Mahāpratisarāvidyāvidhi # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_mahApratisarAvidyAvidhi.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Klaus Wille ## Contribution: Klaus Wille ## Date of this version: 2020-07-31 ## Source: - Gergely Hidas: "Mahāpratisarāvidyāvidhi. The spell-manual of the great amulet". IN: Acta Orientalia Academiae Scientiarum Hungaricae 63.4 (2010), pp. 473-484. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Mahāpratisarāvidyāvidhi = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from mpvv_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Mahapratisaravidyavidhi Based on the ed. by Gergely Hidas: "Mahāpratisarāvidyāvidhi. The spell-manual of the great amulet". IN: Acta Orientalia Academiae Scientiarum Hungaricae 63.4 (2010), pp. 473-484. Input by Klaus Wille [GRETIL-Version: 2017-10-20] STRUCTURE OF REFERENCES Mpvv = Mahāpratisarāvidyāvidhi MARKUP Page References ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text mahāpratisarāvidyāvidhi namo bhagavatyai āryamahāpratisarāyai // natvā pratisarāṃ bhaktyā sarvabuddhābhinanditām / vibhūtyai sarvasattvānāṃ taccakraṃ likhyate mayā // śuciḥ samāhitaḥ san balyādikaṃ dattvā nirmuṣṭihastapramāṇāṃ bhūrjatvacaṃ vastraṃ vā samādāya prathamaṃ tāvac caturaṅgulapramāṇaṃ puṭam ekaṃ likhet // tanmadhye 'rdhendubindubhūṣitaṃ hūṃkārāṣṭakaveṣṭitaṃ praiṃkāram / tanmadhye mantram / oṃ maṇidhari vajriṇi mahāpratisare dhārakasya rakṣaṃ śāntipuṣṭiṃ kuru hūṃ 2 phaṭ 2 svāhā // tato bāhye 'rdhāṅgulapuṭadvayam // tatra prathame puṭe mantram oṃ maṇītipūrvakam eva / dvitīye tathaiva dvidhā / tato bāhye tryaṅgulapuṭam ekam / tatra caturdikṣu catuḥpadmadale rekhādvitaya saṃdhau pūrvādidikkrameṇa mantraṃ likhet // oṃ vimale vipule jayavare amṛte dhārakasya rakṣāṃ kuru hūṃ 2 phaṭ 2 svāhā // dakṣiṇe // oṃ amṛtavilokini garbhasaṃrakṣaṇi ākarṣaṇi dhārakasya rakṣāṃ śāntipuṣṭiṃ kuru hūṃ 2 phaṭ 2 svāhā / [mpvv, page 477] paścime // oṃ bhara 2 saṃbhara 2 indriyabalaviśodhani dhārakasya rakṣāṃ kuru hūṃ 2 phaṭ 2 ruru cale svāhā // uttare // oṃ amṛtavare vara vara pravaraviśuddhe dhārakasya rakṣāṃ śāntipuṣṭiṃ kuru hūṃ 2 phaṭ 2 svāhā // dalānāṃ madhye hūṃkārāṣṭakaveṣṭitapraiṃkāramadhye maṇidharītyādi mantraṃ likhet // caturvidikṣu catustriśūkavajrārdhagarbhe āgneyādikoṇakrameṇa mantraṃ likhet // oṃ visphoṭavajriṇi dhārakasya rakṣāṃ kuru hūṃ 2 phaṭ 2 svāhā // nairṛtye // oṃ amṛtavare dhārakasya rakṣāṃ kuru hūṃ 2 phaṭ 2 svāhā // vāyavye / oṃ vimale dhārakasya rakṣāṃ kuru hūṃ 2 phaṭ 2 svāhā // aiśāne / oṃ jayavare dhārakasya rakṣāṃ kuru hūṃ 2 phaṭ 2 svāhā // padmadalatriśūkavajrārdhayor aṣṭasaṃdhiṣu āgneyādidikkrameṇa / oṃ niśumbhavajriṇi dhārakasya rakṣāṃ kuru hūṃ 2 phaṭ 2 svāhā // oṃ śumbhavajriṇi dhārakasya rakṣāṃ kuru hūṃ 2 phaṭ 2 svāhā // iti mantradvayam ekāntaritaṃ likhet // tato bāhye 'rdhāṅgulapramāṇapuṭacatuṣṭayaṃ kuryāt / tataḥ prathame puṭe hrīḥkārapaṅktim ekāṃ likhet // // dvitīye / [mpvv, page 478] oṃ aparājite mahādevi traṭ / oṃ kālakarṇi kṛt / oṃ padmakuṇḍali paṃ / oṃ puṣpadantini hūṃ // oṃ maṇyaṅkuśi hūṃ // oṃ vajraśṛṅkhale phuṃ / oṃ śvete vaṃ / oṃ mahāśvete phaṃ / oṃ mahākāli hrīḥ / oṃ vajrarati kṛt / oṃ vajrakāli hrīḥ / oṃ vajrapāśi pheḥ / oṃ vajrapāśi bhṛt // oṃ vajrapāṇi mahābale dhīḥ / oṃ vajramāle māṃ / oṃ amṛtakuṇḍali svāhā / oṃ jvala 2 hūṃ phaṭ svaḥ / oṃ ṭakki hūm jaḥ svāhā // // tṛtīye / oṃ cūḍe hrīḥ / oṃ suvarṇakeśi kṛt // oṃ piṅgale laṃ // oṃ vidyunmālini jaḥ hūṃ / oṃ śāntikari hūṃ / oṃ puṣṭibalavardhani haḥ / oṃ śumbhakari hūṃ / oṃ maṇidhari hūṃ // oṃ ratnamakuṭamālādhari hrīḥ / oṃ mahāpratisare praṃ / oṃ dhuru 2 muru 2 huru 2 meru 2 hūṃ 2 / oṃ balavardhani hoḥ / oṃ ruru cale hūṃ 2 phaṭ 2 svāhā / oṃ maṇidhari mahāpratisare dhārakasya rakṣāṃ śāntiṃ puṣṭiṃ kuru hūṃ 2 phaṭ 2 svāhā // // caturthe / oṃ tāre tām aḥ / oṃ muḥ / oṃ āḥ rākṣasy ekajaṭe jnāṃ // oṃ buddhe kṣitike he hūṃ // oṃ kāpālini hūṃ // oṃ laṅkeśvari khaṃ // oṃ dhanye laṃ // oṃ keśini aṃ / oṃ laṅkeśvari muḥ / oṃ hārīti hāṃ hrīṃ // oṃ pāñcike keṃ // oṃ śaṅkhini saṃ kaṭ // oṃ kūṭadantini kaṭ // oṃ śriyādevi śrīḥ / oṃ sarasvati baṃ / oṃ rakṣa 2 dhārakaṃ [mpvv, page 479] sarvabhayebhyaḥ dhīḥ / oṃ devi śrīḥ / oṃ padme paṃ / oṃ maṇidhari vajriṇi hūṃ // oṃ locane lāṃ / oṃ māmaki māṃ / oṃ pāṇḍare pāṃ / oṃ vasudhāre vaṃ // oṃ kurukulle hrīḥ / oṃ bhṛkuṭi bhṛṃ / oṃ bhrūṃ hūṃ bhrūṃ āḥ // // tato bāhye dvyaṅgulapramāṇaṃ puṭam ekaṃ kuryāt // tatra ūrdhvaśiraskāny aṣṭacatvāriṃśad vajrāṇi paṅktyā saṃlikhet // vajradvitayasaṃdhau paścimādidikkrameṇa laṃ kṣuṃ kīṃ klūṃ īṃ bhrūṃ phaṃ maḥ khaṃ haḥ yāṃ jrīṃ āṃ hrīḥ rīṃ ḍrīṃ līṃ hīṃ suṃ kraṃ jaḥ dhāṃ proṃ hoḥ hūṃ āḥ phaṭ jaṃ smaṃ laṃ kaṃ baṃ ṛṃ plūṃ treṃ bhoṃ bhraṃ oṃ aṃ bhrāṃ kṣīṃ vīṃ heḥ jīṃ ruṃ rūṃ aṃ saṃ / 48 // tato bāhye tryaṅgulapramāṇaṃ puṭam ekaṃ kuryāt // tatra vikasitāṣṭadalasakesarapaṭṭabaddhadaṇḍapadmāni likhed aṣṭacatvāriṃśat // tadupari aṣṭacatvāriṃśac cihnāni likhet // cakram / khaḍgam / dhanum / śaram / vajram / mudgaram / dakṣiṇāvartaśaṅkham / vajradhvajam / cintāmaṇiratnam / pāśam / paraśum / triśūlam / aṅkuśam / chatram // padmam / śaktim // 16 // iti triguṇīkṛtya likhet // sarvāṇy akṣarāṇi bāhyaśiraskāni likhanīyānīti // āryamahāpratisarāyā vidyāvidhiḥ samāptaḥ // //