Maitreyavyākaraṇa # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_maitreyavyAkaraNa.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Jens-Uwe Hartmann ## Contribution: Jens-Uwe Hartmann ## Date of this version: 2020-07-31 ## Source: - 1. Gilgit Manuscript (incomplete), ed. Majumder (= MvyG), 2. Calcutta Manuscript (incomplete), ed. Lévi (= MvyC), 3. Kathmandu Manuscript (complete), ed. Ishigami (= MvyK). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Maitreyavyākaraṇa = Mvy, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from maivy_au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Maitreyavyakarana Based on: 1. Gilgit Manuscript (incomplete), ed. Majumder = MvyG 2. Calcutta Manuscript (incomplete), ed. Lévi = MvyC 3. Kathmandu Manuscript (complete), ed. Ishigami = MvyK Data entry by Jens-Uwe Hartmann, München TEXT WITH PADA MARKERS ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text (daśa māsāṃś ca) nikhilān dhārayitvā mahādyutim supuṣpite 'smin udyāne maitreyajananī tataḥ // MvyG_31 na niṣaṇṇā nipannā vā sthitā sā dharmacāriṇī drumasya śākhām ālambya maitreyaṃ janayiṣyati // MvyG_32 alipto garbhapaṅkena kuśeśayam ivāmbunā traidhātukam idaṃ sarvaṃ prabhayā pūrayiṣyati // MvyG_33 prīto 'tha taṃ sahasrākṣo devarājā śacīpatiḥ jāyamānaṃ grahītā sa maitreyaṃ dvipadottamam // MvyG_34 padāni jātamātraś ca saptāsau prakramiṣyati pade pade nidhanaṃ ca padmaṃ padmaṃ bhaviṣyati // MvyG_35 diśaś catasraś codvīkṣya vācaṃ pravyāhariṣyati iyaṃ me paścimā jātir nāsti bhūyaḥ punarbhavaḥ na punar abhyāgamiṣyāmi nirvāsyāmi nirāsravaḥ // MvyG_36 saṃsārārṇavamagnānāṃ sattvānāṃ duḥkhabhāginām tṛṣṇābandhanabaddhānāṃ kariṣyāmi vimocanam // MvyG_37 śvetaṃ cāsya surāś chattraṃ dhārayiṣyanti mūrdhani śītoṣṇavāridhārābhyāṃ nāgendrau snāpayiṣyataḥ // MvyG_38 pratigṛhya ca taṃ dhātrī dvātriṃśadvaralakṣaṇam śriyā jvalantaṃ maitreyaṃ mātre samupaneṣyati // MvyG_39 manoramāṃ ca śivikāṃ nānāratnavibhuṣitām ārūḍhāṃ putrasahitāṃ vahiṣyanti ca devatā // MvyG_40 tatas tūryasahasreṣu vādyamāneṣu tatpuram praviṣṭamātre maitreye puṣpavarṣaṃ patiṣyati // MvyG_41 dṛṣṭvaivaṃ putraṃ subrahmā dvātriṃśadvaralakṣaṇam pratyavīkṣātha mantreṣu tadā prīto bhaviṣyati // MvyG_42 gatidvayaṃ kumārasya yathā mantreṣu dṛśyate narādhipaś cakravartī buddho vā dvīpadottamaḥ // MvyG_43 sa ca yauvanasaṃprāpto maitreyāḥ puruṣottamaḥ cintayiṣyati dharmātmā duḥkhitā khalv iyāṃ prajāḥ // MvyG_44 brahmasvaro mahāghoṣo hemavarṇo mahādyutiḥ viśālavakṣāḥ pīnāṅsaḥ padmapattranibhekṣaṇaḥ // MvyG_45 hastaḥ pañcāśad ucchrāya tasya kāyo bhaviṣyati visṛtaś ca tato 'rddhena śubhavarṇasamucchrayaḥ // MvyG_46 aśītibhiś caturbhiś ca sahasraiḥ saṃpuraskṛtaḥ māṇavānāṃ sa maitreyo mantrān adhyāpayiṣyati // MvyG_47 atha śaṅkho narapatiḥ yūpam ucchrāpayiṣyati tiryañ ca ṣoḍaśavyāmam ūrdhvaṃ vyāmasahasrakam // MvyG_48 sa taṃ yūpaṃ narapatir nānāratnavibhūṣitam pradāsyati dvijātibhyo yajñaṃ kṛtvā puraḥsaram saptaratnamayaṃ yūpaṃ brāhmaṇebhyaḥ pradāsyati // MvyG_49 taṃ ca ratnamayaṃ yūpaṃ dattamātraṃ manoramam brāhmaṇānāṃ sahasrāṇi vikiriṣyanti tatkṣaṇāt // MvyG_50 yūpasya tasya maitreyo dṛṣṭvā caitām anityatām kṛtsnaṃ vicintya saṃsāraṃ pravrajyāṃ rocayiṣyati // MvyG_51 yatv ahaṃ pravrajitveha spṛśeyam amṛtaṃ padam vimocayeyaṃ janatāṃ vyādhimṛtyujarābhayāt // MvyG_52 aśītibhiḥ sahasraiḥ sa caturbhiś ca puraskṛtaḥ niṣkramiṣyati maitreyaḥ pravrajyām agrapudgalaḥ // MvyG_53 nāgavṛkṣas tadā tasya bodhivṛkṣo bhaviṣyati pañcāśadyojanāny asya śākhā ūrdhvaṃ samucchritāḥ // MvyG_54 niṣadya tasya cādhastān maitreyo puruṣottamaḥ anuttarāṃ śivāṃ bodhiṃ samavāpsyati nāyakaḥ // MvyG_55 yasyām eva ca rātrau sa pravrajyāṃ niṣkramiṣyati tasyām eva ca rātrau hi parāṃ bodhim