Mañjuśrīnāmasaṃgīti # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_maJjuzrInAmasaMgIti.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Ian Sinclair ## Contribution: Ian Sinclair ## Date of this version: 2020-07-31 ## Source: - Janardan Shastri Pandey in 'Bauddhastotrasamgraha', Sarnath 1994, pp. 5-20. [GRETIL version checked against the ed. by Raghu Vira, Satapitaka 18]. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Mañjuśrīnāmasaṃgīti = Mns, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from manjnsau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Manjusrinamasamgiti Based on the edition by Janardan Shastri Pandey in 'Bauddhastotrasamgraha', Sarnath 1994, pp. 5-20. [GRETIL version checked against the ed. by Raghu Vira, Satapitaka 18] Input by Ian Sinclair, 2003 (This is a work in progress - comments or corrections welcome) TEXT WITH PADA MARKERS ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text advayaparamārthā nāmasaṃgīti oṃ namaḥ śrīmahāmañjunāthāya atha vajradharaḥ śrīmān durdāntadamakaḥ paraḥ trilokavijayī vīro guhyarāṭ kuliśeśvaraḥ // Mns_1 vibuddhapuṇḍarīkākṣaḥ protphullakamalānanaḥ prollālayan vajravaraṃ svakareṇa muhurmuhuḥ // Mns_2 bhṛkuṭītaraṅgapramukhair anantair vajrapāṇibhiḥ durdāntadamakair vīrair vīrabībhatsarūpibhiḥ // Mns_3 ullālayadbhiḥ svakaraiḥ prasphuradvajrakoṭibhiḥ prajñopāyamahākaruṇājagadarthakaraiḥ paraḥ // Mns_4 hṛṣṭatuṣṭāśayair muditaiḥ krodhavigraharūpibhiḥ buddhakṛtyakarair nāthaiḥ sārddhaṃ praṇatavigrahaiḥ // Mns_5 praṇamya nāthaṃ saṃbuddhaṃ bhagavantaṃ tathāgatam kṛtāñjalipuṭo bhūtvā idam āha sthito 'grataḥ // Mns_6 maddhitāya mamārthāya anukampāya me vibho māyājālābhisaṃbodhiṃ yathā lābhī bhavāmy aham // Mns_7 ajñānapaṅkamagnānāṃ kleśavyākulacetasām hitāya sarvasattvānām anuttaraphalāptaye // Mns_8 prakāśayatu saṃbuddho bhagavāñ śāstā jagadguruḥ mahāsamayatattvajña indrayāśayavit paraḥ // Mns_9 bhagavajjñānakāyasya mahoṣṇīṣasya gīṣpateh mañjuśrījñānasattvasya jñānamūrteḥ svayambhuvaḥ // Mns_10 gambhīrārthām udārārthaṃ mahārthām asamāṃ śivām ādimadhyāntakalyāṇīṃ nāmasaṃgītim uttamām // Mns_11 yātītair bhāṣitā buddhair bhāṣiṣyante hy anāgatāḥ pratyutpannāś ca saṃbuddhā yāṃ bhāṣante punaḥ punaḥ // Mns_12 māyājāle mahātantre yā cāsmin saṃpragīyate mahāvajradharair hṛṣṭair ameyair mantradhāribhiḥ // Mns_13 ahaṃ caināṃ dhārayiṣyāmy ā niryāṇāṃ dṛḍhāśayaḥ yathā bhavāmy ahaṃ nātha sarvasaṃbuddhaguhyadhṛk // Mns_14 prakāśayiṣye sattvānāṃ yathāśayaviśeṣataḥ aśeṣakleśanāśāya aśeṣājñānahānaye // Mns_15 evam adhyeṣya guhyendro vajrapāṇis tathāgatam kṛtāñjalipuṭo bhūtvā prahvakāyaḥ sthito 'grataḥ // Mns_16 iti adhyeṣaṇajñānagāthāḥ ṣoḍaśa | atha śākyamunir bhagavān saṃbuddho dvipadottamaḥ nirṇamayyāyatāṃ sphītaṃ svajihvāṃ svamukhāc chubhām // Mns_17 smitaṃ saṃdarśya lokānām apāyatrayaśodhanam trilokābhāsakaraṇaṃ caturmārāriśāsanam // Mns_18 trilokam āpūrayantyā brāhmyā madhurayā girā pratyabhāṣata guhyendraṃ vajrapāṇiṃ mahābalam // Mns_19 sādhu vajradhara śrīman sādhu te vajrapāṇaye yas taṃ jagaddhitārthāya mahākaruṇayānvitaḥ // Mns_20 mahārthāṃ nāmasaṃgītiṃ pavitrām aghanāśinīm mañjuśrījñānakāyasya mattaḥ śrotuṃ samudyataḥ // Mns_21 tat sādhu deśayāmy eṣaḥ ahaṃ te guhyakādhipa śṛṇu tvam ekāgramanās tat sādhu bhagavann iti // Mns_22 iti prativacanajñānagāthāḥ ṣaṭ | atha śākyamunir bhagavān sakalaṃ mantrakulaṃ mahat mantravidyādharakulaṃ vyavalokya kulatrayam // Mns_23 lokalokottarakulaṃ lokālokakulaṃ mahat mahāmudrākulaṃ cāgryaṃ mahoṣṇīṣakulaṃ mahat // Mns_24 iti ṣaṭkulāvalokanajñānagāthe dve | imāṃ ṣaṇmantrarājānāṃ saṃyuktām advayodayām anutpādadharmiṇīṃ gāthāṃ bhāṣate sma girāṃ pateḥ // Mns_25 a ā i ī u ū e ai o au aṃ aḥ sthito hṛdi jñānamūrtir ahaṃ buddho buddhānāṃ tryadhvavartinām // Mns_26 oṃ vajratīkṣṇaduḥkhacchedaprajñājñānamūrtaye / jñānakāyavāgiśvarārāpacanāya te namaḥ // Mns_27* iti māyājālābhisaṃbodhikramagāthās tisraḥ | tad yathā bhagavān buddhaḥ saṃbuddho 'kārasambhavaḥ akāraḥ sarvavarṇāgryo mahārthaḥ paramākṣaraḥ // Mns_28 mahāprāṇo hy anutpādo vāgudāhāravarjitaḥ sarvābhilāpahetvagryaḥ sarvavāksuprabhāsvaraḥ // Mns_29 mahāmahamahārāgaḥ sarvasattvaratiṃkaraḥ mahāmahamahādveṣaḥ sarvakleśamahāripuḥ // Mns_30 mahāmahamahāmoho mūḍhadhīmohasūdanaḥ mahāmahamahākrodho mahākrodharipur mahān // Mns_31 mahāmahamahālobhaḥ sarvalobhaniṣūdanaḥ mahākāmo mahāsaukhyo mahāmodo mahāratiḥ // Mns_32 mahārūpo mahākāyo mahāvarṇo mahāvapuḥ mahānāmā mahodāro mahāvipulamaṇḍalaḥ // Mns_33 mahāprajñāyudhadharo mahākleśāṅkuśo 'graṇīḥ mahāyaśā mahākīrtir mahājyotir mahādyutiḥ // Mns_34 mahāmāyādharo vidvān mahāmāyārthasādhakaḥ mahāmāyāratirato mahāmāyendrajālikaḥ // Mns_35 mahādānapatiḥ śreṣṭho mahāśīladharo 'graṇīḥ mahākṣāntidharo dhīro mahāvīryaparākramaḥ // Mns_36 