ ca pāraṇe tvadhikaṃ bhavet // MatsP_55.19 caturdaśe tu samprāpte pāraṇe nāradābdike brāhmaṇānbhojayedbhaktyā guḍakṣīraghṛtādibhiḥ // MatsP_55.20 kṛtvā tu kāñcanaṃ padmam aṣṭapattraṃ sakarṇikam śuddhamaṣṭāṅgulaṃ tacca padmarāgadalānvitam // MatsP_55.21 śayyāṃ vilakṣaṇāṃ kṛtvā viruddhagranthivarjitām sopadhānakaviśrāmasvāstaravyajanāni ca // MatsP_55.22 bhājanopānahachattracāmarāsanadarpaṇaiḥ bhūṣaṇairapi saṃyuktāṃ phalavastrānulepanaiḥ // MatsP_55.23 tasyāṃ vidhāya tatpadmam alaṃkṛtya guṇānvitam kapilāṃ vastrasaṃyuktāṃ suśīlāṃ ca payasvinīm // MatsP_55.24 raupyakhurīṃ hemaśṛṅgīṃ savatsāṃ kāṃsyadohanām dadyānmantreṇa pūrvāhṇe na caināmabhilaṅghayet // MatsP_55.25 yathaivādityaśayanam aśūnyaṃ tava sarvadā kāntyā dhṛtyā śriyā ratyā tathā me santu siddhayaḥ // MatsP_55.26 yathā na devāḥ śreyāṃsaṃ tvadanyamanaghaṃ viduḥ tathā mām uddharāśeṣaduḥkhasaṃsārasāgarāt // MatsP_55.27 tataḥ pradakṣiṇīkṛtya praṇipatya visarjayet śayyāgavādi tatsarvaṃ dvijasya bhavanaṃ nayet // MatsP_55.28 naitadviśīlāya na dāmbhikāya kutarkaduṣṭāya vinindakāya prakāśanīyaṃ vratamindumauler yaścāpi nindāmadhikāṃ vidhatte // MatsP_55.29 bhaktāya dāntāya ca guhyametad ākhyeyam ānandakaraṃ śivasya idaṃ mahāpātakabhin narāṇām apyakṣaraṃ vedavido vadanti // MatsP_55.30 na bandhuputreṇa dhanairviyuktaḥ patnībhirānandakaraḥ surāṇām nābhyeti rogaṃ na ca śokaduḥkhaṃ yā vātha nārī kurute 'tibhaktyā // MatsP_55.31 idaṃ vasiṣṭhena purārjunena kṛtaṃ kubereṇa puraṃdareṇa yatkīrtanenāpyakhilāni nāśam āyānti pāpāni na saṃśayo 'sti // MatsP_55.32 iti paṭhati śṛṇoti vā ya itthaṃ raviśayanaṃ puruhūtavallabhaḥ syāt / api narakagatānpitṝn aśeṣān api divamānayatīha yaḥ karoti // MatsP_55.33* matsya-purāṇa 56 kṛṣṇāṣṭamīmatho vakṣye sarvapāpapraṇāśinīm śāntirmuktiśca bhavati jayaḥ puṃsāṃ viśeṣataḥ // MatsP_56.1 śaṃkaraṃ mārgaśirasi śambhuṃ pauṣe 'bhipūjayet māghe maheśvaraṃ devaṃ mahādevaṃ ca phālgune // MatsP_56.2 sthāṇuṃ caitre śivaṃ tadvad vaiśākhe tvarcayennaraḥ jyeṣṭhe paśupatiṃ cārced āṣāḍhe ugramarcayet // MatsP_56.3 pūjayecchrāvaṇe śarvaṃ nabhasye tryambakaṃ tathā haramāśvayuje māsi tatheśānaṃ ca kārttike // MatsP_56.4 kṛṣṇāṣṭamīṣu sarvāsu śaktaḥ sampūjayeddvijān gobhūhiraṇyavāsobhiḥ śivabhaktānupoṣitaḥ // MatsP_56.5 gomūtraghṛtagokṣīratilān yavakuśodakam gośṛṅgodaśirīṣārkabilvapattradadhīni ca pañcagavyaṃ ca saṃprāśya śaṃkaraṃ pūjayenniśi // MatsP_56.6 aśvatthaṃ ca vaṭaṃ caivo-dumbaraṃ plakṣameva ca palāśaṃ jambuvṛkṣaṃ ca viduḥ ṣaṣṭhaṃ maharṣayaḥ // MatsP_56.7 mārgaśīrṣāṣāḍhamāsābhyāṃ dvābhyāṃ dvābhyāmitikramāt ekaikaṃ dantapavanaṃ vṛkṣeṣveteṣu bhakṣayet // MatsP_56.8 devāya dadyādarghyaṃ ca kṛṣṇāṃ gāṃ kṛṣṇavāsasam dadyātsamāpte dadhyannaṃ vitānadhvajacāmaram // MatsP_56.9 dvijānāmudakumbhāṃśca pañcaratnasamanvitān gāvaḥ kṛṣṇāḥ suvarṇaṃ ca vāsāṃsi vividhāni ca aśaktastu punardadyād gāmekāmapi śaktitaḥ // MatsP_56.10 na vittaśāṭhyaṃ kurvīta kurvandoṣamavāpnuyāt kṛṣṇāṣṭamīmupoṣyaiva saptakalpaśatatrayam pumānsampūjito devaiḥ śivaloke mahīyate // MatsP_56.11 matsya-purāṇa 57 dīrghāyurārogyakulābhivṛddhiyuktaḥ pumānbhūpakulāyutaḥ syāt muhurmuhurjanmani yena samyag vrataṃ samācakṣva tadindumaule // MatsP_57.1 tvayā pṛṣṭamidaṃ samyag uktaṃ cākṣayyakārakam rahasyaṃ tava vakṣyāmi yatpurāṇavido viduḥ // MatsP_57.2 rohiṇīcandraśayanaṃ nāma vratamihottamam tasminnārāyaṇasyārcām arcayad indunāmabhiḥ // MatsP_57.3 yadā somadine śuklā bhavetpañcadaśī kvacit athavā brahmanakṣatraṃ paurṇamāsyāṃ prajāyate // MatsP_57.4 tadā snānaṃ naraḥ kuryāt pañcagavyena sarṣapaiḥ āpyāyasveti tu japed vidvānaṣṭaśataṃ punaḥ // MatsP_57.5 śūdro 'pi parayā bhaktyā pāṣaṇḍālāpavarjitaḥ somāya varadāyātha viṣṇave ca namo namaḥ // MatsP_57.6 kṛtajapyaḥ svabhavanam āgatya madhusūdanam pūjayetphalapuṣpaiśca somanāmāni kīrtayan // MatsP_57.7 somāya śāntāya namo 'stu pādāv anantadhāmneti ca jānujaṅghe ūrudvayaṃ cāpi jalodarāya sampūjayenmeḍhramanantabāhave // MatsP_57.8 namo namaḥ kāmasukhapradāya kaṭiḥ śaśāṅkasya sadārcanīyā tathodaraṃ cāpyamṛtodarāya nābhiḥ śaśāṅkāya namo 'bhipūjyā // MatsP_57.9 namo 'stu candrāya mukhaṃ ca pūjyaṃ dantā dvijānāmadhipāya pūjyāḥ hāsyaṃ namaścandramase 'bhipūjyam oṣṭhau kumudvantavanapriyāya // MatsP_57.10 nāsā ca nāthāya vanauṣadhīnām ānandabhūtāya punarbhruvau ca netradvayaṃ padmanibhaṃ tathendor indīvaraśyāmakarāya śaureḥ // MatsP_57.11 namaḥ samastādhvaravanditāya karṇadvayaṃ daityaniṣūdanāya lalāṭamindorudadhipriyāya keśāḥ suṣumnādhipateḥ prapūjyāḥ // MatsP_57.12 śiraḥ śaśāṅkāya namo murārer viśveśvarāyeti namaḥ kirīṭine padmapriye rohiṇi nāma lakṣmīḥ saubhāgyasaukhyāmṛtacārukāye // MatsP_57.13 devīṃ ca saṃpūjya sugandhapuṣpair naivedyadhūpādibhirindupatnīm suptvātha bhūmau punarutthitena snātvā ca viprāya haviṣyayuktaḥ // MatsP_57.14 deyaḥ prabhāte sahiraṇyavārikumbho namaḥ pāpavināśanāya saṃprāśya gomūtramamāṃsamannam akṣāramaṣṭāvatha viṃśatiṃ ca grāsānpayaḥsarpiryutānupoṣya bhuktvetihāsaṃ śṛṇuyānmuhūrtam // MatsP_57.15 kadambanīlotpalaketakāni jātī sarojaṃ śatapattrikā ca amlānakubjānyatha sinduvāraṃ puṣpaṃ punarnārada mallikāyāḥ śubhraṃ ca viṣṇoḥ karavīrapuṣpaṃ śrīcampakaṃ candramasaḥ pradeyam // MatsP_57.16 śrāvaṇādiṣu māseṣu kramādetāni sarvadā yasminmāse vratādiḥ syāt tatpuṣpairarcayeddharim // MatsP_57.17 evaṃ saṃvatsaraṃ yāvad upāsya vidhivannaraḥ vratānte śayanaṃ dadyād darpaṇopaskarānvitam // MatsP_57.18 rohiṇīcandramithunaṃ kārayitvātha kāñcanam candraḥ ṣaḍaṅgulaḥ kāryo rohiṇī caturaṅgulā // MatsP_57.19 muktāphalāṣṭakayutaṃ sitanetrapaṭāvṛtam kṣīrakumbhopari punaḥ kāṃsyapātrākṣatānvitam dadyānmantreṇa pūrvāhṇe śālīkṣuphalasaṃyutam // MatsP_57.20 śvetāmatha suvarṇāsyāṃ khurai raupyaiḥ samanvitām savastrabhājanāṃ dhenuṃ tathā śaṅkhaṃ ca śobhanam // MatsP_57.21 bhūṣaṇairdvijadāmpatyam alaṃkṛtya guṇānvitam candro 'yaṃ dvijarūpeṇa sabhārya iti kalpayet // MatsP_57.22 yathā na rohiṇī kṛṣṇa śayyāṃ saṃtyajya gacchati somarūpasya te tadvan mamābhedo 'stu bhūtibhiḥ // MatsP_57.23 yathā tvameva sarveṣāṃ paramānandamuktidaḥ bhuktirmuktistathā bhaktis tvayi candrāstu me sadā // MatsP_57.24 iti saṃsārabhītasya muktikāmasya cānagha rūpārogyāyuṣāmetad vidhāyakamanuttamam // MatsP_57.25 idameva pitṝṇāṃ ca sarvadā vallabhaṃ mune trailokyādhipatirbhūtvā saptakalpaśatatrayam candralokamavāpnoti vidyudbhūtvā tu mucyate // MatsP_57.26 nārī vā rohiṇī candraśayanaṃ yā samācaret sāpi tatphalamāpnoti punarāvṛttidurlabham // MatsP_57.27 iti paṭhati śṛṇoti vā ya itthaṃ madhumathanārcanam indukīrtanena matimapi ca dadāti so 'pi śaurer bhavanagataḥ paripūjyate 'maraughaiḥ // MatsP_57.28 matsya-purāṇa 58 jalāśayagataṃ viṣṇum uvāca ravinandanaḥ taḍāgārāmakūpānāṃ vāpīṣu nalinīṣu ca // MatsP_58.1 vidhiṃ pṛcchāmi deveśe devatāyataneṣu ca ke tatra cartvijo nātha vedī vā kīdṛśī bhavet // MatsP_58.2 dakṣiṇāvalayaḥ kālaḥ sthānamācārya eva ca dravyāṇi kāni śastāni sarvamācakṣva tattvataḥ // MatsP_58.3 śṛṇu rājanmahābāho taḍāgādiṣu yo vidhiḥ purāṇeṣvitihāso 'yaṃ paṭhyate vedavādibhiḥ // MatsP_58.4 prāpya pakṣaṃ śubhaṃ śuklam atīte cottarāyaṇe puṇye 'hni viprakathite kṛtvā brāhmaṇavācanam // MatsP_58.5 prāgudakpravaṇe deśe taḍāgasya samīpataḥ caturhastāṃ śubhāṃ vedīṃ caturasrāṃ caturmukhām // MatsP_58.6 tathā ṣoḍaśahastaḥ syān maṇḍapaśca caturmukhaḥ vedyāśca parito gartā ratnimātrāstrimekhalāḥ // MatsP_58.7 nava saptātha vā pañca nātiriktā nṛpātmaja vitastimātrā yoniḥ syāt ṣaṭsaptāṅgulivistṛtā // MatsP_58.8 gartāśca tatra sapta syus triparvocchritamekhalāḥ sarvatastu savarṇāḥ syuḥ patākādhvajasaṃyutāḥ // MatsP_58.9 aśvatthodumbaraplakṣavaṭaśākhākṛtāni tu maṇḍapasya pratidiśaṃ dvārāṇyetāni kārayet // MatsP_58.10 śubhāstatrāṣṭa hotāro dvārapālāstathāṣṭa vai aṣṭau tu jāpakāḥ kāryā brāhmaṇā vedapāragāḥ // MatsP_58.11 sarvalakṣaṇasampūrṇo mantravidvijitendriyaḥ kulaśīlasamāyuktaḥ purodhāḥ syāddvijottamaḥ // MatsP_58.12 pratigarteṣu kalaśī yajñopakaraṇāni ca vyajanaṃ cāmare śubhre tāmrapātre suvistṛte // MatsP_58.13 tatastvanekavarṇāḥ syuś caravaḥ pratidaivatam ācāryaḥ prakṣipedbhūmāv anumantrya vicakṣaṇaḥ // MatsP_58.14 tryaratnimātro yūpaḥ syāt kṣāravṛkṣavinirmitaḥ yajamānapramāṇo vā saṃsthāpyo bhūtimicchatā // MatsP_58.15 hemālaṃkāriṇaḥ kāryāḥ pañcaviṃśatiṛtvijaḥ kuṇḍalāni ca haimāni keyūrakaṭakāni ca // MatsP_58.16 tathāṅgulyaḥ pavitrāṇi vāsāṃsi vividhāni ca pūjayettu samaṃ sarvān ācāryo dviguṇaṃ punaḥ dadyācchayanasaṃyuktam ātmanaścāpi yatpriyam // MatsP_58.17 sauvarṇakūrmamakarau rājatau matsyadundubhau tāmrau kulīramaṇḍūkāv āyasaḥ śiśumārakaḥ evamāsādya tatsarvam ādāveva viśāṃ pate // MatsP_58.18 śuklamālyāmbaradharaḥ śuklagandhānulepanaḥ sarvauṣadhyudakaistatra snāpito vedapāragaiḥ // MatsP_58.19 yajamānaḥ sapatnīkaḥ putrapautrasamanvitaḥ paścimaṃ dvāramāsādya praviśedyāgamaṇḍapam // MatsP_58.20 tato maṅgalaśabdena bherīṇāṃ niḥsvanena ca añjasā maṇḍalaṃ kuryāt pañcavarṇena tattvavit // MatsP_58.21 ṣoḍaśāraṃ tataścakraṃ padmagarbhaṃ caturmukham caturasraṃ ca parito vṛttaṃ madhye suśobhanam // MatsP_58.22 vedyāścopari tatkṛtvā grahāṃllokapatīṃstataḥ vinyasenmantrataḥ sarvān pratidikṣu vicakṣaṇaḥ // MatsP_58.23 kūrmādi sthāpayenmadhye vāruṇaṃ mantramāśritaḥ brahmāṇaṃ ca śivaṃ viṣṇuṃ tatraiva sthāpayedbudhaḥ // MatsP_58.24 vināyakaṃ ca vinyasya kamalāmambikāṃ tathā śāntyarthaṃ sarvalokānāṃ bhūtagrāmaṃ nyasettataḥ // MatsP_58.25 puṣpabhakṣyaphalairyuktam evaṃ kṛtvādhivāsanam kumbhān sajalagarbhāṃstān vāsobhiḥ pariveṣṭayet // MatsP_58.26 puṣpagandhairalaṃkṛtya dvārapālānsamantataḥ paṭhadhvamiti tānbrūyād ācāryastvabhipūjayet // MatsP_58.27 bahvṛcau pūrvataḥ sthāpyau dakṣiṇena yajurvidau sāmagau paścime tadvad uttareṇa tvatharvaṇau // MatsP_58.28 udaṅmukho dakṣiṇato yajamāna upāviśet yajadhvamiti tānbrūyād dhautrikānpunareva tu // MatsP_58.29 utkṛṣṭānmantrajāpena tiṣṭhadhvamiti jāpakān evamādiśya tānsarvān paryukṣyāgniṃ sa mantravit // MatsP_58.30 juhuyādvāruṇairmantrair ājyaṃ ca samidhastathā ṛtvigbhiścātha hotavyaṃ vāruṇaireva sarvataḥ // MatsP_58.31 grahebhyo vidhivaddhutvā tathendrāyeśvarāya ca marudbhyo lokapālebhyo vidhivadviśvakarmaṇe // MatsP_58.32 rātrisūktaṃ ca raudraṃ ca pāvamānaṃ sumaṅgalam japeyuḥ pauruṣaṃ sūktaṃ pūrvato bahvṛcaḥ pṛthak // MatsP_58.33 śākraṃ raudraṃ ca saumyaṃ ca kūṣmāṇḍaṃ jātavedasam saurasūktaṃ japenmantraṃ dakṣiṇena yajurvidaḥ // MatsP_58.34 vairājyaṃ pauruṣaṃ sūktaṃ sauvarṇaṃ rudrasaṃhitām śaiśavaṃ pañcanidhanaṃ gāyatraṃ jyeṣṭhasāma ca // MatsP_58.35 vāmadevyaṃ bṛhatsāma rauravaṃ sarathaṃtaram gavāṃ vrataṃ ca kāṇvaṃ ca rakṣoghnaṃ vayasastathā gāyeyuḥ sāmagā rājan paścimaṃ dvāramāśritāḥ // MatsP_58.36 atharvaṇaścottarataḥ śāntikaṃ pauṣṭikaṃ tathā japeyurmanasā devam āśritya varuṇaṃ prabhum // MatsP_58.37 pūrvedyuramito rātrāv evaṃ kṛtvādhivāsanam gajāśvarathyāvalmīkāt saṃgamāddhradagokulāt mṛdamādāya kumbheṣu prakṣipeccatvarāttathā // MatsP_58.38 rocanāṃ ca sasiddhārthāṃ gandhaṃ guggulameva ca snapanaṃ tasya kartavyaṃ pañcagavyasamanvitam // MatsP_58.39 pratyekaṃ tu mahāmantrair eva kṛtvā vidhānataḥ evaṃ kṣapātivāhyātha vidhiyuktena karmaṇā // MatsP_58.40 tataḥ prabhāte vimale saṃjāte 'tha śataṃ gavām brāhmaṇebhyaḥ pradātavyam aṣṭaṣaṣṭiśca vā punaḥ pañcāśadvātha ṣaṭtriṃśat pañcaviṃśatirapyatha // MatsP_58.41 tataḥ sāṃvatsaraprokte śubhe lagne suśobhane vedaśabdaiśca gāndharvair vādyaiśca vividhaiḥ punaḥ // MatsP_58.42 kanakālaṃkṛtāṃ kṛtvā jale gāmavatārayet sāmagāya ca sā deyā brāhmaṇāya viśāṃ pate // MatsP_58.43 pātrīmādāya sauvarṇīṃ pañcaratnasamanvitām tato nikṣipya makaramatsyādīṃścaiva sarvaśaḥ dhṛtāṃ caturvidhair viprair vedavedāṅgapāragaiḥ // MatsP_58.44 mahānadījalopetāṃ dadhyakṣatasamanvitām uttarābhimukhīṃ dhenuṃ jalamadhye tu kārayet // MatsP_58.45 atharvaṇena saṃsnātāṃ punarmāmetyatheti ca āpo hi ṣṭheti mantreṇa kṣiptvāgatya ca maṇḍapam // MatsP_58.46 pūjayitvā sarastatra baliṃ dadyātsamantataḥ punardināni hotavyaṃ catvāri munisattamāḥ // MatsP_58.47 caturthīkarma kartavyaṃ deyā tatrāpi śaktitaḥ dakṣiṇā rājaśārdūla varuṇakṣmāpaṇaṃ tataḥ // MatsP_58.48 kṛtvā tu yajñapātrāṇi yajñopakaraṇāni ca ṛtvigbhyastu samaṃ dattvā maṇḍapaṃ vibhajetpunaḥ hemapātrīṃ ca śayyāṃ ca sthāpakāya nivedayet // MatsP_58.49 tataḥ sahasraṃ viprāṇām athavāṣṭaśataṃ tathā bhojanīyaṃ yathāśakti pañcāśadvātha viṃśatiḥ evameṣa purāṇeṣu taḍāgavidhirucyate // MatsP_58.50 kūpavāpīṣu sarvāsu tathā puṣkariṇīṣu ca eṣa eva vidhirdṛṣṭaḥ pratiṣṭhāsu tathaiva ca // MatsP_58.51 mantratastu viśeṣaḥ syāt prāsādādyānabhūmiṣu ayaṃ tvaśaktāvardhena vidhirdṛṣṭaḥ svayambhuvā alpeṣvekāgnivatkṛtvā vittaśāṭhyādṛte nṛṇām // MatsP_58.52 prāvṛṭkāle sthite toye hy agniṣṭomaphalaṃ smṛtam śaratkāle sthitaṃ yatsyāt taduktaphaladāyakam vājapeyātirātrābhyāṃ hemante śiśire sthitam // MatsP_58.53 aśvamedhasamaṃ prāhur vasantasamaye sthitam grīṣme 'pi tatsthitaṃ toyaṃ rājasūyādviśiṣyate // MatsP_58.54 etānmahārāja viśeṣadharmān karoti yo 'pyāgamaśuddhabuddhiḥ sa yāti rudrālayamāśu pūtaḥ kalpānanekāndivi modate ca // MatsP_58.55 anekalokānsa mahattamādīn bhuktvā parārdhadvayamaṅganābhiḥ sahaiva viṣṇoḥ paramaṃ padaṃ yat prāpnoti tadyāgaphalena bhūyaḥ // MatsP_58.56 matsya-purāṇa 59 pādapānāṃ vidhiṃ sūta yathāvadvistarādvada vidhinā kena kartavyaṃ pādapodyāpanaṃ budhaiḥ // MatsP_59.1 ye ca lokāḥ smṛtāsteṣāṃ tānidānīṃ vadasva naḥ yatphalaṃ labhate pretya tatsarvaṃ vaktumarhasi // MatsP_59.2 pādapānāṃ vidhiṃ vakṣye tathaivodyānabhūmiṣu taḍāgavidhivatsarvam āsādya jagadīśvara // MatsP_59.3 ṛtviṅmaṇḍapasambhāraś cācāryaścaiva tadvidhaḥ pūjayedbrāhmaṇāṃstadvad dhemavastrānulepanaiḥ // MatsP_59.4 sarvauṣadhyudakaiḥ siktān piṣṭātakavibhūṣitān vṛkṣānmālyairalaṃkṛtya vāsobhirabhiveṣṭayet // MatsP_59.5 sūcyā sauvarṇayā kāryaṃ sarveṣāṃ karṇavedhanam añjanaṃ cāpi dātavyaṃ tadvaddhemaśalākayā // MatsP_59.6 phalāni sapta cāṣṭau vā kāladhautāni kārayet pratyekaṃ sarvavṛkṣāṇāṃ vedyāṃ tānyadhivāsayet // MatsP_59.7 dhūpo 'tra guggulaḥ śreṣṭhas tāmrapātrairadhiṣṭhitān saptadhānyasthitānkṛtvā vastragandhānulepanaiḥ // MatsP_59.8 kumbhānsarveṣu vṛkṣeṣu sthāpayitvā nareśvara sahiraṇyānaśeṣāṃstān kṛtvā balinivedanam // MatsP_59.9 yathāsvaṃ lokapālānām indrādīnāṃ viśeṣataḥ vanaspateśca vidvadbhir homaḥ kāryo dvijātibhiḥ // MatsP_59.10 tataḥ śuklāmbaradharāṃ sauvarṇakṛtabhūṣaṇām sakāṃsyadohāṃ sauvarṇaśṛṅgābhyām atiśālinīm payasvinīṃ vṛkṣamadhyād utsṛjedgāmudaṅmukhīm // MatsP_59.11 tato 'bhiṣekamantreṇa vādyamaṅgalagītakaiḥ ṛgyajuḥsāmamantraiśca vāruṇairabhitastathā taireva kumbhaiḥ snapanaṃ kuryādbrāhmaṇapuṃgavaḥ // MatsP_59.12 snātaḥ śuklāmbarastadvad yajamāno 'bhipūjayet gobhir vibhavataḥ sarvān ṛtvijastānsamāhitaḥ // MatsP_59.13 hemasūtraiḥ sakaṭakair aṅgulīyapavitrakaiḥ vāsobhiḥ śayanīyaiśca tathopaskarapādukaiḥ kṣīreṇa bhojanaṃ dadyād yāvaddinacatuṣṭayam // MatsP_59.14 homaśca sarṣapaiḥ kāryo yavaiḥ kṛṣṇatilaistathā palāśasamidhaḥ śastāś caturthe 'hni tathotsavaḥ dakṣiṇā ca punastadvad deyā tatrāpi śaktitaḥ // MatsP_59.15 yadyadiṣṭatamaṃ kiṃcit tattad dadyādamatsarī ācārye dviguṇaṃ dadyāt praṇipatya visarjayet // MatsP_59.16 anena vidhinā yastu kuryādvṛkṣotsavaṃ budhaḥ sarvānkāmānavāpnoti phalaṃ cānantyamaśnute // MatsP_59.17 yaścaikamapi rājendra vṛkṣaṃ saṃsthāpayennaraḥ so 'pi svarge vasedrājan yāvadindrāyutatrayam // MatsP_59.18 bhūtānbhavyāṃśca manujāṃs tārayeddrumasaṃmitān paramāṃ siddhimāpnoti punarāvṛttidurlabhām // MatsP_59.19 ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ so 'pi sampūjito devair brahmaloke mahīyate // MatsP_59.20 matsya-purāṇa 60 tathaivānyatpravakṣyāmi sarvakāmaphalapradam saubhāgyaśayanaṃ nāma yatpurāṇavido viduḥ // MatsP_60.1 purā dagdheṣu lokeṣu bhūrbhuvaḥsvarmahādiṣu saubhāgyaṃ sarvabhūtānām ekasthamabhavattadā vaikuṇṭhaṃ svargamāsādya viṣṇor vakṣaḥsthalasthitam // MatsP_60.2 tataḥ kālena mahatā punaḥ sargavidhau nṛpa ahaṃkārāvṛte loke pradhānapuruṣānvite // MatsP_60.3 spardhāyāṃ ca pravṛttāyāṃ kamalāsanakṛṣṇayoḥ liṅgākārā samudbhūtā vahnerjvālātibhīṣaṇā tayābhitaptasya harer vakṣasastadviniḥsṛtam // MatsP_60.4 vakṣaḥsthalaṃ samāśritya viṣṇoḥ saubhāgyamāsthitam rasarūpaṃ tato yāvat prāpnoti vasudhātalam // MatsP_60.5 utkṣiptamantarikṣe tad brahmaputreṇa dhīmatā dakṣeṇa pītamātraṃ tad rūpalāvaṇyakārakam // MatsP_60.6 balaṃ tejo mahajjātaṃ dakṣasya parameṣṭhinaḥ śeṣaṃ yadapatadbhūmāv aṣṭadhā samajāyata // MatsP_60.7 tato janānāṃ saṃjātāḥ sapta saubhāgyadāyikāḥ ikṣavo rasarājāśca niṣpāvājājidhānyakam // MatsP_60.8 vikāravacca gokṣīraṃ kusumbhaṃ kuṅkumaṃ tathā lavaṇaṃ cāṣṭamaṃ tadvat saubhāgyāṣṭakamucyate // MatsP_60.9 pītaṃ yadbrahmaputreṇa yogajñānavidā punaḥ duhitā sābhavattasya yā satītyabhidhīyate // MatsP_60.10 lokānatītya lālityāl lalitā tena cocyate trailokyasundarīm enām upayeme pinākadhṛk // MatsP_60.11 yā devī saubhāgyamayī bhuktimuktiphalapradā tāmārādhya pumānbhaktyā nārī vā kiṃ na vindati // MatsP_60.12 kathamārādhanaṃ tasyā jagaddhātryā janārdana tadvidhānaṃ jagannātha tatsarvaṃ ca vadasva me // MatsP_60.13 vasantamāsamāsādya tṛtīyāyāṃ janapriya śuklapakṣasya pūrvāhṇe tilaiḥ snānaṃ samācaret // MatsP_60.14 tasminnahani sā devī kila viśvātmanā satī pāṇigrahaṇakair mantrair udūḍhā varavarṇinī // MatsP_60.15 tayā sahaiva deveśaṃ tṛtīyāyām athārcayet phalairnānāvidhairdhūpair dīpanaivedyasaṃyutaiḥ // MatsP_60.16 pratimāṃ pañcagavyena tathā gandhodakena tu snāpayitvārcayed gaurīm induśekharasaṃyutām // MatsP_60.17 namo 'stu pāṭalāyai tu pādau devyāḥ śivasya tu śivāyeti ca saṃkīrya jayāyai gulphayor dvayoḥ // MatsP_60.18 triguṇāyeti rudrāya bhavānyai jaṅghayoryugam śivāṃ rudreśvarāyai ca vijayāyeti jānunī saṃkīrtya harikeśāya tathorū varade namaḥ // MatsP_60.19 īśāyai ca kīṭaṃ devyāḥ śaṃkarāyeti śaṃkaram kukṣidvayaṃ ca koṭavyai śūline śūlapāṇaye // MatsP_60.20 maṅgalāyai namastubhyam udaraṃ cābhipūjayet sarvātmane namo rudram īśānyai ca kucadvayam // MatsP_60.21 śivaṃ vedātmane tadvad rudrāṇyai kaṇṭhamarcayet tripuraghnāya viśveśam anantāyai karadvayam // MatsP_60.22 trilocanāya ca haraṃ bāhū kālānalapriye saubhāgyabhavanāyeti bhūṣaṇāni sadārcayet svāhāsvadhāyai ca mukham īśvarāyeti śūlinam // MatsP_60.23 aśokamadhuvāsinyai pūjyāvoṣṭhau ca bhūtidau sthāṇave tu haraṃ tadvad dhāsyaṃ candramukhapriye // MatsP_60.24 namo 'rdhanārīśaharam asitāṅgīti nāsikām nama ugrāya lokeśaṃ laliteti punarbhruvau // MatsP_60.25 śarvāya purahantāraṃ vāsavyai tu tathālakān namaḥ śrīkaṇṭhanāthāyai śivakeśāṃstato 'rcayet bhīmograsamarūpiṇyai śiraḥ sarvātmane namaḥ // MatsP_60.26 śivamabhyarcya vidhivat saubhāgyāṣṭakamagrataḥ sthāpayeddhṛtaniṣpāvakusumbhakṣīrajīrakam // MatsP_60.27 rasarājaṃ ca lavaṇaṃ kustumburu tathāṣṭakam dattaṃ saubhāgyamityasmāt saubhāgyāṣṭakamityataḥ // MatsP_60.28 evaṃ nivedya tatsarvam agrataḥ śivayoḥ punaḥ rātrau śṛṅgodakaṃ prāśya tadvadbhūmāvariṃdama // MatsP_60.29 punaḥ prabhāte tu tathā kṛtasnānajapaḥ śuciḥ saṃpūjya dvijadāmpatyaṃ vastramālyavibhūṣaṇaiḥ // MatsP_60.30 saubhāgyāṣṭakasaṃyuktaṃ suvarṇacaraṇadvayam prīyatāmatra lalitā brāhmaṇāya nivedayet // MatsP_60.31 evaṃ saṃvatsaraṃ yāvat tṛtīyāyāṃ sadā mano kartavyaṃ vidhivadbhaktyā sarvasaubhāgyamīpsubhiḥ // MatsP_60.32 prāśane dānamantre ca viśeṣo 'yaṃ nibodha me śṛṅgodakaṃ caitramāse vaiśākhe gomayaṃ punaḥ // MatsP_60.33 jyeṣṭhe mandārakusumaṃ bilvapattraṃ śucau smṛtam śrāvaṇe dadhi saṃprāśyaṃ nabhasye ca kuśodakam // MatsP_60.34 kṣīramāśvayuje māsi kārttike pṛṣadājyakam mārge māse tu gomūtraṃ pauṣe saṃprāśayedghṛtam // MatsP_60.35 māghe kṛṣṇatilāṃstadvat pañcagavyaṃ ca phālgune lalitā vijayā bhadrā bhavānī kumudā śivā // MatsP_60.36 vāsudevī tathā gaurī maṅgalā kamalā satī umā ca dānakāle tu prīyatāmiti kīrtayet // MatsP_60.37 mallikāśokakamalaṃ kadambotpalamālatīḥ kubjakaṃ karavīraṃ ca bāṇamamlānakuṅkumam // MatsP_60.38 sindhuvāraṃ ca sarveṣu māseṣu kramaśaḥ smṛtam japākusumbhakusumaṃ mālatī śatapattrikā // MatsP_60.39 yathālābhaṃ praśastāni karavīraṃ ca sarvadā evaṃ saṃvatsaraṃ yāvad upoṣya vidhivannaraḥ // MatsP_60.40 strī bhaktā vā kumārī vā śivamabhyarcya bhaktitaḥ vratānte śayanaṃ dadyāt sarvopaskarasaṃyutam // MatsP_60.41 umāmaheśvaraṃ haimaṃ vṛṣabhaṃ ca gavā saha sthāpayitvātha śayane brāhmaṇāya nivedayet // MatsP_60.42 anyānyapi yathāśakti mithunānyambarādibhiḥ dhānyālaṃkāragodānair abhyarceddhanasaṃcayaiḥ vittaśāṭhyena rahitaḥ pūjayedgatavismayaḥ // MatsP_60.43 evaṃ karoti yaḥ samyak saubhāgyaśayanavratam sarvānkāmānavāpnoti padamatyantamaśnute phalasyaikasya tyāgena vratametatsamācaret // MatsP_60.44 ya icchankīrtimāpnoti pratimāsaṃ narādhipa saubhāgyārogyarūpāyur vastrālaṃkārabhūṣaṇaiḥ na viyukto bhavedrājan navārbudaśatatrayam // MatsP_60.45 yastu dvādaśa varṣāṇi saubhāgyaśayanavratam karoti sapta cāṣṭau vā śrīkaṇṭhabhavane 'maraiḥ pūjyamāno vasetsamyag yāvatkalpāyutatrayam // MatsP_60.46 nārī vā kurute vāpi kumārī vā nareśvara sāpi tatphalamāpnoti devyanugrahalālitā // MatsP_60.47 śṛṇuyādapi yaścaiva pradadyādathavā matim so 'pi vidyādharo bhūtvā svargaloke ciraṃ vaset // MatsP_60.48 idamiha madanena pūrvamiṣṭaṃ śatadhanuṣā kṛtavīryasūnunā ca kṛtamatha varuṇena nandinā vā kim u jananātha tato yadudbhavaḥ syāt // MatsP_60.49 matsya-purāṇa 61 bhūrloko 'tha bhuvarlokaḥ svarloko 'tha maharjanaḥ tapaḥ satyaṃ ca saptaite devalokāḥ prakīrtitāḥ // MatsP_61.1 paryāyeṇa tu sarveṣām ādhipatyaṃ kathaṃ bhavet iha loke śubhaṃ rūpam āyuḥ saubhāgyameva ca lakṣmīśca vipulā nātha kathaṃ syātpurasūdana // MatsP_61.2 purā hutāśanaḥ sārdhaṃ mārutena mahītale ādiṣṭaḥ puruhūtena vināśāya suradviṣām // MatsP_61.3 nirdagdheṣu tatastena dānaveṣu sahasraśaḥ tārakaḥ kamalākṣaśca kāladaṃṣṭraḥ parāvasuḥ virocanaśca saṃgrāmād apalāyaṃstapodhana // MatsP_61.4 ambhaḥ sāmudramāviśya saṃniveśamakurvata aśakyā iti te 'pyagnimārutābhyāmupekṣitāḥ // MatsP_61.5 tataḥ prabhṛti te devān manuṣyānsaha jaṅgamān saṃpīḍya ca munīnsarvān praviśanti punarjalam // MatsP_61.6 evaṃ varṣasahasrāṇi vīrāḥ pañca ca sapta ca jaladurgabalādbrahman pīḍayanti jagattrayam // MatsP_61.7 tataḥ paramatho vahnimārutāvamarādhipaḥ ādideśa cirādambunidhireṣa viśoṣyatām // MatsP_61.8 yasmādasmaddviṣāmeṣa śaraṇaṃ varuṇālayaḥ tasmādbhavadbhyāmadyaiva kṣayameṣa praṇīyatām // MatsP_61.9 tāvūcatustataḥ śakram ubhau śambarasūdanam adharma eṣa devendra sāgarasya vināśanam // MatsP_61.10 yasmājjīvanikāyasya mahataḥ saṃkṣayo bhavet tasmānna pāpamadyāvāṃ karavāva puraṃdara // MatsP_61.11 asya yojanamātre 'pi jīvakoṭiśatāni ca nivasanti suraśreṣṭha sa kathaṃ nāśamarhati // MatsP_61.12 evamuktaḥ surendrastu kopāt saṃraktalocanaḥ uvācedaṃ vaco roṣān nirdahanniva pāvakam // MatsP_61.13 na dharmādharmasaṃyogaṃ prāpnuvantyamarāḥ kvacit bhavatostu viśeṣeṇa māhātmyaṃ cādhitiṣṭhatoḥ // MatsP_61.14 madājñālaṅghanaṃ yasmān mārutena samaṃ tvayā munivratamahiṃsādi parigṛhya tvayā kṛtam dharmārthaśāstrarahitaṃ śatruṃ prati vibhāvaso // MatsP_61.15 tasmādekena vapuṣā munirūpeṇa mānuṣe mārutena samaṃ loke tava janma bhaviṣyati // MatsP_61.16 yadā ca mānuṣatve 'pi tvayāgastyena śoṣitaḥ bhaviṣyatyudadhirvahne tadā devatvamāpsyasi // MatsP_61.17 itīndraśāpātpatitau tatkṣaṇāttau mahītale avāptāvekadehena kumbhājjanma tapodhana // MatsP_61.18 mitrāvaruṇayorvīryād vasiṣṭhasyānujo 'bhavat agastya ityugratapāḥ saṃbabhūva punarmuniḥ // MatsP_61.19 sambhūtaḥ sa kathaṃ bhrātā vasiṣṭhasyābhavanmuniḥ kathaṃ ca mitrāvaruṇau pitarāvasya tau smṛtau janma kumbhādagastyasya kathaṃ syātpurasūdana // MatsP_61.20 purā purāṇapuruṣaḥ kadācidgandhamādane bhūtvā dharmasuto viṣṇuś cacāra vipulaṃ tapaḥ // MatsP_61.21 tapasā tasya bhītena vighnārthaṃ preṣitāvubhau śakreṇa mādhavānaṅgāv apsarogaṇasaṃyutau // MatsP_61.22 yadā na gītavādyena nāṅgarāgādinā hariḥ na kāmamādhavābhyāṃ ca viṣayānprati cukṣubhe // MatsP_61.23 tadā kāmamadhustrīṇāṃ viṣādam agamadgaṇaḥ saṃkṣobhāya tatasteṣāṃ svorudeśānnarāgrajaḥ nārīmutpādayāmāsa trailokyajanamohinīm // MatsP_61.24 saṃkṣubdhāstu tayā devās tau tu devavarāvubhau apsarobhiḥ samakṣaṃ hi devānāmabravīddhariḥ // MatsP_61.25 apsarā iti sāmānyā devānāmabravīddhariḥ urvaśīti ca nāmneyaṃ loke khyātiṃ gamiṣyati // MatsP_61.26 tataḥ kāmayamānena mitreṇāhūya sorvaśī uktā māṃ ramayasveti bāḍham ityabravīttu sā // MatsP_61.27 gacchantī cāmbaraṃ tadvat stokamindīvarekṣaṇā varuṇena dhṛtā paścād varuṇaṃ nābhyanandata // MatsP_61.28 mitreṇāhaṃ vṛtā pūrvam adya bhāryā na te vibho uvāca varuṇaścittaṃ mayi saṃnyasya gamyatām // MatsP_61.29 gatāyāṃ bāḍhamityuktvā mitraḥ śāpamadāttadā tasyai mānuṣaloke tvaṃ gaccha somasutātmajam // MatsP_61.30 bhajasveti yato veśyā dharma eṣa tvayā kṛtaḥ jalakumbhe tato vīryaṃ mitreṇa varuṇena ca prakṣiptamatha saṃjātau dvāveva munisattamau // MatsP_61.31 nimirnāma saha strībhiḥ purā dyūtamadīvyata tatrāntare 'bhyājagāma vasiṣṭho brahmasambhavaḥ // MatsP_61.32 tasya pūjāmakurvantaṃ śaśāpa sa munirnṛpam videhastvaṃ bhavasveti tatastenāpyasau muniḥ // MatsP_61.33 anyonyaśāpācca tayor vigate iva cetasī jagmatuḥ śāpanāśāya brahmāṇaṃ jagataḥ patim // MatsP_61.34 atha brahmaṇa ādeśāl locaneṣvavasannimiḥ nimeṣāḥ syuśca lokānāṃ tadviśrāmāya nārada // MatsP_61.35 vasiṣṭho 'pyabhavattasmiñ jalakumbhe ca pūrvavat tataḥ śvetaścaturbāhuḥ sākṣasūtrakamaṇḍaluḥ agastya iti śāntātmā babhūva ṛṣisattamaḥ // MatsP_61.36 malayasyaikadeśe tu vaikhānasavidhānataḥ sabhāryaḥ saṃvṛto viprais tapaścakre suduścaram // MatsP_61.37 tataḥ kālena mahatā tārakād atipīḍitam jagadvīkṣya sa kopena pītavānvaruṇālayam // MatsP_61.38 tato 'sya varadāḥ sarve babhūvuḥ śaṃkarādayaḥ brahmā viṣṇuśca bhagavān varadānāya jagmatuḥ varaṃ vṛṇīṣva bhadraṃ te yadabhīṣṭaṃ ca vai mune // MatsP_61.39 yāvadbrahmasahasrāṇāṃ pañcaviṃśatikoṭayaḥ vaimāniko bhaviṣyāmi dakṣiṇācalavartmani // MatsP_61.40 madvimānodaye kuryād yaḥ kaścitpūjanaṃ mama sa saptalokādhipatiḥ paryāyeṇa bhaviṣyati // MatsP_61.41 evamastviti te 'pyuktvā jagmurdevā yathāgatam tasmādarghaḥ pradātavyo hy agastyasya sadā budhaiḥ // MatsP_61.42 kathamarghapradānaṃ tu kartavyaṃ tasya vai vibho vidhānaṃ yadagastyasya pūjane tadvadasva me // MatsP_61.43 pratyūṣasamaye vidvān kuryādasyodaye niśi snānaṃ śuklatilaistadvac chuklamālyāmbaro gṛhī // MatsP_61.44 sthāpayedavraṇaṃ kumbhaṃ mālyavastravibhūṣitam pañcaratnasamāyuktaṃ ghṛtapātrasamanvitam nānābhakṣyaphalairyuktaṃ tāmrapātrasamanvitam // MatsP_61.45 aṅguṣṭhamātraṃ puruṣaṃ tathaiva sauvarṇam atyāyatabāhudaṇḍam caturmukhaṃ kumbhamukhe nidhāya dhānyāni saptāmbarasaṃyutāni // MatsP_61.46 sakāṃsyapātrākṣataśuktiyuktaṃ mantreṇa dadyāddvijapuṃgavāya utkṣipya lambodaradīrghabāhum ananyacetā yamadiṅmukhaḥ san // MatsP_61.47 śvetāṃ ca dadyādyadi śaktirasti raupyaiḥ khurair hemamukhīṃ savatsām dhenuṃ naraḥ kṣīravatīṃ praṇamya savatsaghaṇṭābharaṇāṃ dvijāya // MatsP_61.48 ā saptarātrodayam etadasya dātavyametatsakalaṃ nareṇa yāvatsamāḥ sapta daśāthavā syur athordhvamapyatra vadanti kecit // MatsP_61.49 kāśapuṣpapratīkāśa vahnimārutasambhava mitrāvaruṇayoḥ putra kumbhayone namo 'stu te // MatsP_61.50 vindhyavṛddhikṣayakara meghatoyaviṣāpaha ratnavallabha deveśa laṅkāvāsinnamo 'stu te // MatsP_61.51 vātāpī bhakṣito yena samudraḥ śoṣitaḥ purā lopāmudrāpatiḥ śrīmān yo 'sau tasmai namo namaḥ // MatsP_61.52 rājaputri mahābhāge ṛṣipatni varānane lopāmudre namastubhyam argho me pratigṛhyatām pratyabdaṃ tu phalatyāgam evaṃ kurvanna sīdati // MatsP_61.53 homaṃ kṛtvā tataḥ paścād varjayenmānavaḥ phalam anena vidhinā yastu pumānarghyaṃ nivedayet // MatsP_61.54 imaṃ lokaṃ sa cāpnoti rūpārogyasamanvitaḥ dvitīyena bhuvarlokaṃ svargalokaṃ tataḥ param // MatsP_61.55 saptaiva lokānāpnoti saptārghān yaḥ prayacchati yāvadāyuśca yaḥ kuryāt paraṃ brahmādhigacchati // MatsP_61.56 iha paṭhati śṛṇoti vā ya etad yugalamuniprabhavārghyasampradānam matimapi ca dadāti so 'pi viṣṇor bhavanagataḥ paripūjyate 'maraughaiḥ // MatsP_61.57 matsya-purāṇa 62 saubhāgyārogyaphaladam amutrākṣayyakārakam bhuktimuktipradaṃ deva tanme brūhi janārdana // MatsP_62.1 yadumāyāḥ purā deva uvāca purasūdanaḥ kailāsaśikharāsīno devyā pṛṣṭastadā kila // MatsP_62.2 kathāsu sampravṛttāsu dharmyāsu lalitāsu ca tadidānīṃ pravakṣyāmi bhuktimuktiphalapradam // MatsP_62.3 śṛṇuṣvāvahitā devi tathaivānantapuṇyakṛt narāṇāmatha nārīṇām ārādhanamanuttamam // MatsP_62.4 nabhasye vātha vaiśākhe puṇyamārgaśirasya ca śuklapakṣe tṛtīyāyāṃ susnāto gaurasarṣapaiḥ // MatsP_62.5 gorocanaṃ sagomūtram uṣṇaṃ gośakṛtaṃ tathā dadhicandanasammiśraṃ lalāṭe tilakaṃ nyaset saubhāgyārogyadaṃ yasmāt sadā ca lalitāpriyam // MatsP_62.6 pratipakṣaṃ tṛtīyāsu pumānāpītavāsasī dhārayedatha raktāni nārī cedatha saṃyatā // MatsP_62.7 vidhavā dhāturaktāni kumārī śuklavāsasī devīṃ tu pañcagavyena tataḥ kṣīreṇa kevalam snāpayenmadhunā tadvat puṣpagandhodakena ca // MatsP_62.8 pūjayecchuklapuṣpaiśca phalairnānāvidhairapi dhānyakājājilavaṇair guḍakṣīraghṛtānvitaiḥ // MatsP_62.9 śuklākṣatatilairarcyāṃ tato devīṃ sadārcayet pādādyabhyarcanaṃ kuryāt pratipakṣaṃ varānane // MatsP_62.10 varadāyai namaḥ pādau tathā gulphau namaḥ śriyai aśokāyai namo jaṅghe pārvatyai jānunī tathā // MatsP_62.11 ūrū maṅgalakāriṇyai vāmadevyai tathā kaṭim padmodarāyai jaṭharam uraḥ kāmaśriyai namaḥ // MatsP_62.12 karau saubhāgyadāyinyai bāhū haramukhaśriyai mukhaṃ darpaṇavāsinyai smaradāyai smitaṃ namaḥ // MatsP_62.13 gauryai namastathā nāsām utpalāyai ca locane tuṣṭyai lalāṭamalakān kātyāyanyai śirastathā // MatsP_62.14 namo gauryai namo dhiṣṇyai namaḥ kāntyai namaḥ śriyai rambhāyai lalitāyai ca vāsudevyai namo namaḥ // MatsP_62.15 evaṃ sampūjya vidhivad agrataḥ padmamālikhet pattrairdvādaśabhiryuktaṃ kuṅkumena sakarṇikam // MatsP_62.16 pūrveṇa vinyasedgaurīm aparṇāṃ ca tataḥ param bhavānīṃ dakṣiṇe tadvad rudrāṇīṃ ca tataḥ param // MatsP_62.17 vinyasetpaścime saumyāṃ sadā madanavāsinīm vāyavye pāṭalāmugrām antareṇa tato 'pyumām // MatsP_62.18 madhye yathāsvaṃ māṃsāṅgāṃ maṅgalāṃ kumudāṃ satīm rudraṃ ca madhye saṃsthāpya lalitāṃ karṇikopari kusumairakṣatairvārbhir namaskāreṇa vinyaset // MatsP_62.19 gītamaṅgalanirghoṣān kārayitvā suvāsinīḥ pūjayedraktavāsobhī raktamālyānulepanaiḥ sindūraṃ snānacūrṇaṃ ca tāsāṃ śirasi pātayet // MatsP_62.20 sindūrakuṅkumasnānam atīveṣṭatamaṃ yataḥ tathopadeṣṭāramapi pūjayedyatnato gurum na pūjyate gururyatra sarvāstatrāphalāḥ kriyāḥ // MatsP_62.21 nabhasye pūjayedgaurīm utpalairasitaiḥ sadā bandhujīvairāśvayuje kārttike śatapattrakaiḥ // MatsP_62.22 jātīpuṣpairmārgaśīrṣe pauṣe pītaiḥ kuraṇṭakaiḥ kundakuṅkumapuṣpaistu devīṃ māghe tu pūjayet sinduvāreṇa jātyā vā phālgune 'pyarcayedumām // MatsP_62.23 caitre tu mallikāśokair vaiśākhe gandhapāṭalaiḥ jyeṣṭhe kamalamandārair āṣāḍhe ca navāmbujaiḥ kadambairatha mālatyā śrāvaṇe pūjayetsadā // MatsP_62.24 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam bilvapattrārkapuṣpaṃ ca yavāngośṛṅgavāri ca // MatsP_62.25 pañcagavyaṃ ca bilvaṃ ca prāśayetkramaśastadā etadbhādrapadādyaṃ tu prāśanaṃ samudāhṛtam // MatsP_62.26 pratipakṣaṃ ca mithunaṃ tṛtīyāyāṃ varānane pūjayitvārcayedbhaktyā vastramālyānulepanaiḥ // MatsP_62.27 puṃsaḥ pītāmbare dadyāt striyai kausumbhavāsasī niṣpāvājājilavaṇam ikṣudaṇḍaguḍānvitam tasyai dadyātphalaṃ puṣpaṃ suvarṇotpalasaṃyutam // MatsP_62.28 yathā na devi deveśas tvāṃ parityajya gacchati tathā mām uddharāśeṣaduḥkhasaṃsārasāgarāt // MatsP_62.29 kumudā vimalānantā bhavānī ca sudhā śivā lalitā kamalā gaurī satī rambhātha pārvatī // MatsP_62.30 nabhasyādiṣu māseṣu prīyatāmityudīrayet vratānte śayanaṃ dadyāt suvarṇakamalānvitam // MatsP_62.31 mithunāni caturviṃśad daśa dvo ca samarcayet aṣṭau ṣaḍvāpyatha punaś cānumāsaṃ samarcayet // MatsP_62.32 pūrvaṃ dattvā tu gurave śeṣānapyarcayedbudhaḥ uktānantatṛtīyaiṣā sadānantaphalapradā // MatsP_62.33 sarvapāpaharāṃ devi saubhāgyārogyavardhinīm na caināṃ vittaśāṭhyena kadācidapi laṅghayet naro vā yadi vā nārī vittaśāṭhyāt patatyadhaḥ // MatsP_62.34 garbhiṇī sūtikā naktaṃ kumārī vātha rogiṇī yadyaśuddhā tadānyena vārayetprayatā svayam // MatsP_62.35 imāmanantaphaladāṃ yastṛtīyāṃ samācaret kalpakoṭiśataṃ sāgraṃ śivaloke mahīyate // MatsP_62.36 vittahīno 'pi kurute varṣatrayamupoṣaṇaiḥ puṣpamantravidhānena so 'pi tatphalamāpnuyāt // MatsP_62.37 nārī vā kurute yā tu kumārī vidhavāthavā sāpi tatphalamāpnoti gauryanugrahalālitā // MatsP_62.38 iti paṭhati śṛṇoti vā ya itthaṃ giritanayāvratam indravāsasaṃsthaḥ matimapi ca dadāti so 'pi devair amaravadhūjanakiṃnaraiśca pūjyaḥ // MatsP_62.39 matsya-purāṇa 63 athānyāmapi vakṣyāmi tṛtīyāṃ pāpanāśinīm rasakalyāṇinīmetāṃ purākalpavido viduḥ // MatsP_63.1 māghamāse tu samprāpte tṛtīyāṃ śuklapakṣataḥ prātargavyena payasā tilaiḥ snānaṃ samācaret // MatsP_63.2 snāpayenmadhunā devīṃ tathaivekṣurasena ca gandhodakena tu punar lepayetkuṅkumena tu dakṣiṇāṅgāni sampūjya tato vāmāni pūjayet // MatsP_63.3 lalitāyai namo devyāḥ pādau gulphau tato 'rcayet jaṅghāṃ jānuṃ tathā śāntyai tathaivoruṃ śriyai namaḥ // MatsP_63.4 madālasāyai tu kaṭim amalāyai tathodaram stanau madanavāsinyai kumudāyai ca kandarām // MatsP_63.5 bhujaṃ bhujāgraṃ mādhavyai kamalāyai mukhasmite bhūlalāṭaṃ ca rudrāṇyai śaṃkarāyai tathālakān // MatsP_63.6 mukuṭaṃ viśvavāsinyai śiraḥ kāntyai tathārcayet madanāyai lalāṭaṃ tu mohanāyai punarbhruvau // MatsP_63.7 netre candrārdhadhāriṇyai tuṣṭyai ca vadanaṃ punaḥ utkaṇṭhinyai namaḥ kaṇṭham amṛtāyai namaḥ stanau // MatsP_63.8 rambhāyai vāmakukṣiṃ ca viśokāyai namaḥ kaṭim hṛdayaṃ manmathādhiṣṇyai pāṭalāyai tathodaram // MatsP_63.9 kaṭiṃ suratavāsinyai tathoruṃ campakapriye jānujaṅghe namo gauryai gāyatryai ghuṭike namaḥ // MatsP_63.10 dharādharāyai pādau tu viśvakāyai namaḥ śiraḥ namo bhavānyai kāminyai kāmadevyai jagatpriye // MatsP_63.11 ānandāyai sunandāyai subhadrāyai namo namaḥ evaṃ sampūjya vidhivad dvijadāmpatyam arcayet bhojayitvānnapānena madhureṇa vimatsaraḥ // MatsP_63.12 jalapūritaṃ tathā kumbhaṃ śuklāmbarayugadvayam dattvā suvarṇakamalaṃ gandhamālyaiḥ samarcayet // MatsP_63.13 prīyatāmatra kumudā gṛhṇīyāllavaṇavratam anena vidhinā devī māsi māsi sadārcayet // MatsP_63.14 lavaṇaṃ varjayenmāghe phālgune ca guḍaṃ punaḥ tailaṃ rājiṃ tathā caitre varjyaṃ ca madhu mādhave // MatsP_63.15 pānakaṃ jyeṣṭhamāse tu āṣāḍhe cātha jīrakam śrāvaṇe varjayetkṣīraṃ dadhi bhādrapade tathā // MatsP_63.16 ghṛtamāśvayuje tadvad ūrje varjyaṃ ca mākṣikam dhānyakaṃ mārgaśīrṣe tu pauṣe varjyā ca śarkarā // MatsP_63.17 vratānte karakaṃ pūrṇam eteṣāṃ māsi māsi ca dadyāddvikālavelāyāṃ pūrṇapātreṇa saṃyutam // MatsP_63.18 laḍḍukāñchvetavarṇāṃśca saṃyāvamatha pūrikāḥ ghārikān apyapūpāṃśca piṣṭāpūpāṃśca maṇḍakān // MatsP_63.19 kṣīraṃ śākaṃ ca dadhyannam iṇḍaryo 'śokavartikāḥ māghādikramaśo dadyād etāni karakopari // MatsP_63.20 kumudā mādhavī gaurī rambhā bhadrā jayā śivā umā ratiḥ satī tadvan maṅgalā ratilālasā // MatsP_63.21 kramānmāghādi sarvatra prīyatāmiti kīrtayet sarvatra pañcagavyena prāśanaṃ samudāhṛtam upavāsī bhavennityam aśakte naktamiṣyate // MatsP_63.22 punarmāghe tu samprāpte śarkarāṃ karakopari kṛtvā tu kāñcanīṃ gaurīṃ pañcaratnasamanvitām // MatsP_63.23 haimīmaṅguṣṭhamātrāṃ ca sākṣasūtrakamaṇḍalum caturbhujāminduyutāṃ sitanetrapaṭāvṛtām // MatsP_63.24 tadvadgomithunaṃ śuklaṃ suvarṇāsyaṃ sitāmbaram savastrabhājanaṃ dadyād bhavānī prīyatāmiti // MatsP_63.25 anena vidhinā yastu rasakalyāṇinīvratam kuryātsa sarvapāpebhyas tatkṣaṇādeva mucyate // MatsP_63.26 navārbudasahasraṃ tu na duḥkhī jāyate naraḥ suvarṇakamalaṃ gauri māsi māsi dadannaraḥ agniṣṭomasahasrasya yatphalaṃ tadavāpnuyāt // MatsP_63.27 nārī vā kurute yā tu kumārī vā varānane vidhavā yā tathā nārī sāpi tatphalamāpnuyāt saubhāgyārogyasampannā gaurīloke mahīyate // MatsP_63.28 iti paṭhati śṛṇoti śrāvayedyaḥ prasaṅgāt kalikaluṣavimuktaḥ pārvatīlokameti matimapi ca narāṇāṃ yo dadāti priyārthaṃ vibudhapativimāne nāyakaḥ syādamoghaḥ // MatsP_63.29 matsya-purāṇa 64 tathaivānyāṃ pravakṣyāmi tṛtīyāṃ pāpanāśinīm nāmnā ca loke vikhyātām ārdrānandakarīmimām // MatsP_64.1 yadā śuklatṛtīyāyām āṣāḍharkṣaṃ bhavetkvacit brahmarkṣaṃ vā mṛgarkṣaṃ vā hasto mūlamathāpi vā darbhagandhodakaiḥ snānaṃ tadā samyaksamācaret // MatsP_64.2 śuklamālyāmbaradharaḥ śuklagandhānulepanaḥ bhavānīmarcayedbhaktyā śuklapuṣpaiḥ sugandhibhiḥ mahādevena sahitām upaviṣṭāṃ mahāsane // MatsP_64.3 vāsudevyai namaḥ pādau śaṃkarāya namo haram jaṅghe śokavināśinyai ānandāya namaḥ prabho // MatsP_64.4 rambhāyai pūjayedūrū śivāya ca pinākinaḥ adityai ca kaṭiṃ devyāḥ śūlinaḥ śūlapāṇaye // MatsP_64.5 mādhavyai ca tathā nābhim atha śambhorbhavāya ca stanāvānandakāriṇyai śaṃkarasyendudhāriṇe // MatsP_64.6 utkaṇṭhinyai namaḥ kaṇṭhaṃ nīlakaṇṭhāya vai haram karāvutpaladhāriṇyai rudrāya ca jagatpate bāhū ca parirambhiṇyai triśūlāya harasya ca // MatsP_64.7 devyā mukhaṃ vilāsinyai vṛṣeśāya punarvibhoḥ smitaṃ sasmeralīlāyai viśvavaktrāya vai vibho // MatsP_64.8 netre madanavāsinyai viśvadhāmne triśūlinaḥ bhruvau nṛtyapriyāyai tu tāṇḍaveśāya śūlinaḥ // MatsP_64.9 devyā lalāṭamindrāṇyai havyavāhāya vai vibhoḥ svāhāyai mukuṭaṃ devyā vibhorgaṅgādharāya vai // MatsP_64.10 viśvakāyau viśvamukhau viśvapādakarau śivau prasannavadanau vande pārvatīparameśvarau // MatsP_64.11 evaṃ sampūjya vidhivad agrataḥ śivayoḥ punaḥ padmotpalāni rajasā nānāvarṇena kārayet // MatsP_64.12 śaṅkhacakre sakaṭake svastikāṅkuśacāmarān yāvantaḥ pāṃsavastatra rajasaḥ patitā bhuvi tāvadvarṣasahasrāṇi śivaloke mahīyate // MatsP_64.13 catvāri ghṛtapātrāṇi sahiraṇyāni śaktitaḥ dattvā dvijāya karakam udakānnasamanvitam pratipakṣaṃ caturmāsaṃ yāvadetannivedayet // MatsP_64.14 tatastu caturo māsān pūrvavatkarakopari catvāri saktupātrāṇi tilapātrāṇyataḥ param // MatsP_64.15 gandhodakaṃ puṣpavāri candanaṃ kuṅkumodakam apakvaṃ dadhi dugdhaṃ ca gośṛṅgodakameva ca // MatsP_64.16 piṣṭodakaṃ tathā vāri kuṣṭhacūrṇānvitaṃ punaḥ uśīrasalilaṃ tadvad yavacūrṇodakaṃ punaḥ // MatsP_64.17 tilodakaṃ ca saṃprāśya svapenmārgaśirādiṣu māseṣu pakṣadvitayaṃ prāśanaṃ samudāhṛtam // MatsP_64.18 sarvatra śuklapuṣpāṇi praśastāni sadārcane dānakāle ca sarvatra mantrametamudīrayet // MatsP_64.19 gaurī me prīyatāṃ nityam aghanāśāya maṅgalā saubhāgyāyāstu lalitā bhavānī sarvasiddhaye // MatsP_64.20 saṃvatsarānte lavaṇaṃ guḍakumbhaṃ ca sarjikām candanaṃ netrapaṭṭaṃ ca sahiraṇyāmbujena tu // MatsP_64.21 umāmaheśvaraṃ haimaṃ tadvadikṣuphalairyutam satūlāvaraṇāṃ śayyāṃ saviśrāmāṃ nivedayet sapatnīkāya viprāya gaurī me prīyatāmiti // MatsP_64.22 ārdrānandakarī nāmnā tṛtīyaiṣā sanātanī yāmupoṣya naro yāti śambhoryatparamaṃ padam // MatsP_64.23 iha loke sadānandam āpnoti dhanasampadaḥ āyurārogyasampattyā na kaścicchokamāpnuyāt // MatsP_64.24 nārī vā kurute yā tu kumārī vidhavā ca yā sāpi tatphalamāpnoti devyanugrahalālitā // MatsP_64.25 pratipakṣamupoṣyaivaṃ mantrārcanavidhānavit rudrāṇīlokamabhyeti punarāvṛttidurlabham // MatsP_64.26 ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ śakraloke sa gandharvaiḥ pūjyate 'pi yugatrayam // MatsP_64.27 ānandadāṃ sakaladuḥkhaharāṃ tṛtīyāṃ yā strī karotyavidhavā vidhavātha vāpi sā sve gṛhe sukhaśatānyanubhūya bhūyo gaurīpadaṃ sadayitā dayitā prayāti // MatsP_64.28 matsya-purāṇa 65 athānyāmapi vakṣyāmi tṛtīyāṃ sarvakāmadām yasyāṃ dattaṃ hutaṃ japtaṃ sarvaṃ bhavati cākṣayam // MatsP_65.1 vaiśākhaśuklapakṣe tu tṛtīyā yairupoṣitā akṣayaṃ phalamāpnoti sarvasya sukṛtasya ca // MatsP_65.2 sā tathā kṛttikopetā viśeṣeṇa supūjitā tatra dattaṃ hutaṃ japtaṃ sarvamakṣayamucyate // MatsP_65.3 akṣayā saṃtatistasyās tasyāṃ sukṛtamakṣayam akṣataiḥ pūjyate viṣṇus tena sāpyakṣayā smṛtā akṣataistu narāḥ snātā viṣṇordattvā tathākṣatān // MatsP_65.4 vipreṣu dattvā tāneva tathā saktūn susaṃkṛtān yathānnabhuṅmahābhāgaḥ phalamakṣayyamaśnute // MatsP_65.5 ekāmapyuktavatkṛtvā tṛtīyāṃ vidhivannaraḥ etāsāmapi sarvāsāṃ tṛtīyānāṃ phalaṃ bhavet // MatsP_65.6 tṛtīyāyāṃ samabhyarcya sopavāso janārdanam rājasūyaphalaṃ prāpya gatimagryāṃ ca vindati // MatsP_65.7 matsya-purāṇa 66 madhurā bhāratī kena vratena madhusūdana tathaiva janasaubhāgyam atividyāsu kauśalam // MatsP_66.1 abhedaścāpi dampatyos tathā bandhujanena ca āyuśca vipulaṃ puṃsāṃ tanme kathaya mādhava // MatsP_66.2 samyakpṛṣṭaṃ tvayā rājañ chṛṇu sārasvataṃ vratam yasya saṃkīrtanādeva tuṣyatīha sarasvatī // MatsP_66.3 yo yadbhaktaḥ pumānkuryād etadvratamanuttamam tadvāsarādau sampūjya viprānetānsamācaret // MatsP_66.4 athavādityavāreṇa grahatārābalena ca pāyasaṃ bhojayedviprān kṛtvā brāhmaṇavācanam // MatsP_66.5 śuklavastrāṇi dattvā ca sahiraṇyāni śaktitaḥ gāyatrīṃ pūjayedbhaktyā śuklamālyānulepanaiḥ // MatsP_66.6 yathā na devi bhagavān brahmaloke pitāmahaḥ tvāṃ parityajya saṃtiṣṭhet tathā bhava varapradā // MatsP_66.7 vedāḥ śāstrāṇi sarvāṇi gītanṛtyādikaṃ ca yat na vihīnaṃ tvayā devi tathā me santu siddhayaḥ // MatsP_66.8 lakṣmīrmedhā dharā puṣṭir gaurī tuṣṭiḥ prabhā matiḥ etābhiḥ pāhi cāṣṭābhis tanubhirmāṃ sarasvati // MatsP_66.9 evaṃ sampūjya gāyatrīṃ vīṇākṣamaṇidhāriṇīm śuklapuṣpākṣatair bhaktyā sakamaṇḍalupustakām maunavratena bhuñjīta sāyaṃ prātastu dharmavit // MatsP_66.10 pañcamyāṃ pratipakṣaṃ ca pūjayedbrahmavāsinīm tathaiva taṇḍulaprasthaṃ ghṛtapātreṇa saṃyutam kṣīraṃ dadyāddhiraṇyaṃ ca gāyatrī prīyatāmiti // MatsP_66.11 saṃdhyāyāṃ ca tathā maunam etatkurvansamācaret nāntarā bhojanaṃ kuryād yāvanmāsāstrayodaśa // MatsP_66.12 samāpte tu vrate kuryād bhojanaṃ śuklataṇḍulaiḥ pūrvaṃ savastrayugmaṃ ca dadyādviprāya bhojanam // MatsP_66.13 devyā vitānaṃ ghaṇṭāṃ ca sitanetre payasvinīm candanaṃ vastrayugmaṃ ca dadyācca śikharaṃ punaḥ // MatsP_66.14 tathopadeṣṭāramapi bhaktyā sampūjayedgurum vittaśāṭhyena rahito vastramālyānulepanaiḥ // MatsP_66.15 anena vidhinā yastu kuryātsārasvataṃ vratam vidyāvānarthasaṃyukto raktakaṇṭhaśca jāyate // MatsP_66.16 sarasvatyāḥ prasādena brahmaloke mahīyate nārī vā kurute yā tu sāpi tatphalagāminī // MatsP_66.17 brahmaloke vased rājan yāvat kalpāyutatrayam // MatsP_66.18 sārasvataṃ vrataṃ yastu śṛṇuyādapi yaḥ paṭhet vidyādharapure so 'pi vasetkalpāyutatrayam // MatsP_66.19 matsya-purāṇa 67 candrādityoparāge tu yatsnānamabhidhīyate tadahaṃ śrotumicchāmi dravyamantravidhānavit // MatsP_67.1 yasya rāśiṃ samāsādya bhavedgrahaṇasamplavaḥ tasya snānaṃ pravakṣyāmi mantrauṣadhavidhānataḥ // MatsP_67.2 candroparāgaṃ samprāpya kṛtvā brāhmaṇavācanam sampūjya caturo viprāñ śuklamālyānulepanaiḥ // MatsP_67.3 pūrvamevoparāgasya samāsādyauṣadhādikam sthāpayec caturaḥ kumbhān avraṇānsāgarāniti // MatsP_67.4 gajāśvarathyāvalmīkasaṃgamāddhradagokulāt rājadvārapradeśācca mṛdamānīya cākṣipet // MatsP_67.5 pañcagavyaṃ ca kumbheṣu śuddhamuktāphalāni ca rocanāṃ padmaśaṅkhau ca pañcaratnasamanvitam // MatsP_67.6 sphaṭikaṃ candanaṃ śvetaṃ tīrthavāri sasarṣapam rājadantaṃ sakumudaṃ tathaivośīraguggulam etatsarvaṃ vinikṣipya kumbheṣvāvāhayetsurān // MatsP_67.7 sarve samudrāḥ saritas tīrthāni jaladā nadāḥ āyāntu yajamānasya duritakṣayakārakāḥ // MatsP_67.8 yo 'sau vajradharo deva ādityānāṃ prabhurmataḥ sahasranayanaścendro grahapīḍāṃ vyapohatu // MatsP_67.9 mukhaṃ yaḥ sarvadevānāṃ saptārciramitadyutiḥ candroparāgasambhūtām agniḥ pīḍāṃ vyapohatu // MatsP_67.10 yaḥ karmasākṣī bhūtānāṃ dharmo mahiṣavāhanaḥ yamaścandroparāgotthāṃ mama pīḍāṃ vyapohatu // MatsP_67.11 rakṣogaṇādhipaḥ sākṣāt pralayānalasaṃnibhaḥ khaḍgavyagro 'tibhīmaśca rakṣaḥpīḍāṃ vyapohatu // MatsP_67.12 nāgapāśadharo devaḥ sākṣānmakaravāhanaḥ sa jalādhipatiś candragrahapīḍāṃ vyapohatu // MatsP_67.13 prāṇarūpeṇa yo lokān pāti kṛṣṇamṛgapriyaḥ vāyuścandroparāgotthāṃ pīḍāmatra vyapohatu // MatsP_67.14 yo 'sau nidhipatirdevaḥ khaḍgaśūlagadādharaḥ candroparāgakaluṣaṃ dhanado me vyapohatu // MatsP_67.15 yo 'sāvindudharo devaḥ pinākī vṛṣavāhanaḥ candroparāgajāṃ pīḍāṃ vināśayatu śaṃkaraḥ // MatsP_67.16 trailokye yāni bhūtāni sthāvarāṇi carāṇi ca brahmaviṣṇvarkayuktāni tāni pāpaṃ dahantu vai // MatsP_67.17 evamāmantrya taiḥ kumbhair abhiṣikto guṇānvitaiḥ ṛgyajuḥsāmamantraiśca śuklamālyānulepanaiḥ pūjayedvastragodānair brāhmaṇāniṣṭadevatāḥ // MatsP_67.18 etāneva tato mantrān vilikhet karakānvitān vastrapaṭṭe 'thavā padme pañcaratnasamanvitān // MatsP_67.19 yajamānasya śirasi nidadhyuste dvijottamāḥ tato 'tivāhayedvelām uparāgānugāminīm // MatsP_67.20 prāṅmukhaḥ pūjayitvā tu namasyanniṣṭadevatām candragrahe vinirvṛtte kṛtagodānamaṅgalaḥ kṛtasnānāya taṃ paṭṭaṃ brāhmaṇāya nivedayet // MatsP_67.21 anena vidhinā yastu grahasnānaṃ samācaret na tasya grahapīḍā syān na ca bandhujanakṣayaḥ // MatsP_67.22 paramāṃ siddhimāpnoti punarāvṛttidurlabhām sūryagrahe sūryanāma sadā mantreṣu kīrtayet // MatsP_67.23 adhikāḥ padmarāgāḥ syuḥ kapilāṃ ca suśobhanām prayacchecca niśāṃ patye candrasūryoparāgayoḥ // MatsP_67.24 ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ sarvapāpavinirmuktaḥ śakraloke mahīyate // MatsP_67.25 matsya-purāṇa 68 kimudvegādbhute kṛtyam alakṣmīḥ kena hanyate mṛtavatsābhiṣekādikāryeṣu ca kimiṣyate // MatsP_68.1 purā kṛtāni pāpāni phalantyasmiṃstapodhana rogadaurgatyarūpeṇa tathaiveṣṭavadhena ca // MatsP_68.2 tadvighātāya vakṣyāmi sadā kalpāṇakārakam saptamīsnapanaṃ nāma janapīḍāvināśanam // MatsP_68.3 bālānāṃ maraṇaṃ yatra kṣīrapāṇāṃ pradṛśyate tadvadvṛddhāturāṇāṃ ca yauvane cāpi vartatām // MatsP_68.4 śāntaye tatra vakṣyāmi mṛtavatsābhiṣecanam etad evādbhutodvegacittabhramavināśanam // MatsP_68.5 bhaviṣyati ca vārāho yatra kalpastapodhana vaivasvataśca tatrāpi yadā tu manuruttamaḥ // MatsP_68.6 bhaviṣyati ca tatraiva pañcaviṃśatimaṃ yadā kṛtaṃ nāma yugaṃ tatra haihayānvayavardhanaḥ bhavitā nṛpatirvīraḥ kṛtavīryaḥ pratāpavān // MatsP_68.7 sa saptadvīpamakhilaṃ pālayiṣyati bhūtalam yāvadvarṣasahasrāṇi saptasaptati nārada // MatsP_68.8 jātamātraṃ ca tasyāpi yāvatputraśataṃ tathā cyavanasya tu śāpena vināśamapayāsyati // MatsP_68.9 sahasrabāhuśca yadā bhavitā tasya vai sutaḥ kuraṅganayanaḥ śrīmān sambhūto nṛpalakṣaṇaiḥ // MatsP_68.10 kṛtavīryastadārādhya sahasrāṃśuṃ divākaram upavāsairvratairdivyair vedasūktaiśca nārada putrasya jīvanāyālam etatsnānamavāpsyati // MatsP_68.11 kṛtavīryeṇa vai pṛṣṭa idaṃ vakṣyati bhāskaraḥ aśeṣaduṣṭaśamanaṃ sadā kalmaṣanāśanam // MatsP_68.12 alaṃ kleśena mahatā putrastava narādhipa bhaviṣyati ciraṃjīvī kiṃtu kalmaṣanāśanam // MatsP_68.13 saptamīsnapanaṃ vakṣye sarvalokahitāya vai jātasya mṛtavatsāyāḥ saptame māsi nārada athavā śuklasaptamyām etatsarvaṃ praśasyate // MatsP_68.14 grahatārābalaṃ labdhvā kṛtvā brāhmaṇavācanam bālasya janmanakṣatraṃ varjayettāṃ tithiṃ budhaḥ tadvadvṛddhāturāṇāṃ ca kṛtyaṃ syāditareṣu ca // MatsP_68.15 gomayenānuliptāyāṃ bhūmāvekāgnivattadā taṇḍulai raktaśālīyaiś caruṃ gokṣīrasaṃyutam nirvapetsūryarudrābhyāṃ tanmantrābhyāṃ vidhānataḥ // MatsP_68.16 kīrtayetsūryadevatyaṃ saptarcaṃ ca ghṛtāhutīḥ juhuyādrudrasūktena tadvadrudrāya nārada // MatsP_68.17 hotavyāḥ samidhaścātra tathaivārkapalāśayoḥ yavakṛṣṇatilairhomaḥ kartavyo 'ṣṭaśataṃ punaḥ // MatsP_68.18 vyāhṛtībhistathājyena tathaivāṣṭaśataṃ punaḥ hutvā snānaṃ ca kartavyaṃ maṅgalaṃ yena dhīmatā // MatsP_68.19 vipreṇa vedaviduṣā vidhivaddarbhapāṇinā sthāpayitvā tu caturaḥ kumbhānkoṇeṣu śobhanān // MatsP_68.20 pañcamaṃ ca punarmadhye dadhyakṣatavibhūṣitam sthāpayedavraṇaṃ kumbhaṃ saptarcenābhimantritam // MatsP_68.21 saureṇa tīrthatoyena pūrṇaṃ ratnasamanvitam sarvānsarvauṣadhairyuktān pañcagavyasamanvitān pañcaratnaphalaiḥ puṣpair vāsobhiḥ pariveṣṭayet // MatsP_68.22 gajāśvarathyāvalmīkāt saṃgamāddhradagokulāt saṃśuddhāṃ mṛdamānīya sarveṣveva vinikṣipet // MatsP_68.23 caturṣvapi ca kumbheṣu ratnagarbheṣu madhyamam gṛhītvā brāhmaṇastatra saurānmantrānudīrayet // MatsP_68.24 nārībhiḥ saptasaṃkhyābhir avyaṅgāṅgībhiratra ca pūjitābhiryathāśaktyā mālyavastravibhūṣaṇaiḥ saviprābhiśca kartavyaṃ mṛtavatsābhiṣecanam // MatsP_68.25 ete 'bhiṣekamantrāḥ dīrghāyurastu bālo 'yaṃ jīvatputrā ca bhāminī ādityaścandramāḥ sārdhaṃ grahanakṣatramaṇḍalaiḥ // MatsP_68.26 saśakrā lokapālā vai brahmaviṣṇumaheśvarāḥ te te cānye ca devaughāḥ sadā pāntu kumārakam // MatsP_68.27 mitraḥ śanirvā hutabhug ye ca bālagrahāḥ kvacit pīḍāṃ kurvantu bālasya mā māturjanakasya vai // MatsP_68.28 tataḥ śuklāmbaradharā kumārapatisaṃyutā saptakaṃ pūjayedbhaktyā strīṇāmatha guruṃ punaḥ // MatsP_68.29 kāñcanīṃ ca tataḥ kuryāt tāmrapātroparisthitām pratimāṃ dharmarājasya gurave vinivedayet // MatsP_68.30 vastrakāñcanaratnaughair bhakṣyaiḥ saghṛtapāyasaiḥ pūjayedbrāhmaṇāṃstadvad vittaśāṭhyavivarjitaḥ // MatsP_68.31 bhuktvā ca guruṇā ceyam uccāryā mantrasaṃtatiḥ dīrghāyurastu bālo 'yaṃ yāvadvarṣaśataṃ sukhī // MatsP_68.32 yatkiṃcidasya duritaṃ tatkṣiptaṃ vaḍavānale brahmā rudro vasuḥ skando viṣṇuḥ śakro hutāśanaḥ // MatsP_68.33 rakṣantu sarve duṣṭebhyo varadāḥ santu sarvadā evamādīni vākyāni vadantaṃ pūjayedgurum // MatsP_68.34 śaktitaḥ kapilāṃ dadyāt praṇamya ca visarjayet caruṃ ca putrasahitā praṇamya raviśaṃkarau // MatsP_68.35 hutaśeṣaṃ tadāśnīyād ādityāya namo 'stviti idamevādbhutodvegaduḥsvapneṣu praśasyate // MatsP_68.36 karturjanmadinarkṣaṃ ca tyaktvā sampūjayetsadā śāntyarthaṃ śuklasaptamyām etatkurvanna sīdati // MatsP_68.37 sadānena vidhānena dīrghāyurabhavannaraḥ saṃvatsarāṇāmayutaṃ śaśāsa pṛthivīmimām // MatsP_68.38 puṇyaṃ pavitramāyuṣyaṃ saptamīsnapanaṃ raviḥ kathayitvā dvijaśreṣṭha tatraivāntaradhīyata // MatsP_68.39 etatsarvaṃ samākhyātaṃ saptamīsnānamuttamam sarvaduṣṭopaśamanaṃ bālānāṃ paramaṃ hitam // MatsP_68.40 ārogyaṃ bhāskarādicched dhanamiccheddhutāśanāt īśvarājjñānam anvicchen mokṣam icchejjanārdanāt // MatsP_68.41 etanmahāpātakanāśanaṃ syāt paraṃ hitaṃ bālavivardhanaṃ ca śṛṇoti yaścainamananyacetās tasyāpi siddhiṃ munayo vadanti // MatsP_68.42 matsya-purāṇa 69 purā rathaṃtare kalpe paripṛṣṭo mahātmanā mandarastho mahādevaḥ pinākī brahmaṇā svayam // MatsP_69.1 kathamārogyamaiśvaryam anantamamareśvara svalpena tapasā deva bhavenmokṣo 'thavā nṛṇām // MatsP_69.2 kimajñātaṃ mahādeva tvatprasādādadhokṣaja svalpakenātha tapasā mahatphalamihocyatām // MatsP_69.3 evaṃ pṛṣṭaḥ sa viśvātmā brahmaṇā lokabhāvanaḥ umāpatiruvācedaṃ manasaḥ prītikārakam // MatsP_69.4 asmādrathaṃtarātkalpāt trayoviṃśāt punaryadā vārāho bhavitā kalpas tasya manvantare śubhe // MatsP_69.5 vaivasvatākhye saṃjāte saptame saptalokakṛt dvāparākhyaṃ yugaṃ tadvad aṣṭāviṃśatimaṃ jaguḥ // MatsP_69.6 tasyānte sa mahādevo vāsudevo janārdanaḥ bhārāvataraṇārthāya tridhā viṣṇurbhaviṣyati // MatsP_69.7 dvaipāyana ṛṣistadvad rauhiṇeyo 'tha keśavaḥ kaṃsādidarpamathanaḥ keśavaḥ kleśanāśanaḥ // MatsP_69.8 purīṃ dvāravatīṃ nāma sāmprataṃ yā kuśasthalī divyānubhāvasaṃyuktām adhivāsāya śārṅgiṇaḥ tvaṣṭā mamājñayā tadvat kariṣyati jagatpateḥ // MatsP_69.9 tasyāṃ kadācidāsīnaḥ sabhāyāmamitadyutiḥ bhāryābhirvṛṣṇibhiścaiva bhūbhṛdbhir bhūridakṣiṇaiḥ // MatsP_69.10 kurubhirdevagandharvair abhitaḥ kaiṭabhārdanaḥ pravṛttāsu purāṇīṣu dharmasambandhinīṣu ca // MatsP_69.11 kathānte bhīmasenena paripṛṣṭaḥ pratāpavān tvayā pṛṣṭasya dharmasya rahasyasyāsya bhedakṛt // MatsP_69.12 bhavitā sa tadā brahman kartā caiva vṛkodaraḥ pravartako 'sya dharmasya pāṇḍuputro mahābalaḥ // MatsP_69.13 yasya tīkṣṇo vṛko nāma jaṭhare havyavāhanaḥ mayā dattaḥ sa dharmātmā tena cāsau vṛkodaraḥ // MatsP_69.14 matimānmānaśīlaśca nāgāyutabalo mahān bhaviṣyatyajaraḥ śrīmān kandarpa iva rūpavān // MatsP_69.15 dhārmikasyāpyaśaktasya tīvrāgnitvādupoṣaṇe idaṃ vratamaśeṣāṇāṃ vratānāmadhikaṃ yataḥ // MatsP_69.16 kathayiṣyati viśvātmā vāsudevo jagadguruḥ aśeṣayajñaphaladam aśeṣāghavināśanam // MatsP_69.17 aśeṣaduṣṭaśamanam aśeṣasurapūjitam pavitrāṇāṃ pavitraṃ ca maṅgalānāṃ ca maṅgalam bhaviṣyaṃ ca bhaviṣyāṇāṃ purāṇānāṃ purātanam // MatsP_69.18 yadyaṣṭamīcaturdaśyor dvādaśīṣvatha bhārata anyeṣvapi dinarkṣeṣu na śaktastvam upoṣitum // MatsP_69.19 tataḥ puṇyāṃ tithimimāṃ sarvapāpapraṇāśinīm upoṣya vidhinānena gaccha viṣṇoḥ paraṃ padam // MatsP_69.20 māghamāsasya daśamī yadā śuklā bhavettadā ghṛtenābhyañjanaṃ kṛtvā tilaiḥ snānaṃ samācaret // MatsP_69.21 tathaiva viṣṇumabhyarcya nabho nārāyaṇeti ca kṛṣṇāya pādau sampūjya śiraḥ sarvātmane namaḥ // MatsP_69.22 vaikuṇṭhāyeti vaikuṇṭham uraḥ śrīvatsadhāriṇe śaṅkhine cakriṇe tadvad gadine varadāya vai sarve nārāyaṇasyaivaṃ saṃpūjyā bāhavaḥ kramāt // MatsP_69.23 dāmodarāyetyudaraṃ meḍhraṃ pañcaśarāya vai ūrū saubhāgyanāthāya jānunī bhūtadhāriṇe // MatsP_69.24 namo nīlāya vai jaṅghe pādau viśvasṛje namaḥ namo devyai namaḥ śāntyai namo lakṣmyai namaḥ śriyai // MatsP_69.25 namaḥ puṣṭyai namastuṣṭyai dhṛṣṭyai hṛṣṭyai namo namaḥ namo vihaṃganāthāya vāyuvegāya pakṣiṇe viṣapramāthine nityaṃ garuḍaṃ cābhipūjayet // MatsP_69.26 evaṃ sampūjya govindam umāpativināyakau gandhairmālyaistathā dhūpair bhakṣyairnānāvidhairapi // MatsP_69.27 gavyena payasā siddhāṃ kṛsarāmatha vāgyataḥ sarpiṣā saha bhuktvā ca gatvā śatapadaṃ budhaḥ // MatsP_69.28 naiyagrodhaṃ dantakāṣṭham athavā khādiraṃ budhaḥ gṛhītvā dhāvayeddantān ācāntaḥ prāgudaṅmukhaḥ // MatsP_69.29 brūyāt sāyantanīṃ kṛtvā saṃdhyāmastamite ravau namo nārāyaṇāyeti tvāmahaṃ śaraṇaṃ gataḥ // MatsP_69.30 ekādaśyāṃ nirāhāraḥ samabhyarcya ca keśavam rātriṃ ca sakalāṃ sthitvā snānaṃ ca payasā tathā // MatsP_69.31 sarpiṣā cāpi dahanaṃ hutvā brāhmaṇapuṃgavaiḥ sahaiva puṇḍarīkākṣa dvādaśyāṃ kṣīrabhojanam // MatsP_69.32 kariṣyāmi yatātmāhaṃ nirvighnenāstu tacca me evamuktvā svapedbhūmāv itihāsakathāṃ punaḥ // MatsP_69.33 śrutvā prabhāte saṃjāte nadīṃ gatvā viśāṃ pate snānaṃ kṛtvā mṛdā tadvat pāṣaṇḍān abhivarjayet // MatsP_69.34 upāsya saṃdhyāṃ vidhivat kṛtvā ca pitṛtarpaṇam praṇamya ca hṛṣīkeśaṃ saptalokaikamīśvaram // MatsP_69.35 gṛhasya purato bhaktyā maṇḍapaṃ kārayedbudhaḥ daśahastamathāṣṭau vā karānkuryādviśāṃ pate // MatsP_69.36 caturhastāṃ śubhāṃ kuryād vedīmariniṣūdana caturhastapramāṇaṃ ca vinyasettatra toraṇam // MatsP_69.37 āropya kalaśaṃ tatra dikpālānpūjayettataḥ chidreṇa jalasampūrṇam atha kṛṣṇājinasthitaḥ tasya dhārāṃ ca śirasā dhārayetsakalāṃ niśām // MatsP_69.38 tathaiva viṣṇoḥ śirasi kṣīradhārāṃ prapātayet aratnimātraṃ kuṇḍaṃ ca kuryāttatra trimekhalam // MatsP_69.39 yonivaktraṃ ca tatkṛtvā brāhmaṇaiḥ yavasarpiṣī tilāṃśca viṣṇudevatyair mantrairekāgnivattadā // MatsP_69.40 hutvā ca vaiṣṇavaṃ samyak caruṃ gokṣīrasaṃyutam niṣpāvārdhapramāṇāṃ vai dhārāmājyasya pātayet // MatsP_69.41 jalakumbhānmahāvīrya sthāpayitvā trayodaśa bhakṣyairnānāvidhairyuktān sitavastrairalaṃkṛtān // MatsP_69.42 yuktānaudumbaraiḥ pātraiḥ pañcaratnasamanvitān caturbhirbahvṛcairhomas tatra kārya udaṅmukhaiḥ // MatsP_69.43 rudrajāpaścaturbhiśca yajurvedaparāyaṇaiḥ vaiṣṇavāni tu sāmāni caturaḥ sāmavedinaḥ ariṣṭavargasahitāny abhitaḥ paripāṭhayet // MatsP_69.44 evaṃ dvādaśa tānviprān vastramālyānulepanaiḥ pūjayedaṅgulīyaiśca kaṭakairhemasūtrakaiḥ // MatsP_69.45 vāsobhiḥ śayanīyaiśca vittaśāṭhyavivarjitaḥ evaṃ kṣapātivāhyā ca gītamaṅgalaniḥsvanaiḥ // MatsP_69.46 upādhyāyasya ca punar dviguṇaṃ sarvameva tu tataḥ prabhāte vimale samutthāya trayodaśa // MatsP_69.47 gā vai dadyātkuruśreṣṭha sauvarṇamukhasaṃyutāḥ payasvinīḥ śīlavatīḥ kāṃsyadohasamanvitāḥ // MatsP_69.48 raupyakhurāḥ savastrāśca candanenābhiṣecitāḥ tāstu teṣāṃ tato bhaktyā bhakṣyabhojyānnatarpitān // MatsP_69.49 kṛtvā vai brāhmaṇān sarvān annairnānāvidhaistathā bhuktvā cākṣāralavaṇam ātmanā ca visarjayet // MatsP_69.50 anugamya padānyaṣṭau putrabhāryāsamanvitaḥ prīyatāmatra deveśaḥ keśavaḥ kleśanāśanaḥ // MatsP_69.51 śivasya hṛdaye viṣṇur viṣṇośca hṛdaye śivaḥ yathāntaraṃ na paśyāmi tathā me svasti cāyuṣaḥ // MatsP_69.52 evamuccārya tānkumbhān gāścaiva śayanāni ca vāsāṃsi caiva sarveṣāṃ gṛhāṇi prāpayedbudhaḥ // MatsP_69.53 abhāve bahuśayyānām ekāmapi susaṃskṛtām śayyāṃ dadyāddvijāteśca sarvopaskarasaṃyutām // MatsP_69.54 itihāsapurāṇāni vācayitvātivāhayet taddinaṃ naraśārdūla ya icchedvipulāṃ śriyam // MatsP_69.55 tasmāttvaṃ sattvamālambya bhīmasena vimatsaraḥ kuru vratamidaṃ samyak snehāttava mayeritam // MatsP_69.56 tvayā kṛtamidaṃ vīra tvannāmākhyaṃ bhaviṣyati sā bhīmadvādaśī hyeṣā sarvapāpaharā śubhā yā tu kalyāṇinī nāma purā kalpeṣu paṭhyate // MatsP_69.57 tvamādikartā bhava saukare 'smin kalpe mahāvīravarapradhāna yasyāḥ smarankīrtanamapyaśeṣaṃ vinaṣṭapāpastridaśādhipaḥ syāt // MatsP_69.58 kṛtvā ca yāmapsarasām adhīśā veśyā kṛtā hyanyabhavāntareṣu ābhīrakanyātikutūhalena saivorvaśī samprati nākapṛṣṭhe // MatsP_69.59 jātāthavā vaiśyakulodbhavāpi pulomakanyā puruhūtapatnī tatrāpi tasyāḥ paricārikeyaṃ mama priyā samprati satyabhāmā // MatsP_69.60 snātaḥ purā maṇḍalameṣa tadvat tejomayaṃ vedaśarīramāpa asyāṃ ca kalyāṇatithau vivasvān sahasradhāreṇa sahasraraśmiḥ // MatsP_69.61 idameva kṛtaṃ mahendramukhyair vasubhirdevasurāribhistathā tu phalamasya na śakyate 'bhivaktuṃ yadi jihvāyutakoṭayo mukhe syuḥ // MatsP_69.62 kalikaluṣavidāriṇīmanantām iti kathayiṣyati yādavendrasūnuḥ api narakagatānpitṝn aśeṣān alamuddhartumihaiva yaḥ karoti // MatsP_69.63 ya idamaghavidāraṇaṃ śṛṇoti bhaktyā paripaṭhatīha paropakārahetoḥ tithimiha sakalārthabhāṅnarendras tava caturānana sāmyatāmupaiti // MatsP_69.64 kalyāṇinī nāma purā babhūva yā dvādaśī māghadineṣu pūjyā sā pāṇḍuputreṇa kṛtā bhaviṣyaty anantapuṇyānagha bhīmapūrvā // MatsP_69.65 matsya-purāṇa 70 varṇāśramāṇāṃ prabhavaḥ purāṇeṣu mayā śrutaḥ sadācārasya bhagavan dharmaśāstraviniścayaḥ paṇyastrīṇāṃ sadācāraṃ śrotumicchāmi tattvataḥ // MatsP_70.1 tasminneva yuge brahman sahasrāṇi tu ṣoḍaśa vāsudevasya nārīṇāṃ bhaviṣyantyambujodbhava // MatsP_70.2 tābhirvasantasamaye kokilālikulākule puṣpite pavanotphullakahlārasarasastaṭe // MatsP_70.3 nirbharāpānagoṣṭhīṣu prasaktābhiralaṃkṛtaḥ kuraṅganayanaḥ śrīmān mālatīkṛtaśekharaḥ // MatsP_70.4 gacchansamīpamārgeṇa sāmbaḥ parapuraṃjayaḥ sākṣātkandarpo rūpeṇa sarvābharaṇabhūṣitaḥ // MatsP_70.5 anaṅgaśarataptābhiḥ sābhilāṣamavekṣitaḥ pravṛddho manmathastāsāṃ bhaviṣyati yadātmani // MatsP_70.6 tadāvekṣya jagannāthaḥ sarvato jñānacakṣuṣā śāpaṃ vakṣyati tāḥ sarvā vo hariṣyanti dasyavaḥ matparokṣaṃ yataḥ kāmalaulyādīdṛgvidhaṃ kṛtam // MatsP_70.7 tataḥ prasādito deva idaṃ vakṣyati śārṅgabhṛt tābhiḥ śāpābhitaptābhir bhagavān bhūtabhāvanaḥ // MatsP_70.8 uttārabhūtaṃ dāsatvaṃ samudrādbrāhmaṇapriyaḥ upadekṣyatyanantātmā bhāvikalyāṇakārakam // MatsP_70.9 bhavatīnām ṛṣirdālbhyo yadvrataṃ kathayiṣyati tadaivottāraṇāyālaṃ dāsatve 'pi bhaviṣyati ityuktvā tāḥ pariṣvajya gato dvāravatīśvaraḥ // MatsP_70.10 tataḥ kālena mahatā bhārāvataraṇe kṛte nivṛtte mausale tadvat keśave divamāgate // MatsP_70.11 śūnye yadukule sarvaiś caurairapi jite 'rjune hṛtāsu kṛṣṇapatnīṣu dāsabhogyāsu cāmbudhau // MatsP_70.12 tiṣṭhantīṣu ca daurgatyasaṃtaptāsu caturmukha āgamiṣyati yogātmā dālbhyo nāma mahātapāḥ // MatsP_70.13 tāstamarghyeṇa sampūjya praṇipatya punaḥ punaḥ lālapyamānā bahuśo bāṣpaparyākulekṣaṇāḥ // MatsP_70.14 smarantyo vipulānbhogān divyamālyānulepanān bhartāraṃ jagatāmīśam anantamaparājitam // MatsP_70.15 divyabhāvāṃ tāṃ ca purīṃ nānāratnagṛhāṇi ca dvārakāvāsinaḥ sarvān devarūpānkumārakān praśnamevaṃ kariṣyanti munerabhimukhaṃ sthitāḥ // MatsP_70.16 dasyubhirbhagavānsarvāḥ paribhuktā vayaṃ balāt svadharmāccyavane 'smākam asminnaḥ śaraṇaṃ bhava // MatsP_70.17 ādiṣṭo 'si purā brahman keśavena ca dhīmatā kasmādīśena saṃyogaṃ prāpya veśyātvamāgatāḥ // MatsP_70.18 veśyānāmapi yo dharmas taṃ no brūhi tapodhana kathayiṣyatyatastāsāṃ sa dālbhyaścaikitāyanaḥ // MatsP_70.19 jalakrīḍāvihāreṣu purā sarasi mānase bhavatīnāṃ ca sarvāsāṃ nārado 'bhyāśamāgataḥ // MatsP_70.20 hutāśanasutāḥ sarvā bhavantyo 'psarasaḥ purā apraṇamyāvalepena paripṛṣṭaḥ sa yogavit kathaṃ nārāyaṇo 'smākaṃ bhartā syād ityupādiśa // MatsP_70.21 tasmādvarapradānaṃ vaḥ śāpaścāyamabhūtpurā śayyādvayapradānena madhumādhavamāsayoḥ // MatsP_70.22 suvarṇopaskarotsargād dvādaśyāṃ śuklapakṣataḥ bhartā nārāyaṇo nūnaṃ bhaviṣyatyanyajanmani // MatsP_70.23 yadakṛtvā praṇāmaṃ me rūpasaubhāgyamatsarāt paripṛṣṭo 'smi tenāśu viyogo vo bhaviṣyati caurairapahṛtāḥ sarvā veśyātvaṃ samavāpsyatha // MatsP_70.24 evaṃ nāradaśāpena keśavasya ca dhīmataḥ veśyātvamāgatāḥ sarvā bhavantyaḥ kāmamohitāḥ idānīmapi yadvakṣye tacchṛṇudhvaṃ varāṅganāḥ // MatsP_70.25 purā devāsure yuddhe hateṣu śataśaḥ suraiḥ dānavāsuradaityeṣu rākṣaseṣu tatastataḥ // MatsP_70.26 teṣāṃ vrātasahasrāṇi śatānyapi ca yoṣitām pariṇītāni yāni syur balādbhuktāni yāni vai tāni sarvāṇi deveśaḥ provāca vadatāṃ varaḥ // MatsP_70.27 veśyādharmeṇa vartadhvam adhunā nṛpamandire bhaktimatyo varārohās tathā devakuleṣu ca // MatsP_70.28 rājānaḥ svāminastulyāḥ sutā vāpi ca tatsamāḥ bhaviṣyati ca saubhāgyaṃ sarvāsāmapi śaktitaḥ // MatsP_70.29 yaḥ kaścicchulkamādāya gṛhameṣyati vaḥ sadā nidhanenopacāryo vaḥ sa tadānyatra dāmbhikāt // MatsP_70.30 devatānāṃ pitṝṇāṃ ca puṇyāhe samupasthite gobhūhiraṇyadhānyāni pradeyāni svaśaktitaḥ brāhmaṇānāṃ varārohāḥ kāryāṇi vacanāni ca // MatsP_70.31 yaccāpyanyadvrataṃ samyag upadekṣyāmyahaṃ tataḥ avicāreṇa sarvābhir anuṣṭheyaṃ ca tatpunaḥ // MatsP_70.32 saṃsārottāraṇāyālam etadvedavido viduḥ yadā sūryadine hastaḥ puṣyo yātha punarvasuḥ // MatsP_70.33 bhavetsarvauṣadhīsnānaṃ samyaṅnārī samācaret tadā pañcaśarasyāpi saṃnidhātṛtvameṣyati arcayetpuṇḍarīkākṣam anaṅgasyānukīrtanaiḥ // MatsP_70.34 kāmāya pādau sampūjya jaṅghe vai mohakāriṇe meḍhraṃ kandarpanidhaye kīṭaṃ prītimate namaḥ // MatsP_70.35 nābhiṃ saukhyasamudrāya vāmāya ca tathodaram hṛdayaṃ hṛdayeśāya stanāvāhlādakāriṇe // MatsP_70.36 utkaṇṭhāyeti vaikuṇṭham āsyamānandakāriṇe vāmāṅgaṃ puṣpacāpāya puṣpabāṇāya dakṣiṇam // MatsP_70.37 mānasāyeti vai mauliṃ vilolāyeti mūrdhajam sarvātmane ca sarvāṅgaṃ devadevasya pūjayet // MatsP_70.38 namaḥ śivāya śāntāya pāśāṅkuśadharāya ca gadine pītavastrāya śaṅkhacakradharāya ca // MatsP_70.39 namo nārāyaṇāyeti kāmadevātmane namaḥ sarvaśāntyai namaḥ prītyai namo ratyai nama śriyai // MatsP_70.40 namaḥ puṣṭyai namastuṣṭyai namaḥ sarvārthasampade evaṃ sampūjya deveśam anaṅgātmakamīśvaram gandhairmaulyaistathā dhūpair naivedyena ca kāminī // MatsP_70.41 tata āhūya dharmajñaṃ brahmāṇaṃ vedapāragam avyaṅgāvayavaṃ pūjya gandhapuṣpārcanādibhiḥ // MatsP_70.42 śāleyataṇḍulaprasthaṃ ghṛtapātreṇa saṃyutam tasmai viprāya sā dadyān mādhavaḥ prīyatāmiti // MatsP_70.43 yatheṣṭāhārayuktaṃ vai tameva dvijasattamam ratyarthaṃ kāmadevo 'yam iti citte 'vadhārya tam // MatsP_70.44 yadyadicchati viprendras tattatkuryādvilāsinī sarvabhāvena cātmānam arpayetsmitabhāṣiṇī // MatsP_70.45 evamādityavāreṇa sarvametatsamācaret taṇḍulaprasthadānaṃ ca yāvanmāsāstrayodaśa // MatsP_70.46 tatastrayodaśe māsi samprāpte tasya bhāminī viprasyopaskarairyuktāṃ śayyāṃ dadyādvilakṣaṇām // MatsP_70.47 sopadhānakaviśrāmāṃ sāstarāvaraṇāṃ śubhām pradīpopānahacchattrapādukāsanasaṃyutām // MatsP_70.48 sapatnīkamalaṃkṛtya hemasūtrāṅgulīyakaiḥ sūkṣmavastraiḥ sakaṭakair dhūpamālyānulepanaiḥ // MatsP_70.49 kāmadevaṃ sapatnīkaṃ guḍakumbhopari sthitam tāmrapātrāsanagataṃ haimanetrapaṭāvṛtam // MatsP_70.50 sakāṃsyabhājanopetam ikṣudaṇḍasamanvitam dadyādetena mantreṇa tathaikāṃ gāṃ payasvinīm // MatsP_70.51 yathāntaraṃ na paśyāmi kāmakeśavayoḥ sadā tathaiva sarvakāmāptir astu viṣṇo sadā mama // MatsP_70.52 yathā na kamalā dehāt prayāti tava keśava tathā mamāpi deveśa śarīre sve kuru prabho // MatsP_70.53 tathā ca kāñcanaṃ devaṃ pratigṛhṇandvijottamaḥ ka idaṃ kasmā adāditi vaidikaṃ mantramīrayet // MatsP_70.54 tataḥ pradakṣiṇīkṛtya visarjya dvijapuṃgavam śayyāsanādikaṃ sarvaṃ brāhmaṇasya gṛhaṃ nayet // MatsP_70.55 tataḥ prabhṛti yo vipro ratyarthaṃ gṛhamāgataḥ sa mānyaḥ sūryavāre ca sa mantavyo bhavettadā // MatsP_70.56 evaṃ trayodaśaṃ yāvan māsamevaṃ dvijottamān tarpayeta yathākāmaṃ proṣite 'nyaṃ samācaret // MatsP_70.57 tadanujñayā rūpavānyo yāvadabhyāgato bhavet ātmano 'pi yathāvighnaṃ garbhabhūtikaraṃ priyam // MatsP_70.58 daivaṃ vā mānuṣaṃ vā syād anurāgeṇa vā tataḥ sācārānaṣṭapañcāśad yathāśaktyā samācaret // MatsP_70.59 etaddhi kathitaṃ samyag bhavatīnāṃ viśeṣataḥ adharmo 'yaṃ tato na syād veśyānāmiha sarvadā // MatsP_70.60 puruhūtena yatproktaṃ dānavīṣu purā mayā tadidaṃ sāmprataṃ sarvaṃ bhavatīṣvapi yujyate // MatsP_70.61 sarvapāpapraśamanam anantaphaladāyakam kalyāṇīnāṃ ca kathitaṃ tatkurudhvaṃ varānanāḥ // MatsP_70.62 karoti yāśeṣamakhaṇḍametat kalyāṇinī mādhavalokasaṃsthā sā pūjitā devagaṇair aśeṣair ānandakṛtsthānam upaiti viṣṇoḥ // MatsP_70.63 tapodhanaḥ so 'pyabhidhāya caivaṃ tadā ca tāsāṃ vratamaṅganānām svasthānameṣyatyanu tāḥ samastaṃ vrataṃ kariṣyanti ca devayānaiḥ // MatsP_70.64 matsya-purāṇa 71 mohādvāpi madādvāpi yaḥ parastrīṃ samāśrayet tasyāpi niṣkṛtiṃ deva vada sarvakṛpākara // MatsP_71.1 bhagavanpuruṣasyeha striyāśca virahādikam śokavyādhibhayaṃ duḥkhaṃ na bhavedyena tadvada // MatsP_71.2 śrāvaṇasya dvitīyāyāṃ kṛṣṇāyāṃ madhusūdanaḥ kṣīrārṇave sapatnīkaḥ sadā vasati keśavaḥ // MatsP_71.3 tasyāṃ sampūjya govindaṃ sarvānkāmānsamaśnute gobhūhiraṇyadānādi saptakalpaśatānugam // MatsP_71.4 aśūnyaśayanaṃ nāma dvitīyā saṃprakīrtitā tasyāṃ sampūjayedviṣṇum ebhirmantrairvidhānataḥ // MatsP_71.5 śrīvatsadhāriñchrīkānta śrīdhāmañchrīpate 'vyaya gārhasthyaṃ mā praṇāśaṃ me yātu dharmārthakāmadam // MatsP_71.6 agnayo mā praṇaśyantu devatāḥ puruṣottama pitaro mā praṇaśyantu māstu dāmpatyabhedanam // MatsP_71.7 lakṣmyā viyujyate deva na kadācidyathā bhavān tathā kalatrasambandho deva mā me viyujyatām // MatsP_71.8 lakṣmyā na śūnyo varada śayyāṃ tvaṃ śayanaṃ gataḥ śayyā mamāpyaśūnyāstu tathaiva madhusūdana // MatsP_71.9 gītavāditranirghoṣaṃ devadevasya kīrtayet ghaṇṭā bhavedaśaktasya sarvavādyamayī yataḥ // MatsP_71.10 evaṃ sampūjya govindam aśnīyāttailavarjitam naktamakṣāralavaṇaṃ yāvattatsyāccatuṣṭayam // MatsP_71.11 tataḥ prabhāte saṃjāte lakṣmīpatisamanvitām dīpānnabhājanairyuktāṃ śayyāṃ dadyādvilakṣaṇām // MatsP_71.12 pādukopānahacchattracāmarāsanasaṃyutām abhīṣṭopaskarairyuktāṃ śuklapuṣpāmbarāvṛtām // MatsP_71.13 sopadhānakaviśrāmāṃ phalairnānāvidhairyutām tathābharaṇadhānyaiśca yathāśaktyā samanvitām // MatsP_71.14 avyaṅgāṅgāya viprāya vaiṣṇavāya kuṭumbine dātavyā vedaviduṣe bhāvenāpatitāya ca // MatsP_71.15 tatropaviśya dāmpatyam alaṃkṛtya vidhānataḥ patnyāstu bhājanaṃ dadyād bhakṣyabhojyasamanvitam // MatsP_71.16 brāhmaṇasyāpi sauvarṇīm upaskarasamanvitām pratimāṃ devadevasya sodakumbhāṃ nivedayet // MatsP_71.17 evaṃ yastu pumānkuryād aśūnyaśayanaṃ hareḥ vittaśāṭhyena rahito nārāyaṇaparāyaṇaḥ // MatsP_71.18 na tasya patnyā virahaḥ kadācidapi jāyate nārī vā vidhavā brahman yāvaccandrārkatārakam na virūpau na śokārtau dampatī bhavataḥ kvacit // MatsP_71.19 na putrapaśuratnāni kṣayaṃ yānti pitāmaha sapta kalpasahasrāṇi sapta kalpaśatāni ca kurvannaśūnyaśayanaṃ viṣṇuloke mahīyate // MatsP_71.20 matsya-purāṇa 72 śṛṇu cānyadbhaviṣyaṃ yad rūpasampadvidhāyakam bhaviṣyati yuge tasmin dvāparānte pitāmaha pippalādasya saṃvādo yudhiṣṭhirapuraḥsaraiḥ // MatsP_72.1 vasantaṃ naimiṣāraṇye pippalādaṃ mahāmunim abhigamya tadā cainaṃ praśnamekaṃ kariṣyati yudhiṣṭhiro dharmaputro dharmayuktastapodhanam // MatsP_72.2 kathamārogyamaiśvaryaṃ matirdharme gatistathā avyaṅgatā śive bhaktir vaiṣṇavo vā bhavetkatham // MatsP_72.3 tasyottaramidaṃ brahman pippalādasya dhīmataḥ śṛṇuṣva yadvakṣyati vai dharmaputrāya dhārmikaḥ // MatsP_72.4 sādhu pṛṣṭaṃ tvayā bhadra idānīṃ kathayāmi te aṅgāravratam ityetat sa vakṣyati mahīpateḥ // MatsP_72.5 atrāpyudāharantīmam itihāsaṃ purātanam virocanasya saṃvādaṃ bhārgavasya ca dhīmataḥ // MatsP_72.6 prahlādasya sutaṃ dṛṣṭvā dviraṣṭaparivatsaram rūpeṇāpratimaṃ kāntyā so 'hasadbhṛgunandanaḥ // MatsP_72.7 sādhu sādhu mahābāho virocana śivaṃ tava tattathā hasitaṃ tasya papraccha surasūdanaḥ // MatsP_72.8 brahmankimarthametatte hāsyamākasmikaṃ kṛtam sādhusādhviti māmevam uktavāṃstvaṃ vadasva me // MatsP_72.9 tamevaṃvādinaṃ śukra uvāca vadatāṃ varaḥ vismayādvratamāhātmyād dhāsyametatkṛtaṃ mayā // MatsP_72.10 purā dakṣavināśāya kupitasya tu śūlinaḥ atha tadbhīmavaktrasya svedabindurlalāṭajaḥ // MatsP_72.11 bhittvā sa sapta pātālān adahatsapta sāgarān anekavaktranayano jvalajjvalanabhīṣaṇaḥ // MatsP_72.12 vīrabhadra iti khyātaḥ karapādāyutairyutaḥ kṛtvāsau yajñamathanaṃ punarbhūtalasambhavaḥ trijagannirdahanbhūyaḥ śivena vinivāritaḥ // MatsP_72.13 kṛtaṃ tvayā vīrabhadra dakṣayajñavināśanam idānīmalametena lokadāhena karmaṇā // MatsP_72.14 śāntipradātā sarveṣāṃ grahāṇāṃ prathamo bhava prekṣiṣyante janāḥ pūjāṃ kariṣyanti varānmama // MatsP_72.15 aṅgāraka iti khyātiṃ gamiṣyasi dharātmaja devaloke 'dvitīyaṃ ca tava rūpaṃ bhaviṣyati // MatsP_72.16 ye ca tvāṃ pūjayiṣyanti caturthyāṃ tvaddine narāḥ rūpamārogyamaiśvaryaṃ teṣvanantaṃ bhaviṣyati // MatsP_72.17 evamuktastadā śāntim agamat kāmarūpadhṛk saṃjātastatkṣaṇādrājan grahatvam agamatpunaḥ // MatsP_72.18 sa kadācidbhavāṃstasya pūjārghyādikamuttamam dṛṣṭavānkriyamāṇaṃ ca śūdreṇa ca vyavasthitaḥ // MatsP_72.19 tena tvaṃ rūpavāñjātaḥ suraśatrukulodvaha vividhā ca rucirjātā yasmāttava vidūragā // MatsP_72.20 virocana iti prāhus tasmāttvāṃ devadānavāḥ śūdreṇa kriyamāṇasya vratasya tava darśanāt īdṛśīṃ rūpasampattiṃ dṛṣṭvā vismitavānaham // MatsP_72.21 sādhu sādhviti tenoktam aho māhātmyamuttamam paśyato 'pi bhavedrūpam aiśvaryaṃ kimu kurvataḥ // MatsP_72.22 yasmācca bhaktyā dharaṇīsutasya vinindyamānena gavādidānam ālokitaṃ tena surārigarbhe sambhūtireṣā tava daitya jātā // MatsP_72.23 atha tadvacanaṃ śrutvā bhārgavasya mahātmanaḥ prahrādanandano vīraḥ punaḥ papraccha vismitaḥ // MatsP_72.24 bhagavaṃstadvrataṃ samyak śrotumicchāmi tattvataḥ dīyamānaṃ tu yaddānaṃ mayā dṛṣṭaṃ bhavāntare // MatsP_72.25 māhātmyaṃ ca vidhiṃ tasya yathāvadvaktumarhasi iti tadvacanaṃ śrutvā punaḥ provāca vistarāt // MatsP_72.26 caturthyaṅgārakadine yadā bhavati dānava mṛdā snānaṃ tadā kuryāt padmarāgavibhūṣitaḥ // MatsP_72.27 agnirmūrdhā divo mantraṃ japannāste udaṅmukhaḥ śūdrastūṣṇīṃ smaranbhaumam āste bhogavivarjitaḥ // MatsP_72.28 tathāstamita āditye gomayenānulepayet prāṅgaṇaṃ puṣpamālābhir akṣatābhiḥ samantataḥ // MatsP_72.29 abhyarcyābhilikhetpadmaṃ kuṅkumenāṣṭapattrakam kuṅkumasyāpyabhāve tu raktacandanamiṣyate // MatsP_72.30 catvāraḥ karakāḥ kāryā bhakṣyabhojyasamanvitāḥ taṇḍulai raktaśālīyaiḥ padmarāgaiśca saṃyutāḥ // MatsP_72.31 catuṣkoṇeṣu tānkṛtvā phalāni vividhāni ca gandhamālyādikaṃ sarvaṃ tathaiva vinivedayet // MatsP_72.32 suvarṇaśṛṅgīṃ kapilām athārcya raupyaiḥ suraiḥ kāṃsyadohāṃ savatsām dhuraṃdharaṃ raktamatīva saumyaṃ dhānyāni saptāmbarasaṃyutāni // MatsP_72.33 aṅguṣṭhamātraṃ puruṣaṃ tathaiva sauvarṇamatyāyatabāhudaṇḍam caturbhujaṃ hemamaye niviṣṭaṃ pātre guḍasyopari sarpiyukte // MatsP_72.34 samastayajñāya jitendriyāya pātrāya śīlānvayasaṃyutāya dātavyametatsakalaṃ dvijāya kuṭumbine naiva tu dāmbhikāya samarpayedvipravarāya bhaktyā kṛtāñjaliḥ pūrvamudīrya mantram // MatsP_72.35 bhūmiputra mahābhāga svedodbhava pinākinaḥ rūpārthī tvāṃ prapanno 'haṃ gṛhāṇārghyaṃ namo 'stu te // MatsP_72.36 mantreṇānena dattvārghyaṃ raktacandanavāriṇā tato 'rcayedvipravaraṃ raktamālyāmbarādibhiḥ // MatsP_72.37 dadyāttenaiva mantreṇa bhaumaṃ gomithunānvitam śayyāṃ ca śaktito dadyāt sarvopaskarasaṃyutām // MatsP_72.38 yadyadiṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe tattadguṇavate deyaṃ tadevākṣayyamicchatā // MatsP_72.39 pradakṣiṇaṃ tataḥ kṛtvā visarjya dvijapuṃgavam naktamakṣāralavaṇam aśnīyādghṛtasaṃyutam // MatsP_72.40 bhaktyā yastu punaḥ kuryād evamaṅgārakāṣṭakam caturo vātha vā tasya yatpuṇyaṃ tadvadāmi te // MatsP_72.41 rūpasaubhāgyasampannaḥ punarjanmani janmani viṣṇau vātha śive bhaktaḥ saptadvīpādhipo bhavet // MatsP_72.42 sapta kalpasahasrāṇi rudraloke mahīyate tasmāttvamapi daityendra vratametatsamācara // MatsP_72.43 ityevamuktvā bhṛgunandano 'pi jagāma daityaśca cakāra sarvam tvaṃ cāpi rājankuru sarvametad yato 'kṣayaṃ vedavido vadanti // MatsP_72.44 tatheti sampūjya sa pippalādaṃ vākyaṃ cakārādbhutavīryakarmā śṛṇoti yaścainamananyacetās tasyāpi siddhiṃ bhagavānvidhatte // MatsP_72.45 matsya-purāṇa 73 athātaḥ śṛṇu bhūpāla pratiśukraṃ praśāntaye yātrārambhe 'vasāne ca tathā śukrodaye tviha // MatsP_73.1 rājate vātha sauvarṇe kāṃsyapātre 'thavā punaḥ śuklapuṣpāmbarayute sitataṇḍulapūrite // MatsP_73.2 vidhāya rājataṃ śukraṃ śucimuktāphalānvitam mantreṇānena tatsarvaṃ sāmagāya nivedayet // MatsP_73.3 namaste sarvalokeśa namaste bhṛgunandana kave sarvārthasiddhyarthaṃ gṛhāṇārghyaṃ namo 'stu te // MatsP_73.4 evamasyodaye kurvan yātrādiṣu ca bhārata sarvānkāmānavāpnoti viṣṇuloke mahīyate // MatsP_73.5 yāvacchukrasya na hṛtā pūjā sā mālyakaiḥ śubhaiḥ vaṭakaiḥ pūrikābhiśca godhūmaiścaṇakairapi tāvadannaṃ na cāśnīyāt tribhiḥ kāmārthasiddhaye // MatsP_73.6 tadvadvācaspateḥ pūjāṃ pravakṣyāmi yudhiṣṭhira suvarṇapātre sauvarṇam amareśapurohitam // MatsP_73.7 pītapuṣpāmbarayutaṃ kṛtvā snātvātha sarṣapaiḥ palāśāśvatthayogena pañcagavyajalena ca // MatsP_73.8 pītāṅgarāgavasano ghṛtahomaṃ tu kārayet praṇamya ca gavā sārdhaṃ brāhmaṇāya nivedayet // MatsP_73.9 namaste 'ṅgirasāṃ nātha vākpate ca bṛhaspate krūragrahaiḥ pīḍitānām amṛtāya namo namaḥ // MatsP_73.10 saṃkrāntāvasya kaunteya yātrāsvabhyudayeṣu ca kurvanbṛhaspateḥ pūjāṃ sarvānkāmānsamaśnute // MatsP_73.11 matsya-purāṇa 74 bhagavan bhavasaṃsārasāgarottārakāraka kiṃcidvrataṃ samācakṣva svargārogyasukhapradam // MatsP_74.1 sauraṃ dharmaṃ pravakṣyāmi nāmnā kalyāṇasaptamīm viśokasaptamīṃ tadvat phalāḍhyāṃ pāpanāśinīm // MatsP_74.2 śarkarāsaptamīṃ puṇyāṃ tathā kamalasaptamīm mandārasaptamīṃ tadvac chubhadāṃ śubhasaptamīm // MatsP_74.3 sarvānantaphalāḥ proktāḥ sarvā devarṣipūjitāḥ vidhānamāsāṃ vakṣyāmi yathāvadanupūrvaśaḥ // MatsP_74.4 yadā tu śuklasaptamyām ādityasya dinaṃ bhavet sā tu kalyāṇinī nāma vijayā ca nigadyate // MatsP_74.5 prātargavyena payasā snānamasyāṃ samācaret tataḥ śuklāmbaraḥ padmam akṣatābhiḥ prakalpayet // MatsP_74.6 prāṅmukho 'ṣṭadalaṃ madhye tadvadvṛttāṃ ca karṇikām puṣpākṣatābhirdeveśaṃ vinyasetsarvataḥ kramāt // MatsP_74.7 pūrveṇa tapanāyeti mārtaṇḍāyeti cānale yāmye divākarāyeti vidhātra iti nairṛte // MatsP_74.8 paścime varuṇāyeti bhāskarāyeti cānile saumye vikartanāyeti ravaye cāṣṭame dale // MatsP_74.9 ādāvante ca madhye ca namo 'stu paramātmane mantrairebhiḥ samabhyarcya namaskārāntadīpitaiḥ // MatsP_74.10 śuklavastraiḥ phalairbhakṣyair dhūpamālyānulepanaiḥ sthaṇḍile pūjayedbhaktyā guḍena lavaṇena ca // MatsP_74.11 tato vyāhṛtimantreṇa visṛjeddvijapuṃgavān śaktitaḥ pūjayedbhaktyā guḍakṣīraghṛtādibhiḥ tilapātraṃ hiraṇyaṃ ca brāhmaṇāya nivedayet // MatsP_74.12 evaṃ niyamakṛtsuptvā prātarutthāya mānavaḥ kṛtasnānajapo vipraiḥ sahaiva ghṛtapāyasam // MatsP_74.13 bhuktvā ca vedaviduṣe biḍālavratavarjite ghṛtapātraṃ sakanakaṃ sodakumbhaṃ nivedayet // MatsP_74.14 prīyatāmatra bhagavān paramātmā divākaraḥ anena vidhinā sarvaṃ māsi māsi vrataṃ caret // MatsP_74.15 tatastrayodaśe māsi gā vai dadyāttrayodaśa vastrālaṃkārasaṃyuktāḥ suvarṇāsyāḥ payasvinīḥ // MatsP_74.16 ekāmapi pradadyādvā vittahīno vimatsaraḥ na vittaśāṭhyaṃ kurvīta yato mohātpatatyadhaḥ // MatsP_74.17 anena vidhinā yastu kuryātkalyāṇasaptamīm sarvapāpavinirmuktaḥ sūryaloke mahīyate āyurārogyamaiśvaryam anantamiha jāyate // MatsP_74.18 sarvapāpaharā nityaṃ sarvadaivatapūjitā sarvaduṣṭopaśamanī sadā kalyāṇasaptamī // MatsP_74.19 imāmanantaphaladāṃ yastu kalyāṇasaptamīm śṛṇoti paṭhate ceha sarvapāpaiḥ pramucyate // MatsP_74.20 matsya-purāṇa 75 viśokasaptamīṃ tadvad vakṣyāmi munipuṃgava yāmupoṣya naraḥ śokaṃ na kadācidihāśnute // MatsP_75.1 māghe kṛṣṇatilaiḥ snātvā ṣaṣṭhyāṃ vai śuklapakṣataḥ kṛtāhāraḥ kṛsarayā dantadhāvanapūrvakam upavāsavrataṃ kṛtvā brahmacārī bhavenniśi // MatsP_75.2 tataḥ prabhāta utthāya kṛtasnānajapaḥ śuciḥ kṛtvā tu kāñcanaṃ padmam arkāyeti ca pūjayet karavīreṇa raktena raktavastrayugena ca // MatsP_75.3 yathā viśokaṃ bhuvanaṃ tvayaivāditya sarvadā tathā viśokatā me 'stu tvadbhaktiḥ pratijanma ca // MatsP_75.4 evaṃ sampūjya ṣaṣṭhyāṃ tu bhaktyā sampūjayeddvijān suptvā saṃprāśya gomūtram utthāya kṛtanaityakaḥ // MatsP_75.5 sampūjya viprānannena guḍapātrasamanvitam tadvastrayugmaṃ padmaṃ ca brāhmaṇāya nivedayet // MatsP_75.6 atailalavaṇaṃ bhuktvā saptamyāṃ maunasaṃyutaḥ tataḥ purāṇaśravaṇaṃ kartavyaṃ bhūtimicchatā // MatsP_75.7 anena vidhinā sarvam ubhayorapi pakṣayoḥ kṛtvā yāvatpunarmāghaśuklapakṣasya saptamī // MatsP_75.8 vratānte kalaśaṃ dadyāt suvarṇakamalānvitam śayyāṃ sopaskarāṃ dadyāt kapilāṃ ca payasvinīm // MatsP_75.9 anena vidhinā yastu vittaśāṭhyavivarjitaḥ viśokasaptamīṃ kuryāt sa yāti paramāṃ gatim // MatsP_75.10 yāvajjanmasahasrāṇāṃ sāgraṃ koṭiśataṃ bhavet tāvanna śokamabhyeti rogadaurgatyavarjitaḥ // MatsP_75.11 yaṃ yaṃ prārthayate kāmaṃ taṃ tamāpnoti puṣkalam niṣkāmaḥ kurute yastu sa paraṃ brahma gacchati // MatsP_75.12 yaḥ paṭhecchṛṇuyādvāpi viśokākhyāṃ ca saptamīm so 'pīndralokamāpnoti na duḥkhī jāyate kvacit // MatsP_75.13 matsya-purāṇa 76 anyāmapi pravakṣyāmi nāmnā tu phalasaptamīm yāmupoṣya naraḥ pāpād vimuktaḥ svargabhāgbhavet // MatsP_76.1 mārgaśīrṣe śubhe māsi saptamyāṃ niyatavrataḥ tāmupoṣyātha kamalaṃ kārayitvā tu kāñcanam // MatsP_76.2 śarkarāsaṃyutaṃ dadyād brāhmaṇāya kuṭumbine raviṃ kāñcanakaṃ kṛtvā palasyaikasya dharmavit dadyāddvikālavelāyāṃ bhānurme prīyatāmiti // MatsP_76.3 bhaktyā tu viprānsampūjya cāṣṭamyāṃ kṣīrabhojanam dattvā kuryātphalayutaṃ yāvatsyātkṛṣṇesaptamī // MatsP_76.4 tāmapyupoṣya vidhivad anenaiva krameṇa tu tadvaddhaimaphalaṃ dattvā suvarṇakamalānvitam // MatsP_76.5 śarkarāpātrasaṃyuktaṃ vastramālyasamanvitam saṃvatsaraṃ ca tenaiva vidhinobhayasaptamīm // MatsP_76.6 upoṣya dattvā kramaśaḥ sūryamantramudīrayet bhānurarko ravirbrahmā sūryaḥ śakro hariḥ śivaḥ śrīmānvibhāvasustvaṣṭā varuṇaḥ prīyatāmiti // MatsP_76.7 pratimāsaṃ ca saptamyām ekaikaṃ nāma kīrtayet pratipakṣaṃ phalatyāgam etatkurvansamācaret // MatsP_76.8 vratānte vipramithunaṃ pūjayedvastrabhūṣaṇaiḥ śarkarākalaśaṃ dadyād dhemapadmadalānvitam // MatsP_76.9 yathā na viphalāḥ kāmās tvadbhaktānāṃ sadā rave tathānantaphalāvāptir astu me saptajanmasu // MatsP_76.10 imāmanantaphaladāṃ yaḥ kuryātphalasaptamīm sarvapāpaviśuddhātmā sūryaloke mahīyate // MatsP_76.11 surāpānādikaṃ kiṃcid yadatrāmutra vā kṛtam tatsarvaṃ nāśamāyāti yaḥ kuryātphalasaptamīm // MatsP_76.12 kurvāṇaḥ saptamīṃ cemāṃ satataṃ rogavarjitaḥ bhūtānbhavyāṃśca puruṣāṃs tārayedekaviṃśatim yaḥ śṛṇoti paṭhedvāpi so 'pi kalyāṇabhāgbhavet // MatsP_76.13 matsya-purāṇa 77 śarkarāsaptamīṃ vakṣye tadvatkalmaṣanāśinīm āyurārogyamaiśvaryaṃ yayānantaṃ prajāyate // MatsP_77.1 mādhavasya site pakṣe saptamyāṃ niyatavrataḥ prātaḥ snātvā tilaiḥ śuklaiḥ śuklamālyānulepanaḥ // MatsP_77.2 sthaṇḍile padmamālikhya kuṅkumena sakarṇikam tasminnamaḥ savitre tu gandhadhūpau nivedayet // MatsP_77.3 sthāpayedudakumbhaṃ ca śarkarāpātrasaṃyutam śuklavastrairalaṃkṛtya śuklamālyānulepanaiḥ suvarṇena samāyuktaṃ mantreṇānena pūjayet // MatsP_77.4 viśvavedamayo yasmād vedavādīti paṭhyase sarvasyāmṛtameva tvam ataḥ śāntiṃ prayaccha me // MatsP_77.5 pañcagavyaṃ tataḥ pītvā svapettatpārśvataḥ kṣitau saurasūktaṃ smarannāste purāṇaśravaṇena ca // MatsP_77.6 ahorātre gate paścād aṣṭamyāṃ kṛtanaityakaḥ tatsarvaṃ viduṣe tadvad brāhmaṇāya nivedayet // MatsP_77.7 bhojayecchaktito viprāñ charkarāghṛtapāyasaiḥ bhuñjītātailalavaṇaṃ svayamapyatha vāgyataḥ // MatsP_77.8 anena vidhinā sarvaṃ māsi māsi samācaret saṃvatsarānte śayanaṃ śarkarākalaśānvitam // MatsP_77.9 sarvopaskarasaṃyuktaṃ tathaikāṃ gāṃ payasvinīm gṛhaṃ ca śaktimāndadyāt samastopaskarānvitam // MatsP_77.10 sahasreṇātha niṣkāṇāṃ kṛtvā dadyācchatena vā daśabhirvātha niṣkeṇa tadardhenāpi śaktitaḥ // MatsP_77.11 suvarṇāśvaḥ pradātavyaḥ pūrvavanmantravādanam na vittaśāṭhyaṃ kurvīta kurvandoṣaṃ samaśnute // MatsP_77.12 amṛtaṃ pibato vaktrāt sūryasyāmṛtabindavaḥ nipeturye dharaṇyāṃ tu śālimudgekṣavaḥ smṛtāḥ // MatsP_77.13 śarkarā tu parā tasmād ikṣusāro 'mṛtātmavān iṣṭā raverataḥ puṇyā śarkarā havyakavyayoḥ // MatsP_77.14 śarkarāsaptamī ceyaṃ vājimedhaphalapradā sarvaduṣṭapraśamanī putrapautrapravardhinī // MatsP_77.15 yaḥ kuryātparayā bhaktyā sa vai sadgatimāpnuyāt kalpamekaṃ vasetsvarge tato yāti paraṃ padam // MatsP_77.16 idamanaghaṃ śṛṇoti yaḥ smaredvā paripaṭhatīha divākarasya loke matimapi ca dadāti so 'pi devair amaravadhūjanamālayābhipūjyaḥ // MatsP_77.17 matsya-purāṇa 78 ataḥ paraṃ pravakṣyāmi tadvatkamalasaptamīm yasyāḥ saṃkīrtanādeva tuṣyatīha divākaraḥ // MatsP_78.1 vasantāmalasaptamyāṃ snātaḥ sangaurasarṣapaiḥ tilapātre ca sauvarṇe vidhāya kamalaṃ śubham // MatsP_78.2 vastrayugmāvṛtaṃ kṛtvā gandhapuṣpaiḥ samarcayet namaḥ kamalahastāya namaste viśvadhāriṇe // MatsP_78.3 divākara namastubhyaṃ prabhākara namo 'stu te tato dvikālavelāyām udakumbhasamanvitām // MatsP_78.4 viprāya dadyātsampūjya vastramālyavibhūṣaṇaiḥ śaktyā ca kapilāṃ dadyād alaṃkṛtya vidhānataḥ // MatsP_78.5 ahorātre gate paścād aṣṭamyāṃ bhojayeddvijān yathāśaktyatha bhuñjīta māṃsatailavivarjitam // MatsP_78.6 anena vidhinā śuklasaptamyāṃ māsi māsi ca sarvaṃ samācaredbhaktyā vittaśāṭhyavivarjitaḥ // MatsP_78.7 vratānte śayanaṃ dadyāt suvarṇakamalānvitam gāṃ ca dadyātsvaśaktyā tu suvarṇāḍhyāṃ payasvinīm // MatsP_78.8 bhājanāsanadīpādīn dadyād iṣṭānupaskarān anena vidhinā yastu kuryātkamalasaptamīm lakṣmīmanantāmabhyeti sūryaloke mahīyate // MatsP_78.9 kalpe kalpe tato lokān saptagatvā pṛthakpṛthak apsarobhiḥ parivṛtas tato yāti parāṃ gatim // MatsP_78.10 yaḥ paśyatīdaṃ śṛṇuyācca martyaḥ paṭhecca bhaktyātha matiṃ dadāti so 'pyatra lakṣmīmacalāmavāpya gandharvavidyādharalokabhāksyāt // MatsP_78.11 matsya-purāṇa 79 athātaḥ sampravakṣyāmi sarvapāpapraṇāśinīm sarvakāmapradāṃ ramyāṃ nāmnā mandārasaptamīm // MatsP_79.1 māghasyāmalapakṣe tu pañcamyāṃ laghubhuṅnaraḥ dantakāṣṭhaṃ tataḥ kṛtvā ṣaṣṭhīmupavasedbudhaḥ // MatsP_79.2 viprān sampūjayitvā tu mandāraṃ prāśayenniśi tataḥ prabhāta utthāya kṛtvā snānaṃ punardvijān // MatsP_79.3 bhojayecchaktitaḥ kṛtvā mandārakusumāṣṭakam sauvarṇaṃ puruṣaṃ tadvat padmahastaṃ suśobhanam // MatsP_79.4 padmaṃ kṛṣṇatilaiḥ kṛtvā tāmrapātre 'ṣṭapattrakam haimamandārakusumair bhāskarāyeti pūrvataḥ // MatsP_79.5 namaskāreṇa tadvacca sūryāyetyānale dale dakṣiṇe tadvadarkāya tathāryamṇe ca nairṛte // MatsP_79.6 paścime vedadhāmne ca vāyavye caṇḍabhānave pūṣṇetyuttarataḥ pūjyam ānandāyetyataḥ param // MatsP_79.7 karṇikāyāṃ ca puruṣaṃ sarvātmana iti nyaset śuklavastraiḥ samāveṣṭya bhakṣyairmālyaphalādibhiḥ // MatsP_79.8 evamabhyarcya tatsarvaṃ dadyādvedavide punaḥ bhuñjītātailalavaṇaṃ vāgyataḥ prāṅmukho gṛhī // MatsP_79.9 anena vidhinā sarvaṃ saptamyāṃ māsi māsi ca kuryātsaṃvatsaraṃ yāvad vittaśāṭhyavivarjitaḥ // MatsP_79.10 etadeva vratānte tu nidhāya kalaśopari gobhirvibhavataḥ sārdhaṃ dātavyaṃ bhūtimicchatā // MatsP_79.11 namo mandāranāthāya mandārabhavanāya ca tvaṃ rave tārayasvāsmān saṃsārabhayasāgarāt // MatsP_79.12 anena vidhinā yastu kuryānmandārasaptamīm vipāpmā sa sukhī martyaḥ kalpaṃ ca divi modate // MatsP_79.13 imāmaghaughapaṭalabhīṣaṇadhvāntadīpikām gacchanpragṛhya saṃsāre sarvārthāṃśca labhennaraḥ // MatsP_79.14 mandārasaptamīm etām īpsitārthaphalapradām yaḥ paṭhecchṛṇuyādvāpi sarvapāpaiḥ pramucyate // MatsP_79.15 matsya-purāṇa 80 athānyāmapi vakṣyāmi śobhanāṃ śubhasaptamīm yāmupoṣya naro rogaśokaduḥkhaiḥ pramucyate // MatsP_80.1 puṇyena cāśvayuje māsi kṛtasnānajapaḥ śuciḥ vācayitvā tato viprān ārabhecchubhasaptamīm // MatsP_80.2 kapilāṃ pūjayedbhaktyā gandhamālyānulepanaiḥ namāmi sūryasambhūtām aśeṣabhuvanālayām tvāmahaṃ śubhakalyāṇaśarīrāṃ sarvasiddhaye // MatsP_80.3 atha kṛtvā tilaprasthaṃ tāmrapātreṇa saṃyutam kāñcanaṃ vṛṣabhaṃ tadvad gandhamālyaguḍānvitaiḥ // MatsP_80.4 phalair nānāvidhair bhakṣyair ghṛtapāyasasaṃyutaiḥ dadyāddvikālavelāyām aryamā prīyatāmiti // MatsP_80.5 pañcagavyaṃ ca saṃprāśya svapedbhūmau vimatsaraḥ tataḥ prabhāte saṃjāte bhaktyā sampūjayeddvijān // MatsP_80.6 anena vidhinā dadyān māsi māsi sadā naraḥ vāsasā vṛṣabhaṃ haimaṃ tadvadgāṃ kāñcanodbhavām // MatsP_80.7 saṃvatsarānte śayanam ikṣudaṇḍaguḍānvitam sopadhānakaviśrāmaṃ bhājanāsanasaṃyutam // MatsP_80.8 tāmrapātre tilaprasthaṃ sauvarṇaṃ vṛṣabhaṃ tathā dadyādvedavide sarvaṃ viśvātmā prīyatāmiti // MatsP_80.9 anena vidhinā vidvān kuryādyaḥ śubhasaptamīm tasya śrīrvipulā kīrtir bhavejjanmani janmani // MatsP_80.10 apsarogaṇagandharvaiḥ pūjyamānaḥ surālaye vasedgaṇādhipo bhūtvā yāvadābhūtasaṃplavam kalpādāvavatīrṇastu saptadvīpādhipo bhavet // MatsP_80.11 brahmahatyāsahasrasya bhrūṇahatyāśatasya ca nāśāyālamiyaṃ puṇyā paṭhyate śubhasaptamī // MatsP_80.12 imāṃ paṭhedyaḥ śṛṇuyānmuhūrtaṃ paśyetprasaṅgādapi dīyamānam so 'pyatra sarvāghavimuktadehaḥ prāpnoti vidyādharanāyakatvam // MatsP_80.13 yāvatsamāḥ sapta naraḥ karoti yaḥ saptamīṃ saptavidhānayuktām sa saptalokādhipatiḥ krameṇa bhūtvā padaṃ yāti paraṃ murāreḥ // MatsP_80.14 matsya-purāṇa 81 kim abhīṣṭaviyogaśokasaṃghādalam uddhartumupoṣaṇaṃ vrataṃ vā vibhavodbhavakāri bhūtale 'smin bhavabhīterapi sūdanaṃ ca puṃsaḥ // MatsP_81.1 paripṛṣṭamidaṃ jagatpriyaṃ te vibudhānāmapi durlabhaṃ mahattvāt tava bhaktimatastathāpi vakṣye vratamindrāsuramānaveṣu guhyam // MatsP_81.2 puṇyamāśvayuje māsi viśokadvādaśīvratam daśamyāṃ laghubhugvidvān ārabhenniyamena tu // MatsP_81.3 udaṅmukhaḥ prāṅmukho vā dantadhāvanapūrvakam ekādaśyāṃ nirāhāraḥ samabhyarcya tu keśavam śriyaṃ vābhyarcya vidhivad bhokṣyāmi tvapare 'hani // MatsP_81.4 evaṃ niyamakṛtsuptvā prātarutthāya mānavaḥ snānaṃ sarvauṣadhaiḥ kuryāt pañcagavyajalena tu śuklamālyāmbaradharaḥ pūjayecchrīśamutpalaiḥ // MatsP_81.5 viśokāya namaḥ pādau jaṅghe ca varadāya vai śrīśāya jānunī tadvad ūrū ca jalaśāyine // MatsP_81.6 kandarpāya namo guhyaṃ mādhavāya namaḥ kaṭim dāmodarāyetyudaraṃ pārśve ca vipulāya vai // MatsP_81.7 nābhiṃ ca padmanābhāya hṛdayaṃ manmathāya vai śrīdharāya vibhorvakṣaḥ karau madhujite namaḥ // MatsP_81.8 cakriṇe vāmabāhuṃ ca dakṣiṇaṃ gadine namaḥ vaikuṇṭhāya namaḥ kaṇṭham āsyaṃ yajñamukhāya vai // MatsP_81.9 nāsāmaśokanidhaye vāsudevāya cākṣiṇī lalāṭaṃ vāmanāyeti haraye ca punarbhruvau // MatsP_81.10 alakānmādhavāyeti kirīṭaṃ viśvarūpiṇe namaḥ sarvātmane tadvac chira ityabhipūjayet // MatsP_81.11 evaṃ sampūjya govindaṃ phalamālyānulepanaiḥ tatastu maṇḍalaṃ kṛtvā sthaṇḍilaṃ kārayenmudā // MatsP_81.12 caturasraṃ samantācca ratnimātramudakplavam ślakṣṇaṃ hṛdyaṃ ca parito vapratrayasamāvṛtam // MatsP_81.13 aṅgulenocchritā vaprās tadvistārastu dvyaṅgulaḥ sthaṇḍilasyopariṣṭācca bhittiraṣṭāṅgulā bhavet // MatsP_81.14 nadīvālukayā śūrpe lakṣmyāḥ pratikṛtiṃ nyaset sthaṇḍile śūrpamāropya lakṣmīmityarcayedbudhaḥ // MatsP_81.15 namo devyai namaḥ śāntyai namo lakṣmyai namaḥ śriyai namaḥ puṣṭyai namastuṣṭyai vṛṣṭyai hṛṣṭyai namo namaḥ // MatsP_81.16 viśokā duḥkhanāśāya viśokā varadāstu me viśokā cāstu sampattyai viśokā sarvasiddhaye // MatsP_81.17 tataḥ śuklāmbaraiḥ śūrpaṃ veṣṭya sampūjayetphalaiḥ vastrairnānāvidhaistadvat suvarṇakamalena ca // MatsP_81.18 rajanīṣu ca sarvāsu pibeddarbhodakaṃ budhaḥ tatastu gītanṛtyādi kārayetsakalāṃ niśām // MatsP_81.19 yāmatraye vyatīte tu suptvāpyutthāya mānavaḥ abhigamya ca viprāṇāṃ mithunāni tadārcayet // MatsP_81.20 śaktitas trīṇi caikaṃ vā vastramālyānulepanaiḥ śayanasthāni pūjyāni namo 'stu jalaśāyine // MatsP_81.21 tatastu gītavādyena rātrau jāgaraṇe kṛte prabhāte ca tataḥ snānaṃ kṛtvā dāmpatyamarcayet // MatsP_81.22 bhojanaṃ ca yathāśaktyā vittaśāṭhyavivarjitaḥ bhuktvā śrutvā purāṇāni taddinaṃ cātivāhayet // MatsP_81.23 anena vidhinā sarvaṃ māsi māsi samācaret vratānte śayanaṃ dadyād guḍadhenusamanvitam sopadhānakaviśrāmaṃ sāstarāvaraṇaṃ śubham // MatsP_81.24 yathā na lakṣmīrdeveśa tvāṃ parityajya gacchati tathā surūpatārogyam aśokaścāstu me sadā // MatsP_81.25 yathā devena rahitā na lakṣmīrjāyate kvacit tathā viśokatā me 'stu bhaktiragryā ca keśave // MatsP_81.26 mantreṇānena śayanaṃ guḍadhenusamanvitam śūrpaṃ ca lakṣmyā sahitaṃ dātavyaṃ bhūtimicchatā // MatsP_81.27 utpalaṃ karavīraṃ ca bāṇamamlānakuṅkumam ketakī sinduvāraṃ ca mallikā gandhapāṭalā kadambaṃ kubjakaṃ jātiḥ śastānyetāni sarvadā // MatsP_81.28 matsya-purāṇa 82 guḍadhenuvidhānaṃ me samācakṣva jagatpate kiṃrūpaṃ kena mantreṇa dātavyaṃ tadihocyatām // MatsP_82.1 guḍadhenuvidhānasya yadrūpamiha yatphalam tadidānīṃ pravakṣyāmi sarvapāpavināśanam // MatsP_82.2 kṛṣṇājinaṃ caturhastaṃ prāggrīvaṃ vinyasedbhuvi gomayenānuliptāyāṃ darbhānāstīrya sarvataḥ // MatsP_82.3 laghveṇakājinaṃ tadvad vatsaṃ ca parikalpayet prāṅmukhīṃ kalpayeddhenum udakpādāṃ savatsakām // MatsP_82.4 uttamā guḍadhenuḥ syāt sadā bhāracatuṣṭayam vatsaṃ bhāreṇa kurvīta dvābhyāṃ vai madhyamā smṛtā // MatsP_82.5 ardhabhāreṇa vatsaḥ syāt kaniṣṭhā bhārakeṇa tu caturthāṃśena vatsaḥ syād gṛhavittānusārataḥ // MatsP_82.6 dhenuvatsau ghṛtāsyau ca sitasūkṣmāmbarāvṛtau śuktikarṇāvikṣupādau śucimuktāphalekṣaṇau // MatsP_82.7 sitasūtraśirālau tau sitakambalakambalau tāmragaṇḍakapṛṣṭhau tau sitacāmararomakau // MatsP_82.8 vidrumabhrūyugopetau navanītastanāvubhau kṣaumapucchau kāṃsyadohāv indranīlakatārakau // MatsP_82.9 suvarṇaśṛṅgābharaṇau rājataiḥ khurasaṃyutau nānāphalasamāyuktau ghrāṇagandhakaraṇḍakau ityevaṃ racayitvā tau dhūpadīpairathārcayet // MatsP_82.10 yā lakṣmīḥ sarvabhūtānāṃ yā ca deveṣvavasthitā dhenurūpeṇa sā devī mama śāntiṃ prayacchatu // MatsP_82.11 dehasthā yā ca rudrāṇī śaṃkarasya sadā priyā dhenurūpeṇa sā devī mama pāpaṃ vyapohatu // MatsP_82.12 viṣṇorvakṣasi yā lakṣmīḥ svāhā yā ca vibhāvasoḥ candrārkaśakraśaktiryā dhenurūpāstu sā śriye // MatsP_82.13 caturmukhasya yā lakṣmīr yā lakṣmīrdhanadasya ca lakṣmīryā lokapālānāṃ sā dhenurvaradāstu me // MatsP_82.14 svadhā yā pitṛmukhyāṇāṃ svāhā yajñabhujāṃ ca yā sarvapāpaharā dhenus tasmācchāntiṃ prayaccha me // MatsP_82.15 evamāmantrya tāṃ dhenuṃ brāhmaṇāya nivedayet vidhānametaddhenūnāṃ sarvāsām abhipaṭhyate // MatsP_82.16 yāstāḥ pāpavināśinyaḥ paṭhyante daśa dhenavaḥ tāsāṃ svarūpaṃ vakṣyāmi nāmāni ca narādhipa // MatsP_82.17 prathamā guḍadhenuḥ syād ghṛtadhenus tathāparā tiladhenustṛtīyā tu caturthī jalasaṃjñitā // MatsP_82.18 kṣīradhenuśca vikhyātā madhudhenustathā parā saptamī śarkarādhenur dadhidhenustathāṣṭamī rasadhenuśca navamī daśamī syāt svarūpataḥ // MatsP_82.19 kumbhāḥ syurdravadhenūnām itarāsāṃ tu rāśayaḥ suvarṇadhenumapyatra kecidicchanti bhānavaḥ // MatsP_82.20 navanītena ratnaiśca tathānye tu maharṣayaḥ etadevaṃvidhānaṃ syāt ta evopaskarāḥ smṛtāḥ // MatsP_82.21 mantrāvāhanasaṃyuktāḥ sadā parvaṇi parvaṇi yathāśraddhaṃ pradātavyā bhuktimuktiphalapradāḥ // MatsP_82.22 guḍadhenuprasaṅgena sarvāstāvanmayoditāḥ aśeṣayajñaphaladāḥ sarvāḥ pāpaharāḥ śubhāḥ // MatsP_82.23 vratānāmuttamaṃ yasmād viśokadvādaśīvratam tadaṅgatvena caivātra guḍadhenuḥ praśasyate // MatsP_82.24 ayane viṣuve puṇye vyatīpāte 'thavā punaḥ guḍadhenvādayo deyās tūparāgādiparvasu // MatsP_82.25 viśokadvādaśī caiṣā puṇyā pāpaharā śubhā yāmupoṣya naro yāti tadviṣṇoḥ paramaṃ padam // MatsP_82.26 iha loke ca saubhāgyam āyurārogyameva ca vaiṣṇavaṃ puramāpnoti maraṇe ca smaranharim // MatsP_82.27 navārbudasahasrāṇi daśa cāṣṭau ca dharmavit na śokaduḥkhadaurgatyaṃ tasya saṃjāyate nṛpa // MatsP_82.28 nārī vā kurute yā tu viśokadvādaśīvratam nṛtyagītaparā nityaṃ sāpi tatphalamāpnuyāt // MatsP_82.29 tasmādagre harernityam anantaṃ gītavādanam kartavyaṃ bhūtikāmena bhaktyā tu parayā nṛpa // MatsP_82.30 iti paṭhati ya itthaṃ yaḥ śṛṇotīha samyaṅ madhumuranarakārer arcanaṃ yaśca paśyet matimāpa ca janānāṃ yo dadātīndraloke vasati sa vibudhaughaiḥ pūjyate kalpamekam // MatsP_82.31 matsya-purāṇa 83 bhagavañchrotumicchāmi dānamāhātmyamuttamam yadakṣayaṃ pare loke devarṣigaṇapūjitam // MatsP_83.1 meroḥ pradānaṃ vakṣyāmi daśadhā munipuṃgava yatpradānānnaro lokān āpnoti surapūjitān // MatsP_83.2 purāṇeṣu ca vedeṣu yajñeṣvāyataneṣu ca na tatphalamadhīteṣu kṛteṣviha yadaśnute // MatsP_83.3 tasmādvidhānaṃ vakṣyāmi parvatānāmanukramāt prathamo dhānyaśailaḥ syād dvitīyo lavaṇācalaḥ // MatsP_83.4 guḍācalastṛtīyastu caturtho hemaparvataḥ pañcamastilaśailaḥ syāt ṣaṣṭhaḥ kārpāsaparvataḥ // MatsP_83.5 saptamo ghṛtaśailaśca ratnaśailastathāṣṭamaḥ rājato navamastadvad daśamaḥ śarkarācalaḥ // MatsP_83.6 vakṣye vidhānameteṣāṃ yathāvadanupūrvaśaḥ ayane viṣuve puṇye vyatīpāte dinakṣaye // MatsP_83.7 śuklapakṣe tṛtīyāyām uparāge śaśikṣaye vivāhotsavayajñeṣu dvādaśyāmatha vā punaḥ // MatsP_83.8 śuklāyāṃ pañcadaśyāṃ vā puṇyarkṣe vā vidhānataḥ dhānyaśailādayo deyā yathāśāstraṃ vijānatā // MatsP_83.9 tīrtheṣvāyatane vāpi goṣṭhe vā bhavanāṅgaṇe maṇḍapaṃ kārayedbhaktyā caturasramudaṅmukham prāgudakpravaṇaṃ tadvat prāṅmukhaṃ ca vidhānataḥ // MatsP_83.10 gomayenānuliptāyāṃ bhūmāvāstīrya vai kuśān tanmadhye parvataṃ kuryād viṣkambhaparvatānvitam // MatsP_83.11 dhānyadroṇasahasreṇa bhavedgiririhottamaḥ madhyamaḥ pañcaśatikaḥ kaniṣṭhaḥ syāt tribhiḥ śataiḥ // MatsP_83.12 merurmahāvrīhimayastu madhye suvarṇavṛkṣatrayasaṃyutaḥ syāt pūrveṇa muktāphalavajrayukto yāgyena gomedakapuṣparāgaiḥ // MatsP_83.13 paścācca gārutmatanīlaratnaiḥ saumyena vaidūryasarojarāgaiḥ śrīkhaṇḍakhaṇḍairabhitaḥ pravālair latānvitaḥ śuktiśilātalaḥ syāt // MatsP_83.14 brahmātha viṣṇurbhagavānpurārir divākaro 'pyatra hiraṇmayaḥ syāt mūrdhanyavasthānamamatsareṇa kāryaṃ tvanekaiśca punardvijaughaiḥ // MatsP_83.15 catvāri śṛṅgāṇi ca rājatāni nitambabhāgeṣvapi rājataḥ syāt tathekṣuvaṃśāvṛtakandarastu ghṛtodakaprasravaṇaiśca dikṣu // MatsP_83.16 śuklāmbarāṇyambudharāvalī syāt pūrveṇa pītāni ca dakṣiṇena vāsāṃsi paścādatha karburāṇi raktāni caivottarato ghanālī // MatsP_83.17 raupyānmahendrapramukhāṃs tathāṣṭau saṃsthāpya lokādhipatīnkrameṇa nānāphalālī ca samantataḥ syān manoramaṃ mālyavilepanaṃ ca // MatsP_83.18 vitānakaṃ copari pañcavarṇam amlānapuṣpābharaṇaṃ sitaṃ ca itthaṃ niveśyāmaraśailamagryaṃ merostu viṣkambhagirīn krameṇa // MatsP_83.19 turīyabhāgeṇa caturdiśaṃ ca saṃsthāpayetpuṣpavilepanāḍhyān pūrveṇa mandaramanekaphalāvalībhir yuktaṃ yavaiḥ kanakabhadrakadambacihnaiḥ // MatsP_83.20 kāmena kāñcanamayena virājamānam ākārayetkusumavastravilepanāḍhyam kṣīrāruṇodasarasātha vanena caivaṃ raupyeṇa śaktighaṭitena virājamānam // MatsP_83.21 yāmyena gandhamadanaśca niveśanīyo godhūmasaṃcayamayaḥ kaladhautayuktaḥ haimena yajñapatinā ghṛtamānasena vastraiśca rājatavanena ca saṃyutaḥ syāt // MatsP_83.22 paścāt tilācalam anekasugandhipuṣpasauvarṇapippalahiraṇmayahaṃsayuktam ākārayedrajatapuṣpavanena tadvad vastrānvitaṃ dadhisitodasaras tathāgre // MatsP_83.23 saṃsthāpya taṃ vipulaśailamathottareṇa śailaṃ supārśvamapi māṣamayaṃ suvastram puṣpaiśca hemavaṭapādapaśekharaṃ tam ākārayet kanakadhenuvirājamānam // MatsP_83.24 mākṣīkabhadrasarasātha vanena tadvad raupyeṇa bhāsvaravatā ca yutaṃ vidhāya homaścaturbhiratha vedapurāṇavidbhir dāntair anindyacaritākṛtibhirdvijendraiḥ // MatsP_83.25 pūrveṇa hastamitamatra vidhāya kuṇḍaṃ kāryastilairyavaghṛtena samitkuśaiśca rātrau ca jāgaramanuddhatagītatūryair āvāhanaṃ ca kathayāmi śiloccayānām // MatsP_83.26 tvaṃ sarvadevagaṇadhāmanidhe viruddham asmadgṛheṣvamaraparvata nāśayāśu kṣemaṃ vidhatsva kuru śāntimanuttamāṃ naḥ sampūjitaḥ paramabhaktimatā mayā hi // MatsP_83.27 tvameva bhagavānīśo brahmā viṣṇurdivākaraḥ mūrtāmūrtātparaṃ bījam ataḥ pāhi sanātana // MatsP_83.28 yasmāttvaṃ lokapālānāṃ viśvamūrteśca mandiram rudrādityavasūnāṃ ca tasmācchāntiṃ prayaccha me // MatsP_83.29 yasmādaśūnyamamarair nārībhiśca śivena ca tasmānmām uddharāśeṣaduḥkhasaṃsārasāgarāt // MatsP_83.30 evamabhyarcya taṃ meruṃ mandaraṃ cābhipūjayet yasmāccaitrarathena tvaṃ bhadrāśvena ca varṣataḥ // MatsP_83.31 śobhase mandara kṣipram atastuṣṭikaro bhava yasmāccūḍāmaṇirjambūdvīpe tvaṃ gandhamādana // MatsP_83.32 gandharvavanaśobhāvān ataḥ kīrtirdṛḍhāstu me yasmāttvaṃ ketumālena vaibhrājena vanena ca // MatsP_83.33 hiraṇmayāśvatthaśirās tasmātpuṣṭirdhruvāstu me uttaraiḥ kurubhiryasmāt sāvitreṇa vanena ca // MatsP_83.34 supārśva rājase nityam ataḥ śrīrakṣayāstu me evamāmantrya tānsarvān prabhāte vimale punaḥ // MatsP_83.35 snātvātha gurave dadyān madhyamaṃ parvatottamam viṣkambhaparvatāndadyād ṛtvigbhyaḥ kramaśo mune // MatsP_83.36 gāśca dadyāccaturviṃśat yathavā daśa nārada nava sapta tathāṣṭau vā pañca dadyād aśaktimān // MatsP_83.37 ekāpi gurave deyā kapilā ca payasvinī parvatānāmaśeṣāṇām eṣa eva vidhiḥ smṛtaḥ // MatsP_83.38 ta eva pūjane mantrās ta evopaskarā matāḥ grahāṇāṃ lokapālānāṃ brahmādīnāṃ ca sarvadā // MatsP_83.39 svamantreṇaiva sarveṣu homaḥ śaileṣu paṭhyate upavāsī bhavennityam aśakte naktamiṣyate // MatsP_83.40 vidhānaṃ sarvaśailānāṃ kramaśaḥ śṛṇu nārada dānakāle ca ye mantrāḥ parvateṣu ca yatphalam // MatsP_83.41 annaṃ brahma yataḥ proktam anne prāṇāḥ pratiṣṭhitāḥ annādbhavanti bhūtāni jagadannena vartate // MatsP_83.42 annameva tato lakṣmīr annameva janārdanaḥ dhānyaparvatarūpeṇa pāhi tasmānnagottama // MatsP_83.43 anena vidhinā yastu dadyāddhānyamayaṃ girim manvantaraśataṃ sāgraṃ devaloke mahīyate // MatsP_83.44 apsarogaṇagandharvair ākīrṇena virājatā vimānena divaḥ pṛṣṭham āyāti sma niṣevita dharmakṣaye rājarājyam āpnotīha na saṃśayaḥ // MatsP_83.45 matsya-purāṇa 84 athātaḥ sampravakṣyāmi lavaṇācalamuttamam yatpradānānnaro lokān āpnoti śivasaṃyutān // MatsP_84.1 uttamaḥ ṣoḍaśadroṇaiḥ kartavyo lavaṇācalaḥ madhyamaḥ syāttadardhena caturbhiradhamaḥ smṛtaḥ // MatsP_84.2 vittahīno yathāśaktyā droṇādūrdhvaṃ tu kārayet caturthāṃśena viṣkambhaparvatānkārayetpṛthak // MatsP_84.3 vidhānaṃ pūrvavatkuryād brahmādīnāṃ ca sarvadā tadvaddhemamayānsarvāṃl lokapālānniveśayet // MatsP_84.4 sarāṃsi kāmadevādīṃs tadvadatrāpi kārayet kuryājjāgaraṇaṃ cāpi dānamantrānnibodhata // MatsP_84.5 saubhāgyasaraḥ sambhūto yato 'yaṃ lavaṇo rasaḥ taddānakartṛkatvena tvaṃ māṃ pāhi nagottama // MatsP_84.6 yasmādannarasāḥ sarve notkaṭā lavaṇaṃ vinā priyaṃ ca śivayornityaṃ tasmācchāntiṃ prayaccha me // MatsP_84.7 viṣṇudehasamudbhūtaṃ yasmādārogyavardhanam tasmātparvatarūpeṇa pāhi saṃsārasāgarāt // MatsP_84.8 anena vidhinā yastu dadyāllavaṇaparvatam umāloke vasetkalpaṃ tato yāti parāṃ gatim // MatsP_84.9 matsya-purāṇa 85 ataḥ paraṃ pravakṣyāmi guḍaparvatamuttamam yatpradānānnaraḥ svargam āpnoti surapūjitam // MatsP_85.1 uttamo daśabhirbhārair madhyamaḥ pañcabhirmataḥ tribhirbhāraiḥ kaniṣṭhaḥ syāt tadardhenālpavittavān // MatsP_85.2 tadvadāmantraṇaṃ pūjāṃ hemavṛkṣasurārcanam viṣkambhaparvatāṃstadvat sarāṃsi vanadevatāḥ // MatsP_85.3 homajāgaraṇaṃ tadval lokapālādhivāsanam dhānyaparvatavat kuryād imaṃ mantramudīrayet // MatsP_85.4 yathā deveṣu viśvātmā pravaro 'yaṃ janārdanaḥ sāmavedastu vedānāṃ mahādevastu yoginām // MatsP_85.5 praṇavaḥ sarvamantrāṇāṃ nārīṇāṃ pārvatī yathā tathā rasānāṃ pravaraḥ sadaivekṣuraso mataḥ // MatsP_85.6 mama tasmātparāṃ lakṣmīṃ guḍaparvata dehi vai yasmātsaubhāgyadāyinyā bhrātā tvaṃ guḍaparvata nivāsaścāpi pārvatyās tasmācchāntiṃ prayaccha me // MatsP_85.7 anena vidhinā yastu dadyādguḍamayaṃ girim pūjyamānaḥ sa gandharvair gaurīloke mahīyate // MatsP_85.8 tataḥ kalpaśatānte tu saptadvīpādhipo bhavet āyurārogyasampannaḥ śatrubhiścāparājitaḥ // MatsP_85.9 matsya-purāṇa 86 atha pāpaharaṃ vakṣye suvarṇācalamuttamam yasya pradānādbhavanaṃ vairiñcaṃ yāti mānavaḥ // MatsP_86.1 uttamaḥ palasāhasro madhyamaḥ pañcabhiḥ śataiḥ tadardhenādhamastadvad alpavitto 'pi śaktitaḥ dadyādekapalādūrdhvaṃ yathāśaktyā vimatsaraḥ // MatsP_86.2 dhānyaparvatavatsarvaṃ vidadhyānmunipuṃgava viṣkambhaśailāstadvacca ṛtvigbhyaḥ pratipādayet // MatsP_86.3 namaste brahmabījāya brahmagarbhāya te namaḥ yasmādanantaphaladas tasmātpāhi śiloccaya // MatsP_86.4 yasmādagnerapatyaṃ tvaṃ yasmātpuṇyaṃ jagatpate hemaparvatarūpeṇa tasmātpāhi nagottama // MatsP_86.5 anena vidhinā yastu dadyātkanakaparvatam sa yāti paramaṃ brahmalokamānandakārakam tatra kalpaśataṃ tiṣṭhet tato yāti parāṃ gatim // MatsP_86.6 matsya-purāṇa 87 ataḥ paraṃ pravakṣyāmi tilaśailaṃ vidhānataḥ yatpradānānnaro yāti viṣṇulokaṃ sanātanam // MatsP_87.1 uttamo daśabhir droṇair madhyamaḥ pañcabhiḥ smṛtaḥ tribhiḥ kaniṣṭho viprendra tilaśailaḥ prakīrtitaḥ // MatsP_87.2 pūrvavaccāparānsarvān viṣkambhānabhito girīn dānamantrān pravakṣyāmi yathāvanmunipuṃgava // MatsP_87.3 yasmānmadhuvadhe viṣṇor dehasvedasamudbhavāḥ tilāḥ kuśāśca māṣāśca tasmācchāntyai bhavatviha // MatsP_87.4 havye kavye ca yasmācca tilā evābhirakṣaṇam bhavāduddhara śailendra tilācala namo 'stu te // MatsP_87.5 ityāmantrya ca yo dadyāt tilācalamanuttamam sa vaiṣṇavaṃ padaṃ yāti punarāvṛttidurlabham // MatsP_87.6 dīrghāyuṣyaṃ samāpnoti putrapautraiśca modate pitṛbhirdevagandharvaiḥ pūjyamāno divaṃ vrajet // MatsP_87.7 matsya-purāṇa 88 athātaḥ sampravakṣyāmi kārpāsācalamuttamam yatpradānānnaro nityam āpnoti paramaṃ padam // MatsP_88.1 kārpāsaparvatas tadvad viṃśadbhārair ihottamaḥ daśabhirmadhyamaḥ proktaḥ pañcabhistvadhamaḥ smṛtaḥ bhāreṇālpadhano dadyād vittaśāṭhyavivarjitaḥ // MatsP_88.2 dhānyaparvatavatsarvam āsādya munipuṃgava prabhātāyāṃ tu śarvaryāṃ dadyādidamudīrayet // MatsP_88.3 tvamevāvaraṇaṃ yasmāl lokānāmiha sarvadā kārpāsādre namastubhyam aghaughadhvaṃsano bhava // MatsP_88.4 iti kārpāsaśailendraṃ yo dadyāccharvasaṃnidhau rudraloke vasetkalpaṃ tato rājā bhavediha // MatsP_88.5 matsya-purāṇa 89 ataḥ paraṃ pravakṣyāmi ghṛtācalamanuttamam tejo 'mṛtamayaṃ divyaṃ mahāpātakanāśanam // MatsP_89.1 viṃśatyā ghṛtakumbhānām uttamaḥ syādghṛtācalaḥ daśabhirmadhyamaḥ proktaḥ pañcabhistvadhamaḥ smṛtaḥ // MatsP_89.2 alpavitto 'pi yaḥ kuryād dvābhyāmiha vidhānataḥ viṣkambhaparvatāṃstadvac caturbhāgeṇa kalpayet // MatsP_89.3 śālitaṇḍulapātrāṇi kumbhopari niveśayet kārayetsaṃhatānuccān yathāśobhaṃ vidhānataḥ // MatsP_89.4 veṣṭayecchuklavāsobhir ikṣudaṇḍaphalādikaiḥ dhānyaparvatavaccheṣaṃ vidhānamiha paṭhyate // MatsP_89.5 adhivāsanapūrvaṃ ca tadvaddhomasurārcanam prabhātāyāṃ tu śarvaryāṃ gurave taṃ nivedayet viṣkambhaparvatāṃstadvad ṛtvigbhyaḥ śāntamānasaḥ // MatsP_89.6 saṃyogādghṛtamutpannaṃ yasmādamṛtatejasoḥ tasmāddhṛtārcirviśvātmā prīyatāmatra śaṃkaraḥ // MatsP_89.7 yasmāttejomayaṃ brahma ghṛte tadviddhyavasthitam ghṛtaparvatarūpeṇa tasmāttvaṃ pāhi no 'niśam // MatsP_89.8 anena vidhinā dadyād ghṛtācalamanuttamam mahāpātakayukto 'pi lokamāpnoti śāṃkaram // MatsP_89.9 haṃsasārasayuktena kiṅkiṇījālamālinā vimānenāpsarobhiśca siddhavidyādharair vṛtaḥ viharetpitṛbhiḥ sārdhaṃ yāvadābhūtasaṃplavam // MatsP_89.10 matsya-purāṇa 90 ataḥ paraṃ pravakṣyāmi ratnācalamanuttamam muktāphalasahasreṇa parvataḥ syādanuttamaḥ // MatsP_90.1 madhyamaḥ pañcaśatikas triśatenādhamaḥ smṛtaḥ caturthāṃśena viṣkambhaparvatāḥ syuḥ samantataḥ // MatsP_90.2 pūrveṇa vajragomedair dakṣiṇenendranīlakaiḥ padmarāgayutaḥ kāryo vidvadbhirgandhamādanaḥ // MatsP_90.3 vaidūryavidrumaiḥ paścāt sammiśro vimalācalaḥ padmarāgaiḥ sasauvarṇair uttareṇa ca vinyaset // MatsP_90.4 dhānyaparvatavatsarvam atrāpi parikalpayet tadvadāvāhanaṃ kuryād vṛkṣāndevāṃśca kāñcanān // MatsP_90.5 pūjayetpuṣpagandhādyaiḥ prabhāte ca vimatsaraḥ pūrvavadguruṛtvigbhya imānmantrānudīrayet // MatsP_90.6 yadā devagaṇāḥ sarve sarvaratneṣvavasthitāḥ tvaṃ ca ratnamayo nityaṃ namaste 'stu sadācala // MatsP_90.7 yasmādratnapradānena tuṣṭiṃ prakurute hariḥ sadā ratnapradānena tasmānnaḥ pāhi parvata // MatsP_90.8 anena vidhinā yastu dadyādratnamayaṃ girim sa yāti viṣṇusālokyam amareśvarapūjitaḥ // MatsP_90.9 yāvatkalpaśataṃ sāgraṃ vasecceha narādhipa rūpārogyaguṇopetaḥ saptadvīpādhipo bhavet // MatsP_90.10 brahmahatyādikaṃ kiṃcid yadatrāmutra vā kṛtam tatsarvaṃ nāśamāyāti girirvajrahato yathā // MatsP_90.11 matsya-purāṇa 91 ataḥ paraṃ pravakṣyāmi raupyācalamanuttamam yatpradānānnaro yāti somalokamanuttamam // MatsP_91.1 daśabhiḥ palasāhasrair uttamo rajatācalaḥ pañcabhirmadhyamaḥ proktas tadardhenādhamaḥ smṛtaḥ // MatsP_91.2 aśakto viṃśaterūrdhvaṃ kārayecchaktitastadā viṣkambhaparvatāṃstadvat turīyāṃśena kalpayet // MatsP_91.3 pūrvavadrājatānkurvan mandarādīnvidhānataḥ kaladhautamayāṃstadval lokeśānarcayedbudhaḥ // MatsP_91.4 brahmaviṣṇvarkavānkāryo nitambo 'tra hiraṇmayaḥ rājataṃ syādyadanyeṣāṃ sarvaṃ tadiha kāñcanam // MatsP_91.5 śeṣaṃ tu pūrvavatkuryād dhomajāgaraṇādikam dadyāttataḥ prabhāte tu gurave raupyaparvatam // MatsP_91.6 viṣkambhaśailānṛtvigbhyaḥ pūjyavastravibhūṣaṇaiḥ imaṃ mantraṃ paṭhandadyād darbhapāṇirvimatsaraḥ // MatsP_91.7 pitṝṇāṃ vallabho yasmād dharīndrāṇāṃ śivasya ca pāhi rājata tasmāttvaṃ śokasaṃsārasāgarāt // MatsP_91.8 itthaṃ nivedya yo dadyād rajatācalamuttamam gavāmayutadānasya phalaṃ prāpnoti mānavaḥ // MatsP_91.9 somaloke sa gandharvaiḥ kiṃnarāpsarasāṃ gaṇaiḥ pūjyamāno vasedvidvān yāvadābhūtasaṃplavam // MatsP_91.10 matsya-purāṇa 92 athātaḥ sampravakṣyāmi śarkarāśailamuttamam yasya pradānādviṣṇvarkarudrāstuṣyanti sarvadā // MatsP_92.1 aṣṭābhiḥ śarkarābhārair uttamaḥ syānmahācalaḥ caturbhirmadhyamaḥ prokto bhārābhyāmadhamaḥ smṛtaḥ // MatsP_92.2 bhāreṇa vārdhabhāreṇa kuryādyaḥ svalpavittavān viṣkambhaparvatānkuryāt turīyāṃśena mānavaḥ // MatsP_92.3 dhānyaparvatavatsarvam āsādyāmarasaṃyutam merorupari tadvacca sthāpyaṃ hematarutrayam // MatsP_92.4 mandāraḥ pārijātaśca tṛtīyaḥ kalpapādapaḥ etadvṛkṣatrayaṃ mūrdhni sarveṣvapi niyojayet // MatsP_92.5 haricandanasaṃtānau pūrvapaścimabhāgayoḥ niveśyau sarvaśaileṣu viśeṣāccharkarācale // MatsP_92.6 mandare kāmadevastu pratyagvaktraḥ sadā bhavet gandhamādanaśṛṅge tu dhanadaḥ syādudaṅmukhaḥ // MatsP_92.7 prāṅmukho vedamūrtistu haṃsaḥ syādvipulācale haimī supārśve surabhir dakṣiṇābhimukhī bhavet // MatsP_92.8 dhānyaparvatavatsarvam āvāhanavidhānakam kṛtvā tu gurave dadyān madhyamaṃ parvatottamam ṛtvigbhyaś caturaḥ śailān imānmantrānudīrayan // MatsP_92.9 saubhāgyāmṛtasāro 'yaṃ parvataḥ śarkarāyutaḥ tasmādānandakārī tvaṃ bhava śailendra sarvadā // MatsP_92.10 amṛtaṃ pibatāṃ ye tu nipeturbhuvi śīkarāḥ devānāṃ tatsamutthastvaṃ pāhi naḥ śarkarācala // MatsP_92.11 manobhavadhanurmadhyād udbhūtā śarkarā yataḥ tanmayo 'si mahāśaila pāhi saṃsārasāgarāt // MatsP_92.12 yo dadyāccharkarāśailam anena vidhinā naraḥ sarvapāpair vinirmuktaḥ sa yāti paramaṃ padam // MatsP_92.13 candratārārkasaṃkāśam adhiruhyānujīvibhiḥ sahaiva yānamātiṣṭhet tatra viṣṇupracoditaḥ // MatsP_92.14 tataḥ kalpaśatānte tu saptadvīpādhipo bhavet āyurārogyasampanno yāvajjanmārbudatrayam // MatsP_92.15 bhojanaṃ śaktitaḥ kuryāt sarvaśaileṣvamatsaraḥ sarvatrākṣāralavaṇam aśnīyāttadanujñayā parvatopaskarānsarvān prāpayedbrāhmaṇālayam // MatsP_92.16 āsītpurā bṛhatkalpe dharmamūrtirjanādhipaḥ suhṛcchakrasya nihatā yena daityāḥ sahasraśaḥ // MatsP_92.17 somasūryādayo yasya tejasā vigataprabhāḥ bhavanti śataśo yena śatravaścāparājitāḥ yathecchārūpadhārī ca manuṣyo 'pyaparājitaḥ // MatsP_92.18 tasya bhānumatī nāma bhāryā trailokyasundarī lakṣmīvad divyarūpeṇa nirjitāmarasundarī // MatsP_92.19 rājñastasyāgryamahiṣī prāṇebhyo 'pi garīyasī daśanārīsahasrāṇāṃ madhye śrīriva rājate // MatsP_92.20 nṛpakoṭisahasreṇa na kadācitsa mucyate kadācidāsthānagataḥ papraccha sa purodhasam vismayenāvṛto rājā vasiṣṭhamṛṣisattamam // MatsP_92.21 bhagavankena dharmeṇa mama lakṣmīranuttamā kasmācca vipulaṃ tejo maccharīre sadottamam // MatsP_92.22 purā līlāvatī nāma veśyā śivaparāyaṇā tayā dattaścaturdaśyāṃ gurave lavaṇācalaḥ hemavṛkṣādibhiḥ sārdhaṃ yathāvadvidhipūrvakam // MatsP_92.23 śūdraḥ suvarṇakāraśca nāmnā śauṇḍo 'bhavattadā bhṛtyo līlāvatīgehe tena hemnā vinirmitāḥ // MatsP_92.24 taravaḥ suramukhyāśca śraddhāyuktena pārthiva atirūpeṇa sampannā ghaṭayitvā vinā bhṛtim dharmakāryamiti jñātvā na gṛhṇāti kathaṃcana // MatsP_92.25 ujjvālitāśca tatpatnyā sauvarṇāmarapādapāḥ līlāvatī gireḥ pārśve paricaryāṃ ca pārthiva // MatsP_92.26 kṛtvā tābhyām aśāṭhyena guruśuśrūṣaṇādikam sā ca līlāvatī veśyākālena mahatāpi ca // MatsP_92.27 kāladharmamanuprāptā karmayogeṇa nārada sarvapāpavinirmuktā jagāma śivamandiram // MatsP_92.28 yo 'sau suvarṇakārastu daridro 'pyatisattvavān na maulyamādādveśyātaḥ sa bhavāniha sāmpratam // MatsP_92.29 saptadvīpapatirjātaḥ sūryāyutasamaprabhaḥ yayā suvarṇakārasya taravo hemanirmitāḥ samyagujjvālitāḥ patnyā seyaṃ bhānumatī tava // MatsP_92.30 ujjvālanādujjvalarupamasyāḥ saṃjātamasminbhuvanādhipatyam yasmātkṛtaṃ tatparikarma rātrāv anuddhatābhyāṃ lavaṇācalasya // MatsP_92.31 tasmācca lokeṣvaparājitatvam ārogyasaubhāgyayutā ca lakṣmīḥ tasmāttvamapyatra vidhānapūrvaṃ dhānyācalādīndaśadhā kuruṣva // MatsP_92.32 tatheti satkṛtya sa dharmamūrtir vaco vasiṣṭhasya dadau ca sarvān dhānyācaladīñchataśo murārer lokaṃ jagāmāmarapūjyamānaḥ // MatsP_92.33 paśyedapīmānadhano 'tibhaktyā spṛśenmanuṣyairapi dīyamānān śṛṇoti bhaktyātha matiṃ dadāti vikalmaṣaḥ so 'pi divaṃ prayāti // MatsP_92.34 duḥsvapnaṃ praśamamupaiti paṭhyamānaiḥ śailendrairbhavabhayabhedanairmanuṣyaiḥ yaḥ kuryātkimu munipuṃgaveha samyak śāntātmā sakalagirīndrasampradānam // MatsP_92.35 matsya-purāṇa 93 vaiśampāyanam āsīnam apṛcchacchaunakaḥ purā sarvakāmāptaye nityaṃ kathaṃ śāntikapauṣṭikam // MatsP_93.1 śrīkāmaḥ śāntikāmo vā grahayajñaṃ samārabhet vṛddhyāyuḥ puṣṭikāmo vā tathaivābhicaranpunaḥ yena brahmanvidhānena tanme nigadataḥ śṛṇu // MatsP_93.2 sarvaśāstrāṇyanukramya saṃkṣipya granthavistaram grahaśāntiṃ pravakṣyāmi purāṇaśruticoditām // MatsP_93.3 puṇye 'hni viprakathite kṛtvā brāhmaṇavācanam grahāngrahādhidevāṃśca sthāpya homaṃ samārabhet // MatsP_93.4 grahayajñastridhā proktaḥ purāṇaśrutikovidaiḥ prathamo 'yutahomaḥ syāl lakṣahomastataḥ param // MatsP_93.5 tṛtīyaḥ koṭihomastu sarvakāmaphalapradaḥ ayutenāhutīnāṃ ca navagrahamakhaḥ smṛtaḥ // MatsP_93.6 tasya tāvadvidhiṃ vakṣye purāṇaśrutibhāṣitam gartasyottarapūrveṇa vitastidvayavistṛtām // MatsP_93.7 vapradvayāvṛtāṃ vediṃ vitastyucchrāyasaṃmitām saṃsthāpanāya devānāṃ caturasrāmudaṅmukhām // MatsP_93.8 agnipraṇayanaṃ kṛtvā tasyāmāvāhayetsurān devatānāṃ tataḥ sthāpyā viṃśatirdvādaśādhikā // MatsP_93.9 sūryaḥ somastathā bhaumo budhajīvasitārkajāḥ rāhuḥ keturiti proktā grahā lokahitāvahāḥ // MatsP_93.10 madhye tu bhāskaraṃ vidyāl lohitaṃ dakṣiṇena tu uttareṇa guruṃ vidyād budhaṃ pūrvottareṇa tu // MatsP_93.11 pūrveṇa bhārgavaṃ vidyāt somaṃ dakṣiṇapūrvake paścimena śaniṃ vidyād rāhuṃ paścimadakṣiṇe paścimottarataḥ ketuṃ sthāpayecchuklataṇḍulaiḥ // MatsP_93.12 bhāskarasyeśvaraṃ vidyād umāṃ ca śaśinastathā skandamaṅgārakasyāpi budhasya ca tathā harim // MatsP_93.13 brahmāṇaṃ ca gurorvidyāc chukrasyāpi śacīpatim śanaiścarasya tu yamaṃ rāhoḥ kālaṃ tathaiva ca // MatsP_93.14 ketorvai citraguptaṃ ca sarveṣāmadhidevatāḥ agnirāpaḥ kṣitirviṣṇur indra aindrī ca devatāḥ // MatsP_93.15 prajāpatiśca sarpāśca brahmā pratyadhidevatāḥ vināyakaṃ tathā durgāṃ vāyurākāśameva ca āvāhayedvyāhṛtibhis tathaivāśvikumārakau // MatsP_93.16 saṃsmaredraktamādityam aṅgārakasamanvitam somaśukrau tathā śveto budhajīvau ca piṅgalau mandarāhū tathā kṛṣṇau dhūmraṃ ketugaṇaṃ viduḥ // MatsP_93.17 grahavarṇāni deyāni vāsāṃsi kusumāni ca dhūpāmodo 'tra surabhir upariṣṭād vitānikam śobhanaṃ sthāpayetprājñaḥ phalapuṣpasamanvitam // MatsP_93.18 guḍaudanaṃ raverdadyāt somāya ghṛtapāyasam aṅgārakāya saṃyāvaṃ budhāya kṣīraṣaṣṭike // MatsP_93.19 dadhyodanaṃ ca jīvāya śakrāya ca ghṛtaudanam śanaiścarāya kṛsarām ajāmāṃsaṃ ca rāhave citraudanaṃ ca ketubhyaḥ sarvabhakṣyairathārcayet // MatsP_93.20 prāguttareṇa tasmācca dadhyakṣatavibhūṣitam cūtapallavasaṃchannaṃ phalavastrayugānvitam // MatsP_93.21 pañcaratnasamāyuktaṃ pañcabhaṅgasamanvitam sthāpayedavraṇaṃ kumbhaṃ varuṇaṃ tatra vinyaset // MatsP_93.22 gaṅgādyāḥ saritaḥ sarvāḥ samudrāṃśca sarāṃsi ca gajāśvarathyāvalmīkasaṃgamāddhradagokulāt // MatsP_93.23 mṛdamānīya viprendra sarvauṣadhijalānvitām snānārthaṃ vinyasettatra yajamānasya dharmavit // MatsP_93.24 sarve samudrāḥ saritaḥ sarāṃsi ca nadāstathā āyāntu yajamānasya duritakṣayakārakāḥ // MatsP_93.25 evamāvāhayedetān amarānmunisattama homaṃ samārabhetsarpir yavavrīhitilādinā // MatsP_93.26 arkaḥ palāśakhadirāv apāmārgo 'tha pippalaḥ audumbaraḥ śamī dūrvā kuśāśca samidhaḥ kramāt // MatsP_93.27 ekaikasyāṣṭakaśatam aṣṭaviṃśatireva vā hotavyā madhusarpirbhyāṃ dadhnā caiva samanvitāḥ // MatsP_93.28 prādeśamātrā aśiphā aśākhā apalāśinīḥ samidhaḥ kalpayetprājñaḥ sarvakarmasu sarvadā // MatsP_93.29 devānāmapi sarveṣām upāṃśu paramārthavit svena svenaiva mantreṇa hotavyāḥ samidhaḥ pṛthak // MatsP_93.30 hotavyaṃ ca ghṛtābhyaktaṃ carubhakṣādikaṃ punaḥ mantrairdaśāhutīrhutvā homaṃ vyāhṛtibhistataḥ // MatsP_93.31 udaṅmukhāḥ prāṅmukhā vā kuryurbrāhmaṇapuṃgavāḥ mantravantaśca kartavyāś caravaḥ pratidaivatam // MatsP_93.32 hutvā ca tāṃścarūnsamyak tato homaṃ samācaret ākṛṣṇeti ca sūryāya homaḥ kāryo dvijanmanā // MatsP_93.33 āpyāyasveti somāya mantreṇa juhuyātpunaḥ agnirmūrdhā divo mantra iti bhaumāya kīrtayet // MatsP_93.34 agne vivasvaduṣasa iti somasutāya vai bṛhaspate paridīyā ratheneti gurormataḥ // MatsP_93.35 śukraṃ te anyaditi ca śukrasyāpi nigadyate śanaiścarāyeti punaḥ śaṃ no devīti homayet // MatsP_93.36 kayā naścitra ābhuvad iti rāhorudāhṛtaḥ ketuṃ kṛṇvann api brūyāt ketūnāmapi śāntaye // MatsP_93.37 ā vo rājeti rudrasya balihomaṃ samācaret āpo hi ṣṭhetyumāyāstu syoneti svāminastathā // MatsP_93.38 viṣṇoridaṃ viṣṇuriti tamīśeti svayambhuvaḥ indram iddevatāteti indrāya juhuyāttataḥ // MatsP_93.39 tathā yamasya cāyaṃ gaur iti homaḥ prakīrtitaḥ kālasya brahma jajñānam iti mantraḥ praśasyate // MatsP_93.40 citraguptasya cājñātam iti mantravido viduḥ agniṃ dūtaṃ vṛṇīmaha iti vahnerudāhṛtaḥ // MatsP_93.41 ud uttamaṃ varuṇamity apāṃ mantraḥ prakīrtitaḥ bhūmeḥ pṛthivyantarikṣam iti vedeṣu paṭhyate // MatsP_93.42 sahasraśīrṣā puruṣa iti viṣṇorudāhṛtaḥ indrāyendo marutvata iti śakrasya śasyate // MatsP_93.43 uttānaparṇe subhage iti devyāḥ samācaret prajāpateḥ punarhomaḥ prajāpatiriti smṛtaḥ // MatsP_93.44 namo 'stu sarpebhya iti sarpāṇāṃ mantra ucyate eṣa brahmā ya ṛtvigbhya iti brahmaṇyudāhṛtaḥ // MatsP_93.45 vināyakasya cānūnam iti mantro budhaiḥ smṛtaḥ jātavedase sunavāma durgāmantro 'yamucyate // MatsP_93.46 āditpratnasya retasa ākāśasya udāhṛtaḥ krāṇā śiśurmahīnāṃ ca vāyormantraḥ prakīrtitaḥ // MatsP_93.47 eṣo uṣā apūrvyā ity aśvinormantra ucyate pūrṇāhutistu mūrdhānaṃ diva ityabhipātayet // MatsP_93.48 athābhiṣekamantreṇa vādyamaṅgalagītakaiḥ pūrṇakumbhena tenaiva homānte prāgudaṅmukham // MatsP_93.49 avyaṅgāvayavairbrahman hemasragdāmabhūṣitaiḥ yajamānasya kartavyaṃ caturbhiḥ snapanaṃ dvijaiḥ // MatsP_93.50 surāstvāmabhiṣiñcantu brahmaviṣṇumaheśvarāḥ vāsudevo jagannāthas tathā saṃkarṣaṇo vibhuḥ pradyumnaścāniruddhaśca bhavantu vijayāya te // MatsP_93.51 ākhaṇḍalo 'gnirbhagavān yamo vai nirṛtistathā varuṇaḥ pavanaścaiva dhanādhyakṣastathā śivaḥ brahmaṇā sahitaḥ śeṣo dikpālāstvāmavantu te // MatsP_93.52 kīrtirlakṣmīrdhṛtirmedhā puṣṭiḥ śraddhā kriyā matiḥ buddhirlajjā vapuḥ śāntis tuṣṭiḥ krāntiśca mātaraḥ etāstvāmabhiṣiñcantu dharmapatnyaḥ samāgatāḥ // MatsP_93.53 ādityaścandramā bhaumo budho jīvaḥ sito 'rkajaḥ grahāstvāmabhiṣiñcantu rāhuḥ ketuśca tarpitāḥ // MatsP_93.54 devadānavagandharvā yakṣarākṣasapannagāḥ ṛṣayo munayo gāvo devamātara eva ca // MatsP_93.55 devapatnyo drumā nāgā daityāścāpsarasāṃ gaṇāḥ astrāṇi sarvaśastrāṇi rājāno vāhanāni ca // MatsP_93.56 auṣadhāni ca ratnāni kālasyāvayavāśca ye saritaḥ sāgarāḥ śailās tīrthāni jaladā nadāḥ ete tvāmabhiṣiñcantu sarvakāmārthasiddhaye // MatsP_93.57 tataḥ śuklāmbaradharaḥ śuklagandhānulepanaḥ sarvauṣadhaiḥ sarvagandhaiḥ snāpito dvijapuṃgavaiḥ // MatsP_93.58 yajamānaḥ sapatnīka ṛtvijaḥ susamāhitān dakṣiṇābhiḥ prayatnena pūjayedgatavismayaḥ // MatsP_93.59 sūryāya kapilāṃ dhenuṃ śaṅkhaṃ dadyāttathendave raktaṃ dhuraṃdharaṃ dadyād bhaumāya ca kakudminam // MatsP_93.60 budhāya jātarūpaṃ tu gurave pītavāsasī śvetāśvaṃ daityagurave kṛṣṇāṃ gāmarkasūnave // MatsP_93.61 āyasaṃ rāhave dadyāt ketubhyaśchāgamuttamam suvarṇena samā kāryā yajamānena dakṣiṇā // MatsP_93.62 sarveṣāmathavā gāvo dātavyā hemabhūṣitāḥ suvarṇamathavā dadyād gururvā yena tuṣyati samantreṇaiva dātavyāḥ sarvāḥ sarvatra dakṣiṇāḥ // MatsP_93.63 kapile sarvadevānāṃ pūjanīyāsi rohiṇī tīrthadevamayī yasmād ataḥ śāntiṃ prayaccha me // MatsP_93.64 puṇyastvaṃ śaṅkha puṇyānāṃ maṅgalānāṃ ca maṅgalam viṣṇunā vidhṛtaścāsi tataḥ śāntiṃ prayaccha me // MatsP_93.65 dharmastvaṃ vṛṣarūpeṇa jagadānandakāraka aṣṭamūrteradhiṣṭhānam ataḥ śāntiṃ prayaccha me // MatsP_93.66 hiraṇyagarbhagarbhastvaṃ hemabījaṃ vibhāvasoḥ anantapuṇyaphaladam ataḥ śāntiṃ prayaccha me // MatsP_93.67 pītavastrayugaṃ yasmād vāsudevasya vallabham pradānāttasya me viṣṇo hy ataḥ śāntiṃ prayaccha me // MatsP_93.68 viṣṇustvamaśvarūpeṇa yasmādamṛtasambhavaḥ candrārkavāhano nityam ataḥ śāntiṃ prayaccha me // MatsP_93.69 yasmāttvaṃ pṛthivī sarvā dhenuḥ keśavasaṃnibhā sarvapāpaharā nityam ataḥ śāntiṃ prayaccha me // MatsP_93.70 yasmādāyāsakarmāṇi tavādhīnāni sarvadā lāṅgalādyāyudhādīni tasmācchāntiṃ prayaccha me // MatsP_93.71 yasmāttvaṃ sarvayajñānām aṅgatvena vyavasthitaḥ yānaṃ vibhāvasornityam ataḥ śāntiṃ prayaccha me // MatsP_93.72 gavāmaṅgeṣu tiṣṭhanti bhuvanāni caturdaśa yasmāttasmācchriye me syād iha loke paratra ca // MatsP_93.73 yasmādaśūnyaṃ śayanaṃ keśavasya ca sarvadā śayyā mamāpyaśūnyāstu dattā janmani janmani // MatsP_93.74 yathā ratneṣu sarveṣu sarve devāḥ pratiṣṭhitāḥ tathā ratnāni yacchantu ratnadānena me surāḥ // MatsP_93.75 yathā bhūmipradānasya kalāṃ nārhanti ṣoḍaśīm dānānyanyāni me śāntir bhūmidānādbhavatviha // MatsP_93.76 evaṃ sampūjayedbhaktyā vittaśāṭhyena varjitaḥ ratnakāñcanavastraughair dhūpamālyānulepanaiḥ // MatsP_93.77 anena vidhinā yastu grahapūjāṃ samācaret sarvānkāmānavāpnoti pretya svarge mahīyate // MatsP_93.78 yastu pīḍākaro nityam alpavittasya vā grahaḥ taṃ ca yatnena sampūjya śeṣānapyarcayedbudhaḥ // MatsP_93.79 grahā gāvo narendrāśca brāhmaṇāśca viśeṣataḥ pūjitāḥ pūjayantyete nirdahantyavamānitāḥ // MatsP_93.80 yathā bāṇaprahārāṇāṃ kavacaṃ bhavati vāraṇam tadvaddaivopaghātānāṃ śāntirbhavati vāraṇam // MatsP_93.81 tasmānna dakṣiṇāhīnaṃ kartavyaṃ bhūtimicchatā sampūrṇayā dakṣiṇayā yasmādeko 'pi tuṣyati // MatsP_93.82 sadaivāyutahomo 'yaṃ navagrahamakhe sthitaḥ vivāhotsavayajñeṣu pratiṣṭhādiṣu karmasu // MatsP_93.83 nirvighnārthaṃ muniśreṣṭha tathodvegādbhuteṣu ca kathito 'yutahomo 'yaṃ lakṣahomamataḥ śṛṇu // MatsP_93.84 sarvakāmāptaye yasmāl lakṣahomaṃ vidurbudhāḥ pitṝṇāṃ vallabhaṃ sākṣād bhuktimuktiphalapradam // MatsP_93.85 grahatārābalaṃ labdhvā kṛtvā brāhmaṇavācanam gṛhasyottarapūrveṇa maṇḍapaṃ kārayedbudhaḥ // MatsP_93.86 rudrāyatanabhūmau vā caturasramudaṅmukham daśahastamathāṣṭau vā hastānkuryādvidhānataḥ // MatsP_93.87 prāgudakplavanāṃ bhūmiṃ kārayedyatnato budhaḥ prāguttaraṃ samāsādya pradeśaṃ maṇḍapasya tu // MatsP_93.88 śobhanaṃ kārayetkuṇḍaṃ yathāvallakṣaṇānvitam caturasraṃ samantāttu yonivaktraṃ samekhalam // MatsP_93.89 caturaṅgulavistārā mekhalā tadvaducchritā prāgudakplavanā kāryā sarvataḥ samavasthitā // MatsP_93.90 śāntyarthaṃ sarvalokānāṃ navagrahamakhaḥ smṛtaḥ mānahīnādhikaṃ kuṇḍam anekabhayadaṃ bhavet yasmāttasmāt susampūrṇaṃ śāntikuṇḍaṃ vidhīyate // MatsP_93.91 asmāddaśaguṇaḥ prokto lakṣahomaḥ svayambhuvā āhutībhiḥ prayatnena dakṣiṇābhistathaiva ca // MatsP_93.92 dvihastavistṛtaṃ tadvac caturhastāyataṃ punaḥ lakṣahome bhavetkuṇḍaṃ yonivaktraṃ trimekhalam // MatsP_93.93 tasya cottarapūrveṇa vitastitrayasaṃsthitam prāgudakplavanaṃ tacca caturasraṃ samantataḥ // MatsP_93.94 viṣkambhārdhocchritaṃ proktaṃ sthaṇḍilaṃ viśvakarmaṇā saṃsthāpanāya devānāṃ vapratrayasamāvṛtam // MatsP_93.95 dvyaṅgulo hyucchrito vapraḥ prathamaḥ sa udāhṛtaḥ aṅgulocchrayasaṃyuktaṃ vapradvayamathopari // MatsP_93.96 tryaṅgulasya ca vistāraḥ sarveṣāṃ kathyate budhaiḥ daśāṅgulocchritā bhittiḥ sthaṇḍile syāttathopari tasminnāvāhayeddevān pūrvavatpuṣpataṇḍulaiḥ // MatsP_93.97 ādityābhimukhāḥ sarvāḥ sādhipratyadhidevatāḥ sthāpanīyā muniśreṣṭha nottareṇa parāṅmukhāḥ // MatsP_93.98 garutmānadhikastatra saṃpūjyaḥ śriyamicchatā sāmadhvaniśarīrastvaṃ vāhanaṃ parameṣṭhinaḥ viṣapāpaharo nityam ataḥ śāntiṃ prayaccha me // MatsP_93.99 pūrvavatkumbhamāmantrya tadvaddhomaṃ samācaret sahasrāṇāṃ śataṃ hutvā samitsaṃkhyādhikaṃ punaḥ ghṛtakumbhavasordhārāṃ pātayedanalopari // MatsP_93.100 audumbarīṃ tathārdrāṃ ca ṛjvīṃ koṭaravarjitām bāhumātrāṃ srucaṃ kṛtvā tataḥ stambhadvayopari ghṛtadhārāṃ tayā samyag agnerupari pātayet // MatsP_93.101 śrāvayetsūktamāgneyaṃ vaiṣṇavaṃ raudramaindavam mahāvaiśvānaraṃ sāma jyeṣṭhasāma ca vācayet // MatsP_93.102 snānaṃ ca yajamānasya pūrvavatsvastivācanam dātavyā yajamānena pūrvavaddakṣiṇāḥ pṛthak // MatsP_93.103 kāmakrodhavihīnena ṛtvigbhyaḥ śāntacetasā navagrahamakhe viprāś catvāro vedavedinaḥ // MatsP_93.104 athavā ṛtvijau śāntau dvāveva śrutikovidau kāryāvayutahome tu na prasajyeta vistare // MatsP_93.105 tadvacca daśa cāṣṭau ca lakṣahome tu ṛtvijaḥ kartavyāḥ śaktitastadvac catvāro vā vimatsaraḥ // MatsP_93.106 navagrahamakhātsarvaṃ lakṣahome daśottaram bhakṣyāndadyānmuniśreṣṭha bhūṣaṇānyapi śaktitaḥ // MatsP_93.107 śayanāni savastrāṇi haimāni kaṭakāni ca karṇāṅgulipavitrāṇi kaṇṭhasūtrāṇi śaktimān // MatsP_93.108 na kuryāddakṣiṇāhīnaṃ vittaśāṭhyena mānavaḥ adadallobhato mohāt kulakṣayam avāpnute // MatsP_93.109 annadānaṃ yathāśaktyā kartavyaṃ bhūtimicchatā annahīnaḥ kṛto yasmād durbhikṣaphalado bhavet // MatsP_93.110 annahīno dahedrāṣṭraṃ mantrahīnastu ṛtvijaḥ yaṣṭāraṃ dakṣiṇāhīnaṃ nāsti yajñasamo ripuḥ // MatsP_93.111 na vāpyalpadhanaḥ kuryāl lakṣahomaṃ naraḥ kvacit yasmātpīḍākaro nityaṃ yajñe bhavati vigrahaḥ // MatsP_93.112 tameva pūjayedbhaktyā dvau vā trīnvā yathāvidhi ekamapyarcayedbhaktyā brāhmaṇaṃ vedapāragam dakṣiṇābhiḥ prayatnena na bahūnalpavittavān // MatsP_93.113 lakṣahomastu kartavyo yathāvittaṃ bhavedbahu yataḥ sarvānavāpnoti kurvankāmānvidhānataḥ // MatsP_93.114 pūjyate śivaloke ca vasvādityamarudgaṇaiḥ yāvatkalpaśatānyaṣṭāv atha mokṣamavāpnuyāt // MatsP_93.115 sakāmo yastvimaṃ kuryāl lakṣahomaṃ yathāvidhi sa taṃ kāmamavāpnoti padamānantyam aśnute // MatsP_93.116 putrārthī labhate putrān dhanārthī labhate dhanam bhāryārthī śobhanāṃ bhāryāṃ kumārī ca śubhaṃ patim // MatsP_93.117 bhraṣṭarājyastathā rājyaṃ śrīkāmaḥ śriyamāpnuyāt yaṃ yaṃ prārthayate kāmaṃ sa vai bhavati puṣkalaḥ niṣkāmaḥ kurute yastu sa paraṃ brahma gacchati // MatsP_93.118 asmācchataguṇaḥ proktaḥ koṭihomaḥ svayambhuvā āhutībhiḥ prayatnena dakṣiṇābhiḥ phalena ca // MatsP_93.119 pūrvavadgrahadevānām āvāhanavisarjane homamantrāsta evoktāḥ khāne dāne tathaiva ca kuṇḍamaṇḍapavedīnāṃ viśeṣo 'yaṃ nibodha me // MatsP_93.120 koṭihome caturhastaṃ caturasraṃ tu sarvataḥ yonivaktradvayopetaṃ tadapyāhus trimekhalam // MatsP_93.121 dvyaṅgulābhyucchritā kāryā prathamā mekhalā budhaiḥ tryaṅgulābhyucchritā tadvad dvitīyā parikīrtitā // MatsP_93.122 ucchrāyavistarābhyāṃ ca tṛtīyā caturaṅgulā dvyaṅgulaśceti vistāraḥ pūrvayoreva śasyate // MatsP_93.123 vitastimātrā yoniḥ syāt ṣaṭsaptāṅgulavistṛtā kūrmapṛṣṭhonnatā madhye pārśvayoścāṅgulocchritā // MatsP_93.124 gajauṣṭhasadṛśī tadvad āyatā chidrasaṃyutā etatsarveṣu kuṇḍeṣu yonilakṣaṇamucyate // MatsP_93.125 mekhalopari sarvatra aśvatthadalasaṃnibham vedī ca koṭihome syād vitastīnāṃ catuṣṭayam // MatsP_93.126 caturasrā samantācca tribhirvapraistu saṃyutā vaprapramāṇaṃ pūrvoktaṃ vedīnāṃ ca tathocchrayaḥ // MatsP_93.127 tathā ṣoḍaśahastaḥ syān maṇḍapaśca caturmukhaḥ pūrvadvāre ca saṃsthāpya bahvṛcaṃ vedapāragam // MatsP_93.128 yajurvidaṃ tathā yāmye paścime sāmavedinam atharvavedinaṃ tadvad uttare sthāpayedbudhaḥ // MatsP_93.129 aṣṭau tu homakāḥ kāryā vedavedāṅgavedinaḥ evaṃ dvādaśa viprāḥ syur vastramālyānulepanaiḥ pūrvavatpūjayedbhaktyā vastrābharaṇabhūṣaṇaiḥ // MatsP_93.130 rātrisūktaṃ ca raudraṃ ca pāvamānaṃ sumaṅgalam pūrvato bahvṛcaḥ śāntiṃ paṭhannāste hyudaṅmukhaḥ // MatsP_93.131 śāktaṃ śākraṃ ca saumyaṃ ca kauṣmāṇḍaṃ śāntimeva ca pāṭhayeddakṣiṇadvāri yajurvedinamuttamam // MatsP_93.132 suparṇamatha vairājam āgneyaṃ rudrasaṃhitām jyeṣṭhamāsa tathā śāntiṃ chandogaḥ paścime japet // MatsP_93.133 śāntisūktaṃ ca sauraṃ ca tathā śākunakaṃ śubham pauṣṭikaṃ ca mahārājyam uttareṇāpyatharvavit // MatsP_93.134 pañcabhiḥ saptabhirvāpi homaḥ kāryo 'tra pūrvavat snāne dāne ca mantrāḥ syus ta eva munisattama // MatsP_93.135 vasordhārāvidhānaṃ ca lakṣahome viśiṣyate anena vidhinā yastu koṭihomaṃ samācaret sarvānkāmānavāpnoti tato viṣṇupadaṃ vrajet // MatsP_93.136 yaḥ paṭhecchṛṇuyādvāpi grahayajñatrayaṃ naraḥ sarvapāpaviśuddhātmā padamindrasya gacchati // MatsP_93.137 aśvamedhasahasrāṇi daśa cāṣṭau ca dharmavit kṛtvā yatphalamāpnoti kauṭihomāt tadaśnute // MatsP_93.138 brahmahatyāsahasrāṇi bhrūṇahatyārbudāni ca koṭihomena naśyanti yathāvacchivabhāṣitam // MatsP_93.139 vaśyakarmābhicārādi tathaivoccāṭanādikam navagrahamakhaṃ kṛtvā tataḥ kāmyaṃ samācaret // MatsP_93.140 anyathā phaladaṃ puṃsāṃ na kāmyaṃ jāyate kvacit tasmādayutahomasya vidhānaṃ pūrvamācaret // MatsP_93.141 vṛttaṃ voccāṭane kuṇḍaṃ tathā ca vaśyakarmaṇi trimekhalaṃ caikavaktram aratnirvistareṇa tu // MatsP_93.142 palāśasamidhaḥ śastā madhugorocanānvitāḥ candanāguruṇā tadvat kuṅkumenābhiṣiñcitāḥ // MatsP_93.143 homayenmadhusarpirbhyāṃ bilvāni kamalāni ca sahasrāṇi daśaivoktaṃ sarvadaiva svayambhuvā // MatsP_93.144 vaśyakarmaṇi bilvānāṃ padmānāṃ caiva dharmavit sumitriyā na āpa oṣadhaya iti homayet // MatsP_93.145 na cātra sthāpanaṃ kāryaṃ na ca kumbhābhiṣecanam snānaṃ sarvauṣadhaiḥ kṛtvā śuklapuṣpāmbaro gṛhī // MatsP_93.146 kaṇṭhasūtraiḥ sakanakair viprān samabhipūjayet sūkṣmavastrāṇi deyāni śuklā gāvaḥ sakāñcanāḥ // MatsP_93.147 avaśyāni vaśī kuryāt sarvaśatrubalānyapi amitrāṇyapi mitrāṇi homo 'yaṃ pāpanāśanaḥ // MatsP_93.148 vidveṣaṇe 'bhicāre ca trikoṇaṃ kuṇḍamiṣyate dvimekhalaṃ koṇamukhaṃ hastamātraṃ ca sarvaśaḥ // MatsP_93.149 homaṃ kuryustato viprā raktamālyānulepanāḥ nivītalohitoṣṇīṣā lohitāmbaradhāriṇaḥ // MatsP_93.150 navavāyasaraktāḍhyapātratrayasamanvitāḥ samidho vāmahastena śyenāsthibalasaṃyutāḥ hotavyā muktakeśaistu dhyāyadbhiraśivaṃ ripau // MatsP_93.151 durmitriyās tasmai santu tathā huṃphaḍitīti ca śyenābhicāramantreṇa kṣuraṃ samabhimantrya ca // MatsP_93.152 pratirūpaṃ ripoḥ kṛtvā kṣureṇa parikartayet ripurūpasya śakalān yathaivāgnau viniṣkṣipet // MatsP_93.153 grahayajñavidhānānte sadaivābhicaranpunaḥ vidveṣaṇaṃ tathā kurvan netadeva samācaret // MatsP_93.154 ihaiva phaladaṃ puṃsām etannāmutra śobhanam tasmācchāntikamevātra kartavyaṃ bhūtimicchatā // MatsP_93.155 grahayajñatrayaṃ kuryād yas tvakāmyena mānavaḥ sa viṣṇoḥ padamāpnoti punarāvṛttidurlabham // MatsP_93.156 ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ na tasya grahapīḍā syān na ca bandhujanakṣayaḥ // MatsP_93.157 grahayajñatrayaṃ gehe likhitaṃ yatra tiṣṭhati na pīḍā tatra bālānāṃ na rogo na ca bandhanam // MatsP_93.158 aśeṣayajñaphaladaṃ niḥśeṣāghavināśanam koṭihomaṃ viduḥ prājñā bhuktimuktiphalapradam // MatsP_93.159 aśvamedhaphalaṃ prāhur lakṣahomaṃ surottamāḥ dvādaśāhamakhas tadvan navagrahamakhaḥ smṛtaḥ // MatsP_93.160 iti kathitamidānīmutsavānandahetoḥ sakalakaluṣahārī devayajñābhiṣekaḥ paripaṭhati ya itthaṃ yaḥ śṛṇoti prasaṅgād abhibhavati sa śatrūnāyurārogyayuktaḥ // MatsP_93.161 matsya-purāṇa 94 padmāsanaḥ padmakaraḥ padmagarbhasamadyutiḥ saptāśvaḥ saptarajjuśca dvibhujaḥ syātsadā raviḥ // MatsP_94.1 śvetaḥ śvetāmbaradharaḥ śvetāśvaḥ śvetavāhanaḥ gadāpāṇirdvibāhuśca kartavyo varadaḥ śaśī // MatsP_94.2 raktamālyāmbaradharaḥ śaktiśūlagadādharaḥ caturbhujaḥ śvetaromā varadaḥ syād dharāsutaḥ // MatsP_94.3 pītamālyāmbaradharaḥ karṇikārasamadyutiḥ khaḍgacarmagadāpāṇiḥ siṃhastho varado budhaḥ // MatsP_94.4 devadaityagurū tadvat pītaśvetau caturbhujau daṇḍinau varadau kāryau sākṣasūtrakamaṇḍalū // MatsP_94.5 indranīladyutiḥ śūlī varado gṛdhravāhanaḥ bāṇabāṇāsanadharaḥ kartavyo 'rkasutas tathā // MatsP_94.6 karālavadanaḥ khaḍgacarmaśūlī varapradaḥ nīlasiṃhāsanasthaśca rāhuratra praśasyate // MatsP_94.7 dhūmrā dvibāhavaḥ sarve gadino vikṛtānanāḥ gṛdhrāsanagatā nityaṃ ketavaḥ syurvarapradāḥ // MatsP_94.8 sarve kirīṭinaḥ kāryā grahā lokahitāvahāḥ svāṅgulenocchritāḥ sarve śatamaṣṭottaraṃ sadā // MatsP_94.9 matsya-purāṇa 95 bhagavanbhūtabhavyeśa tathānyadapi yacchrutam bhuktimuktiphalāyālaṃ tatpunar vaktumarhasi // MatsP_95.1 evamukto 'bravīcchambhur ayaṃ vāṅmayapāragaḥ matsamastapasā brahman purāṇaśrutivistaraiḥ // MatsP_95.2 dharmo 'yaṃ vṛṣarūpeṇa nandī nāma gaṇādhipaḥ dharmānmāheśvarān vakṣyat yataḥprabhṛti nārada // MatsP_95.3 ityuktvā devadeveśas tatraivāntaradhīyata nārado 'pi hi śuśrūṣur apṛcchannandikeśvaram ādiṣṭastvaṃ śiveneha vada māheśvaraṃ vratam // MatsP_95.4 śṛṇuṣvāvahito brahman vakṣye māheśvaraṃ vratam triṣu lokeṣu vikhyātā nāmnā śivacaturdaśī // MatsP_95.5 mārgaśīrṣatrayodaśyāṃ sitāyāmekabhojanaḥ prārthayeddevadeveśaṃ tvāmahaṃ śaraṇaṃ gataḥ // MatsP_95.6 caturdaśyāṃ nirāhāraḥ samyagabhyarcya śaṃkaram suvarṇavṛṣabhaṃ dattvā bhokṣyāmi ca pare 'hani // MatsP_95.7 evaṃ niyamakṛtsuptvā prātarutthāya mānavaḥ kṛtasnānajapaḥpaścād umayā saha śaṃkaram pūjayetkamalaiḥ śubhrair gandhamālyānulepanaiḥ // MatsP_95.8 pādau namaḥ śivāyeti śiraḥ sarvātmane namaḥ trinetrāyeti netrāṇi lalāṭaṃ haraye namaḥ // MatsP_95.9 mukhamindumukhāyeti śrīkaṇṭhāyeti kaṃdharām sadyojātāya karṇau tu vāmadevāya vai bhujau // MatsP_95.10 aghorahṛdayāyeti hṛdayaṃ cābhipūjayet stanau tatpuruṣāyeti tatheśānāya codaram // MatsP_95.11 pārśvau cānantadharmāya jñānabhūtāya vai kaṭim ūrū cānantavairāgyasiṃhāyetyabhipūjayet // MatsP_95.12 anantaiśvaryanāthāya jānunī cārcayedbudhaḥ pradhānāya namo jaṅghe gulphau vyomātmane namaḥ // MatsP_95.13 vyomakeśātmarūpāya keśānpṛṣṭhaṃ ca pūjayet namaḥ puṣṭyai namastuṣṭyai pārvatīṃ cāpi pūjayet // MatsP_95.14 tatastu vṛṣabhaṃ haimam udakumbhasamanvitam śuklamālyāmbaradharaṃ pañcaratnasamanvitam bhakṣyairnānāvidhairyuktaṃ brāhmaṇāya nivedayet // MatsP_95.15 prīyatāṃ devadevo 'tra sadyojātaḥ pinākadhṛk tato viprānsamāhūya tarpayedbhaktitaḥ śubhān pṛṣadājyaṃ ca saṃprāśya svapedbhūmāvudaṅmukhaḥ // MatsP_95.16 pañcadaśyāṃ ca sampūjya viprānbhuñjīta vāgyataḥ tadvatkṛṣṇacaturdaśyām etatsarvaṃ samācaret // MatsP_95.17 caturdaśīṣu sarvāsu kuryātpūrvavadarcanam ye tu māse viśeṣāḥ syus tānnibodha kramādiha // MatsP_95.18 mārgaśīrṣādimāseṣu kramādetadudīrayet śaṃkarāya namaste 'stu namaste karavīraka // MatsP_95.19 tryambakāya namaste 'stu maheśvaramataḥ param namaste 'stu mahādeva sthāṇave ca tataḥ param // MatsP_95.20 namaḥ paśupate nātha namaste śambhave punaḥ namaste paramānanda namaḥ somārdhadhāriṇe // MatsP_95.21 namo bhīmāya ityevaṃ tvāmahaṃ śaraṇaṃ gataḥ gomūtraṃ gomūyaṃ kṣīraṃ dadhi sarpiḥ kuśodakam // MatsP_95.22 pañcagavyaṃ tato bilvaṃ karpūraṃ cāguruṃ yavāḥ tilāḥ kṛṣṇāśca vidhivat prāśanaṃ kramaśaḥ smṛtam pratimāsaṃ caturdaśyor ekaikaṃ prāśanaṃ smṛtam // MatsP_95.23 mandāramālatībhiśca tathā dhattūrakairapi sinduvārairaśokaiśca mallikābhiśca pāṭalaiḥ // MatsP_95.24 arkapuṣpaiḥ kadambaiśca śatapattryā tathotpalaiḥ ekaikena caturdaśyor arcayetpārvatīpatim // MatsP_95.25 punaśca kārttike māse prāpte saṃtarpayeddvijān annair nānāvidhair bhakṣyair vastramālyavibhūṣaṇaiḥ // MatsP_95.26 kṛtvā nīlavṛṣotsargaṃ śrutyuktavidhinā naraḥ umāmaheśvaraṃ haimaṃ vṛṣabhaṃ ca gavā saha // MatsP_95.27 muktāphalāṣṭakayutaṃ sitanetrapaṭāvṛtām sarvopaskarasaṃyuktāṃ śayyāṃ dadyāt sakumbhakām // MatsP_95.28 tāmrapātropari punaḥ śālitaṇḍulasaṃyutam sthāpya viprāya śāntāya vedavrataparāya ca // MatsP_95.29 jyeṣṭhasāmavide deyaṃ navakavratine kvacit guṇajñe śrotriye dadyād ācārye tattvavedini // MatsP_95.30 avyaṅgāṅgāya saumyāya sadā kalpāṇakāriṇe sapatnīkāya sampūjya vastramālyavibhūṣaṇaiḥ // MatsP_95.31 gurau sati gurordeyaṃ tadabhāve dvijātaye na vittaśāṭhyaṃ kurvīta kurvandoṣātpatatyadhaḥ // MatsP_95.32 anena vidhinā yastu kuryācchivacaturdaśīm so 'śvamedhasahasrasya phalaṃ prāpnoti mānavaḥ // MatsP_95.33 brahmahatyādikaṃ kiṃcid yadatrāmutra vā kṛtam pitṛbhirbhrātṛbhirvāpi tatsarvaṃ nāśamāpnuyāt // MatsP_95.34 dīrghāyurārogyakulānnavṛddhir atrākṣayāmutra caturbhujatvam gaṇādhipatyaṃ divi kalpakoṭiśatānyuṣitvā padameti śambhoḥ // MatsP_95.35 na bṛhaspatirapyanantamasyāḥ phalamindo na pitāmaho 'pi vaktum na ca siddhagaṇo 'pyalaṃ na cāhaṃ yadi jihvāyutakoṭayo 'pi vaktre // MatsP_95.36 bhavatyamaravallabhaḥ paṭhati yaḥ smaredvā sadā śṛṇotyapi vimatsaraḥ sakalapāpanirmocanīm imāṃ śivacaturdaśīmamarakāminīkoṭayaḥ stuvanti tamaninditaṃ kimu samācaredyaḥ sadā // MatsP_95.37 yā vātha nārī kurute 'tibhaktyā bhartāramāpṛcchya sutāngurūnvā sāpi prasādātparameśvarasya paraṃ padaṃ yāti pinākapāṇeḥ // MatsP_95.38 matsya-purāṇa 96 phalatyāgasya māhātmyaṃ yadbhavecchṛṇu nārada yadakṣayaṃ paraṃ loke sarvakāmaphalapradam // MatsP_96.1 mārgaśīrṣe śubhe māsi tṛtīyāyāṃ mune vratam dvādaśyāmathavāṣṭamyāṃ caturdaśyāmathāpi vā ārabhecchuklapakṣasya kṛtvā brāhmaṇavācanam // MatsP_96.2 anyeṣvapi hi māseṣu puṇyeṣu munisattama sadakṣiṇaṃ pāyasena bhojayecchaktito dvijān // MatsP_96.3 aṣṭādaśānāṃ dhānyānām anyacca phalamūlakam varjayedabdamekaṃ tu ṛte auṣadhakāraṇam savṛṣaṃ kāñcanaṃ rudraṃ dharmarājaṃ ca kārayet // MatsP_96.4 kūṣmāṇḍaṃ mātuliṅgaṃ ca vārtākaṃ panasaṃ tathā āmrātakaṃ kapitthāni kaliṅgamatha vālukam // MatsP_96.5 śrīphalāśvatthabadaraṃ jambīraṃ kadalīphalam kāśmaraṃ dāḍimaṃ śaktyā kāladhautāni ṣoḍaśa // MatsP_96.6 mūlakāmalakaṃ jambūtintiḍīkaramardakam kaṅkolailākatuṇḍīrakarīrakuṭajaṃ śamī // MatsP_96.7 audumbaraṃ nārikelaṃ drākṣātha bṛhatīdvayam raupyāṇi kārayecchaktyā phalānīmāni ṣoḍaśa // MatsP_96.8 tāmraṃ tālaphalaṃ kuryād agastiphalameva ca piṇḍārakāśmaryaphalaṃ tathā sūraṇakandakam // MatsP_96.9 raktālukākandakaṃ ca kanakāhvaṃ ca cirbhiṭam citravallīphalaṃ tadvat kūṭaśālmalijaṃ phalam // MatsP_96.10 āmraniṣpāvamadhukavaṭamudgapaṭolakam tāmrāṇi ṣoḍaśaitāni kārayecchaktito naraḥ // MatsP_96.11 udakumbhadvayaṃ kuryād dhānyopari savastrakam tataśca kārayecchayyāṃ yathopari suvāsasī // MatsP_96.12 bhakṣyapātratrayopetaṃ yamarudravṛṣānvitam dhenvā sahaiva śāntāya viprāyātha kuṭumbine sapatnīkāya sampūjya puṇye 'hni vinivedayet // MatsP_96.13 yathā phaleṣu sarveṣu vasantyamarakoṭayaḥ tathā sarvaphalatyāgavratādbhaktiḥ śive 'stu me // MatsP_96.14 yathā śivaśca dharmaśca sadānantaphalapradau tadyuktaphaladānena tau syātāṃ me varapradau // MatsP_96.15 yathā phalānyanantāni śivabhakteṣu sarvadā tathānantaphalāvāptir astu janmani janmani // MatsP_96.16 yathā bhedaṃ na paśyāmi śivaviṣṇvarkapadmajān tathā mamāstu viśvātmā śaṃkaraḥ śaṃkaraḥ sadā // MatsP_96.17 iti dattvā ca tatsarvam alaṃkṛtya ca bhūṣaṇaiḥ śaktiścecchayanaṃ dadyāt sarvopaskarasaṃyutam // MatsP_96.18 aśaktastu phalānyeva yathoktāni vidhānataḥ tathodakumbhasaṃyuktau śivadharmau ca kāñcanau // MatsP_96.19 viprāya dattvā bhuñjīta vāgyatastailavarjitam anyānyapi yathāśaktyā bhojayecchaktito dvijān // MatsP_96.20 etadbhāgavatānāṃ tu sauravaiṣṇavayoginām śubhaṃ sarvaphalatyāgavrataṃ vedavido viduḥ // MatsP_96.21 nārībhiśca yathāśaktyā kartavyaṃ dvijapuṃgava etasmānnāparaṃ kiṃcid iha loke paratra ca vratamasti muniśreṣṭha yadanantaphalapradam // MatsP_96.22 sauvarṇaraupyatāmreṣu yāvantaḥ paramāṇavaḥ bhavanti cūrṇyamāneṣu phaleṣu munisattama tāvadyugasahasrāṇi rudraloke mahīyate // MatsP_96.23 etatsamastakaluṣāpaharaṃ janānām ājīvanāya manujeṣu ca sarvadā syāt janmāntareṣvapi na putraviyogaduḥkham āpnoti dhāma ca puraṃdaralokajuṣṭam // MatsP_96.24 yo vā śṛṇoti puruṣo 'lpadhanaḥ paṭhedvā devālayeṣu bhavaneṣu ca dhārmikāṇām pāpairviyuktavapuratra puraṃ murārer ānandakṛtpadamupaiti munīndra so 'pi // MatsP_96.25 matsya-purāṇa 97 yadārogyakaraṃ puṃsāṃ yadanantaphalapradam yacchāntaye ca martyānāṃ vada nandīśa tadvratam // MatsP_97.1 yattadviśvātmano dhāma paraṃ brahma sanātanam sūryāgnicandrarūpeṇa tattridhā jagati sthitam // MatsP_97.2 tadārādhya pumānvipra prāpnoti kuśalaṃ sadā tasmādādityavāreṇa sadā naktāśano bhavet // MatsP_97.3 yadā hastena saṃyuktam ādityasya ca vāsaram tadā śanidine kuryād ekabhaktaṃ vimatsaraḥ // MatsP_97.4 naktamādityavāreṇa bhojayitvā dvijottamān pattrairdvādaśasaṃyuktaṃ raktacandanapaṅkajam // MatsP_97.5 vilikhya vinyasetsūryaṃ namaskāreṇa pūrvataḥ divākaraṃ tathāgneye vivasvantamataḥ param // MatsP_97.6 bhagaṃ tu nairṛte devaṃ varuṇaṃ paścime dale mahendramanile tadvad ādityaṃ ca tathottare // MatsP_97.7 śāntamīśānabhāge tu namaskāreṇa vinyaset karṇikāpūrvapattre tu sūryasya turagānnyaset // MatsP_97.8 dakṣiṇe 'ryamanāmānaṃ mārtaṇḍaṃ paścime dale uttare tu raviṃ devaṃ karṇikāyāṃ ca bhāskaram // MatsP_97.9 raktapuṣpodakenārghyaṃ satilāruṇacandanam tasminpadme tato dadyād imaṃ mantramudīrayet // MatsP_97.10 kālātmā sarvabhūtātmā vedātmā viśvatomukhaḥ yasmādagnīndrarūpastvam ataḥ pāhi divākara // MatsP_97.11 agnim īḍe namastubhyam iṣetvorje ca bhāskara agna āyāhi varada namaste jyotiṣāṃ pate // MatsP_97.12 arghyaṃ dattvā visṛjātha niśi tailavivarjitam bhuñjīta vatsarānte tu kāñcanaṃ kamalottamam puruṣaṃ ca yathāśaktyā kārayeddvibhujaṃ tathā // MatsP_97.13 suvarṇaśṛṅgīṃ kapilāṃ mahārghyāṃ raupyaiḥ khuraiḥ kāṃsyadohāṃ savatsām pūrṇe guḍasyopari tāmrapātre nidhāya padmaṃ puruṣaṃ ca dadyāt // MatsP_97.14 sampūjya raktāmbaramālyadhūpair dvijaṃ ca raktairatha hemaśṛṅgaiḥ saṃkalpayitvā puruṣaṃ sapadmaṃ dadyādanekavratadānakāya avyaṅgarūpāya jitendriyāya kuṭumbine deyamanuddhatāya // MatsP_97.15 namo namaḥ pāpavināśanāya viśvātmane saptaturaṃgamāya sāmargyajurdhāmanidhe vidhātre bhavābdhipotāya jagatsavitre // MatsP_97.16 ityanena vidhinā samācared abdabhekamiha yastu mānavaḥ so 'dhirohati vinaṣṭakalmaṣaḥ sūryadhāma dhutacāmarāvaliḥ // MatsP_97.17 dharmasaṃkṣayamavāpya bhūpatiḥ śokaduḥkhabhayarogavarjitaḥ dvīpasaptakapatiḥ punaḥ punar varmamūrtir amitaujasā yutaḥ // MatsP_97.18 yā ca bhartṛgurudevatatparā vedamūrtidinanaktamācaret sāpi lokamamareśavanditā yāti nārada raverna saṃśayaḥ // MatsP_97.19 yaḥ paṭhedapi śṛṇoti mānavaḥ paṭhyamānamatha vānumodate so 'pi śakrabhuvanasthito 'maraiḥ pūjyate vasati cākṣayaṃ divi // MatsP_97.20 matsya-purāṇa 98 athānyadapi vakṣyāmi saṃkrāntyudyāpane phalam yadakṣayaṃ pare loke sarvakāmaphalapradam // MatsP_98.1 ayane viṣuve vāpi saṃkrāntivratamācaret pūrvedyurekabhaktena dantadhāvanapūrvakam saṃkrāntivāsare prātas tilaiḥ snānaṃ vidhīyate // MatsP_98.2 ravisaṃkramaṇe bhūmau candanenāṣṭapattrakam padmaṃ sakarṇikaṃ kuryāt tasminnāvāhayedravim // MatsP_98.3 karṇikāyāṃ nyasetsūryam ādityaṃ pūrvatastataḥ nama uṣṇārciṣe yāmye namo ṛṅmaṇḍalāya ca // MatsP_98.4 namaḥ savitre nairṛtye vāruṇe tapanaṃ punaḥ vāyavye tu bhagaṃ nyasya punaḥ punarathārcayet // MatsP_98.5 mārtaṇḍamuttare viṣṇum īśāne vinyasetsadā gandhamālyaphalairbhakṣyaiḥ sthaṇḍile pūjayettataḥ // MatsP_98.6 dvijāya sodakumbhaṃ ca ghṛtapātraṃ hiraṇmayam kamalaṃ ca yathāśaktyā kārayitvā nivedayet // MatsP_98.7 candanodakapuṣpaiśca devāyārghyaṃ nyasedbhuvi viśvāya viśvarūpāya viśvadhāmne svayambhuve namo 'nanta namo dhātre ṛksāmayajuṣāṃ pate // MatsP_98.8 anena vidhinā sarvaṃ māsi māsi samācaret vatsarānte 'thavā kuryāt sarvaṃ dvādaśadhā naraḥ // MatsP_98.9 saṃvatsarānte ghṛtapāyasena saṃtarpya vahniṃ dvijapuṃgavāṃśca kumbhānpunardvādaśa dhenuyuktān saratnahairaṇmayapadmayuktān // MatsP_98.10 payasvinīḥ śīlavatīśca dadyād dharmaiḥ śṛṅgaiḥ raupyakhuraiśca yuktāḥ gāvo 'ṣṭa vā sapta sakāṃsyadohā mālyāmbarā vā caturo 'pyaśaktaḥ daurgatyayuktaḥ kapilāmathaikāṃ nivedayedbrāhmaṇapuṃgavāya // MatsP_98.11 haimīṃ ca dadyātpṛthivīṃ saśeṣām ākārya rūpyāmatha vā ca tāmrīm paiṣṭīmaśaktaḥ pratimāṃ vidhāya sauvarṇasūryeṇa samaṃ pradadyāt na vittaśāṭhyaṃ puruṣo 'tra kuryāt kurvannadho yāti na saṃśayo 'tra // MatsP_98.12 yāvanmahendrapramukhairnagendraiḥ pṛthvā ca saptābdhiyuteha tiṣṭhet tāvatsa gandharvagaṇair aśeṣaiḥ sampūjyate nārada nākapṛṣṭhe // MatsP_98.13 tatastu karmakṣayamāpya saptadvīpādhipaḥ syātkulaśīlayuktaḥ sṛṣṭermukhe 'vyaṅgavapuḥ sabhāryaḥ prabhūtaputrānvayavanditāṅghriḥ // MatsP_98.14 iti paṭhati śṛṇoti vātha bhaktyā vidhimakhilaṃ ravisaṃkramasya puṇyam matimapi ca dadāti so 'pi devair amarapaterbhavane prapūjyate ca // MatsP_98.15 matsya-purāṇa 99 śṛṇu nārada vakṣyāmi viṣṇorvratamanuttamam vibhūtidvādaśī nāma sarvadevanamaskṛtam // MatsP_99.1 kārttike caitravaiśākhe mārgaśīrṣe ca phālgune āṣāḍhe vā daśamyāṃ tu śuklāyāṃ laghubhuṅnaraḥ kṛtvā sāyantanīṃ saṃdhyāṃ gṛhṇīyānniyamaṃ budhaḥ // MatsP_99.2 ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam dvādaśyāṃ dvijasaṃyuktaḥ kariṣye bhojanaṃ vibho // MatsP_99.3 tadavighnena me yātu saphalaṃ syācca keśava namo nārāyaṇāyeti vācyaṃ ca svapatā niśi // MatsP_99.4 tataḥ prabhāta utthāya kṛtasnānajapaḥ śuciḥ pūjayetpuṇḍarīkākṣaṃ śuklamālyānulepanaiḥ // MatsP_99.5 vibhūtaye namaḥ pādāv aśokāya ca jānunī namaḥ śivāyetyūrū ca viśvamūrte namaḥ kaṭim // MatsP_99.6 kandarpāya namo meḍhram ādityāya namaḥ karau dāmodarāyetyudaraṃ vāsudevāya ca stanau // MatsP_99.7 mādhavāyetyuro viṣṇoḥ kaṇṭham utkaṇṭhine namaḥ śrīdharāya mukhaṃ keśān keśavāyeti nārada // MatsP_99.8 pṛṣṭhaṃ śārṅgadharāyeti śravaṇau varadāya vai svanāmnā śaṅkhacakrāsigadājalajapāṇaye śiraḥ sarvātmane brahman nama ityabhipūjayet // MatsP_99.9 matsyamutpalasaṃyuktaṃ haimaṃ kṛtvā tu śaktitaḥ udakumbhasamāyuktam agrataḥ sthāpayedbudhaḥ // MatsP_99.10 guḍapātraṃ tilairyuktaṃ sitavastrābhiveṣṭitam rātrau jāgaraṇaṃ kuryād itihāsakathādinā // MatsP_99.11 prabhātāyāṃ tu śarvaryāṃ brāhmaṇāya kuṭumbine sakāñcanotpalaṃ devaṃ sodakumbhaṃ nivedayet // MatsP_99.12 yathā na mucyase deva sadā sarvavibhūtibhiḥ tathā māmuddharāśeṣaduḥkhasaṃsārakardamāt // MatsP_99.13 daśāvatārarūpāṇi pratimāsaṃ kramānmune dattātreyaṃ tathā vyāsam utpalena samanvitam dadyādevaṃ samā yāvat pāṣaṇḍānabhivarjayet // MatsP_99.14 samāpyaivaṃ yathāśaktyā dvādaśa dvādaśīḥ punaḥ saṃvatsarānte lavaṇaparvatena samanvitām śayyāṃ dadyānmuniśreṣṭha gurave dhenusaṃyutām // MatsP_99.15 grāmaṃ ca śaktimāndadyāt kṣetraṃ vā bhavanānvitam guruṃ sampūjya vidhivad vastrālaṃkārabhūṣaṇaiḥ // MatsP_99.16 anyānapi yathāśaktyā bhojayitvā dvijottamān tarpayed vastragodānai ratnaughadhanasaṃcayaiḥ alpavitto yathāśaktyā stokaṃ stokaṃ samācaret // MatsP_99.17 yaścāpyatīva niḥsvaḥ syād bhaktimānmādhavaṃ prati puṣpārcanavidhānena sa kuryādvatsaradvayam // MatsP_99.18 anena vidhinā yastu vibhūtidvādaśīvratam kuryātpāpavinirmuktaḥ pitṝṇāṃ tārayecchatam // MatsP_99.19 janmanāṃ śatasāhasraṃ na śokaphalabhāgbhavet na ca vyādhirbhavettasya na dāridryaṃ na bandhanam vaiṣṇavo vātha śaivo vā bhavejjanmani janmani // MatsP_99.20 yāvadyugasahasrāṇāṃ śatamaṣṭottaraṃ bhavet tāvatsvarge vasedbrahman bhūpatiśca punarbhavet // MatsP_99.21 matsya-purāṇa 100 purā rathaṃtare kalpe rājāsītpuṣpavāhanaḥ nāmnā lokeṣu vikhyātas tejasā sūryasaṃnibhaḥ // MatsP_100.1 tapasā tasya tuṣṭena caturvaktreṇa nārada kamalaṃ kāñcanaṃ dattaṃ yathākāmagamaṃ mune // MatsP_100.2 lokaiḥ samastair nagaravāsibhiḥ sahito nṛpaḥ dvīpāni suralokaṃ ca yatheṣṭaṃ vyacarattadā // MatsP_100.3 kalpādau saptamaṃ dvīpaṃ tasya puṣkaravāsinaḥ loke ca pūjitaṃ yasmāt puṣkaradvīpamucyate // MatsP_100.4 devena brahmaṇā dattaṃ yānamasya yato 'mbujam puṣpavāhanamityāhus tasmāttaṃ devadānavāḥ // MatsP_100.5 nāgamyamasyāsti jagattraye 'pi brahmāmbujasthasya tapo 'nubhāvāt patnī ca tasyāpratimā munīndra nārīsahasrairabhito 'bhinandyā nāmnā ca lāvaṇyavatī babhūva sā pārvatīveṣṭatamā bhavasya // MatsP_100.6 tasyātmajānāmayutaṃ babhūva dharmātmanām agryadhanurdharāṇām tadātmanaḥ sarvamavekṣya rājā muhurmuhur vismayamāsasāda so 'bhyāgataṃ vīkṣya munipravīraṃ prācetasaṃ vākyamidaṃ babhāṣe // MatsP_100.7 kasmādvibhūtir amalāmaramartyapūjyā jātā ca sarvavijitāmarasundarīṇām bhāryā mamālpatapasā paritoṣitena dattaṃ mamāmbujagṛhaṃ ca munīndra dhātrā // MatsP_100.8 yasminpraviṣṭamapi koṭiśataṃ nṛpāṇāṃ sāmātyakuñjararathaughajanāvṛtānām no lakṣyate kva gatamambaramadhya indus tārāgaṇairiva gataḥ paritaḥ sphuradbhiḥ // MatsP_100.9 tasmātkimanyajananījaṭharodbhavena dharmādikaṃ kṛtamaśeṣaphalāptihetuḥ bhagavanmayātha tanayair athavānayāpi bhadraṃ yadetadakhilaṃ kathaya pracetaḥ // MatsP_100.10 munirabhyadhādatha bhavāntaritaṃ samīkṣya pṛthvīpateḥ prasabhamadbhutahetuvṛttam janmābhavattava tu lubdhakule 'tighore jātastvamapyanudinaṃ kila pāpakārī // MatsP_100.11 vapurapyabhūttava punaḥ puruṣāṅgasaṃdhir durgandhisattvabhujagāvaraṇaṃ samantāt na ca te suhṛn na sutabandhujano na tātas tv ādṛksvasā na jananī ca tadābhiśastā // MatsP_100.12 abhisaṃgatā paramabhīṣṭatamā vimukhī mahīśa tava yoṣidiyam abhūdanāvṛṣṭiratīva raudrā kadācidāhāranimittamasmin kṣutpīḍitenātha tadā na kiṃcid āsāditaṃ dhānyaphalāmiṣādyam // MatsP_100.13 athābhidṛṣṭaṃ mahadambujāḍhyaṃ sarovaraṃ paṅkaparītarodhaḥ padmānyathādāya tato bahūni gataḥ puraṃ vaidiśanāmadheyam // MatsP_100.14 tanmaulyalābhāya puraṃ samastaṃ bhrāntaṃ tvayāśeṣam ahas tadāsīt kretā na kaścitkamaleṣu jātaḥ śrānto bhṛśaṃ kṣutparipīḍitaśca // MatsP_100.15 upaviṣṭastvamekasmin sabhāryo bhavanāṅgaṇe atha maṅgalaśabdaśca tvayā rātrau mahāñśrutaḥ // MatsP_100.16 sabhāryastatra gatavān yatrāsau maṅgaladhvaniḥ tatra maṇḍapamadhyasthā viṣṇorarcāvalokitā // MatsP_100.17 veśyānaṅgavatī nāma vibhūtidvādaśīvratam samāptau māghamāsasya lavaṇācalamuttamam // MatsP_100.18 nivedayantī gurave śayyāṃ copaskarānvitām alaṃkṛtya hṛṣīkeśaṃ sauvarṇāmarapādapam // MatsP_100.19 tāṃ tu dṛṣṭvā tatastābhyām idaṃ ca paricintitam kimebhiḥ kamalaiḥ kāryaṃ varaṃ viṣṇuralaṃkṛtaḥ // MatsP_100.20 iti bhaktistadā jātā dampatyostu narādhipa tatprasaṅgātsamabhyarcya keśavaṃ lavaṇācalam śayyā ca puṣpaprakaraiḥ pūjitā bhūśca sarvataḥ // MatsP_100.21 athānaṅgavatī tuṣṭā tayordhanaśatatrayam dīyatāmādideśātha kaladhautaśatatrayam // MatsP_100.22 na gṛhītaṃ tatastābhyāṃ bahusattvāvalambanāt anaṅgavatyā ca punas tayorannaṃ caturvidham ānīya vyāhṛtaṃ cātra bhujyatāmiti bhūpate // MatsP_100.23 tābhyāṃ tu tadapi tyaktaṃ bhokṣyāvo vai varānane prasaṅgādupavāsena tavādya sukhamāvayoḥ // MatsP_100.24 janmaprabhṛti pāpiṣṭhau kukarmāṇau dṛḍhavrate tatprasaṅgāttayormadhye dharmaleśastu te 'nagha // MatsP_100.25 iti jāgaraṇaṃ tābhyāṃ tatprasaṅgādanuṣṭhitam prabhāte ca tadā dattā śayyā salavaṇācalā // MatsP_100.26 grāmāśca gurave bhaktyā vipreṣu dvādaśaiva tu vastrālaṃkārasaṃyuktā gāvaśca karakānvitāḥ // MatsP_100.27 bhojanaṃ ca suhṛnmitradīnāndhakṛpaṇaiḥ samam tacca lubdhakadāmpatyaṃ pūjayitvā visarjitam // MatsP_100.28 sa bhavāṃl lubdhako jātaḥ sapatnīko nṛpeśvaraḥ puṣkaraprakarāttasmāt keśavasya na pūjanāt // MatsP_100.29 vinaṣṭāśeṣapāpasya tava puṣkaramandiram tasya sattvasya māhātmyād alpena tapasā nṛpa // MatsP_100.30 yathākāmagamaṃ jātaṃ lokanāthaścaturmukhaḥ saṃtuṣṭastava rājendra brahmarūpī janārdanaḥ // MatsP_100.31 sāpyanaṅgavatī veśyā kāmadevasya sāmpratam patnī sapatnī saṃjātā ratyāḥ prītiriti śrutā lokeṣvānandajananī sakalāmarapūjitā // MatsP_100.32 tasmādutsṛjya rājendra puṣkaraṃ tanmahītale gaṅgātaṭaṃ samāśritya vibhūtidvādaśīvratam kuru rājendra nirvāṇam avaśyaṃ samavāpsyasi // MatsP_100.33 ityuktvā sa munir brahmaṃs tatraivāntaradhīyata rājā yathoktaṃ ca punar akarotpuṣpavāhanaḥ // MatsP_100.34 idamācarato brahmann akhaṇḍavratam ācaret yathākathaṃcit kamalair dvādaśa dvādaśīr mune // MatsP_100.35 kartavyāḥ śaktito deyā viprebhyo dakṣiṇānagha na vittaśāṭhyaṃ kurvīta bhaktyā tuṣyati keśavaḥ // MatsP_100.36 iti kaluṣatridāraṇaṃ janānāmapi paṭhatīha śṛṇoti cātha bhaktyā / matimapi ca dadāti devaloke vasati sa koṭiśatāni vatsarāṇām // MatsP_100.37* matsya-purāṇa 101 athātaḥ sampravakṣyāmi vrataṣaṣṭhīmanuttamām rudreṇābhihitāṃ divyāṃ mahāpātakanāśanam // MatsP_101.1 naktamabdaṃ caritvā tu gavā sārdhaṃ kuṭumbine haimaṃ cakraṃ triśūlaṃ ca dadyādviprāya vāsasī // MatsP_101.2 śivarūpastato 'smābhiḥ śivaloke sa modate etaddevavrataṃ nāma mahāpātakanāśanam // MatsP_101.3 yastvekabhaktena samāṃ śivaṃ haimavṛṣānvitam dhenuṃ tilamayīṃ dadyāt sa padaṃ yāti śāṃkaram etadrudravrataṃ nāma pāpaśokavināśanam // MatsP_101.4 yastu nīlotpalaṃ haimaṃ śarkarāpātrasaṃyutam ekāntaritanaktāśī samānte vṛṣasaṃyutam sa vaiṣṇavaṃ padaṃ yāti līlāvratamidaṃ smṛtam // MatsP_101.5 āṣāḍhādicaturmāsam abhyaṅgaṃ varjayennaraḥ bhojanopaskaraṃ dadyāt sa yāti bhavanaṃ hareḥ jane prītikaraṃ nṝṇāṃ prītivratamihocyate // MatsP_101.6 varjayitvā madhau yastu dadhikṣīraghṛtaikṣavam dadyādvastrāṇi sūkṣmāṇi rasapātraiśca saṃyutam // MatsP_101.7 sampūjya vipramithunaṃ gaurī me prīyatāmiti etadgaurīvrataṃ nāma bhavānīlokadāyakam // MatsP_101.8 puṣyādau yastrayodaśyāṃ kṛtvā naktaṃ madhau punaḥ aśokaṃ kāñcanaṃ dadyād ikṣuyuktaṃ daśāṅgulam // MatsP_101.9 viprāya vastrasaṃyuktaṃ pradyumnaḥ prīyatāmiti kalpaṃ viṣṇupade sthitvā viśokaḥ syātpunarnaraḥ etat kāmavrataṃ nāma sadā śokavināśanam // MatsP_101.10 āṣāḍhādivrataṃ yastu varjayennakhakartanam vārtākaṃ ca caturmāsaṃ madhusarpirghaṭānvitam // MatsP_101.11 kārttikyāṃ tatpunarhaimaṃ brāhmaṇāya nivedayet sa rudralokamāpnoti śivavratamidaṃ smṛtam // MatsP_101.12 varjayedyastu puṣpāṇi hemantaśiśirāvṛtū puṣpatrayaṃ ca phālgunyāṃ kṛtvā śaktyā ca kāñcanam // MatsP_101.13 dadyāddvikālavelāyāṃ prīyetāṃ śivakeśavau dattvā paraṃ padaṃ yāti saumyavratamidaṃ smṛtam // MatsP_101.14 phālgunyāditṛtīyāyāṃ lavaṇaṃ yastu varjayet samāpte śayanaṃ dadyād gṛhaṃ copaskarānvitam // MatsP_101.15 sampūjya vipramithunaṃ bhavānī prīyatāmiti gaurīloke vasetkalpaṃ saubhāgyavratamucyate // MatsP_101.16 saṃdhyāmaunaṃ tataḥ kṛtvā samānte ghṛtakumbhakam vastrayugmaṃ tilānghaṇṭāṃ brāhmaṇāya nivedayet // MatsP_101.17 sārasvataṃ padaṃ yāti punarāvṛttidurlabham etatsārasvataṃ nāma rūpavidyāpradāyakam // MatsP_101.18 lakṣmīmabhyarcya pañcamyām upavāsī bhavennaraḥ samānte hemakamalaṃ dadyāddhenusamanvitam // MatsP_101.19 sa vaiṣṇavaṃ padaṃ yāti lakṣmīvāñjanmajanmani etat sampadvrataṃ nāma sadā pāpavināśanam // MatsP_101.20 kṛtvopalepanaṃ śambhor agrataḥ keśavasya ca yāvadabdaṃ punardadyād dhenuṃ jalaghaṭānvitām // MatsP_101.21 janmāyutaṃ sa rājā syāt tataḥ śivapuraṃ vrajet etad āyurvrataṃ nāma sarvakāmapradāyakam // MatsP_101.22 aśvatthaṃ bhāskaraṃ gaṅgāṃ praṇamyaikatra vāgyataḥ ekabhaktaṃ naraḥ kuryād abdamekaṃ vimatsaraḥ // MatsP_101.23 vratānte vipramithunaṃ pūjyaṃ dhenutrayānvitam vṛkṣaṃ hiraṇmayaṃ dadyāt so'śvamedhaphalaṃ labhet etat kīrtivrataṃ nāma bhūtikīrtiphalapradam // MatsP_101.24 ghṛtena snapanaṃ kuryāc chambhor vā keśavasya ca akṣatābhiḥ supuṣpābhiḥ kṛtvā gomayamaṇḍalam // MatsP_101.25 tiladhenusamopetaṃ samānte hemapaṅkajam śuddhamaṣṭāṅgulaṃ dadyāc chivaloke mahīyate sāmagāya tataścaitat sāmavratamihocyate // MatsP_101.26 navamyāmekabhaktaṃ tu kṛtvā kanyāśca śaktitaḥ bhojayitvāsanaṃ dadyād dhaimakañcukavāsasī // MatsP_101.27 haimaṃ siṃhaṃ ca viprāya dattvā śivapadaṃ vrajet janmārbudaṃ surūpaḥ syāc chatrubhiścāparājitaḥ etadvīravrataṃ nāma nārīṇāṃ ca sukhapradam // MatsP_101.28 yāvatsamā bhavedyastu pañcadaśyāṃ payovrataḥ samānte śrāddhakṛddadyāt pañca gāstu payasvinīḥ // MatsP_101.29 vāsāṃsi ca piśaṅgāni jalakumbhayutāni ca sa yāti vaiṣṇavaṃ lokaṃ pitṝṇāṃ tārayecchatam kalpānte rājarājaḥ syāt pitṛvratam idaṃ smṛtam // MatsP_101.30 caitrādicaturo māsāñ jalaṃ dadyādayācitam vratānte maṇikaṃ dadyād annavastrasamanvitam // MatsP_101.31 tilapātraṃ hiraṇyaṃ ca brahmaloke mahīyate kalpānte bhūpatirnūnam ānandavratamucyate // MatsP_101.32 pañcāmṛtena snapanaṃ kṛtvā saṃvatsaraṃ vibhoḥ vatsarānte punardadyād dhenuṃ pañcāmṛtena hi // MatsP_101.33 viprāya dadyācchaṅkhaṃ ca sa padaṃ yāti śāṃkaram rājā bhavati kalpānte dhṛtivratamidaṃ smṛtam // MatsP_101.34 varjayitvā pumānmāṃsam abdānte goprado bhavet tadvaddhemamṛgaṃ dadyāt so'śvamedhaphalaṃ labhet ahiṃsāvratamityuktaṃ kalpānte bhūpatirbhavet // MatsP_101.35 māghamāsyuṣasi snānaṃ kṛtvā dāmpatyamarcayet bhojayitvā yathāśaktyā mālyavastravibhūṣaṇaḥ sūryaloke vasetkalpaṃ sūryavratamidaṃ smṛtam // MatsP_101.36 āṣāḍhādicaturmāsaṃ prātaḥsnāyī bhavennaraḥ vipreṣu bhojanaṃ dadyāt kārttikyāṃ goprado bhavet sa vaiṣṇavaṃ padaṃ yāti viṣṇuvratamidaṃ śubham // MatsP_101.37 ayanādayanaṃ yāvad varjayetpuṣpasarpiṣī tadante puṣpadāmāni ghṛtadhenvā sahaiva tu // MatsP_101.38 dattvā śivapadaṃ gacched viprāya ghṛtapāyasam etacchīlavrataṃ nāma śīlārogyaphalapradam // MatsP_101.39 saṃdhyādīpaprado yastu samāṃ tailaṃ vivarjayet samānte dīpikāṃ dadyāc cakraśūle ca kāñcane // MatsP_101.40 vastrayugmaṃ ca viprāya tejasvī sa bhavediha rudralokamavāpnoti dīptivratamidaṃ smṛtam // MatsP_101.41 kārttikyāditṛtīyāyāṃ prāśya gomūtrayāvakam naktaṃ caredabdamekam abdānte goprado bhavet // MatsP_101.42 gaurīloke vasetkalpaṃ tato rājā bhavediha etadrudravrataṃ nāma sadā kalyāṇakārakam // MatsP_101.43 varjayeccaitramāse ca yaśca gandhānulepanam śuktiṃ gandhabhṛtāṃ dattvā viprāya sitavāsasī vāruṇaṃ padamāpnoti dṛḍhavratamidaṃ smṛtam // MatsP_101.44 vaiśākhe puṣpalavaṇaṃ varjayitvātha gopradaḥ bhūtvā viṣṇupade kalpaṃ sthitvā rājā bhavediha etatkāntivrataṃ nāma kāntikīrtiphalapradam // MatsP_101.45 brahmāṇḍaṃ kāñcanaṃ kṛtvā tilarāśisamanvitam tryahaṃ tilaprado bhūtvā vahniṃ saṃtarpya sadvijam // MatsP_101.46 sampūjya vipradāmpatyaṃ mālyavastravibhūṣaṇaiḥ śaktitastripalādūrdhvaṃ viśvātmā prīyatāmiti // MatsP_101.47 puṇye 'hni dadyātsa paraṃ brahma yātyapunarbhavam etadbrahmavrataṃ nāma nirvāṇapadadāyakam // MatsP_101.48 yaścobhayamukhīṃ dadyāt prabhūtakanakānvitām dinaṃ payovratastiṣṭhet sa yāti paramaṃ padam etaddhenuvrataṃ nāma punarāvṛttidurlabham // MatsP_101.49 tryahaṃ payovrate sthitvā kāñcanaṃ kalpapādapam palādūrdhvaṃ yathāśaktyā taṇḍulais tūpasaṃyutam dattvā brahmapadaṃ yāti kalpavratamidaṃ smṛtam // MatsP_101.50 māsopavāsī yo dadyād dhenuṃ viprāya śobhanām sa vaiṣṇavaṃ padaṃ yati bhīmavratamidaṃ smṛtam // MatsP_101.51 dadyād viṃśatpalādūrdhvaṃ mahīṃ kṛtvā tu kāñcanīm dinaṃ payovratastiṣṭhed rudraloke mahīyate dharāvratamidaṃ proktaṃ saptakalpaśatānugam // MatsP_101.52 māghe māse 'thavā caitre guḍadhenuprado bhavet guḍavratastṛtīyāyāṃ gaurīloke mahīyate mahāvratamidaṃ nāma paramānandakārakam // MatsP_101.53 pakṣopavāsī yo dadyād viprāya kapilādvayam brahmalokamavāpnoti devāsurasupūjitam kalpānte rājarājaḥ syāt prabhāvratamidaṃ smṛtam // MatsP_101.54 vatsaraṃ tvekabhaktāśī sabhakṣyajalakumbhadaḥ śivaloke vasetkalpaṃ prāptivratamidaṃ smṛtam // MatsP_101.55 naktāśī cāṣṭamīṣu syād vatsarānte ca dhenudaḥ pauraṃdaraṃ puraṃ yāti sugativratamucyate // MatsP_101.56 viprāyendhanado yastu varṣādicaturastvṛtūn ghṛtadhenuprado 'nte ca sa paraṃ brahma gacchati vaiśvānaravrataṃ nāma sarvapāpavināśanam // MatsP_101.57 ekādaśyāṃ ca naktāśī yaścakraṃ vinivedayet samānte vaiṣṇavaṃ haimaṃ sa viṣṇoḥ padamāpnuyāt etat kṛṣṇavrataṃ nāma kalpānte rājyabhāgbhavet // MatsP_101.58 pāyasāśī samānte tu dadyādviprāya goyugam lakṣmīlokamavāpnoti hy etad devīvrataṃ smṛtam // MatsP_101.59 saptamyāṃ naktabhugdadyāt samānte gāṃ payasvinīm sūryalokamavāpnoti bhānuvratamidaṃ smṛtam // MatsP_101.60 caturthyāṃ naktabhugdadyād abdānte hemavāraṇam vrataṃ vaināyakaṃ nāma śivalokaphalapradam // MatsP_101.61 mahāphalāni yastyaktvā caturmāsaṃ dvijātaye haimāni kārttike dadyād goyugena samanvitam etat phalavrataṃ nāma viṣṇulokaphalapradam // MatsP_101.62 yaścopavāsī saptamyāṃ samānte haimapaṅkajam gāśca vai śaktito dadyād dhemānnaghaṭasaṃyutāḥ etat sauravrataṃ nāma sūryalokaphalapradam // MatsP_101.63 dvādaśa dvādaśīryastu samāpyopoṣaṇena ca govastrakāñcanairviprān pūjayecchaktito naraḥ paramaṃ padaṃ prāpnoti viṣṇuvratamidaṃ smṛtam // MatsP_101.64 kārttikyāṃ ca vṛṣotsargaṃ kṛtvā naktaṃ samācaret śaivaṃ padamavāpnoti vārṣavratamidaṃ smṛtam // MatsP_101.65 kṛcchrānte gopradaḥ kuryād bhojanaṃ śaktitaḥ padam viprāṇāṃ śāṃkaraṃ yāti prājāpatyamidaṃ vratam // MatsP_101.66 caturdaśyāṃ tu naktāśī samānte godhanapradaḥ śaivaṃ padamavāpnoti traiyambakamidaṃ vratam // MatsP_101.67 saptarātroṣito dadyād ghṛtakumbhaṃ dvijātaye ghṛtavratamidaṃ prāhur brahmalokaphalapradam // MatsP_101.68 ākāśaśāyī varṣāsu dhenumante payasvinīm śakraloke vasennityam indravratamidaṃ smṛtam // MatsP_101.69 anagnipakkam aśnāti tṛtīyāyāṃ tu yo naraḥ gāṃ dattvā śivamabhyeti punarāvṛttidurlabham iha cānandakṛtpuṃsāṃ śreyovratamidaṃ smṛtam // MatsP_101.70 haimaṃ paladvayādūrdhvaṃ rathamaśvayugānvitam dadatkṛtopavāsaḥ syād divi kalpaśataṃ vaset kalpānte rājarājaḥ syād aśvavratamidaṃ smṛtam // MatsP_101.71 tadvaddhemarathaṃ dadyāt karibhyāṃ saṃyutaṃ naraḥ satyaloke vasetkalpaṃ sahasramatha bhūpatiḥ bhavedupoṣito bhūtvā karivratamidaṃ smṛtam // MatsP_101.72 upavāsaṃ parityajya samānte goprado bhavet yakṣādhipatyamāpnoti sukhavratamidaṃ smṛtam // MatsP_101.73 niśi kṛtvā jale vāsaṃ prabhāte goprado bhavet vāruṇaṃ lokamāpnoti varuṇavratamucyate // MatsP_101.74 cāndrāyaṇaṃ ca yaḥ kuryād dhaimaṃ candraṃ nivedayet candravratamidaṃ proktaṃ candralokaphalapradam // MatsP_101.75 jyeṣṭhe pañcatapāḥ sāyaṃ hemadhenuprado divam yātyaṣṭamīcaturdaśyo rudravratamidaṃ smṛtam // MatsP_101.76 sakṛdvitānakaṃ kuryāt tṛtīyāyāṃ śivālaye samānte dhenudo yāti bhavānīvratamucyate // MatsP_101.77 māghe niśyārdravāsāḥ syāt saptamyāṃ goprado bhavet divi kalpamuṣitveha rājā syātpavanaṃ vratam // MatsP_101.78 trirātropoṣito dadyāt phālgunyāṃ bhavanaṃ śubham ādityalokamāpnoti dhāmavratamidaṃ smṛtam // MatsP_101.79 trisaṃdhyaṃ pūjya dāmpatyam upavāsī vibhūṣaṇaiḥ annaṃ gāśca samāpnoti mokṣamindravratādiha // MatsP_101.80 dattvā sitadvitīyāyām indorlavaṇabhājanam samānte goprado yāti viprāya śivamandiram kalpānte rājarājaḥ syāt somavratamidaṃ smṛtam // MatsP_101.81 pratipadyekabhaktāśī samānte kapilāpradaḥ vaiśvānarapadaṃ yāti śivavratamidaṃ smṛtam // MatsP_101.82 daśamyām ekabhaktāśī samānte daśadhenudaḥ diśaśca kāñcanairdadyād brahmāṇḍādhipatirbhavet etad viśvavrataṃ nāma mahāpātakanāśanam // MatsP_101.83 yaḥ paṭhecchṛṇuyādvāpi vrataṣaṣṭim anuttamām manvantaraśataṃ so 'pi gandharvādhipatirbhavet // MatsP_101.84 ṣaṣṭivrataṃ nārada puṇyametat tavoditaṃ viśvajanīnamanyat śrotuṃ tavecchā tadudīrayāmi priyeṣu kiṃ vākathanīyam asti // MatsP_101.85 matsya-purāṇa 102 nairmalyaṃ bhāvaśuddhiśca vinā snānaṃ na vidyate tasmānmanoviśuddhyarthaṃ snānamādau vidhīyate // MatsP_102.1 anuddhṛtairuddhṛtairvā jalaiḥ snānaṃ samācaret tīrthaṃ ca kalpayedvidvān mūlamantreṇa mantravit namo nārāyaṇāyeti mūlamantra udāhṛtaḥ // MatsP_102.2 darbhapāṇistu vidhinā ācāntaḥ prayataḥ śuciḥ caturhastasamāyuktaṃ caturasraṃ samantataḥ prakalpyāvāhayed gaṅgām ebhirmantrairvicakṣaṇaḥ // MatsP_102.3 viṣṇoḥ pādaprasūtāsi vaiṣṇavī viṣṇudevatā pāhi nas tvenasas tasmād ājanmamaraṇāntikāt // MatsP_102.4 tisraḥ koṭyo 'rdhakoṭī ca tīrthānāṃ vāyurabravīt divi bhuvyantarikṣe ca tāni te santi jāhnavi // MatsP_102.5 nandinītyeva te nāma deveṣu nalinīti ca dakṣā pṛthvī ca vihagā viśvakāyāmṛtā śivā // MatsP_102.6 vidyādharī supraśāntā tathā viśvaprasādinī kṣemā ca jāhnavī caiva śāntā śāntipradāyinī // MatsP_102.7 etāni puṇyanāmāni snānakāle prakīrtayet bhavetsaṃnihitā tatra gaṅgā tripathagāminī // MatsP_102.8 saptavārābhijaptena karasampuṭayojitaḥ mūrdhni kuryājjalaṃ bhūyas tricatuṣpañcasaptakam snānaṃ kuryānmṛdā tadvad āmantrya tu vidhānataḥ // MatsP_102.9 aśvakrānte rathakrānte viṣṇukrānte vasuṃdhare mṛttike hara me pāpaṃ yanmayā duṣkṛtaṃ kṛtam // MatsP_102.10 uddhṛtāsi varāheṇa kṛṣṇena śatabāhunā mṛttike brahmadattāsi kāśyapenābhimantritā āruhya mama gātrāṇi sarvaṃ pāpaṃ pracodaya // MatsP_102.11 mṛttike dehi naḥ puṣṭiṃ tvayi sarvaṃ pratiṣṭhitam namaste sarvalokānāṃ prabhavāraṇi suvrate // MatsP_102.12 evaṃ snātvā tataḥ paścād ācamya ca vidhānataḥ utthāya vāsasī śukle śuddhe tu paridhāya vai tatastu tarpaṇaṃ kuryāt trailokyāpyāyanāya vai // MatsP_102.13 devā yakṣāstathā nāgā gandharvāpsaraso 'surāḥ krūrāḥ sarpāḥ suparṇāśca taravo jambukāḥ khagāḥ // MatsP_102.14 vāyvādhārā jalādhārās tathaivākāśagāminaḥ nirādhārāśca ye jīvā ye tu dharmaratāstathā // MatsP_102.15 teṣāmāpyāyanāyaitad dīyate salilaṃ mayā kṛtopavītī devebhyo nivītī ca bhavettataḥ // MatsP_102.16 manuṣyāṃstarpayedbhaktyā brahmaputrānṛṣīṃstathā sanakaśca sanandaśca tṛtīyaśca sanātanaḥ // MatsP_102.17 kapilaścāsuriścaiva voḍhuḥ pañcaśikhastathā sarve te tṛptimāyāntu maddattenāmbunā sadā // MatsP_102.18 marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratum pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradameva ca devabrahmaṛṣīn sarvāṃs tarpayed akṣataudakaiḥ // MatsP_102.19 apasavyaṃ tataḥ kṛtvā savyaṃ jānvācya bhūtale agniṣvāttāstathā saumyā haviṣmantastathoṣmapāḥ // MatsP_102.20 sukālino barhiṣadas tathānye vājyapāḥ punaḥ saṃtarpyāḥ pitaro bhaktyā satilodakacandanaiḥ // MatsP_102.21 yamāya dharmarājāya mṛtyave cāntakāya ca vaivasvatāya kālāya sarvabhṛtakṣayāya ca // MatsP_102.22 audumbarāya dadhnāya nīlāya parameṣṭhine vṛkodarāya citrāya citraguptāya vai namaḥ darbhapāṇistu vidhinā pitṝnsaṃtarpayedbudhaḥ // MatsP_102.23 pitrādīnnāmagotreṇa tathā mātāmahānapi saṃtarpya vidhinā bhaktyā imaṃ mantramudīrayet // MatsP_102.24 ye 'bāndhavā bāndhavā vā ye 'nyajanmani bāndhavāḥ te tṛptimakhilāṃ yāntu yaś cāsmatto 'bhivāñchati // MatsP_102.25 tataścācamya vidhivad ālikhetpadmamagrataḥ akṣatābhiḥ sapuṣpābhiḥ sajalāruṇacandanam arghyaṃ dadyātprayatnena sūryanāmāni kīrtayet // MatsP_102.26 namaste viṣṇurūpāya namo viṣṇumukhāya vai sahasraraśmaye nityaṃ namaste sarvatejase // MatsP_102.27 namaste śiva sarveśa namaste sarvavatsala jagatsvāminnamaste 'stu divyacandanabhūṣita // MatsP_102.28 padmāsana namaste 'stu kuṇḍalāṅgadabhūṣita namaste sarvalokeśa jagatsarvaṃ vibodhase // MatsP_102.29 sukṛtaṃ duṣkṛtaṃ caiva sarvaṃ paśyasi sarvaga satyadeva namaste 'stu prasīda mama bhāskara // MatsP_102.30 divākara namaste 'stu prabhākara namo 'stu te evaṃ sūryaṃ namaskṛtya triḥ kṛtvātha pradakṣiṇam dvijaṃ gāṃ kāñcanaṃ spṛṣṭvā tato viṣṇugṛhaṃ vrajet // MatsP_102.31 matsya-purāṇa 103 ataḥ paraṃ pravakṣyāmi prayāgasyopavarṇanam mārkaṇḍeyena kathitaṃ yatpurā pāṇḍusūnave // MatsP_103.1 bhārate tu yadā vṛtte prāptarājye pṛthāsute etasminnantare rājā kuntīputro yudhiṣṭhiraḥ // MatsP_103.2 bhrātṛśokena saṃtaptaś cintayansa punaḥ punaḥ āsītsuyodhano rājā ekādaśacamūpatiḥ // MatsP_103.3 asmānsaṃtāpya bahuśaḥ sarve te nidhanaṃ gatāḥ vāsudevaṃ samāśritya pañca śeṣāstu pāṇḍavāḥ // MatsP_103.4 hatvā bhīṣmaṃ ca droṇaṃ ca karṇaṃ caiva mahābalam duryodhanaṃ ca rājānaṃ putrabhrātṛsamanvitam // MatsP_103.5 rājāno nihatāḥ sarve ye cānye śūramāninaḥ kiṃ no rājyena govinda kiṃ bhogairjīvitena vā // MatsP_103.6 dhik kaṣṭamiti saṃcitya rājā vaiklavyabhāgataḥ nirviceṣṭo nirutsāhaḥ kiṃcit tiṣṭhatyadhomukhaḥ // MatsP_103.7 labdhasaṃjño yadā rājā cintayansa punaḥ punaḥ kataro viniyogo vā niyamaṃ tīrthameva ca // MatsP_103.8 yenāhaṃ śīghram āmuñce mahāpātakikilbiṣāt yatra sthitvā naro yāti viṣṇulokamanuttamam // MatsP_103.9 kathaṃ pṛcchāmi vai kṛṣṇaṃ yenedaṃ kārito 'smyaham dhṛtarāṣṭraṃ kathaṃ pṛcche yasya putraśataṃ hatam // MatsP_103.10 vyāsaṃ kathamahaṃ pṛcche yasya gotrakṣayaḥ kṛtaḥ evaṃ vaiklavyamāpanno dharmarājo yudhiṣṭhiraḥ rudanti pāṇḍavāḥ sarve bhrātṛśokapariplutāḥ // MatsP_103.11 ye ca tatra mahātmānaḥ sametāḥ pāṇḍavāḥ smṛtāḥ kuntī ca draupadī caiva ye ca tatra samāgatāḥ bhūmau nipatitāḥ sarve rudantastu samantataḥ // MatsP_103.12 vārāṇasyāṃ mārkaṇḍeyas tena jñāto yudhiṣṭhiraḥ yathā vaiklavyamāpanno rudamānastu duḥkhitaḥ // MatsP_103.13 acireṇaiva kālena mārkaṇḍeyo mahātapāḥ samprāpto hāstinapuraṃ rājadvāre hyatiṣṭhata // MatsP_103.14 dvārapālo 'pi taṃ dṛṣṭvā rājñaḥ kathitavāndrutam tvāṃ draṣṭukāmo mārkaṇḍeyo dvāri tiṣṭhatyasau muniḥ tvarito dharmaputrastu dvāramāgādataḥ param // MatsP_103.15 svāgataṃ te mahābhāga svāgataṃ te mahāmune adya me saphalaṃ janma adya me tāritaṃ kulam // MatsP_103.16 adya me pitarastuṣṭās tvayi dṛṣṭe mahāmune adyāhaṃ pūtadeho 'smi yattvayā saha darśanam // MatsP_103.17 siṃhāsane samāsthāpya pādaśaucārcanādibhiḥ yudhiṣṭhiro mahātmā vai pūjayāmāsa taṃ munim // MatsP_103.18 tataḥ sa tuṣṭo mārkaṇḍaḥ pūjitaścāha taṃ nṛpam ākhyāhi tvaritaṃ rājan kimarthaṃ ruditaṃ tvayā kena vā viklavībhūtaḥ kā bādhā te kimapriyam // MatsP_103.19 asmākaṃ caiva yadvṛttaṃ rājyasyārthe mahāmune etatsarvaṃ viditvā tu cintāvaśamupāgataḥ // MatsP_103.20 śṛṇu rājanmahābāho kṣatradharmavyavasthitam naiva dṛṣṭaṃ raṇe pāpaṃ yudhyamānasya dhīmataḥ // MatsP_103.21 kiṃ punā rājadharmeṇa kṣatriyasya viśeṣataḥ tadevaṃ hṛdayaṃ kṛtvā tasmātpāpaṃ na cintayet // MatsP_103.22 tato yudhiṣṭhiro rājā praṇamya śirasā munim papraccha vinayopetaḥ sarvapātakanāśanam // MatsP_103.23 pṛcchāmi tvāṃ mahāprājña nityaṃ trailokyadarśinam kathaya tvaṃ samāsena yena mucyeta kilbiṣāt // MatsP_103.24 śṛṇu rājanmahābāho sarvapātakanāśanam prayāgagamanaṃ śreṣṭhaṃ narāṇāṃ puṇyakarmaṇām // MatsP_103.25 matsya-purāṇa 104 bhagavañchrotumicchāmi purā kalpe yathāsthitam brahmaṇā devamukhyena yathāvatkathitaṃ mune // MatsP_104.1 kathaṃ prayāgagamanaṃ narāṇāṃ tatra kīdṛśam mṛtānāṃ kā gatistatra snātānāṃ tatra kiṃ phalam // MatsP_104.2 ye vasanti prayāge tu brūhi teṣāṃ ca kiṃ phalam etanme sarvamākhyāhi paraṃ kautūhalaṃ hi me // MatsP_104.3 kathayiṣyāmi te vatsa yacchreṣṭhaṃ tatra yatphalam purā hi sarvaviprāṇāṃ kathyamānaṃ mayā śrutam // MatsP_104.4 ā prayāgapratiṣṭhānād āpurādvāsukerhradāt kambalāśvatarau nāgau nāgaśca bahumūlakaḥ etatprajāpateḥ kṣetraṃ triṣu lokeṣu viśrutam // MatsP_104.5 tatra snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ tato brahmādayo devā rakṣāṃ kurvanti saṃgatāḥ // MatsP_104.6 anye ca bahavastīrthāḥ sarvapāpaharāḥ śubhāḥ na śakyāḥ kathituṃ rājan bahuvarṣaśatairapi saṃkṣepeṇa pravakṣyāmi prayāgasya tu kīrtanam // MatsP_104.7 ṣaṣṭirdhanuḥsahasrāṇi yāni rakṣanti jāhnavīm yamunāṃ rakṣati sadā savitā saptavāhanaḥ // MatsP_104.8 prayāgaṃ tu viśeṣeṇa sadā rakṣati vāsavaḥ maṇḍalaṃ rakṣati harir daivataiḥ saha saṃgataḥ // MatsP_104.9 taṃ vaṭaṃ rakṣati sadā śūlapāṇirmaheśvaraḥ sthānaṃ rakṣanti vai devāḥ sarvapāpaharaṃ śubham // MatsP_104.10 adharmeṇāvṛto loko naiva gacchati tatpadam svalpamalpataraṃ pāpaṃ yadā te syānnarādhipa prayāgaṃ smaramāṇasya sarvamāyāti saṃkṣayam // MatsP_104.11 darśanāttasya tīrthasya nāmasaṃkīrtanādapi mṛttikālambhanādvāpi naraḥ pāpātpramucyate // MatsP_104.12 pañca kuṇḍāni rājendra teṣāṃ madhye tu jāhnavī prayāgasya praveśe tu pāpaṃ naśyati tatkṣaṇāt // MatsP_104.13 yojanānāṃ sahasreṣu gaṅgāyāḥ smaraṇānnaraḥ api duṣkṛtakarmā tu labhate paramāṃ gatim // MatsP_104.14 kīrtanānmucyate pāpād dṛṣṭvā bhadrāṇi paśyati avagāhya ca pītvā tu punātyāsaptamaṃ kulam // MatsP_104.15 satyavādī jitakrodho hy ahiṃsāyāṃ vyavasthitaḥ dharmānusārī tattvajño gobrāhmaṇahite rataḥ // MatsP_104.16 gaṅgāyamunayormadhye snāto mucyeta kilbiṣāt manasā cintayankāmān avāpnoti supuṣkalān // MatsP_104.17 tato gatvā prayāgaṃ tu sarvadevābhirakṣitam brahmacārī vasenmāsaṃ pitṝndevāṃśca tarpayet īpsitāṃllabhate kāmān yatra yatrābhijāyate // MatsP_104.18 tapanasya sutā devī triṣu lokeṣu viśrutā samāgatā mahābhāgā yamunā tatra nimnagā tatra saṃnihito nityaṃ sākṣāddevo maheśvaraḥ // MatsP_104.19 duṣprāpyaṃ mānuṣaiḥ puṇyaṃ prayāgaṃ tu yudhiṣṭhira devadānavagandharvā ṛṣayaḥ siddhacāraṇāḥ tadupaspṛśya rājendra svargalokamupāsate // MatsP_104.20 matsya-purāṇa 105 śṛṇu rājanprayāgasya māhātmyaṃ punareva tu yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ // MatsP_105.1 ārtānāṃ hi daridrāṇāṃ niścitavyavasāyinām sthānamuktaṃ prayāgaṃ tu nākhyeyaṃ tu kadācana // MatsP_105.2 vyādhito yadi vā dīno vṛddho vāpi bhavennaraḥ gaṅgāyamunayormadhye yastu prāṇānparityajet // MatsP_105.3 dīptakāñcanavarṇābhair vimānaiḥ sūryasaṃnibhaiḥ gandharvāpsarasāṃ madhye svarge krīḍati mānavaḥ // MatsP_105.4 īpsitāṃllabhate kāmān vadanti ṛṣipuṃgavāḥ sarvaratnamayairdivyair nānādhvajasamākulaiḥ varāṅganāsamākīrṇair modate śubhalakṣaṇaiḥ // MatsP_105.5 gītavādyavinirghoṣaiḥ prasuptaḥ pratibudhyate yāvanna smarate janma tāvatsvarge mahīyate // MatsP_105.6 tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ hiraṇyaratnasampūrṇe samṛddhe jāyate kule tadeva smarate tīrthaṃ smaraṇāttatra gacchati // MatsP_105.7 deśastho yadi vāraṇye videśastho 'thavā gṛhe prayāgaṃ smaramāṇo 'pi yastu prāṇānparityajet brahmalokamavāpnoti vadanti ṛṣipuṃgavāḥ // MatsP_105.8 sarvakāmaphalā vṛkṣā mahī yatra hiraṇmayī ṛṣayo munayaḥ siddhās tatra loke sa gacchati // MatsP_105.9 strīsahasrāvṛte ramye mandākinyāstaṭe śubhe modate ṛṣibhiḥ sārdhaṃ sukṛteneha karmaṇā // MatsP_105.10 siddhacāraṇagandharvaiḥ pūjyate divi daivataiḥ tataḥ svargātparibhraṣṭo jambūdvīpapatirbhavet // MatsP_105.11 tataḥ śubhāni karmāṇi cintayānaḥ punaḥ punaḥ guṇavānvittasampanno bhavatīha na saṃśayaḥ // MatsP_105.12 karmaṇā manasā vācā dharmasatyapratiṣṭhitaḥ gaṅgāyamunayormadhye yastu gāṃ samprayacchati // MatsP_105.13 suvarṇamaṇimuktāśca yadi vānyatparigraham svakārye pitṛkārye vā devatābhyarcane 'pi vā saphalaṃ tasya tattīrthaṃ yathāvatpuṇyamāpnuyāt // MatsP_105.14 evaṃ tīrthe na gṛhṇīyāt puṇyeṣvāyataneṣu ca nimitteṣu ca sarveṣu hy apramatto bhaveddvijaḥ // MatsP_105.15 kapilāṃ pāṭalāvarṇāṃ yastu dhenuṃ prayacchati svarṇaśṛṅgīṃ raupyakhurāṃ kāṃsyadohāṃ payasvinīm // MatsP_105.16 prayāge śrotriyaṃ santaṃ grāhayitvā yathāvidhi śuklāmbaradharaṃ śāntaṃ dharmajñaṃ vedapāragam // MatsP_105.17 sā gaustasmai pradātavyā gaṅgāyamunasaṃgame vāsāṃsi ca mahārhāṇi ratnāni vividhāni ca // MatsP_105.18 yāvadromāṇi tasyā goḥ santi gātreṣu sattama tāvadvarṣasahasrāṇi svargaloke mahīyate // MatsP_105.19 yatrāsau labhate janma sā gaustasyābhijāyate na ca paśyati taṃ ghoraṃ narakaṃ tena karmaṇā uttarānsa kurūnprāpya modate kālamakṣayam // MatsP_105.20 gavāṃ śatasahasrebhyo dadyādekāṃ payasvinīm putrāndārāṃstathā bhṛtyān gaurekā prati tārayet // MatsP_105.21 tasmātsarveṣu dāneṣu godānaṃ tu viśiṣyate durgame viṣame ghore mahāpātakasambhave gaureva rakṣāṃ kurute tasmāddeyā dvijottame // MatsP_105.22 matsya-purāṇa 106 yathā yathā prayāgasya māhātmyaṃ kathyate tvayā tathā tathā pramucye 'haṃ sarvapāpairna saṃśayaḥ // MatsP_106.1 bhagavankena vidhinā gantavyaṃ dharmaniścayaiḥ prayāge yo vidhiḥ proktas tanme brūhi mahāmune // MatsP_106.2 kathayiṣyāmi te rājaṃs tīrthayātrāvidhikramam ārṣeṇa vidhinānena yathādṛṣṭaṃ yathāśrutam // MatsP_106.3 prayāgatīrthayātrārthī yaḥ prayāti naraḥ kvacit balīvardasamārūḍhaḥ śṛṇu tasyāpi yatphalam // MatsP_106.4 narake vasate ghore gavāṃ kroṣṭā hi dāruṇe salilaṃ na ca gṛhṇanti pitarastasya dehinaḥ // MatsP_106.5 yastu putrāṃstathā bālān snāpayet pāyayettathā yathātmanā tathā sarvaṃ dānaṃ vipreṣu dāpayet // MatsP_106.6 