Mārkaṇḍeyapurāṇa, 1-93 # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_mArkaNDeyapurANa1-93.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Sansknet Project ## Contribution: members of the Sansknet Project ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Mārkaṇḍeyapurāṇa, 1-93 = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from mkp1-93u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Markandeya-Purana, Adhyayas 1-93 (Adhy. 94ff. not available at present) Input by members of the Sansknet project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. The text is not proof-read! ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text śrīmanmaharṣivedavyāsapraṇītaṃ śrīmārkaṇḍeyapurāṇam prathamo 'dhyāyaḥ ārambhamaṅgalam yadyogibhirbhavabhayārtivināśayogyam āsādya vanditamatīva vivaktacittaiḥ / tadvaḥ punātu haripādasarojayugmam avirbhavatkramavilaṅghitabhūrbhuvaḥ svaḥ // markp_mang.1 // pāyāt sa vaḥ sakalakalmaṣabhedadakṣaḥ kṣīrodakukṣiphaṇibhoganiviṣṭamūrtiḥ / śvāsāvadhūtasalilotkaṇikākarālaḥ sindhuḥ pranṛtyamiva yasya karoti saṅgāt // markp_mang.2 // nārāyaṇaṃ samaskṛtya naraṃ caiva narottamam / devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // markp_mang.3 // tapaḥ svādhyāyanirataṃ mārkaṇḍeyaṃ mahāmunim / vyāsaśiṣyo mahātejā jaiminiḥ paryapṛcchata // markp_1.1 // bhagavan bhāratākhyānaṃ vyāsenoktaṃ mahātmanā / pūrṇamastamalaiḥ śubhrairnānāśāstrasamuccayaiḥ // markp_1.2 // jātiśuddhisamāyuktaṃ sādhuśabdopaśobhitam / pūrvapakṣoktisiddhāntapariniṣṭhāsamanvitam // markp_1.3 // tridaśānāṃ yathā viṣṇurdvipadāṃ brāhmaṇo yathā / bhūṣaṇānāñca sarveṣāṃ yathā cūḍāmaṇirvaraḥ // markp_1.4 // yathāyudhānāṃ kuliśamindriyāṇāṃ yathā manaḥ / tatheha sarvaśāstraṇāṃ mahābhāratamuttamam // markp_1.5 // atrārthaścaiva dharmaśca kāmo mokṣaśca varṇyate / parasparānubandhāśca sānubandhāśca te pṛthak // markp_1.6 // dharmaśāstramidaṃ śreṣṭhamarthaśāstramidaṃ param / kāmaśāstramidaṃ cāgryaṃ mokṣaśāstraṃ tathottamam // markp_1.7 // caturāśramadharmāṇāmācārasthitisādhanam / proktametanmahābhāga vedavyāsena dhīmatā // markp_1.8 // tathā tāta kṛtaṃ hyetad vyāsenodārakarmaṇā / yathā vyāptaṃ mahāśāstraṃ virodhairnābhibhūyate // markp_1.9 // vyāsavākyajalaughena kutarkataruhāriṇā / vedaśailāvatīrṇena nīrajaskā mahī kṛtā // markp_1.10 // kalaśabdamahāhaṃsaṃ mākhyānaparāmbujam / kathāvistīrṇasalilaṃ kārṣṇa vedamahāhradam // markp_1.11 // tadidaṃ bhāratākhyānaṃ bahvirthaṃ śrutivistaram / tattvato jñātukāmo 'haṃ bhagavaṃstvāmupasthitaḥ // markp_1.12 // kasmānmānuṣatāṃ prāpto nirguṇo 'pi janārdanaḥ / vāsudevo jagatsūti-sthiti-saṃyamakāraṇam // markp_1.13 // kasmācca pāṇḍuputtrāṇāmekā sā drupadātmajā / pañcānāṃ mahīṣī kṛṣṇā hyatra naḥ saṃśayo mahān // markp_1.14 // bheṣajaṃ brahmahatyāyā baladevo mahābalaḥ / tīrthayātrāprasaṅgena kasmāccakre halāyudhaḥ // markp_1.15 // kathañca draupadeyāste 'kṛtadārā mahārathāḥ / pāṇḍunāthā mahātmāno vadhamāpuranāthavat // markp_1.16 // etatsarvaṃ vistaraśo mamākhyātumihārhasi / bhavanto mūḍhabuddhīnāmavabodhakarāḥ sadā // markp_1.17 // iti tasya vacaḥ śrutvā mārkaṇḍeyo māhamuniḥ / daśāṣṭadoṣarahito vaktuṃ samupacakrame // markp_1.18 // mārkaṇḍeya uvāca kriyākālo 'yamasmākaṃ samaprāpto munisattama / vistare cāpi vaktavye naiṣa kālaḥ praśasyate // markp_1.19 // ye tu vakṣyanti vakṣye 'dya tānahaṃ jaimine tava / tathā ca naṣṭasandehaṃ tvāṃ kariṣyanti pakṣiṇaḥ // markp_1.20 // piṅgākṣaśca vibodhaśca suputtraḥ sumukhastathā / droṇaputrāḥ khagaśreṣṭhāstattvajñāḥ śāstracintakāḥ // markp_1.21 // vedaśāstrārthavijñāne yeṣāmavyāhatā matiḥ / vindhyakandaramadhyasthāstānupāsya ca pṛccha ca // markp_1.22 // evamuktastadā tena mārkaṇḍeyena dhīmatā / pratyuvācarṣiśārdūlo vismayotphullalocanaḥ // markp_1.23 // jaiminiruvāca atyadbhutamidaṃ brahman khagavāgiva mānuṣī / yat pakṣiṇaste vijñānamāpuratyantadurlabham // markp_1.24 // tiryagyonyāṃ yadi bhavasteṣāṃ jñānaṃ kuto 'bhavat / kathañca droṇatanayāḥ procyante te patatriṇaḥ // markp_1.25 // kaśca droṇaḥ pravikhyāto yasya putracatuṣṭayam / jātaṃ guṇavatāṃ teṣāṃ dharmajñānaṃ mahātmanām // markp_1.26 // mārkaṇḍeya uvāca śṛṇuṣvāvahito bhūtvā yadvṛttaṃ nandane purā / śakrasyāpyasarasāṃ caiva nāradasya ca saṅgame // markp_1.27 // nārado nandane 'paśyat puṃścalīgaṇamadhyagam / śakraṃ surādhirājānaṃ tanmukhāsaktalocanam // markp_1.28 // sa tenarṣivariṣṭhena dṛṣṭamātraḥ śacīpatiḥ / samuttasthau svakaṃ cāsmai dadāvāsanamādarāt // markp_1.29 // taṃ dṛṣṭvā balavṛtraghnamutthitaṃ tridaśāṅganāḥ / praṇemustāśca devarṣi vinayāvanatāḥ sthitāḥ // markp_1.30 // tābhirabhyarcitaḥ so 'tha upaviṣṭe śatakratau / yathārhaṃ kṛtasambhāṣaḥ kathāścakre manoramāḥ // markp_1.31 // śakra uvāca tataḥ kathāntare śakrastamuvāca mahāmunim / dehyājñāṃ nṛtyatāmāsāṃ tava yābhimateti vai // markp_1.32 // rambhā vā karkaśā vātha urvaśyatha tilottamā / ghṛtācī menakā vāpi yatra vā bhavato ruciḥ // markp_1.33 // etacchrutvā dvijaśreṣṭho vaco śakrasya nāradaḥ / vicintyāpsarasaḥ prāha vinayāvanatāḥ sthitāḥ // markp_1.34 // yuṣmākamiha sarvāsāṃ rūpaudāryaguṇādhikam / ātmānaṃ manyate yā tu sā nṛtyatu mamāgrataḥ // markp_1.35 // guṇarūpavihīnāyāḥ siddhirnāṭyasya nāsti vai / cārvadhiṣṭhānavannṛtyaṃ nṛtyamanyadviḍambanam // markp_1.36 // tadvākyasamakālaṃ ca ekaikāstā natāstataḥ / ahaṃ guṇādhikā na tvaṃ na tvaṃ cānyābravīdidam // markp_1.37 // mārkaṇḍeya uvāca tāsāṃ saṃbhramamālokya bhagavān pākaśāsanaḥ / pṛcchyatāṃ munirityāha vaktā yāṃ vo guṇādhikām // markp_1.38 // śakracchandānuyātābhiḥ pṛṣṭastābhiḥ sanāradaḥ / provāca yat tadā vākyaṃ jaimine tannibodha me // markp_1.39 // tapasyantaṃ nagendrasthaṃ yā vaḥ kṣobhayate balāt / durvāsasaṃ muniśreṣṭhaṃ tāṃ vo manye guṇādhikām // markp_1.40 // mārkaṇḍeya uvāca tasya tadvacanaṃ śrutvā sarvā vepatakandharāḥ / aśakyametadasmākamiti tāścakrire kathāḥ // markp_1.41 // tatrāpsarā vapurnāma munikṣobhaṇagarvitā / pratyuvācādya yāsyāmi yatrāsau saṃsthito muniḥ // markp_1.42 // adya taṃ dehayantāraṃ prayuktendriyavājinam / smaraśastragaladraśmiṃ kariṣyāmi kusārathim // markp_1.43 // brahmā janārdano vāpi yadi vā nīlalohitaḥ / tamapyadya kariṣyāmi kāmabāṇakṣatāntaram // markp_1.44 // ityuktvā prajagāmātha prāleyādriṃ vapustadā / munestapaḥ prabhāveṇa praśāntaśvāpadāśramam // markp_1.45 // sa puṃskokilamādhuryā yatrāste sa mahāmuniḥ / krośamātraṃ sthitā tasmādagāyata varāpsarāḥ // markp_1.46 // tadgītadhvanimākarṇya munirvismitamānasaḥ / jagāma tatra yatrāste sā bālā rucirānanā // markp_1.47 // tāṃ dṛṣṭvā cārusarvāṅgīṃ muniḥ saṃstabhya mānasam / kṣobhaṇāyāgatāṃ jñātvā kopāmarṣasanvitaḥ // markp_1.48 // uvācedaṃ tato vākyaṃ maharṣistāṃ mahātapāḥ // markp_1.49 // yasmādduḥ khārjitasyeha tapaso vidhnakāraṇāt / āgatāsi madonmatte mama duḥ khāya khecari // markp_1.50 // tasmāt suparṇagotre tvaṃ matkrodhakaluṣīkṛtā / janma prāpsyasi duṣprajñe yāvadvarṣāṇi ṣoḍaśa // markp_1.51 // nijarūpaṃ parityajya pakṣiṇīrūpadhāriṇī / catvāraste ca tanayā janiṣyante 'dhamāpsarāḥ // markp_1.52 // aprāpya teṣu ca prītiṃ śastrapūtā punardivi / vāsamāpsyasi vaktavyaṃ nottaraṃ te kathañcana // markp_1.53 // iti vacanamasahyaṃ kopasaṃraktadṛṣṭiś calakalabalayāṃ tāṃ māninīṃ śrāvayitvā / taralatarataraṅgāṃ gāṃ parityajya vipraḥ prathitaguṇagaṇaughāṃ saṃprayātāḥ khagaṅgām // markp_1.54 // iti śrīmārkaṇḍeyapurāṇe vapuśāpo nāma prathamo 'dhyāyaḥ dvitīyo 'dhyāyaḥ mārkaṇḍeya uvāca ariṣṭanemiputro 'bhūd garuḍo nāma pakṣirāṭ / garuḍasyābhavat putraḥ sampātiriti viśrutaḥ // markp_2.1 // tasyāpyāsīt sutaḥ śūraḥ supārśvo vāyuvikramaḥ / supārśvatanayaḥ kuntiḥ kuntiputraḥ pralolupaḥ // markp_2.2 // tasyāpi tanayāvāstāṃ kaṅkaḥ kandhara eva ca // markp_2.3 // kaṅkaḥ kailāsaśikhare vidyudrūpeti viśrutam / dadarśāmbujapatrākṣaṃ rākṣasaṃ dhanadānugam // markp_2.4 // āpānāsaktamamalastragdāmāmbaradhāriṇam / bhāryāsahāyamāsīnaṃ śilāpaṭṭe 'male śubhe // markp_2.5 // taddṛṣṭamātraṃ kaṅkena rakṣaḥ krodhasamanvitam / provāca kasmādāyātastvamito hyaṇḍajādhama // markp_2.6 // strīsannikarṣe tiṣṭhantaṃ kasmānmāmupasarpasi / naiṣa dharmaḥ subuddhīnāṃ mithoniṣpādyavastuṣu // markp_2.7 // kaṅka uvāca sādhāraṇo 'yaṃ śailendro yathā tava tathā mama / anyeṣāṃ caiva jantūnāṃ mamatā bhavato 'tra kā // markp_2.8 // mārkaṇḍeya uvāca bruvāṇamitthaṃ khaḍgena kaṅkaṃ cincheda rākṣasaḥ / kṣaratkṣatajabībhatsaṃ visphurantamacetanam // markp_2.9 // kaṅkaṃ vinihataṃ śrutvā kandharaḥ krodhamūrcchitaḥ / vidyudrūpavadhāyāśu manaścakre 'ṇḍajeśvaraḥ // markp_2.10 // sa gatvā śailaśikharaṃ kaṅko yatra hataḥ sthitaḥ / tasya saṃkalanaṃ cakre bhrāturjyeṣṭhasya khecaraḥ / kopāmarṣavivṛtākṣo nāgendra iva niḥ śvasan // markp_2.11 // jagāmātha sa yatrāste bhrātṛhā tasya rākṣasaḥ / pakṣavātena mahatā cālayan bhūdharān varān // markp_2.12 // vegāt payodajālāni vikṣipan kṣatajekṣaṇaḥ / kṣaṇāt kṣayitaśatruḥ sa pakṣābhyāṃ krāntabhūdharaḥ // markp_2.13 // pānāsaktamatiṃ tatra taṃ dadarśa niśācaram / ātāmravaktranayanaṃ hemaparyaṅkamāśritam // markp_2.14 // stragdāmāpūritaśikhaṃ haricandanabhūṣitam / ketakīgarbhapatrābhairdantairghoratarānanam // markp_2.15 // vāmorumāśritāṃ cāsya dadarśāyatalocanām / patnīṃ madanikāṃ nāma puṃskokilakalasvanām // markp_2.16 // tato roṣaparītātmā kandharaḥ kandarasthitam / tamuvāca suduṣṭātmannehi yudhyasva vai mayā // markp_2.17 // yasmājjeṣṭho mama bhrātā viśrabdho ghātatastvayā / tasmāttvāṃ madasaṃsaktaṃ nayiṣye yamasādanam // markp_2.18 // viśvastaghātināṃ lokā ye ca strībālaghātinām / yāsyase nirayān sarvāṃstāṃstvamadya mayā hataḥ // markp_2.19 // mārkaṇḍeya uvāca ityevaṃ patagendreṇa proktaṃ strīsannidhau tadā / rakṣaḥ krodhasamāviṣṭaṃ pratyabhāṣata pakṣiṇam // markp_2.20 // yadi te nihato bhrātā pauruṣaṃ taddhi darśitam / tvāmapyadya haniṣye 'haṃ khaḍgenānena khecara // markp_2.21 // tiṣṭha kṣaṇaṃ nātra jīvan patagādhama yāsyasi / ityuktvāñjanapuñjābhaṃ vimalaṃ khaḍgamādade // markp_2.22 // tataḥ patagarājasya yakṣādhipabhaṭasya ca / babhūva yuddhamatulaṃ yathā garuḍa-śakrayoḥ // markp_2.23 // tataḥ sa rākṣasaḥ krodhāt khaḍgamāvidhya vegavat / cikṣepa patagendrāya nirvāṇāṅgāravarcasam // markp_2.24 // patagendraśca taṃ khaḍgaṅkiñcidutplutya bhūtalāt / vaktreṇa jagrāha tadā garuḍaḥ pannagaṃ yathā // markp_2.25 // vaktrapādatalairbhaṅktvā cakre kṣobhamathātulam / tasmin bhagne tataḥ khaḍge bāhuyuddhamavartata // markp_2.26 // tataḥ patagarājena vakṣasyākramya rākṣasaḥ / hasta-pāda-karairāśu śirasā ca viyojitaḥ // markp_2.27 // tasmin vinihate sā strī khagaṃ śaraṇamabhyagāt / kiñcit saṃjātasaṃtrāsā prāha bhāryā bhavāmi te // markp_2.28 // tāmādāya khagaśreṣṭhaḥ svakaṃ gṛhamagāt punaḥ / gatvā sa niṣkṛtiṃ bhrāturvidyudrupanipātanāt // markp_2.29 // kandharasya ca sā veśma prāpyecchārūpadhāriṇī / menakātanayā subhrūḥ sauparṇaṃ rūpamādade // markp_2.30 // tasyāṃ sa janayāmāsa tārkṣoṃ nāma sutāṃ tadā / muniśāpāgnivipluṣṭāṃ vapumapsarasāṃ varām / tasyā nāma tadā cakre tārkṣomiti vihaṅgamaḥ // markp_2.31 // mandapālasutāścāsaṃścatvāro 'mitabuddhayaḥ / jaritāriprabhṛtayo droṇāntā dvijasattamāḥ // markp_2.32 // teṣāṃ jaghanyo dharmātmā vedavedāṅgapāragaḥ / upayeme sa tāṃ tārkṣoṃ kandharānumate śubhām // markp_2.33 // kasyacittvatha kālasya tārkṣo garbhamavāpa ha / saptapakṣāhite garbhe kurukṣetraṃ jagāma sā // markp_2.34 // kuru-pāṇḍavayoryuddhe vartamāne sudāruṇe / bhāvitvāccaiva kāryasya raṇamadhye viveśa sā // markp_2.35 // tatrāpaśyat tadā yuddhaṃ bhagadattakirīṭinoḥ / nirantaraṃ śarairāsīdākāśaṃ śalabhairiva // markp_2.36 // pārthakodaṇḍanirmuktamāsannamativegavat / tasyā bhallamahiśyāmaṃ tvacaṃ ciccheda jāṭharīm // markp_2.37 // bhinne koṣṭhe śasāṅkābhaṃ bhūmāvaṇḍacatuṣṭayam / āyuṣaḥ sāvaśeṣatvāt tūlarāśāvivāpatat // markp_2.38 // tatpātasamakālaṃ ca supratīkādgajottamāt / papāta mahatī ghaṣṭā bāṇasaṃchinnabandhanā // markp_2.39 // samaṃ samantāt prāptā tu nirbhinnadharaṇītalā / chādayantī khagāṇḍāni sthitāni piśitopari // markp_2.40 // hate ca tasmin nṛpatau bhagadatte nareśvare / bahūnyahānyabhūdyuddhaṃ kurupāṇḍavasainyayoḥ // markp_2.41 // vṛtte yuddhe dharmaputre gate śāntanavāntikam / bhīṣmasya gadato 'śeṣān śrotuṃ dharmān mahātmanaḥ // markp_2.42 // ghaṣṭāgatāni tiṣṭhanti yatrāṇḍāni dvijottama / ājagāma tamuddeśaṃ śamīko nāma saṃyamī // markp_2.43 // sa tatra śabdamaśṛṇoccicīkucīti vāśatām / bālyādasphuṭavākyānāṃ vijñāne 'pi pare sati // markp_2.44 // atharṣiḥ śiṣyasahito ghaṣṭāmutpāṭya vismitaḥ / amātṛpitṛpakṣāṇi śiśukāni dadarśa ha // markp_2.45 // tāni tatra tathā bhūmau śamīko bhagavān muniḥ / dṛṣṭvā sa vismayāviṣṭaḥ provācānugatān dvijān // markp_2.46 // samyaguktaṃ dvijāgyreṇa śukreṇośanasā svayam / palāyanaparaṃ dṛṣṭvā daityasainyaṃ surārditam // markp_2.47 // na gantavyaṃ nivartadhvaṃ kasmād vrajatha kātarāḥ / utsṛjya śauryayaśasī kva gatā na mariṣyatha // markp_2.48 // naśyato yudhyato vāpi tāvadbhavati jīvitam / yāvaddhātāsṛjat pūrvaṃ na yāvanmanasepsitam // markp_2.49 // eke mriyante svagṛhe palāyanto 'pare janāḥ / bhuñjanto 'nnaṃ tathaivāpaḥ pibanto nidhanaṃ gatāḥ // markp_2.50 // vilāsinastathaivānye kāmayānā nirāmayāḥ / avikṣatāṅgāḥ śastraiśca pretarājavaśaṅgatāḥ // markp_2.51 // anye tapasyabhiratā nītāḥ pretanṛpānugaiḥ / yogābhyāse ratāścānye naiva prāpuramṛtyutām // markp_2.52 // śambarāya purā kṣiptaṃ vajraṃ kuliśapāṇinā / hṛdaye 'bhihatastena tathāpi na mṛto 'suraḥ // markp_2.53 // tenaiva khalu vajreṇa tenainendreṇa dānavāḥ / prāpte kāle hatā daityāstatkṣaṇānnidhanaṃ gatāḥ // markp_2.54 // viditvaivaṃ na santrāsaḥ kartavyo vinivartate / tato nivṛttāste daityāstyaktvā maraṇajaṃ bhayam // markp_2.55 // iti śukravacaḥ satyaṃ kṛtamebhiḥ khagottamaiḥ / ye yuddhe 'pi na samprāptāḥ pañcatvamatimānuṣe // markp_2.56 // kvāṇāḍānāṃ patanaṃ viprāḥ kva ghaṇṭāpatanaṃ samam / kva ca māṃsa-vasā-raktairbhūmerāstaraṇakriyāḥ // markp_2.57 // ke 'pyete sarvathā viprā naite sāmānyapakṣiṇaḥ / daivānukūlatā loke mahābhāgyapradarśinī // markp_2.58 // evamuktvā sa tān vīkṣya punarvacanamabravīt / nivartatāśramaṃ yāta gṛhītvā pakṣibālakān // markp_2.59 // mārjārākhubhayaṃ yatra naiṣāmaṇḍajajanmanām / śyenato nakulādvāpi sthāpyantāṃ tatra pakṣiṇaḥ // markp_2.60 // dvijāḥ kiṃ vātiyatnena māryante karmabhiḥ svakaiḥ / rakṣyante cākhilā jīvā yathaite pakṣibālakāḥ // markp_2.61 // tathāpi yatnaḥ kartavyo naraiḥ sarveṣu karmasu / kurvan puruṣakārantu vācyatāṃ yāti no satām // markp_2.62 // iti munivaracoditāstataste munitanayāḥ parigṛhya pakṣiṇastān / taruviṭapasamāśritālisaṅghaṃ yayuratha tāpasaramyamāśramaṃ svam // markp_2.63 // sa cāpi vanyaṃ manasābhikāmitaṃ pragṛhya mūlaṃ kusumaṃ phalaṃ kuśān / cakāra cakrāyudha-rudra-vedhasāṃ surendra-vaivasvataḥ jātavedasām // markp_2.64 // apāmpatergoṣpativittarakṣiṇoḥ samīraṇasyāpi tathā dvijottamāḥ / dhāturvidhātustvatha vaiśvadevikāḥ śrutiprayuktā vivadhāstu satkriyāḥ // markp_2.65 // iti śrīmārkaṇḍeyapurāṇe caṭakotpattirnāma dvitīyo 'dhyāyaḥ tṛtīyo 'dhyāyaḥ mārkaṇḍeya uvāca ahanyahani viprendra sa teṣāṃ munisattamaḥ / cakārāhārapayasā tathā guptyā ca poṣaṇam // markp_3.1 // māsamātreṇa jagmuste bhānoḥ syandanavartmani / kautūhalavilolākṣairdṛṣṭā munikumārakaiḥ // markp_3.2 // dṛṣṭvā mahīṃ sanagarāṃ sāmbhonidhisaridvarām / rathacakrapramāṇāṃ te punarāśramamāgatāḥ // markp_3.3 // śramaklāntāntarātmāno mahātmāno viyonijāḥ / jñānañca prakaṭībhūtaṃ tatra teṣāṃ prabhāvataḥ // markp_3.4 // ṛṣeḥ śiṣyānukampārthaṃ vadato dharmaniścayam / kṛtvā pradakṣiṇaṃ sarve caraṇāvabhyavādayan // markp_3.5 // ūcuśca maraṇādghorānmokṣitāḥ smastvayā mune / āvāsa-bhakṣya-payasāṃ tvaṃ no dātā pitā guruḥ // markp_3.6 // garbhasthānāṃ mṛtā mātā pitrā naivāpi pālitāḥ / tvayā no jīvitaṃ dattaṃ śiśavo yena rakṣitāḥ // markp_3.7 // kṣitāvakṣatatejāstvaṃ kṛmīṇāmiva śuṣyatām / gajaghaṇṭāṃ samutpāṭya kṛtavān duḥ kharecanam // markp_3.8 // kathaṃ vardheyurabalāḥ khasthān drakṣyāmyahaṃ kadā / kadā bhūmerdrumaṃ prāptān drakṣye vṛkṣāntaraṃ gatān // markp_3.9 // kadā me sahajā kāntiḥ pāṃśunā nāśameṣyati / eṣāṃ pakṣānilotthena matsamīpavicāriṇām // markp_3.10 // iti cintayatā tāta bhavatā pratipālitāḥ / te sāmprataṃ pravṛddhāḥ smaḥ prabuddhāḥ karavāma kim // markp_3.11 // ityṛṣirvacanaṃ teṣāṃ śrutvā saṃskāravat sphuṭam / śiṣyaiḥ parivṛtaḥ sarvaiḥ saha putreṇa śṛṅgiṇā // markp_3.12 // kautūhalaparo bhūtvā romāñcapaṭasaṃvṛtaḥ / uvāca tattvato brūta pravṛtteḥ kāraṇaṃ giraḥ // markp_3.13 // kasya śāpādiyaṃ prāptā bhavadbhirvikriyā parā / rūpasya vacasaścaiva tanme vaktumīhārhatha // markp_3.14 // pakṣiṇa ūcuḥ vipulasvāniti khyātaḥ prāgāsīnmunisattamaḥ / tasya putradvayaṃ jajñe sukṛṣastumburustathā // markp_3.15 // sukṛṣasya vayaṃ putrāścatvāraḥ saṃyatātmanaḥ / tasyarṣervinayācārabhaktinamrāḥ sadaiva hi // markp_3.16 // tapaścaraṇasaktasya śāsyamānendriyasya ca / yathābhimatamasmābhistadā tasyopapāditam // markp_3.17 // samitpuṣpādikaṃ sarvaṃ yaccaivābhyavahārikam / evaṃ tatrātha vasatāṃ tasyāsmākañca kānane // markp_3.18 // ājagāma mahāvarṣmā bhagnapakṣo jarānvitaḥ / ātāmranetraḥ strastātmā pakṣī bhūtvā sureśvaraḥ // markp_3.19 // satya-śauca-kṣamācāramatīvodāramānasam / jijñāsustamṛṣiśreṣṭhamasmacchāpabhavāya ca // markp_3.20 // pakṣyuvāca dvijendra māṃ kṣudhāviṣṭaṃ paritrātumihārhasi / bhakṣaṇārtho mahābhāga gatirbhava mamātulā // markp_3.21 // vindhyasya śikhare tiṣṭhan patripatreritena vai / patito 'smi mahābhāga śvasanenātiraṃhasā // markp_3.22 // so 'haṃ mohasamāviṣṭo bhūmau saptāhamasmṛtiḥ / sthitastatrāṣṭamenāhnā cetanāṃ prāptavānaham // markp_3.23 // prāptacetāḥ kṣudhāviṣṭo bhavantaṃ śaraṇaṃ gataḥ / bhakṣyārtho vigatānando dūyamānena cetasā // markp_3.24 // tat kuruṣvāmalamate mattrāṇāyācalāṃ matim / prayaccha bhakṣyaṃ viprarṣe prāṇayātrākṣamaṃ mama // markp_3.25 // sa evamuktaḥ provāca tamindraṃ pakṣirūpiṇam / prāṇasandhāraṇārthāya dāsye bhakṣyaṃ tavepsitam // markp_3.26 // ityuktvā punarapyenamapṛcchat sa dvijottamaḥ / āhāraḥ kastavārthāya upakalpyo bhavenmayā / sa cāha naramāṃsena tṛptirbhavati me parā // markp_3.27 // ṛṣiruvāca kaumāraṃ te vyatikrāntamatītaṃ yauvanañca te / vayasaḥ pariṇāmaste vartate nūnamaṇḍaja // markp_3.28 // yasmin narāṇāṃ sarveṣāmaśeṣecchā nivartate / sa kasmād vṛddhabhāve 'pi sunṛśaṃsātmako bhavān // markp_3.29 // kva mānuṣasya piśitaṃ kva vayaścaramaṃ tava / sarvathā duṣṭabhāvānāṃ praśamo nopapadyate // markp_3.30 // athavā kiṃ mayaitena proktenāsti prayojanam / pratiśrutya sadā deyamiti no bhāvitaṃ manaḥ // markp_3.31 // ityuktvā taṃ sa viprendrastatheti kṛtaniścayaḥ / śīghramasmān samāhūya guṇato 'nupraśasya ca // markp_3.32 // uvāca kṣubdhahṛdayo munirvākyaṃ suniṣṭhuram / vinayāvanatān sarvān bhaktiyuktān kṛtāñjalīn // markp_3.33 // kṛtātmāno dvijaśreṣṭhā ṛṇairyuktā mayā saha / jātaṃ śreṣṭhamapatyaṃ vo yūyaṃ mama yathā dvijāḥ // markp_3.34 // guruḥ pūjyo yadi mato bhavatāṃ paramaḥ pitā / tataḥ kuruta me vākyaṃ nirvyalīkena cetasā // markp_3.35 // tadvākyasamakālañca proktamasmābhirādṛtaiḥ / yadvakṣyati bhavāṃstadvai kṛtamevāvadhāryatām // markp_3.36 // ṛṣiruvāca māmeṣa