avāpsyati // MvyG_56 aṣṭāṅgopetayā vācā tataḥ sa puruṣottamaḥ deśayiṣyati saddharmaṃ sarvaduḥkhāpahaṃ śivam // MvyG_57 prasannāṃ janatāṃ dṛṣṭvā satyāni kathayiṣyati duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramam // MvyG_58 āryaṃ cāṣṭāṅgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminam taṃ cāpi dharmaṃ saṃśrutya pratipatsyanti śāsane // MvyG_59 udyāne puṣpasaṃcchanne sannipāto bhaviṣyati pūrṇaṃ ca yojanaśataṃ parṣat tasya bhaviṣyati // MvyG_60 śrutvā narapati rājā śaṅkho nāma mahāyaśāḥ dattvā dānam asaṃkhyeyaṃ pravrajyāṃ niṣkramiṣyati // MvyG_61 aśītibhiś caturbhiś ca sahasraiḥ parivāritaḥ narādhipo viniṣkramya pravrajyām upayāsyati // MvyG_62 anenaiva pramāṇena mānavānāṃ puraskṛtaḥ maitreyasya pitā tatra pravrajyām niṣkramiṣyati // MvyG_63 tato gṛhapatis tatra sudhano nāma viśrutaḥ pravrajiṣyati śuddhātmā maitreyasyānuśasane // MvyG_64 strīratnam atha śaṅkhasya viśākhā nāma viśrutā aśītibhiś caturbhiś ca sahasraiḥ saṃpuraskṛtā nārīṇāṃ abhiniṣkramya pravrajyām rocayiṣyati // MvyG_65 prāṇinaḥ tatra samaye sahasrāṇi śatāni ca pravrajyām upayāsyanti maitreyasyānuśāsane // MvyG_66 supuṣpite 'smin udyāne sannipāto bhaviṣyati samantato yojanaśataṃ parṣat tasya bhaviṣyati // MvyG_67 tataḥ kāruṇikaḥ śāstā maitreyaḥ puruṣottamaḥ samitiṃ vyavalokyātha idam arthaṃ pravakṣyati // MvyG_68 sarve te śākyasiṃhena guṇiśreṣṭhena trāyinā arthato lokanāthena dṛṣṭvā saddharmadhātunā ropitā mokṣamārgeṇa vikṣiptā mama śāsane // MvyG_69 chattradhvajapatākābhir gandhamālyavilepanaiḥ kṛtvā stūpeṣu satkāram āgatā hi mamāntikam // MvyG_70 saṅghe dattvā ca dānāni cīvaraṃ pānabhojanam vividhaṃ glānabhaiṣajyam āgatā hi mamāntikam // MvyG_71 kuṅkumodakasekaṃ ca candanenānulepanam dattvā śākyamuneḥ stūpeṣv āgatā hi mamāntikam // MvyG_72 śikṣāpadāni cādāya śākyasiṃhasya śāsane paripālya yathābhūtam āgatā hi mamāntikam // MvyG_73 upoṣadham upoṣyeha āryam aṣṭāṅgikaṃ śubham caturdaśīṃ pañcadaśīṃ pakṣasyehāṣṭamīṃ tathā prātihārikapakṣaṃ cāpy aṣṭāṅgaṃ susamāhitam // MvyG_74 śīlāni ca samādāya saṃprāptāni ca śāsanam buddhaṃ dharmaṃ ca saṅghaṃ ca sattvās te śāsanaṃ gatāḥ kṛtvā ca kuśalaṃ karma macchāsanam upāgatāḥ // MvyG_75 tenaite preṣitāḥ sattvāḥ pratīṣṭāś ca mayāpy amī gaṇiśreṣṭheṇa muninā parītā bhūrimedhasā // MvyG_76 prasannāṃ janatāṃ dṛṣṭvā satyāni kathayiṣyati śrutvā ca te tato dharmaṃ prāpsyanti padam uttamam // MvyG_77 prātihāryatrayeṇāsau śrāvakān vinayiṣyati sarve te asravās tatra kṣipayiṣyanti suratāḥ // MvyG_78 prathamaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati pūrṇāḥ ṣaṇnavatikoṭyaḥ śrāvakāṇāṃ bhavacchidām // MvyG_79 dvitīyaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati pūrṇāś caturnavatiḥ koṭyaḥ śāntānāṃ bhūrimedhasām // MvyG_80 tṛtīyaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati pūrṇā dvāviṃśatiḥ koṭyaḥ śāntānāṃ śāntacetasām // MvyG_81 dharmacakraṃ pravartyātha vinīya suramānuṣān sārdhaṃ śrāvakasaṅghena pure piṇḍaṃ cariṣyati // MvyG_82 tataḥ praviśatas tasyāṃ ramyāṃ ketumatīṃ purīm māndārakāṇi puṣpāni patiṣyanti purottame devatāḥ prakariṣyanti tasmin puragate munau // MvyG_83 catvāraś ca mahārājāḥ śakraś ca tridaśādhipaḥ brahmā devagaṇaiḥ sārdhaṃ pūjāṃ tasya kariṣyati // MvyG_84 utpalaṃ kumudaṃ padmaṃ puṇḍarīkaṃ sugandhikam aguruṃ candanaṃ cāpi divyaṃ mālyaṃ patiṣyati // MvyG_85 cailakṣepaṃ kariṣyanti devaputrā maharddhikāḥ taṃ lokanātham udvīkṣya praviśantaṃ purottamam // MvyG_86 divyaś ca tūryanirghoṣo divyaṃ mālyaṃ patiṣyati devatā prakariṣyanti tasmin puragate munau // MvyG_87 ye tu ketumatīṃ ke cid vāsayiṣyanti mānuṣāḥ te pi taṃ pūjayiṣyanti praviśantaṃ purottamam // MvyG_88 pathi bhūmyāstaraṃ tatra mṛdutūlapicopamam vicitraṃ ca śubhaṃ mālyaṃ vikiriṣyanti te