aiśvaryalobhamohādvā gacchedyānena yo naraḥ niṣphalaṃ tasya tatsarvaṃ tasmādyānaṃ vivarjayet // MatsP_106.7 gaṅgāyamunayormadhye yastu kanyāṃ prayacchati ārṣeṇaiva vivāhena yathāvibhavasambhavam // MatsP_106.8 na sa paśyati taṃ ghoraṃ narakaṃ tena karmaṇā uttarānsa kurūngatvā modate kālamakṣayam putrāndārāṃśca labhate dhārmikānrūpasaṃyutān // MatsP_106.9 tatra dānaṃ prakartavyaṃ yathāvibhavasambhavam tena tīrthaphalaṃ caiva vardhate nātra saṃśayaḥ svarge tiṣṭhati rājendra yāvadābhūtasaṃplavam // MatsP_106.10 vaṭamūlaṃ samāsādya yastu prāṇānvimuñcati sarvalokānatikramya rudralokaṃ sa gacchati // MatsP_106.11 tatra te dvādaśādityās tapanti rudrasaṃśritāḥ nirdahanti jagatsarvaṃ vaṭamūlaṃ na dahyate // MatsP_106.12 naṣṭacandrārkabhuvanaṃ yadā caikārṇavaṃ jagat sthīyate tatra vai viṣṇur yajamānaḥ punaḥ punaḥ // MatsP_106.13 devadānavagandharvā ṛṣayaḥ siddhacāraṇāḥ sadā sevanti tattīrthaṃ gaṅgāyamunasaṃgamam // MatsP_106.14 tato gaccheta rājendra prayāgaṃ saṃstuvaṃśca yat yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ // MatsP_106.15 lokapālāśca sādhyāśca pitaro lokasaṃmatāḥ sanatkumārapramukhās tathaiva paramarṣayaḥ // MatsP_106.16 aṅgiraḥpramukhāścaiva tathā brahmarṣayaḥ pare tathā nāgāḥ suparṇāśca siddhāśca khecarāśca ye // MatsP_106.17 sāgarāḥ saritaḥ śailā nāgā vidyādharāśca ye hariśca bhagavanāste prajāpatipuraḥsaraḥ // MatsP_106.18 gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam prayāgaṃ rājaśārdūla triṣu lokeṣu viśrutam tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata // MatsP_106.19 śravaṇāttasya tīrthasya nāmasaṃkīrtanādapi mṛttikālambhanādvāpi naraḥ pāpātpramucyate // MatsP_106.20 tatrābhiṣekaṃ yaḥ kuryāt saṃgame śaṃsitavrataḥ tulyaṃ phalamavāpnoti rājasūyāśvamedhayoḥ // MatsP_106.21 na devavacanāttāta na lokavacanāttathā matir utkramaṇīyā te prayāgagamanaṃ prati // MatsP_106.22 daśa tīrthasahasrāṇi ṣaṣṭikoṭyastathā parāḥ teṣāṃ sāṃnidhyamatraiva tatastu kurunandana // MatsP_106.23 yā gatir yogayuktasya satyasthasya manīṣiṇaḥ sā gatistyajataḥ prāṇān gaṅgāyamunasaṃgame // MatsP_106.24 na te jīvanti loke 'smiṃs tatra tatra yudhiṣṭhira ye prayāgaṃ na samprāptās triṣu lokeṣu vañcitāḥ // MatsP_106.25 evaṃ dṛṣṭvā tu tattīrthaṃ prayāgaṃ paramaṃ padam mucyate sarvapāpebhyaḥ śaśāṅka iva rāhuṇā // MatsP_106.26 kambalāśvatarau nāgau vipule yamunātaṭe tatra snātvā ca pītvā ca sarvapāpaiḥ pramucyate // MatsP_106.27 tatra gatvā ca saṃsthānaṃ mahādevasya viśrutam narastārayate sarvān daśa pūrvāndaśāparān // MatsP_106.28 kṛtvābhiṣekaṃ tu naraḥ so 'śvamedhaphalaṃ labhet svargalokamavāpnoti yāvadābhūtasaṃplavam // MatsP_106.29 pūrvapārśve tu gaṅgāyās triṣu lokeṣu bhārata kūpaṃ caiva tu sāmudraṃ pratiṣṭhānaṃ ca viśrutam // MatsP_106.30 brahmacārī jitakrodhas trirātraṃ yadi tiṣṭhati sarvapāpaviśuddhātmā so 'śvamedhaphalaṃ labhet // MatsP_106.31 uttareṇa pratiṣṭhānād bhāgīrathyāstu pūrvataḥ haṃsaprapatanaṃ nāma tīrthaṃ trailokyaviśrutam // MatsP_106.32 aśvamedhaphalaṃ tasmin snānamātreṇa bhārata yāvaccandraśca sūryaśca tāvatsvarge mahīyate // MatsP_106.33 urvaśīramaṇe puṇye vipule haṃsapāṇḍure parityajati yaḥ prāṇāñ śṛṇu tasyāpi yatphalam // MatsP_106.34 ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca sevyate pitṛbhiḥ sārdhaṃ svargaloke narādhipa // MatsP_106.35 urvaśīṃ tu sadā paśyet svargaloke narottama pūjyate satataṃ putra ṛṣigandharvakiṃnaraiḥ // MatsP_106.36 tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ urvaśīsadṛśīnāṃ tu kanyānāṃ labhate śatam // MatsP_106.37 madhye nārīsahasrāṇāṃ bahūnāṃ ca patirbhavet daśagrāmasahasrāṇāṃ bhoktā bhavati bhūmipaḥ // MatsP_106.38 kāñcīnūpuraśabdena supto 'sau pratibudhyate bhuktvā tu vipulān bhogāṃs tattīrthaṃ bhajate punaḥ // MatsP_106.39 śuklāmbaradharo nityaṃ niyataḥ saṃyatendriyaḥ ekaṃ kālaṃ tu bhuñjāno māsaṃ bhūmipatirbhavet // MatsP_106.40 suvarṇālaṃkṛtānāṃ tu nārīṇāṃ labhate śatam pṛthivyām āsamudrāyāṃ mahābhūmipatirbhavet // MatsP_106.41 dhanadhānyasamāyukto dātā bhavati nityaśaḥ bhuktvā tu vipulānbhogāṃs tattīrthaṃ labhate punaḥ // MatsP_106.42 atha saṃdhyāvaṭe ramye brahmacārī jitendriyaḥ upavāsī śuciḥ saṃdhyāṃ brahmalokamavāpnuyāt // MatsP_106.43 koṭitīrthaṃ samāsādya yastu prāṇānparityajet koṭivarṣasahasrāṇāṃ svargaloke mahīyate // MatsP_106.44 tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ suvarṇamaṇimuktāḍhyakule jāyeta rūpavān // MatsP_106.45 tato bhogavatīṃ gatvā vāsukeruttareṇa tu daśāśvamedhakaṃ nāma tīrthaṃ tatrāparaṃ bhavet // MatsP_106.46 kṛtābhiṣekastu naraḥ so 'śvamedhaphalaṃ labhet dhanāḍhyo rūpavāndakṣo dātā bhavati dhārmikaḥ // MatsP_106.47 caturvedeṣu yatpuṇyaṃ yatpuṇyaṃ satyavādiṣu ahiṃsāyāṃ tu yo dharmo gamanādeva tatphalam // MatsP_106.48 kurukṣetrasamā gaṅgā yatra yatrāvagāhyate kurukṣetrāddaśaguṇā yatra vindhyena saṃgatā // MatsP_106.49 yatra gaṅgā mahābhāgā bahutīrthā tapodhanā siddhakṣetraṃ hi tajjñeyaṃ nātra kāryā vicāraṇā // MatsP_106.50 kṣitau tārayate martyān nāgāṃstārayate 'pyadhaḥ divi tārayate devāṃs tena tripathagā smṛtā // MatsP_106.51 yāvadasthīni gaṅgāyāṃ tiṣṭhanti hi śarīriṇaḥ tāvadvarṣasahasrāṇi svargaloke mahīyate // MatsP_106.52 tataḥ svargātparibhraṣṭo jambūdvīpapatirbhavet tīrthānāṃ tu paraṃ tīrthaṃ nadīnāṃ tu mahānadī mokṣadā sarvabhūtānāṃ mahāpātakināmapi // MatsP_106.53 sarvatra sulabhā gaṅgā triṣu sthāneṣu durlabhā gaṅgādvāre prayāge ca gaṅgāsāgarasaṃgame tatra snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ // MatsP_106.54 sarveṣāmeva bhūtānāṃ pāpopahatacetasām gatim anviṣyamāṇānāṃ nāsti gaṅgāsamā gatiḥ // MatsP_106.55 pavitrāṇāṃ pavitraṃ ca maṅgalānāṃ ca maṅgalam maheśvaraśirobhraṣṭā sarvapāpaharā śubhā // MatsP_106.56 kṛte tu naimiṣaṃ kṣetraṃ tretāyāṃ puṣkaraṃ param dvāpare tu kurukṣetraṃ kalau gaṅgā viśiṣyate // MatsP_106.57 gaṅgāmeva niṣeveta prayāgaṃ tu viśeṣataḥ nānyatkaliyuge ghore bheṣajaṃ nṛpa vidyate // MatsP_106.58 matsya-purāṇa 107 śṛṇu rājanprayāgasya māhātmyaṃ punareva tu yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ // MatsP_107.1 mānasaṃ nāma tattīrthaṃ gaṅgāyā uttare taṭe trirātropoṣito bhūtvā sarvakāmānavāpnuyāt // MatsP_107.2 gobhūhiraṇyadānena yatphalaṃ prāpnuyānnaraḥ sa tatphalamavāpnoti tattīrthaṃ smarate punaḥ // MatsP_107.3 akāmo vā sakāmo vā gaṅgāyāṃ yo 'bhipadyate mṛtastu labhate svargaṃ narakaṃ ca na paśyati // MatsP_107.4 apsarogaṇasaṃgītaiḥ supto 'sau pratibudhyate haṃsasārasayuktena vimānena sa gacchati bahuvarṣasahasrāṇi svargaṃ rājendra bhuñjati // MatsP_107.5 tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ suvarṇamaṇimuktāḍhye jāyate vipule kule // MatsP_107.6 ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyastathāpagāḥ māghamāse gamiṣyanti gaṅgāyamunasaṃgamam // MatsP_107.7 gavāṃ śatasahasrasya samyagdattasya yatphalam prayāge māghamāse tu tryahasnānāttu tatphalam // MatsP_107.8 gaṅgāyamunayormadhye karṣāgniṃ yastu sādhayet ahīnāṅgo hyarogaśca pañcendriyasamanvitaḥ // MatsP_107.9 yāvanti romakūpāṇi tasya gātreṣu dehinaḥ tāvadvarṣasahasrāṇi svargaloke mahīyate // MatsP_107.10 tataḥ svargātparibhraṣṭo jambūdvīpapatirbhavet sa bhuktvā vipulānbhogāṃs tattīrthaṃ smarate punaḥ // MatsP_107.11 jalapraveśaṃ yaḥ kuryāt saṃgame lokaviśrute rāhugraste tathā some vimuktaḥ sarvakilbiṣaiḥ // MatsP_107.12 somalokamavāpnoti somena saha modate ṣaṣṭivarṣasahasrāṇi svargaloke mahīyate // MatsP_107.13 svarge ca śakraloke 'smin nṛṣigandharvasevite paribhraṣṭastu rājendra samṛddhe jāyate kule // MatsP_107.14 adhaḥśirāstu yo jvālām ūrdhvapādaḥ pibennaraḥ śatavarṣasahasrāṇi svargaloke mahīyate // MatsP_107.15 paribhraṣṭastu rājendra so 'gnihotrī bhavennaraḥ bhuktvā tu vipulānbhogāṃs tattīrthaṃ bhajate punaḥ // MatsP_107.16 yaḥ svadehaṃ tu kartitvā śakunibhyaḥ prayacchati vihagairupabhuktasya śṛṇu tasyāpi yatphalam // MatsP_107.17 śataṃ varṣasahasrāṇāṃ somaloke mahīyate tasmādapi paribhraṣṭo rājā bhavati dhārmikaḥ // MatsP_107.18 guṇavān rūpasampanno vidvāṃśca priyavācakaḥ bhuktvā tu vipulānbhogāṃs tattīrthaṃ bhajate punaḥ // MatsP_107.19 yāmune cottare kūle prayāgasya tu dakṣiṇe ṛṇapramocanaṃ nāma tattīrthaṃ paramaṃ smṛtam // MatsP_107.20 ekarātroṣitaḥ snātvā ṛṇaiḥ sarvaiḥ pramucyate svargalokamavāpnoti anṛṇaśca sadā bhavet // MatsP_107.21 matsya-purāṇa 108 etacchrutvā prayāgasya yattvayā parikīrtitam viśuddhaṃ me 'dya hṛdayaṃ prayāgasya tu kīrtanāt // MatsP_108.1 anāśakaphalaṃ brūhi bhagavaṃstatra kīdṛśam yaṃ ca lokamavāpnoti viśuddhaḥ sarvakilbiṣaiḥ // MatsP_108.2 śṛṇu rājanprayāge tu anāśakaphalaṃ vibho prāpnoti puruṣo dhīmāñ śraddadhāno jitendriyaḥ // MatsP_108.3 ahīnāṅgo 'pyarogaśca pañcendriyasamanvitaḥ aśvamedhaphalaṃ tasya gacchatastu pade pade // MatsP_108.4 kulāni tārayedrājan daśa pūrvāndaśāparān mucyate sarvapāpebhyo gacchettu paramaṃ padam // MatsP_108.5 mahābhāgyaṃ hi dharmasya yattvaṃ vadasi me prabho alpenaiva prayatnena bahūndharmānavāpnute // MatsP_108.6 aśvamedhaistu bahubhiḥ prāpyate suvratairiha imaṃ me saṃśayaṃ chinddhi paraṃ kautūhalaṃ hi me // MatsP_108.7 śṛṇu rājanmahāvīra yaduktaṃ brahmayoninā ṛṣīṇāṃ saṃnidhau pūrvaṃ kathyamānaṃ mayā śrutam // MatsP_108.8 pañcayojanavistīrṇaṃ prayāgasya tu maṇḍalam praviṣṭamātre tadbhūmāv aśvamedhaḥ pade pade // MatsP_108.9 vyatītānpuruṣānsapta bhaviṣyāṃśca caturdaśa narastārayate sarvān yastu prāṇānparityajet // MatsP_108.10 evaṃ jñātvā tu rājendra sadā sevāparo bhavet aśraddadhānāḥ puruṣāḥ pāpopahatacetasaḥ na prāpnuvanti tatsthānaṃ prayāgaṃ devarakṣitam // MatsP_108.11 snehādvā dravyalobhādvā ye tu kāmavaśaṃ gatāḥ kathaṃ tīrthaphalaṃ teṣāṃ kathaṃ puṇyaphalaṃ bhavet // MatsP_108.12 vikrayaḥ sarvabhāṇḍānāṃ kāryākāryamajānataḥ prayāge kā gatistasya tanme brūhi pitāmaha // MatsP_108.13 śṛṇu rājanmahāguhyaṃ sarvapāpapraṇāśanam māsamekaṃ tu yaḥ snāyāt prayāge niyatendriyaḥ mucyate sarvapāpebhyaḥ sa gacchetparamaṃ padam // MatsP_108.14 viśrambhaghātakānāṃ tu prayāge śṛṇu yatphalam trikālameva snāyīta āhāraṃ bhaikṣyamācaret tribhirmāsaiḥ sa mucyeta prayāge tu na saṃśayaḥ // MatsP_108.15 ajñānena tu yasyeha tīrthayātrādikaṃ bhavet sarvakāmasamṛddhastu svargaloke mahīyate sthānaṃ ca labhate nityaṃ dhanadhānyasamākulam // MatsP_108.16 evaṃ jñānena sampūrṇaḥ sadā bhavati bhogavān tāritāḥ pitarastena narakātprapitāmahāḥ // MatsP_108.17 dharmānusāri tattvajña pṛcchataste punaḥ punaḥ tvatpriyārthaṃ samākhyātaṃ guhyametatsanātanam // MatsP_108.18 adya me saphalaṃ janma adya me tāritaṃ kulam prīto 'smyanugṛhīto 'smi darśanādeva te mune // MatsP_108.19 tvaddarśanāttu dharmātman mukto 'haṃ cādya kilbiṣāt idānīṃ vedmi cātmānaṃ bhagavangatakalmaṣam // MatsP_108.20 diṣṭyā te saphalaṃ janma diṣṭyā te tāritaṃ kulam kīrtanādvardhate puṇyaṃ śrutātpāpapraṇāśanam // MatsP_108.21 yamunāyāṃ tu kiṃ puṇyaṃ kiṃ phalaṃ tu mahāmune etanme sarvamākhyāhi yathādṛṣṭaṃ yathāśrutam // MatsP_108.22 tapanasya sutā devī triṣu lokeṣu viśrutā samākhyātā mahābhāgā yamunā tatra nimnagā // MatsP_108.23 yenaiva niḥsṛtā gaṅgā tenaiva yamunā gatā yojanānāṃ sahasreṣu kīrtanātpāpanāśinī // MatsP_108.24 tatra snātvā ca pītvā ca yamunāyāṃ yudhiṣṭhira kīrtanāllabhate puṇyaṃ dṛṣṭvā bhadrāṇi paśyati // MatsP_108.25 avagāhya ca pītvā ca punātyāsaptamaṃ kulam prāṇāṃstyajati yastatra sa yāti paramāṃ gatim // MatsP_108.26 agnitīrthamiti khyātaṃ yamunādakṣiṇe taṭe paścime dharmarājasya tīrthaṃ tu narakaṃ smṛtam // MatsP_108.27 tatra snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ evaṃ tīrthasahasrāṇi yamunādakṣiṇe taṭe // MatsP_108.28 uttareṇa pravakṣyāmi ādityasya mahātmanaḥ tīrthaṃ nirañjanaṃ nāma yatra devāḥ savāsavāḥ // MatsP_108.29 upāsate sma saṃdhyāṃ ye trikālaṃ hi yudhiṣṭhira devāḥ sevanti tattīrthaṃ ye cānye vibudhā janāḥ // MatsP_108.30 śraddadhānaparo bhūtvā kuru tīrthābhiṣecanam anye ca bahavastīrthāḥ sarvapāpaharāḥ smṛtāḥ teṣu snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ // MatsP_108.31 gaṅgā ca yamunā caiva ubhe tulyaphale smṛte kevalaṃ jyeṣṭhabhāvena gaṅgā sarvatra pūjyate // MatsP_108.32 evaṃ kuruṣva kaunteya sarvatīrthābhiṣecanam yāvajjīvakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati // MatsP_108.33 yastvimaṃ kalya utthāya paṭhate ca śṛṇoti ca mucyate sarvapāpebhyaḥ svargalokaṃ sa gacchati // MatsP_108.34 matsya-purāṇa 109 śrutaṃ me brahmaṇā proktaṃ purāṇe brahmasambhave tīrthānāṃ tu sahasrāṇi śatāni niyutāni ca sarve puṇyāḥ pavitrāśca gatiśca paramā smṛtā // MatsP_109.1 somatīrthaṃ mahāpuṇyaṃ mahāpātakanāśanam snānamātreṇa rājendra puruṣāṃstārayecchatam tasmātsarvaprayatnena tatra snānaṃ samācaret // MatsP_109.2 pṛthivyāṃ naimiṣaṃ puṇyam antarikṣe ca puṣkaram trayāṇāmapi lokānāṃ kurukṣetraṃ viśiṣyate // MatsP_109.3 sarvāṇi tāni saṃtyajya kathamekaṃ praśaṃsasi apramāṇaṃ tu tatroktam aśraddheyamanuttamam // MatsP_109.4 gatiṃ ca paramāṃ divyāṃ bhogāṃścaiva yathepsitān kimarthamalpayogena bahu dharmaṃ praśaṃsasi etanme saṃśayaṃ brūhi yathādṛṣṭaṃ yathāśrutam // MatsP_109.5 aśraddheyaṃ na vaktavyaṃ pratyakṣamapi yadbhavet narasyāśraddadhānasya pāpopahatacetasaḥ // MatsP_109.6 aśraddadhāno hyaśucir durmatistyaktamaṅgalaḥ ete pātakinaḥ sarve tenedaṃ bhāṣitaṃ tvayā // MatsP_109.7 śṛṇu prayāgamāhātmyaṃ yathādṛṣṭaṃ yathāśrutam pratyakṣaṃ ca parokṣaṃ ca yathānyastaṃ bhaviṣyati // MatsP_109.8 yathaivānyadadṛṣṭaṃ ca yathādṛṣṭaṃ yathāśrutam śāstraṃ pramāṇaṃ kṛtvā ca yujyate yogamātmanaḥ // MatsP_109.9 kliśyate cāparastatra naiva yogamavāpnuyāt janmāntarasahasrebhyo yogo labhyeta mānavaiḥ // MatsP_109.10 yathā yogasahasreṇa yogo labhyeta mānavaiḥ yastu sarvāṇi ratnāni brāhmaṇebhyaḥ prayacchati // MatsP_109.11 tena dānena dattena yogaṃ nābhyeti mānavaḥ prayāge tu mṛtasyedaṃ sarvaṃ bhavati nānyathā // MatsP_109.12 pradhānahetuṃ vakṣyāmi śraddadhatsva ca bhārata yathā sarveṣu bhūteṣu brahma sarvatra dṛśyate // MatsP_109.13 brāhmaṇe vāsti yatkiṃcid abrāhmam iti vocyate evaṃ sarveṣu bhūteṣu brahma sarvatra pūjyate // MatsP_109.14 tathā sarveṣu lokeṣu prayāgaṃ pūjayedbudhaḥ pūjyate tīrtharājastu satyameva yudhiṣṭhira // MatsP_109.15 brahmāpi smarate nityaṃ prayāgaṃ tīrthamuttamam tīrtharājam anuprāpya na cānyatkiṃcidarhati // MatsP_109.16 ko hi devatvamāsādya manuṣyatvaṃ cikīrṣati anenaivopamānena tvaṃ jñāsyasi yudhiṣṭhira yathā puṇyatamaṃ cāsti tathaiva kathitaṃ mayā // MatsP_109.17 śrutaṃ cedaṃ tvayā proktaṃ vismito 'haṃ punaḥ punaḥ kathaṃ yogena tatprāptiḥ svargavāsastu karmaṇā // MatsP_109.18 dātā vai labhate bhogān gāṃ ca yatkarmaṇaḥ phalam tāni karmāṇi pṛcchāmi punastaiḥ prāpyate mahī // MatsP_109.19 śṛṇu rājanmahābāho yathoktakaraṇaṃ mahīm gāmagniṃ brāhmaṇaṃ śāstraṃ kāñcanaṃ salilaṃ striyaḥ // MatsP_109.20 mātaraṃ pitaraṃ caiva ye nindanti narādhamāḥ na teṣāmūrdhvagamanam idamāha prajāpatiḥ // MatsP_109.21 evaṃ yogasya samprāptisthānaṃ paramadurlabham gacchanti narakaṃ ghoraṃ ye narāḥ pāpakarmiṇaḥ // MatsP_109.22 hastyaśvaṃ gām anaḍvāhaṃ maṇimuktādikāñcanam parokṣaṃ harate yastu paścāddānaṃ prayacchati // MatsP_109.23 na te gacchanti vai svargaṃ dātāro yatra bhoginaḥ anenakarmaṇā yuktāḥ pacyante narake punaḥ // MatsP_109.24 evaṃ yogaṃ ca dharmaṃ ca dātāraṃ ca yudhiṣṭhira yathā satyamasatyaṃ vā asti nāstīti yatphalam niruktaṃ tu pravakṣyāmi yathāha svayamaṃśumān // MatsP_109.25 matsya-purāṇa 110 śṛṇu rājanprayāgasya māhātmyaṃ punareva tu naimiṣaṃ puṣkaraṃ caiva gotīrthaṃ sindhusāgaram // MatsP_110.1 gayā ca caitrakaṃ caiva gaṅgāsāgarameva ca ete cānye ca bahavo ye ca puṇyāḥ śiloccayāḥ // MatsP_110.2 daśa tīrthasahasrāṇi triṃśatkoṭyastathā parāḥ prayāge saṃsthitā nityam evamāhurmanīṣiṇaḥ // MatsP_110.3 trīṇi cāpyagnikuṇḍāni yeṣāṃ madhye tu jāhnavī prayāgādabhiniṣkrāntā sarvatīrthanamaskṛtā // MatsP_110.4 tapanasya sutā devī triṣu lokeṣu viśrutā yamunā gaṅgayā sārdhaṃ saṃgatā lokabhāvinī // MatsP_110.5 gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam prayāgaṃ rājaśārdūla kalāṃ nārhati ṣoḍaśīm // MatsP_110.6 tisraḥ koṭyo 'rdhakoṭiśca tīrthānāṃ vāyurabravīt divi bhuvyantarikṣe ca tatsarvaṃ jāhnavī smṛtā // MatsP_110.7 prayāgaṃ samadhiṣṭhānaṃ kambalāśvatarāvubhau bhogavatyatha yā caiṣā vedireṣā prajāpateḥ // MatsP_110.8 tatra vedāśca yajñāśca mūrtimanto yudhiṣṭhira prajāpatim upāsante ṛṣayaśca tapodhanāḥ // MatsP_110.9 yajante kratubhir devās tathā cakradharā nṛpāḥ tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata // MatsP_110.10 prabhāvātsarvatīrthebhyaḥ prabhavatyadhikaṃ vibho daśa tīrthasahasrāṇi tisraḥ koṭyastathā parāḥ // MatsP_110.11 yatra gaṅgā mahābhāgā sa deśastattapodhanam siddhakṣetraṃ ca vijñeyaṃ gaṅgātīrasamanvitam // MatsP_110.12 idaṃ satyaṃ vijānīyāt sādhūnāmātmanaśca vai suhṛdaśca japetkarṇe śiṣyasyānugatasya ca // MatsP_110.13 idaṃ dhanyamidaṃ svargyam idaṃ satyamidaṃ sukham idaṃ puṇyamidaṃ dharmyaṃ pāvanaṃ dharmamuttamam // MatsP_110.14 maharṣīṇāmidaṃ guhyaṃ sarvapāpapraṇāśanam adhītya ca dvijo 'pyetan nirmalaḥ svargamāpnuyāt // MatsP_110.15 ya idaṃ śṛṇuyānnityaṃ tīrthaṃ puṇyaṃ sadā śuciḥ jātismaratvaṃ labhate nākapṛṣṭhe ca modate // MatsP_110.16 prāpyante tāni tīrthāni sadbhiḥ śiṣṭānudarśibhiḥ snāhi tīrtheṣu kauravya na ca vakramatirbhava // MatsP_110.17 tvayā ca samyakpṛṣṭena kathitaṃ vai mayā vibho pitarastāritāḥ sarve tathaiva ca pitāmahāḥ // MatsP_110.18 vrataṃ dānaṃ tapastīrthaṃ yāgāḥ sarve sadakṣiṇāḥ yogāḥ sāṃkhyaṃ sadācāro ye cānye jñānahetavaḥ prayāgasya tu sarve te kalāṃ nārhanti ṣoḍaśīm // MatsP_110.19 evaṃ jñānaṃ ca yogaśca tīrthaṃ caiva yudhiṣṭhira bahukleśena yujyante tena yānti parāṃ gatim trikālaṃ jāyate jñānaṃ svargalokaṃ gamiṣyati // MatsP_110.20 matsya-purāṇa 111 kathaṃ sarvamidaṃ proktaṃ prayāgasya mahāmune etannaḥ sarvamākhyāhi yathā hi mama tārayet // MatsP_111.1 śṛṇu rājanprayāge tu proktaṃ sarvamidaṃ jagat brahmā viṣṇustatheśāno devatāḥ prabhuravyayaḥ // MatsP_111.2 brahmā sṛjati bhūtāni sthāvaraṃ jaṅgamaṃ ca yat tānyetāni paraṃ loke viṣṇuḥ saṃvardhate prajāḥ // MatsP_111.3 kalpānte tatsamagraṃ hi rudraḥ saṃharate jagat tadā prayāgatīrthaṃ ca na kadācidvinaśyati // MatsP_111.4 īśvaraḥ sarvabhūtānāṃ yaḥ paśyati sa paśyati yatnenānena tiṣṭhanti te yānti paramāṃ gatim // MatsP_111.5 ākhyāhi me yathātathyaṃ yathaiṣā tiṣṭhati śrutiḥ kena vā kāraṇenaiva tiṣṭhante lokasattamāḥ // MatsP_111.6 prayāge nivasantyete brahmaviṣṇumaheśvarāḥ kāraṇaṃ tatpravakṣyāmi śṛṇu tattvaṃ yudhiṣṭhira // MatsP_111.7 pañcayojanavistīrṇaṃ prayāgasya tu maṇḍalam tiṣṭhanti rakṣaṇāyātra pāpakarmanivāraṇāt // MatsP_111.8 uttareṇa pratiṣṭhānāc chadmanā brahma tiṣṭhati veṇīmādhavarūpī tu bhagavāṃstatra tiṣṭhati // MatsP_111.9 māheśvaro vaṭo bhūtvā tiṣṭhate parameśvaraḥ tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ rakṣanti maṇḍalaṃ nityaṃ pāpakarmanivāraṇāt // MatsP_111.10 yasmiñjuhvansvakaṃ pāpaṃ narakaṃ ca na paśyati evaṃ brahmā ca viṣṇuśca prayāge sa maheśvaraḥ // MatsP_111.11 saptadvīpāḥ samudrāśca parvatāśca mahītale rakṣamāṇāśca tiṣṭhanti yāvadābhūtasaṃplavam // MatsP_111.12 ye cānye bahavaḥ sarve tiṣṭhanti ca yudhiṣṭhira yat pṛthivī tatsamāśritya nirmitā daivatais tribhiḥ // MatsP_111.13 prajāpateridaṃ kṣetraṃ prayāgamiti viśrutam etatpuṇyaṃ pavitraṃ vai prayāgaṃ ca yudhiṣṭhira svarājyaṃ kuru rājendra bhrātṛbhiḥ sahito 'nagha // MatsP_111.14 matsya-purāṇa 112 bhrātṛbhiḥ sahitaḥ sarvair draupadyā saha bhāryayā brāhmaṇebhyo namaskṛtya gurūndevānatarpayat // MatsP_112.1 vāsudevo 'pi tatraiva kṣaṇenābhyāgatastadā pāṇḍavaiḥ sahitaiḥ sarvaiḥ pūjyamānastu mādhavaḥ // MatsP_112.2 kṛṣṇena sahitaiḥ sarvaiḥ punareva mahātmabhiḥ abhiṣiktaḥ svarājye ca dharmaputro yudhiṣṭhiraḥ // MatsP_112.3 etasminnantare caiva mārkaṇḍeyo mahāmuniḥ tataḥ svastīti coktvā tu kṣaṇādāśramamāgamat // MatsP_112.4 yudhiṣṭhiro 'pi dharmātmā bhrātṛbhiḥ sahito 'vasat mahādānaṃ tato dattvā dharmaputro mahāmanāḥ // MatsP_112.5 yastvidaṃ kalya utthāya māhātmyaṃ paṭhate naraḥ prayāgaṃ smarate nityaṃ sa yāti paramaṃ padam mucyate sarvapāpebhyo rudralokaṃ sa gacchati // MatsP_112.6 mama vākyaṃ ca kartavyaṃ mahārāja bravīmyaham nityaṃ japasva juhvasva prayāge vigatajvaraḥ // MatsP_112.7 prayāgaṃ smara vai nityaṃ sahāsmābhiryudhiṣṭhira svayaṃ prāpsyasi rājendra svargalokaṃ na saṃśayaḥ // MatsP_112.8 prayāgamanugacchedvā vasate vāpi yo naraḥ sarvapāpaviśuddhātmā rudralokaṃ sa gacchati // MatsP_112.9 pratigrahādupāvṛttaḥ saṃtuṣṭo niyataḥ śuciḥ ahaṃkāranivṛttaśca sa tīrthaphalamaśnute // MatsP_112.10 akopanaśca satyaśca satyavādī dṛḍhavrataḥ ātmopamaśca bhūteṣu sa tīrthaphalamaśnute // MatsP_112.11 ṛṣibhiḥ kratavaḥ proktā devaiścāpi yathākramam na hi śakyā daridreṇa yajñāḥ prāptuṃ mahīpate // MatsP_112.12 bahūpakaraṇā yajñā nānāsambhāravistarāḥ prāpyante pārthivairetaiḥ samṛddhairvai naraiḥ kvacit // MatsP_112.13 yo daridrairapi vidhiḥ śakyaḥ prāptuṃ nareśvara tulyo yajñaphalaiḥ puṇyais tannibodha yudhiṣṭhira // MatsP_112.14 ṛṣīṇāṃ paramaṃ guhyam idaṃ bharatasattama tīrthānugamanaṃ puṇyaṃ yajñebhyo 'pi viśiṣyate // MatsP_112.15 daśa tīrthasahasrāṇi tisraḥ koṭyastathāpagāḥ māghamāse gamiṣyanti gaṅgāyāṃ bharatarṣabha // MatsP_112.16 svastho bhava mahārāja bhuṅkṣva rājyamakaṇṭakam punardrakṣyasi rājendra yajamāno viśeṣataḥ // MatsP_112.17 ityuktvā sa mahābhāgo mārkaṇḍeyo mahātapāḥ yudhiṣṭhirasya nṛpates tatraivāntaradhīyata // MatsP_112.18 tatastatra samāplāvya gātrāṇi sagaṇo nṛpaḥ yathoktenātha vidhinā parāṃ nirvṛtimāgamat // MatsP_112.19 tathā tvamapi devarṣe prayāgābhimukho bhava abhiṣekaṃ tu kṛtvādya kṛtakṛtyo bhaviṣyasi // MatsP_112.20 evamuktvātha nandīśas tatraivāntaradhīyata nārado 'pi jagāmāśu prayāgābhimukhastathā // MatsP_112.21 tatra snātvā ca japtvā ca vidhidṛṣṭena karmaṇā dānaṃ dattvā dvijāgryebhyo gataḥ svabhavanaṃ tadā // MatsP_112.22 matsya-purāṇa 113 kati dvīpāḥ samudrā vā parvatā vā kati prabho kiyanti caiva varṣāṇi teṣu nadyaśca kāḥ smṛtāḥ // MatsP_113.1 mahābhūmipramāṇaṃ ca lokālokastathaiva ca paryāptiṃ parimāṇaṃ ca gatiścandrārkayostathā // MatsP_113.2 etadbravīhi naḥ sarvaṃ vistareṇa yathārthavit tvaduktametatsakalaṃ śrotumicchāmahe vayam // MatsP_113.3 dvīpabhedasahasrāṇi sapta cāntargatāni ca na śakyante krameṇeha vaktuṃ vai sakalaṃ jagat // MatsP_113.4 saptaiva tu pravakṣyāmi candrādityagrahaiḥ saha teṣāṃ manuṣyatarkeṇa pramāṇāni pracakṣate // MatsP_113.5 acintyāḥ khalu ye bhāvās tāṃstu tarkeṇa sādhayet prakṛtibhyaḥ paraṃ yacca tadacintyasya lakṣaṇam // MatsP_113.6 sapta varṣāṇi vakṣyāmi jambūdvīpaṃ yathāvidham vistaraṃ maṇḍalaṃ yacca yojanaistānnibodhata // MatsP_113.7 yojanānāṃ sahasrāṇi śataṃ dvīpasya vistaraḥ nānājanapadākīrṇaṃ puraiśca vividhaiḥ śubhaiḥ // MatsP_113.8 siddhacāraṇasaṃkīrṇaṃ parvatairupaśobhitam sarvadhātupinaddhaistaiḥ śilājālasamudgataiḥ // MatsP_113.9 parvataprabhavābhiśca nadībhistu samantataḥ prāgāyatā mahāpārśvāḥ ṣaḍime varṣaparvatāḥ // MatsP_113.10 avagāhya hyubhayataḥ samudrau pūrvapaścimau himaprāyaśca himavān hemakūṭaśca hemavān // MatsP_113.11 sarvataḥ sumukhaścāpi niṣadhaḥ parvato mahān cāturvarṇyastu sauvarṇo meruścolbamayaḥ smṛtaḥ caturviṃśatsahasrāṇi vistīrṇaḥ sa caturdiśam // MatsP_113.12 vṛttākṛtipramāṇaśca caturasraḥ samāhitaḥ nānāvarṇaiḥ samaḥ pārśvaiḥ prajāpatiguṇānvitaḥ // MatsP_113.13 nābhībandhanasambhūto brahmaṇo 'vyaktajanmanaḥ pūrvataḥ śvetavarṇastu brāhmaṇyaṃ tasya tena vai // MatsP_113.14 pītaśca dakṣiṇenāsau tena vaiśyatvamiṣyeta bhṛṅgipattrīnabhaś caiva paścimena samanvitaḥ tenāsya śūdratā siddhā meror nāmārthakarmataḥ // MatsP_113.15 pārśvamuttaratastasya raktavarṇaṃ svabhāvataḥ tenāsya kṣatrabhāvaḥ syād iti varṇāḥ prakīrtitāḥ // MatsP_113.16 nīlaśca vaiḍūryamayaḥ śvetaḥ pīto hiraṇmayaḥ mayūrabarhavarṇaśca śātakaumbhaḥ sa śṛṅgavān // MatsP_113.17 ete parvatarājānaḥ siddhacāraṇasevitāḥ teṣāmantaraviṣkambho navasāhasramucyate // MatsP_113.18 madhye tvilāvṛtaṃ nāma mahāmeroḥ samantataḥ caturviṃśatsahasrāṇi vistīrṇo yojanaiḥ samaḥ // MatsP_113.19 madhye tasya mahāmerur vidhūma iva pāvakaḥ vedyardhaṃ dakṣiṇaṃ meror uttarārdhaṃ tathottaram // MatsP_113.20 varṣāṇi yāni saptātra teṣāṃ vai varṣaparvatāḥ dve dve sahasre vistīrṇā yojanairdakṣiṇottaram // MatsP_113.21 jambūdvīpasya vistāras teṣāmāyāma ucyate nīlaśca niṣadhaścaiva teṣāṃ hīnāśca ye pare // MatsP_113.22 śvetaśca hemakūṭaśca himavāñchṛṅgavāṃśca yaḥ jambūdvīpapramāṇeṇa ṛṣabhaḥ parikīrtyate // MatsP_113.23 tasmāddvādaśabhāgena hemakūṭo 'pi hīyate himavānviṃśabhāgena tasmādeva prahīyate aṣṭāśītisahasrāṇi hemakūṭo mahāgiriḥ // MatsP_113.24 aśītirhimavāñchaila āyataḥ pūrvapaścime dvīpasya maṇḍalībhāvād dhrāsavṛddhī prakīrtite // MatsP_113.25 varṣāṇāṃ parvatānāṃ ca yathābhedaṃ tathottaram teṣāṃ madhye janapadās tāni varṣāṇi sapta vai // MatsP_113.26 prapātaviṣamaistaistu parvatairāvṛtāni tu sapta tāni nadībhedair agamyāni parasparam // MatsP_113.27 vasanti teṣu sattvāni nānājātīni sarvaśaḥ imaṃ haimavataṃ varṣaṃ bhārataṃ nāma viśrutam // MatsP_113.28 hemakūṭaṃ paraṃ tasmān nāmnā kimpuruṣaṃ smṛtam hemakūṭācca niṣadhaṃ harivarṣaṃ taducyate // MatsP_113.29 harivarṣātparaṃ cāpi merostu tadilāvṛtam ilāvṛtātparaṃ nīlaṃ ramyakaṃ nāma viśrutam // MatsP_113.30 ramyakādaparaṃ śvetaṃ viśrutaṃ taddhiraṇyakam hiraṇyakātparaṃ caiva śṛṅgaśākaṃkuraṃ smṛtam // MatsP_113.31 dhanuḥsaṃsthe tu vijñeye devarṣe dakṣiṇottare dīrghāṇi tasya catvāri madhyamaṃ tadilāvṛtam // MatsP_113.32 pūrvato niṣadhasyedaṃ vedyardhaṃ dakṣiṇaṃ smṛtam paraṃ tvilāvṛtaṃ paścād vedyardhaṃ tu taduttaram // MatsP_113.33 tayormadhye tu vijñeyo meruryatra tvilāvṛtam dakṣiṇena tu nīlasya niṣadhasyottareṇa tu // MatsP_113.34 udagāyato mahāśailo mālyavānnāma parvataḥ dvātriṃśatā sahasreṇa pratīcyāṃ sāgarānugaḥ // MatsP_113.35 mālyavānvai sahasraika ā nīlaniṣadhāyataḥ dvātriṃśattvevamapyuktaḥ parvato gandhamādanaḥ // MatsP_113.36 parimaṇḍalayormadhye meruḥ kanakaparvataḥ cāturvarṇyasamo varṇaiś caturasraḥ samucchritaḥ // MatsP_113.37 nānāvarṇaḥ sa pārśveṣu pūrvānte śveta ucyate pītaṃ tu dakṣiṇaṃ tasya bhṛṅgipattranibhaṃ param uttaraṃ tasya raktaṃ vai iti varṇasamanvitaḥ // MatsP_113.38 merustu śuśubhe divyo rājavatsa tu veṣṭitaḥ ādityataruṇābhāso vidhūma iva pāvakaḥ // MatsP_113.39 yojanānāṃ sahasrāṇi caturāśītisūcchritaḥ praviṣṭaḥ ṣoḍaśādhastād aṣṭāviṃśativistṛtaḥ // MatsP_113.40 vistarāddviguṇaścāsya parīṇāhaḥ samantataḥ sa parvato mahādivyo divyauṣadhisamanvitaḥ // MatsP_113.41 bhuvanairāvṛtaḥ sarvair jātarūpapariṣkṛtaiḥ tatra devagaṇāścaiva gandharvāsurarākṣasāḥ śailarāje pramodante sarvato 'psarasāṃ gaṇaiḥ // MatsP_113.42 sa tu meruḥ parivṛto bhuvanairbhūtabhāvanaiḥ yasyeme caturo deśā nānāpārśveṣu saṃsthitāḥ // MatsP_113.43 bhadrāśvaṃ bhārataṃ caiva ketumālaṃ ca paścime uttarāścaiva kuravaḥ kṛtapuṇyapratiśrayāḥ // MatsP_113.44 viṣkambhaparvatāstadvan mandaro gandhamādanaḥ vipulaśca supārśvaśca sarvaratnavibhūṣitāḥ // MatsP_113.45 aruṇodaṃ mānasaṃ ca sitodaṃ bhadrasaṃjñitam teṣāmupari catvāri sarāṃsi ca vanāni ca // MatsP_113.46 tathā bhadrakadambastu parvate gandhamādane jambūvṛkṣastathāśvattho vipule 'tha vaṭaḥ param // MatsP_113.47 gandhamādanapārśve tu paścime 'maragaṇḍikaḥ dvātriṃśacca sahasrāṇi yojanaiḥ sarvataḥ samaḥ // MatsP_113.48 tatra te śubhakarmāṇaḥ ketumālāḥ pariśrutāḥ tatra kālānalāḥ sarve mahāsattvā mahābalāḥ // MatsP_113.49 striyaś cotpalavarṇābhāḥ sundaryaḥ priyadarśanāḥ tatra divyo mahāvṛkṣaḥ panasaḥ pattrabhāsuraḥ // MatsP_113.50 tasya pītvā phalarasaṃ saṃjīvanti samāyutam tasya mālyavataḥ pārśve pūrve pūrvā tu gaṇḍikā dvātriṃśacca sahasrāṇi tatrāpi śatamucyate // MatsP_113.51 bhadrāśvastatra vijñeyo nityaṃ muditamānasaḥ bhadramālavanaṃ tatra kālāmraśca mahādrumaḥ // MatsP_113.52 tatra te puruṣāḥ śvetā mahāsattvā mahābalāḥ striyaḥ kumudavarṇābhāḥ sundaryaḥ priyadarśanāḥ // MatsP_113.53 candraprabhāś candravarṇāḥ pūrṇacandranibhānanāḥ candraśītalagātrāśca striyo hyutpalagandhikāḥ // MatsP_113.54 daśavarṣasahasrāṇi āyusteṣāmanāmayam kālāmrasya rasaṃ pītvā te sarve sthirayauvanāḥ // MatsP_113.55 ityuktavānṛṣīnbrahmā varṣāṇi ca nisargataḥ pūrvaṃ mamānugrahakṛd bhūyaḥ kiṃ varṇayāmi vaḥ // MatsP_113.56 etacchrutvā vacaste tu ṛṣayaḥ saṃśitavratāḥ jātakautūhalāḥ sarve pratyūcuste mudānvitāḥ // MatsP_113.57 pūrvāparau samākhyātau yau deśau tau tvayā mune uttarāṇāṃ ca varṣāṇāṃ parvatānāṃ ca sarvaśaḥ // MatsP_113.58 ākhyāhi no yathātathyaṃ ye ca parvatavāsinaḥ evamuktastu ṛṣibhis tebhyastvākhyātavānpunaḥ // MatsP_113.59 śṛṇudhvaṃ yāni varṣāṇi pūrvoktāni ca vai mayā dakṣiṇena tu nīlasya niṣadhasyottareṇa tu // MatsP_113.60 varṣaṃ ramaṇakaṃ nāma jāyante yatra vai prajāḥ ratipradhānā vimalā jāyante yatra mānavāḥ śuklābhijanasampannāḥ sarve te priyadarśanāḥ // MatsP_113.61 tatrāpi ca mahāvṛkṣo nyagrodho rohiṇo mahān tasyāpi te phalarasaṃ pibanto vartayanti hi // MatsP_113.62 daśavarṣasahasrāṇi daśavarṣaśatāni ca jīvanti te mahābhāgāḥ sadā hṛṣṭā narottamāḥ // MatsP_113.63 uttareṇa tu śvetasya pārśve śṛṅgasya dakṣiṇe varṣaṃ hiraṇvataṃ nāma yatra hairaṇvatī nadī // MatsP_113.64 mahābalā mahāsattvā nityaṃ muditamānasāḥ śuklābhijanasampannāḥ sarve ca priyadarśanāḥ // MatsP_113.65 ekādaśa sahasrāṇi varṣāṇāṃ te narottamāḥ āyuṣpramāṇaṃ jīvanti śatāni daśa pañca ca // MatsP_113.66 tasminvarṣe mahāvṛkṣo lakucaḥ pattrasaṃśrayaḥ tasya pītvā phalarasaṃ tatra jīvanti mānavāḥ // MatsP_113.67 śṛṅgasāhvasya śṛṅgāṇi trīṇi tāni mahānti vai ekaṃ maṇiyutaṃ tatra ekaṃ tu kanakānvitam sarvaratnamayaṃ caikaṃ bhuvanairupaśobhitam // MatsP_113.68 uttare cāsya śṛṅgasya samudrānte ca dakṣiṇe kuravastatra tadvaryaṃ puṇyaṃ siddhaniṣevitam // MatsP_113.69 tatra vṛkṣā madhuphalā divyāmṛtamayāpagāḥ vastrāṇi te prasūyante phalaiścābharaṇāni ca // MatsP_113.70 sarvakāmapradātāraḥ kecidvṛkṣā manoramāḥ apare kṣīriṇo nāma vṛkṣāstatra manoramāḥ ye rakṣanti sadā kṣīraṃ ṣaḍrasaṃ cāmṛtopamam // MatsP_113.71 sarvā maṇimayī bhūmiḥ sūkṣmā kāñcanavālukā sarvatra sukhasaṃsparśā niḥśabdāḥ pavanāḥ śubhāḥ // MatsP_113.72 devalokacyutāstatra jāyante mānavāḥ śubhāḥ śuklābhijanasampannāḥ sarve te sthirayauvanāḥ // MatsP_113.73 mithunāni prajāyante striyaścāpsarasopamāḥ teṣāṃ te kṣīriṇāṃ kṣīraṃ pibanti hyamṛtopamam // MatsP_113.74 ekāhājjāyate yugmaṃ samaṃ caiva vivardhate samaṃ rūpaṃ ca śīlaṃ ca samaṃ caiva mriyanti vai // MatsP_113.75 ekaikamanuraktāśca cakravākamiva dhruvam anāmayā hyaśokāśca nityaṃ muditamānasāḥ // MatsP_113.76 daśa varṣasahasrāṇi daśa varṣaśatāni ca jīvanti ca mahāsattvā na cānyā strī pravartate // MatsP_113.77 evameva nisargo vai varṣāṇāṃ bhārate yuge dṛṣṭaḥ paramadharmajñāḥ kiṃ bhūyaḥ kathayāmi vaḥ // MatsP_113.78 ākhyātāstvevamṛṣayaḥ sūtaputreṇa dhīmatā uttaraśravaṇe bhūyaḥ papracchuḥ sūtanandanam // MatsP_113.79 matsya-purāṇa 114 yadidaṃ bhārataṃ varṣaṃ yasmin svāyambhuvādayaḥ caturdaśaiva manavaḥ prajāsargaṃ sasarjire // MatsP_114.1 etad veditum icchāmaḥ sakāśāttava suvrata uttaraśravaṇaṃ bhūyaḥ prabrūhi vadatāṃ vara // MatsP_114.2 etacchrutvā ṛṣīṇāṃ tu prābravīllaumaharṣaṇiḥ paurāṇikastadā sūta ṛṣīṇāṃ bhāvitātmanām // MatsP_114.3 buddhyā vicārya bahudhā vimṛśya ca punaḥ punaḥ tebhyastu kathayāmāsa uttaraśravaṇaṃ tadā // MatsP_114.4 athāhaṃ varṇayiṣyāmi varṣe 'sminbhārate prajāḥ bharaṇātprajanāccaiva manurbharata ucyate // MatsP_114.5 niruktavacanaiścaiva varṣaṃ tadbhārataṃ smṛtam yataḥ svargaśca mokṣaśca madhyamaścāpi hi smṛtaḥ // MatsP_114.6 na khalvanyatra martyānāṃ bhūmau karmavidhiḥ smṛtaḥ bhāratasyāsya varṣasya nava bhedānnibodhata // MatsP_114.7 indradvīpaḥ kaśeruśca tāmraparṇo gabhastimān nāgadvīpastathā saumyo gandharvastvatha vāruṇaḥ // MatsP_114.8 ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ yojanānāṃ sahasraṃ tu dvīpo 'yaṃ dakṣiṇottaraḥ // MatsP_114.9 āyatastu kumārīto gaṅgāyāḥ pravahāvadhiḥ tiryagūrdhvaṃ tu vistīrṇaḥ sahasrāṇi daśaiva tu // MatsP_114.10 dvīpo hyupaniviṣṭo 'yaṃ mlecchairanteṣu sarvaśaḥ yavanāśca kirātāśca tasyānte pūrvapaścime // MatsP_114.11 brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāśca bhāgaśaḥ ijyāyutavaṇijyādi vartayanto vyavasthitāḥ // MatsP_114.12 teṣāṃ sa vyavahāro 'yaṃ vartanaṃ tu parasparam dharmārthakāmasaṃyukto varṇānāṃ tu svakarmasu // MatsP_114.13 saṃkalpapañcamānāṃ tu āśramāṇāṃ yathāvidhi iha svargāpavargārthaṃ pravṛttiriha mānuṣe // MatsP_114.14 yastvayaṃ mānavo dvīpas tiryagyāmaḥ prakīrtitaḥ ya enaṃ jayate kṛtsnaṃ sa samrāḍiti kīrtitaḥ // MatsP_114.15 ayaṃ lokastu vai samrāḍ antarikṣajitāṃ smṛtaḥ svarāḍasau smṛto lokaḥ punarvakṣyāmi vistarāt // MatsP_114.16 sapta cāsminmahāvarṣe viśrutāḥ kulaparvatāḥ mahendro malayaḥ sahyaḥ śuktimānṛkṣavānapi // MatsP_114.17 vindhyaśca pāriyātraśca ityete kulaparvatāḥ teṣāṃ sahasraśaścānye parvatāstu samīpataḥ // MatsP_114.18 abhijñātāstataścānye vipulāścitrasānavaḥ anye tebhyaḥ parijñātā hrasvā hrasvopajīvinaḥ // MatsP_114.19 tairvimiśrā jānapadā āryā mlecchāśca sarvataḥ pibanti bahulā nadyo gaṅgā sindhuḥ sarasvatī // MatsP_114.20 śatadruścandrabhāgā ca yamunā sarayūstathā airāvatī vitastā ca viśālā devikā kuhūḥ // MatsP_114.21 gomatī dhautapāpā ca bāhudā ca dṛṣadvatī kauśikī tu tṛtīyā ca niścalā gaṇḍakī tathā // MatsP_114.22 ikṣurlauhitam ityetā himavatpārśvaniḥsṛtāḥ vedasmṛtir vetravatī vṛtraghnī sindhureva ca parṇāśā narmadā caiva kāverī mahatī tathā // MatsP_114.23 pārā ca dhanvatīrūpā viduṣā veṇumatyapi śiprā hyavantī kuntī ca pāriyātrāśritāḥ smṛtāḥ // MatsP_114.24 śoṇo mahānadaścaiva nandanā sukṛśā kṣamā mandākinī daśārṇā ca citrakūṭā tathaiva ca tamasā pippalī śyenī tathā citrotpalāpi ca // MatsP_114.25 vimalā cañcalā caiva tathā ca dhūtavāhinī śuktimantī śunī lajjā mukuṭā hrādikāpi ca ṛṣyavantaprasūtās tā nadyo 'malajalāḥ śubhāḥ // MatsP_114.26 tāpī payoṣṇī nirvindhyā kṣiprā ca ṛṣabhā nadī veṇā vaitaraṇī caiva viśvamālā kumudvatī // MatsP_114.27 toyā caiva mahāgaurī durgamā tu śilā tathā vindhyapādaprasūtās tāḥ sarvāḥ śītajalāḥ śubhāḥ // MatsP_114.28 godāvarī bhīmarathī kṛṣṇaveṇī ca vañjulā tuṅgabhadrā suprayogā vāhyā kāverī caiva tu dakṣiṇāpathanadyastāḥ sahyapādādviniḥsṛtāḥ // MatsP_114.29 kṛtamālā tāmraparṇī puṣpajā hyutpalāvatī malayaprasūtā nadyas tāḥ sarvāḥ śītajalāḥ śubhāḥ // MatsP_114.30 tribhāgā ṛṣikulyā ca ikṣudā tridivācalā tāmraparṇī tathā mūlī śaravā vimalā tathā mahendratanayāḥ sarvāḥ prakhyātāḥ śubhagāminīḥ // MatsP_114.31 kāśikā sukumārī ca mandagā mandavāhinī kṛpā ca pāśinī caiva śuktimantātmajās tu tāḥ // MatsP_114.32 sarvāḥ puṇyajalāḥ puṇyāḥ sarvagāśca samudragāḥ viśvasya mātaraḥ sarvāḥ sarvapāpaharāḥ śubhāḥ // MatsP_114.33 tāsāṃ nadyupanadyaśca śataśo 'tha sahasraśaḥ tāsvime kurupāñcālāḥ śālvāścaiva sajāṅgalāḥ // MatsP_114.34 śūrasenā bhadrakārā bāhyāḥ sahapaṭaccarāḥ matsyāḥ kirātāḥ kulyāśca kuntalāḥ kāśikośalāḥ // MatsP_114.35 āvantāśca kaliṅgāśca mūkāścaivāndhakaiḥ saha madhyadeśā janapadāḥ prāyaśaḥ parikīrtitāḥ // MatsP_114.36 sahyasyānantare caite tatra godāvarī nadī pṛthivyāmapi kṛtsnāyāṃ sa pradeśo manoramaḥ // MatsP_114.37 yatra govardhano nāma mandaro gandhamādanaḥ rāmapriyārthaṃ svargīyā vṛkṣā divyāstathauṣadhīḥ // MatsP_114.38 bharadvājena muninā priyārthamavatāritāḥ tataḥ puṣpavaro deśas tena jajñe manoramaḥ // MatsP_114.39 vāhlīkā vāṭadhānāśca ābhīrāḥ kālatoyakāḥ puraṃdhrāścaiva śūdrāśca pallavāś cāttakhaṇḍikāḥ // MatsP_114.40 gāndhārā yavanāścaiva sindhusauvīramadrakāḥ śakā druhyāḥ pulindāśca pāradāhāramūrtikāḥ // MatsP_114.41 rāmaṭhāḥ kaṇṭakārāśca kaikeyā daśanāmakāḥ kṣatriyopaniveśyāśca vaiśyāḥ śūdrakulāni ca // MatsP_114.42 atrayo 'tha bharadvājāḥ prasthalāḥ sadaserakāḥ lampakās talagānāśca sainikāḥ saha jāṅgalaiḥ ete deśā udīcyāstu prācyāndeśānnibodhata // MatsP_114.43 aṅgā vaṅgā madgurakā antargiribahirgirī tataḥ plavaṃgamātaṃgā yamakā mallavarṇakāḥ suhmottarāḥ pravijayā mārgavā geyamālavāḥ // MatsP_114.44 prāgjyotiṣāśca puṇḍrāśca videhāstāmraliptakāḥ śālvamāgadhagonardāḥ prācyā janapadāḥ smṛtāḥ // MatsP_114.45 teṣāṃ pare janapadā dakṣiṇāpathavāsinaḥ pāṇḍyāśca keralāścaiva colāḥ kulyāstathaiva ca // MatsP_114.46 setukāḥ sūtikāścaiva kupathāṃ vājivāsikāḥ navarāṣṭrā māhiṣikāḥ kaliṅgāścaiva sarvaśaḥ // MatsP_114.47 kārūṣāśca sahaiṣīkā āṭavyāḥ śabarāstathā pulindā vindhyapuṣikā vaidarbhā daṇḍakaiḥ saha // MatsP_114.48 kulīyāśca sirālāśca rūpasās tāpasaiḥ saha tathā taittirikāścaiva sarve kāraskarāstathā // MatsP_114.49 vāsikyāścaiva ye cānye ye caivāntaranarmadāḥ bhārukacchāḥ samāheyāḥ saha sārasvataistathā // MatsP_114.50 kācchīkāścaiva saurāṣṭrā ānartā arbudaiḥ saha ityete aparāntāstu śṛṇu ye vindhyavāsinaḥ // MatsP_114.51 mālavāśca karūṣāśca mekalāścotkalaiḥ saha auṇḍrā māṣā daśārṇāśca bhojāḥ kiṣkindhakaiḥ saha // MatsP_114.52 stośalāḥ kosalāścaiva traipurā vaidiśāstathā tumurās tumbarāścaiva padgamā naiṣadhaiḥ saha // MatsP_114.53 arūpāḥ śauṇḍikerāśca vītihotrā avantayaḥ ete janapadāḥ khyātā vindhyapṛṣṭhanivāsinaḥ // MatsP_114.54 ato deśānpravakṣyāmi parvatāśrayiṇaśca ye nirāhārāḥ sarvagāśca kupathā apathāstathā // MatsP_114.55 kuthaprāvaraṇāścaiva ūrṇādavāḥ samudgakāḥ trigartā maṇḍalāścaiva kirātāścāmaraiḥ saha // MatsP_114.56 catvāri bhārate varṣe yugāni munayo 'bruvan kṛtaṃ tretā dvāparaṃ ca kaliśceti caturyugam teṣāṃ nisargaṃ vakṣyāmi upariṣṭācca kṛtsnaśaḥ // MatsP_114.57 etacchrutvā tu ṛṣaya uttaraṃ punareva te śuśrūṣavastamūcuste prakāmaṃ laumaharṣaṇim // MatsP_114.58 yacca kimpuruṣaṃ varṣaṃ harivarṣaṃ tathaiva ca ācakṣva no yathātattvaṃ kīrtitaṃ bhārataṃ tvayā // MatsP_114.59 jambūkhaṇḍasya vistāraṃ tathānyeṣāṃ vidāṃvara dvīpānāṃ vāsināṃ teṣāṃ vṛkṣāṇāṃ prabravīhi naḥ // MatsP_114.60 pṛṣṭastvevaṃ tadā viprair yathāpraśnaṃ viśeṣataḥ uvāca ṛṣibhirdṛṣṭaṃ purāṇābhimataṃ tathā // MatsP_114.61 śuśrūṣavastu yadviprāḥ śuśrūṣadhvamatandritāḥ jambūvarṣaḥ kimpuruṣaḥ sumahānandanopamaḥ // MatsP_114.62 daśa varṣasahasrāṇi sthitiḥ kimpuruṣe smṛtā jāyante mānavāstatra sutaptakanakaprabhāḥ // MatsP_114.63 varṣe kimpuruṣe puṇye plakṣo madhuvahaḥ smṛtaḥ tasya kimpuruṣāḥ sarve pibanto rasamuttamam // MatsP_114.64 anāmayā hyaśokāśca nityaṃ muditamānasāḥ suvarṇavarṇāśca narāḥ striyaścāpsarasaḥ smṛtāḥ // MatsP_114.65 tataḥ paraṃ kimpuruṣād dharivarṣaṃ pracakṣate mahārajatasaṃkāśā jāyante yatra mānavāḥ // MatsP_114.66 devalokacyutāḥ sarve bahurūpāśca sarvaśaḥ harivarṣe narāḥ sarve pibantīkṣurasaṃ śubham // MatsP_114.67 na jarā bādhate tatra tena jīvanti te ciram ekādaśa sahasrāṇi teṣāmāyuḥ prakīrtitam // MatsP_114.68 madhyamaṃ tanmayā proktaṃ nāmnā varṣamilāvṛtam na tatra sūryastapati na ca jānanti mānavāḥ // MatsP_114.69 candrasūryau sanakṣatrāv aprakāśāvilāvṛte padmaprabhāḥ padmavarṇāḥ padmapattranibhekṣaṇāḥ // MatsP_114.70 padmagandhāśca jāyante tatra sarve ca mānavāḥ jambūphalarasāhārā aniṣpandāḥ sugandhinaḥ // MatsP_114.71 devalokacyutāḥ sarve mahārajatavāsasaḥ trayodaśa sahasrāṇi varṣāṇāṃ te narottamāḥ // MatsP_114.72 āyuṣpramāṇaṃ jīvanti ye tu varṣa ilāvṛte merostu dakṣiṇe pārśve niṣadhasyottareṇa vā // MatsP_114.73 sudarśano nāma mahāñ jambūvṛkṣaḥ sanātanaḥ nityapuṣpaphalopetaḥ siddhacāraṇasevitaḥ // MatsP_114.74 tasya nāmnā samākhyāto jambūdvīpo vanaspateḥ yojanānāṃ sahasraṃ ca śatadhā ca mahānpunaḥ // MatsP_114.75 utsedho vṛkṣarājasya divam āvṛtya tiṣṭhati tasya jambūphalaraso nadī bhūtvā prasarpati // MatsP_114.76 meruṃ pradakṣiṇaṃ kṛtvā jambūmūlagatā punaḥ taṃ pibanti sadā hṛṣṭā jambūrasamilāvṛte // MatsP_114.77 jambūphalarasaṃ pītvā na jarā bādhate 'pi tān na kṣudhā na klamo vāpi na duḥkhaṃ ca tathāvidham // MatsP_114.78 tatra jāmbūnadaṃ nāma kanakaṃ devabhūṣaṇam indragopakasaṃkāśaṃ jāyate bhāsuraṃ ca yat // MatsP_114.79 sarveṣāṃ varṣavṛkṣāṇāṃ śubhaḥ phalarasastu saḥ skannaṃ tu kāñcanaṃ śubhraṃ jāyate devabhūṣaṇam // MatsP_114.80 teṣāṃ mūtraṃ purīṣaṃ vā dikṣvaṣṭāsu ca sarvaśaḥ īśvarānugrahādbhūmir mṛtāṃśca grasate tu tān // MatsP_114.81 rakṣaḥpiśācā yakṣāśca sarve haimavatāstu te hemakūṭe tu vijñeyā gandharvāḥ sāpsarogaṇāḥ // MatsP_114.82 sarve nāgā niṣevante śeṣavāsukitakṣakāḥ mahāmerau trayastriṃśat krīḍante yajñiyāḥ śubhāḥ // MatsP_114.83 nīlavaiḍūryayukte 'smin siddhā brahmarṣayo 'vasan daityānāṃ dānavānāṃ ca śvetaḥ parvata ucyate // MatsP_114.84 śṛṅgavān parvataśreṣṭhaḥ pitṝṇāṃ pratisaṃcaraḥ ityetāni mayoktāni navavarṣāṇi bhārate // MatsP_114.85 bhūtairapi niviṣṭāni gatimanti dhruvāṇi ca teṣāṃ vṛddhirbahuvidhā dṛśyate devamānuṣaiḥ aśakyā parisaṃkhyātuṃ śraddheyā ca bubhūṣatā // MatsP_114.86 matsya-purāṇa 115 caritaṃ budhaputrasya janārdana mayā śrutam śrutaḥ śrāddhavidhiḥ puṇyaḥ sarvapāpapraṇāśanaḥ // MatsP_115.1 dhenvāḥ prasūyamānāyāḥ phalaṃ dānasya me śrutam kṛṣṇājinapradānaṃ ca vṛṣotsargastathaiva ca // MatsP_115.2 śrutvā rūpaṃ narendrasya budhaputrasya keśava kautūhalaṃ samutpannaṃ tanmamācakṣva pṛcchataḥ // MatsP_115.3 kena karmavipākena sa tu rājā purūravāḥ avāpa tādṛśaṃ rūpaṃ saubhāgyamapi cottamam // MatsP_115.4 devāṃstribhuvanaśreṣṭhān gandharvāṃśca manoramān urvaśī saṃmatā tyaktvā sarvabhāvena taṃ nṛpam // MatsP_115.5 śṛṇu karmavipākena yena rājā purūravāḥ avāpa tādṛśaṃ rūpaṃ saubhāgyamapi cottamam // MatsP_115.6 atīte janmani purā yo 'yaṃ rājā purūravāḥ purūravā iti khyāto madradeśādhipo hi saḥ // MatsP_115.7 cākṣuṣasyānvaye rājā cākṣuṣasyāntare manoḥ sa vai nṛpaguṇairyuktaḥ kevalaṃ rūpavarjitaḥ // MatsP_115.8 purūravā madrapatiḥ karmaṇā kena pārthivaḥ babhūva karmaṇā kena rūpavāṃścaiva sūtaja // MatsP_115.9 dvijagrāme dvijaśreṣṭho nāmnā cāsītpurūravāḥ nadyāḥ kūle mahārājaḥ pūrvajanmani pārthivaḥ // MatsP_115.10 sa tu madrapatī rājā yastu nāmnā purūravāḥ tasmiñjanmanyasau vipro dvādaśyāṃ tu sadānagha // MatsP_115.11 upoṣya pūjayāmāsa rājyakāmo janārdanam cakāra sopavāsaśca snānam abhyaṅgapūrvakam // MatsP_115.12 upavāsaphalātprāptaṃ rājyaṃ madreṣvakaṇṭakam upoṣitas tathābhyaṅgād rūpahīno vyajāyata // MatsP_115.13 upoṣitairnarais tasmāt snānam abhyaṅgapūrvakam varjanīyaṃ prayatnena rūpaghnaṃ tatparaṃ nṛpa // MatsP_115.14 etadvaḥ kathitaṃ sarvaṃ yadvṛttaṃ pūrvajanmani madreśvaratvacaritaṃ śṛṇu tasya mahīpateḥ // MatsP_115.15 tasya rājaguṇaiḥ sarvaiḥ samupetasya bhūpateḥ janānurāgo naivāsīd rūpahīnasya tasya vai // MatsP_115.16 rūpakāmaḥ sa madreśas tapase kṛtaniścayaḥ rājyaṃ mantrigataṃ kṛtvā jagāma himaparvatam // MatsP_115.17 vyavasāyadvitīyastu padbhyam eva mahāyaśāḥ draṣṭuṃ sa tīrthasadanaṃ viṣayānte svake nadīm // MatsP_115.18 airāvatīti vikhyātāṃ dadarśātimanoramām // MatsP_115.19 tuhinagiribhavāṃ mahaughavegāṃ tuhinagabhastisamānaśītalodām // MatsP_115.20 tuhinasadṛśahaimavarṇapuñjāṃ tuhinayaśāḥ saritaṃ dadarśa rājā // MatsP_115.21 matsya-purāṇa 116 sa dadarśa nadīṃ puṇyāṃ divyāṃ haimavatīṃ śubhām gandharvaiśca samākīrṇāṃ nityaṃ śakreṇa sevitām // MatsP_116.1 surebhamadasaṃsiktāṃ samantāttu virājitām madhyena śakracāpābhāṃ tasminnahani sarvadā // MatsP_116.2 tapasviśaraṇopetāṃ mahābrāhmaṇasevitām dadarśa tapanīyābhāṃ mahārājaḥ purūravāḥ // MatsP_116.3 sitahaṃsāvalicchannāṃ kāśacāmararājitām sābhiṣiktāmiva satāṃ paśyanprītiṃ parāṃ yayau // MatsP_116.4 puṇyāṃ suśītalāṃ hṛdyāṃ manasaḥ prītivardhinīm kṣayavṛddhiyutāṃ ramyāṃ somamūrtimivāparām // MatsP_116.5 suśītaśīghrapānīyāṃ dvijasaṃghaniṣevitām sutāṃ himavataḥ śreṣṭhāṃ cañcadvīcivirājitām // MatsP_116.6 amṛtasvādusalilāṃ tāpasairupaśobhitām svargārohaṇaniḥśreṇīṃ sarvakalmaṣanāśinīm // MatsP_116.7 agryāṃ samudramahiṣīṃ maharṣigaṇasevitām sarvalokasya cautsukyakāriṇīṃ sumanoharām // MatsP_116.8 hitāṃ sarvasya lokasya nākamārgapradāyikām gokulākulatīrāntāṃ ramyāṃ śaivālavarjitām // MatsP_116.9 haṃsasārasasaṃghuṣṭāṃ jalajairupaśobhitām āvartanābhigambhīrāṃ dvīporujaghanasthalīm // MatsP_116.10 nīlanīrajanetrābhām utphullakamalānanām himābhaphenavasanāṃ cakravākādharāṃ śubhām balākāpaṅktidaśanāṃ calanmatsyāvalibhruvam // MatsP_116.11 svajalodbhūtamātaṃgaramyakumbhapayodharām haṃsanūpurasaṃghuṣṭāṃ mṛṇālavalayāvalīm // MatsP_116.12 tasyāṃ rūpamadonmattā gandharvānugatāḥ sadā madhyāhnasamaye rājan krīḍantyapsarasāṃ gaṇāḥ // MatsP_116.13 tām apsarovinirmuktaṃ vahantīṃ kuṅkumaṃ śubham svatīradrumasambhūtanānāvarṇasugandhinīm // MatsP_116.14 taraṃgavrātasaṃkrāntasūryamaṇḍaladurdṛśam surebhajanitāghātavikūladvayabhūṣitām // MatsP_116.15 śakrebhagaṇḍasalilair devastrīkucacandanaiḥ saṃyutaṃ salilaṃ tasyāḥ ṣaṭpadair upasevyate // MatsP_116.16 tasyāstīrabhavā vṛkṣāḥ sugandhakusumāñcitāḥ tathāpakṛṣṭasaṃbhrāntabhramarastanitākulāḥ // MatsP_116.17 yasyāstīre ratiṃ yānti sadā kāmavaśā mṛgāḥ tapovanāśca ṛṣayas tathā devāḥ sahāpsarāḥ // MatsP_116.18 labhante yatra pūtāṅgā devebhyaḥ pratimānitāḥ striyaśca nākabahulāḥ padmendupratimānanāḥ // MatsP_116.19 yā bibharti sadā toyaṃ devasaṃghairapīḍitam pulindairnṛpasaṃghaiśca vyāghravṛndairapīḍitam // MatsP_116.20 satāmarasapānīyāṃ satāragaganāmalām sa tāṃ paśyanyayau rājā satāmīpsitakāmadām // MatsP_116.21 yasyāstīraruhaiḥ kāśaiḥ pūrṇaiścandrāṃśusaṃnibhaiḥ rājate vividhākārai ramyatīraṃ mahādrumaiḥ yā sadā vividhairviprair devaiścāpi niṣevyate // MatsP_116.22 yā ca sadā sakalaughavināśaṃ bhaktajanasya karotyacireṇa yānugatā saritāṃ hi kadambair yānugatā satataṃ hi munīndraiḥ // MatsP_116.23 yā hi sutāniva pāti manuṣyān yā ca yutā satataṃ himasaṃghaiḥ yā ca yutā satataṃ suravṛndair yā ca janaiḥ svahitāya śritā vai // MatsP_116.24 prayuktā ca kesarigaṇaiḥ karivṛndajuṣṭā saṃtānayuktasalilāpi suvarṇayuktā sūryāṃśutāpaparivṛddhivivṛddhaśītā śītāṃśutulyayaśasā dadṛśe nṛpeṇa // MatsP_116.25 matsya-purāṇa 117 ālokayannadīṃ puṇyāṃ tatsamīrahṛtaśramaḥ sa gacchanneva dadṛśe himavantaṃ mahāgirim // MatsP_117.1 khamullikhadbhirbahubhir vṛtaṃ śṛṅgaistu pāṇḍuraiḥ pakṣiṇāmapi saṃcārair vinā siddhagatiṃ śubhām // MatsP_117.2 nadīpravāhasaṃjātamahāśabdaiḥ samantataḥ asaṃśrutānyaśabdaṃ taṃ śītatoyaṃ manoramam // MatsP_117.3 devadāruvanairnīlaiḥ kṛtādhovasanaṃ śubham meghottarīyakaṃ śailaṃ dadṛśe sa narādhipaḥ // MatsP_117.4 śvetameghakṛtoṣṇīṣaṃ candrārkamukuṭaṃ kvacit himānuliptasarvāṅgaṃ kvaciddhātuvimiśritam // MatsP_117.5 candanenānuliptāṅgaṃ dattapañcāṅgulaṃ yathā śītapradaṃ nidāghe 'pi śilāvikaṭasaṃkaṭam sālaktakairapsarasāṃ mudritaṃ caraṇaiḥ kvacit // MatsP_117.6 kvacitsaṃspṛṣṭasūryāṃśuṃ kvacic ca tamasāvṛtam darīmukhaiḥ kvacidbhīmaiḥ pibantaṃ salilaṃ mahat // MatsP_117.7 kvacidvidyādharagaṇaiḥ krīḍadbhirupaśobhitam upagītaṃ tathā mukhyaiḥ kiṃnarāṇāṃ gaṇaiḥ kvacit // MatsP_117.8 āpānabhūmau galitair gandharvāpsarasāṃ kvacit puṣpaiḥ saṃtānakādīnāṃ divyaistam upaśobhitam // MatsP_117.9 suptotthitābhiḥ śayyābhiḥ kusumānāṃ tathā kvacit mṛditābhiḥ samākīrṇaṃ gandharvāṇāṃ manoramam // MatsP_117.10 niruddhapavanairdeśair nīlaśādvalamaṇḍitaiḥ kvacic ca kusumairyuktam atyantaruciraṃ śubham // MatsP_117.11 tapasviśaraṇaṃ śailaṃ kāmināmatidurlabham mṛgairyathānucaritaṃ dantibhinnamahādrumam // MatsP_117.12 yatra siṃhaninādena trastānāṃ bhairavaṃ ravam dṛśyate na ca saṃśrāntaṃ gajānāmākulaṃ kulam // MatsP_117.13 taṭāśca tāpasairyatra kuñjadeśairalaṃkṛtāḥ ratnairyasya samutpannais trailokyaṃ samalaṃkṛtam // MatsP_117.14 ahīnaśaraṇaṃ nityam ahīnajanasevitam ahīnaḥ paśyati girim ahīnaṃ ratnasampadā // MatsP_117.15 alpena tapasā yatra siddhiṃ prāpsyanti tāpasāḥ yasya darśanamātreṇa sarvakalmaṣanāśanam // MatsP_117.16 mahāprapātasampātaprapātādigatāmbubhiḥ vāyunītaiḥ sadā tṛptikṛtadeśaṃ kvacitkvacit // MatsP_117.17 samālabdhajalaiḥ śṛṅgaiḥ kvacic cāpi samucchritaiḥ nityārkatāpaviṣamair agamyairmanasā yutam // MatsP_117.18 devadārumahāvṛkṣavrajaśākhānirantaraiḥ vaṃśastambavanākāraiḥ pradeśairupaśobhitam // MatsP_117.19 himachattramahāśṛṅgaṃ prapātaśatanirjharam śabdalabhyāmbuviṣamaṃ himasaṃruddhakandaram // MatsP_117.20 dṛṣṭvaiva taṃ cārunitambabhūmiṃ mahānubhāvaḥ sa tu madranāthaḥ babhrāma tatraiva mudā sametaḥ sthānaṃ tadā kiṃcidathāsasāda // MatsP_117.21 matsya-purāṇa 118 tasyaiva parvatendrasya pradeśaṃ sumanoramam agamyaṃ mānuṣair anyair daivayogād upāgataḥ // MatsP_118.1 airāvatī saricchreṣṭhā yasmāddeśādvinirgatā meghaśyāmaṃ ca taṃ deśaṃ drumakhaṇḍairanekaśaḥ // MatsP_118.2 śālaistālaistamālaiśca karṇikāraiḥ saśāmalaiḥ nyagrodhaiśca tathāśvatthaiḥ śirīṣaiḥ śiṃśapadrumaiḥ // MatsP_118.3 śleṣmātakair āmalakair harītakavibhītakaiḥ bhūrjaiḥ samuñjakair bāṇair vṛkṣaiḥ saptacchadadrumaiḥ // MatsP_118.4 mahānimbaistathā nimbair nirguṇḍībhirharidrumaiḥ devadārumahāvṛkṣais tathā kāleyakadrumaiḥ // MatsP_118.5 padmakaiścandanairbilvaiḥ kapitthai raktacandanaiḥ mātāmrariṣṭakākṣoṭair abdakaiśca tathārjunaiḥ // MatsP_118.6 hastikarṇaiḥ sumanasaiḥ kovidāraiḥ supuṣpitaiḥ prācīnāmalakaiścāpi dhanakaiḥ samarāṭakaiḥ // MatsP_118.7 kharjūrairnārikelaiśca priyālāmrātakeṅgudaiḥ tantumālair dhavairbhavyaiḥ kāśmīrīparṇibhistathā // MatsP_118.8 jātīphalaiḥ pūgaphalaiḥ kaṭphalailāvalīphalaiḥ mandāraiḥ kovidāraiśca kiṃśukaiḥ kusumāṃśukaiḥ // MatsP_118.9 yavāsaiḥ śamiparṇāsair vetasair ambuvetasaiḥ raktātiraṅganāraṅgair hiṅgubhiḥ sapriyaṅgubhiḥ // MatsP_118.10 raktāśokais tathāśokair ākallair avicārakaiḥ mucukundaistathā kundair āṭarūṣaparūṣakaiḥ // MatsP_118.11 kirātaiḥ kiṅkirātaiśca ketakaiḥ śvetaketakaiḥ śobhāñjanair añjanaiśca sukaliṅganikoṭakaiḥ // MatsP_118.12 suvarṇacāruvasanair drumaśreṣṭhais tathāsanaiḥ manmathasya śarākāraiḥ sahakārairmanoramaiḥ // MatsP_118.13 pītayūthikayā caiva śvetayūthikayā tathā jātyā campakajātyā ca tumbaraiścāpyatumbaraiḥ // MatsP_118.14 mocairlocaistu lakucais tilapuṣpakuśeśayaiḥ tathā supuṣpāvaraṇaiś cavyakaiḥ kāmivallabhaiḥ // MatsP_118.15 puṣpāṅkuraiśca bakulaiḥ pāribhadraharidrakaiḥ dhārākadambaiḥ kuṭajaiḥ kadambair girikuṭajaiḥ // MatsP_118.16 ādityamustakaiḥ kumbhaiḥ kuṅkumaiḥ kāmavallabhaiḥ kaṭphalairbadarairnīpair dīpairiva mahojjvalaiḥ // MatsP_118.17 raktaiḥ pālīvanaiḥ śvetair dāḍimaiścampakadrumaiḥ bandhūkaiśca subandhūkaiḥ kuñjakānāṃ tu jātibhiḥ // MatsP_118.18 kusumaiḥ pāṭalābhiśca mallikākaravīrakaiḥ kurabakair himavarair jambūbhir nṛpajambubhiḥ // MatsP_118.19 bījapūraiḥ sakarpūrair gurubhiścāgurudrumaiḥ bimbaiśca pratibimbaiśca saṃtānakavitānakaiḥ // MatsP_118.20 tathā guggulavṛkṣaiśca hintāladhavalekṣubhiḥ tṛṇaśūnyaiḥ karavīrair aśokaiś cakramardanaiḥ // MatsP_118.21 pīlubhirdhātakībhiśca ciribilvaiḥ samākulaiḥ tintiḍīkaistathā lodhrair viḍaṅgaiḥ kṣīrikādrumaiḥ // MatsP_118.22 aśmantakaistathā kālair jambīraiḥ śvaitakadrumaiḥ bhallātakairindrayavair valgujaiḥ siddhisādhakaiḥ // MatsP_118.23 nāgakesaravṛkṣaiśca sukesaramanoharaiḥ karamardaiḥ kāsamardair ariṣṭakavariṣṭakaiḥ rudrākṣairdrākṣasambhūtaiḥ saptāhvaiḥ putrajīvakaiḥ // MatsP_118.24 kaṅkolakairlavaṅgaiśca tvagdrumaiḥ pārijātakaiḥ pratānaiḥ pippalīnāṃ ca nāgavalyaśca bhāgaśaḥ // MatsP_118.25 marīcasya tathā gulmair navamallikayā tathā mṛdvīkāmaṇḍapairmukhyair atimuktakamaṇḍapaiḥ // MatsP_118.26 trapuṣairnartikānāṃ ca pratānaiḥ saphalaiḥ śubhaiḥ kūṣmāṇḍānāṃ pratānaiśca alābūnāṃ tathā kvacit // MatsP_118.27 cirbhiṭasya pratānaiśca paṭolīkāravellakaiḥ karkoṭakīvitānaiśca vārtākair bṛhatīphalaiḥ // MatsP_118.28 kaṇṭakair mūlakairmūlaśākaistu vividhaistathā kahlāraiśca vidāryā ca rurūṭaiḥ svādukaṇṭakaiḥ // MatsP_118.29 sabhāṇḍīravidūsārarājajambūkavālukaiḥ suvarcalābhiḥ sarvābhiḥ sarṣapābhistathaiva ca // MatsP_118.29* kākolīkṣīrakākolī chattrayā cāticchatrayā kāsamardīsahāsadbhiḥ sakandalasakāṇḍakaiḥ // MatsP_118.29** tathā kṣīrakaśākena kālaśākena cāpyatha śimbīdhānyaistathā dhānyaiḥ sarvairniravaśeṣataḥ // MatsP_118.29*** auṣadhībhirvicitrābhir dīpyamānābhireva ca āyuṣyābhiryaśasyābhir balyābhiśca narādhipa // MatsP_118.30 jarāmṛtyubhayaghībhiḥ kṣudbhayaghnībhireva ca saubhāgyajananībhiśca kutsnābhiścāpyanekaśaḥ // MatsP_118.31 tatra veṇulatābhiśca tathā kīcakaveṇubhiḥ kāśaiḥ śaśāṅkakāśaiśca śaragulmaistathaiva ca // MatsP_118.32 kuśagulmaistathā ramyair gulmaiścekṣor manoramaiḥ kārpāsajātivargeṇa durlabhena śubhena ca // MatsP_118.33 tathā ca kadalīkhaṇḍair manohāribhiruttamaiḥ tathā marakataprakhyaiḥ pradeśaiḥ śādvalānvitaiḥ // MatsP_118.34 irāpuṃṣpasamāyuktaiḥ kuṅkamasya ca bhāgaśaḥ tagarātiviṣāmāṃsīgranthikaistu surāgadaiḥ // MatsP_118.35 suvarṇapuṣpaiśca tathā bhūmipuṣpaistathāparaiḥ jambīrakairbhūstṛṇakaiḥ sarasaiḥ saśukaistathā // MatsP_118.36 śaṅgaverājamodābhiḥ kuberakapriyālakaiḥ jalajaiśca tathā vaṇair nānāvarṇaiḥ sugandhibhiḥ // MatsP_118.37 udayādityasaṃkāśaiḥ sūryacandranibhaistathā tapanīyasavarṇaiśca atasīpuṣpasaṃnibhaiḥ // MatsP_118.38 śūkapattranibhaiścānyaiḥ sthalapattraiśca bhāgaśaḥ pañcavarṇaiḥ samākīrṇair bahuvarṇaistathaiva ca // MatsP_118.39 draṣṭurdṛṣṭyā hitamudaiḥ kumudaiścandrasaṃnibhaiḥ tathā vahniśikhākārair gajavaktrotpalaiḥ śubhaiḥ // MatsP_118.40 nīlotpalaiḥ sakahlārair guñjātakakaserukaiḥ śṛṅgāṭakamṛṇālaiśca karaṭai rājatotpalaiḥ // MatsP_118.41 jalajaiḥ sthalajairmūlaiḥ phalaiḥ puṣpairviśeṣataḥ vividhaiścaiva nīvārair munibhojyairnarādhipa // MatsP_118.42 na taddhānyaṃ na tatsasyaṃ na tacchākaṃ na tatphalam na tanmūlaṃ na tatkandaṃ na tatpuṣpaṃ narādhipa // MatsP_118.43 nāgalokodbhavaṃ divyaṃ naralokabhavaṃ ca yat anūpotthaṃ vanotthaṃ ca tatra yannāsti pārthivaḥ // MatsP_118.44 sadā puṣpaphalaṃ sarvam ajaryam ṛtuyogataḥ madreśvaraḥ sa dadṛśe tapasā hyatiyogataḥ // MatsP_118.45 dadṛśe ca tathā tatra nānārūpān patatriṇaḥ mayūrān śatapattrāṃśca kalaviṅkāṃśca kokilān // MatsP_118.46 tathā kādambakānhaṃsān koyaṣṭīn khañjarīṭakān kurarānkālakūṭāṃśca khaṭvāṅgān lubdhakāṃs tathā // MatsP_118.47 gokṣveḍakāṃstathā kumbhān dhārtarāṣṭrāñśukānbakān ghātukāṃścakravākāṃśca kaṭukānṭiṭṭibhān bhaṭān // MatsP_118.48 putrapriyān lohapṛṣṭhān gocarmagirivartakān pārāvatāṃśca kamalān sārikā jīvajīvakān // MatsP_118.49 lāvavartakavārtākān raktavartmaprabhadrakān tāmracūḍānsvarṇacūḍān kukkuṭān kāṣṭhakukkuṭān // MatsP_118.50 kapiñjalānkalaviṅkāṃs tathā kuṅkumacūḍakān bhṛṅgarājān sīrapādān bhūliṅgān ḍiṇḍimān navān // MatsP_118.51 mañjulītakadātyūhān bhāradvājāṃstathā caṣān etāṃścānyāṃśca subahūn pakṣisaṃghānmanoharān // MatsP_118.52 śvāpadānvividhākārān mṛgāṃścaiva mahāmṛgān vyāghrānkesariṇaḥ siṃhān dvīpinaḥ śarabhānvṛkān // MatsP_118.53 ṛkṣāṃstarakṣūṃśca bahūn golāṅgūlān savānarān śaśalomān sakādambān mārjārān vāyuveginaḥ // MatsP_118.54 mūṣakānnakulān kāvān siṃhān drumamanoharān tathā mattāṃśca mātaṃgān mahiṣān gavayān vṛṣān camarān sṛmarāṃścaiva tathā gaurakharānapi // MatsP_118.55 urabhrāṃśca tathā meṣān sāraṅgānatha kūkurān nīlāṃścaiva mahānālān karālānmṛgamātṛkān // MatsP_118.56 sadaṃṣṭrārāmasarabhān krauñcākārakaśambarān karālānkṛtamālāṃśca kālapucchāṃśca toraṇān // MatsP_118.57 daṃṣṭrānkhaḍgānvarāhāṃśca turaṃgānkharagardabhān etān adviṣṭānmadreśo viruddhāṃśca parasparam // MatsP_118.58 aviruddhānvane dṛṣṭvā vismayaṃ paramaṃ yayau taccāśramapadaṃ puṇyaṃ babhūvātreḥ purā nṛpam // MatsP_118.59 tatprasādātprabhāyuktaṃ sthāvarairjaṅgamaistathā hiṃsanti hi na cānyonyaṃ hiṃsakāstu parasparam // MatsP_118.60 kravyādāḥ prāṇinastatra sarve kṣīraphalāśanāḥ nirmitāstatra cātyartham atriṇā sumahātmanā // MatsP_118.61 śailānitambadeśeṣu nyavasacca svayaṃ nṛpaḥ payaḥ kṣaranti te divyam amṛtasvādukaṇṭakam // MatsP_118.62 kvacidrājanmahiṣyaśca kvacidājāśca sarvaśaḥ śilāḥ kṣīreṇa sampūrṇā dadhnā cānyatra vā bahiḥ // MatsP_118.63 saṃpaśyanparamāṃ prītim avāpa vasudhādhipaḥ sarāṃsi tatra divyāni nadyaśca vimalodakāḥ // MatsP_118.64 praṇālikāni coṣṇāni śītalāni ca bhāgaśaḥ kandarāṇi ca śailasya susevyāni pade pade // MatsP_118.65 himapāto na tatrāsti samantātpañcayojanam upatyakā suśailasya śikharasya na vidyate // MatsP_118.66 tatrāsti rājañchikharaṃ parvatendrasya pāṇḍuram himapātaṃ ghanā yatra kurvanti sahitāḥ sadā // MatsP_118.67 tatrāsti cāparaṃ śṛṅgaṃ yatra toyaghanā ghanāḥ nityamevābhivarṣanti śilābhiḥ śikharaṃ varam // MatsP_118.68 tadāśramaṃ manohāri yatra kāmadharā dharā suramukhyopayogitvāc chākhināṃ saphalāḥ phalāḥ // MatsP_118.69 sadopagītabhramarasurastrīsevitaṃ param sarvapāpakṣayakaraṃ śailasyeva prahārakam // MatsP_118.70 vānaraiḥ krīḍamānaiśca deśāddeśānnarādhipa himapuñjāḥ kṛtāstatra candrabimbasamaprabhāḥ // MatsP_118.71 tadāśramaṃ samantācca himasaṃruddhakandaraiḥ śailavāṭaiḥ parivṛtam agamyaṃ manujaiḥ sadā // MatsP_118.72 pūrvārādhitabhāvo 'sau mahārājaḥ purūravāḥ tadāśramapadaṃ prāpto devadevaprasādataḥ // MatsP_118.73 tadāśramaṃ śramaśamanaṃ manoharaṃ manoharaiḥ kusumaśatairalaṃkṛtam kṛtaṃ svayaṃ ruciramathātriṇā śubhaṃ śubhāvahaṃ ca hi dadṛśe sa madrarāṭ // MatsP_118.74 matsya-purāṇa 119 tatra yau tau mahāśṛṅgau mahāvarṇau mahāhimau tṛtīyaṃ tu tayormadhye śṛṅgamatyantamucchritam // MatsP_119.1 nityātaptaśilājātaṃ sadābhraparivarjitam tasyādhastādvṛkṣagaṇe diśāṃ bhāge ca paścime // MatsP_119.2 jātīlatāparikṣiptaṃ vivaraṃ cārudarśanam dṛṣṭvaiva kautukāviṣṭas taṃ viveśa mahīpatiḥ // MatsP_119.3 tamasā cātinibiḍaṃ nalvamātraṃ susaṃkaṭam nalvamātramatikramya svaprabhābharaṇojjvalam // MatsP_119.4 tam ucchritam athātyantaṃ gambhīraṃ parivartulam na tatra sūryastapati na virājati candramāḥ // MatsP_119.5 tathāpi divasākāraṃ prakāśaṃ tadaharniśam krośādhikaparīmāṇaṃ sarasā ca virājitam // MatsP_119.6 samantātsarasastasya śailalagnā tu vedikā sauvarṇai rājatairvṛkṣair vidrumairupaśobhitam // MatsP_119.7 nānāmāṇikyakusumaiḥ suprabhābharaṇojjvalaiḥ tasminsarasi padmāni padmarāgacchadāni tu // MatsP_119.8 vajrakesarajālāni sugandhīni tathā yutam pattrair marakatair nīlair vaiḍūryasya mahīpate // MatsP_119.9 karṇikāśca tathā teṣāṃ jātarūpasya pārthiva tasminsarasi yā bhūmir na sā vajrasamākulā // MatsP_119.10 nānāratnairupacitā jalajānāṃ samāśrayaḥ kapardikānāṃ śuktīnāṃ śaṅkhānāṃ ca mahīpate // MatsP_119.11 makarāṇāṃ ca matsyānāṃ caṇḍānāṃ kacchapaiḥ saha tatra marakatakhaṇḍāni vajrāṇāṃ ca sahasraśaḥ // MatsP_119.12 padmarāgendranīlāni mahānīlāni pārthiva puṣparāgāṇi sarvāṇi tathā karkoṭakāni ca // MatsP_119.13 tutthakasya tu khaṇḍāni tathā śeṣasya bhāgaśaḥ rājāvartasya mukhyasya rucirākṣasya cāpyatha // MatsP_119.14 sūryendukāntayaścaiva nīlo varṇāntimaśca yaḥ jyotīrasasya ramyasya syamantasya ca bhāgaśaḥ // MatsP_119.15 suroragavalakṣāṇāṃ sphaṭikasya tathaiva ca gomedapittakānāṃ ca dhūlīmarakatasya ca // MatsP_119.16 vaiḍūryasaugandhikayos tathā rājamaṇernṛpa vajrasyaiva ca mukhyasya tathā brahmamaṇerapi // MatsP_119.17 muktāphalāni muktānāṃ tārāvigrahadhāriṇām // MatsP_119.18 sukhoṣṇaṃ caiva tattoyaṃ snānācchītavināśanam vaiḍūryasya śilā madhye sarasastasya śobhanā // MatsP_119.19 pramāṇena tathā sā ca dve ca rājandhanuḥśate caturasrā tathā ramyā tapasā nirmitātriṇā // MatsP_119.20 biladvārasamo deśo yatra yatra hiraṇmayaḥ pradeśaḥ sa tu rājendra dvīpe tasminmanohare // MatsP_119.21 tathā puṣkariṇī ramyā tasminrājañśilātale suśītāmalapānīyā jalajaiśca virājitā // MatsP_119.22 ākāśapratimā rājaṃś caturasrā manoharā tasyāstadudakaṃ svādu laghu śītaṃ sugandhikam // MatsP_119.23 na kṣiṇoti yathā kaṇṭhaṃ kukṣiṃ nāpūrayatyapi tṛptiṃ vidhatte paramāṃ śarīre ca mahatsukham // MatsP_119.24 madhye tu tasyāḥ prāsādaṃ nirmitaṃ tapasātriṇā rukmasetupraveśāntaṃ sarvaratnamayaṃ śubham // MatsP_119.25 śaśāṅkaraśmeḥ saṃkāśaṃ prāsādaṃ rājataṃ hitam ramyavaiḍūryasopānaṃ vidrumāmalasārakam // MatsP_119.26 indranīlamahāstambhaṃ marakatāsaktavedikam vajrāṃśujālaiḥ sphuritaṃ ramyaṃ dṛṣṭimanoramam // MatsP_119.27 prāsāde tatra bhagavān devadevo janārdanaḥ bhogibhogāvalīsuptaḥ sarvālaṃkārabhūṣitaḥ // MatsP_119.28 jānunākuñcitastveko devadevasya cakriṇaḥ phaṇīndrasaṃniviṣṭo 'ṅghrir dvitīyaśca tathānagha // MatsP_119.29 lakṣayutsaṅgagato 'ṅghristu śeṣabhogapraśāyinaḥ phaṇīndrabhogasaṃnyastabāhuḥ keyūrabhūṣaṇaḥ // MatsP_119.30 aṅgulīpṛṣṭhavinyastadevaśīrṣadharaṃ bhujam ekaṃ vai devadevasya dvitīyaṃ tu prasāritam // MatsP_119.31 samākuñcitajānusthamaṇibandhena śobhitam kiṃcidākuñcitaṃ caiva nābhideśakarasthitam // MatsP_119.32 tṛtīyaṃ tu bhujaṃ tasya caturthaṃ tu tathā śṛṇu āttasaṃtānakusumaṃ ghrāṇadeśānusarpiṇam // MatsP_119.33 lakṣmyā saṃvāhyamānāṅghriḥ padmapattranibhaiḥ karaiḥ saṃtānamālāmukuṭaṃ hārakeyūrabhūṣitam // MatsP_119.34 bhūṣitaṃ ca tathā devam aṅgadairaṅgulīyakaiḥ phaṇīndraphaṇavinyastacāruratnaśirojjvalam // MatsP_119.35 ajñātavastucaritaṃ pratiṣṭhitam athātriṇā siddhānupūjyaṃ satataṃ saṃtānakusumārcitam // MatsP_119.36 divyagandhānuliptāṅgaṃ divyadhūpena dhūpitam surasaiḥ suphalairhṛdyaiḥ siddhairupahṛtaiḥ sadā // MatsP_119.37 śobhitottamapārśvaṃ taṃ devamutpalaśīrṣakam tataḥ sammukham udvīkṣya vavande sa narādhipaḥ // MatsP_119.38 jānubhyāṃ śirasā caiva gatvā bhūmiṃ yathāvidhi nāmnāṃ sahasreṇa tadā tuṣṭāva madhusūdanam // MatsP_119.39 pradakṣiṇamatho cakre sa tūtthāya punaḥ punaḥ ramyamāyatanaṃ dṛṣṭvā tatrovāsāśrame punaḥ // MatsP_119.40 bilādbahirguhāṃ kāṃcid āśritya sumanoharām tapaścakāra tatraiva pūjayanmadhusūdanam // MatsP_119.41 nānāvidhaistathā puṣpaiḥ phalamūlaiḥ sagorasaiḥ nityaṃ triṣavaṇasnāyī vahnipūjāparāyaṇaḥ // MatsP_119.42 devavāpījalaiḥ kurvan satataṃ prāṇadhāraṇam sarvāhāraparityāgaṃ kṛtvā tu manujeśvaraḥ // MatsP_119.43 anāstṛtaguhāśāyī kālaṃ nayati pārthivaḥ tyaktāhārakriyaścaiva kevalaṃ toyato nṛpaḥ na tasya glānimāyāti śarīraṃ ca tadadbhutam // MatsP_119.44 evaṃ sa rājā tapasi prasaktaḥ sampūjayandevavaraṃ sadaiva tatrāśrame kālamuvāsa kaṃcit svargopame duḥkham avindamānaḥ // MatsP_119.45 matsya-purāṇa 120 sa tvāśramapade ramye tyaktāhāraparicchadaḥ krīḍāvihāraṃ gandharvaiḥ paśyannapsarasāṃ saha // MatsP_120.1 kṛtvā puṣpoccayaṃ bhūri granthayitvā tathā srajaḥ agraṃ nivedya devāya gandharvebhyastadā dadau // MatsP_120.2 puṣpoccayaprasaktānāṃ krīḍantīnāṃ yathāsukham ceṣṭā nānāvidhākārāḥ paśyannapi na paśyati // MatsP_120.3 kācitpuṣpoccaye saktā latājālena veṣṭitā sakhījanena saṃtyaktā kāntenābhisamujjhitā // MatsP_120.4 kācitkamalagandhābhā niḥśvāsapavanāhṛtaiḥ madhupairākulamukhī kāntena parimocitā // MatsP_120.5 makarandasabhākrāntanayanā kācidaṅganā kāntaniḥśvāsavātena nīrajaskakṛtekṣaṇā // MatsP_120.6 kācid uccīya puṣpāṇi dadau kāntasya bhāminī kāntasaṃgrathitaiḥ puṣpai rarāja kṛtaśekharā // MatsP_120.7 uccīya svayam udgrathya kāntena kṛtaśekharā kṛtakṛtyamivātmānaṃ mene manmathavardhinī // MatsP_120.8 astvasmingahane kuñje viśiṣṭakusumā latā kācidevaṃ raho nītā ramaṇena riraṃsunā // MatsP_120.9 kāntasaṃnāmitalatā kusumāni vicinvatī sarvābhyaḥ kācidātmānaṃ mene sarvaguṇādhikam // MatsP_120.10 kāścitpaśyati bhūpālaṃ nalinīṣu pṛthakpṛthak krīḍamānāstu gandharvair devarāmā manoramāḥ // MatsP_120.11 kācid ātāḍayat kāntam udakena śucismitā tāḍyamānātha kāntena prītiṃ kācidupāyayau // MatsP_120.12 kāntaṃ ca tāḍayāmāsa jātakhedā varāṅganā adṛśyata varārohā śvāsanṛtyatpayodharā // MatsP_120.13 kāntāmbutāḍanākṛṣṭakeśapāśanibandhanā keśākulamukhī bhāti madhupairiva padminī // MatsP_120.14 svacakṣuḥsadṛśaiḥ puṣpaiḥ saṃchanne nalinīvane channā kācic cirātprāptā kāntenānviṣya yatnataḥ // MatsP_120.15 snātā śītāpadeśena kācitprāhāṅganā bhṛśam ramaṇāliṅganaṃ cakre mano 'bhilaṣitaṃ ciram // MatsP_120.16 jalārdravasanaṃ sūkṣmam aṅgalīnaṃ śucismitā dhārayantī janaṃ cakre kācit tatra samanmatham // MatsP_120.17 kaṇṭhamālyaguṇaiḥ kācit kāntena kṛṣyatāmbhasi truṭyatsragdāmapatitaṃ ramaṇaṃ prāhasacciram // MatsP_120.18 kācidbhugnā sakhīdattajānudeśe nakhakṣatā saṃbhrāntā kāntaśaraṇaṃ magnā kācidgatā ciram // MatsP_120.19 kācitpṛṣṭhakṛtādityā keśanistoyakāriṇī śilātalagatā bhartrā dṛṣṭā kāmārtacakṣuṣā // MatsP_120.20 kṛttamālyaṃ vilulitaṃ saṃkrāntakucakuṅkumam ratikrīḍitakānteva rarāja tatsarodakam // MatsP_120.21 susnātadevagandharvadevarāmāgaṇena ca pūjyamānaṃ ca dadṛśe devadevaṃ janārdanam // MatsP_120.22 kvacic ca dadṛśe rājā latāgṛhagatāḥ striyaḥ maṇḍayantīḥ svagātrāṇi kāntasaṃnyastamānasāḥ // MatsP_120.23 kācid ādarśanakarā vyagrā dūtīmukhodgatam śṛṇvatī kāntavacanam adhikā tu tathā babhau // MatsP_120.24 kācit satvaritā dūtyā bhūṣaṇānāṃ viparyayam kurvāṇā naiva bubudhe manmathāviṣṭacetanā // MatsP_120.25 vāyununnātisurabhikusumotkaramaṇḍite kācitpibantī dadṛśe maireyaṃ nīlaśādvale // MatsP_120.26 pāyayāmāsa ramaṇaṃ svayaṃ kācidvarāṅganā kācitpapau varārohā kāntapāṇisamarpitam // MatsP_120.27 kācitsvanetracapalanīlotpalayutaṃ payaḥ pītvā papraccha ramaṇaṃ kva gate te mamotpale // MatsP_120.28 tvayaiva pītau tau nūnam ityuktā ramaṇena sā tathā viditvā mugdhatvād babhūva vrīḍitā bhṛśam // MatsP_120.29 kācitkāntārpitaṃ subhrūḥ kāntapītāvaśeṣitam saviśeṣarasaṃ pānaṃ papau manmathavardhanam // MatsP_120.30 āpānagoṣṭhīṣu tathā tāsāṃ sa narapuṃgavaḥ śuśrāva vividhaṃ gītaṃ tantrīsvaravimiśritam // MatsP_120.31 pradoṣasamaye tāśca devadevaṃ janārdanam rājansadopanṛtyanti nānāvādyapuraḥsarāḥ // MatsP_120.32 yāmamātre gate rātrau vinirgatya guhāmukhāt āvasansaṃyutāḥ kāntaiḥ pararddhiracitāṃ guhām // MatsP_120.33 nānāgandhānvitalatāṃ nānāgandhasugandhinīm nānāvicitraśayanāṃ kusumotkaramaṇḍitām // MatsP_120.34 evam apsarasāṃ paśyan krīḍitāni sa parvate tapastepe mahārājan keśavārpitamānasaḥ // MatsP_120.35 tamūcurnṛpatiṃ gatvā gandharvāpsarasāṃ gaṇāḥ rājansvargopamaṃ deśam imaṃ prāpto 'syariṃdama // MatsP_120.36 vayaṃ hi te pradāsyāmo manasaḥ kāṅkṣitānvarān tānādāya gṛhaṃ gaccha tiṣṭheha yadi vā punaḥ // MatsP_120.37 amoghadarśanāḥ sarve bhavantastvamitaujasaḥ varaṃ vitaratādyaiva prasādaṃ madhusūdanāt // MatsP_120.38 evamastvityathoktastaiḥ sa tu rājā purūravāḥ tatrovāsa sukhī māsaṃ pūjayāno janārdanam // MatsP_120.39 priya eva sadaivāsīd gandharvāpsarasāṃ nṛpaḥ tutoṣa sa jano rājñas tasyālaulyena karmaṇā // MatsP_120.40 māsasya madhye sa nṛpaḥ praviṣṭastadāśramaṃ ratnasahasracitram / toyāśanastatra hyuvāsa māsaṃ yāvatsitānto nṛpa phālgunasya // MatsP_120.41* phālgunāmalapakṣānte rājā svapne purūravāḥ tasyaiva devadevasya śrutavāngaditaṃ śubham // MatsP_120.42 rātryāmasyāṃ vyatītāyām atriṇā tvaṃ sameṣyasi tena rājansamāgamya kṛtakṛtyo bhaviṣyasi // MatsP_120.43 svapnamevaṃ sa rājarṣir dṛṣṭvā devendravikramaḥ pratyūṣakāle vidhivat snātaḥ sa prayatendriyaḥ // MatsP_120.44 kṛtakṛtyo yathākāmaṃ pūjayitvā janārdanam dadarśātriṃ muniṃ rājā pratyakṣaṃ tapasāṃ nidhim // MatsP_120.45 svapnaṃ tu devadevasya nyavedayata dhārmikaḥ tataḥ śuśrāva vacanaṃ devatānāṃ samīritam // MatsP_120.46 evametanmahīpāla nātra kāryā vicāraṇā evaṃ prasādaṃ samprāpya devadevājjanārdanāt // MatsP_120.47 kṛtadevārcano rājā tathā hutahutāśanaḥ sarvānkāmānavāpto 'sau varadānena keśavāt // MatsP_120.48 matsya-purāṇa 121 tasyāśramasyottaratas tripurāriniṣevitaḥ nānāratnamayaiḥ śṛṅgaiḥ kalpadrumasamanvitaiḥ // MatsP_121.1 madhye himavataḥ pṛṣṭhe kailāso nāma parvataḥ tasminnivasati śrīmān kuberaḥ saha guhyakaiḥ // MatsP_121.2 apsaro 'nugupto rājā modate hyalakādhipaḥ kailāsapādasambhūtaṃ puṇyaṃ śītajalaṃ śubham // MatsP_121.3 mandodakaṃ nāma saraḥ payastu dadhisaṃnibham tasmāt pravahate divyā nadī mandākinī śubhā // MatsP_121.4 divyaṃ ca nandanaṃ tatra tasyāstīre mahadvanam prāguttareṇa kailāsād divyaṃ saugandhikaṃ girim // MatsP_121.5 sarvadhātumayaṃ divyaṃ suvelaṃ parvataṃ prati candraprabho nāma giriḥ yaḥ śubhro ratnasaṃnibhaḥ // MatsP_121.6 tatsamīpe saro divyam acchodaṃ nāma viśrutam tasmātprabhavate divyā nadī hyacchodakā śubhā // MatsP_121.7 tasyāstīre vanaṃ divyaṃ mahaccaitrarathaṃ śubham tasmingirau nivasati maṇibhadraḥ sahānugaḥ // MatsP_121.8 yakṣasenāpatiḥ krūro guhyakaiḥ parivāritaḥ puṇyā mandākinī nāma nadī hyacchodakā śubhā // MatsP_121.9 mahīmaṇḍalamadhye tu praviṣṭe tu mahodadhim kailāsadakṣiṇe prācyāṃ śivaṃ sarvauṣadhiṃ girim // MatsP_121.10 manaḥśilāmayaṃ divyaṃ suvelaṃ parvataṃ prati lohito hemaśṛṅgastu giriḥ sūryaprabho mahān // MatsP_121.11 tasya pāde mahaddivyaṃ lohitaṃ sumahatsaraḥ tasmātprabhavate puṇyo lauhityaśca nado mahān // MatsP_121.12 divyāraṇyaṃ viśokaṃ ca tasya tīre mahadvanam tasmingirau nivasati yakṣo maṇidharo vaśī // MatsP_121.13 saumyaiḥ sudhārmikaiścaiva guhyakaiḥ parivāritaḥ kailāsātpaścimodīcyāṃ kakudmānauṣadhīgiriḥ // MatsP_121.14 kakudmati ca rudrasya utpattiśca kakudminaḥ tadañjanaṃ traikakudaṃ śailaṃ trikakudaṃ prati // MatsP_121.15 sarvadhātumayastatra sumahānvaidyuto giriḥ tasya pāde mahaddivyaṃ mānasaṃ siddhasevitam // MatsP_121.16 tasmātprabhavate puṇyā sarayūrlokapāvanī yasyāstīre vanaṃ divyaṃ vaibhrājaṃ nāma viśrutam // MatsP_121.17 kuberānucarastasmin prahetitanayo vaśī brahmadhātā nivasati rākṣaso 'nantavikramaḥ // MatsP_121.18 kailāsātpaścimāmāśāṃ divyaḥ sarvauṣadhigiriḥ varuṇaḥ parvataśreṣṭho rukmadhātuvibhūṣitaḥ // MatsP_121.19 bhavasya dayitaḥ śrīmān parvato haimasaṃnibhaḥ śātakaumbhamayairdivyaiḥ śilājālaiḥ samācitaḥ // MatsP_121.20 śatasaṅkhyais tāpanīyaiḥ śṛṅgairdivamivollikhan śṛṅgavānsumahādivyo durgaḥ śailo mahācitaḥ // MatsP_121.21 tasmingirau nivasati giriśo dhūmralohitaḥ tasya pādātprabhavati śailodaṃ nāma tatsaraḥ // MatsP_121.22 tasmātprabhavate puṇyā nadī śailodakā śubhā sā cakṣusī tayormadhye praviṣṭā paścimodadhim // MatsP_121.23 astyuttareṇa kailāsāc chivaḥ sarvauṣadho giriḥ gauraṃ tu parvataśreṣṭhaṃ haritālamayaṃ prati // MatsP_121.24 hiraṇyaśṛṅgaḥ sumahādivyauṣadhimayo giriḥ tasya pāde mahaddivyaṃ saraḥ kāñcanavālukam // MatsP_121.25 ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ gaṅgārthe sa tu rājarṣir uvāsa bahulāḥ samāḥ // MatsP_121.26 divaṃ yāsyantu me pūrve gaṅgātoyāplutāsthikāḥ tatra tripathagā devī prathamaṃ tu pratiṣṭhitā // MatsP_121.27 somapādātprasūtā sā saptadhā pravibhajyate yūpā maṇimayāstatra vimānāśca hiraṇmayāḥ // MatsP_121.28 tatreṣṭvā kratubhiḥ siddhaḥ śakraḥ suragaṇaiḥ saha divyaśchāyāpathas tatra nakṣatrāṇāṃ tu maṇḍalam // MatsP_121.29 dṛśyate bhāsurā rātrau devī tripathagā tu sā antarikṣaṃ divaṃ caiva bhāvayitvā bhuvaṃ gatā // MatsP_121.30 bhavottamāṅge patitā saṃruddhā yogamāyayā tasyā ye bindavaḥ kecit kruddhāyāḥ patitā bhuvi // MatsP_121.31 kṛtaṃ tu tairbahusaras tato bindusaraḥ smṛtam tatastasyā niruddhāyā bhavena sahasā ruṣā // MatsP_121.32 jñātvā tasyā hyabhiprāyaṃ krūraṃ devyāścikīrṣitam bhittvā viśāmi pātālaṃ srotasā gṛhya śaṃkaram // MatsP_121.33 athāvalepaṃ taṃ jñātvā tasyāḥ kruddhastu śaṃkaraḥ tirobhāvayituṃ buddhir āsīdaṅgeṣu tāṃ nadīm // MatsP_121.34 etasminneva kāle tu dṛṣṭvā rājānamagrataḥ dhamanīsaṃtataṃ kṣīṇaṃ kṣudhāvyākulitendriyam // MatsP_121.35 anena toṣitaścāhaṃ nadyarthe pūrvameva tu buddhvā'sya varadānaṃ tu tataḥ kopaṃ nyayacchata // MatsP_121.36 brahmaṇo vacanaṃ śrutvā yaduktaṃ dhārayannadīm tato visarjayāmāsa saṃruddhāṃ svena tejasā // MatsP_121.37 nadīṃ bhagīrathasyārthe tapasogreṇa toṣitaḥ tato visarjayāmāsa sapta srotāṃsi gaṅgayā // MatsP_121.38 trīṇi prācīmabhimukhaṃ pratīcīṃ trīṇyathaiva tu srotāṃsi tripathāyāstu pratyapadyanta saptadhā // MatsP_121.39 nalinī hlādinī caiva pāvanī caiva prācyagā sītā cakṣuśca sindhuśca tisrastā vai pratīcyagāḥ // MatsP_121.40 saptamī tvanugā tāsāṃ dakṣiṇena bhagīratham tasmādbhāgīrathī sā vai praviṣṭā dakṣiṇodadhim // MatsP_121.41 sapta caitāḥ plāvayanti varṣaṃ tu himasāhvayam prasūtāḥ sapta nadyastu śubhā bindusarodbhavāḥ // MatsP_121.42 tāndeśānplāvayanti sma mlecchaprāyāṃśca sarvaśaḥ saśailānkukurānraudhrān barbarānyavanānkhasān // MatsP_121.43 pulikāṃśca kulatthāṃśca aṅgalokyānvarāṃśca yān kṛtvā dvidhā himavantaṃ praviṣṭā dakṣiṇodadhim // MatsP_121.44 atha vīramarūṃścaiva kālikāṃścaiva śūlikān tukarānbarbarākārān pahlavānpāradāñchakān // MatsP_121.45 etāñjanapadāṃścakṣuḥ plāvayitvodadhiṃ gatā daradorjaguḍāṃścaiva gāndhārānaurasānkuhūn // MatsP_121.46 śivapaurānindramarūn vasatīnsamatejasam saindhavānurvasānbarbān kupathānbhīmaromakān // MatsP_121.47 śunāmukhāṃścordamarūn sindhuretānniṣevate gandharvānkinnarānyakṣān rakṣovidyādharoragān // MatsP_121.48 kalāpagrāmakāṃścaiva tathā kimpuruṣānnarān kirātāṃśca pulindāṃśca kurūnvai bhāratānapi // MatsP_121.49 pāñcālānkauśikānmatsyān māgadhāṅgāṃstathaiva ca brahmottarāṃśca vaṅgāṃśca tāmraliptāṃstathaiva ca // MatsP_121.50 etāñjanapadānāryān gaṅgā bhāvayate śubhā tataḥ pratihatā vindhye praviṣṭā dakṣiṇodadhim // MatsP_121.51 tatastu hlādinī puṇyā prācīnābhimukhī yayau plāvayantyupakāṃścaiva niṣādānapi sarvaśaḥ // MatsP_121.52 dhīvarānṛṣikāṃścaiva tathā nalimukhānapi kekarānekakarṇāṃśca kirātānapi caiva hi // MatsP_121.53 kālañjarānvikarṇāṃśca kuśikānsvargabhaumakān sā maṇḍale samudrasya tīre bhūtvā tu sarvaśaḥ // MatsP_121.54 tatastu nalinī cāpi prācīmeva diśaṃ yayau kupathānplāvayantī sā indradyumnasarāṃsyapi // MatsP_121.55 tathā kharapathāndeśān vetraśaṅkupathānapi madhyenojjānakamarūn kuthaprāvaraṇānyayau // MatsP_121.56 indradvīpasamīpe tu praviṣṭā lavaṇodadhim tatastu pāvanī prāyāt prācīmāśāṃ javena tu // MatsP_121.57 tomarānplāvayatī ca haṃsamārgānsamūhakān pūrvāndeśāṃśca sevantī bhittvā sā bahudhā girim karṇaprāvaraṇānprāpya gatā sāśvamukhānapi // MatsP_121.58 siktvā parvatameruṃ sā gatvā vidyādharānapi śaimimaṇḍalakoṣṭhaṃ tu sā praviṣṭā mahatsaraḥ // MatsP_121.59 tāsāṃ nadyupanadyo 'nyāḥ śataśo 'tha sahasraśaḥ upagacchanti tā nadyo yato varṣati vāsavaḥ // MatsP_121.60 tīre vaṃśaukasārāyāḥ surabhirnāma tadvanam hiraṇyaśṛṅgo vasati vidvānkauberako vaśī // MatsP_121.61 yajñādapetaḥ sumahān amitaujāḥ suvikramaḥ tatrāgastyaiḥ parivṛtā vidvabhirdbrahmarākṣasaiḥ // MatsP_121.62 kuberānucarā hyete catvārastatsamāśritāḥ evameva tu vijñeyā siddhiḥ parvatavāsinām // MatsP_121.63 paraspareṇa dviguṇā dharmataḥ kāmato 'rthataḥ hemakūṭasya pṛṣṭhe tu sarpāṇāṃ tatsaraḥ smṛtam // MatsP_121.64 sarasvatī prabhavati tasmājjyotiṣmatī tu yā avagāḍhe hyubhayataḥ samudrau pūrvapaścimau // MatsP_121.65 saro viṣṇupadaṃ nāma niṣadhe parvatottame yasmādagre prabhavati gandharvānukule ca te // MatsP_121.66 meroḥ pārśvātprabhavati hradaścandraprabho mahān jambūścaiva nadī puṇyā yasyāṃ jāmbūnadaṃ smṛtam // MatsP_121.67 payodastu hrado nīlaḥ sa śubhraḥ puṇḍarīkavān puṇḍarīkātpayodācca tasmād dve samprasūyatām // MatsP_121.68 sarasastu sarastvetat smṛtamuttaramānasam mṛgyā ca mṛgakāntā ca tasmād dve samprasūyatām // MatsP_121.69 hradāḥ kuruṣu vikhyātāḥ padmamīnakulākulāḥ nāmnā te vai jayā nāma dvādaśodadhisaṃnibhāḥ // MatsP_121.70 tebhyaḥ śāntī ca madhvī ca dve nadyau samprasūyatām kimpuruṣādyāni yānyaṣṭau teṣu devo na varṣati // MatsP_121.71 udbhidānyudakānyatra pravahanti saridvarāḥ balāhakaśca ṛṣabho cakro maināka eva ca // MatsP_121.72 viniviṣṭāḥ pratidiśaṃ nimagnā lavaṇāmbudhim candrakāntastathā droṇaḥ sumahāṃśca śiloccayaḥ // MatsP_121.73 udgāyatā udīcyāṃ tu avagāḍhā mahodadhim cakro badhirakaścaiva tathā nāradaparvataḥ // MatsP_121.74 pratīcīmāyatāste vai pratiṣṭhāste mahodadhim jīmūto drāvaṇaścaiva mainākaścandraparvataḥ // MatsP_121.75 āyatāste mahāśailāḥ samudraṃ dakṣiṇaṃ prati cakramainākayormadhye divi san dakṣiṇāpathe // MatsP_121.76 tatra saṃvartako nāma so 'gniḥ pibati tajjalam agniḥ samudravāsastu aurvo 'sau vaḍavāmukhaḥ // MatsP_121.77 ityete parvatāviṣṭāś catvāro lavaṇodadhim chidyamāneṣu pakṣeṣu purā indrasya vai bhayāt // MatsP_121.78 teṣāṃ tu dṛśyate candre śukle kṛṣṇe samāplutiḥ te bhāratasya varṣasya bhedā yena prakīrtitāḥ // MatsP_121.79 ihoditasya dṛśyante anye tvanyatra coditāḥ uttarottarameteṣāṃ varṣam udricyate guṇaiḥ // MatsP_121.80 ārogyāyuḥpramāṇābhyāṃ dharmataḥ kāmato 'rthataḥ samanvitāni bhūtāni teṣu varṣeṣu bhāgaśaḥ // MatsP_121.81 vasanti nānājātīni teṣu sarveṣu tāni vai ityetaddhārayadviśvaṃ pṛthvī jagadidaṃ sthitā // MatsP_121.82 matsya-purāṇa 122 śākadvīpasya vakṣyāmi yathāvadiha niścayam kathyamānaṃ nibodha tvaṃ śākaṃ dvīpaṃ dvijottamāḥ // MatsP_122.1 jambūdvīpasya vistārād dviguṇastasya vistaraḥ vistārāttriguṇaścāpi pariṇāhaḥ samantataḥ // MatsP_122.2 tenāvṛtaḥ samudro 'yaṃ dvīpena lavaṇodadhiḥ tatra puṇyā janapadāś cirācca mriyate janaḥ // MatsP_122.3 kuta eva ca durbhikṣaṃ kṣamātejoyuteṣviha tatrāpi parvatāḥ śubhrāḥ saptaiva maṇibhūṣitāḥ // MatsP_122.4 śākadvīpādiṣu tveṣu sapta sapta nagās triṣu ṛjvāyatāḥ pratidiśaṃ niviṣṭā varṣaparvatāḥ // MatsP_122.5 ratnākarādināmānaḥ sānumanto mahācitāḥ samoditāḥ pratidiśaṃ dvīpavistāramānataḥ // MatsP_122.6 ubhayatrāvagāḍhau ca lavaṇakṣīrasāgarau śākadvīpe tu vakṣyāmi sapta divyānmahācalān // MatsP_122.7 devarṣigandharvayutaḥ prathamo merurucyate prāgāyataḥ sa sauvarṇa udayo nāma parvataḥ // MatsP_122.8 tatra meghāstu vṛṣṭyarthaṃ prabhavantyapayānti ca tasyāpareṇa sumahāñ jaladhāro mahāgiriḥ // MatsP_122.9 sa vai candraḥ samākhyātaḥ sarvauṣadhisamanvitaḥ tasmānnityamupādatte vāsavaḥ paramaṃ jalam // MatsP_122.10 nārado nāma caivokto durgaśailo mahācitaḥ tatrācalau samutpannau pūrvaṃ nāradaparvatau // MatsP_122.11 tasyāpareṇa sumahāñ śyāmo nāma mahāgiriḥ yatra śyāmatvamāpannāḥ prajāḥ pūrvamimāḥ kila // MatsP_122.12 sa eva dundubhirnāma śyāmaparvatasaṃnibhaḥ śabdamṛtyuḥ purā tasmin dundubhistāḍitaḥ suraiḥ // MatsP_122.13 ratnamālāntaramayaḥ śālmalaścāntarālakṛt tasyāpareṇa rajato mahānasto giriḥ smṛtaḥ // MatsP_122.14 sa vai somaka ityukto devairyatrāmṛtaṃ purā saṃbhṛtaṃ ca hṛtaṃ caiva māturarthe garutmatā // MatsP_122.15 tasyāpare cāmbikeyaḥ sumanāścaiva sa smṛtaḥ hiraṇyākṣo varāheṇa tasmiñchaile niṣūditaḥ // MatsP_122.16 āmbikeyātparo ramyaḥ sarvauṣadhiniṣevitaḥ vibhrājastu samākhyātaḥ sphāṭikastu mahāngiriḥ // MatsP_122.17 yasmādvibhrājate vahnir vibhrājastena sa smṛtaḥ saiveha keśavetyukto yato vāyuḥ pravāti ca // MatsP_122.18 teṣāṃ varṣāṇi vakṣyāmi parvatānāṃ dvijottamāḥ śṛṇudhvaṃ nāmatastāni yathāvadanupūrvaśaḥ // MatsP_122.19 dvināmānyeva varṣāṇi yathaiva girayastathā udayasyodayaṃ varṣaṃ jaladhāreti viśrutam // MatsP_122.20 nāmnā gatabhayaṃ nāma varṣaṃ tatprathamaṃ smṛtam dvitīyaṃ jaladhārasya sukumāramiti smṛtam // MatsP_122.21 tadeva śaiśiraṃ nāma varṣaṃ tatparikīrtitam nāradasya ca kaumāraṃ tadeva ca sukhodayam // MatsP_122.22 śyāmaparvatavarṣaṃ tad anīcakam iti smṛtam ānandakamiti proktaṃ tadeva munibhiḥ śubham // MatsP_122.23 somakasya śubhaṃ varṣaṃ vijñeyaṃ kusumotkaram tadevāsitam ityuktaṃ varṣaṃ somakasaṃjñitam // MatsP_122.24 āmbikeyasya mainākaṃ kṣemakaṃ caiva tatkṛtam kesaraḥ parvatasyāpi mahādrumamiti smṛtam tadeva dhavamityuktaṃ varṣaṃ vibhrājasaṃjñitam // MatsP_122.25 dvīpasya pariṇāhaṃ ca hrasvadīrghatvameva ca jambūdvīpena saṃkhyātaṃ tasya madhye vanaspatiḥ // MatsP_122.26 śāko nāma mahāvṛkṣaḥ prajāstasya mahānugāḥ eteṣu devagandharvāḥ siddhāśca saha cāraṇaiḥ // MatsP_122.27 viharanti ramante ca dṛśyamānāśca taiḥ saha tatra puṇyā janapadāś cāturvarṇyasamanvitāḥ // MatsP_122.28 teṣu nadyaśca saptaiva prativarṣaṃ samudragāḥ dvināmnā caiva tāḥ sarvā gaṅgāḥ saptavidhāḥ smṛtāḥ // MatsP_122.29 prathamā sukumārīti gaṅgā śivajalā śubhā munitaptā ca nāmnaiṣā nadī samparikīrtitā // MatsP_122.30 sukumārī tapaḥsiddhā dvitīyā nāmataḥ satī nandā ca pāvanī caiva tṛtīyā parikīrtitā // MatsP_122.31 śibikā ca caturthī syād dvividhā ca punaḥ smṛtā ikṣuśca pañcamī jñeyā tathaiva ca punaḥ kuhūḥ // MatsP_122.32 veṇukā cāmṛtā caiva ṣaṣṭhī samparikīrtitā sukṛtā ca gabhastī ca saptamī parikīrtitā // MatsP_122.33 etāḥ sapta mahābhāgāḥ prativarṣaṃ śivodakāḥ bhāvayanti janaṃ sarvaṃ śākadvīpanivāsinam // MatsP_122.34 abhigacchanti tāścānyā nadā nadyaḥ sarāṃsi ca bahūdakaparisrāvā yato varṣati vāsavaḥ // MatsP_122.35 tāsāṃ tu nāmadheyāni parimāṇaṃ tathaiva ca na śakyaṃ parisaṃkhyātuṃ puṇyāstāḥ sariduttamāḥ // MatsP_122.36 tāḥ pibanti sadā hṛṣṭā nadīrjanapadāstu te ete śāntabhayāḥ proktāḥ pramodā ye ca vai śivāḥ // MatsP_122.37 ānandāśca sukhāścaiva kṣemakāśca navaiḥ saha varṇāśramācārayutā deśāste sapta viśrutāḥ // MatsP_122.38 ārogyā balinaścaiva sarve maraṇavarjitāḥ avasarpiṇī na teṣvasti tathaivotsarpiṇī punaḥ // MatsP_122.39 na tatrāsti yugāvasthā caturyugakṛtā kvacit tretāyugasamaḥ kālas tathā tatra pravartate // MatsP_122.40 śākadvīpādiṣu jñeyaṃ pañcasveteṣu sarvaśaḥ deśasya tu vicāreṇa kālaḥ svābhāvikaḥ smṛtaḥ // MatsP_122.41 na teṣu saṃkaraḥ kaścid varṇāśramakṛtaḥ kvacit dharmasya cāvyabhīcārād ekāntasukhinaḥ prajāḥ // MatsP_122.42 na teṣu māyā lobho vā īrṣyāsūyā bhayaṃ kutaḥ viparyayo na teṣvasti tadvai svābhāvikaṃ smṛtam // MatsP_122.43 kālo naiva ca teṣvasti na daṇḍo na ca dāṇḍikaḥ svadharmeṇa ca dharmajñās te rakṣanti parasparam // MatsP_122.44 parimaṇḍalastu sumahān dvīpo vai kuśasaṃjñakaḥ nadījalaiḥ parivṛtaḥ parvataścābhrasaṃnibhaiḥ // MatsP_122.45 sarvadhātuvicitraiśca maṇividrumabhūṣitaiḥ anyaiśca vividhākārai ramyairjanapadaistathā // MatsP_122.46 vṛkṣaiḥ puṣpaphalopetaiḥ sarvato dhanadhānyavān nityaṃ puṣpaphalopetaḥ sarvaratnasamāvṛtaḥ // MatsP_122.47 āvṛtaḥ paśubhiḥ sarvair grāmyāraṇyaiśca sarvaśaḥ ānupūrvyātsamāsena kuśadvīpaṃ nibodhata // MatsP_122.48 atha tṛtīyaṃ vakṣyāmi kuśadvīpaṃ ca kṛtsnaśaḥ kuśadvīpena kṣīrodaḥ sarvataḥ parivāritaḥ // MatsP_122.49 śākadvīpasya vistārād dviguṇena samanvitaḥ tatrāpi parvatāḥ sapta vijñeyā ratnayonayaḥ // MatsP_122.50 ratnākarāstathā nadyas teṣāṃ nāmāni me śṛṇu dvināmānaśca te sarve śākadvīpe yathā tathā // MatsP_122.51 prathamaḥ sūryasaṃkāśaḥ kumudo nāma parvataḥ vidrumoccaya ityuktaḥ sa eva ca mahīdharaḥ // MatsP_122.52 sarvadhātumayaiḥ śṛṅgaiḥ śilājālasamanvitaiḥ dvitīyaḥ parvatastatra unnato nāma viśrutaḥ // MatsP_122.53 hemaparvata ityuktaḥ sa eva ca mahīdharaḥ haritālamayaiḥ śṛṅgair dvīpamāvṛtya sarvaśaḥ // MatsP_122.54 balāhakastṛtīyastu jātyañjanamayo giriḥ dyutimānnāmataḥ proktaḥ sa eva ca mahīdharaḥ // MatsP_122.55 caturthaḥ parvato droṇo yatrauṣadhyo mahāgirau viśalyakaraṇī caiva mṛtasaṃjīvanī tathā // MatsP_122.56 puṣpavānnāma saivoktaḥ parvataḥ sumahācitaḥ kaṅkastu pañcamasteṣāṃ parvato nāma sāravān // MatsP_122.57 kuśeśaya iti proktaḥ punaḥ sa pṛthivīdharaḥ divyapuṣpaphalopeto divyavirutsamanvitaḥ // MatsP_122.58 ṣaṣṭhastu parvatastatra mahiṣo meghasaṃnibhaḥ sa eva tu punaḥ prokto harirityabhiviśrutaḥ // MatsP_122.59 tasminso 'gnirnivasati mahiṣo nāma yo 'psujaḥ saptamaḥ parvatastatra kakudmānsa hi bhāṣate // MatsP_122.60 mandaraḥ saiva vijñeyaḥ sarvadhātumayaḥ śubhaḥ manda ityeṣa yo dhātur apāmarthe prakāśakaḥ // MatsP_122.61 apāṃ vidāraṇāccaiva mandaraḥ sa nigadyate tatra ratnānyanekāni svayaṃ rakṣati vāsavaḥ // MatsP_122.62 prajāpatimupādāya prajābhyo vidadhatsvayam teṣāmantaraviṣkambho dviguṇaḥ samudāhṛtaḥ // MatsP_122.63 ityete parvatāḥ sapta kuśadvīpe prabhāṣitāḥ teṣāṃ varṣāṇi vakṣyāmi saptaiva tu vibhāgaśaḥ // MatsP_122.64 kumudasya smṛtaḥ śveta unnataśceva sa smṛtaḥ unnatasya tu vijñeyaṃ varṣaṃ lohitasaṃjñakam // MatsP_122.65 veṇumaṇḍalakaṃ caiva tathaiva parikīrtitam balāhakasya jīmūtaḥ svairathākāramityapi // MatsP_122.66 droṇasya harikaṃ nāma lavaṇaṃ ca punaḥ smṛtam kaṅkasyāpi kakun nāma dhṛtimaccaiva tatsmṛtam // MatsP_122.67 mahiṣaṃ mahiṣasyāpi punaścāpi prabhākaram kakudminastu tadvarṣaṃ kapilaṃ nāma viśrutam // MatsP_122.68 etānyapi viśiṣṭāni sapta sapta pṛthakpṛthak varṣāṇi parvatāścaiva nadīsteṣu nibodhata // MatsP_122.69 tatrāpi nadyaḥ saptaiva prativarṣaṃ hi tāḥ smṛtāḥ dvināmavatyastāḥ sarvāḥ sarvāḥ puṇyajalāḥ smṛtāḥ // MatsP_122.70 dhūtapāpā nadī nāma yoniścaiva punaḥ smṛtā sītā dvitīyā vijñeyā sā caiva hi niśā smṛtā // MatsP_122.71 pavitrā tṛtīyā vijñeyā vitṛṣṇāpi ca yā punaḥ caturthī hlādinītyuktā candrabhā iti ca smṛtā // MatsP_122.72 vidyucca pañcamī proktā śuklā caiva vibhāvyate puṇḍrā ṣaṣṭhī tu vijñeyā punaścaiva vibhāvarī // MatsP_122.73 mahatī saptamī proktā punaścaiṣā dhṛtiḥ smṛtā anyāstābhyo 'pi saṃjātāḥ śataśo 'tha sahasraśaḥ // MatsP_122.74 abhigacchanti tā nadyo yato varṣati vāsavaḥ ityeṣa saṃniveśo vaḥ kuśadvīpasya varṇitaḥ // MatsP_122.75 śākadvīpena vistāraḥ proktastasya sanātanaḥ kuśadvīpaḥ samudreṇa ghṛtamaṇḍodakena ca // MatsP_122.76 sarvataḥ sumahāndvīpaś candravatpariveṣṭitaḥ vistārānmaṇḍalāccaiva kṣīrodāddviguṇo mataḥ // MatsP_122.77 tataḥ paraṃ pravakṣyāmi krauñcadvīpaṃ yathā tathā kuśadvīpasya vistārād dviguṇastasya vistaraḥ // MatsP_122.78 ghṛtodakaḥ samudro vai krauñcadvīpena saṃvṛtaḥ cakranemipramāṇena vṛto vṛttena sarvaśaḥ // MatsP_122.79 tasmindvīpe nagāḥ śreṣṭhā devano girirucyate devanātparataścāpi govindo nāma parvataḥ // MatsP_122.80 govindātparataścāpi krauñcastu prathamo giriḥ krauñcātpare pāvanakaḥ pāvanādandhakārakaḥ // MatsP_122.81 andhakārātpare cāpi devāvṛn nāma parvataḥ devāvṛtaḥ pareṇāpi puṇḍarīko mahāngiriḥ // MatsP_122.82 ete ratnamayāḥ sapta krauñcadvīpasya parvatāḥ parasparasya dviguṇo viṣkambho varṣaparvataḥ // MatsP_122.83 varṣāṇi tasya vakṣyāmi nāmatastu nibodhata krauñcasya kuśalo deśo vāmanasya manonugaḥ // MatsP_122.84 manonugātpare coṣṇās tṛtīyo 'pi sa ucyate uṣṇātpare pāvanakaḥ pāvanādandhakārakaḥ // MatsP_122.85 andhakārakadeśāttu munideśastathā paraḥ munideśātpare cāpi procyate dundubhisvanaḥ // MatsP_122.86 siddhacāraṇasaṃkīrṇo gauraprāyaḥ śucirjanaḥ śrutāstatraiva nadyastu prativarṣaṃ gatāḥ śubhāḥ // MatsP_122.87 gaurī kumudvatī caiva saṃdhyā rātrirmanojavā khyātī ca puṇḍarīkā ca gaṅgā saptavidhā smṛtā // MatsP_122.88 tāsāṃ sahasraśaścānyā nadyaḥ pārśvasamīpagāḥ abhigacchanti tā nadyo bahulāśca bahūdakāḥ // MatsP_122.89 teṣāṃ nisargo deśānām ānupūrvyeṇa sarvaśaḥ na śakyo vistarādvaktum api varṣaśatairapi // MatsP_122.90 sargo yaśca prajānāṃ tu saṃhāro yaśca teṣu vai ata ūrdhvaṃ pravakṣyāmi śālmalasya nibodhata // MatsP_122.91 śālmalo dviguṇo dvīpaḥ krauñcadvīpasya vistarāt parivārya samudraṃ tu dadhimaṇḍodakaṃ sthitaḥ // MatsP_122.92 tatra puṇyā janapadāś cirācca mriyate janaḥ kuta eva tu durbhikṣaṃ kṣamātejoyutā hi te // MatsP_122.93 prathamaḥ sūryasaṃkāśaḥ sumanā nāma parvataḥ pītastu madhyamaścāsīt tataḥ kumbhamayo giriḥ // MatsP_122.94 nāmnā sarvasukho nāma divyauṣadhisamanvitaḥ tṛtīyaścaiva