Maṇḍanamiśra: Vibhramaviveka # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_maNDanamizra-vibhramaviveka.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Takahiro Kato ## Contribution: Takahiro Kato ## Date of this version: 2020-07-31 ## Source: - L. Schmithausen: Maṇḍanamiśra's Vibhramavivekaḥ : mit einer Studie zur Entwicklung der indischen Irrtumslehre. Wien 1965 (Sitzungsberichte der Österreichischen Akademie der Wissenschaften, Phil.-Hist. Klasse, 247,1; Veröffentlichungen der Kommission für Sprachen und Kulturen Süd- und Ostasiens, 2). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Vibhramaviveka = MVibhr, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from mndvivau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Mandanamisra: Vibhramaviveka Based on the edition by L. Schmithausen: Maṇḍanamiśra's Vibhramavivekaḥ : mit einer Studie zur Entwicklung der indischen Irrtumslehre. Wien 1965 (Sitzungsberichte der Österreichischen Akademie der Wissenschaften, Phil.-Hist. Klasse, 247,1; Veröffentlichungen der Kommission für Sprachen und Kulturen Süd- und Ostasiens, 2) Input by Takahiro KATO Tokyo, May 2012 tkhrkt@l.u-tokyo.ac.jp The Text is not proof-read! TEXT WITH PADA MARKERS ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text maṇḍanamiśra: vibhramaviveka ātmakhyātir asatkhyātir akhyātiḥ khyātir anyathā parīkṣakāṇāṃ vibhrāntau vivādāt sā vivicyate // MVibhr_1 asac cakasti na vyomakusuma? na ............. arthaḥ prakāśate 'to dhīs tadākāreti kecana // MVibhr_2 asaṃbhavi ca yāvac ca tāvat saṃparihīyatām saṃvedyākārasaṃtyāgo na bhrāntitve 'vakalpate // MVibhr_3 ekadeśāpabādhena kalpamāne ca bādhake na sarvabādhanaṃ yuktam iti nyāyavidaḥ sthitāḥ // MVibhr_4 anyo bahir bhāsamāno nāntar arhati dhāraṇam asattaiva varaṃ tasya bhrāntitvānuguṇā hi sā // MVibhr_5 nāntarvartitayā bhrāntir asattvena tu seṣyate akalpayitvāntas tasmād asattāṃ khalv acīkḷpat // MVibhr_6 nāntarvartibahirbhāso bhrāntitvānupapattitaḥ asattvenaiva tatkḷptau na pramāṇavatī hi sā // MVibhr_7 yathāvabhāsamānasya kalpyāsattā niyogataḥ antarbhāve 'pi ca bahirbhāve bhrāntir na yujyate // MVibhr_8 akhyāter aviśeṣeṇa syāt suṣupte 'pi vibhramaḥ akhyātiḥ khalu tatrāpi na cākhyātir viśiṣyate // MVibhr_9 upālambhasya na padam asato 'tra prakāśanam ata eva yato bhrāntiḥ samyakkhyātau tathā bhavet // MVibhr_10 yujyate nānyathākhyātir niradhiṣṭhānavibhrame svapne hi niradhiṣṭhāno vibhramo vītasaṃśayaḥ // MVibhr_11 tatrāpy avartamānaṃ ced gṛhyate vartamānavat avartamānasyāsattā khapuṣpān na viśiṣyate // MVibhr_12 atyantānanubhūtānāṃ parasparaparāṇudām dṛṣṭeś cāvartamānasya na khyānaṃ vartamānavat // MVibhr_13 khapuṣpatulye kā khyātir nīrūpeṇaiva bhāsanāt tad api vyavahārāṅgaṃ rūpavattvena bhāsanāt // MVibhr_14 kalpanāyām api tv evaṃ nāsatkhyātivivarjanam prakārāntarasaṃsargo nanv asann eva bhāsate // MVibhr_15 tasmād asata evedaṃ rūpavattvena bhāsanam avaśyakalpanīyatvāt kalpanāyāś ca lāghavāt // MVibhr_16 prāktattvajñānasaṃskāras tatprabodhas sakāranaḥ smarāmīti pramoṣas sahetur indriyayoginaḥ // MVibhr_17 bhrāntau sahākṣair manaso duṣṭatāntarvivartitā kāmaprakarṣamaraṇamūrcchāśokāmayādiṣu // MVibhr_18 ucchedakeṣu bahulaṃ saṃskārasyānuvartanam parapakṣeṣu kalpyāni bhūyiṣṭhānīti dṛśyate // MVibhr_19 sarvasaṃskāravicchedimaraṇāntarite 'smṛteḥ janmāntarānubhūtaṃ ca na smaryata iti sthitam // MVibhr_20 ........ ........ / prāk[ ....... ........ ] // MVibhr_21 mandasaṃskārasahakṛd ucchede tena vā vinā doṣaiḥ kṣataṃ manaḥ kāryi praṇidhānādivarjitam // MVibhr_22 doṣair avikṛtaṃ svasthaṃ praṇidhānādisaṃskṛtam na kāryavaj jāgarāyām aho nayavidāṃ paraḥ // MVibhr_23 doṣakṣatiḥ kāryaśaktihānirūpā ca vidyate atirekaś ca kāryasyety aho nyāyavivekitā // MVibhr_24 adhyārope bhaved gauṇī vāhīke gomatir yathā na saṃvidānuguṇyaṃ syān na vivekamatir yadi // MVibhr_25 akhyātir api saṃvittiṃ naivānveti yato matiḥ sāmānādhikaraṇyena rūpyam etad iti sthitā // MVibhr_26 tasmād vibhrama evāyam iti yukto viniścayaḥ na saṃvidanusāreṇa nimittaṃ tasya yujyate // MVibhr_27 ato 'nirvacanīyatvaṃ varaṃ brahmavido viduḥ avidyāyā avidyātvam anyathā parihīyate // MVibhr_28 sattve na mithyā śūnyatve durnirūpaṃ prakāśanam sadasatbhyām anirvācyāṃ tām avidyāṃ pracakṣate // MVibhr_29 vastuno 'nveṣaṇā tasyāṃ bāhyābhyantaravartinaḥ na yujyate yatra tatra vedyavastuni tatkṣateḥ // MVibhr_30 nāmarūpaprapañco 'yam avidyaiva ca varṇyate anyasya tv anyathā khyātau na prapañcavyapahnavaḥ // MVibhr_31 akhyātau śūnyam eva syāt prapañcaḥ kiṃnibandhanaḥ aprapañcaḥ saprapañcarūpo bhātīti yujyate // MVibhr_32 asphuṭāgrahaṇe kāmam mā bhasi sphuṭam ātmanā avidyamāne tv adhyasye vaiśvarūpyaṃ vṛthākṛtam // MVibhr_33 citau vicitrākārāyāṃ prapañcātmatayaiva hi anirmokṣas tathā ca syād athavānityatāpatet // MVibhr_34 anekākāravibhrāntau gandharvanagarādiṣu ākārā vyaktam ekasyā dhiyo 'satyāś cakāsati // MVibhr_35 na bhūtaṃ cetaso rūpaṃ nādhyāropāsphuṭagrahau vibhrameṣu vivartatvam ato brahmavidāṃ matam // MVibhr_36 asato bhāsanāyogād virodhāt saṃvido 'paraḥ avocan nipuṇaṃmanyo vibhramaṃ samyagagraham // MVibhr_37 na kiñcid bhāsate ceti viruddham iva dṛśyate bhāsane rūpavattvena nāsat saṃvidvirodhataḥ // MVibhr_38 anyasyāpy anyathā khyātir ata eva na yujyate anyat prakāśate cānyad grāhyam ity atidurghaṭam // MVibhr_39 ālambanaṃ na hetutvamātrād akṣe 'pi tad yataḥ ālambanaṃ na hetutvamātreṇa vyavatiṣṭhate // MVibhr_40 yady ālambanarūpāc ca dhīr anyad avabhāsate tato 'nālambanaiva syāt tasya tallakṣaṇacyuteḥ // MVibhr_41 tathā ca tatsvabhāvāyā nārthatattvaviniścayaḥ sāpekṣāyā api grāhyahīnā sā ced avedikā // MVibhr_42 ........ ........ // MVibhr_43 smṛtitvāśaṅkayā nātra vartamāne na niścayaḥ vivekāgrahaṇaṃ yasmād dhetubhāve na yujyate // MVibhr_44 hetūpaghāte khalu tat tadabhāve sphuṭagrahaḥ yatnenānupalabdheś ca tadabhāve ca niścayaḥ // MVibhr_45 sadṛśādṛṣṭacintādyāḥ smṛtibījasya bodhakāḥ smarāmīti ca pramoṣāt prāyeṇādhyakṣavibhramaḥ // MVibhr_46 iti pūrvaḥ pakṣaḥ // ekāntasattve kā bhrāntir asattve kiṃ prakāśatām dvayānuguṇyād vṛddhānāṃ saṃmatā khyātir anyathā // MVibhr_47 yatra na prathate kiñcit tatra tāvan na vibhramaḥ suṣuptāv iva bhūcchāyā tamo bhāvo yathekṣyate // MVibhr_48 dvayor ekasya vā khyātir asamyag vibhramo mataḥ tatra keyam asamyaktā vijñānastham apāṭavam // MVibhr_49 atha sarvaprakārāṇām agrahaḥ kasyacid grahaḥ vastuno 'tatprakārasya tathā khyātis tu neṣyate // MVibhr_50 tatra dūrasthite sūkṣme bhavaty apaṭudarśanam sāmānyamātrakhyātir vā na bhramaś ca pratīyate // MVibhr_51 na ca sarvātmanārthasya jñānaṃ kiñcana bodhakaṃ sarvavijñānamithyātvam āpannaṃ punar anyathā // MVibhr_52 ato nāvartamānatvājñānāt svapnamatir mṛṣā vartamānatvabodhāt tu tathaikatvādhiropaṇāt // MVibhr_53 mithyā rajatadhīr nātra vivekānavadhāraṇāt pratyabhijñānavibhrāntau na smṛtitvaṃ na gamyate // MVibhr_54 ekasya ca viviktatvād itarasya viviktatā pratyakṣād avivekāc ca yuktaḥ pratyakṣavibhramaḥ // MVibhr_55 syāt smṛtād avivekāc ca smṛtigocaravibhramaḥ ........ ........ // MVibhr_56 ........ ........ niyatā na pravṛttiḥ syān neṣṭā cet khyātir anyathā // MVibhr_57 na dṛśyādṛśyayor bhedaḥ khyātiś cen nepsitātmanaḥ nanu no viparītārthā dhīḥ pratītivirodhataḥ // MVibhr_58 anāśvāsāc ca rajatapratyayo rajate smṛtiḥ naitan na hi pravarteta śuktikāśakale tadā // MVibhr_59 rajate sā pravṛttiś cen na tasyāsaṃnidhānataḥ asaṃnidhānābodhāc cet pravṛttiniyamaḥ kutaḥ // MVibhr_60 pravartate yat tatraiva tat tatsaṃnidhikāritam anyatra bhedagrahaṇād vivekāgrahaṇāt tathā // MVibhr_61 pravṛttibhedaḥ sādṛśyād vivekāgrahaṇaṃ yadi adṛṣṭeṣu pravarteta loṣṭādiṣv avivekataḥ // MVibhr_62 na tatra yadi tadbuddhiḥ śuktikāśakale 'pi na athāsti viparītārthā khyātir nihnūyate katham // MVibhr_63 adṛṣṭatvād