tadā // MvyG_89 chattradhvajapatākābhir arcayiṣyanti mānuṣāḥ śubhaiś ca tūryanirghoṣaiḥ prasannamanaso narāḥ // MvyG_90 taṃ ca śakraḥ sahasrākṣo devarājaḥ śacīpatiḥ prahṛṣṭaḥ prāñjalirbhūtvā maitreyaṃ stoṣyate jinam // MvyG_91 namas te puruṣājanya namas te puruṣottama anukampasva janatāṃ bhagavann agrapudgala // MvyG_92 maharddhiko devaputras tasya māro bhaviṣyati sa cāpi prāñjalirbhūtvā stoṣyate lokanāyakam // MvyG_93 śuddhāvāsasahasraiś ca bahubhiḥ parivāritaḥ pravekṣyate ca maitreyo lokanātho vināyakaḥ // MvyG_94 brāhmaṇaparivāreṇa brahmā cāpi girāsphuṭam kathayiṣyati saddharmaṃ brahmaṃ ghoṣam udīrayan // MvyG_95 ākīrṇā pṛthivī sarvā arhadbhiś ca bhaviṣyati kṣīṇāsravair vāntadoṣaiḥ prahīṇabhavabandhanaiḥ // MvyG_96 hṛṣṭā devamanuṣyāś ca gandharvā yakṣarākṣasāḥ śāstuḥ pūjāṃ kariṣyanti nāgāś cāpi maharddhikāḥ // MvyG_97 te vai nūnaṃ bhaviṣyanti cyānaghāś (?) chinnasaṃcayāḥ utkṣiptaparikhāḥ dhīrā anādānā nirutsakāḥ brahmacaryaṃ cariṣyanti maitreyasyānuśasane // MvyG_98 te 'pi nūnaṃ bhaviṣyanti amamā aparigrahāḥ ajātarūparajatā aniketā asaṃstavāḥ brahmacaryaṃ cariṣyanti ye maitreyānuśasane // MvyG_99 te vai pānaṃ gamiṣyanti chitvā jālam eva bhujāt dhyānāni copasaṃpadya prītisaukhyasamanvitāḥ brahmacaryaṃ cariṣyanti maitreyasyānuśasane // MvyG_100 ṣaṣṭiṃ varṣasahasrāṇi maitreyo dvipadottamaḥ deśayiṣyati saddharmaṃ śāstā lokānukampayā // MvyG_101 śatāni ca sahasrāṇi prāṇinaṃ sa vināyakaḥ vinīya dharmakāyena tato nirvāṇam eṣyati // MvyG_102 tasmiṃś ca nirvṛte dhīre maitreye dvipadottame daśavarṣasahasrāṇi saddharmaḥ sthāsyati kṣitau // MvyG_103 prasādayati cittāni tasmāc chākyamunau jine tato dṛkṣatha maitreyaṃ saṃbuddhaṃ dvipadottamam // MvyG_104 tasmād dharme ca buddhe ca saṅghe cāpi gaṇottame prasādayati cittāni bhaviṣyati maharddhikam // MvyG_105 taṃ tādṛśaṃ kāruṇikaṃ maitreyaṃ dvipadottamam ārādhayitvā kālena tato nirvāṇam eṣyatha // MvyG_106 idam āścaryakaṃ śrutvā dṛṣṭvā ca vibhavānalpikām ko vidvān na prasīdeta api kṛṣṇāsu jātiṣu // MvyG_107 tasmād ihātmakāmena māhātmyam abhikāṅkṣatāḥ saddharmo gurukartavyaḥ smaratā buddhaśāsanam // MvyG_108 maitreyavyākaraṇaṃ samāptam // elāpattraś ca gāndhāre śaṅkho vārāṇasīpure // MvyC_25 caturbhir ebhir nidhibhiḥ sa rājā susamanvitaḥ bhaviṣyati mahāvīraś śatapuṇyabaloditaḥ // MvyC_26 brāhmaṇas tasya rājñaś ca subrāhmaṇaḥ purohitaḥ bahuśrutaś caturvedas tasyopadhyāyo bhaviṣyati // MvyC_27 adhyāpako mantradharaḥ smṛtimān vedapāragaḥ kaiṭābhe sa nirghaṇṭe ca padavyākaraṇe tathā // MvyC_28 tadā brahmāvatī nāma tasya bhāryā bhaviṣyati darśanīyā prāsādikā abhirūpā yaśasvinī // MvyC_29 tuṣitebhyaś cyavitvā tu maitreyo hy agrapudgalaḥ tasyāḥ kukṣau sa niyataṃ pratisandhiṃ grahīṣyati // MvyC_30 daśa māsāṃś ca nikhilān dhārayitvā mahādyutiḥ supuṣpite ca udyāne gatvā maitreyamātarā // MvyC_31 na niṣaṇṇā na suptāsau sthitā sā dharmacāriṇī drumasya śākhām ālambya maitreyaṃ janayiṣyati // MvyC_32 niṣkramiṣyati pārśvena dakṣiṇena narottamaḥ abhrakūṭād yathā sūryo nirgataś ca prabhāsate // MvyC_33 alipto garbhapaṅkena padmaṃ caiva yathāmbhasā traidhātukam idaṃ sarvaṃ prabhayā pūrayiṣyati // MvyC_34 atha prītas sahasrākṣo devarājaś śacīpatiḥ grahīṣyati kumāraṃ taṃ jāyamānaṃ narottamam // MvyC_35 śriyā jvalantaṃ maitreyaṃ dvātriṃśadvaralakṣaṇam muñca muñca sahasrākṣa jātamātro vadiṣyati // MvyC_36 padāni jātamātras tu saptāsau prakramiṣyati pade pade nidhanaṃ ca padmaṃ padmaṃ bhaviṣyati // MvyC_37 diśaś catasraś codvīkṣya vācaṃ pravyāhariṣyati iyaṃ me paścimā jātir nāsti bhūyaḥ punarbhavaḥ // MvyC_38 na punar āgamiṣyāmi nirvāsyāmi nirāśravaḥ śītoṣṇavāridhārābhis snāpayiṣyanti pannagāḥ // MvyC_39 divyāmbarāṇi puṣpāṇi patiṣyanti nabhastalāt śvetaṃ tasya surāś chattraṃ dhārayiṣyanti