sauvarṇo bhṛṅgapattranibho giriḥ // MatsP_122.95 sumahānrohito nāma divyo girivaro hi saḥ sumanāḥ kuśalo deśaḥ sukhodarkaḥ sukhodayaḥ // MatsP_122.96 rohito yastṛtīyastu rohiṇo nāma viśrutaḥ tatra ratnānyanekāni svayaṃ rakṣati vāsavaḥ // MatsP_122.97 prajāpatimupādāya prasanno vidadhatsvayam na tatra meghā varṣanti śītoṣṇaṃ ca na tadvidham // MatsP_122.98 varṇāśramāṇāṃ vārttā vā triṣu dvīpeṣu vidyate na graho na ca candro 'sti īrṣyāsūyā bhayaṃ tathā // MatsP_122.99 udbhidānyudakānyatra giriprasravaṇāni ca bhojanaṃ ṣaḍrasaṃ tatra teṣāṃ svayamupasthitam // MatsP_122.100 adhamottamaṃ na teṣvasti na lobho na parigrahaḥ ārogyabalavantaśca ekāntasukhino narāḥ // MatsP_122.101 triṃśadvarṣasahasrāṇi mānasīṃ siddhimāsthitāḥ sukhamāyuśca rūpaṃ ca dharmaiśvaryaṃ tathaiva ca // MatsP_122.102 śālmalānteṣu vijñeyaṃ dvīpeṣu triṣu sarvataḥ vyākhyātaḥ śālmalāntānāṃ dvīpānāṃ tu vidhiḥ śubhaḥ // MatsP_122.103 parimaṇḍalastu dvīpasya cakravatpariveṣṭitaḥ surodena samudreṇa dviguṇena samanvitaḥ // MatsP_122.104 matsya-purāṇa 123 gomedakaṃ pravakṣyāmi ṣaṣṭhaṃ dvīpaṃ tapodhanāḥ surodakasamudrastu gomedena samāvṛtaḥ // MatsP_123.1 śālmalasya tu vistārād dviguṇastasya vistaraḥ tasmindvīpe tu vijñeyau parvatau dvau samāhitau // MatsP_123.2 prathamaḥ sumanā nāma jātyañjanamayo giriḥ dvitīyaḥ kumudo nāma sarvauṣadhisamanvitaḥ // MatsP_123.3 śātakaumbhamayaḥ śrīmān vijñeyaḥ sumahācitaḥ samudrekṣurasodena vṛto gomedakaśca saḥ // MatsP_123.4 ṣaṣṭhena tu samudreṇa surodāddviguṇena ca dhātakīkumudaścaiva havyaputrau suvistṛtau // MatsP_123.5 saumanaṃ prathamaṃ varṣaṃ dhātakīkhaṇḍamucyate dhātakinaḥ smṛtaṃ tadvai prathamaṃ prathamasya tu // MatsP_123.6 gomedaṃ yatsmṛtaṃ varṣaṃ nāmnā sarvasukhaṃ tu tat kumudasya dvitīyasya dvitīyaṃ kumudaṃ tataḥ // MatsP_123.7 etau dvau parvatau vṛttau śeṣau sarvasamucchritau pūrveṇa tasya dvīpasya sumanāḥ parvataḥ sthitaḥ // MatsP_123.8 prākpaścimāyataiḥ pādair āsamudrāditi sthitaḥ paścārdhe kumudastasya evameva sthitastu vai // MatsP_123.9 etaiḥ parvatapādaistu sa deśo vai dvidhākṛtaḥ dakṣiṇārdhaṃ tu dvīpasya dhātakīkhaṇḍamucyate // MatsP_123.10 kumudaṃ tūttare tasya dvitīyaṃ varṣamuttamam etau janapadau dvau tu gomedasya tu vistṛtau // MatsP_123.11 ataḥ paraṃ pravakṣyāmi saptamaṃ dvīpamuttamam samudrekṣurasaṃ caiva gomedāddviguṇaṃ hi saḥ // MatsP_123.12 āvṛtya tiṣṭhati dvīpaḥ puṣkaraḥ puṣkarairvṛtaḥ puṣkareṇa vṛtaḥ śrīmāṃś citrasānumahāgiriḥ // MatsP_123.13 kūṭaiścitrairmaṇimayaiḥ śilājālasamudbhavaiḥ dvīpasyaiva tu pūrvārdhe citrasānuḥ sthito mahān // MatsP_123.14 parimaṇḍalasahasrāṇi vistīrṇaḥ saptaviṃśatiḥ ūrdhvaṃ sa vai caturviṃśadyojanānāṃ mahābalaḥ // MatsP_123.15 dvīpārdhasya parikṣiptaḥ paścime mānaso giriḥ sthito velāsamīpe tu pūrvacandra ivoditaḥ // MatsP_123.16 yojanānāṃ sahasrāṇi sārdhaṃ pañcāśaducchritaḥ tasya putro mahāvītaḥ paścimārdhasya rakṣitā // MatsP_123.17 pūrvārdhe parvatasyāpi dvidhā deśastu sa smṛtaḥ svādūdakenodadhinā puṣkaraḥ parivāritaḥ // MatsP_123.18 vistārānmaṇḍalāccaiva gomedāddviguṇena tu triṃśadvarṣasahasrāṇi teṣu jīvanti mānavāḥ // MatsP_123.19 viparyayo na teṣvasti etatsvābhāvikaṃ smṛtam ārogyaṃ sukhabāhulyaṃ mānasīṃ siddhimāsthitāḥ // MatsP_123.20 sukhamāyuśca rūpaṃ ca triṣu dvīpeṣu sarvaśaḥ adhamottamau na teṣvāstāṃ tulyāste vīryarūpataḥ // MatsP_123.21 na tatra vadhyavadhakau nerṣyāsūyā bhayaṃ tathā na lobho na ca dambho vā na ca dveṣaḥ parigrahaḥ // MatsP_123.22 satyānṛte na teṣvāstāṃ dharmādharmau tathaiva ca varṇāśramāṇāṃ vārttā ca pāśupālyaṃ vaṇikkṛṣiḥ // MatsP_123.23 trayīvidyā daṇḍanītiḥ śuśrūṣā daṇḍa eva ca na tatra varṣaṃ nadyo vā śītoṣṇaṃ ca na vidyate // MatsP_123.24 udbhidānyudakāni syur giriprasravaṇāni ca tulyottarakurūṇāṃ tu kālastatra tu sarvadā // MatsP_123.25 sarvataḥ sukhakālo 'sau jarākleśavivarjitaḥ sargastu dhātakīkhaṇḍe mahāvīte tathaiva ca // MatsP_123.26 evaṃ dvīpāḥ samudraistu sapta saptabhirāvṛtāḥ dvīpasyānantaro yastu samudrastatsamastu vai // MatsP_123.27 evaṃ dvīpasamudrāṇāṃ vṛddhirjñeyā parasparam apāṃ caiva samudrekāt samudra iti saṃjñitaḥ // MatsP_123.28 ṛṣadvasantyo varṣeṣu prajā yatra caturvidhāḥ ṛṣiratyeva ramaṇe varṣantvetena teṣu vai // MatsP_123.29 udayatīndau pūrve tu samudraḥ pūryate sadā prakṣīyamāne bahule kṣīyate 'stamite ca vai // MatsP_123.30 āpūryamāṇo hyudadhir ātmanaivābhipūryate tato vai kṣīyamāṇe tu svātmanyeva hy apāṃ kṣayaḥ // MatsP_123.31 udayātpayasāṃ yogāt puṣpanty āpo yathā svayam tathā sa tu samudro 'pi vardhate śaśinodaye // MatsP_123.32 anyūnānatiriktātmā vardhantyāpo hrasanti ca udaye 'stamaye cendoḥ pakṣayoḥ śuklakṛṣṇayoḥ // MatsP_123.33 kṣayavṛddhī samudrasya śaśivṛddhikṣaye tathā daśottarāṇi pañcāhur aṅgulānāṃ śatāni ca // MatsP_123.34 apāṃ vṛddhiḥ kṣayo dṛṣṭaḥ samudrāṇāṃ tu parvasu dvirāpatvāt smṛto dvīpo dadhanāccodadhiḥ smṛtaḥ // MatsP_123.35 nigīrṇatvācca girayaḥ parvabandhācca parvatāḥ śākadvīpe tu vai śākaḥ parvatastena cocyate // MatsP_123.36 kuśadvīpe kuśastambo madhye janapadasya tu krauñcadvīpe giriḥ krauñcas tasya nāmnā nigadyate // MatsP_123.37 śālmaliḥ śālmaladvīpe pūjyate sa mahādrumaḥ gomedake tu gomedaḥ parvatastena cocyate // MatsP_123.38 nyagrodhaḥ puṣkaradvīpe padmavattena sa smṛtaḥ pūjyate sa mahādevair brahmāṃśo 'vyaktasambhavaḥ // MatsP_123.39 tasminsa vasati brahmā sādhyaiḥ sārdhaṃ prajāpatiḥ tatra devā upāsante trayastriṃśanmaharṣibhiḥ // MatsP_123.40 sa tatra pūjyate devo devairmaharṣisattamaiḥ jambūdvīpātpravartante ratnāni vividhāni ca // MatsP_123.41 dvīpeṣu teṣu sarveṣu prajānāṃ kramaśastu vai ārjavādbrahmacaryeṇa satyena ca damena ca // MatsP_123.42 ārogyāyuḥpramāṇābhyāṃ dviguṇaṃ dviguṇaṃ tataḥ dvīpeṣu teṣu sarveṣu yathoktaṃ varṣakeṣu ca // MatsP_123.43 gopāyante prajāstatra sarvaiḥ sahajapaṇḍitaiḥ bhojanaṃ cāprayatnena sadā svayamupasthitam // MatsP_123.44 ṣaḍrasaṃ tanmahāvīryaṃ tatra te bhuñjate janāḥ pareṇa puṣkarasyātha āvṛtyāvasthito mahān // MatsP_123.45 svādūdakasamudrastu sa samantād aveṣṭayat svādūdakasya paritaḥ śailastu parimaṇḍalaḥ // MatsP_123.46 prakāśaścāprakāśaśca lokālokaḥ sa ucyate ālokastatra cārvākca nirālokastataḥ param // MatsP_123.47 lokavistāramātraṃ tu pṛthivyardhaṃ tu bāhyataḥ praticchinnaṃ samantāttu udakenāvṛtaṃ mahat // MatsP_123.48 bhūmerdaśaguṇāścāpaḥ samantātpālayanti gām adbhyo daśaguṇaścāgniḥ sarvato dhārayaty apaḥ // MatsP_123.49 agnerdaśaguṇo vāyur dhārayañjyotirāsthitaḥ tiryakca maṇḍalo vāyur bhūtānyāveṣṭya dhārayan // MatsP_123.50 daśādhikaṃ tathākāśaṃ vāyorbhūtānyadhārayat bhūtādirdhārayanvyoma tasmāddaśaguṇastu vai // MatsP_123.51 bhūtādito daśaguṇaṃ mahadbhūtānyadhārayat mahattattvaṃ hyanantena avyaktena tu dhāryate // MatsP_123.52 ādhārādheyabhāvena vikārāste vikāriṇām pṛthvyādayo vikārāste paricchinnāḥ parasparam // MatsP_123.53 parasparādhikāścaiva praviṣṭāśca parasparam evaṃ parasparotpannā dhāryante ca parasparam // MatsP_123.54 yasmātpraviṣṭāste 'nyonyaṃ tasmātte sthiratāṃ gatāḥ āsaṃste hyaviśeṣāśca viśeṣā anyaveśanāt // MatsP_123.55 pṛthvyādayastu vāyvantāḥ paricchinnāstu tatra te bhūtebhyaḥ paratas tebhyo hy alokaḥ sarvataḥ smṛtaḥ // MatsP_123.56 tathā hyāloka ākāśe paricchinnāni sarvaśaḥ pātre mahati pātrāṇi yathā hyantargatāni ca // MatsP_123.57 bhavantyanyonyahīnāni parasparasamāśrayāt tathā hyāloka ākāśe bhedāstvantargatāgatāḥ // MatsP_123.58 kṛtānyetāni tattvāni anyonyasyādhikāni ca yāvadetāni tattvāni tāvadutpattirucyate // MatsP_123.59 jantūnāmiha saṃskāro bhūteṣvantargateṣu vai pratyākhyāyeha bhūtāni kāryotpattir na vidyate // MatsP_123.60 tasmātparimitā bhedāḥ smṛtāḥ kāryātmakāstu vai te kāraṇātmakāścaiva syurbhedā mahadādayaḥ // MatsP_123.61 ityevaṃ saṃniveśo 'yaṃ pṛthvyākrāntastu bhāgaśaḥ saptadvīpasamudrāṇāṃ yāthātathyena vai mayā // MatsP_123.62 vistārānmaṇḍalāccaiva prasaṃkhyānena caiva hi viśvarūpaṃ pradhānasya parimāṇaikadeśinaḥ // MatsP_123.63 etāvatsaṃniveśastu mayā samyakprakāśitaḥ etāvadeva śrotavyaṃ saṃniveśasya pārthiva // MatsP_123.64 matsya-purāṇa 124 ata ūrdhvaṃ pravakṣyāmi sūryacandramasorgatim sūryācandramasāvetau bhrājantau yāvadeva tu // MatsP_124.1 saptadvīpasamudrāṇāṃ dvīpānāṃ bhāti vistaraḥ vistarārdhaṃ pṛthivyāstu bhavedanyatra bāhyataḥ // MatsP_124.2 paryāsaparimāṇaṃ ca candrādityau prakāśataḥ paryāsapārimāṇyāttu budhaistulyaṃ divaḥ smṛtam // MatsP_124.3 trīṃllokānprati sāmānyāt sūryo yātyavilambataḥ acirāttu prakāśena avanāttu raviḥ smṛtaḥ // MatsP_124.4 bhūyo bhūyaḥ pravakṣyāmi pramāṇaṃ candrasūryayoḥ mahitatvānmahacchabdo hy asminnarthe nigadyate // MatsP_124.5 asya bhāratavarṣasya viṣkambhāttulyavistṛtam maṇḍalaṃ bhāskarasyātha yojanaistannibodhata // MatsP_124.6 navayojanasāhasro vistāro maṇḍalasya tu vistārāttriguṇaścāpi pariṇāho 'tra maṇḍale // MatsP_124.7 viṣkambhānmaṇḍalāccaiva bhāskarāddviguṇaḥ śaśī ataḥ pṛthivyā vakṣyāmi pramāṇaṃ yojanaiḥ punaḥ // MatsP_124.8 saptadvīpasamudrāyā vistāro maṇḍalasya tu ityetadiha saṃkhyātaṃ purāṇe parimāṇataḥ // MatsP_124.9 tadvakṣyāmi prasaṃkhyāya sāmprataṃ cābhimānibhiḥ abhimānino hyatītā ye tulyāste sāmprataistviha // MatsP_124.10 devādevair atītāstu rūpairnāmabhireva ca tasmādvai sāmpratairdevair vakṣyāmi vasudhātalam // MatsP_124.11 divyasya saṃniveśo vai sāmprataireva kṛtsnaśaḥ śatārdhakoṭivistārā pṛthivī kṛtsnaśaḥ smṛtā // MatsP_124.12 tasyāścārdhapramāṇaṃ ca meroścaivottarottaram merormadhye pratidiśaṃ koṭirekā tu sā smṛtā // MatsP_124.13 tathā śatasahasrāṇām ekonanavatiṃ punaḥ pañcāśacca sahasrāṇi pṛthivyardhasya vistaraḥ // MatsP_124.14 pṛthivyā vistaraṃ kṛtyaṃ yojanaistaṃ nibodhata tisraḥ koṭyastu vistārāt saṃkhyātāstu caturdiśam // MatsP_124.15 tathā śatasahasrāṇām ekonāśītir ucyate saptadvīpasamudrāyāḥ pṛthivyāḥ sa tu vistaraḥ // MatsP_124.16 vistāraṃ triguṇaṃ caiva pṛthivyantaramaṇḍalam gaṇitaṃ yojanānāṃ tu koṭyastvekādaśa smṛtāḥ // MatsP_124.17 tathā śatasahasrāṇāṃ saptatriṃśādhikāstu tāḥ ityetadvai prasaṃkhyātaṃ pṛthivyantaramaṇḍalam // MatsP_124.18 tārakāsaṃniveśasya divi yāvattu maṇḍalam paryāptasaṃniveśasya bhūmestāvattu maṇḍalam // MatsP_124.19 paryāsaparimāṇaṃ ca bhūmestulyaṃ divaḥ smṛtam meroḥ prācyāṃ diśāyāṃ tu mānasottaramūrdhani // MatsP_124.20 vastvekasārā māhendrī puṇyā hemapariṣkṛtā dakṣiṇena punarmeror mānasasya tu pṛṣṭhataḥ // MatsP_124.21 vaivasvato nivasati yamaḥ saṃyamane pure pratīcyāṃ tu punarmeror mānasasya tu mūrdhani // MatsP_124.22 suṣā nāma purī ramyā varuṇasyāpi dhīmataḥ diśyuttarasyāṃ merostu mānasasyaiva mūrdhani // MatsP_124.23 tulyā mahendrapuryāpi somasyāpi vibhāvarī mānasottarapṛṣṭhe tu lokapālāścaturdiśam // MatsP_124.24 sthitā dharmavyavasthārthaṃ lokasaṃrakṣaṇāya ca lokapālopariṣṭāttu sarvato dakṣiṇāyane // MatsP_124.25 kāṣṭhāgatasya sūryasya gatistatra nibodhata dakṣiṇopakrame sūryaḥ kṣipteṣuriva sarpati // MatsP_124.26 jyotiṣāṃ cakramādāya satataṃ parigacchati madhyagaścāmarāvatyāṃ yadā bhavati bhāskaraḥ // MatsP_124.27 vaivasvate saṃyamane udyansūryaḥ pradṛśyate suṣāyāmardharātrastu vibhāvaryāstam eti ca // MatsP_124.28 vaivasvate saṃyamane madhyāhne tu raviryadā suṣāyāmatha vāruṇyām uttiṣṭhansa tu dṛśyate // MatsP_124.29 vibhāvaryāmardharātraṃ māhendryāmastameva ca suṣāyāmatha vāruṇyāṃ madhyāhne tu raviryadā // MatsP_124.30 vibhāvaryāṃ somapuryām uttiṣṭhati vibhāvasuḥ mahendrasyāmarāvatyām udgacchati divākaraḥ // MatsP_124.31 ardharātraṃ saṃyamane vāruṇyāmastameti ca sa śīghrameva paryeti bhānurālātacakravat // MatsP_124.32 bhramanvai bhramamāṇāni ṛkṣāṇi carate raviḥ evaṃ caturṣu pārśveṣu dakṣiṇānteṣu sarpati // MatsP_124.33 udayāstamaye vāsāv uttiṣṭhati punaḥ punaḥ pūrvāhṇe cāparāhṇe ca dvau dvau devālayau tu saḥ // MatsP_124.34 patatyekaṃ tu madhyāhne bhābhireva ca raśmibhiḥ udito vardhamānābhir madhyāhne tapate raviḥ // MatsP_124.35 ataḥ paraṃ hrasantībhir gobhirastaṃ sa gacchati udayāstamayābhyāṃ ca smṛte pūrvāpare tu vai // MatsP_124.36 yādṛkpurastāttapati yādṛkpṛṣṭhe tu pārśvayoḥ yatrodayastu dṛśyeta teṣāṃ sa udayaḥ smṛtaḥ // MatsP_124.37 praṇāśaṃ gacchate yatra teṣāmastaḥ sa ucyate sarveṣāmuttare merur lokālokasya dakṣiṇe // MatsP_124.38 vidūrabhāvādarkasya bhūmereṣā gatasya ca śrayante raśmayo yasmāt tena rātrau na dṛśyate // MatsP_124.39 ūrdhvaṃ śatasahasrāṃśuḥ sthitastatra pradṛśyate evaṃ puṣkaramadhye tu yadā bhavati bhāskaraḥ // MatsP_124.40 triṃśadbhāgaṃ ca medinyā muhūrtena sa gacchati yojanānāṃ sahasrasya imāṃ saṃkhyāṃ nibodhata // MatsP_124.41 pūrṇaṃ śatasahasrāṇām ekatriṃśacca sā smṛtā pañcāśacca sahasrāṇi tathānyānyadhikāni ca // MatsP_124.42 mauhūrtikī gatirhyeṣā sūryasya tu vidhīyate etena kramayogeṇa yadā kāṣṭhāṃ tu dakṣiṇām // MatsP_124.43 parigacchati sūryo 'sau māsaṃ kāṣṭhāmudagdināt madhyena puṣkarasyātha bhramate dakṣiṇāyane // MatsP_124.44 mānasottaramerostu antaraṃ triguṇaṃ smṛtam sarvato dakṣiṇasyāṃ tu kāṣṭhāyāṃ tannibodhata // MatsP_124.45 nava koṭyaḥ prasaṃkhyātā yojanaiḥ parimaṇḍalam tathā śatasahasrāṇi catvāriṃśacca pañca ca // MatsP_124.46 ahorātrātpataṃgasya gatireṣā vidhīyate dakṣiṇādiṅnivṛtto 'sau viṣuvastho yadā raviḥ // MatsP_124.47 kṣīrodasya samudrasyottarato 'pi diśaṃ caran maṇḍalaṃ viṣuvaccāpi yojanaistannibodhata // MatsP_124.48 tisraḥ koṭyastu sampūrṇā viṣuvasyāpi maṇḍalam tathā śatasahasrāṇi viṃśatyekādhikāni tu // MatsP_124.49 śrāvaṇe cottarāṃ kāṣṭhāṃ citrabhānuryadā bhavet gomedasya paradvīpe uttarāṃ ca diśaṃ caran // MatsP_124.50 uttarāyāḥ pramāṇaṃ tu kāṣṭhāyā maṇḍalasya tu dakṣiṇottaramadhyāni tāni vindyād yathākramam // MatsP_124.51 sthānaṃ jaradgavaṃ madhye tathairāvatamuttamam vaiśvānaraṃ dakṣiṇato nirdiṣṭamiha tattvataḥ // MatsP_124.52 nāgavīthyuttarā vīthī hy ajavīthis tu dakṣiṇā ubhe āṣāḍhamūlaṃ tu ajavīthyādayas trayaḥ // MatsP_124.53 abhijitpūrvataḥ svātiṃ nāgavīthyuttarās trayaḥ aśvinī kṛttikā yāmyā nāgavīthyas trayaḥ smṛtāḥ // MatsP_124.54 rohiṇyārdrā mṛgaśiro nāgavīthir iti smṛtā puṣyāśleṣā punarvasvor vīthī cairāvatī smṛtā // MatsP_124.55 tisrastu vīthayo hyetā uttaro mārga ucyate pūrvottarā ca phalgunyau maghā caivārṣabhī bhavet // MatsP_124.56 pūrvottaraproṣṭhapadau govīthī revatī smṛtā śravaṇaṃ ca dhaniṣṭhā ca vāruṇaṃ ca jaradgavam // MatsP_124.57 etāstu vīthayas tisro madhyamo mārga ucyate hastaścitrā tathā svātī hy ajavīthiriti smṛtā // MatsP_124.58 jyeṣṭhā viśākhā maitraṃ ca mṛgavīthī tathocyate mūlaṃ pūrvottarāṣāḍhe vīthī vaiśvānarī bhavet // MatsP_124.59 smṛtāstisrastu vīthyastā mārge vai dakṣiṇe punaḥ kāṣṭhayorantaraṃ caitad vakṣyate yojanaiḥ punaḥ // MatsP_124.60 etacchatasahasrāṇām ekatriṃśattu vai smṛtam śatāni trīṇi cānyāni trayastriṃśattathaiva ca // MatsP_124.61 kāṣṭhayorantaraṃ hyetad yojanānāṃ prakīrtitam kāṣṭhayorlekhayoścaiva ayane dakṣiṇottare // MatsP_124.62 te vakṣyāmi prasaṃkhyāya yojanaistu nibodhata ekaikamantaraṃ tadvad yuktānyetāni saptabhiḥ // MatsP_124.63 sahasreṇātiriktā ca tato 'nyā pañcaviṃśatiḥ lekhayoḥ kāṣṭhayoścaiva bāhyābhyantarayoścaran // MatsP_124.64 abhyantaraṃ sa paryeti maṇḍalānyuttarāyaṇe bāhyato dakṣiṇenaiva satataṃ sūryamaṇḍalam // MatsP_124.65 carannasāvudīcyāṃ ca hy aśītyā maṇḍalāñchatam abhyantaraṃ sa paryeti kramate maṇḍalāni tu // MatsP_124.66 pramāṇaṃ maṇḍalasyāpi yojanānāṃ nibodhata yojanānāṃ sahasrāṇi daśa cāṣṭau tathā smṛtam // MatsP_124.67 adhikānyaṣṭapañcāśad yojanāni tu vai punaḥ viṣkambho maṇḍalasyaiva tiryaksa tu vidhīyate // MatsP_124.68 ahastu carate nābheḥ sūryo vai maṇḍalaṃ kramāt kulālacakraparyanto yathā candro ravistathā // MatsP_124.69 dakṣiṇe cakravatsūryas tathā śīghraṃ nivartate tasmātprakṛṣṭāṃ bhūmiṃ tu kālenālpena gacchati // MatsP_124.70 sūryo dvādaśabhiḥ śīghraṃ muhūrtairdakṣiṇāyane trayodaśārdhamṛkṣāṇāṃ madhye carati maṇḍalam // MatsP_124.71 muhūrtaistāni ṛkṣāṇi naktamaṣṭādaśaiścaran kulālacakramadhyastho yathā mandaṃ prasarpati // MatsP_124.72 udagyāne tathā sūryaḥ sarpate mandavikramaḥ tasmāddīrgheṇa kālena bhūmiṃ so 'lpāṃ prasarpati // MatsP_124.73 sūryo 'ṣṭādaśabhirahno muhūrtairudagāyane trayodaśānāṃ madhye tu ṛkṣāṇāṃ carate raviḥ muhūrtaistāni ṛkṣāṇi rātrau dvādaśabhiścaran // MatsP_124.74 tato mandataraṃ tābhyāṃ cakraṃ tu bhramate punaḥ mṛtpiṇḍa iva madhyastho bhramate 'sau dhruvastathā // MatsP_124.75 muhūrtaistriṃśatā tāvad ahorātraṃ bhuvo bhraman ubhayoḥ kāṣṭhayormadhye bhramate maṇḍalāni tu // MatsP_124.76 uttarakramaṇe 'rkasya divā mandagatiḥ smṛtā tasyaiva tu punarnaktaṃ śīghrā sūryasya vai gatiḥ // MatsP_124.77 dakṣiṇaprakrame vāpi divā śīghraṃ vidhīyate gatiḥ sūryasya vai naktaṃ mandā cāpi vidhīyate // MatsP_124.78 evaṃ gativiśeṣeṇa vibhajanrātryahāni tu ajavīthyāṃ dakṣiṇāyāṃ lokālokasya cottaram // MatsP_124.79 lokasaṃtānato hyeṣa vaiśvānarapathādbahiḥ vyuṣṭiryāvatprabhā saurī puṣkarātsampravartate // MatsP_124.80 pārśvebhyo bāhyatas tāval lokālokaśca parvataḥ yojanānāṃ sahasrāṇi daśordhvaṃ cocchrito giriḥ // MatsP_124.81 prakāśaścāprakāśaśca parvataḥ parimaṇḍalaḥ nakṣatracandrasūryāśca grahāstārāgaṇaiḥ saha // MatsP_124.82 abhyantare prakāśante lokālokasya vai gireḥ etāvāneva lokastu nirālokastataḥ param // MatsP_124.83 loka ālokane dhātur nirālokastvalokatā lokālokau tu saṃdhatte yasmātsūryaḥ paribhraman // MatsP_124.84 tasmātsaṃdhyeti tāmāhur uṣāvyuṣṭairyathāntaram uṣā rātriḥ smṛtā viprair vyuṣṭiścāpi ahaḥ smṛtam // MatsP_124.85 triṃśatkalo muhūrtastu ahaste daśa pañca ca hrāso vṛddhiraharbhāgair divasānāṃ yathā tu vai // MatsP_124.86 saṃdhyāmuhūrtamātrāyāṃ hrāsavṛddhī tu te ṛte lekhāprabhṛtyathāditye trimuhūrtāgate tu vai // MatsP_124.87 prātaḥ smṛtastataḥ kālo bhāgāṃścāhuśca pañca ca tasmātprātargatātkālān muhūrtāḥ saṃgavas trayaḥ // MatsP_124.88 madhyāhnastrimuhūrtastu tasmātkālādanantaram tasmānmadhyaṃdinātkālād aparāhṇa iti smṛtaḥ // MatsP_124.89 traya eva muhūrtāstu kāla eṣa smṛto budhaiḥ aparāhṇavyatītācca kālaḥ sāyaṃ sa ucyate // MatsP_124.90 daśa pañca muhūrtāhno muhūrtās traya eva ca daśapañcamuhūrtaṃ vai ahastu viṣuve smṛtam // MatsP_124.91 vardhatyato hrasatyeva ayane dakṣiṇottare ahastu grasate rātriṃ rātristu grasate ahaḥ // MatsP_124.92 śaradvasantayormadhyaṃ viṣuvaṃ tu vidhīyate ālokāntaḥ smṛto loko lokāccāloka ucyate // MatsP_124.93 lokapālāḥ sthitāstatra lokālokasya madhyataḥ catvāraste mahātmānas tiṣṭhantyābhūtasaṃplavam // MatsP_124.94 sudhāmā caiva vairājaḥ kardamaśca prajāpatiḥ hiraṇyaromā parjanyaḥ ketumānrājasaśca saḥ // MatsP_124.95 nirdvaṃdvā nirabhīmānā nistandrā niṣparigrahāḥ lokapālāḥ sthitāstvete lokāloke caturdiśam // MatsP_124.96 uttaraṃ yadagastyasya śṛṅgaṃ devarṣisevitam pitṛyānaḥ smṛtaḥ panthā vaiśvānarapathādbahiḥ // MatsP_124.97 tatrāsate prajākāmā ṛṣayo ye 'gnihotriṇaḥ lokasya saṃtānakarāḥ pitṛyāne pathi sthitāḥ // MatsP_124.98 bhūtārambhakṛtaṃ karma āśiṣaśca viśāṃ pate prārabhante lokakāmās teṣāṃ panthāḥ sa dakṣiṇaḥ // MatsP_124.99 calitaṃ te punardharmaṃ sthāpayanti yuge yuge saṃtaptatapasā caiva maryādābhiḥ śrutena ca // MatsP_124.100 jāyamānāstu pūrve vai paścimānāṃ gṛheṣu te paścimāścaiva pūrveṣāṃ jāyante nidhaneṣviha // MatsP_124.101 evamāvartamānāste vartantyābhūtasaṃplavam aṣṭāśītisahasrāṇi ṛṣīṇāṃ gṛhamedhinām // MatsP_124.102 saviturdakṣiṇaṃ mārgam āśrityābhūtasaṃplavam kriyāvatāṃ prasaṃkhyaiṣā ye śmaśānāni bhejire // MatsP_124.103 lokasaṃvyavahārārthaṃ bhūtārambhakṛtena ca icchādveṣaratāccaiva maithunopagamācca vai // MatsP_124.104 tathā kāmakṛteneha sevanādviṣayasya ca ityetaiḥ kāraṇaiḥ siddhāḥ śmaśānānīha bhejire // MatsP_124.105 prajauṣaṇiḥ saptarṣayo dvāpareṣviha jajñire saṃtatiṃ te jugupsante tasmānmṛtyurjitastu taiḥ // MatsP_124.106 aṣṭāśītisahasrāṇi teṣāmapyūrdhvaretasām udakpanthā na paryantam āśrityābhūtasaṃplavam // MatsP_124.107 te saṃprayogāllokasya mithunasya ca varjanāt īrṣyādveṣanivṛttyā ca bhūtārambhavivarjanāt // MatsP_124.108 tato 'nyakāmasaṃyogaśabdāder doṣadarśanāt ityetaiḥ kāraṇaiḥ śuddhais te 'mṛtatvaṃ hi bhejire // MatsP_124.109 ābhūtasamplavasthānām amṛtatvaṃ vibhāvyate trailokyasthitikālo hi na punarmāragāmiṇām // MatsP_124.110 bhrūṇahatyāśvamedhādipāpapuṇyanibhaiḥ param ābhūtasamplavānte tu kṣīyante cordhvaretasaḥ // MatsP_124.111 ūrdhvottaramṛṣibhyastu dhruvo yatrānusaṃsthitaḥ etadviṣṇupadaṃ divyaṃ tṛtīyaṃ vyomni bhāsvaram // MatsP_124.112 yatra gatvā na śocanti tadviṣṇoḥ paramaṃ padam dharme dhruvasya tiṣṭhanti ye tu lokasya kāṅkṣiṇaḥ // MatsP_124.113 matsya-purāṇa 125 evaṃ śrutvā kathāṃ divyām abruvaṃllaumaharṣaṇim sūryācandramasoś cāraṃ grahāṇāṃ caiva sarvaśaḥ // MatsP_125.1 bhramanti kathametāni jyotīṃṣi ravimaṇḍale avyūhenaiva sarvāṇi tathā cāsaṃkareṇa vā // MatsP_125.2 kaśca bhrāmayate tāni bhramanti yadi vā svayam etadveditum icchāmas tato nigada sattama // MatsP_125.3 bhūtasaṃmohanaṃ hyetad bruvato me nibodhata pratyakṣamapi dṛśyaṃ tat saṃmohayati vai prajāḥ // MatsP_125.4 yo 'sau caturdaśarkṣeṣu śiśumāro vyavasthitaḥ uttānapādaputro 'sau meḍhībhūto dhruvo divi // MatsP_125.5 saiṣa bhramanbhrāmayate candrādityau grahaiḥ saha bhramantamanusarpanti nakṣatrāṇi ca cakravat // MatsP_125.6 dhruvasya manasā yo vai bhramate jyotiṣāṃ gaṇaḥ vātānīkamayair bandhair dhruve baddhaḥ prasarpati // MatsP_125.7 teṣāṃ bhedaśca yogaśca tathā kālasya niścayaḥ astodayāstathotpātā ayane dakṣiṇottare // MatsP_125.8 viṣuvadgrahavarṇaśca sarvametaddhruveritam jīmūtā nāma te meghā yadebhyo jīvasambhavaḥ // MatsP_125.9 dvitīya āvahanvāyur meghāste tvabhisaṃśritāḥ ito yojanamātrācca adhyardhavikṛtā api // MatsP_125.10 vṛṣṭisargastathā teṣāṃ dhārāsāraḥ prakīrtitaḥ puṣkarāvartakā nāma ye meghāḥ pakṣasambhavāḥ // MatsP_125.11 śakreṇa pakṣāśchinnā vai parvatānāṃ mahaujasā kāmagānāṃ samṛddhānāṃ bhūtānāṃ nāśamicchatām // MatsP_125.12 puṣkarā nāma te pakṣā bṛhantastoyadhāriṇaḥ puṣkarāvartakā nāma kāraṇeneha śabditāḥ // MatsP_125.13 nānārūpadharāścaiva mahāghorasvarāśca te kalpāntavṛṣṭikartāraḥ kalpāntāgner niyāmakāḥ // MatsP_125.14 vāyvādhārā vahante vai sāmṛtāḥ kalpasādhakāḥ yānyasyāṇḍasya bhinnasya prākṛtānyabhavaṃstadā // MatsP_125.15 yasmin brahmā samutpannaś caturvaktraḥ svayaṃ prabhuḥ tānyevāṇḍakapālāni sarve meghāḥ prakīrtitāḥ // MatsP_125.16 teṣāmāpyāyanaṃ dhūmaḥ sarveṣām aviśeṣataḥ teṣāṃ śreṣṭhaśca parjanyaś catvāraścaiva diggajāḥ // MatsP_125.17 gajānāṃ parvatānāṃ ca meghānāṃ bhogibhiḥ saha kulamekaṃ dvidhā bhūtaṃ yonirekā jalaṃ smṛtam // MatsP_125.18 parjanyo diggajāścaiva hemante śītasambhavam tuṣāravarṣaṃ varṣanti vṛddhā hyannavivṛddhaye // MatsP_125.19 ṣaṣṭhaḥ parivaho nāma vāyusteṣāṃ parāyaṇaḥ yau 'sau bibharti bhagavān gaṅgāmākāśagocarām // MatsP_125.20 divyāmṛtajalāṃ puṇyāṃ tripathāmiti viśrutām tasyā vispanditaṃ toyaṃ diggajāḥ pṛthubhiḥ karaiḥ // MatsP_125.21 śīkarān sampramuñcanti nīhāra iti sa smṛtaḥ dakṣiṇena giriryo 'sau hemakūṭa iti smṛtaḥ // MatsP_125.22 udagdhimavataḥ śailasy-ottare caiva dakṣiṇe puṇḍraṃ nāma samākhyātaṃ samyagvṛṣṭivivṛddhaye // MatsP_125.23 tasminpravartate varṣaṃ tattuṣārasamudbhavam tato himavato vāyur himaṃ tatra samudbhavam // MatsP_125.24 ānayatyātmavegena siñcayāno mahāgirim himavantamatikramya vṛṣṭiśeṣaṃ tataḥ param // MatsP_125.25 ibhāsye ca tataḥ paścād idaṃ bhūtavivṛddhaye varṣadvayaṃ samākhyātaṃ samyagvṛṣṭivivṛddhaye // MatsP_125.26 meghāścāpyāyanaṃ caiva sarvametatprakīrtitam sūrya eva tu vṛṣṭīnāṃ sraṣṭā samupadiśyate // MatsP_125.27 varṣaṃ gharmaṃ himaṃ rātriṃ saṃdhye caiva dinaṃ tathā śubhāśubhaphalānīha dhruvātsarvaṃ pravartate // MatsP_125.28 dhruveṇādhiṣṭhitāścāpaḥ sūryo vai gṛhya tiṣṭhati sarvabhūtaśarīreṣu tv āpo hyanuśritāśca yāḥ // MatsP_125.29 dahyamāneṣu teṣveva jaṅgamasthāvareṣu ca dhūmabhūtāstu tā hyāpo niṣkrāmantīha sarvaśaḥ // MatsP_125.30 tena cābhrāṇi jāyante sthānamabhramayaṃ smṛtam tejobhiḥ sarvalokebhya ādatte raśmibhirjalam // MatsP_125.31 samudrādvāyusaṃyogād vahantyāpo gabhastayaḥ tatastvṛtuvaśātkāle parivartandivākaraḥ // MatsP_125.32 niyacchatyāpo meghebhyaḥ śuklāḥ śuklaistu raśmibhiḥ abhrasthāḥ prapatantyāpo vāyunā samudīritāḥ // MatsP_125.33 tato varṣati ṣaṇmāsān sarvabhūtavivṛddhaye vāyubhiḥ stanitaṃ caiva vidyutastvagnijāḥ smṛtāḥ // MatsP_125.34 mehanācca miher dhātor meghatvaṃ vyañjayanti ca na bhraśyante tato hyāpas tasmādabhrasya vai sthitiḥ sraṣṭāsau vṛṣṭisargasya dhruveṇādhiṣṭhito raviḥ // MatsP_125.35 dhruveṇādhiṣṭhito vāyur vṛṣṭiṃ saṃharate punaḥ grahannivṛttyā sūryāttu carate ṛkṣamaṇḍalam // MatsP_125.36 cārasyānte viśatyarkaṃ dhruveṇa samadhiṣṭhitam ataḥ sūryarathasyāpi saṃniveśaṃ pracakṣate // MatsP_125.37 sthitena tvekacakreṇa pañcāreṇa triṇābhinā hiraṇmayenāṇunā vai aṣṭacakraikaneminā cakreṇa bhāsvatā sūryaḥ syandanena prasarpiṇā // MatsP_125.38 śatayojanasāhasro vistārāyāma ucyate dviguṇā ca rathopasthād īṣādaṇḍaḥ pramāṇataḥ // MatsP_125.39 sa tasya brahmaṇā sṛṣṭo ratho hyarthavaśena tu asaṅgaḥ kāñcano divyo yuktaḥ pavanagairhayaiḥ // MatsP_125.40 chandobhirvājirūpaistair yathācakraṃ samāsthitaiḥ vāruṇasya rathasyeha lakṣaṇaiḥ sadṛśaśca saḥ // MatsP_125.41 tenāsau carati vyomni bhāsvānanudinaṃ divi athāṅgāni tu sūryasya pratyaṅgāni rathasya ca saṃvatsarasyāvayavaiḥ kalpitāni yathākramam // MatsP_125.42 aharnābhistu sūryasya ekacakrasya vai smṛtaḥ arāḥ saṃvatsarāstasya nemyaḥ ṣaḍṛtavaḥ smṛtāḥ // MatsP_125.43 rātrirvarūtho dharmaśca dhvaja ūrdhvaṃ vyavasthitaḥ akṣakoṭyoryugānyasya ārtavāhāḥ kalāḥ smṛtāḥ // MatsP_125.44 tasya kāṣṭhā smṛtā ghoṇā dantapaṅktiḥ kṣaṇāstu vai nimeṣaścānukarṣo 'sya īṣā cāsya kalā smṛtā // MatsP_125.45 yugākṣakoṭī te tasya arthakāmāvubhau smṛtau saptāśvarūpāśchandāṃsi vahante vāyuraṃhasā // MatsP_125.46 gāyatrī caiva triṣṭupca jagatyanuṣṭuptathaiva ca paṅktiśca bṛhatī caiva uṣṇigeva tu saptamam // MatsP_125.47 cakramakṣe nibaddhaṃ tu dhruve cākṣaḥ samarpitaḥ sahacakro bhramatyakṣaḥ sahākṣo bhramati dhruvaḥ // MatsP_125.48 akṣaḥ sahaiva cakreṇa bhramate 'sau dhruveritaḥ evamarthavaśāttasya saṃniveśo rathasya tu // MatsP_125.49 tathā saṃyogabhāgena siddho vai bhāskaro rathaḥ tenāsau taraṇirdevo nabhasaḥ sarpate divam // MatsP_125.50 yugākṣakoṭī te tasya dakṣiṇe syandanasya tu bhramato bhramato raśmī tau cakrayugayostu vai // MatsP_125.51 maṇḍalāni bhramante 'sya khecarasya rathasya tu kulālacakrabhramavan maṇḍalaṃ sarvatodiśam // MatsP_125.52 yugākṣakoṭī te tasya vātormī syandanasya tu saṃkramete dhruvamaho maṇḍale sarvatodiśam // MatsP_125.53 bhramatastasya raśmī te maṇḍale tūttarāyaṇe vardhete dakṣiṇeṣvatra bhramato maṇḍalāni tu // MatsP_125.54 yugākṣakoṭīsambaddhau dvau raśmī syandanasya tu dhruveṇa pragṛhītau tau rathau yau vanato ravim // MatsP_125.55 ākṛṣyete yadā te tu dhruveṇa samadhiṣṭhite tadā so 'bhyantare sūryo bhramate maṇḍalāni tu // MatsP_125.56 aśītimaṇḍalaśataṃ kāṣṭhayorubhayoścaran dhruveṇa mucyamānena punā raśmiyugena ca // MatsP_125.57 tathaiva bāhyataḥ sūryo bhramate maṇḍalāni tu udveṣṭayanvai vegena maṇḍalāni tu gacchati // MatsP_125.58 matsya-purāṇa 126 sa ratho 'dhiṣṭhito devair māsi māsi yathākramam tato vahatyathādityaṃ bahubhir ṛṣibhiḥ saha // MatsP_126.1 gandharvairapsarobhiśca sarpagrāmaṇirākṣasaiḥ ete vasanti vai sūrye māsau dvau dvau krameṇa ca // MatsP_126.2 dhātāryamā pulastyaśca pulahaśca prajāpatī uragau vāsukiścaiva saṃkīrṇaścaiva tāvubhau // MatsP_126.3 tumburur nāradaścaiva gandharvau gāyatāṃ varau kṛtasthalāpsarāścaiva yā ca sā puñjikasthalā // MatsP_126.4 grāmaṇyau rathakṛttasya rathaujāścaiva tāvubhau rakṣo hetiḥ prahetiśca yātudhānāvubhau ṛtau // MatsP_126.5 madhumādhavayorhyeṣa gaṇo vasati bhāskare vasangrīṣme tu dvau māsau mitraśca varuṇaśca vai // MatsP_126.6 ṛṣī atrirvasiṣṭhaśca nāgau takṣakarambhakau menakā sahajanyā ca hāhā hūhūśca gāyakau // MatsP_126.7 rathaṃtaraśca grāmaṇyau rathakṛccaiva tāvubhau puruṣādo vadhaścaiva yātudhānau tu tau smṛtau // MatsP_126.8 ete vasanti vai sūrye māsayoḥ śuciśukrayoḥ tataḥ sūrye punaścānyā nivasanti sma devatāḥ // MatsP_126.9 indraścaiva vivasvāṃśca aṅgirā bhṛgureva ca elāpattrastathā sarpaḥ śaṅkhapālaśca pannagaḥ // MatsP_126.10 viśvāvasusuṣeṇau ca prātaścaiva rathaśca hi pramlocetyapsarāścaiva nimrocantī ca te ubhe // MatsP_126.11 yātudhānastathā hetir vyāghraścaiva tu tāvubhau nabhasyanabhasoretair vasantaśca divākare // MatsP_126.12 māsau dvau devatāḥ sūrye vasanti ca śaradṛtau parjanyaścaiva pūṣā ca bharadvājaḥ sagautamaḥ // MatsP_126.13 citrasenaśca gandharvas tathā vā suruciśca yaḥ viśvācī ca ghṛtācī ca ubhe te puṇyalakṣaṇe // MatsP_126.14 nāgaścairāvataścaiva viśrutaśca dhanaṃjayaḥ senajicca suṣeṇaśca senānīr grāmaṇīs tathā // MatsP_126.15 cāro vātaśca dvāvetau yātudhānāvubhau smṛtau vasantyete ca vai sūrye māsayośca tviṣorjayoḥ // MatsP_126.16 haimantikau ca dvau māsau nivasanti divākare aṃśo bhagaśca dvāvetau kaśyapaśca kratuśca tau // MatsP_126.17 bhujaṃgaśca mahāpadmaḥ sarpaḥ karkoṭakastathā citrasenaśca gandharvaḥ pūrṇāyuścaiva gāyanau // MatsP_126.18 apsarāḥ pūrvacittiśca gandharvā hyurvaśī ca yā tārkṣyaścāriṣṭanemiśca senānīr grāmaṇīś ca tau // MatsP_126.19 vidyutsūryaśca tāvugrau yātudhānau tu tau smṛtau sahe caiva sahasye ca vasantyete divākare // MatsP_126.20 tatastu śiśire cāpi māsayornivasanti te tvaṣṭā viṣṇurjamadagnir viśvāmitrastathaiva ca // MatsP_126.21 kādraveyau tathā nāgau kambalāśvatarāvubhau gandharvau dhṛtarāṣṭraśca sūryavarcāśca tāvubhau // MatsP_126.22 tilottamāpsarāścaiva devī rambhā manoramā grāmaṇīr ṛtajiccaiva satyajicca mahābalaḥ // MatsP_126.23 brahmopetaśca vai rakṣo yajñopetastathaiva ca ityete nivasanti sma dvau dvau māsau divākare // MatsP_126.24 sthānābhimānino hyete gaṇā dvādaśa saptakāḥ sūryamāpādayantyete tejasā teja uttamam // MatsP_126.25 grathitaistu vacobhiśca stuvanti ṛṣayo ravim gandharvāpsarasaścaiva gītanṛtyairupāsate // MatsP_126.26 vidyāgrāmaṇino yakṣāḥ kurvantyābhīṣusaṃgraham sarpāḥ sarpanti vai sūrye yātudhānānuyānti ca // MatsP_126.27 vālakhilyā nayantyastaṃ parivāryodayādravim eteṣāmeva devānāṃ yathāvīryaṃ yathātapaḥ // MatsP_126.28 yathāyogaṃ yathādharmaṃ yathātattvaṃ yathābalam tathā tapatyasau sūryas teṣāmiddhastu tejasā // MatsP_126.29 bhūtānāmaśubhaṃ sarvaṃ vyapohati svatejasā mānavānāṃ śubhairhyetair hriyate duritaṃ tu vai // MatsP_126.30 duritaṃ śubhacārāṇāṃ vyapohanti kvacitkvacit ete sahaiva sūryeṇa bhramanti sānugā divi // MatsP_126.31 tapantaśca japantaśca hlādayantaśca vai prajāḥ gopāyanti sma bhūtāni īhante hyanukampayā // MatsP_126.32 sthānābhimānināṃ hyetat sthānaṃ manvantareṣu vai atītānāgatānāṃ ca vartante sāmprataṃ ca ye // MatsP_126.33 evaṃ vasanti vai sūrye saptakāste caturdaśa caturdaśeṣu vartante gaṇā manvantareṣu vai // MatsP_126.34 grīṣme hime ca varṣāsu muñcamānā yathākramam dharmaṃ himaṃ ca varṣaṃ ca yathākramamaharniśam // MatsP_126.35 gacchatyasāvanudinaṃ parivṛtya raśmīn devānpitṝṃśca manujāṃśca sutarpayanvai śukle ca kṛṣṇe tadahaḥkrameṇa kālakṣaye caiva surāḥ pibanti // MatsP_126.36 māsena taccāmṛtamasya mṛṣṭaṃ suvṛṣṭaye raśmiṣu rakṣitaṃ tu sarve 'mṛtaṃ tatpitaraḥ pibanti devāśca saumyāśca tathaiva kāvyāḥ // MatsP_126.37 sūryeṇa gobhirhi vivardhitābhir adbhiḥ punaścaiva samucchritābhiḥ vṛṣṭyābhivṛṣṭābhir athauṣadhībhir martyā athānnena kṣudhaṃ jayanti // MatsP_126.38 tṛptiśca tenārdhamāsaṃ surāṇāṃ māsaṃ sudhābhiḥ svadhayā pitṝṇām annena jīvantyaniśaṃ manuṣyāḥ sūryaḥ śritaṃ taddhi bibharti gobhiḥ // MatsP_126.39 ityeṣa ekacakreṇa sūryastūrṇaṃ prasarpati tatra tairakramairaśvaiḥ sarpate 'sau dinakṣaye // MatsP_126.40 harir haridbhir hriyate turaṃgamaiḥ pibatyathāpo haribhiḥ sahasradhā punaḥ pramuñcatyatha tāśca yo hariḥ sa muhyamāno haribhisturaṃgamaiḥ // MatsP_126.41 ahorātraṃ rathenāsāv ekacakreṇa vai bhraman saptadvīpasamudrāṃśca saptabhiḥ saptabhirdrutam // MatsP_126.42 chandorūpaiśca tairaśvair yutaścakraṃ tataḥ sthitiḥ kāmarūpaiḥ sakṛdyuktaiḥ kāmagaistairmanojavaiḥ // MatsP_126.43 haritairavyathaiḥ piṅgair īśvarair brahmavādibhiḥ bāhyato 'nantaraṃ caiva maṇḍalaṃ divasakramāt // MatsP_126.44 kalpādau samprayuktāśca vahantyābhūtasaṃplavam āvṛto vālakhilyaiśca bhramate rātryahāni tu // MatsP_126.45 grathitaiḥ svavacobhiśca stūyamāno maharṣibhiḥ sevyate gītanṛtyaiśca gandharvāpsarasāṃ gaṇaiḥ // MatsP_126.46 pataṃgaiḥ patagairaśvair bhrāmyamāṇo divaspatiḥ vīthyāśrayāṇi carati nakṣatrāṇi tathā śaśī // MatsP_126.47 hrāsavṛddhī tathaivāsya raśmayaḥ sūryavatsmṛtāḥ tricakrobhayato 'śvaśca vijñeyaḥ śaśino rathaḥ // MatsP_126.48 apāṃ garbhasamutpanno rathaḥ sāśvaḥ sasārathiḥ sahāraistaistribhiścakrair yuktaḥ śuklairhayottamaiḥ // MatsP_126.49 daśabhisturagairdivyair asaṅgais tanmanojavaiḥ sakṛdyukte rathe tasmin vahantastvāyugakṣayam // MatsP_126.50 saṃgṛhītā rathe tasmiñ chvetaścakṣuḥśravāśca vai aśvāstamekavarṇāste vahante śaṅkhavarcasaḥ // MatsP_126.51 ajaśca tripathaścaiva vṛṣo vājī naro hayaḥ aṃśumān saptadhātuśca haṃso vyomamṛgastathā // MatsP_126.52 ityete nāmabhiścaiva daśa candramaso hayāḥ evaṃ candramasaṃ devaṃ vahanti smāyugakṣayam // MatsP_126.53 devaiḥ parivṛtaḥ somaḥ pitṛbhiḥ saha gacchati somasya śuklapakṣādau bhāskare parataḥ sthite // MatsP_126.54 āpūryate paro bhāgaḥ somasya tu ahaḥkramāt tataḥ pītakṣayaṃ somaṃ yupagadvyāpayan raviḥ // MatsP_126.55 pītaṃ pañcadaśāhaṃ ca raśminaikena bhāskaraḥ āpūrayandadau tena bhāgaṃ bhāgamahaḥkramāt // MatsP_126.56 suṣumnāpyayamānasya śukle vardhanti vai kalāḥ tasmāddhrasanti vai kṛṣṇe śukle hyāpyāyayanti ca // MatsP_126.57 ityevaṃ sūryavīryeṇa candrasyāpyāyate tanuḥ paurṇamāsyāṃ pradṛśyeta śuklaḥ sampūrṇamaṇḍalaḥ // MatsP_126.58 evamāpyāyate somaḥ śuklapakṣeṣvahaḥkramāt tato dvitīyāprabhṛti bahulasya caturdaśī // MatsP_126.59 apāṃ sāramayasyendo rasamātrātmakasya ca pibantyambumayaṃ devā madhu saumyaṃ tathāmṛtam // MatsP_126.60 saṃbhṛtaṃ tvardhamāsena amṛtaṃ sūryatejasā bhakṣārthamāgataṃ somaṃ paurṇamāsyāmupāsate // MatsP_126.61 ekarātraṃ surāḥ sārdhaṃ pitṛbhirṛṣibhiśca vai somasya kṛṣṇapakṣādau bhāskarābhimukhasya vai // MatsP_126.62 prakṣīyate pare hyātmā pīyamānakalākramāt trayaśca triṃśatā sārdhaṃ trayastriṃśacchatāni tu // MatsP_126.63 trayastriṃśatsahasrāṇi devāḥ somaṃ pibanti vai ityevaṃ pīyamānasya kṛṣṇe vardhanti tāḥ kalāḥ // MatsP_126.64 kṣīyante ca tāḥ śuklāḥ kṛṣṇā hyāpyāyayanti ca evaṃ dinakramātpīte devaiścāpi niśākare // MatsP_126.65 pītvārdhamāsaṃ gacchanti amāvāsyāṃ surāśca te pitaraścopatiṣṭhanti amāvāsyāṃ niśākaram // MatsP_126.66 tataḥ pañcadaśe bhāge kiṃciccheṣe niśākare tato 'parāhṇe pitaro jaghanyadivase punaḥ // MatsP_126.67 pibanti dvikalaṃ kālaṃ śiṣṭāstāstu kalāstu yāḥ viniḥsṛṣṭaṃ tvamāvāsyāṃ gabhastibhyastadāmṛtam // MatsP_126.68 ardhamāsasamāptau tu pītvā gacchanti te 'mṛtam saumyā barhiṣadaścaiva agniṣvāttāśca ye smṛtāḥ // MatsP_126.69 kāvyāścaiva tu ye proktāḥ pitaraḥ sarva eva te saṃvatsarāśca ye kāvyāḥ pañcābdā vai dvijāḥ smṛtāḥ // MatsP_126.70 saumyāḥ sutapaso jñeyāḥ saumyā barhiṣadastathā agniṣvāttās trayaścaiva pitṛsargasthitā dvijāḥ // MatsP_126.71 pitṛbhiḥ pīyamānāyāṃ pañcadaśyāṃ tu vai kalām yāvacca kṣīyate tasmād bhāgaḥ pañcadaśastu saḥ // MatsP_126.72 amāvāsyāṃ tathā tasya antarā pūryate paraḥ vṛddhikṣayau vai pakṣādau ṣoḍaśyāṃ śaśinaḥ mṛtau evaṃ sūryanimitte te kṣayavṛddhī niśākare // MatsP_126.73 matsya-purāṇa 127 tārāgrahāṇāṃ vakṣyāmi svarbhānostu rathaṃ punaḥ atha tejomayaḥ śubhraḥ somaputrasya vai rathaḥ // MatsP_127.1 yukto hayaiḥ piśaṅgastu daśabhir vātaraṃhasaiḥ śvetaḥ piśaṅgaḥ sāraṅgo nīlaḥ śyāmo vilohitaḥ // MatsP_127.2 śvetaśca haritaścaiva pṛṣato vṛṣṇireva ca daśabhistu mahābhāgair uttamairvātasambhavaiḥ // MatsP_127.3 tato bhaumarathaścāpi aṣṭāṅgaḥ kāñcanaḥ smṛtaḥ aṣṭabhir lohitairaśvaiḥ sadhvajair agnisambhavaiḥ sarpate 'sau kumāro vai ṛjuvakrānuvakragaḥ // MatsP_127.4 ataścāṅgiraso vidvān devācāryo bṛhaspatiḥ gaurāśvena tu raukmeṇa syandanena visarpati // MatsP_127.5 yuktenāṣṭābhiraśvaiśca dhvajairagnisamudbhavaiḥ abdaṃ vasati yo rāśau svadiśaṃ tena gacchati // MatsP_127.6 yuktenāṣṭābhir aśvaiśca sadhvajairagnisaṃnibhaiḥ rathena kṣipravegeṇa bhārgavastena gacchati // MatsP_127.7 tataḥ śanaiścaro 'pyaśvaiḥ sabalair vātaraṃhasaiḥ kārṣṇāyasaṃ samāruhya syandanaṃ yātyasau śaniḥ // MatsP_127.8 svarbhānostu yathāṣṭāśvāḥ kṛṣṇā vai vātaraṃhasaḥ rathaṃ tamomayaṃ tasya vahanti sma sudaṃśitāḥ // MatsP_127.9 ādityanilayo rāhuḥ somaṃ gacchati parvasu ādityameti somācca tamaso 'nteṣu parvasu // MatsP_127.10 tataḥ ketumatastvaśvā aṣṭau te vātaraṃhasaḥ palāladhūmavarṇābhāḥ kṣāmadehāḥ sudāruṇāḥ // MatsP_127.11 ete vāhā grahāṇāṃ vai mayā proktā rathaiḥ saha sarve dhruve nibaddhāste nibaddhā vātaraśmibhiḥ // MatsP_127.12 ete vai bhrāmyamāṇāste yathāyogaṃ vahanti vai vāya yābhiradṛśyābhiḥ prabaddhā vātaraśmibhiḥ // MatsP_127.13 paribhramanti tadbaddhāś candrasūryagrahā divi yāvattamanuparyeti dhruvaṃ ca jyotiṣāṃ gaṇaḥ // MatsP_127.14 yathā nadyudake nostu udakena sahohyate tathā devagṛhāṇi syur uhyante vātaraṃhasā tasmādyāni pragṛhyante vyomni devagṛhā iti // MatsP_127.15 yāvatyaścaiva tārāḥ syus tāvanto 'sya marīcayaḥ sarvā dhruvanibaddhāstā bhramantyo bhrāmayanti ca // MatsP_127.16 tailapīḍaṃ yathā cakraṃ bhramate bhrāmayanti vai tathā bhramanti jyotīṃṣi vātabaddhāni sarvaśaḥ // MatsP_127.17 alātacakravadyānti vātacakreritāni tu yasmātpravahate tāni pravahastena sa smṛtaḥ // MatsP_127.18 evaṃ dhruve niyukto 'sau bhramate jyotiṣāṃ gaṇaḥ eṣa tārāmayaḥ proktaḥ śiśumāre dhruvo divi // MatsP_127.19 yadahnā kurute pāpaṃ taṃ dṛṣṭvā niśi muñcati śiśumāraśarīrasthā yāvatyastārakāstu tāḥ // MatsP_127.20 varṣāṇi dṛṣṭvā jīveta tāvadevādhikāni tu śiśumārākṛtiṃ jñātvā pravibhāgena sarvaśaḥ // MatsP_127.21 uttānapādastasyātha vijñeyaḥ sottaro hanuḥ yajño 'dharastu vijñeyo dharmo mūrdhānamāśritaḥ // MatsP_127.22 hṛdi nārāyaṇaḥ sādhyā aśvinau pūrvapādayoḥ varuṇaścāryamā caiva paścime tasya sakthinī // MatsP_127.23 śiśne saṃvatsaro jñeyo mitraścāpānamāśritaḥ pucche 'gniśca mahendraśca marīciḥ kaśyapo dhruvaḥ // MatsP_127.24 eṣa tārāmayaḥ stambho nāstameti na vodayam nakṣatracandrasūryāśca grahāstārāgaṇaiḥ saha // MatsP_127.25 tanmukhābhimukhāḥ sarve cakrabhūtā divi sthitāḥ dhruveṇādhiṣṭhitāścaiva dhruvameva pradakṣiṇam // MatsP_127.26 pariyānti suraśreṣṭhaṃ meḍhībhūtaṃ dhruvaṃ divi āgnīdhrakāśyapānāṃ tu teṣāṃ sa paramo dhruvaḥ // MatsP_127.27 eka eva bhramatyeṣa merorantaramūrdhani jyotiṣāṃ cakramādāya ākarṣaṃstamadhomukhaḥ merumālokayanneva pratiyāti pradakṣiṇam // MatsP_127.28 matsya-purāṇa 128 yadetadbhavatā proktaṃ śrutaṃ sarvamaśeṣataḥ kathaṃ devagṛhāṇi syuḥ punarjyotīṃṣi varṇaya // MatsP_128.1 etatsarvaṃ pravakṣyāmi sūryācandramasorgatim yathā devagṛhāṇi syuḥ sūryācandramasostathā // MatsP_128.2 agnervyuṣṭau rajanyāṃ vai brahmaṇāvyaktayoninā avyākṛtamidaṃ tvāsīn naiśena tamasā vṛtam // MatsP_128.3 caturbhūtāvaśiṣṭe 'smin brahmaṇā samadhiṣṭhite svayambhūr bhagavāṃstatra lokatattvārthasādhakaḥ // MatsP_128.4 khadyotarūpī vicarann āvirbhāvaṃ vyacintayat jñātvāgniṃ kalpakālādāv apaḥ pṛthvīṃ ca saṃśritā // MatsP_128.5 sa saṃbhṛtya prakāśārthaṃ tridhā tulyo 'bhavatpunaḥ pācako yastu loke 'smin pārthivaḥ so 'gnirucyate // MatsP_128.6 yaścāsau tapate sūrye śuciragniśca sa smṛtaḥ vaidyuto jāṭharaḥ saumyo vaidyutaścāpyabindhanaḥ // MatsP_128.7 tejobhiścāpyate kaścit kaścidevāpyanindhanaḥ kāṣṭhendhanastu nirmathyaḥ so 'dbhiḥ śāmyati pāvakaḥ // MatsP_128.8 arciṣmānpacano 'gnistu niṣprabhaḥ saumyalakṣaṇaḥ yaścāsau maṇḍale śukle nirūṣmā na prakāśate // MatsP_128.9 prabhā saurī tu pādena astaṃ yāti divākare agnimāviśate rātrau tasmādagniḥ prakāśate // MatsP_128.10 udite tu punaḥ sūrye ūṣmāgnestu samāviśat pādena tejasaścāgnes tasmāt saṃtapate divā // MatsP_128.11 prākāśyaṃ ca tathauṣṇyaṃ ca sauryāgneye tu tejasī parasparānupraveśād āpyāyete divāniśam // MatsP_128.12 uttare caiva bhūmyardhe tathā hyasmiṃstu dakṣiṇe uttiṣṭhati punaḥ sūrye rātrirāviśate hy apaḥ // MatsP_128.13 tasmāttāmrā bhavantyāpo divārātripraveśanāt astaṃ gate punaḥ sūrye aharvai praviśaty apaḥ // MatsP_128.14 tasmānnaktaṃ punaḥ śuklā hy āpo dṛśyanti bhāsurāḥ etena kramayogeṇa bhūmyardhe dakṣiṇottare // MatsP_128.15 udayāstamaye hyatra ahorātraṃ viśaty apaḥ yaścāsau tapate sūryaḥ so 'paḥ pibati raśmibhiḥ // MatsP_128.16 sahasrapādastveṣo 'gnī raktakumbhanibhastu saḥ ādatte sa tu nāḍīnāṃ sahasreṇa samantataḥ // MatsP_128.17 apo nadīsamudrebhyo hradakūpebhya eva ca tasya raśmisahasreṇa śītavarṣoṣṇaniḥsravaḥ // MatsP_128.18 tāsāṃ catuḥśataṃ nāḍyo varṣante citramūrtayaḥ candanāścaiva medhyāśca ketanāś cetanāstathā // MatsP_128.19 amṛtā jīvanāḥ sarvā raśmayo vṛṣṭisarjanāḥ himodbhavāśca te 'nyonyaṃ raśmayastriṃśataḥ smṛtāḥ candratārāgrahaiḥ sarvaiḥ pītā bhānorgabhastayaḥ // MatsP_128.20 etā madhyāstathānyāśca hlādinyo himasarjanāḥ śuklāśca kakubhaścaiva gāvo viśvasṛtaśca yāḥ // MatsP_128.21 śuklāstā nāmataḥ sarvās triṃśato gharmasarjanāḥ saṃbibhrati hi tāḥ sarvā manuṣyāndevatāḥ pitṝn // MatsP_128.22 manuṣyānoṣadhībhiśca svadhayā ca pitṝnapi amṛtena surānsarvān saṃtataṃ paritarpayan // MatsP_128.23 vasante caiva grīṣme ca śanaiḥ saṃtapate tribhiḥ varṣāsu ca śaradyevaṃ caturbhiḥ saṃpravarṣati // MatsP_128.24 hemante śiśire caiva himotsargas tribhiḥ punaḥ oṣadhīṣu balaṃ dhatte sudhāṃ ca svadhayā punaḥ // MatsP_128.25 sūryo 'maratvamamṛte trayas triṣu niyacchati evaṃ raśmisahasraṃ tu sauraṃ lokārthasādhakam // MatsP_128.26 bhidyate ṛtumāsādya sahasraṃ bahudhā punaḥ ityevaṃ maṇḍalaṃ śuklaṃ bhāsvaraṃ lokasaṃjñitam // MatsP_128.27 nakṣatragrahasomānāṃ pratiṣṭhā yonireva ca candra ṛkṣagrahāḥ sarve vijñeyāḥ sūryasambhavāḥ // MatsP_128.28 suṣumnā sūryaraśmiryā kṣīṇaṃ śaśinamedhate harikeśaḥ purastāttu yo vai nakṣatrayonikṛt // MatsP_128.29 dakṣiṇe viśvakarmā tu raśmirāpyāyayadbudham viśvāvasuśca yaḥ paścāc chukrayoniśca sa smṛtaḥ // MatsP_128.30 saṃvardhanastu yo raśmiḥ sa yonirlohitasya ca ṣaṣṭhastu hyaśvabhū raśmir yoniḥ sa hi bṛhaspateḥ // MatsP_128.31 śanaiścaraṃ punaścāpi raśmirāpyāyate surāṭ na kṣīyate yatastāni tasmānnakṣatratā smṛtā // MatsP_128.32 kṣetrāṇyetāni vai sūryam āpatanti gabhastibhiḥ kṣetrāṇi teṣāmādatte sūryo nakṣatratā tataḥ // MatsP_128.33 asmāllokādamuṃ lokaṃ tīrṇānāṃ sukṛtātmanām tāraṇāttārakā hyetāḥ śuklatvāccaiva śuklikāḥ // MatsP_128.34 divyānāṃ pārthivānāṃ ca vaṃśānāṃ caiva sarvaśaḥ tapanastejaso yogād āditya iti gadyate // MatsP_128.35 sravatiḥ syandanārthe ca dhātureṣa nigadyate sravaṇāttejasaścaiva tenāsau savitā smṛtaḥ // MatsP_128.36 bahvarthaścanda ityeṣa pradhāno dhāturucyate śuklatve hyamṛtatve ca śītatve hlādane 'pi ca // MatsP_128.37 sūryācandramasordivye maṇḍale bhāsvare khage jalatejomaye śukle vṛttakumbhanibhe śubhe // MatsP_128.38 vasanti karmadevāstu sthānānyetāni sarvaśaḥ manvantareṣu sarveṣu ṛṣisūryagrahādayaḥ // MatsP_128.39 tāni devagṛhāṇi syuḥ sthānākhyāni bhavanti hi sauraṃ sūryo 'viśatsthānaṃ saumyaṃ somastathaiva ca // MatsP_128.40 śaukraṃ śukro 'viśatsthānaṃ ṣoḍaśāraṃ prabhāsvaram bṛhaspatirbṛhattvaṃ ca lohitaṃ cāpi lohitaḥ // MatsP_128.41 śanaiścaro 'viśatsthānam evaṃ śānaiścaraṃ tathā budho 'pi vai budhasthānaṃ bhānuṃ svarbhānureva ca // MatsP_128.42 nakṣatrāṇi ca sarvāṇi nākṣatrāṇyāviśanti ca jyotīṃṣi sukṛtām ete jñeyā devagṛhāstu vai // MatsP_128.43 sthānānyetāni tiṣṭhanti yāvadābhūtasaṃplavam manvantareṣu sarveṣu devasthānāni tāni vai // MatsP_128.44 abhimānena tiṣṭhanti tāni devāḥ punaḥ punaḥ atītāstu sahātītair bhāvyā bhāvyaiḥ suraiḥ saha // MatsP_128.45 vartante vartamānaiśca suraiḥ sārdhaṃ tu sthāninaḥ sūryo devo vivasvāṃśca aṣṭamastvaditeḥ sutaḥ // MatsP_128.46 dyutimāndharmayuktaśca somo devo vasuḥ smṛtaḥ śukro daityastu vijñeyo bhārgavo 'surayājakaḥ // MatsP_128.47 bṛhaspatir bṛhattejā devācāryo 'ṅgiraḥsutaḥ budho manoharaścaiva śaśiputrastu sa smṛtaḥ // MatsP_128.48 śanaiścaro virūpaśca saṃjñāputro vivasvataḥ agnirvikeśyāṃ jajñe tu yuvāsau lohitādhipaḥ // MatsP_128.49 nakṣatranāmnyaḥ kṣetreṣu dākṣāyaṇyaḥ sutāḥ smṛtāḥ svarbhānuḥ siṃhikāputro bhūtasaṃsādhano 'suraḥ // MatsP_128.50 candrārkagrahanakṣatreṣv abhimānī prakīrtitaḥ sthānānyetāni coktāni sthāninyaścaiva devatāḥ // MatsP_128.51 śuklamagnisamaṃ divyaṃ sahasrāṃśorvivasvataḥ sahasrāṃśutviṣaḥ sthānam ammayaṃ taijasaṃ tathā // MatsP_128.52 āśāsthānaṃ manojñasya raviraśmigṛhe sthitam śukraḥ ṣoḍaśaraśmistu yastu devo hyapomayaḥ // MatsP_128.53 lohito navaraśmistu sthānamāpyaṃ tu tasya vai bṛhaddvādaśaraśmīkaṃ haridrābhaṃ tu vedhasaḥ // MatsP_128.54 aṣṭaraśmiśanestattu kṛṣṇaṃ vṛddhamayasmayam svarbhānostvāyasaṃ sthānaṃ bhūtasaṃtāpanālayam // MatsP_128.55 sukṛtām āśrayāstārā raśmayastu hiraṇmayāḥ tāraṇāttārakā hyetāḥ śuklatvāccaiva tārakāḥ // MatsP_128.56 navayojanasāhasro viṣkambhaḥ savituḥ smṛtaḥ maṇḍalaṃ triguṇaṃ cāsya vistāro bhāskarasya tu // MatsP_128.57 dviguṇaḥ sūryavistārād vistāraḥ śaśinaḥ smṛtaḥ triguṇaṃ maṇḍalaṃ cāsya vaipulyācchaśinaḥ smṛtam // MatsP_128.58 sarvopari nisṛṣṭāni maṇḍalāni tu tārakāḥ yojanārdhapramāṇāni tābhyo 'nyāni gaṇāni tu // MatsP_128.59 tulyo bhūtvā tu svarbhānus tadadhastātprasarpati uddhūtya pārthivīṃ chāyāṃ nirmitāṃ maṇḍalākṛtim // MatsP_128.60 brahmaṇā nirmitaṃ sthānaṃ tṛtīyaṃ tu tamomayam ādityātsa tu niṣkramya somaṃ gacchati parvasu // MatsP_128.61 ādityameti somācca punaḥ saureṣu parvasu svabhāsā tudate yasmāt svarbhānuriti sa smṛtaḥ // MatsP_128.62 candrataḥ ṣoḍaśo bhāgo bhārgavasya vidhīyate viṣkambhānmaṇḍalāccaiva yojanānāṃ tu sa smṛtaḥ // MatsP_128.63 bhārgavātpādahīnaśca vijñeyo vai bṛhaspatiḥ bṛhaspateḥ pādahīnau ketuvakrāvubhau smṛtau // MatsP_128.64 vistāramaṇḍalābhyāṃ tu pādahīnastayorbudhaḥ tārānakṣatrarūpāṇi vapuṣmantīha yāni vai // MatsP_128.65 budhena samarūpāṇi vistārānmaṇḍalāttu vai tārānakṣatrarūpāṇi hīnāni tu parasparam // MatsP_128.66 śatāni pañca catvāri trīṇi dve caikameva ca sarvopari nisṛṣṭāni maṇḍalāni tu tārakāḥ // MatsP_128.67 yojanārdhapramāṇāni tebhyo hrasvaṃ na vidyate upariṣṭāttu ye teṣāṃ grahā ye krūrasāttvikāḥ // MatsP_128.68 sauraścāṅgiraso vakro vijñeyā mandacāriṇaḥ tebhyo 'dhastāttu catvāraḥ punaścānye mahāgrahāḥ // MatsP_128.69 somaḥ sūryo budhaścaiva bhārgavaśceti śīghragāḥ yāvanti caiva ṛkṣāṇi koṭyastāvanti tārakāḥ // MatsP_128.70 sarveṣāṃ tu grahāṇāṃ vai sūryo 'dhastātprasarpati vistīrṇaṃ maṇḍalaṃ kṛtvā tasyordhvaṃ carate śaśī // MatsP_128.71 nakṣatramaṇḍalaṃ cāpi somādūrdhvaṃ prasarpati nakṣatrebhyo budhaścordhvaṃ budhāccordhvaṃ tu bhārgavaḥ // MatsP_128.72 vakrastu bhārgavādūrdhvaṃ vakrādūrdhvaṃ bṛhaspatiḥ tasmācchanaiścaraścordhvaṃ devācāryopari sthitaḥ // MatsP_128.73 śanaiścarāttathā cordhvaṃ jñeyaṃ saptarṣimaṇḍalam saptarṣibhyo dhruvaścordhvaṃ samastaṃ tridivaṃ dhruve // MatsP_128.74 dviguṇeṣu sahasreṣu yojanānāṃ śateṣu ca grahāntaram athaikaikam ūrdhvaṃ nakṣatramaṇḍalāt // MatsP_128.75 tārāgrahāntarāṇi syur uparyuparyadhiṣṭhitam grahāśca candrasūryau ca divi divyena tejasā // MatsP_128.76 nakṣatreṣu ca yujyante gacchanto niyatakramāt candrārkagrahanakṣatrā nīcoccagṛhamāśritāḥ // MatsP_128.77 samāgame ca bhede ca paśyanti yugapatprajāḥ parasparaṃ sthitā hyevaṃ yujyante ca parasparam // MatsP_128.78 asaṃkareṇa vijñeyas teṣāṃ yogastu vai budhaiḥ ityevaṃ saṃniveśo vai pṛthivyā jyotiṣāṃ ca yaḥ // MatsP_128.79 dvīpānāmudadhīnāṃ ca parvatānāṃ tathaiva ca varṣāṇāṃ ca nadīnāṃ ca ye ca teṣu vasanti vai // MatsP_128.80 ityeṣo 'rkavaśenaiva saṃniveśastu jyotiṣām āvartaḥ sāntaro madhye saṃkṣiptaśca dhruvāttu sa // MatsP_128.81 sarvatasteṣu vistīrṇo vṛttākāra ivocchritaḥ lokasaṃvyavahārārtham īśvareṇa vinirmitaḥ // MatsP_128.82 kalpādau buddhipūrvaṃ tu sthāpito 'sau svayambhuvā ityeṣa saṃniveśo vai sarvasya jyotirātmakaḥ // MatsP_128.83 vaiśvarūpaṃ pradhānasya pariṇāho 'sya yaḥ smṛtaḥ teṣāṃ śakyaṃ na saṃkhyātuṃ yāthātathyena kenacit gatāgataṃ manuṣyeṇa jyotiṣāṃ māṃsacakṣuṣā // MatsP_128.84 matsya-purāṇa 129 kathaṃ jagāma bhagavān purāritvaṃ maheśvaraḥ dadāha ca kathaṃ devas tanno vistarato vada // MatsP_129.1 pṛcchāmastvāṃ vayaṃ sarve bahumānātpunaḥ punaḥ tripuraṃ tadyathā durgaṃ mayamāyāvinirmitam devenaikeṣuṇā dagdhaṃ tathā no vada mānada // MatsP_129.2 śṛṇudhvaṃ tripuraṃ devo yathā dāritavān bhavaḥ mayo nāma mahāmāyo māyānāṃ janako 'suraḥ // MatsP_129.3 nirjitaḥ sa tu saṃgrāme tatāpa paramaṃ tapaḥ tapasyantaṃ tu taṃ viprā daityāvanyāvanugrahāt // MatsP_129.4 tasyaiva kṛtyamuddiśya tepatuḥ paramaṃ tapaḥ vidyunmālī ca balavāṃs tārakākhyaśca vīryavān // MatsP_129.5 mayatejaḥsamākrāntau tepaturmayapārśvagau lokā iva yathā mūrtās trayas traya ivāgnayaḥ // MatsP_129.6 lokatrayaṃ tāpayantas te tepurdānavāstapaḥ hemante jalaśayyāsu grīṣme pañcatape tathā // MatsP_129.7 varṣāsu ca tathākāśe kṣapayantastanūḥ priyāḥ sevānāḥ phalamūlāni puṣpāṇi ca jalāni ca // MatsP_129.8 anyadācaritāhārāḥ paṅkenācitavalkalāḥ magnāḥ śaivālapaṅkeṣu vimalāvimaleṣu ca // MatsP_129.9 nirmāṃsāśca tato jātāḥ kṛśā dhamanisaṃtatāḥ teṣāṃ tapaḥprabhāvena prabhāvavidhutaṃ yathā // MatsP_129.10 niṣprabhaṃ tu jagatsarvaṃ mandamevābhibhāṣitam dahyamāneṣu lokeṣu taistribhirdānavāgnibhiḥ // MatsP_129.11 teṣāmagre jagadbandhuḥ prādurbhūtaḥ pitāmahaḥ tataḥ sāhasakartāraḥ prāhuste sahasāgatam // MatsP_129.12 svakaṃ pitāmahaṃ daityās taṃ vai tuṣṭuvureva ca atha tāndānavānbrahmā tapasā tapanaprabhān // MatsP_129.13 uvāca harṣapūrṇākṣo harṣapūrṇamukhastadā varado 'haṃ hi vo vatsās tapastoṣita āgataḥ // MatsP_129.14 vriyatām īpsitaṃ yacca sābhilāṣaṃ taducyatām ityevamucyamānāstu pratipannaṃ pitāmaham // MatsP_129.15 viśvakarmā mayaḥ prāha praharṣotphullalocanaḥ deva daityāḥ purā devaiḥ saṃgrāme tārakāmaye // MatsP_129.16 nirjitāstāḍitāścaiva hatāścāpyāyudhairapi devairvairānubandhācca dhāvanto bhayavepitāḥ // MatsP_129.17 śaraṇaṃ naiva jānīmaḥ śarma vā śaraṇārthinaḥ so 'haṃ tapaḥprabhāvena tava bhaktyā tathaiva ca // MatsP_129.18 icchāmi kartuṃ taddurgaṃ yaddevairapi dustaram tasmiṃśca tripure durge matkṛte kṛtināṃ vara // MatsP_129.19 bhūmyānāṃ jalajānāṃ ca śāpānāṃ munitejasām devapraharaṇānāṃ ca devānāṃ ca prajāpateḥ // MatsP_129.20 alaṅghanīyaṃ bhavatu tripuraṃ yadi te priyam viśvakarmā itīvoktaḥ sa tadā viśvakarmaṇā // MatsP_129.21 uvāca prahasanvākyaṃ mayaṃ daityagaṇādhipam sarvāmaratvaṃ naivāsti asadvṛttasya dānava // MatsP_129.22 tasmāddurgavidhānaṃ hi kṣaṇādapi vidhīyatām pitāmahavacaḥ śrutvā tadaivaṃ dānavo mayaḥ // MatsP_129.23 prāñjaliḥ punarapyāha brahmāṇaṃ padmasambhavam yastadekeṣuṇā durgaṃ sakṛnmuktena nirdahet // MatsP_129.24 samaṃ sa saṃyuge hanyād avadhyaṃ śeṣato bhavet evamastviti cāpyuktvā mayaṃ devaḥ pitāmahaḥ // MatsP_129.25 svapne labdho yathārtho vai tatraivādarśanaṃ yayau gate pitāmahe daityā gatā mayaraviprabhāḥ // MatsP_129.26 varadānādvirejuste tapasā ca mahābalāḥ sa mayastu mahābuddhir dānavo vṛṣasattamaḥ // MatsP_129.27 durgaṃ vyavasitaḥ kartum iti cācintayattadā kathaṃ nāma bhaveddurgaṃ tanmayā tripuraṃ kṛtam // MatsP_129.28 vatsyate tatpuraṃ divyaṃ matto nānyairna saṃśayaḥ yathācaikeṣuṇā tena tatpuraṃ na hi hanyate // MatsP_129.29 devaistathā vidhātavyaṃ mayā mativicāraṇam vistāro yojanaśatam ekaikasya purasya tu // MatsP_129.30 kāryasteṣāṃ ca viṣkambhaś caikaikaśatayojanam puṣyayogeṇa nirmāṇaṃ purāṇaṃ ca bhaviṣyati // MatsP_129.31 puṣyayogeṇa ca divi sameṣyanti parasparam puṣyayogeṇa yuktāni yastānyāsādayiṣyati // MatsP_129.32 purāṇyekaprahāreṇa śatāni nihaniṣyati āyasaṃ tu kṣititale rājataṃ tu nabhastale // MatsP_129.33 rājatasyopariṣṭāttu sauvarṇaṃ bhavitā puram evaṃ tribhiḥ purairyuktaṃ tripuraṃ tadbhaviṣyati śatayojanaviṣkambhair antaraistaddurāsadam // MatsP_129.34 aṭṭālakair yantraśataghnibhiśca sacakraśūlopalakampanaiśca dvārairmahāmandaramerukalpaiḥ prākāraśṛṅgaiḥ suvirājamānam // MatsP_129.35 satārakākhyena mayena guptaṃ svasthaṃ ca guptaṃ taḍinmālināpi ko nāma hantuṃ tripuraṃ samartho muktvā trinetraṃ bhagavantamekam // MatsP_129.36 matsya-purāṇa 130 iti cintāyuto daityo divyopāyaprabhāvajam cakāra tripuraṃ durgaṃ manaḥsaṃcāracāritam // MatsP_130.1 prākāro 'nena mārgeṇa iha vāmutra gopuram iha cāṭṭālakadvāram iha cāṭṭālagopuram // MatsP_130.2 rājamārga itaścāpi vipulo bhavatāmiti rathyoparathyāḥ sattrikā iha catvara eva ca // MatsP_130.3 idamantaḥpurasthānaṃ rudrāyatanamatra ca savaṭāni taḍāgāni hy atra vāpyaḥ sarāṃsi ca // MatsP_130.4 ārāmāśca sabhāścātra udyānānyatra vā tathā upanirgamo dānavānāṃ bhavatyatra manoharaḥ // MatsP_130.5 ityevaṃ mānasaṃ tatrākalpayatpurakalpavit mayena tatpuraṃ sṛṣṭaṃ tripuraṃ tviti naḥ śrutam // MatsP_130.6 kārṣṇāyasamayaṃ yattu mayena vihitaṃ puram tārakākhyo 'dhipastatra kṛtasthānādhipo 'vasat // MatsP_130.7 yattu pūrṇendusaṃkāśaṃ rājataṃ nirmitaṃ puram vidyunmālī prabhustatra vidyunmālī tvivāmbudaḥ // MatsP_130.8 suvarṇādhikṛtaṃ yacca mayena vihitaṃ puram svayameva mayastatra gatastadadhipaḥ prabhuḥ // MatsP_130.9 tārakasya puraṃ tatra śatayojanamantaram vidyunmālipuraṃ cāpi śatayojanake 'ntare // MatsP_130.10 meruparvatasaṃkāśaṃ mayasyāpi puraṃ mahat puṣyasaṃyogamātreṇa kālena sa mayaḥ purā // MatsP_130.11 kṛtavāṃstripuraṃ daityas trinetraḥ puṣpakaṃ yathā yena yena mayo yāti prakurvāṇaḥ puraṃ purāt // MatsP_130.12 praśastāstatra tatraiva vāruṇyāmālayāḥ svayam rukmarūpyāyasānāṃ ca śataśo 'tha sahasraśaḥ // MatsP_130.13 ratnācitāni śobhante purāṇyamaravidviṣām prāsādaśatajuṣṭāni kūṭāgārotkaṭāni ca // MatsP_130.14 sarveṣāṃ kāmagāni syuḥ sarvalokātigāni ca sodyānavāpīkūpāni sapadmasaravanti ca // MatsP_130.15 aśokavanabhūtāni kokilārutavanti ca citraśālāviśālāni catuḥśālottamāni ca // MatsP_130.16 saptāṣṭadaśabhaumāni satkṛtāni mayena ca bahudhvajapatākāni sragdāmālaṃkṛtāni ca // MatsP_130.17 kiṅkiṇījālaśabdāni gandhavanti mahānti ca susaṃyuktopaliptāni puṣpanaivedyavanti ca // MatsP_130.18 yajñadhūmāndhakārāṇi saṃpūrṇakalaśāni ca gaganāvaraṇābhāni haṃsapaṅktinibhāni ca // MatsP_130.19 paṅktīkṛtāni rājante gṛhāṇi tripure pure muktākalāpairlambadbhir hasantīva śaśiśriyam // MatsP_130.20 mallikājātipuṣpādyair gandhadhūpādhivāsitaiḥ pañcendriyasukhairnityaṃ samaiḥ satpuruṣairiva // MatsP_130.21 hemarājatalohādyamaṇiratnāñjanāṅkitāḥ prākārāstripure tasmin giriprākārasaṃnibhāḥ // MatsP_130.22 ekaikasminpure tasmin gopurāṇāṃ śataṃ śatam sapatākādhvajavatāṃ dṛśyante giriśṛṅgavat // MatsP_130.23 nūpurārāvaramyāṇi tripure tatpurāṇyapi svargātiriktaśrīkāṇi tatra kanyāpurāṇi ca // MatsP_130.24 ārāmaiśca vihāraiśca taḍāgavaṭacatvaraiḥ sarobhiśca saridbhiśca vanaiścopavanairapi // MatsP_130.25 divyabhogopabhogāni nānāratnayutāni ca puṣpotkaraiśca subhagās tripurasyopanirgamāḥ parikhāśatagambhīrāḥ kṛtā māyānivāraṇaiḥ // MatsP_130.26 niśamya taddurgavidhānamuttamaṃ kṛtaṃ mayenādbhutavīryakarmaṇā diteḥ sutā daivatarājavairiṇaḥ sahasraśaḥ prāpuranantavikramāḥ // MatsP_130.27 tadāsurairdarpitavairimardanair janārdanaiḥ śailakarīndrasaṃnibhaiḥ babhūva pūrṇaṃ tripuraṃ tathā purā yathāmbaraṃ bhūrijalair jalapradaiḥ // MatsP_130.28 matsya-purāṇa 131 nirmite tripure durge mayenāsuraśilpinā taddurgaṃ durgatāṃ prāpa baddhavairaiḥ surāsuraiḥ // MatsP_131.1 sakalatrāḥ saputrāśca śastravanto 'ntakopamāḥ mayādiṣṭāni viviśur gṛhāṇi hṛṣitāśca te // MatsP_131.2 siṃhā vanamivāneke makarā iva sāgaram roṣaiścaivātipāruṣyaiḥ śarīramiva saṃhataiḥ // MatsP_131.3 tadvadbalibhiradhyastaṃ tatpuraṃ devatāribhiḥ tripuraṃ saṃkulaṃ jātaṃ daityakoṭiśatākulam // MatsP_131.4 sutalādapi niṣpatya pātālāddānavālayāt upatasthuḥ payodābhā ye ca giryupajīvinaḥ // MatsP_131.5 yo yaṃ prārthayate kāmaṃ samprāptastripurāśrayāt tasya tasya mayastatra māyayā vidadhāti saḥ // MatsP_131.6 sacandreṣu pradoṣeṣu sāmbujeṣu saraḥsu ca ārāmeṣu sacūteṣu tapodhanavaneṣu ca // MatsP_131.7 svaṅgāścandanadigdhāṅgāṃ mātaṃgāḥ samadā iva mṛṣṭābharaṇavastrāśca mṛṣṭasraganulepanāḥ // MatsP_131.8 priyābhiḥ priyakrāmābhir hāvabhāvaprasūtibhiḥ nārībhiḥ satataṃ remur muditāścaiva dānavāḥ // MatsP_131.9 mayena nirmite sthāne modamānā mahāsurāḥ arthe dharme ca kāme ca nidadhuste matīḥ svayam // MatsP_131.10 teṣāṃ tripurayuktānāṃ tripure tridaśāriṇām vrajati sma sukhaṃ kālaḥ svargasthānāṃ yathā tathā // MatsP_131.11 śuśrūṣante pitṝnputrāḥ patnyaścāpi patīṃstathā vimuktakalahāścāpi prītayaḥ pracurābhavan // MatsP_131.12 nādharmastripurasthānāṃ bādhate vīryavānapi arcayanto diteḥ putrās tripurāyatane haram // MatsP_131.13 puṇyāhaśabdānuccerur āśīrvādāṃśca vedagān svanūpuraravonmiśrān veṇuvīṇāravānapi // MatsP_131.14 hāsaśca varanārīṇāṃ cittavyākulakārakaḥ tripure dānavendrāṇāṃ ramatāṃ śrūyate sadā // MatsP_131.15 teṣāmarcayatāṃ devān brāhmaṇāṃśca namasyatām dharmārthakāmamantrāṇāṃ mahānkālo 'bhyavartata // MatsP_131.16 athālakṣmīrasūyā ca tṛḍbubhukṣe tathaiva ca kaliśca kalahaścaiva tripuraṃ viviśuḥ saha // MatsP_131.17 saṃdhyākālaṃ praviṣṭāste tripuraṃ ca bhayāvahāḥ samadhyāsuḥ samaṃ ghorāḥ śarīrāṇi yathāmayāḥ // MatsP_131.18 sarva ete viśantastu mayena tripurāntaram svapne bhayāvahā dṛṣṭā āviśantastu dānavān // MatsP_131.19 udite ca sahasrāṃśau śubhabhāsākare ravau mayaḥ sabhāmāviveśa bhāskarābhyāmivāmbudaḥ // MatsP_131.20 merukūṭanibhe ramya āsane svarṇamaṇḍite āsīnāḥ kāñcanagireḥ śṛṅge toyamuco yathā // MatsP_131.21 pārśvayostārakākhyaśca vidyunmālī ca dānavaḥ upaviṣṭau mayasyānte hastinaḥ kalabhāviva // MatsP_131.22 tataḥ surārayaḥ sarve 'śeṣakopā raṇājire upaviṣṭā dṛḍhaṃ viddhā dānavā devaśatravaḥ // MatsP_131.23 teṣvāsīneṣu sarveṣu sukhāsanagateṣu ca mayo māyāvijanaka ityuvāca sa dānavān // MatsP_131.24 khecarāḥ khecarārāvā bho bho dākṣāyaṇīsutāḥ niśāmayadhvaṃ svapno 'yaṃ mayā dṛṣṭo bhayāvahaḥ // MatsP_131.25 catasraḥ pramadāstatra trayo martyā bhayāvahāḥ kopānalādīptamukhāḥ praviṣṭās tripurārdinaḥ // MatsP_131.26 praviśya ruṣitāste ca purāṇyatulavikramāḥ praviṣṭāḥ sma śarīrāṇi bhūtvā bahuśarīriṇaḥ // MatsP_131.27 nagaraṃ tripuraṃ cedaṃ tamasā samavasthitam sagṛhaṃ saha yuṣmābhiḥ sāgarāmbhasi majjitam // MatsP_131.28 ulūkaṃ rucirā nārī nagnārūḍhā kharaṃ tathā saha strībhirhasantī ca cumbane pramadā yathā puruṣaḥ sindutilakaś caturaṅghris trilocanaḥ // MatsP_131.29 yena sā pramadā nunnā ahaṃ caiva vibodhitaḥ īdṛśī pramadā dṛṣṭā mayā cātibhayāvahā // MatsP_131.30 eṣa īdṛśakaḥ svapno dṛṣṭo vai ditinandanāḥ dṛṣṭaḥ kathaṃ hi kaṣṭāya asurāṇāṃ bhaviṣyati // MatsP_131.31 yadi vo 'haṃ kṣamo rājā yadidaṃ vettha ceddhitam nibodhadhvaṃ sumanaso na cāsūyitum arhatha // MatsP_131.32 kāmaṃ cerṣyāṃ ca kopaṃ ca asūyāṃ saṃvihāya ca satye dame ca dharme ca munivāde ca tiṣṭhata // MatsP_131.33 śāntayaśca prayujyantāṃ pūjyatāṃ ca maheśvaraḥ yadi nāmāsya svapnasya hy evaṃ coparamo bhavet // MatsP_131.34 kupyate no dhruvaṃ rudro devadevastrilocanaḥ bhaviṣyāṇi ca dṛśyante yato nastripure 'surāḥ // MatsP_131.35 kalahaṃ varjayantaśca arjayantas tathārjavam svapnodayaṃ pratīkṣadhvaṃ kālodayamathāpi ca // MatsP_131.36 śrutvā dākṣāyaṇīputrā ityevaṃ mayabhāṣitam krodherṣyāvasthayā yuktā dṛśyante ca vināśagāḥ // MatsP_131.37 vināśam upapaśyanto hy alakṣmyā vyāpitāsurāḥ tatraiva dṛṣṭvā te 'nyonyaṃ sakrodhāpūritekṣaṇāḥ // MatsP_131.38 atha daivaparidhvastā dānavāstripurālayāḥ hitvā satyaṃ ca dharmaṃ ca akāryāṇyupacakramuḥ // MatsP_131.39 dviṣanti brāhmaṇānpuṇyān na cārcanti hi devatāḥ guruṃ caiva na manyante hy anyonyaṃ cāpi cukrudhuḥ // MatsP_131.40 kalaheṣu ca sajjante svadharmeṣu hasanti ca parasparaṃ ca nindanti ahamityeva vādinaḥ // MatsP_131.41 uccairgurūnprabhāṣante nābhibhāṣanti pūjitāḥ akasmātsāśrunayanā jāyante ca samutsukāḥ // MatsP_131.42 dadhisaktūnpayaścaiva kapitthāni ca rātriṣu bhakṣayanti ca śeranta ucchiṣṭāḥ saṃvṛtāstathā // MatsP_131.43 mūtraṃ kṛtvopaspṛśanti cākṛtvā pādadhāvanam saṃviśanti ca śayyāsu śaucācāravivarjitāḥ // MatsP_131.44 saṃkucanti bhayāccaiva mārjārāṇāṃ yathākhukaḥ bhāryāṃ gatvā na śudhyanti rahovṛttiṣu nistrapāḥ // MatsP_131.45 purā suśīlā bhūtvā ca duḥśīlatvamupāgatāḥ devāṃstapodhanāṃścaiva bādhante tripurālayāḥ // MatsP_131.46 mayena vāryamāṇā api te vināśamupasthitāḥ vipriyāṇyeva viprāṇāṃ kurvāṇāḥ kalahaiṣiṇaḥ // MatsP_131.47 vaibhrājaṃ nandanaṃ caiva tathā caitrarathaṃ vanam aśokaṃ ca varāśokaṃ sarvartukamathāpi ca // MatsP_131.48 svargaṃ ca devatāvāsaṃ pūrvadevavaśānugāḥ vidhvaṃsayanti saṃkruddhās tapodhanavanāni ca // MatsP_131.49 vidhvastadevāyatanāśramaṃ ca saṃbhagnadevadvijapūjakaṃ tu jagadbabhūvāmararājaduṣṭair abhidrutaṃ sasyamivālivṛndaiḥ // MatsP_131.50 matsya-purāṇa 132 aśīleṣu praduṣṭeṣu dānaveṣu durātmasu lokeṣūtsādyamāneṣu tapodhanavaneṣu ca // MatsP_132.1 siṃhanāde vyomagānāṃ teṣu bhīteṣu jantuṣu trailokye bhayasaṃmūḍhe tamondhanvam upāgate // MatsP_132.2 ādityā vasavaḥ sādhyāḥ pitaro marutāṃ gaṇāḥ bhītāḥ śaraṇamājagmur brahmāṇāṃ prapitāmaham // MatsP_132.3 te taṃ svarṇotpalāsīnaṃ brahmāṇaṃ samupāgatāḥ nemurūcuśca sahitāḥ pañcāsyaṃ caturānanam // MatsP_132.4 varaguptāstavaiveha dānavāstripurālayāḥ bādhante 'smānyathā preṣyān anuśādhi tato 'nagha // MatsP_132.5 meghāgame yathā haṃsā mṛgāḥ siṃhabhayādiva dānavānāṃ bhayāttadvad bhramāmo hi pitāmaha // MatsP_132.6 putrāṇāṃ nāmadheyāni kalatrāṇāṃ tathaiva ca dānavairbhrāmyamāṇānāṃ vismṛtāni tato 'nagha // MatsP_132.7 devaveśmaprabhaṅgāśca āśramabhraṃśanāni ca dānavairlomamohāndhaiḥ kriyante ca bhramanti ca // MatsP_132.8 yadi na trāyase lokaṃ dānavairvidrutaṃ drutam dharṣaṇānena nirdevaṃ nirmanuṣyāśramaṃ jagat // MatsP_132.9 ityevaṃ tridaśairuktaḥ padmayoniḥ pitāmahaḥ pratyāha tridaśān sendrān indutulyānanaḥ prabhuḥ // MatsP_132.10 bhayasya yo varo datto mayā matimatāṃ varāḥ tasyānta eṣa samprāpto yaḥ purokto mayā surāḥ // MatsP_132.11 tacca teṣāmadhiṣṭhānaṃ tripuraṃ tridaśarṣabhāḥ ekeṣupātamokṣeṇa hantavyaṃ neṣuvṛṣṭibhiḥ // MatsP_132.12 bhavatāṃ ca na paśyāmi kamapyatra surarṣabhāḥ yastu caikaprahāreṇa puraṃ hanyāt sadānavam // MatsP_132.13 tripuraṃ nālpavīryeṇa śakyaṃ hantuṃ śareṇa tu ekaṃ muktvā mahādevaṃ maheśānaṃ prajāpatim // MatsP_132.14 te yūyaṃ yadi anye ca kratuvidhvaṃsakaṃ haram yācāmaḥ sahitā devaṃ tripuraṃ sa haniṣyati // MatsP_132.15 kṛtaḥ purāṇāṃ viṣkambho yojamānāṃ śataṃ śatam yathā caikaprahāreṇa hanyate vai bhavena tu puṣyayogeṇa yuktāni tāni caikakṣaṇena tu // MatsP_132.16 tato devaiśca samprokto yāsyāma iti duḥkhitaiḥ pitāmahaśca taiḥ sārdhaṃ bhavasaṃsadamāgataḥ // MatsP_132.17 taṃ bhavaṃ bhūtabhavyeśaṃ giriśaṃ śūlapāṇinam paśyanti comayā sārdhaṃ nandinā ca mahātmanā // MatsP_132.18 agnivarṇamajaṃ devam agnikuṇḍanibhekṣaṇam agnyādityasahasrābham agnivarṇavibhūṣitam // MatsP_132.19 candrāvayavalakṣmāṇaṃ candrasaumyatarānanam āgamya tamajaṃ devam atha taṃ nīlalohitam astuvangopatiṃ śambhuṃ varadaṃ pārvatīpatim // MatsP_132.20 namo bhavāya śarvāya rudrāya varadāya ca paśūnāṃ pataye nityam ugrāya ca kapardine // MatsP_132.21 mahādevāya bhīmāya tryambakāya ca śāntaye īśānāya bhayaghnāya namastvandhakaghātine // MatsP_132.22 nīlagrīvāya bhīmāya vedhase vedhasā stute kumāraśatrunighnāya kumārajanakāya ca // MatsP_132.23 vilohitāya dhūmrāya varāya krathanāya ca nityaṃ nīlaśikhaṇḍāya śūline divyaśāyine // MatsP_132.24 uragāya trinetrāya hiraṇyavasuretase acintyāyāmbikābhartre sarvadevastutāya ca // MatsP_132.25 vṛṣadhvajāya muṇḍāya jaṭine brahmacāriṇe tapyamānāya salile brahmaṇyāyājitāya ca // MatsP_132.26 viśvātmane viśvasṛje viśvamāvṛtya tiṣṭhate namo 'stu divyarūpāya prabhave divyaśambhave // MatsP_132.27 abhigamyāya kāmyāya stutyāyārcyāya sarvadā bhaktānukampine nityaṃ diśate yanmanogatam // MatsP_132.28 matsya-purāṇa 133 brahmādyaiḥ stūyamānastu devairdevo maheśvaraḥ prajāpatimuvācedaṃ devānāṃ kva bhayaṃ mahat // MatsP_133.1 bho devāḥ svāgataṃ vo 'stu brūta yadvo manogatam tāvadeva prayacchāmi nāstyadeyaṃ mayā hi vaḥ // MatsP_133.2 yuṣmākaṃ nitarāṃ śaṃ vai kartāhaṃ vibudharṣabhāḥ carāmi mahadatyugraṃ yaccāpi paramaṃ tapaḥ // MatsP_133.3 vidviṣṭā vo mama dviṣṭāḥ kaṣṭāḥ kaṣṭaparākramāḥ teṣāmabhāvaḥ saṃpādyo yuṣmākaṃ bhava eva ca // MatsP_133.4 evamuktāstu devena premṇā sabrahmakāḥ surāḥ rudramāhurmahābhāgaṃ bhāgārhāḥ sarva eva te // MatsP_133.5 bhagavaṃstaistapastaptaṃ raudraṃ raudraparākramaiḥ asurairvadhyamānāḥ sma vayaṃ tvāṃ śaraṇaṃ gatāḥ // MatsP_133.6 mayo nāma diteḥ putras trinetra kalahapriyaḥ tripuraṃ yena taddurgaṃ kṛtaṃ pāṇḍuragopuram // MatsP_133.7 tadāśritya puraṃ durgaṃ dānavā varanirbhayāḥ bādhante 'smānmahādeva preṣyamasvāminaṃ yathā // MatsP_133.8 udyānāni ca bhagnāni nandanādīni yāni ca varāścāpsarasaḥ sarvā rambhādyā danujairhṛtāḥ // MatsP_133.9 indrasya vāhyāśca gajāḥ kumudāñjanavāmanāḥ airāvatādyā apahṛtā devatānāṃ maheśvara // MatsP_133.10 ye cendrarathamukhyāś ca harayo 'pahṛtāsuraiḥ jātāśca dānavānāṃ te rathayogyāsturaṃgamāḥ // MatsP_133.11 ye rathā ye gajāścaiva yāḥ striyo vasu yacca naḥ tanno vyapahṛtaṃ daityaiḥ saṃśayo jīvite punaḥ // MatsP_133.12 trinetra evamuktastu devaiḥ śakrapurogamaiḥ uvāca devāndeveśo varado vṛṣavāhanaḥ // MatsP_133.13 vyapagacchatu vo devā mahaddānavajaṃ bhayam tadahaṃ tripuraṃ dhakṣye kriyatāṃ yadbravīmi tat // MatsP_133.14 yadīcchata mayā dagdhuṃ tatpuraṃ sahamānavam rathamaupayikaṃ mahyaṃ sajjayadhvaṃ kimāsyate // MatsP_133.15 digvāsasā tathoktāste sapitāmahakāḥ surāḥ tathetyuktvā mahādevaṃ cakruste rathamuttamam // MatsP_133.16 dharāṃ kūbarakau dvau tu rudrapārśvacarāvubhau adhiṣṭhānaṃ śiro meror akṣo mandara eva ca // MatsP_133.17 cakruścandraṃ ca sūryaṃ ca cakre kāñcanarājate kṛṣṇapakṣaṃ śuklapakṣaṃ pakṣadvayamapīśvarāḥ // MatsP_133.18 rathanemidvayaṃ cakrur devā brahmapuraḥsarāḥ ādidvayaṃ pakṣayantraṃ yantrametāśca devatāḥ // MatsP_133.19 kambalāśvatarābhyāṃ ca nāgābhyāṃ samaveṣṭitam bhārgavaścāṅgirāścaiva budho 'ṅgāraka eva ca // MatsP_133.20 śanaiścarastathā cātra sarve te devasattamāḥ varūthaṃ gaganaṃ cakruś cārurūpaṃ rathasya te // MatsP_133.21 kṛtaṃ dvijihvanayanaṃ triveṇuṃ śātakaumbhikam maṇimuktendranīlaiśca vṛtaṃ hyaṣṭamukhaiḥ suraiḥ // MatsP_133.22 gaṅgā sindhuḥ śatadruśca candrabhāgā irāvatī vitastā ca vipāśā ca yamunā gaṇḍakī tathā // MatsP_133.23 sarasvatī devikā ca tathā ca sarayūrapi etāḥ saridvarāḥ sarvā veṇusaṃjñā kṛtā rathe // MatsP_133.24 dhṛtarāṣṭrāśca ye nāgās te ca veśyātmakāḥ kṛtāḥ vāsukeḥ kulajā ye ca ye ca raivatavaṃśajāḥ // MatsP_133.25 te sarpā darpasampūrṇāś cāpatūṇeṣv anūnagāḥ avatasthuḥ śarā bhūtvā nānājātiśubhānanāḥ // MatsP_133.26 surasā saramā kadrūr vinatā śucireva ca tṛṣā bubhukṣā sarvogrā mṛtyuḥ sarvaśamastathā // MatsP_133.27 brahmavadhyā ca govadhyā bālavadhyā prajābhayāḥ gadā bhūtvā śaktayaśca tadā devarathe 'bhyayuḥ // MatsP_133.28 yugaṃ kṛtayugaṃ cātra cāturhotraprayojakāḥ caturvarṇāḥ salīlāśca babhūvuḥ svarṇakuṇḍalāḥ // MatsP_133.29 tadyugaṃ yugasaṃkāśaṃ rathaśīrṣe pratiṣṭhitam dhṛtarāṣṭreṇa nāgena baddhaṃ balavatā mahat // MatsP_133.30 ṛgvedaḥ sāmavedaśca yajurvedastathā paraḥ vedāś catvāra evaite catvārasturagābhavan // MatsP_133.31 annadānapurogāṇi yāni dānāni kānicit tānyāsanvājināṃ teṣāṃ bhūṣaṇāni sahasraśaḥ // MatsP_133.32 padmadvayaṃ takṣakaśca karkoṭakadhanaṃjayau nāgā babhūvurevaite hayānāṃ vālabandhanāḥ // MatsP_133.33 oṃkāraprabhavāstā vā mantrayajñakratukriyāḥ upadravāḥ pratīkārāḥ paśubandheṣṭayastathā // MatsP_133.34 yajñopavāhānyetāni tasmiṃllokarathe śubhe maṇimuktāpravālaistu bhūṣitāni sahasraśaḥ // MatsP_133.35 pratoda oṃkāra evāsīt tadagraṃ ca vaṣaṭkṛtam sinīvālī kuhū rākā tathā cānumatiḥ śubhā yoktrāṇyāsaṃsturaṃgāṇām apasarpaṇavigrahāḥ // MatsP_133.36 kṛṣṇānyatha ca pītāni śvetamāñjiṣṭhakāni ca avadātāḥ patākāstu babhūvuḥ pavaneritāḥ // MatsP_133.37 ṛtubhiśca kṛtaḥ ṣaḍbhir dhanuḥ saṃvatsaro 'bhavat ajarā jyābhavaccāpi sāmbikā dhanuṣo dṛḍhā // MatsP_133.38 kālo hi bhagavānrudras taṃ ca saṃvatsaraṃ viduḥ tasmādumā kālarātrir dhanuṣo jyājarābhavat // MatsP_133.39 sagarbhaṃ tripuraṃ yena dagdhavānsa trilocanaḥ sa iṣurviṣṇusomāgnitridaivatamayo 'bhavat // MatsP_133.40 ānanaṃ hyagnirabhavac chalyaṃ somastamonudaḥ tejasaḥ samavāyo 'tha ceṣostejo rathāṅgadhṛk // MatsP_133.41 tasmiṃśca vīryavṛddhyarthaṃ vāsukirnāgapārthivaḥ tejaḥsaṃvasanārthaṃ vai mumocātiviṣo viṣam // MatsP_133.42 kṛtvā devā rathaṃ cāpi divyaṃ divyaprabhāvataḥ lokādhipatimabhyetya idaṃ vacanamabruvan // MatsP_133.43 saṃskṛto 'yaṃ ratho 'smābhis tava dānavaśatrujit idamāpatparitrāṇaṃ devānsendrapurogamān // MatsP_133.44 taṃ meruśikharākāraṃ trailokyarathamuttamam praśasya devānsādhviti rathaṃ paśyati śaṃkaraḥ // MatsP_133.45 muhurdṛṣṭvā rathaṃ sādhu sādhvityuktvā muhurmuhuḥ uvāca sendrānamarān amarādhipatiḥ svayam // MatsP_133.46 yādṛśo 'yaṃ rathaḥ kḷpto yuṣmābhirmama sattamāḥ īdṛśo rathasampattyā yantā śīghraṃ vidhīyatām // MatsP_133.47 ityuktvā devadevena devā viddhā iveṣubhiḥ avāpurmahatīṃ cintāṃ kathaṃ kāryamiti bruvan // MatsP_133.48 mahādevasya devo 'nyaḥ ko nāma sadṛśo bhavet muktvā cakrāyudhaṃ devaṃ so 'pyasyeṣuṃ samāśritaḥ // MatsP_133.49 dhuri yuktā ivokṣāṇo ghaṭanta iva parvataiḥ niśvasantaḥ surāḥ sarve kathametaditi bruvan // MatsP_133.50 deveṣvāha devadevo lokanāthasya dhūrgatān ahaṃ sārathirityuktvā jagrāhāśvāṃstato 'grajaḥ // MatsP_133.51 tato devaiḥ sagandharvaiḥ siṃhanādo mahānkṛtaḥ pratodahastaṃ samprekṣya brahmāṇaṃ sūtatāṃ gatam // MatsP_133.52 bhagavānapi viśveśo rathasthe vai pitāmahe sadṛśaḥ sūta ityuktvā cāruroha rathaṃ haraḥ // MatsP_133.53 ārohati rathaṃ deve hy aśvā harabharāturāḥ jānubhiḥ patitā bhūmau rajogrāsaśca grāsitaḥ // MatsP_133.54 devo dṛṣṭvātha vedāṃstān abhīrugrahayān bhayāt ujjahāra pitṝnārtān suputra iva duḥkhitān // MatsP_133.55 tataḥ siṃharavo bhūyo babhūva rathabhairavaḥ jayaśabdaśca devānāṃ saṃbabhūvārṇavopamaḥ // MatsP_133.56 tadoṃkāramayaṃ gṛhya pratodaṃ varadaḥ prabhuḥ svayambhūḥ prayayau vāhān anumantrya yathājavam // MatsP_133.57 grasamānā ivākāśaṃ muṣṇanta iva medinīm mukhebhyaḥ sasṛjuḥ śvāsān ucchvasanta ivoragāḥ // MatsP_133.58 svayambhuvā codyamānāś coditena kapardinā vrajanti te 'śvā javanāḥ kṣayakāla ivānilāḥ // MatsP_133.59 dhvajocchrayavinirmāṇe dhvajayaṣṭimanuttamām ākramya nandī vṛṣabhas tasthau tasmiñchivecchayā // MatsP_133.60 bhārgavāṅgirasau devau daṇḍahastau raviprabhau rathacakre tu rakṣete rudrasya priyakāṅkṣiṇau // MatsP_133.61 śeṣaśca bhagavānnāgo 'nanto 'nantakaro 'riṇām śarahasto rathaṃ pāti śayanaṃ brahmaṇastadā // MatsP_133.62 yamastūrṇaṃ samāsthāya mahiṣaṃ cātidāruṇam draviṇādhipatirvyālaṃ surāṇāmadhipo dvipam // MatsP_133.63 mayūraṃ śatacandraṃ ca kūjantaṃ kiṃnaraṃ yathā guha āsthāya varado yugopamarathaṃ pituḥ // MatsP_133.64 nandīśvaraśca bhagavāñ chūlamādāya dīptimān pṛṣṭhataścāpi pārśvābhyāṃ lokasya kṣayakṛdyathā // MatsP_133.65 pramathāścāgnivarṇābhāḥ sāgnijvālā ivācalāḥ anujagmū rathaṃ śārvaṃ nakrā iva mahārṇavam // MatsP_133.66 bhṛgurbharadvājavasiṣṭhagautamāḥ kratuḥ pulastyaḥ pulahastapodhanāḥ marīciratrirbhagavānathāṅgirāḥ parāśarāgastyamukhā maharṣayaḥ // MatsP_133.67 haramajitamajaṃ pratuṣṭuvur vacanaviśeṣair vicitrabhūṣaṇaiḥ rathastripure sakāñcanācalo vrajati sapakṣa ivādrirambare // MatsP_133.68 karigiriravimeghasaṃnibhāḥ sajalapayodaninādanādinaḥ / pramathagaṇāḥ parivārya devaguptaṃ rathamabhitaḥ prayayuḥ svadarpayuktāḥ // MatsP_133.69* makaratimitimiṅgilāvṛtaḥ pralaya ivātisamuddhato 'rṇavaḥ vrajati rathavaro 'tibhāsvaro hy aśaninipātapayodaniḥsvanaḥ // MatsP_133.70 matsya-purāṇa 134 pūjyamāne rathe tasmiṃl lokairdeve rathe sthite pramatheṣu nadatsūgraṃ pravadatsu ca sādhviti // MatsP_134.1 īśvarasvaraghoṣeṇa nardamāne mahāvṛṣe jayatsu vipreṣu tathā garjatsu turageṣu ca // MatsP_134.2 raṇāṅgaṇātsamutpatya devarṣirnāradaḥ prabhuḥ kāntyā candropamastūrṇaṃ tripuraṃ puramāgataḥ // MatsP_134.3 autpātikaṃ tu daityānāṃ tripure vartate dhruvam nāradaścātra bhagavān prādurbhūtastapodhanaḥ // MatsP_134.4 āgataṃ jaladābhāsaṃ sametāḥ sarvadānavāḥ uttasthurnāradaṃ dṛṣṭvā abhivādanavādinaḥ // MatsP_134.5 tamarghyeṇa ca pādyena madhuparkeṇa ceśvarāḥ nāradaṃ pūjayāmāsur brahmāṇamiva vāsavaḥ // MatsP_134.6 teṣāṃ sa pūjāṃ pūjārhaḥ pratigṛhya tapodhanaḥ nāradaḥ sukhamāsīnaḥ kāñcane paramāsane // MatsP_134.7 mayastu sukhamāsīne nārade nāradodbhave yathārhaṃ dānavaiḥ sārdham āsīno dānavādhipaḥ // MatsP_134.8 āsīnaṃ nāradaṃ prekṣya mayastvatha mahāsuraḥ abravīdvacanaṃ tuṣṭo hṛṣṭaromānanekṣaṇaḥ // MatsP_134.9 autpātikaṃ pure 'smākaṃ yathā nānyatra kutracit vartate vartamānajña vada tvaṃ hi ca nārada // MatsP_134.10 dṛśyante bhayadāḥ svapnā bhajyante ca dhvajāḥ param vinā ca vāyunā ketuḥ patate ca tathā bhuvi // MatsP_134.11 aṭṭālakāśca nṛtyante sapatākāḥ sagopurāḥ hiṃsa hiṃseti śrūyante giraśca bhayadāḥ pure // MatsP_134.12 nāhaṃ bibhemi devānāṃ sendrāṇāmapi nārada muktvaikaṃ varadaṃ sthāṇuṃ bhaktābhayakaraṃ haram // MatsP_134.13 bhagavannāstyaviditam utpāteṣu tavānagha anāgatamatītaṃ ca bhavāñjānāti tattvataḥ // MatsP_134.14 tadetanno bhayasthānam utpātābhiniveditam kathayasva muniśreṣṭha prapannasya tu nārada // MatsP_134.15 ityukto nāradastena mayenāmayavarjitaḥ // MatsP_134.16 śṛṇu dānava tattvena bhavantyautpātikā yathā dharmeti dhāraṇe dhātur māhātmye caiva paṭhyate dhāraṇācca mahattvena dharma eṣa nirucyate // MatsP_134.17 sa iṣṭaprāpako dharma ācāryairupadiśyate itaraścāniṣṭaphala ācāryairnopadiśyate // MatsP_134.18 utpathānmārgamāgacchen mārgācceva vimārgatām vināśastasya nirdeśya iti vedavido viduḥ // MatsP_134.19 tvamadharmarathārūḍhaḥ sahaibhirmattadānavaiḥ apakāriṣu devānāṃ kuruṣe tvaṃ sahāyatām // MatsP_134.20 tadetānyevamādīni utpātāveditāni ca vaināśikāni dṛśyante dānavānāṃ tathaiva ca // MatsP_134.21 eṣa rudraḥ samāsthāya mahālokamayaṃ ratham āyāti tripuraṃ hantuṃ maya tvāmasurānapi // MatsP_134.22 sa tvaṃ mahaujasaṃ nityaṃ prapadyasva maheśvaram yāsyase saha putreṇa dānavaiḥ saha mānada // MatsP_134.23 ityevamāvedya bhayaṃ dānavopasthitaṃ mahat dānavānāṃ punardevo deveśapadamāgataḥ // MatsP_134.24 nārade tu munau yāte mayo dānavanāyakaḥ śūrasaṃmatamityevaṃ dānavānāha dānavaḥ // MatsP_134.25 śūrāḥ stha jātaputrāḥ stha kṛtakṛtyāḥ stha dānavāḥ yudhyadhvaṃ daivataiḥ sārdhaṃ kartavyaṃ cāpi no bhayam // MatsP_134.26 jitvā vayaṃ bhaviṣyāmaḥ sarve 'marasabhāsadaḥ devāṃśca sendrakānhatvā lokānbhokṣyāmahe 'surāḥ // MatsP_134.27 aṭṭālakeṣu ca tathā tiṣṭhadhvaṃ śastrapāṇayaḥ daṃśitā yuddhasajjāśca tiṣṭhadhvaṃ prodyatāyudhāḥ // MatsP_134.28 purāṇi trīṇi caitāni yathāsthāneṣu dānavāḥ tiṣṭhadhvaṃ laṅghanīyāni bhaviṣyanti purāṇi ca // MatsP_134.29 namogatāstathā śūrā devatā viditā hi vaḥ tāḥ prayatnena vāryāśca vidāryāścaiva sāyakaiḥ // MatsP_134.30 iti danutanayānmayastathoktvā suragaṇavāraṇavāraṇe vacāṃsi yuvatijanaviṣaṇṇamānasaṃ tat tripurapuraṃ sahasā viveśa rājā // MatsP_134.31 atha rajataviśuddhabhāvabhāvo bhavamabhipūjya digambaraṃ sugīrbhiḥ śaraṇamupajagāma devadevaṃ madanāryandhakayajñadehaghātam // MatsP_134.32 mayamabhayapadaiṣiṇaṃ prapannaṃ na kila bubodha tṛtīyadīptanetraḥ tadabhimatamadāttataḥ śaśāṅkī sa ca kila nirbhaya eva dānavo 'bhūt // MatsP_134.33 matsya-purāṇa 135 tato raṇe devabalaṃ nārado 'bhyagamatpunaḥ āgatya caiva tripurāt sabhāyāmāsthitaḥ svayam // MatsP_135.1 ilāvṛtamiti khyātaṃ tadvarṣaṃ vistṛtāyatam yatra yajño balervṛtto baliryatra ca saṃyataḥ // MatsP_135.2 devānāṃ janmabhūmiryā triṣu lokeṣu viśrutā vivāhāḥ kratavaścaiva jātakarmādikāḥ kriyāḥ // MatsP_135.3 devānāṃ yatra vṛttāni kanyādānāni yāni ca reme nityaṃ bhavo yatra sahāyaiḥ pārṣadairgaṇaiḥ // MatsP_135.4 lokapālāḥ sadā yatra tasthurmerugirau yathā madhupiṅgalanetrastu candrāvayavabhūṣaṇaḥ devānāmadhipaṃ prāha gaṇapāṃśca maheśvaraḥ // MatsP_135.5 vāsavaitad arīṇāṃ te tripuraṃ paridṛśyate vimānaiśca patākābhir dhvajaiśca samalaṃkṛtam // MatsP_135.6 idaṃ vṛttamidaṃ khyātaṃ vahnivadbhṛśatāpanam ete janā giriprakhyāḥ sakuṇḍalakirīṭinaḥ // MatsP_135.7 prākāragopurāṭṭeṣu kakṣānte dānavāḥ sthitāḥ ime ca toyadābhāsā danujā vikṛtānanāḥ // MatsP_135.8 nirgacchanti puro daityāḥ sāyudhā vijayaiṣiṇaḥ // MatsP_135.9 sa tvaṃ suraśataiḥ sārdhaṃ sasahāyo varāyudhaḥ sahadbhirmāmakairbhṛtyair vyāpādaya mahāsurān // MatsP_135.10 ahaṃ ca rathavaryeṇa niścalācalavatsthitaḥ puraḥ purasya randhrārthī sthāsyāmi vijayāya vaḥ // MatsP_135.11 yadā tu puṣyayogeṇa ekatvaṃ sthāsyate puram tadetannirdahiṣyāmi śareṇaikena vāsava // MatsP_135.12 ityukto vai bhagavatā rudreṇeha sureśvaraḥ yayau tattripuraṃ jetuṃ tena sainyena saṃvṛtaḥ // MatsP_135.13 prakrāntarathabhīmaistaiḥ sadevaiḥ pārṣadāṃ gaṇaiḥ kṛtasiṃharavopetair udgacchadbhirivāmbudaiḥ // MatsP_135.14 tena nādena tripurād dānavā yuddhalālasāḥ utpatya dudruvuśceluḥ sāyudhāḥ khe gaṇeśvarān // MatsP_135.15 anye payodharārāvāḥ payodharasamā babhuḥ sasiṃhanādaṃ vāditraṃ vādayāmāsuruddhatāḥ // MatsP_135.16 devānāṃ siṃhanādaśca sarvatūryaravo mahān grasto 'bhūddaityanādaiśca candrastoyadharairiva // MatsP_135.17 candrodayātsamudbhūtaḥ paurṇamāsa ivārṇavaḥ tripuraṃ prabhavattadvad bhīmarūpamahāsuraiḥ // MatsP_135.18 prākāreṣu pure tatra gopureṣvapi cāpare aṭṭālakānsamāruhya kecic calitavādinaḥ // MatsP_135.19 svarṇamālādharāḥ śūrāḥ prabhāsitakarāmbarāḥ kecin nadanti danujās toyamattā ivāmbudāḥ // MatsP_135.20 itaścetaśca dhāvantaḥ kecidudbhūtavāsasaḥ kimetaditi papracchur anyonyaṃ gṛhamāśritāḥ // MatsP_135.21 kimetannaiva jānāmi jñānamantarhitaṃ hi me jñāsyase 'nantareṇeti kālo vistārato mahān // MatsP_135.22 so 'pyasau pṛthvīsāraṃ ca siṃhaśca rathamāsthitaḥ tiṣṭhate tripuraṃ pīḍya dehaṃ vyādhirivocchritaḥ // MatsP_135.23 ya eṣo 'sti sa eṣo 'stu kā cintā sambhrame sati ehi āyudham ādāya kva me pṛcchā bhaviṣyati // MatsP_135.24 iti te 'nyonyamāviddhā uttarottarabhāṣiṇaḥ āsādya pṛcchanti tadā dānavāstripurālayāḥ // MatsP_135.25 tārakākhyapure daityās tārakākhyapuraḥsarāḥ nirgatāḥ kupitāstūrṇaṃ bilādiva mahoragāḥ // MatsP_135.26 nirdhāvantastu te daityāḥ pramathādhipayūthapaiḥ niruddhā gajarājāno yathā kesariyūthapaiḥ // MatsP_135.27 darpitānāṃ tataścaiṣāṃ darpitānām ivāgnīnām rūpāṇi jajvalusteṣām agnīnāmiva dhamyatām // MatsP_135.28 tato bṛhanti cāpāni bhīmanādāni sarvaśaḥ nikṛṣya jaghnuranyonyam iṣubhiḥ prāṇabhojanaiḥ // MatsP_135.29 mārjāramṛgabhīmāsyān pārṣadānvikṛtānanān dṛṣṭvā dṛṣṭvāhasannuccair dānavā rūpasampadā // MatsP_135.30 bāhubhiḥ parighākāraiḥ kṛṣyatāṃ dhanuṣāṃ śarāḥ bhaṭavarmeṣu viviśus taḍāgānīva pakṣiṇaḥ // MatsP_135.31 mṛtāḥ stha kva nu yāsyadhvaṃ haniṣyāmo nivartatām ityevaṃ paruṣāṇyuktvā dānavāḥ pārṣadarṣabhān // MatsP_135.32 bibhiduḥ sāyakaistīkṣṇaiḥ sūryapādā ivāmbudān pramathā api siṃhākṣāḥ siṃhavikrāntavikramāḥ khaṇḍaśailaśilāvṛkṣair bibhidur daityadānavān // MatsP_135.33 ambudairākulamiva haṃsākulamivāmbaram dānavākulamatyarthaṃ tatpuraṃ sakalaṃ babhau // MatsP_135.34 vikṛṣṭacāpā daityendrāḥ sṛjanti śaradurdinam indracāpāṅkitoraskā jaladā iva durdinam // MatsP_135.35 iṣubhistāḍyamānāste bhūyo bhūyo gaṇeśvarāḥ cakruste dehaniryāsaṃ svarṇadhātumivācalāḥ // MatsP_135.36 tathā vṛkṣaśilāvajraśūlapaṭṭiparaśvadhaiḥ cūrṇyante 'bhihatā daityāḥ kācāṣṭaṅkahatā iva // MatsP_135.37 candrodayātsamudbhūtaḥ paurṇamāsa ivārṇavaḥ tripuraṃ prabhavat tadvad bhīmarūpamahāsuraiḥ // MatsP_135.38 tārakākhyo jayatyeṣa iti daityā aghoṣayan jayatīndraśca rudraśca ityeva ca gaṇeśvarāḥ // MatsP_135.39 vāritā dāritā bāṇair yodhāstasminbalārṇave niḥsvananto 'mbusamaye jalagarbhā ivāmbudāḥ // MatsP_135.40 karaiśchinnaiḥ śirobhiśca dhvajaiśchattraiśca pāṇḍuraiḥ yuddhabhūmirbhayavatī māṃsaśoṇitapūritā // MatsP_135.41 vyomni cotplutya sahasā tālamātraṃ varāyudhaiḥ dṛḍhāhatāḥ patan pūrvaṃ dānavāḥ pramathāstathā // MatsP_135.42 siddhāścāpsarasaścaiva cāraṇāśca nabhogatāḥ dṛḍhaprahārahṛṣitāḥ sādhu sādhviti cukruśuḥ // MatsP_135.43 anāhatāśca viyati devadundubhayastathā nadanto meghaśabdena śarabhā iva roṣitāḥ // MatsP_135.44 te tasmiṃstripure daityā nadyaḥ sindhupatāviva viśanti kruddhavadanā valmīkamiva pannagāḥ // MatsP_135.45 tārakākhyapure tasmin surāḥ śūrāḥ samantataḥ saśastrā nipatanti sma sapakṣā iva bhūdharāḥ // MatsP_135.46 yodhayanti tribhāgeṇa tripure tu gaṇeśvarāḥ vidyunmālī mayaścaiva magnau ca drumavadraṇe // MatsP_135.47 vidyunmālī sa daityendro girīndrasadṛśadyutiḥ ādāya parighaṃ ghoraṃ tāḍayāmāsa nandinam // MatsP_135.48 sa nandī dānavendreṇa parigheṇa dṛḍhāhataḥ bhramate madhunā vyaktaḥ purā nārāyaṇo yathā // MatsP_135.49 nandīśvare gate tatra gaṇapāḥ khyātavikramāḥ dudruvurjātasaṃrambhā vidyunmālinamāsuram // MatsP_135.50 ghaṇṭākarṇaḥ śaṅkukarṇo mahākālaśca pārṣadāḥ tataśca sāyakaiḥ sarvān gaṇapāngaṇapākṛtīn // MatsP_135.51 bhūyo bhūyaḥ sa vivyādha gaṇeśvaramahattamān bhittvā bhittvā rurāvoccair nabhasyambudharo yathā // MatsP_135.52 tasyārambhitaśabdena nandī dinakaraprabhaḥ saṃjñāṃ prāpya tataḥ so 'pi vidyunmālinamādravat // MatsP_135.53 rudradattaṃ tadā dīptaṃ dīptānalasamaprabham vajraṃ vajranibhāṅgasya dānavasya sasarja ha // MatsP_135.54 taṃ nandibhujanirmuktaṃ muktāphalavibhūṣitam papāta vakṣasi tadā vajraṃ daityasya bhīṣaṇam // MatsP_135.55 sa vajranihato daityo vajrasaṃhananopamaḥ papāta vajrābhihataḥ śakreṇādririvāhataḥ // MatsP_135.56 daityeśvaraṃ vinihataṃ nandinā kulanandinā cukruśurdānavāḥ prekṣya dudruvuśca gaṇādhipāḥ // MatsP_135.57 duḥkhāmarṣitaroṣāste vidyunmālini pātite drumaśailamahāvṛṣṭiṃ payodāḥ sasṛjuryathā // MatsP_135.58 te pīḍyamānā gurubhir giribhiśca gaṇeśvarāḥ kartavyaṃ na viduḥ kiṃcid vandyamādhārmikā iva // MatsP_135.59 tato 'suravaraḥ śrīmāṃs tārakākhyaḥ pratāpavān satarūṇāṃ girīṇāṃ vai tulyarūpadharo babhau // MatsP_135.60 bhinnottamāṅgā gaṇapā bhinnapādāṅkitānanāḥ virejurbhujagā mantrair vāryamāṇā yathā tathā // MatsP_135.61 mayena māyāvīryeṇa vadhyamānā gaṇeśvarāḥ bhramanti bahuśabdālāḥ pañjare śakunā iva // MatsP_135.62 tayāsuravaraḥ śrīmāṃs tārakākhyaḥ pratāpavān dadāha ca balaṃ sarvaṃ śuṣkendhanamivānalaḥ // MatsP_135.63 tārakākhyena vāryante śaravarṣaistadā gaṇāḥ mayena māyānihatās tārakākhyena ceṣubhiḥ gaṇeśā vidhurā jātā jīrṇamūlā yathā drumāḥ // MatsP_135.64 bhūyaḥ saṃpatate cāgnir grahāngrāhānbhujaṃgamān girīndrāṃśca harīnvyāghrān vṛkṣān sṛmaravarṇakān // MatsP_135.65 śarabhānaṣṭapādāṃśca apaḥ pavanameva ca mayo māyābalenaiva pātayatyeva śatruṣu // MatsP_135.66 te tārakākhyena mayena māyayā saṃmuhyamānā vivaśā gaṇeśvarāḥ nāśaknuvaṃste manasāpi ceṣṭituṃ yathendriyārthā muninābhisaṃyatāḥ // MatsP_135.67 mahājalāgnyādisakuñjaroragair harīndravyāghrarkṣatarakṣurākṣasaiḥ vibādhyamānāstamasā vimohitāḥ samudramadhyeṣviva gādhakāṅkṣiṇaḥ // MatsP_135.68 saṃmardyamāneṣu gaṇeśvareṣu saṃnardamāneṣu suretareṣu tataḥ surāṇāṃ pravarābhirakṣituṃ riporbalaṃ saṃviviśuḥ sahāyudhāḥ // MatsP_135.69 yamo gadāstro varuṇaśca bhāskaras tathā kumāro 'marakoṭisaṃyutaḥ svayaṃ ca śakraḥ sitanāgavāhanaḥ kulīśapāṇiḥ suralokapuṃgavaḥ // MatsP_135.70 sa coḍunāthaḥ sasuto divākaraḥ sa sāntakastryakṣapatir mahādyutiḥ ete ripūṇāṃ prabalābhirakṣitaṃ tadā balaṃ saṃviviśurmadoddhatāḥ // MatsP_135.71 yathā vanaṃ darpitakuñjarādhipā yathā nabhaḥ sāmbudharaṃ divākaraḥ yathā ca siṃhairvijaneṣu gokulaṃ tathā balaṃ tattridaśair abhidrutam // MatsP_135.72 kṛtaprahārāturadīnadānavaṃ tatastvabhajyanta balaṃ hi pārṣadāḥ svarjyotiṣāṃ jyotir ivoṣmavān harir yathā tamo ghorataraṃ narāṇām // MatsP_135.73 viśāntayāmāsa yathā sadaiva niśākaraḥ saṃcitaśārvaraṃ tamaḥ tato 'pakṛṣṭe ca tamaḥprabhāve astraprabhāve ca vivardhamāne // MatsP_135.74 diglokapālair gaṇanāyakaiśca kṛto mahānsiṃharavo muhūrtam saṃkhye vibhagnā vikarā vipādāś chinnottamāṅgāḥ śarapūritāṅgāḥ // MatsP_135.75 devetarā devavarairvibhinnāḥ sīdanti paṅkeṣu yathā gajendrāḥ vajreṇa bhīmena ca vajrapāṇiḥ śaktyā ca śaktyā ca mayūraketuḥ // MatsP_135.76 daṇḍena cogreṇa ca dharmarājaḥ pāśena cogreṇa ca vārigoptā śūlena kālena ca yakṣarājo vīryeṇa tejasvitayā sukeśaḥ // MatsP_135.77 gaṇeśvarāste surasaṃnikāśāḥ pūrṇāhutīsiktaśikhiprakāśāḥ utsādayante danuputravṛndān yathaiva indrāśanayaḥ patantyaḥ // MatsP_135.78 mayastu devānparirakṣitāram umātmajaṃ devavaraṃ kumāram śareṇa bhittvā sa hi tārakāsutaṃ sa tārakākhyāsuram ābabhāṣe // MatsP_135.79 kṛtvā prahāraṃ praviśāmi vīraṃ puraṃ hi daityendrabalena yuktaḥ viśrāmamūrjaskaramapyavāpya punaḥ kariṣyāmi raṇaṃ prapannaiḥ // MatsP_135.80 vayaṃ hi śastrakṣatavikṣatāṅgā viśīrṇaśastradhvajavarmavāhāḥ jayaiṣiṇaste jayakāśinaśca gaṇeśvarā lokavarādhipāśca // MatsP_135.81 mayasya śrutvā divi tārakākhyo vaco 'bhikāṅkṣankṣatajopamākṣaḥ viveśa tūrṇaṃ tripuraṃ diteḥ sutaiḥ sutairadityā yudhi vṛddhaharṣaiḥ // MatsP_135.82 tataḥ saśaṅkhānakabheribhīmaṃ sasiṃhanādaṃ harasainyamābabhau / mayānugaṃ ghoragabhīragahvaraṃ yathā siṃhanāditam // MatsP_135.83* matsya-purāṇa 136 mayaḥ prahāraṃ kṛtvā tu māyāvī dānavarṣabhaḥ viveśa tūrṇaṃ tripuram abhraṃ nīlamivāmbaram // MatsP_136.1 sa dīrghamuṣṇaṃ niḥśvasya dānavānvīkṣya madhyagān dadhyau lokakṣaye prāpte kālaṃ kāla ivāparaḥ // MatsP_136.2 indro 'pi bibhyate yasya sthito yuddhepsuragrataḥ sa cāpi nidhanaṃ prāpto vidyunmālī mahāyaśāḥ // MatsP_136.3 durgaṃ vai tripurasyāsya na samaṃ vidyate puram tasyāpyeṣo 'nayaḥ prāpto na durgaṃ kāraṇaṃ kvacit // MatsP_136.4 kālasyaiva vaśe sarvaṃ durgaṃ durgataraṃ ca yat kāle kruddhe kathaṃ kālāt trāṇaṃ no 'dya bhaviṣyati // MatsP_136.5 ekeṣu triṣu yatkiṃcid balaṃ vai sarvajantuṣu kālasya tadvaśaṃ sarvam iti paitāmaho vidhiḥ // MatsP_136.6 asminkaḥ prabhavedyogo hy asaṃdhārye 'mitātmani laṅghane kaḥ samarthaḥ syād ṛte devaṃ maheśvaram // MatsP_136.7 bibhemi nendrāddhi yamād varuṇānna ca vittapāt svāmī caiṣāṃ tu devānāṃ durjayaḥ sa maheśvaraḥ // MatsP_136.8 aiśvaryasya phalaṃ yattat prabhutvasya ca yatphalam tadadya darśayiṣyāmi yāvadvīrāḥ samantataḥ // MatsP_136.9 vāpīmamṛtatoyena pūrṇāṃ srakṣye varauṣadhīḥ jīviṣyanti tadā daityāḥ saṃjīvanavarauṣadhaiḥ // MatsP_136.10 iti