Mandanamiśra: Brahmasiddhi # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_mandanamizra-brahmasiddhi.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Diwakar Acharya ## Contribution: Diwakar Acharya ## Date of this version: 2020-07-31 ## Source: - S. Kuppuswami Sastri. Madras : Government Press, 1937 (Madras Government Oriental Series, 4). [Reprint:Delhi : Sri Satguru, 1984]. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Brahmasiddhi = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from mbrahsiu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Mandana Misra [Mandanamisra]: Brahmasiddhi Based on the edition by S. Kuppuswami Sastri. Madras : Government Press, 1937 (Madras Government Oriental Series, 4). [Reprint:Delhi : Sri Satguru, 1984] In a few places, older readings found in the Tattvasamīkṣā (ed. Acharya 2006) are adopted and Sastri's readings are given in brackets. Minor typos are silently corrected. Input by Diwakar Acharya 1999-2003 STRUCTURE OF REFERENCES: MBs_n.nn = MandanaBrahmasiddhi_kāṇḍa.verse Kāṇḍas: MBs_1.1-3: Brahma MBs_1.4-36: Tarka (Brahma and Tarka counted as one; cf. note at the end of Brahma) MBs_2.1-183: Niyoga MBs_3.1-12: Siddhi ("caturthaḥ kāṇḍaḥ" according to colophon) BOLD for verses and references to K. Kuppuswami Sastri's ed. (KKS_nn) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text ānandamekamamṛtamajaṃ vijñānamakṣaram / asarvaṃ sarvamabhayaṃ namasyāmaḥ prajāpatim // mbs_1.1 // vedānteṣu vipratipadyante vipaścitaḥ --- kecidaprāmāṇyaṃ manyante, ātmanaḥ pramāṇāntarasiddhatve teṣāmanuvādakatvam, asiddhatve saṃbandhāgrahaṇāt, apadārthatve vākyasyāviṣayatvāt, pravṛttinivṛttyanupadeśe cāpuruṣārthatvāt / anye tu pratipattikartavyatāprāmāṇyavyājenāprāmāṇyamevāhuḥ / anye tu karmavidhivirodhātpratyakṣādivirodhācca śrutārthaparigrahe upacaritārthānmanyante / tannirāsārthamucyate --- ānandamiti / parāṃ ca devatāṃ guṇābhidhānalakṣaṇayā stutyā kāyavāṅmanaḥprahvatālakṣaṇayā ca praṇatyā pūjayati / prakaraṇārthaṃ copakṣipati --- vipratipattinirākaraṇamukhena vedāntānāmevaṃbhūte 'rthe prāmāṇyapratipādanādyato bhavatyeṣo 'pi prakaraṇārthaḥ / atra kecit --- ānandātmakatve brahmaṇaḥ, ānandarāgānmumukṣupravṛttiḥ syāt / rāganibandhanā ca pravṛttiḥ saṃsārabījamiti na muktaye syāt / śāntasya dāntasya cātmani darśanamucyate / na cānandānurāgātpravartamānaḥ śānto bhavati / tasmātsakaladuḥkhātige brahmatattve duḥkhebhya udvignaḥ sukhebhyaśca vītarāgaḥ pravartamāno mucyate / ānandaśrutayaśca sakaladuḥkhātikramamevāhuḥ / dṛṣṭo hi kṣudduḥkhādinivṛttau sukhaśabdaḥ / saiva ca sukhamityanye / na cāśmādau prasaṅgaḥ, pratyagvṛtterupalabhyamānāyāḥ sukhatvāt, tadviśiṣṭātmopalabdhervā / tān pratyāha --- ānandamiti / na tāvadduḥkhanivṛttireva sukham, yugapatsukhaduḥkhayordarśanātsaṃtāpavataḥ śītahrade nimagnārdhakāyasya / atha [kks_2] satyapyanimagnārdhakāyaduḥkhe itarasyābhāvātsukhamiti, kumbhīpāke pacyamānasya narakāntaraduḥkhābhāvātsukhitvaprasaṅgaḥ / ekendriyadvāraduḥkhasya ca indriyāntardvāraduḥkhābhāvāt / itaśca, aduḥkhasyāpi viṣayaviśeṣasaṃparkātsaṃvedyāhlādotpatteḥ / yatrāpi duḥkhavigamaḥ, tatrāpi na tanmātrameva sukham, annapānaviśeṣopādānāt / duḥkhavigamo hi yaistairannapānaiḥ sidhyati / na ca sa viśeṣavān, yena tadviśeṣāya tatsādhanaviśeṣo 'pekṣyeta / sukhe tvatiśayavattvādyuktā tatsādhanātiśayāpekṣā / yadapi manyante --- yadāpi nānyadduḥkhaṃ nivartyam, tadāpi kāmasya duḥkhātmakatvāttannibarhaṇarūpaṃ sukham / tatrāpyakāmasya viṣayaviśeṣopabhoge na sukhitā syāt / bhavati ca madhyastho 'pi ramaṇīyaviṣayasaṃparke hlādavān / syādetat --- yatraiva kāmaḥ sa eva sukhayati viṣayaḥ, netaraḥ / tasmātkāmanivṛttyaiva viṣayāḥ sukhayitāraḥ / anyathā ya ekasya sukhaḥ sa sarvasya syāt / kāmanivṛttyā tu sukhatve yatra yasya kāmo 'bhiruciḥ sa eva tasya sukha iti yujyate / tatrākāmasyāpi viṣayaviśeṣopabhogātkāmābhivyaktau tannivṛttau tatsukhitvamiti / tadapyasāram, yato viṣayopabhogā nāvaśyaṃ kāmanibarhaṇāḥ / uktaṃ hi ‘na jātu kāmaḥ kāmānāmupabhogena śāmyati'; iti / tathā ‘bhogābhyāsamanu vivardhante rāgāḥ, kauśalāni cendriyāṇām'; iti / viṣayadoṣadarśanādapi ca kāmanivṛttiḥ, tatropabhogatulya āhlādaḥ syāt / samāne ca prārthitārthalābhe pramodabhedo na syāt, kāmanivṛtteraviśeṣāt / syādetat --- kāmātireke tannivṛttau sukhātiśayābhimānaḥ, itaratrānyatheti / tacca na / kāmātirekātprayasyantamavāpto 'rtho na tathā prīṇayati, yathāprārthito vinā prayāsādupanataḥ / tathāhi --- kleśādavāpto 'yamiti na tena tathā prīyate, yathānāśaṃsitopanatena / kāmābhāvamātre ca sukhe 'kāmitaviṣayopabhoge na bhogāvasthāyāḥ pūrvāpare avasthe bhidyeyātām / kāmapradhvaṃse vā parāvasthā na bhidyeta / bhogāvasthāyāṃ prabuddhādhvastakāma eveti cetpūrvā [kks_3] parayorapi dvayoravasthayostarhi sukhī itaratra duḥkhītyanubhavaviruddhamāpadyeta / aprāptaśca smaraṇaviparivartī viṣayaḥ kāmasyodbodhakaḥ, prāpto nivartakaḥ / prāptasyodbodhatve na tato nivṛttiḥ syāt / na ca yatra kāmastatra sukham, manorathaśatārthitasyāpyupabhogena kasyacidduḥkhitvadarśanāt / sukhapūrvakastu kāmaḥ, anubhūtatadbhāve taddarśanāt / yāpi kācidananubhūte 'pi jātiviśeṣabhājāṃ kāmapravṛttiḥ sāpi prāgbhavīyānubhavanibandhanā / yathā ca kasyacitkvacitkāmo jātibhedādinimittaḥ, tathā kiñcitkasyacitsukhamiti nāvyavasthā / api ca kāmanivṛttyāpi keciddūyante, tadabhāve viṣayopabhogasāmarthyābhāvāt / na tarhi nivṛttikāmāḥ / nivṛttikāmā viṣayaṃ prati, tasya kutaścinnimittādanupabhogyatvāt / kimiti tarhi dūyante? anubhūtacarasya tajjanmanaḥ sukhasyāprāpteḥ / yathā pittādyupahatendriyā viśiṣṭebhyo 'nnapānebhyo nivṛttikāmāḥ, tathaiva kāmanivṛttyā tapyante / tatrānubhūtacaratajjanmāhlādavicchedānnānyo hetuḥ / tasmātpratyātmavedanīyasukhapratyākhyānamayuktam / sukhasaṅgijanopacchandanāya tu tatrabhavadbhirvarṇitamiti paśyāmaḥ / tadevaṃ duḥkhanivṛtteranyatsukham / sa cānandaśabdasya mukhyo 'rthaḥ / śabdapramāṇake ca yathāśabdaṃ pratipattiryuktā / na ca rāganibandhanā tatra pravṛttiḥ / na hīcchāmātraṃ rāgaḥ / avidyākṣiptamabhūtaguṇābhiniveśaṃ rāgamācakṣate / tattvadarśanavaimalyāttu tattve cetasaḥ prasādo 'bhirucirabhīcchā na rāgapakṣe vyavasthāpyate, yathā saṃsārāsāratātattvadarśananiṣpanno nodvegastato dveṣapakṣe / anyathā sarvaduḥkhātige 'pi tattve taddveṣanibandhanā pravṛttiriti saṃsārānubandhaḥ syāt / api ca dṛṣṭaparotkarṣarāgibhyo 'pīndriyajaya upadiśyate sādhanatvena kāmādityāgātmakaḥ, tathehāpi bhaviṣyati / kathaṃ ca tatra samīhitetaraviṣayābhiṣvaṅganiṣedhaḥ? sarvaniṣedhe 'pravṛttidarśanāt / tathottamasukharāgāditarasmādupanatādapi nivṛttiḥ / tathā coktam --- ‘kāmātmatā na praśastā na caivehāstyakāmatā'; iti / syādetat --- ānandaścedbrahmaṇi saṃvedyaḥ, karturanyatkarmeti dvaitaprasaṅgaḥ / kartṛkarmabhāvaśca na kriyāṃ karaṇaṃ cāntareṇa yataḥ / tataḥ ‘ānandaṃ brahma'; [kks_4] iti ca na syāt / tadvattayā vyapadeśe advitīyamiti na yujyate / asaṃvedane sannapyasatkalpa iti vyarthaṃ tatsaṃkīrtanam / puruṣārthatvāya hi tatsaṃkīrtanam, asaṃvedyaśca kathaṃ puruṣārthaḥ? ucyate --- phalavatkartṛvaccedaṃ draṣṭavyam / tathā hi --- pramāṇasya phalamarthāntaramanarthāntaraṃ vā sarvaparīkṣakaiḥ pratijñāyate prajñāyate ca / na ca tadasaṃvedyam, tadasaṃvedyatve sarvāsaṃvedyatvaprasaṅgāt, tatkṛtatvātsaṃvedyabhāvasya bhāvānām / na ca saṃvedyam, phalāntarānupalabdheranavasthāprasaṅgācca / tasmātsaṃvedyam, ātmaprakāśatvāt / asaṃvedyaṃ ca, viṣayavatkarmabhāvābhāvāt / yathā ca kartaryātmanyasaṃvedye saṃvideva na syāt / na hi tadaivaṃ bhavati --- mayedaṃ viditam --- iti / na hyātmāsaṃvedyaḥ phale viṣaye cānusaṃdhātuṃ śakyaḥ / ananusaṃdhāne ca svaparasaṃvedyayoḥ ko 'tiśayaḥ? na ca saṃvedyaḥ, karmatve karturvyatirekaprasaṅgāt anātmatvaprasaṅgācca / tasmādātmaprakāśataiva tasya saṃvedyatā / tathā brahmaṇaḥ svātmaprakāśasyānandasvabhāvo na saṃvedyaḥ, karmatvābhāvāt / na cāsaṃvedyaḥ, svaprakāśatvāt / ‘tatkena kaṃ paśyet?'ityapi niṣedhaḥ karmaviṣayaḥ / tathā hi sarvakarmapratyastamayahetuka eva sa ucyate ‘yadāsya sarvamātmaivābhūt'; iti / anye manyante --- dvividhā dharmāḥ --- bhāvarūpā abhāvarūpāśceti / tatrābhāvarūpā nādvaitaṃ vighnanti, yathā --- ‘ekamamṛtamajam'; iti / na hi bhedodayavyayānāṃ nivṛttiḥ kiñcidvastu, yena dvaitamāvahet / ānandaśca yadi bhāvaḥ, tasya dharmitve vijñānaṃ dharmaḥ syāt / atha vijñānaṃ dharmirūpam, ānando dharmaḥ / na hyekasya dve rūpe yujyete, virodhāt / tatra ‘vijñānamānandaṃ brahma'; iti bhāvarūpayorānandabrahmaṇordharmadharmiṇorbhedādadvaitavighātaḥ / syādetat --- dharmo 'pi dharmiṇo na bhinnaḥ, bhede gavāśvavaddharmadharmibhāvānupapatteḥ / tadasat, abhede 'pi dharmirūpavattadanupapatteḥ / tasmātkathañcidbhinno dharmaḥ / tathā cātyantikabhedābhāvaśrutiḥ ‘ekamevādvitīyam'; iti na yujyate / evaṃ yo 'pyekasya rūpadvayaṃ pratipadyate / tasmādvijñānātmano brahmaṇo duḥkhābhāvopādhirevānandaśabdaḥ, [kks_5] yathā --- sthūlābhāvādyupādhayaḥ ‘asthūlamanaṇvahrasvam'ityādayaḥ śabdāḥ / na ca vijñānānandayorekatvameva, śabdadvayaprayogavaiyarthyāt / kathaṃ cāparyāyaśabdābhidheya ekatvam? tasmādduḥkhoparama evānandaśabdasya brahmaṇyartha iti / atrocyate --- viśiṣṭasyāhlādātmanaḥ prakāśasya cāndramasasyeva śabdadvayena pratipādanānna doṣaḥ / yathā ca --- prakṛṣṭaḥ prakāśaḥ savitā --- iti / na ca prakṛṣṭaprakāśaśabdayoḥ paryāyatvam / atha ca eka evābhyāmarthaviśeṣaḥ pratipādyate prakāśaviśeṣaḥ / na hi prakarṣo 'nyaḥ prakāśarūpātsavitari, na prakāśarūpo vā prakarṣāt, api tu prakāśabhedaḥ śabdadvayopāyaḥ pratīyate / tathā ‘vijñānamānandaṃ brahma'; ityānandabhedo vijñānabhedo vā brahmarūpamiti śabdadvayenāvagamyate / paramatāmapyasya kecitsādhanapāratantryalakṣaṇāyāḥ kṣayitālakṣaṇāyāśca duḥkhatāyā abhāvānmanyante / tadapi yathāśabdaṃ pratipatteḥ śabdapramāṇake 'rthe nānumanyante / na hi svarūpataḥ paramatāsaṃbhave virodhyasaṃsargādupacaritā sā yuktā bhavitum / tasmādātmaprakāśaprakṛṣṭātmasvabhāvameva brahmeti yuktam / evaṃ ca laukikānanda etasya mātreti yujyate, avacchedāt / duḥkhanivṛttau tu duryojametat / itaścānandasvabhāva ātmā, parapremāspadatvāt / śrūyate hi parapremāspadatvam- ‘tadetatpreyaḥ putrāt'; iti / pratīyate ca / tathā hi --- sarvasyeyamātmāśīḥ kṛmerapi ‘mā na bhūvam, bhūyāsam'; iti / sā ca priye 'vakalpate / premā ca sukhātmani / na duḥkhe, nobhayarūparahite, dveṣādupekṣaṇācca / anye tu suṣupte ‘sukhamahamasvāpsam'; iti parāmarśādātmani sukhānubhavamāhuḥ / na hyananubhave parāmarśa evaṃ syāt, suṣuptābhyupagamaśca / [kks_6] na cānyathānubhave sukhamiti parāmarśaḥ / na ca tatrātmano 'nyadanubhavanīyamasti / tathā cāharaharbrahmalokāvāptiḥ śrūyate / tatrānya āhuḥ --- duḥkhoparamādapi tathā parāmarśasiddhernaikāntataḥ sukhitvasiddhiḥ / tān pratyāhuḥ --- anyathābhāve 'vagate duḥkhoparamanimittaḥ sukhaśabda iti yujyate, anyathā mukhyārthataiva yuktā / tatrāhuḥ --- ubhayathā vyapadeśasya darśanādupapatteśca na vyapadeśamātrādarthasiddhirityalamativistareṇa / atra kecit --- bhogavyavasthānāt, muktasaṃsārivibhāgopapatteśca, dṛkchakteścārthavattvāt svātmani vṛttivirodhāt, dṛśyena ca draṣṭuranumānāt, dṛśyasya ca sukhaduḥkhamohabhedavacchabdādivibhāgopalabdheḥ, ekatvaśrutiḥ jātideśakālavibhāgābhāvanimittopacārānmanyante / ‘ātmaivedaṃ sarvam'; iti ca tādarthyanimittopacārāt / tān pratyucyate --- ekamiti / ‘indro māyābhiḥ pururūpa īyate'; iti vyaktameva nānārūpāvagamo māyānibandhano darśitaḥ / tatra kathamekatvamupacaritamiti vaktuṃ śakyam? tathā vyakto nānātvaniṣedhaḥ --- ‘neha nānāsti kiñcana'; iti / nānātvadarśananindā ca --- ‘mṛtyoḥ sa mṛtyumāpnoti'; iti / bhedadarśanasya cābhāvaḥ --- bhedadṛṣṭiriva bhramāt --- ‘ya iha nāneva paśyati'; iti ivaśabdena prakāśito nopacarita ekatve 'vakalpate / kāmamupacārādastvekatvam, na tu bhāvikasya nānātvasya nivṛttiḥ / sāpyupacāreṇaivocyata iti cet, na, prayojanābhāvāt / sati nimitte prayojane copacāraḥ / na ca nānātvanivṛttyupacāre prayojanaṃ paśyāmaḥ / viparyayācca / abhyudayāya niḥśreyasāya vā nānātvanivṛttirupacaryeta / sā hi sādhyasādhanādivibhāgaṃ nivartayantī sarvatra cātmābhimānamāvirbhāvayantī tadvirodhinī syāt / tathā hi sarvato nivṛttasya niḥśreyasamityavisaṃvādaḥ (corrected; api saṃvādaḥ -- edition) / tathā ‘ekamevādvitīyam'ityavadhāraṇādvitīyaśabdābhyāṃ tasyaivārthasya punaḥpunarabhidhānātsarvaprakārabhedanivṛttiparatā śruterlakṣyate / abhyāse hi bhūyastvamarthasya bhavati, yathā ‘aho darśanīyā, aho darśanīyā'; iti / na nyūnatvamapi / dūrata evopacaritatvam / [kks_7] yattu bhogavyavasthānāditi, tatrocyate --- kalpitādapi bhedādbhogavyavasthāsiddherasārametat / tathā hi --- ekasminnapyātmani sarvagate śarīraparimāṇe 'ṇuparimāṇe vā kalpitabhedanibandhanā bhogavyavasthā dṛśyate --- pāde me vedanā, śirasi me vedanā --- iti / na hi pādasya śiraso vā vedanayābhisaṃbandhaḥ, ajñatvāt / śarīraparimāṇātmavādino 'pi nāvayavā eva vedanābhājaḥ, ātmanastadvirahaprasaṅgāt / syādetat --- aikātmye tadvadeva dehāntarabhogānusandhānaṃ syāt / anyadidānīmetat / asti tāvadbhogavyavasthā / api ca tatrāpi na pradeśaḥ pradeśāntaravedanāmanusaṃdadhāti, tathehāpi na jīvo jīvāntaravedanāmanusaṃdadhātīti samānam / tathā maṇikṛpāṇadarpaṇādiṣu sukhādīnāṃ varṇasaṃsthānabhedavyavasthānamupalabhyate bhedābhāve 'pi / evaṃ ca muktasaṃsārivibhāgo 'pyupapannaḥ / tathā hi --- eko 'pyātmā pradeśaiḥ sukhaduḥkhādibhiryujyamānastatra baddha iva itaratra mukta iva ca gamyate / yathā malīmase darpaṇatale malīmasaṃ mukhaṃ viśuddhe viśuddhaṃ darpaṇarahitaṃ ca gamyamānaṃ tadupādhidoṣāsaṃpṛktam / syādetat --- kalpanā pratipattuḥ pratyayasya dharmo na vastu vyavasthāpayitumalam / na khalu pratipattuḥ pratyayamanu viparivartante vastūni / na copacaritātkāryamupapadyate / na hyupacaritāgnibhāvo māṇavako dahati / udāhṛtā tu vyavasthā / satyam / vibhramo hi saḥ / atrāpi vibhramatvaṃ na daṇḍavāritam / kalpito 'pi cāhidaṃśo maraṇakāryāya kalpate, pratisūryakaśca prakāśakāryāya / yadapi dṛśyenaiva draṣṭuranumānāddraṣṭṛdṛśyayorbhedaḥ, dṛśyasya ca sukhādibhedopalabdhernānātvamiti, tadapyasat / na draṣṭaryaprakāśe yato dṛśyasya siddhirastītyuktam / dṛśyabhedopalabdhiśca nāsti, pramāṇasyānavacchedakatvāditi vakṣyate / dṛkchakteścārthavattvaṃ svātmopayogāt / na ca svātmani vṛttivirodhaḥ / pradīpavatpramāṇaphalavaccetyuktam / api ca ekatva evāyaṃ draṣṭṛdṛśyabhāvo 'vakalpate, draṣṭureva cidātmanastathā tathā vipariṇāmādvivartanādvā / nānātve tu [kks_8] vivitkasvabhāvayorasaṃsṛṣṭaparasparasvarūpayorasambaddhayoḥ kīdṛśo draṣṭṛdṛśyabhāvaḥ / na hi cityāsaṃsṛṣṭaṃ cetitamiti yujyate / ekāntaḥkaraṇasaṃkrāntāvastyeva sambandha iti cet, na, citeḥ śuddhatvādapariṇāmādapratisaṃkramācca / dṛśyā buddhiścitisannidhestacchāyayā vivartata iti cet, atha keyaṃ tacchāyatā? atadātmanastadavabhāsaḥ / na tarhi paramārthato dṛśyaṃ dṛśyate / paramārthataścādṛśyamānaṃ draṣṭṛvyatiriktamastīti durbhaṇam / yo 'pi manyate --- dṛśyatayaiva dṛśyaṃ vyavasthāpyate, na sambandhena / darśanaṃ ca ‘idam'iti parāgrūpaviṣayam / sa vaktavyaḥ --- satyaṃ parāgrūpaviṣayam / tattvekasyaivātmanastathā tathā vipariṇāmādvivartanādvā darpaṇatala ivātmanaḥ / tathā hi darpaṇatalasthamātmānaṃ vibhaktamivātmanaḥ pratyeti / citestu vibhaktamasaṃsṛṣṭaṃ tayā cetyata iti duravagamam / evaṃ ca draṣṭuravyatireko dṛśyasyāmnāyate --- ‘ātmani vijñāte sarvamidaṃ vijñātaṃ bhavati'; iti / tasmātsuṣṭhūktamekamiti / kṣaṇikajñānātmavādinastu savāsanakleśasamucchedājjñānoparamalakṣaṇāmeva brahmaprāptimāhuḥ / tathā ca śrūyate --- ‘na pretya saṃjñāsti'; iti / anye tu samucchinnasakalavāsanatvādvidhūtaviṣayākāropaplavaviśuddhajñānotpādalakṣaṇām / anādinidhanatve hi nāpaneyaṃ nopaneyaṃ vā kiñcidastīti tadarthāni śāstrāṇi tadarthāśca pravṛttayo vyarthāḥ syuḥ / tathā hi vidyāsvabhāvaṃ cet, na kiñcinnivartavyamavāptavyaṃ vā syāt, avidyāyā abhāvādvidyāyāśca bhāvāt / avidyāsvabhāvaṃ cet, tasya nityatve pūrvasvabhāvatyāgātsvabhāvāntarānāpatteśca / evamubhayasvabhāvatve 'pi vidyāyāḥ prāptatvādavidyāyāścocchettumaśakyatvāt / tān pratyāha --- amṛtamajamiti / na ca śāstrāṇāṃ muktyarthānāṃ ca pravṛttīnāṃ vaiyarthyam, avidyāyā nivartyatvāt / sarvapravādeṣu cānādirapyavidyocchedyābhyupagamyate / na brūmo 'nādernoccheda iti, kiṃ tu nityasya brahmaṇaḥ svabhāvasya / [kks_9] athāvidyā na brahmaṇaḥ svabhāvaḥ, arthāntaraṃ brahmaṇa āpadyeta / na vā syāt, tatra kiṃ nivartyam? atha matam --- agrahaṇamavidyā, sā kathamarthāntaraṃ syāt? na cānivartyā, sarvapramāṇavyāpārāṇāmagrahaṇanivṛttyarthatvāt / tadapyayuktam / tattvāgrahaṇātmikayā vidyayā nivartyate / sā ca nityā brahmaṇi / na ca brahmaṇo 'nyo 'sti, yasya tattvāgrahaṇaṃ brahmaṇi prayatnalabhyayā vidyayā nivartyeta / brahmaṇi tu yugapadgrahaṇāgrahaṇe vipratiṣiddhe / avipratiṣedhe vā na kadācidavidyā nivartyeta / yasya tu viparyayagrahaṇamavidyā, tasya brahmaṇaḥ svabhāvaścetsa nityaḥ kathaṃ nivartyeta? asvabhāvaścedarthāntaramāpadyeta / kasya ca taditi vācyam, brahmaṇo 'nyasyābhāvāt / brahmaṇa eveti cet, vipratiṣedhaḥ, tasya vidyāsvarūpatvāt / avipratiṣedhe vā kena nivṛttiḥ? atrocyate --- nāvidyā brahmaṇaḥ svabhāvaḥ, nārthāntaram, nātyantamasatī, nāpi satī / evameveyamavidyā māyā mithyāvabhāsa ityucyate / svabhāvaścetkasyacit, anyo 'nanyo vā paramārtha eveti nāvidyā / atyantāsattve khapuṣpasadṛśī na vyavahārāṅgam / tasmādanirvacanīyā / sarvapravādibhiścetthamiyamāstheyā / tathā hi --- śūnyavādinā sattve yathārthadarśanam, nāvidyā / khapuṣpatulyatve na vyavahārāṅgam / vijñānamātravādino 'pi yathāvabhāsaṃ jñānasadbhāve nārthāpahnavaḥ, nīlapītāderjñeyākārasya bahiravabhāsānapahnavāt, atyantāsattve bahiravabhāsāyogāt, khapuṣpavat / bāhyārthavādināmapyanityādiṣu nityādikhyātayo rajatādivibhrāntayaścāvabhāsamānarūpasadbhāve nāvidyātvamaśnuvīran / nātyantāsattve tannibandhanaḥ kaścana vyavahāraḥ syāt / syādetat --- avabhāsamānaṃ rūpaṃ mā bhūt, avabhāsastu sanneva, sa cāvidyeti gīyate / naitatsāram / avabhāsamāne 'sati tadavabhāso 'pi satyato durnirūpaḥ / avabhāsamātraṃ tu syāt / tadavabhāsa ityapi bhrāntireva / tasmānnāvidyā satī, nāpyasatīti / ata eva cāsyā nivṛttiradṛḍhasvabhāvāyāḥ, māyāmātratvāt / anyathāsvabhāve dṛḍhaṃ vyavasthitāyāḥ kathamanyathātvam? svabhāvahānāt / [kks_10] śūnyatve svayaṃ nivṛttatvāt / evaṃ ca nādvaitahānam, na nivartanīyasyābhāvo vā / yattu kasyāvidyeti / jīvānāmiti brūmaḥ / nanu na jīvā brahmaṇo bhidyante / evaṃ hyāha --- ‘anena jīvenātmānupraviśya'; iti / satyaṃ paramārthataḥ / kalpanayā tu bhidyante / kasya punaḥ kalpanā bhedikā? na tāvad brahmaṇaḥ, tasya vidyātmanaḥ kalpanāśūnyatvāt / nāpi jīvānām, kalpanāyāḥ prāk tadabhāvāditaretarāśrayaprasaṅgāt --- kalpanādhīno hi jīvavibhāgaḥ, jīvāśrayā kalpaneti / atra kecidāhuḥ --- vastusiddhāveva doṣaḥ --- nāsiddhaṃ vastu vastvantaraniṣpattaye 'lam, na māyāmātre / na hi māyāyāṃ kācidanupapattiḥ / anupapadyamānārthaiva hi māyā / upapadyamānārthatve yathārthabhāvānna māyā syāt / anye tu --- anāditvādubhayoravidyājīvayorbījāṅkurasantānayoriva netaretarāśrayamaprakḷptimāvahatīti varṇayanti / tathā coktamavidyopādānavādibhiḥ --- ‘anādiraprayojanā cāvidyā'; iti / tatrānāditvānnetaretarāśrayatvadoṣaḥ, aprayojanatvānna bhedaprapañcasargaprayojanaparyanuyogāvakāśaḥ / yadeke paryanuyuñjate --- ‘prayojanamanuddiśya na mando 'pi pravartate'; iti, tatra parasya brahmaṇaḥ prapañcasargaprayojanaṃ vācyam / na tāvatparānugrahaḥ / prāk sargādanugrāhyāṇāmabhāvāt, duḥkhottaratvācca sargasya / nātmārthakrīḍādiḥ, āptakāmatvāditi --- tasya avidyānibandhanatve sarge nāvakāśaḥ / na hyavidyā prayojanamapekṣya pravartate / na hi gandharvanagarādivibhramāḥ samuddiṣṭaprayojanā bhavanti / tathā ‘puruṣasya viśuddhasya nāśuddhā vikṛtirbhavet'; ityapi prayuktamavidyānibandhane sargavibhāge / api ca kṛtārthānāmāptakāmānāmeva krīḍādipravṛttirullāsāt / prārthanāparikṛṣṭacetasāṃ tu rativirahiṇāmanabhimataiva krīḍā bhavati / na ca vaiṣamyanairghṛṇyadoṣaḥ / na hi māyākārasya vividhaṃ prapañcaṃ [kks_11] darśayato 'ṅgasākalyavaikalyavibhāgena rāgadveṣavibhāgaḥ / citrapustādikṛtāṃ vā vikalāvikalādibhedena citrāṇi tāni tāni kurvatām, bālānāṃ ca mṛṇmayādibhiḥ pratikṛtibhedairvicitraiḥ krīḍatāṃ na teṣu kiñcidvaiṣamyaṃ nairghṛṇyaṃ vā / karmāśayānurodhena ca vidadhato vaicitryaṃ na doṣa ityācāryāḥ / na cānīśvaratvadoṣaḥ / na hi sevābhedānurodhena phalabhedapradaḥ prabhuraprabhurbhavati / tathā śuddhasyāpyaśuddho vikāraḥ / na hi prakṛtivikārayoratyantamavailakṣaṇyam / prakṛtivikārabhāva eva na syāt / dravāṇāṃ cāpāṃ karakādiḥ kaṭhino vikāraḥ, tathācetanasya gomayasya cetano vṛścika ityādi bahuvidhaṃ prakṛtivikāravailakṣaṇyamutprekṣitavyamityalamatiprasaṅgena / nanu jīvā api brahmatattvāvyatirekādviśuddhasvabhāvāḥ / tatkathaṃ teṣvavidyāvakāśaḥ? vārtametat / na ca tāvadbimbādavadātātpratibimbaṃ kṛpāṇādiṣu bhinnam / atha ca tatra śyāmatādiraśuddhiravakāśaṃ labhate / vibhramaḥ sa iti cet, samānametajjīvānāmapyaśuddhirvibhramaḥ / anyathā duravāpaiva viśuddhiḥ syādityuktam / syādetat --- kṛpāṇādayo mukhe vibhrāntihetavaḥ, tathehāpi vibhramaheturvācyaḥ / anādau vibhrame hetvanveṣaṇamasāmpratamiva / tathā ca ‘svapnādivadavidyāyāḥ pravṛttistasya kiṅkṛtā'; iti pratyuktam / nanu svābhāvikyanādiravidyā nirhetuḥ, sā kathamucchidyeta? sarvaśāstrāṇyeva tāvannaisargikyā avidyāyā ucchedāya prasthitāni / api ca pārthivānāmaṇūnāṃ śyāmatānādiḥ pākajena varṇena nivartyate / nanu svābhāvikamapi kiñcidvilakṣaṇapratyayopanipātānnivartatām / aikātmyavādinastvanāgantukārthasya tadabhāvātkuto nivṛttiḥ? na khalvātmasvabhāva eva vidyā avidyānivartikā, avidyāyāstayā saha vṛtteravirodhāt / virodhe vā nityanivṛtternityamuktaṃ jagatsyāt / na ca vidyāntaramāgantukaṃ virodhi nivartakam, aikātmyavāde vyatiriktasya tasyāyogāt, āgantukasya brahmasvabhāvatvānupapatteśca / taduktam --- ‘svābhāvikīmavidyāṃ tu nocchettuṃ kaścidarhati / vilakṣaṇopapāte hi naśyetsvābhāvikaṃ kvacit // [kks_12] na tvaikātmyābhyupāyānāṃ heturasti vilakṣaṇaḥ'; / iti / atrocyate --- uktametajjīvānāmavidyākaluṣitatvam, na brahmaṇaḥ / taddhi sadā viśuddhanityaprakāśamanāgantukārtham / anyathā brahmabhūyaṃ gatasyāpi nāvidyā nivarteta / tatrānirmokṣaḥ / atha brahmaiva saṃsarati brahmaiva mucyate, ekamuktau sarvamuktiprasaṅgaḥ / yato bhedadarśanena brahmaiva saṃsarati, abhedadarśanena ca mucyate / teṣāṃ ca nisargajāvidyākaluṣāṇāṃ vilakṣaṇapratyayavidyodayenopapadyate 'vidyānivṛttiḥ / na hi jīveṣu nisargajā vidyāsti / avidyaiva hi naisargikī / tasyā āgantukyā vidyayā pravilayaḥ / avyatireke 'pi ca brahmaṇo jīvānāṃ bimbapratibimbavadvidyāvidyāvyavasthā vyākhyātā / kena punarupāyenāvidyā nivartate? śravaṇamananadhyānābhyāsairbrahmacaryādibhiśca sādhanabhedaiḥ śāstroktaiḥ / katham? yo 'yaṃ śravaṇamananapūrvako dhyānābhyāsaḥ pratiṣiddhākhilabhedaprapañce ‘sa eṣa neti neti'ātmani, sa vyaktameva bhedadarśanapratiyogī tannivartayati / sa ca sāmānyena bhedadarśanaṃ pravilāpayannātmanāpi pravilīyate / na ca śrotṛśravaṇaśrotavyādivibhāgaparihāṇyā vibhāgāntaranivṛttiviṣayāḥ śravaṇādayaḥ, api tu sāmānyena / tathā ca tasminnapi pravilīne svacchaḥ pariśuddho 'syātmā prakāśate / yathā rajaḥsamparkakaluṣitamudakaṃ dravyaviśeṣacūrṇarajaḥ prakṣiptaṃ rajontarāṇi saṃharatsvayamapi saṃhriyamāṇaṃ svacchāṃ svarūpāvasthāmupanayati, evameva śravaṇādibhirbhedadarśane pravilīyamāne viśeṣābhāvāttadgate ca bhede, svacche pariśuddhe svarūpe jīvo 'vatiṣṭhate / avidyayaiva tu brahmaṇo jīvo vibhaktaḥ, tannivṛttau brahmasvarūpameva bhavati / yathā ghaṭādibhede tadākāśaṃ pariśuddhaṃ paramākāśameva bhavati / syādetat --- kathaṃ bhedenaiva bhedaḥ pratisaṃhriyate? bhedapratipakṣatvāt, yathā rajasā rajaḥ --- ityuktam / vyaktameva bhedātītabrahmaṇi śravaṇamananadhyānābhyāsānāṃ bhedadarśanapratipakṣatvamavidyānubandhe 'pi / yathā payaḥ payo jarayati [kks_13] svayaṃ ca jīryati, yathā ca viṣaṃ viṣāntaraṃ śamayati svayaṃ ca śāmyati / yathoktam --- ‘vidyāṃ cāvidyāṃ ca yastadvedobhayaṃ saha / avidyayā mṛtyuṃ tīrtvā vidyayāmṛtamaśnute'; // etaduktaṃ bhavati --- vidyāvidye dve apyupāyopeyabhāvātsahite / nāvidyāmantareṇa vidyodayo 'sti / sādhyā tarhi, tathā ca kṛtakatvādanityatvam, ata āha --- avidyayā mṛtyumiti / eṣo 'rthaḥ --- nāvidyā vidyāyāḥ sādhanam / kiṃ tvavidyayā śravaṇādilakṣaṇayāpyavidyaiva nivartate / mṛtyurityavidyaivocyate / tasyāṃ nivṛttāyāṃ vidyārūpopalakṣitamamṛtamaśnute svarūpāvasthānaṃ sphaṭikamaṇirivopādhyāśrayanibandhanoparāgatyāgāt / antareṇa prayatnāntaraṃ vidyāsvarūpe 'vatiṣṭhata iti / anyo 'rthaḥ --- nāvidyā vidyārahitāsti / tathā hi --- bhedadarśanamapi na prakāśaśūnyam / tadabhāve na bhedaḥ prakāśeta / tasmātpara eva prakāśastathā tathā prakāśate / yathoktam --- ‘tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti'; iti / kiṃ tvavidyānubaddhaḥ / yathoktam --- ‘sarvaṃ darśanamanyūnamavikalpaṃ vikalpitamiva tvayamāntaraḥ puruṣo 'bhimanyate'; / tathā na vidyā aikātmyaśravaṇādilakṣaṇā vināvidyayā, śrotṛśravaṇādivibhāgānubaddhatvāt / tatrāvidyayaiva vidyāpratyāsannayā vibhāgadarśanamavidyāṃ tīrtvā vidyālakṣaṇe nitye svarūpe 'vatiṣṭhate, pratibimbakaluṣitamivodakaṃ tannivṛttau / syādetat --- aikātmye vibhāgasyāsatyatvāt, tadadhiṣṭhānaśravaṇādayo 'pyasatyāḥ kathaṃ kasmaicitkāryāya syuḥ? asatyācca satyapratipattirmithyaiva, yathā dhūma iti mithyāgṛhītādbāṣpāditi / ucyate / nāyaṃ niyamaḥ --- asatyaṃ na kasmaicitkāryāya bhavatīti / bhavati hi māyā prīterbhayasya ca nimittam, asatyaṃ ca [kks_14] satyapratipatteḥ, yathā rekhāgavayo lipyakṣarāṇi ca / syādetat --- svarūpeṇedaṃ satyam, na śūnyam / aikātmyavādinastu svarūpeṇāpyupāyānāmasatyatā / ucyate --- santu svarūpeṇa satyāḥ / yena tu rūpeṇa pratipādakāstadasatyam / kāryopayogarahitā svarūpasatyatā vyarthā / api ca abhedadarśanopāyā api na svarūpeṇa mithyā, yato brahmaivaiṣāṃ svarūpam / tatra brahmaivāvidyānubaddhaṃ brahmaprāptyupāyaḥ, yathā rekhādayaḥ ‘kakāro 'yam, gavayo 'yam'ityavidyamānarūpeṇaiva varṇādīnāṃ bodhakāḥ / yo 'pi manyate --- na rekhāgavayo gavayatvena gavayāntarāṇāṃ pratipattihetuḥ, na rekhā varṇatvena / kiṃ tu sādṛśyāt --- etatsadṛśo gavaya iti, rekhā ca samayāt --- īdṛśīṃ rekhāṃ dṛṣṭvāyaṃ varṇaḥ smartavya iti / tasya lokavirodhaḥ / tathā hi --- bālā hi rekhāsu varṇatvenaiva vyutpādyante loke 'bhedena ca vyapadeśaḥ --- ‘ayaṃ gavayaḥ'ityākhyātuḥ, pratipattuśca --- ‘gavayo 'yaṃ mayā dṛṣṭaḥ'; iti / tathāsatyātpratibimbāccādṛṣṭasya pratibimbahetorviśiṣṭadeśāvasthasyānumānaṃ na mṛṣā / śabdācca nityādasatyadīrghādivibhāgabhājo 'rthabhedapratipattirna mithyā / tathā mithyāhidaṃśo maraṇahetuḥ / tataśca maraṇamūrcchādyanumānaṃ na vitatham, kālādi bhedayuktātsatyāhidaṃśādiva / yasyaiva kṣaṇikajñānamātmā tasyaiva tūpaneyāpaneyāsambhavānmokṣaśostrāṇāṃ muktyarthānāṃ ca pravṛttīnāṃ vaiyarthyam / kṣaṇikasya svarasenaiva nirvāṇāt, anādheyātiśayatvācca / ekasmin kṣaṇe viśeṣāviśeṣavibhāgābhāvāt, kṣaṇasyābhedyatvāt / yadi matam --- santatāvupaneyamapaneyaṃ ca samastīti, tadasat / kartā bhoktā ca saṃsārī / na ca santatiravastutvātkartrī bhoktrī vā / kathaṃ vāsato muktibandhau? atha matam --- nātyantamasatī santatiḥ, nāpi satī, kalpanayā tu satī, tadvimokṣāya śāstrāṇi pravṛttayaśceti / kalpitastarhi saṃsarati vimucyate ca / kalpitaviṣayau ca saṃsāravimokṣāvapi kalpi [kks_15] tāveva / tadetadasmābhirucyamānaṃ kiṃ na bhavato 'bhimatam? uktametat --- kalpitaviṣayāveva saṃsāramokṣau, na parasmin paramārthe / api cābhyupagamyāpi kṣaṇikaṃ vijñānamanādinidhanāyā eva santatermuktisaṃsārāvabhyupetau / tathā hi --- santateranāditvātsaṃsārasyāvastutvācca notpādaḥ / nocchedaḥ, avastutvādantyakṣaṇānupapatteśca / sa hyantyaḥ kṣaṇaḥ kiñcitkāryamārabheta vā, na vā / ārambhe nāntya iti tadabhāvānnocchedaḥ / anārambhe sarvaśaktivirahādasallakṣaṇāttasyāsattvam / tasminnasati sarve 'pyanenaiva krameṇāsantaḥ santāninaḥ syuḥ / tadabhāve santāna eva nāsti, kasyocchedaḥ? athārabhata eva kāryamantyaḥ santānāntare sārvajñe, sati hetuphalabhāve kathaṃ santānāntaram? na hetuphalabhāvādanyadekasantatervyavasthāpakam / na hetuphalabhāvamātrādekasantativyavasthā, api tu upādānahetuphalabhāvāt / na ca sārvajñasya jñānasya caramakṣaṇa upādānam / ālambanapratyayo hi saḥ / samanantarapratyayaścopādānam / svasantatipatitasamanantarapratyayajanyaṃ ca sārvajñaṃ jñānam / ālambanapratyayo 'sya caramakṣaṇaḥ / yadi tulyajātīyamupādānam, na muktacittasārvajñajñānayostulyajātīyatā nāsti / yo 'pi manyate --- vilakṣaṇakārye santatyuccheda iti, tasya rūpajñānaprabandhe viṣayāntaravijñānānnirvāṇaprasaṅgaḥ / kathaṃ cittulyatāyāmanirvāṇamityalamatiprasaṅgena / kecittu --- vijñānaguṇamavijñānasvabhāvamātmatattvamicchantaḥ samutkhātasakalaviśeṣaguṇe svarūpe tasya sthitiṃ brahmaprāptimāhuḥ / sā hi tasyāvasthā dehendriyādyupādhibhirakṛtāvacchedā bṛhatī brahmeti gīyate / jñānasvabhāvatve ca sarvagatasya dehendriyanirapekṣasya nityatvājjñānasvarūpasya sannihitavividhajñeyabhedasya bṛhattaraḥ saṃsāraḥ syāt / atha na vijānāti kiñcit, na tarhi jñānasvarūpaḥ / sakarmako hi jānātyartho nāsati karmasambandhe yujyate / tān pratyāha --- vijñānamiti / kutaḥ? śrūyate hi --- ‘satyaṃ jñānamanantaṃ brahma'; ‘vijñānamānandam'; ityādi / na coktadoṣaḥ / yathā dāhako 'pi vahnirupanītaṃ dāhyaṃ dahati, nānupanītamadāhyaṃ ca / yathā ca sphaṭikadarpaṇādayaḥ [kks_16] svacchāḥ prakāśasvabhāvā api yadevopanidhīyate yogyaṃ ca tacchāyāpattyā tadeva darśayanti / evamayaṃ puruṣo bhogāyatanaśarīrastho bhogasādhanendriyopanītān śabdādīn bhuṅkte, tacchāyāpattyā nityacaitanyo 'pi / ataśca na sarvasya sarvadarśitvaprasaṅgaḥ / na ca muktau bāhyaviṣayopabhogaḥ / syādetat --- sarvagatasya sarvameva viṣayatvena vartate / tatra kimupaneyam? ucyate --- yasyāpyajñasyātmano jñānaṃ manaḥsaṃyogādijanyam, tasyāpi sarvamanobhiḥ sarvātmanāṃ saṃyogātkathamupabhogavyavasthā? manaḥsaṃyogamukhena sarve hi tadviṣayā viṣayatve 'sya vartante / athāsya karmanibandhanatvādupabhogasya karmanimittā vyavasthā, sā citirūpātmavādino 'pi na daṇḍavāritā / api cāsyābhedadarśanapariniṣpattyā sarvasminnātmabhāvamāpanne dṛśyābhāvādeva na darśanaṃ dṛksvabhāvasyāpi dagdhuriva vahnerdāhyābhāvānna dāhaḥ, prakāśasyeva ca prakāśyābhāvānna prakāśakatā / taduktam --- ‘na hi draṣṭurdṛṣṭerviparilopo vidyate, avināśitvāt / na tu tad dvitīyamasti tato 'nyadvibhaktam, yatpaśyet'; ‘yatra tvasya sarvamātmaivābhūt'; ityādi / vijñānādiviśeṣaguṇanivṛttilakṣaṇā ca muktirucchedapakṣānna bhidyate / na hi sato 'pyātyantiko darśanābhāvo 'bhāvādviśiṣyate / kaśca sarvataḥ preyasa ātmano 'bhāvamabhikāṅkṣedityapuruṣārtho mokṣaḥ syāt / syādetat --- vividhaduḥkhopaśamatvādātmocchedo 'pi puruṣeṇārthyate / dṛśyante hi tīvrapāparogagrastāḥ svocchedāya yatamānāḥ / satyaṃ pravṛddhagadonmūlitanikhilasukhā duḥkhamayīmiva mūrtimudvahantaḥ / na tvevaṃ saṃsāriṇo vividhavicitradevādyānandabhāginaḥ / tatra yathā vividhaduḥkhoparamatvātpuruṣārthatvam, tathā vividhasukhoparamatvādapuruṣārthatvamapi / yasya tu nirmṛṣṭanikhiladuḥkhānuṣaṅgā paramānandasaṃvedanāvasthā tasyaivaikāntikaṃ puruṣārthatvamityalamatiprasaṅgena / akṣaramiti śabdātmatāmāha, viśeṣeṇa sāmānyasya lakṣaṇāt / apariṇāmitvaṃ vā, pariṇāme pūrvadharmanivṛtteḥ kṣaraṇasya bhāvāt, tadvyudāsena / kathaṃ [kks_17] tāvacchabdātmatā? ‘paraṃ cāparaṃ ca brahma yadoṅkāraḥ'ityādiśrutibhyaḥ / na cedamabhidheyāpekṣam, kārapratyayāntasya śabdasvarūpaparatvāt / avarṇādapi varṇasamudāyātparaḥ kārapratyayo dṛśyate --- ‘evakāraḥ kimarthaḥ?'; ‘kimarthaścakāraḥ?'; iti / nanvidamanyathaiva vyācakṣate --- sarvaviśeṣātigasya brahmaṇa upāsitumaśakyatvātpratīkopadeśo 'yam / asminnālambane brahmopāsitavyam / yathā devatāyāḥ sākṣātpūjāsambhavāttallāñchane dāruṇyaśmani vā pūjāvidhānaṃ tadbuddhyā, tathā dhyātā devatā sā prasīdatīti / anena vābhidhānena taddhyeyam, praṇavasya tadabhidhānatvāt / ucyate --- ‘omityātmānaṃ dhyāyatha'; ‘omiti yuñjīta'iti yatra yogāṅgatā śrūyate tatraivam / yatra tu yuñjītetyāderaśravaṇāttādātmya eva paryavasyati vākyam, tatra nettham / yathā ‘omiti brahma, omitīdaṃ sarvam'; iti / atra hi sarvavāganugamena tadatyāgādoṅkāro vācastattvamiti darśayitvā vāgrūpātyāgācca rūpaprapañcasya ‘oṅkāra evedaṃ sarvam'ityupasaṃharati / yatrāpi ‘etenaiva paraṃ puruṣamabhidhyāyīta'; iti śravaṇam, tadapi sarvātmabhāvapratipādanapūrvakam / na ca sarvātmabhāva aupacārikaḥ stutyartha iti yuktam, mukhyārthatve 'pyavirodhāt / sarvasya hi pratyakṣādyanavaseyaṃ śāstragamyamidaṃ rūpaṃ na viruddhyate / na hi pramāṇāntareṇānavagamaḥ pramāṇāntarasya viṣayamapaharati / ‘tasmādvidvān'; iti ca sārvātmavida eva tena dhyānopadeśaḥ / na ca tadanyataḥ / tasmādanantarameva vākyaṃ tatra paryavasitam / tato 'dhigatasārvātmyasya sato dhyānopadeśaḥ / atha vā --- ‘vāgeva viśvā bhuvanāni jajñe vāgevedaṃ bubhuje vāguvāca'ityādau vācaḥ sārvātmyaṃ śrūyate / tathā vāksūkte vācaḥ sarvātmatvaṃ sarveśitvaṃ ca pradarśitam --- ‘ahaṃ rudrebhirvasubhiścarāmi'; iti vācaiva / yathātmani pratibuddhena [kks_18] vāmadevena --- ‘ahaṃ manurabhavaṃ sūryaśca'; iti / api ca prakṛtirūpānvitā vikārāḥ / vāgrūpānvitaṃ ca jagat / ato vāco vipariṇāmo vivarto vāvasīyate / kathaṃ tadanugamaḥ? taduparāgavijñānavedanīyatvāt / tathā hi dhūmādatrāgniriti pratipattervyadhikaraṇatayā vyaktaṃ vailakṣaṇyaṃ śabdādarthāvagamasya saṃvedyate sarveṇa / itaścaitadevam --- yastu śabdayorviśeṣyaviśeṣaṇabhāvo 'vagamyate ‘nīlamutpalam'; iti, arthagata evāsau / anyathā yathā ‘ūrdhvatve kākanilayanātsthāṇuḥ'iti parasparavyavacchinnābhyāmarthābhyāmarthāntarapratītiḥ, tathā syāt / api ca dhūma iva śabde pratipattihetau na tādrūpyeṇa niścayaḥ syāt / na ca dhūmātpramāṇāntarādvāgnau niścayo dhūmarūpānukārī bhavati / bhavati tu pramāṇāntarādapyartheṣu niścayaḥ śabdarūpaparāmarśī / taddarśanācchabdādapi pratipattau tathā pratipattiḥ, na tvānantaryanimittā bhrāntirityadhyavasyāmaḥ / bālānāmapi ca yeyamanyaparihāreṇa stanādau pravṛttiḥ, sā na ‘idam'ityaniścinvatāṃ bhavitumarhati / nāniścite sthāṇau puruṣe vānyataranibandhanā pravṛttiḥ / na ca niścayaḥ śabdānurāgaśūnya iti teṣāmapi pūrvajanmaśabdabhāvanābhājāṃ vāgrūpoparaktameva jñānaṃ niścīyate / tathā ca tadrūpopagrāhyaṃ jagattadvivarta iti pratīmaḥ / api ca santyarthā vyāvahārikāḥ, yeṣāṃ na śabdavivartādanyattattvam / tatsāmānyāditare 'pi tathāvasātavyāḥ / yathā ‘kuryāt, na kuryāt'; iti vidhiniṣedhau, vākyārthaḥ, samūhaḥ, asantaścālātacakraśaśaviṣāṇādayaḥ / tatra na tāvadvidhiniṣedhau bhūte pravṛttinivṛttī, na ca vartamāne, na bhaviṣyantyau / apākṣītpacati pakṣyatītyaviśeṣaprasaṅgāt / kārye iti cet / na, kālatrayātirekeṇa kāryatvasyānirūpaṇāt / tasmātpravṛttinivṛttyanuguṇamavastukaṃ pratibhāmātraṃ vidhiniṣedhaśca syātām / na cānālambanā jñānasvabhāvatvātpratibhā yuktā / na ca sā śabdarūpaparāmarśavikalā / tasmātpravṛttinivṛttyānuguṇyena śabdatattvameva [kks_19] tathā tathāvabhāsata iti sāmpratam / evaṃ vākyārthaḥ / saṃsargo na saṃsargivyatirekeṇa kaścit, na saṃsargyasaṃsargirūpātiriktaḥ / na jñeyaśūnyaṃ jñānam / na vikalpapratyayo vāgrūpoparāgarahita iti vāktattvameva tathā tathā vivartata iti nyāyyam / evaṃ samūhe vanādāvasatsu cālātacakrādiṣu yojanīyam / api ca yadyapi ṣaḍjādiṣu gavādiṣu ca prāk śabdājjñānamasti, tathāpi na tādṛk, yādṛk śabdaniveśāduttarasmin kāle / aviviktā hi prāk pratipattiḥ, sphuṭatarā vivekavatī paścāt / tathā ca gopālāvipālādayo vivekajñānasiddhaye saṃjñāṃ niveśayanti / evaṃ ca śabdasaṃsparśe 'rthe bodhotkarṣadarśanāttatpratihāre ca saṃcetitānāmapyasaṃcetitakalpatvātpathi gacchatastṛṇādīnāmapakarṣādvāgrūpādhīnameva citaścititvam / vākśaktireva vā citiḥ / tatpratisaṃhāre 'pi sūkṣmā vākśaktirityeke / sarvathā vāgrūpādhīno jñeyabodha iti sarvaṃ jñeyaṃ vāgrūpānvitaṃ gamyata iti tadvikārastadvivarto vā / mṛda iva ghaṭādayaḥ, candramasa iva jalataraṅgacandramasa iti / anye tu --- mṛdādidṛṣṭāntadarśanātpariṇāmitāṃ brahmaṇo manyante / tadapākriyate --- akṣaramiti / kutaḥ? ‘dhruvaḥ'; ‘nityaḥ'iti tatra tatra śruteḥ / atha matam --- pariṇāmitve 'pi tattvāvighātānna nityatā vyāhanyate / yathoktam --- ‘yasmin vikriyamāṇe 'pi tattvaṃ na vihanyate tadapi nityam'; iti / satyam / tathāpi tu yadviśuddhamātmarūpaṃ tasyābhāvātsarvātmanā pariṇatāvanityatvam, ekadeśapariṇatau sāvayavatvānnityatvamekatvaṃ ca vyāhanyete / tadetadviśuddhatvaṃ nityatvamekatvaṃ cākāśakalpe brahmaṇyavakalpate / kalpitāvacchede 'kalpitāvacchedamapyākāśamanavacchinnamastyeva / atha kalpitaikadeśapariṇāmaḥ sa kalpanayaiveti suṣṭhūktam --- akṣaramiti / kecit ‘sarvagandhaḥ sarvarasaḥ'ityādiśruteḥ sarvātmatāṃ brahmaṇa upāgaman / evaṃ ca viṣayopabhogopapatteḥ prakāśasvabhāvasyātmano viṣayāḥ, yuktam, yatprakāśeran / anyatve tu jaḍānāṃ prakāśanamasambhāvanīyamiti / [kks_20] tān pratyāha --- asarvamiti / kutaḥ? ‘asthūlamanaṇvahrasvam'; iti sarvabhedoparāgapratiṣedhāt / sarvabhedāviyogāccānirmokṣaḥ / na hi svabhāvādviyojayituṃ vastu śakyam, vahnirivauṣṇyāt / athāpi kathañcidviyojyeta, tathāpi bhedaprapañcaprabandhasyānucchedādviyogābhāvānnityasaṃsāritā syāt / sarvathā aśanāyāpipāsādiprapañco 'syātmā / tatprapañcasya cocchedo neṣyate / tatraikātmyavādino 'nirmokṣaḥ / ātmabhedavādinastu kasyaciducchinnaḥ kasyacinneti muktasaṃsārivibhāgaḥ / tasmānna prapañcātmakaṃ brahma, avidyāvikrīḍitameva prapañca iti sāmpratam / yadi tarhyavidyākrīḍitameva prapañcaḥ, prapañcaśūnyatā tarhi paramārthaḥ / saivāstu brahma, paramārthatvāt / tathā ca prapañcaniṣedhenaiva tadrūpaṃ śrāvyate --- ‘sa eṣa neti neti'; ‘asthūlamanaṇvahrasvam'; iti ca / tatrāha --- sarvamiti / etaduktaṃ bhavati --- brahmaṇo na sarvātmatā / sarvaṃ tu brahmātmakam, brahmarūpeṇa rūpavat, na tu śūnyameva, nityamuktiprasaṅgena tadarthopadeśapravṛttivaiyarthyaprasaṅgāt / nityamuktitve 'pyavidyānibandhanaḥ saṃsāraḥ iti cet / yadi grahaṇābhāvo 'vidyā, kathaṃ tarhi tannibandhanaḥ saṃsāraḥ? muktāvapi tasya tulyatvāt, tadvadeva na kiñcitprakāśeta / athāyathārthagrahaṇamavidyā, na tarhi sarvaśūnyatā / ‘tenedaṃ pūrṇaṃ puruṣeṇa sarvam'; iti śruteḥ, ‘ātmaivedaṃ sarvam'; iti ca sarvasminnātmopadeśāt, ‘kathamasataḥ sajjāyeta'; iti ca svayaṃ śūnyatāyā niṣedhāt / bhāvo hi yathāvadaprakāśamāno 'dhyastāvidyamānarūpaḥ prakāśate / śūnye tu kvādhyāsaḥ, kiṃ prakāśatāmiti nirbījataiva syāt / ‘vijñānamānandam'; iti rūpopadeśācca na sarvābhāvamātraṃ brahma, api tu sarvasyātmeti / kecittu kevalasya sukhasyādarśanādduḥkhāvinābhāvānnāstyavasthā duḥkhasaṃsparśavivikteti manyante / na hi kaścijjantuḥ sukhyevopalabhyate, duḥkhyeva vā / [kks_21] duḥkhavata eva tu sukhaṃ sukhatve 'vatiṣṭhate / tāpavata eva candanasaṃsparśaḥ sukham / tatrāha --- abhayamiti / sarvabhayavinirmuktā hi brahmāvasthā / na cātrālpīyānapi kleśaḥ, asakṛdabhayaśruteḥ ‘abhayaṃ vai brahma'; ityādi / tathā hi na svābhāvikaṃ bhayaṃ brahmaṇi, ānandarūpeṇa virodhāt / nāgantukaṃ hetumat, dvitīyābhāvāt / taduktam ‘dvitīyādvai bhayaṃ bhavati'; iti / na ca duḥkhanivṛttirūpaṃ sukham, yena duḥkhitasyaiva sukhaṃ sukhatve 'vatiṣṭheta iti prapañcitametatpurastāt / aparaḥ prakāraḥ --- iha kecinmuktābhimatānāmapi punarāvṛttibhayaṃ manyante / iha hi vijñānātmāno brahmaṇo vibhaktāḥ syuḥ, avibhaktā vā / svato brahmaṇaiva vā vibhajyeran bhogārthaṃ krīḍārthaṃ vibhūtikhyāpanārthaṃ vā svabhāvādvā / % avidyānibandhano vā tadvibhāgaḥ / vijñānātmāna eva vā brahmaśabdābhidheyāḥ, nānyadbrahma / % teṣāṃ karmāvidyānibandhanaḥ saṃsāraḥ, draṣṭṛdṛśyayoḥ parasparayogyatānibandhano vā / % tatra yogyatānibandhanatve yogyatāyā anapāyātpunarāvṛttibhayamapracyutam / atha kṛtakāryatvānna punarāvṛttiḥ, sakṛcchabdādyupalabdhau na punastadupalabdhiḥ syāt / athānantavikārā prakṛtiḥ sarvātmanopalabdhau nivartate, avikṛtarūpāntaropalabdhaye ca pravartata eva / ānantyādeva tarhi na sarvātmanopalabdhiḥ saṃbhavatīti guṇapuruṣānyatākhyātimato 'pi punarāvṛttiḥ saṃbhāvyeta / avidyāpūrvakarmanibandhanatve 'pyanādau saṃsāre 'nantatvātkarmaṇāmaniyatavipākakālatvācca pratisargāvasthāyā iva muktyavasthāyā api pratyudāvṛttibhayaṃ na vyāvartate / avidyānibandhanatve 'pi tasyā nirhetutvānniṣprayojanatvācca pravṛttestathaiva punaḥ punaḥ pravṛttiḥ kena vāryate / tathā ca suṣupte brahmaprāpteḥ pratyudāvṛttirdṛśyate / svatantre tu brahmaṇi vibhaktānāṃ jīvānāṃ dehendriyopabhogahetāvavibhaktānāṃ vā vibhajya bhogādibhirhetubhirna punardehādibhedo na sambhāvyate / svatantro hi krīḍayā svātantryakhyāpanena [kks_22] vā svabhāvena vā punarbadhnīyāllaukika iveśvaraḥ / athaiṣa karmāpekṣaḥ, na karmasvasya svātantryam / tathāpi karmaṇāmānantyādvipākakālaniyamābhāvācca kalpaśatātikrame 'pi prāptavipākakālebhyaḥ karmabhyaḥ punarbandhaḥ sambhāvyate / yato naikabhavikaḥ karmāśayaḥ, na hyasya prāyaṇamevābhivyañjakamapi tu deśakālādayo 'pi / tathā hi --- ekasminnapi dehe krameṇa karmaphalabhogo dṛśyate, viruddhajātibhoganimittānāṃ ca karmaṇāṃ yugapadāvāpagamanānupapatteḥ, garbhamṛtyūnāṃ cākarmaṇāṃ vimuktiprasaṅgāt (ms b; vimuktiprasaṅgaḥ -- edition) / tatrocyate --- abhayamiti / parā hīyaṃ kṣemaprāptiḥ śrūyate / nāsyāṃ punaḥsaṃsārabhayamasti / na tāvatkarmanimittaḥ punaḥsaṃsāraḥ, vidyayā prāyaścittenevākṛtabhogānāmanantānāmapi karmaṇāṃ prakṣayāt / uktaṃ hi --- ‘jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā'; iti / tathā ‘kṣīyante cāsya karmāṇi'; iti / athavā vidyayāvidyānivṛttau pravilīna eva % kartṛkarmaphalapravibhāgaḥ / tasya kutaḥ sambhavaḥ / nāpyavidyānimittaḥ, tatpravṛttihetorabhāvāt / anādirhyavidyā, anāditvādeva na hetumapekṣate / prāgabhāve hi hetuvyāpāraḥ, asati prāgabhāve kadā heturvyāpriyeta / na hi sato hetukṛtyamasti, vidyayā tūcchinnā prāgasatī pravartamānā nākasmātpravartitumarhati / suṣupte tu vikṣepamātraṃ nivṛttam, tatsaṃskāro 'grahaṇaṃ ca naiva nivṛtte / anyathā na turīyādbhidyeta / vikṣepamātrābhāvāttu brahmaprāptyabhidhānam / tasmātsuṣṭhūktam --- abhayamiti / kena punaḥ pramāṇenāsyārthasya samadhigamaḥ / na tāvatpratyakṣeṇa, tasyaitadviparītabhedaviṣayatvāt / nāpyanumānena, tatpūrvakatvāt / nopamānena, sādṛśyaviṣayatvāt, tasya ca bhedādhiṣṭhānatvāt / arthāpattistu viparyaye, na bhedamantareṇa kaścidvyavahāra upapadyate yataḥ / abhedo 'pi hi pramātrādivibhāgādṛte duravagamaḥ / abhāvo 'pi na bhāvarūpatattvāvagamāyālam / nāpi [kks_23] prapañcābhāvāvagamāya, pratyakṣādiṣu satsu tadasaṃbhavāt / āgamo 'pi na tāvadāptapraṇetṛko 'tra kramate, pramāṇāntarādhigatagocaratvāt / nāpi svatantraḥ, vidhiniṣedharūpatvāt, tayośca sthite tattve 'saṃbhavāt / nāpi tadanapekṣaṃ vyavasthitavastuviṣayameva prāmāṇyam, bhūtānuvādatve pramāṇāntarāpekṣatvāt / lokācca śabdasāmarthyādhigamaḥ / tatra kāryaparatayaiva kāryānvayiṣvartheṣu padāni prayujyante, tathārthavattvāt / na hi pravṛttinivṛttiśūnyasya vacasaḥ kaścidarthaḥ / api ca na bhūtānuvādādvacasaḥ sambandhānugamaḥ, api tu pravartakāt / pravṛttyā hyanumāyārthapratyayaṃ tatra śabdasya sāmarthyapratītiḥ (@pratīteḥ -- edition) tathā ca na pravṛttisambandharahiteṣvartheṣu śabdānāṃ śaktirgamyate / tathā satyanavagatasāmarthyāḥ śabdā bhūte 'rthe kathaṃ tadavagamayeyuḥ / api ca pramāṇāntarāvasitaścetso 'rthaḥ, na śabdasya tatra prāmāṇyam / athānavasitaḥ, natarām / apadārthatve vākyaviṣayatvāsambhavāt / padārtha eva hi viśiṣṭatayā vākyārthībhavati / atyantāparidṛṣṭastu padādanavagamyamānaḥ padārthasaṃsargātmake vākyārthe na guṇatvena pradhānatvena vānupraveśamarhati / api ca pralīnanikhilāvacchedaṃ tattvamagocara eva pratipatteḥ / sarvā hi pratipattiḥ --- ‘evam, naivam'; iti vyavacchedena pravartate / anyathā na kaścitpratipannaḥ syāt / sarvaviśeṣapratyastamaye tu kathaṃ pratipattiḥ syādityatrāha --- āmnāyataḥ prasiddhiṃ ca kavayo 'sya pracakṣate / bhedaprapañcavilayadvāreṇa ca nirūpaṇām // mbs_1.2 // bhūtārthavāditve 'pyapauruṣeyasya na sāpekṣatvamiti vakṣyate / na ca kāryaniṣṭhānyeva loke vacāṃsi / tathā hi priyākhyānāni ‘diṣṭyā vardhase, putraste jātaḥ'; iti na pravṛttaye nivṛttaye vā, dṛśyante ca sukhotpādanaprayojanāni / na ca sukhī bhava iti tatra pravṛttirupadiśyate, vastusāmarthyādeva tatsiddherupadeśasyānapekṣaṇāt / atha matam --- asti tāvattatra pravṛttiviśeṣaḥ, vacasaśca tatra tātparyam / satyam / utpattyā tātparyam, na pratipattyā / pratipattistu bhūtārthaniṣṭhaiva / na ca bhūtārthaparyavasitasyaiva śabdasya [kks_24] prayojanavattve pravṛttyavadhirvyāpāraḥ kalpayituṃ śakyate / api copāye vāpravṛttaḥ puruṣaḥ pravartyate, ajñātopāyatvādvā upeye prāgapravṛtta upāyaprajñāpanadvāreṇa tatra / iha na tāvadupāye putrajanmani, tasya niṣpannatvāt / nopeye sukhe, tadarthavyāpārāntarābhāvāt / tathā durjanavacanānyapriyākhyānāni viṣādaprayojanāni na pravṛttiṃ nivṛttiṃ vopadiśanti pūrveṇaiva nyāyena / tathā rajjuveṣṭitasya sarpaveṣṭitamātmānaṃ manyamānasya bhayanivṛttaye tattvākhyānaṃ dṛśyate, na tu tatra ‘mā bhaiṣīḥ'; iti niyogaḥ / tatra hi niyogo bhavati, yatra niyogārthaṃ pratibudhya puruṣo buddhipūrvaṃ niyogasāmarthyādicchayā vā punaḥ pravartate nivartate vā / iha tu tattvapratipattimātrānniyogecchānapekṣasya hetvabhāvādeva tasya bhayanivṛttiḥ / na ca bhayanivṛttau puruṣārthatvātsvayaṃpravṛttaḥ puruṣo niyojyaḥ, nāpi tadupāye tattvapratipattau, ‘rajjuḥ, na sarpaḥ'; iti śabdādeva tadutpatteḥ, śabdārthapratipattyuttarakālasya ca vyāpārasya vidhinibandhanatvāt / tathā dūradeśavṛttāntākhyānāni pṛṣṭavatāṃ kutūhalināmautsukyanivṛttyarthāni bhūtārthaparyavasitāni na hānāyopādānāya vā / yatrāpi (api ca yatrāpi edition) bhūtārthapratipattau hānamupādānaṃ vā saṃbhavati, ‘eṣa pratirodhakavānadhvā, nidhimāneṣa bhūbhāgaḥ'; iti / tatrāpi hānopādānayoḥ śabdo vyāpriyate, bhūtārthopakṣayāt / śabdādbhūtamarthaṃ pratipadya tasya pramāṇāntarāvagatāmupakārahetutāmapakārahetutāṃ vā saṃsmṛtya icchayā pravartate dveṣeṇa nivartate vā / nanu prayoktā buddhipūrvakārī śrotuḥ pravṛttyarthaṃ nivṛttyarthaṃ vā vacanaṃ prayuṅkte / tathā ca pravṛttinivṛttiparyavasitameva / idaṃ hi tatra prayoktavyaṃ na prayujyate ‘na gantavyamanenādhvanā'; tathā ‘gṛhāṇeto nidhim'; iti / naitatsāram / bhūtārthaparyavasitasyāpi vacaso bhūtārthāvagamamukhena pravṛttinivṛttyaṅgabhāvo yato na vyāhanyate pratyakṣādīnāmiva / bhūtārthapramāparisamāptavyāpṛtayaḥ pratyakṣādayo mātrayāpyagocarīkṛtapravṛttinivṛttayo na pravṛttinivṛttyaṅgabhāvaṃ [kks_25] jahati, tathā śabdo 'pīti na kiñcitpraduṣyati / prayoktrabhisaṃhite pravṛttinivṛttī iti cet, na prayoktrabhisaṃdhānācchabdārthatvamapi tu sāmarthyāt / anyathā nidhiprāptidvārikā nānāvidhapuruṣārthāvāptirapi tasyābhisaṃhiteti śabdārthaḥ syāt / yadā ca pravṛttiṃ nivṛttiṃ vābhisaṃdhāya kiñcitpratyakṣādibhirjijñāsyate, tadābhisaṃhite api pravṛttinivṛttī na pratyakṣādiprameye / tadābhisaṃhite api pravṛttinivṛttī na śabdārthau / itaścaitadevam (itaśca tadevam -- edition) --- yatkasyacidupādānabuddhiḥ, anyasyopekṣā / śabdārthatve hi sarveṣāmupādānabuddhireva syāt / na ca pravartakavākyavyavahārādeva sambandhāvagamaḥ, yena pravṛttiparataivāvagamyeta / anyathāpi darśanāt / ‘devadattaḥ kāṣṭhaiḥ sthālyāmodanaṃ pacati'ityavyutpannakāṣṭhaśabdārtho vyutpannetarapadārtho vyutpannavibhaktyarthaśca yatpacatyarthe karaṇaṃ paśyati tasya kāṣṭhaprātipadikārthatāṃ pratipadyate / tathā harṣaviṣādāśvāsaprayojanebhyaḥ tattvākhyānebhyo harṣādinimitteṣu bhavati vyutpattiḥ / yathaiva hi pravṛttiviśeṣadarśanādviśiṣṭapravṛttipratyayastannimittapratyayo vānumīyate, hetvantarābhāvācchabdānantaryācchabdasya tatra sāmarthyaṃ kalpyate, tathā harṣādyupalabdheḥ harṣādinimittapratyayānumānam, śabdānantaryācca śabdasya tatra sāmarthyakalpanā / pramāṇāntareṇa ca putrajanmano harṣanimittasya tasyāvagatatvādanyasyābhāvāt ‘putraste jātaḥ'itīdaṃ vākyamāptena tatra putrajanmani prayuktamiti pratipadyate / putrajanmaiva cāsmādvākyādanena pratītamityavadhārayati / tadevaṃ prayogapratyayābhyāmasminnarthe vākyasya sāmarthyaṃ pratipadyate / bhavatu vā loke sarvavacasāṃ pravartakatā, tataśca sambandhāvagamaḥ / tathāpīdaṃ vicāryam --- kiṃ vidhāyakapadavyatirekiṇāṃ padānāṃ svārthamātraparatā, āhosvitkāryārthasaṃsargaparatā, uta padārthamātrasaṃsargaparateti / tatra svārthamātraparyavasāne vākyārthapratyayābhāvaḥ prayogavaiyarthyaṃ ca syāt / tasmādanyārthavyatiṣaṅgaparatā / [kks_26] tāvatā prayogapratyayayorupapattau na viśeṣavyatiṣaṅge pramāṇamasti / yo hi viśeṣavyatiṣaṅgaṃ kalpayati, kalpayatyasāvarthāntaravyatiṣaṅgam / tathā ca vināpi kāryeṇa padārthānāṃ parasparasaṃsargādviśiṣṭabhūtārthapratyayasiddhiḥ / avaśyaṃ caitadevaṃ vijñeyam / anyathā loke vivakṣāparatvātpadārthānvayasya, tadabhāvādvede vedārthapratītirna syāt / api ca sarveṣāṃ kāryānvayitve parasparaṃ padārthānāmanabhisambandhaḥ / tatra na viśiṣṭapadārthaviṣayo niyogaḥ pratīyeta / ekapadārthasādhya eva syāt / atha na viniyogapratyarthī niyogaḥ, viśiṣṭaviṣayatvāt / pūrvastarhi viniyogaḥ, paścānniyogaḥ / kimataḥ? asti niyogātiriktārthānvaye 'pi padasya sāmarthyaṃ niyogānapekṣaṃ ca, parasparānvitānāṃ iyogānvayāt / na ca niyogākāṅkṣānibandhanaḥ saṃsarga iti pratipādayiṣyate / anadhigatamapi ramāṇāntareṇānadhigatasambandhaṃ ca svaśabdena śakyaṃ śabdena nirūpayituṃ viśeṣapratiṣedhamukhena, viśeṣaśabdānāṃ nañaśca yathāyathamarthairviditasaṅgatitvāt / tathā cetthameva tadupadiśyate ‘asthūlam'iti sarvaviśeṣātigam / etatkathayati --- bhedaprapañcavilayadvāreṇeti / etacca vakṣyata iti / anyo 'rthaḥ / yaduktam --- pratyastamitasakalaviśeṣaṃ tattvaṃ pratipatterevāviṣaya iti, tatrocyate --- viśeṣanivṛttyaiva tacchabdena buddhau nidhīyate, suvarṇatattvavat / na hi suvarṇatattvaṃ piṇḍarucakādisaṃsthānabhedopaplavarahitaṃ dṛśyate / na ca ta eva suvarṇatattvam, tatparityāge 'pi bhāvātsaṃsthānāntare / atha cādṛṣṭasaṃsthānabhedopaplavavivekamapi buddhyā bhedāpohadvāreṇa svayaṃ pratīyate, parasmai ca pratipādyate / sa eṣa pratipattikramaḥ śrutyaiva darśitaḥ --- ‘sa eṣa neti neti'; iti / tathānyaiḥ --- ‘satyamākṛtisaṃhāre yadante vyavatiṣṭhate'; / tathāparaiḥ --- ‘adhyāropāpavādābhyāṃ niṣprapañcaṃ prapañcyate'; iti / idamidānīṃ vicāryate --- kiṃ kṛtsna āmnāyo bhedaprapañcavilayamukhena brahma nirūpayati, āhosvitkaścidasyaikadeśaḥ? tatra kecidāhuḥ --- sarvatraivāmnāye [kks_27] kvacitkasyacidbhedasya pravilayo gamyate, yathā ‘svargakāmo yajeta'; iti śarīrātmabhāvasya pravilayaḥ / atra hi dehavyatiriktasvargopabhogasamartho 'dhikārī gamyate, tena dehātmabhāvapravilayaḥ / tathā ‘godohanena paśukāmasya praṇayet'ityadhikṛtādhikārādadhikāribhedapravilayaḥ / tathā vidhiniṣedhacodanāsvapi naisargikīṇāṃ rāgādinibandhanānāṃ pravṛttīnāṃ pravilayaḥ / niṣedheṣu sākṣāt, vidhiṣu pravṛttyantarniyogena / loke 'pyanabhipretātpathaḥ sākṣādvā nivāraṇam, pathyantaropadeśena vā / evaṃ ca rāgādinibandhananaisargikapravṛttibhedavilayadvāreṇa dṛṣṭenaiva karmavidhaya ātmajñānādhikāropayoginaḥ / tathā hi --- śāntasya dāntasya samāhitasya cātmani darśanamupadiśyate / śakyaṃ ca / na hi viṣayairākṛṣyamāṇastadupāyapravṛttikṛtacetāḥ śaknotyātmani samādhātum / naisargikībhyastu pravṛttibhya uparato niyatamānasa ātmadarśanenādhikriyate, sāmarthyāt / anye (ms a; anye tu edition) manyante --- anavāptakāmaḥ kāmopahatamanā na paramādvaitadarśanayogyaḥ / karmabhistu kṛtakāmanibarhaṇaḥ sahasrasaṃvatsaraparyantaiḥ prājāpatyātpadātparamādvaitamātmānaṃ pratipadyata iti / ubhayorapi pakṣayoranayoḥ kṛtsna āmnāya ātmajñānaikaparyavasāyī / anyeṣāṃ darśanam --- pṛthakkāryā eva santaḥ karmavidhaya ātmajñānādhikāramavatārayanti puruṣam, anapākṛtarṇatrayasya tatrānadhikārāt --- ‘ṛṇāni trīṇyapākṛtya mano mokṣe niveśayet'; iti / anye tu saṃyogapṛthaktvena sarvakarmaṇāmevātmajñānādhikārānupraveśamāhuḥ ‘vividiṣanti yajñena'iti śruteḥ, ‘yena kenacana yajetāpi darvīhomenānupahatamanā eva bhavati'; iti ca / [kks_28] anye tu puruṣasaṃskāratayātmajñānādhikārasaṃsparśaṃ karmaṇāṃ varṇayanti --- ‘mahāyajñaiśca yajñaiśca brāhmīyaṃ kriyate tanuḥ', ‘yasyaite catvāriṃśatsaṃskārā aṣṭāvātmaguṇāḥ'; iti ca / anye tvetadeva viparītaṃ varṇayanti, ātmajñānameva kartṛsaṃskāratayā karmādhikārānupraveśīti / anye tu parasparavirodhinoḥ karmātmajñānayoḥ dvaitādvaitaviṣayatvenāsaṃbandha eveti manyante / tatra na tāvatprathamaḥ kalpaḥ / na hi karmādividhayaḥ svavākyasamadhigatasvargādikāryāḥ kāryāntaramapekṣante / nāpyātmajñānavidhiryathoditabrahmacaryādisādhananirākāṅkṣaḥ karmavidhīnapekṣate / tatra kuta ekādhikāratvam / yadi manyetānavagatakāryā (atha anavagata@ -- edition) eva karmādividhayaḥ, svargādīnāṃ guṇatvena saṃbandhāditi, svargakāmādhikaraṇamasmai vyācakṣīta / api ca sarvavidhiniṣedhānāṃ nāmarūpapravilayakāryāpavargitve jantūnāmabhyudayavinipātā akarmanimittā ākasmikāḥ syuḥ / tathāpavargo 'pi syāditi vaiyarthyaṃ śāstrasyāpi / atha svargādikāryadvāreṇa karmavidhīnāṃ jñānādhikārānupraveśitā mārgagrāmagamanopadeśānāmivābhimatanagaragamanopadeśānupraveśitvam / tadasat / yuktaṃ mārgagrāmaprāpteranabhimatadeśaprāptyupadeśānupraveśitvam / na hi mārgagrāmopadeśeṣu puruṣārthaprāptiḥ / ataḥ sākāṅkṣatvādyatra puruṣārthaprāptiḥ, tamanupraviśanti / na tvevaṃ karmavidhiṣu puruṣārthasyālābhaḥ, svargādīnāṃ puruṣeṇārthyamānatvāt / tatra ca nairākāṅkṣye kathamanyānupraveśaḥ? atha matam --- yadopacchandya nīyata uttarottaragrāmaguṇopadarśanenābhipretaṃ deśam, tadā pūrvagrāmopadeśāḥ prāptābhimatakāryā upadeśāntarānupraveśinaśceti / yuktaṃ tatrāpi pramāṇāntareṇa vakturabhiprāyādhigamāt / pramāṇāntareṇa hi tatredamadhigatam --- etaddeśaprāptāvidamasya samīhitaṃ vaktuḥ saṃpadyate, tasmādidamasya vivakṣitamiti / na tu śabdavṛttimātrānusāreṇa (śabdapravṛttimātrā@ ms a; śabdavṛttamātrā@ -- edition) / itaścaitadevam --- [kks_29] yatpratigrāmaṃ vaktuḥ śrotuśca satyāmarthaprāptau pramāṇāntareṇānadhigate paradeśaprāptyabhiprāye pūrvopadeśān pūrvārthāneva pārśvasthāḥ pratipattāraḥ pratipadyante, paradeśopadeśaṃ ca svārthaniṣṭham / yadyapi vastusthityā pūrvopadeśārthāḥ paropakāriṇaḥ, tathāpi na śabdasya tātparyam, dravyārjanādividheriva kratuvidhyarthopakāre 'pi / śabdavṛttānusāreṇa ceha tātparyam, pramāṇāntarābhāvāditi / api cādhvagrāmopadeśānāṃ tatparatvādhyavasāyenaiva tatra gamanamarthaprāptiśca / tatra paradeśaprāptiparatāyāṃ tu na niyogatastatra gamanam / mārgāntareṇāpi tatprāptervivakṣitatvādgacchet / na ca niyogato 'rthaprāptiḥ, anyapareṣu prayojanaśruterapyarthavādatvāt / tadiha yadi vidhiniṣedhāḥ kāryāntaraparāḥ, na svargādikāryāḥ / na khalu svargādikāryaṃ prayājādikāryatulyam, yena kāryāntaramanupatet / kathaṃ ca dṛṣṭenaivātmajñānādhikāropakāriṇa iti vaktavyam / yadi tāvadrāgādyākṣiptadṛṣṭārthapravṛttinirodhena, bhavatu pratiṣedhānāmevaṃbhāvaḥ / karmavidhayastu kathaṃ nirundhantīti vācyam / nahi te parisaṃkhyāyakāḥ, na ca niyāmakāḥ, atyantamaprāptārthatvāt / prāptārtho hi vidhiranyanivṛttiphalo vijñāyate / na ca tulyakāryatvena virodhena nivṛttiḥ / aniyatakālaphalā hi naiyogikyaḥ pravṛttayo 'dṛṣṭārthāḥ / dṛṣṭārthāstu rāgādyākṣiptāḥ svābhāvikyaḥ / na ca sāṅgrahaṇyāḥ sevāyāśca grāmopāyatve kaścidvirodhaḥ, etāvati pramāṇatvācchāstrasya / tatra yugapatkrameṇa vā phalabhūmārthinaḥ sevāsāṅgrahaṇyāvanutiṣṭhataḥ ko virodhaḥ? api ca sakaladṛṣṭārthapravṛttinirodhe niyoganiṣṭhā api pravṛttayo nirudhyeran, anārjitadhanasya sādhanavikalasya tāsāmasambhavāt / api ca tulye kāmopāyatve dṛṣṭādṛṣṭārthapravṛttyorna na viśeṣo rāgādyākṣiptatve / tathā hi --- ‘svargakāmaḥ'iti rāgādyākṣiptapravṛttyanuvādena viśeṣavidhānam / tathā ca prapañcābhiniveśe tulye kena viśeṣeṇa ekātmānuguṇyaṃ bhajate, tadvirodhinyaparā? kāmākṣepo hyaviśiṣṭo manasaḥ / atha kāmopāyatvameva na manyeta, varṇitamākasmikatvam, uktaśca nyāyaḥ pratyuddhriyeta / tulyakāryanibandhanatvācca virodhādyā [kks_30] nirodhāśaṅkā sā dūrato nirastāvakāśā syāt / atha kāmaprāptyā karmavidhayaḥ kāmān pravilāpayanto jñānādhikārānuguṇāḥ / yathoktam --- 'yadā sarve pramucyate kāmā ye 'sya hṛdi śritāḥ / atha martyo 'mṛto bhavatyatra brahma samaśnute'; // iti / tadapyasat / yato na kāmaprāptyā kāmapravilayaḥ, api tu doṣaparibhāvanābhuvā prasaṅkhyānena / kalayāpi cetkāmairmanaḥ saṃspṛśyate hriyata eva hāribhiḥ / uktaṃ hi --- ‘na jātu kāmaḥ kāmānāmupabhogena śāmyati', ‘bhogābhyāsamanu vivardhante rāgāḥ kauśalāni cendriyāṇām'; iti ca / anupāyatvādapi tāvadayaṃ kāmebhyo vinivarteta / nikhilakleśopaśamarūpaṃ cātmajñānaṃ saṃśrayeta / karmavidhinidarśitavividhopāyastu tāneva prakṛtahāriṇo bhogānabhiniviśeta / tatpravilayarūpācātmajñānādudvijeta / śruto 'pi hyātmanyānando 'nanubhūto nānubhūtaviṣayanibandhanānandābhilāṣaṃ mandīkartumapyutsahate, prāgevocchettum / tasmātprasaṃkhyānamevaikaḥ kāmanibarhaṇopāyaḥ, karmavidhayastu viparyayahetavaḥ / yadapi --- sarvatraivāmnāye kvacitkasyacidbhedasya vilayaḥ, yathā ‘svargakāmo yajeta'; iti śarīrātmatvapravilaya iti / tadapyasat, anidaṃparatvāt / na hīdaṃ vacanaṃ dehavyatiriktātmatattvāvabodhaparam / athānyaparādapyarthādevamavasīyata iti, tadapi hastini dṛṣṭe tatpadena tasyānumānamiva / sākṣāddhi ‘asthūlam'ityupakramya dehendriyavilayo darśitaḥ, arthācca kāmādigrantheḥ kāṭhinyaṃ vaidikaṃ syāditi / dvitīyo 'pi kalpo varṇitādeva kāmānāṃ kāmanibarhaṇasāmarthyābhāvātsvakāryanirākāṅkṣāṇāṃ cānyānupraveśe pramāṇabhāvādasamañjasaḥ / ekādhikāratve tu samuccayaḥ sarvakarmaṇāṃ syāt / sa cāśakya iti / [kks_31] ye 'pi viparyayeṇa jñānakarmaṇorekādhikāratvamāhuḥ, tairapi jñānasya karmasambandhe pramāṇaṃ vaktavyam / na tāvat ‘brīhīn prokṣati'; iti yathā / tatra hi prakaraṇātprakṛtakarmāpūrvalakṣaṇāparo brīhiśabdaḥ svasvarūpa ānarthakyātprakṛtāpūrvasambandhaṃ bodhayati / nāpi yathā ‘yasya parṇamayī juhūrbhavati'; iti / tatra hi juhvādyavyabhicaritakarmasambandhamasatyapi prakaraṇe karmopasthāpayati / tatra vākyenaiva sambandhaḥ / ātmajñānaṃ tu na prakaraṇe śrutam / nāpyātmāvyabhicaritakarmasambandhaḥ / tenāsya karmasambandho durvacaḥ / tathā cājñāte pārārthye yā nāma phalaśrutirna sārthavādinī bhavatīti pṛthagadhikāratvam / atha matam --- vartamānāpadeśāt ‘na sa (ca --edition) punarāvartate'iti kāmopabandhābhāvātphalaṃ vipariṇamayya kalpayitavyam / tacca tadākāṅkṣāyāṃ satyām / na tu dṛṣṭe sati tadākāṅkṣā / asti cātmajñānavidherdṛṣṭaphalaṃ dehāntaropabhogyaphaleṣu karmasu pravṛttiḥ / tasmātsvādhyāyādhyayanavidhivadātmajñānavidhiḥ / svādhyāyādhyayanavidhirhi dṛṣṭakarmāvabodhanirākāṅkṣo nārthavādataḥ phalaṃ prārthayate, tathātmajñānavidhirapīti nādhikārāntaram / tadapyasat / yato 'yamanya evaupaniṣadaḥ puruṣo vedānteṣu jijñāsyate / na ca tajjñānaṃ karmapravṛttihetuḥ / na hi tasya kartṛtvabhoktṛtve / evaṃ hyāha --- ‘na tadaśnāti kiñcana'; ‘anaśnannanyo 'bhicākaśīti'; iti / yastu karmaṇāṃ kartā bhoktā ca, sa eva sarvapratyakṣasiddhaḥ / na śabdaprameyaḥ / nanu jīvaparamātmanorekatvameva / evaṃ hyāha --- ‘anena jīvenātmanā'; iti / satyam / tasyaiva tu jīvasyaivamavidyānubandhaṃ pratyakṣāvaseyaṃ rūpam, tacca karmapravṛttihetuḥ / na ca tacchabdamapekṣate / yattu svayaṃprakāśaṃ sarvavibhāgaśūnyaṃ tacchabdājjñātumiṣyate / tacca karmapravṛttivirodhi / tajjñānasya kathaṃ karmapravṛttirdṛṣṭaṃ prayojanaṃ syāt? tathā hi --- brahmānandamekamadvayamātmānaṃ vijānataḥ kimarthaṃ kathaṃ vā pravṛttiḥ syāt, āptakāmatvātsādhanādyupāyābhāvācca? syādetat --- aupaniṣadapuruṣajñānameva karmāṅgatvena coditam ‘yadeva vidyayā karoti śraddhayopaniṣadā [kks_32] tadeva vīryavattaraṃ bhavati'; iti / tathā ‘yo vā etadakṣaraṃ gārgyaviditvāsmiṃlloke juhoti'ityupakramya yāgādiphalasyāntavattādarśanena brahmavidyāyāstādarthyaṃ darśitam / ‘taṃ vidyākarmaṇī samanvārabhete'; iti ca vidyākarmaṇoḥ sāhityaṃ darśitam / pūrvaṃ tāvatprakṛtodgīthaviṣayam, ‘omityetadakṣaramudgītham'; ityupakramāt / pareṇāpi karmanindayākṣarajñānastutiḥ / vidyākarmaṇośca samanvārambho bhedena --- vidyāvantaṃ vidyānvārabhate karmavantaṃ karmeti / tasmādevamapi na karmajñānayorekādhikāratvamiti / ye 'pi virodhādasambandha eva karmajñānayoḥ ‘dvaitaviṣayaṃ karma, advaitaviṣayaṃ jñānam'iti manyante, teṣāmanutpāda evādvaitajñānasya prasajyate, pramāṇādivibhāgādvaitapratipattyorvirodhāt / athopāyopeyayorayaugapadyādavirodhaḥ, pralīyata evādvaitapratipattau sarvo vibhāgaḥ / na ca virodho 'nupāyatvaṃ vā, upāyasya pūrvakālatvāt, tadā ca tasyāpralīnatvāt / bheda eva cābhedapratipattāvupāyaḥ / na tarhi karmabhirapi virodhaḥ, upāyatvādeva / syādetat --- asādhyatvādbrahmaṇo na karmaṇāmupayogo vidyate / śrūyate ca --- ‘nāstyakṛtaḥ kṛtena'; iti / na ca jñānotpattāvupayogaḥ, jñānasya pramāṇādhīnatvāt / na ca jñānasahakārīṇi karmāṇi, jñānasya sādhyāntarābhāvāt / na tasya mokṣaḥ sādhyaḥ, anityatvaprasaṅgāt / atha bandhahetuvicchedaḥ sādhya iti tasmin vicchinne tadabhāvānmucyate / kaḥ punarbandhahetuḥ? anādyavidyā, na tarhi pṛthaktadvicchedaḥ sādhyaḥ, yato vidyodaya evāvidyāvyāvṛttiḥ / syādetat --- bhavatvagrahaṇalakṣaṇāvidyāvyāvṛttirvidyotpādaḥ, yato bhāva evābhāvavyāvṛttiḥ / na ca vidyotpāda eva viparyāsajñānavyāvṛttiḥ / na khalu bhāvāntaraṃ bhāvāntaravyāvṛttiḥ / na ca parasparābhāvātmāno bhāvāḥ, abhāvatvaprasaṅgāt / yadi manyeta --- tattvāgrahaṇanimitto viparyāso nimittanivṛttau svayameva nivartiṣyate, tacca na / na khalvagrahaṇamabhāvaḥ kasyacinnimittam, mūrcchādiṣu [kks_33] prasaṅgāt / kiṃ tarhi nimittam? ‘anādiraprayojanā cāvidyā'; ityuktam / tatra ca hetvanuyogo niravakāśaḥ / viparyāsatatsaṃskārayośca parasparahetuphalabhāvena vyavasthānānna doṣaḥ / ato viparyayajñānasya nivṛttirvidyayā sādhyeti tatra jñānasya sahakāryapekṣā syāt / etacca vārtam / na khalu śuktikādiṣu viparyāsapurassaraṃ samupajātasamyagjñānāstannivṛttaye pṛthak prayatante, sahakāri vānyadapekṣante / yato virodhibhāvāntarotpāda eva pūrvapradhvaṃsaḥ, na śūnyam / anyathā na pradhvaṃso hetumān syāt / virodhinī ca vidyā viparyayajñānasya / tadutpattau viparyāso naṣṭa eva bhavati / athocyeta --- karmāṇi bandhahetavaḥ / tatkṣayo jñānātsahakārisavyapekṣāditi / tacca pramṛṣṭāśeṣaviśeṣaviśuddhajñānodaye kutaḥ sambhavaḥ? tathā ca viparyāsasaṃśayābhyāṃ tulyavatprasaṃkhyātāni karmāṇi --- 'bhidyante hṛdayagranthiśchidyante sarvasaṃśayāḥ / kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare'; // iti / atha vijñānavaimalyāyānyāpekṣā / sāpi mudhā, saṃśayaviparyāsayorjñānamalayoḥ pramāṇotthavijñāne 'saṃbhavāt / atha matam --- śābdajñānādanyadapi pratyakṣaṃ jñānamiṣyate vigalitavibhāgodgrāhaṃ sarvavikalpātītam / tasya hi brahma gocaraḥ, na śābdasya vibhaktapadārthasaṃsargodgrāhiṇaḥ / tadutpattau karmopāsanādyapekṣeti / kaḥ punarasya viśeṣaḥ, yena tadarthyate? spaṣṭābhatvam, na tasyopayogaḥ / jñānaṃ hi jñeyābhivyāptaye, śābdajñāne cotpanna āptameva jñeyam / pramiteḥ pratyakṣaparatvāttatra ca nairākāṅkṣyāttadarthyata iti cet, etadadhigate prameye kimanyadākāṅkṣyeta? pramāṇāntaramiti cenna, prameyasiddhyarthatvāttadākāṅkṣāyāḥ / punaḥ siddhyarthamiti cenna, pūrvasmādapyasakṛttatsiddheḥ / siddhasya ca siddhyapekṣāyāṃ na heturasti / upāyāntarasadbhāvaścet, upāyāntaraṃ tarhyapekṣeta / prameye tu nairākāṅkṣyameva / prītiviśeṣaścet, sa pūrvapramāṇajādapi [kks_34] darśanātsidhyati / na tatsiddhyarthaṃ pramāṇāntaram / pratyakṣadṛṣṭamapītaraistatsambhavājjijñāsyeta, viśeṣābhāvāt / niścāyakatvamitareṣāmapi, pramāṇabhāvāt / hānādiyogyaviṣayaṃ pratyakṣam, sannikṛṣṭārthatvāt, netarāṇīti cet / sannikarṣahetustarhyapekṣyatām / na pramāṇam, siddhatvātpramāyāḥ / prakṛte ca prameye naiṣa viśeṣo 'sti / sāmānyaviṣayāḥ śabdādayaḥ, viśeṣaviṣayaṃ pratyakṣamiti cet / anadhigata eva tarhi śabdena pratyakṣasya viṣayaḥ / bāḍham / uktametat --- na śābdasya jñānasya viṣayo brahmeti / yadi tarhi na śabdenādhigataṃ brahma, kathaṃ tasminnupāsanā pravartatām? na cānyasminnupāsyamāne 'nyatsākṣādbhavati / kasya ca rūpasya sākṣātkaraṇāya yajñādividhānam? śabdopadarśitaniratiśayānandāpahatapāpmādirūpabrahmasvabhāvasyātmanaḥ sākṣātkaraṇāya yajñādividhirupapadyate / aviditapuruṣārtharūpe tadviparītarūpe nirvicikitsātpramāṇātprakaṭatāṃ prāpte nāparamapekṣyamasti / nanvavagate 'pi ‘tattvamasi'; iti śabdādbrahmātmabhāve prāgiva sāṃsārikadharmadarśāttannivṛttaye bhavatyanyāpekṣā / naitatsāram / kathaṃ khalvavagatabrahmātmabhāvo viditātmayāthātathyo mithyādarśananimittairdharmairyujyate? śrūyate ca --- ‘brahma veda brahmaiva bhavati'; iti / na ca brahmaṇyapahatapāpmani teṣāmavakāśaḥ / tathā --- ‘ātmānaṃ cedvijānīyādayamasmīti pūruṣaḥ / kimicchan kasya kāmāya śarīramanusañjvaret'; // tathā ‘aśarīraṃ vāva santaṃ na priyāpriye spṛśataḥ'; iti / mithyābhimānanimittaḥ śarīrasambandhaḥ / tasminyāthātathyadarśanānnivṛtte 'śarīratvam / tatra priyāpriyayorasambandha ākhyāyate / tasmānnāvagatabrahmātmabhāvaḥ prāgiva sāṃsārikadharmabhāk / yastu tathā, nāsāvavagatabrahmātmabhāva iti / [kks_35] atrocyate --- niścite 'pi pramāṇāttattve sarvatra mithyāvabhāsā nivartante, hetuviśeṣādanuvartante 'pi / yathā dvicandradigviparyāsādaya āptavacanaviniścitadikcandratattvānām / tathā nirvicikitsādāmnāyādavagatātmatattvasyānādimithyādarśanābhyāsopacitabalavatsaṃskārasāmarthyānmithyāvabhāsānuvṛttiḥ / tannivṛttaye 'styanyadapekṣyam / tacca tattvadarśanābhyāso lokasiddhaḥ, yajñādayaśca śabdapramāṇakāḥ / abhyāso hi saṃskāraṃ draḍhayan pūrvasaṃskāraṃ pratibadhya svakāryaṃ santanoti / yajñādayaśca kenāpyadṛṣṭena prakāreṇa / śreyaḥparipanthikaluṣanibarhaṇadvāreṇetyanye, nityānāṃ karmaṇāṃ duritakṣayārthatvāt / syādetat --- anuvartantāṃ mithyāvabhāsāḥ / pramāṇāttu niścayaḥ / yathātattvaṃ yathāniścayaṃ ca vyavahāraḥ / tasmānāvagatātmatattvasya kācana śubhāśubhā vā pravṛttirupapadyate / ucyate --- jāte 'pi tattvadarśane, anāhite ca paṭau saṃskāre, draḍhiyasi ca mithyādarśanaje saṃskāre niścayā api mithyārthā bhavanti / yathā diṅmūḍhasyānanusaṃhitāptavacasaḥ, prāgiva pravṛttidarśanāt / tathā pramitarajjubhāvāyā api rajjvāḥ pramāṇānanusandhāne sarpabhrāntyā bhayadarśanam / tasmājjāte 'pi pramāṇāttattvadarśane anādimithyādarśanābhyāsapariniṣpannasya draḍhīyasaḥ saṃskārasyābhibhavāyocchedāya vā tattvadarśanābhyāsaṃ manyante / tathā ca ‘mantavyo nididhyāsitavyaḥ'; ityucyate / śamadamabrahmacaryayajñādisādhanavidhānaṃ ca / anyathā kastadupadeśārthaḥ? syādetat --- brahmacaryādisādhanakaraṇādevāmnāyāttattvavijñānam / tadasat / śabdamātrātpratipatterutpatteḥ / na hi prāk sādhanaviśeṣebhyastattvapratipattipara āmnāyo 'vācakaḥ, nāpyaniścāyakaḥ, aśeṣāśaṅkānirmokṣāt / anyathā tadupadiṣṭeṣu sādhaneṣvapi durlabhā pratipattiḥ / api cānyathāniścaye 'pi raṅgagatā bharatādayo mithyāvabhāsena śokabhayādihetavaḥ / niścite 'pi guḍasya mādhurye tatra mithyātiktāvabhāso 'vitatha iva duḥkhayati, avitathasyeva tasyāpi dhūtkṛtya tyāgāt / tasmāttannivṛttaye viniścitabrahmātmabhāvenāpi sādhanānyapekṣyāṇi / [kks_36] yathaiva pramāṇāttattvābhivyaktau na mukteḥ kāryatā, tathābhivyaktiviśeṣe 'pi sādhanebhyaḥ / śrutayastvabhyāsapariniṣpattyavasthāviṣayāḥ śabdasādhanajñānāpekṣā vā bhavantu, taddhetutvāduttarasya --- ityalamativistareṇa / yadapi pṛthakkāryā eva karmavidhayo jñānādhikāramavatārayanti, apākṛtarṇatrayasya tatrādhikārāt --- tadapi na niyogataḥ, āśramavikalpasya smaraṇāt --- ‘tassyāśramavikalpameke'; ‘yamicchettamavased'; iti, ‘yadi vetarathā brahmacaryādeva pravrajed'; iti śravaṇāt / ‘etaddha sma vai tatpūrve vidvāṃso 'gnihotraṃ na juhavāñcakrire'; tathā ‘kiṃ prajayā kariṣyāmaḥ'; tathā ‘kimarthā vayamadhyeṣyāmahe kimarthā vayaṃ yakṣyāmahe'; iti karmatyāgadarśanāt / pratipannagārhasthyasyātmavidyayaiva kṛtakṛtyatāṃ manvānasya ṛṇāpākaraṇaṃ pratyanādṛtasya vihitākaraṇanimittasya pāpmano vidyodayapratibandhṛtvaṃ darśayati --- ‘ṛṇāni trīṇyapākṛtya'; iti / idaṃ tu yuktam --- kāryāntaranirākāṅkṣāṇāmapi karmaṇāṃ saṃyogapṛthaktvāt ‘tametaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena'; iti vidyāṅgabhāvaḥ / so 'pyutpattyarthatayā, na prayājādivatkāyopayogena / vidyāyāḥ kāryāntarābhāvāt / saṃskārapakṣo vā, smṛteḥ / saṃskṛtasya hi vidyotpatteḥ / taduktam --- ‘vihitatvāccāśramakarmāpi'; iti / nanu dṛṣṭotpāya eva vidyotpādaḥ / tatra dṛṣṭaivetikartavyatāpekṣyatāṃ śamadamādisādhanaviśeṣaścittavikṣepasya vihantrī, samahitacittasyābhasato jñānaprasādotpatteḥ / na tu yajñādayaḥ, tairvināpyabhyāsena tatsambhavāt / satyam / tathā cordhvaretasāṃ cāśramiṇāṃ vināpi tairviśuddhavidyodaya iṣyate / kiṃ tu kālakṛto viśeṣaḥ / sādhanaviśeṣāddhi sā kṣipraṃ kṣiprataraṃ ca vyajyate / tadabhāve cireṇa ciratareṇa ca / taduktam --- ‘sarvāpekṣā ca yajñādiśruteraśvavat'; / [kks_37] eṣo 'rthaḥ --- ‘yajñena dānena'iti śravaṇātkarmāṇyapekṣyante vidyāyāmabhyāsalabhyāyāmapi, yathāntareṇāpyaśvaṃ grāmaprāptau siddyantyāṃ śaighryāyākleśāya vāśvo 'pekṣyate / nanu vidyārūpaṃ brahmaiva / na vidyā brahmaṇo 'nyā / tacca nityamakāryam / tatra kathaṃ kiñcidapekṣyeta? ucyate --- yathopadhānatirohitarūpasphaṭikamaṇirupadhāvakarṣaṇaṃ svarūpābhivyaktaye 'pekṣate tathehāpi draṣṭavyam / na hi sphaṭikamaṇeḥ pūrvarūpaṃ vinaṣṭamupadhānasannidheḥ, tadapagame vānyadutpannam / na hyakasmādanekavisabhāgakṣaṇavyavahitasya pūrvasabhāgakṣaṇasyotpattiḥ sambhavati / na hyagnivigame 'ṅgārebhyaḥ punaḥ kāṣṭhasantatipravṛttiḥ / tasmādyathaivākāryaṃ sphaṭikarūpamupadhānāvakarṣaṇamapekṣate tathātmarūpamapi / syadetat --- jñānaṃ tatra sāpekṣam / tacca sphaṭikādbhinnaṃ kāryam / puruṣaprayatno hi tatra jñānārthaḥ / kiṃ punarjñānaṃ svarūpeṇaivārthitam, āhosvidarthasvabhāvasiddhaye? na tāvatsvarūpeṇa, arthena vyavahārat / na vijñānamātranibandhano vyavahāraḥ, mithyājñānenāpi prasaṅgāt / athārthasvabhāya jñānamarthyeta, tadartho vyāpārastenārthito bhavati / na ca jñānādarthe kaścidvikāraḥ, tayorasaṃbandhāt / yogyadeśatāyāḥ sarvatra bhāvāt / sarvapratipattṛṇāṃ ca viditatvaprasaṅgāt / dhvastānāgateṣu ca tadasaṃbhavāt / tasmādyathātirohitamapi tirohitamivābhivyajyata iva prayatnāpekṣam, tathātmatattvamapyatirohitaṃ tirohitamiva prayatnādabhivyajyata iveti puṣkalam / saṃhṛtākhilabhedo 'taḥ sāmānyātmā sa varṇitaḥ / hemeva pārihāryādibhedasaṃhārasūcitam // mbs_1.3 // yataśca viśeṣapratyastamukhena tannirūpaṇam, ato 'nyairbrahmavidyābhiyuktaiḥ sāmānyarūpaṃ brahma nirūpitam --- ‘sa eva mahānaja ātmā sattālakṣaṇaḥ'; tathā ‘sattaiva sarvabhedayoniḥ prakṛtiḥ parā'; iti / yathā suvarṇatattvaṃ kaṭakāṅgulīyādiviśeṣopasaṃhāreṇa nirūpyamāṇaṃ tatsāmānyamiti / ye vā --- [kks_38] ‘nirviśeṣaṃ na sāmānyaṃ bhavecchaśaviṣāṇavat'ityabhāvamāhuḥ, tān pratyucyate --- saṃhṛtākhilabheda iti / yadi tāvadasāmānyatvaṃ sādhyate siddhasādhanam / viśeṣāṇāmabhāve keṣāṃ tatsāmanyam? sāmanyaṃ tūktaṃ brahmavādibhirviśeṣapratyastamukhena nirūpaṇādupacārataḥ / athābhāva eva sādhyaḥ, viśeṣairevāsya nirviśeṣairvyabhicāra iti / [iti śrīmanmaṇḍanamiśraviracitāyāṃ brahmasiddhau brahmakāṇḍaḥ samāptaḥ / -- edition; originally brahma- and tarka-kāṇḍas were together; vacaspati does not know this division.] [kks_39] [//tarkakāṇḍaḥ //] nanu pratyakṣādibhirvyāvṛttānāṃ bhāvasvabhāvānāmavagamānnaikasminnadvaye śabdaḥ pramāṇam, pratyakṣādivirodhāt, grāvaplavanādyarthavacovat / ucyate --- āhurvidhātṛ pratyakṣaṃ na niṣeddhṛ vipaścitaḥ / naikatva āgamastena pratyakṣeṇa virudhyate // mbs_1.4 // nanu pramāṇāntaraparatantrāṇāṃ puruṣavacasāṃ tadvirodhādyuktamapramāṇatvam / svatantrasya tvāmnāyasyānapekṣitapramāṇāntarapravṛttestadvirodhe 'pi kasmādapramāṇatvam? āmnāyavirodhādeva tu pratyakṣādīni pramāṇatāyāḥ kimiti na cyavante? tulye 'napekṣatve na viśeṣaheturasti / tatra vṛthā pramāṇāntaravirodhaparihārapariśrama iti / tatra kecidāhuḥ --- pratyakṣādivirodhe āmnāyasya daurbalyam, sāpekṣatvat / tathā hi svarūpasiddhyarthameva tāvatpratyakṣādīnyāmnāyo 'pekṣate / tathā ca teṣāṃ prāmāṇyamanumantavyam, tadapabādhane svarūpasyaiva tāvadasiddheḥ / na tvevamāmnāye pratyakṣādīnāṃ kācidapekṣā / dṛṣṭavyabhicāratvācca śabdasya, pratyakṣasya cādṛṣṭavyabhicārāt / api ca sāvakāśānavakāśayoranavakāśaṃ balavat / anavakāśāśca pratyakṣādayaḥ, sāvakāśastu śabdo gauṇenārthena / tathā hi --- śakyamekatvamabhedaśrutīnāmupacaritamavakāśo varṇayitum / avivakṣitārthānāṃ vā vedāntānāṃ japopayogo 'vakāśaḥ / upaniṣado vedāntā iti varṇitam / kiṃ ca vyākulatvādāmnāyasyāvyākulatvātpratyakṣādīnām / karmavidhayo hi bhedāśrayā abhedāśrayāśca vedāntāḥ parasparaparāhatā asatyapi pramāṇāntaravirodhe durlabhaprāmāṇyāḥ / kiṃ punaravyāhatapratiṣṭhitaprāmāṇyādivirodhe / tasmādidamavirodhāya prayatyata iti / mukhyatvācca / mukhyā hi pratyakṣādayaḥ / jātasya jantoraparakāla āmnāyaḥ / sa taiḥ pratiṣṭhitārthairapahṛtaviṣayaḥ kalpanīyārtho bādhyate, tadanusāreṇa vārthakalpanāmarhati / arthato 'pi ca mukhyatā pratyakṣādīnām / padapadārthavibhāgādhīna āmnāyārthaparicchedaḥ, sa ca pratyakṣādiṣvāpatate / ato 'virodhāya prayatyata iti / [kks_40] anye manyante --- tulyabalatve 'pi pratyakṣādīnāmāmnāyasya ca vastuni vikalpānupapattervirodhe saṃśayaḥ syāt / tenāvirodha upapādyata iti / anyaddarśanam --- āmnāya eva balavāṃstadvirodhe / ‘paurvāparye pūrvadaurbalyaṃ prakṛtivat'; / ‘pūrvābādhena notpattiruttarasya hi sidhyati'; iti / tathā hi --- sarvasya nisargajaḥ pratyakṣādinibandhanaḥ kila vibhaktavastuparicchedaḥ / tadapekṣastu tatpūrvako 'nisargajaḥ kasyacidevāganturadvaitāvagamaḥ / sa pūrvamanupamṛdyodetumaśaknuvaṃstadapabādhātmodīyate / itaśca --- saṃbhavadvicitravibhramahetutvātpratyakṣādīnām, vigalitanikhiladoṣāśaṅkatvāccāmnāyasya / puruṣāśrayāṇāṃ hi doṣāṇāṃ śabde puruṣābhāve 'saṃbhavāt / śakyo hyāmnāyādevānādiravidyāsaṃskāro vibhramahetuḥ pratyakṣādiṣu saṃbhāvayituṃ niścetuṃ ca dehātmābhimāna iva / na tvevamapauruṣeye śabde kāciddoṣāśaṅkā / satyāṃ vā pramāṇameva na syāt / pratyakṣādīnāṃ tu vyāvahārikaṃ prāmāṇyam, avidyāsaṃskārsya sthemnā vyavahāraviparyayābhāvāt / yatra ca vyavahāraviparyayo na tatra prāmāṇyam / śabde tu saṃbhāvitadoṣe na tattvāvedanena prāmāṇyam / na vyavahārāviparyayeṇa / adṛṣṭārthatvāddoṣebhyo vyavahāravisaṃvādijñānadarśanācca / pratyakṣādīnāṃ tu vyavahāre saṃvādānna śakyate vyavahāravisaṃvādijñānaheturdoṣaḥ kalpayitum / vyavahāraviparyayāddhi sa kalpyeta / tattvadarśanasya tu vedāntajanmanaḥ pratipakṣatvāttattvapratihatimātraheturevānādiravidyānubandhaḥ kalpyate / tato doṣānubandhaḥ prāmāṇyaṃ ceti na virodhaḥ / śabdastu saṃbhāvitadoṣo durlabhaprāmāṇya eva syāt / dṛśyate hi doṣebhyo vyavahāravisaṃvādijñānotpattiḥ / tatra doṣāśaṅkayā vyavahāravisaṃvādasya śaṅkitatvāttattvapratighātasya ca, na tattvāvedanalakṣaṇaṃ prāmāṇyam, na vyavahārāvisaṃvādalakṣaṇamiti / tasmācchabdasya prāmāṇyābhyupagame pramāṇāntaravirodhe 'pi tasyaiva balavattvamiti sāṃpratam / yattu pratyakṣādyapekṣaṇāditi, tatrocyate --- na pramitāvapekṣāvattā śabdasya pratyakṣādiṣu, kiṃ tu svarūpasiddhau / anyathā pramāṇameva na syāt / tathā ca svakārye 'pekṣatvānna pratyakṣādibhyo hīyate / pratyakṣādayo pi svarūpasiddhau nānyānapekṣāḥ / kārye hi sāpekṣatvaṃ [kks_41] sāmarthyamapakarṣatīti / yattveteṣāṃ prāmāṇyamanumātavyamiti, ko vānyathāha? vyavahārāvisaṃvādilakṣaṇaṃ tu tat, na tattvāvedanalakṣaṇam / vyāvahārikaprāmāṇyopetebhyaḥ pratyakṣādibhyaḥ siddhādāmnāyāttattvadarśanam, tadvirodhātteṣu tattvadarśanāṃśamevāpabādhate, na vyavahārāvisaṃvādāṃśam / dṛṣṭaṃ ca hetutvenāpekṣitāyā api pūrvasyāḥ pratipatteḥ parasyāḥ pratipatterbalīyastvam / yathā dūrastheṣu vanaspatiṣu hastipratipattibhyo vanaspatipratipatteḥ / apekṣitā hi hastipratipattayo vyaktavanaspatipratipattyā hetutvena / na tasyā indriyārthasaṃnikarṣamātrājjanma, āpāte 'bhāvāt / na ca deśaviśeṣāt, taddeśasthasyaivotpatteḥ / tasmātpurovartiṣu vanaspatiṣu praṇihitamanasaḥ prācyaviparyāsānugatamatisaṃskārasacivendriyādisaṃyogakāritā seti mantavyam / evamekādisaṃkhyābuddhyapāyā viṃśatyādibuddhayo 'pyudāhāryāḥ / evaṃ ca yadeke varṇayanti --- svayameva vyāhatā vedāntārthapratipattiḥ / nābhedo bhedamantareṇa śakyo 'vasātum / bhedopāyā hi tasya pratipattiḥ / tatrābhedaḥ samākṣiptabheda eva pratāyata iti vyāghātaḥ --- tadapāstam / yata upāyamākṣipati pratipattiḥ / nopāyasya paramārthatām, mithyājñānādapi tattvapratipatteḥ / vyāvahārikaṃ ca bhedasya satyatvamiṣṭameveti / vyabhicāradarśanaṃ ca duṣṭahetujanmanoḥ śabdapratyakṣayoḥ samānam / itarayorapi tulyamavyabhicāritvam / tathānavakāśatvamapi / yadi khalvekamadvayaṃ vedāntārthaḥ, kasteṣāmanyo 'vakāśaḥ? athaupacārikatvamekatvaṃ tadartho 'vivakṣitārthatā vā japopayoginām, tatra virodha eva nāstīti balābalacintā nāvatarati / tatkutaḥ sāvakāśatvena daurbalyam? kathaṃ ca mukhyamarthamatilaṅghyopacarito 'vakāśaḥ? kathaṃ vautpattike śabdasyārthaṃ prati śeṣabhāve --- ‘dṛṣṭo hi tasyārthaḥ karmāvabodhanam'; ‘aviśiṣṭastu vākyārthaḥ'iti ca avivakṣitārthatā? pramāṇāntaravirodhāditi cet, vārtametat / na pramāṇasya pramāṇāntarāpekṣaṃ prāmāṇyam, yena tadvirodhe svarasaṃ jahyāt / tadapekṣatve hi tadanuguṇatayā varteta / nirapekṣasya kaḥ pramāṇāntarānusaraṇe [kks_42] hetuḥ? laukikāstu śabdāḥ pramāṇāntarāpekṣaṃ svārthamabhidadhatīti yuktā teṣāṃ tadanusāriṇī vṛttiḥ / tulye tvanapekṣatve kimiti na viparyayaḥ, ubhayorvā vyāghātādaprāmāṇyam, ‘paurvāparye pūrvadaurbalyam'iti vā rajatajñānasyeva pūrvasya bādhaḥ? na khalu rajatajñānavirodhācchuktijñānamanyaviṣayamaviṣayaṃ vā / kathaṃ tarhi vede guṇavādaḥ / yatra śrautairarthaiḥ pramāṇārthaniṣpatterasambhavaḥ, tatra dvitīyasyā api vṛtteḥ śabdānāṃ pravṛttidarśanāttayā pramāṇaviṣayalābhaḥ / yatra tu śabdāḥ svarasena labhante viṣayam, tatra na pramāṇāntaravirodhādapāvartante / na hyeṣāṃ pramāṇāntaranibandhano 'rtho yena tadvaśādapāvarteran / atha matam --- ubhayānugrahādevaṃ kalpyate / evaṃ hi śabdaḥ pratyakṣādayaścānugṛhītā bhavanti / anyathā pratyakṣādayo 'tyantamapabādhitāḥ (ms a; @meva bādhitāḥ -- edition) syuḥ / naitatsāram / pramāṇasāmarthyānusāreṇa prameye kācitkalpanā syāt / pramāṇe tu svarasasiddhaṃ parityajya kalpanāyāṃ na nibandhanamasti / tasmātpramāṇānusāreṇa vikalpasamuccayavyavasthāḥ kalpyante, nobhayānugrahāt / nobhayamanugṛhītavyamiti pramāṇamasti / te eva pramāṇe iti cet --- yadi matam, na pramāṇasya pramāṇāntarādanugrāhyatvam, api tu svata eva / pramāṇatvādeva hi tasya tenārthavyavasthāpanā --- yathā tarhi tato 'rtho 'vagamyate tathā vyavasthāpanīyaḥ / evaṃ tadanugṛhītaṃ bhavati / anyathā bādhitaṃ syāt / apramāṇikā cārthavyavasthā, tataḥ svarasenāpratīteḥ, anyasya cābhāvāt, itaretarāśrayaprasaṅgācca / prāmāṇyātsiddhādarthāntare pratītiḥ prāmāṇyānyathānupapattyā kalpanīyā, tatpratīteśca prāmāṇyam / svarasalabhye tvarthe pratītita eva prāmāṇyamiti netaretarāśrayatā / tasmādvirodhe bādha eva pūrvasya pramāṇānusārī, tathā pratīteḥ / nottarasya viṣayāntarakalpanā / na khalu rajatajñānānugrahāya śuktiśakalajñānasya gocaro 'paraḥ kalpyate / na ca pratyakṣādīnāmananyagatitvādanavakāśatvam / yā khalu rajatādivibhramāṇāṃ gatiḥ, sā teṣāmapi / yadi teṣāmupacaritaḥ kalpito vā viṣayaḥ, pratyakṣādīnāmapi tathā / athāsattvāttasyāviṣayā avidyamānārthāḥ pratyakṣādayo 'pyevam / tasmādavivakṣitārthatvamupacaritārthatvaṃ [kks_43] vā gatirubhayoraviśiṣṭā / etenedamapi parākṛtam, yadāhuḥ --- śabdasya pramāṇāntaravirodhe dṛṣṭamupacaritārthatvamavivakṣitārthatvaṃ vā loke / tasmātpratyakṣādivirodhe vedāntānāṃ tathābhāva iti, pratyakṣādiṣvapi tathā darśanāditi / yattu mukhyatvātpratiṣṭhitārthairapahataviṣaya āmnāya iti / ata eva bādhakaḥ, śuktijñānavat / na ca tadanusāreṇārthakalpanāmarhati, anapekṣatvāt / na, tadadhīnamasya pramāṇatvam / na taiḥ saṃbhūyakāritvam, nāmnāyasya pratyakṣādīnāṃ caikavākyabhāvaḥ / parasparānapekṣo hyubhayatra buddhyutpādaḥ / tatra parabalīyastvaṃ nyāyyam / yathoktam --- ‘pūrvātparabalīyastvaṃ tatra nāma pratīyatām / anyonyanirapekṣāṇāṃ yatra janma dhiyāṃ bhavet'; // yatra tvekavākyatayā saṃbhūyakāritvaṃ tatrānupajātavirodhitayā svarasavṛttyā mukhye sthite, prathamayā vṛttyā tadekavākyatvaṃ pratipattumaśaknuvanti tadapekṣitārthasamarpaṇānupapatteḥ parapadāni dvitīyayā vṛttyā pūrvāpekṣitamarthaṃ samarpayantyekavākyatāsāmarthyāditi mukhyabalīyastvam / yattu vyākulatvāditi, tatrocyate --- syādvyākulatvam, yadi karmavidhayo bhedapratipādanaparāḥ syuḥ / te tu siddhaṃ bhedamupāśritya ‘idamanenetthaṃ sādhayet'; iti puruṣahitānuśāsanapradhānāḥ / syādetat / asati bhede 'ṃśatrayapratyastamayātkuto hitānuśāsanam? ucyate --- yathā khalu śyenādiṣu ‘na hiṃsyātsarvā bhūtāni'; iti pratiṣedhātsādhyāṃśapratyastamaye 'pyanuśāsanam, evaṃ sarvatra sarvāṃśapratyastamaye 'pi / tathā hi --- niṣiddhānarthodayā kathaṃ hiṃsā sādhyā syāt? atha bhavati kasya cittīvrakrodhākrāntasvāntatayā samuddhatadhvāntatiraskṛtavivekavijñānasyānarthamapyarthatvena paśyataḥ śāstropadeśamatikrāmataḥ, tathā jyotiṣṭomādiṣu nisargajāvidyopadarśitā apratibuddhānāṃ trayo 'pyaṃśāḥ, tānupāśritya teṣāmanuśāsanam / pratibuddhāstu karmavidhibhirnānuśiṣyante / yathā śyenādividhibhirapajitakrodhārātayaḥ / tadevaṃ vyavahārasiddhabhedāśrayeṣu karmavidhiṣu yadyapi bhedapratītirasti [kks_44], tathāpi teṣāmatatparatvān na tatra prāmāṇyaṃ vṛttānteṣvivārthavādapadānām / tathā ca kutastairvedāntānāṃ parāhatiḥ, vedāntairvā teṣām? api ca pratyakṣādiṣveva parāhatirupalabhyate, bādhyabādhakabhāvadarśanādrajataśuktiśakalādijñāneṣu, bhedābhedapratīteśca sarvatra / tadevaṃ balavattve 'pyāmnāyasya yo nāma mandadhīrlaukikavacasāṃ pratyakṣādivirodha upacaritārthatvadarśanāllokavadvede 'pi śabdavṛttamiti manyate, yo vā nirūḍhanibiḍatayā bhedadarśanāndhakārasya pratyakṣādīnāmeva balavattvaṃ manyate, lokavacasāṃ ca tairbādhadarśanāt, tatpratibodhanāya virodho nirasyate, na hi yo nāma mandaviṣeṇa vṛścikena daṣṭo mriyate, nāsau na cikitsyata iti / tatra pratyakṣe trayaḥ kalpāḥ --- vastusvarūpavidhiḥ vastvantarasya vyavacchedaḥ, ubhayaṃ vetti, ubhayasminnapi traividhyam --- yaugapadyam, vyavacchedapūrvako vidhiḥ, vidhipūrvako vyavaccheda iti / tatra vastvantaravyavacchede ubhayasmin vā bhedaḥ pratyakṣagocara iti bhavati virodhaḥ / svarūpavidhimātre tu kasyacidvyavacchedena śūnye na bhedaḥ pramāṇārthaḥ, na hi vyavacchedādṛte bhedasiddhiḥ / vidhimātravyāpāraṃ ca pratyakṣam, ato na virodhaḥ kathamityucyate --- labdharūpe kvacitkiñcittādṛg eva niṣidhyate / vidhānamantareṇāto na viṣedhasya saṃbhavaḥ // mbs_1.5 // na tāvadvyavacchedamātraṃ pratyakṣavyāpāraḥ, na yugapadubhayam, na vyavacchedapūrvakaṃ vidhānam, yataḥ siddhe viṣaye siddharūpameva niṣidhyate --- ‘nedam iha'; ‘nāyamayam'iti siddhe bhūtale siddho ghaṭaḥ, gavi vā aśvaḥ / na pratiṣedhyātpratiṣedhaviṣayācca vinā pratiṣedho 'vakalpate / kathaṃ tarhyatyantāsatāṃ pradhānakhapuṣpādīnāṃ pratiṣedhaḥ? na hi tatra kvaciddeśe kāle vā niṣedhaḥ, ātyantikatvāt, nāpi kutaścitsiddhi, atyantāsattvāt / tatra kecidāhuḥ --- khapuṣpādiṣu tāvatsiddheṣu khādiṣu tadvidhāḥ puṣpādayo niṣidhyante, ‘pradhānaṃ nāsti'iti jagatkāraṇe sukhaduḥkhamohātmatāvibhaktakāryatvādīni nivāryante / [kks_45] anye tu --- kutaścinnimittād buddhau labdharūpāṇāṃ bahirniṣedhaḥ kriyata iti varṇayanti, anyathā daivaniṣiddhe kaḥ pratiṣedho 'prāptarūpe? prāptarūpe vā kathamatyantāya pratiṣedhaḥ? api cānapekṣitaviṣayaniṣedhye vyavacchede śūnyatā pramāṇārthaḥ syāt, na bhedaḥ, sarvasya sarvatrāviśeṣeṇa niṣedhāt / yastu bhedāya vyavacchedaḥ sa bhedyayoḥ siddhimapekṣate, na ca sā vidhānādṛta iti prāgvidhānameṣitavyam, vidhipūrvaka eva ca niṣedho 'ṅgīkriyata iti / nāpi vidhipūvako vyavacchedaḥ yataḥ --- kramaḥ saṃgacchate yuktyā naikavijñānakarmaṇoḥ / na saṃnihitajaṃ tacca tadanyāmarśi jāyate // mbs_1.6 // na khalvekapramāṇajñānavyāpārau santau vidhivyavacchedau kramavantau yujyete, kṣaṇikatvāt, kramavatorhi vyāpārayoḥ paścāttano na tadvyāpāraḥ syāt, vyavadhānāt / api ca janmaiva buddhervyāpāro 'rthāvagraharūpāyāḥ, sā cedarhavidhānarūpodayā, vidherevāsyā vyāpāraḥ, yaugapadyasya niṣedhāt, utpannāyāśca punaranutpatteḥ / api ca saṃnihitārthālambanaṃ pratyakṣaṃ nāsaṃnihitamarthamavabhāsayitumarhati, na cānavabhāsamānarūpaṃ vyavacchettuṃ paryāpnoti, anavabhāsamāne hi tatra vyavacchedye vyavacchedamātraṃ syāt, na vyavacchedaḥ kasyacit, sarvasya vā syāt / tasmānnānavabhāsamāne vyavacchedye vyavacchedaḥ, na ca saṃnihitārthāvalambane pratyakṣe 'saṃnihitāvabhāso yuktaḥ / kathamidānīṃ bādhakaṃ pratyakṣam? tatra hi pūrvārthaniṣedhapuraḥsaro 'nyavidhirekajñāne 'bhyupeyate, asaṃnihitaniṣedhyāvabhāsaśca, tasmānnaiṣa niyamaḥ, yataḥ pūrvo niṣedhaḥ, ekajñānavyāpāre ca kramaḥ, pratyakṣeṇa cāsaṃnihitārthāvabhāsaḥ / naitatsāram, tatrāpi pūrvavijñānavihite rajatādau ‘idam'; iti ca saṃnihitārthasāmānye niṣedho vidhipūrva eva, śuktikāvidhistu virodhiniṣedhapūrva ucyate, vidhipūrvatā ca niyamena niṣedhasyocyate, na vidherniṣedhapūrvakatā niṣidhyate, na ca tatraikajñānasya [kks_46] kramavadvyāpāratā, ubhayarūpasyotpatteḥ / pūrvajñānaprāpitatvācca viṣayavyavacchedyayornāsaṃbhavaḥ, pūrvajñānāvabhāsite ca vyavacchedye vyavacchedasya vṛtternāsaṃnihitārthāvabhāsaprasaṅgaḥ, pūrvāpekṣasya tasyotpatteḥ / pūrvāpekṣayaiva ca tad dvirūpamudeti, anyathā ekarūpamevodīyāt / api ca sarvavyavacchedānapākurvataḥ ko vyavacchedo 'bhimataḥ, yena pratyavasthīyeta? siddhaḥ sa loka iti cet, ayaṃ vā kiṃ na lokasiddhaḥ --- nāśvo gauḥ, na gauraśva iti? yattu matam --- ekavidhirevānyavyavacchedaḥ / tathā hi --- darśanaṃ yathaiva tadākāratayā tadrūpaṃ vidadhāti, tathā tadekākārapratiniyamāt, ‘tadeva, nānyat'; ityanyadvyavacchinatti, tatsāmarthyaprabhāvitau ca ‘idam, nedam'iti vikalpau bhāvābhāvavyavahāraṃ pravartayataḥ / na hyekākārapratiniyatādananyasaṃsargiṇo jñānādanyo 'nyavyavacchedaḥ / tatrocyate --- vidhānameva naikasya vyavacchedo 'nyagocaraḥ / mā sma bhūdaviśeṣeṇa mā na bhūdekadhījuṣām // mbs_1.7 // naikapratiniyamo 'nyābhāvaniścayanimittam, upalabdhilakṣaṇaprāptyasyetarasya cāviśeṣeṇa vyavacchedaprasaṅgāt, tatpratiniyamo hi tato 'nyasyāsaṃsargaḥ / tathā cāsaṃsargādvyavacchede tasya dṛśyādṛśyayoraviśeṣādubhayorvyavacchedaḥ syāt / atha matam --- bhavatyeva, tathā hi --- yāvanto 'syānātmānastānaviśeṣeṇa tadātmaniyamāddarśanamapākaroti, tathā ca nāsyānya ātmānaḥ, taddeśakālāstu bhaveyuḥ, rūpādivadavirodhāt, tatropalabdhilakṣaṇaprāptirviśeṣastaddeśakālavyavacchedāvadhāraṇāya, saṃbhavati hyanupalabhyastaddeśakālo 'nātmānupalabhyamāno 'pyanyopalabdhau, itaravat, anyathā na tulyopalambhayogyataḥ syāt / satyamastyayaṃ vibhāgaḥ, na tvidānīṃ darśanapratiniyamasya sāmarthyam, tathā hi --- pratiniyatamapi tatra deśe kāle ca rūpe darśanaṃ tayoryathā rūpavidhimātropakṣayānna [kks_47] rasaṃ vyavacchinatti, tathā bhūbhāgadarśananiyamo 'pi bhūbhāgavidhimātravyāpāratvānna ghaṭadṛśyamapi vyavacchindyāt, vyavacchede vā sarvasya vyavacchedaḥ / tasmād dṛśyavyavacchede 'pi hetvantaramupāsyam, na darśanapratiniyamamātram / tathā cātmāntaravyavacchedo 'pi na tataḥ siddhimupāśnute / kāmaṃ vidhervidheyāsattvavyavacchedarūpatvāttadabhāvo vyavacchidyeta, nātmāntarasattā, taddeśakālayorivānupalabhyasattā / naikasya bahava ātmāna iti cet, anyatastarhi virodhādvyavacchedaḥ / na darśananiyamāt / asati ca vyavacchede kuto bahutvam, kuto vā virodha itaretarāśrayaṃ vā? tasmānnaikavidhiranyavyavacchedaḥ / api ca ekaniyamādanyavyavacchede citrādiṣu nīlādīnāmekadarśanabhājāṃ bhedo na sidhyet, ekajñānasaṃsargādekatra jñānasyāniyamāt / nanu prakṛtyaiva bhinnā bhāvāḥ, tāṃstadvidhān vidadhadeva darśanaṃ parasparato vyāvartayati, na hi vyāvṛttiranyā vyāvṛttimataḥ / tatra vyāvṛttimadvidhau sāpi vidhīyata eva, yatprakṛtiḥ khalu yaḥ padārthaḥ sa tayaiva prakṛtyā vidheyaḥ, anyathā na tasya vidhiḥ syāt, vyāvṛttasvabhāvāśca bhāvā yathāyathaṃ darśaneṣu nirbhāsante, tasmāttathaiva vidhīyanta iti / atrāpyasaṃspṛṣṭanirbhāsanādasaṃspṛṣṭasvabhāvatve dṛśyayoraviśeṣeṇa vyavacchedastadavasthaḥ / api ca na bhedo vastuno rūpaṃ tadabhāvaprasaṅgataḥ / arūpeṇa ca bhinnatvaṃ vastuno nāvakalpate // mbs_1.8 // na vyāvṛttirvastusvabhāvaḥ, sā khalvekānekādhiṣṭhānā pratijñāyate prajñāyate ca / tathā ca tasyā ekasyā anekavṛttervastusvabhāvatve vastūnāmapi bhedo na syāt, naikasmādabhinnasvabhāvaṃ bhinnaṃ yujyate tadvadeva / atha mā bhūdeṣa doṣa ityarthāntarameva vyāvṛttirāsthīyate, tathāpi vyāvṛtterarūpatvātsvarūpeṇa na bhāvā vyāvṛttāḥ syuḥ / aparaḥ kalpaḥ --- bhedaḥ parasparānātmasvabhāvaḥ, sa cedvastunaḥ svabhāvaḥ, vastūnāmabhāvaprasaṅgaḥ, abhāvātmakatvapratijñānāt / aparaḥ [kks_48] prakāraḥ --- bhedaścedvastunaḥ svabhāvaḥ, naikaṃ kiñcana vastu syāt, bhedenaikatvasya virodhāt / paramāṇurapi bhedādanekātmaka iti naikaḥ / tathā ca tatsamuccayarūpo 'neko 'pyasyātmā nāvakalpate, tatraikatvānekatvayoranupapattestṛtīyaprakārāsaṃbhavācca vastuno niḥsvabhāvatvaprasaṅgaḥ / anyā vyākhyā dvitīyārdhasya --- vyatirekāvyatirekavikalpe pratyavatiṣṭhate, vastugata eṣa vibhāgaḥ --- tatsvabhāvatvamanyatvaṃ ceti, nāvastuni vikalpaviracitaśarīre bhede 'vatāramarhati / tathā hi --- tattvānyatvābhyāmanirvacanīyo 'nādivikalpavāsanopādānavikalpaparidarśitaśarīraḥ ‘ayamasmādbhinnaḥ, ayamanayorbhedaḥ'; iti vyavahāraṃ pravartayati, na bhedo nāma kiñcidvastu, yasya tattvamanyatvaṃ vā kiñcidvicāryeta / tatredaṃ punarupatiṣṭhate --- arūpeṇa ca bhinnatvaṃ vastuno nāvakalpate / yadi tarhyarūpo niḥsvabhāvo bhedaḥ --- na hi vastusthityāsti, vikalpaireva kevalamupadarśyate --- na tarhi vastuno bhinnatvam, paramārthato bhedābhāvāt, na hi kalpitena svabhāvena pāramārthikī tadvattā yujyate, kalpitaiva syāt / tadetadasmābhirucyamānaṃ kimiti bhavānnānumanyate? vayamapyetadeva brūmaḥ --- na bhedo bhāvato 'sti, anādyavidyāvilasitametaditi / yaduktam --- bhedātmatve vastuna ekavastvabhāvaḥ, tadbhāvāditarasyāpīti vastvabhāvaḥ, tatrāhuḥ --- parāpekṣaṃ vastuno bhedasvabhāvaṃ brūmaḥ, nātmāpekṣam, yena virodhādekavastvabhāvaḥ syāt, svarūpeṇa tvekaṃ vastu parāpekṣayā bhinnamiti / tatrocyate --- pauruṣeyīmapekṣāṃ ca na hi vastvanuvartate / nāpekṣā nāma kaścidvastudharmaḥ, yena vastūni vyavasthāpyeran, na khalu svahetuprāpitodayeṣu svabhāvavyavasthiteṣu vastuṣu svabhāvasthitaye vastvantarāpekṣā yujyate / tatra puruṣapratyayadharmo 'yam / na ca puruṣapratyayānuvidhāyīni vastūni, svahetubhyaḥ svasvabhāvavyavasthiteḥ / ato na tadanusāreṇa vasturūpaṃ vyavatiṣṭhate / vyavasthitavastusvarūpānusāreṇaiva tasya vyavasthā nyāyyā, tatpūrvakatvāt / parasparāpekṣāyāṃ ca [kks_49] vastusvabhāvasthitāvitaretarāśrayaprasaṅgāt / athavā yaduktam --- ekasmādbhedādavyatiredādvastuno bhedābhāvaprasaṅga iti, tatrāhuḥ --- na bheda ekaḥ, rūpavirodhāt, ekatve ca tannimittaṃ vastūnāmekatvaṃ syāt, tasmātpratibhāvaṃ bhedo bhidyate, kathaṃ tarhyanekāśrayatvam? apekṣātaḥ, tathā hi pratiyogyapekṣaṃ tasya svarūpaṃ vyavasthitam, tathā ca yathāyathaṃ bhedaiḥ pratiyogyapekṣairātmabhūtairbhinnāḥ sarve bhāvā iti / tatrocyate --- pauruṣeyīmiti / puruṣo hyekamarthaṃ gṛhītvā paramapekṣate kāryārtham, svahetubhyastu pratilabdhāvikalasvabhāvānāṃ bhāvānāṃ bhāvāntareṣu kimarthāpekṣā? nanu svabhāvasthitaye, nānāvidhā hi bhāvasvabhāvāḥ, tatra kaścitpratiyogyapekṣayaiva vyavatiṣṭhate vastutattve, yathāyameva bhedaḥ / na tarhi hetubhyo bhāvasyāvikalātmalābhaḥ, bhedākhyasya rūpasya pratiyogyapekṣatvāt / hetvantarācca pratiyoginaḥ saṃpadyamānaḥ paścādbhedo na svabhāvaḥ syāt / syādetat --- avikalarūpa eva bhāvo hetubhyo jāyate / tatra bhedākhyaṃ rūpaṃ pratiyogyapekṣam, nānapekṣaṃ kadācidittasya tadvidhatvāttena tadvidhenaiva saha jāyata iti na vikalarūpaprādurbhāvaḥ / tatrocyate --- bhavatu tadvidhasya prādurbhāvaḥ, apekṣārthastu vaktavyaḥ, yasya hi yatra kiñcid āyatate, tat tadapekṣata ityucyate, nānyo viśeṣaḥ sāpekṣanirapekṣayorvyapasthāpako nirūpyate / tatra na tāvadutpattiḥ pratiyoginyāyatate, svahetubhyo 'vikalasyotpatteḥ / nārthakriyā, tadasaṃnidhāne 'pi tasyārthakriyādarśanāt / pratītiścet --- tathā hi, nānapekṣya pratiyoginaṃ bhedaḥ pratīyata iti --- na tarhi bhedasvabhāvaḥ sāpekṣaḥ, tasminnavasthite vastusthityuttarakālā pratītirarthāntarameva pratiyoginamapekṣate, yathā vyavasthitānapekṣasvabhāvā rūpādayaścakṣurādyapekṣāyāṃ pratītau na sāpekṣasvabhāvāḥ kathyate / itaretarāśrayācca na pratītirapi parasparāyattāvakalpate / na ca vastumātrādanavagṛhītabhedādbhedasiddhiḥ, ekasminnapi tatprasaṅgāt / tasmātpauruṣeyīmapekṣāyāṃ na vastvanuvarttate, ato na vastusvabhāva ityarthaḥ / [kks_50] anyā vyākhyā --- na bhedo vastuno rūpam, āpekṣiko hi pratīyate / na cāpekṣāyāṃ puruṣapratyayaṃ vastvanuvartate, vyavasthitavastupūrvakatvāditi / kathaṃ tarthi pitrādayaḥ? na hi te 'pekṣayā vinā, na ca khapuṣpagandharvanagarāditulyāḥ, avisaṃvādivyavahārāṅgatayā lokasiddhatvāt / ucyate --- bhedo 'pyevaṃ kiṃ na lokasiddhaḥ? api ca pitrādiviṣaye 'pekṣā jananādiprabhāvitā // mbs_1.9 //ekakriyāviśeṣeṇa vyapekṣā hrasvadīrghayoḥ / vyavasthite eva janyajanakaśaktī pitṛputraśabdayorabhidheye, te tu samānajananavyāpāraviṣaye tāvāskandataḥ, svabhāvabhedāt / ato yena samānatvam, tatrāpekṣā / etaduktaṃ bhavati --- śabdārthastatra sāpekṣaḥ, na vastu / apekṣāhetuśca tatra sādhāraṇī kriyā vidyate vyavasthitayorapi vastunoḥ / bhāvabhede tvayaṃ vastutattvagato vicāraḥ, na cāpekṣāhetuḥ kaścidupalabhyate / hrasvadīrghayorapyekajātīyāyāṃ kriyāyāṃ deśavyāptau nyūnādhikabhāvādevaṃ draṣṭavyam / yadi tarhi kāryabhedādapyapekṣā, hanta! arthakriyābhedādeva bhāvānāṃ parasparāpekṣo bhedaḥ setsyati / kiṃ cāsatyāmapi darśanādbhedasiddhau vidhimātravyāpāratvātkāryabhedādeva kāraṇabhedamanumimīmahe / naikatve kāryabhedaḥ kalpate, kāraṇasvabhāvāpekṣatvātkāryabhedasya / tajjananaścedasya (tajjananaṃ cedasya -- edition) svabhāvaḥ, nānyajananaḥ / tasmātkāryāntarasyānyato janmeti / tadidaṃ bhedenaiva bhedaprasādhanaṃ nāticaturaśram / api ca --- arthakriyākṛte bhede rūpabhedo na labhyate // mbs_1.10 //dāhapākavibhāgena kṛśānurna hi bhedavān / nārthakriyābhedādbhāvānāṃ parasparāpekṣo rūpabhedaḥ pratīyate, nāpyanumātuṃ śakyate / vyapadeśabhedamātraṃ tu syāt, ekasminnapi vahnau dāhapākādikāryabhedadṛṣṭeḥ / atha matam --- rūpādisamūho vahniḥ / tatra rūpātprakāśaḥ, sparśāddāha iti / [kks_51] kāmam, dāhapākau tu sparśādeva / tau ca loke pratītibhedau satyapi saṃyogidravyavikriyāsāmānye / karma caikaṃ saṃyogavibhāgasaṃskārāṇāṃ hetuḥ, ātmā cecchādīnām, sattvādayaśca pratyekamabhedāllāghavaprakāśādīnām, rūpādayo jñānaviśeṣāṇāṃ sajātīyakṣaṇānāṃ cetyutprekṣitavyam / nanu nārthakriyābhedamātrādbhedaṃ brūmaḥ, api tu tatrāsaṃbhāvinyā adṛṣṭāyāḥ / yathā cakṣuṣi satyapyadṛṣṭāyāśca badhire tatrāsaṃbhāvinyāḥ śabdabuddherindriyabhedaḥ / parasparāsaṃbhavikāryāśca prāyeṇa bhāvāḥ, anyakāryasyānyatrādarśanāt / atha kāryāsaṃbhavaḥ kathaṃ pratyetavyaḥ? nanūktaṃ tatrādarśanāt / na tarhyasaṃbhavaḥ / yasya khalvadvayaṃ jagattasya kāryajātamekatraiva dṛśyata iti kathamadarśanam? tatra siddhe bhede tatrādarśanam, tatrādarśanācca bhedasiddhiritītaretarāśrayānna bhedānumānam / atha matam --- adṛṣṭasya darśanāditi / tadasat, ekasmādapi kramavatāṃ kāryāṇāṃ darśanāt / syādetat --- ekāntato 'bhede kāryadarśanādarśane na yukte, viśeṣābhāvāt / na tarhi kāryabhedo 'bhedamapabādhate / tadanupamardena viśeṣamātrānumānaṃ syāt / tacca kalpanāviṣayaṃ naivāvajānīmahe, vastusatastasyāyogāt, tattvānyatvayorasaṃbhavāt / yastu kṣaṇikavādī tattvameva viśeṣasya na manyate, tasyāsati kāraṇasvabhāvābhede kathaṃ tulyasvabhāvakāryotpādaḥ / atha niranvayavināśānāmapi kalpanāviṣayādabhedātkāryasya tulyatā / hanta! tarhi bhedādeva kalpanāviṣayātkāryabhedasiddhermudhā kāraṇabhedakalpanā / atha kāryābhede na (atha na kāryābhedena -- edition) kāraṇasvabhāvābhedo 'pekṣyeta, bhinnasvabhāvebhyaḥ sahakāribhya ekakāryotpatteḥ, yathā cakṣurādibhyo rūpavijñānasya (rūpādijñānasya ms a, ms c; rūpādijñānasya -- edition) / yathā tarhi kāryasvabhāvābhedāya na kāraṇasvabhāvābhedo 'pekṣyate, tathā tadbhedāya kāraṇabhedo 'pi nāpekṣitavyaḥ / api cānekakāraṇajanye 'pyekasmin kārye kāraṇavyāpāraviṣayabhedastenaiva varṇitaḥ, yathā rūpajñānasya --- cakṣuṣo rūpagrahaṇaniyamaḥ, samanantarajñānādupalambhātmatā, viṣayāttadākārateti / yadi ca kāryatulyatvaṃ na hetusāmyakṛtam, na kāryāddhetvanumānaṃ syāt, bhinnajātīyādapi tulyajātīyotpattisaṃbhavāt / hetvabhedaścenna [kks_52] kāryābheda upayujyate, kastulyajātīyādvijātīyasya janma nivārayet? tatra yathā vyāvahārikādabhedātkāryābhedastathā vyāvahārikādbhedātkāryabheda iti na viśeṣaḥ / syādetat --- kalpitaścedbhedaḥ kāryabhedāya prabhuḥ, na tarhi kalpitaḥ / na hyanyatparamārthasato lakṣaṇamarthakriyāsāmarthyāt / tulyamidamabhede 'pi / yo 'pi manyate --- yugapadviruddhārthakriyādarśanādbhedāvagatiḥ / tathā hi --- jananamaraṇavṛddhikṣayasthānagamanaśokaharṣādivividhaviruddhadharmasamupetamekadā viśvamupalabhyate / tadbhedavaditi gamyate / tasyāpīdamevottaramāvṛttyā --- dāhapākavibhāgeneti / katham? idaṃ tāvadayaṃ praṣṭavyaḥ --- ko viruddhārthaḥ? yadyekatrāsaṃbhavaḥ, so 'siddhaḥ / atha parasparavyavacchinnātmatā, jananādayaśca paraspararūpanivṛttyātmāna iti / na tarhyato bhedasiddhiḥ / ekasminnapi vahnau dagdhṛtvapaktṛtvadarśanāt / na hi parasparavyavacchedamantareṇa nānātvaṃ dharmāṇām / tataścedbhedaḥ, nānekadharmakamekaṃ kiñcitsyāt / atha parasparābhāvātmataiva virodhaḥ --- naikasmin sa eva bhavati, na ca bhavatīti / tato bhedāvasāyaḥ / tadasat / na hyevaṃ dharmāveva, kutastayorvirodhādbhedāvagatiḥ / khapuṣpādiṣu cobhayābhāvādubhayaprasaṅgaḥ / atha vadhyaghātakabhāvo (vadhyaghātuka@ -- edition) virodhaḥ --- harṣaḥ śokaṃ hanti śokaśca tam, evamitareṣvapi / tatrāpi nājāta eko 'nyaṃ nāśayati, nānyādhikaraṇam / tasmādekādhikaraṇo bhūtvā nāśayatīti vācyam / evaṃ ca tayorekādhikaraṇatvadarśanānna taddarśanenādhikaraṇabhedānumānamavyabhicāram / atha bhāvarūpatadvyavacchedātmāno dharmā virodhinaḥ --- nityatvānityatvamūrtatvāmūrtatvādayaḥ / tatsaṃbandhādbhedagatiḥ / tadapi na / yato nāvaśyam, yo yatra bhavati, sa taṃ vyāpnoti / na hi rathādayastatsaṃyogādayo vā nabho vyaśnuvate, anyān vā saṃyoginaḥ pṛthivyādīn, avacchinnatvāt / evamavacchinnā [kks_53] dharmā anavacchinnamanantamarthamāśrayanto 'pi na vyaśnuvate / ato naikasminnapi bhāvābhāvavirodhaḥ / yastu manyeta --- arthakriyābhedo 'rthakriyāvyavasthā / tato bhedādhigamaḥ / ekatve hi na vyavasthā yujyate / tathā ca payaso 'pi tailaṃ tilebhyaśca dadhi syāt / tathaikasmiñjāyamāne sarvaṃ jāyeta, naśyati ca naśyet / anyathā bheda eva śabdāntareṇoktaḥ syāt / taduktam --- sahotpattivināśau sarvaṃ ca sarvatropayujyeta iti / tasyāpīdamevottaram --- dāhapākavibhāgeneti / yadi kāryanānātvaṃ vyavasthā, na tayā tilānāṃ payasaśca bhedaṃ pratipadyate / atha payaso dadhno janma, nānyata iti vyavasthā / nānyatvaṃ siddhayā vyavasthayā pramitsitaṃ tallakṣaṇamanupraveṣṭumarhati, tasyā asiddhiprasaṅgāt / tasmāddadhijananaśaktistadabhāvaśca vyavasthā / tato bhedaḥ / na hyekaviṣaya ekasya śaktyaśaktī yujyete iti --- sa cāyaṃ virodhidharmayogo bhedaheturanantarameva nirāsi / yathā khalu dīrghakālāḥ padārthā mitakālairdharmaiḥ saṃbadhyamānāstaddharmāṇo 'taddharmāṇaśca na virodhapadabhājaḥ, tathā parimitadeśairvipuladeśā anantāśca / kathamanantasyāntavān dharma iti cet, vyatireke 'nivarcanīyatve vā nāstyasaṃbhāvanāvakāśaḥ / avyatireke 'pi dīrghakālasyeva mitakālaḥ / yo 'pi dīrghakālamarthaṃ na pratipadyate taṃ pratīdaṃ punaḥ paṭhitavyam --- dāhapākavibhāgeneti / eko 'pi vahniḥ kiñcideva dahati pacati ca / tathā ca dāhakaścādāhakaśca na bhidyate / tathā na dāhāntarāṇi pākāntarāṇi vā karoti tasminneva dāhye pākye ca / tathā bījādayaḥ pratyekaṃ samarthā api nāṅkurāntarāṇi janayanti, nāpi sāmagrī / tathā ca janakatvamajanakatvamiti / athaikasminneva janakaśaktiḥ, anyaṃ pradhvastamāgāminaṃ vaikaṃ kiṃ na janayati / atha tatraivaiṣāṃ sāmarthyam, nānyatra tulyajātīye 'pi / kutaḥ? tasyaivotpatteḥ, kāryagamyatvācca sāmarthyasya / tathā ca na śaktiraśaktiśceti virodhaḥ / abhede 'pi tarhi payasastilānāṃ dadhno 'nutpattau na virodhaḥ / tathā hi --- yasya tāvaddadhnaḥ payaso janma na tasya tilebhyo 'nutpattiḥ, yena śaktyaśaktivirodhād [kks_54] bhedaḥ syāt / kutaḥ? tilānāṃ payaso 'bhedāt / atha dadhyantarasyānutpattervirodhaḥ / tacca na, anyatrāśaktestatraiva śakterbījādīnāmiva / na hi samarthamityeva kāraṇaṃ sarvaṃ tulyajātīyaṃ janayati, ekasmādeva sarvatulyajātīyakāryotpattiprasaṅgāt / atha matam --- arthakriyāsu bhedena viniyogādbhedamadhyavasyāmaḥ / dadhne hi payo viniyujyate, na sikateti / tadapyanaikāntikam, ekatve 'pi bhedena viniyogadarśanāt / tadevārthavastu sahakārisametaṃ viniyujyate, na kevalam / atha matam --- bhinnameva tat, sahakārisannidhānopādhibhedāt / aupādhikastarhi pratyayamātraniveśī bhedaḥ, na paramārthataḥ / tathābhūtaśca bhāvabhedo hyanujñāyata eva / yo 'pi kṣaṇikatvena bhedamāha, tasyāpi bhedasya tulyatvātsarvaṃ sarvatra viniyujyate, na vā kiñcitkvacit, adṛṣṭasāmarthyatvāt / atha kalpanāviṣayādabhedāttatsiddhiḥ, parasyāpi tādṛśādbhedāditi na viśeṣa ityuktam / yo 'pyekasyobhayaṃ pratijānīte --- bhedamabhedaṃ ca, tenaikatrāpi viruddhadharmāveśamabhyupayatā durlabha eva dadhno janakatvājanakatvābhyāṃ tilapayasorvibhāga iti / tadevam --- ekasyaivaiṣa mahimā bhedasaṃpādanāsahaḥ // mbs_1.11 //vahneriva yadā bhāvabhedakalpastadā mudhā / ekatra kriyābhedopalabdheḥ, asaṃbhavasya cāsiddheḥ, adṛṣṭadarśanasya cābhedabādhane sāmarthyābhāvāt, viśeṣamātrahetutvāttasya ca tattvānyatvābhyāmanirvācyasya kalpanāspadatvāt, abhedādiva ca tādṛśāt kāryābhedasya bhedādapi tadvidhādbhedasyopapatteḥ, virodhasya cānaikāntikatvādasiddhatvādvā vyavasthāyāśca, viniyogabhedasya cānaikāntikatvāt, abhedādiva ca kalpitādbhedāttatsiddheḥ, bhedābhedayoścaikatra samavāye śaktyaśaktyorviniyogāviniyogayoścaikasamavāyasaṃbhavādekasyaivaiṣa ko 'pyacintyaḥ sāmarthyātiśayo nikhilabhedaprapañcasaṃpādanāyai prabhuḥ pāvakasyeva pākaploṣādipravibhāganimittaṃ yadopapadyate [kks_55] tadā bhedakalpanamakāraṇam, ekasmādapi tatsiddheḥ --- iti pūrvopasaṃhāraḥ / tadetadṛcābhyanūktam --- ‘etāvānasya mahimā'; iti / etatparimāṇamasya sāmarthyam --- yadeko 'pi ‘sahasraśīrṣā'; iti ‘yadbhūtaṃ yacca bhavyam'; iti / pūrvargdvayanirdiṣṭavividhaviruddhābhimatadharmakāryavyavahārāśrayaḥ kathamiti / ‘ataḥ'pratyakṣābhimatāt, ‘puruṣa evedaṃ sarvam'iti vādṛṣṭanirdiṣṭāt / ‘utāmṛtatvasya'iti vā devamanuṣyalokabhedena prapañcādekaikasmātsamastācca vṛddhataraḥ puruṣaḥ / tenāsmin parimitānāṃ viruddhābhimatānāmapyanante na samāveśo na yujyate / tadeva jyāyastvaṃ darśayati --- ‘pādo 'sya viśvā'; iti / kṛtsno 'pi tāvadbhūtaprapañco 'sya kanīyān bhāga iti, kiṃ punaḥ pratyekam / tathā hi --- ‘tripāt'ivāparimitamanantaṃ maraṇādibhūtaprapañcadharmaśūnyaṃ rūpaṃ ‘divi'pradyotāvasthāyāṃ vartate, pramodāvasthāyāṃ vā, sūryamaṇḍale, dyusthāne vā / tatra hi tadupāsyam / taddhi tasyopalabdhisthānamiti tatretyucyate / aparaḥ kalpaḥ --- kalpite 'pi kāryabhedādyavasthāyā vā kāraṇabhede kimiti na kāryāntaram? kimiti vā na saṃkaraḥ, viparītā vā vyavasthā? bhede 'pi payasaḥ, tilebhya eva tailaṃ na sikatābhyaḥ? bhinā api caikakāryāścakṣurālokādayaḥ, śaraśṛṅgādayaśca / bhede 'pi ca tilebhyastailaṃ payaso dadhi, na tu payasastailaṃ tilebhyo dadhi? yadi matam --- acintyebhyo bhāvasāmarthyebhyaḥ --- acintyānupapattito bhāvasāmarthyāni ‘kasmāt? katham?'; iti, kāryadarśanonneyavyavasthāni --- tebhyaḥ kāryasya bhedaḥ, vyavasthā, na viparyayaśceti / yadyevam, ekasyaiva so 'stu sāmarthyātiśayaḥ --- yadanekaṃ vyavasthitamaviparītaṃ ca kāryam / tanmātreṇa tatsiddheraprāmāṇikā bhāvānāṃ bhāvakalpaneti / syādetat --- vahnerapi śaktibhedanibandhanaḥ kāryabhedaḥ / tannaikasmādanekaṃ [kks_56] kāryam / tatra yadi vahnirapi kāraṇam, kathaṃ naikasmādanekaṃ kāryam? atha śaktīnāmeva kāraṇatvamabhipraiti / tatrocyate --- yathaiva bhinnaśaktīnāmabhinnaṃ rūpamāśrayaḥ // mbs_1.12 //tathā nānākriyāheturūpaṃ kiṃ nābhyupeyate / ekasyānekakāryayogavirodhācchaktibhedaḥ kalpyate / yadi caikasyānekasaṃbandhavirodhaḥ, kathaṃ nānābhūtābhiḥ śaktibhirekaḥ saṃbadhyate? tatra yathaikasyārthasvabhāvasya nānāśaktiyogaḥ, tathā nānākāryayogo 'pi kiṃ nānujñāyate? atha nānākāryayoge virodhaḥ, na nānāśaktiyoge / viśeṣaheturvācyaḥ / api ca śaktīnāmavyatirekādekamanekātmakamiṣṭam / tatraikatvaṃ svāśrayasamavāyinānekatvena ca virudhyate / kāryagatena tvāśrayāntarasamavāyinā virudhyata iti subhāṣitam! athārthāntaratvameva śaktīnām, āśrayārtho vācyaḥ / saṃśleṣaścet, na bhinnatve rūpāvibhāgalakṣaṇaḥ saṃśleṣaḥ, bheda eva na syāt / na nairantaryam, tacchaktidravyasaṃyuktasya dravyāntarasyāpi tacchaktitvaprasaṅgāt / na hi dravyasyānantaraṃ tacchaktervyavahitaṃ bhavati / na hi cakṣurdravyasyānantaraṃ rūpasya nānantaram / vibhutvāccākāśādīnāṃ sarvārthaśaktivyavadhānābhāvātsarvaśaktiprasaṅgaḥ / tasmādupakāraviśeṣātkutaścidāśrayaḥ / tatra yathā bhinnāsu śaktiṣu tadbhedādupakārān bhinnāneko 'rthasvabhāvaḥ karoti, tathā kāryāṇyapīti kasmānneṣyate? evaṃ tāvannānumāne 'pi bhedādhigamaḥ, nārthāpattyā ca / ye tu manyante --- satyametat, na pratyakṣaṃ bhedādhigamāyālam / itaretarābhāvāṃśo hi bhāvānāṃ bhedaḥ, na so 'kṣagocaraḥ / ‘bhāvāṃśenaiva saṃyogo yogyatvādindriyasya hi'; / tathā ca na liṅgagamyo 'pi, adṛṣṭasaṃgatitvāt / arthāpattirapi kāryavyavasthāhetukā syāt / sā asiddhe bhede vyavasthāyā (ms c; kāryavyavasthāyā -- edition) evānupapattestatrāyuktā / tasmātsadupalambhahetubhyaḥ pramāṇāntaramevābhāvāyopāsanīyam / vidhāyakādvā pramāṇāntarameva vyavacchedakamabhāvākhyam / tannibandhanā [kks_57] hi bhāvānāmasaṃkīrṇatā (@masaṃkīrṇasvabhāvatā -- edition) / yadavocan --- ‘vastvasaṃkarasiddhiśca tatprāmāṇyasamāśrayā'; / iti / tān pratyucyate --- anyonyasaṃśrayādbhedo na pramāntarasādhanaḥ // mbs_1.13 //nāsminnayaṃ nāyamayamiti bhedādvinā na dhīḥ / na khalu yadvyavacchidyate, yataśca vyavacchidyate, tayorapratipattau vyavacchedagatiḥ / nānapekṣitaviṣayaniṣedhyo niṣedho 'sti / san vā śūnyatāmāpādayet, na bhedamityuktam / teṣāmapi vacaḥ --- ‘gṛhītvā vastusadbhāvaṃ smṛtvā ca pratiyoginam / mānasaṃ nāstitājñānaṃ jāyate 'kṣānapekṣayā'; // tayośca pratipattiryadi nāsaṃkīrṇasvabhāvayoḥ, api tu vastumātratvena vyavacchedyavyavacchedāvadhivibhāgābhāvāt / na niṣedhasaṃbhavo 'rthamātre hyavibhāge / viṣayatvenāpekṣite na niṣedhyam / niṣedhyatvenāpekṣite na viṣayaviśeṣaḥ / tatrātyantāya niṣedhaḥ syāt / sa ca na siddhatvenāsiddhatvena vā yujyata ityuktam / kasyacittāvatkutaścid (kasyacitkutaścid ms c; kasyacitkutaścicca edition) bhedapratipattau sarvasya sarvato bhedagatiḥ syāt, aviśeṣāt / tasmādanenāsaṃkīrṇasvabhāvena bhinnāveva pratipadya viṣayaniṣedhyau ‘nedamiha'; ‘nāyamayam'; iti vyavacchedaḥ pratipattavyaḥ, saṃbhavānniyamācca / na cānyathā pratiyogitvam, sāmānyopalabdhau ca sthāṇau puruṣasyābhāva(ms a; puruṣābhāva@ edition)pratipattyabhāvāt / tathā ca siddhaviṣayaniṣedhyāṅgīkaraṇena vyavacchedamātravidhāyinyabhāvapratipattiḥ pratyātmamupalakṣyate / tathā ca itaretarāśrayatvam --- asaṃkarapūrvamabhāvajñānam, tataścāsaṃkarasiddhiriti / api ca na pramāṇānutpādamātrādabhāvajñānam, suṣuptādāvanutpatteḥ / tasmātsatsu pramāṇakāraṇeṣu pramāṇānutpādo 'bhāvajñānaheturiṣṭaḥ / na ca tasya svarūpabhedaḥ kaścit, yena sāmarthyātiśayāccakṣurādivadbodhakaḥ, kiṃ tu nāntarīyakatvāt / nāntareṇa prameyābhāvaṃ satsu pramāṇahetuṣu pramāṇānutpādaḥ / asatsu tu satyapi prameye tadabhāvātsyāditi / tathā ca liṅgavajjñānāpekṣaḥ pratipatterjanakaḥ, sa ca yadi vastvantarajñānam, [kks_58] nāsiddhe vastubhede sidhyati / jñeyabhedānumeyo hi jñeyānumeyānāṃ jñānānāṃ bhedaḥ / tathā ca vastubhedasiddhipūrvikaivābhāvādbhedāvagatiritītaretarāśrayatvam / athātmano 'pariṇāmaḥ / na sa stimitāvasthā, sarvāpratipattau kasyacidabhāvasyānavagateḥ / tasmātsatyapi vastvantarajñānarūpapariṇāme tajjñānarūpapariṇāmābhāvo 'bhāvajñānahetuḥ / na caiṣa viśeṣaḥ prāgvastubhedasiddheḥ sidhyatīti tadevetaretarāśrayatvam / ye tvāhuḥ --- darśanādeva bhāvānāṃ bhedaḥ sidhyati / tathā hi --- nirvikalpasya pratyakṣasya sāmānyaviṣayatvamapākurvatoktam --- ‘tadayuktaṃ pratidravyaṃ bhinnarūpopalambhanād'; iti / yastu saṃyogātsamavāyādvā saṃkaraḥ, so 'bhāvākhyena pramāṇenāpanīyata iti / te prāgeva pratyuktāḥ / ye 'pi --- vidhāyakapratyakṣapuraḥsaraṃ pratyakṣāntarameva vastugrahaṇapratiyogismaraṇetikartavyatānugṛhītākṣapratilabdhajanma vyavacchedakaṃ manyante / yathaiva savikalpasya vastugrahaṇasya paścājjanma, śabdasmaraṇavyavadhiśca --- na cānaindriyakatvam, itikartavyatāviśeṣānugṛhītādindriyāttadutpatteḥ --- evaṃ nāstītyapi jñānasyeti bruvantaḥ / tān pratīdameva vaktavyam --- anyonyasaṃśrayādbhedo na pramāntarasādhanaḥ / pratyakṣāntarasādhana ityarthaḥ / ‘ayamasau na bhavati'; iti jñānaṃ pratyakṣaṃ vā pramāṇāntaraṃ vā / sarvathā viṣayaniṣedhyavibhāgādṛte na niṣedhasaṃbhava iti / kiṃ ca mīyamānaikarūpeṣu na niṣedho 'vakāśavān // mbs_1.14 // api ca sanmātrarūpe sarvatra pratīyamāne tatsvabhāveṣu vastuṣu netarābhimata itarābhimatapramāṇānutpādaḥ, satsvabhāvatvāttayoḥ / ‘sat'iti ca sarvatra pramāṇasadbhāvāt / pramāṇābhāvāccetaretarābhāvajñānamiti / nanu nārthānāṃ kiñcidabhinnaṃ rūpam / pratyabhijñānāddhi tadavagamyate (tadavagamyeta ms a; tadgamyeta edition) / na cārthamātraṃ dṛṣṭavato 'rthāntare sa evāyamiti pratyabhijñāsti yathaikāṃ gāṃ dṛṣṭavato gavāntare / sacchabdapratyayānuvṛttistu pācakādivadyoganibandhanā / pramāṇaviṣayo hi ‘san'; [kks_59] ityucyate / naitatsāram / na cedabhinnarūpapratipattiḥ, nirviṣayatvameva pramāṇasyāpadyeta / yato na vyavacchedamantareṇa bhedapratītiḥ / na vyavacchedaḥ kevalaḥ, na vidhisahitaḥ, na vidheḥ paścātpramāṇasya vyāpāraḥ / na vidhireva vyavaccheda iti varṇitam / tatra yadyekamapi na gamyate nirviṣayataiva syāt / apratyabhijñānaṃ ca yadi govailakṣaṇyāducyeta satyapi sanmātrarūpānugame, gavāntare 'pi tanna syāt, devadattavailakṣaṇyāt / na hi yādṛśo devadattasya punardarśane ekatvapratyayastādṛśo gavāntare / athāsti tatra tāvatpūrvāparānusandhānam, na tu sataḥ sadantare / kiṃ ca bhoḥ anusandhānādekatvam, nābhinnarūpasaṃvidaḥ / nedānīmabhinnadeśakālo 'rtha ekaḥ syāt / deśakālabhede hi so 'yamiti pūrvāparānusaṃdhānam / gomaṇḍale ca mahiṣamaṇḍalavilakṣaṇe deśabhede 'pyabhinnarūpānugatāt prathamādeva nirvikalpakātpratyayādekārthapratipattiriṣyate / na ca tatra kālabhedābhāvātso 'yamityavamarśaḥ / yathoktam --- nirvikalpakabodhe 'pi dvyātmakasyāpi vastunaḥ / grahaṇaṃ lakṣaṇākhyeyaṃ jñātrā śuddhaṃ tu gṛhyate // na ca yathā maṇikaṃ dṛṣṭavato maṇikāntare 'nusandhiḥ tathā śarāvaṃ dṛṣṭvā tatra mṛjjātirapyapahnūyeta / athāsti tatrāpi, na tu yathā maṇikāntare sāmānyarūpāṇāṃ bhūyastvādutkaṭaḥ, alpasāmānyānugamāt / sadantare 'pi tathaiva syāt / vistareṇa caitadupariṣṭādabhidhāsyata ityalamatiprasaṅgena / bhedābhedāvabhāse dve vijñāne cetparīkṣyatām / yadi matam --- vidyete tāvadanuvṛttavyāvṛttābhe dve vijñāne / na hi tayorabhāve 'nuvṛttavyāvṛttavyavahāra saṃbhavaḥ / na ca vijñānarūpādanyo 'rthavyavasthāhetuḥ / tasyāhetutve 'bhedo 'pi na sidhyet / naitatsāram / na hi vijñānamityevārthaṃ (@mityevārthatattvaṃ -- edition) vyavasthāpayati / tadapi hi parīkṣyam --- yuktyā virudhyate neti, pramāṇotthaṃ neti / na khalvalātacakrādivijñānebhyo 'rthatattvavyavasthā / syādetat / [kks_60] na pratyakṣaṃ yuktyāpabādhyate / satyam / pratyakṣataiva bhedajñānasya netyāveditam, yathā kṣepīyassarvatodiksaṃyogakāritasyālātacakrajñānasya / tat sadapyapramāṇotthaṃ pratyakṣasarūpaṃ svapnadṛśyālātacakrādijñānavanna tattvāvagamanimittam / nanūktena prakāreṇa pramāṇādanyato 'pi bhedajñānasyodayo na saṃbhavati / ko vānyathāha? na hi paramārthato bhedāvagamo 'sti / yadi syāt, kathaṃ bhedo 'pahnūyeta? apahnave vā kathaṃ tadavagamaḥ / nāvagamyamasti, avagamyate ceti durghaṭam / kiṃ tarhīdam? avidyā vibhramaḥ / yathāvabhāsaṃ vedyasadbhāve ca na vibhramaḥ, kiṃ tu samyagjñānam / asato cāvagamo 'nupapannaḥ / tasmānna paramārthataḥ sattvena nirucyate, nāpyasattvena, loke siddhatvātsarvapravādeṣvityuktam / api ca jñānadvaye 'smiṃścatasraḥ kalpanāḥ saṃbhavanti --- jñānabhedātsāmānyavyaktivibhāgena vastudvayam, yathāhuḥ saṃsargavādinaḥ / ekaṃ vā sāmānyaviśeṣātmakaṃ vastu, yathāhuranekāntavādinaḥ / viśeṣā eva vā vastūni / teṣāmātyantikabhedaniścayāsāmarthyāttadupādānastadviṣaya evābhedaḥ kalpanājñānagocaraḥ / dṛṣṭā hi bhinneṣvabhedakalpanā ‘vanam'; iti --- yathāhurātyantikabhedavādinaḥ / abhedo vā paramārthaḥ / tasyānavacchinnasyānantasya tathā niścetumaśakteranāditvāccāvidyāyāstadupādānāstadviṣayā bhedaparikalpanāḥ / dṛṣṭā hi taraṅgabhedādabhinne candramasi bhedakalpanā / tannāparīkṣya tattvaniścayaḥ / tatra parīkṣāyām --- na tāvaddvayamaikātmyaprakhyānānavakalpanāt // mbs_1.15 //samavāyakṛtaṃ taccenna bhedasyāparicyuteḥ / na tāvaddve vastunī sāmānyaviśeṣau, prakhyābhedāt / samānādhikaraṇatvena hīme prakhye jāyete ‘san ghaṭaḥ, gauḥ svastimatī'; iti / na vyadhikaraṇatvena yathā nīlapītaprakhye, yathā vā ‘daṇḍo devadattaḥ'; iti / nāpi viśeṣaṇaviśeṣyabhāvena yathā ‘daṇḍī'iti, saṃbandhasyāpratibhāsanāt / na ca vastubhedaviṣayatve sāmānādhikaraṇyamavakalpate satyapi saṃbandhe / saṃbandhidvayaṃ viśeṣaṇaviśeṣyatvena dvābhyāmekayā vā buddhyā gṛhyate, na tu parasparātmatvena / parasparātmatvena ceha pratipattiḥ pratyātmavedanīyā / vipratipatteśca sāmānyaviśeṣayor [kks_61] bhede / nānyathā vipratipadyeran / sāmānyapratyakṣe ca viśeṣapratyakṣābhimānāt / anyathā dhūmadṛṣṭāvivāgnau parokṣābhimānaḥ syāt / syādetat --- na saṃbandhamātrādbhedapratipattiḥ, api tu saṃbandhaviśeṣātsamavāyāt / sa hi vastusaṃśleṣātmakaḥ / tanna, samavāye 'pi tābhyāṃ rūpabhedasyānapāyāt, anyathā bhedābhāvādasaṃbandhāt / tathā ca naikātmyena prakhyā yujyate / asti ceyam / atastayā viruddhaḥ prakhyābhedo na vastubhedavyavasthāyai prabhavati / svayaṃ vā vyāhatatvāt, ekādhikaraṇatvenotpatteḥ (ekādhikaraṇatvenopapatteḥ edition) / nanu bhede 'pi parasparātmatvena pratipatternimittaṃ samavāyaḥ / tasya khalveṣa sāmarthyātiśayaḥ, yena bhedavatāmarthānāṃ bhedaṃ tirodadhāti / tathā ca te 'bhedena prakāśante / atrocyate --- bhedāntardhānasāmarthyaṃ tasya bhede 'pi cenmatam // mbs_1.16 //hantaikasyaiva tatkiṃ na yadevamavabhāsate / samavāyasāmarthyāccedbhedavatorabhedavatorabhedāvabhāsaḥ, hantaikasyaiva vastunaḥ sāmarthyaviśeṣānnānāvabhāso 'bhyupeyatām / vyarthā vastubhedakalpanā / na hyasti viśeṣaḥ --- yato bhinnayorabhedaprakāśasaṃbhavaḥ, naikasya nānāvabhāsasaṃbhava iti / nanu jvalanāyoguḍādiṣu dṛṣṭamevaṃvidhaṃ saṃsargasya sāmarthyam / tatra darśanātsaṃbhavī saṃsargādbhedavatsvabhedāvabhāsaḥ / naikasminnānāvabhāsaḥ, adarśanāt / ucyate --- dṛṣṭaḥ saṃsargadharmo 'yaṃ yadyekamapi vai tathā // mbs_1.17 //nānāvabhāsate citraṃ rūpamekaṃ tathā matiḥ / dṛṣṭaṃ khalvekamapi vividhāvabhāsam, yathā citraṃ rūpam / taddhi khalu na nīlādisamāhāramātram / teṣāmavayavasamavāye rūpāntarānabhyupagame cāvayavino nīrūpatvaprasaṅgāt / na ca nīrūpatvamevāvayavinaḥ / rūpasaṃskārābhāve hi na sa cākṣuṣaḥ syāt / na ca rūpisamavāyātsaṃkhyākarmādivaccākṣuṣatvam / evaṃ hyuktam --- ‘mahatyanekadravyasamavāyādrūpāccopalabdhiḥ'; iti / sarvaścetthamavayavī nīrūpaḥ syāt / atha nārūpaḥ pratīyata iti nāyaṃ prasaṅgaḥ, [kks_62] citro 'pi tatheti nārūpaḥ / taccāsya rūpaṃ nīlapītādinirbhāsaḥ / tathā nagaratrailokyādibuddhayo vividhaviṣayākārā nirbhāsante bhedābhāve 'pīti viṣayākārajñānavādino manyante / na caikabuddhitattvāvyatirekādviṣayākārāḥ parasparato 'pi vyāvartante, prāgeva buddheḥ / syādetat --- citramapi rūpaṃ saṃsargādevaikārthasamavetasamavāyalakṣaṇāttathāvabhāsate / tadasat / yataḥ --- na ca saṃbandhisaṃbandhaḥ saṃsargo vyavadhānataḥ // mbs_1.18 // saṃśleṣo hi saṃsargaḥ / tataśca paraspararūpāvabhāsaḥ / sa cāvyavadhāne yujyate / na tu svāśrayābhyāṃ vyavadhāne / avayavāvayavirūpayorekavyavadhāne 'pyasaṃśleṣaḥ, kimu dvayavyavadhāne / kiṃ ca vyavahāre paropādhau sarvā dhīrvyāvahārikī / ayathārthā yadā bhāvabhedakalpastadā mudhā // mbs_1.19 // yasya khalu ‘śuklo gauḥ'; ityādibuddhayo vyavahārāṅgabhūtā dravyeṣu guṇajātyupādhinibandhanāḥ tasyaitā na yathāvastu, jātiguṇadravyāṇāmanyonyamarthāntaratvāt / tathā ca na vastunibandhano vyavahāraḥ, buddhyānupadarśitasyāvyavahārāṅgavādbuddhyupadarśitasya ca tathābhāvāt / evaṃ ca pratyayaviracitenaivāyamarthena vyāvṛtto vyavahāro 'nuvṛttaśceti vyarthā vastubhedakalpanā, kalpitasyāpi tasya vyavahāre 'nupayogāditarasya copayogāt / yathārthatvāya hi vyāvahārikīṇāṃ buddhīnāṃ vastubhedaḥ kalpyate / kalpite ca tasmin paropādhitvāttāsāṃ nāyathārthatvaparihāraḥ / syādetat --- asati vastubhede 'yathārthamapyanuvṛttavyāvṛttāvagrahaṃ vyāvahārikaṃ vijñānaṃ nodetumarhati, bījābhāvāt / na khalu sthāṇuśakalādiṣu puruṣarajatādivibhrāntayo nirbījāḥ, sāmānyanibandhanatvāt / ucyate --- ayathārthadhiyo bījamavaśyaṃ bāhyameva na / dṛṣṭastimirakāmādirāntaro 'pi hyupaplavaḥ // mbs_1.20 // [kks_63] na viṣayadoṣādeva sādṛśyāderayathārthajñānam, ādhyātmikebhyo 'pi tu doṣebhyastimirakāmaśokādibhyaḥ / tatrāsati vastubheda ādhyātmiko doṣo 'vidyālakṣaṇo vyāvahārikajñānabījamiti nārtho vastubhedena / astu tarhyekaṃ dvyātmakam / evaṃ hi parasparātmapratipattiśca sāmānyaviśeṣayoḥ kalpate / vastuviparītaśca nārthasāmarthyātiśayaḥ kalpayitavyaḥ / vastunibandhano vyavahāraḥ, na vyāvahārikajñānānāmayathārthā vṛttiḥ / syādetat --- ekasya dvyātmakatā virodhavatī / ekaṃ ca dvyātmakaṃ ceti vipratiṣiddham / api ca sāmānyaṃ bhedāntarānuyāyi / tato vyāvṛttasvabhāvo bhedaḥ / tayorekatvaṃ hi virodhādaśakyāvaham / naitatsāram / viruddhamiti naḥ kva saṃpratyayaḥ? yatpramāṇaviparyayeṇa vartate / yattu yathā pramāṇenāvagamyate tasya tathābhāve viruddhatvābhidhāne kaṃ batāyamāśritya hetuṃ viruddhatvāviruddhatve vyavasthāpayet? pramāṇaṃ caikasya sāmānyaviśeṣātmakatāmavagamayati, vyāvṛttyanuvṛttibhyāṃ prakhyārūpabhedātsāmānādhikaraṇyāvagamācca (aikādhikaraṇyāvagamācca edition) / tadidamasāṃpratam, yato nedṛśāṃ vipratiṣiddhārthajñānānāṃ prāmāṇyameva yujyate saṃśayajñānavat / anyathā saṃśayaviṣayo 'pi dvyātmā syāt, dvyābhāsatvāttasya sāmānādhikaraṇyācca tadavabhāsayoḥ / atha matam --- na saṃśayite rūpasamuccayāvagamaḥ, yathā sāmānyaviśeṣavati, ‘ayaṃ vā, ayaṃ vā'iti pratīteḥ / mā bhūtsamuccayaḥ, vikalpaḥ syāt / so 'pi na, vastuno vikalpānupapatteḥ / ekamapi tarhi na dvyātmakam, ekasya dvyātmakatāvirodhāt / tatra yathā saṃśayajñānaṃ vipratiṣedhādapramāṇaṃ tathā sāmānyaviśeṣapratipattirapi, aikādhikaraṇyāt / syādetat --- na saṃśayajñānaṃ vipratiṣedhādapramāṇam, nirṇayajñānena tu bādhanāt / yatra tarhi na nirṇayastatra vikalpātmatā syāt / api ca yathā bādhāyāmekasyāprāmāṇyaṃ nirākaraṇāt, evaṃ virodhe 'pi dvayorekasya vā jñānasya viruddharūpopagrahe tadrūpādhigatyoranyonyanirākaraṇāt / tatraikanirākaraṇe [kks_64] itarasmānniścayaḥ / parasparanirākṛtau tulyabalatve sandeha iti na saṃśayajñānādekasya sāmānyaviśeṣapratipattirviśiṣyate / tasmādihānaikāntikaṃ vastvityevaṃ jñānaṃ suniścitamiti svapakṣopavarṇanam / api ca ekatvamavirodhena bhedasāmānyayoryadi / na dvyātmatā bhavedekataranirbhaktabhāgavat // mbs_1.21 // avaśyamanena padārthānāṃ bhedābhedau vyavasthāpayatā --- yathā tāvatsāmānyamabhinnaṃ viśeṣā bhidyanta iti --- bhedābhedayorlakṣaṇaṃ vācyam / tatra rūpavirodho 'nyonyābhāvo bhedalakṣaṇam / viparyayo 'bhedalakṣaṇam / rūpavirodhāddhyanyonyābhāvaparyāyādviśeṣā bhidyante / bhidyamāneṣvapi teṣu sāmānyamabhinnam, viparyayāt / tatra sāmānyaviśeṣayoryadi svarūpavirodho 'nyonyābhāvaḥ, naikatvaṃ bhedānāmiva parasparam / atha sāmānyaviśeṣabuddhyeraikādhikaraṇyenotpatteḥ svarūpavirodho 'bhyupeyate, na tarhyekaṃ dvyātmakam / sāmānyaviśeṣayoḥ svarūpavirodhābhāvādasati bhede dvitvānupapatteḥ / yathā na sāmānyāṃśo dvirūpo viśeṣāṃśo vā rūpavirodhābhāvāt --- tatraikasminnirbhakte dvitvābhāvāt --- tathā sāmānyaviśeṣayorapi sāmānādhikaraṇyabuddheryadi na rūpavirodhaḥ, na parasparātmābhāvaḥ (ms b; parasparābhāvaḥ edition) / dvitvaṃ na yujyate / atha rūpavirodhaḥ, naikatvamiti / yadi matam --- na svarūpavirodhānnānātvam, tadabhāvāccaikatvam, yena sāmānyaviśeṣayoḥ svarūpavirodhābhāvāddvitvaṃ na syādanyatarasyeva bhāgasya / kiṃ tu buddhe rūpabhedābhedābhyām / sāmānyaviśeṣayośca parasparātmatvena pratipatterasatyapyanyonyābhāvalakṣaṇe svarūpavirodhe buddhe rūpabhedāddvitvam / aṃśe tu rūpābhedādekatvam / ato vastuno dvirūpabuddhigrāhyatvād dvyātmateti / tatrocyate --- aikātmyabuddherbhāge cedevaṃ vastuni tarhyasau / na cetkutastyamekatvamasti ced dvyātmatā katham // mbs_1.22 // yadi tarhi buddherekarūpopagrāhitvādabhedoṃ 'śasya, vastu vicāryam --- [kks_65] tatrāpi buddhiḥ kimekarūpopagrāhiṇī na veti / tatra yadi naikarūpopagrāhiṇī vastuni buddhiḥ --- sāmānyaviśeṣātmakaṃ hi vastu --- taddvirūpabuddhyupagrāhyam, kathamekatvaṃ vastunaḥ? buddhirūpābhedasyābhedalakṣaṇasyābhāvāt, rūpabhedasya ca bhedalakṣaṇasya bhāvāt / athaikarūpopagrāhiṇyeva vastuni buddhiḥ, na dvyātmakatvamaṃśavadeva / atha matam --- buddhirūpabhedaḥ parasparātmābhāvaśca (mss ab; parasparātmatābhāvaśca -- edition) bhedalakṣaṇam / tatra gavādayo bhedā bhinnarūpabuddhyupagrāhyāḥ parasparānātmānaśca, na tu sāmānyaviśeṣau, buddhirūpabhede 'pi parasparātmatvena pratipatteḥ / evamapi sāmānyaviśeṣayorbhedalakṣaṇena virahānna dvyātmatā, aṃśavadityuktam / yadi manyeta --- buddhirūpābhedaḥ (ms b; buddheḥ rūpābhedaḥ -- edition) parasparātmapratipattiśca dve abhedalakṣaṇe / tatrāṃśasya rūpābhedādekatvam, ubhayostu parasparātmatvapratīteḥ / viśeṣāṇāṃ tu na buddhe rūpāvibhāgaḥ, na parasparātmapratipattiriti bhinnā iti / evamapyabhedalakṣaṇe sati parasparātmapratipattau, ubhayābhāve ca bhedalakṣaṇe 'vidyamāne, na dvyātmatā / na caikasyābhedasya dve lakṣaṇe yujyete / lakṣaṇābhedo hyabhedaṃ vyavasthāpayati, tadbhedaśca bhedam / lakṣaṇabhede 'pi cettattvam, anyatvaṃ ca lakṣaṇābhede 'pi yadi, vyarthataiva lakṣaṇasya syāditi / api ca sāmānyaviśeṣayorabhede, buddhyantarasya vaiyarthyamekāṃśa iva cāpatet / nānātvādarthavattā cedekatvādvyarthatā na kim // mbs_1.23 // buddhyantarapravṛttireva sāmānyaviśeṣayorekavastvātmatāmapākaroti / sā hi nānātmatve bhedeṣvivārthavatī, anadhigatādhigamāt / ekatve tu yathā sāmānyaviśeṣavibhāgayoḥ svabuddhisamadhigatayorna vilakṣaṇaṃ buddhyantaramarthyate, tathā sāmānyabuddherna buddhyantaraṃ vilakṣaṇaṃ viśeṣādhigamāya prārthyeta / tathā viśeṣabuddherna sāmānyādhigamāya / atha nātyantamavyatirekaḥ sāmānyaviśeṣayoḥ, vyatireko 'pi tu / tatra vyatirekādarthavatteti / tadasat / evamapi kuta etat --- vyatirekādarthavattvaṃ bhedavat, na punaravyatirekādekāṃśavadvaiyarthyam? [kks_66] tulyayorhi bhedābhedayoḥ kuta etat --- bhedādekayā buddhyā na grahaṇam, na punarabhedādgrahaṇamiti buddhyantaravaiyarthyam? autsargikaśca hetvabhāve phalābhāvaḥ svabhāvasiddhaḥ / tasya hetubhāve phalabhāvo 'pavādaḥ / tatrābhede hetubhāvādekayaiva buddhyobhayādhigamo yuktaḥ / naikatve 'nyatarādhigamaheturnāstīti śakyaṃ vaktum / athāpi kathañcinnāstītyucyeta / tathāpyasti tāvat, ekatvāt / tatra hetubhāvāt phalabhāvaḥ syāt, tasya kāraṇatvāt / na tvabhāvo 'bhāvasya kāraṇam / svabhāvasiddhastvabhāvaḥ phalasya / tasya hetunibandhanaḥ phalabhāvo nivartakaḥ / sa ca heturubhayatrāsti tāvat / asattvaṃ tvanupayogam, akāraṇatvāditi / api ca sāmānyaṃ na hi vastvātmā na bhedaścitra eva saḥ / tasyānanvayato bhedavādaḥ śabdāntarādayam // mbs_1.24 // yasyaikamubhayātmakaṃ vastu na tasya sāmānyamātraṃ vastuna ātmā na viśeṣamātram / tanmātratve vastubhedaprasaṅgāt / tasmāt saṃbhinnobhayarūpaḥ śabalo vastvātmā / na ca śabalasyānyatrānugamaḥ / yasya tvanugamaḥ sa vasturūpaṃ na bhavati / tathā ca śabdāntaramavalambya bhedā eva satyā ityetatpratipādyate śabdāntareṇa vā hetunā dvyātmakamekamiti / anuganturavastusvabhāvatve kalpanāviṣayatvāt / syādetat --- mā bhūdvastu tadaṃśatvaṃ tu na vāryate / anyathā nirbījā kalpanāpi na bhavet / kaḥ punarayamaṃśo nāma / na tāvadvastveva / tanmātrarūpatve vastuno bhedaprasaṅga ityuktam / nāpi vastuno 'nyatsvayaṃ vastu, sāmānyaviśeṣatadvatāṃ trayāṇāṃ vastūnāṃ prasaṅgāt / atha na vastveva nānyatsvayaṃ vastu / pariśeṣāt kalpanāviṣayastattvānyatvābhyāmanirvacanīyaḥ / nanu nāṃśoṃ 'śino 'rthāntaraṃ nāpi sa eva, ubhayathānaṃśatvāt / nāpyavastu, ata eva / na hi khapuṣpaṃ kasyacidaṃśo bhavati / tatrāṃśānugame vastvevānugataṃ bhavati tasya tadavyatirekāt / naitatsāram / [kks_67] ananugamādaṃśāntarasya kiṃ na vastuno 'nanugamaḥ / api tvananugama (api tvananugama -- edition) eva tasya samudāyātmakatvādekābhāve 'pyabhāvāt / tathā hi --- itaretarāpekṣau vā sāmānyaviśeṣau vastu, tatsamāhāro vā / ubhayathārthāntare viśeṣasyābhāvānna vastvanvayaḥ / pratyekamanapekṣayorvastutve nobhayātmakamekaṃ vastu syāditi suṣṭhūcyate --- tasyānanvayato bhedavādaḥ śabdāntarādayamiti / yadi vākhilabhāvānāmabhedāttadatattvataḥ / abhedavādāśrayaṇaṃ syādanyavidhayā girā // mbs_1.25 // aṃśānuvṛttyā vā vastvanugame 'dvaitavādaḥ / tathā hi --- gauḥ svatastāvadgauḥ, saddravyādirūpānugamādaśvavastuno 'nugamādaśvaḥ / tadevaṃ gaurgauścāśvaśca / aśvo 'pi tāvadaśvaḥ saddravyādirūpānugamena govastuno 'nvayādgauḥ / tadevamaśvo 'pyaśvo gauśca / tadevaṃ sarvabhāvānāṃ tadbhāvānyabhāvābhyāmabheda ityadvaitaṃ jagadityuktamanyaprakārayā vācā / satyam, dvaitamapyasti / yatastadbhāvānyabhāvābhyāmabhedaḥ / naitatsāram / gaurapi cedaśvo gauścāśvaśca / tatkuto 'nyatvam? gauraśva ityapi (gauścāśvaścetyapi -- edition) bhedābhidhānamanibandhanameva / siddhe hi gavāśvabhede etadupapadyate / gavāśvasya tu pratyekaṃ gavāśvatve bhedābhāvādanibandhanameva tat / nanu viśeṣāṃśānāṃ vyāvṛtteranyatvasiddhiḥ / tathā ca dvaitādvaitātmakaṃ jagaditi / atha viśeṣavyāvṛtteranyatvasiddhiḥ / kimubhayarūpatvādvastuno vastvantare 'nugamo nāsti? aśvavastu govastu na bhavati / athāstyanugamaḥ, aśvo 'pi gaurbhavati? tatra pūrvasminkalpe vastuno 'nanvayādanuyataścāvastutvādbhedavāda ityuktam / atha viśeṣavyāvṛttāvapi tadvastvanugatam, bhavatyaśvo gauḥ (bhavatyaśvo 'pi -- edition) / kuto 'nyatvasiddhiḥ? yadi matam --- anugataṃ cānanugataṃ cāśve govastu / bhavati cāśvo gauḥ / gaustu gaureva / bhavatyeva hi tatra govastu / tato 'nyatvasiddhiriti / atha govastu kathaṃ vaktavyam? kiṃ yadgaurbhavatyeva, atha yanna bhavatyapi? tatra pūrvasyāṃ kalpanāyāṃ na vastuno 'nugama ityananvitāni vastūni / dvitīyasyāṃ [kks_68] vastuno vastvantare 'nvayādadvaitam / sarvathā yena viśeṣeṇāyamaśvādgovastu vyavasthāpayatyanyat tadviśeṣayujastu tasyānanvayādbhedavādaḥ / athānanvayadoṣānna viśeṣamāśrayati abhedavāda iti na dvaitādvaitakalpanopapadyata iti / dravyaparyāyārthakānāṃ naya etena vāritaḥ / teṣāmapi dravyanayaḥ paryāyanaya eva vā // mbs_1.26 // ye ca --- dravyaṃ nityaṃ mṛtsuvarṇādi / tasya (tasya tu ms a; tasya ca -- edition) ghaṭarucakādayaḥ paryāyā viśeṣākhyā apāyina upāyinaścāvyatirekāḥ / na ca te dravyameva, tasya sthitimattvāt / na ca tato 'tyantaṃ vyāvartante, bhedenānupalabdheḥ / dravyasyaiva rucakādirūpeṇa pratyayāt / evaṃ dravyaparyāyarūpaṃ vastu / atha (ms b; atha -- edition) tu dravyameva syāt, vardhamānakabhaṅgena rucakakriyāyāṃ na kiñcidutpannaṃ naṣṭaṃ veti prītiśokau tadarthinorna syātām / atha tu paryāyamātram, hemārthino madhyasthatā na syāt / paryāyamātre hi hemni hemno vināśātparyāyavināśe kathaṃ madhyasthatā? utpāde vā? tasmāddravyaparyāyarūpatvādvastuna utpattisthitibhaṅgānāmekatra saṃbhavāddravyarūpasthitermādhyasthyam, paryāyayorutpattivināśābhyāṃ prītiśokāvavakalpete iti --- manyante / tannītirapyanenaiva nirākṛtā prakāreṇa / tathā hi --- teṣāmapi vastuno vastvantarānvaye 'pi bhāgābhāvāddravyamātraṃ syāt / atha na vastvanveti dravyaparyāyarūpatvādvastunaḥ, paryāyāntare ca paryāyāntarasyānanugamādananvitāni tarhi vyāvṛttasvabhāvāni vastūni / yasyānugamaḥ kalpyate tanmātrarūpasyāvastutvātparyāyamātram / avasthitaṃ hi dravyamucyate / na caivamavasthitaṃ kiñcidekaṃ vastvasti / vastunastvapoddhṛtasyāṃśasyāvasthānakalpanā kalpanaiva / vastunaścitratvāt, tasya cātathābhāvāditi / api ca utpādasthitibhaṅgānāmekatra samavāyataḥ / prītimadhyasthatāśokāḥ syurna syuriti durghaṭam // mbs_1.27 // [kks_69] yasya khalu dravyātparyāyā bhidyante tasya --- dravyamātrārthino dravyasya sthitervināśābhāvādapūrvasyānutpādānmadhyasthatā, rucakārthinastasyāpūrvasyotpatteḥ prītiḥ, vardhamānakārthinastasya vināśācchokaḥ --- iti vyavasthā kalpate / yasya tu na paryāyebhyo 'nyaddravyaṃ (ms a; yasya tu paryāyebhyo 'nanyaddravyaṃ -- edition) na dravyādanye paryāyāḥ, tasya utpattisthitibhaṅgānāmekatra samavāye dravyārthino madhyasthatā bhavet, na bhavecca / prītiśokau syātām, na syātām / na hi taddravyamavatiṣṭhata eva, vinaśyatyapūrvaṃ cotpadyate / tatra vināśādapūrvotpatteśca prītiśokau syātām, na madhyasthatā / madhyasthatā ca sthiteḥ syāt --- iti durghaṭamāpadyeta / tathā vardhamānakārthinastannāśācchokaḥ syāt / na ca syāt, sthiteḥ / prītiśca tasyāpūrvasyotpādātsyāt / na ca bhavet, pūrvasyaiva sthiteḥ / vināśācca śokaḥ syāditi / atha bhedo 'pyastīti nāyaṃ doṣaḥ / abhedo 'pyastīti kiṃ na bhavati? atha nātyantamabhedaḥ, tena na saṃkaraḥ / nātyantamabheda iti vyavasthāpi na yujyate / na cāsya kiñcitkvacidekāntataḥ sarvatrānekāntamabhyupayataḥ, yenāyaṃ viśeṣa ucyate --- nātyantamabheda ityasaṃkara iti / tathā ca naikāntaḥ sarvabhāvānāṃ yadi sarvavidhānataḥ / apravṛttinivṛttīdaṃ prāptaṃ sarvatra hī jagat // mbs_1.28 // yadā hi sarvaprakāreṣvanaikāntikatvaṃ bhāvānām, tathā sati --- nāyaṃ lokaḥ kvacidabhimatasādhanatāprakāramavadhārya pravarteta, yato nāsau tathaiva / nāpi nivarteta, yato nāsāvatathaiva / tathā duḥkhahetorna nivarteta, nāsau tathaiva / nāpi na nivarteta, yato nāsāvatathaiva --- iti kaṣṭāṃ bata daśāmāpadyeta / atha vā yaduktam --- prītimadhyasthatāśokāḥ syurna syuriti durghaṭamiti, tatra brūyuḥ --- sarvavastuṣu sarvaprakārāṇāmanaikāntikatvātkā durghaṭatā? tathā hi --- prītimadhyasthatāśokā naikāntataḥ santi, naikāntato na santīti / atrocyate --- naikāntaḥ sarvabhāvānāmiti / yadi khalu prītyādīnāṃ sadasattve [kks_70] naikāntike ('naikāntike -- edition) --- na prītyarthī prītisādhaneṣu pravarteta, prītervidyamānatvāt / nāpi na pravarteta, tasyā abhāvāt / tathā duḥkhanivṛttyarthī na duḥkhasādhanasaṃparkaṃ pariharet, tasyāsattvāt / nāpi na pariharet, tasya sattvāt --- ityapravṛttinivṛttikaṃ bata viśvamāpannamiti / evaṃ tāvanna dve vastunī, naikaṃ dvyātmakam / tatra dvayamavaśiṣyate --- bhedaḥ satyaḥ, tadupādānābhedakalpanā / abhedo vā satyaḥ, tadupādānā bhedakalpaneti / tatra --- āpekṣikatvādbhedo hi bhedagrahapurassaraḥ / naikajñānaṃ samīkṣyaikaṃ na bhedaṃ tattvahānataḥ // mbs_1.29 // na bhedamupādāyābhedakalpanā / kutaḥ? āpekṣiko hi bhedo nānyamanapekṣya śakyate grahītum / na cāgṛhīto bhedo 'bhedakalpanāyā upādānaṃ bhavati / parāpekṣatve cāsya grahaṇamanupapannam / yato nāgṛhīte bhede parātmānau vyavatiṣṭhete / na ca parātmavyavasthāmantareṇa bhedagraho 'stīti prākprapañcitam / na tvevam (ms a; na caivam -- edition) abhedagrahaṇamabhedagrahaṇāpekṣam / nāpi bhedagrahaṇāpekṣam, abhedahānaprasaṅgāt / na hi bhede gṛhīte 'bhedasyāvakāśo 'sti / tatrābhedaṃ gṛhītvā tamupādāya tasya yathāvanniścayāśaktau vyavacchedakalpanopapadyate, yathaikabuddhinirgrāhyeṣu ghaṭādiṣvavayavavibhāgakalpanā / na tatra bhedopādānābhedakalpanā / bhedo hi paramāṇuṣu vyavatiṣṭhate / te cātīndriyāḥ / nanu caikatvamapyanusandhānapratyayāvaseyam / sa ca na bhedamantareṇa / bhedāsparśe (bhedāsaṃsparśe -- edition) hi kiṃ kenānusandhīyatāmiti / pratyuktametat --- nedānīmabhinnadeśakālo 'rtha ekaḥ syāt / asati caikasmin kimāśrayā bhedāśaṅkā syāt, yasyānusaṃdhānādekatvamucyata iti / api ca sarvapratyātmavedanīyametadabhedopādāno bheda iti / tathā hi --- ālocyate vastumātraṃ jñānenāpātajanmanā / acetyamāno bhedo 'pi cakāstītyatisāhasam // mbs_1.30 // [kks_71] vastumātraviṣayaṃ prathamamavikalpakaṃ pratyakṣam / tatpūrvāstu vikalpabuddhayo viśeṣānavagāhanta iti sarvapratyātmavedanīyam / syādetat --- viśiṣṭarūpopagrāhyeva pratyakṣam / sa tu bhedaḥ śabdenāsaṃsparśānna tathopalakṣyate, yathā vikalpabuddhau / tadayuktam, vipratiṣedhāt / na copalakṣyate pratyakṣabuddhau viśeṣaḥ prakāśate ceti vipratiṣiddham / ato 'tisāhasamucyate / yastu saṃvittāveva vipratipadyate sarvānātmavyāvṛttaspaṣṭapratibhāsaṃ pratyakṣamiti vadan, tasyottaram --- ‘āhurvidhātṛpratyakṣam'; ityādyuktameveti / kiṃ ca pratiṣṭhitaṃ ca vijñānamarthamātrāvalambanam / bhedeṣu tvapratiṣṭhatvamastīndriyadhiyāmapi // mbs_1.31 // vastudvayānupapatterekasya ca dvyātmatāyogādavaśyakalpanīye 'nyatarasya mithyātve yuktaṃ viśeṣāvabhāsasya mithyātvam, rajatādivibhrāntiṣu darśanāt / na ca vastumātrāvabhāsasya / na hi vastumātravyabhicāraḥ kvacijjñāne dṛṣṭo 'sti, antatastasyaiva vastunaḥ pratibhāsanāt / dṛṣṭatadbhāvasyaiva tatkalpanā laghvī, kḷptatvādyogyatāyāḥ, itaratra tu kalpyatvāt / syādetat --- mānasya eva buddhayaḥ kḷptayogyabhāvā mithyātvaṃ prati, nendriyajanmānaḥ / indriyabuddhisamadhigamyāśca bhedā iti / etacca vārtam / indriyadoṣānuvidhāyitvādbhrāntīnāmiti (@doṣaviśeṣānuvidhāyi@ -- edition) / api ca yasya matam --- vyāvṛttasvalakṣaṇā bhāvāḥ / tena te 'nyonyābhāvasvabhāvā vyākartavyāḥ, tadviśeṣaṇā vā / nānyathā vyāvṛttaśabdo 'rthavān bhavati, tasyetaretarābhāvanimittatvāt / tatra anyonyābhāvarūpatvaṃ sarveṣāṃ na prakalpate / tatropādhau pratīyantāṃ tathā bhinnā na rūpataḥ // mbs_1.32 // ekasminnanapekṣe sthite tadabhāvarūpo 'nyo vyavatiṣṭhate / sarve tu nānyonyābhāvarūpāḥ kalpante, parasparāśrayasthititvāt / atha viśeṣaṇamanyonyābhāvaḥ / kāmam, atadātmāno 'pi viśeṣaṇānurāgāttathāvagamyantām / na tu svabhāvabhedaḥ [kks_72] syāt / nanu nānyonyābhāvo nāma kaścit, yo bhāvānāṃ tattvaṃ viśeṣaṇaṃ vā syāt arthasiddhirevaiṣā / na cedanyonyābhāvo kaścit, siddhastarhyabheda iti / api ca bhedatvādeva viśvasya bhedo 'bhedopādāna iti śakyate 'numātum / dṛṣṭo hi maṇikṛpāṇadarpaṇādiṣvabhinnamukhopādānastadbhedaḥ / na ca tatra bhāvāntarotpattiḥ, viruddhapariṇāmatvāt / syādetat --- abhedo 'pi śakyo bhedopādāno 'numātum, vanābhedasya tarubhedopādānatvāt / na, bhedābhāvaprasaṅgāt / evaṃ hi na kaścideko 'bhinnaḥ paramāṇurapi / tadabhedo 'pi hi bhedopādānaḥ syādvanādivat / tathā tadaṃśābhedo 'pītyanavasthāyāmekasyābhāvāttatsamuccayarūpo 'bhedo na syāt / atha kvacidavatiṣṭhate sa ekaḥ / tadabhedo na bhedopādāna iti vyabhicāraḥ / tadidamucyate --- daparṇādau mukhasyeva bhedo 'bhedāvalambanaḥ / bhedāvalambano 'bhedo na tathā tadabhāvataḥ // mbs_1.33 // api ca pratyekamanuviddhatvādabhedena mṛṣā mataḥ / bhedo yathā taraṅgāṇāṃ bhedādbhedaḥ kalāvataḥ // mbs_1.34 // abhedānuviddhatvātpratyekaṃ viśvasya bhedo mṛṣā / yathā jalataraṅgeṣu candramasaḥ / tatra hi pratyekaṃ candramā ityabhedānvayaḥ, tathā viśvasya bhede 'pi pratyekam ‘idam'; ‘tat'; ‘arthaḥ'; ‘vastu'ityabhedānvayaḥ / tarubhedastu yadyapi na mṛṣā, vanamityabhedānugamaśca na pratyekam / na hi pratyekaṃ taruṣu vanamiti buddhiḥ / ato na tena vyabhicāraḥ / etadarthaṃ ca pratyekamityuktam / api ca --- ekasyaivāstu mahimā yannāneva prakāśate / lāghavānna tu bhinnānāṃ yaccakāsatyabhinnavat // mbs_1.35 // idaṃ tāvadayaṃ bhedavādī praṣṭavyaḥ --- kathamayaṃ vyāvṛttasvalakṣaṇeṣvabhedāvabhāso 'nuvṛttavyavahāraśca? yadi sādṛśyāt, tadatyantamananviteṣvanupapannam / atha vyāvṛtteragrahāt --- ko hi guñjāpravālādīnāṃ rāgavyāvṛttimavagrahītuṃ kṣamate --- [kks_73] iti / tadasat / vyāvṛttasvabhāvasya tadagrahe grahaṇameva hi na syāt / atha niścayapratyakṣayorātmabhedādaniścayāt / tadasat, ubhayarūpavyavahāradarśanāt / tathā hi --- kālākṣyāṃ gosāmānyanibandhanaśca vyavahāro gavāntaravyāvṛttiśca dṛśyate / na ca gavāntaravyāvṛtteraniścaye sa yujyate / athaikārthakriyākāritvādatatkriyāvyāvṛttestulyatvāt / tadapyasāṃpratam, arthakriyāṇāmapi bhedādatatkriyāvyāvṛttestulyatvāyogāt / naikasādhyānyasyārthakriyā yenātatkārivyāvṛttistulyā syāt / vastusvabhāvaśca vyāvṛttiḥ prativastubhedānna tulyā / athāsvabhāvāḥ, teṣāṃ kathaṃ tulyā? athānādivāsanopādāno na vastugataviśeṣāpekṣaḥ / tadapyayuktam, niyamāt / kāsucideva hi vyaktiṣu kaścidevāvabhāsaḥ (ms b; kaścidevābhedāvabhāsaḥ -- edition), sa vāsanāmātropādānatve na yujyate / tasmātprakṛtyaiva kecitkasyacidabhedāvamarśasya yogyāḥ kecinneti svabhāvaviparītā bhāvānāṃ sāmarthyātiśayā kalpayitavyāḥ / tathā satyevaṃ gauravātkalpanāyāḥ / ekasyaivāstu māhātmyaṃ yadeko 'pi nānevāvabhāsate (nāneva bhāsate -- edition), laghutvātkalpanāyāḥ / na tu bhinnānāṃ te sāmarthyātiśayāḥ, yadamī abhinnā iva bhāsante (ivāvabhāsante -- edition) / bhedavyavahāraśca (bhedavyavahārāśca -- edition) yathāvabhāsaṃ bhedavādināmivābhedavyavahāra upapadyate (@vyavahārā upapadyante -- edition) / tathā hi --- ātyantikabhedavādināṃ yathāvabhāsamabhedavyavahāraḥ, na yathāvastu / saṃsargavādināmapi sāmānyasyārthasyārthāntaratvādyathāvabhāsameva bhedeṣvabhedavyavahāraḥ / ye 'pyanarthāntaravādinaḥ, teṣāmapi śabalatvādvastunastasya cānanvayādyathāvabhāsamevobhayavyavahāraḥ / na vastvanupātīti darśitamiti / yathānuvṛttavyavahārasiddhiṃ yathāvabhāsaṃ kathayanti bāhyāḥ / tathaiva bhedavyavahārayogaṃ vadanti vedāntavivekabhājaḥ // mbs_1.36 // [iti śrīmaṇḍanamiśraviracitāyāṃ brahmasiddhau tarkakāṇḍaḥ samāptaḥ //] //niyogakāṇḍaḥ// [kks_74] evaṃ pratyakṣādivirodhātkarmavidhivirodhācca śrutārthaparigrahe ye manyante vedāntānāmupacaritārthatvaṃ tatpratibodhanāya vihitaḥ prayatnaḥ / saṃprati tu --- kārya evārthe vedasya prāmāṇyam, na bhūtarūpe / evaṃ hyuktam --- ‘codanālakṣaṇo 'rtho dharmaḥ'; / codanāpramāṇako vedārtha iti yāvat / codanā ca pravartakaṃ vacanam, tasmātkārye 'rthe vedaḥ pramāṇam / vedāntānāmapi tu pratipattikartavyatāpramāṇabhājāṃ tanmukhena tadanugatabhūtātmatattvaviṣayabodhakatvam / ataste 'pi