mūrdhani // MvyC_40 hṛṣṭaś caiva sahasrākṣo devarājo śacīpatiḥ grahīṣyati taṃ kumāraṃ dvātriṃśadvaralakṣaṇam śriyā jvalantaṃ maitreyaṃ mātur haste pradāsyati // MvyC_41 manoramāṃ ca śivikāṃ nānāratnavibhuṣitām ārūḍhā putrasahitā vahiṣyate ca devavat // MvyC_42 tatas tūryasahasreṣu vādyamāneṣu tatpuram praviṣṭamātre maitreye puṣpavarṣaṃ patiṣyati // MvyC_43 tasmiṃś ca divase bhāryā gurviṇyaḥ prasaviṣyanti sarvās tā janayiṣyanti putrān kṣemeṇa svastinā // MvyC_44 dṛṣṭvā ca putraṃ subrahmā dvātriṃśadvaralakṣaṇam pratyavekṣya ca mantreṣu tataḥ prīto bhaviṣyati // MvyC_45 gatidvayaṃ kumārasya yathā mantreṣu dṛśyate narādhipaś cakravartī buddho vā dvīpadottamaḥ // MvyC_46 sa ca yauvanasaṃprāpto maitreyo hy agrapudgalaḥ cintayiṣyati dharmātmā duḥkhitāh khalv imāḥ prajāḥ // MvyC_47 brahmasvaro mahāghoṣo hemavarṇo mahādyutiḥ viśālavakṣāḥ pīnāṅgaḥ padmapattranibhekṣaṇaḥ // MvyC_48 samucchrayeṇa hastāśītis tasya kāyo bhaviṣyati vistāraṃ viṃśahastāni tato 'rdham mukhamaṇḍalam // MvyC_49 aśītibhiś caturbhiś ca sahasraiḥ sa puraskṛtaḥ māṇavānāṃ ca maitreyo maṃtrān adhyāpayiṣyati // MvyC_50 tataḥ śaṅkho mahārājo yūpam ucchrāpayiṣyati ṣoḍaśavyāmavistāram ūrdhvaṃ vyāmasahasrakam // MvyC_51 sa taṃ yūpaṃ narapatir nānāratnavibhūṣitam pradāsyati dvijātibhyo yajñaṃ kṛtvā purassaram saptaratnamayaṃ yūpaṃ brāhmaṇebhyaḥ pradāsyati // MvyC_52 taṃ ca ratnamayaṃ yūpaṃ dattamātraṃ manoramam brāhmaṇānāṃ sahasrāṇi vikariṣyanti tatkṣaṇāt // MvyC_53 tasya yūpasya maitreyo dṛṣṭvā cainām anityatām kṛtsnaṃ vicintya saṃsāraṃ pravrajyāṃ rocayiṣyati // MvyC_54 yatrāhaṃ pravrajitveha spṛśeyam amṛtaṃ padam vimocayeyaṃ janatāṃ vyādhimṛtyujarābhayāt // MvyC_55 aśītibhiś caturbhiś ca sahasraiḥ sa puraskṛtaḥ niṣkramiṣyati maitreyaḥ pravrajyām agrapudgalaḥ // MvyC_56 nāgavṛkṣas tadā tasya bodhivṛkṣo bhaviṣyati pañcāśadyojanās tasya ūrdhvaṃ śākhāḥ samudgatāḥ ṣaṭkrośaviṭapāṇy asya vivṛtāni samantataḥ // MvyC_57 tasya mūle niṣaṇṇo 'sau maitreyo dvipadottamaḥ anuttarāṃ ca saṃbodhiṃ prāpsyati nātra saṃśayaḥ // MvyC_58 aṣṭāṅgopetayā vācā tataḥ sa munisattamaḥ deśayiṣyati saddharmaṃ sarvaduḥkhāpahaṃ śivam // MvyC_59 duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramam āryaṃ cāṣṭāṅgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminam // MvyC_60 prasannān janatāṃ dṛṣṭvā satyāni kathayiṣyati taṃ cāsya dharmaṃ saṃśrutya pratipadyanti śāsane // MvyC_61 supuṣpite ca udyāne sannipāto bhaviṣyati pūrṇaṃ ca yojanaṃ śataṃ parṣat tasya bhaviṣyati // MvyC_62 tataḥ śrutvā narapatiḥ śaṅkho rājā mahāyaśāḥ dattvā dānam asaṃkhyeyaṃ pravrajyāṃ rocayiṣyati // MvyC_63 aśītibhiś caturbhiś ca sahasraiḥ sa puraskṛtaḥ narādhipo viniṣkramya pravrajyām upayāsyati // MvyC_64 tenaiva ca pramāṇena mānavānāṃ puraskṛtaḥ maitreyasya pitā caiva pravrajyām upayāsyati // MvyC_65 tato gṛhapatiḥ x x sudhano nāma viśrutaḥ pravrajiṣyati dharmātmā sahasraiḥ parivāritaḥ // MvyC_66 strīratnam atha śaṅkhasya viśākhā nāma viśrutā aśītibhiś caturbhiś ca sahasraiḥ sā puraskṛtā nārīṇāṃ saha niṣkramya pravrajyām upayāsyati // MvyC_67 prāṇināṃ tatra samaye sahasrāṇi śatāni ca pravrajyām upayāsyanti maitreyasyānuśāsane // MvyC_68 tataḥ kāruṇikaḥ śāstā maitreyo dvipadottamaḥ samitiṃ vyavalokyātha idam arthaṃ pravakṣyati // MvyC_69 sarve te śākyamuninā muniśreṣṭhena tāyinā arthato lokanāthena dṛṣṭāḥ saddharmadhātunā ropitā mokṣamārgaṇe vikṣiptā mama śāsane // MvyC_70 chattradhvajapatākābhir gandhamālyānulepanaiḥ kṛtvā śākyamuneḥ pūjāṃ hy āgatā mama śāsane // MvyC_71 kuṅkumodakarasena candanenānulepanam dattvā śākyamuneḥ stūpe hy āgatā mama śāsane // MvyC_72 buddhaṃ dharmaṃ ca saṅghaṃ ca gatvā tu śaraṇaṃ sadā kṛtvā tu kuśalaṃ karma āgatā mama śāsane // MvyC_73 śikṣāpadāni samādāya x śākyamuniśāsane pratipālya yathābhūtaṃ hy āgatā mama śāsane // MvyC_74 dattvā saṅghe ca dānāni cīvarapānabhojanam vicitraṃ glānabhaiṣajyaṃ hy āgatā mama śāsane // MvyC_75 caturdaśīṃ pañcadaśīṃ pakṣasyehāṣṭamīṃ tathā prātihārakapakṣaṃ ca aṣṭāṅgaṃ susamāhitam upavāsam upoṣitvā hy āgatā mama śāsane // MvyC_76 prātihāryatrayeṇāsau śrāvakān vedayiṣyati sarve te hy asravān dharmān kṣapayiṣyanti x x x // MvyC_77 prathamaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati pūrṇāḥ ṣaṇnavatiḥ koṭyaḥ śrāvakāṇāṃ bhavacchidām // MvyC_78 dvitīyaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati pūrṇāś caturnavatiḥ koṭyo muktānāṃ kleśabandhanāt // MvyC_79 tṛtīyaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati pūrṇā dvānavatiḥ koṭyo muktānāṃ śāntacetasām // MvyC_80 dharmacakraṃ pravartyātha vinīya suramānuṣān sārdhaṃ śrāvakasaṅghena pure piṇḍaṃ cariṣyati // MvyC_81 tataḥ praviśatas tasya ramyāṃ ketumatīpurīm māndāravāṇi puṣpāni patiṣyanti narottame devatāḥ prakariṣyanti tasmin puragate munau // MvyC_82 catvāraś ca mahārājāḥ śakraś ca tridaśādhipaḥ brahmadevagaṇaiḥ sārdhaṃ pūjāṃ tasya kariṣyati // MvyC_83 utpalakumudapadmapuṇḍarīkasugandhikam aguruṃ candanaṃ caiva divyamālās tathaiva ca // MvyC_84 cailakṣepaṃ kariṣyanti devaputrā maharddhikāḥ taṃ lokanātham udvīkṣya praviśantaṃ purottamam // MvyC_85 pathi bhūmiḥ sthitā tatra mṛdutūlapicūpamā vicitraṃ ca śrutaṃ mālyaṃ vistariṣyanti te pathi // MvyC_86 chattradhvajapatākāni gandhamālyānulepanaiḥ śrutaiś ca tūryanirghoṣaiḥ prasannamanaso narāḥ śāstuḥ pūjāṃ kariṣyanti devaputrā maharddhikāḥ // MvyC_87 sa ca śakraḥ sahasrākṣo devarājo mahādyutiḥ prahṛṣṭaḥ prāñjaliṃ kṛtvā stoṣyate lokanāyakam // MvyC_88 namas te puruṣājanya namas te puruṣottama anukampasva janatāṃ bhagavann agrapudgala // MvyC_89 maharddhiko devaputras tasya māro bhaviṣyati sa caiva prāñjaliṃ kṛtvā stoṣyate lokanāyakam // MvyC_90 brāhmaṇaparivāreṇa brahmā caiva puraskṛtaḥ kathayiṣyati saddharmaṃ brahmaghoṣam udīrayan // MvyC_91 ākīrṇā pṛthivī sarvā arhadbhiś ca bhaviṣyati kṣīṇāsravair vāntadoṣaiḥ prahīṇabhavabandhanaiḥ // MvyC_92 hṛṣṭā devā manuṣyāś ca gandharvā yakṣarākṣasāḥ śāstuḥ pūjāṃ kariṣyanti nāgāś cāpi maharddhikāḥ // MvyC_93 te ca nūnaṃ bhaviṣyanti akhilāś chinnasaṃcayāḥ chinnasrotā anādīnā uttīrnābhavasāgarāḥ brahmacaryaṃ cariṣyanti maitreyasyānuśasane // MvyC_94 te vai nūnaṃ bhaviṣyanti amamā aparigrahāḥ ajātarūparajatā aniketā asaṃstavāḥ brahmacaryaṃ cariṣyanti maitreyasyānuśasane // MvyC_95 te vai nūnaṃ bhaviṣyanti chinnajālaviśaktikāḥ dhyānāni copasaṃpadya prītisaukhyasamanvitāḥ brahmacaryaṃ cariṣyanti maitreyasyānuśasane // MvyC_96 ṣaṣṭivarṣasahasrāṇi maitreyo dvipadottamaḥ deśayiṣyati saddharmaṃ sarvabhūtānukampakam // MvyC_97 śatalakṣasahasrāṇi prāṇinaṃ sa vināyakaḥ vinayitvā ca saddharmaṃ tato nirvāṇam eṣyati // MvyC_98 parinirvṛtasya x x tasyaiva x mahāmuneḥ daśavarṣasahasrāṇi saddharmaḥ sthāsyate tadā // MvyC_99 prasādayitvā cittāni tasmin śākyamunau jine tato drakṣyatha maitreyaṃ saṃbuddhaṃ dvipadottamam // MvyC_100 idam āścaryakaṃ śrutvā imām ṛddhim anuttamām ko vidvān na prasīdeta atikṛṣṇābhijātikaḥ // MvyC_101 tasmād ihātmakāmena māhātmyam abhikāṅkṣiṇā saddharmo gurukartavyaḥ smaratā buddhaśāsanam // MvyC_102 maitreyavyākaraṇaṃ samāptam // ye dharmā (etc.) // cīnadeśīvinirgataḥ bhikṣu puṇyakīrtir yad atra puṇyaṃ tad bhavatv ācāryopādhyāyamātāpitṛpūrvaṅgamaṃ krtvā sakalasattvarāśer anuttarajñānaphalāptaya iti // śrīmad gopāladevarājyasaṃvat 57 phālguna dine 9 ghosalīgrāme likhati / oṃ hārītī mahāyakṣiṇī hara hara mama sarvapāpāni svāhā // oṃ namo maitreyanāthāya // evaṃ mayā śrutam ekasmiṃ samaye bhagavān rājagṛhe viharati sma / veṇuvane kalandakanivāse mahatā bhikṣusaṃghena sārdham ardhatrayodaśabhir bhikṣuśataiḥ // atha khalv āyuṣmāñ chāriputra mahāprajño dharmasenāpatir vibhuḥ lokasya anukampārthaṃ śāstāraṃ paripṛcchati // MvyK_1 yo 'sāv anāgato buddho nirdiṣṭo lokanāyakaḥ maitreya iti nāmnā 'sau sūtrapūrvāparāntike // MvyK_2 tasyāhaṃ vistarañ caivaṃ śrotum icchāmi nāyaka ṛddhiñ cāsyānubhāvañ ca tan me brūhi narottama // MvyK_3 athainam avadac chāstā vyākariṣyāmy ahaṃ tava vistaran tasya buddhasya maitreyasya śṛṇohi me // MvyK_4 udadhis tena kālena dvātriṃśatśatayojanaḥ śoṣam āyāsyate yasmāc cakravartī yathā hy asau // MvyK_5 daśayojanasāhasrā jambudvīpo bhavaiṣyati ālayaḥ sarvabhūtānāṃ vistareṇa samantataḥ // MvyK_6 ṛddhisphītā janapadā adaṇḍā anupadravāḥ tatra kāle bhaviṣyanti narās te śubhakarminaḥ // MvyK_7 akaṇṭakā vasumatī samāharitaśādvalā unnamantī namantī ca mṛdutūlapicūpamā // MvyK_8 akṛṣṭotpadyate śālimadhunāś ca sugandhi ca cailavṛkṣā bhaviṣyanti nānāraṅgopaśobhitāḥ // MvyK_9 puṣpapatraphalotpatā vṛkṣāś ca krośam ucchritāḥ aśītivarṣasahasrāṇi āyus teṣāṃ bhaviṣyati // MvyK_10 nirāmayāś ca te satvā vītaśokā mahotsavāḥ varṇavanto mahāśakhyā mahānāgabalāc citāḥ // MvyK_11 trayā rogā bhaviṣyanti icchā anaśanaṃ jarā pañcavarṣaśatā kanyā svāminam varayiṣyati // MvyK_12 tadā ketumatī nāma rājadhānī bhaviṣyati āvāsaḥ śuddhasatvānāṃ prāṇināṃ śubhakarmiṇam // MvyK_13 yojanadvādaśāyāmaṃ saptayojanavistaram nagaraṃ kṛtapuṇyānāṃ bhaviṣyati manoramam // MvyK_14 saptaratnamayāś caiva prakārāḥ krośam uccitāḥ iṣṭakā dvārakhaṇḍānāṃ nānāratnavibhūṣitāḥ // MvyK_15 pariṣāś ca bhaviṣyanti ratna iṣṭakasaṃcitāḥ padmotpalasamān kīrṇāś cakravākopaśobhitāḥ // MvyK_16 samantataḥ parivṛtāḥ saptabhis talāpaṅktibhiḥ catūratnamayās tālāḥ kiṃkiṇī jālaśobhitāḥ // MvyK_17 vāteneritatālebhyas tadā śruti manoharāḥ bhaviṣyanti śubhā śabdā tūryās pañcāṅgikā iva // MvyK_18 ye ca tasmin pure martyāḥ krīḍāratisukhānvitāḥ tenaiva tālaśabdena krīḍiṣyanti pramoditāḥ // MvyK_19 puṣkariṇo bhaviṣyanti kumudotpalasaṃcetāḥ udyānavanasaṃpannaṃ bhaviṣyati ca tat puram // MvyK_20 bhaviṣyati tadā rājā śamkho nāma mahādyutiḥ mahābalacakravartī caturdvīpeśvaraḥ prabhuḥ // MvyK_21 caturaṅgabalopetaḥ saptaratnasamanvitaḥ pūrṇasahasraputrāṇāṃ tasya rājño bhaviṣyati // MvyK_22 imāṃ samudraparyantām adaṇḍena vasundharām pālayiṣyati dharmeṇa samena sa narādhipaḥ // MvyK_23 mahānidhānāś catvāro nayutaśatalakṣitāḥ bhaviṣyanti tadā tasya rājñaḥ śaṃkhasya bhūpateḥ // MvyK_24 piṅgalaś ca kaliṅgeṣu mithilāyām ca pāṇḍukaḥ elāpatraś ca gāndhāre śaṃkho vārāṇasīpure // MvyK_25 caturbhir ebhir nidhibhiḥ sa rājā susamanvitaḥ bhaviṣyati mahāvīraḥ śatapuṇyaphalārpitaḥ // MvyK_26 brāhmaṇas tasya rājño 'tha subrahmā nāmnā purohitaḥ bahuśrutaś caturvedī upadhyāyo bhaviṣyati // MvyK_27 adhyāpako mantradharaḥ smṛtivān vedapāragaḥ kaiṭābhe ca sa nirghaṇṭe padavyākaraṇe tathā // MvyK_28 tasya brahmavatī nāma tadā bhāryā bhaviṣyati darśanīyā prāsādikā abhirūpā yaśasvinī // MvyK_29 tuṣitebhyas tataś cyutvā maitreyo hy agrapudgalaḥ tasyāḥ kukṣau sa niyataṃ pratisandhiṃ grahiṣyati // MvyK_30 daśa māsāṃś ca nikhilān dhārayitvā mahādyutim supuṣpite ca udyāne gatvā maitreyamātaraḥ // MvyK_31 na niṣaṇṇā nipannā vā sthitā sā brahmacāriṇī drumasya śākhām ālambya maitreyaṃ janayiṣyati // MvyK_32 niṣkramiṣyati pārśvena dakṣiṇāṅge narottamaḥ abhrakūṭād yathā sūryo nirgataś ca prabhāyate // MvyK_33 kariṣyate samālokaṃ sanarāmaravanditaḥ alipto garbhapaṅkena padmaṃ caiva yathāmbhuvā traidhātukam idaṃ sarvaṃ prabhayā pūrayiṣyati // MvyK_34 pade pade nidhānaṃ ca padmaṃ padmaṃ bhaviṣyati diśaś catasro udvīkṣya vācaṃ pravyāhariṣyati iyaṃ me paścimā jātir nāsti bhūyaḥ punarbhavaḥ // MvyK_35 na punar āgamiṣyāmi nirvāsyāmi nirāśravaḥ śītoṣṇavāridhārābhiḥ snāpayiṣyanti punnagāḥ // MvyK_36 divyāsurāṇi puṣpāṇi patiṣyanti nabhastalāt śvetaṃ tasya surāś chattraṃ dhārayiṣyanti mūrdhani // MvyK_37 hṛṣṭaś caiva sahasrākṣo devarājaḥ śacīpatiḥ pragrahīṣyati kumāraṃ taṃ dvātriṃśalakṣṇānvitam śriyā jvalantaṃ maitreyaṃ mātur haste pradāsyati // MvyK_38 manoramāṃ ca śivikāṃ nānāratnavibhuṣitām ārūḍhāṃ putrasahitāṃ vahiṣyanti ca devatāḥ // MvyK_39 tatas tūryasahasreṣu vādyamāneṣu tatpuram praviṣṭamātre maitreye puṣpavarṣaṃ patiṣyati // MvyK_40 tasmiṃś ca divase nāryo gurviṇyaḥ prasaviṣyanti sarvās tā janayiṣyanti putrān kṣemeṇa svastinā // MvyK_41 dṛṣṭvaivaṃ putraṃ subrahmā dvātriṃśadvaralakṣaṇam pratyavekṣya sumantreṇa tataḥ prīto bhaviṣyati // MvyK_42 gatidvayaṃ kumārasya yathā mantreṣu dṛśyate narādhipaś cakravartī buddho vā dvīpadottamaḥ // MvyK_43 sa ca yauvanasaṃprāpto maitreyo hy agrapudgalaḥ cintayiṣyati dharmātmā duḥkhitā khalv iyaṃ prajā // MvyK_44 brahmasvaro mahāvego hemavarṇo mahādyutiḥ viśālacakṣuḥ pīnāṅgaḥ padmapattranibhedekṣaṇaḥ // MvyK_45 ucchrayeṇa hastāśītiḥ kāyas tasya bhaviṣyati vistāraṃ viṃśatir hastā tato 'rdham mukhamaṇḍalam // MvyK_46 aśītibhiś caturbhiś ca sahasraiḥ sa puraskṛtaḥ māṇavānāṃ sa maitreyo mantrān adhyāpayiṣyati // MvyK_47 tataḥ śaṅkho mahārājo yūpam ucchrāpayiṣyati ṣoḍaśavyāmavistāram ūrdhvavyāmasahasrakam // MvyK_48 sa taṃ yūpaṃ narapatir nānāratnavibhūṣitam saptaratnasamākīrṇaṃ brāhmaṇebhyaḥ pradāsyati // MvyK_49 tac ca ratnamayaṃ yūpaṃ dattamātraṃ manoramam brāhmaṇānāṃ sahasrāṇi vikariṣyanti tatkṣaṇāt // MvyK_50 tasya yūpasya maitreyo dṛṣṭvā cainām anityatām kṛtsnaṃ vicintya saṃsāraṃ pravrajyāṃ rocayiṣyati // MvyK_51 yatv ahaṃ pravrajitveha spṛśeyam amṛtaṃ padam vimocayeyaṃ janatāṃ vyādhimṛtyujarābhayāt // MvyK_52 aśītibhiś caturbhiś ca sahasraiḥ saṃpuraskṛtaḥ niḥkramiṣyati maitreyaḥ pravrajyārtham agrapudgalaḥ // MvyK_53 nāgavṛkṣas tadā tasya bodhivṛkṣo bhaviṣyati pañcāśadyojanās tasya ūrdhvaṃ śākhāḥ bhaviṣyanti ṣaṭkrośaviṭapādyāni vidhūtāni samantataḥ // MvyK_54 tasya mūle niṣaṇṇo 'sau maitreyo dvipadottamaḥ anuttarāṃ ca saṃbodhiṃ prāpsyate nātra saṃśayaḥ // MvyK_55 aṣṭāṅgopetayā vācā tataḥ sa puruṣottamaḥ deśayiṣyati saddharmaṃ sarvaduḥkhāpahaṃ śivam // MvyK_56 duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramam āryāṣṭāṅgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminam // MvyK_57 prasannāṃ janatāṃ dṛṣṭvā satyāni kathayiṣyati tathāsya dharmaṃ saṃśrutvā pratipadyanti śāsane // MvyK_58 supuṣpite ca udyāne sannipāto bhaviṣyati saṃpūrṇaṃ yojanaśataṃ parṣat tasya bhaviṣyati // MvyK_59 tataḥ śrutvā narapatiḥ śaṃkho nāma mahāyaśāḥ dattvā dānam asaṃkhyeyaṃ pravrajyāṃ rocayiṣyati // MvyK_60 aśītibhiś caturbhiś ca sahasraiḥ sa puraskṛtaḥ narādhipo 'pi niṣkramya pravrajyām upayāsyati // MvyK_61 tenaiva ca pramāṇena mānavānāṃ puraskṛtaḥ maitreyasya pitā caiva pravrajyām upayāsyati // MvyK_62 tato gṛhapatis tatra sudhano nāma viśrutaḥ pravrajiṣyati dharmātmā sahasraiḥ parivāritaḥ // MvyK_63 strīratnam atha śaṃkhasya viśākhā nāma viśrutā aśītibhiś caturbhiś ca sahasraiḥ sā puraskṛtā nārīṇāṃ saha niṣkramya pravrajyām upayāsyati // MvyK_64 prāṇināṃ tatra samaye sahasrāṇi śatāni ca pravrajyām upayāsyanti maitreyasyānuśāsane // MvyK_65 tataḥ kāruṇikaḥ śāstā maitreyo dvipadottamaḥ samitiṃ vyavalokyātha idam arthaṃ pravakṣyate // MvyK_66 sarve te śākyamuninā muniśreṣṭhena tāyinā arthato lokanāthena dṛṣṭāḥ saddharmadhātunā āropitā mokṣamārge nikṣiptā mama śāsane // MvyK_67 chatradhvajapatākābhir gandhamālyānulepanaiḥ kṛtvā śākyamuneḥ pūjāṃ hy āgatā mama śāsane // MvyK_68 kuṃkumodakasekena candanenānulepanam dattvā śākyamuneḥ stūpe hy āgatā mama śāsane // MvyK_69 buddhaṃ dharmaṃ ca saṃghaṃ ca gatvā tu śaraṇaṃ sadā kṛtvā