saṃcintya balavān mayo māyāvināṃ varaḥ māyayā sasṛje vāpīṃ rambhāmiva pitāmahaḥ // MatsP_136.11 dviyojanāyatāṃ dīrghāṃ pūrṇayojanavistṛtām ārohasaṃkramavatīṃ citrarūpāṃ kathāmiva // MatsP_136.12 indoḥ kiraṇakalpena mṛṣṭenāmṛtagandhinā pūrṇāṃ paramatoyena guṇapūrṇāmivāṅganām // MatsP_136.13 utpalaiḥ kumudaiḥ padmair vṛtāṃ kādambakaistathā candrabhāskaravarṇābhair bhīmair āvaraṇairvṛtām // MatsP_136.14 khagair madhurarāvaiśca cārucāmīkaraprabhaiḥ kāmaiṣibhir ivākīrṇāṃ jīvānāmaraṇīm iva // MatsP_136.15 tāṃ vāpīṃ sṛjya sa mayo gaṅgāmiva maheśvaraḥ tasyāṃ prakṣālayāmāsa vidyunmālinamāditaḥ // MatsP_136.16 sa vāpyāṃ majjito daityo devaśatrurmahābalaḥ uttasthāvindhanairiddhaḥ sadyo huta ivānalaḥ // MatsP_136.17 mayasya cāñjaliṃ kṛtvā tārakākhyo 'bhivāditaḥ vidyunmālīti vacanaṃ mayamutthāya cābravīt // MatsP_136.18 kva nandī saha rudreṇa vṛtaḥ pramathajambukaiḥ yudhyāmo 'rīn viniṣpīḍya dayā deheṣu kā hi naḥ // MatsP_136.19 anvāsyaiva ca rudrasya bhavāmaḥ prabhaviṣṇavaḥ tairvā vinihatā yuddhe bhaviṣyāmo yamāśanāḥ // MatsP_136.20 vidyunmāler niśamyaitan mayo vacanamūrjitam taṃ pariṣvajya sārdrākṣa idamāha mahāsuraḥ // MatsP_136.21 vidyunmālinna me rājyam abhipretaṃ na jīvitam tvayā vinā mahābāho kimanyena mahāsura // MatsP_136.22 mahāmṛtamayī vāpī hy eṣā māyābhirīśvara sṛṣṭā dānavadaityānāṃ hatānāṃ jīvavardhinī // MatsP_136.23 diṣṭyā tvāṃ daitya paśyāmi yamalokād ihāgatam durgatāvanayagrastaṃ bhokṣyāmo 'dya mahānidhim // MatsP_136.24 dṛṣṭvā dṛṣṭvā ca tāṃ vāpīṃ māyayā mayanirmitām hṛṣṭānanākṣā daityendrā idaṃ vacanamabruvan // MatsP_136.25 dānavā yudhyatedānīṃ pramathaiḥ saha nirbhayāḥ mayena nirmitā vāpī hatānsaṃjīvayiṣyati // MatsP_136.26 tataḥ kṣubdhāmbudhinibhā bherī sā tu bhayaṃkarī vādyamānā nanādoccai rauravī sā punaḥ punaḥ // MatsP_136.27 śrutvā bherīravaṃ ghoraṃ meghārambhitasaṃnibham nyapatannasurāstūrṇaṃ tripurādyuddhalālasāḥ // MatsP_136.28 loharājatasauvarṇaiḥ kaṭakairmaṇirājitaiḥ āmuktaiḥ kuṇḍalairhārair mukuṭairapi cotkaṭaiḥ // MatsP_136.29 dhūmāyitā hyaviramā jvalanta iva pāvakāḥ āyudhāni samādāya kāśino dṛḍhavikramāḥ // MatsP_136.30 nṛtyamānā iva naṭā garjanta iva toyadāḥ karocchrayā iva gajāḥ siṃhā iva ca nirbhayāḥ // MatsP_136.31 hradā iva ca gambhīrāḥ sūryā iva pratāpitāḥ drumā iva ca daityendrās trāsayanto balaṃ mahat // MatsP_136.32 pramathā api sotsāhā garuḍotpātapātinaḥ yuyutsavo 'bhidhāvanti dānavāndānavārayaḥ // MatsP_136.33 nandīśvareṇa pramathās tārakākhyena dānavāḥ cakruḥ saṃhatya saṃgrāmaṃ codyamānā balena ca // MatsP_136.34 te 'sibhiścandrasaṃkāśaiḥ śūlaiścānalapiṅgalaiḥ bāṇaiśca dṛḍhanirmuktair abhijaghnuḥ parasparam // MatsP_136.35 śarāṇāṃ sṛjyamānānām asīnāṃ ca nipātyatām rūpāṇyāsanmaholkānāṃ patantīnāmivāmbarāt // MatsP_136.36 śaktibhirbhinnahṛdayā nirdayā iva pātitāḥ nirayeṣviva nirmagnāḥ kūjante pramathāsurāḥ // MatsP_136.37 hemakuṇḍalayuktāni kirīṭotkaṭavanti ca śirāṃsyurvyāṃ patanti sma girikūṭā ivātyaye // MatsP_136.38 paraśvadhaiḥ paṭṭiśaiśca khaḍgaiśca parighaistathā chinnāḥ karivarākārā nipetuste dharātale // MatsP_136.39 garjanti sahasā hṛṣṭāḥ pramathā bhīmagarjanāḥ sādhayantyapare siddhā yuddhagāndharvamadbhutam // MatsP_136.40 balavānbhāsi pramatha darpito bhāsi dānava iti coccārayanvācaṃ vāraṇā raṇadhūrgatāḥ // MatsP_136.41 parighairāhatāḥ kecid dānavaiḥ śaṃkarānugāḥ vamante rudhiraṃ vaktraiḥ svarṇadhātumivācalāḥ // MatsP_136.42 pramathairapi nārācair asurāḥ suraśatravaḥ drumaiśca giriśṛṅgaiśca gāḍhamevāhave hatāḥ // MatsP_136.43 sūditānatha tāndaityān anye dānavapuṃgavāḥ utkṣipya cikṣipur vāpyāṃ mayadānavacoditāḥ // MatsP_136.44 te cāpi bhāsvarairdehaiḥ svargaloka ivāmarāḥ uttasthurvāpīmāsādya sadrūpābharaṇāmbarāḥ // MatsP_136.45 athaike dānavāḥ prāpya vāpīprakṣepaṇād asūn āsphoṭya siṃhanādaṃ ca kṛtvādhāvaṃstathāsurāḥ // MatsP_136.46 dānavāḥ pramathānetān prasarpata kim āsatha hatānapi hi vo vāpī punarujjīvayiṣyati // MatsP_136.47 evaṃ śrutvā śaṅkukarṇo vaco 'gragrahasaṃnibhaḥ drutamevaitya deveśam idaṃ vacanamabravīt // MatsP_136.48 sūditāḥ sūditā deva pramathairasurā hyamī uttiṣṭhanti punarbhīmāḥ sasyā iva jalokṣitāḥ // MatsP_136.49 asminkila pure vāpī pūrṇāmṛtarasāmbhasā nihatā nihatā yatra kṣiptā jīvanti dānavāḥ // MatsP_136.50 iti vijñāpayaddevaṃ śaṅkukarṇo maheśvaram abhavandānavabala utpātā vai sudāruṇāḥ // MatsP_136.51 tārakākhyaḥ subhīmākṣo dāritāsyo hariryathā abhyadhāvatsusaṃkruddho mahādevarathaṃ prati // MatsP_136.52 tripure tu mahānghoro bherīśaṅkharavo babhau dānavā niḥsṛtā dṛṣṭvā devadevarathe suram // MatsP_136.53 bhūkampaścābhavattatra śatāṅgo bhūgato 'bhavat dṛṣṭvā kṣobhamagādrudraḥ svayambhūśca pitāmahaḥ // MatsP_136.54 tābhyāṃ devavariṣṭhābhyām anvitaḥ sa rathottamaḥ anāyatanam āsādya sīdate guṇavāniva // MatsP_136.55 dhātukṣaye deha iva grīṣme cālpamivodakam śaithilyaṃ yāti sa rathaḥ sneho viprakṛto yathā // MatsP_136.56 rathādutpatyātmabhūr vai sīdantaṃ tu rathottamam ujjahāra mahāprāṇo rathaṃ trailokyarūpiṇam // MatsP_136.57 tadā śarādviniṣpatya pītavāsā janārdanaḥ vṛṣarūpaṃ mahatkṛtvā rathaṃ jagrāha durdharam // MatsP_136.58 sa viṣāṇābhyāṃ trailokyaṃ rathameva mahārathaḥ pragṛhyodvahate sajjaṃ kulaṃ kulavaho yathā // MatsP_136.59 tārakākhyo 'pi daityendro girīndra iva pakṣavān abhyadravattadā devaṃ brahmāṇaṃ hatavāṃśca saḥ // MatsP_136.60 sa tārakākhyābhihataḥ pratodaṃ nyasya kūbare vijajvāla muhurbrahmā śvāsaṃ vaktrāt samudgiran // MatsP_136.61 tatra daityairmahānādo dānavairapi bhairavaḥ tārakākhyasya pūjārthaṃ kṛto jaladharopamaḥ // MatsP_136.62 rathacaraṇakaro 'tha mahāmṛdhe vṛṣabhavapurvṛṣabhendrapūjitaḥ dititanayabalaṃ vimardya sarvaṃ tripurapuraṃ praviveśa keśavaḥ // MatsP_136.63 sajalajaladarājitāṃ samastāṃ kumudavarotpalaphullapaṅkajāḍhyām suragururapibatpayo 'mṛtaṃ tad raviriva saṃcitaśārvaraṃ tamo 'ndham // MatsP_136.64 vāpīṃ pītvāsurendrāṇāṃ pītavāsā janārdanaḥ nardamāno mahābāhuḥ praviveśa śaraṃ tataḥ // MatsP_136.65 tato 'surā bhīmagaṇeśvarairhatāḥ prahārasaṃvardhitaśoṇitāpagāḥ parāṅmukhā bhīmamukhaiḥ kṛtā raṇe yathā nayābhyudyatatatparairnaraiḥ // MatsP_136.66 sa tārakākhyas taḍinmālireva ca mayena sārdhaṃ pramathairabhidrutāḥ puraṃ parāvṛtya nu te śarārditā yathā śarīraṃ pavanodaye gatāḥ // MatsP_136.67 gaṇeśvarābhyudyatadarpakāśino mahendranandīśvaraṣaṇmukhā yudhi vineduruccairjahasuśca durmadā jayema candrādidigīśvaraiḥ saha // MatsP_136.68 matsya-purāṇa 137 pramathaiḥ samare bhinnās traipurāste surārayaḥ puraṃ praviviśurbhītāḥ pramathairbhagnagopuram // MatsP_137.1 śīrṇadaṃṣṭrā yathā nāgā bhagnaśṛṅgā yathā vṛṣāḥ yathā vipakṣāḥ śakunā nadyaḥ kṣīṇodakā yathā // MatsP_137.2 mṛtaprāyāstathā daityā daivatairvikṛtānanāḥ babhūvuste vimanasaḥ kathaṃ kāryamiti bruvan // MatsP_137.3 atha tānmlānamanasas tadā tāmarasānanaḥ uvāca daityo daityānāṃ paramādhipatirmayaḥ // MatsP_137.4 kṛtvā yuddhāni ghorāṇi pramathaiḥ saha sāmaraiḥ toṣayitvā tathā yuddhe pramathānamaraiḥ saha // MatsP_137.5 yūyaṃ yatprathamaṃ daityāḥ paścācca balapīḍitāḥ praviṣṭā nagaraṃ trāsāt pramathairbhṛśamarditāḥ // MatsP_137.6 apriyaṃ kriyate vyaktaṃ devairnāstyatra saṃśayaḥ yatra nāma mahābhāgāḥ praviśanti girervanam // MatsP_137.7 aho hi kālasya balam aho kālo hi durjayaḥ yatredṛśasya durgasya uparodho 'vamāgataḥ // MatsP_137.8 maye vivadamāne tu nardamāna ivāmbude babhūvurniṣprabhā daityā grahā indūdaye yathā // MatsP_137.9 vāpīpālāstato 'bhyetya nabhaḥ kāla ivāmbudāḥ mayamāhuryamaprakhyaṃ sāñjalipragrahāḥ sthitāḥ // MatsP_137.10 yā sāmṛtarasā gūḍhā vāpī vai nirmitā tvayā samākulotpalavanā samīnākulapaṅkajā // MatsP_137.11 pītā sā vṛṣarūpeṇa kenaciddaityanāyaka vāpī sā sāmprataṃ dṛṣṭā mṛtasaṃjñā ivāṅganā // MatsP_137.12 vāpīpālavacaḥ śrutvā mayo 'sau dānavaprabhuḥ kaṣṭamityasakṛtprocya ditijānidamabravīt // MatsP_137.13 mayā māyābalakṛtā vāpī pītā tviyaṃ yadi vinaṣṭāḥ sma na saṃdehas tripuraṃ dānavā gatam // MatsP_137.14 nihatānnihatāndaityān ājīvayati daivataiḥ pītā vā yadi vā vāpī pītā vai pītavāsasā // MatsP_137.15 ko 'nyo manmāyayā guptāṃ vāpīm amṛtatoyinīm pāsyate viṣṇumajitaṃ varjayitvā gadādharam // MatsP_137.16 suguhyam api daityānāṃ nāstyasyāviditaṃ bhuvi yatra madvarakauśalyaṃ vijñātaṃ na vṛtaṃ budhaiḥ // MatsP_137.17 samo 'yaṃ ruciro deśo nirdrumo nirdrumācalaḥ navāmbhaḥpūritaṃ kṛtvā bādhante 'smānmarudgaṇāḥ // MatsP_137.18 te yūyaṃ yadi manyadhvaṃ sāgaroparidhiṣṭhitāḥ pramathānāṃ mahāvegaṃ sahāmaḥ śvasanopamam // MatsP_137.19 eteṣāṃ ca samārambhās tasminsāgarasamplave nirutsāhā bhaviṣyanti etadrathapathāvṛtāḥ // MatsP_137.20 yudhyatāṃ nighnatāṃ śatrūn bhītānāṃ ca draviṣyatām sāgaro 'mbarasaṃkāśaḥ śaraṇaṃ no bhaviṣyati // MatsP_137.21 ityuktvā sa mayo daityo daityānāmadhipastadā tripureṇa yayau tūrṇaṃ sāgaraṃ sindhubāndhavam // MatsP_137.22 sāgare jalagambhīra utpapāta puraṃ varam avatasthuḥ purāṇyeva gopurābharaṇāni ca // MatsP_137.23 apakrānte tu tripure tripurāristrilocanaḥ pitāmahamuvācedaṃ vedavādaviśāradam // MatsP_137.24 pitāmaha dṛḍhaṃ bhītā bhagavandānavā hi naḥ vipulaṃ sāgaraṃ te tu dānavāḥ samupāśritāḥ // MatsP_137.25 yata eva hi te yātās tripureṇa tu dānavāḥ tata eva rathaṃ tūrṇaṃ prāpayasva pitāmaha // MatsP_137.26 siṃhanādaṃ tataḥ kṛtvā devā devarathaṃ ca tam parivārya yayurhṛṣṭāḥ sāyudhāḥ paścimodadhim // MatsP_137.27 tato 'marāmaraguruṃ parivārya bhavaṃ haram nardayanto yayustūrṇaṃ sāgaraṃ dānavālayam // MatsP_137.28 atha cārupatākabhūṣitaṃ paṭahāḍambaraśaṅkhanāditam / tripuramabhisamīkṣya devatā vividhabalā nanaduryathā ghanāḥ // MatsP_137.29* amaravarapure 'pi dāruṇo jaladhararāvamṛdaṅgagahvaraḥ danutanayaninādamiśritaḥ pratinidhisaṃkṣubhitāṇavopamaḥ // MatsP_137.30 atha bhuvanapatirgatiḥ surāṇām arimṛgayām adadātsulabdhabuddhiḥ tridaśagaṇapatirhyuvāca śakraṃ tripuragataṃ sahasā nirīkṣya śatrum // MatsP_137.31 tridaśagaṇapate niśāmayaitat tripuraniketanaṃ dānavāḥ praviṣṭāḥ yamavaruṇakuberaṣaṇmukhaistat saha gaṇapairapi hanmi tāvadeva // MatsP_137.32 vihitaparabalābhighātabhūtaṃ vraja jaladhestu yataḥ purāṇi tasthuḥ sa rathavaragato bhavaḥ samartho hy udadhimagāttripuraṃ punarnihantum // MatsP_137.33 iti parigaṇayanto diteḥ sutā hy avatasthurlavaṇārṇavopariṣṭāt abhibhavatripuraṃ sadānavendraṃ śaravarṣairmusalaiśca vajramiśraiḥ // MatsP_137.34 ahamapi rathavaryamāsthitaḥ suravaravarya bhaveya pṛṣṭhataḥ asuravaravadhārthamudyatānāṃ pratividadhāmi sukhāya te 'nagha // MatsP_137.35 iti bhavavacanapracodite daśaśatanayanavapuḥ samudyataḥ tripurapurajighāṃsayā hariḥ pravikasitāmbujalocano yayau // MatsP_137.36 matsya-purāṇa 138 maghavā tu nihantuṃ tānasurānamareśvaraḥ lokapālā yayuḥ sarve gaṇapālāśca sarvaśaḥ // MatsP_138.1 īśvarā moditāḥ sarva utpetuścāmbare tadā khagatāstu virejuste pakṣavanta ivācalāḥ // MatsP_138.2 prayayustatpuraṃ hantuṃ śarīramiva vyādhayaḥ śaṅkhāḍambaranirghoṣaiḥ paṇavānpaṭahānapi nādayantaḥ puro devā dṛṣṭāstripuravāsibhiḥ // MatsP_138.3 haraḥ prāpta itīvoktvā balinaste mahāsurāḥ ājagmuḥ paramaṃ kṣobham atyayeṣviva sāgarāḥ // MatsP_138.4 suratūryaravaṃ śrutvā dānavā bhīmadarśanāḥ ninedurvādayantaśca nānāvādyānyanekaśaḥ // MatsP_138.5 bhūyodīritavīryāste parasparakṛtāgasaḥ pūrvadevāśca devāśca sūdayantaḥ parasparam // MatsP_138.6 ākrośe 'pi samaprakhye teṣāṃ dehanikṛntanam pravṛttaṃ yuddhamatulaṃ prahārakṛtaniḥsvanam // MatsP_138.7 niṣpatanta ivādityāḥ prajvalanta ivāgnayaḥ śaṃsanta iva nāgendrā bhramanta eva pakṣiṇaḥ girīndrā iva kampanto garjanta iva toyadāḥ // MatsP_138.8 jṛmbhanta iva śārdūlāḥ garjanta iva toyadāḥ pravṛddhormitaraṃgaughāḥ kṣubhyanta iva sāgarāḥ // MatsP_138.9 pramathāśca mahāśūrā dānavāśca mahābalāḥ yuyudhurniścalā bhūtvā vajrā iva mahācalaiḥ // MatsP_138.10 kārmukāṇāṃ vikṛṣṭānāṃ babhūvurdāruṇā ravāḥ kālānugānāṃ meghānāṃ yathā viyati vāyunā // MatsP_138.11 āhuśca yuddhe mā bhaiṣīḥ kva yāsyasi mṛto hyasi praharāśu sthito 'smyatra ehi darśaya pauruṣam // MatsP_138.12 gṛhāṇa chinddhi bhinddhīti khāda māraya dāraya ityanyonyam anūccārya prayayuryamasādanam // MatsP_138.13 khaḍgāpavarjitāḥ kecit kecicchinnāḥ paraśvadhaiḥ kecinmudgaracūrṇāśca kecidbāhubhirāhatāḥ // MatsP_138.14 paṭṭiśaiḥ sūditāḥ kecit kecicchūlavidāritāḥ dānavāḥ śarapuṣpābhāḥ savanā iva parvatāḥ nipatantyarṇavajale bhīmanakratimiṅgile // MatsP_138.15 vyasubhiḥ sunibaddhāṅgaiḥ patamānaiḥ suretaraiḥ saṃbabhūvārṇave śabdaḥ sajalāmbudanisvanaḥ // MatsP_138.16 tena śabdena makarā nakrāstimitimiṅgilāḥ mattā lohitagandhena kṣobhayanto mahārṇavam // MatsP_138.17 paraspareṇa kalahaṃ kurvāṇā bhīmamūrtayaḥ bhramante bhakṣayantaśca dānavānāṃ ca lohitam // MatsP_138.18 sarathān sāyudhān sāśvān savastrābharaṇāvṛtān jagrasustimayo daityān drāvayanto jalecarān // MatsP_138.19 mṛdhaṃ yathāsurāṇāṃ ca pramathānāṃ pravartate ambare 'mbhasi ca tathā yuddhaṃ cakrurjalecarāḥ // MatsP_138.20 yathā bhramanti pramathāḥ sadaityās tathā bhramante timayaḥ sanakrāḥ yathaiva chindanti parasparaṃ tu tathaiva krandanti vibhinnadehāḥ // MatsP_138.21 vraṇānanair aṅgarasaṃ sravadbhiḥ surāsurairnakratimiṅgilaiśca kṛto muhūrtena samudradeśaḥ saraktatoyaḥ samudīrṇatoyaḥ // MatsP_138.22 pūrvaṃ mahāmbhodharaparvatābhaṃ dvāraṃ mahāntaṃ tripurasya śakraḥ nipīḍya tasthau mahatā balena yukto 'marāṇāṃ mahatā balena // MatsP_138.23 tathottaraṃ so 'ntarajo harasya bālārkajāmbūnadatulyavarṇaḥ skandaḥ puradvāramathāruroha vṛddho 'staśṛṅgaṃ prapatannivārkaḥ // MatsP_138.24 yamaśca vittādhipatiśca devo daṇḍānvitaḥ pāśavarāyudhaśca devāriṇastasya purasya dvāraṃ tābhyāṃ tu tatpaścimato niruddham // MatsP_138.25 dakṣārirudrastapanāyutābhaḥ sa bhāsvatā devarathena devaḥ taddakṣiṇadvāramareḥ purasya ruddhvāvatasthau bhagavāṃstrinetraḥ // MatsP_138.26 tuṅgāni veśmāni sagopurāṇi svarṇāni kailāsaśaśiprabhāṇi prahlādarūpāḥ pramathāvaruddhā jyotīṃṣi meghā iva cāśmavarṣāḥ // MatsP_138.27 utpātya cotpāṭya gṛhāṇi teṣāṃ saśailamālāsamavedikāni prakṣipya prakṣipya samudramadhye kālāmbudābhāḥ pramathā vineduḥ // MatsP_138.28 raktāni cāśeṣavanairyutāni sāśokakhaṇḍāni sakokilāni gṛhāṇi he nātha pitaḥ suteti bhrāteti kānteti priyeti cāpi utpāṭyamāneṣu gṛheṣu nāryas tv anāryaśabdānvividhānpracakruḥ // MatsP_138.29 kalatraputrakṣayaprāṇanāśe tasminpure yuddhamatipravṛtte mahāsurāḥ sāgaratulyavegā gaṇeśvarāḥ kopavṛtāḥ pratīyuḥ // MatsP_138.30 paraśvadhaistatra śilopalaiśca triśūlavajrottamakampanaiśca śarīrasadmakṣapaṇaṃ sughoraṃ yuddhaṃ pravṛttaṃ dṛḍhavairabaddham // MatsP_138.31 anyonyamuddiśya vimardatāṃ ca pradhāvatāṃ caiva vinighnatāṃ ca śabdo babhūvāmaradānavānāṃ yugāntakāleṣviva sāgarāṇām // MatsP_138.32 vraṇairajasraṃ kṣatajaṃ vamantaḥ kopoparaktā bahudhā nadantaḥ gaṇeśvarāste 'surapuṃgavāśca yudhyanti śabdaṃ ca mahadudgirantaḥ // MatsP_138.33 mārgāḥ pure lohitakardamālāḥ svarṇeṣṭakāsphāṭikabhinnacitrāḥ kṛtā muhūrtena sukhena gantuṃ chinnottamāṅgāṅghrikarāḥ karālāḥ // MatsP_138.34 kopāvṛtākṣaḥ sa tu tārakākhyaḥ saṃkhye savṛkṣaḥ sagirirnilīnaḥ tasminkṣaṇe dvāravaraṃ rirakṣo ruddhaṃ bhavenādbhutavikrameṇa // MatsP_138.35 sa tatra prākārāgatāṃśca bhūtāñ chātan mahānadbhutavīryasattvaḥ cacāra cāptendriyagarvadṛptaḥ purādviniṣkramya rarāsa ghoram // MatsP_138.36 tataḥ sa daityottamaparvatābho yathāñjasā nāga ivābhimattaḥ nivārito rudrarathaṃ jighṛkṣur yathārṇavaḥ sarpati cātivelaḥ // MatsP_138.37 śeṣaḥ sudhanvā giriśaśca devaś caturmukho yaḥ sa trilocanaśca te tārakākhyābhigatā gatājau kṣobhaṃ yathā vāyuvaśātsamudrāḥ // MatsP_138.38 śeṣo girīśaḥ sapitāmaheśaś cotkṣubhyamāṇaḥ sa rathe 'mbarasthaḥ bibheda saṃdhīṣu balābhipannaḥ kūjanninādāṃśca karoti ghorān // MatsP_138.39 ekaṃ tu ṛgvedaturaṃgamasya pṛṣṭhe padaṃ nyasya vṛṣasya caikam tasthau bhavaḥ sodyatabāṇacāpaḥ purasya tatsaṅgasamīkṣamāṇaḥ // MatsP_138.40 tadā bhavapadanyāsād dhayasya vṛṣabhasya ca petuḥ stanāśca dantāśca pīḍitābhyāṃ triśūlinā // MatsP_138.41 tataḥprabhṛti cāśvānāṃ stanā dantā gavāṃ tathā mūḍhāḥ samabhavaṃstena cādṛśyatvamupāgatāḥ // MatsP_138.42 tārakākhyastu bhīmākṣo raudraraktāntarekṣaṇaḥ rudrāntike susaṃruddho nandinā kulanandinā // MatsP_138.43 paraśvadhena tīkṣṇena sa nandī dānaveśvaram takṣayāmāsa vai takṣā candanaṃ gandhado yathā // MatsP_138.44 paraśvadhahataḥ śūraḥ śailādiḥ śarabho yathā dudrāva khaḍgaṃ niṣkṛṣya tārakākhyo gaṇeśvaram // MatsP_138.45 yajñopavītam ādāya cicheda ca nanāda ca tataḥ siṃharavo ghoraḥ śaṅkhaśabdaśca bhairavaḥ gaṇeśvaraiḥ kṛtastatra tārakākhye niṣūdite // MatsP_138.46 pramathārasitaṃ śrutvā vāditrasvanameva ca pārśvasthaḥ sumahāpārśvaṃ vidyunmāliṃ mayo 'bravīt // MatsP_138.47 bahuvadanavatāṃ kimeṣa śabdo nadatāṃ śrūyate bhinnasāgarābhaḥ vada vacanaṃ taḍinmālin kiṃ kim etadgaṇapālā yuyudhuryayurgajendrāḥ // MatsP_138.48 iti mayavacanāṅkuśārditastaṃ taḍinmālī ravirivāṃśumālī raṇaśirasi samāgataḥ surāṇāṃ nijagādedam ariṃdamo 'tiharṣāt // MatsP_138.49 yamavaruṇamahendrarudravīryas tava yaśaso nidhirdhīra tārakākhyaḥ sakalasamaraśīrṣaparvatendro yuddhvā yastapati hi tārako gaṇendraiḥ // MatsP_138.50 mṛditam upaniśamya tārakākhyaṃ ravidīptānalabhīṣaṇāyatākṣam hṛṣitasakalanetralomasattvāḥ pramathāstoyamuco yathā nadanti // MatsP_138.51 iti suhṛdo vacanaṃ niśamya tat tvaṃ taḍimāleḥ sa mayaḥ suvarṇamālī raṇaśirasy asitāñjanācalābho jagade vākyamidaṃ navendumālim // MatsP_138.52 vidyunmālinna naḥ kālaḥ sādhituṃ hyavahelayā karomi vikrameṇaitat puraṃ vyasanavarjitam // MatsP_138.53 vidyunmālī tataḥ kruddho mayaśca tripureśvaraḥ gaṇāñjaghnustu drāghiṣṭhāḥ sahitāstairmahāsuraiḥ // MatsP_138.54 yena yena tato vidyun mālī yāti mayaśca saḥ tena tena puraṃ śūnyaṃ pramathaiḥ prahṛtaiḥ kṛtam // MatsP_138.55 atha yamavaruṇamṛdaṅgaghoṣaiḥ paṇavaḍiṇḍimajyāsvanapraghoṣaiḥ sakaratalapuṭaiśca siṃhanādair bhavamabhipūjya tadā surā avatasthuḥ // MatsP_138.56 sampūjyamāno ditijairmahātmabhiḥ sahasraraśmipratimaujasair vibhuḥ abhiṣṭutaḥ satyaratais tapodhanair yathāstaśṛṅgābhigato divākaraḥ // MatsP_138.57 matsya-purāṇa 139 tārakākhye hate yuddhe utsārya pramathānmayaḥ uvāca dānavānbhūyo bhūyaḥ sa tu bhayāvṛtān // MatsP_139.1 bho 'surendrādhunā sarve nibodhadhvaṃ prabhāṣitam yatkartavyaṃ mayā caiva yuṣmābhiśca mahābalaiḥ // MatsP_139.2 puṣyaṃ sameṣyate kāle candraścandranibhānanāḥ yadaikaṃ tripuraṃ sarvaṃ kṣaṇamekaṃ bhaviṣyati // MatsP_139.3 kurudhvaṃ nirbhayāḥ kāle kokilāśaṃsitena ca sa kālaḥ puṣyayogasya purasya ca mayā kṛtaḥ // MatsP_139.4 kāle tasminpure yastu saṃbhāvayati saṃhatim sa enaṃ kārayeccūrṇaṃ balinaikaiṣuṇā suraḥ // MatsP_139.5 yo vaḥ prāṇo balaṃ yacca yā ca vo vairitāsurāḥ tatkṛtvā hṛdaye caiva pālayadhvamidaṃ puram // MatsP_139.6 maheśvararathaṃ hyekaṃ sarvaprāṇena bhīṣaṇam vimukhīkurutātyarthaṃ yathā notsṛjate śaram // MatsP_139.7 tata evaṃ kṛte 'smābhis tripurasyāpi rakṣaṇe pratīkṣiṣyanti vivaśāḥ puṣyayogaṃ divaukasaḥ // MatsP_139.8 niśamya tanmayasyaivaṃ dānavāstripurālayāḥ muhuḥ siṃharutaṃ kṛtvā mayamūcuryamopamāḥ // MatsP_139.9 prayatnena vayaṃ sarve kurmastava prabhāṣitam tathā kurmo yathā rudro na mokṣyati pure śaram // MatsP_139.10 adya yāsyāmaḥ saṃgrāmaṃ tadrudrasya jighāṃsavaḥ kathayanti diteḥ putrā hṛṣṭā bhinnatanūruhāḥ // MatsP_139.11 kalpaṃ sthāsyati vā khasthaṃ tripuraṃ śāśvataṃ dhruvam adānavaṃ vā bhavitā nārāyaṇapadatrayam // MatsP_139.12 vayaṃ na dharmaṃ hāsyāmo yasminyokṣyasi no bhavān adaivatam adaityaṃ vā lokaṃ drakṣyanti mānavāḥ // MatsP_139.13 iti saṃmantrya hṛṣṭāste purāntarvibudhārayaḥ pradoṣe muditā bhūtvā cerurmanmathacāratām // MatsP_139.14 muhurmuktodayo bhrānta udayāgraṃ mahāmaṇiḥ tamāṃsyutsārya bhagavāṃś candro jṛmbhati so 'mbaram // MatsP_139.15 kumudālaṃkṛte haṃso yathā sarasi vistṛte siṃho yathā copaviṣṭo vaiḍūryaśikhare mahān // MatsP_139.16 viṣṇoryathā ca vistīrṇe hāraścorasi saṃsthitaḥ tathāvagāḍhe nabhasi candro 'trinayanodbhavaḥ bhrājate bhrājayaṃl lokān sṛjañjyotsnārasaṃ balāt // MatsP_139.17 śītāṃśāvudite candre jyotsnāpūrṇe pure 'surāḥ pradoṣe lalitaṃ cakrur gṛhamātmānameva ca // MatsP_139.18 rathyāsu rājamārgeṣu prāsādeṣu gṛheṣu ca dīpāścampakapuṣpābhā nālpasnehapradīpitāḥ // MatsP_139.19 tadā maṭheṣu te dīpāḥ snehapūrṇāḥ pradīpitāḥ gṛhāṇi vasumantyeṣāṃ sarvaratnamayāni ca jvalato 'dīpayandīpāṃś candrodaya iva grahāḥ // MatsP_139.20 candrāṃśubhirbhāsamānam antardīpaiḥ sudīpitam upadravaiḥ kulamiva pīyate tripure tamaḥ // MatsP_139.21 tasminpure vai taruṇapradoṣe candrāṭṭahāse taruṇapradoṣe ratyarthino vai danujā gṛheṣu sahāṅganābhiḥ suciraṃ viremuḥ // MatsP_139.22 vinoditā ye tu vṛṣadhvajasya pañceṣavaste makaradhvajena tatrāsureṣvāsurapuṃgaveṣu svāṅgāṅganāḥ svedayutā babhūvuḥ // MatsP_139.23 kalapralāpeṣu ca dānavīnāṃ vīṇāpralāpeṣu ca mūrchiteṣu mattapralāpeṣu ca kokilānāṃ sacāpabāṇo madano mamantha // MatsP_139.24 tamāṃsi naiśāni drutaṃ nihatya jyotsnāvitānena jagadvitatya khe rohiṇīṃ tāṃ ca priyāṃ sametya candraḥ prabhābhiḥ kurute 'dhirājyam // MatsP_139.25 sthitvaiva kāntasya tu pādamūle kācidvarastrī svakapolamūle viśeṣakaṃ cārutaraṃ karoti tenānanaṃ svaṃ samalaṃkaroti // MatsP_139.26 dṛṣṭvānanaṃ maṇḍaladarpaṇasthaṃ mahāprabhā me mukhajeti japtvā smṛtvā varāṅgī ramaṇeritāni tenaiva bhāvena ratīmavāpa // MatsP_139.27 romāñcitairgātravarairyuvabhyo ratānurāgād ramaṇena cānyāḥ svayaṃ drutaṃ yānti madābhibhūtāḥ kṣapā yathā cārkadināvasāne // MatsP_139.28 pepīyate cātirasānuviddhā vimārgitānyā ca priyaṃ prasannā kācitpriyasyāticirātprasannā āsītpralāpeṣu ca samprasannā // MatsP_139.29 gośīrṣayuktairharicandanaiśca paṅkāṅkitākṣī ca varāsurīṇām manojñarūpā rucirā babhūvuḥ pūrṇāmṛtasyeva suvarṇakumbhāḥ // MatsP_139.30 kṣatādharoṣṭhā drutadoṣaraktā lalanti daityā dayitāsu raktāḥ tantrīpralāpāstripureṣu raktāḥ strīṇāṃ pralāpeṣu punarviraktāḥ // MatsP_139.31 kvacitpravṛttaṃ madhurābhigānaṃ kāmasya bāṇaiḥ sukṛtaṃ nidhānam āpānabhūmīṣu sukhaprameyaṃ geyaṃ pravṛttaṃ tvatha sādhayanti // MatsP_139.32 geyaṃ pravṛttaṃ tvatha śodhayanti kecitpriyāṃ tatra ca sādhayanti kecitpriyāṃ samprati bodhayanti saṃbudhya saṃbudhya ca rāmayanti // MatsP_139.33 dhūtaprasūnaprabhavaḥ subandhaḥ sūrye gate vai tripure babhūva samarmaro nūpuramekhalānāṃ śabdaśca saṃbādhati kokilānām // MatsP_139.34 priyāvagūḍhā dayitopagūḍhā kācitprarūḍhāṅgaruhāpi nārī sucārubāṣpāṅkurapallavānāṃ navāmbusiktā iva bhūmirāsīt // MatsP_139.35 śaśāṅkapādairupaśobhiteṣu prāsādavaryeṣu varāṅganānām mādhuryabhūtābharaṇā mahāntaḥ svanā babhūvurmadaneṣu tulyāḥ // MatsP_139.36 pānena khinnā dayitātivelaṃ kapolamājighrasi kiṃ mamedam āroha me śroṇimimāṃ viśālāṃ pīnonnatāṃ kāñcanamekhalāḍhyām // MatsP_139.37 rathyāsu candrodayabhāsitāsu surendramārgeṣu ca vistṛteṣu daityāṅganā yūthagatā vibhānti tārā yathā candramaso divānte // MatsP_139.38 aṭṭāṭṭahāseṣu ca cāmareṣu preṅkhāsu cānyā madalolabhāvāt saṃdolayante kalasamprahāsāḥ provāca kāñcī guṇasūkṣmanādā // MatsP_139.39 amlānamālānvitasundarīṇāṃ paryāya eṣo 'sti ca harṣitānām śrūyanti vācaḥ kaladhautakalpā vāpīṣu cānye kalahaṃsaśabdāḥ // MatsP_139.40 kāñcīkalāpaśca sahāṅgarāgaḥ preṅkhāsu tadrāgakṛtāśca bhāvāḥ chindanti tāsāmasurāṅganānāṃ priyālayān manmathamārgaṇānām // MatsP_139.41 citrāmbaraścoddhṛtakeśapāśaḥ saṃdolyamānaḥ śuśubhe 'surīṇām sucāruveśābharaṇairupetas tārāgaṇair jyotirivāsa candraḥ // MatsP_139.42 saṃdolanād ucchvasitaiśchinnasūtraiḥ kāñcībhraṣṭairmaṇibhirviprakīrṇaiḥ dolābhūmistairvicitrā vibhāti candrasya pārśvopagatair vicitrā // MatsP_139.43 sacandrike sopavane pradoṣe ruteṣu vṛndeṣu ca kokilānām śaravyayaṃ prāpya pure 'surāṇāṃ prakṣīṇabāṇo madanaścacāra // MatsP_139.44 iti tatra pure 'maradviṣāṇāṃ sapadi hi paścimakaumudī tadāsīt / raṇaśirasi parābhaviṣyatāṃ vai bhavaturagaiḥ kṛtasaṃkṣayā arīṇām // MatsP_139.45* candro 'tha kundakusumākarahāravarṇo jyotsnāvitānarahito 'bhrasamānavarṇaḥ vichāyatāṃ hi samupetya na bhāti tadvad bhāgyakṣaye dhanapatiśca naro vivarṇaḥ // MatsP_139.46 candraprabhāmaruṇasārathinābhibhūya saṃtaptakāñcanarathāṅgasamānabimbaḥ sthitvodayāgramukuṭe bahureva sūryo bhātyambare timiratoyavahāṃ tariṣyan // MatsP_139.47 matsya-purāṇa 140 udite tu sahasrāṃśau merau bhāsākare ravau nadaddevabalaṃ kṛtsnaṃ yugānta iva sāgaraḥ // MatsP_140.1 sahasranayano devas tataḥ śakraḥ puraṃdaraḥ savittadaḥ savaruṇas tripuraṃ prayayau haraḥ // MatsP_140.2 te nānāvidharūpāśca pramathātipramāthinaḥ yayuḥ siṃharavair ghorair vāditraninadairapi // MatsP_140.3 tato vāditavāditraiś cātapatrairmahādrumaiḥ babhūva tadbalaṃ divyaṃ vanaṃ pracalitaṃ yathā // MatsP_140.4 tadāpatantaṃ samprekṣya raudraṃ rudrabalaṃ mahat saṃkṣobho dānavendrāṇāṃ samudrapratimo babhau // MatsP_140.5 te cāsīnpaṭṭiśāñśaktīḥ śūladaṇḍaparaśvadhān śarāsanāni vajrāṇi gurūṇi musalāni ca // MatsP_140.6 pragṛhya koparaktākṣāḥ sapakṣā iva parvatāḥ nijaghnuḥ parvataghnāya ghanā iva tapātyaye // MatsP_140.7 savidyunmālinaste vai samayā ditinandanāḥ modamānāḥ samāsedur devadevaiḥ surārayaḥ // MatsP_140.8 martavyakṛtabuddhīnāṃ jaye cāniścitātmanām abalānāṃ camūrhyāsīd abalāvayavā iva // MatsP_140.9 vigarjanta ivāmbhodā ambhodasadṛśatviṣaḥ prayudhya yuddhakuśalāḥ parasparakṛtāgasaḥ // MatsP_140.10 dhūmāyanto jvaladbhiśca āyudhaiścandravarcasaiḥ kopādvā yuddhalubdhāśca kuṭṭayante parasparam // MatsP_140.11 vajrāhatāḥ patantyanye bāṇairanye vidāritāḥ anye vidāritāścakraiḥ patanti hyudadherjale // MatsP_140.12 chinnasragdāmahārāśca pramṛṣṭāmbarabhūṣaṇāḥ timinakragaṇe caiva patanti pramathāḥ surāḥ // MatsP_140.13 gadānāṃ musalānāṃ ca tomarāṇāṃ paraśvadhām vajraśūlarṣṭipātānāṃ paṭṭiśānāṃ ca sarvataḥ // MatsP_140.14 giriśṛṅgopalānāṃ ca preritānāṃ pramanyubhiḥ sajavānāṃ dānavānāṃ sadhūmānāṃ ravitviṣām āyudhānāṃ mahānoghaḥ sāgaraughe patatyapi // MatsP_140.15 pravṛddhavegaistaistatra surāsurakareritaiḥ āyudhaistrastanakṣatraḥ kriyate saṃkṣayo mahān // MatsP_140.16 kṣudrāṇāṃ gajayoryuddhe yathā bhavati saṃkṣayaḥ devāsuragaṇais tadvat timinakrakṣayo 'bhavat // MatsP_140.17 vidyunmālī ca vegena vidyunmālī ivāmbudaḥ vidyurmālaghanonnādo nandīśvaramabhidrutaḥ // MatsP_140.18 sa taṃ tamorivadanaṃ praṇadanvadatāṃ varaḥ uvāca yudhi śailādiṃ dānavo 'mbudhiniḥsvanaḥ // MatsP_140.19 yuddhākāṅkṣī tu balavān vidyunmālyahamāgataḥ yadi tvidānīṃ me jīvan mucyase nandikeśvara na vidyunmālihananaṃ vacobhiryudhi dānava // MatsP_140.20 tam evaṃvādinaṃ daityaṃ nandīśastapatāṃ varaḥ uvāca praharaṃstatra vākyālaṃkārakovidaḥ // MatsP_140.21 dānavā dharmakāmāṇāṃ naiṣo 'vasara ityuta śakto hantuṃ kimātmānaṃ jātidoṣād vibṛṃhasi // MatsP_140.22 yadi tāvanmayā pūrvaṃ hato 'si paśuvadyathā idānīṃ vā kathaṃ nāma na hiṃsye kratudūṣaṇam // MatsP_140.23 sāgaraṃ tarate dorbhyāṃ pātayedyo divākaram so 'pi māṃ śaknuyānnaiva cakṣurbhyāṃ samavekṣitum // MatsP_140.24 ityevaṃvādinaṃ tatra nandinaṃ tannibho bale bibhedaikeṣuṇā daityaḥ kareṇārka ivāmbudam // MatsP_140.25 vakṣasaḥ sa śarastasya papau rudhiramuttamam sūryastvātmaprabhāveṇa nadyarṇavajalaṃ yathā // MatsP_140.26 sa tena suprahāreṇa prathamaṃ cātiropitaḥ hastena vṛkṣamutpāṭya cikṣepa gajarāḍiva // MatsP_140.27 vāyununnaḥ sa ca taruḥ śīrṇapuṣpo mahāravaḥ vidyunmāliśaraiśchinnaḥ papāta patageśavat // MatsP_140.28 vṛkṣamālokya taṃ chinnaṃ dānavena vareṣubhiḥ roṣamāhārayattīvraṃ nandīśvaraḥ suvigrahaḥ // MatsP_140.29 sodyamya karamārāve raviśakrakaraprabham dudrāva hantuṃ sa krūraṃ mahiṣaṃ gajarāḍiva // MatsP_140.30 tamāpatantaṃ vegena vegavānprasabhaṃ balāt vidyunmālī śaraśataiḥ pūrayāmāsa nandinam // MatsP_140.31 śarakaṇṭakitāṅgo vai śailādiḥ so 'bhavatpunaḥ arergṛhya rathaṃ tasya mahataḥ prayayau javāt // MatsP_140.32 vilambitāśvo viśiro bhramitaśca raṇe rathaḥ papāta muniśāpena sādityo 'rkaratho yathā // MatsP_140.33 antarānnirgataścaiva māyayā sa diteḥ sutaḥ ājaghāna tadā śaktyā śailādiṃ samavasthitam // MatsP_140.34 tāmeva tu viniṣkramya śaktiṃ śoṇitabhūṣitām vidyunmālinamuddiśya cikṣepa pramathāgraṇīr // MatsP_140.35 tayā bhinnatanutrāṇo vibhinnahṛdayastvapi vidyunmālyapatadbhūmau vajrāhata ivācalaḥ // MatsP_140.36 vidyunmālini nihate siddhacāraṇakiṃnarāḥ sādhu sādhviti coktvā te pūjayanta umāpatim // MatsP_140.37 nandinā sādite daitye vidyunmālau hate mayaḥ dadāha pramathānīkaṃ vanamagnirivoddhataḥ // MatsP_140.38 śūlanirdāritoraskā gadācūrṇitamastakāḥ iṣubhirgāḍhaviddhāśca patanti pramathārṇave // MatsP_140.39 atha vajradharo yamo 'rthadaḥ sa ca nandī sa ca ṣaṇmukho guhaḥ / mayam asuravīrasampravṛttaṃ vividhuḥ śastravarairhatārayaḥ // MatsP_140.40* nāgaṃ tu nāgādhipateḥ śatākṣaṃ mayo vidāryeṣuvareṇa tūrṇam yamaṃ ca vittādhipatiṃ ca viddhvā rarāsa mattāmbudavattadānīm // MatsP_140.41 tataḥ śaraiḥ pramathagaṇaiśca dānavā dṛḍhāhatāścottamavegavikramāḥ bhṛśānuviddhāstripuraṃ praveśitā yathā śivaścakradhareṇa saṃyuge // MatsP_140.42 tatastu śaṅkhānakabherimardalāḥ sasiṃhanādā danuputrabhaṅgadāḥ kapardisainye prababhuḥ samantato nipātyamānā yudhi vajrasaṃnibhāḥ // MatsP_140.43 atha daityapurābhāve puṣyayogo babhūva ha babhūva cāpi saṃyuktaṃ tadyogena puratrayam // MatsP_140.44 tato bāṇaṃ tridhā devas tridaivatamayaṃ haraḥ mumoca tripure tūrṇaṃ trinetrastripathādhipaḥ // MatsP_140.45 tena muktena bāṇena bāṇapuṣpasamaprabham ākāśaṃ svarṇasaṃkāśaṃ kṛtaṃ sūryeṇa rañjitam // MatsP_140.46 muktvā tridaivatamayaṃ tripure tridaśaḥ śaram dhigdhiṅ māmiti cakranda kaṣṭaṃ kaṣṭamiti bruvan // MatsP_140.47 vaidhuryaṃ daivataṃ dṛṣṭvā śailādirgajavadgataḥ kimidaṃ tviti papraccha śūlapāṇiṃ maheśvaram // MatsP_140.48 tataḥ śaśāṅkatilakaḥ kapardī paramārtavat uvāca nandinaṃ bhaktaḥ sa mayo 'dya vinaṅkṣyati // MatsP_140.49 atha nandīśvarastūrṇaṃ manomārutavadbalī śare tripuramāyāti tripuraṃ praviveśa saḥ // MatsP_140.50 sa mayaṃ prekṣya gaṇapaḥ prāha kāñcanasaṃnibhaḥ vināśastripurasyāsya prāpto maya sudāruṇaḥ anenaiva gṛheṇa tvam apakrāma bravīmyaham // MatsP_140.51 śrutvā tannandivacanaṃ dṛḍhabhakto maheśvare tenaiva gṛhamukhyeṇa tripurād apasarpitaḥ // MatsP_140.52 so 'pīṣuḥ pattrapuṭavad dagdhvā tannagaratrayam tridhā iva hutāśaśca somo nārāyaṇastathā // MatsP_140.53 śaratejaḥparītāni purāṇi dvijapuṃgavāḥ duṣputradoṣāddahyante kulānyūrdhvaṃ yathā tathā // MatsP_140.54 merukailāsakalpāni mandarāgranibhāni ca sakapāṭagavākṣāṇi balibhiḥ śobhitāni ca // MatsP_140.55 saprāsādāni ramyāṇi kūṭāgārotkaṭāni ca sajalāni samākhyāni sāvalokanakāni ca // MatsP_140.56 baddhadhvajapatākāni svarṇaraupyamayāni ca gṛhāṇi tasmiṃstripure dānavānāmupadrave dahyante dahanābhāni dahanena sahasraśaḥ // MatsP_140.57 prāsādāgreṣu ramyeṣu vaneṣūpavaneṣu ca vātāyanagatāścānyāś cākāśasya taleṣu ca // MatsP_140.58 ramaṇairupagūḍhāśca ramantyo ramaṇaiḥ saha dahyante dānavendrāṇām agninā hyapi tāḥ striyaḥ // MatsP_140.59 kācitpriyaṃ parityajya aśaktā gantumanyataḥ puraḥ priyasya pañcatvaṃ gatāgnivadane kṣayam // MatsP_140.60 uvāca śatapattrākṣī sāsrākṣīva kṛtāñjaliḥ havyavāhana bhāryāhaṃ parasya paratāpana dharmasākṣī trilokasya na māṃ spraṣṭumihārhasi // MatsP_140.61 śāyitaṃ ca mayā deva śivayā ca śivaprabha pareṇa praihi muktvedaṃ gṛhaṃ ca dayitaṃ hi me // MatsP_140.62 ekā putramupādāya bālakaṃ dānavāṅganā hutāśanasamīpasthā ityuvāca hutāśanam // MatsP_140.63 bālo 'yaṃ duḥkhalabdhaśca mayā pāvaka putrakaḥ nārhasyenamupādātuṃ dayitaṃ ṣaṇmukhapriya // MatsP_140.64 kāścitpriyānparityajya pīḍitā dānavāṅganāḥ nipatantyarṇavajale siñjamānavibhūṣaṇāḥ // MatsP_140.65 tāta putreti māteti mātuleti ca vihvalam cakrandustripure nāryaḥ pāvakajvālavepitāḥ // MatsP_140.66 yathā dahati śailāgniḥ sāmbujaṃ jalajākaram tathā strīvaktrapadmāni cādahattripure 'nalaḥ // MatsP_140.67 tuṣārarāśiḥ kamalākarāṇāṃ yathā dahatyambujakāni śīte tathaiva so 'gnistripurāṅganānāṃ dadāha vaktrekṣaṇapaṅkajāni // MatsP_140.68 śarāgnipātāt samabhidrutānāṃ tatrāṅganānām atikomalānām babhūva kāñcīguṇanūpurāṇām ākranditānāṃ ca ravo 'timiśraḥ // MatsP_140.69 dagdhārdhacandrāṇi savedikāni viśīrṇaharmyāṇi satoraṇāni dagdhāni dagdhāni gṛhāṇi tatra patanti rakṣārthamivārṇavaughe // MatsP_140.70 gṛhaiḥ patadbhirjvalanāvalīḍhair āsītsamudre salilaṃ prataptam kuputradoṣaiḥ prahatānuviddhaṃ yathā kulaṃ yāti dhanānvitasya // MatsP_140.71 gṛhapratāpaiḥ kvathitaṃ samantāt tadārṇave toyamudīrṇavegam vitrāsayāmāsa timīnsanakrāṃs timiṅgilāṃstatkvathitāṃstathānyān // MatsP_140.72 sagopuro mandarapādakalpaḥ prākāravaryastripure ca so 'tha taireva sārdhaṃ bhavanaiḥ papāta śabdaṃ mahāntaṃ janayansamudre // MatsP_140.73 sahasraśṛṅgair bhavanair yadāsīt sahasraśṛṅgaḥ sa ivācaleśaḥ nāmāvaśeṣaṃ tripuraṃ prajajñe hutāśanāhārabaliprayuktam // MatsP_140.74 pradahyamānena pureṇa tena jagat sapātāladivaṃ prataptam duḥkhaṃ mahatprāpya jalāvamagnaṃ yasminmahānsaudhavaro mayasya // MatsP_140.75 taddeveśo vacaḥ śrutvā indro vajradharastadā śaśāpa tadgṛhaṃ cāpi mayasyāditinandanaḥ // MatsP_140.76 asevyamapratiṣṭhaṃ ca bhayena ca samāvṛtam bhaviṣyati mayagṛhaṃ nityameva yathānalaḥ // MatsP_140.77 yasya yasya tu deśasya bhaviṣyati parābhavaḥ drakṣyanti tripuraṃ khaṇḍaṃ tatredaṃ nāśagā janāḥ tadetadadyāpi gṛhaṃ mayasyāmayavarjitam // MatsP_140.78 bhagavansa mayo yena gṛheṇa prapalāyitaḥ tasya no gatimākhyāhi mayasya camasodbhava // MatsP_140.79 dṛśyate dṛśyate yatra dhruvastatra mayāspadam devadviṭ tu mayaścātaḥ sa tadā khinnamānasaḥ tataścyuto 'nyaloke 'smiṃs trāṇārthaṃ vai cakāra saḥ // MatsP_140.80 tatrāpi devatāḥ santi āptoryāmāḥ surottamāḥ tatrāśaktaṃ tato gantuṃ taṃ caikaṃ puramuttamam // MatsP_140.81 śivaḥ sṛṣṭvā gṛhaṃ prādān mayāyaiva gṛhārthine virarāma sahasrākṣaḥ pūjayāmāsa ceśvaram pūjyamānaṃ ca bhūteśaṃ sarve tuṣṭuvurīśvaram // MatsP_140.82 sampūjyamānaṃ tridaśaiḥ samīkṣya gaṇairgaṇeśādhipatiṃ tu mukhyam harṣād vavalgur jahasuśca devā jagmurnanardustu viṣaktahastāḥ // MatsP_140.83 pitāmahaṃ vandya tato maheśaṃ pragṛhya cāpaṃ pravimṛjya bhūtān rathācca saṃpatya hareṣudagdhaṃ kṣiptaṃ puraṃ tanmakarālaye ca // MatsP_140.84 ya imaṃ rudravijayaṃ paṭhate vijayāvaham vijayaṃ tasya kṛtyeṣu dadāti vṛṣabhadhvajaḥ // MatsP_140.85 pitṝṇāṃ vāpi śrāddheṣu ya imaṃ śrāvayiṣyati anantaṃ tasya puṇyaṃ syāt sarvayajñaphalapradam // MatsP_140.86 idaṃ svastyayanaṃ puṇyam idaṃ puṃsavanaṃ mahat idaṃ śrutvā paṭhitvā ca yānti rudrasalokatām // MatsP_140.87 matsya-purāṇa 141 kathaṃ gacchatyamāvāsyāṃ māsi māsi divaṃ nṛpaḥ ailaḥ purūravāḥ sūta tarpayeta kathaṃ pitṝn etadicchāmahe śrotuṃ prabhāvaṃ tasya dhīmataḥ // MatsP_141.1 etadeva tu papraccha manuḥ sa madhusūdanam sūryaputrāya covāca yathā tanme nibodhata // MatsP_141.2 tasya cāhaṃ pravakṣyāmi prabhāvaṃ vistareṇa tu ailasya divi saṃyogaṃ somena saha dhīmatā // MatsP_141.3 somāccaivāmṛtaprāptiḥ pitṝṇāṃ tarpaṇaṃ tathā saumyā barhiṣadaḥ kāvyā agniṣvāttāstathaiva ca // MatsP_141.4 yadā candraśca sūryaśca nakṣatrāṇāṃ samāgatau amāvāsyāṃ nivasata ekasminnatha maṇḍale // MatsP_141.5 tadā sa gacchati draṣṭuṃ divākaraniśākarau amāvāsyāmamāvāsyāṃ mātāmahapitāmahau // MatsP_141.6 abhivādya tu tau tatra kālāpekṣaḥ sa tiṣṭhati pracaskanda tataḥ somam arcayitvā pariśramāt // MatsP_141.7 ailaḥ purūravā vidvān māsi śrāddhacikīrṣayā tataḥ sa divi somaṃ vai hy upatasthe pitṝnapi // MatsP_141.8 dvilavaṃ kuhūmātraṃ ca tāvubhau tu nidhāya saḥ sinīvālīpramāṇālpakuhūmātravratodaye // MatsP_141.9 kuhūmātraṃ pitruddeśaṃ jñātvā kuhūmupāsāte tamupāsya tataḥ somaṃ kalāpekṣī pratīkṣate // MatsP_141.10 svadhāmṛtaṃ tu somādvai vasaṃsteṣāṃ ca tṛptaye daśabhiḥ pañcabhiścaiva svadhāmṛtaparisravaiḥ kṛṣṇapakṣabhujāṃ prītir druhyate paramāṃśubhiḥ // MatsP_141.11 sadyo 'bhikṣaratā tena saumyena madhunā ca saḥ nivāpeṣvatha datteṣu pitryeṇa vidhinā tu vai // MatsP_141.12 svadhāmṛtena saumyena tarpayāmāsa vai pitṝn saumyā barhiṣadaḥ kāvyā agniṣvāttāstathaiva ca // MatsP_141.13 ṛturagniḥ smṛto viprair ṛtuṃ saṃvatsaraṃ viduḥ jajñire ṛtavastasmād ṛtubhyo hyārtavā abhavan // MatsP_141.14 pitara ṛtavo 'rdhamāsā vijñeyā ṛtusūnavaḥ pitāmahāstu ṛtavo hy amāvāsyābdasūnavaḥ prapitāmahāḥ smṛtā devāḥ pañcābdā brahmaṇaḥ sutāḥ // MatsP_141.15 saumyā barhiṣadaḥ kāvyā agniṣvāttā iti tridhā gṛhasthā ye tu yajvāno haviryajñārtavāśca ye smṛtā barhiṣadaste vai purāṇe niścayaṃ gatāḥ // MatsP_141.16 gṛhamedhinaśca yajvāno hy agniṣvāttārtavāḥ smṛtāḥ aṣṭakāpatayaḥ kāvyāḥ pañcābdāṃstu nibodhata // MatsP_141.17 teṣu saṃvatsaro hyagniḥ sūryastu parivatsaraḥ somas tviḍvatsaraś caiva vāyuścaivānuvatsaraḥ // MatsP_141.18 rudrastu vatsarasteṣāṃ pañcābdā ye yugātmakāḥ kālenādhiṣṭhitasteṣu candramāḥ sravate sudhām // MatsP_141.19 ete smṛtā devakṛtyāḥ somapāścoṣmapāśca ye tāṃstena tarpayāmāsa yāvadāsītpurūravāḥ // MatsP_141.20 yasmātprasūyate somo māsi māsi viśeṣataḥ tataḥ svadhābhṛtaṃ tadvai pitṝṇāṃ somapāyinām etattadamṛtaṃ somam avāpa madhu caiva hi // MatsP_141.21 tataḥ pītasudhaṃ somaṃ sūryo 'sāvekaraśminā āpyāyate suṣumnena somaṃ tu somapāyinam // MatsP_141.22 niḥśeṣā vai kalāḥ pūrvā yugapad vyāpayan purā suṣumnāpyāyamānasya bhāgaṃ bhāgamahaḥkramāt // MatsP_141.23 kalāḥ kṣīyanti kṛṣṇāstāḥ śuklā hyāpyāyayanti ca evaṃ sā sūryavīryeṇa candrasyāpyāyitā tanuḥ // MatsP_141.24 paurṇamāsyāṃ sa dṛśyeta śuklaḥ sampūrṇamaṇḍalaḥ evamāpyāyitaḥ somaḥ śuklapakṣe 'pyahaḥkramāt devaiḥ pītasudhaṃ somaṃ purā paścātpibedraviḥ // MatsP_141.25 pītaṃ pañcadaśāhaṃ tu raśminaikena bhāskaraḥ āpyāyayatsuṣumnena bhāgaṃ bhāgamahaḥkramāt // MatsP_141.26 suṣumnāpyāyamānasya śuklā vardhanti vai kalāḥ tasmāddhrasanti vai kṛṣṇāḥ śuklā hyāpyāyayanti ca // MatsP_141.27 evamāpyāyate somaḥ kṣayite ca punaḥ punaḥ samṛddhirevaṃ somasya pakṣayoḥ śuklakṛṣṇayoḥ // MatsP_141.28 ityeṣa pitṛmānsomaḥ smṛtastadvasudhātmakaḥ kāntaḥ pañcadaśaiḥ sārdhaṃ sudhābhṛtaparisravaiḥ // MatsP_141.29 ataḥ paraṃ pravakṣyāmi parvaṇāṃ saṃdhayaśca yāḥ yathā grathnanti parvāṇi āvṛttādikṣuveṇuvat // MatsP_141.30 tathābdamāsāḥ pakṣāśca śuklāḥ kṛṣṇāstu vai smṛtāḥ paurṇamāsyāstu yo bhedo granthayaḥ saṃdhayastathā // MatsP_141.31 ardhamāsasya parvāṇi dvitīyāprabhṛtīni ca agnyādhānakriyā yasmān nīyante parvasaṃdhiṣu // MatsP_141.32 tasmāttu parvaṇo hyādau pratipadyādisaṃdhiṣu sāyāhne anumatyāśca dvau lavau kāla ucyate lavau dvāveva rākāyāḥ kālo jñeyo 'parāhṇikaḥ // MatsP_141.33 prakṛtiḥ kṛṣṇapakṣasya kāle 'tīte 'parāhṇike sāyāhne pratipadyeṣa sa kālaḥ paurṇamāsikaḥ // MatsP_141.34 vyatīpāte sthite sūrye lekhādūrdhvaṃ yugāntaram yugāntarodite caiva candre lekhopari sthite // MatsP_141.35 pūrṇamāsavyatīpātau yadā paśyetparasparam tau tu vai pratipadyāvat tasminkāle vyavasthitau // MatsP_141.36 tatkālaṃ sūryamuddiśya dṛṣṭvā saṃkhyātumarhasi sa caiva satkriyākālaḥ ṣaṣṭhaḥ kālo 'bhidhīyate // MatsP_141.37 pūrṇenduḥ pūrṇapakṣe tu rātrisaṃdhiṣu pūrṇimā tasmādāpyāyate naktaṃ paurṇamāsyāṃ niśākaraḥ // MatsP_141.38 yadānyonyavatīṃ pāte pūrṇimāṃ prekṣate divā candrādityo 'parāhṇe tu pūrṇatvātpūrṇimā smṛtā // MatsP_141.39 yasmāttāmanumanyante pitaro daivataiḥ saha tasmādanumatirnāma pūrṇatvātpūrṇimā smṛtā // MatsP_141.40 atyarthaṃ rājate yasmāt paurṇamāsyāṃ niśākaraḥ rañjanāccaiva candrasya rāketi kavayo viduḥ // MatsP_141.41 amā vasetāmṛkṣe tu yadā candradivākarau ekā pañcadaśī rātrir amāvāsyā tataḥ smṛtā // MatsP_141.42 uddiśya tāmamāvāsyāṃ yadā darśaṃ samāgatau anyonyaṃ candrasūryau tu darśanāddarśa ucyate // MatsP_141.43 dvau dvau lavāvamāvāsyāṃ sa kālaḥ parvasaṃdhiṣu dvyakṣaraḥ kuhūmātraśca parvakālastu sa smṛtaḥ // MatsP_141.44 dṛṣṭacandrā tvamāvāsyā madhyāhnaprabhṛtīha vai divā tadūrdhvaṃ rātryāṃ tu sūrye prāpte tu candramāḥ sūryeṇa sahasodgacchet tataḥ prātastanāttu vai // MatsP_141.45 samāgamya lavau dvau tu madhyāhnānnipatanraviḥ pratipacchuklapakṣasya candramāḥ sūryamaṇḍalāt // MatsP_141.46 nirmucyamānayormadhye tayormaṇḍalayostu vai sa tadānvāhuteḥ kālo darśasya ca vaṣaṭkriyāḥ etadṛtumukhaṃ jñeyam amāvāsyāṃ tu pārvaṇam // MatsP_141.47 divā parva tvamāvāsyāṃ kṣīṇendau dhavale tu vai tasmāddivā tvamāvāsyāṃ gṛhyate yo divākaraḥ // MatsP_141.48 kuheti kokilenoktaṃ yasmātkālātsamāpyate tatkālasaṃjñitā hyeṣā amāvāsyā kuhūḥ smṛtā // MatsP_141.49 sinīvālīpramāṇaṃ tu kṣīṇaśeṣo niśākaraḥ amāvāsyā viśatyarkaṃ sinīvālī tadā smṛtā // MatsP_141.50 anumatiśca rākā ca sinīvālī kuhūstathā etāsāṃ dvilavaḥ kālaḥ kuhūmātrā kuhūḥ smṛtā // MatsP_141.51 ityeṣa parvasaṃdhīnāṃ kālo vai dvilavaḥ smṛtaḥ parvaṇāṃ tulyakālastu tulyāhutivaṣaṭkriyāḥ // MatsP_141.52 candrabhūryavyatīpāte same vai pūrṇime ubhe pratipatpratipannastu parvakālo dvimātrakaḥ // MatsP_141.53 kālaḥ kuhūsinīvālyoḥ samuddho dvilavaḥ smṛtaḥ arkanirmaṇḍale some parvakālaḥ kalāḥ smṛtāḥ // MatsP_141.54 yasmād āpūryate somaḥ pañcadaśyāṃ tu pūrṇimā daśabhiḥ pañcabhiścaiva kalābhirdivasakramāt // MatsP_141.55 tasmātpañcadaśe some kalā vai nāsti ṣoḍaśī tasmātsomasya viproktaḥ pañcadaśyāṃ mayā kṣayaḥ // MatsP_141.56 ityete pitaro devāḥ somapāḥ somavardhanāḥ ārtavā ṛtavo 'thābdā devāstānbhāvayanti hi // MatsP_141.57 ataḥ paraṃ pravakṣyāmi pitṝñchrāddhabhujastu ye teṣāṃ gatiṃ ca sattatvaṃ prāptiṃ śrāddhasya caiva hi // MatsP_141.58 na mṛtānāṃ gatiḥ śakyā jñātuṃ vā punarāgatiḥ tapasā hi prasiddhena kiṃ punarmāṃsacakṣuṣā // MatsP_141.59 atra devānpitṝṃścaite pitaro laukikāḥ smṛtāḥ teṣāṃ te dharmasāmarthyāt smṛtāḥ sāyujyagā dvijaiḥ // MatsP_141.60 yadi vāśramadharmeṇa prajñāneṣu vyavasthitān anye cātra prasīdanti śraddhāyukteṣu karmasu // MatsP_141.61 brahmacaryeṇa tapasā yajñena prajayā bhuvi śrāddhena vidyayā caiva cānnadānena saptadhā // MatsP_141.62 karmasveteṣu ye saktā vartanty ā dehapātanāt devaiste pitṛbhiḥ sārdham ūṣmapaiḥ somapaistathā svargatā divi modante pitṛmanta upāsate // MatsP_141.63 prajāvatāṃ prasiddhaiṣā uktā śrāddhakṛtāṃ ca vai teṣāṃ nivāpe dattaṃ hi tatkulīnaistu bāndhavaiḥ // MatsP_141.64 māsaśrāddhaṃ hi bhuñjānās te'tyete somalaukikāḥ ete manuṣyāḥ pitaro māsaśrāddhabhujastu vai // MatsP_141.65 tebhyo 'pare tu ye tvanye saṃkīrṇāḥ karmayoniṣu bhraṣṭāścāśramadharmeṣu svadhāsvāhāvivarjitāḥ // MatsP_141.66 bhinne dehe durāpannāḥ pretabhūtā yamakṣaye svakarmāṇyanuśocanto yātanāsthānamāgatāḥ // MatsP_141.67 dīrghāścaivātiśuṣkāśca śmaśrulāśca vivāsasaḥ kṣutpipāsābhibhūtāste vidravanti tvitastataḥ // MatsP_141.68 saritsarastaḍāgāni puṣkariṇyaśca sarvaśaḥ parānnānyabhikāṅkṣantaḥ kālyamānā itastataḥ // MatsP_141.69 sthāneṣu pātyamānā ye yātanāstheṣu teṣu vai śālmalyāṃ vaitaraṇyāṃ ca kumbhīpākeddhavāluke // MatsP_141.70 asipattravane caiva pātyamānāḥ svakarmabhiḥ tatrasthānāṃ tu teṣāṃ vai duḥkhitānām aśāyinām // MatsP_141.71 teṣāṃ lokāntarasthānāṃ bāndhavairnāmagotrataḥ bhūmāvasavyaṃ darbheṣu dattāḥ piṇḍāstrayastu vai prāptāṃstu tarpayantyeva pretasthāneṣvadhiṣṭhitān // MatsP_141.72 aprāptā yātanāsthānaṃ prabhraṣṭā ye ca pañcadhā paścādye sthāvarānte vai bhūtānīke svakarmabhiḥ // MatsP_141.73 nānārūpāsu jātīnāṃ tiryagyoniṣu mūrtiṣu yadāhārā bhavantyete tāsu tāsviha yoniṣu // MatsP_141.74 tasmiṃs tasmiṃs tadāhāre śrāddhaṃ dattaṃ tu prīṇayet kāle nyāyāgataṃ pātre vidhinā pratipāditam prāpnuvantyannamādattaṃ yatra yatrāvatiṣṭhate // MatsP_141.75 yathā goṣu pranaṣṭāsu vatso vindati mātaram tathā śrāddheṣu dṛṣṭānto mantraḥ prāpayate tu tam // MatsP_141.76 evaṃ hyavikalaṃ śrāddhaṃ śraddhādattaṃ manurbravīt sanatkumāraḥ provāca paśyandivyena cakṣuṣā // MatsP_141.77 gatāgatajñaḥ pretānāṃ prāptiṃ śrāddhasya caiva hi kṛṣṇapakṣastvahasteṣāṃ śuklaḥ svapnāya śarvarī // MatsP_141.78 ityete pitaro devā devāśca pitaraśca vai anyonyapitaro hyete devāśca pitaro divi // MatsP_141.79 ete tu pitaro devā manuṣyāḥ pitaraśca ye pitā pitāmahaścaiva tathaiva prapitāmahaḥ // MatsP_141.80 ityeṣa viṣayaḥ proktaḥ pitṝṇāṃ somapāyinām etatpitṛmahattvaṃ hi purāṇe niścayaṃ gatam // MatsP_141.81 ityeṣa somasūryābhyām ailasya ca samāgamaḥ avāptiṃ śraddhayā caiva pitṝṇāṃ caiva tarpaṇam // MatsP_141.82 parvaṇāṃ caiva yaḥ kālo yātanāsthānameva ca samāsātkīrtitastubhyaṃ sarga eṣa sanātanaḥ // MatsP_141.83 vairūpyaṃ yena tatsarvaṃ kathitaṃ tvekadeśikam aśakyaṃ parisaṃkhyātuṃ śraddheyaṃ bhūtimicchatā // MatsP_141.84 svāyambhuvasya devasya eṣa sargo mayeritaḥ vistareṇānupūrvyācca bhūyaḥ kiṃ kathayāmi vaḥ // MatsP_141.85 matsya-purāṇa 142 caturyugāṇi yāni syuḥ pūrve svāyambhuve 'ntare eṣāṃ nisargasaṃkhyāṃ ca śrotumicchāma vistarāt // MatsP_142.1 pṛthivīdyuprasaṅgena mayā tu prāgudāhṛtam etaccaturyugaṃ tvevaṃ tadvakṣyāmi nibodhata tatpramāṇaṃ prasaṃkhyāya vistarāccaiva kṛtsnaśaḥ // MatsP_142.2 laukikena pramāṇena niṣpādyābdaṃ tu mānuṣam tenāpīha prasaṃkhyāya vakṣyāmi tu caturyugam nimeṣatulyakālāni mātrālabdhekṣarāṇi ca // MatsP_142.3 kāṣṭhā nimeṣā daśa pañca caiva triṃśacca kāṣṭhāṃ gaṇayetkalāṃ tu triṃśatkalāścaiva bhavenmuhūrtas taistriṃśatā rātryahanī samete // MatsP_142.4 ahorātre vibhajate sūryo mānuṣalaukike rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇāmahaḥ // MatsP_142.5 pitrye rātryahanī māsaḥ pravibhāgas tayoḥ punaḥ kṛṣṇapakṣas tvahasteṣāṃ śuklaḥ svapnāya śarvarī // MatsP_142.6 triṃśadye mānuṣā māsāḥ pitryo māsaḥ sa ucyate śatāni trīṇi māsānāṃ ṣaṣṭyā cābhyadhikāni tu pitryaḥ saṃvatsaro hyeṣa mānuṣeṇa vibhāvyate // MatsP_142.7 mānuṣeṇaiva mānena varṣāṇāṃ yacchataṃ bhavet pitṝṇāṃ tāni varṣāṇi saṃkhyātāni tu trīṇi vai daśa ca dvyadhikā māsāḥ pitṛsaṃkhyeha kīrtitā // MatsP_142.8 laukikena pramāṇena abdo yo mānuṣaḥ smṛtaḥ etaddivyamahorātram ityeṣā vaidikī śrutiḥ // MatsP_142.9 divye rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ ahastu yadudakcaiva rātriryā dakṣiṇāyanam ete rātryahanī divye prasaṃkhyāte tayoḥ punaḥ // MatsP_142.10 triṃśadyāni tu varṣāṇi divyo māsastu sa smṛtaḥ mānuṣāṇāṃ śataṃ yacca divyā māsāstrayastu vai tathaiva saha saṃkhyāto divya eṣa vidhiḥ smṛtaḥ // MatsP_142.11 trīṇi varṣaśatānyevaṃ ṣaṣṭirvarṣāstathaiva ca divyaḥ saṃvatsaro hyeṣa mānuṣeṇa prakīrtitaḥ // MatsP_142.12 trīṇi varṣasahasrāṇi mānuṣeṇa pramāṇataḥ triṃśadanyāni varṣāṇi smṛtaḥ saptarṣivatsaraḥ // MatsP_142.13 nava yāni sahasrāṇi varṣāṇāṃ mānuṣāṇi ca varṣāṇi navatiścaiva dhruvasaṃvatsaraḥ smṛtaḥ // MatsP_142.14 ṣaṭtriṃśattu sahasrāṇi varṣāṇāṃ mānuṣāṇi ca ṣaṣṭiścaiva sahasrāṇi saṃkhyātāni tu saṃkhyayā divyaṃ varṣasahasraṃ tu prāhuḥ saṃkhyāvido janāḥ // MatsP_142.15 ityetadṛṣibhirgītaṃ divyayā saṃkhyayā dvijāḥ divyenaiva pramāṇena yugasaṃkhyā prakalpitā // MatsP_142.16 catvāri bhārate varṣe yugāni ṛṣayo 'bruvan kṛtaṃ tretā dvāparaṃ ca kaliścaivaṃ caturyugam // MatsP_142.17 pūrvaṃ kṛtayugaṃ nāma tatastretābhidhīyate dvāparaṃ ca kaliścaiva yugāni parikalpayet // MatsP_142.18 catvāryāhuḥ sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam tasya tāv acchatī saṃdhyā saṃdhyāṃśaśca tathāvidhaḥ // MatsP_142.19 itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu ekapāde nivartante sahasrāṇi śatāni ca // MatsP_142.20 tretā trīṇi sahasrāṇi yugasaṃkhyāvido viduḥ tasyāpi triśatī saṃdhyā saṃdhyāṃśaḥ saṃdhyayā samaḥ // MatsP_142.21 dve sahasre dvāparaṃ tu saṃdhyāṃśau tu catuḥśatam sahasramekaṃ varṣāṇāṃ kalireva prakīrtitaḥ dve śate ca tathānye ca saṃdhyāsaṃdhyāṃśayoḥ smṛte // MatsP_142.22 eṣā dvādaśasāhasrī yugasaṃkhyā tu saṃjñitā kṛtaṃ tretā dvāparaṃ ca kaliśceti catuṣṭayam // MatsP_142.23 tatra saṃvatsarāḥ sṛṣṭā mānuṣāstānnibodhata niyutāni daśa dve ca pañca caivātra saṃkhyayā aṣṭāviṃśatsahasrāṇi kṛtaṃ yugamathocyate // MatsP_142.24 prayutaṃ tu tathā pūrṇaṃ dve cānye niyute punaḥ ṣaṇṇavatisahasrāṇi saṃkhyātāni ca saṃkhyayā tretāyugasya saṃkhyaiṣā mānuṣeṇa tu saṃjñitā // MatsP_142.25 aṣṭau śatasahasrāṇi varṣāṇāṃ mānuṣāṇi tu catuḥṣaṣṭisahasrāṇi varṣāṇāṃ dvāparaṃ yugam // MatsP_142.26 catvāri niyutāni syur varṣāṇi tu kaliryugam dvātriṃśacca tathānyāni sahasrāṇi tu saṃkhyayā etatkaliyugaṃ proktaṃ mānuṣeṇa pramāṇataḥ // MatsP_142.27 eṣā caturyugāvasthā mānuṣeṇa prakīrtitā caturyugasya saṃkhyātā saṃdhyā saṃdhyāṃśakaiḥ saha // MatsP_142.28 eṣā caturyugākhyā tu sādhikā tvekasaptatiḥ kṛtatretādiyuktā sā manorantaramucyate // MatsP_142.29 manvantarasya saṃkhyā tu mānuṣeṇa nibodhata ekatriṃśattathā koṭyaḥ saṃkhyātāḥ saṃkhyayā dvijaiḥ // MatsP_142.30 tathā śatasahasrāṇi daśa cānyāni bhāgaśaḥ sahasrāṇi tu dvātriṃśac chatānyaṣṭādhikāni ca // MatsP_142.31 aśītiścaiva varṣāṇi māsāścaivādhikāstu ṣaṭ manvantarasya saṃkhyaiṣā mānuṣeṇa prakīrtitā // MatsP_142.32 divyena ca pramāṇena pravakṣyāmyantaraṃ manoḥ sahasrāṇāṃ śatānyāhuḥ sa ca vai parisaṃkhyayā // MatsP_142.33 catvāriṃśatsahasrāṇi manorantaramucyate manvantarasya kālastu yugaiḥ saha prakīrtitaḥ // MatsP_142.34 eṣā caturyugākhyā tu sādhikā hyekasaptatiḥ krameṇa parivṛttā sā manorantaramucyate // MatsP_142.35 etaccaturdaśaguṇaṃ kalpamāhustu tadvidaḥ tatastu pralayaḥ kṛtsnaḥ sa tu saṃpralayo mahān // MatsP_142.36 kalpapramāṇo dviguṇo yathā bhavati saṃkhyayā caturyugākhyā vyākhyātā kṛtaṃ tretāyugaṃ ca vai // MatsP_142.37 tretāsṛṣṭaṃ pravakṣyāmi dvāparaṃ kalimeva ca yugapatsamavetau dvau dvidhā vaktuṃ na śakyate // MatsP_142.38 kramāgataṃ mayāpyetat tubhyaṃ noktaṃ yugadvayam ṛṣivaṃśaprasaṅgena vyākulatvāttathā kramāt // MatsP_142.39 noktaṃ tretāyuge śeṣaṃ tadvakṣyāmi nibodhata atha tretāyugasyādau manuḥ saptarṣayaśca ye śrautasmārtaṃ bruvandharmaṃ brahmaṇā tu pracoditāḥ // MatsP_142.40 dārāgnihotrasambandham ṛgyajuḥsāmasaṃhitāḥ ityādibahulaṃ śrautaṃ dharmaṃ saptarṣayo 'bruvan // MatsP_142.41 paramparāgataṃ dharmaṃ smārtaṃ tvācāralakṣaṇam varṇāśramācārayutaṃ manuḥ svāyambhuvo 'bravīt // MatsP_142.42 satyena brahmacaryeṇa śrutena tapasā tathā teṣāṃ sutaptatapasām ārṣeṇānukrameṇa ha // MatsP_142.43 saptarṣīṇāṃ manoścaiva ādau tretāyuge tataḥ abuddhipūrvakaṃ tena sakṛtpūrvakameva ca // MatsP_142.44 abhivṛttāstu te mantrā darśanaistārakādibhiḥ ādikalpe tu devānāṃ prādurbhūtāstu te svayam // MatsP_142.45 pramāṇeṣvatha siddhānām anyeṣāṃ ca pravartate mantrayogo vyatīteṣu kalpeṣvatha sahasraśaḥ te mantrā vai punasteṣāṃ pratimāyāmupasthitāḥ // MatsP_142.46 ṛco yajūṃṣi sāmāni mantrāścātharvaṇāstu ye saptarṣibhiśca ye proktāḥ smārtaṃ tu manurabravīt // MatsP_142.47 tretādau saṃhatā vedāḥ kevalaṃ dharmasetavaḥ saṃrodhādāyuṣaścaiva vyasyante dvāpare ca te ṛṣayastapasā vedān ahorātramadhīyate // MatsP_142.48 anādinidhanā divyāḥ pūrvaṃ proktāḥ svayambhuvā svadharmasaṃvṛtāḥ sāṅgā yathādharmaṃ yuge yuge vikriyante svadharmaṃ tu vedavādādyathāyugam // MatsP_142.49 ārambhayajñaḥ kṣatrasya haviryajñā viśaḥ smṛtāḥ paricārayajñāḥ śūdrāśca japayajñāśca brāhmaṇāḥ // MatsP_142.50 tataḥ samuditā varṇās tretāyāṃ dharmaśālinaḥ kriyāvantaḥ prajāvantaḥ samṛddhāḥ sukhinaśca vai // MatsP_142.51 brāhmaṇaiśca vidhīyante kṣatriyāḥ kṣatriyairviśaḥ vaiśyāñchūdrā anuvartante parasparamanugrahāt // MatsP_142.52 śubhāḥ prakṛtayasteṣāṃ dharmā varṇāśramāśrayāḥ saṃkalpitena manasā vācā vā hastakarmaṇā tretāyuge hyavikale karmārambhaḥ prasidhyati // MatsP_142.53 āyūrūpaṃ balaṃ medhā ārogyaṃ dharmaśīlatā sarvasādhāraṇaṃ hyetad āsīttretāyuge tu vai // MatsP_142.54 varṇāśramavyavasthānam eṣāṃ brahmā tathākarot saṃhitāśca tathā mantrā ārogyaṃ dharmaśīlatā // MatsP_142.55 saṃhitāśca tathā mantrā ṛṣibhir brahmaṇaḥ sutaiḥ yajñaḥ pravartitaścaiva tadā hyeva tu daivataiḥ // MatsP_142.56 yāmaiḥ śuklairjayaiścaiva sarvasādhanasaṃbhṛtaiḥ viśvasṛḍbhis tathā sārdhaṃ devendreṇa mahaujasā svāyambhuve 'ntare devais te yajñāḥ prākpravartitāḥ // MatsP_142.57 satyaṃ japastapo dānaṃ pūrvadharmo ya ucyate yadā dharmasya hrasate śākhādharmasya vardhate // MatsP_142.58 jāyante ca tadā śūrā āyuṣmanto mahābalāḥ nyastadaṇḍā mahāyogā yajvāno brahmavādinaḥ // MatsP_142.59 padmapattrāyatākṣāśca pṛthuvaktrāḥ susaṃhatāḥ siṃhoraskā mahāsattvā mattamātaṃgagāminaḥ // MatsP_142.60 mahādhanurdharāścaiva tretāyāṃ cakravartinaḥ sarvalakṣaṇapūrṇāste nyagrodhaparimaṇḍalāḥ // MatsP_142.61 nyagrodhau tu smṛtau bāhū vyāmo nyagrodha ucyate vyāmena sūcchrayo yasya ata ūrdhvaṃ tu dehinaḥ samucchrayaḥ parīṇāho nyagrodhaparimaṇḍalaḥ // MatsP_142.62 cakraṃ ratho maṇirbhāryā nidhiraśvo gajastathā proktāni sapta ratnāni pūrvaṃ svāyambhuve 'ntare // MatsP_142.63 viṣṇoraṃśena jāyante pṛthivyāṃ cakravartinaḥ manvantareṣu sarveṣu hy atītānāgateṣu vai // MatsP_142.64 bhūtabhavyāni yānīha vartamānāni yāni ca tretāyugāni teṣvatra jāyante cakravartinaḥ // MatsP_142.65 bhadrāṇīmāni teṣāṃ ca vibhāvyante mahīkṣitām atyadbhutāni catvāri balaṃ dharmaṃ sukhaṃ dhanam // MatsP_142.66 anyonyasyāvirodhena prāpyante nṛpateḥ samam artho dharmaśca kāmaśca yaśo vijaya eva ca // MatsP_142.67 aiśvaryeṇāṇimādyena prabhuśaktibalānvitāḥ śrutena tapasā caiva ṛṣīṃste 'bhibhavanti hi // MatsP_142.68 balenābhibhavantyete tena dānavamānavān lakṣaṇaiścaiva jāyante śarīrasthairamānuṣaiḥ // MatsP_142.69 keśāḥ sthitā lalāṭena jihvā ca parimārjanī śyāmaprabhāścaturdaṃṣṭrāḥ suvaṃśāścordhvaretasaḥ // MatsP_142.70 ājānubāhavaścaiva tālahastau vṛṣākṛtī pariṇāhapramāṇābhyāṃ siṃhaskandhāśca medhinaḥ // MatsP_142.71 pādayoścakramatsyau tu śaṅkhapadme ca hastayoḥ pañcāśītisahasrāṇi jīvanti hyajarāmayāḥ // MatsP_142.72 asaṅgā gatayasteṣāṃ catasraścakravartinām antarikṣe samudreṣu pātāle parvateṣu ca // MatsP_142.73 ijyā dānaṃ tapaḥ satyaṃ tretādharmāstu vai smṛtāḥ tadā pravartate dharmo varṇāśramavibhāgaśaḥ maryādāsthāpanārthaṃ ca daṇḍanītiḥ pravartate // MatsP_142.74 hṛṣṭapuṣṭā janāḥ sarve arogāḥ pūrṇamānasāḥ eko vedaścatuṣpādas tretāyāṃ tu vidhiḥ smṛtaḥ trīṇi varṣasahasrāṇi jīvante tatra tāḥ prajāḥ // MatsP_142.75 putrapautrasamākīrṇā mriyante ca krameṇa tāḥ eṣa tretāyuge bhāvas tretāsaṃkhyāṃ nibodhata // MatsP_142.76 tretāyugasvabhāvena saṃdhyāpādena vartate saṃdhyāpādaḥ svabhāvācca yo 'ṃśaḥ pādena tiṣṭhati // MatsP_142.77 matsya-purāṇa 143 kathaṃ tretāyugamukhe yajñasyāsītpravartanam pūrve svāyambhuve sarge yathāvatprabravīhi naḥ // MatsP_143.1 antarhitāyāṃ saṃdhyāyāṃ sārdhaṃ kṛtayugena hi kālākhyāyāṃ pravṛttāyāṃ prāpte tretāyuge tadā // MatsP_143.2 oṣadhīṣu ca jātāsu pravṛtte vṛṣṭisarjane pratiṣṭhitāyāṃ vārttāyāṃ grāmeṣu ca pureṣu ca // MatsP_143.3 varṇāśramapratiṣṭhānaṃ kṛtvā mantraiśca taiḥ punaḥ saṃhitāstu susaṃhṛtya kathaṃ yajñaḥ pravartitaḥ etacchrutvābravītsūtaḥ śrūyatāṃ tatpracoditam // MatsP_143.4 mantrānvai yojayitvā tu ihāmutra ca karmasu tathā viśvabhugindrastu yajñaṃ prāvartayatprabhuḥ // MatsP_143.5 daivataiḥ saha saṃhṛtya sarvasādhanasaṃvṛtaḥ tasyāśvamedhe vitate samājagmurmaharṣayaḥ // MatsP_143.6 yajñakarmaṇyavartanta karmaṇyagre tathartvijaḥ hūyamāne devahotre agnau bahuvidhaṃ haviḥ // MatsP_143.7 sampratīteṣu deveṣu sāmageṣu ca susvaram parikrānteṣu laghuṣu adhvaryupuruṣeṣu ca // MatsP_143.8 ālabdheṣu ca madhye tu tathā paśugaṇeṣu vai āhūteṣu ca deveṣu yajñabhukṣu tatastadā // MatsP_143.9 ya indriyātmakā devā yajñabhāgabhujastu te tānyajanti tadā devāḥ kalyādiṣu bhavanti ye // MatsP_143.10 adhvaryupraiṣakāle tu vyutthitā ṛṣayastathā maharṣayaśca tāndṛṣṭvā dīnānpaśugaṇāṃstadā viśvabhujaṃ te tvapṛcchan kathaṃ yajñavidhistava // MatsP_143.11 adharmo balavāneṣa hiṃsā dharmepsayā tava navaḥ paśuvidhistviṣṭas tava yajñe surottama // MatsP_143.12 adharmo dharmaghātāya prārabdhaḥ paśubhistvayā nāyaṃ dharmo hyadharmo 'yaṃ na hiṃsā dharma ucyate āgamena bhavāndharmaṃ prakarotu yadīcchati // MatsP_143.13 vidhidṛṣṭena yajñena dharmeṇāvyasanena tu yajñabījaiḥ suraśreṣṭha trivargaparimoṣitaiḥ // MatsP_143.14 eṣa yajño mahānindraḥ svayambhuvihitaḥ purā evaṃ viśvabhugindrastu ṛṣibhistattvadarśibhiḥ ukto na pratijagrāha mānamohasamanvitaḥ // MatsP_143.15 teṣāṃ vivādaḥ sumahāñ jajñe indramaharṣīṇām jaṅgamaiḥ sthāvaraiḥ kena yaṣṭavyamiti cocyate // MatsP_143.16 te tu khinnā vivādena śaktyā yuktā maharṣayaḥ saṃdhāya samamindreṇa papracchuḥ khacaraṃ vasum // MatsP_143.17 mahāprājña tvayā dṛṣṭaḥ kathaṃ yajñavidhirnṛpa auttānapāde prabrūhi saṃśayaṃ nastuda prabho // MatsP_143.18 śrutvā vākyaṃ vasusteṣām avicārya balābalam vedaśāstramanusmṛtya yajñatattvamuvāca ha // MatsP_143.19 yathopanītairyaṣṭavyam iti hovāca pārthivaḥ yaṣṭavyaṃ paśubhirmedhyair atha mūlaphalairapi // MatsP_143.20 hiṃsā svabhāvo yajñasya iti me darśanāgamaḥ tathaite bhāvitā mantrā hiṃsāliṅgā maharṣibhiḥ // MatsP_143.21 dīrgheṇa tapasā yuktais tārakādinidarśibhiḥ tatpramāṇaṃ mayā coktaṃ tasmācchamitum arhatha // MatsP_143.22 yadi pramāṇaṃ svānyeva mantravākyāṇi vo dvijāḥ tathā pravartatāṃ yajño hy anyathā mānṛtaṃ vacaḥ // MatsP_143.23 evaṃ kṛtottarāste tu yujyātmānaṃ tato dhiyā avaśyambhāvinaṃ dṛṣṭvā tamadho hyaśapaṃstadā // MatsP_143.24 ityuktamātro nṛpatiḥ praviveśa rasātalam ūrdhvacārī nṛpo bhūtvā rasātalacaro 'bhavat // MatsP_143.25 vasudhātalacārī tu tena vākyena so 'bhavat dharmāṇāṃ saṃśayachettā rājā vasuradhogataḥ // MatsP_143.26 tasmānna vācyo hyekena bahujñenāpi saṃśayaḥ bahudhārasya dharmasya sūkṣmā duranugā gatiḥ // MatsP_143.27 tasmānna niścayādvaktuṃ dharmaḥ śakyo hi kenacit devānṛṣīnupādāya svāyambhuvamṛte manum // MatsP_143.28 tasmānna hiṃsā yajñe syād yaduktamṛṣibhiḥ purā ṛṣikoṭisahasrāṇi svaistapobhirdivaṃ gatāḥ // MatsP_143.29 tasmānna hiṃsāyajñaṃ ca praśaṃsanti maharṣayaḥ uñchaṃ mūlaṃ phalaṃ śākam udapātraṃ tapodhanāḥ // MatsP_143.30 etaddattvā vibhavataḥ svargaloke pratiṣṭhitāḥ adrohaścāpyalobhaśca damo bhūtadayā śamaḥ // MatsP_143.31 brahmacaryaṃ tapaḥ śaucam anukrośaṃ kṣamā dhṛtiḥ sanātanasya dharmasya mūlameva durāsadam // MatsP_143.32 dravyamantrātmako yajñas tapaśca samatātmakam yajñaiśca devānāpnoti vairājaṃ tapasā punaḥ // MatsP_143.33 brahmaṇaḥ karmasaṃnyāsād vairāgyātprakṛterlayam jñānātprāpnoti kaivalyaṃ pañcaitā gatayaḥ smṛtāḥ // MatsP_143.34 evaṃ vivādaḥ sumahān yajñasyāsītpravartane ṛṣīṇāṃ devatānāṃ ca pūrve svāyambhuve 'ntare // MatsP_143.35 tataste ṛṣayo dṛṣṭvā hṛtaṃ dharmaṃ balena tu vasorvākyamanādṛtya jagmuste vai yathāgatam // MatsP_143.36 gateṣu ṛṣisaṃgheṣu devā yajñamavāpnuyuḥ śrūyante hi tapaḥsiddhā brahmakṣatrādayo nṛpāḥ // MatsP_143.37 priyavratottānapādau dhruvo medhātithirvasuḥ sudhāmā virajāścaiva śaṅkhapādrājasastathā // MatsP_143.38 prācīnabarhiḥ parjanyo havirdhānādayo nṛpāḥ ete cānye ca bahavas te tapobhirdivaṃ gatāḥ // MatsP_143.39 rājarṣayo mahātmāno yeṣāṃ kīrtiḥ pratiṣṭhitā tasmādviśiṣyate yajñāt tapaḥ sarvaistu kāraṇaiḥ // MatsP_143.40 brahmaṇā tapasā sṛṣṭaṃ jagadviśvamidaṃ purā tasmānnāpnoti tadyajñāt tapomūlamidaṃ smṛtam // MatsP_143.41 yajñapravartanaṃ hyevam āsītsvāyambhuve 'ntare tadāprabhṛti yajño 'yaṃ yugaiḥ sārdhaṃ pravartitaḥ // MatsP_143.42 matsya-purāṇa 144 ata ūrdhvaṃ pravakṣyāmi dvāparasya vidhiṃ punaḥ tatra tretāyuge kṣīṇe dvāparaṃ pratipadyate // MatsP_144.1 dvāparādau prajānāṃ tu siddhistretāyuge tu yā parivṛtte yuge tasmiṃs tataḥ sā vai praṇaśyati // MatsP_144.2 tataḥ pravartite tāsāṃ prajānāṃ dvāpare punaḥ lobho dhṛtirvaṇigyuddhaṃ tattvānām aviniścayaḥ // MatsP_144.3 pradhvaṃsaścaiva varṇānāṃ karmaṇāṃ tu viparyayaḥ yātrā vadhaḥ paro daṇḍo māno darpo 'kṣamā balam // MatsP_144.4 tathā rajastamo bhūyaḥ pravṛtte dvāpare punaḥ ādye kṛte nādharmo 'sti sa tretāyāṃ pravartitaḥ // MatsP_144.5 dvāpare vyākulo bhūtvā praṇaśyati kalau punaḥ varṇānāṃ dvāpare dharmāḥ saṃkīryante tathāśramāḥ // MatsP_144.6 dvaidhamutpadyate caiva yuge tasmiñśrutismṛtau dvidhā śrutiḥ smṛtiścaiva niścayo nādhigamyate // MatsP_144.7 aniścayāvagamanād dharmatattvaṃ na vidyate dharmatattve hyavijñāte matibhedastu jāyate // MatsP_144.8 parasparaṃ vibhinnāste dṛṣṭīnāṃ vibhrameṇa tu ato dṛṣṭivibhinnaistaiḥ kṛtamatyākulaṃ tvidam // MatsP_144.9 eko vedaścatuṣpādaḥ saṃhṛtya tu punaḥ punaḥ saṃkṣepādāyuṣaścaiva vyasyate dvāpareṣviha // MatsP_144.10 vedaścaikaścaturdhā tu vyasyate dvāparādiṣu ṛṣiputraiḥ punarvedā bhidyante dṛṣṭivibhramaiḥ // MatsP_144.11 te tu brāhmaṇavinyāsaiḥ svarakramaviparyayaiḥ saṃhṛtā ṛgyajuḥsāmnāṃ saṃhitāstairmaharṣibhiḥ // MatsP_144.12 sāmānyādvaikṛtāccaiva dṛṣṭibhinnaiḥ kvacitkvacit brāhmaṇaṃ kalpasūtrāṇi bhāṣyavidyāstathaiva ca // MatsP_144.13 anye tu prasthitāstānvai kecit tān pratyavasthitāḥ dvāpareṣu pravartante bhinnārthaistaiḥ svadarśanaiḥ // MatsP_144.14 ekamādhvaryavaṃ pūrvam āsīddvaidhaṃ tu tatpunaḥ sāmānyaviparītārthaiḥ kṛtaṃ śāstrākulaṃ tvidam // MatsP_144.15 ādhvaryavaṃ ca prasthānair bahudhā vyākulīkṛtam tathaivātharvaṇāṃ sāmnāṃ vikalpaiḥ svasya saṃkṣayaiḥ // MatsP_144.16 vyākulo dvāpareṣvarthaḥ kriyate bhinnadarśanaiḥ dvāpare saṃnivṛtte te vedā naśyanti vai kalau // MatsP_144.17 teṣāṃ viparyayotpannā bhavanti dvāpare punaḥ adṛṣṭirmaraṇaṃ caiva tathaiva vyādhyupadravāḥ // MatsP_144.18 vāṅmanaḥkarmabhirduḥkhair nirvedo jāyate tataḥ nirvedājjāyate teṣāṃ duḥkhamokṣavicāraṇā // MatsP_144.19 vicāraṇāyāṃ vairāgyaṃ vairāgyāddoṣadarśanam doṣāṇāṃ darśanāccaiva jñānotpattistu jāyate // MatsP_144.20 teṣāṃ medhāvināṃ pūrvaṃ martye svāyambhuve 'ntare utpasyantīha śāstrāṇāṃ dvāpare paripanthinaḥ // MatsP_144.21 āyurvedavikalpāśca aṅgānāṃ jyotiṣasya ca arthaśāstravikalpāśca hetuśāstravikalpanam // MatsP_144.22 prakriyā kalpasūtrāṇāṃ bhāṣyavidyāvikalpanam smṛtiśāstraprabhedāśca prasthānāni pṛthak pṛthak // MatsP_144.23 dvāpareṣvabhivartante matibhedāstathā nṛṇām manasā karmaṇā vācā kṛcchrādvārttā prasidhyati // MatsP_144.24 dvāpare sarvabhūtānāṃ kālaḥ kleśaparaḥ smṛtaḥ lobho 'dhṛtirvaṇigyuddhaṃ tattvānāmaviniścayaḥ // MatsP_144.25 vedaśāstrapraṇayanaṃ dharmāṇāṃ saṃkarastathā varṇāśramaparidhvaṃsaḥ kāmadveṣau tathaiva ca // MatsP_144.26 pūrṇe varṣasahasre dve paramāyustadā nṛṇām niḥśeṣe dvāpare tasmiṃs tasya saṃdhyā tu pādataḥ // MatsP_144.27 guṇahīnāstu tiṣṭhanti dharmasya dvāparasya tu tathaiva saṃdhyā pādena aṃśastasyāṃ pratiṣṭhitaḥ // MatsP_144.28 dvāparasya tu paryāye puṣyasya ca nibodhata dvāparasyāṃśaśeṣe tu pratipattiḥ kaleratha // MatsP_144.29 hiṃsā steyānṛtaṃ māyā dambhaścaiva tapasvinām ete svabhāvāḥ puṣyasya sādhayanti ca tāḥ prajāḥ // MatsP_144.30 eṣa dharmaḥ smṛtaḥ kṛtsno dharmaśca parihīyate manasā karmaṇā vācā vārttāḥ sidhyanti vā na vā // MatsP_144.31 kaliḥ pramārako rogaḥ satataṃ cāpi kṣudbhayam anāvṛṣṭibhayaṃ caiva deśānāṃ ca viparyayaḥ // MatsP_144.32 na pramāṇe sthitirhyasti puṣye ghore yuge kalau garbhastho mriyate kaścid yauvanasthastathā paraḥ // MatsP_144.33 sthāvirye madhyakaumāre mriyante ca kalau prajāḥ alpatejobalāḥ pāpā mahākopā hyadhārmikāḥ // MatsP_144.34 anṛtavratalubdhāśca puṣye caiva prajāḥ sthitāḥ duriṣṭairduradhītaiśca durācārairdurāgamaiḥ // MatsP_144.35 viprāṇāṃ karmadoṣaistaiḥ prajānāṃ jāyate bhayam hiṃsā mānastatherṣyā ca krodho 'sūyākṣamādhṛtiḥ // MatsP_144.36 puṣye bhavanti jantūnāṃ lobho mohaśca sarvaśaḥ saṃkṣobho jāyate 'tyarthaṃ kalimāsādya vai yugam // MatsP_144.37 nādhīyate tathā vedān na yajante dvijātayaḥ utsīdanti tathā caiva vaiśyaiḥ sārdhaṃ tu kṣatriyāḥ // MatsP_144.38 śūdrāṇāṃ mantrayonistu sambandho brāhmaṇaiḥ saha bhavatīha kalau tasmiñ chayanāsanabhojanaiḥ // MatsP_144.39 rājānaḥ śūdrabhūyiṣṭhāḥ pāṣaṇḍānāṃ pravṛttayaḥ kāṣāyiṇaśca niṣkacchās tathā kāpālinaśca ha // MatsP_144.40 ye cānye devavratinas tathā ye dharmadūṣakāḥ divyavṛttāśca ye kecid vṛttyarthaṃ śrutiliṅginaḥ // MatsP_144.41 evaṃvidhāśca ye kecid bhavantīha kalau yuge adhīyate tadā vedāñ chūdrā dharmārthakovidāḥ // MatsP_144.42 yajante hyaśvamedhaistu rājānaḥ śūdrayonayaḥ strībālagovadhaṃ kṛtvā hatvā caiva parasparam // MatsP_144.43 upahatya tathānyonyaṃ sādhayanti tadā prajāḥ duḥkhapracuratālpāyur deśotsādaḥ sarogatā // MatsP_144.44 adharmābhiniveśitvaṃ tamovṛttaṃ kalau smṛtam bhrūṇahatyā prajānāṃ na tathā hyevaṃ pravartate // MatsP_144.45 tasmādāyurbalaṃ rūpaṃ prahīyante kalau yuge duḥkhenābhiplutānāṃ ca paramāyuḥ śataṃ nṛṇām // MatsP_144.46 bhūtvā ca na bhavantīha vedāḥ kaliyuge 'khilāḥ utsīdante tathā yajñāḥ kevalaṃ dharmahetavaḥ // MatsP_144.47 eṣā kaliyugāvasthā saṃdhyāṃśau tu nibodhata yuge yuge tu hīyante trīṃstrīnpādāṃśca siddhayaḥ // MatsP_144.48 yugasvabhāvāḥ saṃdhyāsu avatiṣṭhanti pādataḥ saṃdhyāsvabhāvāḥ svāṃśeṣu pādenaivāvatasthire // MatsP_144.49 evaṃ saṃdhyāṃśake kāle samprāpte tu yugāntike teṣāmadharmiṇāṃ śāstā bhṛgūṇāṃ ca kule sthitaḥ // MatsP_144.50 gotreṇa vai candramaso nāmnā pramatirucyate kalisaṃdhyāṃśabhāgeṣu manoḥ svāyambhuve 'ntare // MatsP_144.51 samāstriṃśattu sampūrṇāḥ paryaṭanvai vasuṃdharām aśvakarmā sa vai senāṃ hastyaśvarathasaṃkulām // MatsP_144.52 pragṛhītāyudhairvipraiḥ śataśo 'tha sahasraśaḥ sa tadā taiḥ parivṛto mlecchānsarvān nijaghnivān // MatsP_144.53 sa hatvā sarvaśaścaiva rājānaḥ śūdrayonayaḥ pāṣaṇḍānsa sadā sarvān niḥśeṣānakarotprabhuḥ // MatsP_144.54 adhārmikāśca ye kecit tānsarvānhanti sarvaśaḥ udīcyānmadhyadeśāṃśca pārvatīyāṃstathaiva ca // MatsP_144.55 prācyānpratīcyāṃśca tathā vindhyapṛṣṭhāparāntikān tathaiva dākṣiṇātyāṃśca draviḍānsiṃhalaiḥ saha // MatsP_144.56 gāndhārānpāradāṃścaiva pahlavānyavanāñchakān tuṣārānbarbarāñchvetān halikāndaradānkhasān // MatsP_144.57 lampakān āndhrakāṃścāpi corajātīṃstathaiva ca pravṛttacakro balavāñ chūdrāṇāmantakṛdbabhau // MatsP_144.58 vidrāvya sarvabhūtāni cacāra vasudhāmimām mānavasya tu vaṃśe tu nṛdevasyeha jajñivān // MatsP_144.59 pūrvajanmani viṣṇuśca pramatirnāma vīryavān sutaḥ sa vai candramasaḥ pūrve kaliyuge prabhuḥ // MatsP_144.60 dvātriṃśe 'bhyudite varṣe prakrānto viṃśatiṃ samāḥ nijaghne sarvabhūtāni mānuṣāṇyeva sarvaśaḥ // MatsP_144.61 kṛtvā bījāvaśiṣṭāṃ tāṃ pṛthvīṃ krūreṇa karmaṇā parasparanimittena kālenākasmikena ca // MatsP_144.62 saṃsthitā sahasā yā tu senā pramatinā saha gaṅgāyamunayormadhye siddhiṃ prāptā samādhinā // MatsP_144.63 tatasteṣu pranaṣṭeṣu saṃdhyāṃśe kūrakarmasu utsādya pārthivānsarvāṃs teṣvatīteṣu vai tadā // MatsP_144.64 tataḥ saṃdhyāṃśake kāle samprāpte ca yugāntike sthitāsvalpāvaśiṣṭāsu prajāsviha kvacit kvacit // MatsP_144.65 svāpradānās tadā te vai lobhāviṣṭāstu vṛndaśaḥ upahiṃsanti cānyonyaṃ pralumpanti parasparam // MatsP_144.66 arājake yugāṃśe tu saṃkṣaye samupasthite prajāstā vai tadā sarvāḥ parasparabhayārditāḥ // MatsP_144.67 vyākulāstāḥ parāvṛttās tyaktvā devaṃ gṛhāṇi tu svānsvānprāṇānavekṣanto niṣkāruṇyāt suduḥkhitāḥ // MatsP_144.68 naṣṭe śrautasmṛte dharme kāmakrodhavaśānugāḥ nirmaryādā nirānandā niḥsnehā nirapatrapāḥ // MatsP_144.69 naṣṭe dharme pratihatā hrasvakāḥ pañcaviṃśakāḥ hitvā dārāṃśca putrāṃśca viṣādavyākulaprajāḥ // MatsP_144.70 anāvṛṣṭihatāste vai vārttāmutsṛjya duḥkhitāḥ āśrayanti sma pratyantān hitvā janapadānsvakān // MatsP_144.71 saritaḥ sāgarānūpān sevante parvatānapi cīrakṛṣṇājinadharā niṣkriyā niṣparigrahāḥ // MatsP_144.72 varṇāśramaparibhraṣṭāḥ saṃkaraṃ ghoramāsthitāḥ evaṃ kaṣṭamanuprāptā hy alpaśeṣāḥ prajāstataḥ // MatsP_144.73 jantavaśca kṣudhāviṣṭā duḥkhānnirvedamāgaman saṃśrayanti ca deśāṃstāṃś cakravatparivartanāḥ // MatsP_144.74 tataḥ prajāstu tāḥ sarvā māṃsāhārā bhavanti hi mṛgānvarāhānvṛṣabhān ye cānye vanacāriṇaḥ // MatsP_144.75 bhakṣyāṃścaivāpyabhakṣyāṃśca sarvāṃstānbhakṣayanti tāḥ samudraṃ saṃśritā yāstu nadīścaiva prajāstu tāḥ // MatsP_144.76 te 'pi matsyānharantīha āhārārthaṃ ca sarvaśaḥ abhakṣyāhāradoṣeṇa ekavarṇagatāḥ prajāḥ // MatsP_144.77 yathā kṛtayuge pūrvam ekavarṇamabhūtkila tathā kaliyugasyānte śūdrībhūtāḥ prajāstathā // MatsP_144.78 evaṃ varṣaśataṃ pūrṇaṃ divyaṃ teṣāṃ nyavartata ṣaṭtriṃśacca sahasrāṇi mānuṣāṇi tu tāni vai // MatsP_144.79 atha dīrgheṇa kālena pakṣiṇaḥ paśavastathā matsyāścaiva hatāḥ sarvaiḥ kṣudhāviṣṭaiśca sarvaśaḥ // MatsP_144.80 niḥśeṣeṣvatha sarveṣu matsyapakṣipaśuṣvatha saṃdhyāṃśe pratipanne tu niḥśeṣāstu tadā kṛtāḥ // MatsP_144.81 tataḥ prajāstu sambhūya kandamūlamatho 'khanan phalamūlāśanāḥ sarve aniketāstathaiva ca // MatsP_144.82 valkalānyatha vāsāṃsi adhaḥśayyāśca sarvaśaḥ parigraho na teṣvasti dhanaśuddhimavāpnuyuḥ // MatsP_144.83 evaṃ kṣayaṃ gamiṣyanti hy alpaśiṣṭāḥ prajāstadā tāsāmalpāvaśiṣṭānām āhārādṛddhiriṣyate // MatsP_144.84 evaṃ varṣaśataṃ divyaṃ saṃdhyāṃśastasya vartate tato varṣaśatasyānte alpaśiṣṭāḥ striyaḥ sutāḥ // MatsP_144.85 mithunāni tu tāḥ sarvā hy anyonyaṃ samprajajñire tatastāstu mriyante vai pūrvotpannāḥ prajāstu yāḥ // MatsP_144.86 jātamātreṣvapatyeṣu tataḥ kṛtamavartata yathā svarge śarīrāṇi narake caiva dehinām // MatsP_144.87 upabhogasamarthāni evaṃ kṛtayugādiṣu evaṃ kṛtasya saṃtānaḥ kaleścaiva kṣayastathā // MatsP_144.88 vicāraṇāttu nirvedaḥ sāmyāvasthātmanā tathā tataścaivātmasambodhaḥ sambodhāddharmaśīlatā // MatsP_144.89 kaliśiṣṭeṣu teṣvevaṃ jāyante pūrvavatprajāḥ bhāvino 'rthasya ca balāt tataḥ kṛtamavartata // MatsP_144.90 atītānāgatāni syur yāni manvantareṣviha ete yugasvabhāvāstu mayoktāstu samāsataḥ // MatsP_144.91 vistareṇānupūrvyācca namaskṛtya svayambhuve pravṛtte tu tatastasmin punaḥ kṛtayuge tu vai // MatsP_144.92 utpannāḥ kaliśiṣṭeṣu prajāḥ kārtayugāstathā tiṣṭhanti ceha ye siddhā adṛṣṭā viharanti ca // MatsP_144.93 saha saptarṣibhirye tu tatra ye ca vyavasthitāḥ brahmakṣatraviśaḥ śūdrā bījārthe ya iha smṛtāḥ kārtayugabhavaiḥ sārdhaṃ nirviśeṣāstadābhavan // MatsP_144.94 teṣāṃ saptarṣayo dharmaṃ kathayantīha teṣu ca // MatsP_144.95 varṇāśramācārayutaṃ śrautasmārtavidhānataḥ evaṃ teṣu kriyāvatsu pravartantīha vai kṛte // MatsP_144.96 śrautasmārtasthitānāṃ tu dharme saptarṣidarśite te tu dharmavyavasthārthaṃ tiṣṭhantīha kṛte yuge // MatsP_144.97 manvantarādhikāreṣu tiṣṭhanti ṛṣayastu te yathā dāvapradagdheṣu tṛṇeṣvevāparaṃ tṛṇam // MatsP_144.98 vanānāṃ prathamaṃ vṛṣṭyā teṣāṃ mūleṣu sambhavaḥ evaṃ yugādyugānāṃ vai saṃtānastu parasparam // MatsP_144.99 pravartate hyavicchedād yāvanmanvantarakṣayaḥ sukhamāyurbalaṃ rūpaṃ dharmārthau kāma eva ca // MatsP_144.100 yugeṣvetāni hīyante trayaḥ pādāḥ krameṇa tu ityeṣa pratisaṃdhirvaḥ kīrtitastu mayā dvijāḥ // MatsP_144.101 caturyugāṇāṃ sarveṣām etadeva prasādhanam eṣāṃ caturyugāṇāṃ tu gaṇitā hyekasaptatiḥ // MatsP_144.102 krameṇa parivṛttāstā manorantaramucyate yugākhyāsu tu sarvāsu bhavatīha yadā ca yat // MatsP_144.103 tadeva ca tadanyāsu punastadvai yathākramam sarge sarge yathā bhedā hy utpadyante tathaiva ca // MatsP_144.104 caturdaśasu tāvanto jñeyā manvantareṣviha āsurī yātudhānī ca paiśācī yakṣarākṣasī // MatsP_144.105 yuge yuge tadā kāle prajā jāyanti tāḥ śṛṇu yathākalpaṃ yugaiḥ sārdhaṃ bhavante tulyalakṣaṇāḥ ityetallakṣaṇaṃ proktaṃ yugānāṃ vai yathākramam // MatsP_144.106 manvantarāṇāṃ parivartanāni cirapravṛttāni yugasvabhāvāt kṣaṇaṃ na saṃtiṣṭhati jīvalokaḥ kṣayodayābhyāṃ parivartamānaḥ // MatsP_144.107 ete yugasvabhāvā vaḥ parikrāntā yathākramam manvantarāṇi yānyasmin kalpe vakṣyāmi tāni ca // MatsP_144.108 matsya-purāṇa 145 manvantarāṇi yāni syuḥ kalpe kalpe caturdaśa vyatītānāgatāni syur yāni manvantareṣviha // MatsP_145.1 vistareṇānupūrvyācca sthitiṃ vakṣye yuge yuge tasminyuge ca sambhūtir yāsāṃ yāvacca jīvitam // MatsP_145.2 yugamātraṃ tu jīvanti nyūnaṃ tatsyāddvayena ca caturdaśasu tāvanto jñeyā manvantareṣviha // MatsP_145.3 manuṣyāṇāṃ paśūnāṃ ca pakṣiṇāṃ sthāvaraiḥ saha teṣāmāyurupakrāntaṃ yugadharmeṣu sarvaśaḥ // MatsP_145.4 tathaivāyuḥ parikrāntaṃ yugadharmeṣu sarvaśaḥ asthitiṃ ca kalau dṛṣṭvā bhūtānāmāyuṣaśca vai // MatsP_145.5 paramāyuḥ śataṃ tvetan mānuṣāṇāṃ kalau smṛtam devāsuramanuṣyāśca yakṣagandharvarākṣasāḥ // MatsP_145.6 pariṇāhocchraye tulyā jāyante ha kṛte yuge ṣaṇṇavatyaṅgulotsedho hy aṣṭānāṃ devayoninām // MatsP_145.7 navāṅgulapramāṇena niṣpannena tathāṣṭakam etatsvābhāvikaṃ teṣāṃ pramāṇamadhikurvatām // MatsP_145.8 manuṣyā vartamānāstu yugasaṃdhyāṃśakeṣviha devāsurapramāṇaṃ tu saptasaptāṅgulaṃ kramāt // MatsP_145.9 caturaśītikaiścaiva kalijairaṅgulaiḥ smṛtam ā pādatalamastako navatālo bhavettu yaḥ // MatsP_145.10 saṃhṛtyājānubāhuśca daivatairabhipūjyate gavāṃ ca hastināṃ caiva mahiṣasthāvarātmanām // MatsP_145.11 krameṇaitena vijñeye hrāsavṛddhī yuge yuge ṣaṭsaptatyaṅgulotsedhaḥ paśur ākakudo bhavet // MatsP_145.12 aṅgulānāmaṣṭaśatam utsedho hastināṃ smṛtaḥ aṅgulānāṃ sahasraṃ tu dvicatvāriṃśadaṅgulam // MatsP_145.13 śatārdhamaṅgulānāṃ tu hy utsedhaḥ śākhināṃ paraḥ mānuṣasya śarīrasya saṃniveśastu yādṛśaḥ // MatsP_145.14 tallakṣaṇaṃ tu devānāṃ dṛśyate 'nvayadarśanāt buddhyātiśayasaṃyukto devānāṃ kāya ucyate // MatsP_145.15 tathā nātiśayaścaiva mānuṣaḥ kāya ucyate ityeva hi parikrāntā bhāvā ye divyamānuṣāḥ // MatsP_145.16 paśūnāṃ pakṣiṇāṃ caiva sthāvarāṇāṃ ca sarvaśaḥ gāvo 'jāśvāśca vijñeyā hastinaḥ pakṣiṇo mṛgāḥ // MatsP_145.17 upayuktāḥ kriyāsvete yajñiyāstviha sarvaśaḥ yathākramopabhogāśca devānāṃ paśumūrtayaḥ // MatsP_145.18 teṣāṃ rūpānurūpaiśca pramāṇaiḥ sthirajaṅgamāḥ manojñaistatra tairbhogaiḥ sukhino hyupapedire // MatsP_145.19 atha śiṣṭānpravakṣyāmi sādhūnatha tataśca vai brāhmaṇāḥ śrutiśabdāśca devānāṃ paśumūrtayaḥ saṃyujya brahmaṇā hyantas tena santaḥ pracakṣate // MatsP_145.20 sāmānyeṣu ca dharmeṣu tathā vaiśiṣikeṣu ca brahmakṣatraviśo yuktāḥ śrautasmārtena karmaṇā // MatsP_145.21 varṇāśrameṣu yuktasya sukhodarkasya svargatau śrautasmārto hi yo dharmo jñānadharmaḥ sa ucyate // MatsP_145.22 divyānāṃ sādhanātsādhur brahmacārī gurorhitaḥ kāraṇātsādhanāccaiva gṛhasthaḥ sādhurucyate // MatsP_145.23 tapasaśca tathāraṇye sādhurvaikhānasaḥ smṛtaḥ yatamāno yatiḥ sādhuḥ smṛto yogasya sādhanāt // MatsP_145.24 dharmo dharmagatiḥ proktaḥ śabdo hyeṣa kriyātmakaḥ kuśalākuśalau caiva dharmādharmau bravītprabhuḥ // MatsP_145.25 atha devāśca pitara ṛṣayaścaiva mānuṣāḥ ayaṃ dharmo hyayaṃ neti bruvate maunamūrtinā // MatsP_145.26 dharmeti dhāraṇe dhātur mahattve caiva ucyate ādhāraṇe mahattve vā dharmaḥ sa tu nirucyate // MatsP_145.27 tatreṣṭaprāpako dharma ācāryairupadiśyate adharmaścāniṣṭaphala ācāryairnopadiśyate // MatsP_145.28 vṛddhāścālolupāścaiva ātmavanto hyadāmbhikāḥ samyagvinītā mṛdavas tānācāryānpracakṣate // MatsP_145.29 dharmajñairvihito dharmaḥ śrautasmārto dvijātibhiḥ dārāgnihotrasambandham ijyā śrautasya lakṣaṇam // MatsP_145.30 smārto varṇāśramācāro yamaiśca niyamairyutaḥ pūrvebhyo vedayitveha śrautaṃ saptarṣayo 'bruvan // MatsP_145.31 ṛco yajūṃṣi sāmāni brahmaṇo 'ṅgāni vai śrutiḥ manvantarasyātītasya smṛtvā tanmanurabravīt // MatsP_145.32 tasmātsmārtaḥ sūto dharmo varṇāśramavibhāgaśaḥ evaṃ vai dvividho dharmaḥ śiṣṭācāraḥ sa ucyate // MatsP_145.33 śiṣer dhātośca niṣṭhāntāc chiṣṭaśabdaṃ pracakṣate manvantareṣu ye śiṣṭā iha tiṣṭhanti dhārmikāḥ // MatsP_145.34 manuḥ saptarṣayaścaiva lokasaṃtānakāriṇaḥ tiṣṭhantīha ca dharmārthaṃ tāñchiṣṭānsampracakṣate // MatsP_145.35 taiḥ śiṣṭaiścalito dharmaḥ sthāpyate vai yuge yuge trayī vārttā daṇḍanītiḥ prajāvarṇāśramepsayā // MatsP_145.36 śiṣṭairācaryate yasmāt punaścaiva manukṣaye pūrvaiḥpūrvairmatatvācca śiṣṭācāraḥ sa śāśvataḥ // MatsP_145.37 dānaṃ satyaṃ tapo loko vidyejyā pūjanaṃ damaḥ aṣṭau tāni caritrāṇi śiṣṭācārasya lakṣaṇam // MatsP_145.38 śiṣṭā yasmāccarantyenaṃ manuḥ saptarṣayaśca ha manvantareṣu sarveṣu śiṣṭācārastataḥ smṛtaḥ // MatsP_145.39 vijñeyaḥ śravaṇācchrautaḥ smaraṇātsmārta ucyate ijyāvedātmakaḥ śrautaḥ smārto varṇāśramātmakaḥ pratyaṅgāni pravakṣyāmi dharmasyeha tu lakṣaṇam // MatsP_145.40 dṛṣṭānubhūtamarthaṃ ca yaḥ pṛṣṭo na vigūhate yathābhūtapravādastu ityetatsatyalakṣaṇam // MatsP_145.41 brahmacaryaṃ tapo maunaṃ nirāhāratvameva ca ityetattapaso rūpaṃ sughoraṃ tu durāsadam // MatsP_145.42 paśūnāṃ dravyahaviṣām ṛksāmayajuṣāṃ tathā ṛtvijāṃ dakṣiṇāyāśca saṃyogo yajña ucyate // MatsP_145.43 ātmavatsarvabhūteṣu yo hitāya śubhāya ca vartate satataṃ hṛṣṭaḥ kriyā śreṣṭhā dayā smṛtā // MatsP_145.44 ākruṣṭo 'bhihato yastu nākrośetpraharedapi aduṣṭo vāṅmanaḥkāyais titikṣuḥ sā kṣamā smṛtā // MatsP_145.45 svāminā rakṣyamāṇānām utsṛṣṭānāṃ ca sambhrame parasvānām anādānam alobha iti saṃjñitam // MatsP_145.46 maithunasyāsamācāro jalpanāccintanāttathā nivṛttirbrahmacaryaṃ ca tadetacchamalakṣaṇam // MatsP_145.47 ātmārthe vā parārthe vā indriyāṇīha yasya vai viṣaye na pravartante damasyaitattu lakṣaṇam // MatsP_145.48 pañcātmake yo viṣaye kāraṇe cāṣṭalakṣaṇe na krudhyeta pratihataḥ sa jitātmā bhaviṣyati // MatsP_145.49 yadyadiṣṭatamaṃ dravyaṃ nyāyenaivāgataṃ ca yat tattadguṇavate deyam ityetaddānalakṣaṇam // MatsP_145.50 śrutismṛtibhyāṃ vihito dharmo varṇāśramātmakaḥ śiṣṭācārapravṛddhaśca dharmo 'yaṃ sādhusaṃmataḥ // MatsP_145.51 apradveṣo hyaniṣṭeṣu iṣṭaṃ vai nābhinandati prītitāpaviṣādānāṃ vinivṛttir viraktatā // MatsP_145.52 saṃnyāsaḥ karmaṇāṃ nyāsaḥ kṛtānāmakṛtaiḥ saha kuśalākuśalābhyāṃ tu prahāṇaṃ nyāsa ucyate // MatsP_145.53 avyaktādiviśeṣāntav ikāre 'sminnivartate cetanācetanaṃ jñātvā jñāne jñānī sa ucyate // MatsP_145.54 pratyaṅgāni tu dharmasya cetyetallakṣaṇaṃ smṛtam ṛṣibhirdharmatattvajñaiḥ pūrvaiḥ svāyambhuve 'ntare // MatsP_145.55 atra vo varṇayiṣyāmi vidhiṃ manvantarasya tu tathaiva cāturhotrasya cāturvarṇyasya caiva hi // MatsP_145.56 pratimanvantaraṃ caiva śrutiranyā vidhīyate ṛco yajūṃṣi sāmāni yathāvatpratidaivatam // MatsP_145.57 vidhistotraṃ tathā hautraṃ pūrvavatsampravartate dravyastotraṃ guṇastotraṃ karmastotraṃ tathaiva ca // MatsP_145.58 tathaivābhijanastotraṃ stotramevaṃ caturvidham manvantareṣu sarveṣu yathā bhedā bhavanti hi // MatsP_145.59 pravartayanti teṣāṃ vai brahmastotraṃ punaḥ punaḥ evaṃ mantraguṇānāṃ tu samutpattiścaturvidhā // MatsP_145.60 atharvaṛgyajuḥsāmnāṃ vedeṣviha pṛthakpṛthak ṛṣīṇāṃ tapyatāṃ teṣāṃ tapaḥ paramaduścaram // MatsP_145.61 mantrāḥ prādurbhavantyādau pūrvamanvantarasya ha asaṃtoṣādbhayādduḥkhān mohācchokācca pañcadhā // MatsP_145.62 ṛṣīṇāṃ tārakā yena lakṣaṇena yadṛcchayā ṛṣīṇāṃ yādṛśatvaṃ hi tadvakṣyāmīha lakṣaṇam // MatsP_145.63 atītānāgatānāṃ ca pañcadhā hyārṣakaṃ smṛtam tathā ṛṣīṇāṃ vakṣyāmi ārṣasyeha samudbhavam // MatsP_145.64 guṇasāmyena vartante sarvasaṃpralaye tadā avibhāgena devānām anirdeśye tamomaye // MatsP_145.65 abuddhipūrvakaṃ tadvai cetanārthaṃ pravartate tenārṣaṃ buddhipūrvaṃ tu cetanenāpyadhiṣṭhitam // MatsP_145.66 pravartate tathā te tu yathā matsyodakāvubhau cetanādhikṛtaṃ sarvaṃ prāvartata guṇātmakam kāryakāraṇabhāvena tathā tasya pravartate // MatsP_145.67 viṣayo viṣayitvaṃ ca tadā hyarthapadātmakau kālena prāpaṇīyena bhedāśca kāraṇātmakāḥ // MatsP_145.68 sāṃsiddhikāstadā vṛttāḥ krameṇa mahadādayaḥ mahato 'sāvahaṃkāras tasmādbhūtendriyāṇi ca // MatsP_145.69 bhūtabhedāśca bhūtebhyo jajñire tu parasparam saṃsiddhikāraṇaṃ kāryaṃ sadya eva vivartate // MatsP_145.70 yatholmukāttu viṭapā ekakālādbhavanti hi tathā pravṛttāḥ kṣetrajñāḥ kālenaikena kāraṇāt // MatsP_145.71 yathāndhakāre khadyotaḥ sahasā sampradṛśyate tathā nivṛtto hyavyaktaḥ khadyota iva saṃjvalan // MatsP_145.72 sa mahātmā śarīrasthas tatraiveha pravartate mahatastamasaḥ pāre vailakṣaṇyādvibhāvyate // MatsP_145.73 tatraiva saṃsthito vidvāṃs tapaso 'nta iti śrutam buddhirvivardhatastasya prādurbhūtā caturvidhā // MatsP_145.74 jñānaṃ vairāgyamaiśvaryaṃ dharmaśceti catuṣṭayam sāṃsiddhikānyathaitāni apratītāni tasya vai // MatsP_145.75 mahātmanaḥ śarīrasya caitanyātsiddhirucyate puri śete yataḥ pūrvaṃ kṣetrajñānaṃ tathāpi ca // MatsP_145.76 pure śayanātpuruṣo jñānātkṣetrajña ucyate yasmāddharmātprasūte hi tasmādvai dhārmikastu saḥ // MatsP_145.77 sāṃsiddhike śarīre ca buddhyāvyaktastu cetanaḥ evaṃ vivṛttaḥ kṣetrajñaḥ kṣetraṃ hyanabhisaṃdhitaḥ // MatsP_145.78 nivṛttisamakāle tu purāṇaṃ tadacetanam kṣetrajñena parijñātaṃ bhogyo 'yaṃ viṣayo mama // MatsP_145.79 ṛṣirhiṃsāgatau dhātur vidyā satyaṃ tapaḥ śrutam eṣa sannilayo yasmād brāhmaṇastutatas tv ṛṣiḥ // MatsP_145.80 nivṛttisamakālācca buddhyāvyakta ṛṣistvayam ṛṣate paramaṃ yasmāt paramarṣistataḥ smṛtaḥ // MatsP_145.81 gatyarthād ṛṣater dhātor nāmanirvṛttikāraṇam yasmādeṣa svayaṃbhūtas tasmācca ṛṣitā matā // MatsP_145.82 seśvarāḥ svayamudbhūtā brahmaṇo mānasāḥ sutāḥ nivartamānaistairbuddhyā mahānparigataḥ paraḥ // MatsP_145.83 yasmād dṛśaparatvena saha tasmānmaharṣayaḥ īśvarāṇāṃ sutāsteṣāṃ mānasāścaurasāśca vai // MatsP_145.84 ṛṣistasmātparatvena bhūtādirṛṣayastataḥ ṛṣiputrā ṛṣīkāstu maithunādgarbhasambhavāḥ // MatsP_145.85 paratvena ṛṣante vai bhūtādīnṛṣikāstataḥ ṛṣikāṇāṃ sutā ye tu vijñeyā ṛṣiputrakāḥ // MatsP_145.86 śrutvā ṛṣaṃ paratvena śrutāstasmācchrutarṣayaḥ avyaktātmā mahātmā vā-haṃkārātmā tathaiva ca // MatsP_145.87 bhūtātmā cendriyātmā ca teṣāṃ tajjñānamucyate ityevamṛṣijātistu pañcadhā nāmaviśrutā // MatsP_145.88 bhṛgurmarīciratriśca aṅgirāḥ pulahaḥ kratuḥ manurdakṣo vasiṣṭhaśca pulastyaścāpi te daśa // MatsP_145.89 brahmaṇo mānasā hyete utpannāḥ svayamīśvarāḥ paratvenarṣayo yasmān matāstasmānmaharṣayaḥ // MatsP_145.90 īśvarāṇāṃ sutāstveṣām ṛṣayastānnibodhata kāvyo bṛhaspatiścaiva kaśyapaścyavanastathā // MatsP_145.91 utathyo vāmadevaśca agastyaḥ kauśikastathā kardamo vālakhilyāśca viśravāḥ śaktivardhanaḥ // MatsP_145.92 ityete ṛṣayaḥ proktās tapasā ṛṣitāṃ gatāḥ teṣāṃ putrānṛṣīkāṃstu garbhotpannānnibodhata // MatsP_145.93 vatsaro nagnahūś caiva bharadvājaśca vīryavān ṛṣirdīrghatamāścaiva bṛhadvakṣāḥ śaradvataḥ // MatsP_145.94 vājiśravāḥ sucintaśca śāvaśca saparāśaraḥ śṛṅgī ca śaṅkhapāc caiva rājā vaiśravaṇastathā // MatsP_145.95 ityete ṛṣikāḥ sarve satyena ṛṣitāṃ gatāḥ īśvarā ṛṣayaścaiva ṛṣīkā ye ca viśrutāḥ // MatsP_145.96 evaṃ mantrakṛtaḥ sarve kṛtsnaśaśca nibodhata bhṛguḥ kāśyapaḥ pracetā dadhīco hyātmavānapi // MatsP_145.97 ūrṣo 'tha jamadagniśca vedaḥ sārasvatastathā ārṣṭiṣeṇaścyavanaśca vītahavyaḥ savedhasaḥ // MatsP_145.98 vainyaḥ pṛthurdivodāso brahmavāngṛtsaśaunakau ekonaviṃśatirhyete bhṛgavo mantrakṛttamāḥ // MatsP_145.99 aṅgirāścaiva tritaśca bharadvājo 'tha lakṣmaṇaḥ kṛtavācastathā gargaḥ smṛtisaṃkṛtireva ca // MatsP_145.100 guruvītaśca māndhātā ambarīṣastathaiva ca yuvanāśvaḥ purukutsaḥ svaśravastu sadasyavān // MatsP_145.101 ajamīḍho 'svahāryaśca hy utkalaḥ kavireva ca pṛṣadaśvo virūpaśca kāvyaścaivātha mudgalaḥ // MatsP_145.102 utathyaśca śaradvāṃśca tathā vājiśravā api apasyauṣaḥ sucittiśca vāmadevastathaiva ca // MatsP_145.103 ṛṣijo bṛhacchuklaśca ṛṣirdīrghatamā api kakṣīvāṃśca trayastriṃśat smṛtā hyaṅgirasāṃ varāḥ // MatsP_145.104 ete mantrakṛtaḥ sarve kāśyapāṃstu nibodhata kāśyapaḥ sahavatsāro naidhruvo nitya eva ca // MatsP_145.105 asito devalaścaiva ṣaḍete brahmavādinaḥ atrir ardhasvanaścaiva śāvāsyo 'tha gaviṣṭhiraḥ // MatsP_145.106 karṇakaśca ṛṣiḥ siddhas tathā pūrvātithiśca yaḥ // MatsP_145.107 ityete tvatrayaḥ proktā mantrakṛtṣaṇmaharṣayaḥ vasiṣṭhaścaiva śaktiśca tṛtīyaśca parāśaraḥ // MatsP_145.108 tatastu indrapratimaḥ pañcamastu bharadvasuḥ ṣaṣṭhastu mitrāvaruṇaḥ sattamaḥ kuṇḍinastathā // MatsP_145.109 ityete sapta vijñeyā vāsiṣṭhā brahmavādinaḥ viśvāmitraśca gādheyo devarātastathā balaḥ // MatsP_145.110 tathā vidvānmadhucchandā ṛṣiścānyo 'ghamarṣaṇaḥ aṣṭako lohitaścaiva bhṛtakīlaśca māmbudhiḥ // MatsP_145.111 devaśravā devarātaḥ purāṇaśca dhanaṃjayaḥ śiśiraśca mahātejāḥ śālaṅkāyana eva ca // MatsP_145.112 trayodaśaite vijñeyā brahmiṣṭhāḥ kauśikā varāḥ agastyo 'tha dṛḍhadyumna indrabāhustathaiva ca // MatsP_145.113 brahmiṣṭhāgastayo hyete trayaḥ paramakīrtayaḥ manurvaivasvataścaiva ailo rājā purūravāḥ // MatsP_145.114 kṣatriyāṇāṃ varā hyete vijñeyā mantravādinaḥ bhalandakaśca vāsāśvaḥ saṃkīlaścaiva te trayaḥ // MatsP_145.115 ete mantrakṛto jñeyā vaiśyānāṃ pravarāḥ sadā iti dvinavatiḥ proktā mantrāyaiśca bahiṣkṛtāḥ // MatsP_145.116 brāhmaṇāḥ kṣatriyā vaiśyā ṛṣiputrānnibodhata ṛṣīkāṇāṃ sutā hyete ṛṣiputrāḥ śrutarṣayaḥ // MatsP_145.117 matsya-purāṇa 146 kathaṃ matsyena kathitas tārakasya vadho mahān kasminkāle vinirvṛttā katheyaṃ sūtanandana // MatsP_146.1 tvanmukhakṣīrasindhūtthā katheyamamṛtātmikā karṇābhyāṃ pibatāṃ tṛptir asmākaṃ na prajāyate idaṃ mune samākhyāhi mahābuddhe manogatam // MatsP_146.2 pṛṣṭastu manunā devo matsyarūpī janārdanaḥ kathaṃ śaravaṇe jāto devaḥ ṣaḍvadano vibho // MatsP_146.3 etattu vacanaṃ śrutvā pārthivasyāmitaujasaḥ uvāca bhagavānprīto brahmasūnurmahāmatim // MatsP_146.4 vajrāṅgo nāma daityo 'bhūt tasya putrastu tārakaḥ surānudvāsayāmāsa purebhyaḥ sa mahābalaḥ // MatsP_146.5 tataste brahmaṇo 'bhyāśaṃ jagmurbhayanipīḍitāḥ bhītāṃśca tridaśāndṛṣṭvā brahmā teṣāmuvāca ha // MatsP_146.6 saṃtyajadhvaṃ bhayaṃ devāḥ śaṃkarasyātmajaḥ śiśuḥ tuhinācaladauhitras taṃ haniṣyati dānavam // MatsP_146.7 tataḥ kāle tu kasmiṃścid dṛṣṭvā vai śailajāṃ śivaḥ svareto vahnivadane vyasṛjatkāraṇāntare // MatsP_146.8 tatprāptaṃ vahnivadane reto devānatarpayat vidārya jaṭharāṇyeṣām ajīrṇaṃ nirgataṃ mune // MatsP_146.9 patitaṃ tatsaridvarāṃ tatastu śarakānane tasmāttu sa samudbhūto guho dinakaraprabhaḥ // MatsP_146.10 sa saptadivaso bālo nijaghne tārakāsuram evaṃ śrutvā tato vākyaṃ tam ūcur ṛṣisattamāḥ // MatsP_146.11 atyāścaryavatī ramyā katheyaṃ pāpanāśinī vistareṇa hi no brūhi yāthātathyena śṛṇvatām // MatsP_146.12 vajrāṅgo nāma daityendraḥ kasya vaṃśodbhavaḥ purā yasyābhūttārakaḥ putraḥ surapramathano balī // MatsP_146.13 nirmitaḥ ko vadhe cābhūt tasya daityeśvarasya tu guhajanma tu kārtsnyena asmākaṃ brūhi mānada // MatsP_146.14 mānaso brahmaṇaḥ putro dakṣo nāma prajāpatiḥ ṣaṣṭiṃ so 'janayatkanyā vairiṇyāmeva naḥ śrutam // MatsP_146.15 dadau sa daśa dharmāya kaśyapāya trayodaśa saptaviṃśatiṃ somāya catasro 'riṣṭanemaye // MatsP_146.16 dve vai bāhukaputrāya dve vai cāṅgirase tathā dve kṛśāśvāya viduṣe prajāpatisutaḥ prabhuḥ // MatsP_146.17 aditirditirdanurviśvā hy ariṣṭā surasā tathā surabhirvinatā caiva tāmrā krodhavaśā irā // MatsP_146.18 kadrūrmuniśca lokasya mātaro goṣu mātaraḥ tāsāṃ sakāśāllokānāṃ jaṅgamasthāvarātmanām // MatsP_146.19 janma nānāprakārāṇāṃ tābhyo 'nye dehinaḥ smṛtāḥ devendropendrapūṣādyāḥ sarve te ditijā matāḥ // MatsP_146.20 diteḥ sakāśāllokāstu hiraṇyakaśipādayaḥ dānavāśca danoḥ putrā gāvaśca surabhīsutāḥ // MatsP_146.21 pakṣiṇo vinatāputrā garuḍapramukhāḥ smṛtāḥ nāgāḥ kadrūsutā jñeyāḥ śeṣāścānye 'pi jantavaḥ // MatsP_146.22 trailokyanāthaṃ śakraṃ tu sarvāmaragaṇaprabhum hiraṇyakaśipuścakre