apravṛttiḥ śuktikāśakale samā dṛṣṭaṃ tad yena rūpeṇa tat pravṛtter akāraṇam // MVibhr_64 dṛṣṭasmṛtāvivekāc ced idam atra parīkṣyatām tattvabodhād apātatvabodhād rajatavedanāt // MVibhr_65 dṛṣṭe pravṛttiḥ pūrvasmin viparītārthatā mateḥ na dṛṣṭādṛṣṭayor bhedaḥ parasmin nopayoginī // MVibhr_66 khayogadarśane te hi samāropopayoginī nādṛṣṭe 'saṃprayukte vā cākṣuṣaḥ syād viparyayaḥ // MVibhr_67 smṛtipramāṇaphalayor nānātvaṃ yadi ceṣyate vivecitas tayos svārtho 'vivekaḥ kiṃnibandhanaḥ // MVibhr_68 anyasmāt sā svaviṣayaṃ vivinakti smṛtir na cet sāmānyadṛṣṭau cānyasya smṛtau syād vā sadā bhramaḥ // MVibhr_69 smarāmīti vivekān na yadi naitat prakalpate phalābhede phalonneyajñānabhedamatiḥ kutaḥ // MVibhr_70 smarāmīti ca vijñānaṃ smṛter anyad udāhṛtam na ca mānaphalād bhinnā tat siddhyati phalād ṛte // MVibhr_71 manodoṣād yadi svārtho na smṛtyā pravivicyate timirādau kathaṃ svasthe svānte keśādivibhramaḥ // MVibhr_72 na tatrāpi mano duṣṭam arthāntaravivecanāt jñānād eva hi dṛṣṭatvakalpanāyāś ca gauravāt // MVibhr_73 budhyamāno vivekaṃ ca paśyāmīndriyadoṣataḥ citrādirūpān dīpādīn iti lokaḥ prabhāṣate // MVibhr_74 indriyāṇāṃ doṣabhedān niyatabhrāntidarśanam na syād yasyāgrahe doṣavyāpāra iti niścayaḥ // MVibhr_75 na ca sarvā niyogena bhrāntiḥ sādṛśyabandhanā śvete pītabhramo dṛṣṭo madhure tiktavibhramaḥ // MVibhr_76 avyāpṛtau ca tatprāpter nātaḥpittapravedanam atyāsannasya saṃvittir durlabhā cāñjanādivat // MVibhr_77 na cākṣavṛttitajjanmajñānabhedāvivekajāḥ dvicandrādibhramās te hi na pratyakṣe na ca smṛte // MVibhr_78 anyathālambanatve ca na nirālambanā matiḥ anyenāpi hi rūpeṇa cakṣur nālambate 'kṣadhīḥ // MVibhr_79 ālambanārthas tadyuktavyavahārasya yogyatā anyasyāpi hi naivānyas sa ity eva hi darśitam // MVibhr_80 pravṛttiś śuktiśakale tathā ca rajatārthinaḥ ābhāsate kathañcic ca tan nātyantaṃ na bhāsate // MVibhr_81 tena nāveādikā yat tu tadrūpāvyabhicārataḥ prāmāṇyam ānapekṣyaṃ hi syād anyathā trapākaram // MVibhr_82 trapākaraṃ kathaṃ tan naḥ svataḥprāmāṇyavādinām apy anyo 'vyabhicāreṇa dhīprāmāṇyam upāgamat // MVibhr_83 bodhād eva pramāṇatvam iti mīmāṃsakasthitim vidann avyabhicāreṇa tāṃ vyudasyaty apaṇḍitaḥ // MVibhr_84 arthenāvyabhicāraś cen nābuddhena pramīyate jñānasyāvyabhicārāc ca tadbodha iti durghaṭam // MVibhr_85 upāsyo 'vyatirekaś ca tajjñānasya tathānyathā nāsiddhāvyatirekeṇa sa parāmṛśyate .......... // MVibhr_86 api cāvyatireko 'pi jñānarūpeṇa vedyate khyātau ca viparītāyāṃ tadvirodhaprasaṅgataḥ // MVibhr_87 tathā sati tad evāstu viṣayasyāvabodhakam artho nāvyatirekeṇa tatsāmarthyāptasaṃvidā // MVibhr_88 vyabhicārāpratītyā ced aprāmāṇyanirākṛtiḥ dūṣite vyabhicāreṇa na syāj jñāne pramāṇatā // MVibhr_89 naitad avyabhicāreṇa prāmāṇyaṃ yasya duṣyati vyabhicārād asau liṅgaṃ yathā nākṣaṃ tathāpi tat // MVibhr_90 saṃbandhajñānasāpekṣaṃ yad upaity upayogitām dūṣitaṃ vyabhicāreṇa tat syāt saṃśayakāraṇam // MVibhr_91 duṣyati vyabhicāreṇa bodhakaṃ sattayaiva na vijñānāc cārthasaṃvittis sattayaivendriyādivat // MVibhr_92 liṅgasyāvyabhicārād yat prāpyate rūpato 'sya tat siddhapratyayasāmarthyapūrvau neto nimittatām // MVibhr_93 prāmāṇye tadabhāve cāvyatirekaviparyayau tathā hy avyatireko 'pi bodhād evopavarṇitaḥ // MVibhr_94 vyatireko bādhabodhād iti tacchrutiyuktatā asiddhe jñānasāmarthye so 'siddho dūṣakaḥ katham // MVibhr_95 siddhe 'pi siddhasāmarthyam asāmarthyaṃ kathaṃ nayet nanu ca vyabhicāritve bādhakajñānasaṃmate // MVibhr_96 jñānarūpasya tenaiva vihanyeta pramāṇatā artho yathā jñānarūpāt tathaivety avasīyate // MVibhr_97 vyabhicāramater eva na tathaiveti gamyate tat satyaṃ bādhakajñānaṃ yatra tatra vihanyate // MVibhr_98 anyatra tu vighātaḥ syān na sākṣān nāpi cārthataḥ anumānaṃ bhavet tac ca tenāpahṛtagocaram // MVibhr_99 nodeti jāgrato buddhir iti bhāṣye nidarśitam vyabhicārajñānamātrāt prāmāṇyasya na naḥ kṣatiḥ // MVibhr_100 vyabhicāriṇi nāśvāsaḥ ........ ........ ........ // MVibhr_101 tridhāpi vyabhicāreṇa prāmāṇyaṃ nopahanyate uktaṃ nāvyatirekasya pramāṇatvanimittatā // MVibhr_102 yena syād dhetvabhāvena vyabhicāre viparyayaḥ dhūmādīnām api na tad varṇyate 'vyabhicārataḥ // MVibhr_103 bodhād eva tadutpattāv aṅgabhāvo 'sya sammataḥ tathā hy avyabhicārāṇāṃ kutaścana nimittataḥ // MVibhr_104 bodhasyānudaye kaścit prāmāṇyaṃ nānumanyate ekārthaniyataṃ bodhaṃ janayad vyabhicāry api // MVibhr_105 pramāṇam iṣyate cakṣur nīle bhāve site bhavat na cāpi vyabhicārasya sākṣāt prāmāṇyaghātitā // MVibhr_106 kvacid dṛṣṭā bhrāntibodhe bādhadhīr upaghātikā prameyatvordhvatādīnāṃ bodha evāvadhārakaḥ // MVibhr_107 nāstīti na pramāṇatvaṃ hetvabhāvāc ca nāsty asau tadbhāvāc ca pramāṇatvam akṣāṇāṃ vyabhicāriṇām // MVibhr_108 na cāvadhārite yukto dvaividhyāt saṃśayodbhavaḥ na niścite 'pi hi sthāṇāv ūrdhvatvena viśerate // MVibhr_109 ........ ........ na cāvadhāraṇād eva tattvato 'navadhāraṇam // MVibhr_110 evaṃ yatas tato naivaṃ bhaved atisubhāṣitam utpattyaiva ca vijñānaṃ tathātvasyāvadhārakam // MVibhr_111 na cet tathā nānyato 'pi tasya prāmāṇyasambhavaḥ pramāṇatvāpramāṇatve 'vyatirekaviparyayau // MVibhr_112 anaṅge iti moghaiva tayor atra vicāraṇā ato 'vadhāraṇābhāsavyabhicārāt parīkṣaṇam // MVibhr_113 prastutya ..... ........ hetvabhāve phalābhāvaniyamo syāt tato gate // MVibhr_114 abhāve hetudoṣāṇāṃ tathākhyātiviniścayaḥ hetau phalaṃ na niyataṃ pariṇāmādyapekṣiṇi // MVibhr_115 aduṣṭe 'pi tato hetau na sphuṭagrahaniścayaḥ pratyakṣo 'nubhavaḥ sādhyo na hetor vyabhicāriṇaḥ // MVibhr_116 viparyayaphalābhāvo hetvabhāvāt tu yujyate nirodhād yuktakāryasya viparītasya sādhanāt // MVibhr_117 doṣāṇāṃ nitarāṃ doṣabhāvo 'bhivyaktim ṛcchati kāryātireko jaṭhare vahnau dṛṣṭaś ca bhasmake // MVibhr_118 kāmādyupaplute citte dṛṣṭitā smaraṇātmani sāmānādhikaraṇyenāmukhyarūpya pratītitaḥ // MVibhr_119 abhinnaikā ca sā saṃvit kaṃ pakṣam apabadhatām śūnyaṃ prakāśate ceti dvayaṃ vipratiṣedhavat // MVibhr_120 bhāsane rūpavattvena śūnyaivocyeta śūnyatā sarvarūpaviveko hi śūnyam ity abhibhāṣyate // MVibhr_121 parai rūpābhyupagame tatra śūnyaiva śūnyadhīḥ abhāvo bhāvarūpeṇa bhātīti yadi manyate // MVibhr_122 anyathā khyātir eveṣṭā śūnyaṃ tad api cen matam naitad vipratiṣidhyete śūnyatābhāvarūpate // MVibhr_123 ato 'taddeśakālatvamātraṃ tasyeha śūnyatā nanv asti yad yathā vastu tathā khyātau na vibhramaḥ // MVibhr_124 na yathāsti tathā khyātau śūnyakhyāter na mucyate kecid āhuḥ prakāribhyaḥ prakārā na cakāsati // MVibhr_125 viviktās te tathā bhānti te ca santa iti sthitiḥ anye tanmātraśūnyatvaṃ manvate nānyathā bhramaḥ // MVibhr_126 nānyathā dhīr vastuniṣṭhā vastvālambād vinā na sā svayaṃ tu vārttikakṛtā samādhir iha varṇitaḥ // MVibhr_127 bhāvāntaram abhāvo 'nyo na kaścid anirūpaṇāt satyaṃ yathāsti na tathā bhāsane vibhramo mataḥ // MVibhr_128 na yenāsti prakāreṇa na tu tucchaḥ pratīyate tathā katham abhāvyo 'sya sa hi bhāti tathā ca saḥ // MVibhr_129 bhāvāntaram abhāvo hi kayācit tu vyapekṣayā anyathākhyātipakṣe ca na prakārāntaraṃ na sat // MVibhr_130 anyasya ca na tasyeti khyātir yuktā mṛṣā ca sā prakārāntarasaṃsargo nanv asann eva bhāsate // MVibhr_131 saṃvedyaṃ nanyarupatvam anyasya .............. bhinnayor atra saṃsargo na kaścid avabhāsate // MVibhr_132 anyātmanāparakhyātiḥ sa cābhāve 'sya tan mṛṣā abhāvagrāhiṇī buddhir bhāvāntaram upāśritā // MVibhr_133 tadanyasmāt pṛthaktvena nirupākhyo na vidyate ato bhāvāntaraṃ muktvā tatrābhāvānirūpaṇāt // MVibhr_134 na buddhyā bhāvaśūnyatvaṃ mṛṣā ceti vipaścitaḥ na vai śaśaviṣāṇe 'pi khyātasya nirupākhyatā // MVibhr_135 śaśasaṃsargirūpaṃ hi viṣāṇaṃ tatra gamyate avastu tac ca no yena khuradharmiṇi vīkṣitam // MVibhr_136 asaṃsṛṣṭasya so 'bhāva iti khyātir mṛṣā ca sā aṅgulyagre hastiyūtham ity eṣā pratibhā tathā // MVibhr_137 svapne 'py avartamānasya grahaṇaṃ vartamānavat nāviśeṣaḥ khapuṣpāc ca svakāle tasya vastutā // MVibhr_138 tatkālam eva hi jñeyaṃ jñānam eva tu saṃprati vartamānatvam apy atra dṛṣṭam anyatra rūpyate // MVibhr_139 anyasyāpy anyathā dṛṣṭiḥ parasparavirodhinām atyantānanubhūtatvam asti tatkāritaṃ yataḥ // MVibhr_140 na jñeyaśūnyaṃ vijñānaṃ svātmahāniprasaṅgataḥ nirupākhyād ātmayogād asvātantryāc ca cetasaḥ // MVibhr_141 pramāṇavanty adṛṣṭāni kalpyante subahūny api saṃskāracchedahetūnāṃ tattvaṃ naikāntataḥ sthitam // MVibhr_142 janmāntarānubhūtaṃ ca na smaryata iti sthitam tatkarmaphalasaṃbandhaṃ pratīti pratijānate // MVibhr_143 tathā hy anādau saṃsāre karmabhedān smarann api anantakṛtakarmatvāt ko vidyāt kasya kiṃ phalam // MVibhr_144 svāntasyopaplavaḥ svapne smṛtibījasya bodhakaḥ tasya ca jagrato 'bhāvān nodeti svapnadarśanam // MVibhr_145 kāmādyupaplave 'py evaṃ kāryādhikyam udāhṛtam agrāhyam eva gṛhṇāti svayaṃ kalpayati hy ayam // MVibhr_146 doṣakṣatasya manasas tat kāryaṃ ................. tad adhyārope no gauṇī tathety adhyavasāyataḥ // MVibhr_147 khyāti sannihite 'śūnyaṃ sad bhāvāntaraghaṭṭitam prabhāsatām asattā tu no śūnyaṃ tad anātmakam // MVibhr_148 ........ ........ // MVibhr_149 evaṃ nirvacanīyā ca nāvidyā parihāsyate avidyātvaṃ yato 'nyasya sānyarūpaṃ prakāśayet // MVibhr_150 ........ ........ // MVibhr_151 ........ ........ // MVibhr_152 ........ ........ // MVibhr_153 bādhyajñānasya mithyātvaṃ nānyathā vyavatiṣṭhate tena yāvad bādhanīyaṃ tāvan mithyeti yujyate // MVibhr_154 bhrāntijñeye ca bāhyatvaṃ bādhakair na nirasyate na gamyate 'ntarvartitvaṃ nānirvācyatayā matiḥ // MVibhr_155 kiṃ tv ataddeśakālatvaṃ gamyate bāhyavastunaḥ tasmān na bāhyavastutvaṃ mṛṣā bodhān na bādhanāt // MVibhr_156 prasaktapratiṣedhātmā bādho 'khyātau na yujyate sādhayaty anyathā khyātiṃ bādha eva ca naḥ sphuṭam // MVibhr_157 prasañjikā hi nākhyātir asmatpakṣe tu yujyate na cāgrahaniṣedho 'yaṃ sarvajñānaprasaṅgataḥ // MVibhr_158 vivekadhīr niṣedho 'yaṃ na pratītyānugamyate na krame yaugapadye vā vivekamatir īdṛśī // MVibhr_159 avivekagrahe syāc cet satyaṃ na tu viviktayoḥ agrahe prāptyabhāvena prāpteḥ pūrvaṃ tu yujyate // MVibhr_160 ........ ........ dvayor abhāvāt svapne ca viveko gamyate kayoḥ // MVibhr_161 smṛtatvenāvivikte cet tathā bādhā vihanyate syāt sarvaivaṃvidhā bādhā paścāt dharmiṇi dharmadhīḥ // MVibhr_162 tad yuktaṃ bādhakajñānād vācoyuktir iyaṃ bhavet arthe 'nyathāpi saty eṣa dhiyākāraḥ pratīyate // MVibhr_163 ātmakhyātau sarvam evāntar āhuḥ śūnyakhyātau śūnyam eveti kecit akhyātau no tattvamithyāvibhāgas tasmād eṣāṃ vibhramāṇāṃ vivekaḥ // MVibhr_164