tu kuśalaṃ karma hy āgatā mama śāsane // MvyK_70 śikṣāpadān samādāya śākyasiṃhasya śāsane pratipādya yathābhūtaṃ hy āgatā mama śāsane // MvyK_71 dattvā saṃghe ca dānāni cīvaraṃ pānabhojanam vicitraṃ glānabhaiṣajyaṃ hy āgatā mama śāsane // MvyK_72 caturdaśīṃ pañcadaśīṃ pakṣasyehāṣṭamīṃ tathā prātihārakapakṣaṃ ca aṣṭāṅgaṃ susamāhitaḥ upavāsam upoṣyeha hy āgatā mama śāsane // MvyK_73 prātihāryatrayeṇāsau śrāvakān vinayiṣyati sarve te sāsravān dharmān kṣayayiṣyanti suratāḥ // MvyK_74 prathamaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati pūrṇāḥ ṣaṇnavati koṭyaḥ śrāvakāṇāṃ bhaviṣyati // MvyK_75 dvitīyaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati pūrṇāś caturnavati koṭyaḥ kleśamuktā kṣaṇāṭ // MvyK_76 tṛtīyaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati pūrṇā dvānavati koṭyo muktānāṃ śāntacetasām // MvyK_77 dharmacakraṃ pravartyātha vinīya suramānuṣān sārdhaṃ śrāvakasaṃghena pure piṇḍaṃ cariṣyati // MvyK_78 tataḥ praveśatas tasya ramyāṃ ketumatīpurīm māndāravāṇi puṣpāni patiṣyanti purottame devatāḥ prakramiṣyanti tasmin pure gate munau // MvyK_79 catvāraś ca mahārājānaḥ śakraś ca tridaśādhipaḥ brahma devagaṇaiḥ sārdhaṃ pūjāṃ tasya vidhāsyati // MvyK_80 utpalaṃ kumudaṃ padmaṃ puṇḍarīkaṃ sugandhikam aguruṃ candanaṃ caiva divyamālyaṃ tathaiva ca // MvyK_81 cailakṣepaṃ vidhāsyanti devaputrā maharddhikāḥ taṃ lokanātham udvīkṣya praviśantaṃ purottamam // MvyK_82 pathi tatra sthitā bhūmir mṛdus tūlapicūpamā vicitraṃ ca tato mālyaṃ vikariṣyanti te pathi // MvyK_83 chattradhvajapatākābhir gandhamālyānulepanaiḥ śubhaiś ca tūryanirghoṣaiḥ prasannamanaso narāḥ śāstuḥ pūjāṃ kariṣyanti devaputrā maharddhikāḥ // MvyK_84 sa ca śakraḥ sahasrākṣo devarājo mahādyutiḥ prahṛṣṭaḥ prāñjaliṃ kṛtvā stoṣyate lokanāyakam // MvyK_85 namas te puruṣasiṃha namas te puruṣottama anukampasva janatāṃ bhagavann agrapudgala // MvyK_86 maharddhiko devaputras tasya māro bhaviṣyati sa caiva prāñjaliṃ bhūtvā stoṣyate lokanāyakam // MvyK_87 śuddhāvāsasahasraiś ca bahubhiḥ parivāritaḥ pravekṣate ketumatīṃ maitreyo lokanandanaḥ // MvyK_88 brāhmaṇaparivāreṇa brahmā caiva puraskṛtaḥ kathayiṣyati saddharmaṃ brahmaghoṣam udīrayan // MvyK_89 ākīrṇā pṛthivī sarvā arhadbhiś ca bhaviṣyati kṣīṇāsravair vāntadoṣaiḥ prahīṇabhavabandhanaiḥ // MvyK_90 hṛṣṭā devamanuṣyāś ca gandharvā yakṣarākṣasāḥ śāstuḥ pūjāṃ kariṣyanti nāgāś cāpi maharddhikāḥ // MvyK_91 te vai nūnaṃ bhaviṣyanti akhilāś chinnasaṃśayāḥ chinnasrotā anādātā uttīrnā bhavasāgarāt brahmacaryaṃ cariṣyanti maitreyasyānuśasane // MvyK_92 te vai nūnaṃ bhaviṣyanti amamā aparigrahāḥ ajātarūparajatā aniketā asaṃbhavāḥ brahmacaryaṃ cariṣyanti maitreyasyānuśasane // MvyK_93 te vai nūnaṃ bhaviṣyanti chinnajālam aśaktikāḥ dhyānāny upasaṃpādya prītisaukhyasamanvitāḥ brahmacaryaṃ cariṣyanti maitreyasyānuśasane // MvyK_94 ṣaṣṭivarṣasahasrāṇi maitreyo dvipadottamaḥ deśayiṣyati saddharmaṃ sarvabhūtānukampakaḥ // MvyK_95 śatalakṣasahasrāṇi prāṇinaṃ sa vināyakaḥ vinayitvā ca saddharme tato nirvāṇam eṣyati // MvyK_96 parinirvṛtasya tasyaiva maitreyasya mahāmuneḥ daśavarṣasahasrāṇi saddharmaḥ sthāsyate tadā // MvyK_97 prasādayiṣyatha cittāni tasmiṃ śākyamunau jine tato drakṣyatha maitreyaṃ saṃbuddhaṃ dvipadottamam // MvyK_98 idam āścaryakaṃ śrutvā imām ṛddhim anuttamām ko vidvān na prasīdeta api kṛṣṇābhijātikaḥ // MvyK_99 tasmād ihātmakāmena māhātmyam abhikāṃkṣatā saddharmo gurukartavyaḥ smaratāṃ buddhaśāsanam // MvyK_100 iti maitreyavyākaraṇaṃ nāma mahāyānasūtraṃ samāptam | ye dharmā hetuprabhavā hetu teṣāṃ tathāgato hy avadat | teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ || śubham astu || abdeglāvagnidvirade śita māghe guhānane | pūṣāyāṃ pūṣṇadivase sarvvānanda samāpta kṛt ||