jitvā rājyaṃ mahābalaḥ // MatsP_146.23 tataḥ kenāpi kālena hiraṇyakaśipādayaḥ nihatā viṣṇunā saṃkhye śeṣāścendreṇa dānavāḥ // MatsP_146.24 tato nihataputrābhūd ditir varamayācata bhartāraṃ kaśyapaṃ devaṃ putramanyaṃ mahābalam // MatsP_146.25 samare śakrahantāraṃ sa tasyā adadātprabhuḥ // MatsP_146.26 niyame varta he devi sahasraṃ śucimānasā varṣāṇāṃ lapsyase putram ityuktā sā tathākarot // MatsP_146.27 vartantyā niyame tasyāḥ sahasrākṣaḥ samāhitaḥ upāsāmācarattasyāḥ sā cainamanvamanyata // MatsP_146.28 daśavatsaraśeṣasya sahasrasya tadā ditiḥ uvāca śakraṃ suprītā varadā tapasi sthitā // MatsP_146.29 putrottīrṇavratāṃ prāyo viddhi māṃ pākaśāsana bhaviṣyati ca te bhrātā tena sārdhamimāṃ śriyam // MatsP_146.30 bhuṅkṣva vatsa yathākāmaṃ trailokyaṃ hatakaṇṭakam ityuktvā nidrayāviṣṭā caraṇākrāntamūrdhajā // MatsP_146.31 svayaṃ suṣvāpāniyatā bhāvino 'rthasya gauravāt tattu randhraṃ samāsādya jaṭharaṃ pākaśāsanaḥ // MatsP_146.32 cakāra saptadhā garbhaṃ kuliśena tu devarāṭ ekaikaṃ tu punaḥ khaṇḍaṃ cakāra maghavā tataḥ // MatsP_146.33 saptadhā saptadhā kopāt prābudhyata tato ditiḥ vibudhyovāca mā śakra ghātayethāḥ prajāṃ mama // MatsP_146.34 tacchrutvā nirgataḥ śakraḥ sthitvā prāñjaliragrataḥ uvāca vākyaṃ saṃtrasto māturvai vadaneritam // MatsP_146.35 divāsvapnaparā mātaḥ pādākrāntaśiroruhā saptasaptabhirevātas tava garbhaḥ kṛto mayā // MatsP_146.36 ekonapañcāśatkṛtā bhāgā vajreṇa te sutāḥ dāsyāmi teṣāṃ sthānāni divi daivatapūjite // MatsP_146.37 ityuktā sā tadā devī saivamastvityabhāṣata punaśca devī bhartāram uvācāsitalocanā // MatsP_146.38 putraṃ prajāpate dehi śakrajetāramūrjitam yo nāstraśastrairvadhyatvaṃ gacchettridivavāsinām // MatsP_146.39 ityuktaḥ sa tathovāca tāṃ patnīmatiduḥkhitām daśa varṣasahasrāṇi tapaḥ kṛtvā tu lapsyase // MatsP_146.40 vajrāsāramayair aṅgair achedyairāyasair dṛḍhaiḥ vajrāṅgo nāma putraste bhavitā putravatsale // MatsP_146.41 sā tu labdhavarā devī jagāma tapase vanam daśa varṣasahasrāṇi sā tapo ghoramācarat // MatsP_146.42 tapaso 'nte bhagavatī janayāmāsa durjayam putramapratikarmāṇam ajeyaṃ vajraduśchidam // MatsP_146.43 sa jātamātra evābhūt sarvaśastrāstrapāragaḥ uvāca mātaraṃ bhaktyā mātaḥ kiṃ karavāṇyaham // MatsP_146.44 tamuvāca tato hṛṣṭā ditirdaityādhipaṃ ca sā bahavo me hatāḥ putrāḥ sahasrākṣeṇa putraka // MatsP_146.45 teṣāṃ tvaṃ pratikartuṃ vai gaccha śakravadhāya ca bāḍhamityeva tāmuktvā jagāma tridivaṃ balī // MatsP_146.46 baddhvā tataḥ sahasrākṣaṃ pāśenāmoghavarcasā māturantikamāgacchad vyāghraḥ kṣudramṛgaṃ yathā // MatsP_146.47 etasminnantare brahmā kaśyapaśca mahātapāḥ āgatau tatra yatrāstāṃ mātāputrāvabhītakau // MatsP_146.48 dṛṣṭvā tu tāvuvācedaṃ brahmā kaśyapa eva ca muñcainaṃ putra devendraṃ kimanena prayojanam // MatsP_146.49 apamāno vadhaḥ proktaḥ putra saṃbhāvitasya ca asmadvākyena yo mukto viddhi taṃ mṛtameva ca // MatsP_146.50 parasya gauravānmuktaḥ śatrūṇāṃ bhāramāvahet jīvanneva mṛto vatsa divase divase sa tu // MatsP_146.51 mahatāṃ vaśamāyāte vairaṃ naivāsti vairiṇi etacchrutvā tu vajrāṅgaḥ praṇato vākyamabravīt // MatsP_146.52 na me kṛtyamanenāsti māturājñā kṛtā mayā tvaṃ surāsuranātho 'si mama ca prapitāmahaḥ // MatsP_146.53 kariṣye tvadvaco deva eṣa muktaḥ śatakratuḥ tapase me ratirdeva nirvighnaṃ caiva me bhavet // MatsP_146.54 tvatprasādena bhagavann ityuktvā virarāma saḥ tasmiṃstūṣṇīṃ sthite daitye provācedaṃ pitāmahaḥ // MatsP_146.55 tapastvaṃ krūramāpanno hy asmacchāsanasaṃsthitaḥ anayā cittaśuddhyā te paryāptaṃ janmanaḥ phalam // MatsP_146.56 ityuktvā padmajaḥ kanyāṃ sasarjāyatalocanām tāmasmai pradadau devaḥ patnyarthaṃ padmasambhavaḥ // MatsP_146.57 varāṅgīti ca nāmāsyāḥ kṛtvā yātaḥ pitāmahaḥ vajrāṅgo 'pi tayā sārdhaṃ jagāma tapase vanam // MatsP_146.58 ūrdhvabāhuḥ sa daityendro 'caradabdasahasrakam kālaṃ kamalapattrākṣaḥ śuddhabuddhir mahātapāḥ // MatsP_146.59 tāvaccāvāṅmukhaḥ kālaṃ tāvatpañcāgnimadhyagaḥ nirāhāro ghoratapās taporāśirajāyata // MatsP_146.60 tataḥ so 'ntarjale cakre kālaṃ varṣasahasrakam jalāntaraṃ praviṣṭasya tasya patnī mahāvratā // MatsP_146.61 tasyaiva tīre sarasas tatprītyā maunamāsthitā nirāhārā tapo ghoraṃ praviveśa mahādyutiḥ // MatsP_146.62 tasyāṃ tapasi vartantyām indraścakre vibhīṣikām bhūtvā tu markaṭastatra tadāśramapadaṃ mahān // MatsP_146.63 cakre vilolaṃ niḥśeṣaṃ tumbīghaṭakaraṇḍakam tatastu megharūṣeṇa kampaṃ tasyākaronmahān // MatsP_146.64 tato bhujaṃgarūpeṇa baddhvā ca caraṇadvayam apākarṣattato dūraṃ bhramaṃstasyā mahīmimām // MatsP_146.65 tapobalāḍhyā sā tasya na vadhyatvaṃ jagāma ha tato gomāyurūpeṇa tasyādūṣayadāśramam // MatsP_146.66 tatastu megharūpeṇa tasyāḥ kledayadāśramam bhīṣikābhir anekābhis tāṃ kliśyanpākaśāsanaḥ // MatsP_146.67 virarāma yadā naivaṃ vajrāṅgamahiṣī tadā śailasya duṣṭatāṃ matvā śāpaṃ dātuṃ vyavasthitā // MatsP_146.68 sa śāpābhimukhāṃ dṛṣṭvā śailaḥ puruṣavigrahaḥ uvāca tāṃ varārohāṃ varāṅgīṃ bhīrucetanaḥ // MatsP_146.69 nāhaṃ varāṅgane duṣṭaḥ sevyo 'haṃ sarvadehinām vibhramaṃ tu karotyeṣa ruṣitaḥ pākaśāsanaḥ // MatsP_146.70 etasminnantare jātaḥ kālo varṣasahasrikaḥ tasmingate tu bhagavān kāle kamalasaṃbhavaḥ tuṣṭaḥ provāca vajrāṅgaṃ tamāgamya jalāśrayam // MatsP_146.71 dadāmi sarvakāmāṃste uttiṣṭha ditinandana evamuktastadotthāya daityendrastapasāṃ nidhiḥ uvāca prāñjalirvākyaṃ sarvalokapitāmaham // MatsP_146.72 āsuro māstu me bhāvaḥ santu lokā mamākṣayāḥ tapasyeva ratir me'stu śarīrasyāstu vartanam // MatsP_146.73 evamastviti taṃ devo jagāma svakamālayam vajrāṅgo 'pi samāpte tu tapasi sthirasaṃyamaḥ // MatsP_146.74 āhāramicchanbhāryāṃ svāṃ na dadarśāśrame svake kṣudhāviṣṭaḥ sa śailasya gahanaṃ praviveśa ha // MatsP_146.75 ādātuṃ phalamūlāni sa ca tasminvyalokayat rudatīṃ tāṃ priyāṃ dīnāṃ tanupracchāditānanām tāṃ vilokya sa daityendraḥ provāca parisāntvayan // MatsP_146.76 kena te 'pakṛtaṃ bhīru yamalokaṃ yiyāsunā kaṃ vā kāmaṃ prayacchāmi śīghraṃ me brūhi bhāmini // MatsP_146.77 matsya-purāṇa 147 trāsitāsmyapaviddhāsmi tāḍitā pīḍitāpi ca raudreṇa devarājena naṣṭanātheva bhūriśaḥ // MatsP_147.1 duḥkhapāramapaśyantī prāṇāṃstyaktuṃ vyavasthitā putraṃ me tārakaṃ dehi duḥkhaśokamahārṇavāt // MatsP_147.2 evamuktaḥ sa daityendraḥ kopavyākulalocanaḥ śakto 'pi devarājasya pratikartuṃ mahāsuraḥ // MatsP_147.3 tapaḥ kartuṃ punardaityo vyavasveta mahābalaḥ jñātvā tu tasya saṃkalpaṃ brahmā krūrataraṃ punaḥ // MatsP_147.4 ājagāma tadā tatra yatrāsau ditinandanaḥ uvāca tasmai bhagavān prabhurmadhurayā girā // MatsP_147.5 kimarthaṃ putraṃ bhūyastvaṃ niyamaṃ krūramicchasi āhārābhimukho daitya tanno brūhi mahāvrata // MatsP_147.6 yāvadabdasahasreṇa nirāhārasya yatphalam kṣaṇenaikena tallabhyaṃ tyaktvāhāramupasthitam // MatsP_147.7 tyāgo hyaprāptakāmānāṃ kāmebhyo na tathā guruḥ yathā prāptaṃ parityajya kāmaṃ kamalalocana // MatsP_147.8 śrutvaitadbrahmaṇo vākyaṃ daityaḥ prāñjalirabravīt cintayaṃstapasā yukto hṛdi brahmamukheritam // MatsP_147.9 utthitena mayā dṛṣṭā samādhānāttvadājñayā mahiṣī bhīṣitā dīnā rudatī śākhinastale // MatsP_147.10 sā mayoktā tu tanvaṅgī dūyamānena cetasā kimevaṃ vartase bhīru vada tvaṃ kiṃ cikīrṣasi // MatsP_147.11 ityuktā sā mayā deva provāca skhalitākṣaram vākyaṃ covāca tanvaṅgī bhītā sā hetusaṃhitam // MatsP_147.12 trāsitāsmyapaviddhāsmi karṣitā pīḍitāsmi ca raudreṇa devarājena naṣṭanātheva bhūriśaḥ // MatsP_147.13 duḥkhasyāntamapaśyantī prāṇāṃstyaktuṃ vyavasthitā putraṃ me tārakaṃ dehi hy asmādduḥkhamahārṇavāt // MatsP_147.14 evamuktastu saṃkṣubdhas tasyāḥ putrārthamudyataḥ tapo ghoraṃ kariṣyāmi jayāya tridivaukasām // MatsP_147.15 etacchrutvā vaco devaḥ padmagarbhodbhavastadā uvāca daityarājānaṃ prasannaścaturānanaḥ // MatsP_147.16 alaṃ te tapasā vatsa mā kleśe dustare viśa putraste tārako nāma bhaviṣyati mahābalaḥ // MatsP_147.17 devasīmantinīnāṃ tu dhammillasya vimokṣaṇaḥ ityukto daityanāthastu praṇipatya pitāmaham // MatsP_147.18 āgatyānandayāmāsa mahiṣīṃ harṣitānanaḥ tau dampatī kṛtārthau tu jagmatuḥ svāśramaṃ mudā // MatsP_147.19 vajrāṅgeṇāhitaṃ garbhaṃ varāṅgī varavarṇinī pūrṇaṃ varṣasahasraṃ ca dadhārodara eva hi // MatsP_147.20 tato varṣasahasrānte varāṅgī suṣuve sutam jāyamāne tu daityendre tasmiṃllokabhayaṃkare // MatsP_147.21 cacāla sakalā pṛthvī samudrāśca cakampire celurmahīdharāḥ sarve vavurvātāśca bhīṣaṇāḥ // MatsP_147.22 jepurjapyaṃ munivarā nedurvyālamṛgā api candrasūryau jahuḥ kāntiṃ sanīhārā diśo 'bhavan // MatsP_147.23 jāte mahāsure tasmin sarve cāpi mahāsurāḥ ājagmurhṛṣitāstatra tathā cāsurayoṣitaḥ // MatsP_147.24 jagurharṣasamāviṣṭā nanṛtuścāsurāṅganāḥ tato mahotsavo jāto dānavānāṃ dvijottamāḥ // MatsP_147.25 viṣaṇṇamanaso devāḥ samahendrāstadābhavan varāṅgī svasutaṃ dṛṣṭvā harṣeṇāpūritā tadā // MatsP_147.26 bahu mene na devendravijayaṃ tu tadeva sā jātamātrastu daityendras tārakaścaṇḍavikramaḥ // MatsP_147.27 abhiṣikto 'suraiḥ sarvaiḥ kujambhamahiṣādibhiḥ sarvāsuramahārājye pṛthivītulanakṣamaiḥ // MatsP_147.28 sa tu prāpya mahārājyaṃ tārako munisattamāḥ uvāca dānavaśreṣṭhān yuktiyuktamidaṃ vacaḥ // MatsP_147.29 matsya-purāṇa 148 śṛṇudhvamasurāḥ sarve vākyaṃ mama mahābalāḥ śreyase kriyatāṃ buddhiḥ sarvaiḥ kṛtyasya saṃvidhau // MatsP_148.1 vaṃśakṣayakarā devāḥ sarveṣāmeva dānavāḥ asmākaṃ jātidharmo vai virūḍhaṃ vairamakṣayam // MatsP_148.2 vayamadya gamiṣyāmaḥ surāṇāṃ nigrahāya tu svabāhubalamāśritya sarva eva na saṃśayaḥ // MatsP_148.3 kiṃtu nātapasā yukto manye 'haṃ surasaṃgamam ahamādau kariṣyāmi tato ghoraṃ diteḥ sutāḥ // MatsP_148.4 tataḥ surānvijeṣyāmo bhokṣyāmo 'tha jagattrayam sthiropāyo hi puruṣaḥ sthiraśrīrapi jāyate // MatsP_148.5 rakṣituṃ naiva śaknoti capalaścapalāḥ śriyaḥ tacchrutvā dānavāḥ sarve vākyaṃ tasyāsurasya tu // MatsP_148.6 sādhu sādhvityavocaṃste tatra daityāḥ savismayāḥ so 'gacchatpāriyātrasya gireḥ kandaramuttamam // MatsP_148.7 sarvartukusumākīrṇaṃ nānauṣadhividīpitam nānādhāturasasrāvacitraṃ nānāguhāgṛham // MatsP_148.8 gahanaiḥ sarvato gūḍhaṃ citrakalpadrumāśrayam anekākārabahulaṃ pṛthakpakṣikulākulam // MatsP_148.9 nānāprasravaṇopetaṃ nānāvidhajalāśayam prāpya tatkandaraṃ daityaś cacāra vipulaṃ tapaḥ // MatsP_148.10 nirāhāraḥ pañcatapāḥ pattrabhugvāribhojanaḥ śataṃ śataṃ samānāṃ tu tapāṃsyetāni so 'karot // MatsP_148.11 tataḥ svadehādutkṛtya karṣaṃ karṣaṃ dine dine māṃsasyāgnau juhāvāsau tato nirmāṃsatāṃ gataḥ // MatsP_148.12 tasminnirmāṃsatāṃ yāte taporāśitvamāgate jajvaluḥ sarvabhūtāni tejasā tasya sarvataḥ // MatsP_148.13 udvignāśca surāḥ sarve tapasā tasya bhīṣitāḥ etasminnantare brahmā paramaṃ toṣamāgataḥ // MatsP_148.14 tārakasya varaṃ dātuṃ jagāma tridaśālayāt prāpya taṃ śailarājānaṃ sa gireḥ kandarasthitam uvāca tārakaṃ devo girā madhurayā yutaḥ // MatsP_148.15 putrālaṃ tapasā te 'stu nāstyasādhyaṃ tavādhunā varaṃ vṛṇīṣva ruciraṃ yatte manasi vartate // MatsP_148.16 ityuktastārako daityaḥ praṇamyātmabhuvaṃ vibhum uvāca prāñjalirbhūtvā praṇataḥ pṛthuvikramaḥ // MatsP_148.17 devabhūtamanovāsa vetsi jantuviceṣṭitam kṛtapratikṛtākāṅkṣī jigīṣuḥ prāyaśo janaḥ // MatsP_148.18 vayaṃ ca jātidharmeṇa kṛtavairāḥ sahāmaraiḥ taiśca niḥśeṣitā daityāḥ krūraiḥ saṃtyajya dharmitām teṣāmahaṃ samuddhartā bhaveyamiti me matiḥ // MatsP_148.19 avadhyaḥ sarvabhūtānām astrāṇāṃ ca mahaujasām syāmahaṃ paramo hyeṣa varo mama hṛdi sthitaḥ // MatsP_148.20 etanme dehi deveśa nānyo me rocate varaḥ tamuvāca tato daityaṃ viriñciḥ suranāyakaḥ // MatsP_148.21 na yujyante vinā mṛtyuṃ dehino daityasattama yatastato 'pi varaya mṛtyuṃ yasmānna śaṅkase // MatsP_148.22 tataḥ saṃcintya daityendraḥ śiśorvai saptavāsarāt vavre mahāsuro mṛtyum avalepena mohitaḥ // MatsP_148.23 brahmā cāsmai varaṃ dattvā yatkiṃcinmanasepsitam jagāma tridivaṃ devo daityo 'pi svakamālayam // MatsP_148.24 uttīrṇaṃ tapasastaṃ tu daityaṃ daityeśvarāstathā parivavruḥ sahasrākṣaṃ divi devagaṇā yathā // MatsP_148.25 tasminmahati rājyasthe tārake daityanandane ṛtavo mūrtimantaśca svakālaguṇabṛṃhitāḥ // MatsP_148.26 abhavankiṃkarāstasya lokapālāśca sarvaśaḥ kāntirdyutirdhṛtirmedhā śrīravekṣya ca dānavam // MatsP_148.27 parivavrurguṇākīrṇā niśchidrāḥ sarva eva hi kālāguruviliptāṅgaṃ mahāmukuṭabhūṣaṇam // MatsP_148.28 rucirāṅgadanaddhāṅgaṃ mahāsiṃhāsane sthitam vījayantyapsaraḥśreṣṭhā bhṛśaṃ muñcanti naiva tāḥ // MatsP_148.29 candrārkau dīpamārgeṣu vyajaneṣu ca mārutaḥ kṛtānto 'gresarastasya babhūvurmunisattamāḥ // MatsP_148.30 evaṃ prayāti kāle tu vitate tārakāsuraḥ babhāṣe sacivāndaityaḥ prabhūtavaradarpitaḥ // MatsP_148.31 rājyena kāraṇaṃ kiṃ me tv anākramya triviṣṭapam aniryāpya surairvairaṃ kā śāntirhṛdaye mama // MatsP_148.32 bhuñjate 'dyāpi yajñāṃśān amarā nāka eva hi viṣṇuḥ śriyaṃ na jahati tiṣṭhate ca gatabhramaḥ // MatsP_148.33 svasthābhiḥ svarganārībhiḥ pīḍyante 'maravallabhāḥ sotpalā madirāmodā divi krīḍāyaneṣu ca // MatsP_148.34 labdhvā janma na yaḥ kaścid ghaṭayetpauruṣaṃ naraḥ janma tasya vṛthā bhūtam ajanmā tu viśiṣyate // MatsP_148.35 mātāpitṛbhyāṃ na karoti kāmān bandhūnaśokānna karoti yo vā kīrtiṃ hi vā nārjayate himābhāṃ pumānsa jāto 'pi mṛto mataṃ me // MatsP_148.36 tasmājjayāyāmarapuṃgavānāṃ trailokyalakṣmīharaṇāya śīghram saṃyojyatāṃ me rathamaṣṭacakraṃ balaṃ ca me durjayadaityacakram dhvajaṃ ca me kāñcanapaṭṭanaddhaṃ chattraṃ ca me mauktikajālabaddham // MatsP_148.37 tārakasya vacaḥ śrutvā grasano nāma dānavaḥ senānīr daityarājasya tathā cakre balānvitaḥ // MatsP_148.38 āhatya bherīṃ gambhīrāṃ daityānāhūya satvaraḥ turagāṇāṃ sahasreṇa cakrāṣṭakavibhūṣitam // MatsP_148.39 śuklāmbarapariṣkāraṃ caturyojanavistṛtam nānākrīḍāgṛhayutaṃ gītavādyamanoharam // MatsP_148.40 vimānamiva devasya surabhartuḥ śatakratoḥ daśakoṭīśvarā daityā daityānāṃ caṇḍavikramāḥ // MatsP_148.41 teṣāmagresaro jambhaḥ kujambho 'nantarastataḥ mahiṣaḥ kuñjaro meghaḥ kālanemirnimistathā // MatsP_148.42 mathano jambhakaḥ śumbho daityendrā daśa nāyakāḥ anye 'pi śataśastasya pṛthivīdalanakṣamāḥ // MatsP_148.43 daityendrā girivarṣmāṇaḥ santi caṇḍaparākramāḥ nānāyudhapraharaṇā nānāśastrāstrapāragāḥ // MatsP_148.44 tārakasyābhavatketū raudraḥ kanakabhūṣaṇaḥ ketunā makareṇāpi senānīr grasano 'rihā // MatsP_148.45 paiśācaṃ yasya vadanaṃ jambhasyāsīdayomayam kharavidhūtalāṅgūlaṃ kujambhasyābhavaddhvaje // MatsP_148.46 mahiṣasya tu gomāyuḥ ketorhaimastadābhavat dhvāṅkṣo dhvaje tu śumbhasya kṛṣṇāyomayamucchritam // MatsP_148.47 anekākāravinyāsāś cānyeṣāṃ tu dhvajāstathā śatena śīghravegāṇāṃ vyāghrāṇāṃ hemamālinām // MatsP_148.48 grasanasya ratho yuktāṃ kiṅkiṇījālamālinām śatenāpi ca siṃhānāṃ ratho jambhasya durjayaḥ // MatsP_148.49 kujambhasya ratho yuktaḥ piśācavadanaiḥ kharaiḥ rathastu mahiṣasyoṣṭrair gajasya tu turaṃgamaiḥ // MatsP_148.50 meṣasya dvīpibhirbhīmaiḥ kuñjaraiḥ kālaneminaḥ parvatābhaiḥ samārūḍho nimirmattairmahāgajaiḥ // MatsP_148.51 caturdantairgandhavadbhiḥ śikṣitairmeghabhairavaiḥ śatahastāyataiḥ kṛṣṇais turaṃgairhemabhūṣaṇaiḥ // MatsP_148.52 sitacāmarajālena śobhite dakṣiṇāṃ diśam sitacandanacārvaṅgo nānāpuṣpasrajojjvalaḥ // MatsP_148.53 mathano nāma daityendraḥ pāśahasto vyarājata jambhakaḥ kiṅkiṇījālamālamuṣṭraṃ samāsthitaḥ // MatsP_148.54 kālaśuklamahāmeṣam ārūḍhaḥ śumbhadānavaḥ anye 'pi dānavā vīrā nānāvāhanagāminaḥ // MatsP_148.55 pracaṇḍacitrakarmāṇaḥ kuṇḍaloṣṇīṣabhūṣaṇāḥ nānāvidhottarāsaṅgā nānāmālyavibhūṣaṇāḥ // MatsP_148.56 nānāsugandhigandhāḍhyā nānābandijanastutāḥ nānāvādyaparispandāś cāgresaramahārathāḥ // MatsP_148.57 nānāśauryakathāsaktās tasminsainye mahāsurāḥ tadbalaṃ daityasiṃhasya bhīmarūpaṃ vyajāyata // MatsP_148.58 pramattacaṇḍamātaṃgaturaṃgarathasaṃkulam pratasthe 'marayuddhāya bahupattipatāki tat // MatsP_148.59 etasminnantare vāyur devadūto 'mbarālaye dṛṣṭvā sa dānavabalaṃ jagāmendrasya śaṃsitum // MatsP_148.60 sa gatvā tu sabhāṃ divyāṃ mahendrasya mahātmanaḥ śaśaṃsa madhye devānāṃ tatkāryaṃ samupasthitam // MatsP_148.61 tacchrutvā devarājastu nimīlitavilocanaḥ bṛhaspatimuvācedaṃ vākyaṃ kāle mahābhujaḥ // MatsP_148.62 samprāpto 'ti vimardo 'yaṃ devānāṃ dānavaiḥ saha kāryaṃ kimatra tadbrūhi nītyupāyasamanvitam // MatsP_148.63 etacchrutvā tu vacanaṃ mahendrasya girāṃpatiḥ ityuvāca mahābhāgo bṛhaspatirudāradhīḥ // MatsP_148.64 sāmapūrvā smṛtā nītiś caturaṅgā patākinī jigīṣatāṃ suraśreṣṭha sthitireṣā sanātanī // MatsP_148.65 sāma bhedastathā dānaṃ daṇḍaścāṅgacatuṣṭayam nītau kramāddeśakālaripuyogyakramādidam // MatsP_148.66 na śāntigocare lubdhaḥ krūro labdhasamāśrayaḥ saṃtāpitaḥ khalo yāti sādhyatāṃ bhraṣṭasaṃśayaḥ // MatsP_148.67 sāma daityeṣu naivāsti yataste labdhasaṃśrayāḥ jātidharmeṇa vā bhedyā dānaṃ prāptaśriye ca kim // MatsP_148.68 eko 'bhyupāyo daṇḍo 'tra bhavatāṃ yadi rocate durjaneṣu kṛtaṃ sāma mahadyāti ca vandhyatām // MatsP_148.69 bhavāditi vyavasyanti krūrāḥ sāma mahātmanām ṛjutāmāryabuddhitvaṃ dayānītivyatikramam // MatsP_148.70 manyante durjanā nityaṃ sāma cāpi bhayodayāt tasmād durjanam ākrāntuṃ śreyānpauruṣasaṃśrayaḥ // MatsP_148.71 ākrānte tu kriyā yuktā satāmetanmahāvratam durjanaḥ sujanatvāya kalpate na kadācana // MatsP_148.72 sujano 'pi svabhāvasya tyāgaṃ vāñchetkadācana evaṃ me budhyate buddhir yūyamatra vyavasyata // MatsP_148.73 evamuktaḥ sahasrākṣa evamevetyuvāca tam kartavyatāṃ sa saṃcintya provācāmarasaṃsadi // MatsP_148.74 sāvadhānena me vācaṃ śṛṇudhvaṃ nākavāsinaḥ bhavanto yajñabhoktāras tuṣṭātmāno 'tisāttvikāḥ // MatsP_148.75 sve mahimni sthitā nityaṃ jagataḥ paripālakāḥ bhavataścānimittena bādhane dānaveśvarāḥ // MatsP_148.76 teṣāṃ sāmādi naivāsti daṇḍa eva vidhīyatām kriyatāṃ samarodyogaḥ sainyaṃ saṃyojyatāṃ mama // MatsP_148.77 ādriyantāṃ ca śastrāṇi pūjyantāmastradevatāḥ vāhanāni ca yānāni yojayantu mamāmarāḥ // MatsP_148.78 yamaṃ senāpatiṃ kṛtvā śīghramevaṃ divaukasaḥ ityuktāḥ samanahyanta devānāṃ ye pradhānataḥ // MatsP_148.79 vājināmayutenājau hemaghaṇṭāpariṣkṛtam nānāścaryaguṇopetaṃ samprāptaṃ sarvadaivataiḥ // MatsP_148.80 rathaṃ mātalinā kḷptaṃ devarājasya durjayam yamo mahiṣamāsthāya senāgre samavartata // MatsP_148.81 caṇḍakiṃkaravṛndena sarvataḥ parivāritaḥ kalpakāloddhatajvālāpūritāmbaralocanaḥ // MatsP_148.82 hutāśanaśchāgarūḍhaḥ śaktihasto vyavasthitaḥ pavano 'ṅkuśapāṇistu vistāritamahājavaḥ // MatsP_148.83 bhujagendrasamārūḍho jaleśo bhagavānsvayam narayuktarathe devo rākṣaseśo viyaccaraḥ // MatsP_148.84 tīkṣṇakhaḍgayuto bhīmaḥ samare samavasthitaḥ mahāsiṃharavo devo dhanādhyakṣo gadāyudhaḥ // MatsP_148.85 candrādityāvaśvinau ca caturaṅgabalānvitau rājabhiḥ sahitāstasthur gandharvā hemabhūṣaṇāḥ // MatsP_148.86 hemapītottarāsaṅgāś citravarmarathāyudhāḥ nākapṛṣṭhaśikhaṇḍāstu vaiḍūryamakaradhvajāḥ // MatsP_148.87 japāraktottarāsaṅgā rākṣasā raktamūrdhajāḥ gṛdhradhvajā mahāvīryā nirmalāyovibhūṣaṇāḥ // MatsP_148.88 musalāsigadāhastā rathe coṣṇīṣadaṃśitāḥ mahāmegharavā nāgā bhīmolkāśanihetayaḥ // MatsP_148.89 yakṣāḥ kṛṣṇāmbarabhṛto bhīmabāṇadhanurdharāḥ tāmrolūkadhvajā raudrā hemaratnavibhūṣaṇāḥ // MatsP_148.90 dvīpicarmottarāsaṅgaṃ niśācarabalaṃ babhau gārdhrapattradhvajaprāyam asthibhūṣaṇabhūṣitam // MatsP_148.91 musalāyudhaduṣprekṣyaṃ nānāprāṇimahāravam kiṃnarāḥ śvetavasanāḥ sitapattripatākinaḥ // MatsP_148.92 mattebhavāhanaprāyās tīkṣṇatomarahetayaḥ muktājālapariṣkāro haṃso rajatanirmitaḥ // MatsP_148.93 keturjalādhināthasya bhīmadhūmadhvajānalaḥ padmarāgamahāratnaviṭapaṃ dhanadasya tu // MatsP_148.94 dhvajaṃ samucchritaṃ bhāti gantukāmamivāmbaram vṛkeṇa kāṣṭhalohena yamasyāsīnmahādhvajaḥ // MatsP_148.95 rākṣaseśasya ketorvai pretasya mukhamābabhau hemasiṃhadhvajau devau candrārkāvamitadyutī // MatsP_148.96 kumbhena ratnacitreṇa ketur aśvinayor abhūt hemamātaṃgaracitaṃ citraratnapariṣkṛtam // MatsP_148.97 dhvajaṃ śatakratorāsīt sitacāmaramaṇḍitam sanāgayakṣagandharvam ahoraganiśācarā // MatsP_148.98 senā sā devarājasya durjayā bhuvanatraye koṭayastās trayastriṃśad devadevanikāyinām // MatsP_148.99 himācalābhe sitakarṇacāmare suvarṇapadmāmalasundarasraji kṛtābhirāgojjvalakuṅkumāṅkure kapolalīlālikadambasaṃkule // MatsP_148.100 sthitastadairāvatanāmakuñjare mahābalaścitravibhūṣaṇāmbaraḥ viśālavastrāṃśuvitānabhūṣitaḥ prakīrṇakeyūrabhujāgramaṇḍalaḥ sahasradṛgbandisahasrasaṃstutas triviṣṭape 'śobhata pākaśāsanaḥ // MatsP_148.101 turaṃgamātaṃgabalaughasaṃkulā sitātapatradhvajarājiśālinī camūśca sā durjayapattrisaṃtatā vibhāti nānāyudhayodhadustarā // MatsP_148.102 matsya-purāṇa 149 surāsurāṇāṃ sammardas tasminnatyantadāruṇe tumulo 'timahānāsīt senayorubhayorapi // MatsP_149.1 garjatāṃ devadaityānāṃ śaṅkhabherīraveṇa ca tūryāṇāṃ caiva nirghoṣair mātaṃgānāṃ ca bṛṃhitaiḥ // MatsP_149.2 hveṣatāṃ hayavṛndānāṃ rathanemisvanena ca jyāghoṣeṇa ca śūrāṇāṃ tumulo 'timahānabhūt // MatsP_149.3 samāsādyobhaye sene parasparajayaiṣiṇām roṣeṇātiparītānāṃ tyaktajīvitacetasām // MatsP_149.4 samāsādya tu te 'nyonyaṃ prakrameṇa vilomataḥ rathenāsaktapādāto rathena ca turaṃgamaḥ // MatsP_149.5 hastī padātisaṃyukto rathinā ca kvacidrathī mātaṃgenāparo hastī turaṃgairbahubhirgajaḥ // MatsP_149.6 padātireko bahubhir gajairmattaiśca yujyate tataḥ prāsāśanigadābhindipālaparaśvadhaiḥ // MatsP_149.7 śaktibhiḥ paṭṭiśaiḥ śūlair mudgaraiḥ kuṇapairgaḍaiḥ cakraiśca śaṅkubhiścaiva tomarairaṅkuśaiḥ sitaiḥ // MatsP_149.8 karṇinālīkanārācavatsadantārdhacandrakaiḥ bhallaiśca śatapattraiśca śukatuṇḍaiśca nirmalaiḥ // MatsP_149.9 vṛṣṭiratyadbhutākārā gagane samadṛśyata saṃpracchādya diśaḥ sarvās tamomayamivākarot // MatsP_149.10 na prājñāyata te 'nyonyaṃ tasmiṃstamasi saṃkule alakṣyaṃ visṛjantaste hetisaṃghātamuddhatam // MatsP_149.11 patitaṃ senayormadhye nirīkṣante parasparam tato dhvajairbhujaiśchattraiḥ śirobhiśca sakuṇḍalaiḥ // MatsP_149.12 gajaisturaṃgaiḥ pādātaiḥ patadbhiḥ patitairapi ākāśasaraso bhraṣṭaiḥ paṅkajairiva bhūḥ stṛtā // MatsP_149.13 bhagnadantā bhinnakumbhāś chinnadīrghamahākarāḥ gajāḥ śalanibhāḥ petur dharaṇyāṃ rudhirasravāḥ // MatsP_149.14 bhagneṣādaṇḍacakrākṣā rathāśca śakalīkṛtāḥ petuḥ śakalatāṃ yātās turaṃgāśca sahasraśaḥ // MatsP_149.15 tato 'sṛghradadustārā pṛthivī samajāyata nadyaśca rudhirāvartā harṣadāḥ piśitāśinām vetālākrīḍamabhavat tatsaṃkularaṇājiram // MatsP_149.16 matsya-purāṇa 150 atha grasanamālokya yamaḥ krodhavimūrchitaḥ vavarṣa śaravarṣeṇa viśeṣeṇāgnivarcasā // MatsP_150.1 sa viddho bahubhirbāṇair grasano 'tiparākramaḥ kṛtapratikṛtākāṅkṣī dhanurānamya bhairavam // MatsP_150.2 śataiḥ pañcabhiratyugraiḥ śarāṇāṃ yamamardayat sa vicintya yamo bāṇān grasanasyātipauruṣam // MatsP_150.3 bāṇavṛṣṭibhirugrābhir yamo grasanamardayat kṛtāntaśaravṛṣṭiṃ tāṃ viyati pratisarpiṇīm // MatsP_150.4 cicheda śaravarṣeṇa grasano dānaveśvaraḥ viphalāṃ tāṃ samālokya yamastāṃ śarasaṃtatim // MatsP_150.5 sa vicintya śaravrātaṃ grasanasya rathaṃ prati cikṣepa mudgaraṃ ghoraṃ tarasā tasya cāntakaḥ // MatsP_150.6 sa taṃ mudgaram āyāntam utplutya gaganasthitam jagrāha vāmahastena yāmyaṃ dānavanandanaḥ // MatsP_150.7 tameva mudgaraṃ gṛhya yamasya mahiṣaṃ ruṣā pātayāmāsa vegena sa papāta mahītale // MatsP_150.8 utplutyātha yamastasmān mahiṣānniṣpatiṣyataḥ prāsena tāḍayāmāsa grasanaṃ vadane dṛḍham // MatsP_150.9 sa tu prāsaprahāreṇa mūrchito nyapatadbhuvi grasanaṃ patitaṃ dṛṣṭvā jambho bhīmaparākramaḥ // MatsP_150.10 yamasya bhindipālena prahāramakaroddhṛdi yamastena prahāreṇa susrāva rudhiraṃ mukhāt // MatsP_150.11 kṛtāntaṃ marditaṃ dṛṣṭvā gadāpāṇirdhanādhipaḥ vṛto yakṣāyutaśatair jambhaṃ pratyudyayau ruṣā // MatsP_150.12 jambho ruṣā tam āyāntaṃ dānavānīkasaṃvṛtaḥ uvāca prājño vākyaṃ tu yathā snigdhena bhāṣitam // MatsP_150.13 grasano labdhasaṃjño 'tha yamasya prāhiṇodgadām maṇihemapariṣkārāṃ gurvīm arivimardinīm // MatsP_150.14 tāmapratarkyāṃ samprekṣya gadāṃ mahiṣavāhanaḥ gadāyāḥ pratighātārthaṃ jagaddalanabhairavam // MatsP_150.15 daṇḍaṃ mumoca kopena jvālāmālāsamākulam sa gadāṃ viyati prāpya rarāsāmbudharo yathā // MatsP_150.16 saṃghaṭṭamabhavattābhyāṃ śailābhyāmiva duḥsaham tābhyāṃ niṣpeṣanirhrādajaḍīkṛtadigantaram // MatsP_150.17 jagad vyākulatāṃ yātaṃ pralayāgamaśaṅkayā kṣaṇātpraśāntanirhrādaṃ jvaladulkāsamācitam // MatsP_150.18 niṣpeṣaṇe tayorbhīmam abhūdgaganagocaram nihatyātha gadāṃ daṇḍas tato grasanamūrdhani // MatsP_150.19 hṛtvā śriyamivānartho durvṛttasyāpataddṛḍhaḥ sa tu tena prahāreṇa dṛṣṭvā satimirā diśaḥ // MatsP_150.20 papāta bhūmau niḥsaṃjño bhūmireṇuvibhūṣitaḥ tato hāhāravo ghoraḥ senayorubhayorabhūt // MatsP_150.21 tato muhūrtamātreṇa grasanaḥ prāpya cetanām apaśyatsvāṃ tanuṃ dhvastāṃ vilolābharaṇāmbarām // MatsP_150.22 sa cāpi cintayāmāsa kṛte pratikṛtikriyām madvidhe vastuni puṃsi prabhoḥ paribhavodayāt // MatsP_150.23 mayyāśritāni sainyāni jite mayi vināśitā asaṃbhāvita evāstu janaḥ svacchandaceṣṭitaḥ // MatsP_150.24 na tu vyarthaśatodghuṣṭasaṃbhāvitadhano naraḥ evaṃ saṃcintya vegena samuttasthau mahābalaḥ // MatsP_150.25 mudgaraṃ kāladaṇḍābhaṃ gṛhītvā girisaṃnibhaḥ grasano ghorasaṃkalpaḥ saṃdaṣṭauṣṭhapuṭacchadaḥ // MatsP_150.26 rathena tvarito gacchan nāsasādāntakaṃ raṇe samāsādya yamaṃ yuddhe grasano bhrāmya mudgaram // MatsP_150.27 vegena mahatā raudraṃ cikṣepa yamamūrdhani vilokya mudgaraṃ dīptaṃ yamaḥ saṃbhrāntalocanaḥ // MatsP_150.28 vañcayāmāsa durdharṣaṃ mudgaraṃ sa mahābalaḥ tasminnapasṛte dūraṃ caṇḍānāṃ bhīmakarmaṇām // MatsP_150.29 yāmyānāṃ kiṃkarāṇāṃ tu sahasraṃ niṣpipeṣa ha tatastāṃ nihatāṃ dṛṣṭvā ghorāṃ kiṃkaravāhinīm // MatsP_150.30 agamatparamaṃ kṣobhaṃ nānāpraharaṇodyataḥ grasanastu samālokya tāṃ kiṃkaramayīṃ camūm // MatsP_150.31 mene yamasahasrāṇi sṛṣṭāni yamamāyayā nigrāhya grasanaḥ senāṃ visṛjannastravṛṣṭayaḥ // MatsP_150.32 kalpāntaghorasaṃkāśo babhūva krodhamūrchitaḥ kāṃścidbibheda śūlena kāṃścidbāṇairajihmagaiḥ // MatsP_150.33 kāṃścit pipeṣa gadayā kāṃśca mudgaravṛṣṭibhiḥ kecitprāsaprahāraiśca dāruṇaistāḍitāstadā // MatsP_150.34 apare bahuśastasya lalamburbāhumaṇḍale śilābhirapare jaghnur drumairanyairmahocchrayaiḥ // MatsP_150.35 tasyāpare tu gātreṣu daśanairapyadaṃśayan apare muṣṭibhiḥ pṛṣṭhaṃ kiṃkarāḥ praharanti ca // MatsP_150.36 abhidrutastathā ghorair grasanaḥ krodhamūrchitaḥ utsṛjya gātraṃ bhūpṛṣṭhe niṣpipeṣa sahasraśaḥ // MatsP_150.37 kāṃścidutthāya muṣṭibhir jaghne kiṃkarasaṃśrayān sa tu kiṃkarayuddhena grasanaḥ śramamāptavān // MatsP_150.38 tamālokya yamaḥ śrāntaṃ nihatāṃ ca svavāhinīm ājagāma samudyamya daṇḍaṃ mahiṣavāhanaḥ // MatsP_150.39 grasanastu samāyāntam ājaghne gadayorasi acintayitvā tatkarma grasanasyāntako 'rihā // MatsP_150.40 jaghne rathasya mūrdhanyān vyāghrāndaṇḍena kopanaḥ sa ratho daṇḍamathitair vyāghrairardhair vikṛṣyate // MatsP_150.41 saṃśayaḥ puruṣasyeva cittaṃ daityasya tadratham samutsṛjya rathaṃ daityaḥ padātirdharaṇīṃ gataḥ // MatsP_150.42 yamaṃ bhujābhyāmādāya yodhayāmāsa dānavaḥ yamo 'pi śastrāṇyutsṛjya bāhuyuddheṣvavartata // MatsP_150.43 grasanaḥ kaṭivastraistu yamaṃ guhya baloddhataḥ bhrāmayāmāsa vegena pracittamiva sambhramaḥ // MatsP_150.44 yamo 'pi kaṇṭhe 'vaṣṭabhya daityaṃ bāhuyugena tu vegena bhrāmayāmāsa samutkṛṣya mahītalāt // MatsP_150.45 tato muṣṭibhiranyonyaṃ nirdayau tau nijaghnatuḥ daityendrasyātikāyatvāt tataḥ śrāntabhujo yamaḥ // MatsP_150.46 skandhe nidhāya daityasya mukhaṃ viśrāntimaicchata tamālakṣya tato daityaḥ śrāntamantakamojasā // MatsP_150.47 niṣpipeṣa mahīpṛṣṭhe bahuśaḥ pārṣṇipāṇibhiḥ yāvadyamasya vadanāt susrāva rudhiraṃ bahu // MatsP_150.48 nirjīvitaṃ yamaṃ dṛṣṭvā tataḥ saṃtyajya dānavaḥ jayaṃ prāpyoddhataṃ daityo nādaṃ muktvā mahāsvanaḥ // MatsP_150.49 svayaṃ sainyaṃ samāsādya tasthau giririvācalaḥ dhanādhipasya jambhena sāyakairmarmabhedibhiḥ // MatsP_150.50 diśo 'varuddhāḥ kruddhena sainyaṃ cāsya nikṛntitam tataḥ krodhaparītastu dhaneśo jambhadānavam // MatsP_150.51 hṛdi vivyādha bāṇānāṃ sahasreṇāgnivarcasām sārathiṃ ca śatenājau dhvajaṃ daśabhireva ca // MatsP_150.52 hastau ca pañcasaptatyā mārgaṇairdaśabhirdhanuḥ mārgaṇair barhipattrāṅgais tailadhautairajihmagaiḥ // MatsP_150.53 siṃhamekena taṃ tīkṣṇair vivyādha daśabhiḥ śaraiḥ jambhastu karma taddṛṣṭvā dhaneśasyātiduṣkaram // MatsP_150.54 hṛdi dhairyaṃ samālambya kiṃcitsaṃtrastamānasaḥ jagrāha niśitānbāṇāñ chatrumarmavibhedinaḥ // MatsP_150.55 ākarṇākṛṣṭacāpastu jambhaḥ krodhapariplutaḥ vivyādha dhanadaṃ tīkṣṇaiḥ śarairvakṣasi dānavaḥ // MatsP_150.56 sārathiṃ cāsya bāṇena dṛḍhenābhyahanaddhṛdi cicheda jyāmathaikena tailadhautena dānavaḥ // MatsP_150.57 tatastu niśitairbāṇair dāruṇair marmabhedibhiḥ vivyādhorasi vitteśaṃ daśabhiḥ krūrakarmakṛt // MatsP_150.58 mohaṃ paramato gacchan dṛḍhaviddho hi vittapaḥ sa kṣaṇāddhairyamālambya dhanurākṛṣya bhairavam // MatsP_150.59 kiranbāṇasahasrāṇi niśitāni dhanādhipaḥ diśaḥ khaṃ vidiśo bhūmīr anīkānyasurasya ca // MatsP_150.60 pūrayāmāsa vegena saṃchādya ravimaṇḍalam jambho 'pi paramekaikaṃ śarairbahubhirāhave // MatsP_150.61 cicheda laghusaṃdhāno dhaneśasyātipauruṣāt tato dhaneśaḥ saṃkruddho dānavendrasya karmaṇā // MatsP_150.62 vyadhamattasya sainyāni nānāsāyakavṛṣṭibhiḥ taddṛṣṭvā duṣkṛtaṃ karma dhanādhyakṣasya dānavaḥ // MatsP_150.63 gṛhītvā mudgaraṃ bhīmam āyasaṃ hemabhūṣitam dhanadānucarānyakṣān niṣpipeṣa sahasraśaḥ // MatsP_150.64 te vadhyamānā daityena muñcanto bhairavānravān rathaṃ dhanapateḥ sarve parivārya vyavasthitāḥ // MatsP_150.65 dṛṣṭvā tānarditāndevaḥ śūlaṃ jagrāha dāruṇam tena daityasahasrāṇi sūdayāmāsa satvaraḥ // MatsP_150.66 kṣīyamāṇeṣu daityeṣu dānavaḥ krodhamūrchitaḥ jagrāha paraśuṃ daityo mardanaṃ daityavidviṣām // MatsP_150.67 sa tena śitadhāreṇa dhanabhartur mahāratham cicheda śataśo daityo hy ākhuḥ snigdhamivāmbaram // MatsP_150.68 padātiratha vitteśo gadāmādāya bhairavīm mahāhavavimardeṣu dṛptaśatruvināśinīm // MatsP_150.69 adhṛṣyāṃ sarvabhūtānāṃ bahuvarṣagaṇārcitām nānācandanadigdhāṅgāṃ divyapuṣpavivāsitām // MatsP_150.70 nirmalāyomayīṃ gurvīm amoghāṃ hemabhūṣaṇām cikṣepa mūrdhni saṃkruddho jambhasya tu dhanādhipaḥ // MatsP_150.71 āyāntīṃ tāṃ samālokya taḍitsaṃghātamaṇḍitām daityo gadābhighātārthaṃ śastravṛṣṭiṃ mumoca ha // MatsP_150.72 cakrāṇi kuṇapānprāsān bhuśuṇḍīḥ paṭṭiśānapi hemakeyūranaddhābhyāṃ bāhubhyāṃ caṇḍavikramaḥ // MatsP_150.73 vyarthīkṛtya tu tānsarvān āyudhāndaityavakṣasi prasphurantī papātogrā maholkevādrikandare // MatsP_150.74 sa tayābhihato gāḍhaṃ papāta rathakūbare srotobhiścāsya rudhiraṃ susrāva gatacetasaḥ // MatsP_150.75 jambhaṃ tu nihataṃ matvā kujambho bhairavasvanaḥ dhanādhipasya saṃkruddho vākyenātīva kopitaḥ // MatsP_150.76 cakre bāṇamayaṃ jālaṃ dikṣu yakṣādhipasya tu cicheda bāṇajālaṃ tad ardhacandraiḥ śitaistataḥ // MatsP_150.77 mumoca śaravṛṣṭiṃ tu tasmai yakṣādhipo balī sa taṃ daityaḥ śaravrātaṃ cicheda niśitaiḥ śaraiḥ // MatsP_150.78 vyarthīkṛtāṃ tu tāṃ dṛṣṭvā śaravṛṣṭiṃ dhanādhipaḥ śaktiṃ jagrāha durdharṣāṃ hemaghaṇṭāṭṭahāsinīm // MatsP_150.79 bāhunā ratnakeyūrakāntisaṃtānahāsinā sa tāṃ nirūpya vegena kujambhāya mumoca ha // MatsP_150.80 sā kujambhasya hṛdayaṃ dārayāmāsa dāruṇam vittehā svalpasattvasya puruṣasyeva bhāvitā // MatsP_150.81 athāsya hṛdayaṃ bhittvā jagāma dharaṇītalam tato muhūrtādasvastho dānavo dāruṇākṛtiḥ // MatsP_150.82 jagrāha paṭṭiśaṃ daityaḥ prāṃśuṃ śitaśilāmukham sa tena paṭṭiśenājau dhanadasya stanāntaram // MatsP_150.83 vākyena tīkṣṇarūpeṇa marmāntaravisarpiṇā nirbibhedābhijātasya hṛdayaṃ durjano yathā // MatsP_150.84 tena paṭṭiśaghātena dhaneśaḥ parimūrchitaḥ nipapāta rathopasthe jarjaro dhūrvaho yathā // MatsP_150.85 tathāgataṃ tu taṃ dṛṣṭvā dhaneśaṃ naravāhanam khaḍgāstro nirṛtirdevo niśācarabalānugaḥ // MatsP_150.86 abhidudrāva vegena kujambhaṃ bhīmavikramam atha dṛṣṭvā tu durdharṣaṃ kujambho rākṣaseśvaram // MatsP_150.87 codayāmāsa sainyāni rākṣasendravadhaṃ prati sa dṛṣṭvā coditāṃ senāṃ bhallanānāstrabhīṣaṇām // MatsP_150.88 rathādāplutya vegena bhūṣaṇadyutibhāsvaraḥ khaḍgena kamalānīva vikośenāmbaratviṣā // MatsP_150.89 cicheda ripuvaktrāṇi vicitrāṇi samantataḥ tiryakpṛṣṭhamadhaścordhvaṃ dīrghabāhurmahāsinā // MatsP_150.90 saṃdaṣṭauṣṭhapuṭāṭopabhrukuṭīvikaṭānanaḥ pracaṇḍakoparaktākṣo nyakṛntaddānavānraṇe // MatsP_150.91 tato niḥśeṣitaprāyāṃ vilokya svāmanīkinīm muktvā kujambho dhanadaṃ rākṣasendramabhidravan // MatsP_150.92 labdhasaṃjño 'tha jambhastu dhanādhyakṣapadānugān jīvagrāhānsa jagrāha baddhvā pāśaiḥ sahasraśaḥ // MatsP_150.93 mūrtimanti tu ratnāni vividhāni ca dānavāḥ vāhanāni ca divyāni vimānāni sahasraśaḥ // MatsP_150.94 dhaneśo labdhasaṃjño 'tha tāmavasthāṃ vilokya tu niḥśvasandīrghamuṣṇaṃ ca roṣāttāmravilocanaḥ // MatsP_150.95 dhyātvāstraṃ gāruḍaṃ divyaṃ bāṇaṃ saṃdhāya kārmuke mumoca dānavānīke taṃ bāṇaṃ śatrudāraṇam // MatsP_150.96 prathamaṃ kārmukāttasya niścerurdhūmarājayaḥ anantaraṃ sphuliṅgānāṃ koṭayo dīptavarcasām // MatsP_150.97 tato jvālākulaṃ vyoma cakārāstraṃ samantataḥ tataḥ krameṇa durvāraṃ nānārūpaṃ tadābhavat // MatsP_150.98 amūrtaścābhavalloko hy andhakārasamāvṛtaḥ tato 'ntarikṣe śaṃsanti tejaste tu pariṣkṛtam // MatsP_150.99 kujambhastatsamālocya dānavo 'tiparākramaḥ abhidudrāva vegena padātirdhanadaṃ nadan // MatsP_150.100 athābhimukham āyāntaṃ daityaṃ dṛṣṭvā dhanādhipaḥ babhūva sambhramāviṣṭaḥ palāyanaparāyaṇaḥ // MatsP_150.101 tataḥ palāyatastasya mukuṭaṃ ratnamaṇḍitam papāta bhūtale dīptaṃ ravibimbamivāmbarāt // MatsP_150.102 śūrāṇāmabhijātānāṃ bhartaryapasṛte raṇāt martuṃ saṃgrāmaśirasi yuktaṃ tadbhūṣaṇāgrataḥ // MatsP_150.103 iti vyavasya durdharṣā nānāśastrāstrapāṇayaḥ yuyutsavaḥ sthitā yakṣā mukuṭaṃ parivārya tam // MatsP_150.104 abhimānadhanā vīrā dhanadasya padānugāḥ tānamarṣācca samprekṣya dānavaścaṇḍapauruṣaḥ // MatsP_150.105 bhuśuṇḍīṃ bhairavākārāṃ gṛhītvā śailagauravām rakṣiṇo mukuṭasyātha niṣpipeṣa niśācarān // MatsP_150.106 tānpramathyātha danujo mukuṭaṃ tatsvake rathe samāropyāmararipur jitvā dhanadamāhave // MatsP_150.107 dhanāni ratnāni ca mūrtimanti tathā nidhānāni śarīriṇaśca ādāya sarvāṇi jagāma daityo jambhaḥ svasainyaṃ danujendrasiṃhaḥ dhanādhipo vai vinikīrṇamūrdhajo jagāma dīnaḥ surabharturantikam // MatsP_150.108 kujambhenātha saṃsakto rajanīcaranandanaḥ māyāmamoghāmāśritya tāmasīṃ rākṣaseśvaraḥ // MatsP_150.109 mohayāmāsa daityendraṃ jagatkṛtvā tamomayam tato viphalanetrāṇi dānavānāṃ balāni tu // MatsP_150.110 na śekuścalitaṃ tatra padādapi padaṃ tadā tato nānāstravarṣeṇa dānavānāṃ mahācamūm // MatsP_150.111 jaghāna ghananīhāratimirāturavāhanām vadhyamāneṣu daityeṣu kujambhe mūḍhacetasi // MatsP_150.112 mahiṣo dānavendrastu kalpāntāmbhodasaṃnibhaḥ astraṃ cakāra sāvitram ulkāsaṃghātamaṇḍitam // MatsP_150.113 vijṛmbhatyatha sāvitre paramāstre pratāpini praṇāśamagamattīvraṃ tamo ghoramanantaram // MatsP_150.114 tato 'straṃ visphuliṅgāṅkaṃ tamaḥ kṛtsnaṃ vyanāśayat praphullāruṇapadmaughaṃ śaradīvāmalaṃ saraḥ // MatsP_150.115 tatastamasi saṃśānte daityendrāḥ prāptacakṣuṣaḥ cakruḥ krūreṇa manasā devānīkaiḥ sahādbhutam // MatsP_150.116 śastrairamarṣānnirmuktair bhujaṃgāstraṃ vinoditam athādāya dhanurghoram iṣūṃścāśīviṣopamān // MatsP_150.117 kujambho 'dhāvata kṣiptaṃ rakṣorājabalaṃ prati rākṣasendrastam āyāntaṃ vilokya sapadānugaḥ // MatsP_150.118 vivyādha niśitairbāṇaiḥ krūrāśīviṣabhīṣaṇaiḥ tadādānaṃ ca saṃdhānaṃ na mokṣaścāpi lakṣyate // MatsP_150.119 cichedāsya śaravrātān svaśarair atilāghavāt dhvajaṃ paramatīkṣṇena citrakarmāmaradviṣaḥ // MatsP_150.120 sārathiṃ cāsya bhallena rathanīḍādapātayat kujambhaḥ karma taddṛṣṭvā rākṣasendrasya saṃyuge // MatsP_150.121 roṣaraktekṣaṇayuto rathādāplutya dānavaḥ khaḍgaṃ jagrāha vegena śaradambaranirmalam // MatsP_150.122 carma codayakhaṇḍendudaśakena vibhūṣitam abhyadravadraṇe daityo rakṣo 'dhipatimojasā // MatsP_150.123 taṃ rakṣo 'dhipatiḥ prāptaṃ mudgareṇāhanaddhṛdi sa tu tena prahāreṇa kṣīṇaḥ saṃbhrāntamānasaḥ // MatsP_150.124 tasthāvaceṣṭo danujo yathā dhīro dharādharaḥ sa muhūrtaṃ samāśvasto dānavendro 'tidurjayaḥ // MatsP_150.125 rathamāruhya jagrāha rakṣo vāmakareṇa tu keśeṣu nirṛtiṃ daityo jānunākramya dhiṣṭhitam // MatsP_150.126 tataḥ khaḍgena ca śiraś chettumaicchadamarṣaṇaḥ tasmiṃstadantare devo varuṇo 'pāṃpatirdrutam // MatsP_150.127 pāśena dānavendrasya babandha ca bhujadvayam tato baddhabhujaṃ daityaṃ viphalīkṛtapauruṣam // MatsP_150.128 tāḍayāmāsa gadayā dayāmutsṛjya pāśabhṛt sa tu tena prahāreṇa srotobhiḥ kṣatajaṃ vaman // MatsP_150.129 dadhāra rūpaṃ meghasya vidyunmālālatāvṛtam tadavasthāgataṃ dṛṣṭvā kujambhaṃ mahiṣāsuraḥ // MatsP_150.130 vyāvṛttavadane 'gādhe grastumaicchat surāvubhau nirṛtiṃ varuṇaṃ caiva tīkṣṇadaṃṣṭrotkaṭānanaḥ // MatsP_150.131 tāvabhiprāyamālakṣya tasya daityasya dūṣitam tyaktvā rathapathaṃ bhītau mahiṣasyātiraṃhasā // MatsP_150.132 bhṛśaṃ drutau javād digbhyām ubhābhyāṃ bhayavihvalau jagāma nirṛtiḥ kṣipraṃ śaraṇaṃ pākaśāsanam // MatsP_150.133 kruddhastu mahiṣo daityo varuṇaṃ samabhidrutaḥ tamantakamukhāsaktam ālokya himavaddyutiḥ // MatsP_150.134 cakre somāstraniḥsṛṣṭaṃ himasaṃghātakaṇṭakam vāyavyaṃ cāstramatulaṃ candraścakre dvitīyakam // MatsP_150.135 vāyunā tena candreṇa saṃśuṣkeṇa himena ca vyathitā dānavāḥ sarve śītocchinnā vipauruṣāḥ // MatsP_150.136 na śekuścalituṃ padbhyāṃ nāstrāṇyādātumeva ca mahāhimanipātena śastraiścandrapracoditaiḥ // MatsP_150.137 gātrāṇyasurasainyānām adahyanta samantataḥ mahiṣo niṣprayatnastu śītenākampitānanaḥ // MatsP_150.138 kakṣāvālambya pāṇibhyām upaviṣṭo hyadhomukhaḥ sarve te niṣpratīkārā daityāścandramasā jitāḥ // MatsP_150.139 raṇecchāṃ dūratastyaktvā tasthuste jīvitārthinaḥ tatrābravītkālanemir daityānkopena dīpitaḥ // MatsP_150.140 bho bhoḥ śṛṅgāriṇaḥ śarāḥ sarve śastrāstrapāragāḥ ekaiko 'pi jagatsarvaṃ śaktastulayituṃ bhujaiḥ // MatsP_150.141 ekaiko 'pi kṣamo grastuṃ jagatsarvaṃ carācaram ekaikasyāpi paryāptā na sarve 'pi divaukasaḥ // MatsP_150.142 kalāṃ pūrayituṃ yatnāt ṣoḍaśīmativikramāḥ kiṃ prayātāśca tiṣṭhadhvaṃ samare 'maranirjitāḥ // MatsP_150.143 na yuktametacchūrāṇāṃ viśeṣāddaityajanmanām rājā cāntarito 'smākaṃ tārako lokamārakaḥ // MatsP_150.144 viratānāṃ raṇādasmāt kruddhaḥ prāṇānhariṣyati śītena naṣṭaśrutayo bhraṣṭavākpāṭavāstathā // MatsP_150.145 mūkāstadābhavandaityā raṇaddaśanapaṅktayaḥ tāndṛṣṭvā naṣṭacetaskān daityāñchītena sāditān // MatsP_150.146 matvā kālakṣamaṃ kāryaṃ kālanemirmahāsuraḥ āśritya dānavīṃ māyāṃ vitatya svaṃ mahāvapuḥ // MatsP_150.147 pūrayāmāsa gaganaṃ diśo vidiśa eva ca nirmame dānavendreśaḥ śarīre bhāskarāyutam // MatsP_150.148 diśaśca māyayā caṇḍaiḥ pūrayāmāsa pāvakaiḥ tato jvālākulaṃ sarvaṃ trailokyamabhavatkṣaṇāt // MatsP_150.149 tena jvālāsamūhena himāṃśuragamacchamam tataḥ krameṇa vibhraṣṭaṃ śītadurdinam ābabhau // MatsP_150.150 tadbalaṃ dānavendrāṇāṃ māyayā kālaneminaḥ taddṛṣṭvā dānavānīkaṃ labdhasaṃjñaṃ divākaraḥ uvācāruṇamudbhrāntaḥ kopāllokaikalocanaḥ // MatsP_150.151 nayāruṇa rathaṃ śīghraṃ kālanemiratho yataḥ vimardastatra viṣamo bhavitā śūrasaṃkṣayaḥ // MatsP_150.152 jita eṣa śaśāṅko 'tra yadbalaṃ vayamāśritāḥ ityuktaścodayāmāsa rathaṃ garuḍapūrvajaḥ // MatsP_150.153 prayatnavidhṛtairaśvaiḥ sitacāmaramālibhiḥ jagaddīpo 'tha bhagavāñ jagrāha vitataṃ dhanuḥ // MatsP_150.154 śarau ca dvau mahābhāgo divyāvāśīviṣadyutī saṃcārāstreṇa saṃdhāya bāṇamekaṃ sasarja saḥ // MatsP_150.155 dvitīyamindrajālena yojitaṃ pramumoca ha saṃcārāstreṇa rūpāṇāṃ kṣaṇāccakre viparyayam // MatsP_150.156 devānāṃ dānavaṃ rūpaṃ dānavānāṃ ca daivikam matvā surānsvakāneva jaghne ghorāstralāghavāt // MatsP_150.157 kālanemī ruṣāviṣṭaḥ kṛtānta iva saṃkṣaye kāṃścitkhaḍgena tīkṣṇena kāṃścin nārācavṛṣṭibhiḥ kāṃścidgadābhirghorābhiḥ kāṃścidghoraiḥ paraśvadhaiḥ // MatsP_150.158 śirāṃsi keṣāṃcidapātayacca bhujānrathānsārathīṃścogravegaḥ kāṃścit pipeṣātha rathasya vegāt kāṃścitkrudhā coddhatamuṣṭipātaiḥ // MatsP_150.159 raṇe vinihatāndṛṣṭvā nemiḥ svāndānavādhipaḥ rūpaṃ svaṃ tu prapadyanta hy asurāḥ suradharṣitāḥ // MatsP_150.160 kālanemī ruṣāviṣṭas teṣāṃ rūpaṃ na buddhavān nemidaityastu tāndṛṣṭvā kālanemimuvāca ha // MatsP_150.161 ahaṃ nemiḥ suro naiva kālaneme vidasva mām bhavatā mohitenājau nihatā bhūrivikramāḥ // MatsP_150.162 daityānāṃ daśalakṣāṇi durjayānāṃ surairiha sarvāstravāraṇaṃ muñca brāhmamastraṃ tvarānvitaḥ // MatsP_150.163 sa tena bodhito daityaḥ sambhramākulacetanaḥ yojayāmāsa bāṇaṃ hi brahmāstravihitena tu // MatsP_150.164 mumoca cāpi daityendraḥ sa svayaṃ surakaṇṭakaḥ tato 'stratejasā vyāptaṃ trailokyaṃ sacarācaram // MatsP_150.165 devānāṃ cābhavatsainyaṃ sarvameva bhayānvitam saṃcarāstraṃ ca saṃśāntaṃ svayamāyodhane babhau // MatsP_150.166 tasminpratihate hyastre bhraṣṭatejā divākaraḥ mahendrajālamāśritya cakre svāṃ koṭiśastanum // MatsP_150.167 visphūrjatkarasampātasamākrāntajagattrayam tatāpa dānavānīkaṃ gatamajjaughaśoṇitam // MatsP_150.168 tataścāvarṣadanalaṃ samantād atisaṃhatam cakṣūṃṣi dānavendrāṇāṃ cakārāndhāni ca prabhuḥ // MatsP_150.169 gajānāmagalanmedaḥ petuścāpyaravā bhuvi turagā niḥśvasantaśca gharmārtā rathino 'pi ca // MatsP_150.170 itaścetaśca salilaṃ prārthayantastṛṣāturāḥ pracchāyaviṭapāṃścaiva girīṇāṃ gahvarāṇi ca // MatsP_150.171 teṣāṃ prārthayatāṃ śītaṃ drumāntaravisarpiṇām dāvāgniḥ prajvalaṃścaiva ghorārcirdagdhapādapaḥ toyārthinaḥ puro dṛṣṭvā toyaṃ kallolamālinam // MatsP_150.172 puraḥsthitamapi prāptuṃ na śekuravamarditāḥ aprāpya salilaṃ bhūmau vyāttāsyā gatacetasaḥ // MatsP_150.173 tatra tatra vyadṛśyanta mṛtā daityeśvarā bhuvi rathā gajāśca patitās turagāśca samāpitāḥ // MatsP_150.174 sthitā vamanto dhāvanto galadraktavasāsṛjaḥ dānavānāṃ sahasrāṇi vyadṛśyanta mṛtāni tu // MatsP_150.175 saṃkṣaye dānavendrāṇāṃ tasminmahati vartite prakopodbhūtatāmrākṣaḥ kālanemī ruṣāturaḥ // MatsP_150.176 abhavatkalpameghābhaḥ sphuradbhūriśatahradaḥ gambhīrāsphoṭanirhrādajagaddhṛdayaghaṭṭakaḥ // MatsP_150.177 pracchādya gaganābhogaṃ ravimāyāṃ vyanāśayat śītaṃ vavarṣa salilaṃ dānavendrabalaṃ prati // MatsP_150.178 daityāstāṃ vṛṣṭimāsādya samāśvastāstataḥ kramāt bījāṅkurā ivāmlānāḥ prāpya vṛṣṭiṃ dharātale // MatsP_150.179 tataḥ sa megharūpī tu kālanemirmahāsuraḥ śastravṛṣṭiṃ vavarṣogrāṃ devānīkeṣu durjayām // MatsP_150.180 tayā vṛṣṭyā bādhyamānā daityendrāṇāṃ mahaujasām gatiṃ kāṃ ca na paśyanto gāvaḥ śītārditā iva // MatsP_150.181 parasparaṃ vyalīyanta pṛṣṭheṣu vyastrapāṇayaḥ sveṣu bādhe vyalīyanta gajeṣu turageṣu ca // MatsP_150.182 ratheṣu tvamarāstrastās tatra tatra nililyire apare kuñcitairgātraiḥ svahastapihitānanāḥ // MatsP_150.183 itaścetaśca saṃbhrāntā babhramurvai diśo daśa evaṃvidhe tu saṃgrāme tumule devasaṃkṣaye // MatsP_150.184 dṛśyante patitā bhūmau śastrabhinnāṅgasaṃdhayaḥ vibhujā bhinnamūrdhānas tathā chinnorujānavaḥ // MatsP_150.185 viparyastarathāsaṅgā niṣpiṣṭadhvajapaṅktayaḥ nirbhinnāṅgaisturaṃgaistu gajaiścācalasaṃnibhaiḥ // MatsP_150.186 srutaraktahradairbhūmir vikṛtāvikṛtā babhau evamājau balī daityaḥ kālanemirmahāsuraḥ // MatsP_150.187 jaghne muhūrtamātreṇa gandharvāṇāṃ daśāyutam yakṣāṇāṃ pañca lakṣāṇi rakṣasāmayutāni ṣaṭ // MatsP_150.188 trīṇi lakṣāṇi jaghne sa kiṃnarāṇāṃ tarasvinām jaghne piśācamukhyānāṃ sapta lakṣāṇi nirbhayaḥ // MatsP_150.189 itareṣāmasaṃkhyātāḥ surajātinikāyinām jaghne sa koṭīḥ saṃkruddhaś citrāstrairastrakovidaḥ // MatsP_150.190 evaṃ paribhave bhīme tadā tvamarasaṃkṣaye saṃkruddhāvaśvinau devau citrāstrakavacojjvalau // MatsP_150.191 jaghnatuḥ samare daityaṃ kṛtāntānalasaṃnibham tamāsādya raṇe ghoram ekaikaḥ ṣaṣṭibhiḥ śaraiḥ // MatsP_150.192 jaghne marmasu tīkṣṇāgrair asuraṃ bhīmadarśanam tābhyāṃ bāṇaprahāraiḥ sa kiṃcidāyastacetanaḥ // MatsP_150.193 jagrāha cakramaṣṭāraṃ tailadhautaṃ raṇāntakam tena cakreṇa so 'śvibhyāṃ cicheda rathakūbaram // MatsP_150.194 jagrāhātha dhanurdaityaḥ śarāṃścāśīviṣopamān vavarṣa bhiṣajo mūrdhni saṃchādyākāśagocaram // MatsP_150.195 tāvapyastraiścichidatuḥ śitaistairdaityasāyakān tacca karma tayordṛṣṭvā vismitaḥ kopamāviśat // MatsP_150.196 mahatā sa tu kopena sarvāyomayasādanam jagrāha mudgaraṃ bhīmaṃ kāladaṇḍavibhīṣaṇam // MatsP_150.197 sa tato bhrāmya vegena cikṣepāśvirathaṃ prati taṃ tu mudgaram āyāntam ālokyāmbaragocaram // MatsP_150.198 tyaktvā rathau tu tau vegād āplutau tarasāśvinau tau rathau sa tu niṣpiṣya mudgaro 'calasaṃnibhaḥ // MatsP_150.199 dārayāmāsa dharaṇīṃ hemajālapariṣkṛtaḥ tasya karmāśvinau dṛṣṭvā bhiṣajau citrayodhinau // MatsP_150.200 vajrāstraṃ tu prakurvāte dānavendranivāraṇam tato vajramayaṃ varṣaṃ prāvartad atidāruṇam // MatsP_150.201 ghoravajraprahāraistu daityendraḥ sa pariṣkṛtaḥ ratho dhvajo dhanuścakraṃ kavacaṃ cāpi kāñcanam // MatsP_150.202 kṣaṇena tilaśo jātaṃ sarvasainyasya paśyataḥ taddṛṣṭvā duṣkaraṃ karma so 'śvibhyāṃ bhīmavikramaḥ // MatsP_150.203 nārāyaṇāstraṃ balavān mumoca raṇamūrdhani vajrāstraṃ śamayāmāsa dānavendro 'stratejasā // MatsP_150.204 tasminpraśānte vajrāstre kālanemiranantaram jīvagrāhaṃ grāhayitum aśvinau tu pracakrame // MatsP_150.205 tāvaśvinau raṇādbhītau sahasrākṣarathaṃ prati prayātau vepamānau tu padā śastravivarjitau // MatsP_150.206 tayoranugato daityaḥ kālanemirmahābalaḥ prāpyendrasya rathaṃ krūro daityānīkapadānugaḥ // MatsP_150.207 taṃ dṛṣṭvā sarvabhūtāni vitresurvihvalāni tu dṛṣṭvā daityasya tatkrauryaṃ sarvabhūtāni menire // MatsP_150.208 parājayaṃ mahendrasya sarvalokakṣayāvaham celuḥ śikhariṇo mukhyāḥ peturulkā nabhastalāt // MatsP_150.209 jagarjurjaladā dikṣu hy udbhūtāśca mahārṇavāḥ tāṃ bhūtavikṛtiṃ dṛṣṭvā bhagavāngaruḍadhvajaḥ // MatsP_150.210 vyabudhyatāhiparyaṅke yoganidrāṃ vihāya tu lakṣmīkarayugājasralālitāṅghrisaroruhaḥ // MatsP_150.211 śaradambaranīlābjakāntadehachavirvibhuḥ kaustubhodbhāsitoraskaḥ kāntakeyūrabhāsvaraḥ // MatsP_150.212 vimṛśya surasaṃkṣobhaṃ vainateyaṃ samāhvayat āhūte 'vasthite tasmin nāgāvasthitavarṣmaṇi // MatsP_150.213 divyanānāstratīkṣṇārcir āruhyāgāt surānsvayam tatrāpaśyata devendram abhidrutamabhiplutaiḥ // MatsP_150.214 dānavendrairnavāmbhodasacchāyaiḥ pauruṣotkaṭaiḥ yathā hi puruṣaṃ ghorair abhāgyairvaṃśaśālibhiḥ // MatsP_150.215 paritrāṇāyāśu kṛtaṃ sukṣetre karma nirmalam athāpaśyanta daiteyā viyati jyotirmaṇḍalam // MatsP_150.216 sphurantamudayādristhaṃ sūryamuṣṇatviṣā iva prabhāvaṃ jñātumicchanto dānavāstasya tejasaḥ // MatsP_150.217 garutmantamapaśyantaḥ kalpāntānalasaṃnibham tamāsthitaṃ ca meghaughadyutimakṣayamacyutam // MatsP_150.218 tam ālokyāsurendrāstu harṣasampūrṇamānasāḥ ayaṃ vai devasarvasvaṃ jite 'sminnirjitāḥ surāḥ // MatsP_150.219 ayaṃ sa daityacakrāṇāṃ kṛtāntaḥ keśavo 'rihā enamāśritya lokeṣu yajñabhāgabhujo 'marāḥ // MatsP_150.220 ityuktvā dānavāḥ sarve parivārya samantataḥ nijaghnurvividhairastrais te tam āyāntam āhave // MatsP_150.221 kālanemiprabhṛtayo daśa daityā mahārathāḥ ṣaṣṭyā vivyādha bāṇānāṃ kālanemirjanārdanam // MatsP_150.222 nimiḥ śatena bāṇānāṃ mathano 'śītibhiḥ śaraiḥ jambhakaścaiva saptatyā śumbho daśabhireva ca // MatsP_150.223 śeṣā daityeśvarāḥ sarve viṣṇumekaikaśaḥ śaraiḥ daśabhiścaiva yattāste jaghnuḥ sagaruḍaṃ raṇe // MatsP_150.224 teṣām amṛṣya tatkarma viṣṇurdānavasūdanaḥ ekaikaṃ dānavaṃ jaghne ṣaḍbhiḥ ṣaḍbhirajihmagaiḥ // MatsP_150.225 ākarṇakṛṣṭairbhūyaśca kālanemis tribhiḥ śaraiḥ viṣṇuṃ vivyādha hṛdaye krodhādraktavilocanaḥ // MatsP_150.226 tasyāśobhanta te bāṇā hṛdaye taptakāñcanāḥ mayūkhānīva dīptāni kaustubhasya sphuṭatviṣaḥ // MatsP_150.227 tairbāṇaiḥ kiṃcidāyasto harirjagrāha mudgaram satataṃ bhrāmya vegena dānavāya vyasarjayat // MatsP_150.228 dānavendrastamaprāptaṃ viyatyeva śataiḥ śaraiḥ cicheda tilaśaḥ kruddho darśayanpāṇilāghavam // MatsP_150.229 tato viṣṇuḥ prakupitaḥ prāsaṃ jagrāha bhairavam tena daityasya hṛdayaṃ tāḍayāmāsa gāḍhataḥ // MatsP_150.230 kṣaṇena labdhasaṃjñastu kālanemirmahāsuraḥ śaktiṃ jagrāha tīkṣṇāgrāṃ hemaghaṇṭāṭṭahāsinīm // MatsP_150.231 tayā vāmabhujaṃ viṣṇor bibheda ditinandanaḥ bhinnaḥ śaktyā bhujastasya srutaśoṇita ābabhau // MatsP_150.232 padmarāgamayeneva keyūreṇa vibhūṣitaḥ tato viṣṇuḥ prakupito jagrāha vipulaṃ dhanuḥ // MatsP_150.233 saptadaśa ca nārācāṃs tīkṣṇānmarmavibhedinaḥ daityasya hṛdayaṃ ṣaḍbhir vivyādha ca tribhiḥ śaraiḥ // MatsP_150.234 caturbhiḥ sārathiṃ cāsya dhvajaṃ caikena pattriṇā dvābhyāṃ jyādhanuṣī cāpi bhujaṃ savyaṃ ca pattriṇā // MatsP_150.235 sa viddho hṛdaye gāḍhaṃ daityo hariśilīmukhaiḥ srutaraktāruṇaprāṃśuḥ pīḍākulitamānasaḥ // MatsP_150.236 cakampe māruteneva noditaḥ kiṃśukadrumaḥ tamākampitamālakṣya gadāṃ jagrāha keśavaḥ // MatsP_150.237 tāṃ ca vegena cikṣepa kālanemirathaṃ prati sā papāta śirasyugrā vipulā kālaneminaḥ // MatsP_150.238 saṃcūrṇitottamāṅgastu niṣpiṣṭamukuṭo 'suraḥ srutaraktaugharandhrastu srutadhāturivācalaḥ // MatsP_150.239 prāpatatsve rathe bhagne visaṃjñaḥ śiṣṭajīvitaḥ patitasya rathopasthe dānavasyācyuto 'rihā // MatsP_150.240 smitapūrvamuvācedaṃ vākyaṃ cakrāyudhaḥ prabhuḥ gacchāsura vimukto 'si sāmprataṃ jīva nirbhayaḥ // MatsP_150.241 tataḥ svalpena kālena ahameva tavāntakaḥ etacchrutvā vacastasya sārathiḥ kālaneminaḥ apavāhya rathaṃ dūram anayatkālaneminaḥ // MatsP_150.242 matsya-purāṇa 151 taṃ dṛṣṭvā dānavāḥ kruddhāśceruḥ svaiḥ svairbalairvṛtāḥ / saraghā iva mākṣīkaharaṇe sarvatodiśam // MatsP_151.1* kṛṣṇacāmarajālāḍhye sudhāviracitāṅkure citrapañcapatāke tu prabhinnakaraṭāmukhe // MatsP_151.2 parvatābhe gaje bhīme madasrāviṇi durdhare āruhyājau nimirdaityo hariṃ pratyudyayau balī // MatsP_151.3 tasyāsandānavā raudrā gajasya padarakṣiṇaḥ saptaviṃśatisāhasrāḥ kirīṭakavacojjvalāḥ // MatsP_151.4 aśvārūḍhaśca mathano jambhakaścoṣṭravāhanaḥ śumbho 'pi vipulaṃ meṣaṃ samāruhyāvrajadraṇam // MatsP_151.5 apare dānavendrāstu yattā nānāstrapāṇayaḥ ājaghnuḥ samare kruddhā viṣṇumakliṣṭakāriṇam // MatsP_151.6 parigheṇa nimirdaityo mathano mudgareṇa tu śumbhaḥ śūlena tīkṣṇena prāsena grasanastathā // MatsP_151.7 cakreṇa mahiṣaḥ kruddho jambhaḥ śaktyā mahāraṇe jaghnurnārāyaṇaṃ sarve śeṣāstīkṣṇaiśca mārgaṇaiḥ // MatsP_151.8 tānyastrāṇi prayuktāni śarīraṃ viviśurhareḥ gurūktānyupadiṣṭāni sacchiṣyasya śrutāviva // MatsP_151.9 asambhrānto raṇe viṣṇur atha jagrāha kārmukam śarāṃścāśīviṣākārāṃs tailadhautānajihmagān // MatsP_151.10 tato 'bhisaṃdhya daityāṃstān ākarṇākṛṣṭakārmukaḥ abhyadravadraṇe kruddho daityānīke tu pauruṣāt // MatsP_151.11 nimiṃ vivyādha viṃśatyā bāṇānāmagnivarcasām mathanaṃ daśabhirbāṇaiḥ śumbhaṃ pañcabhireva ca // MatsP_151.12 ekena mahiṣaṃ kruddho vivyādhorasi pattriṇā jambhaṃ dvādaśabhistīkṣṇaiḥ sarvāṃścaikaikaśo 'ṣṭabhiḥ // MatsP_151.13 tasya tallāghavaṃ dṛṣṭvā dānavāḥ krodhamūrchitāḥ nardamānāḥ prayatnena cakruratyadbhutaṃ raṇam // MatsP_151.14 cichedātha dhanurviṣṇor nimirbhallena dānavaḥ saṃdhyamānaṃ śaraṃ haste cicheda mahiṣāsuraḥ // MatsP_151.15 pīḍayāmāsa garuḍaṃ jambhastīkṣṇaistu sāyakaiḥ bhujaṃ tasyāhanadgāḍhaṃ śumbho bhūdharasaṃnibhaḥ // MatsP_151.16 chinne dhanuṣi govindo gadāṃ jagrāha bhīṣaṇām tāṃ prāhiṇotsa vegena mathanāya mahāhave // MatsP_151.17 tāmaprāptāṃ nimirbāṇaiś cicheda tilaśo raṇe tāṃ nāśamāgatāṃ dṛṣṭvā hīnāgre prārthanāmiva // MatsP_151.18 jagrāha mudgaraṃ ghoraṃ divyaratnapariṣkṛtam taṃ mumocātha vegena nimimuddiśya dānavam // MatsP_151.19 tam āyāntaṃ viyatyeva trayo daityā nyavārayan gadayā jambhadaityastu grasanaḥ paṭṭiśena tu // MatsP_151.20 śaktyā ca mahiṣo daityaḥ svapakṣajayakāṅkṣayā nirākṛtaṃ tamālokya durjane praṇayaṃ yathā // MatsP_151.21 jagrāha śaktimugrāgrām aṣṭaghaṇṭotkaṭasvanām jambhāya tāṃ samuddiśya prāhiṇodraṇabhīṣaṇaḥ // MatsP_151.22 tāmambarasthāṃ jagrāha gajo dānavanandanaḥ gṛhītāṃ tāṃ samālokya śikṣāmiva vivekibhiḥ // MatsP_151.23 dṛḍhaṃ bhārasahaṃ sāram anyadādāya kārmukam raudrāstramabhisaṃdhāya tasminbāṇaṃ mumoca ha // MatsP_151.24 tato 'stratejasā sarvaṃ vyāptaṃ lokaṃ carācaram tato bāṇamayaṃ sarvam ākāśaṃ samadṛśyata // MatsP_151.25 bhūrdiśo vidiśaścaiva bāṇajālamayā babhuḥ dṛṣṭvā tadastramāhātmyaṃ senanīr grasano 'suraḥ // MatsP_151.26 brāhmamastraṃ cakārāsau sarvāstravinivāraṇam tena tatpraśamaṃ yātaṃ raudrāstraṃ lokaghasmaram // MatsP_151.27 astre pratihate tasmin viṣṇurdānavasūdanaḥ kāladaṇḍāstramakarot sarvalokabhayaṃkaram // MatsP_151.28 saṃdhīyamāne tasmiṃstu mārutaḥ paruṣo vavau cakampe ca mahī devī daityā bhinnadhiyo 'bhavan // MatsP_151.29 tadastramugraṃ dṛṣṭvā tu dānavā yuddhadurmadāḥ cakrurastrāṇi divyāni nānārūpāṇi saṃyuge // MatsP_151.30 nārāyaṇāstraṃ grasano gṛhītvā cakraṃ nimiḥ svāstravaraṃ mumoca aiṣīkamastraṃ ca cakāra jambhas tatkāladaṇḍāstranivāraṇāya // MatsP_151.31 yāvanna saṃdhyā na daśāṃ prayānti daityeśvarāścāstranivāraṇāya tāvatkṣaṇenaiva jaghāna koṭīr daityeśvarāṇāṃ sagajānsahāśvān // MatsP_151.32 anantaraṃ śāntamabhūttadastraṃ daityāstrayogeṇa tu kāladaṇḍam śāntaṃ tadālokya hariḥ svaśastraṃ svavikrame manyuparītamūrtiḥ // MatsP_151.33 jagrāha cakraṃ tapanāyutābham ugrāramātmānamiva dvitīyam cikṣepa senāpataye 'bhisaṃdhya kaṇṭhasthalaṃ vajrakaṭhoramugram // MatsP_151.34 cakraṃ tadākāśagataṃ vilokya sarvātmanā daityavarāḥ svavīryaiḥ nāśaknuvanvārayituṃ pracaṇḍaṃ daivaṃ yathā karma mudhā prapannam // MatsP_151.35 tamapratarkyaṃ janayannajayyaṃ cakraṃ papāta grasanasya kaṇṭhe dvidhā tu kṛtvā grasanasya kaṇṭhaṃ tadraktadhārāruṇaghoranābhi jagāma bhūyo 'pi janārdanasya pāṇiṃ pravṛddhānalatulyadīpti // MatsP_151.36 matsya-purāṇa 152 tasminvinihate daitye grasane lokanāyake nirmaryādamayudhyanta hariṇā saha dānavāḥ // MatsP_152.1 paṭṭiśairmuśalaiḥ pāśair gadābhiḥ kuṇapairapi tīkṣṇānanaiśca nārācaiś cakraiḥ śaktibhireva ca // MatsP_152.2 tānastrāndānavairmuktāṃś citrayodhī janārdanaḥ ekaikaṃ śataśaścakre bāṇairagniśikhopamaiḥ // MatsP_152.3 tataḥ kṣīṇāyudhaprāṇā dānavā bhrāntacetasaḥ astrāṇyādātumabhavann asamarthā yadā raṇe // MatsP_152.4 tadā mṛtairgajairaśvair janārdanamayodhayan samantātkoṭiśo daityāḥ sarvataḥ pratyayodhayan // MatsP_152.5 bahu kṛtvā vapurviṣṇuḥ kiṃcicchāntabhujo 'bhavat uvāca ca garutmantaṃ tasminsutumule raṇe // MatsP_152.6 garutmankaccidaśrāntas tvamasminnapi sāmpratam yadyaśrānto 'si tadyāhi mathanasya rathaṃ prati // MatsP_152.7 śrānto 'syatha muhūrtaṃ tvaṃ raṇādapasṛto bhava ityukto garuḍastena viṣṇunā prabhaviṣṇunā // MatsP_152.8 āsasāda raṇe daityaṃ mathanaṃ ghoradarśanam daityastvabhimukhaṃ dṛṣṭvā śaṅkhacakragadādharam // MatsP_152.9 jaghāna bhindipālena śitabāṇena vakṣasi tatprahāramacintyaiva viṣṇustasminmahāhave // MatsP_152.10 jaghāna pañcabhirbāṇair mārjitaiśca śilāśitaiḥ punardaśabhir ākṛṣṭais taṃ tatāḍa stanāntare // MatsP_152.11 viddho marmasu daityendro haribāṇairakampata sa muhūrtaṃ samāśvāsya jagrāha parighaṃ tadā // MatsP_152.12 jaghne janārdanaṃ cāpi parigheṇāgnivarcasā viṣṇustena prahāreṇa kiṃcidāghūrṇito 'bhavat // MatsP_152.13 tataḥ krodhavivṛttākṣo gadāṃ jagrāha mādhavaḥ mathanaṃ sarathaṃ roṣān niṣpipeṣātha roṣataḥ // MatsP_152.14 sa papātātha daityendraḥ kṣayakāle 'calo yathā tasminnipatite bhūmau dānave vīryaśālini // MatsP_152.15 avasādaṃ yayurdaityāḥ kardame kariṇo yathā tatasteṣu vipanneṣu dānaveṣvatimāniṣu // MatsP_152.16 prakopādraktanayano mahiṣo dānaveśvaraḥ pratyudyayau hariṃ raudraḥ svabāhubalamāsthitaḥ // MatsP_152.17 tīkṣṇadhāreṇa śūlena mahiṣo harimardayan śaktyā ca garuḍaṃ vīro mahiṣo 'bhyahanaddhṛdi // MatsP_152.18 tato vyāvṛtya vadanaṃ mahācalaguhānibham grastumaicchadraṇe daityaḥ sa garutmantamacyutam // MatsP_152.19 athācyuto 'pi vijñāya dānavasya cikīrṣitam vadanaṃ pūrayāmāsa divyairastrairmahābalaḥ // MatsP_152.20 mahiṣasyātha sasṛje bāṇaughaṃ garuḍadhvajaḥ pidhāya vadanaṃ divyair divyāstraparimantritaiḥ // MatsP_152.21 sa tairbāṇairabhihato mahiṣo 'calasaṃnibhaḥ parivartitakāyo 'dhaḥ papāta na mamāra ca // MatsP_152.22 mahiṣaṃ patitaṃ dṛṣṭvā bhūmau provāca keśavaḥ mahiṣāsura mattastvaṃ vadhaṃ nāstrairihārhasi // MatsP_152.23 yoṣidvadhyaḥ purokto 'si sākṣātkamalayoninā uttiṣṭha jīvitaṃ rakṣa gacchāsmātsaṃgarāddrutam // MatsP_152.24 tasminparāṅmukhe daitye mahiṣe śumbhadānavaḥ saṃdaṣṭauṣṭhapuṭaḥ kopād bhrukuṭīkuṭilānanaḥ // MatsP_152.25 nirmathya pāṇinā pāṇiṃ dhanurādāya bhairavam sajyaṃ cakāra sa dhanuḥ śarāṃścāśīviṣopamān // MatsP_152.26 sa citrayodhī dṛḍhamuṣṭipātas tatastu viṣṇuṃ garuḍaṃ ca daityaḥ bāṇairjvaladvahniśikhānikāśaiḥ kṣiptairasaṃkhyaiḥ parighātahīnaiḥ // MatsP_152.27 viṣṇuśca daityendraśarāhato 'pi bhuśuṇḍimādāya kṛtāntatulyām tayā bhuśuṇḍyā ca pipeṣa meṣaṃ śumbhasya pattraṃ dharaṇīdharābham // MatsP_152.28 tasmādavaplutya hatācca meṣād bhūbhau padātiḥ sa tu daityanāthaḥ tato mahīsthasya hariḥ śaraughān mumoca kālānalatulyabhāsaḥ // MatsP_152.29 śaraistribhistasya bhujaṃ bibheda ṣaḍbhiśca śīrṣaṃ daśabhiśca ketum viṣṇurvikṛṣṭaiḥ śravaṇāvasānaṃ daityasya vivyādha vivṛttanetraḥ // MatsP_152.30 sa tena viddho vyathito babhūva daityeśvaro visrutaśoṇitaughaḥ tato 'sya kiṃcic calitasya dhairyād uvāca śaṅkhāmbujaśārṅgapāṇiḥ // MatsP_152.31 kumārivadhyo 'si raṇaṃ vimuñca śumbhāsura svalpatarairahobhiḥ vadhaṃ na matto 'rhasi ceha mūḍha vṛthaiva kiṃ yuddhasamutsuko 'si // MatsP_152.32 jambho vaco viṣṇumukhānniśamya nimiśca niṣpeṣṭumiyeṣa viṣṇum gadāmathodyamya nimiḥ pracaṇḍāṃ jaghāna gāḍhāṃ garuḍaṃ śirastaḥ // MatsP_152.33 śumbho 'pi viṣṇuṃ parigheṇa mūrdhni pramṛṣṭaratnaughavicitrabhāsā tau dānavābhyāṃ viṣamaiḥ prahārair nipetururvyāṃ ghanapāvakābhau // MatsP_152.34 tatkarma dṛṣṭvā ditijāstu sarve jagarjuruccaiḥ kṛtasiṃhanādāḥ dhanūṃṣi cāsphoṭya surābhighātair vyadārayanbhūmimapi pracaṇḍāḥ vāsāṃsi caivādudhuvuḥ pare tu dadhmuśca śaṅkhānakagomukhaughān // MatsP_152.35 atha saṃjñāmavāpyāśu garuḍo 'pi sakeśavaḥ parāṅmukho raṇāttasmāt palāyata mahājavaḥ // MatsP_152.36 matsya-purāṇa 153 tamālokya palāyantaṃ vibhraṣṭadhvajakārmukam hariṃ devaḥ sahasrākṣo mene bhagnaṃ durāhave // MatsP_153.1 daityāṃśca muditāndṛṣṭvā kartavyaṃ nādhyagacchata athāyānnikaṭe viṣṇoḥ sureśaḥ pākaśāsanaḥ // MatsP_153.2 uvāca cainaṃ madhuraṃ protsāhaparibṛṃhakam kimebhiḥ krīḍase deva dānavairduṣṭamānasaiḥ // MatsP_153.3 durjanairlabdharandhrasya puruṣasya kutaḥ kriyāḥ śaktenopekṣito nīco manyate balamātmanaḥ // MatsP_153.4 tasmānna nīcaṃ matimān durgahīnaṃ hi saṃtyajet athāgresarasaṃpattyā rathino jayamāpnuyuḥ // MatsP_153.5 kaste sakhābhavaccāgre hiraṇyākṣavadhe vibho hiraṇyakaśipurdaityo vīryaśālī madoddhataḥ // MatsP_153.6 tvāṃ prāpyāpaśyadasuro viṣamaṃ smṛtivibhramam pūrve 'pyatibalā ye ca daityendrāḥ suravidviṣaḥ // MatsP_153.7 vināśamāgatāḥ prāpya śalabhā iva pāvakam yuge yuge ca daityānāṃ tvamevāntakaro hare // MatsP_153.8 tathaivādyeha magnānāṃ bhava viṣṇo surāśrayaḥ evamuktastato viṣṇur vyavardhata mahābhujaḥ // MatsP_153.9 ṛddhyā paramayā yuktaḥ sarvabhūtāśrayo 'rihā athovāca sahasrākṣaṃ kālakṣamam adhokṣajaḥ // MatsP_153.10 daityendrāḥ svairvadhopāyaiḥ śakyā hantuṃ hi nānyataḥ durjayastārako daityo muktvā saptadinaṃ śiśum // MatsP_153.11 kaścitstrīvadhyatāṃ prāpto vadhe 'nyasya kumārikā jambhastu vadhyatāṃ prāpto dānavaḥ krūravikramaḥ // MatsP_153.12 tasmādvīryeṇa divyena jahi jambhaṃ jagadvaram avadhyaḥ sarvabhūtānāṃ tvāṃ vinā sa tu dānavaḥ // MatsP_153.13 mayā gupto raṇe jambhaṃ jagatkaṇṭakamuddhara tadvaikuṇṭhavacaḥ śrutvā sahasrākṣo 'marārihā // MatsP_153.14 samādiśatsurānsarvān sainyasya racanāṃ prati yatsāraṃ sarvalokeṣu vīryasya tapaso 'pi ca // MatsP_153.15 tadekādaśa rudrāṃstu cakārāgresarānhariḥ vyālabhogāṅgasaṃnaddhā balino nīlakaṃdharāḥ // MatsP_153.16 candrakhaṇḍanṛmuṇḍālīmaṇḍitoruśikhaṇḍinaḥ śūlajvālāvaliptāṅgā bhujamaṇḍalabhairavāḥ // MatsP_153.17 piṅgottuṅgajaṭājūṭāḥ siṃhacarmānuṣaṅgiṇaḥ kapālīśādayo rudrā vidrāvitamahāsurāḥ // MatsP_153.18 kapālī piṅgalo bhīmo virūpākṣo vilohitaḥ ajeśaḥ śāsanaḥ śāstā śaṃbhuścaṇḍo dhruvastathā // MatsP_153.19 eta ekādaśānantabalā rudrāḥ prabhāviṇaḥ pālayanto balasyāgre dārayantaśca dānavān // MatsP_153.20 āpyāyayantastridaśān garjanta iva cāmbudāḥ himācalābhe mahati kāñcanāmburuhasraji // MatsP_153.21 pracalaccāmare hemaghaṇṭāsaṃghātamaṇḍite airāvate caturdante mātaṅge 'calasaṃsthite // MatsP_153.22 mahāmadajalasrāve kāmarūpe śatakratuḥ tasthau himagireḥ śṛṅge bhānumāniva dīptimān // MatsP_153.23 tasyārakṣatpadaṃ savyaṃ māruto 'mitavikramaḥ jugopāparamagnistu jvālāpūritadiṅmukhaḥ // MatsP_153.24 pṛṣṭharakṣo 'bhavadviṣṇuḥ sasainyasya śatakratoḥ ādityā vasavo viśve marutaścāśvināvapi // MatsP_153.25 gandharvā rākṣasā yakṣāḥ sakiṃnaramahoragāḥ nānāvidhāyudhāścitrā dadhānā hemabhūṣaṇāḥ // MatsP_153.26 koṭiśaḥ koṭiśaḥ kṛtvā vṛndaṃ cihnopalakṣitam viśrāmayantaḥ svāṃ kīrtiṃ bandivṛndapuraḥsarāḥ cerurdaityavadhe hṛṣṭāḥ sahendrāḥ surajātayaḥ // MatsP_153.27 śatakratoramaranikāyapālitā patākinī gajaśatavājināditā sitonnatadhvajapaṭakoṭimaṇḍitā babhūva sā ditisutaśokavardhinī // MatsP_153.28 āyāntīm avalokyātha surasenāṃ gajāsuraḥ gajarūpī mahāmbhodasaṃghāto bhāti bhairavaḥ // MatsP_153.29 paraśvadhāyudho daityo daṃśitoṣṭhakasaṃpuṭaḥ mamarda ca raṇe devāṃś cikṣepānyānkareṇa tu // MatsP_153.30 parānparaśunā jaghne daityendro raudravikramaḥ tasya pātayataḥ senāṃ yakṣagandharvakiṃnarāḥ // MatsP_153.31 mumucuḥ saṃhatāḥ sarve citraśastrāstrasaṃhatim pāśān paraśvadhāṃścakrān bhindipālān samudgarān // MatsP_153.32 kuntānprāsān asīṃstīkṣṇān mudgarāṃścāpi duḥsahān tānsarvānso 'grasaddaityaḥ kavalāniva yūthapaḥ // MatsP_153.33 kopāsphālitadīrghāgrakarāsphoṭena pātayan vicacāra raṇe devān duṣprekṣye gajadānavaḥ // MatsP_153.34 yasminyasminnipatati suravṛnde gajāsuraḥ tasmiṃstasminmahāśabdo hāhākārakṛto 'bhavat // MatsP_153.35 atha vidravamāṇaṃ tad balaṃ prekṣya samantataḥ rudrāḥ parasparaṃ procur ahaṃkārotthitārciṣaḥ // MatsP_153.36 bho bho gṛhṇīta daityendraṃ mardatainaṃ hatāśrayam karṣatainaṃ śitaiḥ śūlair bhañjatainaṃ ca marmasu // MatsP_153.37 kapālī vākyamākarṇya śūlaṃ śitaśikhāmukham saṃmārjya vāmahastena saṃrambhavivṛtekṣaṇaḥ // MatsP_153.38 adhāvadbhṛkuṭīvakro daityendrābhimukho raṇe dṛḍhena muṣṭibandhena śūlaṃ viṣṭabhya nirmalam // MatsP_153.39 jaghāna kumbhadeśe tu kapālī gajadānavam tato daśāpi te rudrā nirmalāyomayai raṇe // MatsP_153.40 jaghnuḥ śūlaiśca daityendraṃ śailavarṣmāṇamāhave srutaśoṇitarandhrastu śitaśūlamukhārditaḥ // MatsP_153.41 babhau kṛṣṇacchavir daityaḥ śaradīvāmalaṃ saraḥ protphullāruṇanīlābjasaṃghātaḥ sarvatodiśam // MatsP_153.42 bhasmaśubhratanuchāyai rudrairhaṃsairivāvṛtaḥ upasthitārtirdaityo 'tha pracalatkarṇapallavaḥ // MatsP_153.43 śaṃbhuṃ bibheda daśanair nābhideśe gajāsuraḥ dṛṣṭvā saktaṃ tu rudrābhyāṃ nava rudrāstato 'dbhutam // MatsP_153.44 tatakṣurvividhaiḥ śastraiḥ śarīramamaradviṣaḥ nirbhayā balino yuddhe raṇabhūmau vyavasthitāḥ // MatsP_153.45 mṛtaṃ mahiṣamāsādya vane gomāyavo yathā kapālinaṃ parityajya gataścāsurapuṃgavaḥ // MatsP_153.46 vegena kupito daityo nava rudrānupādravat mamarda caraṇāghātair dantaiścāpi kareṇa ca // MatsP_153.47 sa taistumulayuddhena śramamāsādito yadā tadā kapālī jagrāha karaṃ tasyāmaradviṣaḥ // MatsP_153.48 bhrāmayāmāsa vegena hy atīva ca gajāsuram dṛṣṭvā śramāturaṃ daityaṃ kiṃcitsphuritajīvitam // MatsP_153.49 nirutsāhaṃ raṇe tasmin gatayuddhotsavodyamam tataḥ patata evāsya carma cotkṛtya bhairavam // MatsP_153.50 sravatsarvāṅgaraktaughaṃ cakārāmbaramātmanaḥ dṛṣṭvā vinihataṃ daityaṃ dānavendrā mahābalāḥ // MatsP_153.51 vitresurdudruvurjagmur nipetuśca sahasraśaḥ dṛṣṭvā kapālino rūpaṃ gajacarmāmbarāvṛtam // MatsP_153.52 dikṣu bhūmau tamevograṃ rudraṃ daityā vyalokayan evaṃ vilulite tasmin dānavendre mahābale // MatsP_153.53 dvipādhirūḍho daityendro hatadundubhinā tataḥ kalpāntāmbudharābheṇa durdhareṇāpi dānavaḥ // MatsP_153.54 nimirabhyapatattūrṇaṃ surasainyāni loḍayan // MatsP_153.55 yāṃ yāṃ nimigajo yāti diśaṃ tāṃ tāṃ savāhanā saṃtyajya dudruvurdevā bhayārtāstyaktahetayaḥ gandhena suramātaṅgā dudruvustasya hastinaḥ // MatsP_153.56 palāyiteṣu sainyeṣu surāṇāṃ pākaśāsanaḥ tasthau dikpālakaiḥ sārdham aṣṭabhiḥ keśavena ca // MatsP_153.57 samprāpto nimimātaṅgo yāvacchakragajaṃ prati tāvacchakragajo yāto muktvā nādaṃ sa bhairavam // MatsP_153.58 dhriyamāṇo 'pi yatnena sa raṇe naiva tiṣṭhati palāyite gaje tasminn ārūḍhaḥ pākaśāsanaḥ // MatsP_153.59 viparītamukho 'yudhyad dānavendrabalaṃ prati śatakratustu vajreṇa nimiṃ vakṣasyatāḍayat // MatsP_153.60 gadayā dantinaścāsya gaṇḍadeśe 'hanaddṛḍham tatprahāramacintyaiva nimirnirbhayapauruṣaḥ // MatsP_153.61 airāvaṇaṃ kaṭīdeśe mudgareṇābhyatāḍayat sa hato mudgareṇātha śakrakuñjara āhave // MatsP_153.62 jagāma paścāccaraṇair dharaṇīṃ bhūdharākṛtiḥ lāghavātkṣipramutthāya tato 'maramahāgajaḥ // MatsP_153.63 raṇādapasasarpāśu bhīṣito nimihastinā tato vāyurvavau rūkṣo bahuśarkarapāṃsulaḥ // MatsP_153.64 saṃmukho nimimātaṅgo javanācalakampanaḥ srutarakto babhau śailo ghanadhātuhrado yathā // MatsP_153.65 dhaneśo 'pi gadāṃ gurvīṃ tasya dānavahastinaḥ cikṣepa vegāddaityendro nipapātāsya mūrdhani // MatsP_153.66 gajo gadānipātena sa tena parimūrchitaḥ dantairbhittvā dharāṃ vegāt papātācalasaṃnibhaḥ // MatsP_153.67 patite tu gaje tasmin siṃhanādo mahānabhūt sarvataḥ surasainyānāṃ gajabṛṃhitabṛṃhitaiḥ // MatsP_153.68 hreṣāraveṇa cāśvānāṃ guṇāsphoṭaiśca dhanvinām gajaṃ taṃ nihataṃ dṛṣṭvā nimiṃ cāpi parāṅmukham // MatsP_153.69 śrutvā ca siṃhanādaṃ ca surāṇāmatikopanaḥ jambho jajvāla kopena pītājya iva pāvakaḥ // MatsP_153.70 sa surānkoparaktākṣo dhanuṣyāropya sāyakam tiṣṭhatetyabravīttāvat sārathiṃ cāpyacodayat // MatsP_153.71 vegena calatastasya tadrathasyābhavaddyutiḥ yathādityasahasrasyābhuditasyodayācale // MatsP_153.72 patākinā rathenājau kiṅkiṇījālamālinā śaśiśubhrātapatreṇa sa tena syandanena tu // MatsP_153.73 ghaṭṭayansurasainyānāṃ hṛdayaṃ samadṛśyata tam āyāntam abhiprekṣya dhanuṣyāhitasāyakaḥ // MatsP_153.74 śatakraturadīnātmā dṛḍhamādhatta kārmukam bāṇaṃ ca tailadhautāgram ardhacandramajihmagam // MatsP_153.75 tenāsya saśaraṃ cāpaṃ raṇe cicheda vṛtrahā kṣipraṃ saṃtyajya taccāpaṃ jambho dānavanandanaḥ // MatsP_153.76 anyatkārmukamādāya vegavadbhārasādhanam śarāṃścāśīviṣākārāṃs tailadhautānajihmagān // MatsP_153.77 śakraṃ vivyādha daśabhir jatrudeśe tu pattribhiḥ hṛdaye ca tribhiścāpi dvābhyāṃ ca skandhayor dvayoḥ // MatsP_153.78 śakro 'pi dānavendrāya bāṇajālamapīdṛśam aprāptāndānavendrastu śarāñchakrabhujeritān // MatsP_153.79 cicheda daśadhākāśe śarairagniśikhopamaiḥ tatastu śarajālena devendro dānaveśvaram // MatsP_153.80 ācchādayata yatnena varṣāsviva ghanairnabhaḥ daityo 'pi bāṇajālaṃ tad vyadhamatsāyakaiḥ śitaiḥ // MatsP_153.81 yathā vāyurghanāṭopaṃ parivārya diśo mukhe śakro 'tha krodhasaṃrambhān na viśeṣayate yadā // MatsP_153.82 dānavendraṃ tadā cakre gandharvāstraṃ mahādbhutam tadutthatejasā vyāptam abhūdgamanagocaram // MatsP_153.83 gandharvanagaraiś cāpi nānāprākāratoraṇaiḥ muñcadbhiradbhutākārair astravṛṣṭiṃ samantataḥ // MatsP_153.84 athāstravṛṣṭyā daityānāṃ hanyamānā mahācamūḥ jambhaṃ śaraṇamāgacchad aprameyaparākramam // MatsP_153.85 vyākulo 'pi svayaṃ daityaḥ sahasrākṣāstrapīḍitaḥ smaransādhusamācāraṃ bhītatrāṇaparo 'bhavat // MatsP_153.86 athāstraṃ mausalaṃ nāma mumoca ditinandanaḥ tato 'yomusalaiḥ sarvam abhavatpūritaṃ jagat // MatsP_153.87 ekaprahārakaraṇair apradhṛṣyaiḥ samantataḥ gandharvanagaraṃ teṣu gandharvāstravinirmitam // MatsP_153.88 gāndharvamastraṃ saṃdhāya surasainyeṣu cāparam ekaikena prahāreṇa gajānaśvānmahārathān // MatsP_153.89 rathāśvānso 'hanatkṣipraṃ śataśo 'tha sahasraśaḥ tataḥ surādhipastvāṣṭram astraṃ ca samudīrayat // MatsP_153.90 saṃdhyamāne tatastvāṣṭre niśceruḥ pāvakārciṣaḥ tato yantramayān divyān āyudhānduṣpradharṣiṇaḥ // MatsP_153.91 tairyantrairabhavadbaddham antarikṣe vitānakam vitānakena tenātha praśamaṃ mausale gate // MatsP_153.92 śailāstraṃ mumuce jambho yantrasaṃghātatāḍanam vyāmapramāṇairupalais tato varṣamavartata // MatsP_153.93 tvāṣṭrasya nirmitānyāśu yantrāṇi tadanantaram tenopalanipātena gatāni tilaśastataḥ // MatsP_153.94 yantrāṇi tilaśaḥ kṛtvā śailāstraṃ paramūrdhasu nipapātātivegenā-dārayatpṛthivīṃ tataḥ // MatsP_153.95 tato vajrāstram akarot sahasrākṣaḥ puraṃdaraḥ tadopalamahāvarṣaṃ vyaśīryata samantataḥ // MatsP_153.96 tataḥ praśānte śailāstre jambho bhūdharasaṃnibhaḥ aiṣīkamastramakarod abhīto 'tiparākramaḥ // MatsP_153.97 aiṣīkeṇāgamannāśaṃ vajrāstraṃ śakravallabham vijṛmbhatyatha caiṣīke paramāstre 'tidurdhare // MatsP_153.98 jajvalurdevasainyāni sasyandanagajāni tu dahyamāneṣvanīkeṣu tejasā surasattamaḥ // MatsP_153.99 āgneyamastramakarod balavānpākaśāsanaḥ tenāstreṇa tadastraṃ ca babhraṃśe tadanantaram // MatsP_153.100 tasminpratihate cāstre pāvakāstraṃ vyajṛmbhata jajvāla kāyaṃ jambhasya sarathaṃ ca sasārathim // MatsP_153.101 tataḥ pratihataḥ so 'tha daityendraḥ pratibhānavān vāruṇāstraṃ mumocātha śamanaṃ pāvakārciṣām // MatsP_153.102 tato jaladharairvyoma sphuradvidyullatākulaiḥ gambhīramurajadhvānair āpūritam ivāmbaram // MatsP_153.103 karīndrakaratulyābhir jaladhārābhir ambarāt patantībhirjagatsarvaṃ kṣaṇenāpūritaṃ babhau // MatsP_153.104 śāntamāgneyamastraṃ tat pravilokya surādhipaḥ vāyavyam astram akaron meghasaṃghātanāśanam // MatsP_153.105 vāyavyāstrabalenātha nirdhūte meghamaṇḍale babhūva vimalaṃ vyoma nīlotpaladalaprabham // MatsP_153.106 vāyunā cātighoreṇa kampitāste tu dānavāḥ na śekustatra te sthātuṃ raṇe 'tibalino 'pi ye // MatsP_153.107 tadā jambho 'bhavacchailo daśayojanavistṛtaḥ mārutapratighātārthaṃ dānavānāṃ bhayāpahaḥ // MatsP_153.108 muktanānāyudhodagratejo 'bhijvalitadrumaḥ tataḥ praśamite vāyau daityendre parvatākṛtau // MatsP_153.109 mahāśanīṃ vajramayīṃ mumocāśu śatakratuḥ tayāśanyā patitayā daityasyācalarūpiṇaḥ // MatsP_153.110 kandarāṇi vyaśīryanta samantānnirjharāṇi tu tataḥ sā dānavendrasya śailamāyā nyavartata // MatsP_153.111 nivṛttaśailamāyo 'tha dānavendro madotkaṭaḥ babhūva kuñjaro bhīmo mahāśailasamākṛtiḥ // MatsP_153.112 sa mamarda surānīkaṃ dantaiścāpyahanatsurān babhañja pṛṣṭhataḥ kāṃścit kareṇāveṣṭya dānavaḥ // MatsP_153.113 tataḥ kṣapayatastasya surasainyāni vṛtrahā astraṃ trailokyadurdharṣaṃ nārasiṃhaṃ mumoca ha // MatsP_153.114 tataḥ siṃhasahasrāṇi niścerurmantratejasā kṛṣṇadaṃṣṭrāṭṭahāsāni krakacābhanakhāni ca // MatsP_153.115 tairvipāṭitagātro 'sau gajamāyāṃ vyapothayat tataścāśīviṣo ghoro 'bhavatphaṇaśatākulaḥ // MatsP_153.116 viṣaniḥśvāsanirdagdhaṃ surasainyaṃ mahārathaḥ tato 'straṃ gāruḍaṃ cakre śakraścārubhujastadā // MatsP_153.117 tato garutmatastasmāt sahasrāṇi viniryayuḥ tairgarutmadbhirāsādya jambho bhujagarūpavān kṛtastu khaṇḍaśo daityaḥ sāsya māyā vyanaśyata // MatsP_153.118 pranaṣṭāyāṃ tu māyāyāṃ tato jambho mahāsuraḥ cakāra rūpamatulaṃ candrādityapathānugam vivṛttavadano grastum iyeṣa surapuṃgavān // MatsP_153.119 tato 'sya viviśurvaktraṃ samahārathakuñjarā surasenāviśadbhīmaṃ pātālottānatālukam // MatsP_153.120 sainyeṣu grasyamāneṣu dānavena balīyasā śakro dainyaṃ samāpannaḥ śrāntabāhuḥ savāhanaḥ // MatsP_153.121 kartavyatāṃ nādhyagacchat provācedaṃ janārdanam kimanantaramatrāsti kartavyasyāvaśeṣitam // MatsP_153.122 yadāśritya ghaṭāmo 'sya dānavasya yuyutsavaḥ tato hariruvācedaṃ vajrāyudhamudāradhīḥ // MatsP_153.123 na sāṃprataṃ raṇastyājyas tvayā kātarabhairavaḥ vardhasvāśu mahāmāyāṃ puraṃdara ripuṃ prati // MatsP_153.124 mayaiṣa lakṣito daityo 'dhiṣṭhitaḥ prāptapauruṣaḥ mā śakra mohamāgaccha kṣipramastraṃ smara prabho // MatsP_153.125 tataḥ śakraḥ prakupito dānavaṃ prati devarāṭ nārāyaṇāstraṃ prayato mumocāsuravakṣasi // MatsP_153.126 etasminnantare daityo vivṛtāsyo 'grasatkṣaṇāt trīṇi lakṣāṇi gandharvīkiṃnaroragarākṣasān // MatsP_153.126* tato nārāyaṇāstraṃ tat papātāsuravakṣasi mahāstrabhinnahṛdayaḥ susrāva rudhiraṃ ca saḥ // MatsP_153.127 raṇāgāramivodgāraṃ tatyājāsuranandanaḥ tadastratejasā tasya rūpaṃ daityasya nāśitam // MatsP_153.128 tataścāntardadhe daityo viyatyanupalakṣitaḥ gaganasthaḥ sa daityendraḥ śastrāsanamatīndriyam // MatsP_153.129 mumoca surasainyānāṃ saṃhāre kāraṇaṃ param prāsānparaśvadhāṃścakrān bāṇānvajrānsamudgarān // MatsP_153.130 kuṭhārānsaha khaḍgaiśca bhindipālānayoguḍān vavarṣa dānavo raudro hy abandhyānakṣayānapi // MatsP_153.131 tairastrairdānavairmuktair devānīkeṣu bhīṣaṇaiḥ bāhubhirdharaṇiḥ pūrṇā śirobhiśca sakuṇḍalaiḥ // MatsP_153.132 ūrubhir gajahastābhaiḥ karīndrairvācalopamaiḥ bhagneṣādaṇḍacakrākṣai rathaiḥ sārathibhiḥ saha // MatsP_153.133 duḥsaṃcārābhavatpṛthvī māṃsaśoṇitakardamā rudhiraughahradāvartā śavarāśiśiloccayaiḥ // MatsP_153.134 kabandhanṛtyasaṃkule sravadvasāsrakardame jagattrayopasaṃhṛtau same samastadehinām śṛgālagṛdhravāyasāḥ paraṃ pramodamādadhuḥ kvacidvikṛṣṭalocanaḥ śavasya rauti vāyasaḥ // MatsP_153.135 vikṛṣṭapīvarāntrakāḥ prayānti jambukāḥ kvacit kvacitsthito 'tibhīṣaṇaḥ śvacañcucarvito bakaḥ mṛtasya māṃsamāharañchvajātayaśca saṃsthitāḥ kvacidvṛko gajāsṛjaṃ papau nilīyatāntrataḥ // MatsP_153.136 kvacit turaṃgamaṇḍalī vikṛṣyate śvajātibhiḥ kvacitpiśācajātakaiḥ prapītaśoṇitāsavaiḥ svakāminīyutairdrutaṃ pramodamattasaṃbhramair mamaitadānayānanaṃ khuro 'yamastu me priyaḥ // MatsP_153.137 karo 'yamabjasaṃnibho mamāstu karṇapūrakaḥ saroṣamīkṣate 'parā vapāṃ vinā priyaṃ tadā parā priyā hyavāpa yadbhṛtoṣṇaśoṇitāsavaṃ vikṛṣya śavacarma tatprabaddhasāndrapallavam // MatsP_153.138 cakāra yakṣakāminī taruṃ kuṭhārapāṭitaṃ gajasya dantamātmajaṃ pragṛhya kumbhasaṃpuṭam vipāṭya mauktikaṃ paraṃ priyaprasādamicchate samāṃsaśoṇitāsavaṃ papuśca yakṣarākṣasāḥ // MatsP_153.139 mṛtāśvakeśavāsitaṃ rasaṃ pragṛhya pāṇinā priyāvimuktajīvitaṃ samānayāsṛgāsavam na pathyatāṃ prayāti me gataṃ śmaśānagocaraṃ narasya tajjahātyasau praśasya kiṃnarānanam // MatsP_153.140 sa nāga eṣa no bhayaṃ dadhāti muktajīvito na dānavasya śakyate mayā tadekayānanam iti priyāya vallabhā vadanti yakṣayoṣitaḥ pare kapālapāṇayaḥ piśācayakṣarākṣasāḥ // MatsP_153.141 vadanti dehi dehi me mamātibhakṣyacāriṇaḥ pare 'vatīrya śoṇitāpagāsu dhautamūrtayā pitṝn pratarpya devatāḥ samarcayanti cāmiṣair gajoḍupe susaṃsthitāstaranti śoṇitaṃ hradam // MatsP_153.142 iti pragāḍhasaṃkaṭe surāsure susaṃgare bhayaṃ samujhya durjayā bhaṭāḥ sphuṭanti māninaḥ // MatsP_153.143 tata śakro dhaneśaśca varuṇaḥ pavano 'nalaḥ yamo 'pi nirṛtiścāpi divyāstrāṇi mahābalāḥ // MatsP_153.144 ākāśe mumucuḥ sarve dānavānabhisaṃdhya te astrāṇi vyarthatāṃ jagmur devānāṃ dānavānprati // MatsP_153.145 saṃrambheṇāpyayudhyanta saṃhatāstumulena ca gatiṃ na vividuścāpi śrāntā daityasya devatāḥ // MatsP_153.146 daityāstrabhinnasarvāṅgā hy akiṃcitkaratāṃ gatāḥ parasparaṃ vyalīyanta gāvaḥ śītārditā iva // MatsP_153.147 tadavasthānharirdṛṣṭvā devāñchakramuvāca ha brahmāstraṃ smara devendra yasyāvadhyo na vidyate viṣṇunā coditaḥ śakraḥ sasmārāstraṃ mahaujasam // MatsP_153.148 sampūjitaṃ nityamarātināśanaṃ samāhitaṃ bāṇamamitraghātane dhanuṣyajayye viniyojya buddhimān abhūttato mantrasamādhimānasaḥ // MatsP_153.149 sa mantramuccārya yatāntarāśayo vadhāya daityasya dhiyābhisaṃdhya tu vikṛṣya karṇāntam akuṇṭhadīdhitiṃ mumoca vīkṣyāmbaramārgamunmukhaḥ // MatsP_153.150 athāsuraḥ prekṣya mahāstramāhitaṃ vihāya māyāmavanau vyatiṣṭhata pravepamānena mukhena śuṣyatā balena gātreṇa ca saṃbhramākulaḥ // MatsP_153.151 tatastu tasyāstravarābhimantritaḥ śaro 'rdhacandrapratimo mahāraṇe puraṃdarasyāsanabandhutāṃ gato navārkabimbaṃ vapuṣā viḍambayan // MatsP_153.152 kirīṭakoṭisphuṭakāntisaṃkaṭaṃ sugandhinānākusumādhivāsitam prakīrṇadhūmajvalanābhamūrdhajaṃ papāta jambhasya śiraḥ sakuṇḍalam // MatsP_153.153 tasminvinihate jambhe dānavendrāḥ parāṅmukhāḥ tataste bhagnasaṃkalpāḥ prayayuryatra tārakaḥ // MatsP_153.154 tāṃstu trastānsamālokya śrutvāroṣamagātparam sa jambhadānavendraṃ tu surai raṇamukhe hatam // MatsP_153.155 sāvalepaṃ sasaṃrambhaṃ sagarvaṃ saparākramam sāviṣkāramanākāraṃ tārako bhāvamāviśat // MatsP_153.156 sa jaitraṃ rathamāsthāya sahasreṇa garutmatām saṃrambhāddānavendrastu surai raṇamukhe gataḥ // MatsP_153.157 sarvāyudhapariṣkāraḥ sarvāstraparirakṣitaḥ trailokyaṛddhisampannaḥ suvistṛtamahānanaḥ // MatsP_153.158 raṇāyābhyapatattūrṇaṃ sainyena mahatā vṛtaḥ jambhāstrakṣatasarvāṅgaṃ tyaktvairāvatadantinam // MatsP_153.159 sajjaṃ mātalinā guptaṃ rathamindrasya tejasā taptahemapariṣkāraṃ mahāratnasamanvitam // MatsP_153.160 caturyojanavistīrṇaṃ siddhasaṃghapariṣkṛtam gandharvakiṃnarodgītam apsaronṛtyasaṃkulam // MatsP_153.161 sarvāyudham asaṃbādhaṃ vicitraracanojjvalam taṃ rathaṃ devarājasya parivārya samantataḥ // MatsP_153.162 daṃśitā lokapālāstu tasthuḥ sagaruḍadhvajāḥ tataścacāla vasudhā tato rūkṣo marudvavau // MatsP_153.163 tato 'mbudhaya udbhūtās tato naṣṭā raviprabhā tatastamaḥ samudbhūtaṃ nāto 'dṛśyanta tārakāḥ // MatsP_153.164 tato jajvalurastrāṇi tato 'kampata vāhinī ekatastārako daityaḥ surasaṃghastu caikataḥ // MatsP_153.165 lokāvasādamekatra jagatpālanamekataḥ carācarāṇi bhūtāni surāsuravibhedataḥ // MatsP_153.166 taddvidhāpyekatāṃ yātaṃ dadṛśuḥ prekṣakā iva yadvastu kiṃcil lokeṣu triṣu sattāsvarūpakam tat tatrādṛśyad akhilaṃ khilībhūtavibhūtikam // MatsP_153.167 astrāṇi tejāṃsi dhanāni dhairyaṃ senābalaṃ vīryaparākramau ca sattvaujasāṃ tannikaraṃ babhūva surāsurāṇāṃ tapaso balena // MatsP_153.168 athābhimukham āyāntaṃ navabhirnataparvabhiḥ bāṇairanalakalpāgrair bibhidustārakaṃ hṛdi // MatsP_153.169 sa tānacintya daityendraḥ surabāṇāngatānhṛdi navabhirnavabhirbāṇaiḥ surānvivyādha dānavaḥ // MatsP_153.170 jagaddharaṇasambhūtaiḥ śalyairiva puraḥsaraiḥ tato 'cchinnaṃ śaravrātaṃ saṃgrāme mumucuḥ surāḥ // MatsP_153.171 anantaraṃ ca kāntānām aśrupātamivāniśam tadaprāptaṃ viyatyeva nāśayāmāsa dānavaḥ // MatsP_153.172 śarairyathā kucaritaiḥ prakhyātaṃ paramāgatam sunirmalaṃ kramāyātaṃ kuputraḥ svaṃ mahākulam // MatsP_153.173 tato nivārya tadbāṇajālaṃ surabhujeritam bāṇairvyoma diśaḥ pṛthvīṃ pūrayāmāsa dānavaḥ // MatsP_153.174 cicheda puṅkhadeśeṣu svake sthāne ca lāghavāt bāṇajālaiḥ sutīkṣṇāgraiḥ kaṅkabarhiṇavājitaiḥ // MatsP_153.175 karṇāntakṛṣṭairvimalaiḥ suvarṇarajatojjvalaiḥ śāstrārthaiḥ saṃśayaprāptān yathārthānvai vikalpitaiḥ // MatsP_153.176 tataḥ śatena bāṇānāṃ śakraṃ vivyādha dānavaḥ nārāyaṇaṃ ca saptatyā navatyā ca hutāśanam // MatsP_153.177 daśabhirmārutaṃ mūrdhni yamaṃ daśabhireva ca dhanadaṃ caiva saptatyā varuṇaṃ ca tathāṣṭabhiḥ // MatsP_153.178 viṃśatyā nirṛtiṃ daityaḥ punaścāṣṭābhireva ca vivyādha punarekaikaṃ daśabhirdaśabhiḥ śaraiḥ // MatsP_153.179 tathā ca mātaliṃ daityo vivyādha tribhirāśugaiḥ garuḍaṃ daśabhiścaiva sa vivyādha patatribhiḥ // MatsP_153.180 punaśca daityo devānāṃ tilaśo nataparvabhiḥ cakāra varmajātāni cicheda ca dhanūṃṣi tu tato vikavacā devā vidhanuṣkāḥ śaraiḥ kṛtāḥ // MatsP_153.181 athānyāni cāpāni tasminsaroṣā raṇe lokapālā gṛhītvā samantāt śarairakṣayairdānavendraṃ tatakṣus tadā dānavo 'marṣasaṃraktanetraḥ // MatsP_153.182 śarānagnikalpānvavarṣāmarāṇāṃ tato bāṇamādāya kalpānalābham jaghānorasi kṣipramindraṃ subāhuṃ mahendro vyakampadrathopastha eva // MatsP_153.183 vilokyāntarikṣe sahasrārkabimbaṃ punardānavo viṣṇumudbhūtavīryam śarābhyāṃ jaghānāṃsamūle salīlaṃ tataḥ keśavasyāpatacchārṅgamagre // MatsP_153.184 tatastārakaḥ pretanāthaṃ pṛṣatkair vasuṃ tasya savye smarankṣudrabhāvam śarairagnikalpairjaleśasya kāyaṃ raṇe 'śoṣayaddurjayo daityarājaḥ // MatsP_153.185 śarairagnikalpaiścakārāśu daityas tathā rākṣasānbhītabhītāndiśāsu pṛṣatkaiśca rūkṣairvikāraprayuktaṃ cakārānilaṃ līlayaivāsureśaḥ // MatsP_153.186 kṣaṇāllabdhacittāḥ svayaṃ viṣṇuśakrānalādyāḥ susaṃhatya tīkṣṇaiḥ pṛṣatkaiḥ / pracakruḥ pracaṇḍena daityena sārdhaṃ mahāsaṃgaraṃ saṃgaragrāsakalpam // MatsP_153.187* athānamya cāpaṃ haristīkṣṇabāṇair hanatsārathiṃ daityarājasya hṛdyam dhvajaṃ dhūmaketuḥ kirīṭaṃ mahendro dhaneśo dhanuḥ kāñcanānaddhapṛṣṭham yamo bāhudaṇḍaṃ rathāṅgāni vāyur niśācāriṇām īśvarasyāpi varma // MatsP_153.188 dṛṣṭvā tadyuddhamamarair akṛtrimaparākramam daityanāthaḥ kṛtaṃ saṃkhye svabāhuyugabāndhavaḥ // MatsP_153.189 mumoca mudgaraṃ bhīmaṃ sahasrākṣāya saṃgare dṛṣṭvā mudgaram āyāntam anivāryamathāmbare // MatsP_153.190 rathādāplutya dharaṇīm agamatpākaśāsanaḥ mudgaro 'pi rathopasthe papāta paruṣasvanaḥ // MatsP_153.191 sa rathaṃ cūrṇayāmāsa na mamāra ca mātaliḥ gṛhītvā paṭṭiśaṃ daityo jaghānorasi keśavam // MatsP_153.192 skandhe garutmataḥ so 'pi niṣasāda vicetanaḥ khaḍgena rākṣasendrasya nicakarta ca vāhanam // MatsP_153.193 yamaṃ ca pātayāmāsa bhūmau daityo bhuśuṇḍinā vahniṃ ca bhindipālena tāḍayāmāsa mūrdhani // MatsP_153.194 vāyuṃ ca dorbhyāmutkṣipya pātayāmāsa bhūtale dhaneśaṃ ca dhanuṣkoṭyā kuṭṭayāmāsa kopanaḥ // MatsP_153.195 tato devanikāyānām ekaikaṃ samare tataḥ jaghānāstrairasaṃkhyeyair daityendro 'mitavikramaḥ // MatsP_153.196 labdhasaṃjñaḥ kṣaṇādviṣṇuś cakraṃ jagrāha durdharam dānavendravasāsiktaṃ piśitāśanakonmukham // MatsP_153.197 mumoca dānavendrasya dṛḍhaṃ vakṣasi keśavaḥ papāta cakraṃ daityasya hṛdaye bhāskaradyuti // MatsP_153.198 vyaśīryata tataḥ kāye nīlotpalamivāśmani tato vajraṃ mahendrastu pramumocārcitaṃ ciram // MatsP_153.199 yasmiñjayāśā śakrasya dānavendraraṇe tvabhūt tārakasya susaṃprāpya śarīraṃ śauryaśālinaḥ // MatsP_153.200 vyaśīryata vikīrṇārciḥ śatadhā khaṇḍatāṃ gatam vināśamagamanmuktaṃ vāyunāsuravakṣasi // MatsP_153.201 jvalitaṃ jvalanābhāsam aṅkuśaṃ kuliśaṃ yathā vināśamāgataṃ dṛṣṭvā vāyuścāṅkuśamāhave // MatsP_153.202 ruṣṭaḥ śailendramutpāṭya puṣpitadrumakandaram cikṣepa dānavendrāya pañcayojanavistṛtam // MatsP_153.203 mahīdharaṃ tam āyāntaṃ daityaḥ smitamukhastadā jagrāha vāmahastena bālakandukalīlayā // MatsP_153.204 tato daṇḍaṃ samudyamya kṛtāntaḥ krodhamūrchitaḥ daityendraṃ mūrdhni cikṣepa bhrāmya vegena durjayaḥ // MatsP_153.205 so 'surasyāpatanmūrdhni daityastaṃ ca na buddhavān kalpāntadahanālokām ajayyāṃ jvalanastataḥ // MatsP_153.206 śaktiṃ cikṣepa durdharṣāṃ dānavendrāya saṃyuge navā śirīṣamāleva sāsya vakṣasyarājata // MatsP_153.207 tataḥ khaḍgaṃ samākṛṣya kośād ākāśanirmalam bhāsitāsitadigbhāgaṃ lokapālo 'pi nirṛtiḥ // MatsP_153.208 cikṣepa dānavendrāya tasya mūrdhni papāta ca patitaścāgamatkhaḍgaḥ sa śīghraṃ śatakhaṇḍatām // MatsP_153.209 jaleśastūgradurdharṣaṃ viṣapāvakabhairavam mumoca pāśaṃ daityasya bhujabandhābhilāṣukaḥ // MatsP_153.210 sa daityabhujamāsādya sarpaḥ sadyo vyapadyata sphuṭitakrakacakrūradaśanālir mahāhanuḥ // MatsP_153.211 tato 'śvinau samarutaḥ sasādhyāḥ samahoragāḥ yakṣarākṣasagandharvā divyanānāstrapāṇayaḥ // MatsP_153.212 jaghnurdaityeśvaraṃ sarve sambhūya sumahābalāḥ na cāstrāṇyasya sajanti gātre vajrācalopame // MatsP_153.213 tato rathādavaplutya tārako dānavādhipaḥ jaghāna koṭiśo devān karapārṣṇibhireva ca // MatsP_153.214 hataśeṣāṇi sainyāni devānāṃ vipradudruvuḥ diśo bhītāni saṃtyajya raṇopakaraṇāni tu // MatsP_153.215 lokapālāṃstato daityo babandhendramukhānraṇe sakeśavāndṛḍhaiḥ pāśaiḥ paśumāraḥ paśūniva // MatsP_153.216 sa bhūyo rathamāsthāya jagāma svakamālayam siddhagandharvasaṃghuṣṭavipulācalamastakam // MatsP_153.217 stūyamāno ditisutair apsarobhirvinoditaḥ trailokyalakṣmīstaddeśe prāviśatsvapuraṃ yathā // MatsP_153.218 niṣasādāsane padmarāgaratnavinirmite tataḥ kiṃnaragandharvanāganārīvinoditaiḥ kṣaṇaṃ vinodyamānastu pracalanmaṇikuṇḍalaḥ // MatsP_153.219 matsya-purāṇa 154 prādurāsītpratīhāraḥ śubhranīlāmbujāmbaraḥ sa jānubhyāṃ mahīṃ gatvā pihitāsyaḥ svapāṇinā // MatsP_154.1 uvācānāvilaṃ vākyam alpākṣaraparisphuṭam daityendramarkavṛndānāṃ bibhrataṃ bhāsvaraṃ vapuḥ // MatsP_154.2 kālanemiḥ surānbaddhāṃś cādāya dvāri tiṣṭhati sa vijñāpayati stheyaṃ kva bandibhiriti prabho // MatsP_154.3 tanniśamyābravīddaityaḥ pratīhārasya bhāṣitam yatheṣṭaṃ sthīyatāmebhir gṛhaṃ me bhuvanatrayam // MatsP_154.4 kevalaṃ pāśabandhena vimuktairavilambitam evaṃ kṛte tato devā dūyamānena cetasā // MatsP_154.5 jagmurjagadguruṃ draṣṭuṃ śaraṇaṃ kamalodbhavam niveditāste śakrādyāḥ śirobhirdharaṇiṃ gatāḥ tuṣṭuvuḥ spaṣṭavarṇārthair vacobhiḥ kamalāsanam // MatsP_154.6 tvamoṃkāro 'syaṅkurāya prasūto viśvasyātmānantabhedasya pūrvam sambhūtasyānantaraṃ sattvamūrte saṃhārecchoste namo rudramūrte // MatsP_154.7 vyaktiṃ nītvā tvaṃ vapuḥ svaṃ mahimnā tasmādaṇḍāt sābhidhānādacintyaḥ dyāvāpṛthvyor ūrdhvakhaṇḍāvarāmyāṃ hy aṇḍādasmāttvaṃ vibhāgaṃ karoṣi // MatsP_154.8 vyaktaṃ merau yajjanāyustavābhūd evaṃ vidmastvatpraṇītaścakāsti vyaktaṃ devā janmanaḥ śāśvatasya dyauste mūrdhā locane candrasūryau // MatsP_154.9 vyālāḥ keśāḥ śrotrarandhrā diśaste pādau bhūmirnābhirandhre samudrāḥ māyākāraḥ kāraṇaṃ tvaṃ prasiddho vedaiḥ śānto jyotiṣā tvaṃ vimuktaḥ // MatsP_154.10 vedārtheṣu tvāṃ vivṛṇvanti buddhvā hṛtpadmāntaḥsaṃniviṣṭaṃ purāṇam tvāmātmānaṃ labdhayogā gṛṇanti sāṃkhyairyāstāḥ sapta sūkṣmāḥ praṇītāḥ // MatsP_154.11 tāsāṃ heturyāṣṭamī cāpi gītā tasyāṃ tasyāṃ gīyase vai tvamantam dṛṣṭvā mūrtiṃ sthūlasūkṣmāṃ cakāra devairbhāvāḥ kāraṇaiḥ kaiściduktāḥ // MatsP_154.12 sambhūtāste tvatta evādisarge bhūyastāṃ tāṃ vāsanāṃ te 'bhyupeyuḥ tvatsaṃkalpenāntamāyāptigūḍhaḥ kālo meyo dhvastasaṃkhyāvikalpaḥ // MatsP_154.13 bhāvābhāvavyaktisaṃhārahetus tvaṃ so 'nantastasya kartāsi cātman ye 'nye sūkṣmāḥ santi tebhyo 'bhigītaḥ sthūlā bhāvāścāvṛtāraśca teṣām // MatsP_154.14 tebhyaḥ sthūlaistaiḥ purāṇaiḥ pratīto bhūtaṃ bhavyaṃ caivamudbhūtibhājām bhāve bhāve bhāvitaṃ tvā yunakti yuktaṃ yuktaṃ vyaktibhāvānnirasya itthaṃ devo bhaktibhājāṃ śaraṇyas trātā goptā no bhavānantamūrtiḥ // MatsP_154.15 viremuramarāḥ stutvā brahmāṇamavikāriṇam tasthurmanobhir iṣṭārthasamprāptiprārthanāstataḥ // MatsP_154.16 evaṃ stuto viriñcistu prasādaṃ paramaṃ gataḥ amarānvaradenāha vāmahastena nirdiśan // MatsP_154.17 nārī yābhartṛkākasmāt tanuste tyaktabhūṣaṇā na rājate tathā śakra mlānavaktraśiroruhā // MatsP_154.18 hutāśanavimukto 'pi na dhūmena virājase bhasmaneva praticchanno