śaraṇaṃ prāpto vihagaḥ kṣuttṛṣānvitaḥ / yuṣmanmāṃsena yenāsya kṣaṇaṃ tṛptirbhaveta vai // markp_3.37 // tṛṣṇākṣayañca raktena tathā śīghnaṃ vidhīyatām / tato vayaṃ pravyathitāḥ prakampodbhūtasādhvasāḥ / kaṣṭaṃ kaṣṭamiti procya naitat kurmeti cābruvan // markp_3.38 // kathaṃ paraśarīrasya hetordehaṃ svakaṃ budhaḥ / vināśayed ghātayedvā yathā hyātmā tathā sutaḥ // markp_3.39 // pitṛ-deva-manuṣyāṇāṃ yānyuktāni ṛṇāni vai / tānyapākurute putro na śarīrapradaḥ sutaḥ // markp_3.40 // tasmānnaitat kariṣyāmo nī cīrṇaṃ yat purātanaiḥ / jīvan bhadrāṇyavāpnoti jīvan puṇyaṃ karoti ca // markp_3.41 // mṛtasya dehanāśaśca dharmādyuparatistathā / ātmānaṃ sarvato rakṣyamāhurdharmavido janāḥ // markp_3.42 // itthaṃ śrutvā vaco 'smākaṃ muniḥ krodhādiva jvalan / provāca punarapyasmān nirdahanniva locanaiḥ // markp_3.43 // pratijñātaṃ vaco mahyaṃ yasmānnaitat kariṣyatha / tasmānmacchāpanirdagdhāstiryagyonau prayāsyatha // markp_3.44 // evamuktvā tadā so 'smāstaṃ vihaṅgamathābravīt / antyeṣṭimātmanaḥ kṛtvā śāstrataścaurdhvadehikam // markp_3.45 // bhakṣayasva suviśrabdhau māmatra dvijasattama / āhārīkṛtametat te mayā dehamihātmanaḥ // markp_3.46 // etāvadeva viprasya brāhmaṇatvaṃ pracakṣyate / yāvat patagajātyagraya svasatyaparipālanam // markp_3.47 // na yajñairdakṣiṇāvadbhistat puṇyaṃ prāpyate mahat / karmaṇānyena vā viprairyat satyaparipālanāt // markp_3.48 // ityṛṣervacanaṃ śrutvā so 'ntarvismayanirbharaḥ / pratyuvāca muniṃ śakraḥ pakṣirūpadharastadā // markp_3.49 // yogamāsthāya viprendra tyajedaṃ svaṃ kalevaram / jīvajjantuṃ hi viprendra na bhakṣāmi kadācana // markp_3.50 // tasmaitadvacanaṃ śrutvā yogayukto 'bhavanmuniḥ / taṃ tasya niścayaṃ jñātvā śakro 'pyāha svadehabhṛt // markp_3.51 // bho bho viprendra budhyasva buddhyā bodhyaṃ budhātmaka / jijñāsārthaṃ mayāyaṃ te aparādhaḥ kṛto 'nagha // markp_3.52 // tat kṣamasvāmalamate kā cecchā kriyatāṃ tava / pālanāt satyavākyasya prītirme paramā tvayi // markp_3.53 // adyaprabhṛti te jñānamaindraṃ prādurbhaviṣyati / tapasyatha tathā dharme na te vighno bhaviṣyati // markp_3.54 // ityuktvā tu gate śakre pitā kopasamanvitaḥ / praṇamya śirasāsmābhiridamukto mahāmuniḥ // markp_3.55 // bibhyatāṃ maraṇāt tāta tvamasmākaṃ mahāmate / kṣantumarhasi dīnānāṃ jīvitapriyatā hi naḥ // markp_3.56 // tvagasthimāṃsasaṅghāte pūyaśoṇitapūrite / kartavyā na ratiryatra tatrāsmākamiyaṃ ratiḥ // markp_3.57 // śrūyatāṃ ca mahābhāga yathā loko vimuhyati / kāmakrodhādibhirdeṣairavaśaḥ prabalāribhiḥ // markp_3.58 // prajñāprākārasaṃyuktamasthisthūṇaṃ paraṃ mahat / carmabhittimahārodhaṃ māṃsaśoṇitalepanam // markp_3.59 // navadvāraṃ mahāyāmaṃ sarvataḥ snāyuveṣṭitam / nṛpaśca puruṣastatra cetanāvānavasthitaḥ // markp_3.60 // mantriṇau tasya buddhiśca manaścaiva virodhinau / yatete vairanāśāya tāvubhāvitaretaram // markp_3.61 // nṛpasya tasya catvāro nāśamicchanti vidviṣaḥ / kāmaḥ krodhastathā lobho mohaścānyastathā ripuḥ // markp_3.62 // yadā tu sa nṛpastāni dvārāṇyāvṛtya tiṣṭhati / sadā susthabalaścaiva nirātaṅkaśca jāyate // markp_3.63 // jātānurāgo bhavati śatrubhirnābhibhūyate // markp_3.64 // yadā tu sarvadvārāṇi vivṛtāni sa muñcati / rāgo nāma tadā śatrurnetrādidvāramṛcchati // markp_3.65 // sarvavyāpī mahāyāmaḥ pañcadvārapraveśanaḥ / tasyānumārgaṃ viśati tadvai ghoraṃ riputrayam // markp_3.66 // praviśyātha sa vai tatra dvārairindriyasaṃjñakaiḥ / rāgaḥ śaṃśleṣamāyāti manasā ca sahetaraiḥ // markp_3.67 // indriyāṇi manaścaiva vaśe kṛtvā durāsadaḥ / dvārāṇi ca vaśe kṛtvā prākāraṃ nāśayatyatha // markp_3.68 // manastasyāśritaṃ dṛṣṭvā buddhirnaśyati tatkṣaṇāt / amātyarahitastatra pauravargojjhitastathā // markp_3.69 // ripubhirlabdhavivaraḥ sa nṛpo nāśamṛcchati / evaṃ rāgastathā moho lobhaḥ krodhastathaiva ca // markp_3.70 // pravartante durātmāno manuṣyasmṛtināśakāḥ / rāgāttu krodhaḥ prabhavati krodhāllobho 'bhijāyate // markp_3.71 // lobhādbhavati saṃmohaḥ saṃmohāt smṛtivibhramaḥ / smṛtibhraṃśād buddhināśo buddhināśāt praṇaśyati // markp_3.72 // evaṃ praṇaṣṭabuddhīnāṃ rāgalobhānuvartinām / jīvite ca salobhānāṃ prasādaṃ kuru sattama // markp_3.73 // yo 'yaṃ śāpo bhagavatā dattaḥ sa na bhavet tathā / na tāmasīṃ gatiṃ kaṣṭāṃ vrajema munisattama // markp_3.74 // yanmayoktaṃ na tanmithyā bhaviṣyati kadācana / na me vāganṛtaṃ prāha yāvadadyeti putrakāḥ // markp_3.75 // daivamatra paraṃ manye dhik pauruṣamanarthakam / akāryaṃ kārito yena balādahamacintitam // markp_3.76 // yasmācca yuṣmābhirahaṃ praṇipatya prasāditaḥ / tasmāt tiryaktvamāpannāḥ paraṃ jñānamavāpsyatha // markp_3.77 // jñānadarśitamārgāśca nirdhūtakleśakalmaṣāḥ / matprasādādasandigdhāḥ parāṃ siddhimavāpsyatha // markp_3.78 // evaṃ śaptāḥ sma bhagavan pitrā daivavaśāt purā / tataḥ kālena mahatā yonyantaramupāgatāḥ // markp_3.79 // jātāśca raṇamadhye vai bhavatā paripālitāḥ / vayamitthaṃ dvijaśreṣṭha khagatvaṃ samupāgatāḥ / nāstyasāviha saṃsāre yo na diṣṭena bādhyate // markp_3.80 // mārkaṇḍeya uvāca iti teṣāṃ vacaḥ śrutvā śamīko bhagavān muniḥ / pratyuvāca mahābhāgaḥ samīpasthāyino dvijān // markp_3.81 // pūrvameva mayā proktaṃ bhavatāṃ sannidhāvidam / sāmānyapakṣiṇo naite ke 'pyete dvijasattamāḥ / ye yuddhe 'pi na samprāptāḥ pañcatvamatimānuṣe // markp_3.82 // tataḥ prītimatā tena te 'nujñātā mahātmanā / jagmuḥ śikhariṇāṃ śreṣṭaṃ vindhyaṃ drumalatāyutam // markp_3.83 // yāvadadya sthitāstasminnacale dharmapakṣiṇaḥ / tapaḥ svādhyāyaniratāḥ samādhau kṛtaniścayāḥ // markp_3.84 // iti munivaralabdhasatkriyāste munitanayā vihagatvamabhyupetāḥ / girivaragahane 'tipuṇyatoye yatamanaso nivasanti vindhyapṛṣṭhe // markp_3.85 // iti śrīmārkaṇḍeyapurāṇe vindhyaprāptirnāma tṛtīyo 'dhyāyaḥ caturtho 'dhyāyaḥ mārkaṇḍeya uvāca evaṃ te droṇatanayāḥ pakṣiṇo jñānino 'bhavan / vasanti hyacale vindhye tānupāsva ca pṛccha ca // markp_4.1 // ityṛṣervacanaṃ śrutvā mārkaṇḍeyasya jaiminiḥ / jagāma vindhyaśikharaṃ yatra te dharmapakṣiṇaḥ // markp_4.2 // tannagāsannabhūtaśca śuśrāṭha paṭhatāṃ dhvanim / śrutvā ca vismayāviṣṭaścintayāmāsa jaiminiḥ // markp_4.3 // sthānasauṣṭhavasampannaṃ jitaśvāsamaviśramam / vispaṣṭamapadoṣañca paṭhyate dvijasattamaiḥ // markp_4.4 // viyonimapi samprāptānetān munikumārakān / citrametadahaṃ manye na jahāti sarasvatī // markp_4.5 // bandhuvargastathā mitraṃ yacceṣṭamaparaṃ gṛhe / tyaktvā gacchati tatsarvaṃ na jahāti sarasvatī // markp_4.6 // iti sañcintayanneva viveśa girikandaram / praviśya ca dadarśāsau śilāpaṭṭagātān dvijān // markp_4.7 // paṭhatastān samālokya mukhadoṣavivarjitān / so 'tha śokena harṣeṇa sarvānevābhyabhāṣata // markp_4.8 // svastyastu vo dvijaśreṣṭhā jaiminiṃ māṃ nibodhata / vyāsaśiṣyamanuprāptaṃ bhavatāṃ darśanotsukam // markp_4.9 // manyurna khalu kartavyo yat pitrātīva manyunā / śaptāḥ khagatvamāpannāḥ sarvathā diṣṭameva tat // markp_4.10 // sphītadravye kule kecijjātāḥ kila manasvinaḥ / dravyanāśe dvijendrāste śabareṇa susāntvitāḥ // markp_4.11 // dattvā yācanti puruṣā hatvā vadhyanti cāpare / pātayitvā ca pātyante ta eva tapasaḥ kṣayāt // markp_4.12 // etaddṛṣṭaṃ subahuśo viparītaṃ tathā mayā / bhāvābhāvasamucchedairajastraṃ vyākulaṃ jagat // markp_4.13 // iti sañcintya manasā na śokaṃ kartumarhatha / jñānasya phalametāvacchokaharṣairadhṛṣyatā // markp_4.14 // tataste jaiminiṃ sarve pādyārghyābhyāmapūjayan / anāmayañca papracchuḥ praṇipatya mahāmunim // markp_4.15 // athocuḥ khagamāḥ sarve vyāsaśiṣyaṃ taponidhim / sukhopaviṣṭaṃ viśrāntaṃ pakṣānilahataklamam // markp_4.16 // pakṣiṇa ūcuḥ adya naḥ saphalaṃ janma jīvitañca sujīvitam / yat paśyāmaḥ surairvandyaṃ tava pādāmbujadvayam // markp_4.17 // pitṛkopāgnirudbhūto yo no deheṣu vartate / so 'dya śāntiṃ gato vipra yuṣmaddarśanavāriṇā // markp_4.18 // kaccit te kuśalaṃ brahmannāśrame mṛgapakṣiṣu / vṛkṣeṣvatha latā-gulma-tvaksāra-tṛṇajātiṣu // markp_4.19 // athavā naitaduktaṃ hi samyagasmābhirādṛtaiḥ / bhavatā saṅgamo yeṣāṃ teṣāmakuśalaṃ kutaḥ // markp_4.20 // prasādañca kuruṣvātra brūhyāgamanakāraṇam / devānāmiva saṃsargo bhavato 'bhyudayo mahān / kenāsmadbhāgyaguruṇa ānīto dṛṣṭigocaram // markp_4.21 // jaiminiruvāca śrūyatāṃ dvijaśārdūlāḥ kāraṇaṃ yena kandaram / vindhyasyehāgato ramyaṃ revāvārikaṇokṣitam / sandehān bhārate śāstre tān praṣṭuṃ gatavānaham // markp_4.22 // mārkaṇḍeyaṃ mahātmānaṃ pūrvaṃ bhṛgukulodvaham / tamahaṃ pṛṣṭavān prāpya sandehān bharataṃ prati // markp_4.23 // sa ca pṛṣṭo mayā prāha santi vindhye mahācale / droṇaputrā mahātmānaste vakṣmantyarthavistaram // markp_4.24 // tadvākyayoditaścemamāgato 'haṃ mahāgirim / tacchṛṇudhvamaśeṣeṇa śrutvā vyākhyātumarhatha // markp_4.25 // pakṣiṇa ūcuḥ viṣaye sati vakṣyāmo nirviśaṅkaḥ śṛṇuṣva tat / kathaṃ tanna vadiṣyāmo yadasmadbuddhigocaram // markp_4.26 // caturṣvapi hi vedeṣu dharmaśāstreṣu caiva hi / samasteṣu tathāṅgeṣu yaccānyadvedasaṃmitam // markp_4.27 // eteṣu gocaro 'smākaṃ buddherbrāhmaṇasattama / pratijñāntu samāroḍhuṃ tathāpi nahi śaknumaḥ // markp_4.28 // tasmādvadasva viśrabdhaṃ sandigdhaṃ yadvi bhārate / vakṣyāmastava dharmajña na cenmoho bhaviṣyati // markp_4.29 // jaiminiruvāca sandigdhānīha vastūni bhārataṃ prati yāni me / śṛṇudhvamamalāstāni śrutvā vyākhyātumarhatha // markp_4.30 // kasmānmānuṣatāṃ prāpto nirguṇo 'pi janārdanaḥ / vāsudevo 'khilādhāraḥ sarvakāraṇakāraṇam // markp_4.31 // kasmācca pāṇḍuputrāṇāmekā sā drupadātmajā / pañcānāṃ mahiṣī kṛṣṇā sumāhanatra saṃśayaḥ // markp_4.32 // bheṣajaṃ brahmahatyāyā baladevo mahābalaḥ / tīrthayātrāprasaṅgena kasmāccakre halāyudhaḥ // markp_4.33 // kathaṃ ca draupadeyāste 'kṛtadārā mahārathāḥ / pāṇḍunāthā mahātmāno vadhamāpuranāthavat // markp_4.34 // etat sarvaṃ kathyatāṃ me sandigdhaṃ bhārataṃ prati / kṛtārthohaṃ sukhaṃ yena gaccheyaṃ nijamāśramam // markp_4.35 // pakṣiṇa ūcuḥ namaskṛtya sureśāya viṣṇave prabhaviṣṇave / puruṣāyāprameyāya śāśvatāyāvyayāya ca // markp_4.36 // caturvyūhātmane tasmai triguṇāyāguṇāya ca / variṣṭhāya gariṣṭhāya vareṣyāyāmṛtāya ca // markp_4.37 // yasmādaṇutaraṃ nāsti yasmānnāsti bṛhattaram / yena viśvamidaṃ vyāptamajena jagadādinā // markp_4.38 // āvirbhāva-tirobhāva-dṛṣṭādṛṣṭa-vilakṣaṇam / vadanti yad sṛṣṭamidaṃ tathaivānte ca saṃhṛtam // markp_4.39 // brahmaṇe cādidevāya namaskṛtya samādhinā / ṛksāmānyudgiran vaktrairyaḥ punāti jagattrayam // markp_4.40 // praṇipatya tatheśānamekabāṇavinirjitaiḥ / yasyāsuragaṇairyajñā vilupyante na yajvinām // markp_4.41 // pravakṣyāmo mataṃ kṛtsnaṃ vyāsasyādbhutakarmaṇaḥ / yena bhāratamuddiśya dharmādyāḥ prakaṭīkṛtāḥ // markp_4.42 // āpo nārā iti proktā munibhistattvadarśibhiḥ / ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ // markp_4.43 // sa devo bhagavān sarvaṃ vyāpya nārāyaṇo vibhuḥ / caturdhā saṃsthito brahman saguṇo nirguṇastathā // markp_4.44 // ekā mūrtiranirdeśyā śuklāṃ paśyanti tāṃ budhāḥ / jvālāmāloparuddhāṅgī niṣṭhā sā yogināṃ parā // markp_4.45 // dūrasthā cāntikasthā ca vijñeyā sā guṇātigā / vāsudevābhidhānāsau nirmamatvena dṛśyate // markp_4.46 // rūpavarṇādayastasyā na bhāvāḥ kalpanāmayāḥ / astyeva sā sadā śuddhā supratiṣṭhaikarūpiṇī // markp_4.47 // dvitīyā pṛthivīṃ mūdrghnā śeṣākhyā dhārayatyadhaḥ / tāmasī sā samākhyātā tiryaktvaṃ samupāśritā // markp_4.48 // tṛtīyā karma kurute prajāpālanatatparā / sattvodriktā tu sā jñeyā dharmasaṃsthānakāriṇī // markp_4.49 // caturtho jalamadhyasthā śete pannagatalpagā / rajastasyā guṇaḥ sargaṃ sā karoti sadaiva hi // markp_4.50 // yā tṛtīyā harermūrtiḥ prajāpālanatatparā / sā tu dharmavyavasthānaṃ karoti niyataṃ bhuvi // markp_4.51 // proddhūtānasurān hanti dharmavicchittikāriṇaḥ / pāti devān sataścānyān dharmarakṣāparāyaṇān // markp_4.52 // yadā yadā hi dharmasya glānirbhavati jaimine / abhyutthānamadharmasya tadātmānaṃ sṛjatyasau // markp_4.53 // bhūtvā purā varāheṇa tuṇḍenāpo nirasya ca / ekayā daṃṣṭrayotkhātā nalinīva vasundharā // markp_4.54 // kṛtvā nṛsiṃharūpañca hiraṇyakaśipurhataḥ / vipracittimukhāścānye dānavā vinipātitāḥ // markp_4.55 // vāmanādīṃstathaivānyān na saṃkhyātumihotsahe / avatārāśca tasyeha māthuraḥ sāmprataṃ tvayam // markp_4.56 // iti sā sāttvikī mūrtiravatārān karoti vai / pradyumneti ca sā khyātā rakṣākarmaṇyavasthitā // markp_4.57 // devatve 'tha manuṣyatve tiryagyonau ca saṃsthitā / gṛhṇāti tatsvabhāvaṃ ca vāsudevecchayā sadā // markp_4.58 // ityetat te samākhyātaṃ kṛtakṛtyo 'pi yatprabhuḥ / mānuṣatvaṃ gato viṣṇuḥ śṛṇuṣvāsyottaraṃ punaḥ // markp_4.59 // iti śrīmārkaṇḍeyapurāṇe caturvyūhāvatāro nāma dvitīyo 'dhyāyaḥ pañcamo 'dhyāyaḥ pakṣiṇa ūcuḥ tvaṣṭṛputre hate pūrvaṃ brahmannindrasya tejasaḥ / brahmahatyābhibhūtasya parā hānirajāyata // markp_5.1 // taddhamaṃ praviveśātha śākratejo 'pacārataḥ / nistejāścābhavacchakro dharme tejasi nirgate // markp_5.2 // tataḥ putraṃ hataṃ śrutvā tvaṣṭā kruddhaḥ prajāpatiḥ / avaluñcya jaṭāmekāmidaṃ vacanamabravīt // markp_5.3 // adya paśyantu me vīryaṃ trayo lokāḥ sadevatāḥ / sa ca paśyatu durbuddhirbrahmahā pākaśāsanaḥ // markp_5.4 // svakarmābhirato yena matsuto vinapātitaḥ / ityuktvā koparaktākṣo jaṭāmagnau juhāva tām // markp_5.5 // tato vṛtraḥ samuttasthau jvālāmālī mahāsuraḥ / mahākāyo mahādaṃṣṭro bhinnāñjanacayaprabhaḥ // markp_5.6 // indraśatrurameyātmā tvaṣṭṛtejopabṛṃhitaḥ / ahanyahani so 'vardhadiṣupātaṃ mahābalaḥ // markp_5.7 // vadhāya cātmano dṛṣṭvā vṛtraṃ śakro mahāsuram / preṣayāmāsa saptarṣon sandhimicchan bhayāturaḥ // markp_5.8 // sakhyañcakrustatastasya vṛtreṇa samayāṃstathā / ṛṣayaḥ prītamanasaḥ sarvabhūtahite ratāḥ // markp_5.9 // samayasthitimullaṅghya yadā śakreṇa ghātitaḥ / vṛtro hatyābhibhūtasya tadā balamaśīryata // markp_5.10 // tacchakradehavibhraṣṭaṃ balaṃ mārutamāviśat / sarvavyāpinamavyaktaṃ balasyaivādhidaivatam // markp_5.11 // ahalyāñca yadā śakro gautamaṃ rūpamāsthitaḥ / dharṣayāmāsa devendrastadā rūpamahīyata // markp_5.12 // aṅgapratyaṅgalāvaṇyaṃ yadatīva manoram / vihāya duṣṭaṃ devendraṃ nāsatyāvagamat tataḥ // markp_5.13 // dharmeṇa tejasā tyaktaṃ balahīnamarūpiṇam / jñātvā sureśaṃ daiteyāstajjaye cakrurudyamam // markp_5.14 // rājñāmudriktavīryāṇāṃ devendraṃ vijigīṣavaḥ / kuleṣvatibalā daityā ajāyanta mahāmune // markp_5.15 // kasyacittvatha kālasya dharaṇī bhārapīḍitā / jagāma meruśikharaṃ sado yatra divaukasām // markp_5.16 // teṣāṃ sā kathayāmāsa bhūribhārāvapīḍitā / danujātmajadaityotthaṃ khedakāraṇamātmanaḥ // markp_5.17 // ete bhavadbhirasurā nihatāḥ pṛthulaujasaḥ / te sarve mānuṣe loke jātā geheṣu bhūbhṛtām // markp_5.18 // akṣauhiṇyo hi bahulāstadbhārārtā vrajāmyadhaḥ / tathā kurudhvaṃ tridaśā yathā śāntirbhavenmama // markp_5.19 // pakṣiṇa ūcuḥ tejobhāgaistato devā avaterurdivo mahīm / prajānāmupakārārthaṃ bhūbhāraharaṇāya ca // markp_5.20 // yadindradehajaṃ tejastanmumoca svayaṃ vṛṣaḥ / kuntyā jāto mahātejāstato rājā yudhiṣṭhiraḥ // markp_5.21 // balaṃ mumoca pavanastato bhīmo vyajāyata / śakravīryārdhataścaiva jajñe pārtho dhanañjayaḥ // markp_5.22 // utpannau yamajau mādrayāṃ śakrarūpau mahādyutī / pañcadhā bhagavānitthamavatīrṇaḥ śatakratuḥ // markp_5.23 // tasyotpannā mahābhāgā patnī kṛṣṇā hutāśanāt // markp_5.24 // śakrasyaikasya sā patnī kṛṣṇā nānyasya kasyacit / yogīśvarāḥ śarīrāṇi kurvanti bahulānyapi // markp_5.25 // pañcānāmekapatnītvamityetat kathitaṃ tava / śrūyatāṃ baladevo 'pi yathā yātaḥ sarasvatīm // markp_5.26 // iti śrīmārkaṇḍeyapurāṇe indravikriyānāma pañcamo 'dhyāyaḥ ṣaṣṭho 'dhyāyaḥ pakṣiṇa ūcuḥ rāmaḥ pārthe parāṃ prītiṃ jñātvā kṛṣṇasya lāṅgalī / cintayāmāsa bahudhā kiṃ kṛtaṃ sukṛtaṃ bhavet // markp_6.1 // kṛṣṇena hi vinā nāhaṃ yāsye duryodhanāntikam / pāṇḍavān vā samāśritya kathaṃ duryodhanaṃ nṛpam // markp_6.2 // jāmātaraṃ tathā śiṣyaṃ ghātayiṣye nareśvaram / tasmānna pārthaṃ yāsyāmi nāpi duryodhanaṃ nṛpam // markp_6.3 // tīrtheṣvāplāvayiṣyāmi tāvadātmānamātmanā / kurūṇāṃ pāṇḍavānāṃ ca yāvadantāya kalpate // markp_6.4 // ityāmantrya hṛṣīkeśaṃ pārtha-duryodhanāvapi / jagāma dvārakāṃ śauriḥ svasainyuparivāritaḥ // markp_6.5 // gatvā dvāravatīṃ rāmo hṛṣṭapuṣṭajanākulām / śvo gantavyeṣu tīrtheṣu papau pānaṃ halāyudhaḥ // markp_6.6 // pītapāno jagāmātha raivatodyānamṛddhimat / haste gṛhītvā samadāṃ revatīmapsaropamām // markp_6.7 // strīkadambakamadhyastho yayau mattaḥ padā skhalan / dadarśaca vanaṃ vīro ramaṇīyamanuttamam // markp_6.8 // sarvartuphalapuṣpāḍhyaṃ śākhāmṛgagaṇākulam / puṇyaṃ padmavanopetaṃ sapalvalamahāvanam // markp_6.9 // sa śṛṇvan prītijananān bahūn madakalān śubhān / śrotraramyān sumadhurān śabdān khagamukheritān // markp_6.10 // sarvartuphalabhārāḍhyān sarvartukusumojjvalān / apaśyat pādapāṃstatra vihagairanunāditān // markp_6.11 // āmrānāmrātakān bhavyān nārikelān satindukān / āvilvakāṃstathā jīrān dāḍimān bījapūrakān // markp_6.12 // panasān lakucān mocān nīpāṃścātimanoharān / pārāvatāṃśca kaṅkolān nalinānamlavetasān // markp_6.13 // bhallātakānāmalakāṃstindukāṃśca mahāphalān / iṅgudān karamardāṃśca harītaka-vibhītakān // markp_6.14 // etānanyāṃśca sa tarūn dadarśa yadunandanaḥ / tathaivāśoka-punnāga-ketakī-bakulānatha // markp_6.15 // campakān saptaparṇāṃśca karṇikārān samālatīn / pārijātān kovidārān mandārān badarāṃstathā // markp_6.16 // pāṭalān puṣpitān ramyān devadārudrumāṃstathā / sālāṃstālāṃstamālāṃśca kiṃśaukān vañjulān varān // markp_6.17 // cakoraiḥ śātapatraiśca bhṛṅgarājaistathā śukaiḥ / kokilaiḥ kalaviṅkaiśca hārītairjovajīvakaiḥ // markp_6.18 // priyaputraiścātakaiśca tathānyairvividhaiḥ khagaiḥ / śrotraramyaṃ sumadhuraṃ kūjadbhiścāpyadhiṣṭhitam // markp_6.19 // sarāṃsi ca manojñāni prasannasalilāni ca / kumudaiḥ puṇḍarīkaiśca tathā nīlotpalaiḥ śubhaiḥ // markp_6.20 // kahlāraiḥ kamalaiścāpi ācitāni samantataḥ / kādambaiścakravākaiśca tathaiva jalakukkuṭaiḥ // markp_6.21 // kāraṇḍavaiḥ plavairhaṃsaiḥ kūrmairmadgubhireva ca / ebhiścānyaiśca kīrṇāni samantājjalacāribhiḥ // markp_6.22 // krameṇetthaṃ vanaṃ śaurirvokṣamāṇo manoramam / jagāmānugataḥ strībhirlatāgṛhamanuttamam // markp_6.23 // sa dadarśa dvijāṃstatra vedavedāṅgapāragān / kauśikān bhārgavāṃścaiva bhāradvājān sagautamān // markp_6.24 // vividheṣu ca sambhūtān vaṃśeṣu dvijasattamān / kathāśravaṇabaddhotkānupaviṣṭān mahatsu ca // markp_6.25 // kṛṣṇājinottarīyeṣu kuśeṣu ca vṛṣīṣu ca / sūtañca teṣāṃ madhyasthaṃ kathayānaṃ kathāḥ śubhāḥ // markp_6.26 // paurāṇikīḥ surarṣoṇāmādyānāṃ caritāśrayāḥ / dṛṣṭvā rāmaṃ dvijāḥ sarve madhupānāruṇekṣaṇam // markp_6.27 // matto 'yamiti manvānāḥ samuttasthustvarānvitāḥ / pūjayanto haladharamṛte taṃ sūtavaṃśajam // markp_6.28 // tataḥ krodhasamāviṣṭo halī sūtaṃ mahābalaḥ / nijaghāna vivṛttākṣaḥ kṣobhitāśeṣadānavaḥ // markp_6.29 // adhyāsyāti padaṃ brāhmaṃ tasmin sūte nipātite / niṣkrāntāste dvijāḥ sarve vanāt kṛṣṇājināmbarāḥ // markp_6.30 // avadhūtaṃ tathātmānaṃ manyamāno halāyudhaḥ / cintayāmāsa sumahanmayā pāpamidaṃ kṛtam // markp_6.31 // brāhmaṃ sthānaṃ gato hyeṣa yad sūto vinipātitaḥ / tathā hīme dvijāḥ sarve māmavekṣya vinirgatāḥ // markp_6.32 // śarīrasya ca me gandho lohasyevāsukhāvahaḥ / ātmānañcāvagacchāmi brahmaghnamiva kutsitam // markp_6.33 // dhigamarṣaṃ tathā madyamatimānamabhīrutām / yairāviṣṭena sumahanmayā pāpamidaṃ kṛtam // markp_6.34 // tatkṣayārthaṃ cariṣyāmi vrataṃ dvādaśavārṣikam / svakarmakhyāpanaṃ kurvaṃn prayaścittamanuttamam // markp_6.35 // atha yeyaṃ samārabdhā tīrthayātrā mayādhunā / etāmeva prayāsyāmi pratilomāṃ sarasvatīm // markp_6.36 // ato jagāma rāmo 'sau pratilomāṃ sarasvatīm / tataḥ paraṃ śṛṇuṣvemaṃ pāṇḍaveyakathāśrayam // markp_6.37 // itiśrī mārkaṇḍeyapurāṇe baladevabrahmahatyānāma ṣaṣṭhodhyāyaḥ saptamo 'dhyāyaḥ dharmapakṣiṇa ūcuḥ hariścandreti rājarṣirāsīt tretāyuge purā / dharmātmā pṛthivīpālaḥ prollasatkīrtiruttamaḥ // markp_7.1 // na durbhikṣaṃ na ca vyādhirnākālamaraṇaṃ nṛṇām / nādharmarucayaḥ paurāstasmin śāsati pārthive // markp_7.2 // babhūvurna tathonmattā dhana-vīrya-tapomadaiḥ / nājāyanta striyaścaiva kāścidaprāptayauvanāḥ // markp_7.3 // sa kadācinmahābāhuraraṇye 'nusaran mṛgam / śuśrāva śabdamasakṛt trāyasveti ca yoṣitām // markp_7.4 // sa vihāya mṛgaṃ rājā mā bhaiṣīrityabhāṣata / mayi śāsati durmedhāḥ ko 'yamanyāyavṛttimān // markp_7.5 // tatkranditānusārī ca sarvārambhavighātakṛt / ekasminnantare raudro vighnarāṭ samacintayat // markp_7.6 // viśvāmitro 'yamatulaṃ tapa āsthāya vīryavān / prāgasiddhābhavādīnāṃ vidyāḥ sādhyati vratī // markp_7.7 // sādhyamānāḥ kṣamāmaunacittasaṃyamināmunā / tā vai bhayārtāḥ krandanti kathaṃ kāryamidaṃ mayā // markp_7.8 // tejasvī kauśikaśveṣṭho vayamasya sudurbalāḥ / krośantyetāstathā bhītā duṣpāraṃ pratibhāti me // markp_7.9 // athavāyaṃ nṛpaḥ prāpto mā bhairiti vadan muhuḥ / imameva praviśyāśu sādhayiṣye yathepsitam // markp_7.10 // iti saṃcintya raudreṇa vighnarājena vai tataḥ / tenāviṣṭo nṛpaḥ kopādidaṃ vacanamabravīt // markp_7.11 // ko 'yaṃ baghnāti vastrānte pāvakaṃ pāpakṛnnaraḥ / baloṣṇatejasā dīpte mayi patyāvupasthite // markp_7.12 // so 'dya matkārmukākṣepa-vidīpitadigantaraiḥ / śarairvibhinnasarvāṅgo dīrghanidrāṃ pravekṣyati // markp_7.13 // viśvāmitrastataḥ kruddhaḥ śrutvā tannṛpatervacaḥ / kruddhe carṣivare tasmin neśurvidyāḥ kṣaṇena tāḥ // markp_7.14 // sa cāpi rājā taṃ dṛṣṭvā viśvāmitraṃ taponidhim / bhītaḥ prāvepatātyarthaṃ sahasāśvatthaparṇavat // markp_7.15 // sa durātmanniti yadā munistiṣṭheti cābravīt / tataḥ sa rājā vinayāt praṇipatyābhyabhāṣata // markp_7.16 // bhagavanneṣa dharmo me nāparādho mama prabho / na kroddhumarhasi mune nijadharmaratasya me // markp_7.17 // dātavyaṃ rakṣitavyaṃ ca dharmajñena mahīkṣitā / cāpaṃ codyamya yoddhavyaṃ dharmaśāstrānusārataḥ // markp_7.18 // viśvāmitra uvāca dātavyaṃ kasya ke rakṣyāḥ kairyoddhavyaṃ ca te nṛpa / kṣiprametat samācakṣva yadyadharmabhayaṃ tava // markp_7.19 // hariścandra uvāca dātavyaṃ vipramukhyebhyo ye cānye kṛśavṛttayaḥ / rakṣyā bhītāḥ sadā yuddhaṃ kartavyaṃ paripanthibhiḥ // markp_7.20 // viśvāmitra uvāca yadi rājā bhavān samyagrājadharmamavekṣate / nirveṣṭukāmo vipro 'haṃ dīyatāmiṣṭadakṣiṇā // markp_7.21 // pakṣiṇa ūcuḥ etadrājā vacaḥ śrutvā prahṛṣṭenāntarātmanā / punarjātamivātmānaṃ mene prāha ca kauśikam // markp_7.22 // ucyatāṃ bhagavan yatte dātavyamaviśaṅkitam / dattamityeva tadviddhi yadyapi syāt sudurlabham // markp_7.23 // hiraṇyaṃ vā suvarṇaṃ vā putraḥ patnī kalevaram / prāṇā rājyaṃ puraṃ lakṣmīryadabhipretamātmanaḥ // markp_7.24 // viśvāmitra uvāca rājan pratigṛhīto 'yaṃ yaste dattaḥ pratigrahaḥ / prayaccha prathamaṃ tāvad dakṣiṇāṃ rājasūyikīm // markp_7.25 // rājovāca brahmaṃstāmapi dāsyāmi dakṣiṇāṃ bhavato hyaham / vriyatāṃ dvijaśārdūla yastaveṣṭaḥ pratigrahaḥ // markp_7.26 // viśvāmitra uvāca sasāgarāṃ dharāmetāṃ sabhūbhṛdgrāmapattanām / rājyaṃ ca sakalaṃ vīra rathāśva-gajasaṅkulam // markp_7.27 // koṣṭhāgāraṃ ca koṣaṃ ca yaccānyadvidyate tava / vinā bhāryāṃ ca putraṃ ca śarīraṃ ca tavānagha // markp_7.28 // dharmaṃ ca sarvadharmajña yo yāntamanugacchati / bahunā vā kimuktena sarvametat pradīyatām // markp_7.29 // pakṣiṇa ūcuḥ prahṛṣṭenaiva manasā so 'vikāramukho nṛpaḥ / tasyarṣervacanaṃ śrutvā tathetyāha kṛtāñjaliḥ // markp_7.30 // viśvāmitra uvāca sarvasvaṃ yadi me dattaṃ rājyamurvo balaṃ dhanam / prabhutvaṃ kasya rājarṣe rājyasthe tāpase mayi // markp_7.31 // hariścandra uvāca yasminnapi mayā kāle brāhman dattā vasundharā / tasminnapi bhavān svāmī kimutādya mahīpatiḥ // markp_7.32 // viśvāmitra uvāca yadi rājaṃstvayā dattā mama sarvā vasundharā / yatra me viṣaye svāmyaṃ tasmānniṣkrāntumarhasi // markp_7.33 // śroṇīsūtrādisakalaṃ muktvā bhūṣaṇasaṃgraham / taruvalkalamābadhya saha patnyā sutena ca // markp_7.34 // pakṣiṇa ūcuḥ tatheti coktvā kṛtvā ca rājā gantuṃ pracakrame / svapatnyā śaivyayā sārdhaṃ bālakenātmajena ca // markp_7.35 // vrajataḥ sa tato ruddhvā panthānaṃ prāha taṃ nṛpam / kva yāsyasītyadattvā me dakṣiṇāṃ rājasūyikīm // markp_7.36 // hariścandra uvāca bhagavan rājyametat te dattaṃ nihatakaṇṭakam / avaśiṣṭamidaṃ brahmannadya dehatrayaṃ mama // markp_7.37 // viśvāmitra uvāca tathāpi khalu dātavyā tvayā me yajñadakṣiṇā / viśeṣato brāhmaṇānaṃ hantyadattaṃ pratiśrutam // markp_7.38 // yāvat toṣo rājasūye brāhmaṇānāṃ tabhavennṛpa / tāvadeva tu dātavyā dakṣiṇā rājasūyikī // markp_7.39 // pratiśrutya ca dātavyaṃ yoddhavyaṃ cātatāyibhiḥ / rakṣitavyāstathā cārtāstvayaiva prāk pratiśrutam // markp_7.40 // hariścandra uvāca bhagavan sāmprataṃ nāsti dāsye kālakrameṇa te / prasādaṃ kuru viprarṣe sadbhāvamanucintya ca // markp_7.41 // viśvāmitra uvāca kimpramāṇo mayā kālaḥ pratīkṣyaste janādhipa / śīghramācakṣva śāpāgniranyathā tvāṃ pradhakṣyati // markp_7.42 // haricandra uvāca māsena tava viprarṣe pradāsye dakṣiṇādhanam / sāmprataṃ nāsti me vittamanujñāṃ dātumarhasi // markp_7.43 // viśvāmitra uvāca gaccha gaccha nṛpaśreṣṭha svadharmamanupālaya / śivaśca te 'dhvā bhavatu mā santu paripanthinaḥ // markp_7.44 // pakṣiṇa ūcuḥ anujñātaśca gaccheti jagāma vasudhādhipaḥ / padbhyāmanucitā gantumanvagacchata taṃ priyā // markp_7.45 // taṃ sabhāryaṃ nṛpaśreṣṭhaṃ niryāntaṃ sasutaṃ purāt / dṛṣṭvā pracukruśuḥ paurā rājñaścaivānuyāyinaḥ // markp_7.46 // hānātha kiṃ jahāsyasmān nityārtiparipīḍitān / tvaṃ dharmatatparo rājan paurānugrahakṛt tathā // markp_7.47 // nayāsmānapi rājarṣe yadi dharmamavekṣase / muhūrtaṃ tiṣṭha rājendra bhavato mukhapaṅkajam // markp_7.48 // pibāmo netrabhramaraiḥ kadā drakṣyāmahe punaḥ / yasya prayātasya puro yānti pṛṣṭhe ca pārthivāḥ // markp_7.49 // tasyānuyāti bhāryeyaṃ gṛhītvā bālakaṃ sutam / yasya bhṛtyāḥ prayātasya yāntayagre kuñjacarasthitāḥ // markp_7.50 // sa eṣa padbhyāṃ rājendro hariścandro 'dya gacchati / hā rājan sukumāraṃ te subhru sutvacamunnasam // markp_7.51 // pathi pāṃśuparikliṣṭaṃ mukhaṃ kīdṛgbhaviṣyati / tiṣṭha tiṣṭha nṛpaśreṣṭha svadharmamanupālaya // markp_7.52 // ānṛśaṃsyaṃ paro dharmaḥ kṣatriyāṇāṃ viśeṣataḥ / kiṃ dāraiḥ kiṃ sutairnātha dhanairdhānyairathāpi vā // markp_7.53 // sarvametat parityajya chāyābhūtā vayaṃ tava / hānātha hā mahārāja hā svāmin kiṃ jahāsi naḥ // markp_7.54 // yatra tvaṃ tatra hi vayaṃ tat sukhaṃ yatra vai bhavān / nagaraṃ tadbhavān yatra sa svargo yatra no nṛpaḥ // markp_7.55 // iti pauravacaḥ śrutvā rājā śokapariplutaḥ / atiṣṭhat sa tadā mārge teṣāmevānukampayā // markp_7.56 // viśvāmitro 'pi taṃ dṛṣṭvā pauravākyākulīkṛtam / roṣamarṣavivṛttākṣaḥ samāgamya vaco 'bravīt // markp_7.57 // dhik tvāṃ duṣṭasamācāramanṛtaṃ jihmabhāṣaṇam / mama rājyaṃ ca datvā yaḥ punaḥ prākraṣṭumicchasi // markp_7.58 // ityuktaḥ paruṣaṃ tena gacchāmīti savepathuḥ / bruvannevaṃ yayau śīghramākarṣan dayitāṃ kare // markp_7.59 // karṣatastāṃ tato bhāryāṃ sukumārīṃ śramāturām / sahasā daṇḍakāṣṭhena tāḍayāmāsa kauśikaḥ // markp_7.60 // tāṃ tathā tāḍitāṃ dṛṣṭvā hariścandro mahīpatiḥ / gacchāmītyāha duḥ khārto nānyat kiñcidudāharat // markp_7.61 // atha viśve tadā devāḥ pañca prāhuḥ kṛpālavaḥ / viśvāmitraḥ supāpo 'yaṃ lokān kān samavāpsyati // markp_7.62 // yenāyāṃ yajvanāṃ śreṣṭhaḥ svarājyādavaropitaḥ / kasya vā śraddhayā pūtaṃ sutaṃ somaṃ mahādhvare / pītvā vayaṃ prayāsyāmo mudaṃ mantrapuraḥ saram // markp_7.63 // pakṣiṇa ūcuḥ iti teṣāṃ vacaḥ śrutvā kauśiko 'tiruṣānvitaḥ / śaśāpa tān manuṣyatvaṃ sarve yūyamavāpsyatha // markp_7.64 // prasāditaśca taiḥ prāha punareva mahāmuniḥ. mānuṣatve 'pi bhavatāṃ bhavitrī naiva santatiḥ // markp_7.65 // na dārasaṃgrahaścaiva bhavitā na ca matsaraḥ / kāmakrodhavinirmuktā bhaviṣyatha surāḥ punaḥ // markp_7.66 // tato 'vateruraṃśaiḥ svairdevāste kuruveśmani / draupadīgarbhasambhūtāḥ pañca vai pāṇḍunandanāḥ // markp_7.67 // etasmāt kāraṇāt pañca pāṇḍaveyā mahārathāḥ / na dārasaṃgrahaṃ prāptāḥ śāpāt tasya mahāmuneḥ // markp_7.68 // etatte sarvamākhyātaṃ pāṇḍaveyakathāśrayam / praśnaṃ catuṣṭayaṃ gītaṃ kimanyacchrotumicchasi // markp_7.69 // iti śrīmārkaṇḍeyapurāṇe draupadeyotpattirnāma saptamo 'dhyāyaḥ aṣṭamo 'dhyāyaḥ jaiminiruvāca bhavadbhiridamākhyātaṃ yathāpraśnamanukramāt / mahat kautūhalaṃ me 'sti hariścandra kathāṃ prati // markp_8.1 // aho mahātmanā tena prāptaṃ kṛcchramanuttamam / kaccit sukhamanuprāptaṃ tādṛgeva dvijottamāḥ // markp_8.2 // pakṣiṇa ūcuḥ viśvāmitravacaḥ śrutvā sa rājā prayayau śanaiḥ / śaivyayānugato duḥ khī bhāryayā balāputrayā // markp_8.3 // sa gatvā vasudhāpālo divyāṃ vārāṇasīṃ purīm / naiṣā manuṣyabhogyeti śūlapāṇeḥ parigrahaḥ // markp_8.4 // jagāma padbhyāṃ duḥ khārtaḥ saha patnyānukūlayā / purīpraveśe dadṛśe viśvāmitramupasthitam // markp_8.5 // taṃ dṛṣṭvā samanuprāptaṃ vinayāvanato 'bhavat / prāha caivāñjaliṃ kṛtvā hariścandro mahāmunim // markp_8.6 // ime prāṇāḥ sutaścāyamiyaṃ patnī mune ! mama / yena te kṛtyamastyāśu tadgṛhāṇārghyamuttamam // markp_8.7 // yadvānyat kāryamasmābhistadanujñātumarhasi // markp_8.8 // viśvāmitra uvāca pūrṇaḥ sa māso rājarṣe dīyatāṃ mama dakṣiṇā / rājasūyanimittaṃ hi smaryate svavaco yadi // markp_8.9 // hariścandra uvāca brāhmannadyaiva sampūrṇo māso 'mlānatapodhana / tiṣṭhatyetad danārdhaṃ yattat pratīkṣasva māciram // markp_8.10 // viśvāmitra uvāca evamastu mahārāja āgamiṣyāmyahaṃ punaḥ / śāpaṃ tava pradāsyāmi na cedadya pradāsyasi // markp_8.11 // pakṣiṇa ūcuḥ ityuktvā prayayau vipro rājā cācintayat tadā / kathamasmai pradāsyāmi dakṣiṇā yā pratiśrutā // markp_8.12 // kutaḥ puṣṭāni mitrāṇi kutor'thaḥ sāmprataṃ mama / pratigrahaḥ praduṣṭo me nāhaṃ yāyāmadhaḥ katham // markp_8.13 // kimu prāṇān vimuñcāmi kāṃ diśaṃ yāmyakiñcanaḥ / yadi nāśaṃ gamiṣyāmi apradāya pratiśrutam // markp_8.14 // brahmasvahṛtkṛmiḥ pāpo bhaviṣyāmyadhamādhamaḥ / athavā preṣyatāṃ yāsye varamevātmavikrayaḥ // markp_8.15 // pakṣiṇa ūcuḥ rājānaṃ vyākulaṃ dīnaṃ cintayānamadhomukham / pratyuvāca tadā patnī bāṣpagadgadayā girā // markp_8.16 // tyaja cintāṃ mahārajā svasatyamanupālaya / śmaśānavad varjanīyo naraḥ satyabahiṣkṛtaḥ // markp_8.17 // nātaḥ parataraṃ dharmaṃ vadanti puruṣasya tu / yādṛśaṃ puruṣavyāghra svasatyaparipālanam // markp_8.18 // agnihotramadhītaṃ vā dānādyāścākhilāḥ kriyāḥ / bhajante tasya vaiphalyaṃ yasya vākyamakāraṇam // markp_8.19 // satyamatyantamuditaṃ dharmaśāstreṣu dhīmatām / tāraṇāyānṛtaṃ tadvat pātanāyākṛtātmanām // markp_8.20 // saptāśvamedhānāhṛtya rājasūyaṃ ca pārthivaḥ / kṛtirnāma cyutaḥ svargādasatyavacanāt sakṛt // markp_8.21 // rājan jātamapatyaṃ me ityuktvā praruroda ha / bāṣpāmbuplutanetrāntāmuvācedaṃ mahīpatiḥ // markp_8.22 // hariścandra uvāca vimuñca bhadre santāpamayaṃ tiṣṭhati bālakaḥ / ucyatāṃ vaktukāmāsi yadvā tvaṃ gajagāmini // markp_8.23 // patnyuvāca rājan jātamapatyaṃ me satāṃ putraphalāḥ striyaḥ / sa māṃ pradāya vittena dehi viprāya dakṣiṇām // markp_8.24 // pakṣiṇa ūcuḥ etadvākyamupaśrutya yayau mohaṃ mahīpatiḥ / pratilabhya ca saṃjñāṃ sa vilalāpātiduḥ khitaḥ // markp_8.25 // mahadduḥ khamidaṃ bhadre yat tvamevaṃ bravīṣi mām / kiṃ tava smitasaṃlāpā mama pāpasya vismṛtāḥ // markp_8.26 // hā hā kathaṃ tvayā śakyaṃ vaktumetat śucismite / durvācyametadvacanaṃ kartuṃ śaknomyahaṃ katham // markp_8.27 // ityuktvā sa naraśreṣṭho dhigdhigityasakṛd bruvan / nipapāta mahīpṛṣṭhe mūrcchayābhipariplutaḥ // markp_8.28 // śayānaṃ bhuvi taṃ dṛṣṭvā hariścandraṃ mahīpatim / uvācedaṃ sakaruṇaṃ rājapatnī suduḥ khitā // markp_8.29 // patnyuvāca hā mahārajā kasyedamapadhyānamupasthitam / yat tvaṃ nipatito bhūmau rāṅkavāstaraṇocitaḥ // markp_8.30 // yena koṭyagragovittaṃ viprāṇāmapavarjitam / sa eṣa pṛthivīnātho bhūmau svapiti me patiḥ // markp_8.31 // hā kaṣṭaṃ kiṃ tavānena kṛtaṃ deva ! mahīkṣitā / yadindropendratulyo 'yaṃ nītaḥ prasvāpanīṃ daśām // markp_8.32 // ityuktvā sāpi suśroṇī mūrcchitā nipapāta ha / bhartṛduḥ khamahābhāreṇāsahyena nipīḍitā // markp_8.33 // tau tathā patitau bhūmāvanāthau pitarau śiśuḥ / dṛṣṭvātyantaṃ kṣudhāviṣṭaḥ prāha vākyaṃ suduḥ khitaḥ // markp_8.34 // tāta tāta ! dadasvānnamambāmba ! bhojanaṃ dada / kṣunme balavatī jātā jihvāgraṃ śuṣyate tathā // markp_8.35 // pakṣiṇa ūcuḥ etasminnantare prāpto viśvāmitro mahātapāḥ / dṛṣṭvā tu taṃ hariścandraṃ patitaṃ bhuvi mūrcchitam // markp_8.36 // sa vāriṇā samabhyukṣya rājānamidamabravīt / uttiṣṭhotiṣṭha rājendra tāṃ dadasveṣṭadakṣiṇām // markp_8.37 // ṛṇaṃ dhārayato duḥ khamahanyahani vardhante / āpyāyyamānaḥ sa tadā himaśītena vāriṇā // markp_8.38 // avāpya cetanāṃ rājā viśvāmitramavekṣya ca / punarmohaṃ samāpede sa ca krodhaṃ yayau muniḥ // markp_8.39 // sa samāśvāsya rājānaṃ vākyamāha dvijottamaḥ / dīyatāṃ dakṣiṇā sā me yadi dharmamavekṣase // markp_8.40 // satyenārkaḥ pratapati satye tiṣṭhati medinī / satyaṃ coktaṃ paro dharmaḥ svargaḥ satye pratiṣṭhitaḥ // markp_8.41 // aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam / aśvamedhasahasrāddhi satyameva viśiṣyate // markp_8.42 // athavā kiṃ mamaitena sāmnā proktena kāraṇam / anārtye pāpasaṅkalpe krūre cānṛtavādini // markp_8.43 // tvayi rājñi prabhavati sadbhāvaḥ śrūyatāmayam / adya me dakṣiṇāṃ rājan na dāsyati bhavān yadi // markp_8.44 // astācalaṃ prayāter'ke śapsyāmi tvāṃ tato dhruvam / ityuktvā sa yayau vipro rājā cāsīdbhayāturaḥ // markp_8.45 // kāndigbhūto 'dhamo niḥ svo nṛśaṃsadhaninārditaḥ / bhāryāsya bhūyaḥ prāhedaṃ kriyatāṃ vacanaṃ mama // markp_8.46 // mā śāpānalanirdagdhaḥ pañcatvamupayāsyasi / sa tathā codyamānastu rājā patnyā punaḥ punaḥ // markp_8.47 // prāha bhadre karomyeṣa vikrayaṃ tava nirghṛṇaḥ / nṛśaṃsairapi yad kartuṃ na śakyaṃ tat karomyaham / 48/ yadi me śakyate vāṇī vaktumīdṛk sudurvacaḥ / evamuktvā tato bhāryāṃ gatvā nāgaramāturaḥ / bāṣpāpihitakaṇṭhākṣastato vacanamabravīt // markp_8.49 // rājovāca bho bho nāgarikāḥ sarve śṛṇudhvaṃ vacanaṃ mama / kiṃ māṃ pṛcchatha kastvaṃ bho nṛśaṃso 'hamamānuṣaḥ // markp_8.50 // rākṣaso vātikaṭhinastataḥ pāpataro 'pi vā / vikretuṃ dayitāṃ prāpto yo na prāṇāṃstyajāmyaham // markp_8.51 // yadi vaḥ kasyacit kāryaṃ dāsyā prāṇeṣṭayā mama / sa brīvītu tvarāyukto yāvat sandhārayāmyaham // markp_8.52 // pakṣiṇa ūcuḥ atha vṛddho dvijaḥ kaścidāgatyāha narādhipam / samarpayasva me dāsīmahaṃ kretā dhanapradaḥ // markp_8.53 // asti me vittamastokaṃ sukumārī ca me priyā / gṛhakarma na śaknoti kartumasmāt prayaccha me // markp_8.54 // karmaṇyatā-vayo-rūpa-śīlānāṃ tava yoṣitaḥ / anurūpamidaṃ vittaṃ gṛhāṇārpaya me 'balām // markp_8.55 // evamuktasya vipreṇa hariścandrasya bhūpateḥ / vyadīryata mano duḥ khānna cainaṃ kiñcidabravīt // markp_8.56 // tataḥ sa vipro nṛpatervalkalānte dṛḍhaṃ dhanam / baddhvā keśeṣvathādāya nṛpapatnīmakarṣayat // markp_8.57 // ruroda rohitāśvo 'pi dṛṣṭvā kṛṣṭāṃ tu mātaram / hastena vastramākarṣan kākapakṣadharaḥ śiśuḥ // markp_8.58 // rājapatnyuvāca muñcārya muñca tāvanmāṃ yāvatpaśyāmyahaṃ śiśum / durlabhaṃ darśanaṃ tāta punarasya bhaviṣyati // markp_8.59 // paśyaihi vatsa māmevaṃ mātaraṃ dāsyatāṃ gatām / māṃ mā sprārkṣo rājaputra ! aspṛśyāhaṃ tavādhunā // markp_8.60 // tataḥ sa bālaḥ sahasā dṛṣṭvā kṛṣṭāṃ tu mātaram / samabhyadhāvadambeti rudan sāstrāvilekṣaṇaḥ // markp_8.61 // tamāgataṃ dvijaḥ krodhādvālamabhyāhanat padā / vadaṃstathāpi so 'mbeti naivāmuñcata mātaram // markp_8.62 // rājapatnyuvāca prasādaṃ kuru meṃ nātha krīṇīṣvemaṃ ca bālakam / krītāpi nāhaṃ bhavato vinainaṃ kāryasādhikā // markp_8.63 // itthaṃ mamālpabhāgyāyāḥ prasādasumukho bhava / māṃ saṃyojaya bālena vatseneva payasvinīm // markp_8.64 // brāhmaṇa uvāca gṛhyatāṃ vittametat te dīyatāṃ bālako mama / strīpuṃsordharmaśāstrajñaiḥ kṛtameva hi vetanam / śataṃ sahasraṃ lakṣaṃ ca koṭimūlyaṃ tathā paraiḥ // markp_8.65 // pakṣiṇa ūcuḥ tathaiva tasya tadvittaṃ baddhvottarapaṭe tataḥ / pragṛhya bālakaṃ mātrā sahaikasthamabandhayat // markp_8.66 // nīyamānau tu tau dṛṣṭvā bhāryā-putrau sa pārthivaḥ / vilalāpa suduḥ khārto niḥ śvasyoṣṇaṃ punaḥ punaḥ // markp_8.67 // yāṃ na vāyurna cādityo nendurna ca pṛthagjanaḥ / dṛṣṭavantaḥ purā patnīṃ seyaṃ dāsītvamāgatā // markp_8.68 // sūryavaṃśaprasūto 'yaṃ sukumārakarāṅguliḥ / samprāpto vikrayaṃ bālo dhiṅmāmastu sudurmatim // markp_8.69 // hā priye ! hā śiśo ! natsa ! mamānāryasya durnayaiḥ / daivādhīnāṃ daśāṃ prāpto na mṛto 'smi tathāpi dhik // markp_8.70 // pakṣiṇa ūcuḥ evaṃ vilapato rājñaḥ sa vipro 'ntaradhīyata / vṛkṣagehādibhistuṅgaistāvādāya tvarānvitaḥ // markp_8.71 // viśvāmitrastataḥ prāpto nṛpaṃ vittamayācata / tasmai samarpayāmāsa hariścandro 'pi taddhanam // markp_8.72 // tadvittaṃ stokamālokya dāravikrayasambhavam / śokābhibhūtaṃ rājānaṃ kupitaḥ kauśiko 'bravīt // markp_8.73 // kṣatrabandho ! mamemāṃ tvaṃ sadṛśīṃ yajñadakṣiṇām / manyase yadi tat kṣipraṃ paśya tvaṃ me balaṃ param // markp_8.74 // tapaso 'tra sutaptasya brāhmaṇyasyāmalasya ca / matprabhāvasya cograsya śuddhasyādhyayanasya ca // markp_8.75 // anyāṃ dāsyāmi bhagavan ! kālaḥ kaścitpratīkṣyatām / sāmprataṃ nāsti vikrītā patnī putraśca bālakaḥ // markp_8.76 // viśvāmitra uvāca caturbhāgaḥ sthito yo 'yaṃ divasasya narādhipa / eṣa eva pratīkṣyo me vaktavyaṃ nottaraṃ tvayā // markp_8.77 // pakṣiṇa ūcuḥ tamevamuktvā rājendraṃ niṣṭhuraṃ nirghṛṇaṃ vacaḥ / tadādāya dhanaṃ tūrṇaṃ kupitaḥ kauśiko yayau // markp_8.78 // viśvāmitre gate rājā bhayaśokābdhimadhyagaḥ / sarvākāraṃ viniścitya provācoccairadhomukhaḥ // markp_8.79 // vittakrītena yo hyartho mayā preṣyeṇa mānavaḥ / sa bravītu tvarāyukto yāvat tapati bhāskaraḥ // markp_8.80 // athājagāma tvarito dharmaścaṇḍālarūpadhṛk / durgandho vikṛto rūkṣaḥ śmaśrulo danturo ghṛṇī // markp_8.81 // kṛṣṇo lambodaraḥ piṅgarūkṣākṣaḥ paruṣākṣaraḥ / gṛhītapakṣipuñjaśca śavamālyairalaṅkṛtaḥ // markp_8.82 // kapālahasto dīrghāsyo bhairavo 'tivadan muhuḥ / śvagaṇābhivṛto ghoro yaṣṭihasto nirākṛtiḥ // markp_8.83 // caṇḍāla uvāca ahamartho tvayā śīghraṃ kathayasvātmavetanam / stokena bahunā vāpi yena vai labhyate bhavān // markp_8.84 // pakṣiṇa ūcuḥ taṃ tādṛśamathālakṣya krūradṛṣṭiṃ suniṣṭhuram / vadantamatiduḥ śīlaṃ kastvamityāha pārthivaḥ // markp_8.85 // caṇḍāla uvāca caṇḍālo 'hamihākhyātaḥ pravīreti purottame / vikhyāto vadhyavadhako mṛtakambalahārakaḥ // markp_8.86 // hariścandra uvāca nāhaṃ caṇḍāladāsatvamiccheyaṃ suvigarhitam / varaṃ sāpāgninā dagdho na caṇḍālavaśaṃ gataḥ // markp_8.87 // pakṣiṇa ūcuḥ tasyaivaṃ vadataḥ prāpto viśvāmitrastaponidhiḥ / kopāmarṣavivṛtākṣaḥ prāha cedaṃ narādhaipam // markp_8.88 // viśvāmitra uvāca caṇḍālo 'yamanalpaṃ te dātuṃ vittamupasthitaḥ / kasmānna dīyate mahyamaśeṣā yajñadakṣiṇā // markp_8.89 // hariścandra uvāca bhagavan ! sūryavaṃśotthamātmānaṃ vedme kauśika / kathaṃ caṇḍāladāsatvaṃ gamiṣye vittakāmukaḥ // markp_8.90 // viśvāmitra uvāca yadi caṇḍālavittaṃ tvamātmavikrayajaṃ mama / na pradāsyasi kālena śāpsyāmi tvāmasaṃśayam // markp_8.91 // pakṣiṇa ūcuḥ hariścandrastato rājā cintāvasthitajīvitaḥ / prasīdeti vadan pādāvṛṣerjagrāha vihvalaḥ // markp_8.92 // dāso 'smyārto 'smi bhīto 'smi tvadbhaktaśca viśeṣataḥ / kuru prasādaṃ viprarṣe kaṣṭaścaṇḍālasaṅkaraḥ // markp_8.93 // bhaveyaṃ vittaśeṣeṇa sarvakarmakaro vaśaḥ / tavaiva muniśārdūla ! preṣyaścittānuvartakaḥ // markp_8.94 // viśvāmitra uvāca yadi preṣyo mama bhavān caṇḍālāya tato mayā / dāsabhāvamanuprāpto datto vittārbudena vai // markp_8.95 // pakṣiṇa ūcuḥ ekamukte tadā tena śvapāko hṛṣṭamānasaḥ / viśvāmitrāya taddravyaṃ dattvā baddhvā nareśvaram // markp_8.96 // daṇḍaprahārasambhrāntamatīva vyākulendriyam / iṣṭabandhuviyogārtamanayannijapattanam // markp_8.97 // hariścandrastato rājā vasaṃścaṇḍālapattane / prātarmadhyāhnasamaye sāyañcaitadagāyata // markp_8.98 // bālā dīnamukhī dṛṣṭvā bālaṃ dīnamukhaṃ puraḥ / māṃ smaratyasukhāviṣṭā mocayiṣyati nau nṛpaḥ // markp_8.99 // upāttavitto viprāya dattvā vittamato 'dhikam / na sā māṃ mṛgaśāvākṣī vetti pāpataraṃ kṛtam // markp_8.100 // rājyanāśaḥ suhṛttyāgo bharyātanayavikrayaḥ / prāptā caṇḍālatā ceyamaho duḥ khaparamparā // markp_8.101 // evaṃ sa nivasan nityaṃ sasmāra dayitaṃ sutam / āryāñcātmasamāviṣṭāṃ hṛtasarvasva āturaḥ // markp_8.102 // kasyacittvatha kālasya mṛtacelāpahārakaḥ / hariścandro 'bhavadrājā śmaśāne tadvaśānugaḥ // markp_8.103 // caṇḍālenānuśiṣṭaśva mṛtacelāpahāriṇā / śavāgamanamanvicchanniha tiṣṭha divāniśam // markp_8.104 // idaṃ rājñe 'pi deyañca ṣaḍbhāgantu śavaṃ prati / trayastu mama bhāgāḥ syurdvo bhāgau tava vetanam // markp_8.105 // iti pratisamādiṣṭo jagāma śavamandiram / diśantu dakṣiṇāṃ yatra vārāṇasyāṃ sthitaṃ tadā // markp_8.106 // śmaśānaṃ ghorasaṃnādaṃ śivāśatasamākulam / śavamaulisamākīrṇaṃ durgandhaṃ bahudhūmakam // markp_8.107 // piśāca-bhūta-vetāla-ḍākinī-yakṣasaṅkulam / gṛdhragomāyusaṅkīrṇaṃ śvavṛndaparivāritam // markp_8.108 // asthisaṃghātasaṅkīrṇaṃ mahādurgandhasaṃkulam / nānāmṛtasuhṛnnāda-raudrakolāhalāyutam // markp_8.109 // hā putra ! mitra ! hā bandho ! bhrātarvatsa ! priyādya me / hā pate ! bhagini ! mātarhā mātula ! pitāmaha // markp_8.110 // mātāmaha ! pitaḥ ! kva gato 'syehi bāndhava / ityevaṃ vadatāṃ yatra dhvaniḥ saṃśruyate mahān // markp_8.111 // jvalanmāṃsa-vasā-medacchamacchamitasaṃkulam // markp_8.112 // ardhadagdhāḥ śavāḥ śyāmā vikasaddantapaṅktayaḥ / hasantīvāgnimadhyasthāḥ kāyasyeyaṃ daśā tviti // markp_8.113 // agneścaṭacaṭāśabdo vayasāmasthipaṅktiṣu / bāndhavākrāndaśabdaśca pukkaseṣu praharṣajaḥ // markp_8.114 // gāyatāṃ bhūta-vetāla-piśācagaṇaḥ rakṣasām / śrūyate sumahān ghoraḥ kalpānta iva niḥ svanaḥ // markp_8.115 // mahāmahiṣakārīṣa-gośakṛdrāśisaṅkulam / tadutthabhasmakūṭaiśca vṛtaṃ sāsthibhirunnataiḥ // markp_8.116 // nānopahārastragdīpa-kākavikṣepakālikam / anekaśabdabahulaṃ śmaśānaṃ narakāyate // markp_8.117 // savahnigarbhairaśivaiḥ śivārutair nināditaṃ bhīṣaṇarāvagahvaram / bhayaṃ bhayasyāpyupasañjanairbhṛśaṃ śmaśānamākrandavirāvadāruṇam // markp_8.118 // sa rājā tatra samprāpto duḥ khitaḥ śocanodyataḥ / hā bhṛtyā mantriṇo viprāḥ tadrājyaṃ vidhe gatam // markp_8.119 // hā śaivye putra hā bāla māṃ tyaktvā mandabhāgyakam / viśvāmitrasya doṣeṇa gatāḥ kutrāpi te mama // markp_8.120 // ityevaṃ cintayaṃstatra caṇḍāloktaṃ punaḥ punaḥ / malino rūkṣasarvāṅgaḥ keśavān gandhavān dhvajī // markp_8.121 // lakuṭī kālakalpaśca dhāvaṃścāpi tatastataḥ / asmin śava idaṃ mūlyaṃ prāptaṃ prāpsyāmi cāpyuta // markp_8.122 // idaṃ mama idaṃ rājñe mukhyacaṇḍālake tvidam / iti dhāvan diśo rājā jīvan yonyantaraṃ gataḥ // markp_8.123 // jīrṇakarpaṇṭasugranthi-kṛtakanthāparigrahaḥ citābhasmarajolipta-mukhabāhūdarāṅighrakaḥ // markp_8.124 // nānāmedo-vasā-majjā liptapāṇyaṅguliḥ śvasan / nānāśavodanakṛtā-hāratṛptiparāyaṇaḥ // markp_8.125 // tadīyamālyasaṃśleṣakṛtamastakamaṇḍanaḥ / na rātrau na divā śete hā heti pravadan muhuḥ // markp_8.126 // evaṃ dvādaśamāsāstu nītāḥ śatasamopamāḥ / sa kadācinnṛpaśreṣṭhaḥ śrānto bandhuviyogavān // markp_8.127 // nidrābhibhūto rūkṣāṅgo niśceṣṭaḥ supta eva ca / tatrāpi śayanīye sa dṛṣṭavānadbhutaṃ hamat // markp_8.128 // śmaśānābhyāsayogena daivasya balavattayā / anyadehena dattvā tu gurave gurudakṣiṇām // markp_8.129 // tadā dvādaśa varṣāṇi duḥ khadānāttu niṣkṛtiḥ / ātmānaṃ sa dadarśātha pukkasīgarbhasambhavam // markp_8.130 // tatrasthaścāpyasau rājā so 'cintayadidaṃ tadā / ito niṣkrāntamātro hi dānadharmaṃ karomyaham // markp_8.131 // anantaraṃ sa jātastu tadā pukkasabālakaḥ / śmaśānamṛtasaṃskāra-karaṇeṣu sadodyataḥ // markp_8.132 // prāpte tu saptame varṣe śmaśāne 'tha mṛto dvijaḥ / ānīto bandhubhirdṛṣṭastena tatrādhano guṇī // markp_8.133 // mūlyārthinā tu tenāpi paribhūtāstu brāhmaṇāḥ / ūcuste brāhmaṇāstatra viśvāmitrasya ceṣṭitam // markp_8.134 // pāpiṣṭhamaśubhaṃ karma kuru tvaṃ pāpakāraka / hariścandraḥ purā rājā viśvāmitreṇa pukkasaḥ // markp_8.135 // kṛtaḥ puṇyavināśena brāhmaṇasvāpanāśanāt / yadā na kṣamate teṣāṃ taiḥ sa śapto ruṣā tadā // markp_8.136 // gaccha tvaṃ narakaṃ ghoramadhunaiva narādhama / ityuktamātre vacane svapnasthaḥ sa nṛpastadā // markp_8.137 // apaśyadyamadūtān vai pāśahastān bhayāvahān / taiḥ saṃgṛhītamātmānaṃ nīyamānaṃ tadā balāt // markp_8.138 // paśyati sma bhṛśaṃ khinno hā mātaḥ pitaradya me / evaṃvādī sa narake tailadroṇyāṃ nipātitaḥ // markp_8.139 // krakacaiḥ pāṭyamānastu kṣuradhārābhirapyadhaḥ / andhe tamasi duḥ khārtaḥ pūyaśoṇitabhojanaḥ // markp_8.140 // saptavarṣaṃ mṛtātmānaṃ pukkasatve dadarśa ha / dinaṃ dinantu narake dahyate pacyate 'nyataḥ // markp_8.141 // khidyate kṣobhyate 'nyatra māryate pāṭyate 'nyataḥ / kṣāryate dīpyate 'nyatra śītavātāhato 'nyataḥ // markp_8.142 // evaṃ dinaṃ varṣaśata-pramāṇaṃ narake 'bhavat / tathā varṣaśataṃ tatra śrīvitaṃ narake bhaṭaiḥ // markp_8.143 // tato nipātito bhūmau viṣṭhāśī śvā vyajāyata / vāntāśī śītadagdhaśca māsamātre mṛto 'pi saḥ // markp_8.144 // athāpaśyat kharaṃ dehaṃ hastinaṃ vānaraṃ paśum / chāgaṃ viḍālaṃ kaṅkañca gāmaviṃ pakṣiṇaṃ kṛmim // markp_8.145 // matsyaṃ kūrmaṃ varāhañca śvāvidhaṃ kukkuṭaṃ śukam / śārikāṃ sthāvarāṃścaiva sarpamanyāṃśva dehinaḥ // markp_8.146 // divase divase janma prāṇinaḥ prāṇinastadā / apaśyad duḥ khasantapto dinaṃ varṣaśataṃ tathā // markp_8.147 // evaṃ varṣaśataṃ pūrṇaṃ gataṃ tatra kuyoniṣu / apaśyacca kadācit sa rājā tat svakulodbhavam // markp_8.148 // tatra sthitasya tasyāpi rājyaṃ dyūtena hāritam / bhāryā hṛtā ca putraśca sa caikākī vanaṃ gataḥ // markp_8.149 // tatrāpaśyata sa siṃhaṃ vai vyāditāsyaṃ bhayāvaham / bibhakṣayiṣumāyātaṃ śarabheṇa samanvitam // markp_8.150 // punaśca bhakṣitaḥ so 'pi bhāryāṃ śocitumudyataḥ / hā śaivye ! kva gatāsyadya māmihāpāsya duḥ khitam // markp_8.151 // apaśyat punarevāpi bhāryāṃ svaṃ sahaputrakām / trāyasva tvaṃ hariścandra kiṃ dyūtena tava prabho // markp_8.152 // putraste śocyatāṃ prāpto bharyaṃyā śaivyayā saha / sa nāpaśyat punarapi dhāvamānaḥ punaḥ punaḥ // markp_8.153 // athāpaśyat punarapi svargasthaḥ sa narādhipaḥ / nīyate muktakeśī sā dīnā vivasanā balāt // markp_8.154 // hāhāvākyaṃ pramuñcantī trāyasvetyasakṛtsvanā / athāpaśyat punastatra dharmarājasya śāsanāt // markp_8.155 // ākrāndantyantarīkṣasthā āgaccheha narādhipa / viśvāmitreṇa vijñapto yamo rājaṃstavārthataḥ // markp_8.156 // ityuktvā sarpapāśaistu nīyate balavadvibhuḥ / śrāddhadevena kathitaṃ viśvāmitrasya ceṣṭitam // markp_8.157 // tatrāpi tasya vikṛtirnādharmotthā vyavardhata / etāḥ sarvā daśāstasya yāḥ svapne sampradarśitāḥ // markp_8.158 // sarvāstāstena sambhuktā yāvadvarṣāṇi dvādaśa / atīte dvādaśe varṣa nīyamāno bhaṭairbalāt // markp_8.159 // yamaṃ so 'paśyadākārāduvāca ca narādhipam / viśvāmitrasya kopo 'yaṃ durnivāryo mahātmanaḥ // markp_8.160 // putrasya te mṛtyumapi pradāsyati sa kauśikaḥ / gaccha tvaṃ mānuṣaṃ lokaṃ duḥ khaśeṣañca bhuṅkṣva vai / gatasya tatra rājendra śreyastava bhaviṣyati // markp_8.161 // vyatīte dvādaśe varṣe duḥ khasyānte narādhipaḥ / antarīkṣācca patito yamadūtaiḥ praṇoditaḥ // markp_8.162 // patito yamalokācca vibuddho bhayasambhramāt / aho kaṣṭamiti dhyātvā kṣate kṣārāvasevanam // markp_8.163 // svapne duḥ khaṃ mahaddṛṣṭaṃ yasyānto nopalabhyate / svapne dṛṣṭaṃ mayā yattu kiṃ nu me dvādaśāḥ samāḥ // markp_8.164 // gatetyapṛcchat tatrasthān pukkasāṃstu sa sambhramāt / netyucuḥ kecit tatrasthā evamevāpare 'bruvan // markp_8.165 // śrutvā duḥ khī tadā rājā devān śaraṇamīyivān / svasti kurvantu me devāḥ śaivyāyā bālakasya ca // markp_8.166 // namo dharmāya mahate namaḥ kṛṣṇāya vedhase / parāvarāya śuddhāya purāṇāyāvyayāya ca // markp_8.167 // namo bṛhaspate tubhyaṃ namaste vāsavāya ca / evamuktvā sa rājā tu yuktaḥ pukkasakarmaṇi // markp_8.168 // śavānāṃ mūlyakaraṇe punarnaṣṭasmṛtiryathā / malino jaṭilaḥ kṛṣṇo lakuṭī vihvalo nṛpaḥ // markp_8.169 // naiva putro na bhāryā tu tasya vai smṛtigocare / naṣṭotsāho rājyanāśāt śmaśāne nivasaṃstadā // markp_8.170 // athājagāma svasutaṃ mṛtamādāya lāpinī / bhāryā tasya narendrasya sarpadaṣṭaṃ hi bālakam // markp_8.171 // hā vatsa ! hā putra ! śiśo ! ityevaṃ vadatī muhuḥ / kṛśā vivarṇā vimanāḥ pāṃśudhvastaśiroruhā // markp_8.172 // rājapatnyuvāca hā rājannadya bālaṃ tvaṃ paśya somaṃ mahītale / ramamāṇaṃ purā dṛṣṭaṃ duṣṭāhinā mṛtam // markp_8.173 // tasyā vilāpaśabdaṃ tamākarṇya sa narādhipaḥ / jagāma tvarito 'treti bhavitā mṛtakambalaḥ // markp_8.174 // sa tāṃ rorudatīṃ bhāryāṃ nābhyajānāttu pārthivaḥ / cirapravāsasantaptāṃ punarjātāmivābalām // markp_8.175 // sāpi taṃ cārukeśāntaṃ purā dṛṣṭvā jaṭālakam / nābhyajānānnṛpasutā śuṣkavṛkṣopamaṃ nṛpam // markp_8.176 // so 'pi kṛṣṇapaṭe bālaṃ dṛṣṭvāśīviṣapīḍitam / narendralakṣaṇopetaṃ cintāmāpa nareśvaraḥ // markp_8.177 // aho kaṣṭaṃ narendrasya kasyāpyeṣa kule śiśuḥ / jāto nītaḥ kṛtāntena kāmapyāśāṃ durātmanā // markp_8.178 // evaṃ dṛṣṭvā hi me bālaṃ māturutsaṅgaśāyinam / smṛtimabhyāgato bālo rohitāśvo 'bjalocanaḥ // markp_8.179 // so 'pyetāmeva me vatso vayo 'vasthāmupāgataḥ / nīto yadi na ghoreṇa kṛtāntenātmano vaśam // markp_8.180 // rājapatnyuvāca hā vatsa ! kasya pāpasya apadhyānādidaṃ mahat / duḥ khamāpatitaṃ ghoraṃ yasyānto nopalabhyate // markp_8.181 // hā nātha ! rājan ! bhavatā māmanāśvāsya duḥ khitām / kvāpi santiṣṭhatā sthāne viśrabdhaṃ sthīyate katham // markp_8.182 // rājyanāśaḥ suhṛttyāgo bhāryātanayavikrayaḥ / hariścandrasya rājarṣeḥ kiṃ vidhe ! na kṛtaṃ tvayā // markp_8.183 // iti tasyā vacaḥ śrutvā rājā svasthānataścyutaḥ / pratyabhijñāya dayitāṃ putrañca nidhanaṃ gatam // markp_8.184 // kaṣṭaṃ śaivyeyameṣā hi sa bālo 'yamitīrayan / ruroda duḥ khasantapto mūrcchāmabhijagāma ca // markp_8.185 // sā ca taṃ pratyabhijñāya tāmavasthāmupāgatam / mūrcchitā nipapātārtā niśceṣṭā dharaṇītale // markp_8.186 // cetaḥ samprāpya rājendro rājapatnī ca tai samam / vilepatuḥ susantaptau śokabhārāvapīḍitau // markp_8.187 // rājovāca hā vatsa ! sukumāraṃ te svakṣibhrūnāsikālakam / paśyato me mukhaṃ dīnaṃ hṛdayaṃ kiṃ na dīryate // markp_8.188 // tāta ! tāteti madhuraṃ bruvāṇaṃ svayamāgatam / upaguhya vadiṣye kaṃ vatsa ! vatseti sauhṛdāt // markp_8.189 // kasya jānupraṇītena piṅgena kṣitireṇunā / mamottarīyamutsaṅgaṃ tathāṅgaṃ malameṣyati // markp_8.190 // aṅgapratyaṅgasambhūto manohṛdayanandanaḥ / mayā kupitrā hā vatsa ! vikrīto yena vastuvat // markp_8.191 // hṛtvā rājyamaśeṣaṃ me sasādhanadhanaṃ mahat / daivāhinā nṛśaṃsena daṣṭo me tanayastataḥ // markp_8.192 // ahaṃ daivāhidaṣṭasya putrasyānanapaṅkajam / nirīkṣannapi ghoreṇa viṣeṇāndhīkṛto 'dhunā // markp_8.193 // ekamukttavā tamādāya bālakaṃ bāṣpagadgadaḥ / pariṣvajya ca niśceṣṭo mūrcchayā nipapāta ha // markp_8.194 // rājapatnyuvāca ayaṃ sa puruṣavyāghraḥ svareṇaivopalakṣyate / vidvajjanamanaścandro hariścandro na saṃśayaḥ // markp_8.195 // tathāsya nāsikā tuṅgā agrato 'dhomukhaṃ gatā / dantāśca mukulaprakhyāḥ khyātakīrtermahātmanaḥ // markp_8.196 // śmaśānamāgataḥ kasmādadyaiṣa sa nareśvaraḥ / apahāya putraśokaṃ sāpaśyat patitaṃ patim // markp_8.197 // prakṛṣṭā vismitā dīnā bhartṛputrādhipīḍitā / vīkṣantī sā tato 'paśyad bhartṛdaṇḍaṃ jugupsitam // markp_8.198 // śvapākārhamato mohaṃ jagāmāyatalocanā / prāpya cetaśca śanakaiḥ sagadgadamabhāṣata // markp_8.199 // dhik tvāṃ daivātikaruṇāṃ nirmaryādaṃ jugupsitam / yenāyamamaraprakhyo nīto rājā śvapākatām // markp_8.200 // rājyanāśaṃ suhṛttyāgaṃ bhāryā-tanayavikrayam / prāpayitvāpi no kuktaścaṇḍālo 'yaṃ kṛto nṛpaḥ // markp_8.201 // hā rājan ! jātasantāpāmitthaṃ māṃ dharaṇītalāt / utthāpya nādya paryaṅkamāroheti kimucyate // markp_8.202 // nādya paśyāmi te chatraṃ bhṛṅgāramathavā punaḥ / cāmaraṃ vyajanañcāpi ko 'yaṃ vidhiviparyayaḥ // markp_8.203 // yasyāgre vrajataḥ pūrvaṃ rājāno bhṛtyatāṃ gatāḥ / svottarīyairakurvanta nīrajaskaṃ mahītalam // markp_8.204 // so 'yaṃ kapālasaṃlagna-ghaṭīghaṭanirantare / mṛtanirmālyasūtrāntargūgkeśe sudāruṇe // markp_8.205 // vasānisyandasaṃśuṣka-mahīpuṭakamaṇḍite / bhasmāṅgārārdhadagdhāsthi-majjāsaṅghaṭṭabhīṣaṇe // markp_8.206 // gṛdhra-gomāyunādārtanaṣṭakṣudravihaṅgame / citādhūmātatirucā nīlīkṛtadigantare // markp_8.207 // kuṇapāsvādanamudā samprahṛṣṭaniśācare / caratyamedhye rājendraḥ śmaśāne duḥ khapīḍitaḥ // markp_8.208 // evamuktvā samāśliṣya kaṇṭhaṃ rājño nṛpātmajā / kaṣṭaśokaśatādhārā vilalāpārtayā girā // markp_8.209 // rājapatnyuvāca rājan ! svapno 'tha tathyaṃ vā yadetanmanyate bhavān / tat kathyatāṃ mahābhāga mano vai muhyate mama // markp_8.210 // yadyetadevaṃ dharmajña nāsti dharme sahāyatā / tathaiva vipradevādipūjane pālane bhuvaḥ // markp_8.211 // nāsti dharmaḥ kutaḥ satyamārjavaṃ cānṛśaṃsatā / yatra tvaṃ dharmaparamaḥ svarājyādavaropitaḥ // markp_8.212 // iti tasyā vacaḥ śrutvā niśvasyoṣṇaṃ sagadgadam / kathayāmāsa tanvaṅgyā yathā prāptā śvapākatā // markp_8.213 // ruditvā sāpi suciraṃ niśvasyoṣṇañca duḥ khitā / svaputramaraṇaṃ bhīruryathāvṛttaṃ nyavedayat // markp_8.214 // rājovāca priye ! na rocaye dīrghaṃ kālaṃ kleśamupāsitum / nātmāyattaśca tanvaṅgi paśya me mandabhāgyatām // markp_8.215 // caṇḍālenānanujñātaḥ pravekṣye jvalanaṃ yadi / caṇḍāladāsatāṃ yāsye punarapyanyajanmani // markp_8.216 // narake ca tapiṣyāmi koṭakaḥ kṛmibhojanaḥ / vaitaraṇyāṃ mahāpūya-vasāsṛk-snāyupicchile // markp_8.217 // asipatravane prāpya chedaṃ prāpsyāmi dāruṇam / tāpaṃ prāpsyāmi vā prāpya mahārauravarauravau // markp_8.218 // magnasya duḥ khajaladhau pāraḥ prāṇaviyojanam / eko 'pi bālako yo 'yamāsīdvaṃśakaraḥ sutaḥ // markp_8.219 // mama daivāmbuvegena magnaḥ so 'pi balīyasā / kathaṃ prāṇān vimuñcāmi parāyatto 'smi durgataḥ // markp_8.220 // athavā nārtinā kliṣṭo naraḥ pāpamavekṣate / tiryaktve nāsti tadduḥ śaṃ nāsipatravane tathā // markp_8.221 // vaitaraṇyāṅkutastādṛg yādṛśaṃ putraviplave / so 'haṃ sutaśirīreṇa dīpyamāne hutāśane // markp_8.222 // nipatiṣyāmi tanvaṅgi kṣantavyaṃ kukṛtaṃ mama / anujñātā ca gaccha tvaṃ vipraveśma suchismite // markp_8.223 // mama vākyañca tanvaṅgi nibodhādṛtamānasā / yadi dattaṃ yadi hutaṃ guravo yadi toṣitāḥ // markp_8.224 // paratra saṅgamo bhūyāt putreṇa saha ca tvayā / iha loke kutastvetad bhaviṣyati mameṅgitam // markp_8.225 // tvayā saha mama śreyo gamanaṃ putramārgaṇe / yanmayā hasatā kiñcidrahasye vā śucismite // markp_8.226 // aślīlamuktaṃ tat sarvaṃ kṣantavyaṃ mama yācataḥ / rājapatnīti garveṇa nāvajñeyaḥ sa te dvijaḥ / sarvayatnena te toṣyaḥ svāmidaivatavacchubhe // markp_8.227 // rājapatnyuvāca ahamapyatra rājarṣe dīpyamāne hutāśane / duḥ khabhārāsahādyaiva saha yāsyāmi vai tvayā // markp_8.228 // pakṣiṇa ūcuḥ tataḥ kṛtvā citāṃ rājā āropya tanayaṃ svakam / bhāryayā sahitaścāsau baddhāñjalipuṭastadā // markp_8.229 // cintayan paramātmānamīśaṃ nārāyaṇaṃ harim / hṛtkoṭaraguhāsīnaṃ vāsudevaṃ sureśvaram / anādinidhanaṃ brahma kṛṣṇaṃ pītāmbaraṃ śubham // markp_8.230 // tasya cintayamānasya sarve devāḥ savāsavāḥ / dharmaṃ pramukhataḥ kṛtvā samājagmustvarānvitāḥ // markp_8.231 // āgatya sarve procuste bho bho rājan ! śṛṇu prabho / ayaṃ pitāmahaḥ sākṣāddharmaśca bhagavān svayam // markp_8.232 // sādhyāśca viśve maruto lokapālāḥ savāhanāḥ / nāgāḥ siddhāḥ sagandharvā rudrāścaiva tathāśvinau // markp_8.233 // ete cānye ca bahavo viśvāmitrastathaiva ca / viśvatrayeṇa yo mitraṃ kartuṃ na śakitaḥ purā // markp_8.234 // viśvāmitrastu te maitrīmiṣṭañcāhartumicchati / āruroha tataḥ prāpto dharmaḥ śakro 'tha gādhijaḥ // markp_8.235 // dharmi uvāca mā rājan ! sāhasaṃ kārṣordharmo 'haṃ tvāmupāgataḥ / titikṣā-dama-satyādyaiḥ svaguṇaiḥ paritoṣitaḥ // markp_8.236 // indra uvāca hariścandra māhabhāga ! prāptaḥ śakro 'smite 'ntikam / tvayā sabhāryaputreṇa jitā lokāḥ sanātanāḥ // markp_8.237 // āroha tridivaṃ rājan ! bhāryāputrasamanvitaḥ / suduṣprāptaṃ narairanyairjitamātmīyakarmabhiḥ // markp_8.238 // pakṣiṇa ūcuḥ tato 'mṛtamayaṃ varṣamapamṛtyuvināśanam / indraḥ prāsṛjadākāśāccitāsthānagataḥ prabhuḥ // markp_8.239 // puṣpavarṣañca sumahaddevadundubhinisvanam / tatastato vartamāne samāje devasaṃkule // markp_8.240 // samuttasthau tataḥ putro rājñastasya mahātmanaḥ / sukumāratanuḥ susthaḥ prasannendriyamānasaḥ // markp_8.241 // tato rājā hariścandraḥ pariṣvajya sutaṃ kṣaṇāt / sabhāryaḥ sa śriyā yukto divyamālyāmbarānvitaḥ // markp_8.242 // susthaḥ sampūrṇahṛdayo mudā paramayā yutaḥ / babhūva tatkṣaṇādindro bhūyaścainamabhāṣata // markp_8.243 // sabhāryastvaṃ saputraśca prāpsyase sadgatiṃ parām / samāroha māhabhāga nijānāṃ karmaṇāṃ phalaiḥ // markp_8.244 // hariścandra uvāca devarājānanujñātaḥ svāminā śvapacena vai / agatvā niṣkṛtiṃ tasya nārokṣye 'haṃ surālayam // markp_8.245 // dharma uvāca tavainaṃ bhāvinaṃ kleśamavagamyātmamāyayā / ātmā śvapākatāṃ nīto darśitaṃ tacca cāpalam // markp_8.246 // indra uvāca prārthyate yat paraṃ sthānaṃ samastairmanujairbhuvi / tadāroha hariścandra sthānaṃ puṇyakṛtāṃ nṛṇām // markp_8.247 // hariścandra uvāca devārāja ! namastubhyaṃ vākyañcaitannibodha me / prasādasumukhaṃ yat tvāṃ bravīmi praśrayānvitaḥ // markp_8.248 // macchokamagnamanasaḥ kośalānagare janāḥ / tiṣṭhanti tānapohyādya kathaṃ yāsyāmyahaṃ divam // markp_8.249 // brahmahatyā gurorghāto govadhaḥ strīvadhastathā / tulyamebhirmahāpāpaṃ bhaktatyāge 'pyudāhṛtam // markp_8.250 // bhajantaṃ bhaktamatyājyamaduṣṭaṃ tyajataḥ sukham / neha nāmutra paśyāmi tasmācchakra ! divaṃ vraja // markp_8.251 // yadi te sahitāḥ svargaṃ mayā yānti sureśvara / tato 'hamapi yāsyāmi narakaṃ vāpi taiḥ saha // markp_8.252 // indra uvāca bahūni puṇyapāpāni teṣāṃ bhinnāni vai pṛthak / kathaṃ saṅghātabhogyaṃ tvaṃ bhūyaḥ svargamavāpsyasi // markp_8.253 // hariścandra uvāca śakra bhuṅkte nṛpo rājyaṃ prabhāveṇa