mahādhyānasamādhistho mahāprajñāśarīradḥṛk mahābalo mahopāyaḥ praṇidhir jñanasāgaraḥ // Mns_37 mahāmaitrīmayo 'meyo mahākāruṇiko 'gradhīḥ mahāprajño mahādhīmān mahopāyo mahākṛtiḥ // Mns_38 mahāṛddhibalopeto mahāvego mahājavaḥ maharddhiko maheśākhyo mahābalaparākramaḥ // Mns_39 mahābhavādrīsaṃbhettā mahāvajradharo ghanaḥ mahākrūro mahāraudro mahābhayabhayaṃkaraḥ // Mns_40 mahāvidyottamo nātho mahāmantrottamo guruḥ mahāyānanayārūḍho mahāyānanayottamaḥ // Mns_41 iti vajradhātumaṇḍalajñānagāthāś caturdaśa | mahāvairocano buddho mahāmaunī mahāmuniḥ mahāmantranayodbhūto mahāmantranayātmakaḥ // Mns_42 daśapāramitāprapto daśapāramitāśrayaḥ daśapāramitāśuddhir daśapāramitānayaḥ // Mns_43 daśabhūmīśvaro nātho daśabhūmipratiṣṭhitaḥ daśajñānaviśuddhātmā daśajñānaviśuddhadhṛk // Mns_44 daśākāro daśārthārtho munīndro daśabalo vibhuḥ aśeṣaviśvārthakaro daśākāravaśī mahān // Mns_45 anādir niṣprapañcātmā śuddhātmā tathatātmakaḥ bhūtavādī yathāvādī tathākārī ananyavāk // Mns_46 advayo 'dvayavādī ca bhūtakoṭivyavasthitaḥ nairātmyasiṃhanirṇādī kutīrthyamṛgabhīkaraḥ // Mns_47 sarvatrago 'moghagatis tathāgatamanojavaḥ jino jitārir vijayo cakravartī mahābalaḥ // Mns_48 gaṇamukhyo gaṇācāryo gaṇeśo gaṇapatir vaśī mahānubhāvo dhaureyo 'nanyaneyo mahānayaḥ // Mns_49 vāgīśo vākpatir vāgmī vācaspatir anantagīḥ satyavāk satyavādī ca catuḥsatyopadeśakaḥ // Mns_50 avaivartiko hy anāgāmī khaḍgaḥ pratyekanāyakaḥ nānāniryāṇaniryāto mahābhūtaikakāraṇaḥ // Mns_51 arhan kṣīṇāsravo bhikṣur vītarāgo jitendriyaḥ kṣemaprāpto 'bhayaprāptaḥ śītībhūto hy anāvilaḥ // Mns_52 vidyācaraṇasaṃpannaḥ sugato lokavit paraḥ nirmamo nirahaṃkāraḥ satyadvayanayasthitaḥ // Mns_53 saṃsārapārakoṭisthaḥ kṛtakṛtyaḥ sthalasthitaḥ kaivalyajñānaniṣṭhyūtaḥ prajñāśastro vidāraṇaḥ // Mns_54 saddharmo dharmarāḍ bhāsvāṃl lokālokakaraḥ paraḥ dharmeśvaro dharmarājaḥ śreyomārgopadeśakaḥ // Mns_55 siddhārthaḥ siddhasaṃkalpaḥ sarvasaṃkalpavarjitah nirvikalpo 'kṣayo dhātur dharmadhātuḥ paro 'vyayaḥ // Mns_56 puṇyavān puṇyasaṃbhāro jñānaṃ jñānākaraṃ mahat jñānavān sadasajjñānī saṃbhāradvayasaṃbhṛtaḥ // Mns_57 śāśvato viśvarāḍ yogī dhyānaṃ dhyeyo dhiyāṃ patiḥ pratyātmavedyo hy acalaḥ paramādyas trikāyadhṛk // Mns_58 pañcakāyātmako buddhaḥ pañcajñānātmako vibhuḥ pañcabuddhātmamukuṭaḥ pañcacakṣur asaṅgadhṛk // Mns_59 janakaḥ sarvabuddhānāṃ buddhaputraḥ paro varaḥ prajñābhavodbhavo yonir dharmayonir bhavāntakṛt // Mns_60 ghanaikasāro vajrātmā sadyojāto jagatpatiḥ gaganodbhavaḥ svayambhūḥ prajñājñānānalo mahān // Mns_61 vairocano mahādīptir jñānajyotir virocanaḥ jagatpradīpo jñānolko mahātejāḥ prabhāsvaraḥ // Mns_62 vidyārājo 'gramantreśo mantrarājo mahārthakṛt mahoṣṇīṣo 'dbhūtoṣṇīṣo viśvadarśī viyatpatiḥ // Mns_63 sarvabuddhātmabhāvāgryo jagadānandalocanaḥ viśvarūpī vidhātā ca pūjyo mānyo mahāṛṣiḥ // Mns_64 kulatrayadharo mantrī mahāsamayamantradhṛk ratnatrayadharaḥ śreṣṭhas triyānottamadeśakaḥ // Mns_65 amoghapāśo vijayī vajrapāśo mahāgrahaḥ vajrāṅkuśo mahāpāśaḥ vajrabhairavabhīkaraḥ // Mns_66 iti suciśuddhadharmadhātujñānagāthāḥ pādonapañcaviṃśatiḥ | krodharāṭ ṣaṇmukho bhīmaḥ ṣaṇnetraḥ ṣaḍbhūjo balī daṃṣṭrakarālaḥ kaṅkālo halāhalaḥ śatānanaḥ // Mns_67 yamāntako vighnarājo vajravego bhayaṃkaraḥ vighuṣṭavajro hṛdvajro māyāvājro mahodaraḥ // Mns_68 kuliśeśo vajrayonir vajramaṇḍo nabhopamaḥ acalaikajaṭāṭopo gajacarmapaṭārdradhṛk // Mns_69 hāhākāro mahāghoro hīhīkāro bhayānakaḥ aṭṭahāso mahāhāso vajrahāso mahāravaḥ // Mns_70 vajrasattvo mahāsattvo vajrarājo mahāsukhaḥ vajracaṇḍo mahāmodo vajrahūṃkārahūṃkṛtiḥ // Mns_71 vajrabāṇāyudhadharo vajrakhaḍgo nikṛntanaḥ viśvavajradharo vajrī ekavajrī raṇañjahaḥ // Mns_72 vajrajvālākarālākṣo vajrajvālāśiroruhaḥ vajrāveśo mahāveśaḥ śatākṣo vajralocanaḥ // Mns_73 vajraromāṅkuratanur vajraromaikavigrahaḥ vajrakoṭinakhārambho vajrasāraghanacchaviḥ // Mns_74 vajramālādharaḥ śrīmān vajrābharaṇabhūṣitaḥ hāhāṭṭahāso nirghoṣo vajraghoṣaḥ ṣaḍakṣaraḥ // Mns_75 mañjughoṣo mahānādas trailokyaikaravo mahān ākāśadhātuparyantaghoṣo ghoṣavatāṃ varaḥ // Mns_76 ity ādarśajñānagāthāḥ pādena sārdhaṃ daśa | tathatābhūtanairātmyabhūtakoṭir anakṣaraḥ śūnyatāvādivṛṣabho gambhīrodāragarjanaḥ // Mns_77 dharmaśaṅkhyo mahāśabdo dharmagaṇḍī mahāraṇaḥ apratiṣṭhatanirvāṇo daśadigdharmadundubhiḥ // Mns_78 arūpo rūpavān agryo nānarūpo manomayaḥ sarvarūpāvabhāsaśrīr aśeṣapratibimbadhṛk // Mns_79 apradhṛṣyo maheśākhyas traidhātukamaheśvaraḥ samucchritāryamārgastho dharmaketur mahodayaḥ // Mns_80 trailokyaikakumārāṅgaḥ sthaviro vṛddhaḥ prajāpatiḥ dvātriṃśallakṣaṇadharaḥ kāntas trailokyasundaraḥ // Mns_81 lokajñānaguṇācāryo lokācāryo viśāradaḥ nāthas trātā trilokāptaḥ śaraṇaṃ tāyy anuttaraḥ // Mns_82 gaganābhogasaṃbhogaḥ sarvajñajñānasāgaraḥ avidyāṇḍakośasaṃbhettā bhavapañjaradāraṇaḥ // Mns_83 śamitāśeṣasaṃkleśaḥ saṃsārārṇavapāragaḥ jñānābhiṣekamukuṭaḥ samyaksaṃbuddhabhūṣaṇaḥ // Mns_84 triduḥkhaduḥkhaśamanas tryanto 'nantas trimuktigaḥ sarvāvaraṇanirmukta ākāśasamatāṃ gataḥ // Mns_85 sarvakleśamalātitas tryadhvānadhvagatiṃ gataḥ sarvasattvamahānāgo guṇaśekharaśekharaḥ // Mns_86 sarvopādhivinirmukto vyomavartmani susthitaḥ mahācintāmaṇidharaḥ sarvaratnottamo vibhuḥ // Mns_87 mahākalpataruḥ sphīto mahābhadraghaṭottamaḥ sarvasattvārthakṛt kartā hitaiṣī sattvavatsalaḥ // Mns_88 śubhāśubhajñaḥ kālajñaḥ samayajñaḥ samayī vibhuḥ sattvendriyajño velajño vimuktitrayakovidaḥ // Mns_89 guṇī guṇajño dharmajñaḥ praśasto maṅgalodayaḥ sarvamaṅgalamāṅgalyaḥ kīrtir lakṣmīr yaśaḥ śubhaḥ // Mns_90 mahotsavo mahāśvāso mahānando mahāratiḥ satkāraḥ satkṛtir bhūtiḥ pramodaḥ śrīr yaśaspatiḥ // Mns_91 vareṇyo varadaḥ śreṣṭhaḥ śaraṇyaḥ śaraṇottamaḥ mahābhayāriḥ pravaro niḥśeṣabhayanāśanaḥ // Mns_92 śikhī śikhaṇḍī jaṭilo jaṭī mauṇḍī kirīṭimān pañcānanaḥ pañcaśikhaḥ pañcacīrakaśekharaḥ // Mns_93 mahāvratadharo mauñjī brahmacārī vratottamaḥ mahātapās taponiṣṭhaḥ snātako gautamo 'graṇīḥ // Mns_94 brahmavid brāhmaṇo brahmā brahmanirvāṇam āptavān muktir mokṣo vimokṣāṅgo vimuktiḥ śāntatā śivaḥ // Mns_95 nirvāṇaṃ nirvṛtiḥ śāntiḥ śreyo niryāṇam antagaḥ sukhaduḥkhāntakṛn niṣṭhā vairāgyam upādhikṣayaḥ // Mns_96 ajayo 'nupamo 'vyakto nirābhāso nirañjanaḥ niṣkalaḥ sarvago vyāpī sūkṣmo bījam anāśravaḥ // Mns_97 arajo virajo vimalo vāntadoṣo nirāmayaḥ suprabuddho vibuddhātmā sarvajñāḥ sarvavit paraḥ // Mns_98 vijñānadharmatātīto jñān amadvayarūpadhṛk nirvikalpo nirābhogas tryadhvasaṃbuddhakāryakṛt // Mns_99 anādinidhano buddha ādibuddho niranvayaḥ jñānaikacakṣur amalo jñānamūrtis tathāgataḥ // Mns_100 vāgīśvaro mahāvādī vādirāḍ vādipuṅgavaḥ vadatāṃ varo variṣṭho vādisiṃho 'parājitaḥ // Mns_101 samantadarśī pramodyas tejomālī sudarśanaḥ śrīvatsaḥ suprabho dīptir bhā bhāsurakaradyutiḥ // Mns_102 mahābhiṣagvaraḥ śreṣthaḥ śalyahartā niruttaraḥ aśeṣabhaiṣajyataruḥ kleśavyādhir mahāripuḥ // Mns_103 trailokyatilakaḥ kāntaḥ śrīmān nakṣatramaṇḍalaḥ daśadigvyomaparyyanto dharmadhvajamahocchrayaḥ // Mns_104 jagacchatraikavipulo maitrīkaruṇamaṇḍalaḥ padmanṛtyeśvaraḥ śrīmān ratnacchatro mahāvibhuḥ // Mns_105 sarvabuddhamahārājaḥ sarvabuddhātmabhāvadhṛk sarvabuddhamahāyogaḥ sarvabuddhaikaśāsanaḥ // Mns_106 vajraratnābhiṣekaśrīḥ sarvaratnādhipeśvaraḥ sarvalokeśvarapatiḥ sarvavajradharādhipaḥ // Mns_107 sarvabuddhamahācittaḥ sarvabuddhamanogatiḥ sarvabuddhamahākāyaḥ sarvabuddhasarasvatī // Mns_108 vajrasūryo mahāloko vajrenduvimalaprabhaḥ virāgādimahārāgo viśvavarṇojjvalaprabhaḥ // Mns_109 saṃbuddhavajraparyaṅko buddhasaṃgītidharmadhṛk buddhapadmodbhavaḥ śrīmān sarvajñajñānakoṣadhṛk // Mns_110 viśvamāyādharo rājā buddhavidyādharo mahān vajratīkṣno mahākhaḍgo viśuddhaḥ paramākṣaraḥ // Mns_111 duḥkhacchedamahāyānavajradharmamahāyudhaḥ jinajig vajragāmbhīryo vajrabuddhir yathārthavit // Mns_112 sarvapāramitāpūrī sarvabhūmivibhūṣaṇaḥ viśuddhadharmanairātmyaḥ samyagjñānenduhṛtprabhaḥ // Mns_113 māyājālamahodyogaḥ sarvatantrādhipaḥ paraḥ aśeṣavajraparyaṅko niḥśeṣajñānakāyadhṛk // Mns_114 samantabhadraḥ sumatiḥ kṣitigarbho jagaddhṛtiḥ sarvabuddhamahāgarbho viśvanirmāṇacakradhṛk // Mns_115 sarvabhāvasvabhāvāgryaḥ sarvabhāvasvabhāvavadḥrk anutpādadharmā viśvārthaḥ sarvadharmasvabhāvadḥrk // Mns_116 ekakṣaṇamahāprajñaḥ sarvadharmāvabodhadhṛk sarvadharmābhisamayo bhūtāntamunir agradhīḥ // Mns_117 stimitaḥ suprasannātmā samyaksaṃbuddhabodhidhṛk pratyakṣaḥ sarvabuddhānāṃ jñānārciḥ suprabhāsvaraḥ // Mns_118 iti pratyavekṣaṇajñānagāthāḥ dvācatvāriṃśat | iṣṭārthasādhakaḥ paraḥ sarvāpāyaviśodhakaḥ sarvasattvottamo nāthaḥ sarvasattvapramocakaḥ // Mns_119 kleśasaṃgrāmaśūraikaḥ ajñānaripudarpahā dhīḥ śṛṅgāradharaḥ śrīmān vīrabībhatsarūpadhṛk // Mns_120 bāhuduṇḍaśatākṣepaḥ padanikṣepanarttanaḥ śrīmacchatabhujābhogagaganābhoganarttanaḥ // Mns_121 ekapādatalākrāntamahīmaṇḍatale sthitaḥ brahmāṇḍaśikharākrāntapādāṅguṣṭhanakhe sthitaḥ // Mns_122 ekārtho 'dvayadharmārthaḥ paramārtho 'vinaśvaraḥ nānāvijñaptirūpārthaś cittavijñānasaṃtatiḥ // Mns_123 aśeṣabhāvārtharatiḥ śūnyatāratir agradhīḥ bhavarāgādyatītaś ca bhavatrayamahāratiḥ // Mns_124 śuddhaḥ śubhrābhradhavalaḥ śaraccandrāṃśusuprabhaḥ bālārkamaṇḍalacchāyo mahārāganakhaprabhaḥ // Mns_125 indranīlāgrasaccīro mahānīlakacāgradhṛk mahāmaṇimayūkhaśrīr buddhanirvāṇabhūṣaṇaḥ // Mns_126 lokadhātuśatākampī ṛddhipādamahākramaḥ mahāsmṛtidharas tattvaś catuḥsmṛtisamādhirāṭ // Mns_127 bodhyaṅgakusumāmodas tathāgataguṇodadhiḥ aṣṭāṅgamārganayavit samyaksaṃbuddhamārgavit // Mns_128 sarvasattvamahāsaṅgo niḥsaṅgo gaganopamaḥ sarvasattvamanojātaḥ sarvasattvamanojavaḥ // Mns_129 sarvasattvendriyārthajñaḥ sarvasattvamanoharaḥ pañcaskandhārthatattvajñaḥ pañcaskandhaviśuddhadhṛk // Mns_130 sarvaniryāṇakoṭisthaḥ sarvaniryāṇakovidaḥ sarvaniryāṇamārgasthaḥ sarvaniryāṇadeśakaḥ // Mns_131 dvādaśāṅgabhavotkhāto dvādaśākāraśuddhadhṛk catuḥsatyanayākāro aṣṭajñānāvabodhadhṛk // Mns_132 dvādaśākārasatyārthaḥ ṣoḍaśākāratattvavit viṃśatyākārasaṃbodhir vibuddhaḥ sarvavit paraḥ // Mns_133 ameyabuddhanirmāṇakāyakoṭivibhāvakaḥ sarvakṣaṇābhisamayaḥ sarvacittakṣaṇārthavit // Mns_134 nānāyānanayopāyajagadarthavibhāvakaḥ yānatritayaniryāta ekayānaphale sthithaḥ // Mns_135 kleśadhātuviśuddhātmā karmadhātukṣayaṃkaraḥ oghodadhisamuttīrṇo yogakāntāraniḥsṛtaḥ // Mns_136 kleśopakleśasaṃkleśasuprahīṇasavāsanaḥ prajñopāyamahākaruṇā amoghajagadarthakṛt // Mns_137 sarvasaṃjñāprahīṇārtho vijñānārtho nirodhakṛt sarvasattvamanoviṣayaḥ sarvasattvamanogatiḥ // Mns_138 sarvasattvamano'ntasthas taccittasamatāṃ gataḥ sarvasattvamanohlādī sarvasattvamanoratiḥ // Mns_139 siddhānto vibhramāpetaḥ sarvabhrāntivivarjitaḥ niḥsaṃdigdhamatis tryarthaḥ sarvārthas triguṇātmakaḥ // Mns_140 pañcaskandhārthas trikālaḥ sarvakṣaṇavibhāvakaḥ ekakṣaṇābhisaṃbuddhaḥ sarvabuddhasvabhāvadhṛk // Mns_141 anaṅgakāyaḥ kāyāgryaḥ kāyakoṭivibhāvakaḥ aśeṣarūpasandarśī ratnaketur mahāmaṇiḥ // Mns_142 iti samatājñānatathāścaturviṃśatiḥ | sarvasaṃbuddhaboddhavyo buddhabodhir anuttaraḥ anakṣaro mantrayonir mahāmantrakulatrayaḥ // Mns_143 sarvamantrārthajanako mahābindur anakṣaraḥ pañcākṣaro mahāśūnyo binduśūnyaḥ ṣaḍakṣaraḥ // Mns_144 sarvākāro nirākāraḥ ṣoḍaśārdhārdhabindudhṛk akalaḥ kalanātītaś caturthadhyānakoṭidhṛk // Mns_145 sarvadhyānakalābhijñāḥ samādhikulagotravit samādhikāyaḥ kāyāgryaḥ sarvasaṃbhogakāyarāṭ // Mns_146 nirmāṇakāyaḥ kāyāngryo buddhanirmāṇavaṃśadhṛk daśadigviśvanirmāṇo yathāvaj jagadarthakṛt // Mns_147 devātidevo devendraḥ surendro dānavādhipaḥ amarendraḥ suraguruḥ pramathaḥ pramatheśvaraḥ // Mns_148 uttīrṇabhavakāntāra ekaḥ śāstā jagadguruḥ prakhyātadaśadigloko dharmadānapatir mahān // Mns_149 maitrīsannahasannaddhaḥ karuṇāvarmavarmitaḥ prajñākhaḍgadhanurbāṇaḥ kleśājñānaraṇaṃjahaḥ // Mns_150 mārārir mārajid vīraś caturmārabhayāntakṛt sarvamāracamūjetā saṃbuddho lokanāyakaḥ // Mns_151 vandyaḥ pūjyo 'bhivādyaś ca mānanīyaś ca nityaśaḥ arcanīyatamo mānyo namasyaḥ paramo guruḥ // Mns_152 trailokyaikakramagatir vyomaparyyantavikramaḥ traividyaḥ śrotriyaḥ pūtaḥ ṣaḍabhijñaḥ ṣaḍanusmṛtiḥ // Mns_153 bodhisattvo mahāsattvo lokātīto maharddhikaḥ prajñāpāramitāniṣṭhaḥ prajñātattvatvam āgataḥ // Mns_154 ātmavit paravit sarvaḥ savīryo hy agrapudgalaḥ sarvopamām atikrānto jñeyo jñānādhipaḥ paraḥ // Mns_155 dharmadānapatiḥ śreṣṭhaś caturmudrārthadeśakaḥ paryupāsyatamo jagatāṃ niryāṇatrayayāyinām // Mns_156 paramārthaviśuddhaśrīs trailokyasubhago mahān sarvasampatkaraḥ śrīmān mañjuśrīḥ śrīmatāṃ varaḥ // Mns_157 iti kṛtyānuṣṭhānajñānagāthāḥ pañcadaśaḥ | namas te varadavajrāgrya bhūtakoṭe namo 'stu te namas te śūnyatāgarbha buddhabodhe namostu te // Mns_158 buddharāga namas te 'stu buddhakāma namo namaḥ buddhaprīte namas tubhyaṃ buddhamoda namo namaḥ // Mns_159 buddhasmita namas tubhyaṃ buddhahāsa namo namaḥ buddhavāca namas tubhyaṃ buddhabhāva namo namaḥ // Mns_160 abhavodbhava namas tubhyaṃ namas te buddhasaṃbhava gaganodbhava namas tubhyaṃ namas te jñānasaṃbhava // Mns_161 māyājāla namas tubhyaṃ namas te buddhanāṭaka namas te sarvasarvebhyo jñānakāya namo 'stu te // Mns_162 [...] iyamasau vajrapāṇeḥ vajradharabhagavato jñānamūrteḥ sarvatathāgatajñānakāyasya mañjuśrījñānasattvasyāveṇikapariśuddhā nāmasaṃgitistavānuttaraprītiprāsādamahodvilya saṅjananārthahṃ, kāyavāṅmanoguhyapariśuddhyai, aparipūrṇapariśuddhabhūmiparimitāpuṇyajñānasaṃbhāraparipūripariśuddhyai, anadhigatānuttarārthasyādhigamāya, aprāptasya prāptyai, yāvatsarvatathāgatasarvadharmanetrīsaṃdhāraṇārthaṃ ca mayā deśitā, saṃprakāśitā, vivṛtā, vibhajitottānikṛtā, adhiṣṭhatā cayaṃ mayā vajrapāṇe vajradhara tava santāne citte sarvamantradharmatādhiṣṭhāneneti || mns_163 || iti prathamacakrasyeyamanuśaṃsā ekādaśa padāni [...] atha vajradharaḥ śrīmān hṛṣṭatuṣṭaḥ kṛtāñjaliḥ praṇamya nāthaṃ saṃbuddhaṃ bhagavantaṃ tathāgataṃ // Mns_*1 anyaiś ca bahubhir nāthair guhyendrair vajrapāṇibhiḥ sa sārddhaṃ krodharājānaiḥ provācoccair idaṃ vacaḥ // Mns_*2 anumodāmahe nātha sādhu sādhu subhāṣitam kṛto 'smākaṃ mahān arthaḥ samyaksaṃbodhiprāpakaḥ // Mns_*3 jagataś cāpy ānāthasya vimuktiphalakāṅkṣiṇaḥ śreyo mārgo viśuddho 'yaṃ māyājālanayoditaḥ // Mns_*4 gambhīrodāravaipulyo mahārtho jagadarthakṛt buddhānāṃ viṣayo hy eṣa samyaksaṃbuddhabhāṣitaḥ // Mns_*5 ity upasaṃhāragāthāḥ pañca | ārthamāyājālaṣoḍaśasāhāsrikān mahāyogatantrāntaḥ pātisamādhijālapaṭalād bhagavatā śrīśākyamuninā bhāṣitā bhagavato mañjuśrījñānasattvasyādvayaparamārtha nāmasaṃgītiḥ parisamāptā |