dagdhadāvaściroṣitaḥ // MatsP_154.19 yamāmayamaye naiva śarīre tvaṃ virājase daṇḍasyālambaneneva hy akṛcchrastu pade pade // MatsP_154.20 rajanīcaranātho 'pi kiṃ bhīta iva bhāṣase rākṣasendra kṣatārāte tvamarātikṣato yathā // MatsP_154.21 tanuste varuṇocchuṣkā parītasyeva vahninā vimuktarudhiraṃ pāśaṃ phaṇibhiḥ pravilokayan // MatsP_154.22 vāyo bhavān vicetaskas tvaṃ snigdhairiva nirjitaḥ kiṃ tvaṃ bibheṣi dhanada saṃnyasyaiva kuberatām // MatsP_154.23 rudrāstriśūlinaḥ santo vadadhvaṃ bahuśūlatām bhavantaḥ kena tatkṣiptaṃ tejastu bhavatāmapi // MatsP_154.24 akiṃcitkaratāṃ yātaḥ karaste na vibhāsate alaṃ nīlotpalābhena cakreṇa madhusūdana // MatsP_154.25 kiṃ tvayānudarālīnabhuvanapravilokanam kriyate stimitākṣeṇa bhavatā viśvatomukha // MatsP_154.26 evamuktāḥ surāstena brahmaṇā brahmamūrtinā vācāṃ pradhānabhūtatvān mārutaṃ tamacodayan // MatsP_154.27 atha viṣṇumukhairdevaiḥ śvasanaḥ pratibodhitaḥ caturmukhaṃ tadā prāha carācaraguruṃ vibhum // MatsP_154.28 na tu vetsi carācarabhūtagataṃ bhavabhāvamatīva mahānucchritaḥ prabhavaḥ / punararthivaco 'bhivistṛtaśravaṇopamakautukabhāvakṛtaḥ // MatsP_154.29* tvamananta karoṣi jagadbhavatāṃ sacarācaragarbhavibhinnaguṇām amarāsurametadaśeṣamapi tvayi tulyamaho janako 'si yataḥ // MatsP_154.30 piturasti tathāpi manovikṛtiḥ saguṇo viguṇo balavānabalaḥ bhavato varalābhanivṛttabhayaḥ kuliśāṅgasuto ditijo 'tibalaḥ // MatsP_154.31 sacarācaranirmathane kimiti kitavastu kṛto vihito bhavatā kila deva tvayā sthitaye jagatāṃ mahadadbhutacitraviciguṇāḥ // MatsP_154.32 api tuṣṭikṛtaḥ śrutakāmaphalā vihitā dvijanāyaka devagaṇāḥ api nākamabhūtkila yajñabhujāṃ bhavato viniyogavaśātsatatam // MatsP_154.33 apahṛtya vimānagaṇaṃ sa kṛto ditijena mahāmarubhūmisamaḥ kṛtavānasi sarvaguṇātiśayaṃ yamaśeṣamahīdhararājatayā // MatsP_154.34 samamiṅgitabhāvavidhiḥ sa girir gaganena sadocchrayatāṃ hi gataḥ adhivāsavihāravidhāvucito ditijane pavikṣataśṛṅgataṭaḥ // MatsP_154.35 pariluṇṭhitaratnaguhānivaho bahudaityasabhāśrayatāṃ gamitaḥ surarāja sa tasya bhayena gataṃ vyadadhādaśarīra ito 'pi vṛthā // MatsP_154.36 upayogyatayā vivṛtaṃ suciraṃ vimaladyutipūritadigvadanam bhavataiva vinirmitamādiyuge surahetisamūham anutthamidam // MatsP_154.37 ditijasya śarīramavāpya gataṃ śatadhā matibhedamivālpamanāḥ āsāradhūlidhvastāṅgā dvārasthāḥ smaḥ kadarthinaḥ labdhapraveśāḥ kṛcchreṇa vayaṃ tasyāmaradviṣaḥ // MatsP_154.38 sabhāyāmamarā deva nikṛṣṭe 'pyupaveśitāḥ vetrahastair ajalpantas tato 'pahasitāstu taiḥ // MatsP_154.39 mahārthāḥ siddhasarvārthā bhavantaḥ svalpabhāṣiṇaḥ cāṭuyuktamatho karma hy amarā bahu bhāṣata // MatsP_154.40 samayaṃ daityasiṃhasya saśakrasya nu saṃsthitāḥ vadateti ca daityasya preṣyairvihasitā bahu // MatsP_154.41 ṛtavo mūrtimantastam upāsante hyaharniśam kṛtāparādhasaṃtrāsaṃ na tyajanti kadācana // MatsP_154.42 tantrītrayalayopetaṃ siddhagandharvakiṃnaraiḥ surāgam upadhā nityaṃ gīyate tasya veśmasu // MatsP_154.43 hantākṛtopakaraṇair mitrāṇi gurulāghavaiḥ śaraṇāgatasaṃtyāgī tyaktasatyapariśrayaḥ // MatsP_154.44 iti niḥśeṣamathavā niḥśeṣaṃ vai na śakyate tasyāvinayamākhyātuṃ sraṣṭā tatra parāyaṇam // MatsP_154.45 ityuktaḥ svātmabhūrdevaḥ surairdaityaviceṣṭitam surānuvāca bhagavāṃs tataḥ smitamukhāmbujaḥ // MatsP_154.46 avadhyastārako daityaḥ sarvairapi surāsuraiḥ yasya vadhyaḥ sa nādyāpi jātastribhuvane pumān // MatsP_154.47 mayā sa varadānena chandayitvā nivāritaḥ tapasaḥ sāṃprataṃ rājā trailokyadahanātmakāt // MatsP_154.48 sa ca vavre vadhaṃ daityaḥ śiśutaḥ saptavāsarāt sa saptadivaso bālaḥ śaṃkarādyo bhaviṣyati // MatsP_154.49 tārakasya nihantā sa bhāskarābho bhaviṣyati sāṃprataṃ cāpyapatnīkaḥ śaṃkaro bhagavānprabhuḥ // MatsP_154.50 yaccāhamuktavānyasyā hy uttānakaratā sadā uttāno varadaḥ pāṇir eṣa devyāḥ sadaiva tu // MatsP_154.51 himācalasya duhitā sā tu devī bhaviṣyati tasyāḥ sakāśādyaḥ śarvas tv araṇyāṃ pāvako yathā // MatsP_154.52 janayiṣyati taṃ prāpya tārako 'bhibhaviṣyati mayāpyupāyaḥ sa kṛto yathaivaṃ hi bhaviṣyati // MatsP_154.53 śeṣaścāpyasya vibhavo vinaśyettadanantaram stokakālaṃ pratīkṣadhvaṃ nirviśaṅkena cetasā // MatsP_154.54 ityuktāstridaśāstena sākṣātkamalajanmanā jagmustaṃ praṇipatyeśaṃ yathāyogaṃ divaukasaḥ // MatsP_154.55 tato gateṣu deveṣu brahmā lokapitāmahaḥ niśāṃ sasmāra bhagavān svatanoḥ pūrvasaṃbhavām // MatsP_154.56 tato bhagavatī rātrir upatasthe pitāmaham tāṃ vivikte samālokya brahmovāca vibhāvarīm // MatsP_154.57 vibhāvari mahatkāyaṃ vibudhānāmupasthitam tatkartavyaṃ tvayā devi śṛṇu kāryasya niścayam // MatsP_154.58 tārako nāma daityendraḥ suraketuranirjitaḥ tasyābhāvāya bhagavāñ janayiṣyati ceśvaraḥ // MatsP_154.59 sutaṃ sa bhavitā tasya tārakasyāntakārakaḥ śaṃkarasyābhavatpatnī satī dakṣasutā tu yā // MatsP_154.60 sā mṛtā kupitā devī kasmiṃścitkāraṇāntare bhavitā himaśailasya duhitā lokabhāvinī // MatsP_154.61 viraheṇa harastasyā matvā śūnyaṃ jagattrayam tapasyanhimaśailasya kandare siddhasevite // MatsP_154.62 pratīkṣamāṇastajjanma kaṃcitkālaṃ nivatsyati tayoḥ sutaptatapasor bhavitā yo mahābalaḥ // MatsP_154.63 sa bhaviṣyati daityasya tārakasya vināśakaḥ jātamātrā tu sā devī svalpasaṃjñā ca bhāminī // MatsP_154.64 virahotkaṇṭhitā gāḍhaṃ harasaṃgamalālasā tayoḥ sutaptatapasoḥ saṃyogaḥ syācchubhānane // MatsP_154.65 tatastābhyāṃ tu janitaḥ svalpo vākkalaho bhavet tato 'pi saṃśayo bhūyas tārakaṃ prati dṛśyate // MatsP_154.66 tayoḥ saṃyuktayostasmāt suratāsaktikāraṇe vighnastvayā vidhātavyo yathā tābhyāṃ tathā śṛṇu // MatsP_154.67 garbhasthāne ca tanmātuḥ svena rūpeṇa rañjaya tato vihāya śarvastāṃ viśrānto narmapūrvakam // MatsP_154.68 bhartsayiṣyati tāṃ devīṃ tataḥ sā kupitā satī prayāsyati tapaścartuṃ tattasmāttapase punaḥ // MatsP_154.69 janayiṣyati yaṃ śarvā dayitadyutimaṇḍitam sa bhaviṣyati hantā vai surārīṇāmasaṃśayam // MatsP_154.70 tvayāpi dānavā devi hantavyā lokadurjayāḥ yāvacca na satī dehasaṃkrāntaguṇasaṃcayā // MatsP_154.71 tatsaṃgamena tāvattvaṃ daityānhantuṃ na śakṣyase evaṃ kṛte tapastaptvā sṛṣṭisaṃhārakāriṇī // MatsP_154.72 samāptaniyamā devī yadā comā bhaviṣyati tadā svameva tadrūpaṃ śailajā pratipatsyate // MatsP_154.73 tanustavāpi sahajā saikānaṃśā bhaviṣyati rūpāṃśena tu saṃyuktā tvamumāyāṃ bhaviṣyasi // MatsP_154.74 ekānaṃśeti lokastvāṃ varade pūjayiṣyati bhedairbahuvidhākāraiḥ sarvagā kāmasādhinī // MatsP_154.75 oṃkāravaktrā gāyatrī tvamiti brahmavādibhiḥ ākrāntirūrjitākārā rājabhiśca mahābhujaiḥ // MatsP_154.76 tvaṃ bhūriti viśāṃ mātā śūdraiḥ śaivīti pūjitā kṣāntirmunīnāmakṣobhyā dayā niyamināmiti // MatsP_154.77 tvaṃ mahopāyasaṃdohā nītirnayavisarpiṇām paricchittistvamarthānāṃ tvamīhā prāṇihṛcchayā // MatsP_154.78 tvaṃ muktiḥ sarvabhūtānāṃ tvaṃ gatiḥ sarvadehinām tvaṃ ca kīrtimatāṃ kīrtis tvaṃ mūrtiḥ sarvadehinām // MatsP_154.79 ratistvaṃ raktacittānāṃ prītistvaṃ hṛṣṭadarśinām tvaṃ kāntiḥ kṛtabhūṣāṇāṃ tvaṃ śāntirduḥkhakarmaṇām // MatsP_154.80 tvaṃ bhrāntiḥ sarvabodhānāṃ tvaṃ gatiḥ kratuyājinām jaladhīnāṃ mahāvelā tvaṃ ca līlā vilāsinām // MatsP_154.81 saṃbhūtistvaṃ padārthānāṃ sthitistvaṃ lokapālinī tvaṃ kālarātrirniḥśeṣabhuvanāvalināśinī // MatsP_154.82 priyakaṇṭhagrahānandadāyinī tvaṃ vibhāvarī ityanekavidhairdevi rūpairloke tvamarcitā // MatsP_154.83 ye tvāṃ stoṣyanti varade pūjayiṣyanti vāpi ye te sarvakāmānāpsyanti niyatā nātra saṃśayaḥ // MatsP_154.84 ityuktā tu niśā devī tathetyuktvā kṛtāñjaliḥ jagāma tvaritā tūrṇaṃ gṛhaṃ himagireḥ param // MatsP_154.85 tatrāsīnāṃ mahāharmye ratnabhittisamāśrayām dadarśa menāmāpāṇḍucchavivaktrasaroruhām // MatsP_154.86 kiṃcic chyāmamukhodagrastanabhārāvanāmitām mahauṣadhigaṇābaddhamantrarājaniṣevitām // MatsP_154.87 udvahatkanakonnaddhajīvarakṣāmahoragām maṇidīpagaṇajyotir mahālokaprakāśite // MatsP_154.88 prakīrṇabahusiddhārthe manojaparivārake śucinyaṃśukasaṃchannabhūśayyāstaraṇojjvale // MatsP_154.89 dhūpāmodamanoramye sarjagandhopayogike tataḥ krameṇa divase gate dūraṃ vibhāvarī // MatsP_154.90 vyajṛmbhata sukhodarke tato menā mahāgṛhe prasuptaprāyapuruṣe nidrābhūtopacārike // MatsP_154.91 sphuṭāloke śaśabhṛti bhrāntirātrivihaṃgame rajanīcarabhūtānāṃ saṃghairāvṛtacatvare // MatsP_154.92 gāḍhakaṇṭhagrahālagnasubhageṣṭajane tataḥ kiṃcidākulatāṃ prāpte menānetrāmbujadvaye // MatsP_154.93 āviveśa mukhe rātriḥ sucirasphuṭasaṃgamā janmadāyā jaganmātuḥ krameṇa jaṭharāntare // MatsP_154.94 āviveśāntaraṃ janma manyamānā kṣapā tu vai arañjayacchaviṃ devyā guhāraṇye vibhāvarī // MatsP_154.95 tato jagatpatiprāṇaheturhimagiripriyā brāhme muhūrte subhage vyasūyata guhāraṇim // MatsP_154.96 tasyāṃ tu jāyamānāyāṃ jantavaḥ sthāṇujaṅgamāḥ abhavansukhinaḥ sarve sarvalokanivāsinaḥ // MatsP_154.97 nārakāṇāmapi tadā sukhaṃ svargasamaṃ mahat abhavatkrūrasattvānāṃ cetaḥ śāntaṃ ca dehinām // MatsP_154.98 jyotiṣāmapi tejastvam abhavatsuratonnatā vanāśritāścauṣadhayaḥ svāduvanti phalāni ca // MatsP_154.99 gandhavanti ca mālyāni vimalaṃ ca nabho 'bhavat mārutaśca sukhasparśo diśaśca sumanoharā // MatsP_154.100 tena codbhūtaphalitaparipākaguṇojjvalāḥ abhavatpṛthivī devī śālimālākulāpi ca // MatsP_154.101 tapāṃsi dīrghacīrṇāni munīnāṃ bhāvitātmanām tasmingatāni sāphalyaṃ kāle nirmalacetasām // MatsP_154.102 vismṛtāni ca śastrāṇi prādurbhāvaṃ prapedire prabhāvastīrthamukhyānāṃ tadā puṇyatamo 'bhavat // MatsP_154.103 antarikṣe surāścāsan vimāneṣu sahasraśaḥ samahendraharibrahmavāyuvahnipurogamāḥ // MatsP_154.104 puṣpavṛṣṭiṃ pramumucus tasmiṃstu himabhūdhare jagurgandharvamukhyāśca nanṛtuścāpsarogaṇāḥ // MatsP_154.105 meruprabhṛtayaścāpi mūrtimanto mahābalāḥ tasminmahotsave prāpte divyaprabhṛtapāṇayaḥ // MatsP_154.106 saritaḥ sāgarāścaiva samājagmuśca sarvaśaḥ himaśailo 'bhavalloke tathā sarvaiścarācaraiḥ // MatsP_154.107 sevyaścāpyabhigamyaśca sa śreyāṃścācalottamaḥ anubhūyotsavaṃ devā jagmuḥ svānālayānmudā // MatsP_154.108 devagandharvanāgendraśailaśīlāvanīguṇaiḥ himaśailasutā devī svayaṃpūrvikayā tataḥ // MatsP_154.109 krameṇa vṛddhimānītā lakṣmīvānalasairbudhaiḥ krameṇa rūpasaubhāgyaprabodhairbhuvanatrayam // MatsP_154.110 ajayadbhūṣayaccāpi niḥsādhārairnagātmajā etasminnantare śakro nāradaṃ devasaṃmatam // MatsP_154.111 devarṣimatha sasmāra kāryasādhanasatvaram smṛtiṃ śakrasya vijñāya jātāṃ tu bhagavāṃstadā // MatsP_154.112 ājagāma mudā yukto mahendrasya niveśanam taṃ sa dṛṣṭvā sahasrākṣaḥ samutthāya mahāsanāt // MatsP_154.113 yathārheṇa tu pādyena pūjayāmāsa vāsavaḥ śakrapraṇītāṃ tāṃ pūjāṃ pratigṛhya yathāvidhi // MatsP_154.114 nāradaḥ kuśalaṃ devam apṛcchatpākaśāsanam pṛṣṭe ca kuśale śakraḥ provāca vacanaṃ prabhuḥ // MatsP_154.115 kuśalasyāṅkure tāvat sambhūte bhuvanatraye tatphalodbhavasaṃpattau tvaṃ bhavātandrito mune // MatsP_154.116 vetsi caitatsamastaṃ tvaṃ tathāpi paricodakaḥ nirvṛtiṃ paramāṃ yāti nivedyārthaṃ suhṛjjane // MatsP_154.117 tadyathā śailajā devī yogaṃ yāyātpinākinā śīghraṃ tadudyamaḥ sarvair asmatpakṣairvidhīyatām // MatsP_154.118 avagamyārthamakhilaṃ tata āmantrya nāradaḥ śakraṃ jagāma bhagavān himaśailaniveśanam // MatsP_154.119 tatra dvāre sa viprendraś citravetralatākule vandito himaśailena nirgatena puro muniḥ // MatsP_154.120 saha praviśya bhavanaṃ bhuvo bhūṣaṇatāṃ gatam nivedite svayaṃ haime himaśaile na vistṛte // MatsP_154.121 mahāsane munivaro niṣasādātuladyutiḥ yathārhaṃ cārghyapādyaṃ ca śailastasmai nyavedayat // MatsP_154.122 munistu pratijagrāha tamarghaṃ vidhivattadā gṛhītārghaṃ munivaram apṛcchacchlakṣṇayā girā // MatsP_154.123 kuśalaṃ tapasaḥ śailaḥ śanaiḥ phullānanāmbujaḥ munirapyadrirājānam apṛcchatkuśalaṃ tadā // MatsP_154.124 aho 'vatāritāḥ sarve saṃniveśe mahāgire pṛthutvaṃ manasā tulyaṃ kandarāṇāṃ tathācala // MatsP_154.125 gurutvaṃ te guṇaughānāṃ sthāvarādatiricyate prasannatā ca toyasya manaso 'pyadhikā ca te // MatsP_154.126 na lakṣayāmaḥ śailendra śiṣyate kandarodarāt na ca lakṣmīstathā svarge kutrādhikatayā sthitā // MatsP_154.127 nānātapobhirmunibhir jvalanārkasamaprabhaiḥ pāvanaiḥ pāvito nityaṃ tvatkandarasamāśritaiḥ // MatsP_154.128 avamatya vimānāni svargavāsavirāgiṇaḥ piturgṛha ivāsannā devagandharvakiṃnarāḥ // MatsP_154.129 aho dhanyo 'si śailendra yasya te kandaraṃ haraḥ adhyāste lokanātho 'pi samādhānaparāyaṇaḥ // MatsP_154.130 ityuktavati devarṣau nārade sādaraṃ girā himaśailasya mahiṣī menā munididṛkṣayā // MatsP_154.131 anuyātā duhitrā tu svalpāliparicārikā lajjāpraṇayanamrāṅgī praviveśa niveśanam // MatsP_154.132 tatra sthito munivaraḥ śailena sahito vaśī dṛṣṭvā tu tejaso rāśiṃ muniṃ śailapriyā tadā // MatsP_154.133 vavande gūḍhavadanā pāṇipadmakṛtāñjaliḥ tāṃ vilokya mahābhāgo maharṣir amitadyutiḥ // MatsP_154.134 āśīrbhir amṛtodgārarūpābhistāṃ vyavardhayat tato vismitacittā tu himavadgiriputrikā // MatsP_154.135 udaikṣannāradaṃ devī munimadbhutarūpiṇam ehi vatseti cāpyuktā ṛṣiṇā snigdhayā girā // MatsP_154.136 kaṇṭhe gṛhītvā pitaram utsaṅge samupāviśat uvāca mātā tāṃ devīm abhivandaya putrike // MatsP_154.137 bhagavantaṃ tato dhanyaṃ patimāpsyasi saṃmatam ityuktā tu tato mātrā vastrāntapihitānanā // MatsP_154.138 kiṃcitkampitamūrdhā tu vākyaṃ novāca kiṃcana tataḥ punaruvācedaṃ vākyaṃ mātā sutāṃ tadā // MatsP_154.139 vatse vandaya devarṣiṃ tato dāsyāmi te śubham ratnakrīḍanakaṃ ramyaṃ sthāpitaṃ yacciraṃ mayā // MatsP_154.140 ityuktā tu tato vegād uddhṛtya caraṇau tadā vavande mūrdhni saṃdhāya karapaṅkajakuḍmalam // MatsP_154.141 kṛte tu vandane tasyā mātā sakhīmukhena tu codayāmāsa śanakais tasyāḥ saubhāgyaśaṃsinām // MatsP_154.142 śarīralakṣaṇānāṃ tu vijñānāya tu kautukāt strīsvabhāvādyadduhituś cintāṃ hṛdi samudvahan // MatsP_154.143 jñātvā tadiṅgitaṃ śailo mahiṣyā hṛdayena tu anudgīrṇo 'kṣatirmene ramyametadupasthitam // MatsP_154.144 coditaḥ śailamahiṣīsakhyā munivarastadā smitānano mahābhāgo vākyaṃ provāca nāradaḥ // MatsP_154.145 na jāto 'syāḥ patirbhadre lakṣaṇaiśca vivarjitā uttānahastā satataṃ caraṇairvyabhicāribhiḥ svachāyayā bhaviṣyeyaṃ kimanyadbahu bhāṣyate // MatsP_154.146 śrutvaitatsaṃbhramāviṣṭo dhvastadhairyo mahābalaḥ nāradaṃ pratyuvācātha sāśrukaṇṭho mahāgiriḥ // MatsP_154.147 saṃsārasyātidoṣasya durvijñeyā gatiryataḥ sṛṣṭyāṃ cāvaśyabhāvinyāṃ kenāpyatiśayātmanā // MatsP_154.148 kartrā praṇītā maryādā sthitā saṃsāriṇāmiyam yo jāyate hi yadbījo janituḥ sa hyasārthakaḥ // MatsP_154.149 janitā cāpi jātasya na kaściditi yatsphuṭam svakarmaṇaiva jāyante vividhā bhūtajātayaḥ // MatsP_154.150 aṇḍajo hyaṇḍajājjātaḥ punarjāyeta mānavaḥ mānuṣācca sarīsṛpyāṃ manuṣyatvena jāyate // MatsP_154.151 tatrāpi jātau śreṣṭhāyāṃ dharmasyotkarṣaṇena tu aputrajanminaḥ śeṣāḥ prāṇinaḥ samavasthitāḥ // MatsP_154.152 manujāstatra jāyante yato na gṛhadharmiṇaḥ krameṇāśramasaṃprāptir brahmacārivratādanu // MatsP_154.153 tasya karturniyogena saṃsāro yena vardhitaḥ saṃsārasya kuto vṛddhiḥ sarve syuryadatigrahāḥ // MatsP_154.154 ataḥ kartrā tu śāstreṣu sutalābhaḥ praśaṃsitaḥ prāṇināṃ mohanārthāya narakatrāṇasaṃśrayāt // MatsP_154.155 striyā virahitā sṛṣṭir jantūnāṃ nopapadyate strījātistu prakṛtyaiva kṛpaṇā dainyabhāṣiṇī śāstrālocanasāmarthyam ujjhitaṃ tāsu vedhasā // MatsP_154.156 śāstreṣūktamasaṃdigdhaṃ bahuvāraṃ mahāphalam daśaputrasamā kanyā yā na syācchīlavarjitā // MatsP_154.157 vākyametatphalabhraṣṭaṃ puṃsi glānikaraṃ param kanyā hi kṛpaṇā śocyā piturduḥkhavivardhinī // MatsP_154.158 yāpi syātpūrṇasarvāḍhyā patiputradhanādibhiḥ kiṃ punardurbhagā hīnā patiputradhanādibhiḥ // MatsP_154.159 tvaṃ coktavānsutāyā me śarīre doṣasaṃgraham aho muhyāmi śuṣyāmi glāmi sīdāmi nārada // MatsP_154.160 ayuktamatha vaktavyam aprāpyamapi sāṃpratam anugraheṇa me chinddhi duḥkhaṃ kanyāśrayaṃ mune // MatsP_154.161 paricchinne 'pyasaṃdigdhe manaḥ paribhavāśrayam tṛṣṇā muṣṇāti niṣṇātā phalalobhāśrayāśubhā // MatsP_154.162 strīṇāṃ hi paramaṃ janma kulānāmubhayātmanām ihāmutra sukhāyoktaṃ satpatiprāptisaṃjñitam // MatsP_154.163 durlabhaḥ satpatiḥ strīṇāṃ viguṇo 'pi patiḥ kila na prāpyate vinā puṇyaiḥ patirnāryā kadācana // MatsP_154.164 yato niḥsādhano dharmaḥ parimāṇojjhitā ratiḥ dhanaṃ jīvitaparyāptaṃ patyau nāryāḥ pratiṣṭhitam // MatsP_154.165 nirdhano durbhago mūrkhaḥ sarvalakṣaṇavarjitaḥ daivataṃ paramaṃ nāryāḥ patiruktaḥ sadaiva hi // MatsP_154.166 tvayā coktaṃ hi devarṣe na jāto 'syāḥ patiḥ kila etaddaurbhāgyamatulam asaṃkhyaṃ guru duḥsaham // MatsP_154.167 carācare bhūtasarge yadadyāpi ca no mune na sa jāta iti brūṣe tena me vyākulaṃ manaḥ // MatsP_154.168 manuṣyadevajātīnāṃ śubhāśubhanivedakam lakṣaṇaṃ hastapādādau vihitairlakṣaṇaiḥ kila // MatsP_154.169 seyam uttānahasteti tvayoktā munipuṃgava uttānahastatā proktā yācatāmeva nityadā // MatsP_154.170 śubhodayānāṃ dhanyānāṃ na kadācitprayacchatām svachāyayāsyāścaraṇau tvayoktau vyabhicāriṇau // MatsP_154.171 tatrāpi śreyasāṃ hyāśā mune na pratibhāti naḥ śarīralakṣaṇāścānye pṛthakphalanivedinaḥ // MatsP_154.172 saubhāgyadhanaputrāyuḥ patilābhānuśaṃsanam taiśca sarvairvihīneyaṃ tvamāttha munipuṃgava // MatsP_154.173 tvaṃ me sarvaṃ vijānāsi satyavāgasi cāpyataḥ muhyāmi muniśārdūla hṛdayaṃ dīryatīva me // MatsP_154.174 ityuktvā virataḥ śailo mahāduḥkhavicāraṇāt śrutvaitadakhilaṃ tasmāc chailarājamukhāmbujāt smitapūrvamuvācedaṃ nārado devacoditaḥ // MatsP_154.175 harṣasthāne 'pi mahati tvayā duḥkhaṃ nirūpyate aparicchinnavākyārthe mohaṃ yāsi mahāgire // MatsP_154.176 imāṃ śṛṇu giraṃ matto rahasyapariniṣṭhitām samāhito mahāśaila mayoktasya vicāraṇe // MatsP_154.177 na jāto 'syāḥ patirdevyā yanmayoktaṃ himācala na sa jāto mahādevo bhūtabhavyabhavodbhavaḥ śaraṇyaḥ śāśvataḥ śāstā śaṃkaraḥ parameśvaraḥ // MatsP_154.178 brahmaviṣṇvindramunayo janmamṛtyujarārditāḥ tasyaite parameśasya sarve krīḍanakā gire // MatsP_154.179 āste brahmā tadicchātaḥ sambhūto bhuvanaprabhuḥ viṣṇuryuge yuge jāto nānājātirmahātanuḥ // MatsP_154.180 manyase māyayā jātaṃ viṣṇuṃ cāpi yuge yuge ātmano na vināśo 'sti sthāvarānte 'pi bhūdhara // MatsP_154.181 saṃsāre jāyamānasya bhriyamāṇasya dehinaḥ naśyate deha evātra nātmano nāśa ucyate // MatsP_154.182 brahmādisthāvarānto 'yaṃ saṃsāro yaḥ prakīrtitaḥ sa janmamṛtyuduḥkhārto hy avaśaḥ parivartate // MatsP_154.183 mahādevo 'calaḥ sthāṇur na jāto janako 'jaraḥ bhaviṣyati patiḥ so 'syā jagannātho nirāmayaḥ // MatsP_154.184 yaduktaṃ ca mayā devī lakṣaṇairvarjitā tava śṛṇu tasyāpi vākyasya samyaktvena vicāraṇam // MatsP_154.185 lakṣaṇaṃ daiviko hyaṅkaḥ śarīrāvayavāśrayaḥ sarvāyurdhanasaubhāgyaparimāṇaprakāśakaḥ // MatsP_154.186 anantasyāprameyasya saubhāgyasyāsya bhūdhara naivāṅko lakṣaṇākāraḥ śarīre saṃvidhīyate // MatsP_154.187 ato 'syā lakṣaṇaṃ gātre śaila nāsti mahāmate yathāhamuktavānasyā hy uttānakaratāṃ sadā // MatsP_154.188 uttāno varadaḥ pāṇir eṣa devyāḥ sadaiva tu surāsuramunivrātavaradeyaṃ bhaviṣyati // MatsP_154.189 yathā proktaṃ tadā pādau svacchāyāvyabhicāriṇau asyāḥ śṛṇu mamātrāpi vāgyuktiṃ śailasattama // MatsP_154.190 caraṇau padmasaṃkāśāv asyāḥ svacchanakhojjvalau surāsurāṇāṃ namatāṃ kirīṭamaṇikāntibhiḥ // MatsP_154.191 vicitravarṇairbhāsantau svacchāyāpratibimbitau bhāryā jagadgurorhyeṣā vṛṣāṅkasya mahīdhara // MatsP_154.192 jananī lokadharmasya sambhūtā bhūtabhāvanī śiveyaṃ pāvanāyaiva tvatkṣetre pāvakadyutiḥ // MatsP_154.193 tadyathā śīghramevaiṣāṃ yogaṃ yāyātpinākinā tathā vidheyaṃ vidhivat tvayā śailendrasattama atyantaṃ hi mahatkāryaṃ devānāṃ himabhūdhara // MatsP_154.194 evaṃ śrutvā tu śailendro nāradātsarvameva hi ātmānaṃ sa punarjātaṃ mene menāpatistadā // MatsP_154.195 namaskṛtya vṛṣāṅkāya tadā devāya dhīmate uvāca so 'pi saṃhṛṣṭo nāradaṃ tu himācalaḥ // MatsP_154.196 dustarānnarakādghorād uddhṛto 'smi tvayā mune pātālādahamuddhṛtya saptalokādhipaḥ kṛtaḥ // MatsP_154.197 himācalo 'smi vikhyātas tvayā munivarādhunā himācale 'calaguṇāṃ prāpito 'smi samunnatim // MatsP_154.198 ānandadivasāhāri hṛdayaṃ me 'dhunā mune nādhyavasyati kṛtyānāṃ pravibhāgavicāraṇam yadi vācāmadhīśaḥ syāṃ tvadguṇānāṃ vicāraṇe // MatsP_154.199 bhavadvidhānāṃ niyatam amoghaṃ darśanaṃ mune tavāsmānprati cāpalyaṃ vyaktaṃ mama mahāmune // MatsP_154.200 bhavadbhireva kṛtyo 'haṃ nivāsāyātmarūpiṇām munīnāṃ devatānāṃ ca svayaṃkartāpi kalmaṣam // MatsP_154.201 tathāpi vastunyekasminn ājñā me sampradīyatām ityuktavati śailendre sa tadā harṣanirbhare // MatsP_154.202 tathā ca nārado vākyaṃ kṛtaṃ sarvamiti prabho surakārye ya evārthas tavāpi sumahattaraḥ // MatsP_154.203 ityuktvā nāradaḥ śīghraṃ jagāma tridivaṃ prati sa gatvā śakrabhavanam amareśaṃ dadarśa ha // MatsP_154.204 tato 'bhirūpe sa munir upaviṣṭo mahāsane pṛṣṭaḥ śakreṇa provāca himajāsaṃśrayāṃ kathām // MatsP_154.205 samūhya yattu kartavyaṃ tanmayā kṛtameva hi kiṃ tu pañcaśarasyaiva samayo 'yamupasthitaḥ // MatsP_154.206 ityukto devarājastu muninā kāryadarśinā cūtāṅkurāstraṃ sasmāra bhagavānpākaśāsanaḥ // MatsP_154.207 saṃsmṛtastu tadā kṣipraṃ sahasrākṣeṇa dhīmatā upatasthe ratiyutaḥ savilāso jhaṣadhvajaḥ prādurbhūtaṃ tu taṃ dṛṣṭvā śakraḥ provāca sādaram // MatsP_154.208 upadeśena bahunā kiṃ tvāṃ prati vade priyam manobhavo 'si tena tvaṃ vetsi bhūtamanogatam // MatsP_154.209 tadyathārthakameva tvaṃ kuru nākasadāṃ priyam śaṃkaraṃ yojaya kṣipraṃ giriputryā manobhava saṃyuto madhunā caiva ṛturājena durjaya // MatsP_154.210 ityukto madanastena śakreṇa svārthasiddhaye provāca pañcabāṇo 'tha vākyaṃ bhītaḥ śatakratum // MatsP_154.211 anayā devasāmagryā munidānavabhīmayā duḥsādhyaḥ śaṃkaro devaḥ kiṃ na vetsi jagatprabho // MatsP_154.212 tasya devasya vettha tvaṃ kāraṇaṃ tu yadavyayam prāyaḥ prasādaḥ kopo 'pi sarvo hi mahatāṃ mahān // MatsP_154.213 sarvopabhogasārā hi sundaryaḥ svargasaṃbhavāḥ adhyāśritaṃ ca yatsaukhyaṃ bhavatā naṣṭaceṣṭitam // MatsP_154.214 pramādādatha vibhraśyed īśaṃ prati vicintyatām prāgeva ceha dṛśyante bhūtānāṃ kāryasaṃbhavāḥ // MatsP_154.215 viśeṣaṃ kāṅkṣatāṃ śakra sāmānyādbhraṃśanaṃ phalam śrutvaitadvacanaṃ śakras tamuvācāmarairyutaḥ // MatsP_154.216 vayaṃ pramāṇāste hyatra ratikānta na saṃśayaḥ saṃdeśena vinā śaktir apakārasya neṣyate kasyacic ca kvaciddṛṣṭaṃ sāmarthyaṃ na tu sarvataḥ // MatsP_154.217 ityuktaḥ prayayau kāmaḥ sakhāyaṃ madhumāśritaḥ ratiyukto jagāmāśu prasthaṃ tu himabhūbhṛtaḥ // MatsP_154.218 sa tu tatrākaroccintāṃ kāryasyopāyapūrvikām mahārthā ye hi niṣkampā manasteṣāṃ sudurjayam // MatsP_154.219 tadādāveva saṃkṣobhya niyataṃ sujayo bhavet saṃsiddhiṃ prāpnuyuścaiva pūrvaṃ saṃśodhya mānasam // MatsP_154.220 kathaṃ ca vividhairbhāvair dveṣānugamanaṃ vinā krodhaḥ krūratarāsaṅgād bhīṣaṇerṣyāṃ mahāsakhīm // MatsP_154.221 cāpalyamūrdhni vidhvastadhairyādhārāṃ mahābalām tāmasya viniyokṣyāmi manaso vikṛtiṃ parām // MatsP_154.222 pidhāya dhairyadvārāṇi saṃtoṣamapakṛṣya ca avagantuṃ hi māṃ tatra na kaścidatipaṇḍitaḥ // MatsP_154.223 vikalpamātrāvasthāne vairūpyaṃ manaso bhavet paścānmūlakriyārambhagambhīrāvartadustaraḥ // MatsP_154.224 hariṣyāmi harasyāhaṃ tapastasya sthirātmanaḥ indriyagrāmamāvṛtya ramyasādhanasaṃvidhiḥ // MatsP_154.225 cintayitveti madano bhūtabhartustadāśramam jagāma jagatīsāraṃ saraladrumavedikam // MatsP_154.226 śāntasattvasamākīrṇam acalaprāṇisaṃkulam nānāpuṣpalatājālaṃ gaganasthagaṇeśvaram // MatsP_154.227 nirvyagravṛṣabhādhyuṣṭanīlaśādvalasānukam tatrāpaśyattrinetrasya ramyaṃ kaṃciddvitīyakam // MatsP_154.228 vīrakaṃ lokavīreśam īśānasadṛśadyutim yakṣakuṅkumakiñjalkapuñjapiṅgajaṭāsaṭam // MatsP_154.229 vetrapāṇinam avyagram ugrabhogīndrabhūṣaṇam tato nimīlitonnidrapadmapatrābhalocanam // MatsP_154.230 prekṣamāṇamṛjusthānaṃ nāsikāgraṃ sulocanaiḥ śravastarasasiṃhendracarmalambottarīyakam // MatsP_154.231 śravaṇāhiphalanmuktaniḥśvāsānalapiṅgalam preṅkhatkapālaparyantatumbilambijaṭācayam // MatsP_154.232 kṛtavāsukiparyaṅkanābhimūlaniveśitam brahmāñjalisthapucchāgranibaddhoragabhūṣaṇam // MatsP_154.233 dadarśa śaṃkaraṃ kāmaḥ kramaprāptāntikaṃ śanaiḥ tato bhramarajhaṅkāramālambidrumasānukam // MatsP_154.234 praviṣṭaḥ karṇarandhreṇa bhavasya madano manaḥ śaṃkarastamathākarṇya madhuraṃ madanāśrayam // MatsP_154.235 sasmāra dakṣaduhitāraṃ dayitāṃ raktamānasaḥ tataḥ sā tasya śanakais tirobhūyātinirmalā // MatsP_154.236 samādhibhāvanā tasthau lakṣyapratyakṣarūpiṇī tatastanmayatāṃ yātaḥ pratyūhāpihitāśayaḥ // MatsP_154.237 vaśitvena bubodheśo vikṛtiṃ madanātmikām īṣatkopasamāviṣṭo dhairyamālambya dhūrjaṭiḥ // MatsP_154.238 nirāse madanasthityā yogamāyāsamāvrataḥ sa tayā māyayāviṣṭo jajvāla madanastataḥ // MatsP_154.239 icchāśarīro durjeyo roṣadoṣamahāśrayaḥ hṛdayānnirgataḥ so 'tha vāsanāvyasanātmakaḥ // MatsP_154.240 bahiḥsthalaṃ samālambya hy upatasthau jhaṣadhvajaḥ anuyāto 'tha hṛdyena mitreṇa madhunā saha // MatsP_154.241 sahakāratarau dṛṣṭvā mṛdumārutanirdhutam stabakaṃ madano ramyaṃ haravakṣasi satvaram // MatsP_154.242 mumoca mohanaṃ nāma mārgaṇaṃ makaradhvajaḥ śivasya hṛdaye śuddhe nāśaśālī mahāśaraḥ // MatsP_154.243 papāta paruṣaprāṃśuḥ puṣpabāṇo vimohanaḥ tataḥ karaṇasaṃdeho viddhastu hṛdaye bhavaḥ // MatsP_154.244 babhūva bhūdharaupamyadhairyo 'pi madanonmukhaḥ tataḥ prabhutvādbhāvānāṃ nāveśaṃ samapadyata // MatsP_154.245 bāhyaṃ bahu samāsādya pratyūhaprasavātmakam tataḥ kopānalodbhūtaghorahuṅkārabhīṣaṇe // MatsP_154.246 babhūva vadane netraṃ tṛtīyamanalākulam rudrasya raudravapuṣo jagatsaṃhārabhairavam // MatsP_154.247 tadantikasthe madane vyasphārayata dhūrjaṭiḥ tannetravisphuliṅgena krośatāṃ nākavāsinām // MatsP_154.248 gamito bhasmasāttūrṇaṃ kandarpaḥ kāmidarpakaḥ sa tu taṃ bhasmasātkṛtvā haranetrodbhavo 'nalaḥ // MatsP_154.249 vyajṛmbhata jagaddagdhuṃ jvālāhuṅkāraghasmaraḥ tato bhavo jagaddhetor vyabhavajjātavedasam // MatsP_154.250 sahakāre madhau candre sumanaḥsu pareṣvapi bhṛṅgeṣu kokilāsyeṣu vibhāgena smarānalam // MatsP_154.251 sa bāhyāntaraviddhena hareṇa smaramārgaṇaḥ rāgasnehasamiddhāntardhāvaṃstīvrahutāśanaḥ // MatsP_154.252 vibhaktalokasaṃkṣobhakaro durvārajṛmbhitaḥ samprāpya snehasaṃpṛktaṃ kāmināṃ hṛdayaṃ kila // MatsP_154.253 jvalatyaharniśaṃ bhīmo duścikitsyamukhātmakaḥ vilokya harahuṅkārajvālābhasmakṛtaṃ smaram // MatsP_154.254 vilalāpa ratiḥ krūraṃ bandhunā madhunā saha tato vilapya bahuśo madhunā parisāntvitā // MatsP_154.255 jagāma śaraṇaṃ devam indumauliṃ trilocanam bhṛṅgānuyātāṃ saṃgṛhya puṣpitāṃ sahakārajām // MatsP_154.256 latāṃ pavitrakasthāne pāṇau parabhṛtāṃ sakhīm nirbadhya tu jaṭājūṭaṃ kuṭilair alakai ratiḥ // MatsP_154.257 uddhvalya gātraṃ śubhreṇa hṛdyena smarabhasmanā jānubhyāmavanīṃ gatvā provācenduvibhūṣaṇam // MatsP_154.258 namaḥ śivāyāstu nirāmayāya namaḥ śivāyāstu manomayāya namaḥ śivāyāstu surārcitāya tubhyaṃ sadā bhaktakṛpāparāya // MatsP_154.259 namo bhavāyāstu bhavodbhavāya namo 'stu te dhvastamanobhavāya namo 'stu te gūḍhamahāvratāya namo 'stu māyāgahanāśrayāya // MatsP_154.260 namo 'stu śarvāya namaḥ śivāya namo 'stu siddhāya purātanāya namo 'stu kālāya namaḥ kalāya namo 'stu te jñānavarapradāya // MatsP_154.261 namo 'stu te kālakalātigāya namo nisargāmalabhūṣaṇāya namo 'stvameyāndhakamardakāya namaḥ śaraṇyāya namo 'guṇāya // MatsP_154.262 namo 'stu te bhīmagaṇānugāya namo 'stu nānābhuvanādikartre namo 'stu nānājagatāṃ vidhātre namo 'stu te citraphalaprayoktre // MatsP_154.263 sarvāvasāne hyavināśanetre namo 'stu citrādhvarabhāgabhoktre namo 'stu bhaktābhimatapradātre namaḥ sadā te bhavasaṅgahartre // MatsP_154.264 anantarūpāya sadaiva tubhyam asahyakopāya namo 'stu tubhyam śaśāṅkacihnāya sadaiva tubhyam ameyamānāya namaḥ stutāya // MatsP_154.265 vṛṣendrayānāya purāntakāya namaḥ prasiddhāya mahauṣadhāya namo 'stu bhaktyābhimatapradāya namo 'stu sarvārtiharāya tubhyam // MatsP_154.266 carācarācāravicāravaryam ācāryam utprekṣitabhūtasargam tvāmindumauliṃ śaraṇaṃ prapannā priyāprameyaṃ mahatāṃ maheśam // MatsP_154.267 prayaccha me kāmayaśaḥsamṛddhiṃ punaḥ prabho jīvatu kāmadevaḥ priyaṃ vinā tvāṃ priyajīviteṣu tvatto 'paraḥ ko bhuvaneṣvihāsti // MatsP_154.268 prabhuḥ priyāyāḥ prasavaḥ priyāṇāṃ praṇītaparyāyaparāparārthaḥ tvamevameko bhuvanasya nātho dayālurunmūlitabhaktabhītiḥ // MatsP_154.269 itthaṃ stutaḥ śaṃkara īḍya īśo vṛṣākapirmanmathakāntayā tu tutoṣa doṣākarakhaṇḍadhārī uvāca caināṃ madhuraṃ nirīkṣya // MatsP_154.270 bhaviteti ca kāmo 'yaṃ kālātkānto 'cirādapi anaṅga iti lokeṣu sa vikhyātiṃ gamiṣyati // MatsP_154.271 ityuktā śirasāvandya giriśaṃ kāmavallabhā jagāmopavanaṃ ramyaṃ ratistu himabhūbhṛtaḥ // MatsP_154.272 ruroda cāpi bahuśo dīnā ramye sthale tu sā maraṇavyavasāyāttu nivṛttā sā harājñayā // MatsP_154.273 atha nāradavākyena codito himabhūdharaḥ kṛtābharaṇasaṃskārāṃ kṛtakautukamaṅgalām // MatsP_154.274 svargapuṣpakṛtāpīḍāṃ śubhracīnāṃśukāmbarām śarābhyāṃ saṃyutāṃ śailo gṛhītvā svasutāṃ tataḥ // MatsP_154.275 jagāma śubhayogena tadā sampūrṇamānasaḥ sakānanānyupākramya vanānyupavanāni ca // MatsP_154.276 dadarśa rudatīṃ nārīm apratarkyamahaujasam rūpeṇāsadṛśīṃ loke ramyeṣu vanasānuṣu // MatsP_154.277 kautukena parāmṛśya tāṃ dṛṣṭvā rudatīṃ giriḥ upasarpya tatastasyā nikaṭe so 'bhyapṛcchata // MatsP_154.278 kāsi kasyāsi kalyāṇi kimarthaṃ cāpi rodiṣi naitadalpamahaṃ manye kāraṇaṃ lokasundari // MatsP_154.279 sā tasya vacanaṃ śrutvā uvāca madhunā saha rudatī śokajananaṃ śvasatī dainyavardhanam // MatsP_154.280 kāmasya dayitāṃ bhāryāṃ ratiṃ māṃ viddhi suvrata girāvasminmahābhāga giriśastapasi sthitaḥ // MatsP_154.281 tena pratyūharuṣṭena visphāryālokya locanam dagdho 'sau jhaṣaketustu mama kānto 'tivallabhaḥ // MatsP_154.282 ahaṃ tu śaraṇaṃ yātā taṃ devaṃ bhayavihvalā stutavatyatha saṃstutyā tato māṃ giriśo 'bravīt // MatsP_154.283 tuṣṭo 'haṃ kāmadayite kāmo 'yaṃ te bhaviṣyati tvatstutiṃ cāpyadhīyāno naro bhaktyā madāśrayaḥ lapsyate kāṅkṣitaṃ kāmaṃ nivartya maraṇāditaḥ // MatsP_154.284 pratīkṣantī ca tadvākyam āśāveśādibhirhyaham śarīraṃ parirakṣiṣye kaṃcitkālaṃ mahādyute // MatsP_154.285 ityuktastu tadā ratyā śailaḥ saṃbhramabhīṣitaḥ pāṇāvādāya hi sutāṃ gantumaicchatsvakaṃ puram // MatsP_154.286 bhāvino 'vaśyabhāvitvād bhavitrī bhūtabhāvinī lajjamānā sakhimukhair uvāca pitaraṃ girim // MatsP_154.287 durbhāgyeṇa śarīreṇa kiṃ mamānena kāraṇam kathaṃ ca tādṛśaṃ prāptaṃ sukhaṃ me sa patirbhavet // MatsP_154.288 tapobhiḥ prāpyate 'bhīṣṭaṃ nāsādhyaṃ hi tapasyataḥ durbhagatvaṃ vṛthā loko vahate sati sādhane // MatsP_154.289 jīvitāddurbhagācchreyo maraṇaṃ hyatapasyataḥ bhaviṣyāmi na saṃdeho niyamaiḥ śoṣaye tanum // MatsP_154.290 tapasi bhraṣṭasaṃdeha udyamo 'rthajigīṣayā sāhaṃ tapaḥ kariṣyāmi yadahaṃ prāpya durlabhā // MatsP_154.291 ityuktaḥ śailarājastu duhitrā snehaviklavaḥ uvāca vācā śailendraḥ snehagadgadavarṇayā // MatsP_154.292 umeti capale putri na kṣamaṃ tāvakaṃ vapuḥ soḍhuṃ kleśasvarūpasya tapasaḥ saumyadarśane // MatsP_154.293 bhāvīnyabhivicāryāṇi padārthāni sadaiva tu bhāvino 'rthā bhavantyeva haṭhenānicchato 'pi vā // MatsP_154.294 tasmānna tapasā te 'sti bāle kiṃcitprayojanam bhavanāyaiva gacchāmaś cintayiṣyāmi tatra vai // MatsP_154.295 ityuktā tu yadā naiva guhāyābhyeti śailajā tataḥ sa cintayāviṣṭo duhitāṃ praśaśaṃsa ca // MatsP_154.296 tato 'ntarikṣe divyā vāg abhūdbhuvanabhūtale umeti capale putri tvayoktā tanayā tataḥ // MatsP_154.297 umeti nāma tenāsyā bhuvaneṣu bhaviṣyati siddhiṃ ca mūrtimatyeṣā sādhayiṣyati cintitām // MatsP_154.298 iti śrutvā tu vacanam ākāśātkāśapāṇḍuraḥ anujñāya sutāṃ śailo jagāmāśu svamandiram // MatsP_154.299 śailajāpi yayau śailam agamyamapi daivataiḥ sakhībhyāmanuyātā tu niyatā nagarājajā // MatsP_154.300 śṛṅgaṃ himavataḥ puṇyaṃ nānādhātuvibhūṣitam divyapuṣpalatākīrṇaṃ siddhagandharvasevitam // MatsP_154.301 nānāmṛgagaṇākīrṇaṃ bhramarodghuṣṭapādapam divyaprasravaṇopetaṃ dīrghikābhiralaṃkṛtam // MatsP_154.302 nānāpakṣigaṇākīrṇaṃ cakravākopaśobhitam jalajasthalajaiḥ puṣpaiḥ protphullairupaśobhitam // MatsP_154.303 citrakandarasaṃsthānaṃ guhāgṛhamanoharam vihaṅgasaṃghasaṃjuṣṭaṃ kalpapādapasaṃkaṭam // MatsP_154.304 tatrāpaśyanmahāśākhaṃ śākhinaṃ haritacchadam sarvartukusumopetaṃ manorathaśatojjvalam // MatsP_154.305 nānāpuṣpasamākīrṇaṃ nānāvidhaphalānvitam nataṃ sūryasya rucibhir bhinnasaṃhṛtapallavam // MatsP_154.306 tatrāmbarāṇi saṃtyajya bhūṣaṇāni ca śailajā saṃvītā valkalairdivyair darbhanirmitamekhalā // MatsP_154.307 triḥsnātā pāṭalāhārā babhūva śaradāṃ śatam śatamekena śīrṇena parṇenāvartayattadā // MatsP_154.308 nirāhārā śataṃ sābhūt samānāṃ tapasāṃ nidhiḥ tata udvejitāḥ sarve prāṇinastattapo 'gninā // MatsP_154.309 tataḥ sasmāra bhagavān munīnsapta śatakratuḥ te samāgamya munayaḥ sarve samuditāstataḥ // MatsP_154.310 pūjitāśca mahendreṇa papracchustaṃ prayojanam kimarthaṃ tu suraśreṣṭha saṃsmṛtāstu vayaṃ tvayā // MatsP_154.311 śakraḥ provāca śṛṇvantu bhagavantaḥ prayojanam himācale tapo ghoraṃ tapyate bhūdharātmajā tasyā hyabhimataṃ kāmaṃ bhavantaḥ kartumarhatha // MatsP_154.312 tataḥ samāpatandevyā jagadarthaṃ tvarānvitāḥ tathetyuktvā tu śailendraṃ siddhasaṃghātasevitam // MatsP_154.313 ūcurāgatya munayas tāmatho madhurākṣaram putri kiṃ te vyavasitaḥ kāmaḥ kamalalocane // MatsP_154.314 tānuvāca tato devī salajjā gauravānmunīn tapasyato mahābhāgāḥ prāpya maune bhavādṛśān // MatsP_154.315 vandanāya niyuktā dhīḥ pāvayatyavikalpitam praśnonmukhatvādbhavatāṃ yuktamāsanamāditaḥ // MatsP_154.316 upaviṣṭāḥ śramonmuktās tataḥ prakṣyatha māmataḥ ityuktvā sā tataścakre kṛtāsanaparigrahān // MatsP_154.317 sā tu tānvidhivatpūjyān pūjayitvā vidhānataḥ uvācādityasaṃkāśān munīnsapta satī śanaiḥ // MatsP_154.318 tyaktvā vratātmakaṃ maunaṃ maunaṃ jagrāha hrīmayam bhāvaṃ tasyāstu maunāntaṃ tasyāḥ saptarṣayo yathā // MatsP_154.319 gauravādhīnatāṃ prāptāḥ papracchustāṃ punastathā sāpi gauravagarbheṇa manasā cāruhāsinī // MatsP_154.320 munīñśāntakathālāpān prekṣya provāca vāgyamam bhagavanto vijānanti prāṇināṃ mānasaṃ hitam // MatsP_154.321 manogatībhiratyarthaṃ kadarthante hi dehinaḥ kecit tu nipuṇāstatra ghaṭante vibudhodyamaiḥ // MatsP_154.322 upāyairdurlabhānbhāvān prāpnuvanti hyatandritāḥ apare tu paricchinnā nānākārābhyupakramāḥ // MatsP_154.323 dehāntarārthamārambham āśrayanti hitapradam mama tvākāśasambhūtapuṣpadāmā vibhūṣitam // MatsP_154.324 vandhyā sutaṃ prāptukāmā manaḥ prasarate muhuḥ ahaṃ kila bhavaṃ devaṃ patiṃ prāptuṃ samudyatā // MatsP_154.325 prakṛtyaiva durādharṣaṃ tapasyantaṃ tu saṃprati surāsurairanirṇītaṃ paramārthakriyāśrayam // MatsP_154.326 sāṃprataṃ cāpi nirdagdhamadanaṃ vītarāgiṇam kathamārādhayedīśaṃ mādṛśī tādṛśaṃ śivam // MatsP_154.327 ityuktā munayaste tu sthiratāṃ manasastataḥ jñātumasyā vacaḥ procuḥ prakramātprakṛtārthakam // MatsP_154.328 dvividhaṃ tu sukhaṃ tāvat putri lokeṣu bhāvyate śarīrasyāsya saṃbhogaiś cetasaścāpi nirvṛtiḥ // MatsP_154.329 prakṛtyā sa tu digvāsā bhīmaḥ pitṛvaṇeśayaḥ kapālī bhikṣuko nagno virūpākṣaḥ sthirakriyaḥ // MatsP_154.330 pramattonmattakākāro bībhatsakṛtasaṃgrahaḥ yatinā tena kaste 'rtho mūrtānarthena kāṅkṣitaḥ // MatsP_154.331 yadi hyasya śarīrasya bhogamicchasi sāṃpratam tatkathaṃ te mahādevād bhayabhājo jugupsitāt // MatsP_154.332 sravadraktavasābhyaktakapālakṛtabhūṣaṇāt śvasadugrabhujaṃgendrakṛtabhūṣaṇabhīṣaṇāt // MatsP_154.333 śmaśānavāsino raudrapramathānugatāt sati surendramukuṭavrātanighṛṣṭacaraṇo 'rihā // MatsP_154.334 harirasti jagaddhātā śrīkānto 'nantamūrtimān nātho yajñabhujāmasti tathendraḥ pākaśāsanaḥ // MatsP_154.335 devatānāṃ nidhiścāsti jvalanaḥ sarvakāmakṛt vāyurasti jagaddhātā yaḥ prāṇaḥ sarvadehinām // MatsP_154.336 tathā vaiśravaṇo rājā sarvārthamatimānvibhuḥ ebhya ekatamaṃ kasmān na tvaṃ samprāptumicchasi // MatsP_154.337 utānyadehasaṃprāptyā sukhaṃ te manasepsitam evametattavāpyatra prabhavo nākasaṃpadām asminneva parāḥ sarvāḥ kalyāṇaprāptayastava // MatsP_154.338 piturevāsti tatsarvaṃ surebhyo yanna vidyate atastatprāptaye kleśaḥ sa vāpyatrāphalastava // MatsP_154.339 prāyeṇa prārthito bhadre susvalpo hyatidurlabhaḥ asya te vidhiyogasya dhātā kartātra caiva hi // MatsP_154.340 ityuktā sā tu kupitā munivaryeṣu śailajā uvāca koparaktākṣī sphuradbhirdaśanacchadaiḥ // MatsP_154.341 asadgrahasya kā prītir vyasanasya kva yantraṇā viparītārthaboddhāraḥ satpathe kena yojitāḥ // MatsP_154.342 evaṃ māṃ vettha duṣprajñāṃ hy asthānāsadgrahapriyām na māṃ prativicāro 'sti yatrehāsadgrahāvitau // MatsP_154.343 prajāpatisamāḥ sarve bhavantaḥ sarvadarśinaḥ nūnaṃ na vettha taṃ devaṃ śāśvataṃ jagataḥ prabhum // MatsP_154.344 ajamīśānamavyaktam ameyamahimodayam // MatsP_154.345 āstāṃ taddharmasadbhāvasaṃbodhastāvadadbhutaḥ viduryaṃ na haribrahmapramukhā hi sureśvarāḥ // MatsP_154.346 yattasya vibhavātsvotthaṃ bhuvaneṣu vijṛmbhitam prakaṭaṃ sarvabhūtānāṃ tadapyatra na vettha kim // MatsP_154.347 kasyaitadgaganaṃ bhūritaḥ kasyāgniḥ kasya mārutaḥ kasya bhūḥ kasya varuṇaḥ kaścandrārkavilocanaḥ // MatsP_154.348 kasyārcayanti lokeṣu liṅgaṃ bhaktyā surāsurāḥ yaṃ bruvantīśvaraṃ devā vidhīndrādyā maharṣayaḥ // MatsP_154.349 prabhāvaṃ prabhavaṃ caiṣa teṣāmapi na vettha kim aditiḥ kasya māteyaṃ kasmājjāto janārdanaḥ // MatsP_154.350 aditeḥ kaśyapājjātā devā nārāyaṇādayaḥ marīceḥ kaśyapaḥ putro hy aditirdakṣaputrikā // MatsP_154.351 marīciścāpi dakṣaśca putrau tau brahmaṇaḥ kila brahmā hiraṇmayāttvaṇḍād divyasiddhivibhūtikam // MatsP_154.352 kasya prādurabhūddhyānāt prakṣubdhāḥ prākṛtāṃśakāḥ prakṛtau tu tṛtīyāyāṃ madhudviḍjananakriyā // MatsP_154.353 jātā sasarja ṣaḍvargān buddhipūrvān svakarmajān ajātako 'bhavadvedhā brahmaṇo 'vyaktajanmanaḥ // MatsP_154.354 yaḥ svayogena saṃkṣobhya prakṛtiṃ kṛtavānidam brahmaṇaḥ siddhasarvārtham aiśvaryaṃ lokakartṛtām // MatsP_154.355 vidurviṣṇvādayo yacca svamahimnā sadaiva hi kṛtvānyaṃ deham anyā dṛk tādṛk kṛtvā punarhariḥ // MatsP_154.356 kurute jagataḥ kṛtyam uttamādhamamadhyamam evameva hi saṃsāro yo janmamaraṇātmakaḥ // MatsP_154.357 karmaṇaśca phalaṃ hyetan nānārūpasamudbhavam atha nārāyaṇo devaḥ svakāṃ chāyāṃ samāśrayat // MatsP_154.358 tatpreritaḥ prakurute janma nānāprakārakam sāpi karmaṇa evoktā preraṇā vivaśātmanām // MatsP_154.359 yathonmādādijuṣṭasya matireva hi sā bhavet iṣṭānyeva yathārthāni viparītāni manyate // MatsP_154.360 lokasya vyavahāreṣu sṛṣṭeṣu sahate sadā dharmādharmaphalāvāptau viṣṇureva nibodhitaḥ // MatsP_154.361 athānāditvamasyāsti sāmānyāttu tadātmanā na hyasya jīvitaṃ dīrghaṃ dṛṣṭaṃ dehe tu kutracit // MatsP_154.362 bhavadbhiryasya no dṛṣṭam antaragramathāpi vā dehināṃ dharma evaiṣa kvacijjāyetkacinmriyet // MatsP_154.363 kvacidgarbhagato naśyet kvacij jīvejjarāmayaḥ kvacitsamāḥ śataṃ jīvet kvacidbālye vipadyate // MatsP_154.364 śatāyuḥ puruṣo yastu so 'nantaḥ svalpajanmanaḥ jīvito na mriyatyagre tasmātso 'mara ucyate // MatsP_154.365 adṛṣṭajanmanidhanā hy evaṃ viṣṇvādayo matāḥ etatsaṃśuddhamaiśvaryaṃ saṃsāre ko labhediha // MatsP_154.366 tatra kṣayādiyogāttu nānāścaryasvarūpiṇi tasmāddivaścarānsarvān malinānsvalpabhūtikān // MatsP_154.367 nāhaṃ bhadrāḥ kilecchāmi ṛte śarvātpinākinaḥ sthitaṃ ca tāratamyena prāṇināṃ paramaṃ tvidam // MatsP_154.368 dhībalaiśvaryakāryādipramāṇaṃ mahatāṃ mahat yasmānna kiṃcidaparaṃ sarvaṃ yasmātpravartate // MatsP_154.369 yasyaiśvaryamanādyantaṃ tamahaṃ śaraṇaṃ gatā eṣa me vyavasāyaśca dīrgho 'tiviparītakaḥ // MatsP_154.370 yāta vā tiṣṭhataivātha munayo madvidhāyakāḥ evaṃ niśamya vacanaṃ devyā munivarāstadā // MatsP_154.371 ānandāśruparītākṣāḥ sasvajustāṃ tapasvinīm ūcuśca paramaprītāḥ śailajāṃ madhuraṃ vacaḥ // MatsP_154.372 atyadbhutāsyaho putri jñānamūrtirivāmalā prasādayati no bhāvaṃ bhavabhāvapratiśrayāt // MatsP_154.373 nanu vidmo vayaṃ tasya devasyaiśvaryamadbhutam tvanniścayasya dṛḍhatāṃ vettuṃ vayamihāgatāḥ // MatsP_154.374 acirādeva tanvaṅgi kāmaste 'yaṃ bhaviṣyati kvādityasya prabhā yāti ratnebhyaḥ kva dyutiḥ pṛthak // MatsP_154.375 ko 'rtho varṇālikāvyaktaḥ kathaṃ tvaṃ giriśaṃ vinā yāmo naikābhyupāyane tamabhyarthayituṃ vayam // MatsP_154.376 asmākamapi vai so 'rthaḥ sutarāṃ hṛdi vartate atastvameva sā buddhir yato nītistvameva hi // MatsP_154.377 ato niḥsaṃśayaṃ kāyaṃ śaṃkaro 'pi vidhāsyati ityuktvā pūjitā yātā munayo girikanyayā // MatsP_154.378 prayayurgiriśaṃ draṣṭuṃ prasthaṃ himavato mahat gaṅgāmbuplāvitātmānaṃ piṅgabaddhajaṭāsaṭam // MatsP_154.379 bhṛṅgānuyātapāṇisthamandārakusumasrajam gireḥ samprāpya te prasthaṃ dadṛśuḥ śaṃkarāśramam // MatsP_154.380 praśāntāśeṣasattvaughaṃ navastimitakānanam niḥśabdākṣobhasalilaprapātaṃ sarvatodiśam // MatsP_154.381 tatrāpaśyaṃstato dvāri vīrakaṃ vetrapāṇinam sapta te munayaḥ pūjyā vinītāḥ kāryagauravāt // MatsP_154.382 ūcurmadhurabhāṣiṇyā vācā te vāgmināṃ varāḥ draṣṭuṃ vayamihāyātāḥ śaraṇyaṃ gaṇanāyakam // MatsP_154.383 trilocanaṃ vijānīhi surakāryapracoditāḥ tvameva no gatistattvaṃ yathā kālānatikramaḥ // MatsP_154.384 sā prārthanaiṣā prāyeṇa pratīhāramayaḥ prabhuḥ ityukto munibhiḥ so 'tha gauravāttānuvāca saḥ // MatsP_154.385 savanasyāparāṃ saṃdhyāṃ snātuṃ mandākinījale kṣaṇena bhavitā viprās tatra drakṣyatha śūlinam // MatsP_154.386 ityuktā munayastasthus te tatkālapratīkṣiṇaḥ gambhīrāmbudharaṃ prāvṛṭtṛṣitāścātakā yathā // MatsP_154.387 tataḥ kṣaṇena niṣpannasamādhānakriyāvidhiḥ vīrāsanaṃ bibhedeśo mṛgacarmanivāsitam // MatsP_154.388 tato vinīto jānubhyām avalambya mahīsthitim uvāca vīrako devaṃ praṇāmaikasamāśrayaḥ // MatsP_154.389 samprāptā munayaḥ sapta tvāṃ draṣṭuṃ dīptatejasaḥ vibho samādiśa draṣṭum avagantum ihārhasi te 'bruvandevakāryeṇa tava darśanalālasāḥ // MatsP_154.390 ityukto dhūrjaṭistena vīrakeṇa mahātmanā bhūbhaṅgasaṃjñayā teṣāṃ praveśājñāṃ dadau tadā // MatsP_154.391 mūrdhnaḥ kampena tānsarvān vīrako 'pi mahāmunīn ājuhāvāvidūrasthān darśanāya pinākinaḥ // MatsP_154.392 tvarābaddhārdhacūḍāste lambamānājināmbarāḥ viviśurvedikāṃ siddhāṃ giriśasya vibhūtibhiḥ // MatsP_154.393 baddhapāṇipuṭākṣiptanākapuṣpotkarāstataḥ pinākipādayugalaṃ vandyaṃ nākanivāsinām // MatsP_154.394 tataḥ snigdhekṣitāḥ śāntā munayaḥ śūlapāṇinā manmathāriṃ tato hṛṣṭāḥ samaṃ tuṣṭuvurādṛtāḥ // MatsP_154.395 aho kṛtārthā vayameva sāṃprataṃ sureśvaro 'pyatra varo bhaviṣyati bhavatprasādāmalavārisekataḥ phalena kācit tapasā niyujyate // MatsP_154.396 jayatyasau dhanyataro himācalas tadāśrayaṃ yasya sutā tapasyati sa daityarājo 'pi mahāphalodayo vimūlitāśeṣasuro hi tārakaḥ // MatsP_154.397 tvadīyamaṃśaṃ pravilokya kalmaṣāt svakaṃ śarīraṃ parimokṣyate hi yaḥ sa dhanyadhīrlokapitā caturmukho hariśca yatsaṃbhramavahnidīpitaḥ // MatsP_154.398 tvadaṅghriyugmaṃ hṛdayena bibhrato mahābhitāpapraśamaikahetukam tvameva caiko vividhākṛtakriyaḥ kileti vācā vidhurair vibhāṣyate // MatsP_154.399 athādya ekastvamavādi nānyathā jagattathā nirghṛṇatāṃ tava spṛśet na vetsi vā duḥkhamidaṃ prajātmakaṃ vihanyate te khalu sarvataḥ kriyā // MatsP_154.400 upekṣase cej jagatāmupadravaṃ dayāmayatvaṃ tava kena kathyate svayogamāyāmahimāguhāśrayaṃ na vidyate nirmalabhūtigauravam // MatsP_154.401 vayaṃ ca te dhanyatarāḥ śarīriṇāṃ yadīdṛśaṃ tvāṃ pravilokayāmahe adarśanaṃ tena manoratho yathā prayāti sāphalyatayā manogatam // MatsP_154.402 jagadvidhānaikavidhau jaganmukhe kariṣyase 'to balabhiccarā vayam vinemuritthaṃ munayo visṛjya tāṃ giraṃ girīśaśrutibhūmisaṃnidhau // MatsP_154.403 utkṛṣṭakedāra ivāvanītale subījamuṣṭiṃ suphalāya karṣakāḥ // MatsP_154.404 teṣāṃ śrutvā tu tāṃ ramyāṃ prakramopakramakriyām vācaṃ vācaspatistuṣṭaḥ provāca smitasundarīm // MatsP_154.405 jāne lokavidhānasya kanyā satkāryamuttamam jātā prāleyaśailasya saṃketakanirūpaṇāḥ // MatsP_154.406 satyamutkaṇṭhitāḥ sarve devakāryārthamudyatāḥ teṣāṃ tvaranti cetāṃsi kiṃtu kāryaṃ vivakṣitam // MatsP_154.407 lokayātrānugantavyā viśeṣeṇa vicakṣaṇaiḥ sevante te yato dharmaṃ tatprāmāṇyātpare sthitāḥ // MatsP_154.408 ityuktā munayo jagmus tvaritāstu himācalam tatra te pūjitāstena himaśailena sādaram ūcurmunivarāḥ prītāḥ svalpavarṇaṃ tvarānvitāḥ // MatsP_154.409 devo duhitaraṃ sākṣāt pinākī tava mārgate tacchīghraṃ pāvayātmānam āhutyevānalārpaṇāt // MatsP_154.410 kāryametacca devānāṃ suciraṃ parivartate jagaduddharaṇāyaiṣa kriyatāṃ vai samudyamaḥ // MatsP_154.411 ityuktastaistadā śailo harṣāviṣṭo 'vadanmunīn asamartho 'bhavadvaktum uttaraṃ prārthayañchivam // MatsP_154.412 tato menā munīnvīkṣya provāca snehaviklavā duhitustānmunīṃścaiva caraṇāśrayam arthavit // MatsP_154.413 yadarthaṃ duhiturjanma necchantyapi mahāphalam tadevopasthitaṃ sarvaṃ prakrameṇaiva sāṃpratam // MatsP_154.414 kulajanmavayorūpavibhūtyṛddhiyuto 'pi yaḥ varastasyāpi cāhūya sutā deyā hyayācataḥ // MatsP_154.415 tatsamastatapoghoraṃ kathaṃ putrī prayāsyati putrīvākyādyadatrāsti vidheyaṃ tadvidhīyatām // MatsP_154.416 ityuktā munayaste tu priyayā himabhūbhṛtaḥ ūcuḥ punarudārārthaṃ nārīcittaprasādakam // MatsP_154.417 aiśvaryamavagacchasva śaṃkarasya surāsuraiḥ ārādhyamānapādābjayugalatvātsunirvṛtaiḥ // MatsP_154.418 yasyopayogi yadrūpaṃ sā ca tatprāptaye ciram ghoraṃ tapasyate bālā tena rūpeṇa nirvṛtiḥ // MatsP_154.419 yastadvratāni divyāni nayiṣyati samāpanam tatra sāvahitā tāvat tasmāt saiva bhaviṣyati // MatsP_154.420 ityuktvā giriṇā sārdhaṃ te yayuryatra śailajā jitārkajvalanajvālā tapastejomayī hyumā // MatsP_154.421 procustāṃ munayaḥ snigdhaṃ saṃmānya pathamāgatam ramyaṃ priyaṃ manohāri mā rūpaṃ tapasā daha // MatsP_154.422 prātaste śaṃkaraḥ pāṇim eṣa putri grahīṣyati vayamarthitavantaste pitaraṃ pūrvamāgatāḥ // MatsP_154.423 pitrā saha gṛhaṃ gaccha vayaṃ yāmaḥ svamandiram // MatsP_154.424 ityuktā tapasaḥ satyaṃ phalamastīti cintya sā tvaramāṇā yayau veśma piturdivyārthaśobhitam // MatsP_154.425 sā tatra rajanīṃ mene varṣāyutasamāṃ satī haradarśanasaṃjātamahotkaṇṭhā himādrijā // MatsP_154.426 tato muhūrte brāhme tu tasyāścakruḥ surastriyaḥ nānāmaṅgalasaṃdohān yathāvatkramapūrvakam // MatsP_154.427 divyamaṇḍanamaṅgānāṃ mandire bahumaṅgale upāsata giriṃ mūrtā ṛtavaḥ sārvakāmikāḥ // MatsP_154.428 vāyavo vāridāścāsan saṃmārjanavidhau gireḥ harmyeṣu śrīḥ svayaṃ devī kṛtanānāprasādhanā // MatsP_154.429 kāntiḥ sarveṣu bhāveṣu ṛddhiścābhavadākulā cintāmaṇiprabhṛtayo ratnāḥ śailaṃ samantataḥ // MatsP_154.430 upatasthurnagāścāpi kalpakāmamahādrumāḥ oṣadhyo mūrtimatyaśca divyauṣadhisamanvitāḥ // MatsP_154.431 rasāśca dhātavaścaiva sarve śailasya kiṃkarāḥ kiṃkarāstasya śailasya vyagrāścājñānuvartinaḥ // MatsP_154.432 nadyaḥ samudrā nikhilāḥ sthāvaraṃ jaṅgamaṃ ca yat tatsarvaṃ himaśailasya mahimānamavardhayat // MatsP_154.433 abhavanmunayo nāgā yakṣagandharvakiṃnarāḥ śaṃkarasyāpi vibudhā gandhamādanaparvate // MatsP_154.434 sarve maṇḍanasaṃbhārās tasthurnirmalamūrtayaḥ śarvasyāpi jaṭājūṭe candrakhaṇḍaṃ pitāmahaḥ // MatsP_154.435 babandha praṇayodāravisphāritavilocanaḥ kapālamālāṃ vipulāṃ cāmuṇḍā mūrdhnyabandhayat // MatsP_154.436 uvāca cāpi vacanaṃ putraṃ janaya śaṃkara yo daityendrakulaṃ hatvā māṃ raktaistarpayiṣyati // MatsP_154.437 saurir jvalacchiroratnamukuṭaṃ cānalolbaṇam bhujagābharaṇaṃ gṛhya sajjaṃ śaṃbhoḥ puro 'bhavat // MatsP_154.438 śakro gajājinaṃ tasya vasābhyaktāgrapallavam dadhre sarabhasaṃ svidyad vistīrṇamukhapaṅkajam // MatsP_154.439 vāyuśca vipulaṃ tīkṣṇaśṛṅgaṃ himagiriprabham vṛṣaṃ vibhūṣayāmāsa harayānaṃ mahaujasam // MatsP_154.440 vitenurnayanāntaḥsthāḥ śambhoḥ sūryānalendavaḥ svāṃ dyutiṃ lokanāthasya jagataḥ karmasākṣiṇaḥ // MatsP_154.441 citābhasma samādhāya kapāle rajataprabham manujāsthimayīṃ mālām ābabandha ca pāṇinā // MatsP_154.442 pretādhipaḥ puro dvāre sagadaḥ samavartata nānākāramahāratnabhūṣaṇaṃ dhanadāhṛtam // MatsP_154.443 vihāyodagrasarpendrakaṭakena svapāṇinā karṇottaṃsaṃ cakāreśo vāsukiṃ takṣakaṃ svayam // MatsP_154.444 jalādhīśāhṛtāṃ sthāsnuprasūnāveṣṭitāṃ pṛthak tatastu te gaṇādhīśā vinayāttatra vīrakam // MatsP_154.445 procurvyagrākṛte tvaṃ gāṃ samāvedaya śūline niṣpannābharaṇaṃ devaṃ prasādhyeśaṃ prasādhanaiḥ // MatsP_154.446 sapta vāridhayastasthuḥ kartuṃ darpaṇavibhramam tato vilokitātmānaṃ mahāmbudhijalodare // MatsP_154.447 dharāmāliṅgya jānubhyāṃ sthāṇuṃ provāca keśavaḥ śobhase deva rūpeṇa jagadānandadāyinā // MatsP_154.448 mātaraḥ prerayan kāmavadhūṃ vaidhavyacihnitām kālo 'yamiti cālakṣya prakāreṅgitasaṃjñayā // MatsP_154.449 tatastāścoditā devam ūcuḥ prahasitānanāḥ ratiḥ purastava prāptā nābhāti madanojjhitā // MatsP_154.450 tatastāṃ saṃnirvāyāha vāmahastāgrasaṃjñayā prayāṇaṃ girijāvaktradarśanotsukamānasaḥ // MatsP_154.451 tato haro himagirikandarākṛtiṃ sitaṃ kaśāmṛduhatibhiḥ pracodayat mahāvṛṣaṃ gaṇatumulāhitekṣaṇaṃ sa bhūdharānaśaniriva prakampayan // MatsP_154.452 tato harirdrutapadapaddhatiḥ puraḥ puraḥsarāndrumanikareṣu saṃśritān dharārajaḥśabalitabhūṣaṇo 'bravīt prayāta mā kuruta patho 'sya saṃkaṭam // MatsP_154.453 prabhoḥ punaḥ prathamaniyogamūrjayan suto 'bravīd bhrukuṭimukho 'pi vīrakaḥ viyaccarā viyati kimasti kāntakaṃ prayāta no dharaṇidharāvidūrataḥ // MatsP_154.454 mahārṇavāḥ kuruta śilopamaṃ payaḥ suradviṣāgamanamahātikardamam gaṇeśvarāś capalatayā na gamyatāṃ sureśvaraiḥ sthiramatibhir nirīkṣyate // MatsP_154.455 na bhṛṅgiṇā svatanumavekṣya nīyate pinākinaḥ pṛthumukhamaṇḍam agrataḥ vṛthā yamaḥ prakaṭitadantakoṭaraṃ tvamāyudhaṃ vahasi vihāya saṃbhramam // MatsP_154.456 padaṃ na yadrathaturagaiḥ puradviṣaḥ pramucyate bahutaramātṛsaṃkulam amī surāḥ pṛthaganuyāyibhirvṛtāḥ padātayo dviguṇapathān harapriyāḥ // MatsP_154.457 svavāhanaiḥ pavanavidhūtacāmaraiś caladhvajairvrajata vihāraśālibhiḥ surāḥ svakaṃ kimiti sarāgamūrjitaṃ vicāryate niyatalayatrayānugam // MatsP_154.458 na kiṃnarair abhibhavituṃ hi śakyate vibhūṣaṇacayasamudbhavo dhvaniḥ ajātijāḥ kimiti na ṣaḍjamadhyam apṛthusvaraṃ bahutaramatra vakṣyate // MatsP_154.459 natānatānatanatatānatāṃ gatāḥ pṛthaktayā samayakṛtā vibhinnatām viśaṅkitā bhavadatibhedaśīlinaḥ prayāntyamī drutapadameva gauḍakāḥ // MatsP_154.460 visaṃhatāḥ kimiti na ṣāḍgavādayaḥ svagītakair lalitapadaprayogajaiḥ prabhoḥ puro bhavati hi yasya cākṣataṃ samudgatārthakamiti tatpratīyate // MatsP_154.461 amī pṛthagviracitaramyarāsakaṃ vilāsino bahugamakasvabhāvakam prayuñjate giriśayaśovisāriṇaṃ prakīrṇakaṃ bahutaranāgajātayaḥ // MatsP_154.462 amī kathaṃ kakubhi kathāḥ pratikṣaṇaṃ dhvananti te vividhavadhūvimiśritāḥ na jātayo dhvanimurajāsamīritā na mūrchitāḥ kimiti ca mūrchanātmakāḥ // MatsP_154.463 śrutipriyakramagatibhedasādhanaṃ tatādikaṃ kimiti na tumbareritam / na hanyate bahuvidhavādyaḍambaraṃ prakīrṇavīṇāmurajādi nāma yat // MatsP_154.464* itīrate girimavadhānaśālinaḥ surāsurāḥ sapadi tu vīrakājñayā niyāmitāḥ prayayuratīva harṣitāś carācaraṃ jagadakhilaṃ hyapūrayan // MatsP_154.465 iti stanatkakubhi rasanmahārṇave stanadghane vidalitaśailakaṃdare jagatyabhūttumula ivākulīkṛtaḥ pinākinā tvaritagatena bhūdharaḥ // MatsP_154.466 parijvalatkanakasahasratoraṇaṃ kvacinmilanmarakataveśmavedikam kvacit kvacid vimalavidūravedikaṃ kvacid galajjaladhararamyanirjharam // MatsP_154.467 caladdhvajapravarasahasramaṇḍitaṃ suradrumastabakavikīrṇacatvaram sitāsitāruṇarucidhātuvarṇikaṃ śriyojjvalaṃ pravitatamārgagopuram // MatsP_154.468 vijṛmbhitāpratimadhvanivāridaṃ sugandhibhiḥ purapavanairmanoharam / haro mahāgirinagaraṃ samāsadatkṣaṇādiva pravarasurāsurastutaḥ // MatsP_154.469* taṃ praviśantamagātpravilokya vyākulatāṃ nagaraṃ giribhartuḥ vyagrapurandhrijanaṃ jayayuktaṃ dhāvitamārgajanākularathyam // MatsP_154.470 harmyagavākṣagatāmaranārīlocananīlasaroruhamālam suprakaṭā samadṛśyata kācit svābharaṇāṃśuvitānavigūḍhā // MatsP_154.471 kāpyakhilīkṛtamaṇḍanabhūṣā tyaktasakhīpraṇayā haram aikṣat kāciduvāca kalaṃ gatamānā kātaratāṃ sakhi mā kuru mūḍhe // MatsP_154.472 dagdhamanobhava eva pinākī kāmayate svayameva vihartum kācidapi svayameva patantī prāha parāṃ virahaskhalitāṅgīm // MatsP_154.473 mā capale madanavyatiṣaṅgaṃ śaṃkarajaṃ skhalanena vada tvam kāpi kṛtavyavadhānamadṛṣṭvā yuktivaśādgiriśo hyayamūce // MatsP_154.474 eṣa sa yatra sahasramakhādyā nākasadāmadhipāḥ svayamuktaiḥ nāmabhir indujaṭaṃ nijasevāprāptaphalāya natāstu ghaṭante // MatsP_154.475 eṣa na caiṣa sa eṣa yadagre carmaparītatanuḥ śaśimaulī dhāvati vajradharo 'mararājo mārgamamuṃ vivṛtīkaraṇāya // MatsP_154.476 eṣa sa padmabhavo 'yamupetya prāṃśujaṭāmṛgacarmanigūḍhaḥ sapraṇayaṃ karaghaṭṭitavaktraḥ kiṃciduvāca mitaṃ śrutimūle // MatsP_154.477 evamabhūtsuranārikulānāṃ cittavisaṃṣṭhulatā gururāgāt śaṃkarasaṃśrayaṇād girijāyājanmaphalaṃ paramaṃ tviti cocuḥ // MatsP_154.478 tato himagirerveśma viśvakarmaniveditam mahānīlamayastambhaṃ jvalatkāñcanakuṭṭimam // MatsP_154.479 muktājālapariṣkāraṃ jvalitauṣadhidīpitam krīḍodyānasahasrāḍhyaṃ kāñcanāmbujadīrghikam // MatsP_154.480 mahendrapramukhāḥ sarve surā dṛṣṭvā tadadbhutam netrāṇi saphalānyadya manobhiriti te dadhuḥ // MatsP_154.481 vimardakṣīṇakeyūrā hariṇā dvāri rodhitāḥ kathaṃcitpramukhāstatra viviśurnākavāsinaḥ // MatsP_154.482 praṇatenācalendreṇa pūjito 'tha caturmukhaḥ cakāra vidhinā sarvaṃ vidhimantrapuraḥsaram // MatsP_154.483 śarvasya pāṇigrahaṇam agnisākṣikamakṣatam dātā mahībhṛtāṃ nātho hotā devaścaturmukhaḥ // MatsP_154.484 varaḥ paśupatiḥ sākṣāt kanyā viśvāraṇistathā carācarāṇi bhūtāni surāsuravarāṇi ca // MatsP_154.485 tatrāpyete niyamato hy abhavanvyagramūrtayaḥ mumocābhinavānsarvān sasyaśālīnrasauṣadhīḥ // MatsP_154.486 vyagrā tu pṛthivī devī sarvabhāvamanoramā gṛhītvā varuṇaḥ sarvaratnānyābharaṇāni ca // MatsP_154.487 puṇyāni ca pavitrāṇi nānāratnamayāni tu tasthau sābharaṇo devo harṣadaḥ sarvadehinām // MatsP_154.488 dhanadaścāpi divyāni haimānyābharaṇāni ca jātarūpavicitrāṇi prayataḥ samupasthitaḥ // MatsP_154.489 vāyurvavau susurabhiḥ sukhasaṃsparśano vibhuḥ chatramindukarodbhāsi susitaṃ ca śatakratuḥ // MatsP_154.490 jagrāha muditaḥ sragvī bāhubhirbahubhūṣaṇaiḥ jagurgandharvamukhyāśca nanṛtuścāpsarogaṇāḥ // MatsP_154.491 vādayanto 'timadhuraṃ jagur gandharvakiṃnarāḥ mūrtāśca ṛtavastatra jaguśca nanṛtuśca vai // MatsP_154.492 capalāśca gaṇāstasthur lolayanto himācalam uttiṣṭhankramaśaścātra viśvabhugbhaganetrahā // MatsP_154.493 cakāraudvāhikaṃ kṛtyaṃ patnyā saha yathocitam dattārgho girirājena suravṛndair vinoditaḥ // MatsP_154.494 avasattāṃ kṣapāṃ tatra patnyā saha purāntakaḥ tato gandharvagītena nṛtyenāpsarasāmapi // MatsP_154.495 stutibhir devadaityānāṃ vibuddho vibudhādhipaḥ āmantrya himaśailendraṃ prabhāte comayā saha jagāma mandaragiriṃ vāyuvegena śṛṅgiṇā // MatsP_154.496 tato gate bhagavati nīlalohite sahomayā ratimalabhanna bhūdharaḥ sabāndhavo bhavati ca kasya no mano vihvalaṃ ca jagati hi kanyakāpituḥ // MatsP_154.497 jvalanmaṇisphaṭikahāṭakotkaṭaṃ sphuṭadyuti sphaṭikagopuraṃ puram haro girau ciramanukalpitaṃ tadā visarjitāmaranivaho 'viśatsvakam // MatsP_154.498 tadomāsahito devo vijahāra bhagākṣihā purodyāneṣu ramyeṣu vivikteṣu vaneṣu ca // MatsP_154.499 suraktahṛdayo devyā makarāṅkapuraḥsaraḥ tato bahutithe kāle sutakāmā gireḥ sutā // MatsP_154.500 sakhībhiḥ sahitā krīḍāṃ cakre kṛtrimaputrakaiḥ kadācidgandhatailena gātramabhyajya śailajā // MatsP_154.501 cūrṇairudvartayāmāsa malināntaritāṃ tanum tadudvartanakaṃ gṛhya naraṃ cakre gajānanam // MatsP_154.502 putrakaṃ krīḍatī devī taṃ cāpyarpayadambhasi jāhnavyāstu śivāsakhyās tataḥ so 'bhūdbṛhadvapuḥ // MatsP_154.503 kāyenātiviśālena jagadāpūrayattadā putretyuvāca te devī putretyūce ca jāhnavī // MatsP_154.504 gāṅgeya iti devaistu pūjito 'bhūdgajānanaḥ vināyakādhipatyaṃ ca dadāvasya pitāmahaḥ // MatsP_154.505 punaḥ sā krīḍanaṃ cakre putrārthaṃ varavarṇinī manojñamaṅkuraṃ rūḍham aśokasya śubhānanā // MatsP_154.506 vardhayāmāsa taṃ cāpi kṛtasaṃskāramaṅgalā bṛhaspatimukhairviprair divaspatipurogamaiḥ // MatsP_154.507 tato devaiśca munibhiḥ proktā devī tvidaṃ vacaḥ bhavāni bhavatī bhavyā sambhūtā lokabhūtaye // MatsP_154.508 prāyaḥ sutaphalo lokaḥ putrapautraiśca labhyate aputrāśca prajāḥ prāyo dṛśyante daivahetavaḥ // MatsP_154.509 adhunā darśite mārge maryādāṃ kartumarhasi phalaṃ kiṃ bhavitā devi kalpitaistaruputrakaiḥ ityuktā harṣapūrṇāṅgī provācomā śubhāṃ giram // MatsP_154.510 evaṃ nirudake deśe yaḥ kūpaṃ kārayedbudhaḥ bindau bindau ca toyasya vasetsaṃvatsaraṃ divi // MatsP_154.511 daśakūpasamā vāpī daśavāpīsamo hradaḥ daśahradasamaḥ putro daśaputrasamo drumaḥ eṣaiva mama maryādā niyatā lokabhāvinī // MatsP_154.512 ityuktāstu tato viprā bṛhaspatipurogamāḥ jagmuḥ svamandirāṇyeva bhavānīṃ vandya sādaram // MatsP_154.513 gateṣu teṣu devo 'pi śaṃkaraḥ parvatātmajām pāṇinālambya vāmena śanaiḥ prāveśayacchubhām // MatsP_154.514 cittaprasādajananaṃ prāsādamanugopuram lambamauktikadāmānaṃ mālikākulavedikam // MatsP_154.515 nirdhautakaladhautaṃ ca krīḍāguhamanoramam prakīrṇakusumāmodamattālikulakūjitam // MatsP_154.516 kiṃnarodgītasaṃgītagṛhāntaritabhittikam sugandhidhūpasaṃghātamanaḥprārthyamalakṣitam // MatsP_154.517 krīḍanmayūranārībhir vṛtaṃ vai tatavādibhiḥ haṃsasaṃghātasaṃghuṣṭaṃ sphaṭikastambhavedikam // MatsP_154.518 anāvilamasaṃbhrāntyā bahuśaḥ kiṃnarākulam śukairyatrābhihanyante padmarāgavinirmitāḥ // MatsP_154.519 bhittayo dāḍimabhrāntyā pratibimbitamauktikāḥ tatrākṣakrīḍayā devī vihartumupacakrame // MatsP_154.520 svacchendranīlabhūbhāge krīḍane yatra dhiṣṭhitau vapuḥsahāyatāṃ prāptau vinodarasanirvṛtau // MatsP_154.521 evaṃ prakrīḍatostatra devīśaṃkarayostadā prādurbhavanmahāśabdas tadgṛhodaragocaraḥ // MatsP_154.522 tacchrutvā kautukāddevī kimetaditi śaṃkaram papraccha taṃ śubhatanur haraṃ vismayapūrvakam // MatsP_154.523 uvāca devīṃ naitatte dṛṣṭapūrvaṃ suvismite ete gaṇeśāḥ krīḍante śaile 'sminmatpriyāḥ sadā // MatsP_154.524 tapasā brahmacaryeṇa niyamaiḥ kṣetrasevanaiḥ yairahaṃ toṣitaḥ pūrvaṃ ta ete manujottamāḥ // MatsP_154.525 matsamīpamanuprāptā mama hṛdyāḥ śubhānane kāmarūpā mahotsāhā mahārūpaguṇānvitāḥ // MatsP_154.526 karmabhirvismayaṃ teṣāṃ prayāmi balaśālinām carācarasya jagataḥ sṛṣṭisaṃharaṇakṣamāḥ // MatsP_154.527 brahmaviṣṇvindragandharvaiḥ sakiṃnaramahoragaiḥ samāvṛto 'pyahaṃ nityaṃ naibhirvirahito rame // MatsP_154.528 hṛdyā me cārusarvāṅgi ta ete krīḍitā girau ityuktā tu tato devī tyaktvā tadvismayākulā // MatsP_154.529 gavākṣāntaramāsādya prekṣate vismitānanā yāvantaste kṛśā dīrghā hrasvāḥ sthūlā mahodarāḥ // MatsP_154.530 vyāghrebhavadanāḥ kecit kecinmeṣājarūpiṇaḥ anekaprāṇirūpāśca jvālāsyāḥ kṛṣṇapiṅgalāḥ // MatsP_154.531 saumyā bhīmāḥ smitamukhāḥ kṛṣṇapiṅgajaṭāsaṭāḥ nānāvihaṅgavadanā nānāvidhamṛgānanāḥ // MatsP_154.532 kauśeyacarmavasanā nagnāścānye virūpiṇaḥ gokarṇā gajakarṇāśca bahuvaktrekṣaṇodarāḥ // MatsP_154.533 bahupādā bahubhujā divyanānāstrapāṇayaḥ anekakusumāpīḍā nānāvyālavibhūṣaṇāḥ // MatsP_154.534 vṛkānanāyudhadharā nānākavacabhūṣaṇāḥ vicitravāhanārūḍhā divyarūpā viyaccarāḥ // MatsP_154.535 vīṇāvādyamukhodghuṣṭā nānāsthānakanartakāḥ gaṇeśāṃstāṃstathā dṛṣṭvā devī provāca śaṃkaram // MatsP_154.536 gaṇeśāḥ katisaṃkhyātāḥ kiṃnāmānaḥ kimātmakāḥ ekaikaśo mama brūhi dhiṣṭhitā ye pṛthakpṛthak // MatsP_154.537 koṭisaṃkhyā hyasaṃkhyātā nānāvikhyātapauruṣāḥ jagadāpūritaṃ sarvair ebhirbhīmairmahābalaiḥ // MatsP_154.538 siddhakṣetreṣu rathyāsu jīrṇodyāneṣu veśmasu dānavānāṃ śarīreṣu bāleṣūnmattakeṣu ca ete viśanti muditā nānāhāravihāriṇaḥ // MatsP_154.539 ūṣmapāḥ phenapāścaiva dhūmapā madhupāyinaḥ raktapāḥ sarvabhakṣāśca vāyupā hyambubhojanāḥ // MatsP_154.540 geyanṛtyopahārāśca nānāvādyaravapriyāḥ na hyeṣāṃ vai anantatvād guṇānvaktuṃ hi śakyate // MatsP_154.541 mārgatvaguttarāsaṅgaśuddhāṅgo muñjamekhalī mānaśilena kalkena capalo rañjitānanaḥ // MatsP_154.542 pinaddhotpalasragdāmā sukānto madhurākṛtiḥ pāṣāṇaśakalottānakāṃsyatālapravartakaḥ // MatsP_154.543 asau gaṇeśvaro devaḥ kiṃnāmā kiṃnarānugaḥ ya eṣa gaṇagīteṣu dattakarṇo muhurmuhuḥ // MatsP_154.544 sa eṣa vīrako devi sadā maddhṛdayapriyaḥ nānāścaryaguṇādhāro gaṇeśvaragaṇārcitaḥ // MatsP_154.545 īdṛśasya sutasyāsti mamotkaṇṭhā purāntaka kadāham īdṛśaṃ putraṃ drakṣyāmyānandadāyinam // MatsP_154.546 eṣa eva sutaste 'stu nayanānandahetukaḥ tvayā mātrā kṛtārtho 'stu vīrako 'pi sumadhyame // MatsP_154.547 ityuktā preṣayāmāsa vijayāṃ harṣaṇotsukā vīrakānayanāyāśu duhitā himabhūbhṛtaḥ // MatsP_154.548 sāvaruhya tvarāyuktā prāsādādambaraspṛśaḥ vijayovāca gaṇapaṃ gaṇamadhye pravartitā // MatsP_154.549 ehi vīraka cāpalyāt tvayā devaḥ prakopitaḥ kimuttaraṃ vadatyarthe nṛtyaraṅge tu śailajā // MatsP_154.550 ityuktastyaktapāṣāṇaśakalo mārjitānanaḥ āhūtastu tayodbhūtamūlaprastāvaśaṃsakaḥ // MatsP_154.551 devyāḥ samīpamāgacchad vijayānuguptaḥ śanaiḥ prāsādaśikharātphullaraktāmbujanibhadyutiḥ // MatsP_154.552 taṃ dṛṣṭvā prasrutānalpasvādukṣīrapayodharā girijovāca sasnehaṃ girā madhuravarṇayā // MatsP_154.553 ehyehi yāto 'si me putratāṃ devadevena datto 'dhunā vīraka || MatsP_154.554 ityevamaṅke nidhāyātha taṃ paryacumbatkapole kalavādinam || MatsP_154.555 mūrdhnyupāghrāya saṃmārjya gātrāṇi bhūṣayāmāsa divyaiḥ svayaṃ bhūṣaṇaiḥ kiṅkiṇīmekhalānūpurair māṇikyakeyūrahārorumūlaguṇaiḥ || MatsP_154.556 komalaiḥ pallavaiścitritaiścārubhir divyamantrodbhavais tasya śubhaistato bhūribhiścākaronmiśrasiddhārthakair aṅgarakṣāvidhim || MatsP_154.557 evamādāya covāca kṛtvā srajaṃ mūrdhni gorocanāpatrabhaṅgojjvalam || MatsP_154.558 gaccha gacchādhunā krīḍa sārdhaṃ gaṇairapramatto nage śvabhravarja śanairvyālamālākulāḥ śailasānudrumadantibhir bhinnasārāḥ pare saṅginaḥ || MatsP_154.559 jāhnavīyaṃ jalaṃ kṣubdhatoyākulaṃ kūlaṃ mā viśethā bahuvyāghraduṣṭe vane || MatsP_154.560 vatsāsaṃkhyeṣu durgā gaṇeśeṣvetasminvīrake putrabhāvopatuṣṭāntaḥkaraṇā tiṣṭhatu || MatsP_154.561 svasya pitṛjanaprārthitaṃ bhavyamāyātibhāvinyasau bhavyatā || MatsP_154.562 so 'pi nirvartya sarvān gaṇān sasmayamāha bālatvalīlārasāviṣṭadhīḥ || MatsP_154.563 eṣa mātrā svayaṃ me kṛtabhūṣaṇo 'tra eṣa paṭaḥ pāṭalairbindubhiḥ sinduvārasya puṣpairiyaṃ mālatīmiśritā mālikā me śirasyāhitā || MatsP_154.564 ko 'yamātodyadhārī gaṇastasya dāsyāmi hastādidaṃ krīḍanam || MatsP_154.565 dakṣiṇātpaścimaṃ paścimāduttaramuttarātpūrvamabhyetya sakhyā yutā prekṣatī taṃ gavākṣāntarādvīrakaṃ śailaputrī bahiḥ krīḍanaṃ yajjaganmāturapyeṣa cittabhramaḥ || MatsP_154.566 putralubdho janastatra ko mohamāyāti na svalpacetā jaḍo māṃsaviṇmūtrasaṃghātadehaḥ || MatsP_154.567 draṣṭumabhyantare nākavāseśvarair indumauliṃ praviṣṭeṣu kakṣāntaram || MatsP_154.568 vāhanātyāvarohā gaṇāstairyuto lokapālāstramūrto hyayaṃ khaḍgo vikhaḍgakaro nirmamaḥ kṛtāntaḥ kasya kenāhato brūta maune bhavanto 'stradaṇḍena kiṃ duḥspṛhāḥ || MatsP_154.569 bhīmamūrtyānanenāsti kṛtyaṃ girau ya eṣo 'strajñena kiṃ vadhyate || MatsP_154.570 mā vṛthā lokapālānugacittatā evam evaitad ityūcurasmai tadā devatāḥ || MatsP_154.571 devadevānugaṃ vīrakaṃ lakṣaṇā prāha devī vanaṃ parvatā nirjharāṇyagnidevyānyatho bhūtapā nirjharāmbhonipāteṣu nimajjata || MatsP_154.572 puṣpajālāvanaddheṣu dhāmasvapi prottuṅganānādrikuñjeṣvanugarjantu hemārutāsphoṭasaṃkṣepaṇāt kāmataḥ || MatsP_154.573 kāñcanottuṅgaśṛṅgāvarohakṣitau hemareṇūtkarāsaṅgadyutiṃ khecarāṇāṃ vanādhāyini ramye bahurūpasaṃpatprakare gaṇānvāsitaṃ mandarakandare sundaramandārapuṣpapravālāmbuje siddhanārībhir āpītarūpāmṛtaṃ vistṛtair netrapātrair anunmeṣibhir vīrake śailaputrī nimeṣāntarād asmaratputragṛdhrī vinodārthinī || MatsP_154.574 so 'pi tādṛkkṣaṇāvāptapuṇyodayo yo 'pi janmāntarasyātmajatvaṃ gataḥ krīḍatastasya tṛptiḥ kathaṃ jāyate yo 'pi bhāvijagadvedhasā tejasaḥ kalpitaḥ pratikṣaṇaṃ divyagītakṣaṇo nṛtyalolo gaṇeśaiḥ praṇataḥ || MatsP_154.575 kṣaṇaṃ siṃhanādākule gaṇḍaśaile sṛjadratnajāle bṛhatsālatāle kṣaṇaṃ phullanānātamālālikāle kṣaṇaṃ vṛkṣamūle vilolo marāle // MatsP_154.576 kṣaṇe svalpapaṅke jale paṅkajāḍhye kṣaṇaṃ māturaṅke śubhe niṣkalaṅke parikrīḍate bālalīlāvihārī gaṇeśādhipo devatānandakārī nikuñjeṣu vidyādharairgītaśīlaḥ pinākīva līlāvilāsaiḥ salīlaḥ // MatsP_154.577 prakāśya bhuvanābhogī tato dinakare gate deśāntaraṃ tadā paścād dūramastāvanīdharam // MatsP_154.578 udayāste purobhāvī yo hi cāste 'vanīdharaḥ mitratvamasya sudṛḍhaṃ hṛdaye paricintyatām // MatsP_154.579 nityamārādhitaḥ śrīmān pṛthumūlaḥ samunnataḥ nākarotsevituṃ merur upahāraṃ patiṣyataḥ // MatsP_154.580 jale 'pyeṣā vyavastheti saṃśayetākhilaṃ budhaḥ dināntānugato bhānuḥ svajanatvamapūrayat // MatsP_154.581 saṃdhyābaddhāñjalipuṭā munayo 'bhimukhā ravim yācantyāgamanaṃ śīghraṃ nivāryātmani bhāvitām // MatsP_154.582 vyajṛmbhata tathā loke kramādvaibhāvaraṃ tamaḥ kuṭilasyeva hṛdaye kāluṣyaṃ dūṣayanmanaḥ // MatsP_154.583 jvalatphaṇiphaṇāratnadīpoddyotitabhittike śayanaṃ śaśisaṃghātaśubhravastrottaracchadam // MatsP_154.584 nānāratnadyutilasacchakracāpaviḍambakam ratnakiṅkiṇikājālaṃ lambamuktākalāpakam // MatsP_154.585 kamanīyacalallolavitānācchāditāmbaram mandire mandasaṃcāraḥ śanairgirisutāyutaḥ // MatsP_154.586 tasthau girisutābāhulatāmīlitakaṃdharaḥ śaśimaulisitajyotsnā śucipūritagocaraḥ // MatsP_154.587 girijāpyasitāpaṅgī nīlotpaladalacchaviḥ vibhāvaryā ca saṃpṛktā babhūvātitamomayī tamuvāca tato devaḥ krīḍākelikalāyutam // MatsP_154.588 matsya-purāṇa 155 śarīre mama tanvaṅgi site bhāsyasitadyutiḥ bhujaṃgīvāsitā śuddhā saṃśliṣṭā candane tarau // MatsP_155.1 candrātapena saṃpṛktā rucirāmbarayā tathā rajanīvāsite pakṣe dṛṣṭidoṣaṃ dadāsi me // MatsP_155.2 ityuktā girijā tena muktakaṇṭhā pinākinā uvāca koparaktākṣī bhrukuṭīkuṭilānanā // MatsP_155.3 svakṛtena janaḥ sarvo jāḍyena paribhūyate avaśyamarthī prāpnoti khaṇḍanāṃ janamaṇḍale // MatsP_155.4 tapobhirdīrghacaritair yacca prārthitavatyaham tasyā me niyatastveṣa hy avamānaḥ pade pade // MatsP_155.5 naivāsmi kuṭilā śarva viṣamā naiva dhūrjaṭe saviṣayastvaṃ gataḥ khyātiṃ vyaktadoṣākarāśrayaḥ // MatsP_155.6 nāhaṃ pūṣṇo 'pi daśanā netre cāsmi bhagasya hi ādityaśca vijānāti bhagavāndvādaśātmakaḥ // MatsP_155.7 mūrdhni śūlaṃ janayasi svairdoṣairmāmadhikṣipan yastvaṃ māmāha kṛṣṇeti mahākāleti viśrutaḥ // MatsP_155.8 yāsyāmyahaṃ parityaktvā cātmānaṃ tapasā girim jīvantyā nāsti me kṛtyaṃ dhūrtena paribhūtayā // MatsP_155.9 niśamya tasyā vacanaṃ kopatīkṣṇākṣaraṃ bhavaḥ uvācāviṣṭasaṃbhrāntipraṇayonmiśrayā girā // MatsP_155.10 anātmajñāsi girije nāhaṃ nindāparastava tvadbhaktibuddhyā kṛtavāṃs tavāhaṃ nāmasaṃśrayam // MatsP_155.11 vikalpaḥ svasthacitte 'pi girije naiva kalpanā yadyevaṃ kupitā bhīru tvaṃ tavāhaṃ na vai punaḥ // MatsP_155.12 narmavādī bhaviṣyāmi jahi kopaṃ śucismite śirasā praṇataścāhaṃ racitaste mayāñjaliḥ // MatsP_155.13 snehenāpyavamānena ninditenaiti vikriyām tasmānna jātu ruṣṭasya narmaspṛṣṭo janaḥ kila // MatsP_155.14 anekaiścāṭubhirdevī devena pratibodhitā kopaṃ tīvraṃ na tatyāja satī marmaṇi ghaṭṭitā // MatsP_155.15 avaṣṭabdham athāsphālya vāsaḥ śaṃkarapāṇinā viparyastālakā vegād yātumaicchata śailajā // MatsP_155.16 tasyā vrajantyāḥ kopena punarāha purāntakaḥ satyaṃ sarvairavayavaiḥ sutāsi sadṛśī pituḥ // MatsP_155.17 himācalasya śṛṅgaistair meghajālākulairnabhaḥ tathā duravagāhyebhyo hṛdayebhyastavāśayaḥ // MatsP_155.18 kāṭhinyāṅkastvamasmabhyaṃ vanebhyo bahudhā gatā kuṭilatvaṃ ca vartmabhyo duḥsevyatvaṃ himādapi saṃkrāntiṃ sarvadaiveti tanvaṅgi himaśailarāṭ // MatsP_155.19 ityuktā sā punaḥ prāha giriśaṃ śailajā tadā kopakampitamūrdhā ca prasphuraddaśanacchadā // MatsP_155.20 mā sarvāndoṣadānena nindānyānguṇino janān tavāpi duṣṭasaṃparkāt saṃkrāntaṃ sarvameva hi // MatsP_155.21 vyālebhyo 'nekajihvatvaṃ bhasmanā snehabandhanam hṛtkāluṣyaṃ śaśāṅkāttu durbodhitvaṃ vṛṣādapi // MatsP_155.22 tathā bahu kimuktena alaṃ vācā śrameṇa te śmaśānavāsān nirbhīs tvaṃ nagnatvānna tava trapā nirghṛṇatvaṃ kapālitvād dayā te vigatā ciram // MatsP_155.23 ityuktvā mandirāttasmān nirjagāma himādrijā // MatsP_155.24 tasyāṃ vrajantyāṃ deveśagaṇaiḥ kilakilo dhvaniḥ kva mātargacchasi tyaktvā rudanto dhāvitāḥ punaḥ // MatsP_155.25 viṣṭabhya caraṇau devyā vīrako bāṣpagadgadam provāca mātaḥ kiṃtvetat kva yāsi kupitāntarā // MatsP_155.26 ahaṃ tvāmanuyāsyāmi vrajantīṃ snehavarjitām no cetpatiṣye śikharāt taponiṣṭhe tvayojjhitaḥ // MatsP_155.27 unnāmya vadanaṃ devī dakṣiṇena tu pāṇinā uvāca vīrakaṃ mātā śokaṃ putraka mā kṛthāḥ // MatsP_155.28 śailāgrātpatituṃ naiva na cāgantuṃ mayā saha yuktaṃ te putra vakṣyāmi yena kāryeṇa tacchṛṇu // MatsP_155.29 kṛṣṇetyuktvā hareṇāhaṃ ninditā cāpyaninditā sārhaṃ tapaḥ kariṣyāmi yena gaurītvamāpnuyām // MatsP_155.30 eṣa strīlampaṭo devo yātāyāṃ mayyanantaram dvārarakṣā tvayā kāryā nityaṃ randhrānvavekṣiṇā // MatsP_155.31 yathā na kācit praviśed yoṣidatra harāntikam dṛṣṭvā parāṃstriyaṃ cātra vadethā mama putraka // MatsP_155.32 śīghram eva kariṣyāmi yathāyuktam anantaram evamastviti devīṃ sa vīrakaḥ prāha sāṃpratam // MatsP_155.33 māturājñāmṛtāhlādaplāvitāṅgo gatajvaraḥ jagāma kakṣāṃ saṃdraṣṭuṃ praṇipatya ca mātaram // MatsP_155.34 matsya-purāṇa 156 devīṃ sāpaśyad āyāntīṃ sakhīṃ māturvibhūṣitām kusumamodinīṃ nāma tasya śailasya devatām // MatsP_156.1 sāpi dṛṣṭvā girisutāṃ snehaviklavamānasā kva putri gacchasītyuccair āliṅgyovāca devatā // MatsP_156.2 sā cāsyai sarvamācakhyau śaṃkarātkopakāraṇam punaścovāca girijā devatāṃ mātṛsaṃmatām // MatsP_156.3 nityaṃ śailādhirājasya devatā tvamanindite sarvataḥ saṃnidhānaṃ te mama cātīva vatsalā // MatsP_156.4 atastute pravakṣyāmi yadvidheyaṃ tadā dhiyā anyastrīsaṃpraveśastu tvayā rakṣyaḥ prayatnataḥ // MatsP_156.5 rahasyatra prayatnena cetasā satataṃ girau pinākinaḥ praviṣṭāyāṃ vaktavyaṃ me tvayānaghe // MatsP_156.6 tato 'haṃ saṃvidhāsyāmi yatkṛtyaṃ tadanantaram ityuktā sā tathetyuktvā jagāma svagiriṃ śubham // MatsP_156.7 umāpi piturudyānaṃ jagāmādrisutā drutam antarikṣaṃ samāviśya meghamālāmiva prabhā // MatsP_156.8 tato vibhūṣaṇānyasya vṛkṣavalkaladhāriṇī grīṣme pañcāgnisaṃtaptā varṣāsu ca jaloṣitā // MatsP_156.9 śaiśirāsu ca rātrīṣu śuṣkasthaṇḍilaśāyinī evaṃ sādhayatī tatra tapasā saṃvyavasthitā // MatsP_156.10 jñātvā tu tāṃ girisutāṃ daityastatrāntare vaśī andhakasya suto dṛptaḥ piturvadhamanusmaran // MatsP_156.11 devānsarvānvijityājau bakabhrātā raṇotkaṭaḥ āḍirnāmāntaraprekṣī satataṃ candramaulinaḥ // MatsP_156.12 ājagāmāmararipuḥ puraṃ tripuraghātinaḥ sa tatrāgatya dadṛśe vīrakaṃ dvāryavasthitam // MatsP_156.13 vicintyāsīdvaraṃ dattaṃ sa purā padmajanmanā hate tadāndhake daitye giriśenāmaradviṣi // MatsP_156.14 āḍiścakāra vipulaṃ tapaḥ paramadāruṇam tamāgatyābravīdbrahmā tapasā paritoṣitaḥ // MatsP_156.15 kimāḍe dānavaśreṣṭha tapasā prāptumicchasi brahmāṇamāha daityastu nirmṛtyutvamahaṃ vṛṇe // MatsP_156.16 na kaścic ca vinā mṛtyuṃ naro dānava vidyate yatastato 'pi daityendra mṛtyuḥ prāpyaḥ śarīriṇā // MatsP_156.17 ityukto daityasiṃhastu provācāmbujasaṃbhavam rūpasya parivarto me yadā syātpadmasaṃbhava // MatsP_156.18 tadā mṛtyurmama bhaved anyathā tvamaro hyaham ityuktastu tadovāca tuṣṭaḥ kamalasaṃbhavaḥ // MatsP_156.19 yadā dvitīyo rūpasya vivartaste bhaviṣyati tadā te bhavitā mṛtyur anyathā na bhaviṣyati // MatsP_156.20 ityukto 'maratāṃ mene daityasūnur mahābalaḥ tasminkāle tu saṃsmṛtya tadvadhopāyamātmanaḥ // MatsP_156.21 parihartuṃ dṛṣṭipathaṃ vīrakasyābhavattadā bhujaṃgarūpī randhreṇa praviveśa dṛśaḥ patham // MatsP_156.22 parihṛtya gaṇeśasya dānavo 'sau sudurjayaḥ alakṣito gaṇeśena praviṣṭo 'tha purāntakam // MatsP_156.23 bhujagarūpaṃ saṃtyajya babhūvātha mahāsuraḥ umārūpī chalayituṃ giriśaṃ mūḍhacetanaḥ // MatsP_156.24 kṛtvā māyāṃ tato rūpam apratarkyamanoharam sarvāvayavasampūrṇaṃ sarvābhijñānasaṃvṛtam // MatsP_156.25 kṛtvā mukhāntare dantān daityo vajropamāndṛḍhān tīkṣṇāgrān buddhimohena giriśaṃ hantumudyataḥ // MatsP_156.26 kṛtvomārūpasaṃsthānaṃ gato daityo harāntikam pāpo ramyākṛtiścitrabhūṣaṇāmbarabhūṣitaḥ // MatsP_156.27 taṃ dṛṣṭvā giriśastuṣṭas tadāliṅgya mahāsuram manyamāno girisutāṃ sarvairavayavāntaraiḥ // MatsP_156.28 apṛcchatsādhu te bhāvo giriputri na kṛtrimaḥ yā tvaṃ madāśayaṃ jñātvā prāpteha varavarṇinī // MatsP_156.29 tvayā virahitaṃ śūnyaṃ manyamāno jagattrayam prāptā prasannavadanā yuktamevaṃvidhaṃ tvayi // MatsP_156.30 ityukto dānavendrastu tadābhāṣatsmayañchanaiḥ na cābudhyadabhijñānaṃ prāyastripuraghātinaḥ // MatsP_156.31 yātāsmyahaṃ tapaścartuṃ vāllabhyāya tavātulam ratiśca tatra me nābhūt tataḥ prāptā tvadantikam // MatsP_156.32 ityuktaḥ śaṃkaraḥ śaṅkāṃ kāṃcitprāpyāvadhārayat hṛdayena samādhāya devaḥ prahasitānanaḥ // MatsP_156.33 kupitā mayi tanvaṅgī prakṛtyā ca dṛḍhavratā aprāptakāmā samprāptā kimetatsaṃśayo mama // MatsP_156.34 iti cintya harastasyā abhijñānaṃ vidhārayan nāpaśyadvāmapārśve tu tadaṅge padmalakṣaṇam // MatsP_156.35 lomāvartaṃ tu racitaṃ tato devaḥ pinākadhṛk abudhyaddānavīṃ māyām ākāraṃ gūhayaṃstataḥ // MatsP_156.36 meḍhre vajrāstramādāya dānavaṃ tamasūdayat abudhyadvīrako naiva dānavendraṃ niṣūditam // MatsP_156.37 hareṇa sūditaṃ dṛṣṭvā strīrūpaṃ dānaveśvaram aparicchinnatattvārthā śailaputryai nyavedayat // MatsP_156.38 dūtena mārutenāśugāminā nagadevatā śrutvā vāyumukhāddevī krodharaktavilocanā aśapadvīrakaṃ putraṃ hṛdayena vidūyatā // MatsP_156.39 matsya-purāṇa 157 mātaraṃ mā parityajya yasmāttvaṃ snehaviklavām vihitāvasaraḥ strīṇāṃ śaṃkarasya rahovidhau // MatsP_157.1 tasmātte paruṣā rūkṣā jaḍā hṛdayavarjitā gaṇeśa kṣārasadṛśī śilā mātā bhaviṣyati // MatsP_157.2 nimittametadvikhyātaṃ vīrakasya śilodaye so 'bhavatprakrameṇaiva vicitrākhyānasaṃśrayaḥ // MatsP_157.3 evamutsṛṣṭaśapāyā giriputryāstvanantaram nirjagāma mukhātkrodhaḥ siṃharūpī mahābalaḥ // MatsP_157.4 sa tu siṃhaḥ karālāsyo jaṭājaṭilakaṃdharaḥ proddhūtalambalāṅgūlo daṃṣṭrotkaṭamukhātaṭaḥ // MatsP_157.5 vyāditāsyo lalajjihvaḥ kṣāmakukṣiścikhādiṣuḥ tasyāśu vartituṃ devī vyavasyata satī tadā // MatsP_157.6 jñātvā manogataṃ tasyā bhagavāṃścaturānanaḥ ājagāmāśramapadaṃ saṃpadāmāśrayaṃ tadā āgamyovāca deveśo girijāṃ spaṣṭayā girā // MatsP_157.7 kiṃ putri prāptukāmāsi kimalabhyaṃ dadāmi te viramyatām atikleśāt tapaso 'smānmadājñayā // MatsP_157.8 tacchrutvovāca girijā gurorgauratvagarbhitam vākyaṃ vācā cirodgīrṇavarṇanirṇītavāñchitam // MatsP_157.9 tapasā duṣkareṇāptaḥ patitve śaṃkaro mayā sa māṃ śyāmalavarṇeti bahuśaḥ proktavānbhavaḥ // MatsP_157.10 syāmahaṃ kāñcanākārā vāllabhyena ca saṃyutā bharturbhūtapateraṅgam ekato nirviśe 'ṅgavat // MatsP_157.11 tasyāstadbhāṣitaṃ śrutvā provāca kamalāsanaḥ evaṃ bhava tvaṃ bhūyaśca bhartṛdehārdhadhāriṇī // MatsP_157.12 tatastatyāja bhṛṅgāṅgaṃ phullanīlotpalatvacam // MatsP_157.13 tvacā sā cābhavaddīptā ghaṇṭāhastā trilocanā nānābharaṇapūrṇāṅgī pītakauśeyadhāriṇī // MatsP_157.14 tāmabravīttato brahmā devīṃ nīlāmbujatviṣam niśe bhūdharajādehasamparkāt tvaṃ mamājñayā // MatsP_157.15 samprāptā kṛtakṛtyatvam ekānaṃśā purā hyasi ya eṣa siṃhaḥ prodbhūto devyāḥ krodhādvarānane // MatsP_157.16 sa te 'stu vāhanaṃ devi ketau cāstu mahābalaḥ gaccha vindhyācalaṃ tatra surakāryaṃ kariṣyasi // MatsP_157.17 pañcālo nāma yakṣo 'yaṃ yakṣalakṣapadānugaḥ dattaste kiṃkaro devi mayā māyāśatairyutaḥ // MatsP_157.18 ityuktā kauśikī devī vindhyaśailaṃ jagāma ha umāpi prāptasaṃkalpā jagāma giriśāntikam // MatsP_157.19 praviśantīṃ tu tāṃ dvārād apakṛṣya samāhitaḥ rurodha vīrako devīṃ hemavetralatādharaḥ // MatsP_157.20 tāmuvāca sa kopena rūpāttu vyabhicāriṇīm prayojanaṃ na te 'stīha gaccha yāvanna bhetsyase // MatsP_157.21 devyā rūpadharo daityo devaṃ vañcayituṃ tviha praviṣṭo na ca dṛṣṭo 'sau sa vai devena ghātitaḥ // MatsP_157.22 ghātite cāhamājñapto nīlakaṇṭhena kopinā dvāreṣu nāvadhānaṃ te yasmātpaśyāmi vai tataḥ // MatsP_157.23 bhaviṣyasi na maddvāḥstho varṣapūgānyanekaśaḥ ataste 'tra na dāsyāmi praveśaṃ gamyatāṃ drutam // MatsP_157.24 matsya-purāṇa 158 evamuktvā girisutā mātā me snehavatsalā praveśaṃ labhate nānyā nārī kamalalocane // MatsP_158.1 ityuktā tu tadā devī cintayāmāsa cetasā na sā nārīti daityo 'sau vāyurme yāmabhāṣata // MatsP_158.2 vṛthaiva vīrakaḥ śapto mayā krodhaparītayā akāryaṃ kriyate mūḍhaiḥ prāyaḥ krodhasamīritaiḥ // MatsP_158.3 krodhena naśyate kīrtiḥ krodho hanti sthirāṃ śriyam aparicchinnatattvārthā putraṃ śāpitavatyaham viparītārthabuddhīnāṃ sulabho vipadodayaḥ // MatsP_158.4 saṃcintyaivamuvācedaṃ vīrakaṃ prati śailajā lajjāsajjavikāreṇa vadanenāmbujatviṣā // MatsP_158.5 ahaṃ vīraka te mātā mā te 'stu manaso bhramaḥ śaṃkarasyāsmi dayitā sutā tuhinabhūbhṛtaḥ // MatsP_158.6 mama gātracchavibhrāntyā mā śaṅkāṃ putra bhāvaya tuṣṭena gauratā dattā mameyaṃ padmajanmanā // MatsP_158.7 mayā śapto 'syavidite vṛttānte daityanirmite jñātvā nārīpraveśaṃ tu śaṃkare rahasi sthite // MatsP_158.8 na nivartayituṃ śakyaḥ śāpaḥ kiṃ tu bravīmi te śīghrameṣyasi mānuṣyāt sa tvaṃ kāmasamanvitaḥ // MatsP_158.9 śirasā tu tato vandya mātaraṃ pūrṇamānasaḥ uvācoditapūrṇendudyutiṃ ca himaśailajām // MatsP_158.10 natasurāsuramaulimilanmaṇipracayakāntikarālanakhāṅkite nagasute śaraṇāgatavatsale tava nato 'smi natārtivināśini // MatsP_158.11 tapanamaṇḍalamaṇḍitakaṃdhare pṛthusuvarṇasuvarṇanagadyute viṣabhujaṃganiṣaṅgavibhūṣite girisute bhavatīmahamāśraye // MatsP_158.12 jagati kaḥ praṇatābhimataṃ dadau jhaṭiti siddhanute bhavatī yathā jagati kāṃ ca na vāñchati śaṃkaro bhuvanadhṛttanaye bhavatīṃ yathā // MatsP_158.13 vimalayogavinirmitadurjayasvatanutulyamaheśvaramaṇḍale vidalitāndhakabāndhavasaṃhatiḥ suravaraiḥ prathamaṃ tvamabhiṣṭutā // MatsP_158.14 sitasaṭāpaṭaloddhatakaṃdharābharamahāmṛgarājarathasthitā vimalaśaktimukhānalapiṅgalāyatabhujaughavipiṣṭamahāsurā // MatsP_158.15 nigaditā bhuvanairiti caṇḍikā janani śumbhaniśumbhaniṣūdanī praṇatacintitadānavadānavapramathanaikaratistarasā bhuvi // MatsP_158.16 viyati vāyupathe jvalanojjvale 'vanitale tava devi ca yadvapuḥ tadajite 'pratime praṇamāmyahaṃ bhuvanabhāvini te bhavavallabhe // MatsP_158.17 jaladhayo lalitoddhatavīcayo hutavahadyutayaśca carācaram phaṇasahasrabhṛtaśca bhujaṃgamās tvadabhidhāsyati mayyabhayaṃkarāḥ // MatsP_158.18 bhagavati sthirabhaktajanāśraye pratigato bhavatīcaraṇāśrayam karaṇajātamihāstu mamācalaṃ nutilavāptiphalāśayahetutaḥ // MatsP_158.19 praśamamehi mamātmajavatsale tava namo 'stu jagattrayasaṃśraye tvayi mamāstu matiḥ satataṃ śive śaraṇago 'smi nato 'smi namo 'stu te // MatsP_158.19* prasannā tu tato devī vīrakasyeti saṃstutā praviveśa śubhaṃ bhartur bhavanaṃ bhūdharātmajā // MatsP_158.20 atha rudro mahāgaurīṃ gaurīṃ dṛṣṭvā tu sundarīm cittavyāmohanākārāṃ karīndronmattagāminīm // MatsP_158.21 pūrṇacandrānanāṃ tanvīṃ nitamborughanastanīm madhye kṣāmāṃ tathākṣīṇalāvaṇyāmṛtavarṣiṇīm // MatsP_158.22 sarvābharaṇapūrvāṅgīṃ mado mandena kāriṇīm sakāmaḥ śaṅkito dīno raudro vīro bhayānakaḥ // MatsP_158.23 karuṇāhāsyabībhatsakiṃcitkiṃciddharo 'bhavat jighāṃsurdevavākyena bhairavaṃ kṛtavānvapuḥ // MatsP_158.24 sā cāpi bhairavī jātā devasya pratirūpiṇī tasyā rūpasahasrāṇi dadarśa girigocaraḥ // MatsP_158.25 graste sahasrarūpāṇāṃ tārārūpe pradarśite pārvatyā cātha niḥśaṅkaḥ śaṃkaro vābhavattataḥ // MatsP_158.26 dṛṣṭvā jaganmayīṃ tāṃ tu rarāma suratapriyaḥ virahotkaṇṭhitāṃ bhāryāṃ prāpya bhūyo himātmajām // MatsP_158.27 yāvadvarṣasahasrāntam ubhayo rahasisthayoḥ nānākaraṇabaddhotthā krīḍāsīt saṃtatā tayoḥ // MatsP_158.28 dvārastho vīrako devān haradarśanakāṅkṣiṇaḥ vyasarjayat svakānyeva gṛhāṇyādarapūrvakam // MatsP_158.29 nāstyatrāvasaro devā devyā saha vṛṣākapiḥ nibhṛtaḥ krīḍatītyuktā yayuste ca yathāgatam // MatsP_158.30 gate varṣasahasre tu devāstvaritamānasāḥ jvalanaṃ codayāmāsur jñātuṃ śaṃkaraceṣṭitam // MatsP_158.31 praviśya jālarandhreṇa śukarūpī hutāśanaḥ dadṛśe śayane śarvaṃ rataṃ girijayā saha // MatsP_158.32 dadṛśe taṃ ca deveśo hutāśaṃ śukarūpiṇam tamuvāca mahādevaḥ kiṃcitkopasamanvitaḥ // MatsP_158.33 niṣiktamardhaṃ devyāṃ me śukrasya śukavigraha lajjayā viratisthāyāṃ tvamardhaṃ piba pāvaka // MatsP_158.34 yasmāttu tvatkṛto vighnas tasmāttvayyupapadyate ityuktaḥ prāñjalirvahnir apibadvīryamāhitam // MatsP_158.35 tenāpūryata tāndevāṃs tattatkāyavibhedataḥ vipāṭya jaṭharaṃ teṣāṃ vīryaṃ māheśvaraṃ tataḥ // MatsP_158.36 niṣkrānte taptahemābhaṃ vitataṃ śaṃkarāśrame tasminsaro mahajjātaṃ vimalaṃ bahuyojanam // MatsP_158.37 protphullahemakamalaṃ nānāvihaganāditam tacchrutvā tu tato devī hemadrumamahājalam // MatsP_158.38 jagāma kautukāviṣṭā tatsaraḥ kanakāmbujam tatra kṛtvā jalakrīḍāṃ tadabjakṛtaśekharā // MatsP_158.39 upaviṣṭā tatastasya tīre devī sakhīyutā pātukāmā ca tattoyaṃ svādu nirmalapaṅkajam // MatsP_158.40 apaśyatkṛttikāḥ snātāḥ ṣaḍarkadyutisaṃnibhāḥ padmapatre tu tadvāri gṛhītvopasthitā gṛham // MatsP_158.41 harṣāduvāca paśyāmi padmapatre sthitaṃ payaḥ tatastā ūcurakhilaṃ kṛttikā himaśailajām // MatsP_158.42 dāsyāmo yadi te garbhaḥ sambhūto yo bhaviṣyati so 'smākamapi putraḥ syād asmannāmnā ca vartatām bhavellokeṣu vikhyātaḥ sarveṣvapi śubhānane // MatsP_158.43 ityuktovāca girijā kathaṃ madgātrasaṃbhavaḥ sarvairavayavairyukto bhavatībhyaḥ suto bhavet // MatsP_158.44 tatastāṃ kṛttikā ūcur vidhāsyāmo 'sya vai vayam uttamānyuttamāṅgāni yadyevaṃ tu bhaviṣyati // MatsP_158.45 uktā vai śailajā prāha bhavatvevamaninditāḥ tatastā harṣasampūrṇāḥ padmapatrasthitaṃ payaḥ // MatsP_158.46 tasyai dadustayā cāpi tatpītaṃ kramaśo jalam pīte tu salile tasmiṃs tatastasminsarovare // MatsP_158.47 vipāṭya devyāśca tato dakṣiṇāṃ kukṣimudgataḥ niścakrāmādbhuto bālaḥ sarvalokavibhāsakaḥ // MatsP_158.48 prabhākaraprabhākāraḥ prakāśakanakaprabhaḥ gṛhītanirmalodagraśaktiśūlaḥ ṣaḍānanaḥ // MatsP_158.49 dīpto mārayituṃ daityān kutsitānkanakacchaviḥ etasmātkāraṇāddaivaḥ kumāraścāpi so 'bhavat // MatsP_158.50 matsya-purāṇa 159 vāmaṃ vidārya niṣkrāntaḥ suto devyāḥ punaḥ śiśuḥ skandācca vadane vahneḥ śukrātsuvadano 'rihā // MatsP_159.1 kṛttikāmelanādeva śākhābhiḥ saviśeṣataḥ śākhābhidhāḥ samākhyātāḥ ṣaṭsu vaktreṣu vistṛtāḥ // MatsP_159.2 yatastato viśākho 'sau khyāto lokeṣu ṣaṇmukhaḥ skando viśākhaḥ ṣaḍvaktraḥ kārtikeyaśca viśrutaḥ // MatsP_159.3 caitrasya bahule pakṣe pañcadaśyāṃ mahābalau sambhūtāvarkasadṛśau viśāle śarakānane // MatsP_159.4 caitrasyaiva site pakṣe pañcamyāṃ pākaśāsanaḥ bālakābhyāṃ cakāraikaṃ matvā cāmarabhūtaye // MatsP_159.5 tasyāmeva tataḥ ṣaṣṭhyām abhiṣikto guhaḥ prabhuḥ sarvairamarasaṃghātair brahmendropendrabhāskaraiḥ // MatsP_159.6 gandhamālyaiḥ śubhairdhūpais tathā krīḍanakairapi chatraiścāmarajālaiśca bhūṣaṇaiśca vilepanaiḥ // MatsP_159.7 abhiṣikto vidhānena yathāvatṣaṇmukhaḥ prabhuḥ sutāmasmai dadau śakro devaseneti viśrutām // MatsP_159.8 patnyarthaṃ devadevasya dadau viṣṇustadāyudham yakṣāṇāṃ daśalakṣāṇi dadāvasmai dhanādhipaḥ // MatsP_159.9 dadau hutāśanastejo dadau vāyuśca vāhanam dadau krīḍanakaṃ tvaṣṭā kukkuṭaṃ kāmarūpiṇam evaṃ surāstu te sarve parivāramanuttamam // MatsP_159.10 dadurmuditacetaskāḥ skandāyādityavarcase // MatsP_159.11 jānubhyāmavanau sthitvā surasaṃghāstamastuvan stotreṇānena varadaṃ ṣaṇmukhaṃ mukhyaśaḥ surāḥ // MatsP_159.12 namaḥ kumārāya mahāprabhāya skandāya ca skanditadānavāya navārkavidyuddyutaye namo 'stute namo 'stu te ṣaṇmukha kāmarūpa // MatsP_159.13 pinaddhanānābharaṇāya bhartre namo raṇe dānavadāraṇāya namo 'stu te 'rkapratimaprabhāya namo 'stu guhyāya guhāya tubhyam // MatsP_159.14 namo 'stu trailokyabhayāpahāya namo 'stu te bāla kṛpāparāya namo viśālāmalalocanāya namo viśākhāya mahāvratāya // MatsP_159.15 namo namaste 'stu manoharāya namo namaste 'stu raṇotkaṭāya namo mayūrojjvalavāhanāya namo 'stu keyūradharāya tubhyam // MatsP_159.16 namo dhṛtodagrapatākine namaste namaḥ prabhāvapraṇatāya te 'stu namaste namaste varavīryaśāline kṛpāparo no bhava bhavyamūrte // MatsP_159.17 kriyāparā yajñapatiṃ ca stutvā vinemurevaṃ tvamarādhipādyāḥ evaṃ tadā ṣaḍvadanastu sendrān uvāca tuṣṭaśca guhastatastān nirīkṣya netrairamalaiḥ sureśāñ śatrūnhaniṣyāmi gatajvarāḥ stha // MatsP_159.18 kaṃ vaḥ kāmaṃ prayacchāmi devatā brūta nirvṛtāḥ yadyapyasādhyaṃ hṛdyaṃ vo hṛdaye cintitaṃ param // MatsP_159.19 ityuktāstu surāstena procuḥ praṇatamaulayaḥ sarva eva mahātmānaṃ guhaṃ tadgatamānasāḥ // MatsP_159.20 daityendrastārako nāma sarvāmarakulāntakṛt balavāndurjayo duṣṭo durācāro 'tikopanaḥ tameva jahi hṛdyo 'rtha eṣo 'smākaṃ bhayāpaha // MatsP_159.21 evamuktastathetyuktvā sarvāmarapadānugaḥ jagāma jagatāṃ nāthaḥ stūyamāno 'mareśvaraiḥ // MatsP_159.22 tārakasya vadhārthāya jagataḥ kaṇṭakasya vai tataśca preṣayāmāsa śakro labdhasamāśrayaḥ // MatsP_159.23 dūtaṃ dānavasiṃhasya paruṣākṣaravādinam sa tu gatvābravīddaityaṃ nirbhayo bhīmadarśanaḥ // MatsP_159.24 śakrastvāmāha deveśo daityaketo divaspatiḥ tārakāsura tacchrutvā ghaṭaśaktyā yathecchayā // MatsP_159.25 yajjagaddalanādāptaṃ kilbiṣaṃ dānava tvayā tasyāhaṃ śāsakaste 'dya rājāsmi bhuvanatraye // MatsP_159.26 śrutvaitaddūtavacanaṃ kopasaṃraktalocanaḥ uvāca dūtaṃ duṣṭātmā naṣṭaprāyavibhūtikaḥ // MatsP_159.27 dṛṣṭaṃ te pauruṣaṃ śakra raṇeṣu śataśo mayā nistrapatvānna te lajjā vidyate śakra durmate // MatsP_159.28 evamukte gate dūte cintayāmāsa dānavaḥ nālabdhasaṃśrayaḥ śakro vaktumevaṃ hi cārhati // MatsP_159.29 jitaḥ sa śakro nākasmāj jāyate saṃśrayāśrayaḥ nimittāni ca duṣṭāni so 'paśyadduṣṭaceṣṭitaḥ // MatsP_159.30 pāṃśuvarṣamasṛkpātaṃ gaganādavanītale bhujanetraprakampaṃ ca vaktraśoṣamanobhramam // MatsP_159.31 svakāntāvaktrapadmānāṃ mlānatāṃ ca vyalokayat duṣṭāṃśca prāṇino raudrān so 'paśyadduṣṭavedinaḥ // MatsP_159.32 tadacintvaiva ditijo nyastacinto 'bhavatkṣaṇāt yāvadgajaghaṭāghaṇṭāraṇatkāraravotkaṭām // MatsP_159.33 tadvatturagasaṃghātakṣuṇṇabhūreṇupiñjarām cañcalasyandanodagradhvajarājivirājitām // MatsP_159.34 vimānaiścādbhutākāraiś calitāmaracāmaraiḥ tāṃ bhūṣaṇanibaddhāṃ ca kiṃnarodgatināditām // MatsP_159.35 nānānākatarūtphullakusumāpīḍadhāriṇīm vikośāstrapariṣkārāṃ varmanirmaladarśanām // MatsP_159.36 bandyudghuṣṭastutiravāṃ nānāvādyanināditām senāṃ nākasadāṃ daityaḥ prāsādastho vyalokayat // MatsP_159.37 cintayāmāsa sa tadā kiṃcidudbhrāntamānasaḥ apūrvaḥ ko bhavedyoddhā yo mayā na vinirjitaḥ // MatsP_159.38 tataścintākulo daityaḥ śuśrāva kaṭukākṣaram siddhabandibhirudghuṣṭam idaṃ hṛdayadāraṇam // MatsP_159.39 atha gāthā jayātulaśaktidīdhitipiñjara bhujadaṇḍacaṇḍaraṇarabhasa | suravadana kumudakānana-vikāsanendo kumāra jaya ditijakulamahodadhivaḍavānala || MatsP_159.40 ṣaṇmukha madhuraravamayūraratha suramukuṭakoṭighaṭṭitacaraṇanakhāṅkuramahāsana | jaya lalitacūḍākalāpanavavimaladalakamalakānta daityavaṃśaduḥsahadāvānala || MatsP_159.41 jaya viśākha vibho jaya sakalalokatāraka jaya devasenānāyaka | skanda jaya gaurīnandana ghaṇṭāpriya priya viśākha vibho dhṛtapatākaprakīrṇapaṭala | kanakabhūṣaṇa bhāsuradinakaracchāya || MatsP_159.42 jaya janitasaṃbhrama līlālūnākhilārāte jaya sakalalokatāraka ditijāsuravaratārakāntaka | skanda jaya bāla saptavāsara jaya bhuvanāvaliśokavināśana || MatsP_159.43 matsya-purāṇa 160 śrutvaitattārakaḥ sarvam udghuṣṭaṃ devabandibhiḥ sasmāra brahmaṇo vākyaṃ vadhaṃ bālādupasthitam // MatsP_160.1 smṛtvā gharmārdrasarvāṅgaḥ padātirapadānugaḥ mandirānnirjagāmāśu śokagrastena cetasā // MatsP_160.2 kālanemimukhā daityāḥ saṃrambhādbhrāntacetasaḥ sve sve svanīkeṣu tadā tvarāvismitacetasaḥ yodhā dhāvata gṛhīta yojayadhvaṃ varūthinīm // MatsP_160.3 kumāraṃ tārako dṛṣṭvā babhāṣe bhīṣaṇākṛtiḥ kiṃ bāla yoddhukāmo 'si krīḍa kandukalīlayā // MatsP_160.4 tvayā na dānavā dṛṣṭā yatsaṅgaravibhīṣakāḥ bālatvādatha te buddhir evaṃ svalpārthadarśinī // MatsP_160.5 kumāro 'pi tamagrasthaṃ babhāṣe harṣayansurān śṛṇu tāraka śāstrārthas tava caiva nirūpyate // MatsP_160.6 śāstrairarthā na dṛśyante samare nirbhayairbhaṭaiḥ śiśutvaṃ māvamaṃsthā me śiśuḥ kālabhujaṃgamaḥ // MatsP_160.7 duṣprekṣyo bhāskaro bālas tathāhaṃ durjayaḥ śiśuḥ alpākṣaro na mantraḥ kiṃ susphuro daitya dṛśyate // MatsP_160.8 kumāre proktavatyevaṃ daityaścikṣepa mudgaram kumārastaṃ nirasyātha vajreṇāmoghavarcasā // MatsP_160.9 tataścikṣepa daityendro bhindipālamayomayam kareṇa tacca jagrāha kārtikeyo 'marārihā // MatsP_160.10 gadāṃ mumoca daityāya ṣaṇmukhaḥ paramasvanām tayā hatastato daityaś cakampe 'calarāḍiva // MatsP_160.11 mene ca durjayaṃ daityas tadā ṣaḍvadanaṃ raṇe cintayāmāsa buddhyā vai prāptaḥ kālo na saṃśayaḥ // MatsP_160.12 kupitaṃ tu tamālokya kālanemipurogamāḥ sarve daityeśvarā jaghnuḥ kumāraṃ raṇadāruṇam // MatsP_160.13 sa taiḥ prahārairaspṛṣṭo vṛthākleśairmahādyutiḥ raṇaśauṇḍāstu daityendrāḥ punaḥ prāsaiḥ śilīmukhaiḥ // MatsP_160.14 kumāraṃ sāmaraṃ jaghnur balino devakaṇṭakāḥ kumārasya vyathā nābhūd daityāstranihatasya tu // MatsP_160.15 prāṇāntakaraṇo jāto devānāṃ dānavāhavaḥ devānnipīḍitāndṛṣṭvā kumāraḥ kopamāviśat // MatsP_160.16 tato 'strairvārayāmāsa dānavānāmanīkinīm tatastair niṣpratīkarais tāḍitāḥ surakaṇṭakāḥ // MatsP_160.17 kālanemimukhāḥ sarve raṇādāsanparāṅmukhāḥ vidruteṣvatha daityeṣu hateṣu ca samantataḥ // MatsP_160.18 tataḥ kruddho mahādaityas tārako 'suranāyakaḥ jagrāha ca gadāṃ divyāṃ hemajālapariṣkṛtām // MatsP_160.19 jaghne kumāraṃ gadayā niṣṭaptakanakāṅgadaḥ śarairmayūrapatraiśca cakāra vimukhānsurān // MatsP_160.20 tathā parairmahābhallair mayūraṃ guhavāhanam bibheda tārakaḥ kruddhaḥ sa sainye 'suranāyakaḥ // MatsP_160.21 dṛṣṭvā parāṅmukhāndevān muktaraktaṃ svavāhanam jagrāha śaktiṃ vimalāṃ raṇe kanakabhūṣaṇām // MatsP_160.22 bāhunā hemakeyūrarucireṇa ṣaḍānanaḥ tato javānmahāsenas tārakaṃ dānavādhipam // MatsP_160.23 tiṣṭha tiṣṭha sudurbuddhe jīvalokaṃ vilokaya hato 'syadya mayā śaktyā smara śastraṃ suśikṣitam // MatsP_160.24 ityuktvā ca tataḥ śaktiṃ mumoca ditijaṃ prati sā kumārabhujotsṛṣṭā tatkeyūraravānugā bibheda daityahṛdayaṃ vajraśailendrakarkaśam // MatsP_160.25 gatāsuḥ sa papātorvyāṃ pralaye bhūdharo yathā vikīrṇamukuṭoṣṇīṣo visrastākhilabhūṣaṇaḥ // MatsP_160.26 tasminvinihate daitye tridaśānāṃ mahotsave nābhūt kaścit tadā duḥkhī narakeṣvapi pāpakṛt // MatsP_160.27 stuvantaḥ ṣaṇmukhaṃ devāḥ krīḍantaścāṅganāyutāḥ jagmuḥ svāneva bhavanān bhūridhāmāna utsukāḥ // MatsP_160.28 daduścāpi varaṃ sarve devāḥ skandamukhaṃ prati tuṣṭāḥ samprāptasarvecchāḥ saha siddhaistapodhanaiḥ // MatsP_160.29 yaḥ paṭhetskandasambaddhāṃ kathāṃ martyo mahāmatiḥ śṛṇuyācchrāvayedvāpi sa bhavetkīrtimānnaraḥ // MatsP_160.30 bahvāyuḥ subhagaḥ śrīmān kāntimāñchubhadarśanaḥ bhūtebhyo nirbhayaścāpi sarvaduḥkhavivarjitaḥ // MatsP_160.31 saṃdhyāmupāsya yaḥ pūrvāṃ skandasya caritaṃ paṭhet sa muktaḥ kilbiṣaiḥ sarvair mahādhanapatirbhavet // MatsP_160.32 bālānāṃ vyādhijuṣṭānāṃ rājadvāraṃ ca sevatām idaṃ tatparamaṃ divyaṃ sarvadā sarvakāmadam tanukṣaye ca sāyujyaṃ ṣaṇmukhasya vrajennaraḥ // MatsP_160.33 matsya-purāṇa 161 idānīṃ śrotumicchāmo hiraṇyakaśiporvadham narasiṃhasya māhātmyaṃ tathā pāpavināśanam // MatsP_161.1 purā kṛtayuge viprā hiraṇyakaśipuḥ prabhuḥ daityānāmādipuruṣaś cakāra sa mahattapaḥ // MatsP_161.2 daśa varṣasahasrāṇi daśa varṣaśatāni ca jalavāsī samabhavat snānamaunadhṛtavrataḥ // MatsP_161.3 tataḥ śamadamābhyāṃ ca brahmacaryeṇa caiva hi brahmā prīto 'bhavattasya tapasā niyamena ca // MatsP_161.4 tataḥ svayaṃbhūrbhagavān svayamāgamya tatra ha vimānenārkavarṇena haṃsayuktena bhāsvatā // MatsP_161.5 ādityairvasubhiḥ sādhyair marudbhirdaivataistathā rudrairviśvasahāyaiśca yakṣarākṣasapannagaiḥ // MatsP_161.6 digbhiś caiva vidigbhiś ca nadībhiḥ sāgaraistathā nakṣatraiśca muhūrtaiśca khecaraiśca mahāgrahaiḥ // MatsP_161.7 devairbrahmarṣibhiḥ sārdhaṃ siddhaiḥ saptarṣibhistathā rājarṣibhiḥ puṇyakṛdbhir gandharvāpsarasāṃ gaṇaiḥ // MatsP_161.8 carācaraguruḥ śrīmān vṛtaḥ sarvairdivaukasaiḥ brahmā brahmavidāṃ śreṣṭho daityaṃ vacanamabravīt // MatsP_161.9 prīto 'smi tava bhaktasya tapasānena suvrata varaṃ varaya bhadraṃ te yatheṣṭaṃ kāmamāpnuhi // MatsP_161.10 na devāsuragandharvā na yakṣoragarākṣasāḥ na mānuṣāḥ piśācā vā hanyurmāṃ devasattama // MatsP_161.11 ṛṣayo vā na māṃ śāpaiḥ śapeyuḥ prapitāmaha yadi me bhagavānprīto vara eṣa vṛto mayā // MatsP_161.12 na cāstreṇa na śastreṇa giriṇā pādapena ca na śuṣkeṇa na cārdreṇa na divā na niśātha vā // MatsP_161.13 bhaveyamahamevārkaḥ somo vāyurhutāśanaḥ salilaṃ cāntarikṣaṃ ca nakṣatrāṇi diśo daśa // MatsP_161.14 ahaṃ krodhaśca kāmaśca varuṇo vāsavo yamaḥ dhanadaśca dhanādhyakṣo yakṣaḥ kiṃpuruṣādhipaḥ // MatsP_161.15 ete divyā varāstāta mayā dattāstavādbhutāḥ sarvānkāmānsadā vatsa prāpsyasi tvaṃ na saṃśayaḥ // MatsP_161.16 evamuktvā sa bhagavāñ jagāmākāśa eva hi vairājaṃ brahmasadanaṃ brahmarṣigaṇasevitam // MatsP_161.17 tato devāśca nāgāśca gandharvā ṛṣibhiḥ saha varapradānaṃ śrutvaiva pitāmahamupasthitāḥ // MatsP_161.18 varapradānādbhagavan vadhiṣyati sa no 'suraḥ tatprasīdāśu bhagavan vadho 'pyasya vicintyatām // MatsP_161.19 bhagavansarvabhūtānām ādikartā svayaṃ prabhuḥ sraṣṭā tvaṃ havyakavyānām avyaktaprakṛtir budhaḥ // MatsP_161.20 sarvalokahitaṃ vākyaṃ śrutvā devaḥ prajāpatiḥ āśvāsayāmāsa surān suśītairvacanāmbubhiḥ // MatsP_161.21 avaśyaṃ tridaśāstena prāptavyaṃ tapasaḥ phalam tapaso 'nte 'sya bhagavān vadhaṃ viṣṇuḥ kariṣyati // MatsP_161.22 tacchrutvā vibudhā vākyaṃ sarve paṅkajajanmanaḥ svāni sthānāni divyāni viprajagmurmudānvitāḥ // MatsP_161.23 labdhamātre vare cātha sarvāḥ so 'bādhata prajāḥ hiraṇyakaśipurdaityo varadānena darpitaḥ // MatsP_161.24 āśrameṣu mahābhāgān sa munīñchaṃsitavratān satyadharmaparāndāntān dharṣayāmāsa dānavaḥ // MatsP_161.25 devāṃstribhuvanasthāṃśca parājitya mahāsuraḥ trailokyaṃ vaśamānīya svarge vasati dānavaḥ // MatsP_161.26 yadā varamadotsiktaś coditaḥ kāladharmataḥ yajñiyānakaroddaityān ayajñiyāśca devatāḥ // MatsP_161.27 tadādityāśca sādhyāśca viśve ca vasavastathā sendrā devagaṇā yakṣāḥ siddhadvijamaharṣayaḥ // MatsP_161.28 śaraṇyaṃ śaraṇaṃ viṣṇum upatasthurmahābalam devadevaṃ yajñamayaṃ vāsudevaṃ sanātanam // MatsP_161.29 nārāyaṇa mahābhāga devāstvāṃ śaraṇaṃ gatāḥ trāyasva jahi daityendraṃ hiraṇyakaśipuṃ prabho // MatsP_161.30 tvaṃ hi naḥ paramo dhātā tvaṃ hi naḥ paramo guruḥ tvaṃ hi naḥ paramo devo brahmādīnāṃ surottama // MatsP_161.31 bhayaṃ tyajadhvamamarā abhayaṃ vo dadāmyaham tathaiva tridivaṃ devāḥ pratipadyata mā ciram // MatsP_161.32 eṣo 'haṃ sagaṇaṃ daityaṃ varadānena darpitam avadhyamamarendrāṇāṃ dānavendraṃ nihanmyaham // MatsP_161.33 evamuktvā tu bhagavān visṛjya tridaśeśvarān vadhaṃ saṃkalpayāmāsa hiraṇyakaśipoḥ prabhuḥ // MatsP_161.34 sāhāyyaṃ ca mahābāhur oṃkāraṃ gṛhya satvaram athauṃkārasahāyastu bhagavānviṣṇuravyayaḥ // MatsP_161.35 hiraṇyakaśipusthānaṃ jagāma harirīśvaraḥ tejasā bhāskarākāraḥ śaśī kāntyeva cāparaḥ // MatsP_161.36 narasya kṛtvārdhatanuṃ siṃhasyārdhatanuṃ tathā nārasiṃhena vapuṣā pāṇiṃ saṃspṛśya pāṇinā // MatsP_161.37 tato 'paśyata vistīrṇāṃ divyāṃ ramyāṃ manoramām sarvakāmayutāṃ śubhrāṃ hiraṇyakaśipoḥ sabhām // MatsP_161.38 vistīrṇāṃ yojanaśataṃ śatamadhyardhamāyatām vaihāyasīṃ kāmagamāṃ pañcayojanavistṛtām // MatsP_161.39 jarāśokaklamāpetāṃ niṣprakampāṃ śivāṃ sukhām veśmaharmyavatīṃ ramyāṃ jvalantīmiva tejasā // MatsP_161.40 antaḥsalilasaṃyuktāṃ vihitāṃ viśvakarmaṇā divyaratnamayairvṛkṣaiḥ phalapuṣpapradairyutām // MatsP_161.41 nīlapītasitaśyāmaiḥ kṛṣṇairlohitakairapi avatānaistathā gulmair mañjarīśatadhāribhiḥ // MatsP_161.42 sitābhraghanasaṃkāśā plavantīva vyadṛśyata raśmivatī bhāsvarā ca divyagandhamanoramā // MatsP_161.43 susukhā na ca duḥkhā sā na śītā na ca gharmadā na kṣutpipāse glāniṃ vā prāpya tāṃ prāpnuvanti te // MatsP_161.44 nānārūpairupakṛtāṃ vicitrairatibhāsvaraiḥ stambhairna vibhṛtā sā vai śāśvatī cākṣapā sadā // MatsP_161.45 ati candraṃ ca sūryaṃ ca śikhinaṃ ca svayaṃprabhā dīpyate nākapṛṣṭhasthā bhāsayantīva bhāskaram // MatsP_161.46 sarve ca kāmāḥ pracurā ye divyā ye ca mānuṣāḥ rasayuktaṃ prabhūtaṃ ca bhakṣyabhojyamanantakam // MatsP_161.47 puṇyagandhasrajaścātra nityapuṣpaphaladrumāḥ uṣṇe śītāni toyāni śīte coṣṇāni santi ca // MatsP_161.48 puṣpitāgrā mahāśākhāḥ pravālāṅkuradhāriṇaḥ latāvitānasaṃchannā nadīṣu ca saraḥsu ca // MatsP_161.49 vṛkṣānbahuvidhāṃstatra mṛgendro dadṛśe prabhuḥ gandhavanti ca puṣpāṇi rasavanti phalāni ca // MatsP_161.50 nātiśītāni noṣṇāni tatra tatra sarāṃsi ca apaśyatsarvatīrthāni sabhāyāṃ tasya sa prabhuḥ // MatsP_161.51 nalinaiḥ puṇḍarīkaiśca śatapattraiḥ sugandhibhiḥ raktaiḥ kuvalayairnīlaiḥ kumudaiḥ saṃvṛtāni ca // MatsP_161.52 sukāntairdhārtarāṣṭraiśca rājahaṃsaiśca supriyaiḥ kāraṇḍavaiścakravākaiḥ sārasaiḥ kurarairapi // MatsP_161.53 vimalaiḥ sphāṭikābhaiśca pāṇḍuracchadanairdvijaiḥ bahuhaṃsopagītāni sārasābhirutāni ca // MatsP_161.54 gandhavatyaḥ śubhāstatra puṣṭamañjaridhāriṇīḥ dṛṣṭavānparvatāgreṣu nānāpuṣpadharā latāḥ // MatsP_161.55 ketakyaśokasaralāḥ puṃnāgatilakārjunāḥ cūtā nīpāḥ prasthapuṣpāḥ kadambā bakulā dhavāḥ // MatsP_161.56 priyaṅgupāṭalāvṛkṣāḥ śālmalyaḥ saharidrakāḥ sālāstālāstamālāśca campakāśca manoramāḥ // MatsP_161.57 tathaivānye vyarājanta sabhāyāṃ puṣpitā drumāḥ vidrumāśca drumāścaiva jvalitāgnisamaprabhāḥ // MatsP_161.58 skandhavantaḥ suśākhāśca bahutālasamucchrayāḥ añjanāśokavarṇāśca bahavaścitrakā drumāḥ // MatsP_161.59 varuṇo vatsanābhaśca panasāḥ saha candanaiḥ nīpāḥ sumanasaścaiva nimbā aśvatthatindukāḥ // MatsP_161.60 pārijātāśca lodhrāśca mallikā bhadradāravaḥ āmalakyastathā jambūlakucāḥ śailavālukāḥ // MatsP_161.61 kharjūryo nārikelāśca harītakavibhītakāḥ kālīyakā drukālāśca hiṅgavaḥ pāriyātrakāḥ // MatsP_161.62 mandārakundalaktāśca pataṅgāḥ kuṭajāstathā raktāḥ kuraṇṭakāścaiva nīlāścāgarubhiḥ saha // MatsP_161.63 kadambāścaiva bhavyāśca dāḍimā bījapūrakāḥ saptaparṇāśca bilvāśca madhupairāvṛtāstathā // MatsP_161.64 aśokāśca tamālāśca nānāgulmalatāvṛtāḥ madhūkāḥ saptaparṇāśca bahavaḥ kṣīrakā drumāḥ // MatsP_161.65 latāśca vividhākārāḥ patrapuṣpaphalopagāḥ ete cānye ca bahavas tatra kānanajā drumāḥ // MatsP_161.66 nānāpuṣpaphalopetā vyarājanta samantataḥ cakorāḥ śatapatrāśca mattakokilasārikāḥ // MatsP_161.67 puṣpitāḥ puṣpitāgraiśca saṃpatanti mahādrumāḥ raktapītāruṇāstatra pādapāgragatāḥ khagāḥ // MatsP_161.68 parasparamavekṣante prahṛṣṭā jīvajīvakāḥ tasyāṃ sabhāyāṃ daityendro hiraṇyakaśipustadā // MatsP_161.69 strīsahasraiḥ parivṛto vicitrābharaṇāmbaraḥ anarghyamaṇivajrārciḥ śikhājvalitakuṇḍalaḥ // MatsP_161.70 āsīnaścāsane citre daśanalvapramāṇataḥ divākaranibhe divye divyāstaraṇasaṃstṛte // MatsP_161.71 divyagandhavahastatra mārutaḥ susukho vavau hiraṇyakaśipurdaitya āste jvalitakuṇḍalaḥ // MatsP_161.72 upacerurmahādaityaṃ hiraṇyakaśipuṃ tadā divyatānena gītāni jagur gandharvasattamāḥ // MatsP_161.73 viśvācī sahajanyā ca pramlocetyabhiviśrutā divyātha saurabheyī ca samīcī puñjikasthalī // MatsP_161.74 miśrakeśī ca rambhā ca citralekhā śucismitā cārukeśī ghṛtācī ca menakā corvaśī tathā // MatsP_161.75 etāḥ sahasraśaścānyā nṛtyagītaviśāradāḥ upatiṣṭhanti rājānaṃ hiraṇyakaśipuṃ prabhum // MatsP_161.76 tatrāsīnaṃ mahābāhuṃ hiraṇyakaśipuṃ prabhum upāsate diteḥ putrāḥ sarve labdhavarāstathā // MatsP_161.77 tamapratimakarmāṇaṃ śataśo 'tha sahasraśaḥ balirvirocanastatra narakaḥ pṛthivīsutaḥ // MatsP_161.78 prahlādo vipracittiśca gaviṣṭhaśca mahāsuraḥ surahantā sunāmā ca pramatiḥ sumatirvaraḥ // MatsP_161.79 ghaṭodaro mahāpārśvaḥ krathanaḥ piṭharastathā viśvarūpaḥ surūpaśca svabalaśca mahābalaḥ // MatsP_161.80 daśagrīvaśca vālī ca meghavāsā mahāsuraḥ ghaṭāsyo 'kampanaścaiva prajanaścendratāpanaḥ // MatsP_161.81 daityadānavasaṃghāste sarve jvalitakuṇḍalāḥ sragviṇo vāgminaḥ sarve sadaiva caritavratāḥ // MatsP_161.82 sarve labdhavarāḥ śūrāḥ sarve vigatamṛtyavaḥ ete cānye ca bahavo hiraṇyakaśipuṃ prabhum // MatsP_161.83 upāsanti mahātmānaṃ sarve divyaparicchadāḥ vimānairvividhākārair bhrājamānairivāgnibhiḥ // MatsP_161.84 mahendravapuṣaḥ sarve vicitrāṅgadabāhavaḥ bhūṣitāṅgā diteḥ putrās tamupāsanta sarvaśaḥ // MatsP_161.85 tasyāṃ sabhāyāṃ divyāyām asurāḥ parvatopamāḥ hiraṇyavapuṣaḥ sarve divākarasamaprabhāḥ // MatsP_161.86 na śrutaṃ naiva dṛṣṭaṃ hi hiraṇyakaśiporyathā aiśvaryaṃ daityasiṃhasya yathā tasya mahātmanaḥ // MatsP_161.87 kanakarajatacitravedikāyāṃ parihṛtaratnavicitravīthikāyām sa dadarśa mṛgādhipaḥ sabhāyāṃ suracitaratnagavākṣaśobhitāyām // MatsP_161.88 kanakavimalahārabhūṣitāṅgaṃ dititanayaṃ sa mṛgādhipo dadarśa divasakaramahāprabhājvalantaṃ ditijasahasraśatairniṣevyamāṇam // MatsP_161.89 matsya-purāṇa 162 tato dṛṣṭvā mahātmānaṃ kālacakramivāgatam narasiṃhavapuśchannaṃ bhasmacchannamivānalam // MatsP_162.1 hiraṇyakaśipoḥ putraḥ prahlādo nāma vīryavān divyena cakṣuṣā siṃham apaśyaddevamāgatam // MatsP_162.2 te dṛṣṭvā rukmaśailābham apūrvāṃ tanumāśritam vismitā dānavāḥ sarve hiraṇyakaśipuśca saḥ // MatsP_162.3 mahābāho mahārāja daityānāmādisaṃbhava na śrutaṃ na ca no dṛṣṭaṃ nārasiṃhamidaṃ vapuḥ // MatsP_162.4 avyaktaprabhavaṃ divyaṃ kimidaṃ rūpamāgatam daityāntakaraṇaṃ ghoraṃ saṃśatīva mano mama // MatsP_162.5 asya devāḥ śarīrasthāḥ sāgarāḥ saritaśca yāḥ himavānpāriyātraśca ye cānye kulaparvatāḥ // MatsP_162.6 candramāśca sanakṣatrair ādityair vasubhiḥ saha dhanado varuṇaścaiva yamaḥ śakraḥ śacīpatiḥ // MatsP_162.7 maruto devagandharvā ṛṣayaśca tapodhanāḥ nāgā yakṣāḥ piśācāśca rākṣasā bhīmavikramāḥ // MatsP_162.8 brahmā devaḥ paśupatir lalāṭasthā bhramanti vai sthāvarāṇi ca sarvāṇi jaṅgamāni tathaiva ca // MatsP_162.9 bhavāṃśca sahito 'smābhiḥ sarvairdaityagaṇairvṛtaḥ vimānaśatasaṃkīrṇā tathaiva bhavataḥ sabhā // MatsP_162.10 sarvaṃ tribhuvanaṃ rājaṃl lokadharmāśca śāśvatāḥ dṛśyante nārasiṃhe 'smiṃs tathedamakhilaṃ jagat // MatsP_162.11 prajāpatiścātra manur mahātmā grahāśca yogāśca mahīruhāśca utpātakālaśca dhṛtirmatiśca ratiśca satyaṃ ca tapo damaśca // MatsP_162.12 sanatkumāraśca mahānubhāvo viśve ca devā ṛṣayaśca sarve krodhaśca kāmaśca tathaiva harṣo dharmaśca mohaḥ pitaraśca sarve // MatsP_162.13 prahlādasya vacaḥ śrutvā hiraṇyakaśipuḥ prabhuḥ uvāca dānavānsarvān gaṇāṃśca sa gaṇādhipaḥ // MatsP_162.14 mṛgendro gṛhyatāmeṣa apūrvāṃ tanumāsthitaḥ yadi vā saṃśayaḥ kaścid vadhyatāṃ vanagocaraḥ // MatsP_162.15 te dānavagaṇā sarve mṛgendraṃ bhīmavikramam parikṣipanto muditās trāsayāmāsurojasā // MatsP_162.16 siṃhanādaṃ vimucyātha narasiṃho mahābalaḥ babhañja tāṃ sabhāṃ divyāṃ vyāditāsya ivāntakaḥ // MatsP_162.17 sabhāyāṃ bhajyamānāyāṃ hiraṇyakaśipuḥ svayam cikṣepāstrāṇi siṃhasya roṣādvyākulalocanaḥ // MatsP_162.18 sarvāstrāṇāmatha jyeṣṭhaṃ daṇḍamantraṃ sudāruṇam kālacakraṃ tathāghoraṃ viṣṇucakraṃ tathā param // MatsP_162.19 paitāmahaṃ tathātyugraṃ trailokyadahanaṃ mahat vicitrāmaśanīṃ caiva śuṣkārdraṃ cāśanidvayam // MatsP_162.20 raudraṃ tathograṃ śūlaṃ ca kaṅkālaṃ musalaṃ tathā mohanaṃ śoṣaṇaṃ caiva saṃtāpanavilāpanam // MatsP_162.21 vāyavyaṃ mathanaṃ caiva kāpālamatha kaiṅkaram tathāpratihatāṃ śaktiṃ krauñcamastraṃ tathaiva ca // MatsP_162.22 astraṃ brahmaśiraścaiva somāstraṃ śiśiraṃ tathā kampanaṃ śātanaṃ caiva tvāṣṭraṃ caiva subhairavam // MatsP_162.23 kālamudgaramakṣobhyaṃ tapanaṃ ca mahābalam saṃvartanaṃ mohanaṃ ca tathā māyādharaṃ param // MatsP_162.24 gāndharvamastraṃ dayitam asiratnaṃ ca nandakam prasvāpanaṃ pramathanaṃ vāruṇaṃ cāstramuttamam astraṃ pāśupataṃ caiva yasyāpratihatā gatiḥ // MatsP_162.25 astraṃ hayaśiraścaiva brāhmamastraṃ tathaiva ca nārāyaṇāstramaindraṃ ca sārpamastraṃ tathādbhutam // MatsP_162.26 paiśācamastramajitaṃ śoṣadaṃ śāmanaṃ tathā mahābalaṃ bhāvanaṃ ca prasthāpanavikampane // MatsP_162.27 etānyastrāṇi divyāni hiraṇyakaśipustadā asṛjannarasiṃhasya dīptasyāgnerivāhutim // MatsP_162.28 astraiḥ prajvalitaiḥ siṃham āvṛṇodasurottamaḥ vivasvān gharmasamaye himavantamivāṃśubhiḥ // MatsP_162.29 sa hyamarṣānilodbhūto daityānāṃ sainyasāgaraḥ kṣaṇena plāvayāmāsa mainākamiva sāgaraḥ // MatsP_162.30 prāsaiḥ pāśaiśca khaḍgaiśca gadābhirmusalaistathā vajrairaśanibhiścaiva sāgnibhiśca mahādrumaiḥ // MatsP_162.31 mudgarairbhindipālaiśca śilolūkhalaparvataiḥ śataghnībhiśca dīptābhir daṇḍairapi sudāruṇaiḥ // MatsP_162.32 te dānavāḥ pāśagṛhītahastā mahendratulyāśanivajravegāḥ samantato 'bhyudyatabāhukāyāḥ sthitāstriśīrṣā iva nāgapāśāḥ // MatsP_162.33 suvarṇamālākulabhūṣitāṅgāḥ pītāṃśukābhogavibhāvitāṅgāḥ muktāvalīdāmasanāthakakṣā haṃsā ivābhānti viśālapakṣāḥ // MatsP_162.34 teṣāṃ tu vāyupratimaujasāṃ vai keyūramaulīvalayotkaṭānām tānyuttamāṅgānyabhito vibhānti prabhātasūryāṃśusamaprabhāṇi // MatsP_162.35 kṣipadbhir ugrair jvalitair mahābalair mahāstrapūgaiḥ susamāvṛto babhau / giriryathā saṃtatavarṣibhir ghanaiḥ kṛtāndhakārāntarakaṃdaro drumaiḥ // MatsP_162.36* tairhanyamāno 'pi mahāstrajālair mahābalair daityagaṇaiḥ sametaiḥ / nākampatājau bhagavānpratāpasthitaḥ prakṛtyā himavānivācalaḥ // MatsP_162.37* saṃtrāsitāstena nṛsiṃharūpiṇā diteḥ sutāḥ pāvakatulyatejasā / bhayādviceluḥ pavanoddhutāṅgā yathormayaḥ sāgaravārisaṃbhavāḥ // MatsP_162.38* matsya-purāṇa 163 kharāḥ kharamukhāścaiva makarāśīviṣānanāḥ īhāmṛgamukhāścānye varāhamukhasaṃsthitāḥ // MatsP_163.1 bālasūryamukhāścānye dhūmaketumukhāstathā ardhacandrārdhavaktrāśca agnidīptamukhāstathā // MatsP_163.2 haṃsakukkuṭavaktrāśca vyāditāsyā bhayāvahāḥ siṃhāsyā lelihānāśca kākagṛdhramukhāstathā // MatsP_163.3 dvijihvakā vakraśīrṣās tatholkāmukhasaṃsthitāḥ mahāgrāhamukhāścānye dānavā baladarpitāḥ // MatsP_163.4 śailasaṃvarṣmaṇas tasya śarīre śaravṛṣṭibhiḥ avadhyasya mṛgendrasya na vyathāṃ cakrurāhave // MatsP_163.5 evaṃ bhūyo 'parānghorān asṛjandānaveśvarāḥ mṛgendrasyopari kruddhā niḥśvasanta ivoragāḥ // MatsP_163.6 te dānavaśarā ghorā dānavendrasamīritāḥ vilayaṃ jagmurākāśe khadyotā iva parvate // MatsP_163.7 tataścakrāṇi divyāni daityāḥ krodhasamanvitāḥ mṛgendrāyāsṛjannāśu jvalitāni samantataḥ // MatsP_163.8 tairāsīdgaganaṃ cakraiḥ saṃpatadbhiritastataḥ yugānte saṃprakāśadbhiś candrādityagrahairiva // MatsP_163.9 tāni sarvāṇi cakrāṇi mṛgendreṇa mahātmanā grastānyudīrṇāni tadā pāvakārciḥsamāni vai // MatsP_163.10 tāni cakrāṇi vadane viśamānāni bhānti vai meghodaradarīṣveva candrasūryagrahā iva // MatsP_163.11 hiraṇyakaśipurdaityo bhūyaḥ prāsṛjadūrjitām śaktiṃ prajvalitāṃ ghorāṃ dhautaśastrataḍitprabhām // MatsP_163.12 tāmāpatantīṃ samprekṣya mṛgendraḥ śaktimujjvalām huṃkāreṇaiva raudreṇa babhañja bhagavāṃstadā // MatsP_163.13 rarāja bhagnā sā śaktir mṛgendreṇa mahītale savisphuliṅgā jvalitā maholkeva divaścyutā // MatsP_163.14 nārācapaṅktiḥ siṃhasya prāptā reje 'vidūrataḥ nīlotpalapalāśānāṃ mālevojjvaladarśanā // MatsP_163.15 sa garjitvā yathānyāyaṃ vikramya ca yathāsukham tatsainyam utsāritavāṃs tṛṇāgrāṇīva mārutaḥ // MatsP_163.16 tato 'śmavarṣaṃ daityendrā vyamṛjanta nabhogatāḥ nagamātraiḥ śilākhaṇḍair giriśṛṅgairmahāprabhaiḥ // MatsP_163.17 tadaśmavarṣaṃ siṃhasya mahanmūrdhani pātitam diśo daśa vikīrṇā vai khadyotaprakarā iva // MatsP_163.18 tadāśmaughair daityagaṇāḥ punaḥ siṃhamariṃdamam chādayāṃcakrire meghā dhārābhiriva parvatam // MatsP_163.19 na ca taṃ cālayāmāsur daityaughā devasattamam bhīmavego 'calaśreṣṭhaṃ samudra iva mandaram // MatsP_163.20 tato 'śmavarṣe vihate jalavarṣamanantaram dhārābhirakṣamātrābhiḥ prādurāsītsamantataḥ // MatsP_163.21 nabhasaḥ pracyutā dhārās tigmavegāḥ samantataḥ āvṛtya sarvato vyoma diśaścopadiśastathā // MatsP_163.22 dhārā divi ca sarvatra vasudhāyāṃ ca sarvaśaḥ na spṛśanti ca tā devaṃ nipatantyo 'niśaṃ bhuvi // MatsP_163.23 bāhyato vavṛṣurvarṣaṃ nopariṣṭācca vavṛṣuḥ mṛgendrapratirūpasya sthitasya yudhi māyayā // MatsP_163.24 hate 'śmavarṣe tumule jalavarṣe ca śoṣite so 'sṛjaddānavo māyām agnivāyusamīritām // MatsP_163.25 mahendrastoyadaiḥ sārdhaṃ sahasrākṣo mahādyutiḥ mahatā toyavarṣeṇa śamayāmāsa pāvakam // MatsP_163.26 tasyāṃ pratihatāyāṃ tu māyāyāṃ yudhi dānavaḥ asṛjadghorasaṃkāśaṃ tamastīvraṃ samantataḥ // MatsP_163.27 tamasā saṃvṛte loke daityeṣvāttāyudheṣu ca svatejasā parivṛto divākara ivābabhau // MatsP_163.28 triśikhāṃ bhrukuṭīṃ cāsya dadṛśurdānavā raṇe lalāṭasthāṃ triśūlāṅkāṃ gaṅgāṃ tripathagāmiva // MatsP_163.29 tataḥ sarvāsu māyāsu hatāsu ditinandanāḥ hiraṇyakaśipuṃ daityaṃ vivarṇāḥ śaraṇaṃ yayuḥ // MatsP_163.30 tataḥ prajvalitaḥ krodhāt pradahanniva tejasā tasminkruddhe tu daityendre tamobhūtamabhūjjagat // MatsP_163.31 āvahaḥ pravahaścaiva vivaho 'tha hyudāvahaḥ parāvahaḥ saṃvahaśca mahābalaparākramāḥ // MatsP_163.32 tathā parivahaḥ śrīmān utpātabhayaśaṃsinaḥ ityevaṃ kṣubhitāḥ sapta maruto gaganecarāḥ // MatsP_163.33 ye grahāḥ sarvalokasya kṣaye prādurbhavanti vai te sarve gagane dṛṣṭā vyacaranta yathāsukham // MatsP_163.34 ayogataścāpyacaran mārgaṃ niśi niśācaraḥ sagrahaḥ saha nakṣatrair ākāpatirariṃdamaḥ // MatsP_163.35 vivarṇatāṃ ca bhagavān gato divi divākaraḥ kṛṣṇaṃ kabandhaṃ ca tathā lakṣyate sumahaddivi // MatsP_163.36 amuñcaccārciṣāṃ vṛndaṃ bhūmivṛttir vibhāvasuḥ gaganasthaśca bhagavān abhīkṣṇaṃ paridṛśyate // MatsP_163.37 sapta dhūmranibhā ghorāḥ sūryā divi samutthitāḥ somasya gaganasthasya grahāstiṣṭhanti śṛṅgagāḥ // MatsP_163.38 vāme tu dakṣiṇe caiva sthitau śukrabṛhaspatī śanaiścaro lohitāṅgo jvalanāṅgasamadyutiḥ // MatsP_163.39 samaṃ samadhirohantaḥ sarve te gaganecarāḥ śṛṅgāṇi śanakairghorā yugāntāvartino grahāḥ // MatsP_163.40 candramāśca sanakṣatrair grahaiḥ saha tamonudaḥ carācaravināśāya rohiṇīṃ nābhyanandata // MatsP_163.41 gṛhīto rāhuṇā candra ulkābhirabhihanyate ulkāḥ prajvalitāścandre vicaranti yathāsukham // MatsP_163.42 devānāmapi yo devaḥ so 'pyavarṣata śoṇitam apatangaganādulkā vidyudrūpā mahāsvanāḥ // MatsP_163.43 akāle ca drumāḥ sarve puṣpanti ca phalanti ca latāśca saphalāḥ sarvā ye cāhurdaityanāśanam // MatsP_163.44 phalaiḥ phalānyajāyanta puṣpaiḥ puṣpaṃ tathaiva ca unmīlanti nimīlanti hasanti ca rudanti ca // MatsP_163.45 vikrośanti ca gambhīrā dhūmayanti jvalanti ca pratimāḥ sarvadevānāṃ vedayanti mahadbhayam // MatsP_163.46 āraṇyaiḥ saha saṃsṛṣṭā grāmyāśca mṛgapakṣiṇaḥ cakruḥ subhairavaṃ tatra mahāyuddhamupasthitam // MatsP_163.47 nadyaśca pratikūlāni vahanti kaluṣodakāḥ na prakāśanti ca diśo raktareṇusamākulāḥ // MatsP_163.48 vānaspatyo na pūjyante pūjanārhāḥ kathaṃcana vāyuvegena hanyante bhajyante praṇamanti ca // MatsP_163.49 yadā ca sarvabhūtānāṃ chāyā na parivartate aparāhṇagate sūrye lokānāṃ yugasaṃkṣaye // MatsP_163.50 tadā hiraṇyakaśipor daityasyopari veśmanaḥ bhāṇḍāgārāyudhāgāre niviṣṭamabhavanmadhu // MatsP_163.51 asurāṇāṃ vināśāya surāṇāṃ vijayāya ca dṛśyante vividhotpātā ghorā ghoranidarśanāḥ // MatsP_163.52 ete cānye ca bahavo ghorotpātāḥ samutthitāḥ daityendrasya vināśāya dṛśyante kālanirmitāḥ // MatsP_163.53 medinyāṃ kampamānāyāṃ daityendreṇa mahātmanā mahīdharā nāgagaṇā nipeturamitaujasaḥ // MatsP_163.54 viṣajvālākulairvaktrair vimuñcanto hutāśanam catuḥśīrṣāḥ pañcaśīrṣāḥ saptaśīrṣāśca pannagāḥ // MatsP_163.55 vāsukistakṣakaścaiva karkoṭakadhanaṃjayau elāmukhaḥ kāliyaśca mahāpadmaśca vīryavān // MatsP_163.56 sahasraśīrṣā nāgo vai hematāladhvajaḥ prabhuḥ śeṣo 'nanto mahābhāgo duṣprakampyaḥ prakampitaḥ // MatsP_163.57 dīptānyantarjalasthāni pṛthivīdharaṇāni ca tadā kruddhena mahatā kampitāni samantataḥ // MatsP_163.58 nāgāstejodharāścāpi pātālatalacāriṇaḥ hiraṇyakaśipurdaityas tadā saṃspṛṣṭavānmahīm // MatsP_163.59 saṃdaṣṭauṣṭhapuṭaḥ krodhād vārāha iva pūrvajaḥ nadī bhāgīrathī caiva sarayūḥ kauśikī tathā // MatsP_163.60 yamunā tvatha kāverī kṛṣṇaveṇā ca nimnagā suveṇā ca mahābhāgā nadī godāvarī tathā // MatsP_163.61 carmaṇvatī ca sindhuśca tathā nadanadīpatiḥ kamalaprabhavaścaiva śoṇo maṇinibhodakaḥ // MatsP_163.62 narmadā śubhatoyā ca tathā vetravatī nadī gomatī gokulākīrṇā tathā pūrvasarasvatī // MatsP_163.63 mahī kālamahī caiva tamasā puṣpavāhinī jambūdvīpaṃ ratnavaṭaṃ sarvaratnopaśobhitam // MatsP_163.64 suvarṇaprakaṭaṃ caiva suvarṇākaramaṇḍitam mahānadaṃ ca lauhityaṃ śailakānanaśobhitam // MatsP_163.65 pattanaṃ kośakaraṇam ṛṣivīrajanākaram māgadhāśca mahāgrāmā muṇḍāḥ śuṅgāstathaiva ca // MatsP_163.66 suhmā mallā videhāśca mālavāḥ kāśikosalāḥ bhavanaṃ vainateyasya daityendreṇābhikampitam // MatsP_163.67 kailāsaśikharākāraṃ yatkṛtaṃ viśvakarmaṇā raktatoyo mahābhīmo lauhityo nāma sāgaraḥ // MatsP_163.68 udayaśca mahāśaila ucchritaḥ śatayojanam suvarṇavedikaḥ śrīmān meghapaṅktiniṣevitaḥ // MatsP_163.69 bhrājamāno 'rkasadṛśair jātarūpamayairdrumaiḥ śālaistālaistamālaiśca karṇikāraiśca puṣpitaiḥ // MatsP_163.70 ayomukhaśca vikhyātaḥ parvato dhātumaṇḍitaḥ tamālavanagandhaśca parvato malayaḥ śubhaḥ // MatsP_163.71 surāṣṭrāśca sabāhlīkāḥ śūrābhīrāstathaiva ca bhojāḥ pāṇḍyāśca vaṅgāśca kaliṅgāstāmraliptakāḥ // MatsP_163.72 tathaivauṇḍrāśca pauṇḍrāśca vāmacūḍāḥ sakeralāḥ kṣobhitāstena daityena sadevāścāpsarogaṇāḥ // MatsP_163.73 agastyabhavanaṃ caiva yadagamyaṃ kṛtaṃ purā siddhacāraṇasaṃghaśca viprakīrṇaṃ manoharam // MatsP_163.74 vicitranānāvihagaṃ supuṣpitamahādrumam jātarūpamayaiḥ śṛṅgair apsarogaṇanāditam // MatsP_163.75 giripuṣpitakaścaiva lakṣmīvānpriyadarśanaḥ utthitaḥ sāgaraṃ bhittvā viśrāmaścandrasūryayoḥ rarāja sumahāśṛṅgair gaganaṃ vilikhanniva // MatsP_163.76 candrasūryāṃśusaṃkāśaiḥ sāgarāmbusamāvṛtaiḥ vidyutvānsarvataḥ śrīmān āyataḥ śatayojanam // MatsP_163.77 vidyutāṃ yatra saṃpātā nipātyante nagottame ṛṣabhaḥ parvataścaiva śrīmānvṛṣabhasaṃjñitaḥ // MatsP_163.78 kuñjaraḥ parvataḥ śrīmān yatrāgastyagṛhaṃ śubham viśālākṣaśca durdharṣaḥ sarpāṇāmālayaḥ purī // MatsP_163.79 tathā bhogavatī cāpi daityendreṇābhikampitā mahāseno giriścaiva pāriyātraśca parvataḥ // MatsP_163.80 cakravāṃśca giriśreṣṭho vārāhaścaiva parvataḥ prāgjyautiṣapuraṃ cāpi jātarūpamayaṃ śubham // MatsP_163.81 yasminvasati duṣṭātmā narako nāma dānavaḥ meghaśca parvataśreṣṭho meghagambhīraniḥsvanaḥ // MatsP_163.82 ṣaṣṭistatra sahasrāṇi parvatānāṃ dvijottamāḥ taruṇādityasaṃkāśo merustatra mahāgiriḥ // MatsP_163.83 yakṣarākṣasagandharvair nityaṃ sevitakaṃdaraḥ hemagarbho mahāśailas tathā hemasakho giriḥ // MatsP_163.84 kailāsaścaiva śailendro dānavendreṇa kampitaḥ hemapuṣkarasaṃchannaṃ tena vaikhānasaṃ saraḥ // MatsP_163.85 kampitaṃ mānasaṃ caiva haṃsakāraṇḍavākulam triśṛṅgaparvataścaiva kumārī ca saridvarā // MatsP_163.86 tuṣāracayasaṃchanno mandaraścāpi parvataḥ uśīrabinduśca giriś candraprasthastathādrirāṭ // MatsP_163.87 prajāpatigiriścaiva tathā puṣkaraparvataḥ devābhraparvataścaiva tathā vai reṇuko giriḥ // MatsP_163.88 krauñcaḥ saptarṣiśailaśca dhūmravarṇaśca parvataḥ ete cānye ca girayo deśā janapadāstathā // MatsP_163.89 nadyaḥ sasāgarāḥ sarvāḥ so 'kampayata dānavaḥ kapilaśca mahīputro vyāghravāṃścaiva kampitaḥ // MatsP_163.90 khecarāśca satīputrāḥ pātālatalavāsinaḥ gaṇastathā paro raudro meghanāmāṅkuśāyudhaḥ // MatsP_163.91 ūrdhvago bhīmavegaśca sarva evābhikampitāḥ gadī śūlī karālaśca hiraṇyakaśipustadā // MatsP_163.92 jīmūtaghanasaṃkāśo jīmūtaghananiḥsvanaḥ jīmūtaghananirghoṣo jīmūta iva vegavān // MatsP_163.93 devārirditijo vīro nṛsiṃhaṃ samupādravat samutpatya tatastīkṣṇair mṛgendreṇa mahānakhaiḥ tadoṃkārasahāyena vidārya nihato yudhi // MatsP_163.94 mahī ca kālaśca śaśī nabhaśca grahāśca sūryaśca diśaśca sarvāḥ nadyaśca śailāśca mahārṇavāśca gatāḥ prasādaṃ ditiputranāśāt // MatsP_163.95 tataḥ pramuditā devā ṛṣayaśca tapodhanāḥ tuṣṭuvurnāmabhirdivyair ādidevaṃ sanātanam // MatsP_163.96 yattvayā vihitaṃ deva nārasiṃhamidaṃ vapuḥ etadevārcayiṣyanti parāvaravido janāḥ // MatsP_163.97 bhavānbrahmā ca rudraśca mahendro devasattamaḥ bhavānkartā vikartā ca lokānāṃ prabhavo 'vyayaḥ // MatsP_163.98 parāṃ ca siddhiṃ ca paraṃ ca devaṃ paraṃ ca mantraṃ paramaṃ haviśca paraṃ ca dharmaṃ paramaṃ ca viśvaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam // MatsP_163.99 paraṃ śarīraṃ paramaṃ ca brahma paraṃ ca yogaṃ paramāṃ ca vāṇīm paraṃ rahasyaṃ paramāṃ gatiṃ ca tvāmāhuragryaṃ puruṣaṃ purāṇam // MatsP_163.100 evaṃ parasyāpi paraṃ padaṃ yat paraṃ parasyāpi paraṃ ca devam paraṃ parasyāpi paraṃ ca bhūtaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam // MatsP_163.101 paraṃ parasyāpi paraṃ rahasyaṃ paraṃ parasyāpi paraṃ mahattvam paraṃ parasyāpi paraṃ mahadyat tvāmāhuragryaṃ puruṣaṃ purāṇam // MatsP_163.102 paraṃ parasyāpi paraṃ nidhānaṃ paraṃ parasyāpi paraṃ pavitram paraṃ parasyāpi paraṃ ca dāntaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam // MatsP_163.103 evamuktvā tu bhagavān sarvalokapitāmahaḥ stutvā nārāyaṇaṃ devaṃ brahmalokaṃ gataḥ prabhuḥ // MatsP_163.104 tato nadatsu tūryeṣu nṛtyantīṣvapsaraḥsu ca kṣīrodasyottaraṃ kūlaṃ jagāma harirīśvaraḥ // MatsP_163.105 nārasiṃhaṃ vapurdevaḥ sthāpayitvā sudīptimat paurāṇaṃ rūpamāsthāya prayayau garuḍadhvajaḥ // MatsP_163.106 aṣṭacakreṇa yānena bhūtayutena bhāsvatā avyaktaprakṛtirdevaḥ svasthānaṃ gatavānprabhuḥ // MatsP_163.107 matsya-purāṇa 164 kathitaṃ narasiṃhasya māhātmyaṃ vistareṇa ca punastasyaiva māhātmyam anyadvistarato vada // MatsP_164.1 padmarūpamabhūdetat kathaṃ hemamayaṃ jagat kathaṃ ca vaiṣṇavī sṛṣṭiḥ padmamadhye 'bhavatpurā // MatsP_164.2 śrutvā ca narasiṃhasya māhātmyaṃ ravinandanaḥ vismayotphullanayanaḥ punaḥ papraccha keśavam // MatsP_164.3 kathaṃ pādme mahākalpe tava padmamayaṃ jagat jalārṇavagatasyeha nābhau jātaṃ janārdana // MatsP_164.4 prabhāvātpadmanābhasya svapataḥ sāgarāmbhasi puṣkare ca kathaṃ bhūtā devāḥ sarṣigaṇāḥ purā // MatsP_164.5 etadākhyāhi nikhilaṃ yogaṃ yogavidāṃ pate śṛṇvatastasya me kīrtiṃ na tṛptirupajāyate // MatsP_164.6 kiyatā caiva kālena śete vai puruṣottamaḥ kiyantaṃ vā svapiti ca ko 'sya kālasya saṃbhavaḥ // MatsP_164.7 kiyatā vātha kālena hy uttiṣṭhati mahāyaśāḥ kathaṃ cotthāya bhagavān sṛjate nikhilaṃ jagat // MatsP_164.8 ke prajāpatayastāvad āsanpūrvaṃ mahāmune kathaṃ nirmitavāṃścaiva citraṃ lokaṃ sanātanam // MatsP_164.9 kathamekārṇave śūnye naṣṭasthāvarajaṅgame dagdhe devāsuranare pranaṣṭoragarākṣase // MatsP_164.10 naṣṭānilānale loke naṣṭākāśamahītale kevalaṃ gahvarībhūte mahābhūtaviparyaye // MatsP_164.11 vibhurmahābhūtapatir mahātejā mahākṛtiḥ āste suravaraśreṣṭho vidhimāsthāya yogavit // MatsP_164.12 śṛṇuyāṃ parayā bhaktyā brahmannetadaśeṣataḥ vaktumarhasi dharmiṣṭha yaśo nārāyaṇātmakam // MatsP_164.13 śraddhayā copaviṣṭānāṃ bhagavanvaktumarhasi // MatsP_164.14 nārāyaṇasya yaśasaḥ śravaṇe yā tava spṛhā tadvaṃśyānvayabhūtasya nyāyyaṃ ravikularṣabha // MatsP_164.15 śṛṇuṣvādipurāṇeṣu vedebhyaśca yathā śrutam brāhmaṇānāṃ ca vadatāṃ śrutvā vai sumahātmanām // MatsP_164.16 yathā ca tapasā dṛṣṭvā bṛhaspatisamadyutiḥ parāśarasutaḥ śrīmān gururdvaipāyano 'bravīt // MatsP_164.17 tatte 'haṃ kathayiṣyāmi yathāśakti yathāśruti yadvijñātuṃ mayā śakyam ṛṣimātreṇa sattamāḥ // MatsP_164.18 kaḥ samutsahate jñātuṃ paraṃ nārāyaṇātmakam viśvāyanaśca yadbrahmā na vedayati tattvataḥ // MatsP_164.19 tatkarma viśvavedānāṃ tadrahasyaṃ maharṣīṇām tamīśaṃ sarvayajñānāṃ tattattvaṃ sarvadarśinām tadadhyātmavidāṃ cintyaṃ narakaṃ ca vikarmiṇām // MatsP_164.20 adhidaivaṃ ca yaddaivam adhiyajñaṃ susaṃjñitam tadbhūtamadhibhūtaṃ ca tatparaṃ paramarṣīṇām // MatsP_164.21 sa yajño vedanirdiṣṭas tattapaḥ kavayo viduḥ yaḥ kartā kārako buddhir manaḥ kṣetrajña eva ca // MatsP_164.22 praṇavaḥ puruṣaḥ śāstā ekaśceti vibhāvyate prāṇaḥ pañcavidhaścaiva dhruva akṣara eva ca // MatsP_164.23 kālaḥ pākaśca paktā ca draṣṭā svādhyāya eva ca ucyate vividhairdevaiḥ sa evāyaṃ na tatparam // MatsP_164.24 sa eva bhagavānsarvaṃ karoti vikaroti ca so 'smānkārayate sarvān so 'tyeti vyākulīkṛtān // MatsP_164.25 yajāmahe tamevādyaṃ tamevecchāma nirvṛtāḥ yo vaktā yacca vaktavyaṃ yaccāhaṃ tadbravīmi vaḥ // MatsP_164.26 śrūyate yacca vai śrāvyaṃ yaccānyatparijalpyate yāḥ kathāścaiva vartante śrutayo vātha tatparāḥ viśvaṃ viśvapatiryaśca sa tu nārāyaṇaḥ smṛtaḥ // MatsP_164.27 yatsatyaṃ yadamṛtamakṣaraṃ paraṃ yad yadbhūtaṃ paramamidaṃ ca yadbhaviṣyat yatkiṃcic caramacaraṃ yadasti cānyat tatsarvaṃ puruṣavaraḥ prabhuḥ purāṇaḥ // MatsP_164.28 matsya-purāṇa 165 catvāryāhuḥ sahasrāṇi varṣāṇāṃ tu kṛtaṃ yugam tasya tāvacchatī saṃdhyā dviguṇā ravinandana // MatsP_165.1 yatra dharmaścatuṣpādas tv adharmaḥ pādavigrahaḥ svadharmaniratāḥ santo jāyante yatra mānavāḥ // MatsP_165.2 viprāḥ sthitā dharmaparā rājavṛttau sthitā nṛpāḥ kṛṣyāmabhiratā vaiśyāḥ śūdrāḥ śuśrūṣavaḥ sthitāḥ // MatsP_165.3 tadā satyaṃ ca śaucaṃ ca dharmaścaiva vivardhate sadbhirācaritaṃ karma kriyate khyāyate ca vai // MatsP_165.4 etatkārtayugaṃ vṛttaṃ sarveṣāmapi pārthiva prāṇināṃ dharmasaṅgānām api vai nīcajanmanām // MatsP_165.5 trīṇi varṣasahasrāṇi tretāyugamihocyate tasya tāvacchatī saṃdhyā dviguṇā parikīrtyate // MatsP_165.6 dvābhyāmadharmaḥ pādābhyāṃ tribhirdharmo vyavasthitaḥ yatra satyaṃ ca sattvaṃ ca tretādharmo vidhīyate // MatsP_165.7 tretāyāṃ vikṛtiṃ yānti varṇāstvete na saṃśayaḥ cāturvarṇyasya vaikṛtyād yānti daurbalyamāśramāḥ // MatsP_165.8 eṣā tretāyugagatir vicitrā devanirmitā dvāparasya tu yā ceṣṭā tāmapi śrotumarhasi // MatsP_165.9 dvāparaṃ dve sahasre tu varṣāṇāṃ ravinandana tasya tāvacchatī saṃdhyā dviguṇā yugamucyate // MatsP_165.10 tatra cārthaparāḥ sarve prāṇino rajasā hatāḥ sarve naiṣkṛtikāḥ kṣudrā jāyante ravinandana // MatsP_165.11 dvābhyāṃ dharmaḥ sthitaḥ padbhyām adharmastribhirutthitaḥ viparyayācchanairdharmaḥ kṣayameti kalau yuge // MatsP_165.12 brāhmaṇyabhāvasya tatas tathautsukyaṃ viśīryate vratopavāsāstyajyante dvāpare yugaparyaye // MatsP_165.13 tathā varṣasahasraṃ tu varṣāṇāṃ dve śate api saṃdhyayā saha saṃkhyātaṃ krūraṃ kaliyugaṃ smṛtam // MatsP_165.14 yatrādharmaścatuṣpādaḥ syāddharmaḥ pādavigrahaḥ kāminastapasā hīnā jāyante tatra mānavāḥ // MatsP_165.15 naivātisāttvikaḥ kaścin na sādhurna ca satyavāk nāstikā brahmabhaktā vā jāyante tatra mānavāḥ // MatsP_165.16 ahaṃkāragṛhītāśca prakṣīṇasnehabandhanāḥ viprāḥ śūdrasamācārāḥ santi sarve kalau yuge // MatsP_165.17 āśramāṇāṃ viparyāsaḥ kalau samparivartate varṇānāṃ caiva saṃdeho yugānte ravinandana // MatsP_165.18 vidyāddvādaśasāhasrīṃ yugākhyāṃ pūrvanirmitām evaṃ sahasraparyantaṃ tadaharbrāhmamucyate // MatsP_165.19 tato 'hani gate tasmin sarveṣāmeva jīvinām śarīranirvṛtiṃ dṛṣṭvā lokasaṃhārabuddhitaḥ // MatsP_165.20 devatānāṃ ca sarvāsāṃ brahmādīnāṃ mahīpate daityānāṃ dānavānāṃ ca yakṣarākṣasapakṣiṇām // MatsP_165.21 gandharvāṇāmapsarasāṃ bhujaṃgānāṃ ca pārthiva parvatānāṃ nadīnāṃ ca paśūnāṃ caiva sattama tiryagyonigatānāṃ ca sattvānāṃ kṛmiṇāṃ tathā // MatsP_165.22 mahābhūtapatiḥ pañca hṛtvā bhūtāni bhūtakṛt jagatsaṃharaṇārthāya kurute vaiśasaṃ mahat // MatsP_165.23 bhūtvā sūryaścakṣuṣī cādadāno bhūtvā vāyuḥ prāṇināṃ prāṇajālam bhūtvā vahnirnirdahansarvalokān bhūtvā megho bhūya ugro 'pyavarṣat // MatsP_165.24 matsya-purāṇa 166 bhūtvā nārāyaṇo yogī sattvamūrtirvibhāvasuḥ gabhastibhiḥ pradīptābhiḥ saṃśoṣayati sāgarān // MatsP_166.1 tataḥ pītvārṇavān sarvān nadīḥ kūpāṃśca sarvaśaḥ parvatānāṃ ca salilaṃ sarvamādāya raśmibhiḥ // MatsP_166.2 bhittvā gabhastibhiścaiva mahīṃ gatvā rasātalāt pātālajalamādāya pibate rasamuttamam // MatsP_166.3 mūtrāsṛkkledam anyacca yadasti prāṇiṣu dhruvam tatsarvamaravindākṣa ādatte puruṣottamaḥ // MatsP_166.4 vāyuśca balavānbhūtvā vidhunvāno 'khilaṃ jagat prāṇāpānasamānādyān vāyūn ākarṣate hariḥ // MatsP_166.5 tato devagaṇāḥ sarve bhūtānyeva ca yāni tu gandho ghrāṇaṃ śarīraṃ ca pṛthivīṃ saṃśritā guṇāḥ // MatsP_166.6 jihvā rasaśca snehaśca saṃśritāḥ salile guṇāḥ rūpaṃ cakṣurvipākaśca jyotirevāśritā guṇāḥ // MatsP_166.7 sparśaḥ prāṇaśca ceṣṭā ca pavane saṃśritā guṇāḥ śabdaḥ śrotraṃ ca khānyeva gagane saṃśritā guṇāḥ // MatsP_166.8 lokamāyā bhagavatā muhūrtena vināśitā mano buddhiśca sarveṣāṃ kṣetrajñaśceti yaḥ śrutaḥ // MatsP_166.9 taṃ vareṇyaṃ parameṣṭhī hṛṣīkeśamupāśritaḥ tato bhagavatastasya raśmibhiḥ parivāritaḥ // MatsP_166.10 vāyunākramyamāṇāsu drumaśākhāsu cāśritaḥ teṣāṃ saṃgharṣaṇodbhūtaḥ pāvakaḥ śatadhā jvalan // MatsP_166.11 adahacca tadā sarvaṃ vṛtaḥ saṃvartako 'nalaḥ saparvatadrumāngulmāṃl latāvallīstṛṇāni ca // MatsP_166.12 vimānāni ca divyāni purāṇi vividhāni ca yāni cāśrayaṇīyāni tāni sarvāṇi so 'dahat // MatsP_166.12* bhasmīkṛtya tataḥ sarvāṃl lokāṃllokagururhariḥ bhūyo nirvāpayāmāsa yugāntena ca karmaṇā // MatsP_166.13 sahasravṛṣṭiḥ śatadhā bhūtvā kṛṣṇo mahābalaḥ divyatoyena haviṣā tarpayāmāsa medinīm // MatsP_166.14 tataḥ kṣīranikāyena svādunā paramāmbhasā śivena puṇyena mahī nirvāṇamagamatparam // MatsP_166.15 tena rodhena saṃchannā payasāṃ varṣato dharā ekārṇavajalībhūtā sarvasattvavivarjitā // MatsP_166.16 mahāsattvānyapi vibhuṃ praviṣṭānyamitaujasam naṣṭārkapavanākāśe sūkṣme jagati saṃvṛte // MatsP_166.17 saṃśoṣamātmanā kṛtvā samudrānapi dehinaḥ dagdhvā saṃplāvya ca tathā svapityekaḥ sanātanaḥ // MatsP_166.18 paurāṇaṃ rūpamāsthāya svapityamitavikramaḥ ekārṇavajalavyāpī yogī yogamupāśritaḥ // MatsP_166.19 anekāni sahasrāṇi yugānyekārṇavāmbhasi na cainaṃ kaścidavyaktaṃ vyaktaṃ veditumarhati // MatsP_166.20 kaścaiva puruṣo nāma kiṃyogaḥ kaśca yogavān asau kiyantaṃ kālaṃ ca ekārṇavavidhiṃ prabhuḥ // MatsP_166.21 kariṣyatīti bhagavān iti kaścin na budhyate // MatsP_166.22 na draṣṭā naiva gamitā na jñātā naiva pārśvagaḥ tasya na jñāyate kiṃcit tamṛte devasattamam // MatsP_166.23 nabhaḥ kṣitiṃ pavanam apaḥ prakāśakaṃ prajāpatiṃ bhuvanadharaṃ sureśvaram pitāmahaṃ śrutinilayaṃ mahāmuniṃ praśāmya bhūyaḥ śayanaṃ hyarocayat // MatsP_166.24 matsya-purāṇa 167 evamekārṇavībhūte śete lokemahādyutiḥ pracchādya salilenorvīṃ haṃso nārāyaṇastadā // MatsP_167.1 mahato rajaso madhye mahārṇavasaraḥsu vai virajaskaṃ mahābāhum akṣayaṃ brahma yadviduḥ // MatsP_167.2 ātmarūpaprakāśena tamasā saṃvṛtaḥ prabhuḥ manaḥ sāttvikamādhāya yatra tatsatyamāsata // MatsP_167.3 yāthātathyaṃ paraṃ jñānaṃ bhūtaṃ tadbrahmaṇā purā rahasyāraṇyakoddiṣṭaṃ yaccaupaniṣadaṃ smṛtam // MatsP_167.4 puruṣo yajña ityetad yatparaṃ parikīrtitam yaścānyaḥ puruṣākhyaḥ syāt sa eṣa puruṣottamaḥ // MatsP_167.5 ye ca yajñakarā viprā ye cartvija iti smṛtāḥ asmādeva purā bhūtā yajñebhyaḥ śrūyatāṃ tathā // MatsP_167.6 brahmāṇaṃ prathamaṃ vaktrād udgātāraṃ ca sāmagam hotāramapi cādhvaryuṃ bāhubhyāmasṛjatprabhuḥ // MatsP_167.7 brahmaṇo brāhmaṇācchaṃsi prastotāraṃ ca sarvaśaḥ tau mitrāvaruṇau pṛṣṭhāt pratiprastārameva ca // MatsP_167.8 udarātpratihartāraṃ potāraṃ caiva pārthiva acchāvākamathorubhyāṃ neṣṭāraṃ caiva pārthiva // MatsP_167.9 pāṇibhyāmatha cāgnīdhraṃ subrahmaṇyaṃ ca jānutaḥ grāvastutaṃ tu pādābhyām unnetāraṃ ca yājuṣam // MatsP_167.10 evamevaiṣa bhagavān ṣoḍaśaiva jagatpatiḥ pravaktṝnsarvayajñānām ṛtvijo 'sṛjaduttamān // MatsP_167.11 tadeṣa vai vedamayaḥ puruṣo yajñasaṃjñitaḥ vedāścaitanmayāḥ sarve sāṅgopaniṣadakriyāḥ // MatsP_167.12 svapityekārṇave caiva yadāścaryamabhūtpurā śrūyatāṃ tadyathā viprā mārkaṇḍeyakutūhalam // MatsP_167.13 gīrṇo bhagavatastasya kukṣāveva mahāmuniḥ bahuvarṣasahasrāyus tasyaiva varatejasā // MatsP_167.14 aṭaṃstīrthaprasaṅgena pṛthivīṃ tīrthagocarām āśramāṇi ca puṇyāni devatāyatanāni ca // MatsP_167.15 deśānrāṣṭrāṇi citrāṇi purāṇi vividhāni ca japahomaparaḥ śāntas tapo ghoraṃ samāsthitaḥ // MatsP_167.16 mārkaṇḍeyastatastasya śanairvaktrādviniḥsṛtaḥ sa niṣkrāmanna cātmānaṃ jānīte devamāyayā // MatsP_167.17 niṣkramyāpyasya vadanād ekārṇavamatho jagat sarvatastamasācchannaṃ mārkaṇḍeyo 'nvavaikṣata // MatsP_167.18 tasyotpannaṃ bhayaṃ tīvraṃ saṃśayaścātmajīvite devadarśanasaṃhṛṣṭo vismayaṃ paramaṃ gataḥ // MatsP_167.19 cintayañjalamadhyastho mārkaṇḍeyo viśaṅkitaḥ kiṃ nu syānmama cinteyaṃ mohaḥ svapno 'nubhūyate // MatsP_167.20 vyaktamanyatamo bhāvas teṣāṃ saṃbhāvito mama na hīdṛśaṃ jagatkleśam ayuktaṃ satyamarhati // MatsP_167.21 naṣṭacandrārkapavane naṣṭaparvatabhūtale katamaḥ syādayaṃ loka iti cintāmavasthitaḥ // MatsP_167.22 dadarśa cāpi puruṣaṃ svapantaṃ parvatopamam salile 'rdhamatho magnaṃ jīmūtamiva sāgare // MatsP_167.23 jvalantamiva tejobhir goyuktamiva bhāskaram śarvaryāṃ jāgratamiva bhāsantaṃ svena tejasā // MatsP_167.24 devaṃ draṣṭumihāyātaḥ ko bhavāniti vismayāt tathaiva sa muniḥ kukṣiṃ punareva praveśitaḥ // MatsP_167.25 sampraviṣṭaḥ punaḥ kukṣiṃ mārkaṇḍeyo 'tivismayaḥ tathaiva tu punarbhūyo vijānansvapnadarśanam // MatsP_167.26 sa tathaiva yathāpūrvaṃ yo dharāmaṭate purā puṇyatīrthajalopetāṃ vividhānyāśramāṇi ca // MatsP_167.27 kratubhiryajamānāśca samāptavaradakṣiṇān apaśyaddevakukṣisthān yājakāñchataśo dvijān // MatsP_167.28 sadvṛttamāsthitāḥ sarve varṇā brāhmaṇapūrvakāḥ catvāraścāśramāḥ samyag yathoddiṣṭā mayā tava // MatsP_167.29 evaṃ varṣaśataṃ sāgraṃ mārkaṇḍeyasya dhīmataḥ carataḥ pṛthivīṃ sarvāṃ na kukṣyantaḥ samīkṣitaḥ // MatsP_167.30 tataḥ kadācidatha vai punarvaktrādviniḥsṛtaḥ suptaṃ nyagrodhaśākhāyāṃ bālamekaṃ niraikṣata // MatsP_167.31 tathaivaikārṇavajale nīhāreṇāvṛtāmbare avyagraḥ krīḍate loke sarvabhūtavivarjite // MatsP_167.32 sa munirvismayāviṣṭaḥ kautūhalasamanvitaḥ bālamādityasaṃkāśaṃ nāśaknodabhivīkṣitum // MatsP_167.33 sa cintayaṃstathaikānte sthitvā salilasaṃnidhau pūrvadṛṣṭamidaṃ mene śaṅkito devamāyayā // MatsP_167.34 agādhasalile tasmin mārkaṇḍeyaḥ savismayaḥ plavaṃstathārtim agamad bhayātsaṃtrastalocanaḥ // MatsP_167.35 sa tasmai bhagavānāha svāgataṃ bālayogavān babhāṣe meghatulyena svareṇa puruṣottamaḥ // MatsP_167.36 mā bhairvatsa na bhetavyam ihaivāyāhi me 'ntikam mārkaṇḍeyo munistvāha bālaṃ taṃ śramapīḍitaḥ // MatsP_167.37 ko māṃ nāmnā kīrtayati tapaḥ paribhavanmama divyaṃ varṣasahasrākhyaṃ dharṣayanniva me vayaḥ // MatsP_167.38 na hyeṣa vaḥ samācāro deveṣvapi mamocitaḥ māṃ brahmāpi hi deveśo dīrghāyuriti bhāṣate // MatsP_167.39 kastamo ghoramāsādya māmadya tyaktajīvitaḥ mārkaṇḍeyeti māmuktvā mṛtyumīkṣitumarhati // MatsP_167.40 evamābhāṣya taṃ krodhān mārkaṇḍeyo mahāmuniḥ tathaiva bhagavānbhūyo babhāṣe madhusūdanaḥ // MatsP_167.41 ahaṃ te janako vatsa hṛṣīkeśaḥ pitā guruḥ āyuṣpradātā paurāṇaḥ kiṃ māṃ tvaṃ nopasarpasi // MatsP_167.42 māṃ putrakāmaḥ prathamaṃ pitā te 'ṅgiraso muniḥ pūrvamārādhayāmāsa tapastīvraṃ samāśritaḥ // MatsP_167.43 tatastvāṃ ghoratapasā prāvṛṇodamitaujasam uktavānahamātmasthaṃ maharṣim amitaujasam // MatsP_167.44 kaḥ samutsahate cānyo yo na bhūtātmakātmajaḥ draṣṭumekārṇavagataṃ krīḍantaṃ yogavartmanā // MatsP_167.45 tataḥ prahṛṣṭavadano vismayotphullalocanaḥ mūrdhni baddhāñjalipuṭo mārkaṇḍeyo mahātapāḥ // MatsP_167.46 nāmagotre tataḥ procya dīrghāyurlokapūjitaḥ tasmai bhagavate bhaktyā namaskāramathākarot // MatsP_167.47 iccheyaṃ tattvato māyām imāṃ jñātuṃ tavānagha yadekārṇavamadhyasthaḥ śeṣe tvaṃ bālarūpavān // MatsP_167.48 kiṃsaṃjñaścaiva bhagavāṃl loke vijñāyase prabho tarkaye tvāṃ mahātmānaṃ ko hyanyaḥ sthātumarhati // MatsP_167.49 ahaṃ nārāyaṇo brahman sarvabhūtavināśanaḥ ahaṃ sahasraśīrṣākhyo yaḥ padairabhisaṃjñitaḥ // MatsP_167.50 ādityavarṇaḥ puruṣo makhe brahmamayo makhaḥ ahamagnirhavyavāho yādasāṃ patiravyayaḥ // MatsP_167.51 ahamindrapade śakro varṣāṇāṃ parivatsaraḥ ahaṃ yogī yugākhyasya yugāntāvarta eva ca // MatsP_167.52 ahaṃ sarvāṇi sattvāni daivatānyakhilāni tu bhujaṃgānāmahaṃ śeṣas tārkṣyo vai sarvapakṣiṇām // MatsP_167.53 kṛtāntaḥ sarvabhūtānāṃ viśveṣāṃ kālasaṃjñitaḥ ahaṃ dharmastapaścāhaṃ sarvāśramanivāsinām // MatsP_167.54 ahaṃ caiva sariddivyā kṣīrodaśca mahārṇavaḥ yattatsatyaṃ ca paramam ahamekaḥ prajāpatiḥ // MatsP_167.55 ahaṃ sāṃkhyamahaṃ yogo 'pyahaṃ tatparamaṃ padam ahamijyā kriyā cāham ahaṃ vidyādhipaḥ smṛtaḥ // MatsP_167.56 ahaṃ jyotirahaṃ vāyur ahaṃ bhūmirahaṃ nabhaḥ ahamāpaḥ samudrāśca nakṣatrāṇi diśo daśa // MatsP_167.57 ahaṃ varṣamahaṃ somaḥ parjanyo 'hamahaṃ raviḥ kṣīrodasāgare cāhaṃ samudre vaḍavāmukhaḥ // MatsP_167.58 vahniḥ saṃvartako bhūtvā pibaṃstoyamayaṃ haviḥ ahaṃ purāṇaḥ paramaṃ tathaivāhaṃ parāyaṇam // MatsP_167.59 ahaṃ bhūtasya bhavyasya vartamānasya saṃbhavaḥ yatkiṃcitpaśyase vipra yacchṛṇoṣi ca kiṃcana // MatsP_167.60 yalloke cānubhavasi tatsarvaṃ māmanusmara viśvaṃ sṛṣṭaṃ mayā pūrvaṃ sṛjyaṃ cādyāpi paśya mām // MatsP_167.61 yuge yuge ca srakṣyāmi mārkaṇḍeyākhilaṃ jagat tadetadakhilaṃ sarvaṃ mārkaṇḍeyāvadhāraya // MatsP_167.62 śuśrūṣurmama dharmāṃśca kukṣau cara sukhaṃ mama mama brahmā śarīrastho devaiśca ṛṣibhiḥ saha // MatsP_167.63 vyaktamavyaktayogaṃ mām avagacchāsuradviṣam ahamekākṣaro mantras tryakṣaraścaiva tārakaḥ // MatsP_167.64 parastrivargād oṃkāras trivargārthanidarśanaḥ evamādipurāṇeśo vadanneva mahāmatiḥ // MatsP_167.65 vaktramāhṛtavānāśu mārkaṇḍeyaṃ mahāmunim tato bhagavataḥ kukṣiṃ praviṣṭo munisattamaḥ // MatsP_167.66 sa tasminsukhamekānte śuśrūṣurhaṃsamavyayam yo 'hameva vividhatanuṃ pariśrito mahārṇave vyapagatacandrabhāskare śanaiścaranprabhurapi haṃsasaṃjñito 'sṛjajjagadviharati kālaparyaye // MatsP_167.67 matsya-purāṇa 168 āpavaḥ sa vibhurbhūtvā cārayāmāsa vai tapaḥ chādayitvātmano dehaṃ yādasāṃ kulasaṃbhavam // MatsP_168.1 tato mahātmātibalo matiṃ lokasya sarjane mahatāṃ pañcabhūtānāṃ viśvo viśvamacintayat // MatsP_168.2 tasya cintayamānasya nirvāte saṃsthite 'rṇave nirākāśe toyamaye sūkṣme jagati gahvare // MatsP_168.3 īṣatsaṃkṣobhayāmāsa so 'rṇavaṃ salilāśrayaḥ anantarormibhiḥ sūkṣmam atha chidramabhūtpurā // MatsP_168.4 śabdaṃ prati tadodbhūto mārutaśchidrasaṃbhavaḥ sa labdhvāntaramakṣobhyo vyavardhata samīraṇaḥ // MatsP_168.5 vivardhatā balavatā vegādvikṣobhito 'rṇavaḥ tasyārṇavasya kṣubdhasya tasminnambhasi manthite kṛṣṇavartmā samabhavat prabhurvaiśvānaro mahān // MatsP_168.6 tataḥ saṃśoṣayāmāsa pāvakaḥ salilaṃ bahu kṣayājjalanidheśchidram abhavadvistṛtaṃ nabhaḥ // MatsP_168.7 ātmatejodbhavāḥ puṇyā āpo 'mṛtarasopamāḥ ākāśaṃ chidrasambhūtaṃ vāyurākāśasaṃbhavaḥ // MatsP_168.8 ābhyāṃ saṃgharṣaṇodbhūtaṃ pāvakaṃ vāyusaṃbhavam dṛṣṭvā prīto mahādevo mahābhūtavibhāvanaḥ // MatsP_168.9 dṛṣṭvā bhūtāni bhagavāṃl lokasṛṣṭyarthamuttamam brahmaṇo janmasahitaṃ bahurūpo vyacintayat // MatsP_168.10 caturyugābhisaṃkhyāte sahasrayugaparyaye bahujanmā hi viśvātmā brahmaṇo havirucyate // MatsP_168.11 yatpṛthivyāṃ dvijendrāṇāṃ tapasā bhāvitātmanām jñānaṃ vṛṣṭaṃ tu viśvārthe yogināṃ yāti mukhyatām // MatsP_168.12 taṃ yogavantaṃ vijñāya sampūrṇaiśvaryamuttamam pade brahmaṇi viśveśaṃ nyayojayata yogavit // MatsP_168.13 tatastasminmahātoye mahīśo hariracyutaḥ jale krīḍaṃśca vidhivan modate sarvalokakṛt // MatsP_168.14 padmaṃ nābhyudbhavaṃ caikaṃ samutpāditavāṃstadā sahasraparṇaṃ virajaṃ bhāskarābhaṃ hiraṇmayam // MatsP_168.15 hutāśanajvalitaśikhojjvalatprabham upasthitaṃ śaradamalārkatejasam virājate kamalamudāravarcasaṃ mahātmanastanuruhacārudarśanam // MatsP_168.16 matsya-purāṇa 169 atha yogavatāṃ śreṣṭham asṛjadbhūritejasam sraṣṭāraṃ sarvalokānāṃ brahmāṇaṃ sarvatomukham // MatsP_169.1 yasminhiraṇmaye padme bahuyojanavistṛtam sarvatejoguṇamayaṃ pārthivairlakṣaṇairvṛtam // MatsP_169.2 tacca padmaṃ purāṇajñāḥ pṛthivīrūpamuttamam nārāyaṇasamudbhūtaṃ pravadanti maharṣayaḥ // MatsP_169.3 yā padmā sā rasā devī pṛthivī paricakṣyate ye padmasāraguravas tāndivyān parvatānviduḥ // MatsP_169.4 himavantaṃ ca meruṃ ca nīlaṃ niṣadhameva ca kailāsaṃ muñjavantaṃ ca tathānyaṃ gandhamādanam // MatsP_169.5 puṇyaṃ triśikharaṃ caiva kāntaṃ mandarameva ca udayaṃ piñjaraṃ caiva vindhyavantaṃ ca parvatam // MatsP_169.6 ete devagaṇānāṃ ca siddhānāṃ ca mahātmanām āśrayāḥ puṇyaśīlānāṃ sarvakāmaphalapradāḥ // MatsP_169.7 eteṣāmantare deśo jambūdvīpa iti smṛtaḥ jambūdvīpasya saṃsthānaṃ yajñiyā yatra vai kriyāḥ // MatsP_169.8 ebhyo yatsravate toyaṃ divyāmṛtarasopamam divyāstīrthaśatādhārāḥ suramyāḥ saritaḥ smṛtāḥ // MatsP_169.9 smṛtāni yāni padmasya kesarāṇi samantataḥ asaṃkhyeyāḥ pṛthivyāste viśve vai dhātuparvatāḥ // MatsP_169.10 yāni padmasya parṇāni bhūrīṇi tu narādhipa te durgamāḥ śailacitā mlecchadeśā vikalpitāḥ // MatsP_169.11 yānyadhobhāgaparṇāni te nivāsāstu bhāgaśaḥ daityānāmuragāṇāṃ ca pataṅgānāṃ ca pārthiva // MatsP_169.12 teṣāṃ mahārṇavo yatra tadrasetyabhisaṃjñitam mahāpātakakarmāṇo majjante yatra mānavāḥ // MatsP_169.13 padmasyāntarato yattad ekārṇavagatā mahī proktātha dikṣu sarvāsu catvāraḥ salilākarāḥ // MatsP_169.14 evaṃ nārāyaṇasyārthe mahī puṣkarasaṃbhavā prādurbhāvo 'pyayaṃ tasmān nāmnā puṣkarasaṃjñitaḥ // MatsP_169.15 etasmātkāraṇāttajjñaiḥ purāṇaiḥ paramarṣibhiḥ yājñikairvedadṛṣṭāntair yajñe padmavidhiḥ smṛtaḥ // MatsP_169.16 evaṃ bhagavatā tena viśveṣāṃ dhāraṇāvidhiḥ parvatānāṃ nadīnāṃ ca hradānāṃ caiva nirmitaḥ // MatsP_169.17 vibhustathaivāpratimaprabhāvaḥ prabhākarābho varuṇaḥ sitadyutiḥ śanaiḥ svayaṃbhūḥ śayanaṃ sṛjattadā jaganmayaṃ padmavidhiṃ mahārṇave // MatsP_169.18 matsya-purāṇa 170 vighnastapasi sambhūto madhurnāma mahāsuraḥ tenaiva ca sahodbhūto hy asuro nāma kaiṭabhaḥ // MatsP_170.1 tau rajastamasau viṣṇoḥ sambhūtau tāmasau gaṇau ekārṇave jagatsarvaṃ kṣobhayantau mahābalau // MatsP_170.2 divyaraktāmbaradharau śvetadīptogradaṃṣṭriṇau kirīṭakuṇḍalodagrau keyūravalayojjvalau // MatsP_170.3 mahāvivṛtatāmrākṣau pīnoraskau mahābhujau mahāgireḥ saṃhananau jaṅgamāviva parvatau // MatsP_170.4 navameghapratīkāśāv ādityasadṛśānanau vidyudābhau gadāgrābhyāṃ karābhyāmatibhīṣaṇau // MatsP_170.5 tau pādayostu vinyāsād utkṣipantāvivārṇavam kampayantāviva hariṃ śayānaṃ madhusūdanam // MatsP_170.6 tau tatra vicarantau sma puṣkare viśvatomukham yogināṃ śreṣṭhamāsādya dīptaṃ dadṛśatustadā // MatsP_170.7 nārāyaṇasamājñātaṃ sṛjantamakhilāḥ prajāḥ daivatāni ca viśvāni mānasānasurānṛṣīn // MatsP_170.8 tatastāvūcatustatra brahmāṇamasurottamau dīptau mumūrṣū saṃkruddhau roṣavyākulitekṣaṇau // MatsP_170.9 kastvaṃ puṣkaramadhyasthaḥ sitoṣṇīṣaścaturbhujaḥ ādhāya niyamaṃ mohād āste tvaṃ vigatajvaraḥ // MatsP_170.10 ehyāgacchāvayor yuddhaṃ dehi tvaṃ kamalodbhava āvābhyāṃ paramīśābhyām aśaktastvamihārṇave // MatsP_170.11 tatra kaścodbhavastubhyaṃ kena vāsi na yojitaḥ kaḥ sraṣṭā kaśca te goptā kena nāmnā vidhīyase // MatsP_170.12 eka ityucyate lokair avicintyaḥ sahasradṛk tatsaṃyogena bhavatoḥ karma nāmāvagacchatām // MatsP_170.13 nāvayoḥ paramaṃ loke kiṃcidasti mahāmate āvābhyāṃ chādyate viśvaṃ tamasā rajasātha vai // MatsP_170.14 rajastamomayāvāvām ṛṣīṇām avalaṅghitau chādyamānau dharmaśīlau dustarau sarvadehinām // MatsP_170.15 āvābhyāmuhyate loko duṣkarābhyāṃ yuge yuge āvāmarthaśca kāmaśca yajñaḥ svargaparigrahaḥ // MatsP_170.16 sukhaṃ yatra mudā yuktaṃ yatra śrīḥ kīrtireva ca yeṣāṃ yatkāṅkṣitaṃ caiva tattadāvāṃ vicintaya // MatsP_170.17 yatnād yogavato dṛṣṭyā yogaḥ pūrvaṃ mayārjitaḥ taṃ samādhāya guṇavat sattvaṃ cāsmi samāśritaḥ // MatsP_170.18 yaḥ paro yogamatimān yogākhyaḥ sattvameva ca rajasastamasaścaiva yaḥ sraṣṭā viśvasaṃbhavaḥ // MatsP_170.19 tato bhūtāni jāyante sāttvikānītarāṇi ca sa eva hi yuvāṃ nāṃśe vaśī devo haniṣyati // MatsP_170.20 svapanneva tataḥ śrīmān bahuyojanavistṛtam bāhuṃ nārāyaṇo brahmā kṛtavānātmamāyayā // MatsP_170.21 kṛṣyamāṇau tatastasya bāhunā bāhuśālinaḥ ceratustau vigalitau śakunāviva pīvarau // MatsP_170.22 tatastāvāhaturgatvā tadā devaṃ sanātanam padmanābhaṃ hṛṣīkeśaṃ praṇipatya sthitāvubhau // MatsP_170.23 jānīvastvāṃ viśvayoniṃ tvāmekaṃ puruṣottamam tvamāvāṃ pāhi hetvartham idaṃ nau buddhikāraṇam // MatsP_170.24 amoghadarśanaḥ sa tvaṃ yatastvāṃ vidvaḥ śāśvatam tatastvāmāgatāvāvām abhitaḥ prasamīkṣitum // MatsP_170.25 tadicchāmo varaṃ deva tvatto 'dbhutam ariṃdama amoghadarśano 'si tvaṃ namaste samitiṃjaya // MatsP_170.26 kimarthaṃ hi drutaṃ brūtaṃ varaṃ hyasurasattamau dattāyuṣkau punarbhūyo raho jīvitum icchathaḥ // MatsP_170.27 yasminna kaścinmṛtavān deva tasminprabho vadham tamicchāvo vadhaścaiva tvatto no 'stu mahāvrata // MatsP_170.28 bāḍhaṃ yuvāṃ tu pravarau bhaviṣyatkālasaṃbhave bhaviṣyato na saṃdehaḥ satyametadbravīmi vām // MatsP_170.29 varaṃ pradāyātha mahāsurābhyāṃ sanātano viśvavaraḥ surottamaḥ rajastamovargabhavāyanau yamau mamantha tāvūrutalena vai prabhuḥ // MatsP_170.30 matsya-purāṇa 171 sthitvā ca tasminkamale brahmā brahmavidāṃ varaḥ ūrdhvabāhurmahātejās tapo ghoraṃ samāśritaḥ // MatsP_171.1 prajvalanniva tejobhir bhābhiḥ svābhistamonudaḥ babhāse sarvadharmasthaḥ sahasrāṃśurivāṃśubhiḥ // MatsP_171.2 athānyadrūpamāsthāya śaṃbhurnārāyaṇo 'vyayaḥ ājagāma mahātejā yogācāryo mahāyaśāḥ // MatsP_171.3 sāṃkhyācāryo hi matimān kapilo brāhmaṇo varaḥ ubhāvapi mahātmānau stuvantau kṣetratatparau // MatsP_171.4 tau prāptāvūcatustatra brahmāṇamamitaujasam parāvaraviśeṣajñau pūjitau ca maharṣibhiḥ // MatsP_171.5 brahmātmadṛḍhabandhaśca viśālo jagadāsthitaḥ grāmaṇīḥ sarvabhūtānāṃ brahmā trailokyapūjitaḥ // MatsP_171.6 tayostadvacanaṃ śrutvā brahmābhyāhṛtayogavit trīnimān kṛtavāṃllokān yatheyaṃ brahmaṇaḥ śrutiḥ // MatsP_171.7 putraṃ ca śaṃbhave caikaṃ samutpāditavānṛṣiḥ tasyāgre vāgyatastasthau brahmā tāmasamavyayam // MatsP_171.8 sotpannamātro brahmāṇam uktavānmānasaḥ sutaḥ kiṃ kurmastava sāhāyyaṃ bravītu bhagavānṛṣiḥ // MatsP_171.9 ya eṣa kapilo brahma nārāyaṇamayastathā vadate bhavatastattvaṃ tatkuruṣva mahāmate // MatsP_171.10 brahmaṇastu tadarthaṃ tu tadā bhūyaḥ samutthitaḥ śuśrūṣurasmi yuvayoḥ kiṃ karomi kṛtāñjaliḥ // MatsP_171.11 yatsatyamakṣaraṃ brahma hy aṣṭādaśavidhaṃ tu tat yatsatyaṃ yadṛtaṃ tattu paraṃ padamanusmara // MatsP_171.12 etadvaco niśamyaiva yayau sa diśamuttarām gatvā ca tatra brahmatvam agamajjñānatejasā // MatsP_171.13 tato brahmā bhuvaṃ nāma dvitīyamasṛjatprabhuḥ saṃkalpayitvā manasā tameva ca mahāmanāḥ // MatsP_171.14 tataḥ so 'thābravīdvākyaṃ kiṃ karomi pitāmaha pitāmahasamājñāto brahmāṇaṃ samupasthitaḥ // MatsP_171.15 brahmābhyāsaṃ tu kṛtavān bhuvaśca pṛthivīṃ gataḥ prāptaśca paramaṃ sthānaṃ sa tayoḥ pārśvamāgataḥ // MatsP_171.16 tasminnapi gate putre tṛtīyamasṛjatprabhuḥ mokṣapravṛttikuśalaṃ bhūrbhuvaṃ nāmato vibhum // MatsP_171.17 gopatitvaṃ samāsādya tayorevāgamadgatim evaṃ putrāstrayo 'pyeta uktāḥ śaṃbhormahātmanaḥ // MatsP_171.18 tāngṛhītvā sutāṃstasya prayātaḥ svārjitāṃ gatim nārāyaṇaśca bhagavān kapilaśca yatīśvaraḥ // MatsP_171.19 yaṃ kālaṃ tau gatau muktau brahmā taṃ kālameva hi tato ghoratamaṃ bhūyaḥ saṃśritaḥ paramaṃ vratam // MatsP_171.20 na reme 'tha tato brahmā prabhurekastapaścaran śarīrārdhāttato bhāryāṃ samutpāditavāñchubhām // MatsP_171.21 tapasā tejasā caiva varcasā niyamena ca sadṛśīmātmano devīṃ samarthāṃ lokasarjane // MatsP_171.22 tayā samāhitastatra reme brahmā tapaścaran tato jagāda tripadāṃ gāyatrīṃ vedapūjitām // MatsP_171.23 sṛjanprajānāṃ patayaḥ sāgarāṃścāsṛjadvibhuḥ aparāṃścaiva caturo vedāngāyatrisaṃbhavān // MatsP_171.24 ātmanaḥ sadṛśānputrān asṛjadvai pitāmahaḥ viśve prajānāṃ patayo yebhyo lokā viniḥsṛtāḥ // MatsP_171.25 viśveśaṃ prathamaṃ tāvan mahātāpasamātmajam sarvamantrahitaṃ puṇyaṃ nāmnā dharmaṃ sa sṛṣṭavān // MatsP_171.26 dakṣaṃ marīcimatriṃ ca pulastyaṃ pulahaṃ kratum vasiṣṭhaṃ gautamaṃ caiva bhṛgumaṅgirasaṃ manum // MatsP_171.27 athaivādbhutamityete jñeyāḥ paitāmaharṣayaḥ trayodaśaguṇaṃ dharmam ālabhanta maharṣayaḥ // MatsP_171.28 aditirditirdanuḥ kālā anāyuḥ siṃhikā muniḥ tāmrā krodhātha suratā vinatā kadrureva ca // MatsP_171.29 dakṣasyāpatyametā vai kanyā dvādaśa pārthiva marīceḥ kaśyapaḥ putras tapasā nirmitaḥ kila // MatsP_171.30 tasmai kanyā dvādaśānyā dakṣastāḥ pradadau tadā nakṣatrāṇi ca somāya tadā vai dattavānṛṣiḥ // MatsP_171.31 rohiṇyādīni sarvāṇi puṇyāni ravinandana lakṣmīrmarutvatī sādhyā viśveśā ca matā śubhā // MatsP_171.32 devī sarasvatī caiva brahmaṇā nirmitāḥ purā etāḥ pañca variṣṭhā vai suraśreṣṭhāya pārthiva // MatsP_171.33 dattā bhadrāya dharmāya brahmaṇā dṛṣṭakarmaṇā yā tu rūpavatī patnī brahmaṇaḥ kāmarūpiṇī // MatsP_171.34 surabhiḥ sā hitā bhūtvā brahmāṇaṃ samupasthitā tatastāmagamadbrahmā maithunaṃ lokapūjitaḥ // MatsP_171.35 lokasarjanahetujño gavāmarthāya sattamaḥ jajñire ca sutāstasyāṃ vipulā dhūmasaṃnibhāḥ // MatsP_171.36 naktasaṃdhyābhrasaṃkāśāḥ prādahaṃstigmatejasaḥ te rudanto dravantaśca garhayantaḥ pitāmaham // MatsP_171.37 rodanādravaṇāccaiva rudrā iti tataḥ smṛtāḥ nirṛtiścaiva śaṃbhurvai tṛtīyaścāparājitaḥ // MatsP_171.38 mṛgavyādhaḥ kapardī ca dahano 'theśvaraśca vai ahirbudhnyaśca bhagavān kapālī cāpi piṅgalaḥ // MatsP_171.39 senānīśca mahātejā rudrāstvekādaśa smṛtāḥ tasyāmeva surabhyāṃ ca gāvo yajñeśvarāśca vai // MatsP_171.40 prakṛṣṭāśca tathā māyāḥ surabhyāḥ paśavo 'kṣarāḥ ajāścaiva tu haṃsāśca tathaivāmṛtamuttamam // MatsP_171.41 oṣadhyaḥ pravarāyāśca surasyāstāḥ samutthitāḥ dharmāllakṣmīstathā kāmaṃ sādhyā sādhyānvyajāyata // MatsP_171.42 bhavaṃ ca prabhavaṃ caiva hīśaṃ cāsurahaṃ tathā aruṇaṃ cāruṇiṃ caiva viśvāvasubaladhruvau // MatsP_171.43 haviṣyaṃ ca vitānaṃ ca vidhānaśamitāvapi vatsaraṃ caiva bhūtiṃ ca sarvāsuraniṣūdanam // MatsP_171.44 suparvāṇaṃ bṛhatkāntiḥ sādhyā lokanamaskṛtāḥ vāsavānugatā devī janayāmāsa vai surān // MatsP_171.45 varaṃ vai prathamaṃ devaṃ dvitīyaṃ dhruvamavyayam viśvāvasuṃ tṛtīyaṃ ca caturthaṃ somamīśvaram // MatsP_171.46 tato 'nurūpamāyaṃ ca yamastasmādanantaram saptamaṃ ca tathā vāyum aṣṭamaṃ nirṛtiṃ vasum // MatsP_171.47 dharmasyāpatyam etadvai sudevyāṃ samajāyata viśve devāśca viśvāyāṃ dharmājjātā iti śrutiḥ // MatsP_171.48 dakṣaścaiva mahābāhuḥ puṣkarasvana eva ca cākṣuṣastu manuścaiva tathā madhumahoragau // MatsP_171.49 viśrāntakavapurbālo viṣkambhaśca mahāyaśāḥ garuḍaścātisattvaujā bhāskarapratimadyutiḥ // MatsP_171.50 viśvāndevāndevamātā viśveśājanayat sutān marutvatī marutvato devānajanayatsutān // MatsP_171.51 agniṃ cakṣuṃ ravirjyotiḥ sāvitraṃ mitrameva ca amaraṃ śaravṛṣṭiṃ ca sukarṣaṃ ca mahābhujam // MatsP_171.52 virājaṃ caiva vācaṃ ca viśvāvasumatiṃ tathā aśvamitraṃ citraraśmiṃ tathā niṣadhanaṃ nṛpa // MatsP_171.53 hūyantaṃ vāḍavaṃ caiva cāritraṃ mandapannagam bṛhantaṃ vai bṛhadrūpaṃ tathā vai pūtanānugam // MatsP_171.54 marutvatī purā jajña etānvai marutāṃ gaṇān aditiḥ kaśyapājjajña ādityāndvādaśaiva hi // MatsP_171.55 indro viṣṇurbhagastvaṣṭā varuṇo hyaryamā raviḥ pūṣā mitraśca dhanado dhātā parjanya eva ca // MatsP_171.56 ityete dvādaśādityā variṣṭhāstridivaukasaḥ ādityasya sarasvatyāṃ jajñāte dvau sutau varau // MatsP_171.57 tapaḥśreṣṭhau guṇaśreṣṭhau tridivasyāpi saṃmatau danustu dānavāñjajñe ditirdaityānvyajāyata // MatsP_171.58 kālā tu vai kālakeyān asurānsurasā tu vai anāyuṣāyāstanayā vyādhayaḥ sumahābalāḥ // MatsP_171.59 siṃhikā grahamātā vai gandharvajananī muniḥ tāmrā tvapsarasāṃ mātā puṇyānāṃ bhāratodbhava // MatsP_171.60 krodhāyāḥ sarvabhūtāni piśācāścaiva pārthiva jajñe yakṣagaṇāṃścaiva rākṣasāṃśca viśāṃpate // MatsP_171.61 catuṣpadāni sattvāni tathā gāvastu saurabhāḥ suparṇānpakṣiṇaścaiva vinatā ca vyajāyata // MatsP_171.62 mahīdharānsarvanāgān devī kadrūrvyajāyata evaṃ vṛddhiṃ samagaman viśve lokāḥ paraṃtapa // MatsP_171.63 tadā vai pauṣkaro rājan prādurbhāvo mahātmanaḥ prādurbhāvaḥ pauṣkaraste mayā dvaipāyaneritaḥ // MatsP_171.64 purāṇaḥ puruṣaścaiva mayā viṣṇurhariḥ prabhuḥ kathitaste 'nupūrveṇa saṃstutaḥ paramarṣibhiḥ // MatsP_171.65 yaścedamagryaṃ śṛṇuyāt purāṇaṃ sadā naraḥ parvasu gauraveṇa avāpya lokānsa hi vītarāgaḥ paratra ca svargaphalāni bhuṅkte // MatsP_171.66 cakṣuṣā manasā vācā karmaṇā ca caturvidham prasādayati yaḥ kṛṣṇaṃ taṃ kṛṣṇo 'nuprasīdati // MatsP_171.67 rājā ca labhate rājyam adhanaścottamaṃ dhanam kṣīṇāyurlabhate cāyuḥ putrakāmaḥ sutaṃ tathā // MatsP_171.68 yajñā vedāstathā kāmās tapāṃsi vividhāni ca prāpnoti vividhaṃ puṇyaṃ viṣṇubhakto dhanāni ca // MatsP_171.69 yadyatkāmayate kiṃcit tattallokeśvarād bhavet sarvaṃ vihāya ya imaṃ paṭhetpauṣkarakaṃ hareḥ // MatsP_171.70 prādurbhāvaṃ nṛpaśreṣṭha na tasya hyaśubhaṃ bhavet eṣa pauṣkarako nāma prādurbhāvo mahātmanaḥ kīrtitaste mahābhāga vyāsaśrutinidarśanāt // MatsP_171.71 matsya-purāṇa 172 viṣṇutvaṃ śṛṇu viṣṇośca haritvaṃ ca kṛte yuge vaikuṇṭhatvaṃ ca deveṣu kṛṣṇatvaṃ mānuṣeṣu ca // MatsP_172.1 īśvarasya hi tasyaiṣā karmaṇāṃ gahanā gatiḥ saṃpratyatītānbhavyāṃśca śṛṇu rājanyathātatham // MatsP_172.2 avyakto vyaktaliṅgastho ya eṣa bhagavānprabhuḥ nārāyaṇo hyanantātmā prabhavo 'vyaya eva ca // MatsP_172.3 eṣa nārāyaṇo bhūtvā harirāsītsanātanaḥ brahmā vāyuśca somaśca dharmaḥ śakro bṛhaspatiḥ // MatsP_172.4 aditerapi putratvam eva yāti yuge yuge eṣa viṣṇuriti khyāta indrasyāvarajo vibhuḥ // MatsP_172.5 prasādajaṃ hyasya vibhor adityāḥ putrakāraṇam vadhārthaṃ suraśatrūṇāṃ daityadānavarakṣasām // MatsP_172.6 pradhānātmā purā hyeṣa brahmāṇamasṛjatprabhuḥ so 'sṛjatpūrvapuruṣaḥ purākalpe prajāpatīn // MatsP_172.7 asṛjanmānavāṃstatra brahmavaṃśānanuttamān tebhyo 'bhavanmahātmabhyo bahudhā brahma śāśvatam // MatsP_172.8 etadāścaryabhūtasya viṣṇoḥ karmānukīrtanam kīrtanīyasya lokeṣu kīrtyamānaṃ nibodha me // MatsP_172.9 vṛte vṛtravadhe tatra vartamāne kṛte yuge āsīttrailokyavikhyātaḥ saṅgrāmastārakāmayaḥ // MatsP_172.10 yatra te dānavā ghorāḥ sarve saṅgrāmadurjayāḥ ghnanti devagaṇānsarvān sayakṣoragarākṣasān // MatsP_172.11 te vadhyamānā vimukhāḥ kṣīṇapraharaṇā raṇe trātāraṃ manasā jagmur devaṃ nārāyaṇaṃ prabhum // MatsP_172.12 etasminnantare meghā nirvāṇāṅgāravarcasaḥ sārkacandragrahagaṇaṃ chādayanto nabhastalam // MatsP_172.13 caṇḍā vidyudgaṇopetā ghoranirhrādakāriṇaḥ anyonyavegābhihatāḥ pravavuḥ saha mārutāḥ // MatsP_172.14 dīptatoyāśanipanair vajravegānalānilaiḥ ravaiḥ sughorairutpātair dahyamānam ivāmbaram // MatsP_172.15 tata ulkāsahasrāṇi nipetuḥ khagatānyapi divyāni ca vimānāni prapatantyutpatanti ca // MatsP_172.16 caturyugāntaparyāye lokānāṃ yadbhayaṃ bhavet arūpavanti rūpāṇi tasminnutpātalakṣaṇe // MatsP_172.17 jātaṃ ca niṣprabhaṃ sarvaṃ na prājñāyata kiṃcana timiraughaparikṣiptā na rejuśca diśo daśa // MatsP_172.18 viveśa rūpiṇī kālī kālameghāvaguṇṭhitā dyaurna bhātyabhibhūtārkā ghoreṇa tamasāvṛtā // MatsP_172.19 tānghanaughānsa timirān dorbhyāmākṣipya sa prabhuḥ vapuḥ saṃdarśayāmāsa divyaṃ kṛṣṇavapurhariḥ // MatsP_172.20 balāhakāñjananibhaṃ balāhakatanūruham tejasā vapuṣā caiva kṛṣṇaṃ kṛṣṇamivācalam // MatsP_172.21 dīptapītāmbaradharaṃ taptakāñcanabhūṣaṇam dhūmāndhakāravapuṣaṃ yugāntāgnimivotthitam // MatsP_172.22 caturdviguṇapīnāṃsaṃ kirīṭacchannamūrdhajam babhau cāmīkaraprakhyair āyudhairupaśobhitam // MatsP_172.23 candrārkakiraṇoddyotaṃ girikūṭamivocchritam nandakānanditakaraṃ śarāśīviṣadhāriṇam // MatsP_172.24 śakticitrabalodagraṃ śaṅkhacakragadādharam viṣṇuśailaṃ kṣamāmūlaṃ śrīvṛkṣaṃ śārṅgaśṛṅgiṇam // MatsP_172.25 tridaśodāraphaladaṃ svargastrīcārupallavam sarvalokamanaḥkāntaṃ sarvasattvamanoharam // MatsP_172.26 nānavimānaviṭapaṃ toyadāmbumadhusravam vidyāhaṃkārasārāḍhyaṃ mahābhūtaprarohaṇam // MatsP_172.27 viśeṣapatrairnicitaṃ grahanakṣatrapuṣpitam daityalokamahāskandhaṃ martyalokaprakāśitam // MatsP_172.28 sāgarākāranirhrādaṃ rasātalamahāśrayam mṛgendrapāśairvitataṃ pakṣajantuniṣevitam // MatsP_172.29 śīlārthacārugandhāḍhyaṃ sarvalokamahādrumam avyaktānantasalilaṃ vyaktāhaṃkāraphenilam // MatsP_172.30 mahābhūtataraṅgaughaṃ grahanakṣatrabudbudam vimānavihagavyātaṃ toyadāḍambarākulam // MatsP_172.31 jantumatsyagaṇākīrṇaṃ śailaśaṅkhakulairyutam traiguṇyaviṣayāvartaṃ sarvalokatimiṅgilam // MatsP_172.32 vīravṛkṣalatāgulmaṃ bhujagotkṛṣṭaśaivalam dvādaśārkamahādvīpaṃ rudraikādaśapattanam // MatsP_172.33 vasvaṣṭaparvatopetaṃ trailokyāmbhomahodadhim saṃdhyāsaṃkhyormisalilaṃ suparṇānilasevitam // MatsP_172.34 daityarakṣogaṇagrāhaṃ yakṣoragajhaṣākulam pitāmahamahāvīryaṃ sarvastrīratnaśobhitam // MatsP_172.35 śrīkīrtikāntilakṣmībhir nadībhir upaśobhitam kālayogimahāparvapralayotpattiveginam // MatsP_172.36 taṃ tu yogamahāpāraṃ nārāyaṇamahārṇavam devādhidevaṃ varadaṃ bhaktānāṃ bhaktivatsalam // MatsP_172.37 anugrahakaraṃ devaṃ praśāntikaraṇaṃ śubham haryaśvarathasaṃyukte suparṇadhvajasevite // MatsP_172.38 grahacandrārkaracite mandarākṣavarāvṛte anantaraśmibhiryukte vistīrṇe merugahvare // MatsP_172.39 tārakācitrakusume grahanakṣatrabandhure bhayeṣvabhayadaṃ vyomni devā daityaparājitāḥ // MatsP_172.40 dadṛśuste sthitaṃ devaṃ divye lokamaye rathe te kṛtāñjalayaḥ sarve devāḥ śakrapurogamāḥ // MatsP_172.41 jayaśabdaṃ puraskṛtya śaraṇyaṃ śaraṇaṃ gatāḥ sa teṣāṃ tāṃ giraṃ śrutvā viṣṇurdaivatadaivatam // MatsP_172.42 manaścakre vināśāya dānavānāṃ mahāmṛdhe ākāśe tu sthito viṣṇur uttamaṃ vapurāsthitaḥ // MatsP_172.43 uvāca devatāḥ sarvāḥ sapratijñamidaṃ vacaḥ śāntiṃ vrajata bhadraṃ vo mā bhaiṣṭa marutāṃ gaṇāḥ // MatsP_172.44 jitā me dānavāḥ sarve trailokyaṃ parigṛhyatām te tasya satyasaṃdhasya viṣṇorvākyena toṣitāḥ // MatsP_172.45 devāḥ prītiṃ samājagmuḥ prāśyāmṛtamivottamam tatastamaḥ saṃhṛtaṃ tad vineśuśca balāhakāḥ // MatsP_172.46 pravavuśca śivā vātāḥ praśāntāśca diśo daśa śuddhaprabhāṇi jyotīṃṣi somaścakruḥ pradakṣiṇām // MatsP_172.47 na vigrahaṃ grahāścakruḥ praśāntāścāpi sindhavaḥ virajaskābhavanmārgā nākavargādayastrayaḥ // MatsP_172.48 yathārthamūhuḥ sarito nāpi cukṣubhire 'rṇavāḥ āsañchubhānīndriyāṇi narāṇāmantarātmasu // MatsP_172.49 maharṣayo vītaśokā vedān uccairadhīyata yajñeṣu ca haviḥ pākaṃ śivamāpa ca pāvakaḥ // MatsP_172.50 pravṛttadharmāḥ saṃvṛttā lokā muditamānasāḥ viṣṇordattapratijñasya śrutvārinidhane giram // MatsP_172.51 matsya-purāṇa 173 tato 'bhayaṃ viṣṇuvacaḥ śrutvā daityāśca dānavāḥ udyogaṃ vipulaṃ cakrur yuddhāya vijayāya ca // MatsP_173.1 mayastu kāñcanamayaṃ trinalvāyatamakṣayam catuścakraṃ suvipulaṃ sukalpitamahāyugam // MatsP_173.2 kiṅkiṇījālanirghoṣaṃ dvīpicarmapariṣkṛtam ruciraṃ ratnajālaiśca hemajālaiśca śobhitam // MatsP_173.3 īhāmṛgagaṇākīrṇaṃ pakṣipaṅktivirājitam divyāstratūṇīradharaṃ payodharavināditam // MatsP_173.4 svakṣaṃ rathavarodāraṃ sūpasthaṃ gaganopamam gadāparighasampūrṇaṃ mūrtimantamivārṇavam // MatsP_173.5 hemakeyūravalayaṃ svarṇamaṇḍalakūbaram sapatākadhvajopetaṃ sādityamiva mandaram // MatsP_173.6 gajendrābhogavapuṣaṃ kvacitkesarivarcasam yuktamṛkṣasahasreṇa samṛddhāmbudanāditam // MatsP_173.7 dīptamākāśagaṃ divyaṃ rathaṃ pararathārujam adhyatiṣṭhadraṇākāṅkṣī meruṃ dīpta ivāṃśumān // MatsP_173.8 tāramutkrośavistāraṃ sarvaṃ hemamayaṃ ratham śailākāramasaṃbādhaṃ nīlāñjanacayopamam // MatsP_173.9 kārṣṇāyasamayaṃ divyaṃ loheṣābaddhakūbaram timirodgārikiraṇaṃ garjantamiva toyadam // MatsP_173.10 lohajālena mahatā sagavākṣeṇa daṃśitam āyasaiḥ parighaiḥ pūrṇaṃ kṣepaṇīyaiśca mudgaraiḥ // MatsP_173.11 prāsaiḥ pāśaiśca vitatair asaṃyuktaiśca kaṇṭakaiḥ śobhitaṃ trāsayānaiśca tomaraiśca paraśvadhaiḥ // MatsP_173.12 udyantaṃ dviṣatāṃ hetor dvitīyamiva mandaram yuktaṃ kharasahasreṇa so 'dhyārohadrathottamam // MatsP_173.13 virocanastu saṃkruddho gadāpāṇiravasthitaḥ pramukhe tasya sainyasya dīptaśṛṅga ivācalaḥ // MatsP_173.14 yuktaṃ rathasahasreṇa hayagrīvastu dānavaḥ syandanaṃ vāhayāmāsa sapatnānīkamardanaḥ // MatsP_173.15 vyāyataṃ kiṣkusāhasraṃ dhanurvisphārayanmahat varāhaḥ pramukhe tasthau sapraroha ivācalaḥ // MatsP_173.16 kharastu vikṣarandarpān netrābhyāṃ roṣajaṃ jalam sphuraddantoṣṭhanayanaḥ saṅgrāmaṃ so 'bhyakāṅkṣata // MatsP_173.17 tvaṣṭā tvaṣṭagajaṃ ghoraṃ yānamāsthāya dānavaḥ vyūhituṃ dānavavyūhaṃ paricakrāma vīryavān // MatsP_173.18 vipracittisutaḥ śvetaḥ śvetakuṇḍalabhūṣaṇaḥ śvetaśailapratīkāśo yuddhāyābhimukhe sthitaḥ // MatsP_173.19 ariṣṭo baliputraśca variṣṭho 'driśilāyudhaḥ yuddhāyābhimukhastasthau dharādharavikampanaḥ // MatsP_173.20 kiśorastvatisaṃharṣāt kiśora iti coditaḥ sabalā dānavāścaiva saṃnahyante yathākramam // MatsP_173.21 abhavaddaityasainyasya madhye ravirivoditaḥ lambastu navameghābhaḥ pralambāmbarabhūṣaṇaḥ // MatsP_173.22 daityavyūhagato bhāti sanīhāra ivāṃśumān svarbhānurāsyayodhī tu daśanoṣṭhekṣaṇāyudhaḥ // MatsP_173.23 hasaṃstiṣṭhati daityānāṃ pramukhe sa mahāgrahaḥ anye hayagatāstatra gajaskandhagatāḥ pare // MatsP_173.24 siṃhavyāghragatāścānye varāharkṣeṣu cāpare kecitkharoṣṭrayātāraḥ kecicchvāpadavāhanāḥ // MatsP_173.25 pattinastvapare daityā bhīṣaṇā vikṛtānanāḥ ekapādārdhapādāśca nanṛturyuddhakāṅkṣiṇaḥ // MatsP_173.26 āsphoṭayanto bahavaḥ kṣveḍantaśca tathā pare hṛṣṭaśārdūlanirghoṣā nedurdānavapuṃgavāḥ // MatsP_173.27 te gadāparighairugraiḥ śilāmusalapāṇayaḥ bāhubhiḥ parighākārais tarjayanti sma devatāḥ // MatsP_173.28 pāśaiḥ prāsaiśca parighais tomarāṅkuśapaṭṭiśaiḥ cikrīḍuste śataghnībhiḥ śatadhāraiśca mudgaraiḥ // MatsP_173.29 gaṇḍaśailaiśca śailaiśca parighaiścottamāyasaiḥ cakraiśca daityapravarāś cakrur ānanditaṃ balam // MatsP_173.30 etaddānavasainyaṃ tat sarvaṃ yuddhamadotkaṭam devānabhimukhe tasthau meghānīkamivoddhatam // MatsP_173.31 tadadbhutaṃ daityasahasragāḍhaṃ vāyvagniśailāmbudatoyakalpam balaṃ raṇaughābhyudaye 'bhyudīrṇaṃ yuyutsayonmattam ivābabhāse // MatsP_173.32 matsya-purāṇa 174 śrutaste daityasainyasya vistāro ravinandana surāṇāmapi sainyasya vistāraṃ vaiṣṇavaṃ śṛṇu // MatsP_174.1 ādityā vasavo rudrā aśvinau ca mahābalau sabalāḥ sānugāścaiva saṃnahyanta yathākramam // MatsP_174.2 puruhūtastu purato lokapālaḥ sahasradṛk grāmaṇīḥ sarvadevānām āruroha suradvipam // MatsP_174.3 madhye cāsya rathaḥ sarvapakṣipravarahaṃsaḥ sucārucakracaraṇo hemavajrapariṣkṛtaḥ // MatsP_174.4 devagandharvayakṣaughair anuyātaḥ sahasraśaḥ dīptimadbhiḥ sadasyaiśca brahmarṣibhirabhiṣṭutaḥ // MatsP_174.5 vajravisphūrjitodbhūtair vidyudindrāyudhoditaiḥ yukto balāhakagaṇaiḥ parvatairiva kāmagaiḥ // MatsP_174.6 yamārūḍhaḥ sa bhagavān paryeti sakalaṃ jagat havirdhāneṣu gāyanti viprā makhamukhe sthitāḥ // MatsP_174.7 svarge śakrānuyāteṣu devatūryaninādiṣu sundaryaḥ parinṛtyanti śataśo 'psarasāṃ gaṇāḥ // MatsP_174.8 ketunā nāgarājena rājamāno yathā raviḥ yukto hayasahasreṇa manomārutaraṃhasā // MatsP_174.9 sa syandanavaro bhāti gupto mātalinā tadā kṛtsnaḥ parivṛto merur bhāskarasyeva tejasā // MatsP_174.10 yamastu daṇḍamudyamya kālayuktaśca mudgaram tasthau suragaṇānīke daityānnādena bhīṣayan // MatsP_174.11 caturbhiḥ sāgarairyukto lelihānaiśca pannagaiḥ śaṅkhamuktāṅgadadharo bibhrattoyamayaṃ vapuḥ // MatsP_174.12 kālapāśānsamāvidhyan hayaiḥ śaśikaropamaiḥ vāyvīritair jalākāraiḥ kurvaṃllīlāḥ sahasraśaḥ // MatsP_174.13 pāṇḍuroddhūtavasanaḥ pravālarucirāṅgadaḥ maṇiśyāmottamavapur haribhārārpito varaḥ // MatsP_174.14 varuṇaḥ pāśadhṛṅ madhye devānīkasya tasthivān yuddhavelāmabhilaṣan bhinnavela ivārṇavaḥ // MatsP_174.15 yakṣarākṣasasainyena guhyakānāṃ gaṇairapi yuktaśca śaṅkhapadmābhyāṃ nidhīnāmadhipaḥ prabhuḥ // MatsP_174.16 rājarājeśvaraḥ śrīmān gadāpāṇiradṛśyata vimānayodhī dhanado vimāne puṣpake sthitaḥ // MatsP_174.17 sa rājarājaḥ śuśubhe yuddhārthī naravāhanaḥ ukṣāṇamāsthitaḥ saṃkhye sākṣādiva śivaḥ svayam // MatsP_174.18 pūrvapakṣaḥ sahasrākṣaḥ pitṛrājastu dakṣiṇaḥ varuṇaḥ paścimaṃ pakṣam uttaraṃ naravāhanaḥ // MatsP_174.19 caturṣu yuktāścatvāro lokapālā mahābalāḥ svāsu dikṣu svarakṣanta tasya devabalasya te // MatsP_174.20 sūryaḥ saptāśvayuktena rathenāmitagāminā śriyā jājvalyamānena dīpyamānaiśca raśmibhiḥ // MatsP_174.21 udayāstagacakreṇa meruparvatagāminā tridivadvāracakreṇa tapatā lokamavyayam // MatsP_174.22 sahasraraśmiyuktena bhrājamānena tejasā cacāra madhye lokānāṃ dvādaśātmā dineśvaraḥ // MatsP_174.23 somaḥ śvetahaye bhāti syandane śītaraśmivān himavattoyapūrṇābhir bhābhirāhlādayañjagat // MatsP_174.24 tamṛkṣapūgānugataṃ śiśirāṃśuṃ dvijeśvaram śaśacchāyāṅkitatanuṃ naiśasya tamasaḥ kṣayam // MatsP_174.25 jyotiṣāmīśvaraṃ vyomni rasānāṃ rasadaṃ prabhum oṣadhīnāṃ sahasrāṇāṃ nidhānamamṛtasya ca // MatsP_174.26 jagataḥ prathamaṃ bhāgaṃ saumyaṃ satyamayaṃ ratham dadṛśurdānavāḥ somaṃ himapraharaṇaṃ sthitam // MatsP_174.27 yaḥ prāṇaḥ sarvabhūtānāṃ pañcadhā bhidyate nṛṣu saptadhātugato lokāṃs trīndadhāra cacāra ca // MatsP_174.28 yamāhuragnikartāraṃ sarvaprabhavamīśvaram saptasvaragato yaśca nityaṃ gīrbhirudīryate // MatsP_174.29 yaṃ vadantyuttamaṃ bhūtaṃ yaṃ vadantyaśarīriṇam yamāhurākāśagamaṃ śīghragaṃ śabdayoginam // MatsP_174.30 sa vāyuḥ sarvabhūtāyur udbhūtaḥ svena tejasā vavau pravyathayandaityān pratilomaṃ satoyadaḥ // MatsP_174.31 maruto divyagandharvair vidyādharagaṇaiḥ saha cikrīḍurasibhiḥ śubhrair nirmuktairiva pannagaiḥ // MatsP_174.32 sṛjantaḥ sarpapatayas tīvratoyamayaṃ viṣam śarabhūtā divīndrāṇāṃ cerurvyāttānanā divi // MatsP_174.33 parvataiśca śilāśṛṅgaiḥ śataśaścaiva pādapaiḥ upatasthuḥ suragaṇāḥ prahartuṃ dānavaṃ balam // MatsP_174.34 yaḥ sa devo hṛṣīkeśaḥ padmanābhastrivikramaḥ yugāntakṛṣṇavartmābho viśvasya jagataḥ prabhuḥ // MatsP_174.35 sarvayoniḥ sa madhuhā havyabhukkratusaṃsthitaḥ bhūmyāpovyomabhūtātmā śyāmaḥ śāntikaro 'rihā // MatsP_174.36 arighnamamarādīnāṃ cakraṃ gṛhya gadādharaḥ arkaṃ nāgādivodyantam udyamyottamatejasā // MatsP_174.37 savyenālambya mahatīṃ sarvāsuravināśinīm kareṇa kālīṃ vapuṣā śatrukālapradāṃ gadām // MatsP_174.38 anyairbhujaiḥ pradīptāni bhujagāridhvajaḥ prabhuḥ dadhārāyudhajātāni śārṅgādīni mahābalaḥ // MatsP_174.39 sa kaśyapasyātmabhuvaṃ dvijaṃ bhujagabhojanam pavanādhikasaṃpātaṃ gaganakṣobhaṇaṃ khagam // MatsP_174.40 bhujagendreṇa vadane niviṣṭena virājitam amṛtārambhanirmuktaṃ mandarādrim ivocchritam // MatsP_174.41 devāsuravimardeṣu bahuśo dṛṣṭavikramam mahendreṇāmṛtasyārthe vajreṇa kṛtalakṣaṇam // MatsP_174.42 śikhinaṃ balinaṃ caiva taptakuṇḍalabhūṣaṇam vicitrapatravasanaṃ dhātumantamivācalam // MatsP_174.43 sphītakroḍāvalambena śītāṃśusamatejasā bhogibhogāvasaktena maṇiratnena bhāsvatā // MatsP_174.44 pakṣābhyāṃ cārupatrābhyām āvṛtya divi līlayā yugānte sendracāpābhyāṃ toyadābhyāmivāmbaram // MatsP_174.45 nīlalohitapītābhiḥ patākābhiralaṃkṛtam ketuveṣapraticchannaṃ mahākāyaniketanam // MatsP_174.46 aruṇāvarajaṃ śrīmān āruhya samare vibhuḥ suvarṇavarṇavapuṣā suparṇaṃ khecarottamam // MatsP_174.47 tamanvayurdevagaṇā munayaśca samāhitāḥ gīrbhiḥ paramamantrābhis tuṣṭuvuśca janārdanam // MatsP_174.48 tadvaiśravaṇasaṃśliṣṭaṃ vaivasvatapuraḥsaram dvijarājaparikṣiptaṃ devarājavirājitam // MatsP_174.49 candraprabhābhirvipulaṃ yuddhāya samavartata pavanāviddhanirghoṣaṃ saṃpradīptahutāśanam // MatsP_174.50 viṣṇorjiṣṇośca bhrājiṣṇos tejasā tamasāvṛtam balaṃ balavadudvṛttaṃ yuddhāya samavartata // MatsP_174.51 svastyastu devebhya iti bṛhaspatirabhāṣata svastyastu dānavānīka uśanā vākyamādade // MatsP_174.52 matsya-purāṇa 175 tābhyāṃ balābhyāṃ saṃjajñe tumulo vigrahastadā surāṇāmasurāṇāṃ ca parasparajayaiṣiṇām // MatsP_175.1 dānavā daivataiḥ sārdhaṃ nānāpraharaṇodyatāḥ samīyuryudhyamānā vai parvatā iva parvataiḥ // MatsP_175.2 tatsurāsurasaṃyuktaṃ yuddhamatyadbhutaṃ babhau dharmādharmasamāyuktaṃ darpeṇa vinayena ca // MatsP_175.3 tato rathairviprayuktair vāraṇaiśca pracoditaiḥ utpatadbhiśca gaganam asihastaiḥ samantataḥ // MatsP_175.4 kṣipyamāṇaiśca musalaiḥ saṃpatadbhiśca sāyakaiḥ cāpairvisphāryamāṇaiśca pātyamānaiśca mudgaraiḥ // MatsP_175.5 tadyuddhamabhavadghoraṃ devadānavasaṃkulam jagatastrāsajananaṃ yugasaṃvartakopamam // MatsP_175.6 hastamuktaiśca parighair viprayuktaiśca parvataiḥ dānavāḥ samare jaghnur devānindrapurogamān // MatsP_175.7 te vadhyamānā balibhir dānavairjitakāśibhiḥ viṣaṇṇavadanā devā jagmurārtiṃ parāṃ mṛdhe // MatsP_175.8 te 'straśūlapramathitāḥ parighairbhinnamastakāḥ bhinnoraskā ditisutair vemū raktaṃ vraṇairbahu // MatsP_175.9 veṣṭitāḥ śarajālaiśca niryatnāścāsuraiḥ kṛtāḥ praviṣṭā dānavīṃ māyāṃ na śekuste viceṣṭitum // MatsP_175.10 astaṃ gatamivābhāti niṣprāṇasadṛśākṛti balaṃ surāṇāmasurair niṣprayatnāyudhaṃ kṛtam // MatsP_175.11 daityacāpacyutān ghorāṃś chittvā vajreṇa tāñcharān śakro daityabalaṃ ghoraṃ viveśa bahulocanaḥ // MatsP_175.12 sa daityapramukhānhatvā taddānavabalaṃ mahat tāmasenāstrajālena tamobhūtamathākarot // MatsP_175.13 te 'nyonyaṃ nāvabudhyanta devānāṃ vāhanāni ca ghoreṇa tamasāviṣṭāḥ puruhūtasya tejasā // MatsP_175.14 māyāpāśairvimuktāstu yatnavantaḥ surottamāḥ vapūṃṣi daityasiṃhānāṃ tamobhūtānyapātayan // MatsP_175.15 apadhvastā visaṃjñāśca tamasā nīlavarcasā petuste dānavagaṇāś chinnapakṣā ivādrayaḥ // MatsP_175.16 tadghanībhūtadaityendram andhakāra ivārṇave dānavaṃ devakadanaṃ tamobhūtamivābhavat // MatsP_175.17 tadāsṛjanmahāmāyāṃ mayastāṃ tāmasīṃ dahan yugāntodyotajananīṃ sṛṣṭāmaurveṇa vahninā // MatsP_175.18 sā dadāha tataḥ sarvān māyā mayavikalpitā daityāścādityavapuṣaḥ sadya uttasthurāhave // MatsP_175.19 māyāmaurvīṃ samāsādya dahyamānā divaukasaḥ bhejire candraviṣayaṃ śītāṃśusalilapradam // MatsP_175.20 te dahyamānā hyaurveṇa vahninā naṣṭacetasaḥ śaśaṃsurvajriṇaṃ devāḥ saṃtaptāḥ śaraṇaiṣiṇaḥ // MatsP_175.21 saṃtate māyayā sainye hanyamāne ca dānavaiḥ codito devarājena varuṇo vākyamabravīt // MatsP_175.22 purā brahmarṣijaḥ śakra tapastepe sudāruṇam ūrvaḥ sapūrvatejasvī sadṛśo brahmaṇo guṇaiḥ // MatsP_175.23 taṃ tapantamivādityaṃ tapasā jagadavyayam upatasthurmunigaṇā divyā devarṣibhiḥ saha // MatsP_175.24 hiraṇyakaśipuścaiva dānavo dānaveśvaraḥ ṛṣiṃ vijñāpayāmāsuḥ purā paramatejasam // MatsP_175.25 ūcurbrahmarṣayastaṃ tu vacanaṃ dharmasaṃhitam ṛṣivaṃśeṣu bhagavaṃś chinnamūlamidaṃ padam // MatsP_175.26 ekastvamanapatyaśca gotrajo 'nyo na vartate kaumāraṃ vratamāsthāya kleśamevānuvartase // MatsP_175.27 bahūni vipra gotrāṇi munīnāṃ bhāvitātmanām ekadehāni tiṣṭhanti viviktāni vinā prajāḥ // MatsP_175.28 evamucchinnamūlaiśca putrairno nāsti kāraṇam bhavāṃstu tapasā śreṣṭho prajāpātasamadyutiḥ // MatsP_175.29 tatra vartasva vaṃśāya vardhayātmānam ātmanā tvayā dharmo 'rjitastena dvitīyāṃ kuru vai tanum // MatsP_175.30 sa evamukto munibhir munir marmasu tāḍitaḥ jagarhe tānṛṣigaṇān vacanaṃ cedamabravīt // MatsP_175.31 yathāyaṃ vihito dharo munīnāṃ śāśvataḥ purā ārṣaṃ vai sevataḥ karma vanyamūlaphalāśinaḥ // MatsP_175.32 brahmayonau prasūtasya brāhmaṇasyātmadarśinaḥ brahmacaryaṃ sucaritaṃ brahmāṇamapi cālayet // MatsP_175.33 janānāṃ vṛttayastisro ye gṛhāśramavāsinaḥ asmākaṃ tu varaṃ vṛttir vanāśramanivāsinām // MatsP_175.34 abbhakṣā vāyubhakṣāśca dantolūkhalinastathā aśmakuṭṭā hyaśanakāḥ pañcātapasahāśca ye // MatsP_175.35 ete tapasi tiṣṭhanti vratairapi suduṣkaraiḥ brahmacaryaṃ puraskṛtya prārthayanti parāṃ gatim // MatsP_175.36 brahyacaryādbrāhmaṇasya brāhmaṇatvaṃ vidhīyate evamāhuḥ pare loke brahmacaryavido janāḥ // MatsP_175.37 brahmacarye sthitaṃ satyaṃ brahmacarye sthitaṃ tapaḥ ye sthitā brahmacarye tu brāhmaṇā divi saṃsthitāḥ // MatsP_175.38 nāsti yogaṃ vinā siddhir na vā siddhiṃ vinā yaśaḥ nāsti loke yaśomūlaṃ brahmacaryātparaṃ tapaḥ // MatsP_175.39 yo nigṛhyendriyagrāmaṃ bhūtagrāmaṃ ca pañcakam brahmacaryaṃ samādhatte kimataḥ paramaṃ tapaḥ // MatsP_175.40 ayoge keśadharaṇam asaṃkalpavratakriyāṃ abrahmacarye caryā ca trayaṃ syād dambhasaṃjñakam // MatsP_175.41 kva dārāḥ kva ca saṃyogaḥ kva ca bhāvaviparyayaḥ nanviyaṃ brahmaṇā sṛṣṭā manasā mānasī prajā // MatsP_175.42 yadyasti tapaso vīryaṃ yuṣmākaṃ viditātmanām sṛjadhvaṃ mānasānputrān prājāpatyena karmaṇā // MatsP_175.43 manasā nirmitā yonir ādhātavyā tapasvibhiḥ na dārayogo bījaṃ vā vratamuktaṃ tapasvinām // MatsP_175.44 yadidaṃ luptadharmārthaṃ yuṣmābhiriha nirbhayaiḥ vyāhṛtaṃ sadbhiratyartham asadbhiriva me matam // MatsP_175.45 vapurdīptāntarātmānam etatkṛtvā manomayam dārayogaṃ vinā srakṣye putram ātmatanūruham // MatsP_175.46 evamātmānamātmā me dvitīyaṃ janayiṣyati vanyenānena vidhinā didhakṣantamiva prajāḥ // MatsP_175.47 ūrvastu tapasāviṣṭo niveśyoruṃ hutāśane mamanthaikena darbheṇa sutasya prabhavāraṇim // MatsP_175.48 tasyoruṃ sahasā bhittvā jvālāmālī hyanindhanaḥ jagato dahanākāṅkṣī putro 'gniḥ samapadyata // MatsP_175.49 ūrvasyoruṃ vinirbhidya aurvo nāmāntako 'nalaḥ didhakṣanniva lokāṃstrīñ jajñe paramakopanaḥ // MatsP_175.50 utpannamātraścovāca pitaraṃ kṣīṇayā girā kṣudhā me bādhate tāta jagadbhakṣye tyajasva mām // MatsP_175.51 tridivārohibhirjvālair jṛmbhamāṇo diśo daśa nirdahansarvabhūtāni vavṛdhe so 'ntako 'nalaḥ // MatsP_175.52 etasminnantare brahmā munimūrvaṃ sabhājayan uvāca vāryatāṃ putro jagataśca dayāṃ kuru // MatsP_175.53 asyāpatyasya te vipra kariṣye sthānamuttamam tathyametadvacaḥ putra śṛṇu tvaṃ vadatāṃ vara // MatsP_175.54 dhanyo 'smyanugṛhīto 'smi yanme 'dya bhagavāñchiśoḥ matimetāṃ dadātīha paramānugrahāya vai // MatsP_175.55 prabhātakāle samprāpte kāṅkṣitavye samāgame bhagavaṃstarpitaḥ putraḥ kairhavyaiḥ prāpsyate sukham // MatsP_175.56 kutra cāsya nivāsaḥ syād bhojanaṃ vā kimātmakam vidhāsyatīha bhagavān vīryatulyaṃ mahaujasaḥ // MatsP_175.57 vaḍavāmukhe 'sya vasatiḥ samudre vai bhaviṣyati mama yonirjalaṃ vipra tasya pītavataḥ sukham // MatsP_175.58 yatrāhamāsa niyataṃ pibanvārimayaṃ haviḥ taddhavistava putrasya visṛjāmyālayaṃ ca tat // MatsP_175.59 tato yugānte bhūtānām eṣa cāhaṃ ca putraka sahitau vicariṣyāvo niṣputrāṇāmṛṇāpahaḥ // MatsP_175.60 eṣo 'gnir antakāle tu salilāśī mayā kṛtaḥ dahanaḥ sarvabhūtānāṃ sadevāsurarakṣasām // MatsP_175.61 evamastviti taṃ so 'gniḥ saṃvṛtajvālamaṇḍalaḥ praviveśārṇavamukhaṃ prakṣipya pitari prabhām // MatsP_175.62 pratiyātastato brahmā ye ca sarve maharṣayaḥ aurvasyāgneḥ prabhāṃ jñātvā svāṃ svāṃ gatimupāśritāḥ // MatsP_175.63 hiraṇyakaśipurdṛṣṭvā tadā tanmahadadbhutam uccaiḥ praṇatasarvāṅgo vākyametaduvāca ha // MatsP_175.64 bhagavannadbhutamidaṃ saṃvṛttaṃ lokasākṣikam tapasā te muniśreṣṭha parituṣṭaḥ pitāmahaḥ // MatsP_175.65 ahaṃ tu tava putrasya tava caiva mahāvrata bhṛtya ityavagantavyaḥ sādhyo yadiha karmaṇā // MatsP_175.66 tanmāṃ paśya samāpannaṃ tavaivārādhane ratam yadi sīdenmuniśreṣṭha tavaiva syātparājayaḥ // MatsP_175.67 dhanyo 'smyanugṛhīto 'smi yasya te 'haṃ guruḥ sthitaḥ nāsti me tapasānena bhayamadyeha suvrata // MatsP_175.68 tāmeva māyāṃ gṛhṇīṣva mama putreṇa nirmitām nirindhanāmagnimayīṃ durdharṣāṃ pāvakairapi // MatsP_175.69 eṣā te svasya vaṃśasya vaśagārivinigrahe saṃrakṣatyātmapakṣaṃ ca vipakṣaṃ ca pradhakṣyati // MatsP_175.70 evamastviti tāṃ gṛhya praṇamya munipuṃgavam jagāma tridivaṃ hṛṣṭaḥ kṛtārtho dānaveśvaraḥ // MatsP_175.71 eṣā durviṣahā māyā devairapi durāsadā aurveṇa nirmitā pūrvaṃ pāvakenorvasūnunā // MatsP_175.72 tasmiṃstu vyutthite daitye nirvīryaiṣā na saṃśayaḥ śāpo hyasyāḥ purā dattaḥ sṛṣṭā yenaiva tejasā // MatsP_175.73 yadyeṣā pratihantavyā kartavyo bhagavānsukhī dīyatāṃ me sakhā śakra toyayonirniśākaraḥ // MatsP_175.74 tenāhaṃ saha saṃgamya yādobhiśca samāvṛtaḥ māyāmetāṃ haniṣyāmi tvatprasādānna saṃśayaḥ // MatsP_175.75 matsya-purāṇa 176 evamastviti saṃhṛṣṭaḥ śakrastridaśavardhanaḥ saṃdideśāgrataḥ somaṃ yuddhāya śiśirāyudham // MatsP_176.1 gaccha soma sahāyatvaṃ kuru pāśadharasya vai asurāṇāṃ vināśāya jayārthaṃ ca divaukasām // MatsP_176.2 tvaṃ mattaḥ prativīryaśca jyotiṣāṃ ceśvareśvaraḥ tvanmayaṃ sarvalokeṣu rasaṃ rasavido viduḥ // MatsP_176.3 kṣayavṛddhī tava vyakte sāgarasyeva maṇḍale parivartasyahorātraṃ kālaṃ jagati yojayan // MatsP_176.4 lokacchāyāmayaṃ lakṣma tavāṅkaḥ śaśasaṃnibhaḥ na viduḥ soma devāpi ye ca nakṣatrayonayaḥ // MatsP_176.5 tvamādityapathādūrdhvaṃ jyotiṣāṃ copari sthitaḥ tamaḥ protsārya mahasā bhāsayasyakhilaṃ jagat // MatsP_176.6 śvetabhānur himatanur jyotiṣām adhipaḥ śaśī adhikṛt kālayogātmā iṣṭo yajñaraso 'vyayaḥ // MatsP_176.7 oṣadhīśaḥ kriyāyonir haraśekharabhāktathā śītāṃśuramṛtādhāraś capalaḥ śvetavāhanaḥ // MatsP_176.8 tvaṃ kāntiḥ kāntivapuṣāṃ tvaṃ somaḥ somapāyinām saumyastvaṃ sarvabhūtānāṃ timiraghnastvam ṛkṣarāṭ // MatsP_176.9 tadgaccha tvaṃ mahāsena varuṇena varūthinā śamaya tvāsurīṃ māyāṃ yayā dahyāma saṃyuge // MatsP_176.10 yanmāṃ vadasi yuddhārthe devarāja varaprada eṣa varṣāmi śiśiraṃ daityamāyāpakarṣaṇam // MatsP_176.11 etānmacchītanirdagdhān paśya tvaṃ himaveṣṭitān vimāyānvimadāṃścaiva daityasiṃhānmahāhave // MatsP_176.12 ityuktvā tārakādhīśaḥ sajaleśaḥ śivodakaiḥ plāvayāmāsa sainyāni surāṇāṃ śāntivṛddhaye // MatsP_176.13 teṣāṃ himakarotsṛṣṭāḥ sapāśā himavṛṣṭayaḥ veṣṭayanti sma tānghorān daityānmeghagaṇā iva // MatsP_176.14