kāryaniṣṭhatāṃ nātivartante / tathā ca kathaṃ tarhi mantrārthavādāḥ sopaniṣatkā ityāśaṅkya ‘codanā hi bhūtaṃ bhavantam'; ityādyuktam / etaduktaṃ bhavati --- kāryamarthamavagamayantī codanaiva bhūtādikamapyarthamavagamayatīti --- ye manyante tatpratibodhanāya prayatyate / tisraśca pratipattayo brahmaṇi / prathamā tāvacchabdāt, anyā śabdātpratipadya tatsantānavatī dhyānabhāvanopāsanādiśabdavācyā, anyā tato labdhaniṣpattirvigalitanikhilavikalpā sākṣātkaraṇarūpā / tatra prathamāmadhikṛtyocyate --- śabdādyadātmavijñānaṃ tanna tāvadvidhīyate / bhavatyadhītavedasya taddhi karmāvabodhavat // mbs_2.1 // brahmaṇo hi pramāṇāntarānadhigamanīyarūpatvācchabdādhigamyasvabhāvaviṣayaṃ jñānaṃ vidheyam / tatra yacchabdādeva jñānaṃ tadavidheyam, vidhimantareṇa bhāvātkarmāvabodhavat / yathaiva ‘svargakāmo yajeta'; iti śrutavākyasya vākyārthāvabodhastadvākyaprāmāṇyādeva bhavati, na vidhyantaramapekṣate, tathātmasvarūpābhidhāyivākyaprāmāṇyādātmāvabodho vidhyanapekṣaḥ [kks_75] saṃjāyate, sati pramāṇe tatsāmarthyenaiva prameyabodhotpatteḥ / na khalu sopakaraṇe samagre pramāṇe satīcchāpi puruṣasyāpekṣyate jñānaṃ prati, aniṣṭānāmapyavabodhāt, prāgeva vidhiḥ / tāmeva vidheranapekṣatāṃ karmāvabodhe darśayati --- svargakāmo yajeteti bodhe 'sminna vyapekṣyate / vidhiranyo 'navasthānānnāyaṃ karmavyavasthiteḥ // mbs_2.2 // na karmavidhivākyārthajñānapravṛttau vidhirapekṣyate 'nyaḥ, na tadgata eva vā / anyasminnanavasthādoṣāt, tadarthajñāne 'pi vidhyantarasyāpekṣaṇīyatvāt, tadgatasya ca karmaviṣayatvena tadbodhaṃ vidhātumasāmarthyāt / nanu yathaiṣāṃ grahaṇe vidhyantaramapekṣyate ‘svādhyāyo 'dhyetavyaḥ'; iti, na cānavasthā, tadvattadarthabodhe 'pi syāt / asti ca vidhiḥ --- ‘vedaḥ kṛtsno 'dhigantavyaḥ'; iti / viṣama upanyāsaḥ --- apravṛtto 'pi hi svādhyāyādhyayanavidhivākyādhyayane puruṣāntarādhītāttatastasya cānyeṣāṃ ca vākyānāmadhyayane pravartate, śākhāntarīyāṅgopasaṃhāra iva śravaṇamātrāt / na khalu svādhītameva vākyaṃ pravartayati / yathaikastathā puruṣāntarāṇyapi, anāditvādvedavattadadhyayanasyāpi / anavabuddhārthastvavabodhavidhirnāvabodhe pravartayati / tadarthabodhaścedvidhyapekṣaḥ, na tatra sa eva pravartayati, anavabuddhārthatvāt / itaretarāśrayaṃ syāt --- tadarthabodhātpravṛttiḥ, pravṛttasya ca tadarthabodha iti / tasmādvidhyantaramapekṣitavyamityanavasthā / na ca ‘vedaḥ kṛtsno 'dhigantavyaḥ'ityapūrvārthavidhiḥ / ‘dṛṣṭo hi tasyārthaḥ karmāvabodhanam'; iti nyāyaprāpto 'rthaḥ pradarśyate / athāpyeṣa vidhiḥ, svādhyāyādhyayanavidhinārthākṣiptamarthajñānaṃ nocyeta (@jñānamucyeta -- edition, alternative reading in tattvasamīkṣā), tathāpi brahmasvarūpābhidhāyivedavākyaprabhave bodhe na pṛthagvidhirapekṣitavyaḥ, karmavidhivākyavat / yathaiva ‘svargakāmo yajeta'; iti sāmānyavidhinā siddhe nānyo 'pekṣyate, anavasthānāt, satyapi vidhāvanyasyāpekṣaṇāt, [kks_76] na caitadgata eva, karmaviṣayatvāt / evaṃ tattvapratipattipareṣvapi vākyeṣu na vidhirapekṣitavyaḥ, vākyasāmarthyādeva tattvabodhotpādāditi / itaśca --- phalaṃ vidheyāvagamātpravṛttiścottarā vidheḥ / anyonyasaṃśrayānnaiṣa śābdo bodhaḥ sa no paraḥ // mbs_2.3 // śabdādavagamya vidheyaṃ yā pravṛttiḥ sā vidheḥ prayojanam, na tu śabdaprabhavo vidheyāvagama eva, anyonyasaṃśrayāt --- avagate śabdārthe pravṛtteḥ, pravṛttasya cāvagamāt / śabdārthabodhādeva vā śabdārthabodha ityātmāśrayaḥ / anyonyasaṃśrayastu tulyānupapattitvāduktaḥ / yastu tattvāvabodhaparādvākyāttattvāvabodhaḥ, nāsau śabdārthabodhātparācīnaḥ, kintu sa eveti / api ca jāte bodhe na pravartyo natarāṃ khalvabodhake / śabde na (śabdena -- edition) niścaye tasmādanyasmādanyavāñchanam // mbs_2.4 // udapādi cet ‘sadeva somyedamagra āsīdekamevādvitīyam'; ityupakramāt ‘tattvamasi'ityantādvākyādātmatattvāvabodhaḥ, padānāṃ parasparānvitārthatvāt, kimanyadvidhiḥ kariṣyati? na pravṛtta eva pravartyaḥ / atha padārthasamanvayamātrānna tattvabodhotpādaḥ, sutarāmapravartyaḥ / śābdasya tattvāvabodhasyāsaṃbhavāt / syādetat --- utpanne 'pi tattvāvabhāse śabdāt, niścaye pravartyaḥ ‘evamidam'; iti / tanna / yadi tasmācchabdānniścayaḥ, sa jāta eva / athānyato niścayaḥ, anyavāñchanaṃ pramāṇāntarāpekṣā, na tatra tattvaniścayanibandhanaṃ śabdaḥ syāt / evaṃ tāvanna tattvaniścayāya vidhirarthyate / athāvivakṣitārthatvanivṛttyai prārthyate vidhiḥ / artho jñātavya ityukte jñeyaḥ syānnāvivakṣitaḥ // mbs_2.5 // [kks_77] yadapi matam --- satyapi vākyādarthopaplave tātparyaṃ durlabham, bhūtārthaparasya vaiyarthyāt / sāṃśayikatvaṃ vā, atātparyasyāpi darśanājjapamantreṣu / vidhau tu satyarthajñānasya coditatvānnārtho 'vivakṣito bhavitumarhati / tasmādvivakṣitārthatvāya vidhiḥ prārthyaḥ / tadvārtamarthaparatā śabdānāṃ lokavedayoḥ / ‘aviśiṣṭastu vākyārtha'; ityutsargavatī yataḥ // mbs_2.6 // autsargikaḥ śabdānāmarthaṃ prati śeṣabhāvaḥ / nimittāntarāttu svarūpapradhānatvamavivakṣitārthatvamapavādo loke / tathā vede 'pi, lokāvagamyatvācchabdasāmarthyasya / taduktam --- ‘aviśiṣṭastu vākyārthaḥ'; iti / api ca dṛṣṭārthatā ca svādhyāyavidheratra na bhidyate / bhaveditarathā kṛtsnaḥ sa vidhyartho 'vivakṣitaḥ // mbs_2.7 // yathaiva karmavidhīnāṃ ‘dṛṣṭo hi tasyārthaḥ karmāvabodhanam'; iti nāvivakṣitārthānāmadhyayanātphalāntarakalpanā tathā dṛṣṭatvādātmatattvāvabodhasya vedāntānām / na ca bhūtārthapratipattau vaiyarthyamiti vakṣyate / pratipattividhau ca tulyam / avaśyaṃ caitadevaṃ vijñeyam / anyathā saha vidhāyakena kṛtsnasyāvivakṣitārthatā syāt / yato vidhāyakaśabdanibandhanamanyeṣāṃ vivakṣitārthatvam, vidhāyakasya tu na tannibandhanamasti / evaṃ ca tasyāvivakṣitārthatve itare 'pi tathā syuḥ / atha vidhāyakaḥ prakṛtyā dṛṣṭārthatvena cārthaparaḥ, itare 'pi tatheti vyartho 'sau vidhiḥ / jñānasya puruṣārthatvasiddhaye vidhiriṣyate / sarvatra puruṣārthatvaṃ vidherityapyapeśalam // mbs_2.8 // vidhyadhīnaḥ puruṣārthasādhanatāvabodhaḥ, tacchabdato labdhajanmano 'pyātmatattvāvabodhasya puruṣārthasādhanatvāvagamo vidherityetadapi na śobhanam / jñeyābhivyāptito yasmānna vijñānātphalāntaram / iṣyate mokṣa iti cetsādhyastattvacyuterna saḥ // mbs_2.9 // [kks_78] jñānasya hi dṛṣṭameva phalam --- jñātrā jñeyābhivyāptiḥ, jñātāraṃ prati tasya prakāśanam (prakāśatā -- edition) --- na tvadṛṣṭaṃ kālāntarabhāvi, yadartho vidhiḥ syāt / syādetat --- ātmajñānasya phalāntaramapīṣyate mokṣaḥ / tanna, asādhyatvāt / na hetujanyo 'sau mokṣaḥ, tattvacyuteḥ / kāryatve vināśāttasya punaḥsaṃsārāt / ātyantikī ca saṃsāranivṛttirmokṣa ityucyate / nanu kāryo 'pi nāśo na naśyati / satyam, bhāvarūpaṃ tu mokṣaṃ niratiśayānandalakṣaṇaṃ niratiśayaiśvaryalakṣaṇaṃ cābhipretyaitaducyate, bhāvasya kāryasya vināśenāvinābhāvāt / āgāmiśarīrendriyabuddhisaṃyogābhāvasya prāgabhāvasya kāryatvamanupapannameva / bandhahetunivṛttistu yadyapi kāryā, kāryatve 'pi ca nāsyā anityatvaprasaṅgaḥ, tathāpi nāsau tattvajñānātpṛthagiti na tena sādhyā / avidyā hi bandhahetuḥ, tattvajñānodaya eva ca tannivṛttiḥ / athavā ‘paraṃ jyotirupasaṃpadya svena rūpeṇāvatiṣṭhate'; iti svarūpasthitirmuktiruktā / sādhyatve ca na svarūpasthitiḥ syāt / ato mokṣatvāccyaveta / yattu --- ‘na sa (na ca --edition) punarāvartate'; iti śruteḥ prāmāṇyātkāryasyāpi mokṣasya nityatvamiti, dṛṣṭaviparītamapi tadāśrīyeta, ananyagatitve śruteḥ / yadā tu viditātmatattvasyādvayaṃ viśuddhaprakāśamātmānaṃ paśyataḥ samutkhātāyāmanavayavenāvidyāyāṃ hetvabhāvātpunarbandhasyāsaṃbhāvyatvātprāptamevārthaṃ vartamānāpadeśādanuvadati śrutirarthavādatvena, tadā kutastatprāmāṇyādanantaphalatvam? tathā hi --- vartamānāpadeśādeva nāpunarāvṛttiḥ sādhyatvenāvagamyate / na ca kāmopabandho 'sti, yataḥ sādhyatā gamyeta / tasmādarthavādaḥ / arthavādādapi ca yā phalakalpanā, sāpi jñāne jñeyatattvāvabhāsadṛṣṭaphalanirākāṅkṣe 'nupapannā / puruṣārthatā cāsya vakṣyata iti / anye punarāhuḥ --- vidhervinā kāryaśūnyaṃ bhūtārthamanuvādakam / vacaḥ syādanuvādaśca pramāṇāntaragocare // mbs_2.10 // [kks_79] tatpramāṇāntarāpekṣaṃ prāmāṇyamativartate / mānāntarasyāviṣaye vidhyarthe tu pratiṣṭhitam // mbs_2.11 // anapekṣaṃ pramāṇatvamaśnute karmavākyavat / parapravṛttyabhāve 'pi prāmāṇyāyaiva tadvidhiḥ // mbs_2.12 // vidhimantareṇa na kāryopadeśapratītiḥ / yathāvasthitaṃ vastu tadvidhasyānuvādamātratvaṃ gamyate / anuvādaśca pramāṇāntaraviṣaya iti tadapekṣo bhūtārtho nārtha ucyata iti sāpekṣatvādaprāmāṇyam / vidhyarthasya tu pramāṇāntarāviṣayatvāttanniṣṭhamanapekṣaṃ pramāṇaṃ karmavidhivākyavat / pramāṇāntarāviṣayaśca vidhyarthaḥ / na hi ‘kuru'iti śabdajñānādanyataḥ pratītiḥ / evaṃ ca sati tattvapratipattipare vākye yadyapi vākyārthabodhātparācīnā pravṛttiḥ, vidhiphalaṃ nāsti / prāmāṇyāyaiva tu vidhiniṣṭhatvameṣitavyamiti / atrocyate --- pramāṇāntarayātārthabhāvaḥ kimanuvādatā / uta bhūtārthatā tatra siddhārthamapi yadvacaḥ // mbs_2.13 // na mānāntaralabdhārthatayā tasyāvabodhakam / na tatsāpekṣameṣā cedabhipretānuvādatā // mbs_2.14 // kaḥ punaranuvādaḥ --- adhigamāntarasaṃbhinnārthatvam, mānāntareṇādhigata iti pratipādanam, āhosvidbhūtārthatāmātram? tatra pūrvasmin kalpe bhavatvadhigamāntarasaṃbhinnārthaṃ sāpekṣam / yattu bhūtārthamapi na mānāntarādhigata iti bodhayati na tadanuvādakam, na sāpekṣam, pūrvādhigamasaṃsparśena pratipatterabhāvāt / athāparaḥ kalpaḥ --- sāpekṣatāyāḥ ko hetuḥ śuddhā siddhārthatā yadi / pramāṇāntarasaṃbhedastadvyapekṣaṇakāraṇam // mbs_2.15 // anṛdhīprabhave nāsti bhūtārthe 'pi sa vaidike / bhūtārthamātraṃ cedanuvādatā na sāpekṣatvaheturasti / na bhūtārthataiva sāpekṣatvahetuḥ, bhūtārthayorapi pratyakṣānumānayoranapekṣatvāt / tasmādbhūtārthe 'bhūtārthe vādhigamāntarasaṃsparśaḥ pramāṇāntarāpekṣāhetuḥ, smṛtau darśanāt / sā hyadhigamāntarasaṃbhinnārtheti [kks_80] tatsādhanamapekṣate / evaṃ ca puruṣabuddhiprabhavaṃ bhūtārthamabhūtārthaṃ vā vaco bhavati sāpekṣam / tato hi tatsaṃbhinna evārthe pratyayaḥ, na tvanapekṣitapūrvādhigamaḥ svātantryeṇārthe / yathoktam --- ‘api ca pauruṣeyādvacanād ‘evamayaṃ puruṣo veda'iti bhavati pratyayaḥ, na ‘evamarthaḥ'; iti'; / apuruṣabuddhiprabhavatvādvedavacasi bhūtārthe 'pi na sāpekṣatvahetuḥ, puruṣasaṃbandhakṛtatvātpūrvādhigamasaṃbhedasya / syādetat --- apauruṣeye 'pi bhūtārthe tadviṣaye pramāṇāntarasya saṃbhavāttadapekṣā / tathā hi --- saṃbhavati pramāṇāntare tadviṣaye tadvisaṃvādo 'pi śaṅkyeta / tasmāttadabhāvāya tatsaṃvādo 'pekṣaṇīyaḥ / asaṃbhavati tu kārye 'rthe na kutaścidvisaṃvādāśaṅketi nāpekṣyamasti / atrocyate --- na ca saṃbhavamātreṇa tadapekṣāvakalpate // mbs_2.16 //viśeṣo na hi gamyeta sāpekṣatve tadā tayoḥ / dvayorekaviṣayasaṃbhave kuta etat --- śabdastadapekṣaḥ, na punastatpramāṇāntaraṃ śabdāpekṣaṃ syāditi? yadi śabdaḥ pramāṇāntarādhigataviṣayo loke dṛṣṭa iti, pramāṇāntarasyāviṣaye tarhi natarāṃ prāmāṇyaṃ tasya bhavati / pramāṇāntaraviṣaye hi pramāṇāntarasaṃbhavādapi tāvatsyāt, anyatra tadabhāvād durlabhaṃ tat / atha pauruṣeyatvakāritā lokavacasāṃ pramāṇāntarādhigatārthatā, na śabdasāmarthyakāritā / śabdasya pramāṇāntarāsaṃbhinna evārthe sāmarthyam / na tarhi pramāṇāntarasaṃbhavācchabda eva sāpekṣaḥ, tadapi śabdasaṃbhavācchabdāpekṣaṃ syāt / kimatastasya sāpekṣatvena? apramāṇaṃ syāt / na śabdasya tatrāpekṣā yujyate / sati hi tasya prāmāṇye tatsaṃvādavisaṃvādāvapekṣyeyātām / atha śabdasyāprāmāṇyānna tat śabdāpekṣayā pramāṇam / pramāṇameva, anapekṣatvāt / śabdasyāprāmāṇyaṃ kutaḥ? pramāṇāntarāpekṣatvāt / tasya ca prāmāṇyamanapekṣatvāt, anapekṣatvaṃ ca śabdasyāprāmāṇyāditaretarāśrayam / pramāṇe hi śabde tadviṣaye saṃbhavati tadapi sāpekṣaṃ syāttatsaṃbhava iva śabdaḥ, viśeṣābhāvāt / [kks_81] atha śabdasaṃbhave 'pi na tatsāpekṣam / tatsaṃbhave 'pi na śabdasya sāpekṣatā, viśeṣābhāvāt / api ca pratyakṣānumayorevaṃ vṛtteranyonyagocare // mbs_2.17 // parasparavyapekṣatvamaviśeṣaṃ prasajyate / syādakṣamapi sāpekṣaṃ yadakṣāntaragocare // mbs_2.18 // saṃbhavamātreṇa sāpekṣatve pratyakṣānumayorekasmin viṣaye saṃbhavādanyonyāpekṣatvādaprāmāṇyaprasaṅgaḥ / tathā sattāguṇatvadravyeṣvanekendriyagrāhyeṣvindriyāntarāṇāmindriyāntarasāpekṣatvaprasaṅgaḥ / atha śabdasyaiva pramāṇāntarasaṃbhave sāpekṣatvam, viśeṣaheturvācyaḥ / pramāṇāntarādhigatārthatvadarśanāditi cet, uktamatra --- yadi śabdamātradharmo 'yamasaṃbhavādeva tadviṣaye pratyakṣāderbuddhādivākyavadaprāmāṇyaṃ prāpnoti, saṃbhave tvindriyaviṣaye pratyayitapuruṣavacovadyujyate prāmāṇyam / yathoktam --- ‘taccetpratyayitātpuruṣādindriyaviṣayaṃ vā, avitathameva tat'; iti / atha pauruṣeyadharmo 'yam, na saṃbhavatpramāṇāntaraviṣayasyāpyapauruṣeyasya śabdasya sāpekṣatvam / api ca pratyakṣādhigataviṣayaṃ kiñcidanumānamiti na sāmānyatodṛṣṭasya tathā pratyakṣasāpekṣatā, yathā cāgamapūrvakaṃ ṣaḍjādivivekaviṣayaṃ pratyakṣamiti na sarvaṃ pratyakṣaṃ tathā, evaṃ puruṣavacasāṃ pramāṇāntarādhigataviṣayatvadarśane 'pi nāpauruṣeyasya tathābhāvo bhūtārthasyāpi / anyathā sutarāṃ pramāṇāntarāsaṃbhavādaprāmāṇyaṃ syādityuktam / api ca asaṃbhavādauṣadhādiniyogasyānapekṣatā / laukikasya prasajyeta narapratyayapūrvakaḥ // mbs_2.19 // viniyogastatra tena vyapekṣā vaidike punaḥ / abuddhipūrvakaḥ so 'pītyanapekṣatvamucyate // mbs_2.20 // yadi kārye niyogārthe pramāṇāntarasyāsaṃbhavādvedavacasāṃ tanniṣṭhānāmanapekṣatvam, ‘jvaraviyogakāma idamauṣadhaṃ pibet', ‘svargakāmaḥ sikatā bhakṣayet'; iti [kks_82] lokavacāṃsyapi kāryaniṣṭhānyanapekṣāṇi prāmāṇyamaśnuvīran / atha yastatra sādhyasādhanabhāvaḥ sa puruṣavivakṣāpūrvakaḥ, tena tatra sāpekṣatā, vede tu sādhyasādhanabhāvo 'pi na puruṣavivakṣāpūrvakaḥ ityanapekṣatvam / yo vā viṣayaniyojyaniyogānāṃ saṃbandhaḥ, sa puruṣabuddhiviracito lokavākye / vede tu kevalaṃ niyogo 'puruṣabuddhipūrvakaḥ / so 'pītyanapekṣatvam / ucyate --- nṛbuddhipūrvataivetthaṃ hantāpekṣānibandhanam / mānāntarāsaṃbhave 'pi tatra sāpekṣatā yataḥ // mbs_2.21 // asaṃbhavatpramāṇāntarakāryaniṣṭhe 'pi cedvākye puruṣasaṃbandhātsāpekṣatvam, puruṣabuddhipūrvataiva tarhi pramāṇāntaravyapekṣākāraṇamanvayavyatirekābhyām / tadbhāve loke sāpekṣatvāt, tadabhāve vede nirapekṣatvāt / na viṣaye pramāṇāntarasaṃbhavaḥ, tadabhāve 'pi lokaniyoge sāpekṣatvadarśanāt / atha matam --- vede niyoganiṣṭhatvaṃ viniyogapradhānatā / loke vede na vyapekṣā talloke ca vyapekṣaṇam // mbs_2.22 // niyogaparyavasitaṃ vaidikaṃ vacaḥ, sa ca pramāṇāntarasyāgocara ityanapekṣatvam / sādhyasādhanabhāvaniṣṭhaṃ tu laukikaṃ vacaḥ, sa pramāṇāntaraviṣaya iti sāpekṣatā / na śabdamātrasāmarthyapravibhāgo 'yamīdṛśaḥ / lokāvagatasāmarthyaḥ śabdo vede 'pi bodhakaḥ // mbs_2.23 // na tāvadayaṃ śabdamātrasyānapekṣitapuruṣasaṃbandhāsaṃbandhasya śaktipravibhāgaḥ --- yadekatra niyogaḥ śabdārthaḥ / anyatra viniyogaḥ, yathā gośabdasya sāsnādimān, aśvaśabdasya kesarādimān / yato lokādhigatasāmarthyo vede 'pi pratipādakaḥ / loke cedviniyogaḥ śabdārthaḥ, tatraivāsya sāmarthyamadhigatam, na niyoge / tatra vede 'pi viniyoga eva pramāṇārthaḥ syāt / atha mānāntarājjñātvā prayuṅkte puruṣo vacaḥ / arthe tattena tanniṣṭhamitarattvanyathā sthitam // mbs_2.24 // [kks_83] atha matam --- naiṣa śabdamātrasya sāmarthyavibhāgaḥ / śabdasya hi nijaṃ sāmarthyaṃ kāryaniṣṭhataiva / tathā hi --- kāryo niyogārthaḥ / kāryāya cānyasyānvayaḥ pratīyate / na tu kāryasyānyārtho 'nvayaḥ / tasmātkāryatvānniyogasya tatpradhānatā / puruṣastu pramāṇāntarādavagamyārthaṃ tatra prayuṅkte vacanam / na ca niyogaḥ pramāṇāntaragocaraḥ / tasmānna tatra prayoktumarhati / viniyogasya tu tathābhāvāttatra yujyate prayogaḥ / tasmādviniyogapradhānaṃ puruṣavacaḥ / vaidikaṃ tu sāmarthyena kāryatvānniyogasya tatpradhānamiti / atrocyate --- mānāntaravyapekṣatvātsaṃbhavyanyapramāṇakaḥ / hantāsya gocaro nāsmādapekṣāsya pramāntare // mbs_2.25 // yadi puruṣo 'dhigate viṣaye vacaḥ prayuṅkte iti viniyogaviṣayatā tasya kalpyate pramāṇāntarāpekṣatvāt, tarhi saṃbhavatpramāṇāntaro 'sya viṣayaḥ / na tu saṃbhavatpramāṇāntaraviṣayatvātpuruṣavaco 'pi sāpekṣam, sāpekṣatvanimittatvāttadvidhasya viṣayasya / tasmānmānāntarādgatvā parasya pratipattaye / vacaḥ prayuṅkte puruṣo nākasmāttena tadgiri // mbs_2.26 // pramāṇāntarasaṃbhedo vyapekṣāto na saṃbhavāt / svopalabdhikhyāpanāya puruṣasya gīḥ, tatastasyāṃ pramāṇāntarasaṃbhedaḥ, ‘mayopalabdho 'yamarthaḥ'ityarthaḥ / tena tatropalabdhe saṃbhavāsaṃbhavāvevāpekṣyeyātām / yatropalabdherniścayaḥ ‘saṃbhavatyasyopalabdhiḥ, na cānupalabhyāyaṃ bravīti'; iti tatra prāmāṇyam, yathāptapuruṣasya pramāṇaviṣaye / yatra tūpalabdherasaṃbhava eva yathā dṛṣṭārthe buddhādivākye, yatra cānupalabhyāpi vacanapravṛttisaṃbhāvanā, tatrāprāmāṇyāt / na tu pramāṇāntarasaṃbhavātpuruṣavacane 'pi tadapekṣā / apauruṣeyatā tena pauruṣeyatvameva ca // mbs_2.27 // anapekṣavyapekṣatvanimitte varṇite budhaiḥ / bhūtārthamapi sāpekṣaṃ nāto 'puruṣabuddhijam // mbs_2.28 // [kks_84] ata eva pauruṣeyatvāpauruṣeyatve sāpekṣatvānapekṣatvakāraṇe nyāyavidbhirdaśite pauruṣeyatvanirākaraṇaprayatnena --- ‘autpattikastu śabdasyārthena saṃbandhaḥ'; iti / autpattike śabdārthasambandhe 'svātantryācchabdasya na puruṣabuddhipūrvakatvamiti na pramāṇāntarasaṃbhinnā śabdādarthāvagatiriti nirapekṣatvam / nanu pramāṇāntarāsaṃbhave 'pi kṛta eva yatnaḥ --- ‘satsaṃprayoge'; iti / satyam / codanaiva pramāṇam, nānyat --- ityavadhāraṇasiddhaye / na tu pramāṇameva iti / atha pramāṇāntarasaṃbhave 'pi yadi codanāprāmāṇyaṃ na vyāhanyate, ko 'rthaḥ pramāṇāntaranirākaraṇena? dharmatattvajñānam / pramāṇāntarasaṃbhave hi sarvajñābhimatabuddhādyupadiṣṭo 'pi dharmaḥ pratīyeta tatra na dharmatattvamavadhāritaṃ syāt / tadavadhāraṇārthaścāyaṃ yatnaḥ / codanāprāmāṇyamapi tadarthaṃ mṛgyate, nādṛṣṭāya / athavā tadvirodhāccodanāyā bādhaḥ syāt, saṃśayo vā tulyabalatve, tena tasyāsaṃbhavaḥ pratipādyate / na tu tatsaṃbhavātsāpekṣateti / nanu tadabhāvo 'pekṣaṇīyaḥ syāt / kāmam / na tu śabdaḥ pramāṇāntarāpekṣamarthaṃ pratipādayati / yataḥ yadarthasya pratipādakam, na tu tadapekṣyate / yadapekṣyate na tadarthaṃ pratipādayati / na hi virodhipramāṇābhāvaḥ pratipattihetuḥ / virodhasaṃbhavamātreṇa cāprāmāṇye pratyakṣādīnāmapi tatsyāt / api ca virodhisaṃbhavādaprāmāṇyaṃ kāryaniṣṭhatve 'pyaparihāryam, kartavyatādvāreṇa bhūtārthapratipatteriṣṭatvāt / tatra tu pramāṇāntaravirodhisaṃbhāvanāt / bhūtārthasya pramāṇāntaraviṣayatvāttena kāryaniṣṭhatā varṇyate / pramāṇāntaraviṣayatve kilānuvādatvātpramāṇāntarāpekṣamarthaṃ pratipādayati --- pramāṇāntareṇāyamadhigataḥ --- iti na svātantryeṇa / kāryaniṣṭhatve tu svātantryeṇa, tasya pramāṇāntarāgocaratvāt / uktena prakāreṇa na sāpekṣatvamiti ‘bhūtārthamapi sāpekṣaṃ nāto 'puruṣabuddhijam'iti suṣṭhūktam / atha saṃsargabhājo no padārthāḥ kriyayā vinā / kimāyātaṃ vidheḥ sāpi tvastyādiḥ sulabhā kva na // mbs_2.29 // [kks_85] yadi matam --- ākhyātapadārthamantareṇa na nāmapadārthānāṃ saṃsargaḥ / kriyā hi padārthasaṃśleṣahetuḥ tadabhāve sākāṅkṣatvāt / ataḥ siddho 'rtho brahmādirna śabdagocaraḥ padasyāviditasaṃgatitvenānavabodhakatvāt / na vākyārthaḥ tasya saṃsargātmakatvāt / kriyārahitānāṃ ca padārthānāmasaṃsargāt / evamapi kriyābhyupeyatām / taddvāreṇa ca padārthasaṃsargasiddhirāśāsyatām / na vidheḥ kaścidarthaḥ / sāpi ca kriyā sarvatra sulabhaivāśrūyamāṇāpyastyādiḥ ‘astirbhavantīparaḥ prathamapuruṣo 'prayujyamāno 'pi gamyate'; iti / tatra brahmasvarūpapratipattiparaṃ vākyamastyarthaniṣṭham / tannibandhanastatra padārthasaṃśleṣaḥ / sattāyāśca prakṛtyaiva satpradhānatvāt taddvāreṇa viśiṣṭavastusiddhiriti / atrāhuḥ --- na pramāṇāvagamyatāyā anyā kācana sattā / tathā hi --- yat pramāṇenāvagamyate tatra ‘asti'; iti vyavahāro laukikānām viparyaye ‘nāsti'; iti / na khalvanyaḥ sadasadvibhāgaheturlakṣyate / arthakriyābhāvābhāvau cet / na tayorapi pramāṇabhāvābhāvādhīnatvāt / tathā hi --- kārye 'pi sadvyavahāro yadi kāryāntaranibandhanaḥ anavasthā / tasmādante 'pi pramāṇādeva sadvyavahāraḥ tadviparyayāccāsadvyavahāraḥ / evaṃ cedādāveva pramāṇābhāvābhāvanibandhanau sadasadvyavahārau stām / tathā cāstyarthaniṣṭhaṃ vākyaṃ pramāṇāntarāpekṣamevārthaṃ bodhayati pramāṇaviṣayatāyā astyarthatvāt / atrocyate --- na ca mānāvagamyatvamastīti viṣayo mataḥ / mānādeva yato buddhirabhūdasti bhaviṣyati // mbs_2.30 // dhūmādinā mite hi syādvahnyādāviyamanyathā / bhidyetottarakāle vā bhavantī na khalu tridhā // mbs_2.31 // na pramāṇāvagamyatvamastyarthaḥ na ‘asti'; iti buddhestadviṣayaḥ / yataḥ pramāṇādeva tridhā buddhirbhavati --- ‘dhūmādastyatrāgniḥ'; ‘nadīpūraviśeṣādabhūdvṛṣṭiḥ'; ‘meghodayaviśeṣād [kks_86] bhaviṣyati vṛṣṭiḥ'; iti / tatra yadi buddhiḥ pramāṇaviṣayatāṃ gocarayati pramite hi syāt na pramāṇādeva / na hi prāk pramāṇotpatteḥ san pramāṇasaṃbandhaḥ / pramāṇasaṃbandhanibandhanā ceyaṃ buddhiḥ / atha vaiyātyāduttarakālatāmevāsyā brūyāt / traividhyamanupapannam, pramāṇasaṃbandhasyābhedādbhinnakāleṣvapyartheṣu / svasaṃbandhitayā mānamatha vastvadhigacchati / tathāpi naiva bhidyeta netthaṃ cānyavyapekṣatā // mbs_2.32 // atha matam --- ātmasaṃbandhitayaiva pramāṇenārtho 'vagamyate / ato na ‘asti'iti buddheruttarakālatā pramāṇasaṃbandhaviṣayāyā api, svātmasaṃbandhitayaivārthasya pratīteḥ / evamapyastītyeva sarvatra syāt / na traividhyam, sarvasya pramitau pramāṇasaṃbandhasya vartamānatvāt / na cetthaṃ pramāṇāntaravyapekṣatvamastyarthaniṣṭhe vacasi tatpramāṇasaṃbandhasyaivāstyarthatvāt / anyamānāvagamyatvamatha liṅgāttridheṣyate / syālliṅgamapi sāpekṣaṃ tatsiddhestata eva cet // mbs_2.33 // nairapekṣyaṃ yadi na tadvede daṇḍairnivāryate / atha matam --- pramāṇāntaragamyataiva liṅgenādhigamyate / tena nottarakālatā / tacca pramāṇaṃ trikālamiti traividhyam / kiṃ punastat? pratyakṣam / tathā hi --- bhūtāyāṃ dṛṣṭau kasyacidbhūtaṃ pratyakṣam, bhaviṣyantyāṃ bhaviṣyat, vartamāne 'gnau vartamānamiti / etacca vārtam, nityānumeye tasyābhāvāt / api ca liṅgamapyevaṃ pramāṇāntarāpekṣatvādapramāṇaṃ syāt / atha liṅgādeva pramāṇāntarasadbhāvasya siddhernirapekṣatvam / tathā hi --- pramāṇāntarasadbhāva evedānīṃ liṅgaṃ pramāṇam / na ca tatrānyadapekṣyate / pramāṇasadbhāvadvārā prameyasiddhiriti / [kks_87] nāyaṃ vidhirvede daṇḍavāritaḥ / vaidikamapi vaco 'styarthaniṣṭhaṃ viśiṣṭārthapramāṇasadbhāva eva pramāṇam / tatra nirapekṣam / tatpramāṇadvārā ca viśiṣṭārthasiddhiriti samānam / tatsaṃbhavo 'laukikārthe (laiṅgike 'rthe --edition) buddhavākyārthavanna tu // mbs_2.34 //atreti sākṣātkaraṇābhyupāyādasamañjasam / syānmatam --- yuktaṃ liṅgasya prāmāṇyamevam, arthe tasya pramāṇāntarasya saṃbhavāt / saṃbhavati hi vṛṣṭyādiṣu pramāṇāntaram / tatastaddvārārthagatiḥ / na tu sarvaviśeṣātīte brahmaṇyāmnāyaikanibandhane 'bhyupagamyate / tatra yathaiva buddhādivākyānām ‘evamayaṃ puruṣo veda'; iti jñānaniṣṭhānāmatīndriyārthe jñānasyāsaṃbhavānnārthe prāmāṇyamatīndriyārthopadeśinām, tathātrāpi syāt / saṃbhavipramāṇaviṣayāptavacanavattu liṅgasya pramāṇaniṣṭhatve 'pi yujyate prāmāṇyam / tadasat, brahmaṇyapi sākṣātkaraṇasyābhyupagamādavidyāsaṃhāre / avidyāvatāṃ tu tadāmnāyaikanibandhanamucyate / api ca meyatvameva sattā cenmāne trividhatā kutaḥ // mbs_2.35 //tatsaṃbandhādato nārthe traividhyamavakalpate / yadi ca liṅgena pramāṇameva mīyate, mīyamānataiva ca sattā, tatra pramīyamāṇatvātpramāṇaṃ sarvaṃ sadeva / sacca vartamānamityucyate / tatra vartamānatvātpramāṇasya sarvatrārthe ‘asti'; ityeva syāt / na pramāṇatraividhyādarthe traividhyam, mīyamānasya sattvātsataśca vartamānatvāditi / api ca idamayaṃ praṣṭavyaḥ --- kiṃ vartamānapramāṇayogaḥ pramāṇasaṃbandhaḥ sattā, tadviparyayo 'sattā, āhosvit pramāṇayogamātramanāśritakālaviśeṣam? tatra --- vartamānapramāyogaḥ sattāsattā viparyayaḥ // mbs_2.36 //mate yadi tataḥ prāptamasattvaṃ smṛtigocare / [kks_88] na smaryamāṇasya vartamānapramāṇasaṃbandhaḥ / nanu smaryamāṇe vināśasaṃbhavānnaiva ‘asti'; iti vyavahāraḥ / satyam / ‘nāsti'; ityapi nāsti / yadi vartamānapramāṇayogaḥ sattā tadviparyayo 'sattā, ‘nāsti'; ityeva syāt na ca ‘asti'; iti / tasmādanye sadasattve / pramāṇayogamātraṃ cetsattāsattā viparyayaḥ // mbs_2.37 // prāptā pramitanaṣṭena ghaṭena madhudhāraṇā / pramite ca na jijñāsā punaḥ syātsadasattvayoḥ // mbs_2.38 // anāśritakālaviśeṣe pramāṇayogamātre sattve pramitanaṣṭamapi vastu saditi tenārthakriyāprasaṅge 'naṣṭeneva, sattvāviśeṣāt / naṣṭānaṣṭayorviśeṣānnaivamiti cet, sa eva tarhi viśeṣaḥ sadasadvyavahāravyavasthāyā hetuḥ kāryavyavasthāyā iva, na pramāṇayogaḥ / tadanusāriṇyevaiṣā dṛśyate loke / na khalu pramitanaṣṭaṃ ‘sat'ityupacarati lokaḥ / kiṃ ca pramite 'rthe sadasattve jijñāseranna punarlaukikāḥ, siddhatvātpramāṇayogamātrasya tallakṣaṇatvācca sattvasya / atha pramāṇayogyatvaṃ sattā (mss ab; sattvaṃ -- edition) naṣṭācca taccyutam / smaryamāṇe pracalitaṃ kvacidityapyasundaram // mbs_2.39 // atha matam --- na vartamānapramāṇayogaḥ sattā, nānāśritakālaṃ tadyogamātram / api tu pramāṇaṃ prati yogyatā / sā ca naṣṭāccyuteti na tasya sattvaprasaṅgaḥ / smaryamāṇe tu kutaściccyutā kutaścinneti na sarvasyāsattvamiti / etadapi na sundaram, abhyupagatahānāt / tathā hi --- itthamarthasvabhāva eva sattā varṇitā bhavati / pramāṇayogyo 'rthasvabhāvaḥ sattā, arthasvabhāvanibandhana eva sadasadvyavahāravibhāgaḥ, na pramāṇatadabhāvopādhiḥ / tasya tveṣa kathanopāyaḥ, na pramāṇasaṃsparśaḥ, yathā ‘nīlākārajñānayogyo 'rtho nīlaḥ'ityākhyāte 'pi na nīlaśabdo nīlajñānopādhiḥ / tathā ca so 'stiśabdenābhidhīyata ityarthasvabhāvaniṣṭham [kks_89] astyarthapradhānaṃ vākyamiti kutaḥ sāpekṣatvam? pramāṇasyāsaṃsparśāt / syādetat --- bhinnā evārthasvabhāvāḥ pramāṇaṃ prati yogyāḥ sacchabdavācyāḥ santu, naikā sattā / mā bhūt, naitatsādhyam / sarvathārthasvabhāvābhidhāyyastiśabdo na pramāṇayoganimitta iti / pramāṇasaṃsparśe hi sāpekṣatā syāt / anekatā tu na kañciddoṣamāvahati / api ca yadi tasyānekatvam, kathamabhinnaśabdapravṛttiḥ? tathā hi --- bhinneṣvabhinnaṃ viśeṣaṇamupalakṣaṇaṃ vāśrityaikaḥ śabdo varteta, bhinnanimitto vā sādhāraṇaśabdaḥ syādakṣādivat / tatra na tāvadanantārthasvabhāveṣu sādhāraṇatvamupapadyate, saṃbandhagrahaṇasāmarthyāt / parimitajātiviṣayā hyakṣādiśabdāḥ parimitopalakṣaṇalakṣitā vā syuḥ / syādetat --- dravyatvādisāmānyatrayopalakṣitānāmarthānāṃ sacchabdaḥ sādhāraṇa iti / tanna / yo hi sattāmavajānīte sa dravyatvādīnyapyavajānīta eva / na kila tejo dṛṣṭavato 'psu tadavamarśo bhavati / api ca sāmānyaviśeṣasamavāyā api santa eva / na teṣvaupacārikaḥ sacchabdaḥ pratyayasyāvailakṣaṇyāt / na ca sāmānyādvinopacāraḥ / sati vā sāmānye tadeva sacchabdārthaḥ / tadeva ca sattā, tulyatvātpratyayasya / atha matam --- sarvapravādeṣu sarvapadārthāḥ parimitaiḥ kaiściddharmairupasaṃgṛhītāḥ / tadupalakṣaṇānāmanantānāmapyarthānāṃ ‘sat'; iti sādhāraṇaḥ śabdaḥ / tadayuktam / saṃgraho hi naikamantareṇa / tatra yadi sacchabdārthatayā (sacchabdatāyāṃ -- edition) saṃgrahaḥ ‘etāvatprabhedaḥ sacchabdārthaḥ'iti, nārthāntaranivṛttiḥ syāt / tatra na sarvārthasaṃgrahaḥ syāt, yathā ‘navavidho gośabdārthaḥ'iti nānyeṣāmabhāva eva / tatra na pravādebhyaḥ kācidarthatattvāvagatiḥ syāt / nanu na pravādānāmarthavattā sādhyā / na brūmaḥ pravādānāmarthavattā sādhyeti / kiṃ tu pratipadyante pravādinaḥ kañcidarthasvabhāvamekam, yasyāyaṃ ‘pañca, ṣaṭ'ityādi prabhedasaṃgrahaḥ / yato naikamantareṇopasaṃgrāhakamavāntarasaṃkhyānāṃ niveśaḥ / athaitāvān pramāṇayogyo 'rthakriyāsāmarthyo veti pramāṇayogyatve 'rthakriyāsāmarthye vā saṃgrahaḥ, tābhyāmeva sacchabdārtha upalakṣyatām, vyarthaḥ parimitadharmopanyāsaḥ / tatra sāmānyaśabdataiva syāt, na sādhāraṇaśabdatā / bhinnanimittatve cākṣādiśabdebhya iva [kks_90] nimittabhedātsaṃśayaḥ syāt, na viśeṣapratītiḥ / na hi ‘san ghaṭaḥ'; iti nimittabhedeṣu pratipattāraḥ saṃśerate / yathaiva ‘śuklaḥ paṭaḥ'iti nirākāṅkṣaḥ, tathā ‘san ghaṭaḥ'; ityapi / yastu dravyaṃ guṇaḥ karma rūpaṃ vijñānamiti vā saṃśayaḥ, na sa laukikānām / laukikāstvabhinnameva nimittaṃ pratipadyante / arthācca saṃdehaḥ, na śabdāt / kutaḥ? viśeṣapratītimantareṇāpi pratipatturnairākāṅkṣyāt / yatra hyarthasāmarthyena saṃśayaḥ, yathā ‘vṛkṣaśchidyatām'; iti paraśukuṭhārādiṣu, tatrānyataraviśeṣānavagame 'pi nairākāṅkṣam, yasya kasyacidupādānāt, anyathānavasthānāt / yatra tu śabdāt, tatra viśeṣāvagamahetorvinā sākāṅkṣatvameva / tadevaṃ na nānānimittaḥ sādhāraṇaśabdaḥ / viśeṣaṇamapyekaṃ pramāṇaṃ syāt / tacca prāgapi tataḥ sacchabdānuviddhabuddhyutpādādanupapannamityuktam --- ‘mānādeva yato buddhiḥ'; iti prapañcena / api ca kāryādapi vṛttameva pramāṇamavasīyate / tatra kutastadviśiṣṭatā / na khalvartho 'sannihitaviśeṣaguṇo viśiṣṭo bhavati / na ca niścite viśeṣaṇābhāve viśiṣṭābhidhānānuviddhaḥ saṃśayo bhavati daṇḍābhāvaniścaya iva ‘daṇḍī na vā'; iti / bhavati ca śūnyanagarādiṣu ciranikhātanidhiṣu pramāṇābhāvaniścaye 'pi ‘santi na'iti saṃśayaḥ / tasmādanyaḥ pramāṇayogātsadarthaḥ, yatraiṣa saṃśayaḥ / nāpyupalakṣaṇaṃ pramāṇam, pramitadhvasteṣu sacchabdāprayogātsmaryamāṇe ca sacchabdānuviddhātsaṃdehāt / vṛttapramāṇasaṃbandhasya pramāṇopalakṣitatvātsattvameva syāt, nāsattvam, na saṃśayaḥ / yo 'pyarthakriyayā sacchabdārthaṃ viśinaṣṭi upalakṣayati vā, tasyāpi prākkāryadarśanānna sacchabdayogaḥ syāt / atha pramāṇajananamevārthakriyāṃ brūyāt, pramāṇādevāstibuddhirna syāt / atha vaikalpikīyaṃ pramāṇottarakālateti matam, liṅgānna syāt / atha nirjñātakāryasaṃbandhameva liṅgenānugamyate, evaṃ tarhi prameyābhāvaḥ / tathā hi --- kāryavattā hyastyarthaḥ, sā cādhigataiva / kāryavattayaiva kāryavattāvagamyata ityacaturasram / kāryakāraṇayośca yaugapadyābhāvādviśiṣṭatānupapattiḥ / athopalakṣaṇam, atītasyāpi [kks_91] sattvaprasaṅgaḥ / smaryamāṇe ca saṃśayo na syādityuktam / tasmādyathaiva nīlādiśabdārtho 'rthasvabhāvaḥ, na kāryalakṣyaḥ, na pramāṇalakṣyaḥ, anavasthānāt / svarūpavyavasthastu yathāpramāṇamavasīyate / tathā sadarthasvabhāvo 'pīti yuktam / kāryapramāṇasadasadbhāvanibandhane hi sadasadvyavahāravibhāge tasyāpravṛttireva kāryapramāṇasadasadvyavahāravibhāgasyāpi tannibandhatvaprasaṅgāt, anavasthānāt / tasmādarthasvabhāva ekā satteti (@svabhāva ekaḥ satteti -- edition) brahmavido manyante / atha matam --- nārthasvabhāvo yogyatā, pramāṇahetusadbhāvastu / na cāsatāṃ pramāṇahetavaḥ santīti / tadayuktam --- bhūmau nikhātaṃ nirliṅgamavedyānupapannakam / naṣṭadraṣṭṛkamatyeti yatsarvamitiyogyatām // mbs_2.40 // bhūmau nikhātamavidyamānendriyasaṃbandhamadṛśyamānāvinābhūtamasaṃvedyamānānyathānavakalpamānaṃ vastu pralīnadraṣṭṛkaṃ yattasya na pratyakṣānumānārthāpattyāgamahetavaḥ santi / sādṛśyaviṣayaṃ hyupamānam, tasya heturdūrāpeta eva / sarvapramāṇayogyatāmatikrāmati, na ca tadasat / nanu sattvamapyasya katham? evamapi saṃśayaḥ / tatra pramāṇahetubhāvalakṣaṇayogyatārūpe sattve pramāṇahetvabhāvasya niścayātsaṃśayo na syāt / atha svabhāvaviśeṣaḥ kaścitpramāṇaṃ prati yogyaḥ sattvam, prakṛtahānādasundaramityuktam / atha vā pramāṇaviśiṣṭaḥ sacchabdārtha ityetadanena nirākriyate / na niścite viśeṣaṇābhāve viśiṣṭābhidhāyiśabdānuviddhaḥ saṃśayo yukta iti / api cābhāvasyāpi prameyatvānna pramāṇayogyatā sattālakṣaṇam / tathā hi --- asatprameyaṃ ca tathā yathaiva sthāpayatyayam / amitaṃ hi tathā kasmāttathā na punaranyathā // mbs_2.41 // avaśyaṃ khalvanena sadasadvyavahāravibhāgamicchatā asatkathañcidvyavasthāpyam, anyathā vyavahārasaṃkarāt / tatra yadi pramāṇasyāviṣayaḥ, yadi [kks_92] sarvaśaktiviraho vāsadbuddherviṣayaḥ / sarvathā tathā prameyam / aparicchinnaṃ hi tathā pramāṇena kimiti tadvidham, na punaranyathā syāt? na cettasya tathābhāve 'tathābhāve vā pramāṇavyāpāraḥ kiṃnimitta ekapakṣānurāgaḥ? api ca --- amitvā kaṇṭakābhāvaṃ caraṇaṃ nyasyate katham / nānyagrahāttasya bhāve purastācca prasaṅgataḥ // mbs_2.42 // jijñāsā na pravarteta yadi saṃvittyabhāvataḥ / ‘dṛṣṭipūtaṃ padaṃ nyaset'; iti kīṭakaṇṭakādyabhāve 'pramite kathaṃ tannyāsaḥ? tathā hi --- kīṭakaṇṭakādyarthāntarabhūtalādiparicchedātsa syāt, kīṭādyaparicchedāt, abhāvaparicchedādvā / tatra na tāvadarthāntaraparicchedāt, kaṇṭakādibhāve 'pi prasaṅgāt / tatrāpi vastvantaraparicchedasya sattvāt / prāgapi ca bhūbhāgaparicchedāt prasajyeta, yasya kasyacidvastvantarasya paricchittervidyamānatvāt / atha kīṭakaṇṭakādyaparicchedāt, na tadbhāvābhāvajijñāsā syāt / jijñāsāpūrvamapi ( jijñāsāpūrvakādapi -- edition) prayatnāttadaparicchedamātrameva prāpyate yasyābhāvo na prameyaḥ / tacca prāgapi tato 'sti / abhāve tu prameye 'bhāvaniścayāya jijñāsā yujyate / na cāpariccheda eva jijñāsyaḥ, svataḥ siddhatvāt / paricchedena hi sa nivartyate / aprameyatvācca so 'pi khalvabhāva ityaprameyaḥ / atha matam --- satsūpalambhahetuṣu pramāṇaviṣayasyāparicchedāt pravṛttiḥ / tadasat --- pramāṇaviṣayatvasya nopayogo 'tra dṛśyate // mbs_2.43 //asadbodhe 'nanyahetubhānena hyupayujyate / aparicchedāccetpravṛttirna pramāṇaviṣayatvasyopayogaḥ, itaratrāpyaparicchedasya tulyatvāttataśca pravṛtteḥ / yasya svabhāvaḥ prameyaḥ, tatparicchedātpravṛttiḥ, [kks_93] tasyānanyanimittatvenopayogavatpramāṇaviṣayatvam / nāyamaparicchedaḥ satyevārthe hetuvaikalyanimittaḥ, samagratvāttaddhetūnām / tasmādarthābhāvāditi / atha yatra pravṛttiḥ syāttatra kevalasaṃvidaḥ // mbs_2.44 // jijñāseta na sūkṣmārthaṃ kaivalyaṃ saṃvido yadi / kevalo viṣayo neṣṭo rūponmiśre 'pi tadyataḥ // mbs_2.45 // viśiṣṭasya ca nāstyanyadanyābhāvādviśeṣaṇam / yadi matam --- yatra bhūbhāgādau caraṇanyāsādilakṣaṇā pravṛttiḥ, tasya kevalasya sā jñānāditi / tatrāpi saṃpradhāryam --- kimidaṃ jñānasya kaivalyamabhisaṃhitamekaviṣayapratiniyamo viṣayāntarāsaṃsargaḥ, āhosvidviṣayasya / yadi vijñānasya, pramite 'pi bhūbhāgādau sthūle sūkṣmakīṭakaṇṭakādibhāvābhāvaparīkṣā na syāt / pravartetaiva, kevalabhūtalāvagrahajñānāt / atha viṣayasya, tatrāpi saṃpradhāryam --- svarūpeṇa vā viṣayasya kaivalyam, viśeṣaṇayogena vā / tatra na tāvatsvarūpeṇa, miśre 'pi tasya bhāvāt / viśeṣaṇayogena kaivalye prāptā kīṭakaṇṭakādyabhāvaviśiṣṭaparicchedātpadanyāsādilakṣaṇā pravṛttiḥ / yato nānyābhāvādviśeṣaṇamanyādṛśaṃ kiñciddṛśyate, yadviśeṣaṇaṃ vastu kevalaṃ syāditi / nāstīti dhīvyavahṛtī viṣayaṃ kamupāśrite // mbs_2.46 //mānābhāvaṃ yadi kṣuṇṇaṃ meyābhāvasya tatra kim / api cānena ‘nāsti'iti buddhiśabdayorviṣayo vācyaḥ / sa na vastusvarūpeṇa, miśre 'pi prasaṅgāt / na kevalam, abhāvādanyasya viśeṣaṇasyābhāvādityuktam / nanu ‘nāsti'ityayamarthaḥ ‘nedaṃ pramīyate'; iti, na punarabhāvo 'vagamyate / viruddhamidam --- nāstyavagamyate ceti / yadyevaṃ pramāṇābhāvo viṣaya uktaḥ syāt ‘nāsti'; iti dhīśabdayoḥ, tatra ko 'parādhaḥ syātprameyābhāvasya, yena [kks_94] tamatilaṅghya pramāṇābhāvo viṣaya ucyate? na hi tayornirupākhyatve kaścidviśeṣaḥ / atha matam --- agrahe 'sadgrahabhrāntirabhāvavyavahṛdbhramaḥ // mbs_2.47 //abhāve ca vyavahṛteradṛṣṭau dhvāntadṛṣṭivat / naiva stāṃ ‘nāsti'; iti buddhivyavahārau / kathamimau sarvajanānāṃ pratītāvapahnūyete? ucyate --- bhramo 'yaṃ sadbuddhyabhāve tadviparyayapariccheda iti / tathā sadvyavahārābhāve tadviparyayavyavahārabhramaḥ yathālokadarśanābhāve ‘tamaḥ paśyāmi'iti vibhramaḥ / na hi tamo nāma kiñciddṛśyamasti / naitatsāram --- itthaṃ bhavetsuṣuptādau trailokyābhāvadṛgbhramaḥ // mbs_2.48 // aparicchindataḥ kiñcidvibhramaśca na yujyate / āropaviṣayāropye nājānan rajatabhramī // mbs_2.49 // nābhāvabhinnā vyavahṛttadabhāvaśca dhīpade / tamodṛṣṭistu bhūcchāyāmālokābhāvameva vā // mbs_2.50 // ālambate na tvadṛṣṭāviṣṭo darśanavibhramaḥ / yadi khalvadarśane viparyayadarśanabhramo bhavati suṣuptādyavasthāsu viśvābhāvadarśanabhramaḥ syādālokādarśanabhramavat / na ca kiñcidaparicchindato vibhramaḥ / tathā hi --- āropasya viṣayaṃ purovarti vastu āropaṇīyaṃ ca rajataṃ jñānenānāpnuvan na rajatabhramavān bhavati / anyathāpratipattiḥ, smṛtiḥ, sāmānyapratipattirvā / na ca buddhyabhāvo jñānasya viṣayo na vyavahārābhāvaḥ, nābhāvabuddhirnābhāvavyavahāraḥ, viśeṣaṇasyābhāvasya jñānāviṣayatvāt / tatrobhayorviṣayāropaṇīyayoragrahaṇe na mithyājñānamiti / abhyupagamya pramāṇayogyatāṃ sattāṃ doṣābhāva ucyate --- [kks_95] astu vā mānayogyatvaṃ sattvaṃ tacca pramīyatām // mbs_2.51 // tasminmite vastusattvaṃ bhavatyāgamagocare / na ca sāpekṣatā nāsminnantarārthavibhinnatām // mbs_2.52 // pracakṣate ye 'pi sattāmanyāṃ na pratijānate / bhavatu vā pramāṇayogyatā sattā / saiva ca prameyāstu / tatprameyaṃ vastusattvamāgamārthaḥ / na ca pramāṇāntarāpekṣatā doṣaḥ, pramāṇāntarasaṃbhedasyābhāvāt / ‘pramāṇayogyaḥ'ityetāvanmātrādhigateḥ / tathā hi --- ye 'pi pramāṇayogyatāṃ sattāmāhurna tadvyatirekiṇīm, te 'pi nātrāntarārthasaṃsparśamicchanti / tatsaṃsparśe hyanyatpramāṇamanveṣyaṃ syāt / kathaṃ nānveṣyam? yadā vacaḥ pramāṇayogyatāyāṃ paryavasitaṃ na viśiṣṭārthasattvaṃ bodhayati, tatra yasya pramāṇasya yogyo viśiṣṭo 'rthastadavaśyāpekṣaṇīyam / kimarthaṃ tadapekṣyate? viśiṣṭavastusattvādhigamāya / kaṃ punarviśiṣṭasya vastunaḥ sattvam? pramāṇayogyatvam / adhigatameva tarhi tadastyarthaniṣṭhādvacanāt, pramāṇayogyatāyā astyarthatvāt / pramāṇāntarasaṃbhedābhyupagame 'pi nāprāmāṇyaprasaṅgadoṣa iti darśayati --- pramāṇāntarabhinnārthamapi mānaṃ na no vacaḥ // mbs_2.53 // nirapekṣamihārthe tu pramitaṃ vastvidaṃ mayā / arthamātre ca sāpekṣamanyāpekṣārthabodhanāt // mbs_2.54 // abādhitamapi tvarthe pramāṇāṃśe 'pabādhanāt / tatrāpramāṇatāmeti buddhānāptavaco yathā // mbs_2.55 // na khalu pramāṇāntarasaṃbhinnārthamapi vaco na pramāṇam, pramāṇameva hyāptavākyam / kathaṃ punaḥ pramāṇaṃ sāpekṣamiti cet, ucyate --- nirapekṣameva tat ‘pramito 'yaṃ mayārthaḥ'ityasminnarthe / kevale hyarthe ‘evamayamarthaḥ'ityapratīteḥ ‘evamayaṃ puruṣo veda'iti ca pratīteḥ puruṣajñānāpekṣam / tatropalabdhau tāvadanapekṣatvātprāmāṇyamaśnute tatsiddhidvāraśca paścādartha iti / kathaṃ tarhi puruṣavacaḥ kiñcidabādhitārthamapi sāpekṣatvenāpramāṇaṃ kathyate? ucyate --- yadyapyarthe bādho nāsti, yadapekṣaṃ tvasyārthe prāmāṇyaṃ yatsiddhimukhena taṃ sādhayati tatra pramāṇāṃśe bādhyate / tasyāsiddhestaddvāreṇa nārthasiddhirityarthe 'pramāṇam, yathātīndriyārthe buddhavacaḥ puruṣasya darśanāsaṃbhavāt / yathoktam --- ‘puruṣāśaktitastatra sāpavādatvasaṃbhavaḥ'; / iti / yathā ca vipralambhakavākyam, ayathādṛṣṭārthavāditvasya pramāṇāvagatatvāt / āptavākyaṃ punarnārthe na mānāṃśe 'pabādhitam / nirapekṣaṃ pramāṇāṃśe vyavahāro 'nyathā katham // mbs_2.56 // āptavacaḥ punarnārthe nāpi pramāṇāṃśe saṃbhavatpramāṇagocaraṃ bādhyate / pramāṇāṃśe cānapekṣaṃ tanmukhena cārthasiddhiṃ vidadhannāpramāṇaṃ bhavitumarhati / anyathā śabdanibandhano vyavahāro na syāt / mayeti vaktrabhāvena saṃbhedarahitaṃ tataḥ / pralīnajñānavijñeyavibhāgaṃ svātmavedanam // mbs_2.57 // [kks_96] pravedayantu vedāntā mānāntaramalaukikam / tatsiddhisiddhatārthasya puṃvacovadbhaviṣyati // mbs_2.58 // evaṃ ca pramāṇāntarasaṃbhinnārthatve 'pi vedāntavacasāṃ na prāmāṇyavyāhatiḥ, āptavākyavat / tathā hi --- tānyapi jñānajñeyavibhāgavikalaṃ svaprakāśarūpamalaukikaṃ kāmamavagamayantu pramāṇāntaram, taddvārā cārthasiddhirāptavacanavat / iyāṃstu viśeṣaḥ syāt --- vede vakturabhāvāt ‘mayā'iti saṃsparśo na syāt / abhyupagamavādaṃ parisamāpya prakṛtamupasaṃharati --- evaṃ na meyatā sattā paraḥ punaḥ pratyavatiṣṭhate --- nanvanyāpi na yujyate / [kks_97] na hi pūrvāvamarśena vinā sāmānyakalpanā // mbs_2.59 // gāmekāmīkṣitavato jāyate 'nyatra yādṛśaḥ / avamarśo dṛṣṭasatastathā na hi sadantare // mbs_2.60 // ekaśabdapravṛttistu daṇḍyādivadupeyatām / dṛṣṭarūpāvamarśaḥ sāmānyakalpanāyāṃ pramāṇam / yathā --- bāhuleyaṃ dṛṣṭavataḥ śābaleye ‘sa evāyam'; iti / na ca kiñcitsadgṛhītavato 'nyatra sa bhavati / ekaśabdapravṛttistu vināpi sāmānyenārthāntarayoganimittā, daṇḍipācakādiśabdavat / atrocyate --- ko nu pūrvāvamarśo 'yaṃ pūrvarūpānvayo dhiyaḥ // mbs_2.61 // sadantare 'pi so 'styeva kayācitkhalu mātrayā / sarvātmanā tvanugamo na dṛṣṭaḥ khaṇḍamuṇḍayoḥ // mbs_2.62 // na tādṛśaścenno bhedamātrādvedyaḥ svapahnavaḥ / na bhedamātrānmṛjjātihīnaṃ maṇikamallakam // mbs_2.63 // rūpānvayaḥ pratyayasya maṇikeṣu hi yādṛśaḥ / na dṛṣṭamallakasyāsti maṇike khalu tādṛśaḥ // mbs_2.64 // kaḥ punarayaṃ pūrvāvamarśaḥ --- pūrvarūpāvabhāso buddheḥ, atha ‘so 'yam'; iti pūvārparānusandhānam / tatra yadi pūrvaḥ kalpaḥ, so 'styeva sadantare mātrayā / tathā hi --- nirupākhyavailakṣaṇyena satāṃ tulyarūpatā prakāśate / anyathā nirupākhyavatsanto 'pyatyantavilakṣaṇāḥ prakāśeran / atha sarvarūpānugamaḥ, so 'bhiprete 'pi sāmānyagocare nāsti / na hi khaṇḍamuṇḍayoḥ sarvātmanānvayaḥ, ekatvaprasaṅgātsāmānyābhāvāpatteḥ / atha na tādṛśo yādṛśaḥ khaṇḍādiṣu / tadasat / na viśeṣamātreṇa saṃvedyānvayirūpapratyākhyānaṃ yujyate, gotvāderapi tatsaṃbhavāt / na hi devadattasya dvitīyadarśane yādṛśo rūpānugamaḥ, [kks_98] tādṛśaḥ khaṇḍaṃ dṛṣṭavato muṇḍadarśane / sāmānyagocare 'pi ca na sarvatra tulyaḥ / nānāmaṇikavilakṣaṇo hi maṇikaśarābayo rūpānvayaḥ / na ca tāvatā mṛjjātihīnatā tayoḥ, kiñcittulyatayāvabhāsamānatvāt / atha dvitīyaḥ kalpaḥ, atrocyate --- pūrvāvamarśaḥ sa iti prakhyetyapi na śobhate / maṇikaṃ vīkṣitavataḥ so 'pi nodeti mallake // mbs_2.65 // pūrvāparānusandhānātmikā ‘so 'yam'ityabhedamavagamayantī bhinneṣvapi sāmānyakalpanāheturbuddhiḥ pūrvāvamarśa ityucyata ityetadapi na śobhate / yato nānusandhānādevābhedasiddhiḥ / abhinnarūpāvabhāsādapi / anyathā nābhinnadeśakāla eko 'rthaḥ syāt / na hi tatra deśakālabhedābhāve ‘saḥ'; ityanusandhānam / api ca dṛṣṭamaṇikasya mallake na bhavati drāgiva ‘saḥ'ityanusandhānaṃ khaṇḍamuṇḍavat / na caivaṃ mṛjjātihīnatā / vimṛśatastu ‘tajjātīyamidam'iti buddhiḥ sadantare 'pi samānā / tulye tarhi sāmānyayoge kasmātkvacit ‘saḥ'ityavamarśaḥ nānyatra? ucyate --- sāmānyarūpabhūyastve tasmāttattvaṃ prakāśate / vilakṣaṇatvamalpatve cakāsti tadanudbhavāt // mbs_2.66 // yasmātsatyapi sāmānyayoge maṇiśarābayoḥ / na / ‘saḥ'iti prakhyā maṇikāntare ca bhavati bhūyiṣṭhasāmānyayukte / tasmātsāmānyarūpāṇāṃ bhūyiṣṭhatvenodbhavāt ‘saḥ'; iti tattvaprakhyā / alpatve tu na tathā, teṣāmanudbhavāt / na ca daṇḍyādivadekaśabdapravṛttirityāha --- pramāṇaṃ kāryavijñeyamasaṃyojyāsti dhīryataḥ // mbs_2.67 //prathamaṃ jāyate tasmānna daṇḍyādisamānatā / [kks_99] nāgṛhītaviśeṣaṇā viśiṣṭabuddhiḥ / na ca viśiṣṭabuddheḥ prāk (sadbuddheḥ prāk --edition) pramāṇagrahaṇaṃ tatkālaṃ vā / tathā hi pramāṇādeva sā bhavati / pramāṇaṃ ca pramitikāryonneyatvātpaścātsatpratipattergṛhyate / tasmādagrahātpramāṇasya tatsaṃyojanavikalā sā na pramāṇayoganimittā / yadi tarhi na pramāṇayogo 'styarthaḥ, kathaṃ tatkālānuvidhāyinī kālapravṛttirastyarthe --- ‘kūpo 'sti'; ‘kūpo 'bhūt'; ‘kūpo bhaviṣyati'; iti? tadupādhiprakalpitabhedatvāt, devadattasattāyā iva pāṭaliputrasaṃyogopādhikalpitabhedāyā iti / na ca ‘kriyāmantareṇa na saṃsargaḥ padārthānām'; iti śabdārthanayavidāmavigānamityāha --- saṃbandhamātrāvasitamapi cānye vipaścitaḥ // mbs_2.68 //āhurvaco 'kriyamayaṃ rājño nā phalino drumāḥ / ‘rājño 'yaṃ puruṣaḥ'phalitā ete vanaspatayaḥ'iti kriyārahiteṣvapi saṃsargaḥ pratīyate / na cehāpi ‘astikriyā'; iti yujyate / yato na nirjñātarājasaṃbandhasya puruṣasya phalavatāṃ ca vanaspatīnāṃ satteha pratipādyā gamyate / na hyete vākye sattāyāṃ paryavasyataḥ / kiṃ tu puruṣasya rājasaṃbandhe, drumāṇā ca phalasaṃbandhe --- ‘yo 'yaṃ puruṣaḥ, sa rājñaḥ'; ‘ya ete vanaspatayaḥ, te phalitāḥ', na ‘yo rājapuruṣaḥ, so 'sti'; ‘ye ca phalitāḥ te santi'; iti / yadapi kecit --- ‘avadhāryatām'; iti pratipattikriyāvidhinā kriyāvattāṃ manyate, tadapi śabdādeva pratipatteḥ siddhatvātprāṅ nirastameveti / athāpi na kriyārahitaṃ vākyamasti kriyāyāṃ ca sāpekṣatā, tathāpi na doṣa ityāha --- janikriyāvasānācca viśiṣṭaṃ śakyabodhanam // mbs_2.69 //kāraṇaṃ jāyata idamīdṛkṣātkāraṇāditi / [kks_100] ‘īdṛkṣātkāraṇājjagajjāyate'; iti janikriyāniṣṭhādapi vākyāttadvidhakāraṇasattā śakyate pratipattum / yathā --- ‘īdṛśāttaroridaṃ phalamajani'; iti tadvidhatarusadbhāvaḥ / tathā ca śrutayaḥ kāścidevameva brahma pratipādayanti --- ‘sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyante'; ‘yathāgneḥ kṣudrā viṣphuliṅgā vyuccaranti evamevāsmādātmanaḥ sarve devāḥ'; ityādi / tathā yathorṇanābhiḥ sṛjate gṛhṇate ca yathā pṛthivyāmoṣadhayaḥ saṃbhavanti / yathā sataḥ puruṣātkeśalomāni tathākṣarātsaṃbhavatīha viśvam'; // tadetatsatyam --- 'yathā sudīptātpāvakādviṣphuliṅgāḥ sahasraśaḥ saṃbhavante sarūpāḥ / tathākṣarādvividhāḥ somya bhāvāḥ prajāyante tatra caivāpiyanti'; // tathā 'divyo hyamūrtaḥ puruṣaḥ sa bāhyābhantaro hyajaḥ / aprāṇo hyamanāḥ śubhro 'kṣarātparataḥ paraḥ // etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca / khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇi'; // iti / idānīṃ padārthasaṃsargāyaiva vidhirāśrayitavya iti pratyavatiṣṭhate --- [kks_101] nanu pramāntarādhīnasaṃsargāḥ puruṣoktiṣu // mbs_2.70 // padārthā vidhyadhīnātmasaṃśleṣā itaratra tu / padānāṃ racanā tatra vivakṣāparipūrtaye // mbs_2.71 // pramāṇāntaragamye 'rthe vivakṣā ca vyavasthitā / vidhyarthasiddhaye vede tadabhāve tvasaṃgateḥ // mbs_2.72 // viśiṣṭārthagatirbhrāntiragrahe grahavibhramaḥ / vivakṣitārthaniṣpattaye hi loke padānāṃ samabhivyāhāraḥ / naikapadasādhyo vivakṣitārthaḥ / pramāṇāntaropalabdhaśca vivakṣāviṣayaḥ / tena tatra pramāṇāntarāyattaḥ saṃsargaḥ / tathā ca tadvirodhe 'saṃsarga eva padārthānām --- ‘jaradgavaḥ pādukakambalābhyām'; iti / vede tu pramāṇāntarābhāvādvidhinibandhano 'sau / tadabhāve tvasaṃbhavādyeyaṃ viśiṣṭārthagatirucyate sā bhrāntiḥ, samabhivyāhārāt / so 'yaṃ vivekāgrahe saṃsargagrahavibhramaḥ / atredameva vicāryam --- kathaṃ loke pramāṇāntarādhīnaḥ saṃsargaḥ? iti / yadi pramāṇāntareṇa tadavagamāt / tadasat, apūrvasyāpi tasya pratīteḥ / anyathā vacanavaiyarthyāt / anadhigataṃ hi śroturarthaṃ bodhayituṃ vacaḥ prayujyate / atha saṃsargayogyatāmātrasya pramāṇāntareṇāvagamāt, samānametadvede / tathā hi --- aruṇayā krīṇātīti saṃsargaḥ, nāruṇayaikahāyanyeti / tathā bhāvārtho niyogaviṣayaḥ, na dravyaguṇaśabdārtha iti pramāṇāntarāvasitayogyatāsāmarthyenaiva vyasthāpyate / atha na vivakṣaikapadāvagamyā, tadarthamātravivakṣāyā niṣprayojanatvāt / tasmādvivakṣāviśeṣasiddhirnāsaṃsṛṣṭeṣu padārtheṣu bhavatīti tathā vivakṣayā prayuktāḥ saṃsṛjyante / sā ca pramāṇāntarasiddha iti / evamapi vivakṣānibandhanaḥ syāt, tatprayuktānāṃ saṃsargāt / na pramāṇāntaranibandhanaḥ / yato na tattasya pratipādakam, [kks_102] na prayojakaṃ vā / yattu pramāṇāntarasiddhe vivakṣeti / bhavatu / na tu tasya saṃsarga upayogaḥ / tathā hi (na tasya saṃsarga upayogaḥ / tathā ca -- edition) vipralambhakavākye 'pi saṃsargapratītiḥ / yattu virodhe na saṃsargaḥ / kāmam / na tu tataḥ saṃsargaḥ / virodhe 'pi tu nāsaṃsargaḥ, pratīteḥ / pratīto 'pi tu bādhyate pramāṇāntareṇa / evaṃ cānṛtaṃ kiñcidvacaḥ, kiñcidanarthakam --- daśadāḍimādi, kiñcitsatyam / anyathānṛtānarthakavibhāgo na syāt / atha pramāṇāntareṇopalabhyārthaṃ vivakṣitvā parasmai pratipādayati puruṣaḥ / tena tadvacasaḥ pramāṇāntaropalabdhirevārthaḥ / saiva prayojikā padārthasaṃsargasya / tasyāḥ prayojikāyā abhāvānna vede padārthasaṃsargasiddhiḥ / mā bhūtsā / viśiṣṭārtha eva prayojakaḥ / atha lokāvagamyatvācchabdasāmarthyasya laukikaprayojakābhāvānna saṃsargaḥ, vidhimattve 'pi na syāt / atha loke saṃsargamātraparatve 'rthāpattiḥ / na tadviśeṣe, tanmātreṇapratītiprayogayorupapatteḥ / vināpi pramāṇāntaropalabdhyā viśiṣṭārthagatisiddhiḥ / atha pramāṇāntarālloke saṃsargasatyatāvagamaḥ / apūrvo 'pi hi śrotuḥ saṃsargo vaktuḥ pramāṇānumānamukhena satyatāṃ labhate tadasaṃbhave 'satyatvādbuddhādivākyeṣu / tena pramāṇāntaranibandhano loke saṃsarga ucyate / bhavatu / vede tu pramāṇāntarasaṃbhedābhāvātsvātantryeṇārthapratīteḥ śabdanibandhana eva / tadāstāmetat / bhavatu yathā loke / idaṃ tu paryanuyujyate --- kathaṃ nu vidhyadhīnatvaṃ yadi syādanyathā vṛthā // mbs_2.73 // vidhirnirviṣayastulyamidamanyapadodite / viśiṣṭārthāvagatyānyapadārtho 'pi prayujyate // mbs_2.74 // arthavattve pramābhāvādastvasau cedanarthakaḥ / vidhirnaivaṃ kasya hetoratha syādaparaṃ padam // mbs_2.75 // pramāṇāntarasiddhe 'rthe prayogi na vidhāyakam / [kks_103] tadartho 'nanyagamyo hi mīyamānaḥ samākṣipet // mbs_2.76 // viṣayaṃ na yathāsiddhapadārthastvanuvādabhāk / avyutpannapravṛttiḥ syātsaṃbandhajñānanihnave // mbs_2.77 // padaṃ svadharmaṃ vyutkrāmedanyasiddhārthatānyathā / na tāvadvidhiḥ sākṣātsaṃsargasāmānyaṃ tadviśeṣaṃ vā bodhayati / athākṣipati, anyathā niyogamātraṃ nirviṣayamanarthakaṃ syāt / padārthāntareṣvapi tulyametat / te 'pi kevalāḥ padārthāntarasaṃsargamanāpnuvanto 'pūrvārthapratipatterabhāvādanarthakāḥ / na ca loke padaiḥ svārthāḥ svarūpamātraniṣṭhatayaiva pratyyante / kiṃ tu viśiṣṭārthapratyayaprayuktāḥ / tathā vyavahāropapatteḥ / tathā ca pratipadārthaṃ saṃsargākṣepaḥ / syādetat --- loke buddhipūrvaprayuktānāṃ mā bhūdānarthakyamiti saṃsargārthatā / vede tu nārthavattve pramāṇamasti / ataḥ padārthāntaramanarthakamevāstu / naitatsāram / nānyathānarthakyamityapramāṇo 'rthaḥ śakyaḥ pratipattum, yasya kasyacitpratipattiprasaṅgāt / tasmādvyavahārātsaṃsargaprayuktasvārthāvabodhasāmarthyameva padānāṃ gamyate / tato vede 'pi saṃsargākṣepaḥ / yadicānyapadārthānāmānarthakyam, vidhyarthasya tanna kasmāt? atha matam --- padāntarāṇi pramāṇāntarasiddhe 'rthe prayujyante / tāni yathāvagatārthānuvādaparyavasitāni / tathā hi --- anūdyamāno 'rtho yathāvagamamanuvādānnāpūrvārthākṣepāyālam / vidhāyakastu śabdo 'nanyagamyārthaviṣayastadarthaḥ pramīyamāṇaḥ śaknotyapūrvamarthamākṣeptumanyathānavakalpamānaḥ / tasmādvede vidhinibandhano 'pūrvasaṃsarga iti / tadayuktam / pramāṇāntarāviṣayaścedvidhāyakārthaḥ, tatra saṃbandhajñānamaśakyamiti nihnūyeta / tathā ca saṃbandhajñānānapekṣatvādavyutpanno 'pi pravarteta / saṃbandhajñānāpekṣatā ca padadharmo vyutkramyeta / tannirapekṣatā vākyadharma āśrīyeta / atha saṃbandhāpekṣatā nāsya nihnūyeta, balātpramāṇāntarasiddhārthatāpadyeta / tathā ca na viśeṣaḥ / [kks_104] śabdādeva mite yo 'pi manyate saṃgatigraham // mbs_2.78 // nānyonyasaṃśrayāvadyaṃ na svayaṃ pramite hi saḥ / pareṇa śabdāvagate tatpravṛttyā ca sūcite // mbs_2.79 // padārthāntaravattatra sukaraḥ saṃgatigrahaḥ / yo 'pi manyate --- na pramāṇāntarasiddhe viddhyarthe saṃbandhajñānam / api tu śabdasiddha eva / na cānyonyasaṃśrayadoṣaḥ --- śabdātsiddhe saṃbandhajñānam, saṃbandhajñānapūrvikā ca śabdātsiddhiriti / yato na svayaṃ śabdātpramite taducyate / kiṃ tu vṛddhaprayuktādvṛddhāntareṇāvagateḥ / tadavagamācca tasya vṛddhasya yā pravṛttistayānumite ‘nūnamanena vṛddhena pratipannaḥ kaścitpravṛttiheturartho 'smācchabdāt, yenāyametacchravaṇātpravṛttaḥ'; iti / yathā ‘gāmānaya'; iti sāsnādimadānayanadarśanāttatpratyayamanumāya tatra saṃbandhagrahaṇamiti / tasyaivamanumeyatve kathaṃ śabdaikagocaraḥ // mbs_2.80 // tasyāpi śabdapūrvatvādanumānaikagocaraḥ / kasmānna śabdabodho 'pi hyanumānapurassaraḥ // mbs_2.81 // nedaṃprathamatā labhyā bījāṅkuravadetayoḥ / śabdādboddhuścānumānaṃ sarvasyaiva puraḥ sthitam // mbs_2.82 // padārthāntaravattena tasya śabdonuvādakaḥ / anumānādbudhyamānaḥ śabdādbuddhaṃ na budhyate // mbs_2.83 // pratipattrantere bodho nānyabodhānuvādakṛt / pravṛttihetumātraṃ ca śabdārthaḥ syādalaukikaḥ // mbs_2.84 // na sa kalpayituṃ śakyastatsiddherlaukikādapi / [kks_105] yadi pravṛttyunnīyamānapratyayaviśeṣaṇatvena vyavasthito 'numeyo vidhāyakārthaḥ saṃbandhajñānaviṣayaḥ, na tarhi śabdaikapramāṇakaḥ / athānumānaṃ śabdapūrvakamiti tathocyate, śābdo 'pi pratyayo 'numānapūrvaka ityanumānaikagocaraḥ syāt / na khalu bījāṅkurayorivānayorekasya prāthamyaṃ vyavasthāpayituṃ śakyam / śabdāvagatasyānumānāt, anumitasya viditasaṃgateḥ śabdādavagamāt / api ca sarvapratipattṝṇāmanumānapūrvā śabdātpratipattiriti teṣāṃ śabdo 'nuvādaka eva / tathā hi --- śabdādbuddhyamāno 'numitaṃ viditasaṃgatiṃ budhyate sarvapratipattā, na tvanumimānaḥ śabdāvagatamanumimīte / nanu śabdāvagata evānumīyate / satyamanena tu pratipattrā / na cānyadīyā pratipattiranyapratipattimanuvādīkaroti / pravṛttihetumātre ca saṃbandhavyutpattestanmātraṃ śabdārthaḥ syāt / na cālaukikaḥ kalpayitumapi śakyaḥ, laukikādapi pravṛttisiddheḥ / syādetat --- vaidikīṣu pravṛttiṣu tadasaṃbhavādalaukikakalpanā / naitat / lokāvagatasāmarthyo hi śabdo vede 'pi pratipādakaḥ / tatra laukikīṣu pravṛttiṣu laukike viditasaṃbandhe vede 'pi tatpratipattireva syāt / asaṃbhave vā mithyātvam / atha bahuvidhatvātpravṛttihetūnāṃ vyabhicārādaśabdārthatve pravṛttihetusāmānyaṃ śabdārthaḥ / tatra vede laukikānāṃ viśeṣaṇānāmasaṃbhavādalaukikaṃ viśeṣāntaraṃ pratīyate / evamapi yaḥ śabdārtho vede sāmānyaṃ sa lokasiddha iti nānuvādatā vyāvartate padārthāntaravat / yo 'pi viśeṣaḥ so 'nyāsaṃbhavena pariśeṣānumānagocara iti na pramāṇāntarāviṣayatvam / na ca pariśeṣānumānamapi śreyaḥsādhanatāyāḥ saṃbhavāt / atha matam --- lokavyavahāra iva vedavyavahāro 'pyanādiḥ / tatra vaidikīṣu pravṛttiṣu laukikapravṛttihetvabhāvādalaukike [kks_106] tu pravṛttihetau vaidikānāṃ vidhāyakānāṃ saṃbandhajñānam / na cānumeyatvam, tatpratyayasya pravṛttyānumānāt / tatsiddhistu tatpratyayasāmarthyenaiva / sa ca pratyayaḥ śabdottha ityananyapramāṇatā / na ca laukikasyaiva śreyaḥsādhanatvasya saṃbhava iti yuktam / laukikī hi pramāṇāntarāvagamyā śreyaḥsādhanatā / tatra prayogadarśanālliṅādestadanusāreṇa ca śabdārthāvadhāraṇāt pramāṇāntaragamyatāpi śabdārthānupraveśinī / atrocyate --- bhavatu nāma vedavyavahārādeva śabdārthānugamaḥ, tathāpi na pramāṇāntaragocaratā vyāvartate / tathā hi --- alaukike pravṛttihetau śabdasya sāmarthyajñānakāle pramito vā syāt, na vā? pramitaścet, śabdasaṃbandhasya tadaiva jñāyamānatvādavaśyaṃ pramāṇāntareṇeti vācyam / atha na pramitaḥ, kathaṃ tatra saṃbandhajñānam? na hyapramitayoḥ saṃbandhinostadāśrayaḥ saṃbandhaḥ pramātuṃ śakyaḥ / yo 'pi manyate --- śaktirhi śabdasya saṃbandhaḥ / sā ca nārthe, tasya vyavasthitatvāt / pratyayastu tasya kāryaḥ / sa ca pravṛttyānumitaḥ / tatraiva sāmarthyalakṣaṇaḥ saṃbandhaḥ pramīyata iti / sa idaṃ praṣṭavyaḥ --- kiṃ pratyayamātre sāmarthyaṃ gṛhyate, atha viśiṣṭe pravṛttihetupratyaye? yadi pratyayamātre, yatkiñcittataḥ pratīyeta / atha viśiṣṭe laukikavyatiriktapravṛttihetupratyaye, pravṛttipariśeṣābhyāṃ tasyānumitatvātprāptaṃ pramāṇāntaragocaratvam / dvayī hi viśeṣaṇasya gatiḥ --- smārtākṛṣṭaṃ viśiṣṭapramitāvaṅgatvameti, yathāgnimān dhūmāditi / viśiṣṭagrāhipramāṇaprameyaṃ vā, yathā śuklo gauriti / ubhayathā ca pramāṇāntaraviṣayaḥ, śabdasyānadhigatasaṃbandhatvāt / smārtākṛṣṭatve pramāṇāntaramanveṣyam / dvitīye 'pi kalpe viśiṣṭapratyayānumānānumitatvāt / athānumānasya [kks_107] pratyaya eva prāmāṇyam / pratītimātraṃ tu tatra viśeṣaṇasya / tāvatā ca tadviśiṣṭapratītyaṅgam / viśeṣaṇapramitistvanumitātpratyayāt, yathā puruṣavacanādviśiṣṭārthapramāṇe 'numite 'rthasiddhistata eva pramāṇāt / tatra hyarthaḥ pratītimātreṇaiva vaktṛjñānasya viśeṣaṇam / tadetadapeśalam, smṛtipramāṇasaṃśayaviparyāsavikalpāntargamātpratīteḥ / tatrālaukikaviśeṣaṇapratītirna smṛtiḥ, prāganadhigateḥ / na saṃśayaḥ, koṭidvayasaṃsparśābhāvāt / na vikalpaḥ, pravṛttihetupratyayasyāpi tathā prasaṅgāt / tathā na viparyāsaḥ kathaṃ hi tatra yathārthatve tathābhūtagrāhiṇī tatpratītirarthaśūnyā syāt? pariśeṣātpramāṇam / parajñānena ca paraḥ pratipadyata iti subhāṣitam / atha matam --- na parajñānena paraḥ pratipadyate, kiṃ tu svajñānenaiva parajñānasāmarthyāt / atha tasya svajñānaṃ katamatpramāṇamiti vācyam, na tāvacchābdam, śabdavijñānādarthe vijñānamiti lakṣaṇāt / na ca tacchabdajñānāt / kutastarhi? śabdotthajñānādanumitāt / atha tasya prāmāṇye pravṛttihetusadbhāvasiddhiḥ / prāmāṇyaṃ ca tasya doṣarahitaśabdodbhavāt / tena śabdasya tatra prāmāṇyamucyate / tadadhīnastatrārthaniścaya iti / tadapyasāṃpratam, śabdādarthajñānaṃ śābdamiti lakṣaṇāt / puruṣavacanamapi nārthe na pramāṇam / kiṃ tu jñānaviśeṣaṇe / dvayī ca viśeṣaṇasya gatiruktā / tatra smṛtyasaṃbhavātpramīyamāṇa eva sa viśiṣṭārthapramityaṅgam / anyathārthe pramāṇāntaramanveṣyaṃ syāt / na ca vaktṛjñānenaivārthasiddhiḥ, parajñānena na paraḥ pratipadyata ityuktam / [kks_108] yattūktam --- vaktṛjñānādhīnārthasiddhiriti, tattanmithyātve tadasaṃbhave vā pramāṇapratītibādhane 'rthapratīterapi bādhanāttadabādhe cābādhāt / na tu vacaso 'rtho na viṣayaḥ / anyathā pramāṇāntaraparatantraṃ puruṣavaco 'rthe sāpekṣamityetadeva na syāt / na hi yo yasyāviṣayaḥ sa tatra sāpekṣo 'napekṣo vā / tathā ca ‘prāmāṇyasthāpanaṃ tu syādvaktṛdhīhetusaṃbhavāt'; ityuktam / sthāpanamabādhaḥ, na tu prāmāṇyameva / tacca vaktṛdhīhetusaṃbhavādvākyasya, na tu vaktṛdhiya eva / śabdasya cārthena saṃbandhaḥ, na tu jñānena / evaṃ hyuktam --- ‘autpattikastu śabdasyārthena saṃbandhaḥ'; iti / arthagrahaṇamatra ‘arthāsaṃspaśī śabdaḥ, jñānenaiva śabdasya saṃbandhaḥ --- iti paśyatāṃ nirākaraṇāya / tasmādanyonyayogyatā śabdārthayoreva saṃbandhaḥ / na cāpramite 'rthe sa śakyo grahītum / pramite pramāṇāntaraviṣayatvamuktam / na ca pratītimātre, arthavatyāḥ pratīteḥ smṛtipramāṇayoranyataratrāntargamāt / ānarthakye kena saṃbandha? yadi ca śābdapratītivyatirekiṇyāpi pratītyā sa viṣayīkriyate 'pramāṇātmikayāpi, bhavatyayamaśābdasyāpi jñānasya gocara iti pramāṇāntarāśaṅkā kena vāryate? naca pramāṇāntarāvagamyatā śabdārthamanupraviśati, yato nānvayamātreṇa vyatirekamātreṇa vā śabdārthaḥ / sati hyanyasmin prayojake 'rthe yasyābhāve na prayogaḥ so 'pi tasya śabdasya prayojaka iti gamyate, yathā satsu hetvantareṣu yasyābhāve na kāryaṃ so 'pi heturgamyate / iha ca śreyohetuvivakṣāyāṃ liṅgāderdarśanāt, tadabhāve satyapi pramāṇāntaragamyatve 'darśanācchreyohetutvaṃ tāvacchabdārthaḥ / pramāṇāntaragamyatve yadyapi darśanam, tadabhāve ca yadyapyadarśanam, na tu śreyohetutve sati pramāṇāntaragamyatāyā abhāvāt / tatra saṃdigdho vyatirekaḥ --- ubhayābhāve 'prayogāt kiṃnibandhano 'prayoga iti / tatra śreyaḥsādhanatāyāḥ prayojakatvasyāvadhāritatvāt [kks_109] tadabhāve tannibandhana iti gamyate / tanmātreṇānvayavyatirekopapattau nānyasya śabdārthatve pramāṇam / anyathā śiṃśapāśabdārthe sattvādayo 'pyanupraviśeyuḥ, teṣu satsu prayogāttadabhāve cāprayogāt / atha śiṃśapātvasya śabdārthatvāttadabhāvanibandhana eva sattādyabhāve 'prayogaḥ, tatsadbhāvācca prayoga upapadyata iti na teṣu sāmarthyakalpanā, samānametadatrāpi / atha śreyohetutvasya pramāṇāntaraviṣayatvāttasya ca vede 'saṃbhavādaprāmāṇyam / tadasat / na hi ya ekatra yasya pramāṇasya gocaraḥ so 'nyatrāpi mithyā / samīpe hi bahirindriyaviṣayaḥ, dūre tvāgamānumānagamyaḥ / tathā yāgādiṣu viprakṛṣṭakālaphaleṣu vedāvagamyaṃ śreyaḥsādhanatvaṃ bhaviṣyati / na ca pramāṇāntarānupalabdhyā pramāṇāntaragamyo bādhyate, viṣayavyavasthayāpi pramāṇapravṛtteḥ / atha pramāṇāntaraviṣayatve tadvirodhādaprāmāṇyam, anantaraphalānupalabdheḥ / tadaviṣaye tu śabdārthe na tadvirodha iti / syāt, yadi virodhaḥ syāt / na cāsau / ‘ānantaryaṃ hyacoditam'; ityuktam / atha mā bhūdānantaryacodanā, mā ca bhūtpramāṇāntarāvagamyatā śabdārthaḥ / sarvathā pramāṇāntarasiddhaścetpadārtha āśrīyate, sa yathāsiddhyāśrayaṇīyaḥ / anyathā na tatsiddhaḥ syāt / anantaraśreyohetutā ca tatsiddhā / tanna / na tāvadanantaraphalasādhanatā niyogataḥ karmaṇām, kṛṣyauṣadhapānādiṣvanyathāpi darśanāt, avāntarakāryasya yāgādāvapi pramāṇasāmarthyena siddheḥ / api ca viśiṣṭasiddhau viśeṣaṇamapi śreyohetutvamātraṃ siddham / tāvacca śabdārthaḥ / na ca tāvati pramāṇavirodhaḥ / tadevaṃ laukike 'pi pravṛttihetau doṣābhāvādvyarthā alaukikakalpanā / sukhādivaccāsyānumeyatvāt / [kks_110] tathā hi --- mukhaprasādādyunneyasaṃvedanāḥ sukhādayastenaiva sahonnīyante / naivaṃ sattve pṛthakpramāṇamarthyate / yadāpīdaṃ darśanam --- vaktṛjñānameva puruṣavacanārthaḥ / tatra jñānaṃ nārthamantareṇa saṃbhavatītyarthāpattyānumānena vārthasiddhiḥ / tadāpi pravṛttipramitastadhetupratyayo na tamantareṇetyāptavacanārthavadanumeyatā na vyāvartate / athānumānahrtoḥ pratyayasya śabdasādhanatvācchabdapramāṇakatvam / tadasat / nāptavacanārthajñānasyākṣasādhanatvāttadarthaḥ śrotuḥ pratyakṣapramāṇako bhavati / tasmātsuṣṭhūcyate --- ‘tasyaivamanumeyatve kathaṃ śabdaikagocaraḥ'; / tathā --- ‘na sa kalpayituṃ śakyastatsiddherlaukikadapi'; // iti // atha pramāṇarūpeṇa sa svaśabdaprakāśitaḥ // mbs_2.85 //ākṣeptā nirapekṣaśca kathyate 'nyapramāṃ prati / athocyate --- na brūmo vidhiranyathā vṛthā syāditi tadadhīnaḥ saṃsargaḥ / kiṃ tu pramāṇāntmanaiva sa svaśabdena pratipādyate / tathā ca pramāṇatvātprameyasyākṣeptāpūrvasya, pramāṇāntarānapekṣaśca / na hyasau śabdavatsaṃbandhāpekṣatvātpūrvasiddhimapekṣata iti / tathāpyasiddhe prāguktau doṣau siddhe 'nuvāditā // mbs_2.86 //prāmāṇyamasya yatrāstu śrutestatra vṛthā tvayam / evamapyavyutpannapravṛttipadadharmavyatikramau pramāṇātmāpi sa yadi na pramāṇāntarasiddhaḥ / atha siddho yathāvagatānuvādānnāpūrvārthākṣepaḥ / api ca yatrāsya prāmāṇyamiṣyate, śabdasyaiva tatrāstu / kimanena? nanūktam --- śabdasaṃgatijñānāpekṣatvādanuvādako nāpūrvārthāvagamāya prabhavati / naitatsāram / śabdaścedanuvādakaḥ / tatprakāśyaṃ pramāṇamapyanūdyamānaṃ yathādhigataṃ kathamapūrvārthaṃ bodhayet? na prameyasaṃsparśarahitā pramāṇāvagatiḥ / ato yathādhigataprameyameva tatpratīyate / [kks_111] kva ca pramāṇameṣo 'rthe na yāgādau svaśabdake // mbs_2.87 // laukike 'pūrvasaṃsargaḥ śroturastyavidhāvapi / phalasādhanaśaktau cechabdastatra na dūṣyati // mbs_2.88 // padārthāntaratulyatvādvidhyākāṅkṣānibandhanaḥ / na saṃsargaḥ padārthānāṃ svaśabdaistu prakāśitāḥ // mbs_2.89 // saṃbandhayogyarūpeṇa tasmātsaṃsargabhāginaḥ / viśiṣṭārthaprayuktā hi samabhivyāhṛtirjane // mbs_2.90 // ato na viddhyabhāvena saṃsargo na prakalpate / na ca niyogasya prameyaṃ nirūpyate / na tāvadyāgādayaḥ prameyāḥ, teṣāṃ yajatyādiśabdaviṣayatvāt / nāpi teṣāṃ pramāṇāntarasyāgocaraḥ saṃsargaḥ / tathā hi --- avidhiṣvapi laukikeṣu vākyeṣu śroturanadhigato 'pūrvaḥ saṃsargaḥ pratīyate ‘brāhmaṇa putraste jātaḥ'ityādiṣu / atha phalasādhanasāmarthyaṃ prameyamucyate / na kila kāmino niyogo 'kāmopāye dhātvarthe 'vakalpate / anupāyatve hi tasya na sa kāminyā kṛtaḥ syāditi / tadapyasaṃpratam / na hi śabdasya tatra kaścidaparādhaḥ, yena tamatikramyānyatpramāṇaṃ mṛgyate / pramāṇāntarāpekṣatā pratyuktā / anantaraphalādarśanena tu virodho niyogagamye 'pi tasminnaviśiṣṭaḥ / ānantaryasyāpramāṇārthatvena tadabhāvaḥ śabde 'pi tulyaḥ / atha vā śabdastatra na duṣyati phalasādhanasāmarthye, niyogastu duṣyatyeva / na hi tataḥ puruṣarthasādhanāvabodhaḥ saṃbhavati / taccedaṃ vidhivivekabhāvanāvivekābhyāmavagantavyam / tasmāt saṃbandhajñānāpekṣatvena padārthāntaraiḥ samānatvādvidhāyakārthasya na śakyaṃ viśeṣeṇa vaktuṃ --- tannibandhanaḥ padārthasaṃsarga iti / sarva eva tu padārthāḥ saṃbandhayogyaiḥ kārakādibhāvaiḥ svapadebhyaḥ pratītāḥ sannikarṣeṇa saṃsṛjyante, yato lokācchabdavyāpārāvagamaḥ / loke ca [kks_112] padaiḥ svārthānāṃ pratipādanaṃ sannikarṣeṇa viśiṣṭārthaparatayā, na svārthamātrapratipattiparatayā / tathā ca sarvapadārthākāṅkṣānibandhana eva saṃsargaḥ / sarve hi te padairaparyavasitarūpāḥ svarūpamātre prakāśyante / evaṃ padārthāntaraistulyatvādvidheḥ na viśeṣeṇa tannibandhanaḥ saṃsargaḥ / sarvapadārthanibandhane ca saṃsarge na vidhyabhāvena saṃsargo nopapadyate / tadevaṃ na saṃsargārthamapi vidhirupāsanīyaḥ / kathaṃ nopāsanīyaḥ, yadā niyogaparatayaiva padānāṃ svārtheṣu saṃsargajñānam? pravartakavacanāntarapravṛttidarśanena hi taddhetupratyayamanumāya tatra tasya sāmarthyaṃ gamyate / naitat, apravartake 'pi vākye svarūpaniṣṭhe saṃbandhagrahaṇāt / sannidhāpitāgnivyatiriktapākyopakaraṇamagnyarthinaṃ prati yadocyate --- ‘caitragṛhe kṛśānuḥ'; iti, tadā tatastenānayanaṃ dṛṣṭvā gamyate --- ‘ihānenāgnisattā pratītā, sā cāsmādvākyāt'; na ca śakyaṃ vaktum --- ‘tata ānaya'; ‘gaccha vā tatra'; iti vākyātpratyayaḥ / agnisattāmātrapratyayena vākyātpravṛttisiddherna vākyasya niyojane 'pi sāmarthyaṃ śakyate kalpayitum / arthāntarānvaye ca prayogapratyayopapattau na viśeṣānvaye pramāṇam / anyathā vedārtho niṣpramāṇaka eva syādityuktam / atha kartavyatājñānādvinānarthakyamucyate // mbs_2.91 // na pravṛttinivṛttibhyāmanyadvākyaprayojanam / pratipattividhau tulyaṃ yadi saiva prayojanam // mbs_2.92 // samānamettadarthaṃ ca samarpayati cedayam / prajñākriyopāsanādhikārasiddhivyapekṣitam // mbs_2.93 // hanta tarhi svarupe tanna vacaḥ paryavasati / [kks_113] tulyametatsamāptaṃ ca vākyaṃ vākyāntarānugam // mbs_2.94 // niyogānupraveśo 'sti tavadyadi vṛthānyathā / tattvāvabodhavidhyaṃśastāvadevaṃ samuddhṛtaḥ // mbs_2.95 // atha manyate --- vastusvarūpamātrajñānaṃ kartavyatājñānarahitaṃ pravṛttinivṛttiśūnyamanarthakam / pravṛttinivṛttiprayuktā hi vākyapravṛttiḥ / atho 'rthavattvāya vidhiḥ / anyathānarthakyam / tatrocyate --- pratipattividhāvapi tulyamānarthakyam / tathā hi --- ‘evaṃvidhaḥ pratipattavyaḥ'ityapi na tatsvarūpajñānātiriktā kācana pravṛttirnivṛttirvā / atha svarūpajñānameva prayojanam, tatsvarūpamātraniṣṭhe 'pi tulyam / atha pratipattividhiḥ ‘prajñāṃ kurvīta'; ‘sa kratuṃ kurvīta'; ‘ātmetyevopāsita'ityadhikāravidhivyapekṣitaprajñopāsanāviṣayasamarpaṇenārthavān, nāvagataviṣayasvarūpā prajñā śakyeti / svarūpaniṣṭhamapi vacastathārthavat / tasya samarpaṇe sutarāṃ sāmarthyam / nanvevamasya svarūpaniṣṭhā hīyate niyogānupraveśinaḥ / svagataniyoganiṣṭhamapi tarhi tanna, niyogāntarānupraveśāt / atha matam --- svārthaparyavasitameva vākyaṃ vākyāntareṇaikavākyatāmupaiti / so 'yaṃ prākaraṇikaḥ saṃbandha ucyate / anyathā vākyalakṣaṇa eva syāt / etadapi samānam / niyogānupraveśe 'pi na svarūpaniṣṭhatā hīyate / nanvasti niyogānupraveśaḥ, anyathā ānarthakyāt / kāmam / tattvapratipattividhistu tāvadānarthakyānnirākṛtaḥ, vidhervināpi tasmācchabdāttatvāvabodhasiddheḥ / nanūtpattividhiḥ karmarūpabodhe vyavasthitaḥ / yathā tattvajñānavidhistathā bodhe 'vatiṣṭhatām // mbs_2.96 // adhikārātpravṛttiśca matā karmādhikāravat / [kks_114] ajñānajñāpanamato 'thāpravṛttapravartanam // mbs_2.97 // vidhimācakṣate dhīrā ityetadapi tādṛśam / karmasvarūpāvagamastatra neṣṭaṃ vidheḥ phalam // mbs_2.98 // kiṃ tu kāryavyapekṣasya phalavākyena saṃgatiḥ / ihādhikārasaṃbandho yasya tanna vidhīyate // mbs_2.99 // tattvaṃ tattvāvabodhasya nādhikārapraveśitā / na hi vrīhyādiviṣayaṃ pratyakṣamadhikārabhāk // mbs_2.100 // yadapi codyate --- yathotpattividheḥ karmarūpapratipattimātramarthaḥ --- ‘āgneyo 'ṣṭakapālaḥ'; iti / na tataḥ pravṛttiḥ / adhikāravidhinibandhanatvāttasyāḥ / tathā tattvāvabodhavidhestattvāvabodhamātramarthaḥ, pravṛttiradhikāravidheḥ --- ‘prajñāṃ kurvīta'ityādeḥ / yataśca pravṛttipratipattiprayojanabhedo vidheḥ, ato 'sya lakṣaṇadvayamāhuḥ --- ajñātajñāpanamapravṛttapravartanamiti / etadapyasāram / yato notpattigatasya vidhāyakasya svarūpāvagamamātramiṣyate phalam / api tvadhikāravākyasaṃbandhaḥ / tathā hi --- vidheḥ puruṣārthamātrasādhanatve 'vabuddhe tadviśeṣākāṅkṣāyāmadhikārasaṃbandho labhyate / na ca tattvapratipattividherapi tadeva phalam / yato yasyādhikārasaṃbandha upāsanādiviṣayasyātmatattvasya, tadakriyātmattvānna vidhiviṣayaḥ / yattu tadviṣayastattvajñānam, tasya nādhikārasaṃbandhaḥ, vrīhyādipratyakṣavat / na hi vrīhyādisvarūpagrāhi pramāṇaṃ prayogaikadeśatāṃ bhajate / pramitānāmadhikārasaṃbandhānniṣpannānāmivānovāsaḥprabhṛtīnām / vānatakṣaṇādirhi tatkriyā nādhikāramanupraviśatīti / [kks_115] idānīṃ tṛtīyapratipattigocaro vidhiḥ parāsyate, tattvāvabodhaviṣayatvena saṃbandhāt / dvitīyapratipattiviṣayo hi na tattvāvabodhaviṣayaḥ, kiṃ tu tadabhyāsaviṣayaḥ / sopāyamanyattarhīdaṃ śābdājjñānaṃ vidhīyate / pralīnagrahaṇagrāhyavibhāgodgrāhamadvayam // mbs_2.101 // na hi bhinnārthasaṃsargarūpavākyārthadhīpadam / ātmatattvaṃ niṣprapañcamityetadapi pelavam // mbs_2.102 // advayātmaprakāśo 'sāvanavacchedavibhramaḥ / svātmasthitiḥ supraśāntā phalaṃ tanna vidheḥ padam // mbs_2.103 // tatsādhanāvabodhe hi vidhātṛvyāpṛtirmatā / apekṣitopāyataiva vidhiriṣṭo manīṣibhiḥ // mbs_2.104 // tato hyadhyavasāyādirnākasmānnābhidhānataḥ / na brūmaḥ --- śabdotthastattvabodho vidhīyata iti / kiṃ tu pratyastamitabuddhibodhyabhedāvagrahaḥ / ataścādvayo dvitīyatadvidhabodhābhāvādvā pramātṛprameyadvayavirahādvā tato 'nyaḥ / tasya cālaukikasya pramāṇāntarādutpattyupāyasyānavagamātsahopāyaiḥ śamadamamananadhyānabrahmacaryādibhirvidhānam / yato na śābdajñānaviṣaya ātmatattvam / vākyalakṣaṇo hi śabdaḥ pramāṇam / tasya ca viṣayo nānāpadārthasaṃsargātmā, tadanugamena pratīteḥ / tajjñānasya ca vividhārthamātrasaṃbhedāvabhāsasyātmatattvaṃ niṣprapañcaṃ dvaitaleśenāpyanavamṛṣṭaṃ kathaṃ gocaraḥ syāditi / etadapyasāram / yato yo 'sāvadvayo dvaitaleśasaṃsparśavikala ātmatattvabodhaḥ so 'vacchedavibhrāntivirahāttasya svarūpāvasthānam / avacchedakaluṣatayā hi tadanātmarūpeṇa prakāśate / na tu tato 'nyastattvabodhaḥ / ‘satyaṃ [kks_116] jñānamanantam'; iti śruteḥ / ātmatattvaṃ ca praśāntaśokādiviśvāśivam, apahatapāpmādiśruteḥ / prakāśamānānatiśayānandam, ‘vijñānamānandaṃ brahma'; ‘eṣo 'sya parama ānandaḥ, etasyaivānandasyānyāni bhūtāni mātrāmupajīvanti'; iti śrutibhyaḥ / tathā ca tatsvarūpasthitirviśvāśivopaśamānniratiśayāhlādāvāpteśca suṣṭhu praśāntāparaḥ puruṣārthaḥ phalam / uktaṃ ca --- ‘ātmalābhānna paraṃ vidyate'; iti / na ca puruṣārthe 'pyajñātopāye na pravartata iti yuktam, yataḥ pravṛtteḥ pūrvarūpamicchā / tathā ca tadvāreṇa pravṛttyupadeśa kvacit --- ‘athāto dharmajijñāsā'; / tathā ‘yo hi yadicchati sa tatkaroti'; ityuktam / api ca ajñātopāye cenna pravartate, avaśyamupāyajñāpanayā tatra pravartyaḥ phalamuddiśya / tāvatā ca tatrāpi pravṛttisiddherna vidhāyakasya tatra vyāpāra āśrayitavyaḥ / taduktam --- ‘tasya lipsārthalakṣaṇā'; iti / tasmātphalasādhana eva vidhivyāpāraḥ / nanu phalavatyapyarthalakṣaṇā pravṛttiḥ, kva tarhi vidhivyāpāraḥ? itthaṃbhāve / naitatsāram / yato yathaiva sādhanasāmānye 'rthāt, pravṛttiḥ, tathetthaṃbhāvasāmānye 'pi / yato nānanugrahakaṃ sādhanaṃ samartham / atha tadviśeṣe pravartyaḥ, sādhanaviśeṣe 'pi tathāstu / api ca apekṣitopāyataiva vidhiḥ, tasyā apravṛttapravartanālakṣaṇatvāt, pravṛttihetośca dharmasya pravartanāśabdābhidheyatvāt, iṣṭatāyāstatsādhanatāyāścānyasya pravṛttihetorabhāvāt, iṣṭatāyāśca pramāṇāntarāvaseyatvātsvayaṃ pravṛtteḥ jānātyevāsau ‘mayaitatkartavyam'; iti neṣṭatāyāmapravṛttapravartanātvam / iṣṭasādhanatāyāṃ tu pramāṇāntarāvagamābhāvācchabdaikagamyāyāṃ na śabdamantareṇāpravṛttapuruṣapravṛttihetutvam / ataḥ sā śabdapramāṇikā satī vidhiriti gīyate / anutiṣṭhataś [kks_117] ca sādhanamanuṣṭheyaṃ pravṛttihetuḥ / na svabhāvasiddham / tenānutiṣṭhataḥ sādhanatāvidhiḥ / ato 'nuṣṭhānaṃ sādhanaviṣayameva vidhāyakācchabdādgamyate / nanu adhyavasāyaḥ, ākūtam, ādyā pravṛttiḥ, kālatrayaviyuktaṃ pravṛttimātram, ajñātakriyākartṛsaṃbandha iti vidhivido vidhiṃ vyācakṣate / naitatsāram / yato 'dhyavasāyādīnāmeva heturatra mṛgyate / sa ca nānyo 'pekṣitopāyatāyāḥ / na ca te nirastahetavaḥ / syādetat --- abhidhānameṣāṃ hetuḥ / tacca vārtam / abhidhānāddhi pratītireṣāṃ syāt, notpattiḥ / na hi pratītimātreṇa ghaṭādayaḥ pravṛttihetava ityādi varṇitaṃ vidhiviveke / athavā --- nābhidhānataḥ / na ca śabdādadhyavasāyādiḥ, jñāpakatvādavyutpannapravṛttiprasaṅgādityādi tatraivoktam / athavā ‘yo manyate --- ‘mayedaṃ kartavyam'; iti yato 'dhyavasāyaḥ ‘niyukto 'smi'iti yato buddhiḥ sa niyogo vidhiśabdaparyāya iti, taṃ pratyucyate / tata evāpekṣitopāyatvāt ‘kartavyam'ityadhyavasāyaḥ / tathā hi --- karturiṣṭābhyupāye ‘kartavyam'iti loke buddhiḥ / tadabhāve tu ‘akartavyam'; ityanvayavyatirekābhyām / te ca tadviṣaye gamyete / tathā ‘niyukto 'smi'; iti ‘pravartito 'smi'iti svātmapravṛttihetupratītiḥ / na ca so 'nya iṣṭābhyupāyatāyāḥ / na khalu dṛṣṭasāmarthye 'kasmādvinā hetunāheturiti yuktimat / na hi taṃ parityajya laukikamalaukikakalpane pramāṇamasti / kutaśca? nābhidhānataḥ / na khalvalaukikasyābhidhānaṃ saṃbhavati, saṃbandhāgrahādityuktam / atha vā tato hyadhyavasāyaprārambhānuṣṭhānaparisamāpanāḥ, apekṣitopāyatvāt / tatsadbhāva eva niyuktapravṛtteḥ yasya kasyacinniyogādapravṛtteḥ / [kks_118] syādetat --- ‘kartavyam'; iti pratyayātpravartate / anyathā kartavyaṃ na kṛtaṃ syāt / tacca na, nākasmātkartavyapratyayotpādaḥ / sa hi svārthāvāptinimittaḥ / syādetat --- śabdādeva kartavyatābuddhiḥ / tatrocyate --- nābhidhānataḥ / na śabdātkartavyatābuddhiḥ / niyogo hi śabdārthaḥ / sa hi niyoktṛdharmaḥ svatantro vā syāt / kartavyatā tu viṣayadharmaḥ / atha viṣayadharmaṃ niyogaṃ brūyāt, prāptamapekṣitopāyatvam / atha niyogātkartavyatā syāt / evamapi na tasyāṃ śabdaḥ pramāṇam,sākṣāttasya niyogābhidhāyitvāt / nāpyarthāt, akartavye 'pyanāptaniyogadarśanāt / atha niyogasya kāryatā gamyate / tanniṣpattyadhīneti viṣaye kartavyatāvagamaḥ / tadasat, viṣaye kāryatāpratīterloke / tathā hi ‘gaurduhyatāṃ tvayā'; iti niyoge anyena dugdhāyāṃ na punardohamārabhate, viṣayasya kāryatāpratīteḥ tasya niṣpāditatvāt / na cānyenaiva niyogo niṣpāditaḥ, tasyāniyuktatvāt / tatra niyogasiddhaye punardohārambhaḥ syāt / vistareṇa cāyamartho vidhiviveke vicārita ityalamatiprasaṅgena / syādetat --- asya jñānasya mokṣasādhanatvādvidhānam / vidyāsādhyo hi mokṣaḥ śrūyate ‘vidyayā tadārohanti'; ‘vidyayāmṛtamaśnute'yastamātmānamanuvidya vijānāti sa sarvāṃśca kāmān'; tathā ‘sa yadi pitṛlokakāmo bhavati saṃkalpādevāsya pitaraḥ samuttiṣṭhanti'; ityādi / na ca sādhyatve 'pyantavattvam, śabdagamyatvādanāvṛtteḥ --- ‘na ca punarāvartate'; iti / na hyeṣa tarkagamyaḥ / yena tarkeṇāsya tattvaṃ vyavasthāpyeta / śabdagamyasya tu śabdādeva tattvavyavasthā / [kks_119] anantavidyāsādhyatvādvānantatvam / kṣaṇikatve 'pi ca vijñānasya saṃtatirūpeṇānantatvam / tatrāhuḥ --- na ca mokṣaḥ phalaṃ tasya sādhyo mokṣo na cāparaḥ // mbs_2.105 // avidyāstamayo mokṣaḥ sā saṃsāra udāhṛtā / vidyaiva cādvayā śāntā tadastamaya ucyate // mbs_2.106 // kaḥ punareṣa mokṣaḥ? yadyanāgatadehendriyabuddhyanutpādaḥ ‘aśarīraṃ vāvasantaṃ na priyāpriye spṛśataḥ'; --- iti darśanāt, sa prāgabhāvo na sādhyaḥ / atha brahmaprāptiḥ, sā caitragrāmayoriva vā syājjīvabrahmaṇormārgaśrutibhyaḥ --- 'śataṃ caikā ca hṛdayasya nāḍyastāsāṃ mūrdhānamabhi nissṛtaikā / tayordhvamāyannamṛtatvameti --- ‘sa yāvatkṣipyenmanastāvadādityaṃ gacchatyetadvai khalu lokadvāram'; tathā ‘te 'rciṣamabhisaṃbhavati arciṣo 'haḥ'ityādi / yathā vā madhuni nānākusumarasānāṃ samudre ca nadīnāṃ prāptiravibhāgalakṣaṇā tathā syāt, ‘yathā loke madhukṛto madhu kurvanti'; iti'; ‘yathā somyemā nadyaḥ'; iti darśanāt / kāryasya vā kāraṇabhāvāpattiḥ, ‘tathā vidvān puṇyapāpe vidhūya nirañjanaḥ paramaṃ sāmyamupaiti'iti śruteḥ / tadrūpapariṇāmalakṣaṇā vā yogavyāghravat, ‘sa yo ha vai tatparamaṃ brahma veda brahmaiva bhavati'; iti darśanāt ‘brahma saṃpadyata'; iti ca / sphaṭikasyeva rāgāpakarṣaṇena [kks_120] svarūpaprāptilakṣaṇā, ‘paraṃ jyotirupasaṃpadya svena rūpeṇābhiniṣpadyate'; iti śravaṇāt / tatra na tāvatprathamaḥ kalpaḥ, sarvagatatvāt --- ‘tadantarasya sarvasya'; ‘nityaṃ vibhuṃ sarvagatam'; iti / ananyatvācca, tadvijñānena sarvavijñānopadeśāt, ‘tattvamasi'; iti sākṣātpratipādanāt, pratyagātmavṛttinā ca sarvatrātmaśabdena nirdeśāt, ‘atha yo 'nyām'; iti bhedadarśanāpavādāt / ata eva ca na dvitīyaḥ, niravayavatvācca, ‘niṣkalaṃ niṣkriyam'iti parasparāvayavasaṃbhedalakṣaṇasyāvibhāgasyānupapatteḥ / nāpi tṛtīyaḥ, kāryasya sarvadā kāraṇatvāt / atha kāryarūpanāśaḥ, ucchedātmatāprasaṅgo mokṣasya / tatra ‘vidyayāmṛtamaśnute'; iti virodhaḥ, vidyayaivocchedaprasaṅgāt / ātmocchedasya cāniṣṭatvādaphalatvam / pratiṣiddhaśca ‘akṣaram'ityatra mukhyaḥ kāryakāraṇabhāvaḥ ‘vācārambhaṇaṃ vikāro nāmadheyam'iti vikārānṛtatvapratipādanācchrutyā / na caturthaḥ, ananyatvādeva, caitanyasya ca brahmarūpasyāviśeṣāt / atha vijñānātmanāṃ śokamohādyabhāvo viśiṣyata iti cettatrāpi śokādayaścedātmāno vijñānātmanām, anucchedyāḥ / atha guṇā arthāntaramāgamāpāyinaḥ kṣaṇikāḥ, kṣaṇikatvādeva cocchidyanta iti na tatsādhanamapekṣyam / na cāgāmināmanutpattaye 'pekṣyata ityuktam / atha aiśvaryaviśeṣo brahmaṇi / tatprāptistadrūpapariṇāmo mokṣaḥ, ‘sa svarāḍ bhavati'; iti śruteḥ / tadasat, anekeśvarānupapatteḥ / brahmaṇo nyūnaṃ samaṃ vā vijñānātmanām [kks_121] aiśvaryaṃ syāt? nyūnatvena brahmarūpāpattirna svārājyam / tathā hi --- brahmaśabdavācyaḥ parameśvarasteṣāmadhipatiḥ syāt / tathā cānyarājatā / tatra cāntavatvaṃ śrūyate --- ‘atha ye 'nyathāto viduḥ, anyarājānaste kṣayyalokā bhavanti'; iti / upapadyate ca parameśvarecchayā nyūnaiśvaryāṇāmaiśvaryapracyutidarśanālloke / ‘samatvasya tvanapapattireva yugapat / ekaścetsarvādhipatiḥ sarvasya praśāsitā, paraḥ kiṃ kurvannīśaḥ syāt? virodhācca / na khalveṣāmekamatitve heturasti / tatraikasmin vastuni viruddhābhiprāyayorekābhiprāyānuvidhāyitve tasyetarasyānīśvaratvam / ubhayānuprāyānuvidhānaṃ na, virodhāt / ubhayorananuvidhāne 'nīśvaratvamubhayoḥ / kāryāsiddhaścedaikamatye hetuḥ pariṣadvat, anyathā tasyāsiddheriti cet, pratyekamanīśvaratvam / atha paryāyeṇaiśvaryamavirodhāyocyate, antavattā / jagatsargasya cāsaṃbhavānna brahmatulyamaiśvaryam / yataḥ para eva jagatsarge śrūyate / tadupāsanena sargottarakālo 'pavarga iti / tasmātsphaṭikasyeva rāgādyapakarṣaṇena svarūpāvirbhāvo brahmaprāptiḥ, brahmarūpatvādvijñānātmanaḥ / tathā ca ‘paraṃ jyotirupasaṃpadya svena rūpeṇābhiniṣpadyate'ityuktam, anyarūpaniṣpattau svaśabdānupapatteḥ / niṣpadyamānasyābhedātsaṃbandhādvopapattiriti cet / na, viśeṣaṇānarthakyātsarvasya tasya niṣpadyamānasya svatvāt / tatra yathā malāpagame śuklameva sadvastraṃ ‘śuklaṃ jātam'ityucyate tathā mohāvaraṇavigame svarūpāvirbhāve ‘svena rūpeṇābhiniṣpadyate'; ityucyate / tathā ‘brahmaiva san brahmāpyeti'; iti / tadevaṃ svarūpasthitilakṣaṇatvānmohasya na kāryatā, prāgapi svarūpasya bhāvāt / āgantukasyāsvarūpatvāt / na cānyatvam, yato 'vidyāpagama evoktena prakāreṇa muktiḥ / avidyā saṃsāraḥ / vidyaiva cāvidyānivṛttiḥ yadyagrahaṇamavidyā, yato bhāva [kks_122] evābhāvavyāvṛttiḥ / atha viparyāsaḥ, tathāpi virodhitatattvajñānodaya eva tannivṛttiḥ / na hi śuktikājñānotpādādanyā rajatajñānanivṛttistatsādhyā prayatnāntarasādhyā vā, tayoryaugapadyātprayatnāntarānapekṣaṇācca / tathā ca vidyābrahmaprāptyostulyakālatā śrūyate --- ‘brahma veda brahmaiva bhavati'; iti, tathā ‘ānandaṃ brahmaṇo vidvān, na bibheti'; ‘tadātmānamevāvedahaṃ brahmāsmīti / tasmāttatsarvamabhavat'; ‘tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ'; veda -- bhavati, vidvān -- na bibheti, ko mohaḥ -- paśyata iti paurvāparyāśravaṇāt / yattu kvacitpaurvāparyaṃ tat ‘vyādāya svapiti'iti yathā / nanvekatve tulyakālatāpyanupapannā / na, ekasyāpi vastuno bhāvābhāvarūpeṇa vyapadeśāt, tathā --- ‘yadā ghaṭo naśyati tadā kapālāni jāyante'; iti / kathaṃ tarhi mārgāvibhāgasargāpyayaiśvaryaśrutayaḥ? tatrāhuḥ --- na mārgaśrutayo nirupādhiviśuddhabrahmavidyāviṣayāḥ / yatra hi sarvopādhiviśuddhamasthūlādikaṃ brahmopāsyam, tatra ‘brahmaiva san brahmāpyeti'; ‘na tasmātprāṇā utkrāmanti, atraiva samavanīyante'; iti prāṇānutkramaṇena vijñānātmana evāgatirucyate / na hi tadagamane tadupādhestasya brahmaṇo bhedena vijñānātmatvam / yatra tu ‘manomayaḥ prāṇaśarīro bhārūpaḥ'; iti sopādhyupāsyam, tadviṣayāstāḥ / yatraitacchrūyate --- ‘araśca ha vai ṇyaścārṇavau brahmaloke tṛtīyasyāmito [kks_123] divi tadairaṃmadīyaṃ sarastadaśvatthaḥ somasavanastadaparājitā pūrbrahmaṇaḥ prabhuvimitaṃ hiraṇmayaṃ veśma'; iti / tathā cābrahmavidāmapi tadgatiśravaṇam --- ‘ye cāmī araṇye śraddhāṃ satyaṃ tapa ityupāsate'; iti / parabrahmaprāptistu nābrahmavidāṃ yujyate, ‘vidyayā tadārohanti yatra kāmāḥ parāgatāḥ / na tatra dakṣiṇā yānti nāvidvāṃsastapasvinaḥ'; // iti, tathā ‘tameva viditvāti mṛtyumeti'; iti vacanāt / apunarāvṛtti śrutistarhi katham? atra kecinmanyate --- kramamuktyāśrayaṇāttatprāpya tatrotpannanirupādhitattvajñānāḥ paraṃ padamaśnuvate / yathoktam --- ‘vedāntavijñānasuniścitārthāḥ saṃnyāsayogādyatayaḥ śuddhasattvāḥ / te brahmalokeṣu parāntakāle parāmṛtāḥ parimucyanti sarve'; // brahmalokeṣviti kāryabrahmalokanirdeśaḥ, bahuvacanāttatrāvayavadvāreṇa bahutvopapatteḥ / parāntakālo mahāpralayo brahmaṇaḥ svādhikāraparyavasānam, tasmin parāmṛtāḥ parabrahmarūpeṇāmṛtāḥ santaḥ saṃnyāsayogādbhedena parameśvare svakṛtānāṃ karmaṇāṃ phalānāṃ ca saṃnyāsādyogācca sarvamidaṃ kartrādi brahma ityupāsanāt / tathā ca smṛtiḥ --- ‘brahmaṇā saha te sarve saṃprāpte pratisaṃcare / parasyānte kṛtātmānaḥ praviśanti paraṃ padam'; // anye tu manyate --- yathā candraloke yāvatsaṃpātamuṣitvā sthita eva tasmin bhuktabhogā āvartante naivaṃ sthita eva brahmaloke tata āvṛttiḥ / kiṃ tu tatpralayaparyavasānā [kks_124] tatra sthitiḥ / tatpralaye hi na tata āvṛtto bhavati / tataścānāvṛttiḥ śrūyate / tathā ca ‘imaṃ mānavamāvartaṃ nāvartante'; iti ‘imam(?, im edition), iha'iti viśeṣaṇam ‘amṛtatvameti'ityamṛtatvamāpekṣikam, yathā --- ‘amṛtā devāḥ'; iti / tathā ca paurāṇikasmaraṇam --- ‘ābhūtasaṃplavaṃ sthānamamṛtatvaṃ hi bhāṣyate'; iti / yattu manyate --- sarvagatatve 'pi brahmaṇo vikṛtāvikṛtabhedaḥ / tataśca deśabhedaḥ / tathā cāvikṛtasya brahmaṇo deśabhedaḥ śrūyate --- ‘atha yadataḥ paro divo jyotirdīpyate'; iti / ato 'vikṛtasya niyatadeśasya brahmaṇaḥ prāptaye yujyate mārgaviśeṣaḥ / tatsaṃpradhāryam / na tāvadanutpannādvayaviśuddhavidyasyāyaṃ mārgaḥ, brahmavidaḥ śravaṇāt / nāpi vidyāvataḥ / vidyodaye nikhilabhedocchedāditi / madhunadīnidarśanāvibhāgaśrutirapi vivekajñānābhāvaparā, na tu tadvidha evāvibhāgaḥ / sargaśrutayo 'pi na sargaparāḥ / kiṃ tarhi? ekātmatattvapratipattipradhānāḥ / tatastadanuguṇatayaiva tāsāmarthavyavasthānam, na tu tadvirodhena / tathā hi --- kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavati? ‘sadeva somyedamagra āsīdekamevādvitīyam'; ityekatvenopakramāt ‘aitadātmyamidaṃ sarvam / tatsatyam, sa ātmā, tattvamasi'ityupasaṃhārādekatvenaivaikātmyatattvapratipattiparamekamidaṃ vākyaṃ gamyate / tatra yadyaparastejaḥprabhṛtitattvasargaḥ satyatayā vidhīyeta, vākyabhedaḥ syāt / ato yathopāṃśuyājavākye 'jāmitvopakramopasaṃhāre ‘viṣṇurupāṃśu yaṣṭavyaḥ'ityādīni vacāṃsi [kks_125] vākyabhedadoṣātpṛthagvidhitvamalabhamānāni tādarthyāttadānukūlyena stutyarthatayā vyavatiṣṭhante, tathā sargaśrutayo 'pyekatvopāyatayā / na ca viparītaṃ śakyaṃ vaktum --- ekatvaśrutireva bhedapratipattyartheti, sarvatraikatvenopakramāt upasaṃhārācca / yenopakramyate yena copasaṃhriyate sa vākyārthaḥ / bhedapratipatteścāphalatvāt / ekatvapratipattestu dṛṣṭaṃ śrutaṃ ca phalaṃ śokādinivṛttaḥ, viśuddhaikātmyadarśanena tadavagamāt ‘tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ'; iti śravaṇāt / phalavadaṅgatā cāphalasya / upāyatvaṃ ca / na cedaṃ jagadasanmūlam / kiṃ tarhi? advitīyaikasanmūlam / kāraṇāvyatirekācca kāryasya sadekamevedam, ghaṭādivat / mṛdrūpeṇa hi ghaṭādayo naikatvamatikrāmanti / nanvevaṃ mukhya eva kāryakāraṇabhāva uktaḥ syāt / naitat, ekatvāvatāropāyamātratvāt / na khalvatra kāryakāraṇabhāva eva pratipādyaḥ, yenāsau yathāśabdaṃ mukhya eva gṛhyeta / ekatvopāyattvādityuktam / ekatvaṃ cānenopāyenāvatāryate puruṣaḥ / sa ca mukhyaḥ pradhānavirodhī / ‘ekamevādvitīyam'iti punaḥ punaḥ śruteḥ sarvabhedanirāsaparatvānna śakyaṃ vaktum --- kāraṇātmanaikatvam, kāryātmanā nānātvam --- ‘tatsatyam, sa ātmā'; iti ca kāraṇasyaiva satyatvāvadhāraṇāt / anyatra ca'; ‘indro māyābhiḥ'; iti bhedasya māyāgamyatvaśruteḥ / sākṣācca bhedābhāvasya śravaṇāt --- ‘neha nānāsti kiñcana'; iti / bhedābhedayośca virodhātprāganupapattervarṇitatvāt / tadavirodhena varṇyate tadupādānamātratayā bhedavikalpasya, bimbapratibimbavadvarṇapadavākyādivacca / yathā hi na bimbātpratibimbānāmutpattirnānārūpāṇām, bimbopādānamātratayā pratibimbabhedavikalpasya / na hi bimbāt [kks_126] parasparato vā vyāvṛttāni kānicidvastūni pratibimbāni / bimbopādānaṃ tu tannānā nirbhāsamātram / tathā na varṇebhyaḥ padavākyaprakaraṇādīni kānicidvastūni santi, tadupādānamātratvāttatkalpanāyāḥ ‘varṇebhyaḥ padāni niṣpadyante, padebhyo vākyam'; ityucyate / api ca svapne 'pi sṛṣṭiḥ śrūyate --- ‘na tatra rathā na rathayogā na panthāno bhavanti, atha rathān rathayogān pathaḥ sṛjate'iti, tadvadeṣā syāt, anyaparatvāt / svayameva ‘vācārambhaṇaṃ vikāro nāmadheyam'; iti vikārāsatyatayā na pāramārthikītyuktam / aiśvaryaśrutiṣvapi svaguṇavidyāvipāko 'yaṃ śrūyate --- ‘sa ekadhā bhavati tridhā bhavati'; ‘sarvāṃśca kāmānāpnoti'; ‘sa svarāḍ bhavati'; iti, na tu mokṣaḥ / sa hi nirupādhibrahmavidyānimitta eva / yadapi kvacidapunarāvṛttiśravaṇam, tasyāpi dvayī gatirvyākhyātetyekaṃ darśanam / anye tu manyante --- āvirbhūtabrahmarūpo brahmaṇaḥ sarvātmatvātsarveśitṛtvācca sarvopabhogānāṃ ca bhoktṛtvāttadānandamātrārūpatvāddevādyānandānāṃ ‘sa sarvāṃśca lokānāpnoti sarvāṃśca kāmān'; ‘sa svarāḍ bhavati'iti tasya tatsaṃkīrtanaṃ brahmarūpāvirbhāvalakṣaṇamokṣapraśaṃsārtham / nanu sarvātmatvena sarvakāmāvāptau sarvaśokamohādyāptirapi syāt / na, teṣāmabrahmarūpatvādavidyādhyastatvāt / jñānaiśvaryānandabhogāstu brahmaṇo rūpam, ‘vijñānamānandaṃ brahma'; ‘nānyo 'to 'sti draṣṭā'; ‘etasyaivānandasyānyāni bhūtāni mātrāmupajīvanti'; [kks_127] ‘sarvasyeśānaḥ'; ‘etasya vā akṣarasya praśāsane gārgi'ityādiśrutibhyaḥ / tathā ca yatkiñcidīśvaratvaṃ yacca vijñānaṃ yaścānando brahmādiṣu sthāvarānteṣu bhūteṣu brahmaṇi tāni / tānyāvirbhūtabrahmasvarūpaḥ samaśnuta iti yuktam / lokādayastvavidyādhyastā na brahmarūpam / te kathamāvirbhūtabrahmasvarūpamāskandeyuḥ? nanu prapañcaśūnyasyādvaitasya brahmarūpasya jñeyābhāvādīśitavyābhāvācca vijñānamaiśvaryaṃ cānupapannam / tatra ‘sarvajñaḥ'; ‘sarveśvaraḥ'; ityapi śrutī samādheye eva / naitatsāram / yato neśitavyakṛtamīśvaratvam, jñeyakṛtaṃ vā jñātṛtvam / kiṃ tu siddhena jñānarūpeṇa siddhayā ceśanaśaktyā jñeyamavāpnoti, īśitavyaṃ ca viniyuṅkte praśāsti ca prakāśadāhavat / siddhena hi prakāśarūpeṇa prakāśyaṃ prakāśayati vivasvān / na tu prakāśyādhīnaṃ tasya prakāśarūpam, dāhyādhīnā vā agnerdāhaśaktiḥ / tathā ca taccaitanyenaiva kṛtsnasya prapañcasyāvabhāsanāt ‘tasya bhāsā sarvamidaṃ vibhāti'; ‘nānyo 'to 'sti draṣṭā'ityādiśruteḥ sarvajñatvam / sarveśvaratvamapi tadaiśvaryeṇa yathāyathamīśvarairīśitavyānāmīśanāt / evaṃ ca ‘eṣa bhūtādhipatiḥ'; ‘eṣa lokapālaḥ'iti brahmendrayamādīnāṃ caiśvaryamuktam / sarvakāmāvāptiśca tadīyatvāddevādyānandasya / kāmeṣvānandaprāptyā kāmā āptā bhavanti, na svarūpeṇa / evaṃ ‘sa tatra paryeti jakṣan krīḍan ramamāṇaḥ strībhirvā'; iti varṇanīyam, [kks_128] tadviṣayānandabhogāt, na tu stryādiyogaḥ / yathā ‘ātmaratirātmakrīḍa ātmamithunaḥ'; iti, na hi mukhyamātmakrīḍatvamātmamithunatvaṃ vā saṃbhavati / yataścānavacchinnāni tadīyānyeva sarvabhūteṣu jñānādīni kalpitāvacchedāni, ato yatra yatra nātyantamavacchedaḥ samutkarṣātteṣāṃ tāni tāni pratyāsatterbhūtānyātmatvena bhagavānuktvā --- ‘munīnāmapyahaṃ vyāsaḥ'ityādi, upasaṃjahāra --- ‘yadyadvibhūtimatsattvam'; iti / tathā ‘adṛṣṭaṃ draṣṭṛ, aśrutaṃ śrotṛ'ityādi, sarvabhūtadarśanādīnāṃ taccaitanyanibandhanatvāt / anye tvāhuḥ --- yāvān kaścitparasminnāmarūpāśrayo vyapadeśaḥ sarvo 'sāvādhyānāya / yathā ‘yo 'sāvāditye puruṣaḥ'; ‘hiraṇyaśmaśruḥ'; ityādi / na hi svamahimapratiṣṭhasya parasya deśaviśeṣāvarodhaḥ, sarvaviśeṣātigasya ca rūpaviśeṣayogaḥ / paraścaiṣaḥ, sarvapāpmodayaśruteḥ --- ‘uditaḥ sarvebhyaḥ pāpmabhyaḥ'; iti, ādhyānaṃ tu tathā vidhīyate / tathā sarvajñatvādapi draṣṭavyamiti / tadevaṃ brahmātmanastadrūpāvirbhāvastatprāptiḥ, sa mokṣaḥ / sā ca vidyaiva / tasmānna sādhyo mokṣaḥ, na ca vidyayā anya iti puṣkalam / atha matam --- mā bhūnmokṣaḥ sādhyaḥ / bandhahetukṣayastu sādhyate / tatsādhanamātmadarśanaṃ syāt / śrūyate ca tasya phalaṃ bandhahetūnāṃ karmaṇāṃ kṣayaḥ --- ‘kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare'; / tathā ‘tadyatheṣīkātūlamagnau protaṃ pradūyeta evaṃ hāsya sarve pāpmānaḥ pradūyante'; ‘pāpmaśabdena puṇyamapi saṃgṛhītam, sāvadyaphalatvāt, / anyatra ca ‘naitaṃ setumahorātre tarato na jarā na mṛtyurna śoko na sukṛtaṃ na duṣkṛtam'; ityupakramya [kks_129] ‘sarve pāpmāno 'to nivartante'ityupasaṃhārāt / na ca tatkṣayamantareṇa kṣemaprāptiḥ / ato 'vaśyakartavyaḥ / na cādattaphalasya karmaṇo na kṣayaḥ, prāyaścittānāṃ doṣasaṃyogena codyamānānāṃ tatkṣayaphalatvāt / tasmātprāyaścittairiva vidyayā bandhahetukṣayaḥ sādhyate / saiva ca muktiḥ, bandhanaviśleṣārthatvānmuceḥ / evaṃ ca nāntavatvadoṣaḥ, pradhvaṃsasya kāryasyāpyavināśāt / tatrocyate --- prāyaścittadiśā bandhahetūcchedo 'pi no tataḥ / sarvāvidyāpravilaye na cchedyamavaśiṣyate // mbs_2.107 // bandhaheturavidyātmā vidyāyāṃ sāstamāgatā / bandhahetudhvaṃso 'pi nātmadarśanasādhyaḥ / taddhi vidadhadeva nikhilāvidyāvyavahārapravilayamudīyate / karmaphalabhogavibhāgaścāvidyopādānaḥ / tatrānavayavenonmūlitāyāmavidyāyāṃ na cchettavyamasti / avidyādhyastāni hi karmāṇi tatsamucchede vidyayā samucchinnānyeva bhavanti / tadvipākasyāvakāśa eva nāstyadvaitamātmatattvaṃ paśyataḥ, bhedadarśanāśrayatvāttasya / yataścāvidyocchedenaiva karmocchedaḥ / atastulyavatsaṃśayaviparyāsābhyāṃ prasaṃkhyātāni karmāṇi --- ‘bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare'; // nanvevaṃ karmakṣayāmyupagame tattvadarśanasamanantarameva muktiḥ syāt, na dehapātapratīkṣā / ‘tasya tāvadeva ciraṃ yāvanna vimokṣe 'tha saṃpatsye'; iti dehapātapratīkṣāśrutirbādhyeta / yasya tu vidyā tatkṣayasādhanaṃ śāstrādgamyate tasya [kks_130] tadanusāreṇa keṣāñcitkṣayo vidyayā, keṣāñcidupabhogena / tatra ‘kṣīyante cāsya karmāṇi'ityaviśeṣātsarvakṣayaprasaṅge ‘tasya tāvadeva ciram'; iti dehapātāvadhiśravaṇānmukterārabdhakāryāṇāṃ pravṛttabhogānāṃ na tataḥ kṣayaḥ, bhogenaiva kṣaya iti gamyate / na hi sarvakṣaye dehapātapratīkṣopapadyate / taduktam --- ‘anārabdhakārye eva tu pūrve tadavadheḥ'; ‘bhogena tvitare kṣapayitvā saṃpadyate'; iti / vidyayā tvavidyoccheda karmavipākavyavahārocchittāvaviśeṣātsarvoccheda iti sapadyeva mucyeta / naiva doṣaḥ / na hīyaṃ śrutiścirakālatāviśiṣṭaṃ dehapātavadhiṃ mukterāha, kiṃ tu kṣipratām / yathā kaścitkṣepīyastaṃ pratipādayan bravīti kvacitkārye --- ‘etāvanme ciraṃ yatsnāto bhuñjānasya ca'; evamiyamapi / anyathā ‘tāvadeva'iti na vācyaṃ syāt / ‘ciram'; ityeva brūyāt / ‘tāvadeva'iti tu vacanātkṣaipryaparatā gamyate / ataḥ kṣipraiva muktiḥ, na pratīkṣaṇīyamasti / dehapātapratīkṣā tu tatra nāntarīyakatvādbhavatyeva / atha vā ciratvamanūdya dehapātāvadhitvamatrocyate / anyathā ciratve 'vadhiviśeṣe cocyamāne vākyaṃ bhidyeta / tatrāyamarthaḥ --- yadi kasyacicciram, tāvadeva yāvanna vimokṣye iti / nanu pūrvasmin pakṣe tattvajñānānantaratvāddehapātasya sthitaprajñalakṣaṇābhidhānaṃ na yujyate --- ‘sthitaprajñasya kā bhāṣā'; ityādi / dvitīyo 'pi sarvakṣaye ciratvānupapattestatrāvadhiviśeṣavidhānāyogādanupapannaḥ / ucyate --- sthitaprajñastāvanna vigalitanikhilāvidyaḥ siddhaḥ, kiṃ tu sādhaka evāvasthāviśeṣaṃ prāptaḥ syāt / na ca brūmaḥ --- brahmavedanānantara eva dehaviyogaḥ / kiṃ tu ārabdhakāryakarmakṣayaṃ [kks_131] bhogena pratīkṣata iti / tatra kasyacittatkālo 'pavargaḥ / kasyacitkiyāṃścitkṣepaḥ / yathā rajjvāṃ sarpasamāropasamutthabhayajanmāno vepathuprabhṛtayastattvadarśanādapāvṛte bhaye kasyacittadaiva nivartante, kasyacitkiyantañcitkālamanuvartante, tatsaṃskārāt / tathā sarvakarmakṣaye 'pi bhujyamānavipākasaṃskārānuvṛttinibandhanā śarīrasthitiḥ / kulālavyāpāravigama iva cakrabhrāntiḥ / nanvevaṃ brahmavido 'pi cedbhokrādivibhāgadarśanamanuvartate, dehapātāduttarakālamapyanuvarteta, tatra viduṣo 'pi nāvaśyaṃbhāvi kaivalyaṃ syāt / tathā ca ‘tāvadeva ciram'; iti śrutyā virodhaḥ / athocchedādavidyāyā nānuvṛttiḥ, kṣaṇamapi na syāditi sa eva virodhaḥ, saiṣobhayataḥpāśā rajjuḥ / ucyate / yathā bhayavigame labdhāśvāsasyāpi saṃskāramātrātkampādyanuvṛttiḥ, na ca bhayavigame 'pyanuvṛttirityetāvatā cirakālā bhavati / na ca mūlakāraṇatulyaphalaḥ saṃskāraḥ / na ca sthāyī / anyathā kampādīnāṃ nivṛttireva na syāt / na ca bhayavigamahetostattvadarśanāttannivṛttaye hetvantaramapekṣate / tata eva hi sa krameṇa nivartate, svayameva vā kulālacakrabhrāntisaṃskāravat --- tathā nivṛttāyāmavidyāyāṃ karmasu cāviśeṣeṇārabdhakāryeṣvanārabdhakāryeṣu ca nivṛtteṣvārabdhavipākasaṃskārāccharīriṇaṃ bhoktāramiva cāyamātmānaṃ pratyetyābhāsamātreṇa vidvānapi, na tvavidvānivārūḍhābhiniveśaḥ / sa cāyamīdṛśaḥ sthitaprajño varṇitaḥ vītakāma ātmarūpasaṃtuṣṭo duḥkheṣu cchāyāmātrarūpeṣu tattvadarśanādabhiniveśātkṛtrimebhya iva vyāghrādibhyo 'nudvignamanāḥ sukheṣu ca kṛtrimaramaṇīyeṣviva vigataspṛhaḥ / yathā khalvaviduṣo mṛddāruracite stryādau viṣaye chāyāmātradarśanamabhiniveśavikalam, tathā viduṣaḥ kṣīṇakarmāvidyasya [kks_132] tatsaṃskāramātrāddarśanaṃ chāyāmātreṇaiva viṣayeṣu / tathā ca ‘tadyathāhinirlvayanī valmīke mṛtā pratyastā śayīta evamevedaṃ śarīram'iti viduṣaḥ śarīre 'nāsthāṃ darśayati / yato na mūlakāraṇatulyaphalaḥ saṃskāraḥ kampādivadeva / na ca cirakālānuvṛttiḥ, alpakālasthāyitvātsaṃskārasya / tadvadeva ca na tannivṛttaye hetvantaramapekṣyate, tattvadarśanādeva krameṇa tasyāpi nivṛtteḥ, svayameva vā / sā ceyamavasthā jīvanmuktiriti gīyate / ārabdhakāryakarmasaṃskārakṣayaśca dehapātādeva gamyate / tadanuvṛttau dehapāta eva na syāditi na dehapātottarakāle tadvipākasya chāyāmātreṇāpi darśanaṃ śakyate / yena hi karmaṇā yaccharīramārabdhaṃ tatraiva tadvipākaśeṣābhāsaḥ / anārabdhakāryāṇāṃ tvalabdhavṛttīnāmeva nivṛttatvānnāsti tatsaṃskāraḥ / labdhavṛttikāraṇasaṃskārāddhi kāryaleśānuvṛttiḥ / na khalu bhaye 'pratilabdhavṛttāvanupajanitakampādau tatsaṃskārāt kampādyanuvṛttiḥ / tasmādanārabdhakāryāṇāmanālabdhavṛttitvādārabdhakāryasaṃskārakṣayasya ca dehapātādavagamādviduṣaḥ patite 'smin śarīre kaivalyamavaśyaṃbhāvi / atra ca labdhavṛttikāraṇasaṃskārādvā kāryaśeṣaḥ, kāryasaṃskārādeva vā, tathobhayasaṃskārādeva vā kampādyanuvṛttiḥ / bhayasaṃskārādvā bhayam, tataḥ kampādayaḥ / kampādisaṃskārādvā kampādyanuvṛttiḥ / sarvathā bhavati kāraṇavigame 'pi kāryaśeṣānuvṛttiḥ, saṃskārāt / ato labdhavṛttikarmasaṃskārāttadvipākādvā viduṣo 'pi śarīrasthitiḥ / taduktaṃ tantrāntare 'pi --- ‘tiṣṭhati saṃskāravaśāccakrabhramavaddhṛtaśarīraḥ'; iti / ye tu manyante --- pravṛttabhogānāṃ karmaṇāṃ pravṛttavegasyeṣoriva cakrasyeva vā na śakyaḥ pratibandhaḥ, ato bhogena kṣayapratīkṣeti / tadasat, [kks_133] śakyo hīṣuḥ pratibandhuṃ kuḍyādibhiḥ, nāśayituṃ ca cchedādibhiḥ / svapnādisūcitopasthitavipākavartamānadehabhogyakarmakṣayārthāni ca śāntikāni karmāṇi / tasmātsaṃskārādeva sthitiḥ / nanu saṃskārakāryaśeṣāvavidyaiva / tatra kathaṃ sarvāvidyāpravilayaḥ, kathaṃ vā na cchedyamavaśiṣyate? ucyate --- viśuddhaikātmyadarśanapratipakṣagrastau vilīnāveva tāvaduditau, akiñcitkaratvādabandhatvāt, tannivṛttaye hetvantarasyānapekṣaṇāt / viśuddhaṃ khalvātmānaṃ sākṣādanubhavato vipākābhāsastamaspṛśannakiñcitkaro bandhātmā pralīna eva / yathā citrādau citrāditattvamanubhavataḥ stryādyābhāso rāgādīnāmanimittatvāt, tathāvadātamātmānaṃ jānato viparītaṃ vā khaḍgādiṣu śyāmādyābhāsa utpanno 'pi tattvadarśanādavakāśamalabhamānaḥ pravilīna eva / tathā ca na tannibandhanena malinatvena śocatyātmānam, na tejasvitayābhinandati / avabhāsamānayorapi tayorātmani tattvadarśanapratihatāvabhāsatvāt / evaṃ ca yaducyate --- karmaṇo vā śarīrasthitiḥ syātsaṃskārādvā, ko viśeṣaḥ? kaśca karmaṇaḥ kṣayaḥ kāryānuvṛttau? tannivṛttyā hi tatkṣayo gamyate / tasmāt ‘bhogena tvitare kṣapayitvā saṃpadyate'; ityeva yuktam / tadapyapāstam / karmavipāko hyātmasaṃsparśī śokābhinandanavānaviduṣaḥ, viduṣastu tadasaṃsparśādābhāsamātraṃ maṇikṛpāṇadarpaṇādinibandhanaviśeṣavat / na vipākaḥ, anabhinandyamānatvādadviṣyamāṇatvācca / tathā ca ‘tattatprāpya śubhāśubham / nābhinandati na dveṣṭi'; iti darśitam / tathā --- ‘yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ'; / paśyata eva śarīrādiprapañco niśā, tadasaṃsparśādadṛśyamānasamatvāt / [kks_134] nanu tattvajñānapratihataścedutpanno 'pi prapañcāvabhāso nātmasaṃsparśī, na kiñcitkaraḥ, na bandhaḥ, śabdādeva tasyotpatteḥ kimarthamupāsanādi? ucyate --- parokṣarūpaṃ śābdajñānam, pratyakṣarūpaḥ prapañcāvabhāsaḥ / tena tayoravirodhena prapañcāvabhāso nātmāsaṃsparśī, nākiñcitkaraḥ, na na bandhaḥ, yathā pramāṇāntarādavasīyamānamādhurye 'pi dravye pratyakṣasarūpa indriyadvārastiktāvabhāso 'dravyasaṃsparśī nābhāsamātratayāvatiṣṭhate, tathā ca taddravyaṃ paramārthatiktamivānavasitamādhuryamiva duḥkhāya bhavati / upāsanādinā sākṣātkṛtātmatattvasya tu virodhātsannapi prapañcāvabhāso nātmasaṃsparśī, devadatta iva siṃhāvabhāsaḥ / ‘siṃho devadattaḥ'; iti samārope 'vabhāsamāno 'pi tadasaṃsparśī, akiñcitkaraḥ, na bhayahetuḥ / nityaścātmatattvaprakāśaḥ, tatra na punarvipayaryāvakāśo 'sti / śābdaṃ tu pramāṇādhīnaṃ kṣaṇikaṃ jñānam, tatra punarapi viparyayāvakāśaḥ / dṛṣṭaṃ hi pramāṇānanusandhāne punaḥ sarpabhrāntyā rajjorbhayam / athātrāpi satataṃ śābdaṃ jñānamanusaṃdadhīta / kimanyadupāsanamasmāt? tasmādbandhahetucchedo 'pi vidyaiva, na tayā sādhyaḥ / evamuttarāghāśleṣe 'pi vācyam, ‘yathā puṣkarapalāśa āpo na śliṣyanta evamevaṃvidi pāpaṃ karma na śliṣyate'iti kartṛkarmapravibhāgasya vidyayā pravilayāt / evaṃ na vidyāyā anekaphalakalpanā bhaviṣyati, vartamānāpadeśānāṃ ca phalavidhitvena na vipariṇatiriti / yaduktaṃ na śābdajñānaviṣayo brahmeti, tatrocyate --- na brahma śabdadhīgamyaṃ yadyaśakyo dhiyo vidhiḥ // mbs_2.108 //dhīviśeṣaprarūpāya nāsiddho viṣayaḥ kṣamaḥ /[kks_135] vidhirnārūpitapado dhīmātraṃ na vidhīyate // mbs_2.109 // na khalu jñānamātraṃ vidhīyate, jñānaviśeṣavastu / na cāprasiddhe 'nirūpite tatra niyogaḥ / na hyaprasiddhe viṣaye niyoktuṃ śakyate / jñānasya ca viśeṣo 'rthadvāraḥ / na cāprasiddho 'rthastadviśeṣanirūpaṇāya prabhuḥ / na cātmarūpasya śabdādanyataḥ siddhiḥ / śabdādapi cenna siddhiḥ, taddvārajñānaviśeṣāsiddhau viṣayānupapatterniyogānupapattiḥ / api ca jñānaviśeṣavidhivādina ātmatattve prāmāṇyameva hīyata iti darśayati --- vidhiḥ svasiddhiniṣṭho vā kriyāsiddhiparo 'thavā / advaitabrahmatattvasya pratipattirahetukā // mbs_2.110 // viniyogādadhigatiryāsyā jñānakriyārthatā / atatparā na pramāṇaṃ sārthavādotthabuddhivat // mbs_2.111 // vidhiḥ kriyāgocaratvānna dravye vyāpṛtikṣamaḥ / sattānvayāttu tatsiddhiḥ pratyuteti sa duṣyati // mbs_2.112 // viśiṣṭānyakriyābodhaḥ pramāṇaṃ na viśeṣaṇe / pratipattirviśiṣṭāpi viṣayasya niyogataḥ // mbs_2.113 // sattāṃ na sādhayatyeva samāropeṇa saṃbhavāt / yadi tāvanniyogasyaiva kāryatā pratīyeta, tadā sa svaniṣpattau paryavasitaḥ saha śabdena / atha viniyogādviṣaye kartavyatāvagamaḥ, tathāpi viṣayasiddhau / ubhayathā na vastutattvaṃ saṃspṛśati / tatrādvaitātmatattvapratipattirapramāṇikā syāt / syādetat --- ‘ya ātmāpahatapāpmā vijaraḥ'; iti padānāṃ sāmānādhikaraṇyena sambandhādanyathā vā vastutattvapratipattiriti / tacca na, anyaparatvāt / [kks_136] sā hi na ‘evamidam'iti paryavasitā, kiṃ tu ‘evamidaṃ pratipattavyam'iti kartavyatāniṣṭhā na vastutattve pramāṇaṃ vṛttānteṣvivārthavādotthajñānam, anyaparatvāt / na cātmatattvameva vidherviṣayaḥ, tasyānuṣṭheyaviṣayatvāt, kriyāyāśca tathābhāvāt, siddhavatsvaśabdopādāne 'nanuṣṭheye dravye vyāpārāyogāt / pratyutāvidheyakālatrayānyatamasaṃspṛṣṭasattānugamena dravyasvarūpasiddhiḥ --- ‘īdṛśaṃ vastvabhūt, asti, bhaviṣyati vā'; iti / tasmātsvarūpasiddhau duṣyati / na hi vidheyasya kālatraye 'pi sattāvagamaḥ / na hi ‘yajeta'ityukte yāgasya bhūtakālā vartamānakālā bhaviṣyatkālā vā sattā pratīyate / nanu bhaviṣyatkālāvagamyate, bhaviṣyatkālaviṣayatvādvidheḥ / naitat / na hi ‘vihitaṃ niyogato 'nuṣṭhāsyate, vihitākaraṇadoṣābhāvaprasaṃgāt / nanu viśiṣṭakriyābhidhānaṃ viśeṣaṇe 'pi pramāṇamiṣyate --- yathā ‘somena yajeta'; / tathā ‘aṅgadī kuṇḍalī vyūḍhorasko devadattasya putro 'dhīte'ityadhyayanakriyāvatsarvo viśeṣaṇakalāpaḥ pratīyate / satyam / viśiṣṭakriyāpramāṇaṃ viśeṣaṇe 'pi pramāṇamanyatra pratipatteḥ / pratipattirhi viṣayaviṣeśaviśiṣṭā pramīyamāṇā na viṣayaviśeṣasya sadbhāvaṃ gamayati, anyathābhūte tathābhāsasamāropeṇāpi saṃbhavāt ‘asau vāva loko gautamāgniḥ'iti yathā dyuprabhṛtiṣvanagnidṛṣṭeḥ / atrāha --- nanu no viparītārthā dhīḥ pratītivirodhataḥ // mbs_2.114 //anāśvāsācca rajatapratyayo rajate smṛtiḥ / na khalvanyadanyathā pratīyata iti yuktam, pratītivirodhāt / kathamanyasmin pratibhāsamāne 'nyo viṣayaḥ? anāśvāsācca / viṣayarūpavyabhicāriṇi jñāne na tato viṣayaniścayaḥ syāt / api ca viṣayarūpamananukurvadaviṣayamanālambanaṃ jñānamagrāhyameva syāt / jñānahetumātrasyānālambanatvāccakṣurādivat / tathā [kks_137] cāvedakatvānnānyāpekṣādapi tato 'rthasiddhiḥ / kiṃ tarhīdaṃ śuktisaṃnikṛṣṭe cakṣuṣi ‘rajatam'; iti? smṛtiḥ, sāmānyagrahaṇāt / bhrāntistarhi katham? pratyakṣasmaryamāṇayorvivekāgrahaṇāt / so 'yaṃ bhedāgrahaṇe 'bhedagrahaṇābhimāno vivekarahitānām, yathā dūrādantarālāgrahaṇe vṛkṣādiṣu saṃśleṣagrahaṇābhimānaḥ / tasmāt ‘smarāmi'iti vivekaśūnyā rajatasmṛtireṣā / atrocyate --- naitanna hi pravarteta śuktikāśakale tadā // mbs_2.115 // rajate sā pravṛttiścenna tasyāsaṃnidhānataḥ / asaṃnidhānābodhāccetpravṛttiniyamaḥ kutaḥ // mbs_2.116 // pravartate yattatraiva tattatsaṃnidhikāritam / anyatra bhedagrahaṇādvivekāgrahaṇāttathā // mbs_2.117 // pravṛttibhedaḥ sādṛśyādvivekāgrahaṇaṃ yadi / adṛṣṭeṣu pravarteta loṣṭādiṣvavivekataḥ // mbs_2.118 // na tatra yadi tadbuddhiḥ śuktikāśakale 'pi na / athāsti viparītārthā khyātirnihnūyate katham // mbs_2.119 // adṛṣṭatvādapravṛttiḥ śuktikāśakale samā / dṛṣṭaṃ tadyena rūpeṇa tatpravṛtterakāraṇam // mbs_2.120 // dṛṣṭasmṛtāvivekāccedidamatra parīkṣyatām / tattvabodhādathātattvābodhādrajatavedanāt // mbs_2.121 // dṛṣṭe pravṛttiḥ pūrvasminviparītārthatā mateḥ / na dṛṣṭādṛṣṭayorbhedaḥ parasminnopayoginī // mbs_2.122 // svayogadarśane te hi samāropopayoginī / nādṛṣṭe 'saṃprayukte vā cākṣuṣaḥ syādviparyayaḥ // mbs_2.123 // yadi cakṣuṣā saṃprayuktaṃ śuktiśakalaṃ ‘na rajatam'; iti pratīyāt, rajataṃ vā tathā, na śuktikāśakala āditsayā pravarteta rajatārthī, tasya ‘rajatam'; [kks_138] ityanavagaterloṣṭādivat / na ca smaryamāṇe rajate sā pravṛttiḥ, taddeśāsaṃnidheḥ / na hi pratītimupagate 'pi vastuni yatra tasyāsaṃnidhistatra tenārthī pravartate / syādetat --- rajatasya pratīterasaṃnidheścāpratītestatra pravṛttiḥ / tanna, śuktikāśakala eva pravṛtteḥ / tatraiva tu pravṛttistatsaṃnidhinibandhanā / rajatamātrapratīteḥ smṛtivivekaśūnyatvācca pravṛttiranyatrāpi syāt, asaṃnidhānāgrahaṇasya tatrāpyaviśeṣāt / atha matam --- anyadeśeṣu vastuṣu saviśeṣapratyakṣāvagateṣu rajatādvivekagrahaṇādapravṛttiḥ, śuktikāśakale tu rajatasādhāraṇaśuklabhāsvararūpamātrapratīterviśeṣātpratyayācca smṛtiviparivartino rajatādvivekagrahaṇātpravṛttiḥ / evamapyadṛṣṭeṣu lokādiṣu tato 'nyatānavadhāraṇātpravṛttiḥ syāt / atha na teṣu rajatāvagamaḥ, itaratrāpi na / bhāve vā viparītā khyātirabhyupagatā syāt / athādṛṣṭatvādevādṛṣṭeṣu na pravartate, śuktāvapi na pravarteta / nanu yattu tathā rajatarūpam, na tenāvagamaḥ / sa yathā cakṣuṣāsaṃprayuktasya nāsti, tathā saṃprayuktāyā api śukteḥ / yadi manyeta --- dṛśyamānasmaryamāṇayogavivekāccakṣuḥsaṃprayukta eva pravartate, netarasmin / tatrāpīdaṃ vicāryam --- vivekagrahaṇasya vivekakṛto 'bhāvātsaṃnidhipratīterabhedabodhastato vā pravṛttiḥ, bhedāvabodhābhāvamātrādvā? pūrvasminviparyayaḥ, uttarasmin dṛśyamānādṛśyamānayoḥ saṃprayuktāsaṃprayuktayorvā na viśeṣaḥ, bhedāgrahaṇasya tulyatvāt / na hīndriyasaṃyogasya darśanasya vā kaścidagraha upayogaḥ, abhūtasamārope tvasti / na kathañcidagṛhīte 'saṃprayukte vaindriyakaḥ samāropa upapadyate / smṛtaṃ pratyakṣato bhinnaṃ svajñānādeva cetkutaḥ / [kks_139] aviveko 'nyathā tu syātsadā sāmānyadarśane // mbs_2.124 // viparyayo 'nyaṃ smarato na ca saṃśayadarśanāt / smṛtadvayāvivekotthaṃ saṃśayaṃ yadi manyate // mbs_2.125 // tannobhayorapi yataḥ smṛtau dṛṣṭo viparyayaḥ / viśeṣajñānato 'dhyakṣe smṛtaṃ yadi vivicyate // mbs_2.126 // na svajñānādasatyasmindvismṛtau kathamekadhīḥ / ekatvameva smarataḥ prāgrūpaṃ śaśini sphuṭam // mbs_2.127 // timirādipradoṣeṇa kathaṃ te dvitvavibhramaḥ / pipāsataśca salilaṃ śuktikāhitacetasaḥ // mbs_2.128 // viparyayo na hi bhavedbhavanvā salile bhavet / api cedaṃ tatra bhavān vyācaṣṭām --- smaryamāṇaṃ dṛśyamānātsvajñānādeva vivicyate, na vā --- smṛtijñānasya svarūpameva tādṛśaṃ yatpramātavyādbhedenāvabhāsayati, svarūpamātraniṣṭhaṃ vā / tatra pūrvasmin smaraṇagocarayoravivekaḥ kutaḥ, svajñānādeva viviktatvāt? itarasminnapi sadā smṛtau viparyayaḥ syāt, sāmānyadarśane cānyasmṛtāvavivekāt / na ca tattathā, saṃśayasyāpi darśanāt / atha matam --- ekasmṛtau viparyayaḥ, tato 'vivekāt / anekasmṛtau tu saṃśayaḥ / naikasmādavivekāt / tadasat / anekasmaraṇe 'pi hi dṛśyate viparyayaḥ / yadi ca pratyakṣe 'rthe viśeṣajñānātsmaryamāṇaṃ vivicyate, na svajñānāt / asati tatra viśeṣajñāne ca dvayoḥ smṛtau saṃśaya eva syāt, naikāvabhāso viparyayaḥ / atha tu svajñānātsmṛtaṃ vivicyate, smṛtiviparyayabhedaścābhyupagamyate / tadānekasmaraṇe 'pīndriyadoṣaviśeṣādyukto viparyayaḥ / darśitaṃ cedam --- sāmānyadarśane 'pi kadācidekāṃ koṭiṃ smarato na saṃśayo na viparyayaḥ, doṣāṇāmapuṣṭeḥ / ataḥ svajñānādeva tadā smṛtaṃ vivicyate, na dṛśyaviśeṣaparicchedāt / evaṃ cetkuto dṛśyamānasmaryamāṇāvivekaḥ? [kks_140] api ca anyadeva smarataḥ pūrvarūpamekatvaṃ śaśini dvitvavibhramaḥ, na smaryamāṇāvivekajaḥ / na ca jñānendriyavṛttibhedāvivekāt, tayorapratyakṣatvātsmaryamāṇatvācca / śuktikāhitacetasaśca salilaṃ pipāsato na syādviparyayaḥ / salilābhāso vā, smaryamāṇasya svajñānavivekāt / na ca sarvā niyogena bhrāntiḥ sādṛśyabandhanā // mbs_2.129 // śvete pītabhramo dṛṣṭo madhure tiktavibhramaḥ / kiñcitsādṛśyato hi syānna kaścittatra na bhramaḥ // mbs_2.130 // tasmādindriyadoṣāṇāṃ sāmarthyasya vibhāgataḥ / bhrameṣu niyamo doṣādagrahe na bhrame yamaḥ // mbs_2.131 // yadi ca sadṛśadarśanātsadṛśasmṛterbhramaḥ, kathaṃ śvete pītabhramaḥ madhure vā tiktabhrāntiḥ? āntarapittasaṃvedane 'vyāpārayato 'pi bahirindriyaṃ syāt, añjanavaccākṣigatasya tadgatakṛṣṇimādivaccādṛśyatvāt / kiñcitsādṛśye sarvaprakārabhramaprasaṃgaḥ / tasmādindriyadoṣasāmarthyabhedānniyatā viparyayotpattiḥ / agrahamātre tu doṣavyāpāre kāmilādidoṣādbhrāntiniyamo na syāt / na hi sādṛśyanimittaḥ, asadṛśe 'pi bhrāntidarśanāt / viśeṣasmaraṇānnāpi smṛtāvapi tadagrahaḥ / deśakālaviśeṣācca na smṛtaṃ pravivicyate // mbs_2.132 // anekadeśādhigataṃ viviktaṃ na punastataḥ / smṛtirityapi vijñānaṃ smṛteranyadudāhṛtam // mbs_2.133 // na ca mānaphalādbhinnāttatsiddhyati phalādṛte / sati smṛtiviveke ca pratyabhijñānavibhramaḥ // mbs_2.134 // athānasaṃnihito vyartho vedyaḥ saṃnidhimattayā / aviviktasmṛterevaṃ viparītārthatā bhavet // mbs_2.135 // manaso 'nupaghātācca nāsaṃnidhyaparigrahaḥ / doṣo hyagrahaṇe heturindriyāṇāmudāhṛtaḥ // mbs_2.136 // [kks_141] pravṛttiniyamo na syāditi cātra niveditam / sarvajñānāni mithyā ca prasajyante 'tra kalpane // mbs_2.137 // sarvātmanārtho jñānena kenacinna hi gṛhyate / tathājñātavivekasya dvicandrādiviparyayāt // mbs_2.138 // anuvṛttimataḥ paśyan kasya svātmāpanihnute / atha matam --- svajñānādeva smṛtaṃ vivicyate / kadācittu tatra pratyakṣa iva viśeṣāgrahastato 'vivekaḥ / sato tu viśeṣagrahaṇa indriyasaṃyukte sāmānyadarśane 'pi nāvivekaḥ, tata ubhayakoṭismaraṇe na saṃśayaḥ, ekasmṛtau na saṃśayo na viparyayaḥ / evamapi dvayoḥ smaraṇe na viparyayaḥ syāt / na ca smṛtau viśeṣagrahaṇam, viśeṣasmaraṇāt / atha deśakālaviśeṣātsmaryamāṇaṃ vivicyate, tatra deśakālabhedāgraha iti / tanna, anantadeśakālabhedāvagataṃ taddeśāvagataṃ ca dṛśyātsmaryamāṇaṃ viviktaṃ gamyate / na ca deśakālabhedagrahaṇāt, anantasmaraṇānupapatteḥ, taddeśāvagate ca deśabhedābhāvāt / atha smaryamāṇatayā agrahaṇādavivekaḥ smaryamāṇatājñānācca vivekaḥ, tasmāt ‘smarāmi'; iti jñānaśūnyāni rajatādijñānāni bhrāntihetavaḥ / paripūrṇaiva tarhi smṛtiḥ, na tayā svaviṣayasya kiñcinna gṛhītam / svayameva sā svaviṣayaṃ dṛśyādvivinaktīti nāsti dṛśyamānasmaryamāṇayoravivekaḥ / yataḥ smarāmi iti jñānamanyadeva darśanasmaraṇavivekakāri smṛteḥ / tatredaṃ vicāryam --- smṛtiḥ svaviṣayaṃ vivinakti vā na vā? yadi vivinakti, tadā viparyayābhāvaḥ / atha na smṛtiḥ svaviṣayaṃ vivinakti, tadā sāmānyadarśane cānyasmṛtau viparyayaḥ syādityuktam / na ‘smarāmi'iti vivekāccet, sa eva smṛteḥ svayamavivecakatvena syāt, kāryagamyasya hi jñānasya bhedaḥ kāryaviśeṣonneyaḥ / na cetsmṛteḥ pramāṇakāryātkāryaṃ viviktaṃ syāt, kena sā viviktā gamyeta? satyapi smṛtiviveke dṛṣṭaḥ pratyabhijñābhramaḥ ‘sa eva'; iti na ca pratyakṣasyāvivekaḥ, ekavivekenobhayorvikārātsmṛtādavivekācca smṛtivibhramaḥ syāt, na pratyakṣabhramaḥ / tasmānna ‘smarāmi'iti pramoṣādavivekaḥ / athāsaṃnihitasya [kks_142] saṃnihitātmanā pratītiravivekaḥ, smṛterviparītārthatvaprasaṃgaḥ / athāsaṃnidhyagrahaṇāt, bhavatu sa svapnajñāne, natvindriyajāyāṃ bhrāntau / manaso 'nupaghātādupaghātahetutvāccāgrahaṇasya / na cetthaṃ pravṛttiniyamaḥ syādityuktam / sati ca vastugrahe kasyacidaṃśasyāgrahādbhrāntau sarvajñānabhramatvam / na hi kasyacijjñānasya sarvātmanā vastu viṣaya iti / satyapi ca vivekajñāne pramāṇāntarād dvicandradiṅmohādyanugatirdṛṣṭeti nāgrahaṇamātraṃ viparyayaḥ / prasaktapratiṣedhātmā khyātiḥ prāptau prakalpate // mbs_2.139 // nāgrahaḥ prāpako 'bhāvaḥ prāpikā viparītadhīḥ / ye ca khyātī tu rajataścakṣuḥsaṃyuktavastunoḥ // mbs_2.140 // nāyaṃ tadupanītārthapratiṣedho 'vagamyate / na cāgrahaṇamevaiṣā pratītirapabādhate // mbs_2.141 // sarvā hyagrahabādhena janma na syāttathedṛśī / vivekavijñānamidaṃ na prasaktaniṣedhadhīḥ // mbs_2.142 // iti bruvāṇo vaiyātyātsvāṃ pratītimapahnute / na krame yaugapadye vā vivekamatirīdṛśī // mbs_2.143 // prāpte syādaikyasaṃvittau na bhedasyānirūpaṇe / rajatasya smaraṃścakṣuḥsaṃyuktasya ca vastunaḥ // mbs_2.144 // sāmānyadṛṣṭyā rajatādabuddhvā ca viviktatām / paścādviviñcan pratyeti naivaṃ sāmānyadarśane // mbs_2.145 // koṭidvayasmṛtyabhāve saṃśayo na niyogataḥ / vivekagrahaṇābhāvātkālasaṃnidhisaṃvidaḥ // mbs_2.146 // tadvadābhāsanātprāptāviṣṭaḥ syādanyathāgrahaḥ / tatrāgraho nimittaṃ syādathavā saṃnidhigrahaḥ // mbs_2.147 // bhedagrahāpavādena rahito bhāvarūpataḥ / viparyayānabhyupāye bhramo 'grahanibandhanaḥ // mbs_2.148 // [kks_143] śabdaikagamya uktaḥ syādagraho 'grahabandhanaḥ / ‘nedaṃ rajatam'iti prasaktapratiṣedharūpā pratītirnāgrahaṇe 'vakalpate, prasaṅgābhāvāt / na khalvagrahaṇaṃ kasyacitprasañjakam / abhāvo hi saḥ / viparītā tu khyātiḥ saṃnihitasya rajatatāmabhūtāṃ rajatasya vā saṃnihitatāmādarśayantī prasañjayati / nanu ca rajatanayanaghaṭitavastunoḥ khyātī staḥ / te eva prasañjike / satyam / na tu tadupanītayoriyaṃ niṣedhāvagatiḥ / na hi ‘nedaṃ rajatam'iti rajatamātraṃ cakṣuḥsaṃyuktavastumātraṃ vā nirasyamānamavasyāmaḥ / kiṃ tu cakṣuḥsaṃyuktasya tu rajatatāṃ rajatasya vā cakṣusaṃyuktām / na caitayoragrahaṇaṃ prāpakam, agrahaṇatvādeva / tasmādavaśyaṃ pratiṣedhyaprāptaye viparītakhyātirupāsanīyā / na ca ‘nedam'ityagrahaṇameva vāryate, sarvajñāneṣu tādrūpyaprasaṃgāt / sarvajñānānāmagrahabādhenotpattau ca vivekajñānamātramidaṃ na prasaktapratiṣedharūpamiti pratītyanusāriṇo 'nurūpam / na hi rajataśuktikāśakalayoryugapadviviktayorgrahaṇe īdṛśī pratītirna krameṇa / aviviktayorgrahaṇa īdṛśī syāditi cet / yuktā, viviktayorgrahaṇe 'vivekapratiṣedharūpatvāt / viviktayorgrahaṇe prāptyabhāvayuktā / api ca bhavati kadācit --- yaḥ smarati ca rajatasya, cakṣuḥsaṃyuktasya vastunaḥ sāmānyamātradarśī, na rajatādvivekaṃ gṛhṇāti, punaścakṣuḥprasādātpratyeti / na ca tadā tathā pratītiravivekagrahaṇābhāvāt / nanu sāmānyadarśane na cedviparyayaḥ, saṃśayaḥ syāt / tadapanodi ca nirṇayajñānamīdṛśameva / naitatsāram / na hyasati koṭidvayasmaraṇe sāmānyadarśane 'pi saṃśayaḥ, na ca viparyayaḥ / bhavati hi puro 'vasthite bhāsvararūpamātrapratītiḥ, rajate ca smṛtiḥ / na ca tayoranyatvaṃ pratipadyate, naikatvaṃ ca / tatra na vivekajñānamevaṃrūpam, ekatvāpratipatteḥ / atha matam --- vivekāgrahaṇātkālasaṃnidhipratīteśca rajataṃ vā cakṣuḥsaṃprayuktavadavabhāsate, cakṣuḥsaṃyuktaṃ vā rajatavat / ataḥ prāptiriti pratiṣedhopapattiḥ / abhyupetā tarhi viparītakhyātiḥ / na hyanyā sā, atadātmanastathāvabhāsanāt / kāmaṃ [kks_144] tattvājñānanimittā syāt / na hi sā tattvajñāne satyudeti, virodhāditi / tatrāpi saṃnidhikhyātireva nibandhanam / tasyāstu vivekagraho 'pavādaḥ / agrahaṇe nirapavādā saiva kāraṇam, nābhāvaḥ / viparītakhyātyanabhyugame cāgrahaṇanibandhano bhrama ityagrahaṇamagrahaṇanibandhanamiti suvyāhṛtam / svapne ca dvitīyābhāvātkuto 'vivekaḥ, smṛtatvenāviviktasya tathā viveke dharmiṇi pratipanne dharmāntarapratipanne dharmāntarapratipatterbādhakatvaṃ pūrvasyāśca bhrāntitvaṃ syātāmiti / yaḥ pratītivirodhastu sa svadoṣa udāhṛtaḥ // mbs_2.149 //sāmānādhikaraṇyena bodhādrūpyamidaṃ mitam / 'idaṃ śuklaṃ rajatam'iti sāmānādhikaraṇyena pratīterātmopālambhaḥ parasminnāsajyate pratītivirodhaḥ, jñānabhedakalpanāyāḥ pramāṇābhāvāt / anāśvāso jñāyamāne jñānenaivāpabādhyate // mbs_2.150 // vyabhicārādasāmarthyaṃ na tatkāryasya lābhataḥ / vyabhicārātprameyatve kāryameva na labhyate // mbs_2.151 // yo hi jñāyamāne 'rthe 'nyathāpi syādityanāśvāsastasya tenaiva jñānena tathātvaparicchedinotpattirnirudhyate / tathā hi --- anāśvāsanivṛttaye tadvidhaṃ jñānamevāpekṣyate / taccāstyeva / na ca vyabhicāradoṣādasamarthapramāṇaṃ jñānamiti yujyate, pramāṇakāryasya paricchedasya jñānarūpādeva siddhatvāt / paricchedato hi prāmāṇyam / atantratā tu vyabhicārāvyabhicārayoḥ, asati tasmin dhūmāderavyabhicārasyāpyapramāṇatvāt, vyabhicāravato 'pi ca sitāsitādiṣu cakṣuṣaḥ sati tasmin prāmāṇyāt / na ca vyabhicāro bādhaheturdoṣavat prāmāṇyopaghātī kvacid dṛṣṭaḥ, cakṣurādau vyabhicāravati pramāṇatvāt / nanu dṛṣṭo vyabhicāraḥ prāmāṇyopaghātī prameyatvordhvatvādau / naitatsāram / na [kks_145] tatra vyabhicārādaprāmāṇyam, api tu paricchedakāryābhāvāt / tadabhāvaśca hetvabhāvāt / avyabhicārāddhi liṅgālliṅgiparicchedaḥ / yatra tvavyabhicāro na kāraṇaṃ tatra vyabhicāre 'pi sati paricchede prāmāṇyamavivādam / akṣeṣu tadvadeva ca jñānaṃ paricchedanimittam, na liṅgavat / na ca saṃśayotpattyā vyabhicāraḥ prāmāṇyamupahanti, samyakparicchinne dvaividdhyasyāsaṃśayahetutvāt / na niścite sthāṇāvūrdhvatvena saṃśerate / utpattyaiva jñānamarthamavadhārayati / anavadhārakaṃ tu naivehādhikṛtam / evaṃ cāvadhāraṇādevānavadhāraṇamiti vipratiṣiddham / ya eva tvavyabhicāramarthayate jñānasyāśvāsārthaṃ tasyaivānāśvāsaḥ, avyabhicārajñāne 'pyanāśvāsāt / na hi tadasiddhavyabhicāramātmani jñānāntareṣu cāśvāsakāraṇam / jñānāntarātsiddhāvanavasthā / api ca jñānarūpāccennārthāśvāsaḥ, tasyāsiddhau kena sahāvyabhicāro jñānasya gṛhyeta? kiṃ ca jñānarūpādevāvyabhicāro 'pi kathyate, viparītakhyātau tadvirodhāt / tathā sati tadeva viṣayasya sādhakam, vyartho 'vyabhicāraḥ / na ca vyabhicāraḥ prāmāṇyamupahantītyuktam / api cāgrahaṇe 'bhīṣṭaṃ yadvivekanibandhanam / na parāṇudyate daṇḍaistadviparyayadarśane // mbs_2.152 // nodrekahetavo doṣāḥ kāryasāmarthyaghātinaḥ / grahāgrahavibhāgaḥ syādatastatsadasattvataḥ // mbs_2.153 // viparyaye hi nitarāmupaghātaḥ prakalpate / iṣṭakāryoparodhena viparītodayena ca // mbs_2.154 // tasmāttatsadasattvābhyāṃ viveko 'trāpi kalpate / doṣe 'satyagrahāśaṅkā kathaṃ ca vinivartate // mbs_2.155 // [kks_146] na hi kāraṇasadbhāve kāryasattā niyogataḥ / pratyakṣaṃ kāryamevaṃ ca hetunānumitaṃ bhavet // mbs_2.156 // viparyaye phalābhāvo hetvabhāvāttu yujyate / vivekopāyaśca doṣābhāvabhāvau grahaṇāgrahaṇayorna daṇḍavāritau / viparyaye viparyayahetavo 'bhyupaghātakāḥ, sutarāmiṣṭakāryoparodhādviparītodayācca / na cāduṣṭeṣvapīndriyādiṣu agrahāśaṅkānivṛttiḥ, yato hetubhāve 'pi na niyogataḥ kāryam, viparyayaśca syāt / pratyakṣāsaṃvittirhetunānumīyeta / phalāttu hetorhetubhāvānumānam / doṣābhāvāttu viparyayakāryāsattvaṃ yuktānumānam, hetvabhāve kāryānutpādāt / anālambanatāpattiryathākārāntarārpaṇam // mbs_2.157 // svarūpānarpaṇādevaṃ bhavedagrahaṇe 'pi te / kasyacittvarpaṇaṃ tulyamatha tatra na tattathā // mbs_2.158 // parasyāpi hi tatraivamatha tatra tathā sthiteḥ / sarvatra syāttathābhāvaḥ syādevaṃ grahaṇe 'pi te // mbs_2.159 // yathā tatrānimittatvātsamyajñāne 'nimittatā / śaṅkyate grahaṇe 'pyevamagrahe sā nirūpitā // mbs_2.160 // jñānādeva nimittatvamanyeṣāṃ na viśiṣyate / ālambanatvahānaṃ ca yathākārāntarāvabhāse cakṣuḥsaṃyuktasya tathāgrahaṇe 'pi, svarūpānarpaṇasya tulyatvāt / atha kasyacitsāmānyarūpasya svākāratvāt --- atha kāniciccakṣuḥsaṃyuktāni vastūni svena rūpeṇa gṛhyanta iti kasyacidagrahaṇe 'pi nānālambanatvam --- tulyam / ākārāntarāvabhāse 'pi keṣāñcit [kks_147] svākārāṇāmavabhāsanāt / athāgrahaṇe naiva cakṣuḥsaṃyuktasyālambanatvamiṣyate, paro 'pi naiva viparyaya icchati / evaṃ hyuktam --- 'tasmādyadanyathā santamanyathā pratipadyate / tannirālambanaṃ jñānamabhāvālambanaṃ ca tat'; // atha viparyaye cakṣuḥsaṃyuktasyālambanatvādanyatrāpyanālambanatāśaṅkā, agrahaṇe 'pi tulyā / yathā khalu viparyayajñāne cakṣuḥsaṃprayuktavastusvabhāvanirapekṣatā dṛṣṭā samyagjñāne 'pi śaṅkyate jñānatvasāmānyāttathā cakṣuḥsaṃprayuktamapi vastu nāvikalarūpaṃ gṛhyate, tenānālambanaṃ bhavati, sadṛśasmṛtihetutāṃ ca pratipadyate --- ityagrahaṇe dṛṣṭānālambanatā grahaṇeṣvapi kasmānna śaṅkyate? doṣābhāvāditi cet, viparyaye 'pi tulyam, na cānyathālambane nirālambanatvam / cakṣustvanyathāpi nālambyate / ālambanārthaśca rajatavyavahārayogyatā śukteḥ, tathā hi rajatārthī tāmādatte / ghaṭasyāpi hi naivānyatsvajñānālambanatvamanyatra vyavahārayogyatāyāḥ, yato na viṣayākāraṃ jñānam / tatra śuktiḥ svarūpeṇa nālambitā rajatajñānena, tannibandhanavyavahārabhāvāt / rajatarūpeṇa tu tannibandhanasyopādānavyavahārasya tatra bhāvāditi / kriyāniṣṭhe 'pi vidhau vastusvarūpasiddhaye kaścidāha --- avaghātaprokṣaṇāderyathā dravyārthatā sthitā // mbs_2.161 // jñānaṃ svabhāvāddravyārthaṃ karmatvāccātmanastathā / bhavatvevaṃ tathāpīṣṭarūpasiddhiḥ kuto matā // mbs_2.162 // śabdastadarthakāryatve tāvajñānasya niṣṭhitaḥ / jñānājjñeyasya ko 'nyo 'rthaḥ svarūpapratibhāsanāt // mbs_2.163 // adṛṣṭakalpanā yuktā na ca dṛṣṭasya saṃbhave / [kks_148] tasmādyathā prokṣaṇādividhervrīhiṣu gamyate // mbs_2.164 // adṛṣṭā saṃskṛtirjñānavidhe rūpaṃ tathātmanaḥ / yathā avaghātaprokṣaṇādayaḥ svarūpeṇaiva dravyārthāḥ, dvitīyayā ca dravyasya karmatvena nirdeśāt, tathā jñānamapi svarūpeṇa parārtham / karmatvena cātmano nirdeśāttadartham / ato jñānaviṣayo 'pi vidhirātmarūpaṃ saṃspṛśati, na jñānamātre paryavasyati, jñānasyātmarūpārthatvena kartavyatāvagamājjñānaniyogenaivātmarūpasyākṣepāt / syādetat --- bhavatu jñānasyātmārthatābhipretā / apahatapāpmādirūpātmapratītau tu pramāṇaṃ vācyam / śabdastāvadevaṃvidhātmajñānakartavyatāyāṃ paryavasitaḥ --- ‘evaṃvidhātmoddeśena jñānaṃ kuryāt'; na tu ‘evaṃvidha ātmā'; iti / tatrocyate --- na hi tatrākiñcitkarasya tādarthyena kartavyatā yujyate / jñānasya ca karmaṇi nānyatphalaṃ tadrūpasaṃvitteḥ, na hi tasyāṃ dṛṣṭāyāmanyasyādṛṣṭasya kalpanā / tatra yathā ‘vrīhīn prokṣati'iti prokṣaṇavidhereva vrīhiṣvadṛṣṭasaṃskārāvagamaḥ prokṣaṇaviṣayādapi / nānyathā vrīhyarthe prokṣaṇe kartavyatā yujyate / na hi tatra kiñcidakurvatprokṣaṇaṃ tadarthaṃ kṛtaṃ syādityevaṃ vidherevādṛṣṭasaṃskārasadbhāvasiddhiḥ, yathā ‘svargakāmo yajeta'; iti / nānyathā svargakāmasya yāgakartavyatāpratītiryujyate yadi na svargopāyo yāgaḥ / anupāye cenniyujyate, na svargakāmo niyukto bhavati / anuṣṭhito 'pi na svargakāmenānuṣṭhito bhavatīti kriyāviṣayādapi vidheḥ sādhyasādhanabhāvāvagamaḥ śābdaḥ --- tathā jñānaviṣayādapi vidherātmarūpabodhaḥ / na hi tadvidhamātmānamuddiśyajñānaniyogo yujyate, atadvidhaścedātmā tena jñānena pratīyata iti / uktottaramidaṃ yasmādarūpeṇāpi bhāsakam // mbs_2.165 // jñānaṃ pradarśitaṃ na syādanyathā tadvidheḥ phalam / layo nivartyo na tathā vikṣepo hi yathāsukhaḥ // mbs_2.166 // [kks_149] layavikṣepabhedaśca na syādagrahamātrake / nanvarūpāvabhāse syādadṛṣṭaphalakalpanā // mbs_2.167 // rūpāvabhāse dṛṣṭaṃ tu phalaṃ tatsiddhilakṣaṇam / na dṛṣṭamātrād dṛṣṭārthaṃ puruṣārthānugaṃ tu tat // mbs_2.168 // na bhidyate ca tadbhāvo rūpārūpāvabhāsayoḥ / yathā prapañcaśūnyatve tattve jñānāvabhāsite // mbs_2.169 // duḥkhakarmakleśahānamatattve 'pi tathā bhavet / etaccātra bhavedyuktaṃ pratyakṣādyavirodhataḥ // mbs_2.170 // anaupacārikārthāśca syuḥ karmaviṣayo yataḥ / ātmārthajñānavidheretāvadgamyate --- jñānena so 'vabhāsyate, ālambyate, vyavahārayogyatāmāpadyate / taccāvabhāsanaṃ svarūpeṇa ca dṛṣṭam, pararūpeṇa ca / rajatātmanā śuktikāyāḥ / pratipāditametat --- nāgrahamātrametat, anyathākhyātistu / tatrobhayathā saṃbhave kuta etat --- tattvapratipattiravaśyābhyupeyā, nātasmiṃstatkhyātiḥ? anyathā nātmajñānavidhiḥ phalavān syāt / sa khalvanātmarūpapravilayārthaḥ / anātmarūpavilayena hi vastuno 'vagatirdṛṣṭeti / yadi ca nātmano nāmarūpaprapañcarūpeṇa prakāśanam, kiṃ pravilāpyeta? atha matam --- dviprakāreyamavidyā, prakāśasyācchādikā vikṣepikā ca / svapnajāgaritayorvikṣepikā, suṣupta ācchādikā layalakṣaṇā / tatrācchādakāvidyānivṛttirjñānavidheḥ phalam / taccāsat / yato nācchādikāyā avidyāyā nivṛttiḥ puruṣeṇārthyate tathā yathā vikṣepasya / sa hi vividhaduḥkhātmakaḥ / layastu vividhaduḥkhanivṛtterasakṛdānandatvena śrutau gītaḥ pratyutārthanīyaḥ syāt / api ca viparyāsamanicchato 'vidyābheda eva na syāt, avasthātraye 'pyagrahaṇamātratvāt / tasmādagrahaṇaviparyayagrahaṇe dve avidye kāryakāraṇabhāvenāvasthite / [kks_150] svapnajāgaritayorubhe, kāraṇabhūtāgrahaṇalakṣaṇā suṣupta ityavidyāpravibhāga upapadyate / taduktam --- kāryakāraṇabaddhau tāviṣyete viśvataijasau / prājñaḥ kāraṇabaddhastu dvau tu turye na sidhyataḥ'; // nanvanyathāyaṃ bhedaḥ --- agrahaṇasamyaggrahaṇābhyām / agrahaṇalakṣaṇācchādikā suṣupte, asamyaggrahaṇamitarayoḥ / tathā hi --- abhinnasya vastuno 'pradeśasya grahaṇe tathābhāvasya cāgrahaṇātpṛthaktvena pratyavabhāsaḥ / naitatsāram / yadi tāvadasamyaggrahaṇamātraṃ tadapaṭutvaṃ vā jñānasya kenaciddrūpeṇa vā grahaṇam, na sarvātmanā / tatra dūrasthe sūkṣme ca bhavatyapaṭu jñānaṃ sāmānyajñānam / na ca tadavidyā / na ca kiñcijjñānaṃ sarvātmanārthasya grāhakamiti sarvajñānamithyātvāpātaḥ / abhedasyāgrahaṇe 'pi bhedasyāvartane 'pi bhedasyāsaṃvitterna nivartanīyamasti vidyayā / na khalvabhedāgrahaṇaṃ nivartanīyam / na hi tatkiñcidaparādhyati / bhedastu vividhaduḥkhāyatanam / athāsamyaggrahaṇaṃ pṛthakpratyavabhāso 'pṛthagātmanaḥ, abhyupetā tarhi viparyayakhyātiḥ --- apṛthak pṛthak prakāśata iti / athocyeta --- na brūmaḥ pṛthak prakāśate, kiṃ tu pṛthagiva prakāśata iti / ka ivārthaḥ? yadi yathā pṛthagbhūtamaprakāśamānaikatvaṃ prakāśate tathaikamapyātmatattvamagṛhyamāṇaikatvaṃ prakāśata iti / kenacidaṃśena grahaṇaṃ sarvātmanā cāgrahaṇamuktaṃ bhavati, tatra coktam / atha prakāśata iva, na tu prakāśate / prakāśane ka upamārthaḥ? tannibandhanavyavahārapravṛttiḥ / tannibandhanaścedvyavahāraḥ / prāptaṃ prakāśanam --- nāsati kāraṇe kāryaṃ bhavatīti / athābhedāgraha eva pṛthaktvagrahābhimānaḥ / tadasat, agrahaṇasyābhāvasya svarūpeṇa pararūpeṇa vā grahaṇānabhyupagamāt / aprakāśamāne ca pṛthaktve kutastadavagrahaḥ? abhinne ca bhedābhimānaṃ parityajyābhedāgrahaṇe bhedagrahābhimānamūrīkurvatā kiṃ parihṛtaṃ syāt? tasmātsuṣṭhūcyate --- ‘layavikṣepabhedaśca na syādagrahamātrake'; iti / [kks_151] nanvanātmarūpeṇa pratipatterna dṛśyate kiñcitphalam / tatrādṛṣṭakalpanā syāt / ātmarūpapratipattestu dṛṣṭaṃ phalaṃ tatsvarūpasiddhiḥ / ucyate --- na yasya kasyaciddarśanād dṛṣṭārthatā, kiṃ tu puruṣārthasaṃsparśinaḥ / tena hi tadvidhirnirākāṅkṣā bhavati / na ca puruṣārrhabhedastattvātattvapratipattyoḥ / yathā hi viśuddhamadvaitamātmānaṃ pratipadyamānastathābhūto na śokena saṃspṛśyate, śocanīyābhāvāt / na karmāśayamupacinoti, kartavyābhāvāt / na kvaciddrajyati kiñcid dveṣṭi vā, viṣayābhāvāt / ‘evaṃ jīvanneva vidvānvimukto bhavati / tathā atathābhūtamapi tathābhāvanāpuraḥsaraṃ sākṣādiva pratipadyamānaḥ / abhūto 'pyarthaḥ paribhāvanātiśayādbhūtavyavahāraheturbhavati / idameva cātra yujyate, pratyakṣādīnāmavirodhāt, karmavidhīnāṃ ca bhūtārthatvāt / paramārthe hi prapañcaśūnyatve pratyakṣādīni pramāṇāni bādhyeran / karmavidhayaścābhūtakalpanopādānavyavahārasiddhārthagocarāḥ syuḥ / tasmādaparamārthenaivādvaitātmajñānavidhiryujyate / jānātistattvabodhe cenna mithyādiviśeṣaṇāt // mbs_2.171 // nātmā jñātastathā syāccenna tadrūpāvidhānataḥ / pramāṇāntarasiddhatve natarāmanyathā yadi // mbs_2.172 // śabdārpitena rūpeṇa tasya jñānaṃ vidhīyate / atattvenāpi tenāsya vijñānamavakalpate // mbs_2.173 // yadi matam --- ‘sa vijijñāsitavyaḥ'; iti jānātistattvapariccheda eva vartate / tena nābhūtasamāropeṇa jñānavidhiḥ syāditi / tanna, mithyātvādibhirjñānaṃ viśeṣyate --- mithyājñānaṃ samyagjñānaṃ saṃśayajñānamiti / tadekaniyame nopapadyeta, paunaruktyādvirodhācca / syādetat --- asvarūpeṇa pratipattau na tadātmajñānam, anyajñānameva bhavati / tattvajñānaṃ ca vidhīyate / tasmāttattvasiddhiriti / tacca na / na khalvetāvadeva tat --- ‘ātmā jñātavyaḥ iti / [kks_152] yadi syāttadrūpajñānavidhiḥ / tacca na, ubhayathānupapatteḥ / pramāṇāntarasiddhaṃ cedātmarūpaṃ na tajjñānaṃ vidheyam / athāsiddham, aśakyameva tat / syādetat --- ‘apahatapāpmā vijaro vimṛtyuḥ'; ‘idaṃ sarvaṃ yadayamātmā'iti śabdasamarpitarūpasya tasya jñānaṃ vidhīyate, tena ca tattvenāpi tatsaṃbhavati samāropitenāpi, tena na niyogatastathābhūtajñānavidhestathābhāvo 'sya pratīyate / jñānaṃ yadi ca dṛṣṭārthaṃ prāptaṃ dṛṣṭata eva tat / ātmarūpavijijñāsorajijñāsorvṛthaiva tat // mbs_2.174 // tadupāyo na cejjñātastasyaivāstu vidhistataḥ / avaghātādividhayo nādṛṣṭasparśavarjitāḥ // mbs_2.175 // alaukikamidaṃ jñānamato yadi vidhīyate / na rūpasiddhaye tāvadyataḥ kartavyatā vidheḥ // mbs_2.176 // kartavyatā ca dṛṣṭārthe dṛṣṭādeva prasiddhyati / alaukike 'rtharūpe 'taḥ śabdena pratipādite // mbs_2.177 // jñāne jñeyābhyupāyatvātsvayamevonmukhaḥ pumān / tadupāye tvavijñāte vidhinā sa pravartyatām // mbs_2.178 // niyogānupraveśo 'to vihantyeva pramāṇatām / bhūtartha iti nopāsyo bhūtārthagatimicchatā // mbs_2.179 // yadi ca jñānasya dṛṣṭaṃ phalam, tata eva pravṛttisiddhe vyartho vidhiḥ / yo hyātmarūpamanubhavitukāmaḥ, sa tasya jñāne svayameva yatate / yastu na tathā, tasya tadvyarthamiti vidhiśatenāpi sa na pravartyate / athopāyājñānāddṛṣṭaphale 'pi na pravartate svayam, ato vidhīyata iti / tacca vārtam / yataḥ sa evopāyo vidhīyatām, yatrāyamajñānānna pravṛttaḥ / jñāne tu dṛṣṭaphalatvātpravartata [kks_153] eva / syādetat, avaghātādiṣu dṛṣṭaphaleṣvapi dṛṣṭo vidhiḥ / satyam, na tvadṛṣṭasaṃsparśarahitaḥ / tatrāpi hi niyamādṛṣṭaṃ phalaṃ taṇḍuleṣu tatpraṇāḍyā vā pradhānapūrvasiddhiradṛṣṭaiva / atha matam --- advaitātmajñānamadṛṣṭapūrvamalaukikam / ato 'nantaraphalamapi vidhīyata iti / tatrocyate --- kimarthaṃ vidhīyate / pramāṇāntarāgocarasya svarūpapratipattyartham, āhosvidanuṣṭhānārtham? tatra na svarūpasiddhyartham, anuṣṭhānaphalo hi vidhirnānuṣṭhānāya, dṛṣṭārthatvādeva tatsiddheḥ / tasmādalaukike 'pahatapāpmādirūpa ātmatattve śabdātpratipanne tasya sākṣājjñānaṃ prati tadanubhavopāyatvātsvayameva puruṣasyābhimukhyaṃ bhavatīti vyarthaṃ tadvidhānam, yathāścaryabhūte kasmiṃścidarthe āgamātpratipanne tasya sākṣātkaraṇe svayamevonmukhatvaṃ bhavati / tadupāyeṣu tvajñāteṣūpāyatvajñāpanāya vidhānaṃ yujyate / tadevaṃ jñāne niyogānupapatterniyoge ca vasturūpāvagame prāmāṇyāyogādvyavasthitātmatattvapratipattimicchatā śabdānna tasya niyogānupraveśo 'bhyupagantavya iti / idānīṃ dvitīyapratipattividhinirāsāyāha --- ata eva na vijñānasaṃtānavidhiniṣṭhatā / tatrāpi pūrvavanna syātsvarūpāvagatipramā // mbs_2.180 // svarūpaniṣṭhācchabdāttu pramitasya vaco 'ntarāt / upāsanavidhānaṃ syātprāptestadapi vā vṛthā // mbs_2.181 // abhyāsena pratyayasya prakarṣasyābhivīkṣaṇāt / tasmādbhavatyakārye 'rthe vedāntānāṃ pramāṇatā // mbs_2.182 // yadapi matam --- ‘sa kratuṃ kurvīta'prajñāṃ kurvīta'; ‘nididhyāsitavyaḥ'; iti, yatrāpi svarūpaniṣṭhataiva lakṣyate ‘tattvamasi'; iti tatrāpi ‘sadasmi --- iti ceto dhārayet'iti vivakṣitatvācchravaṇādanyadanucintanaṃ dhyānaṃ pratyayapravāho vidhīyate karmavadevāmṛtatvaphalam / [kks_154] tadapyata eva na yujyate, pūrvoktāttattvāvagatipramāṇābhāvaprasaṅgādanyaniṣṭhatvādvākyasya / atha tu vākyāntarāttattvaniṣṭhādadhigate tadviṣayapratyayapravāhavidhānamiṣyate / bhavatu / na kaściddoṣaḥ / tathā ca ‘vijñāya prajñāṃ kurvīta'ityātmatattvavijñānasya siddhatāṃ darśayati / tadapi vā vyarthameva, prāptārthatvāt / sākṣātkaraṇaphalaṃ hi tattadanucintanaṃ dṛṣṭārtham, na tato 'nyatphalamākāṅkṣyate / amṛtatvaṃ hi na svarūpāvirbhāvādanyaditi prāgvarṇitam / dṛṣṭā ca jñānābhyāsasya samyagjñānaprasādahetutā loke / bhāvanāviśeṣāddhi abhūtamapyanubhavamāpadyate, kiṃ punarbhūtam / ‘sa kratuṃ kurvīta'; iti tu na sakalaviśeṣātigātmatattvānucintanaṃ vidhīyate tadbhāvaphalam, api tu nāmarūpopādhimanomayaprāṇaśarīrādirūpānudhyānamaiśvaryaphalam, krameṇa vā sākṣātkaraṇaphalam / ‘tameva dhīro vijñāya'; iti na prajñākaraṇavidhiḥ / ‘tameva'ityanyanivṛtteḥ śrutattvānnivṛttau tātparyaṃ gamyate, ‘raktaḥ paṭo bhavati'iti tayā raktaparatvaṃ vākyasya / atra ākāśāditattvabhedapūrvamavibhāgaḥ pratipāditaḥ, tatra tathaiva prajñākaraṇaprasaṅge ‘tameva'; iti vidhīyate / tathā ca pūrvārdhe --- ‘virajaḥ para ākāśādaja ātmā mahān dhruvaḥ'; / ityākāśādibhyaḥ paratvenātmatattvaṃ darśitam / tasya tathaiva prajñākaraṇaprasaṅge tannivṛttaye ‘tameva'; ityucyate / anyathā na evaśabdasya phalam, na ca nivartyaṃ vijñāyeta / tathā ca tadevottareṇa prapañcyate ‘nānudhyāyādbahūñchabdān'; ityekavākyatā / anyathā vākyaṃ bhidyeta / śabdamātre cānudhyānāprasaṅgāt śabdapūrvattvāttasya śabdārthaviṣayamevedamiti / evam ‘ātmetyevopāsīta'ityevakāraśrutestadarthavidhiḥ / ‘nididhyāsitavyaḥ'; ityapi ‘ātmanastu kāmāya'; ityupakramāt ‘idaṃ sarvaṃ [kks_155] yadayamātmā'ityupasaṃhārādātmasvarūpaparamekaṃ vākyam / tadantargatāḥ ‘draṣṭavyaḥ śrotavyo nididhyāsitavyaḥ'; iti na pṛthagvidhayaḥ kṛtyapratyayayoge 'pi / kṛtyapratyayasyārthāntare 'pi smaraṇādarhādau stutyarthāḥ yathopāṃśuyājavākyāntargatāḥ ‘viṣṇurupāṃśu yaṣṭavyaḥ'ityevamādayaḥ / ‘aitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā tattvamasi'iti bhūta eva paryavasitaṃ vākyam / tatra ‘sadasmi --- iti dhārayet'; iti kalpaneyam / tasmāttrividhasyāpi jñānasya vidheyatvāyogāt, vinā ca vidhervākyārthapratipatteḥ, apauruṣeyatvena nirapekṣatvādbhūte 'pyarthe vedāntānāṃ prāmāṇyasiddhiḥ / tathā ca ‘tattu samanvayāt'iti codanālakṣaṇāddharmāttuśabdena viśeṣyaṃ brahma samanvayagamyamuktam / samanvayo hi padārthānāṃ saṃsargo viniyogastato brahma gamyate, na codanāta ityarthaḥ / nanvaviśeṣeṇa kārye 'rthe vedasya prāmāṇyaṃ varṇitam --- ‘codanālakṣaṇo 'rtho dharmaḥ'; iti / codanālakṣaṇo vedārtha ityarthaḥ / naitatsāram / evaṃ hi siddhaprāmāṇyavedārthavicāro 'yaṃ syāttaduttaralakṣaṇavat / tatrānantaraṃ prāmāṇyapratipādanaṃ na yujyeta, ‘vṛttaṃ pramāṇalakṣaṇam'; iti ca / mantrārthavādeṣu ca kāryārthatvena vipratipattirna syāt / sā copariṣṭādeva nirasiṣyate bahu cātra vaktavyamityalaṃ prasaṅgena / yathānyamānavyatibhedamuktā matiḥ pramāṇatvamupaiti kārye / apauruṣeyāgamalabdhajanmā tathaiva siddhe nirapekṣabhāvāt // mbs_2.183 // //iti niyogakāṇḍas tṛtīyaḥ // [kks_156] // caturthaḥ (siddhi)kāṇḍaḥ // evaṃ tāvatpratipattikartavyatāprāmāṇyavyājena yairaprāmāṇyamuktaṃ tatpratibodhanāya kṛtaḥ prayatnaḥ; idānīṃ tvaprāmāṇyamevāhurye tadbodhanāya prayatyate / tatra pūrvapakṣaḥ --- nanvanvitapadārthatvādvākyārthasya padārthatām / aprāpya na syādvākyārthaḥ padārthatve 'nyamānakaḥ // mbs_4.1 // na tāvadbrahmāntaryāmyādipadaṃ pramāṇam, saṃbandhajñānāpekṣayā pūrvasiddhe pratyayahetutvena / nāpi vākyam; na hi tatsākṣādvācakam; padārthadvārā tu tat pratipattiḥ; apadārthe jñānasyābhāvāt / te hi saṃsargādguṇapradhānabhāvenetarapadārthaviśiṣṭamekaṃ padārthaṃ gamayanti / tatra padārtha eva viśiṣṭo vākyārtho bhavati / na cānadhigateṣu pramāṇāntareṇa padārthatvam; sambandhajñānāpekṣaṇāt ityuktam / tatrāpadārthatve na vākyaviṣayatvam; anavabodhakaṃ teṣāṃ vākyam / padārthatve pramāṇāntarādhigateranuvādakam / tatrātyantāparidṛṣṭabrahmādyarthapramāṇābhimateṣu vākyeṣu tadvācīni padāni syuḥ, na vā / yadi na santi na ta itaraiḥ saṃsṛjyeran na bhidyeranniti na teṣāṃ prameyāḥ loṣṭādivat / atha tu santi, tathāpi tairadhigatasaṃbandhairna pratipādyeran apratipannāśca na viśiṣṭavākyārthapratipattihetavaḥ; tatra yathā 'vanātpika ānīyatam'; iti pikapadārthajñāne 'vabodhakatvaṃ tathā teṣāmapi / tasmānna codanāto 'pūrvapadārthāvagamaḥ; sā hi vidhipratiṣedhābhyāṃ kriyāsu puruṣamadhikaroti; traividhyavṛddhaparigrahastu japopayogāt, upaniṣado vedāntāḥ; --- iti tatra viniyogāt / tatrocyate --- sāmānyena padārthatve siddhe 'sādhāraṇairguṇaiḥ / śakyāpūrvaviśeṣasya lokavat pratipādanā // mbs_4.2 // [kks_157] yathā loke ‘dvīpaviśeṣe evaṃnāmāno maratakamayapādāḥ padmarāgamayacañcavaḥ sauvarṇarājatapakṣāḥ pakṣiṇaḥ'iti pakṣisāmānyaṃ pramāṇāntaradhigatamananyasādhāraṇena dharmakalāpena saṃsṛjyamānaṃ pramāṇāntarānadhigataṃ viśeṣarūpamāsādayati, vākyena ca pramīyate pramāṇāntarānadhigatena viśeṣarūpeṇa --- sarvasyaiva hi vākyasyānadhigato viśeṣa eva prameyaḥ tathā kāraṇasāmānyaṃ vā satsāmānyaṃ vā ‘yato vā imāni bhūtāni jāyante'; iti ‘asthūlamanaṇvahrasvam'ityādipadārthaiḥ saṃsargādbhedācca pramāṇāntarānadhigataṃ viśeṣarūpamāsādayati, vākyasya ca prameyaṃ bhavati / tadevaṃ lokasiddhapadārthānvayenaivāpūrvārthapratipatternānavabodhakatvamanuvādakatvaṃ vā / sarvapratyayavedye vā brahmarūpe vyavasthite / prapañcasya pravilayaḥ śabdena pratipādyate // mbs_4.3 // pravilīnaprapañcena tadrūpeṇa na gocaraḥ / mānāntarasyeti matamāmnāyaikanibandhanam // mbs_4.4 // athavā na loke 'tyantamaprasiddhaṃ brahma, sarvapratyayavedyatvāt, brahmaṇo vyatirekeṇa pratyetavyasyābhāvāt, viśeṣapratyayānāṃ ca sāmānyarūpānugamāt, bhedopasaṃhārāvaśiṣṭaṃ ca satyaṃ brahma --- iti pratipādanāt, ‘vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam'; iti dṛṣṭāntāt / kiṃ tarhi śabdena pratipādyate? prapañcābhāvaḥ / tatra prapañcapadārtho 'pi siddhaḥ, niṣedho 'pi siddhaḥ, tayoḥ saṃsargāttadabhāvapratipattiḥ / āmnāyaikanibandhanatvaṃ tu tasyocyate, pratyakṣādīnāmavidyāsaṃbhinnatvāt; pratyastamitanikhilabhedena rūpeṇāviṣayīkaraṇādbhedapratyastamayasyāmnāyāvagamyatvāditi / paraḥ punaḥ pratyavatiṣṭhate --- nanu cāpuruṣārthatvaṃ bhūtaniṣṭhe prasajyate / yat khalu vākyaṃ na puruṣaṃ kvaciddhitasādhane pravartayati ahitasādhanācca [kks_158] nivartayati, kevalaṃ siddhamarthamanvācaṣṭe, tadapuruṣārtham; apuruṣārthatvācconmattapralāpavadapramāṇam; tathā ca prāyeṇa vedāntāḥ / ucyate --- pramāṇasya na caitāvatpuruṣārthaikaniṣṭhatā // mbs_4.5 // (upekṣāmapi hi phalaṃ pramāṇasya pracakṣate) / (anena ślokārdhenātra bhavitavyamityabhyūhaḥ; paraṃ tu mātṛkāsu na dṛśyate / --- editor) api cājñānataḥ śokī duḥkhī jīvaḥ prakāśate // mbs_4.6 // tannivṛttiśca vijñānaṃ puruṣārthaḥ svayaṃ matam / kasmiṃścidarthe vijñāte kutūhalavatāṃ nṛṇām // mbs_4.7 // ākulānāṃ jñānajanma puruṣārthatvasaṃmatam / akṣādau ca yathārūpaniṣṭhe nāpuruṣārthatā // mbs_4.8 // na ca pravṛttiniṣṭhatvaṃ tathāsmin kena vāryate / jñeyasya puruṣārthatvaṃ tatra cedatra tatsamam // mbs_4.9 // puruṣārthaḥ svayaṃ brahma praśāntaṃ vijarādikam / atastattvamasītyevamanuśiṣyāya śiṣyate // mbs_4.10 // parapravṛtteraṅgatvaṃ pratyakṣādermataṃ yadi / atrāpi sākṣātkaraṇapravṛttāvaṅgateṣyatām // mbs_4.11 // na tāvanniyogataḥ pramāṇasya puruṣārthaphalatā / na khalu hitopādānāhitahāne eva pramāṇaphale; upekṣāmapi hi pramāṇaphalaṃ pramāṇavida ācakṣate / na ca puruṣārthatā pramāṇalakṣaṇam, pramāhetutvaṃ tu / tasmānna puruṣārthābhāvenāprāmāṇyam / api ca ‘śokyaham'duḥkhyaham'; 'dhanādīni mama naṣṭāni'iti viśuddhabrahmātmano jīvasya mithyājñānam; etannivṛttirūpaṃ ca viśuddhānandaprakāśabrahmātmatatvajñānam / tat svarūpeṇaiva puruṣārthaḥ; aniṣṭanivṛttirūpatvādiṣṭāvirbhāvācca / yadyapi ca saṃskārāttasyānuvṛttistathāpi śābdajñānamanusaṃtanvato viduṣo na pūrvavadbhavati nivartate cātyantāya / dṛṣṭā ca jñānotpattereva puruṣārthatā kvacit kutūhalākulitānāmajñāte'rthe / na hi [kks_159] tajjñānāt paramanyadarthyate / na ca pravṛttinivṛttiviṣayasyaiva puruṣārthateti niyamaḥ; pratyakṣādīni hi pramāṇāni; na ca tāvatpravṛttinivṛttiparāṇi siddhavastuviṣayāṇi; na ca puruṣārthatāṃ jahati / yadi matam --- pratyakṣādijñeyaṃ hi siddhaṃ vastu puruṣārthaḥ salilādiḥ, tadupakārāt; tataḥ pratyakṣādīnāṃ puruṣārthatā bhūtaniṣṭhānāmapi / atrāpi ca śabdaprameyaṃ svayameva brahma puruṣārtho jarādivividhāśivopaśamāt paramānandaprakāśatvācca suprasannam / ata eva 'tattvamasi'iti śvetaketumukhenāśāsanīyāya puruṣāya śrutyābhinnamupadiśyate; abhinnaṃ hi tadanuśāsanīyāt / bhedena ca pratīyamānaṃ na puruṣārthaḥ / tattve tādātmyajñāne ca tathābhāvāt viśvāśivopaśamāt paramaśivabhāvācca paripūrṇaḥ puruṣārtho āpto bhavati / yadi matam --- pratyakṣādīnyapi pravṛtyaṅgānyeva, pramite 'rthe hānopādānādilakṣaṇāyāḥ pravṛttestanmūlatvāt; īdṛśaṃ pravṛtyaṅgatvamatrāpyastyeva, śabdāt pramite brahmaṇi sākṣātkaraṇāya pravṛtteriṣṭatvāditi // eṣā vedāntatattvapravicayacaturaprasphurannyāyatejā mārgaṃ mukternirundhannibiḍamapi tamo 'nādi nirdārayantī / sadyaḥ prakṣālayantī ghanamapi jagatāṃ tīrthadustarkapaṅkaṃ vyākhyātotkhātaviśvā śivaniratiśayaśreyase brahmasiddhiḥ // mbs_4.12 // [// iti maṇḍanamiśrāṇāṃ kṛtir brahmasiddhiḥ samāptā //]