kuṭumbinām / yajate ca mahāyajñaiḥ karma paurtaṃ karoti ca // markp_8.254 // tacca teṣāṃ prabhāveṇa mayā sarvamanuṣṭhitam / upakartṝn na santyakṣye tānahaṃ svargalipsayā // markp_8.255 // tasmādyanmama deveśa kiñcidasti suceṣṭitam / dattamiṣṭamatho japtaṃ sāmānyaṃ taistadastu naḥ // markp_8.256 // bahukālopabhogyaṃ hi phalaṃ yanmama karmaṇaḥ / tadastu dinamapyekaṃ taiḥ samaṃ tvatprasādataḥ // markp_8.257 // pakṣiṇa ūcuḥ evaṃ bhaviṣyatītyuktvā śakrastribhuvaneśvaraḥ / prasannacetā dharmaśca viśvāmitraśca gādhijaḥ // markp_8.258 // vimānakoṭisambaddhaṃ svargalokānmahītalam / gatvāyodhyājanaṃ prāha divamāruhyatāmiti // markp_8.259 // tadindrasya vacaḥ śrutvā prītyā tasya ca bhūpateḥ / ānīya rohitāścañca viśvāmitro mahātapāḥ // markp_8.260 // ayodhyākhye pure ramye so 'bhyasiñcannṛpātmajam / devaiśca munibhiḥ siddhairabhiṣicya narādhipam // markp_8.261 // rājñā saha tadā sarve hṛṣṭapuṣṭasuhṛjjanāḥ / saputrabhṛtyadārāste divamāruruhurjanāḥ // markp_8.262 // pade pade vimānāt te vimānamagaman narāḥ / tadā sambhūtaharṣo 'sau hariścandraśca pārthivaḥ // markp_8.263 // samprāpya bhūtimatulāṃ vimānaiḥ sa mahīpatiḥ / āsāñcakre purākāre vapraprākārasaṃvṛte // markp_8.264 // tatastasyardhimālokya ślokaṃ tatrośanā jagau / daityācāryo mahābhāgaḥ sarvaśāstrārthatattvavit // markp_8.265 // śukra uvāca hariścandrasamo rājā na bhūto na bhaviṣyati / yaḥ śṛṇoti svaduḥ khārtaḥ sa sukhaṃ mahadāpnuyāt // markp_8.266 // svargārthoprāpnuyāt svargaṃ putrārtho putramāpnuyāt / bhāryārtho prāpnuyādbhāryāṃ rājyārtho rājyamāpnuyāt // markp_8.267 // aho titikṣāmāhātmyamaho dānaphalaṃ mahat / yadāgato hariścandraḥ purīñcendratvamāptavān // markp_8.268 // pakṣiṇa ūcuḥ etat te sarvamākhyātaṃ hariścandraviceṣṭitam / ataḥ paraṃ kathāśeṣaḥ śrūyatāṃ munisattama // markp_8.269 // vipāko rājasūyasya pṛthivīkṣayakāraṇam / tadvipākanimittañca yuddhamāḍibakaṃ mahat // markp_8.270 // iti śrīmārkaṇḍeyapurāṇe hariścandropākhyānaṃ nāmāṣṭamo 'dhyāyaḥ navamo 'dhyāyaḥ pakṣiṇa ūcuḥ rājyacyute hariścandre gate ca tridaśālayam / niścakrāma mahātejā jalavāsāt purohitaḥ // markp_9.1 // vaśiṣṭho dvādaśābdānte gaṅgāparyuṣito muniḥ / śuśrāva ca samastantu viśvāmitraviceṣcitam // markp_9.2 // hariścandrasya nāśañca rājñaścodārakarmaṇaḥ / caṇḍālasamprayogañca bhāryātanayavikrayam // markp_9.3 // sa śrutvā sumāhabhāgaḥ prītimānavanīpatau / cakāra kopaṃ tejasvī viśvāmitramṛṣiṃ prati // markp_9.4 // vaśiṣṭha uvāca mama putraśataṃ tena viśvāmitreṇa ghātitam / tatrāpi nābhavat krodhastādṛśo yādṛśo 'dya me // markp_9.5 // śrutvā narādhipamimaṃ svarājyādavarīpitam / mahātmānaṃ mahābhāgaṃ devabrāhmaṇapūjakam // markp_9.6 // yasmāt sa satyavāk śāntaḥ śatrāvapi vimatsaraḥ / anāgāścaiva dharmātmā apramatto madāśrayaḥ // markp_9.7 // sapatnībhṛtyaputrastu prāpito 'ntyāṃ daśāṃ nṛpaḥ / sa rājyāccyāvito 'nena bahuśaśca khilīkṛtaḥ // markp_9.8 // tasmād durātmā brahmadviṭ prājñānāmavaropitaḥ / macchāpopahato mūḍhaḥ sa bakatvamavāpsyati // markp_9.9 // pakṣiṇa ūcuḥ śrutvā śāpaṃ mahātejā viśvāmitro 'pi kauśikaḥ / tvamapyāḍirbhavastevati pratiśāpamayacchata // markp_9.10 // anyo 'nyaśāpāt tau prāptau tiryaktvaṃ paramadyutī / vaśiṣṭhaḥ sa mahātejā viśvāmitraśca kauśikaḥ // markp_9.11 // anyajātisamāyogaṃ gatāvapyamitaujasau / yuyudhāte 'tisaṃrabdhau mahābalaparākramau // markp_9.12 // yojanānāṃ sahasre dve pramāṇenāḍirucchritaḥ / yannavatyadhikaṃ brahman ! sahasratritayaṃ bakaḥ // markp_9.13 // tau tu pakṣaprahārābhyāmanyonyasyoruvikramau / praharantau bhayaṃ tīvraṃ prajānāñcakratustadā // markp_9.14 // vidhūya pakṣāṇi bako raktodvṛttākṣirāhanat / āḍiṃ so 'pyunnatagrīvo bakaṃ padbhyāmatāḍayat // markp_9.15 // tayoḥ pakṣānilāpāstāḥ prapeturgirayo bhuvi / giriprapātābhihatā cakampe ca vasundharā // markp_9.16 // kṣmā kampamānā jaladhīnudvṛttāmbūṃścakāra ca / nanāma caikapārśvena pātālagamanonmukhī // markp_9.17 // kecidigarinipātena kecidambhodhivāriṇā / kecinmahīsañcalanāt prayayuḥ prāṇinaḥ kṣayam // markp_9.18 // iti sarvaṃ paritrastaṃ hāhābhūtamacetanam / jagadāsīt susambhrāntaṃ paryastakṣitimaṇḍalam // markp_9.19 // hā vatsa ! hā kānta ! śiśo ! prayāhyeṣo 'smi saṃsthitaḥ / hā priye ! kānta ! śailo 'yaṃ patatyāśu palāyatām // markp_9.20 // ityākulīkṛte loke saṃtrāsavimukhe tadā / suraiḥ parivṛtaḥ sarvairājagāma pitāmahaḥ // markp_9.21 // pratyuvāca ca viśveśāstāvubhāvatikopitau / yuddhaṃ vā viramatvetallokāḥ svāsthyaṃ vrajantu ca // markp_9.22 // śṛṇvantāvapi tau vākyaṃ brahmaṇo 'vyaktajanmanaḥ / kopāmarṣasamāviṣṭo yuyudhāte na tasthatuḥ // markp_9.23 // tataḥ pitāmaho devastaṃ dṛṣṭvā lokasaṃkṣayam / tayośca hitamanvicchan tiryagbhāvamapānudat // markp_9.24 // tatastau pūrvadehasthau prāha devaḥ prajāpatiḥ / vyudaste tāmase bhāve vaśiṣṭha0-kauśikarṣabhau // markp_9.25 // jahi vatsa vaśiṣṭha tvaṃ tvañca kauśika sattama / tāmasaṃ bhāvamāśritya īdṛgyuddhaṃ cikīrṣitam // markp_9.26 // rājasūyavipāko 'yaṃ hariścandrasya bhūpateḥ / yuvayorvigrahaścāyaṃ pṛthivīkṣayakārakaḥ // markp_9.27 // na cāpi kauśikaśreṣṭhastasya rājño 'paradhyate / svargaprāptikaro brahmannapakārapade sthitaḥ // markp_9.28 // tapo vighnasya kartārau kāmakrodhavaśaṃ gatau / parityajata bhadraṃ vo brahma hi pracuraṃ balam // markp_9.29 // evamuktau tatastena lajjitau tāvubhāvapi / kṣamayāmāsatuḥ prītyā pariṣvajya parasparam // markp_9.30 // tataḥ surairvandyamāno brahmā lokaṃ nijaṃ yayau / vaśiṣṭho 'pyātmanaḥ sthānaṃ kauśiko 'pi svāmāśrayam // markp_9.31 // etadāḍibakaṃ yuddhaṃ hariścandrakathāṃ tathā / kathayiṣyanti ye martyāḥ samyak śroṣyanti caiva ye // markp_9.32 // teṣāṃ pāpāpanodantu śrutaṃ hyeva kariṣyati / na caiva vighnakāryāṇi bhaviṣyanti kadācana // markp_9.33 // iti śrīmārkaṇḍeyapurāṇe āḍi-bakayuddhavarṇanaṃ nāma navamo 'dhyāyaḥ daśamo 'dhyāyaḥ jaiminiruvāca saṃśayaṃ dvijaśārdūlāḥ prabrūta mama pṛcchataḥ / āvirbhāva-tirobhāvau bhūtānāṃ yatra saṃsthitau // markp_10.1 // kathaṃ sañjāyate jantuḥ kathaṃ vā savivardhate / kathaṃ vodaramadhyasthastiṣṭhatyaṅganipīḍitaḥ // markp_10.2 // niṣkrāntimudarāt prāpya kathaṃ vā vṛddhimṛcchati / utkrāntikāle ca kathañcidbhāvena viyujyate // markp_10.3 // kṛtsno mṛtastathāśnāti ubhe sukṛta-duṣkṛte / kathaṃ te ca tathā tasya phalaṃ sampādayantyuta // markp_10.4 // kathaṃ na jīryate tatra piṇḍīkṛta ivāśaye / strīkoṣṭhe yatra jīryante bhuktāni sugurūṇyapi / bhakṣyāṇi yatra no janturjoryate kathamalpakaḥ // markp_10.5 // etanme brūta sakalaṃ sandehoktivivarjitam / tadetat parama guhyaṃ yatra muhyanti jantavaḥ // markp_10.6 // pakṣiṇa ūcuḥ praśnabhāro 'yamatulastvayāsmāsu niveśitaḥ / durbhāvyaḥ sarvabhūtānāṃ bhāvābhāvasamāśritaḥ // markp_10.7 // taṃ śṛṇuṣva mahābhāga yathā prāha pituḥ purā / putraḥ paramadharmātmā sumatirnāma nāmataḥ // markp_10.8 // brāhmaṇo bhārgavaḥ kaścit sutamāha mahāmatiḥ / kṛtopanayanaṃ śāntaṃ sumatiṃ jaḍarūpiṇam // markp_10.9 // vedānadhīṣva sumate ! yathānukramamāditaḥ / guruśuśrūṣaṇe vyagro bhaikṣānnakṛtabhojanaḥ // markp_10.10 // tato gārhasthyamāsthāya ceṣṭvā yajñānanuttamān / iṣṭamutpādayāpatyamāśrayethā vanaṃ tataḥ // markp_10.11 // vanasthaśca tato vatsa parivrāḍ niṣparigrahaḥ / evamāpsyasi tadbrahma yatra gatvā na śocasi // markp_10.12 // pakṣiṇa ūcuḥ ityevamukto bahuśo jaḍatvānnāha kiñcana / pitāpi taṃ subahuśaḥ prāha prītyā punaḥ punaḥ // markp_10.13 // iti pitrā sutasnehāt pralobhi madhurākṣaram / sa codyamāno bahuśaḥ prahasyedamathābravīt // markp_10.14 // tātaitadbahuśo 'bhyastaṃ yat tvayādyopadiśyate / tathaivānyāni śāstrāṇi śilpāni vividhāni ca // markp_10.15 // janmanāmayutaṃ sāgraṃ mama smṛtipathaṃ gatam / nirvedāḥ paritoṣāśca kṣayavṛddhyudaye gatāḥ // markp_10.16 // śatrumitrakalatrāṇāṃ viyogāḥ saṅgamāstathā / mātaro vivadhā dṛṣṭāḥ pitaro vivadhāstathā // markp_10.17 // anubhūtāni saukhyani duḥ khāni ca sahasraśaḥ / bāndhavā bahavaḥ prāptāḥ pitaraśca pṛthagvidhāḥ // markp_10.18 // viṇmūtrapicchile strīṇāṃ tathā koṣṭhe mayoṣitam / pīḍāśca subhṛśaṃ prāptā rogāṇāñca sahasraśaḥ // markp_10.19 // garbhaduḥ khānyanekāni bālatve yauvane tathā / vṛddhatāyāṃ tathāptāni tāni sarvāṇi saṃsmare // markp_10.20 // brāhmaṇa-kṣatriya-viśāṃ śūdrāṇāñcāpi yoniṣu / punaśca puśukīṭānāṃ mṛgāṇāmatha pakṣiṇām // markp_10.21 // tathaiva rājabhṛtyānāṃ rājñāñcāhavaśālinām / samutpanno 'smi geheṣu tathaiva tava veśmani // markp_10.22 // bhṛtyatāṃ dāsatāñcaiva gato 'smi bahuśo nṛṇām / svāmitvamīśvaratvaṃ ca daridratvaṃ tathā gataḥ // markp_10.23 // hataṃ mayā hataścānyairhataṃ me ghātitaṃ tathā / dattaṃ mamānyairanyebhyo mayā dattamanekaśāḥ // markp_10.24 // pitṛ-mātṛ-suhṛd-bhrātṛ-kalatrādikṛtena ca / tuṣṭo 'sakṛt tathā dainyamaśrudhautānano gataḥ // markp_10.25 // evaṃ saṃsāracakre 'smin bhramatā tāta saṅkaṭe / jñānametanmayā prāptaṃ mokṣasamprāptikārakam // markp_10.26 // vijñāte yatra sarvo 'yamṛgyajuḥ sāmasaṃjñitaḥ / kriyākalāpo viguṇo na samyak pratibhāti me // markp_10.27 // tasmādutpannabodhasya vedaiḥ kiṃ me prayojanam / guruvijñānatṛptasya nirīhasya sadātmanaḥ // markp_10.28 // ṣaṭ prakārakriyā-duḥkha-sukha-harṣa-rasaiśca yat / guṇaiśca varjitaṃ brahma tat prāpsyāmi paraṃ padam // markp_10.29 // rasa-harṣa-bhayodvega-krodhāmarṣa-jarāturām / vijñātāṃ svamṛgagrāhisaṃghapāśaśatākulam // markp_10.30 // tasmādyāsyāmyahaṃ tāta tyaktvemāṃ duḥ khasantatim / trayīdharmamadharmāḍhyaṃ kiṃ pāpaphalasannibham // markp_10.31 // pakṣiṇa ūcuḥ tasya tadvacanaṃ śrutvā harṣavismayagadgadam / pitā prāha mahābhāgaḥ svasutaṃ hṛṣṭamānasaḥ // markp_10.32 // pitovāca kimetadvadase vatsa kutaste jñānasambhavaḥ / kena te jaḍatā pūrvamidānīñca prabuddhatā // markp_10.33 // kinnu śāpavikāro 'yaṃ munidevakṛtastava / yatte jñānaṃ tirobhūtamāvirbhāvamupāgatam // markp_10.34 // putra uvāca śṛṇu tāta ! yathā vṛttaṃ mamedaṃ sukha-duḥkhadam / yaścāhamāsamanyasmin janmanyasmatparantu yat // markp_10.35 // ahamāsaṃ purā vipro nyastātmā paramātmani / ātmavidyāvicāreṣu parāṃ niṣṭhāmupāgataḥ // markp_10.36 // satataṃ yogayuktasya satatābhyāsasaṅgamāt / satsaṃyogāt svasvabhāvādvicāravidhiśodhanāt // markp_10.37 // tasminnave parā prītirmamāsīd yuñjataḥ sadā / ācāryatāñca samprāptaḥ śiṣyasandehahṛttamaḥ // markp_10.38 // tataḥ kālena mahatā aikāntikamupagataḥ / ajñānākṛṣṭasadbhāvo vipannaśca pramādataḥ // markp_10.39 // utkrāntikālādārabhya smṛtilopo na me 'bhavat / yāvadabdaṃ gataṃ caiva janmanāṃ smṛtimāgatam // markp_10.40 // pūrvābhyāsena tenaiva so 'haṃ tāta ! jitendriyaḥ / yatiṣyāmi tathā kartuṃ na bhaviṣye yathā punaḥ // markp_10.41 // jñānadānaphalaṃ hyetadyajjātismaraṇaṃ mama / na hyetat prāpyate tāta trayīdharmāśritairnaraiḥ // markp_10.42 // so 'haṃ pūrvāśramādeva niṣṭhādharmamupāśritaḥ / ekāntitvamupāgamya yatiṣyāmyātmamokṣaṇe // markp_10.43 // tadbrūhi tvaṃ mahābhāga ! yat te saṃśayikaṃ hṛdi / etāvatāpi te prītimutpādyānṛṇyamāpnuyām // markp_10.44 // pakṣiṇa ūcuḥ pitā prāha tataḥ putraṃ śraddadhat tasya tadvacaḥ / bhavatā yadvayaṃ pṛṣṭāḥ saṃsāragrahaṇāśrayam // markp_10.45 // putra uvāca śṛṇu tāta ! yathā tattvamanubhūtaṃ mayāsakṛt / saṃsāracakramajaraṃ sthitiryasya na vidyate // markp_10.46 // so 'haṃ vadāmi te sarvaṃ tavaivānujñayā pitaḥ / utkrāntikālādārabhya yathā nānyo vadiṣyati // markp_10.47 // ūṣmā prakupitaḥ kāye tīvravāyusamīritaḥ / bhinatti marmasthānāni dīpyamāno nirindhanaḥ // markp_10.48 // udāno nāma pavanastataścordhvaṃ pravartate / bhuktānāmambubhakṣyāṇāmadhogatinirodhakṛt // markp_10.49 // tato yenāmbudānāni kṛtānyannarasāstathā / dattāḥ sa tasya āhlādamāpadi pratipadyate // markp_10.50 // annāni yena dattāni śraddhāpūtena cetasā / so 'pi tṛptimavāpnoti vināpyannena vai tadā // markp_10.51 // yenānṛtāni noktāni prītibhedaḥ kṛto na ca / āstikaḥ śraddadhānaśca sa sukhaṃ mṛtyumṛcchati // markp_10.52 // devabrāhmaṇapūjāyāṃ ye ratā nānasūyavaḥ / śuklā vadānyā hrīmantaste narāḥ sukhamṛtyavaḥ // markp_10.53 // yo na kāmānna saṃrambhānna dveṣāddharmamutsṛjet / yathoktakārī somyaśca sa sukhaṃ mṛtyumṛcchati // markp_10.54 // avāridāyino dāhaṃ kṣudhāñcānannadāyinaḥ / prāpnuvanti narāḥ kāle tasmin mṛtyāvupasthite // markp_10.55 // śītaṃ jayantīndhanadāstāpaṃ candanadāyinaḥ / prāṇaghnīṃ vedanāṃ kaṣṭāṃ ye cānudvegakāriṇaḥ // markp_10.56 // mohājñānapradātāraḥ prāpnuvanti mahadbhayam / vedanābhirudagrābhiḥ prapīḍyante 'dhamā narāḥ // markp_10.57 // kūṭasākṣī mṛṣāvādī yaścāsadanuśāsti vai / te mohamṛtyavaḥ sarve tathā vedavinindakāḥ // markp_10.58 // vibhīṣaṇāḥ pūtigandhāḥ kūṭamudgarapāṇayaḥ / āgacchanti durātmāno yamasya puruṣāstadā // markp_10.59 // prāpteṣu dṛkpathaṃ teṣu jāyate tasya vepathuḥ / krāndatyavirataṃ so 'tha bhrātṛ-mātṛsutānatha // markp_10.60 // sāsya vāgasphuṭā tāta ekavarṇā vibhāvyate / dṛṣṭiśca bhrāmyate trāsācchvāsācchuṣyatyathānanam // markp_10.61 // ūrdhvaśvāsānvitaḥ so 'tha dṛṣṭibhaṅgasamanvitaḥ / tataḥ sa vedanāviṣṭastaccharīraṃ vimuñcati // markp_10.62 // vāyvagrasārī tadrūpaṃ dehamanyat prapadyate / tatkarmajaṃ yātanārthaṃ na mātṛ-pitṛsambhavam / tatpramāṇavayo 'vasthā-saṃsthānaiḥ prāgbhavaṃ yathā // markp_10.63 // tato dūto yamasyāśu pāśairbadhnāti dāruṇaiḥ / daṇḍaprahārasambhrāntaṃ karṣate dakṣiṇāṃ diśam // markp_10.64 // kuśa-kaṇṭaka-valamīka-śaṅku-pāṣāṇakarkaśe / tathā pradīptajvalane kvacicchṛbhraśatotkaṭe // markp_10.65 // pradīptādityatapte ca dahyamāne tadaṃśubhiḥ / kṛṣyate yamadūtaiścāśivasannādabhīṣaṇaiḥ // markp_10.66 // vikṛṣyamāṇastairghorairbhakṣyamāṇaḥ śivāśataiḥ / prayāti dāruṇe mārge pāpakarmā yamakṣayam // markp_10.67 // chatropānatpradātāro ye ca vastrapradā narāḥ / ye yānti manujā mārgaṃ taṃ sukhena tathānnadāḥ // markp_10.68 // evaṃ kleśānanubhavannavaśaḥ pāpapīḍitaḥ / nīyate dvādaśāhena dharmarājapuraṃ naraḥ // markp_10.69 // kalevare dahyamāne mahāntaṃ dāhamṛcchati / tāḍyamāne tathaivārti chidyamāne ca dāruṇām // markp_10.70 // klidyamāne cirataraṃ janturduḥkhamavāpnute / svena karmavipākena dehāntaragato 'pi san // markp_10.71 // tatra yadvāndhavāstoyaṃ prayacchanti tilaiḥ saha / yacca piṇḍaṃ prayacchanti nīyamānastadaśnute // markp_10.72 // tailābhyaṅgo bāndhavānāmaṅgasaṃvāhanañca yat / tena cāpyāyyate janturyaccāśnanti sabāndhavāḥ // markp_10.73 // bhūmau svapadbhirnātyantaṃ kleśamāpnoti bāndhavaiḥ / dānaṃ dadadbhiśca tathā janturāpyāyyate mṛtaḥ // markp_10.74 // nīyamānaḥ svakaṃ gehaṃ dvādaśāhaṃ sa paśyati / upabhuṅkte tathā dattaṃ toyapiṇḍādikaṃ bhuvi // markp_10.75 // dvādaśāhāt paraṃ ghoramāyasaṃ bhīṣaṇākṛtim / yāmyaṃ paśyatyatho jantuḥ kṛṣyamāṇaḥ puraṃ tataḥ // markp_10.76 // gatamātro 'tiraktākṣaṃ bhinnāñjanacayaprabham / mṛtyukālāntakādīnāṃ madhye paśyati vai yamam // markp_10.77 // daṃṣṭrākarālavadanaṃ bhrakuṭīdāruṇākṛtim / virūpairbhoṣaṇairvaktrairvṛtaṃ vyādhiśataiḥ prabhum // markp_10.78 // daṇḍāsaktaṃ mahābāhuṃ pāśahastaṃ subhairavam / tannirdiṣṭāṃ tato yāti gatiṃ jantuḥ śubhāśubhām // markp_10.79 // raurave kūṭasākṣī tu yāti yaścānṛto naraḥ / tasya svarūpaṃ gadato rauravasya niśāmaya // markp_10.80 // yojanānāṃ sahasre dve rauravo hi pramāṇataḥ / jānumātrapramāṇaśca tataḥ śvabhraḥ sudustaraḥ // markp_10.81 // tatrāṅgāracayopetaṃ kṛtañca dharaṇīsamam / jājvalyamānastīvreṇa tāpitāṅgārabhūminā // markp_10.82 // tanmadhye pāpakarmāṇaṃ vimuñcanti yamānugāḥ / sa dahyamānastīvreṇa vahninā tatra dhāvati // markp_10.83 // pade pade ca pādo 'sya śīryate jīryate punaḥ / ahorātreṇoddharaṇaṃ pādanyāsaṃ ca gacchati // markp_10.84 // evaṃ sahasramuttīrṇo yojanānāṃ vimucyate / tato 'nyaṃ pāpaśuddhyarthaṃ tādṛṅnirayamṛcchati // markp_10.85 // tataḥ sarveṣu nistīrṇaḥ pāpī tiryakatvamaśnute / kṛmi-kīṭa-pataṅgeṣu śvāpade maśakādiṣu // markp_10.86 // gatvā gajadrumādyeṣu goṣvaśveṣu tathaiva ca / anyāsu caiva pāpāsu duḥ khadāsu ca yoniṣu // markp_10.87 // mānuṣaṃ prāpya kubjo vā kutsito vāmano 'pi vā / caṇḍālapukkasādyāsu naro yoniṣu jāyate // markp_10.88 // avaśiṣṭena pāpena puṇyena ca samanvitaḥ / tataścārohaṇīṃ jātiṃ śūdra-vaiśya-nṛpādikām // markp_10.89 // vipradevendratāṃ cāpi kadācidavarohaṇīm / evantu pāpakarmāṇe narakeṣu patantyadhaḥ // markp_10.90 // yathā puṇyakṛto yānti tanme nigatadaḥ śṛṇu / te yamena vinirdiṣṭāṃ yānti puṇyāṃ gatiṃ narāḥ // markp_10.91 // pragītagandharvagaṇāḥ pravṛttāpsarasāṅgaṇāḥ / hāranūpuramādurya-śobhitānyuttamāni ca // markp_10.92 // prayāntyāśu vimānāni nānādivyastragujjvalāḥ / tasmācca pracyutā rājñāmanyeṣāṃ ca mahātmanām // markp_10.93 // jāyante ca kule tatra sadvṛttaparipālakāḥ / bhogān samprāpnuvantyugrāṃstato yāntyūrdhvamanyathā // markp_10.94 // avarohaṇīṃ ca samprāpya pūrvavadyānti mānavāḥ / etat te sarvamākhyātaṃ yathā janturvipadyate / ataḥ śṛṇuṣva viprarṣe yathā garbhaṃ prapadyate // markp_10.95 // iti śrīmārkaṇḍeyapurāṇe pitāputrasaṃvādo nāma daśamo 'dhyāyaḥ ekādaśo 'dhyāyaḥ putra uvāca niṣekaṃ mānavaṃ strīṇāṃ bījaṃ prāptaṃ rajasyatha / vimuktamātro narakāt svargādvāpi prapadyate // markp_11.1 // tenābhibhūtaṃ tat sthairyaṃ yāti bījadvayaṃ pitaḥ / kalalatvaṃ budbudatvaṃ tataḥ peṣitvameva ca // markp_11.2 // peṣyāṃ yathāṇubījaṃ syādahkurastadvaducyate / aṅgānāṃ ca tathotpattiḥ pañcānāmanubhāgaśaḥ // markp_11.3 // upāṅgānyaṅgulī-netra-nāsāsya-śravaṇāni ca / prarohaṃ yānti cāṅgebhyastadvat tebhyo nakhādikam // markp_11.4 // tvaci romāṇi jāyante keśāścaiva tataḥ param / samaṃ samṛddhimāyāti tenaivodbhavakoṣakam // markp_11.5 // nārikelaphalaṃ yadvat sakoṣaṃ vṛddhimṛcchati / tadvat prayātyasau vṛddhiṃ sakoṣo 'dhomukhaḥ sthitaḥ // markp_11.6 // tale tu jānu-pārśvābhyāṃ karau nyasya sa vardhate / aṅguṣṭho copari nyastau jānvoragre tathāṅgulī // markp_11.7 // jānupṛṣṭhe tathā netre jānumadhye ca nāsikā / sphicau pārṣṇidvayasthe ca bāhujaṅghe bahiḥ sthite // markp_11.8 // evaṃ vṛddhiṃ kramādyāti jantuḥ strīgarbhasaṃsthitaḥ / anyasattvodare jantoryathā rūpaṃ tathā sthitiḥ // markp_11.9 // kāṭhinyamagninā yāti bhuktapītena jīvati / puṇyāpuṇyāśrayamayī sthitirjantostathodare // markp_11.10 // nāḍī cāpyāyanī nāma nābhyāṃ tasya nibadhyate / strīṇāṃ tathāntrasuṣire sā nibaddhopajāyate // markp_11.11 // krāmanti bhuktapītāni strīṇāṃ garbhodare yathā / tairāpyāyitadeho 'sau janturvṛddhimupaiti vai // markp_11.12 // smṛtīstasya prayāntyasya bahvyaḥ saṃsārabhūmayaḥ / tato nirvedamāyāti pīḍyamāna itastataḥ // markp_11.13 // punarnaivaṃ kariṣyāmi muktamātra ihodarāt / tathā tathā yatiṣyāmi garbhaṃ nāpsyāmyahaṃ yathā // markp_11.14 // iti cintayate smṛtvā janmaduḥ khaśatāni vai / yāni pūrvānubhūtāni daivabhūtāni yāni vai // markp_11.15 // tataḥ kālakramājjantuḥ parivartatyadhomukhaḥ / navame daśame vāpi māsi sajjayate yataḥ // markp_11.16 // niṣkramyamāṇo vātena prājāpatyena pīḍyate / niṣkrāmyate ca vilapan hṛdi duḥ khanipīḍitaḥ // markp_11.17 // niṣkrāntaścodarānmūrcchāmasahyāṃ pratipadyate / prāpnoti cetanāṃ cāsau vāyusparśasamanvitaḥ // markp_11.18 // tatastaṃ vaiṣṇavī māyā samāskandati mohinī / tayā vimohitātmāsau jñānabhraṃśamavāpnute // markp_11.19 // bhraṣṭajñāno bālabhāvaṃ tato jantuḥ prapadyate / tataḥ kaumārakāvasthāṃ yauvanaṃ vṛddhatāmapi // markp_11.20 // punaśca maraṇaṃ tadvajjanma cāpnoti mānavaḥ / tataḥ saṃsāracakre 'smin bhrāmyate ghaṭiyantravat // markp_11.21 // kadācit svargamāpnoti kadācinnirayaṃ naraḥ / narakaṃ caiva svargaṃ ca kadācicca mṛto 'śnute // markp_11.22 // kadācidatraiva punarjātaḥ svaṃ karma so 'śnute / kadācidbhuktakarmā ca mṛtaḥ svalpena gacchati // markp_11.23 // kadācidalpaiśca tato jāyate 'tra śubhāśubhaiḥ / svarloke narake caiva bhuktaprāyo dvijottama // markp_11.24 // narakeṣu mahadduḥ khametad yat svargavāsinaḥ / dṛśyante tāta modante pātyamānāśca nārakāḥ // markp_11.25 // svarge 'pi duḥ khamatulaṃ yadārohaṇakālataḥ / prabhṛtyahaṃ patiṣyāmītyetanmanasi vartate // markp_11.26 // nārakāṃścaiva saṃprekṣya mahadduḥ khamavāpyate / etāṃ gatimahaṃ gantetyaharniśamanirvṛtaḥ // markp_11.27 // garbhavāse mahadduḥ khaṃ jāyamānasya yonitaḥ / jātasya balābhāve ca vṛddhatve duḥ khameva ca // markp_11.28 // kāmerṣyā-krodhasambandhaṃ yauvane cātiduḥ saham / duḥ khaprāyā vṛddhatā ca maraṇe duḥ khamuttamam // markp_11.29 // kṛṣṇamāṇasya yāmyaiśca narakeṣu ca pātyataḥ / punaśca garbho janmātha maraṇaṃ narakastathā // markp_11.30 // evaṃ saṃsāracakre 'smin jantavo ghaṭiyantravat / bhrāmyante prākṛtairbandhairbaddhvā bādhyanti cāsakṛt // markp_11.31 // nāsti tāta ! sukhaṃ kiñcidatra duḥ khaśatākule / tasmānmokṣāya yatatā kathaṃ sevyā mayā trayī // markp_11.32 // iti śrīmārkaṇḍeyapurāṇeṭhapitrāputrasaṃvādo' nāma ekādaśo 'dhyāyaḥ dvādaśo 'dhyāyaḥ pitovāca sādhu vatsa ! tvayākhyātaṃ saṃsāragahanaṃ param / jñānapradānasambhūtaṃ samāśritya mahāphalam // markp_12.1 // tatra te narakāḥ sarve yathā vai rauravastathā / varṇitāstān samācakṣva vistareṇa mahāmate // markp_12.2 // putra uvāca rauravaste samākhyātaḥ prathamaṃ narako mayā / mahārauravasaṃjñaṃ tu śṛṇuṣva narakaṃ pitaḥ // markp_12.3 // yojanānāṃ sahasrāṇi sapta pañca samantataḥ / tatra tāmramayī bhūmiradhastasya hutāśanaḥ // markp_12.4 // tattāpataptā sarvāśā prodyadindusamaprabhā / vibhātyatimahāraudrā darśanasparśanādiṣu // markp_12.5 // tasyāṃ baddhaḥ karābhyāñca padbhyāñcaiva yamānugaiḥ / mucyate pāpakṛnmadhye luṭhamānaḥ sa gacchati // markp_12.6 // kākairvakairvṛkolūkairvṛścikairmaśakaistathā / bhakṣyamāṇastathā gṛdhrairdrutaṃ mārge vikṛṣyate // markp_12.7 // dahyamānaḥ pitarmātarbhrātastāteti cākulaḥ / vadatyasakṛdudvigno na śāntimadhigacchati // markp_12.8 // evaṃ tasmānnaraimarmokṣo hyatikrāntairavāpyate / varṣāyutāyutaiḥ pāpaṃ yaiḥ kṛtaṃ duṣṭabuddhibhiḥ // markp_12.9 // tathānyastu tamo nāma so 'tiśītaḥ svabhāvataḥ / mahārauravavad dīrghastathā sa tamasā vṛtaḥ // markp_12.10 // śītārtāstatra dhāvanto narāstamasi dāruṇe / parasparaṃ samāsādya parirabhyāśrayanti ca // markp_12.11 // dantāsteṣāñca bhajyante śītārtiparikampitāḥ / kṣuttṛṣṇāprabalāstatra tathaivānye 'pyupadravāḥ // markp_12.12 // himakhaṇḍavaho vāyurbhinattyasthīni dāruṇaḥ / majjāsṛggalitaṃ tasmādaśnuvanti kṣudhānvitāḥ // markp_12.13 // lelihyamānā bhrāmyante parasparasamāgame / evaṃ tatrāpi sumahān kleśastamasi mānavaiḥ // markp_12.14 // prāpyate brāhmaṇaśreṣṭha yāvadduṣkṛtasaṃkṣayaḥ / nikṛntana iti khyātastato 'nyo narakottamaḥ // markp_12.15 // tasmin kulālacakrāṇi bhrāmyantyavirataṃ pitaḥ / teṣvāropya nikṛtyante kālasūtreṇa mānavāḥ // markp_12.16 // yamānugāṅgulisthena āpādatalamastakam / na caiṣāṃ jīvitabhraṃśo jāyate dvijasattama // markp_12.17 // chinnāni teṣāṃ śataśaḥ khaṇḍānyaikyaṃ vrajanti ca / evaṃ varṣasahasrāṇi chidyante pāpakarmiṇaḥ // markp_12.18 // tāvad yāvadaśeṣaṃ vai tatpāpaṃ hi kṣayaṃ gatam / apratiṣṭhañca narakaṃ śṛṇuṣva gadato mama // markp_12.19 // atrasthairnārakairduḥ khamasahyamanubhūyate / tānyeva yatra cakrāṇi ghaṭīyantrāṇi cānyataḥ // markp_12.20 // duḥ khasya hetubhūtāni pāpakarmakṛtāṃ nṛṇām / cakreṣvāropitāḥ kecid bhrāmyante tatra mānavāḥ // markp_12.21 // yāvadvarṣasahasrāṇi na teṣāṃ sthitirantarā / ghaṭīyantreṣu caivānyo baddhastoye yathā ghaṭī // markp_12.22 // bhrāmyante mānavā raktamudigarantaḥ punaḥ punaḥ / astrairmukhaviniṣkrāntaiḥ netrairaśruvilambibhiḥ // markp_12.23 // duḥ khāni te prāpnuvanti yānyasahyāni jantubhiḥ / asipatravanaṃ nāma narakaṃ śṛṇu cāparam // markp_12.24 // yojanānāṃ sahasraṃ yo jvaladagnyāstṛtāvaniḥ / taptāḥ sūryakaraiścaṇḍairyatrātīva sudāruṇaiḥ // markp_12.25 // prapatanti sadā tatra prāṇino narakaukasaḥ / tanmadhye ca vanaṃ ramyaṃ snigdhapatraṃ vibhāvyate // markp_12.26 // patrāṇi tatra khaṅgānāṃ phalāni dvijasattamam / śvānaśca tatra sabalāḥ svanantyayutaśobhitāḥ // markp_12.27 // mahāvaktrā mahādaṃṣṭrā vyāghrā iva bhayānakāḥ / tatastadvanamālokya śiśiracchāyamagrataḥ // markp_12.28 // prayānti prāṇinastatra tīvratṛṭparipīḍitāḥ / hā mātarhā tāta ! iti krāndanto 'tīva duḥ khitā // markp_12.29 // dahyamānāṅghrayugalā dharaṇīsthena vahninā / teṣāṃ gatānāṃ tatrāsipatrapātī samīraṇaḥ // markp_12.30 // pravāti tena pātyante teṣāṃ khaḍgānyathopari / tataḥ patanti te bhūmau jvalatpavakasañcaye // markp_12.31 // lelihyamāne cānyatra vyāptāśeṣamahītale / sārameyāstataḥ śīghraṃ śātayanti śarīrataḥ // markp_12.32 // teṣāmaṅgāni rudatāmanekānyatibhīṣaṇāḥ / asipatravanaṃ tāta ! mayaitat kīrtitaṃ tava // markp_12.33 // ataḥ paraṃ bhīmataraṃ taptakumbhaṃ nibodha me / samantatastaptakumbhā vahnijvālāsamāvṛtāḥ // markp_12.34 // jvaladagnicayodvṛttatailāyaścūrṇapūritāḥ / teṣu duṣkṛtakarmāṇo yāmyaiḥ kṣiptā hyadhomukhāḥ // markp_12.35 // kvāthyante visphuṭadgātra-galanmajjajalāvilāḥ / sphuratkapālanetrāsthicchidyamānā vibhīṣaṇaiḥ // markp_12.36 // gṛdhrairutpāṭya mucyante punasteṣveva vegitaiḥ / punaḥ simasimāyante tailenaikyaṃ vrajanti ca // markp_12.37 // dravībhūtaiḥ śirogātra-snāyu-māṃsa-tvagasthibhiḥ / tato yāmyairnarairāśu darvyā ghaṭṭanaghaṭṭitāḥ // markp_12.38 // kṛtāvarte mahātaile mathyante pāpakarmiṇaḥ / eṣa te vistareṇoktastaptakumbho mayā pitaḥ // markp_12.39 // iti śrīmārkaṇḍeyapurāṇe pitāḥ putrasaṃvāde mahārauravādinarakākhyānaṃ nāma dvādaśo 'dhyāyaḥ trayodaśo 'dhyāyaḥ putra uvāca ahaṃ vaiśyakule jāto janmanyasmāttu saptame / samatīte gavāṃ rodhaṃ nipāne kṛtavān purā // markp_13.1 // vipākāt karmaṇastasya narakaṃ bhṛśadāruṇam / samprāpto 'gniśikhāghoramayomukhakhagākulam // markp_13.2 // yantrapīḍanagātrāsṛk-pravāhodbhūtakardamam / viśasyamānaduṣkarmi-tannipātaravākulam // markp_13.3 // pātyamānasya me tatra sāgraṃ varṣaśataṃ gatam / mahātāpārtitaptasya tṛṣṇādāhānvitasya ca // markp_13.4 // tatrāhlādakaraḥ sadyaḥ pavanaḥ sukhaśītalaḥ / karambha-bālukākumbha-madhyastho me samāgataḥ // markp_13.5 // tatsamparkādaśeṣāṇāṃ nābhavadyātanā nṛṇām / mama cāpi yathā svarge svargiṇāṃ nirvṛtiḥ parā // markp_13.6 // kimetaditi cāhlāda-vistārastimitekṣaṇaiḥ / dṛṣṭamasmābhirāsannaṃ nararatnamanattamam // markp_13.7 // yāmyaśca puruṣo ghoro daṇḍahasto 'śaniprabhaḥ / purato darśayan mārgamiti ehīti vagatha // markp_13.8 // puruṣaḥ sa tadā dṛṣṭvā yātanāśatasaṃkulam / narakaṃ prāha taṃ yāmyaṃ kiṅkaraṃ kṛpayānvitaḥ // markp_13.9 // puruṣa uvāca bho yāmyapuruṣācakṣva kiṃ mayā duṣkṛtaṃ kṛtam / yenedaṃ yātanābhīm prāpto 'smi narakaṃ param // markp_13.10 // vipaściditi vikhyāto janakānāmahaṃ kule / jāto videhaviṣaye samyaṅmanujapālakaḥ // markp_13.11 // yajñairmayeṣṭaṃ bahubhirdharmataḥ pālitā mahī / notsṛṣṭaścaiva saṃgrāmo nātithirvimukho gataḥ // markp_13.12 // pitṛ-devarṣi-bhṛtyāśca na cāpacaritā mayā / kṛtā spṛhā ca na mayā parastrīvibhavādiṣu // markp_13.13 // parvakāleṣu pitarastithikāleṣu devatāḥ / puruṣaṃ svayamāyānti nipānamiva dhenavaḥ // markp_13.14 // yataste vimukhā yānti niśvasya gṛhamedhinaḥ / tasmādiṣṭaśca pūrtaśca dhamau dvāvapi naśyataḥ // markp_13.15 // pitṛniśvāsavidhvastaṃ saptajanmārjitaṃ śubham / trijanmaprabhavaṃ daivo niśvāso hantyasaṃśayam // markp_13.16 // tasmād daive ca pitrye ca nityamevodyato 'bhavam / so 'haṃ kathamimaṃ prāpto naraṅka bhṛśadāruṇam // markp_13.17 // iti śrīmārkaṇḍeyapurāṇe pitā-putrasaṃvādo nāma trayodaśo 'dhyāyaḥ caturdaśo 'dhyāyaḥ putra uvāca iti pṛṣṭastadā tena śṛṇvatāṃ no mahātmanā / uvāca puruṣo yāmyo ghoro 'pi prasṛtaṃ vacaḥ // markp_14.1 // yamakiṅkara uvāca mahārāja ! yathāttha tvaṃ tathaitannātra saṃśayaḥ / kintu svalpaṃ kṛtaṃ pāpaṃ bhavatā smārayāmi tat // markp_14.2 // vaidarbho tava yā patnī pīvarī nāma nāmataḥ / ṛtumatyā ṛturvandhyastvayā tasyāḥ kṛtaḥ purā // markp_14.3 // śuśobhanāyāṃ kaikeyyāmāsaktena tato bhavān / ṛtuvyatikramāt prāpto narakaṃ ghoramīdṛśam // markp_14.4 // homakāle yathā vahnirājyapātamavekṣate / ṛtau prajāpatistadvad bījapātamavekṣate // markp_14.5 // yastamullaṅghya dharmātmā kāmeṣvāsaktimān bhavet / sa tu pitryādṛṇāt pāpamavāpya narakaṃ patet // markp_14.6 // etāvadeva te pāpaṃ nānyat kiñcana vidyate / tadehi gaccha puṇyānāmupabhogāya pārthiva // markp_14.7 // rājovāca yāsyāmi devānucara yatra tvaṃ māṃ nayiṣyasi / kiñcit pṛcchāmi tanme tvaṃ yathāvadvaktumarhasi // markp_14.8 // vajratuṇḍāstvamī kākāḥ puṃsāṃ nayanahāriṇaḥ / punaḥ punaśca netrāṇi tadvadeṣāṃ bhavanti hi // markp_14.9 // kiṃ karma kṛtavantaśca kathayaitajjugupsitam / harantyeṣāṃ tathā jihvāṃ jāyamānāṃ punarnavām // markp_14.10 // parapatreṇa pāṭyante kasmādete 'tiduḥ khitāḥ / karambhavālukāsvete pacyante tailagocarāḥ // markp_14.11 // ayomukhaiḥ khagaiścaite kṛṣyante kiṃvidhā vada / viśrliṣṭadehabandhārti-mahārāvavirāviṇaḥ // markp_14.12 // ayaścañcunipātena sarvāṅgakṣataduḥ khitāḥ / kimete 'niṣṭakartārastudyante 'harniśaṃ narāḥ // markp_14.13 // etāścānyāśca dṛśyante yātanāḥ pāpakarmiṇām / yena karmavipākeṇa tanmamāśeṣato vada // markp_14.14 // yamakiṅkara uvāca yanmāṃ pṛcchasi bhūpāla ! pāpakarmaphalodayam / tat te 'haṃ sampravakṣyāmi saṃkṣepeṇa yathātatham // markp_14.15 // puṇyāpuṇye hi puruṣaḥ paryāyeṇa samaśnate / bhuñjataśca kṣayaṃ yāti pāpaṃ puṇyamathāpi vā // markp_14.16 // na tu bhogādṛte puṇyaṃ kiñcidvā karma mānavam / pāpakaṃ vā punātyāśu kṣayo bhogāt prajāyate // markp_14.17 // parityajati bhogācca puṇyāpuṇye nibodha me / durbhikṣādeva durbhikṣaṃ kleśāt kleśaṃ bhayādbhayam // markp_14.18 // mṛtebhyaḥ pramṛtā yānti daridrāḥ pāpakarmiṇaḥ / gatiṃ nānāvidhāṃ yānti jantavaḥ karmabandhanāt // markp_14.19 // utsavādutsavaṃ yānti svargāt svargaṃ sukhāt sukham / śraddhadhānāśca śāntāśca dhanadāḥ śubhakāriṇaḥ // markp_14.20 // vyālakuñjaradurgāṇi sarpacaurabhayāni tu / hatāḥ pāpena gacchanti pāpinaḥ kimataḥ param // markp_14.21 // anekaśatasāhastra-janmasaṃcayasañcitam / puṇyāpuṇyaṃ nṛṇāṃ tadvat sukhaduḥ khāṅkurodbhavam // markp_14.23 // yathā bījaṃ hi bhūpāla ! payāṃsi samavekṣate / puṇyāpuṇye tathā kāladeśānyakarmakārakam // markp_14.24 // svalpaṃ pāpaṃ kṛtaṃ puṃsā deśakālopapāditam / pādanyāsakṛtaṃ duḥ khaṃ kaṇṭakotthaṃ prayacchati // markp_14.25 // tat prabhūtataraṃ sthūlaṃ śūlakīlakasambhavam / duḥ khaṃ yacchati tadvacca śirorogādi duḥ saham // markp_14.26 // apathyāśanaśītoṣṇa-śramatāpādikārakam / tathānyo 'nyamapekṣante pāpāni phalasaṅgame // markp_14.27 // evaṃ mahānti pāpāni dīrgharogādivikriyām / tadvacchastrāgnikṛcchrārti-bandhanādiphalāya vai // markp_14.28 // svalpaṃ puṇyaṃ śubhaṃ gandhaṃ helayā samprayacchiti / sparśa vāpyathavā śabdaṃ rasaṃ rūpamathāpi vā // markp_14.29 // cirād gurutaraṃ tadvanmahāntamapi kālajam / evañca sukhaduḥ khāni puṇyāpuṇyodbhavāni vai // markp_14.30 // bhuñjāno 'nekasaṃsāra-sambhavānīha tiṣṭhati / jāti deśāvaruddhāni jñānājñānaphalāni ca // markp_14.31 // tiṣṇanti tatra yuktāni liṅgamātreṇa cātmani / vapuṣā manasā vācā na kadācit kvacinnaraḥ // markp_14.32 // akurvan pāpakaṃ karma puṇyaṃ vāpyavatiṣṭhate / yad yat prāpnoti puruṣo duḥ khaṃ sukhamathāpi vā // markp_14.33 // prabhūtamathavā svalpaṃ vikriyākāri cetasaḥ / tāvatā tasya puṇyaṃ vā pāpaṃ vāpyatha cetarat // markp_14.34 // upabhogāt kṣayaṃ yāti bhujyamānamivāśanam / evamete mahāpāpaṃ yātanābhiraharniśam // markp_14.35 // kṣapayanti narā ghoraṃ narakāntarvivartinaḥ / tathaiva rājan ! puṇyāni svargaloke 'maraiḥ saha // markp_14.36 // gandharvasiddhāpsarasāṃ gītādyairupabhuñjate / devatve mānuṣatve ca tiryaktve ca śubhāśubham // markp_14.37 // puṇyapāpodbhavaṃ bhuṅkte sukhaduḥ khopalakṣaṇam / yad tvaṃ pṛcchasi māṃ rājan ! yātanāḥ pāpakarmiṇām / kena keneti pāpena tat te vakṣyāmyaśeṣataḥ // markp_14.38 // duṣṭena cakṣuṣā dṛṣṭāḥ paradārā narādhamaiḥ / mānasena ca duṣṭena paradravyañca saspṛhaiḥ // markp_14.39 // vajratuṇḍāḥ khagāsteṣāṃ harantyete vilocane / punaḥ punaśca sambhūtirakṣṇoreṣāṃ bhavatyatha // markp_14.40 // yāvato 'kṣinimeṣāṃstu pāpamebhirnṛbhiḥ kṛtam / tāvadvarṣasahasrāṇi netrātti prāpnuvantyuta // markp_14.41 // asacchāstropadeśāstu yairdattā yaiśca mantritāḥ / samyagdṛṣṭervināśāya ripūṇāmapi mānavaiḥ // markp_14.42 // yaiḥ śāstramanyathā proktaṃ yairasadvāgudāhṛtā / vedadevadvijātīnāṃ gurornindā ca yaiḥ kṛtā // markp_14.43 // haranti teṣāṃ jihvāśca jāyamānāḥ punaḥ punaḥ / tāvato vatsarānete vajratuṇḍāḥ sadāruṇāḥ // markp_14.44 // mitrabhedaṃ tathā pitrā putrasya svajanasya ca / yājyopādhyāyayormātrā sutasya sahacāriṇaḥ // markp_14.45 // bhāryāpatyośca ye kecid bhedaṃ cakrurnarādhamāḥ / ta hame paśya pāṭyante karapatreṇa pārthiva // markp_14.46 // paropatāpakā ye ca ye cāhlādaniṣedhakāḥ / tālavṛntānilasthāna-candanośīrahāriṇaḥ // markp_14.47 // prāṇāntikaṃ dadustāpamaduṣṭānāñca ye 'dhamāḥ / karambhavālukāsaṃsthāsta ime pāpabhāginaḥ // markp_14.48 // bhuṅkte śrāddhantu yo 'nyasya naro 'nyena nimantritaḥ / daive vāpyathavā pitrye sa dvidhā kṛṣyate khagaiḥ // markp_14.49 // marmāṇi yastu sādhūnāmasadvāgbhirnikṛntati / tamime tudamānāstu khagāstiṣṭhantyavāritā // markp_14.50 // yaḥ karoti ca paiśunyamanyavāganyathāmatiḥ / pāṭyate hi dvidhā jihvā tasyetthaṃ niśitaiḥ kṣuraiḥ // markp_14.51 // mātā-pitrorgurūṇāñca ye 'vajñāṃ cakruruddhatāḥ / ta ime pūyaviṇmūtra-garte majjantyadhomukhāḥ // markp_14.52 // devatātithibhūteṣu bhṛtyeṣvabhyāgateṣu ca / abhuktavatsu ye 'śnanti tadvat pitragnipakṣiṣu // markp_14.53 // duṣṭāste pūyaniryāsa-bhujaḥ sūcīmukhāstu te / jāyante girivarṣmāṇaḥ paśyaite yādṛśā narāḥ // markp_14.54 // ekapaṅktyā tu ye vipramathavetaravarṇajam / viṣamaṃ bojayantīha viḍbhujasta ime yathā // markp_14.55 // ekasārthaprayātaṃ ye niḥ svamarthārthinaṃ naram / apāsya svānnamaśnanti ta ime śleṣmabhojinaḥ // markp_14.56 // gobāhmaṇāgnayaḥ spṛṣṭā yairucchiṣṭairnareśvara / teṣāmete 'gnikumbheṣu lelihyantyāhitāḥ karāḥ // markp_14.57 // sūryendutārakā dṛṣṭā yairucchiṣṭaistu kāmataḥ / teṣāṃ yāmyairnarairnetre nyasto vahniḥ samedhyate // markp_14.58 // gāvo 'gnirjananī viprojyeṣṭhabhrātā pitā svasā / jāmayo guravo vṛddhā yaiḥ spṛṣṭāstu padā nṛbhiḥ // markp_14.59 // baddhāṅghrayaste nigaḍailauhairagnipratāpitaiḥ / aṅgārarāśimadhyasthāstiṣṭhantyājānudāhinaḥ // markp_14.60 // pāyasaṃ kṛśaraṃ chāgo devānnāni ca yāni vai / bhuktāni yairasaṃskṛtya teṣāṃ netrāṇi pāpinām // markp_14.61 // nipātitānāṃ bhūpṛṣṭhe udvṛttākṣi nirīkṣatām / sandaṃśaiḥ paśya kṛṣyante narairyāmyairmukhāt tataḥ // markp_14.62 // guru-deva-dvijātīnāṃ vedānāñca narādhamaiḥ / nindā niśāmitā yaiśca pāpānāmabhinandatām // markp_14.63 // teṣāmayomayān kīlānagnivarṣān punaḥ punaḥ / karṇeṣu prerayantyete yāmyā vilapatāmapi // markp_14.64 // yaiḥ prapā-devaviprauko-devālayasabhāḥ śubhāḥ / bhaṅktvā vidhvaṃsamānītāḥ krodhalobhānuvartibhiḥ // markp_14.65 // teṣāmetaiḥ śitaiḥ śastrairmuhurvilapatāṃ tvacaḥ / pṛthak kurvanti vai yāmyāḥ śarīrādatidāruṇāḥ // markp_14.66 // gobrāhmaṇārkamārgeṣu ye 'vamehanti mānavāḥ / teṣāmetāni kṛṣyante gudenāntrāṇi vāyasaiḥ // markp_14.67 // dattvā kanyāṃ ca ekasmai dvitīyāya prayacchati / sa tvevaṃ naikadhācchinnaḥ kṣāranadyāṃ pravāhyate // markp_14.68 // svapoṣaṇaparo yastu parityajati mānavaḥ / putra-bhṛtya-kalatrādi-bandhuvargamakiñcinam // markp_14.69 // durbhikṣe sambhrame vāpi so 'pyevaṃ yamakiṅkaraiḥ / utkṛtya dattāni mukhe svamāṃsānyaśnute kṣudhā // markp_14.70 // śaraṇāgatān yastyajati lobhād vṛttyupajīvinaḥ / so 'pyevaṃ yantrapīḍābhiḥ pīḍyate yamakiṅkaraiḥ // markp_14.71 // sukṛtaṃ ye prayacchanti yāvajjanma kṛtaṃ narāḥ / te piṣyante śilāpeṣairyathaite pāpakarmiṇaḥ // markp_14.72 // nyāsāpahāriṇo baddhāḥ sarvagātreṣu bandhanaiḥ / kṛmivṛścikakākolairbhujyante 'harniśaṃ narāḥ // markp_14.73 // kṣutkṣāmāstṛṭpatajjihvā-tālavo vedanāturāḥ / divāmaithuninaḥ pāpāḥ paradārabhujaśca ye // markp_14.74 // tathaiva kaṇṭakairderghairāyasaiḥ paśya śālmalim / āropitā vibhinnāṅgāḥ prabhūtāsṛkstravāvilāḥ // markp_14.75 // mūṣāyāmapi paśyaitān nāśyamānān yamānugaiḥ / puruṣaiḥ puruṣāvyāghra ! paradārāvamarṣiṇaḥ // markp_14.76 // upādyāyamadhaḥ kṛtvā stabdho yo 'dhyayanaṃ naraḥ / gṛhṇāti śilpamathavā so 'pyevaṃ śirasā śilām // markp_14.77 // bibhrat kleśamavāpnoti janamārge 'tipīḍitaḥ / kṣutkṣāmo 'harniśaṃ bhārapīḍāvyathitamastakaḥ // markp_14.78 // mūtra-śleṣma-pūrīṣāṇi yairutsṛṣṭāni vāriṇi / ta ime śleṣmaviṇmūtra-durgandhaṃ narakaṃ gatāḥ // markp_14.79 // parasparañca māṃsāni bhakṣyanti kṣudhānvitāḥ / bhuktaṃ nātithyavidhinā pūrvamebhaiḥ parasparam // markp_14.80 // apaviddhāstu yairvedā vahanayaścāhitāgnibhiḥ / ta ime śālaśṛṅgāgrāt pātyante 'dhaḥ punaḥ punaḥ // markp_14.81 // punarbhūpatayo jīrṇā yāvajjīvanti ye narāḥ / ime kṛmitvamāpannā bhakṣyante 'tra pipīlikaiḥ // markp_14.82 // patitapratigrahādānādyajanānnityasevanāt / pāṣāṇamadhyakīṭatvaṃ naraḥ satatamaśnute // markp_14.83 // paśyato bhṛtyavargasya mitrāṇāmatithestathā / eko miṣṭānnabhug bhuṅkte jvaladaṅgārasañcayam // markp_14.84 // vṛkairbhayaṅkaraiḥ pṛṣṭhaṃ nityamasyopabhujyate / pṛṣṭhamāṃsaṃ nṛpaitena yato lokasya bhakṣitam // markp_14.85 // andho 'tha badhiro mūko bhrāmyate 'yaṃ kṣudhāturaḥ / akṛtajño 'dhamaḥ puṃsāmupakāreṣu vartatām // markp_14.86 // ayaṃ kṛtaghro mitrāṇāmapakārī sudurmatiḥ / tatpakumbhe nipatati tato yāsyati peṣaṇam // markp_14.87 // karambhavālukāṃ tasmāt tato yantrānapīḍanam / asipatravanaṃ tasmāt karapatreṇa pāṭanam // markp_14.88 // kālasūtre tathā chedamanekāścaiva yātanāḥ / prāpya niṣkṛtimetasmānna vedmi kathameṣyati // markp_14.89 // śrāddhasaṅgatino viprāḥ samutpatya parasparam / duṣṭā hi niḥ sṛtaṃ phenaṃ sarvāṅgebhyaḥ pibanti vai // markp_14.90 // suvarṇasteyī vipraghraḥ surāpī gurutalpagaḥ / adhaścordhvañca dīptāgnau dahyamānāḥ samantataḥ // markp_14.91 // tiṣṭhantyabdasahasrāṇi subahūni tataḥ punaḥ / jāyante mānavāḥ kuṣṭha-kṣayarogādicihnatāḥ // markp_14.92 // mṛtāḥ punaśca narakaṃ punarjātāśca tādṛśam / vyādhimṛcchanti kalpāntaparimāṇaṃ narādhipa // markp_14.93 // goghro nyūrataraṃ yāti narake 'tha trijanmani / tathopapātakānāñca sarveṣāmiti niścayaḥ // markp_14.94 // narakapracyutā yāni yairyairvihitapātakaiḥ / prayānti yonijātāni tanme nigadataḥ śṛṇu // markp_14.95 // iti śrīmārkaṇḍeyapurāṇe jaḍopākhyāne yamakiṅkarasaṃvādo nāma caturdaśo 'dhyāyaḥ pañcadaśo 'dhyāyaḥ yamakiṅkara uvāca patitāt pratigṛhyārthaṃ kharayoniṃ vrajed dvijaḥ / narakāt pratimuktastu kṛmiḥ patitayājakaḥ // markp_15.1 // upādhyāyavyalīkantu kṛtvā śvā bhavati dvijaḥ / tajjāyāṃ manasāvāñchan taddravyañcāpyasaṃśayam // markp_15.2 // gardabho jāyate jantuḥ pitroścāpyavamānakaḥ / mātāpitarāvākruśya śārikā samprajāyate // markp_15.3 // bhrātuḥ patnyavamantā ca kapotatvaṃ prapadyate / tāmeva pīḍayitvā tu kacchapatvaṃ prapadyate // markp_15.4 // bhartṛpiṇḍamupāśnan yastadiṣṭaṃ na niṣevate / so 'pi mohasamāpanno jāyate vānaro mṛtaḥ // markp_15.5 // nyāsāpahartā narakādvimukto jāyate kṛmiḥ / asūyakaśca narakānmukto bhavati rākṣasaḥ // markp_15.6 // viśvāsahantā ca naro mīnayonau prajāyate / dhānyaṃ yavāṃstilān māṣān kulatthān sarṣapāṃścaṇān // markp_15.7 // kalāyāna kalamān mudgān godhūmānatasīstathā / śasyānyanyāni vā hṛtvā mohājjanturacetanaḥ // markp_15.8 // sañjāyate mahāvaktro mūṣiko babhrusannibhaḥ / paradārābhimarṣāttu vṛko ghoro 'bhijāyate // markp_15.9 // śvā śṛgālo vako gṛdhro vyāḍaḥ kaṅkastathā kramāt / bhrātṛbhāryāñca durbuddhiryo dharṣayati pāpakṛt // markp_15.10 // puṃskokilatvamāpnoti sa cāpi narakāccyutaḥ / sakhibhāryāṃ gurorbhāryāṃ rājabhāryāñca pāpakṛt // markp_15.11 // pradharṣayitvā kāmātmā śūkaro jāyate naraḥ / yajña-dāna-vivāhānāṃ vighrakartā bhavet kṛmiḥ // markp_15.12 // punardāt ca kanyāyāḥ kṛmirevopajāyate / devatā-pitṛ-viprāṇāmadatvā yo 'nnamaśnute // markp_15.13 // pramukto narakāt so 'pi vāyasaḥ samprajāyate / jyeṣṭhaṃ pitṛsamaṃ vāpi bhrātaraṃ yo 'vamanyate // markp_15.14 // narakāt so 'pi vibhraṣṭaḥ krauñcayonau prajāyate / śūdraśca brāhmaṇariṃ gatvā kṛmiyonau prajāyate // markp_15.15 // tasyāmapatyamutpādya kāṣṭhāntaḥ kīṭako bhavet / śūkaraḥ kṛmiko madguścaṇḍālaśca prajāyate // markp_15.16 // akṛtajño 'dhamaḥ puṃsāṃ vimukto narakānnaraḥ / kṛtaghraḥ kṛmikaḥ kīṭaḥ pataṅgo vṛścikastathā // markp_15.17 // matsyastu vāyasaḥ kūrmaḥ pukkaso jāyate tataḥ / aśastraṃ puruṣaṃ hatvā naraḥ sañjāyate kharaḥ // markp_15.18 // kṛmiḥ strīvadhakartā ca bālahantā ca jāyate / bhojanaṃ corayitvā tu makṣikā jāyate naraḥ // markp_15.19 // tatrāpyasti viśeṣo vai bhojanasya śṛṇuṣva tat / htvānnantu sa mārjāro jāyate narakāccyutaḥ // markp_15.20 // tilapiṇyākasaṃmiśramannaṃ hṛtvā tu mūṣikaḥ / ghṛtaṃ hṛtvā ca nakulaḥ kāko madgurajāmiṣam // markp_15.21 // matsyamāṃsāpahṛt kākaḥ śyeno mārgāmiṣāpahṛt / vīcīkākastvapahṛte lavaṇe dadhani kṛmiḥ // markp_15.22 // corayitvā payaścāpi balākā samprajāyate / yastu corayate tailaṃ tailapāyī sa jāyate // markp_15.23 // madhu hṛtvā naro daṃśaḥ pūpaṃ hṛtvā pipīlikaḥ / corayitvā tu niṣpāvān jāyate gṛhagolakaḥ // markp_15.24 // āsavaṃ corayitvā tu tittiritvamavāpnuyāt / ayo hṛtvā tu pāpātmā vāyasaḥ samprajāyate // markp_15.25 // hṛte kāṃsye ca hārītaḥ kapoto rupyabhājane / hṛtvā tu kāñcanaṃ bhāṇḍaṃ kṛmiyonau prajāyate // markp_15.26 // patrorṇaṃ corayitvā tu krakaratvañca gacchati / koṣakāraśca kauṣeye hṛte vastre 'bhijāyate // markp_15.27 // dukūle śārṅgakaḥ pāpo hṛte caivāṃśuke śukaḥ / tathaivājāvikaṃ hṛtvā vastraṃ kṣaumaṃ ca jāyate // markp_15.28 // kārpāsike hṛte krauñco vālkahartā bakastathā / mayūro varṇakān hṛtvā śākapatraṃ ca jāyate // markp_15.29 // jīvajjīvakatāṃ yāti raktavastrāpahṛnnaraḥ / chucchundariḥ śubhān gandhān vāso hṛtvā śaśo bhavet // markp_15.30 // ṣaṇḍhaḥ phalāpaharaṇāt kāṣṭhasya ghuṇakīṭakaḥ / puṣpāpahṛd daridraśca paṅguryānāpahṛnnaraḥ // markp_15.31 // śākahartā ca hārītastoyahartā ca cātakaḥ / bhūhartā narakān gatvā rauravādīn sudāruṇān // markp_15.32 // tṛṇa-gulma-latā-valli-tvaksāratarutāṃ kramāt / prāpya kṣīṇālpapāpastu naro bhavati vai tataḥ // markp_15.33 // kṛmiḥ kīṭaḥ pataṅgo 'tha pakṣī toya caro mṛgaḥ / gotvaṃ prāpya ca caṇḍāla-pukkasādi jugupsitam // markp_15.34 // paṅgvandho vadhiraḥ kuṣṭhī yakṣmaṇā ca prapīḍitaḥ / mukharogākṣirogaiśca gudarogaiśca bādhyate // markp_15.35 // apasmārī ca bhavati śūdratvaṃ ca sa gacchati / eṣa eva kramo dṛṣṭo gosuvarṇāpahāriṇām // markp_15.36 // vidyāpahāriṇaścogrā niṣkrayabhraṃśino guroḥ / jāyāmanyasya puruṣaḥ pārakhyāṃ pratipādayan // markp_15.37 // prāpnoti ṣaṇḍhatāṃ mūḍho yātanābhyaḥ paricyutaḥ / yaḥ karoti naro homamasamiddhe vibhāvasau // markp_15.38 // so 'jirṇavyādhiduḥ khārto mandāgniḥ saṃprajāyate / paranindā kṛtaghratvaṃ paramarmāvaghaṭṭanam // markp_15.39 // naiṣṭhuryaṃ nirghṛṇatvañca paradāropasevanam / parasvaharaṇāśaucaṃ devatānāñca kutsanam // markp_15.40 // nikṛtyā kañcanaṃ nṛṇāṃ kārpaṇyaṃ ca nṛṇāṃ vadhaḥ / yāni ca pratiṣiddhāni tatpravṛttiśca santatā // markp_15.41 // upalakṣyāṇi jānīyānmuktānāṃ narakādanu / dayā bhūteṣu saṃvādaḥ paralokapratikriyā // markp_15.42 // satyaṃ bhūtahitārthoktirvedaprāmāṇyadarśanam / guru-devarṣi-siddharṣipūjanaṃ sādhusaṅgamaḥ // markp_15.43 // satkriyābhāyasanaṃ maitrīmiti budhyate paṇḍitaḥ / anyāni caiva saddharmaṅkriyābhūtāni yāni ca // markp_15.44 // svargacyutānāṃ liṅgāni puruṣāṇāmapāpinām / etaduddeśato rājan bhavataḥ kathitaṃ mayā // markp_15.45 // svakarmaphalabhoktṝṇāṃ puṇyānāṃ pāpināṃ tathā / tadehyanyatra gacchāmo dṛṣṭaṃ sarvaṃ tvayādhunā / tvayā dṛṣṭo hi narakastadehyanyatra gamyatām // markp_15.46 // putra uvāca tatastamagrataḥ kṛtvā sa rājā gantumudyataḥ / tataśca sarvairutkruṣṭaṃ yātanāsthāyibhirnṛbhiḥ // markp_15.47 // prasādaṃ kuru bhūpeti tiṣṭha tāvanmuhūrtakam / tvadaṅgasaṅgī pavano mano hlādayate hi naḥ // markp_15.48 // paritāpañca gātrebhyaḥ pīḍābādhāśca kṛtsnaśaḥ / apahanti naravyāghra yadāṃ kura mahīpate // markp_15.49 // etacchrutvā vacasteṣāṃ taṃ yāmyapuruṣaṃ nṛpaḥ / papraccha kathameteṣāmāhlādo mayi tiṣṭhati // markp_15.50 // kiṃ mayā karma tat puṇyaṃ martyaloke mahat kṛtam / āhlādadāyinī vyuṣṭiryeneyaṃ tadudīraya // markp_15.51 // yamapuruṣa uvāca pitṛdevātithipraiṣya-śiṣṭenānnena te tanuḥ / puṣṭimabhyāgatā yasmāt tadgataṃ ca mano yataḥ // markp_15.52 // tatastvadgātrasaṃsargo pavano hlādadāyakaḥ / pāpakarmakṛto rājan yātanā na prabādhate // markp_15.53 // aśvamedhādayo yajñāstvayeṣṭā vidhivadyataḥ / tatastvaddarśanādyāmyā yantraśastrāgnivāyasāḥ // markp_15.54 // pīḍana-ccheda-dāhādi-mahāduḥ khasya hetavaḥ / mṛdutvamāgatā rājan tejasāpahatāstava // markp_15.55 // rājovāca na svarge brahmaloke vā tat sukhaṃ prāpyate naraiḥ / yadārtajantunirvāṇa-dānotthamiti me matiḥ // markp_15.56 // yadi matsannidhāvetān yātanā na prabādhate / tato bhadramukhātrāhaṃ sthāsye sthāṇurivācalaḥ // markp_15.57 // yamapuruṣa uvāca ehi rājan pragacchāmo nijapuṇyasamarjitān / bhuṅkṣva bhogānapāsyeha yātanāḥ pāpakarmaṇām // markp_15.58 // rājovāca tasmānna tāvadyāsyāmi yāvadete suduḥ khitāḥ / matsannidhānāt sukhino bhavanti narakaukasaḥ // markp_15.59 // dhik tasya jīvanaṃ puṃsaḥ śaraṇārthinamāturam / yo nārtamanugṛhṇāti vairipakṣamapi dhruvam // markp_15.60 // yajña-dāna-tapāṃsīha paratra ca na bhūtaye / bhavanti tasya yasyārta-paritrāṇe na mānasam // markp_15.61 // narasya yasya kaṭhinaṃ mano bālāturādiṣu / vṛddheṣu ca na taṃ manye mānuṣaṃ rākṣaso hi saḥ // markp_15.62 // eteṣāṃ sannikarṣāt tu yadyagniparitāpajam / tathogragandhajaṃ vāpi duḥ khaṃ narakasambhavam // markp_15.63 // kṣutpipāsābhavaṃ duḥ khaṃ yacca mūrcchāpradaṃ mahat / eteṣāṃ trāṇadānantu manye svargasukhāt param // markp_15.64 // prāpsyantyārtā yadi sukhaṃ bahavo duḥ khite mayi / kinnu prāptaṃ mayā na syāt tasmāt tvaṃ vraja māciram // markp_15.65 // yamapuruṣa uvāca eṣa dharmaśca śakraśca tvāṃ netuṃ samupāgatau / avaśyamasmād gantavyaṃ tasmāt pārthiva ! gamyatām // markp_15.66 // dharma uvāca nayāmi tvāmahaṃ svargaṃ tvayā samyagupāsitaḥ / vimānametadāruhya mā vilambasva gamyatām // markp_15.67 // rājovāca narake mānavā dharma pīḍyante 'tra sahasraśaḥ / trāhīti cārtāḥ krandanti māmato na vrajāmyaham // markp_15.68 // indra uvāca karmaṇā narakaprāptireteṣāṃ pāpakarmiṇām / svargastvayāpi gantavyo nṛpa ! puṇyena karmaṇā // markp_15.69 // rājovāca yadi jānāsi dharma ! tvaṃ tvaṃ vā śakra ! śacīpate / mama yāvat pramāṇantu śubhaṃ tadvaktumarhathaḥ // markp_15.70 // dharma uvāca abbindavo yathāmbhodhau yathā vā divi tārakāḥ / yathā vā varṣatā dhārā gaḍgāyāṃ sikatā yathā // markp_15.71 // asaṃkhyeyā mahārāja yathā bindvādayo hyapām / tathā tavāpi puṇyasya saṃkhyā naivopapadyate // markp_15.72 // anukampāmimāmadya nārakeṣviha kurvataḥ / tadeva śatasāhastraṃ saṃkhyāmupagataṃ tava // markp_15.73 // tad gaccha tvaṃ nṛpaśreṣṭha tadbhāktumamarālayam / ete 'pi pāpaṃ narake kṣapayantu svakarmajam // markp_15.74 // rājovāca kathaṃ spṛhāṃ kariṣyanti matsamparkeṣu mānavāḥ / yadi satsannidhāveṣāmukatkarṣo nopajāyate // markp_15.75 // tasmādyat sukṛtaṃ kiñcinmamāsti tridaśādhipa / tena mucyantu narakāt pāpino yātanāṃ gatāḥ // markp_15.76 // indra uvāca evamūrdhvataraṃ sthānaṃ tvayāvāptaṃ mahīpate / etāṃśca narakāt paśya vimuktān pāpakāriṇaḥ // markp_15.77 // putra uvāca tato 'patat puṣpavṛṣṭistasyopari mahīpateḥ / vimānañcādhiropyainaṃ svarlokamanayaddhariḥ // markp_15.78 // ahañcānye ca ye tatra yātanābhyaḥ paricyutāḥ / svakarmaphalanirdiṣṭaṃ tato jātyantaraṃ gatāḥ // markp_15.79 // evamete samākhyātā narakā dvijasattama / yena yena ca pāpena yāṃ yāṃ yonimupaiti vai // markp_15.80 // tat tat sarvaṃ samākhyātaṃ yathā dṛṣṭaṃ mayā purā / purānubhavajaṃ jñānamavāpyāvitathaṃ tava / ataḥ paraṃ mahābhāga kimanyat kathayāmi te // markp_15.81 // iti śrīmārkaṇḍeyapurāṇe pitāputrasaṃvādo nāma pañcadaśo 'dhyāyaḥ ṣoḍaśo 'dhyāyaḥ pitāvāca kathitaṃ me tvayā vatsa saṃsārasya vyavasthitam / svarūpamatiheyasya ghaṭīyantravadavyayam // markp_16.1 // tadevametadakhilaṃ mayāvagatamīdṛśam / kiṃ mayā vada kartavyamevasmin vyavasthite // markp_16.2 // putra uvāca yadi madvacanaṃ tāta śraddadhāsyaviśaṅkitaḥ / tat parityajya gārhasthyaṃ vānaprasthaparo bhava // markp_16.3 // tamanuṣṭhāya vidhivad vihāyāgniparigraham / ātmanyātmānamādhayā nirdvandvo niṣparigrahaḥ // markp_16.4 // ekāntarāśī vaśyātmā bhava bhikṣuratandritaḥ / tatra yogāparo bhūtvā bāhyasparśavivarjitaḥ // markp_16.5 // tataḥ prāpsyati taṃ yogaṃ duḥ śasaṃyogabheṣajam / muktihetumanaupamyamanākhyeyamasaṅginam / yatsaṃyogānna te yogo bhūyo bhūtairbhaviṣyati // markp_16.6 // pitāvāca vatsa yogaṃ mamācakṣva muktihetumataḥ param / yena bhūtaiḥ punarbhūto nedṛgaḥ khamavāpnuyām // markp_16.7 // yatrāsaktiparasyātmā mama saṃsārabandhanaiḥ / naiti yogamayogo 'pi taṃ yogamadhunā vada // markp_16.8 // saṃsārādityatāpārti-vipluṣyaddehamānasam / brahmajñānāmbuśītena siñca māṃ vākyavāriṇā // markp_16.9 // avidyākṛṣṇasarpeṇa daṣṭaṃ tadviṣapīḍitam / svavākyāmṛtapānena māṃ jīvaya punarmṛtam // markp_16.10 // putra-dāra-gṛha-kṣetra-mamatvanigajaḍārditam / māṃ mocayeṣṭasadbhāva-vijñānodghāṭanaistvaran // markp_16.11 // putra uvāca śṛṇu tāta ! yathā yogo dattātreyeṇa dhīmatā / alarkāya purā proktaḥ samyak pṛṣṭena vistarāt // markp_16.12 // pitovāca dattātreyaḥ sutaḥ kasya kathaṃ vā yogamuktavān / kaścālarko mahābhāgo yo yaugaṃ paripṛṣṭavān // markp_16.13 // putra uvāca kauśiko brāhmaṇaḥ kaścit pratiṣṭhāne 'bhavat pure / so 'nyajanmakṛtaiḥ pāpaiḥ kuṣṭharogāturo 'bhavat // markp_16.14 // taṃ tathā vyādhitaṃ bhāryā patiṃ devamivārccayat / pādābhyaṅgāṅgasaṃvāha-strānācchādanabhojanaiḥ // markp_16.15 // śleṣma-mūtra-purīṣāsṛk-pravāhakṣālanena ca / rahaścaivopacāreṇa priyasambhāṣaṇena ca // markp_16.16 // sa tayā pūjyamāno 'pi sadātīva vinītayā / atīva tīvrakopatvānnirbhartsayati niṣṭhuraḥ // markp_16.17 // tathāpi praṇatā bhāryā tamamanyata daivatam / taṃ tathāpyatibībhatsaṃ sarvaśreṣṭhamamanyata // markp_16.18 // acaṅkramaṇaśolo 'pi sa kadācid dvijottamaḥ / prāha bhāryāṃ nayasveti tvaṃ māṃ tasyā niveśanam // markp_16.19 // yā sā veśyā mayā dṛṣṭā rājamārge gṛhoṣitā / tāṃ māṃ prāpaya dharmajñe ! saiva me hṛdi vartate // markp_16.20 // dṛṣṭā sūryodaye bālā rātriśceyamupāgatā / darśanānantaraṃ sā me hṛdayānnāpasarpati // markp_16.21 // yadi sā cārusarvāṅgī pīnaśroṇipayodharā / nopagūhati tanvaṅgī tanmāṃ drakṣyasi vai mṛtam // markp_16.22 // vāmaḥ kāmo manuṣyāṇāṃ bahubhiḥ prārthyate ca sā / mamāśaktiśca gamane saṅkulaṃ pratibhāti me // markp_16.23 // tat tadā vacanaṃ śrutvā bhartuḥ kāmāturasya sā / tatpatnī satkulotpannā mahābhāgā pativratā // markp_16.24 // gāgṃ parikaraṃ baddhvā śulkamādāya cādhikam / skandhe bhartāramādāya jagāma mṛdugāminī // markp_16.25 // niśi meghāstṛte vyomni caladvidyutpradarśite / rājamārge priyaṃ bhartuścikīrṣantī dvijāṅganā // markp_16.26 // pathi śūle tathā protamacauraṃ yauraśaṅkayā / māṇḍavyamatiduḥ khārtamandhakāre 'tha sa dvijaḥ // markp_16.27 // patnīskandhe samārūḍhaścālayāmāsa kauśikaḥ / pādāvamarṣaṇāt kruddho māṇḍavyastamuvāca ha // markp_16.28 // yenāhamevamatyarthaṃ duḥ khitaścālitaḥ padā / daśāṃ kaṣṭāmanuprāptaḥ sa pāpātmā narādhamaḥ // markp_16.29 // sūryodaye 'vaśaḥ prāṇairvimokṣyati na saṃśayaḥ / bhāskarālokanādeva sa vināśamavāpsyati // markp_16.30 // tasya bhāryātataḥ śrutvā taṃ śāpamatidāruṇam / provāca vyathitā sūryo naivodayamupaiṣyati // markp_16.31 // tataḥ sūryodayābhāvādabhavat santatā niśā / bahūnyahaḥ pramāṇāni tato devā bhayaṃ yayuḥ // markp_16.32 // niḥ svādhyāyavaṣaṭkāra-svadhāsvāhāvivarjitam / kathaṃ nu khalvidaṃ sarvaṃ na gacchet saṃkṣayaṃ jagat // markp_16.33 // ahorātravyavasthāyā vinā māsartusaṃkṣayaḥ / tatsaṃkṣayānna tvayane jñāyete dakṣiṇottare // markp_16.34 // vinā cāyanavijñānāt kālaḥ saṃvatsaraḥ kutaḥ / saṃvatsaraṃ vinā nānyat kālajñānaṃ pravartate // markp_16.35 // pativratāyā vacasā nodgacchati divākaraḥ / sūryodayaṃ vinā naiva strānadānādikāḥ kriyāḥ // markp_16.36 // nāgnerviharaṇañcaiva krātvabhāvaśca lakṣyate / naivāpyayanamasmākaṃ vinā homena jāyate // markp_16.37 // vayamāpyāyitā martyairyajñabhāgairyathocitaiḥ / vṛṣṭyā tānanugṛhṇīmo martyān śasyādisiddhaye // markp_16.38 // niṣpāditāsvoṣadhīṣu martyā yajñairyajanti naḥ / teṣāṃ vayaṃ prayacchāmaḥ kāmān yajñādipūjitāḥ // markp_16.39 // adho hi varṣāma vayaṃ martyāścordhvapravarṣiṇaḥ / toyavarṣeṇa hi vayaṃ havirvarṣeṇa mānavāḥ // markp_16.40 // ye nāsmākaṃ prayacchanti nityanaimittakīḥ kriyāḥ / kratubhāgaṃ durātmānaḥ svayañcāśnanti lolupāḥ // markp_16.41 // vināśāya vayaṃ teṣāṃ toyasūryāgnimārutān / kṣitiñca sandūṣayāmaḥ pāpānāmapakāriṇām // markp_16.42 // duṣṭatoyādibhogena teṣāṃ duṣkṛtakarmiṇām / upasargāḥ pravartante maraṇāya sudāruṇāḥ // markp_16.43 // ye tvasmān prīṇayitvā tu bhuñjate śeṣamātmanā / teṣāṃ puṇyān vayaṃ yokān vidadhāma mahātmanām // markp_16.44 // tannāsti sarvamevaitadvinaiṣāṃ vyuṣṭisaṃsthaitam / kathaṃ nu dinasargaḥ syādanyo 'nyamavadan surāḥ // markp_16.45 // teṣāmeva sametānāṃ yajñavyucchittiśaṅkinām / devānāṃ vacanaṃ śrutvā prāha devaḥ prajāpatiḥ // markp_16.46 // tejaḥ paraṃ tejasaiva tapasā ca tapastathā / praśāmyate 'marāstasmācchṛṇudhvaṃ vacanaṃ mama // markp_16.47 // pativratāyā māhātmyānnodgacchati divākaraḥ / tasya cānudayāddhānirmartyānāṃ bhavatāṃ tathā // markp_16.48 // tasmāt pativratāmatreranubhūyāṃ tapasvinīm / prasādayata vai patnīṃ bhānorudayakāmyayā // markp_16.49 // putra uvāca taiḥ sā prasāditā gatvā proheṣṭaṃ vriyatāmiti / ayācanta dinaṃ devā bhavatviti yathā purā // markp_16.50 // anasūyovāca pativratāyā māhātmyaṃ na hīyeta kathantviti / saṃmānya tasmāt tāṃ sādhvīmahaḥ strakṣyāmyahaṃ surāḥ // markp_16.51 // yathā punarahorātra-saṃsthānamupajāyate / yathā ca tasyāḥ svapatirna sādhvyā nāśameṣyati // markp_16.52 // putra uvāca evamuktvā surāṃstasyā gatvā sā mandiraṃ śubhā / uvāca kuśalaṃ pṛṣṭā dharmaṃ bhartustathātmanaḥ // markp_16.53 // anasūyovāca kaccinnandasi kalyāṇi svabharturmukhadarśanāt / kacciccākhiladevebhyo manyase 'bhyadhikaṃ patim // markp_16.54 // bhartṛśuśrūṣaṇādeva mayā prāptaṃ mahat phalam / sarvakāmaphalāvāptyā pratyūhāḥ parivartitāḥ // markp_16.55 // pañcarṇāni manuṣyeṇa sādhvi ! deyāni sarvadā / tathātmavarṇadharmeṇa kartavyo dhanasaṃcayaḥ // markp_16.56 // prāptaścārthastataḥ pātre viniyojyo vidhānataḥ / satyārjava-tapo-dānairdayāyukto bhavet sadā // markp_16.57 // kriyāśca śāstranirdiṣṭā rāgadveṣavivarjitāḥ / kartavyā anvahaṃ śraddhā-puraskāreṇa śaktitaḥ // markp_16.58 // svajātivihitāneva lokānāpnoti mānavaḥ / kleśena mahatā sādhvi ! prājāpatyādikān kramāt // markp_16.59 // striyastvevaṃ samastasya narairduḥ khārjitasya vai / puṇyasyārdhāpahāriṇyaḥ patiśuśrūṣayaiva hi // markp_16.60 // nāsti strīṇāṃ pṛthagyajño na śrāddhaṃ nāpyupoṣitam / bhartṛśuśrūṣayaivaitān lokāniṣṭān vrajanti hi // markp_16.61 // tasmāt sādhvi ! mahābhāge ! patiśuśrūṣaṇaṃ prati / tvayā matiḥ sadā kāryā yato bhartā parā gatiḥ // markp_16.62 // yaddevebhyo yacca pitrāgatebhyaḥ kuryādbhartābhyarccanaṃ satkriyātaḥ / tasyāpyardhaṃ kevalānanyacittā nārī bhuṅkte bhartṛśuśrūṣayaiva // markp_16.63 // putra uvāca tasyāstadvacanaṃ śrutvā pratipūjya tathādarāt / pratyuvācātripatnīṃ tāmanasūyāmidaṃ vacaḥ // markp_16.64 // dhanyāsmyanugṛhītāsmi devaiścāpyavalokitā / yanme prakṛtikalyāṇi ! śraddhāṃ vardhayase punaḥ // markp_16.65 // jānāmyetanna nārīṇāṃ kācit patisamā gatiḥ / tatprītiścopakārāya iha loke paratra ca // markp_16.66 // patiprasādādiha ca pretya caiva yaśasvini / nārī sukhamavāpnoti nāryā bhartā hi devatā // markp_16.67 // sā tvaṃ brūhi mahābhāge ! prāptāyā mama mandiram / āryāyā yanmayā kāryaṃ tathāryeṇāpi vā śubhe // markp_16.68 // anasūyovāca ete devāḥ sahendreṇa māmupāgamya duḥ khitāḥ / tvadvākhyāpāstasatkarmadinanaktanirūpaṇāḥ // markp_16.69 // yācante 'harniśāsaṃsthāṃ yathāvadavikhaṇḍitām / ahaṃ tadarthamāyātā śṛṇu caitadvaco mama // markp_16.70 // dinābhāvāt samastānāmabhāvo yāgakarmaṇām / tadabhāvāt surāḥ puṣṭiṃ nopayānti tapasvini // markp_16.71 // ahnaścaiva samucchedāducchedaḥ sarvakarmaṇām / taducchedādanāvṛṣṭyā jagaducchedameṣyati // markp_16.72 // tat tvamicchasi cedetat jagaduddhartumāpadaḥ / prasīda sādhvi ! lokānāṃ pūrvavaddhartatāṃ raviḥ // markp_16.73 // brāhmaṇyuvāca māṇḍavyena mahābhāge ! śapto bhartā mameśvaraḥ / sūryodaye vināśaṃ tvaṃ prāpsyasītyatimanyunā // markp_16.74 // anasūyovāca yadi vā rocate bhadre ! tatastvadvacanādaham / karomi pūrvavaddehaṃ bhartārañca navaṃ tava // markp_16.75 // mayā hi sarvathā strīṇāṃ māhātmyaṃ varavarṇini / pativratānāmārādhyamiti saṃmānayāmi te // markp_16.76 // putra uvāca tathetyukte tayā sūryamājuhāva tapasvinī / anasūyārghyamudyamya daśarātre tadā niśi // markp_16.77 // tato vivasvān bhagavān phullapadmāruṇākṛtiḥ / śailarājānamudayamārurohorumaṇḍalaḥ // markp_16.78 // samanantaramevāsyā bhartā prāṇairvyayujyata / papata ca mahīpṛṣṭhe patantaṃ jagṛhe ca sā // markp_16.79 // anasūyovāca na viṣādastvayā bhadre ! kartavyaḥ paśya me balam / patiśuśrūṣayāvāptaṃ tapasaḥ kiṃ cireṇa te // markp_16.80 // yathā bhartṛsamaṃ nānyamapaśyaṃ puruṣaṃ kvacit / rūpataḥ śīlato buddhyā vāṅmādhurṃyyādibhūṣaṇaiḥ // markp_16.81 // tena satyena vipro 'yaṃ vyādhimuktaḥ punaryuvā / prāpnotu jīvitaṃ bhāryāsahāyaḥ śaradāṃ śatam // markp_16.82 // yathā bhartṛsamaṃ nānyamahaṃ paśyāmi daivatam / tena satyena vipro 'yaṃ punarjovatvanāmayaḥ // markp_16.83 // karmaṇā manasā vācā bharturārādhanaṃ prati / yathā mamodyamo nityaṃ tathāyaṃ jīvatāṃ dvijaḥ // markp_16.84 // putra uvāca tato vipraḥ samuttasthau vyādhimuktaḥ punaryuvā / svabhābhirbhāsayan veśma vṛndāraka ivājaraḥ // markp_16.85 // tato 'patat puṣpavṛṣṭirdevavādyādinisvanaḥ / lebhire ca mudaṃ devā anasūyāmathābruvan // markp_16.86 // devā ūcuḥ varaṃ vṛṇīṣva kalyāṇi devakāryaṃ mahat kṛtam / tvayā yasmāt tato devā varadāste tapasvini // markp_16.87 // anasūyovāca yadi devāḥ prasannā me pitāmahapurogamāḥ / varadā varayogyā ca yadyahaṃ bhavatāṃ matā // markp_16.88 // tadyāntu mama putratvaṃ brahma-viṣṇu-maheśvarāḥ / yogañca prāpnuyāṃ bhartṛsahitā kleśamuktaye // markp_16.89 // evamastviti tāṃ devā brahma-viṣṇu-śivādayaḥ / proktvā jagmuryathānyāyamanumānya tapasvinīm // markp_16.90 // iti śrīmārkaṇḍeyapurāṇe pitāputrasaṃvāde anasūyāvaraprāptirnāma ṣoḍaśo 'dhyāyaḥ saptadaśo 'dhyāyaḥ putra uvāca tataḥ kāle bahutithe dvitīyo brahmaṇaḥ sutaḥ / svabhāryāṃ bhagavānatriranasūyāmapaśyata // markp_17.1 // ṛtusnātāṃ sucārvaṅgīṃ lobhanīyottamākṛtim / sakāmo manasā bheje sa munistāmaninditām // markp_17.2 // tasyābhidhyāyatastāntu vikāro yo 'nvajāyata / tamevovāha pavanastiraścordhvañca vegavān // markp_17.3 // brahmarūpañca śuklābhaṃ patamānaṃ samantataḥ / somarūpaṃ rajopetaṃ diśastaṃ jagṛhurdaśa // markp_17.4 // sa somo mānaso jajñe tasyāmatreḥ prajāpateḥ / putraḥ samastasattvānāmāyurādhāra eva ca // markp_17.5 // tuṣṭena viṣṇunā jajñe dattātreyo mahātmanā / svaśarīrāt samutpādya sattvodrikto dvijāttamaḥ // markp_17.6 // dattātreya iti khyātaḥ so 'nasūyāstanaṃ papau / viṣṇurevāvatīrṇo 'sau dvitīyo 'treḥ suto 'bhavat // markp_17.7 // saptāhāt pracyuto māturudarāt kupito yataḥ / haihayendramupāvṛttamaparādhyantamuddhatam // markp_17.8 // dṛṣṭvātrau kupitaḥ sadyo dagdhukāmaḥ sa haihayam / garbhavāsamahāyāsa-duḥ khāmarṣasamanvitaḥ // markp_17.9 // durvāsāstamasodrikto rudrāṃśaḥ samajāyata / iti putratrayaṃ tasyā jajñe brahmeśavaiṣṇavam // markp_17.10 // somo brahmabhavadviṣṇurdattātreyo vyajāyata / durvāsāḥ śaṅkaro jajñe varadānāddivaukasām // markp_17.11 // somaḥ svaraśmibhaiḥ śītairvorudhauṣadhimānavān / āpyāyayan sadā svarge vartate sa prajāpatiḥ // markp_17.12 // dattātreyaḥ prajāṃ pāti duṣṭadaityanibarhaṇāt / śiṣṭānugrahakṛcceti jñeyaścāṃśaḥ sa vaiṣṇavaḥ // markp_17.13 // nirdahatyavamantāraṃ durvāsā bhagavānajaḥ / raudraṃ samāśritya vapurdṛṅmanovāgbhiruddhataḥ // markp_17.14 // somatvaṃ bhagavānatraiḥ punaścakre prajāpatiḥ / dattātreyo 'pi viṣayān yogāstho bubhuje hariḥ // markp_17.15 // durvāsāḥ pitaraṃ hitvā mātarañcottama vratam / unmattākhyaṃ samāśritya paribabhrāma medinīm // markp_17.16 // muniputravṛto yogī dattātreyo 'pyasaṅgitām / abhīpsyamānaḥ sarasi nimamajja ciraṃ prabhuḥ // markp_17.17 // tathāpi taṃ mahātmānamatīva priyadarśanam / tatyajurna kumārāste sarasastīramāśritāḥ // markp_17.18 // divye varṣaśate pūrṇe yadā te na tyajanti tam / tatprītyā sarasastīraṃ sarve munikumārakāḥ // markp_17.19 // tato divyāmbaradharāṃ cārupīnanitambinīm / nārīmādāya kalyāṇīmuttitāra jalānmuniḥ // markp_17.20 // strīsannikarṣādyadyete parityakṣyanti māmiti / muniputrāstato 'saṅgī sthāsyāmīti vicintayan // markp_17.21 // tathāpi taṃ munisutā na tyajanti yadā munim / tataḥ saha tayā nāryā madyapānamathāpibat // markp_17.22 // surāpānarataṃ te na sabhāryaṃ tatyajustataḥ / gītavādyādivanitā-bhogasaṃsargadūṣitam // markp_17.23 // manyamānā mahātmānaṃ pītāsava-savikriyam / nāvāpa doṣaṃ yogīśo vāruṇīṃ sa pibannapi // markp_17.24 // antāvasāyiveśmāntarmātariśvā vasanniva / surāṃ piban sapatnīkastapastepe sa yogavit / yogīśvāraścintyamāno yogibhirmuktikāṅkṣibhiḥ // markp_17.25 // iti śrīmārkaṇḍepurāṇe pitāputrasaṃvāde dattātreyotpattirnāma saptadaśo 'dhyāyaḥ aṣṭādaśo 'dhyāyaḥ putra uvāca kasyacittvatha kālasya kṛtavīryātmajor'junaḥ / kṛtavīrye divaṃ yāte mantribhiḥ sapurohitaiḥ // markp_18.1 // pauraiścātmābhiṣekārthaṃ samāhūto 'bravīdidam / nāhaṃ rājyaṃ kariṣyāmi mantriṇo narakottaram // markp_18.2 // yadarthaṃ gṛhyate śulkaṃ tadaniṣpādayan vṛthā / paṇyānāṃ dvādaśaṃ bhāgaṃ bhūpālāya vaṇigjanaḥ // markp_18.3 // dattvārtharakṣibhirmārge rakṣito yāti dasyutaḥ / gopāśca ghṛtatakrādeḥ ṣaḍbhāgañca kṛṣībalāḥ // markp_18.4 // dattvānyadbhūbhuje dadyuryadi bhāgaṃ tato 'dhikam / paṇyādīnāmaśeṣāṇāṃ vaṇijo gṛhṇatastataḥ // markp_18.5 // iṣṭāpūrtavināśāya tadrājñaścauradharmiṇaḥ / yadyanyaiḥ pālyate lokastadvṛttayantarasaṃśritaiḥ // markp_18.6 // gṛhṇato baliṣaḍbhāgaṃ nṛpaternarako dhruvam / nirūpitamidaṃ rājñaḥ pūrvai rakṣaṇavetanam // markp_18.7 // arakṣaṃścaurataścauryaṃ tadeno nṛpaterbhavet / tasmādyadi tapastaptvā prāpto yogitvamīpsitam // markp_18.8 // bhuvaḥ pālanasāmarthya-yukta eko mahīpatiḥ / pṛthivyāṃ śastradhṛṅmānyastvahamevardhisaṃyutaḥ / tato bhaviṣye nātmānaṃ kariṣye pāpabhāginam // markp_18.9 // putra uvāca tasya tanniścayaṃ jñātvā mantrimadhyasthito 'bravīt / gargo nāma mahābuddhirmuniśreṣṭho vayo 'tigaḥ // markp_18.10 // yadyevaṃ kartukāmastvaṃ rājyaṃ samyak praśāsitum / tato śṛṇuṣva me vākyaṃ kuruṣva ca nṛpātmaja // markp_18.11 // dattātreyaṃ mahābhāgaṃ sahyadroṇīkṛtāśrayam / tamārādhaya bhūpāla ! pāti yo bhuvanatrayam // markp_18.12 // yogayuktaṃ mahābhāgaṃ sarvatra samadarśinam / viṣṇoraṃśaṃ jagaddhāturavatīrṇaṃ mahītale // markp_18.13 // yamārādhya sahasrākṣaḥ prāptavān padamātmanaḥ / hṛtaṃ durātmabhirdaityairjaghāna ca diteḥ sutān // markp_18.14 // arjuna uvāca kathamārādhito devairdattātreyaḥ pratāpavān / kathañcāpahṛtaṃ daityairindratvaṃ prāpa vāsavaḥ // markp_18.15 // garga uvāca devānāṃ dānavānāñca yuddhamāsīt sudāruṇam / daityānāmīśvaro jambho devānāñca śacīpatiḥ // markp_18.16 // teṣāñca yudhyamānānāṃ divyaḥ saṃvatsaro gataḥ / tato devāḥ parābhūtā daityā vijayino 'bhavan // markp_18.17 // vipracittimukhairdevā dānavaiste parājitāḥ / palāyanakṛtotsāhā nirutsāhā dviṣajjaye // markp_18.18 // bṛhaspatimupāgamya daityasainyavadhepsavaḥ / amantrayanta sahitā bālakhilyaistatharṣibhiḥ // markp_18.19 // bṛhaspatiruvāca dattātreyaṃ mahātmānamatreḥ putraṃ tapodhanam / vikṛtācaraṇaṃ bhaktyā santoṣayitumarhatha // markp_18.20 // sa vo daityavināśāya varado dāsyate varam / tato haniṣyatha surā sahitā daityadānavān // markp_18.21 // garga uvāca ityuktāste tadā jagmurdattātreyāśramaṃ surāḥ / dadṛśuśca mahātmānaṃ taṃ te lakṣmyā samanvitam // markp_18.22 // udgīyamānaṃ gandharvaiḥ surāpānarataṃ munim / te tasya gatvā praṇatimavadan sādhyasādhanam // markp_18.23 // cakruḥ stavañcopajahrurbhakṣyabhojyastragādikam / tiṣṭhantamanutiṣṭhanti yāntaṃ yānti divaukasaḥ // markp_18.24 // ārādhayāmāsuradhaḥ sthitāstiṣṭhantamāsane / sa prāha praṇatān devān dattātreyaḥ kimiṣyate / matto bhavadbhiryeneyaṃ śuśrūṣā kriyate mama // markp_18.25 // devā ūcuḥ dānavairmuniśārdūla ! jambhādyairbhūrbhuvādikam / hṛtaṃ tailokyamākramya kratubhāgāśca kṛtsnaśaḥ // markp_18.26 // tadvadhe kuru buddhiṃ tvaṃ paritrāṇāya no 'nagha / tvatprasādādabhīpsāmaḥ punaḥ prāptaṃ triviṣṭapam // markp_18.27 // dattātreya uvāca madyāsakto 'hamucchiṣṭo na caivāhaṃ jitendriyaḥ / kathamicchatha matto 'pi devāḥ śatruparābhavam // markp_18.28 // devā ūcuḥ anaghastvaṃ jagannātha na lepastava vidyate / vidyākṣālanaśuddhāntarniviṣṭajñānadīdhite ! // markp_18.29 // dattātreya uvāca satyametat surā vidyā mamāsti samadarśinaḥ / asyāstu yoṣitaḥ saṅgādahamucchiṣṭatāṃ gataḥ // markp_18.30 // strīsambhogo hi doṣāya sātatyenopasevitaḥ / evamuktāstato devāḥ punarvacanamabruvan // markp_18.31 // devā ūcuḥ anagheyaṃ dvijaśreṣṭha jaganmātā na duṣyate / yathāṃśumālā sūryasya dvija-cāṇḍālasaṅginī // markp_18.32 // garga uvāca evamuktastato devairdattātreyo 'bravīdidam / prahasya tridaśān sarvān yadyetadbhavatāṃ matam // markp_18.33 // tadāhūyāsurān sarvān yuddhāya surasattamāḥ / ihānayata maddṛṣṭigocaraṃ mā vilambataḥ // markp_18.34 // maddṛṣṭipātahutabhuk-prakṣīṇabalatejasaḥ / yena nāśamaśeṣāste prayānti mama darśanāt // markp_18.35 // garga uvāca tasya tadvacanaṃ śrutvā devairdaityā mahābalāḥ / āhavāya samāhūtā jagmurdevagaṇān ruṣā // markp_18.36 // te hanyamānā daiteyairdevā śīghraṃ bhayāturāḥ / dattātreyāśramaṃ jagmuḥ sametāḥ śaraṇārthinaḥ // markp_18.37 // tameva viviśurdaityāḥ kālayanto divaukasaḥ / dadṛśuśca mahātmānaṃ dattātreyaṃ mahābalam // markp_18.38 // vāmapārśvasthitāmiṣṭāmaśeṣajagatāṃ śubhām / bhāryāñcāsya sucārvaṅgīṃ lakṣmīmindunibhānanām // markp_18.39 // nīlotpalābhanayanāṃ pīnaśroṇipayodharām / gadantīṃ madhurāṃ bhāṣāṃ sarvairyoṣidguṇairyutām // markp_18.40 // te tāṃ dṛṣṭvāgrato daityāḥ sābhilāṣā manobhavam / na śesuruddhataṃ dhairyānmanasā voḍhumāturāḥ // markp_18.41 // tyaktvā devān striyaṃ tāṃ tu hartukāmā hataujasaḥ / tena pāpena muhyantaḥ saṃśaktāste tato 'bruvan // markp_18.42 // stroratnametat trailokye sāraṃ no yadi vai bhavet / kṛtakṛtyāstataḥ sarva iti no bhāvitaṃ manaḥ // markp_18.43 // tasmāt sarve samutkṣipya śivikāyāṃ surārdanāḥ / āropya svamadhiṣṭhānaṃ nayāma iti niścitāḥ // markp_18.44 // garga uvāca sānurāgāstataste tu proktāścettthaṃ parasparam / tasya tāṃ yoṣitaṃ sādhvīṃ samutkṣipya smarārditāḥ // markp_18.45 // śivikāyāṃ samāropya sahitā daityadānavāḥ / śiraḥ su śivikāṃ kṛtvā svasthānābhimukhaṃ yayuḥ // markp_18.46 // dattātreyastato devān vihasyedamathābravīt / diṣṭyā vardhatha daityānāmeṣā lakṣmīḥ śirogatā / sapta sathānānyatikrāntā navamanyamupaiṣyati // markp_18.47 // devā ūcuḥ kathayasva jagannātha ! keṣu sthāneṣvasthitā / puruṣasya phalaṃ kiṃ vā prayacchatyatha naśyati // markp_18.48 // dattātreya uvāca nṛṇāṃ pade sthitā lakṣmīrnilayaṃ samprayacchati / sakthnyośca saṃsthitā vastraṃ tathā nānāvidhaṃ vasu // markp_18.49 // kalātrañca guhyasaṃsthā kroḍasthāpatyadāyinī / manorathān pūrayati puruṣāṇāṃ hṛdi sthitā // markp_18.50 // lakṣmīrlakṣmīvatāṃ śreṣṭhā kaṇṭhasthā kaṇṭhabhūṣaṇam / abhīṣṭabandhudāraiśca tathāśleṣaṃ pravāsibhiḥ // markp_18.51 // sṛṣṭānuvākyalāvaṇyamājñāmavitathāṃ tathā / mukhasaṃsthā kavitvañca yacchatyudadhisambhavā // markp_18.52 // śirogatā santyajati tato 'nyaṃ yāti cāśrayam / seyaṃ śirogatā caitān parityakṣyati sāmpratam // markp_18.53 // pragṛhyāstrāṇi badhyantāṃ tasmādete surārayaḥ / na bhetavyaṃ bhṛśañcaite mayā nistejasaḥ kṛtāḥ / paradārāvamarṣācca dagdhapuṇyā hataujasaḥ // markp_18.54 // tataste vividhairastrairvadhyamānāḥ surārayaḥ / mūdhni lakṣmyā samākrāntā vineśuriti naḥ śrutam // markp_18.55 // lakṣmīścītpatya samprāptā dattātreyaṃ mahāmunim / stūyamānā suraiḥ sarvairdaityanāśānmudānvitaiḥ // markp_18.56 // praṇipatya tato devā dattātreyaṃ manīṣiṇam / nākapṛṣṭhamanuprāptā yathāpūrvaṃ gatajvarāḥ // markp_18.57 // tathā tvamapi rojendra ! yadīcchasi yathepsitam / prāptumaiśvaryamatulaṃ tūrṇamārādhayasva tām // markp_18.58 // iti śrīmārkaṇḍeyapurāṇeṭhagargavākyam' nāmāṣṭādaśo 'dhyāyaḥ ekonaviṃśo 'dhyāyaḥ putra uvāca ityṛṣervacanaṃ śrutvā kārtavīryo nareśvaraḥ / dattātreyāśramaṃ gattvā taṃ bhaktyā samapūjayat // markp_19.1 // pādasaṃvāhanādyena madhvādyāharaṇena ca / strakcandanādigandhāmbu-phalādyanayanena ca // markp_19.2 // tathānnasādhanaistasya ucchiṣṭāpohanena ca / parituṣṭo munirbhūtaṃ tamuvāca tathaiva saḥ // markp_19.3 // yathaivoktāḥ purā devā madyabhogādikutsanam / strī ceyaṃ mama pārśvasthetyetadbhogācca kutsitam // markp_19.4 // sadaivāhaṃ na māmevamuparoddhuṃ tvamarhasi / aśaktamupakārāya śaktamārādhayasva bhoḥ // markp_19.5 // jaḍa uvāca tenaivamukto muninā smṛtvā gargavacaśca tat / pratyuvāca praṇamyainaṃ sārtavīryārjunastadā // markp_19.6 // arjuna uvāca kiṃ māṃ mohayase deva ! svāṃ māyāṃ samupāśritaḥ / anaghastvaṃ tathaiveyaṃ devī sarvabhavāraṇiḥ // markp_19.7 // ityuktaḥ prītimān devastatastaṃ pratyuvāca ha / kārtavīryaṃ mahābhāgaṃ vaśīkṛtamahītalam // markp_19.8 // varaṃ vṛṇīṣva guhyaṃ me yat tvayā samudīritam / tena tuṣṭiḥ parā jātā tvayyadya mama pārthiva // markp_19.9 // ye ca māṃ pūjayiṣyanti gandhamālyādibhirnarāḥ / māṃsamadyopahāraiśca miṣṭānnaiścājyasaṃyutaiḥ // markp_19.10 // lakṣmīsametaṃ gītaiśca brāhmaṇānāṃ tathārccanaiḥ / vādyairmanoramairvoṇā-veṇu-śaṅkādibhistathā // markp_19.11 // teṣāmahaṃ parāṃ tuṣṭiṃ putradāradhanādikam / pradāsyāmyavaghātañca haniṣyāmyavamanyatām // markp_19.12 // sa tvaṃ varaya bhadraṃ te varaṃ yanmasepsitam / prasādasumukhaste 'haṃ guhyanāmaprakīrtanāt // markp_19.13 // kārtavīrya uvāca yadi deva prasannastvaṃ tat prayacchardhimuttamām / yayā prajāḥ pālaye 'haṃ na cādharmamavāpnuyām // markp_19.14 // parānusaraṇe jñānamapratidvandvatāṃ raṇe / sahasramāptumicchāmi bāhūnāṃ laghutāguṇam // markp_19.15 // asaṅgā gatayaḥ santu śailākāśāmbu-bhūmiṣu / pātāleṣu ca sarveṣu vadhaścāpyadhikānnarāt // markp_19.16 // tathonmārgapravṛttasya cāstu sanmārgadeśakaḥ / santu me 'tithayaḥ ślāghyā vittadāne tathākṣaye // markp_19.17 // anaṣṭadravyatā rāṣṭre mamānusmaraṇena ca / tvayi bhaktirmamaivāstu nityamavyabhicāriṇī // markp_19.18 // dattātreya uvāca yatra te kīrtitāḥ sarve tān varān samavāpsyasi / matprasādācca bhavitā cakravarto tvamīśvaraḥ // markp_19.19 // jaḍa uvāca praṇipatya tatastasmai dattātreyāya so 'rjunaḥ / ānāyya prakṛtīḥ samyagabhiṣekamagṛhṇata // markp_19.20 // āghoṣayāmāsa tadā sthito rājye sa haihayaḥ / dattātreyāt parāmṛddhimavāpyātibalānvitaḥ // markp_19.21 // adyaprabhṛti yaḥ śastraṃ māmṛte 'nyo grahīṣyati / hantavyaḥ sa mayā dasyuḥ parihaṃsārato 'pi vā // markp_19.22 // ityājñaptena tadrāṣṭre kaścidāyudhadhṛṅnaraḥ / tamṛte puruṣavyāghraṃ babhūvoruparākramaḥ // markp_19.23 // sa eva grāmapālo 'bhūt paśupālaḥ sa eva ca / kṣetrapālaḥ sa evāsīd dvijātīnāñca rakṣitā // markp_19.24 // tapasvināṃ pālayitā sārthapālastu so 'bhavat / dsyu-vyālāgri-śastrādi-bhayeṣvabdhau nimajjatām // markp_19.25 // anyāsu caiva magrānāmāpatsu paravīrahā / sa eva saṃsmṛtaḥ sadyaḥ samuddhartābhavannṛṇām // markp_19.26 // anaṣṭadravyatā cāsīt tasmin śāsati pārthive / teneṣṭaṃ bahubhiryajñaiḥ samāptavaradakṣiṇaiḥ // markp_19.27 // tenaiva ca tapastaptaṃ saṃgrāmeṣvabhiceṣṭitam / tasyārdhimatimānañca dṛṣṭvā prāhāṅgirā muniḥ // markp_19.28 // na nūnaṃ kārtavīryasya gatiṃ yāsyanti pārthivāḥ / yajñairdānaistapobhirvā saṃgrāme cāticeṣcitaiḥ // markp_19.29 // dattātreyāddin yasmin sa prāpardhi nareśvaraḥ / tasmiṃstasmin dine yāgaṃ dattātreyasya so 'karot // markp_19.30 // tatraiva ca prajāḥ sarvāstasminnahani bhūpateḥ / tasyardhi paramāṃ dṛṣṭvā yāgaṃ cakruḥ samādhinā // markp_19.31 // ityetat tasya māhātmyaṃ dattātreyasya dhīmataḥ / viṣṇoścarācaraguroranantasya mahātmanaḥ // markp_19.32 // prādurbhāvāḥ purāṇeṣu kathyante śārḍgadhanvinaḥ / anantasyāprameyasya śaṅkha-cakra-gadābhṛtaḥ // markp_19.33 // etasya paramaṃ rūpaṃ yaścintayati mānavaḥ / sa sukhī sa ca saṃsārāt samuttīrṇo 'cirādbhavet // markp_19.34 // sadaiva vaiṣṇavānāñca bhaktyāhaṃ sulabho 'smi bhoḥ / ityevaṃ yasya vai vācastaṃ kathaṃ nāśrayejjanaḥ // markp_19.35 // adharmasya vināśāya dharmācārārthameva ca / anādinidhano devaḥ karoti sthiti-pālanam // markp_19.36 // tathaiva janma cākhyātamalarkaṃ kathayāmi te / tathā ca yogaḥ kathito dattātreyeṇa tasya vai / pitṛbhaktasya rājarṣeralarkasya mahātmanaḥ // markp_19.37 // iti śrīmārkaṇḍeyapurāṇe dattātreyīye ūnaviṃśo 'dhyāyaḥ viṃśo 'dhyāyaḥ jaḍa uvāca prāgbabhūva mahāvīryaḥ śatrujinnāma pārthivaḥ / tutoṣa yasya yajñeṣu somāvāptyā purandaraḥ // markp_20.1 // tasyātmajo mahāvīryo babhūvārividāraṇaḥ / buddhi-vikrama-lāvaṇyairguruśakrāśvibhiḥ samaḥ // markp_20.2 // sa samānavayo-buddhi-sattva-vikrama-ceṣṭitaiḥ / nṛpaputro nṛpasutairnityamāste samāvṛtaḥ // markp_20.3 // kadācicchāstrasambhāra-vivekakṛtaniścayaḥ / kadācit kāvyasaṃlāpa-gīta-nāṭakasambhavaiḥ // markp_20.4 // tathaivākṣavinodaiśca śastrāstravinayeṣu ca / yogyāni yuddhanāgāśva-syandanābhyāsatatparaḥ // markp_20.5 // reme narendraputro 'sau narendratanayaiḥ saha / yathaiva hi divā tadvadrātravapi mudā yutaḥ // markp_20.6 // teṣāṃ tu krīḍatāṃ tatra dvija-bhūpa-viśāṃ sutāḥ / samānavayasaḥ prītyā rantumāyāntyanekaśaḥ // markp_20.7 // kasyacittvatha kālasya nāgalokānmahītalam / kumārāvāgatau nāgau putrāvaśvatarasya tu // markp_20.8 // brahmarūpapraticchannau taruṇau priyadarśanau / tau tairnṛpasutaiḥ sārdhaṃ tathaivānyairdvijanmabhiḥ // markp_20.9 // vinodairvividhaistatra tasthatuḥ prītisaṃyutau / sarva ca te nṛpasutāste ca brahmaviśāṃ sutāḥ // markp_20.10 // nāgarājātmajau tau ca strānasaṃvāhanādikam / vastragandhānusayuktāṃ cakrurbhāgabhujikriyām // markp_20.11 // ahanyahanyanuprāpte tau ca nāgakumārakau / ājagmaturmudā yuktau prītyā sūnormahīpateḥ // markp_20.12 // sa ca tābhyāṃ nṛpasutaḥ paraṃ nirvāṇamāptavān / vinodairvividhairhāsya-saṃlāpādibhireva ca // markp_20.13 // vinā tābhyāṃ na bubhuje na sastrau na papau madhu / na rarāma na jagrāha śāstrāṇyātmaguṇardhaye // markp_20.14 // rasātale ca tau rātriṃ vinā tena mahātmanā / niśvāsaparamau nītvā jagmatustaṃ dine dine // markp_20.15 // martyaloke parā prītirbhavatoḥ kena putrakau / saheti papraccha pitā tāvubhau nāgadārakau // markp_20.16 // dṛṣṭayoratra pātāle bahūni divasāni me / divā rajanyāmevobhau paśyāmi priyadarśanau // markp_20.17 // jaḍa uvāca iti pitrā svayaṃ pṛṣṭau praṇipatya kṛtāñjalī / pratyūcaturmahābhāgāvuragādhipateḥ sutau // markp_20.18 // putrāvūcatuḥ putraḥ śatrujitastāta nāmnā khyāta ṛtadhvajaḥ / rūpavānārjavopetaḥ śūro mānī priyaṃvadaḥ // markp_20.19 // anāpṛṣṭakatho vāggmī vidvān maitro guṇākaraḥ / mānyamānayitā dhīmān hrīmān vinayabhūṣaṇaḥ // markp_20.20 // tasyopacārasamprīti-sambogāpahṛtaṃ manaḥ / nāgaloke bhuvarloke na ratiṃ vindate pitaḥ // markp_20.21 // tadviyogena nastāta ! na pātālañca śītalam / paritāpāya tatsaṅgādāhlādāya ravirdivā // markp_20.22 // pitovāca putraḥ puṇyavato dhanyaḥ sa yasyaivaṃ bhavidvidhaiḥ / parokṣasyāpi guṇibhaiḥ kriyate guṇakīrtanam // markp_20.23 // santi śāstravido 'śīlāḥ santi mūrkhāḥ suśīlinaḥ / śāstraśīle samaṃ manye putrau dhanyatarantu tam // markp_20.24 // tasya mitraguṇān mitrāṇyamitrāśca parākramam / kathayanti sadā satsu putravāṃstena vai pitā // markp_20.25 // tasyopakāriṇaḥ kaccid bhavadbhyāmabhivāñchitam / kiñcinniṣpāditaṃ vatsau paritoṣāya cetasaḥ // markp_20.26 // sa dhanyo jīvitaṃ tasya tasya janma sujanmanaḥ / yasyārthino na vimukhā mitrārtho na ca durbalaḥ // markp_20.27 // madgṛhe yad suvarṇādi ratnaṃ vāhanamāsanam / yaccānyat prītaye tasya taddeyamaviśaṅkayā // markp_20.28 // dhik tasya jīvitaṃ puṃso mitrāṇāmupakāriṇām / pratirūpamakurvan yo jīvāmītyavagacchati // markp_20.29 // upakāraṃ suhṛdvarge yo 'pakārañca śatruṣu / nṛmegho varṣati prājñāstasyecchanti sadonnatim // markp_20.30 // putrāvūcatuḥ kiṃ tasya kṛtakṛtyasya kartuṃ śakyeta kenacit / yasya sarvārthino gehe sarvakāmaiḥ sadārccitāḥ // markp_20.31 // yāni ratnāni tadgehe pātāle tāni naḥ kutaḥ / vāhanāsanayānāni bhūṣaṇānyambarāṇi ca // markp_20.32 // vijñānaṃ tatra yaccāsti tadanyatra na vidyate / prājñānāmapyasau tāta sarvasandehahṛttamaḥ // markp_20.33 // ekaṃ tasyāsti kartavyamasādhyaṃ tacca nau matam / hiraṇyagarbha-govinda-śarvādīnīśvarādṛte // markp_20.34 // pitovāca pathāpi śrotumicchāmi tasya yad kāryamuttamam / asādhyamathavā sādhyaṃ kiṃ vāsādhyaṃ vipaścitām // markp_20.35 // devatvamamareśatvaṃ tatpūjyatvañca mānavāḥ / prayānti vāñchitaṃ vānyad dṛḍhaṃ ye vyavasāyinaḥ // markp_20.36 // nāvijñātaṃ na cāgamyaṃ nāprāpyaṃ divi ceha vā / udyatānāṃ manuṣyāṇāṃ yatacittendriyātmanām // markp_20.37 // yojanānāṃ sahasrāṇi vrajan yāti pitīlikaḥ / agacchan vainateyo 'pi pādamekaṃ na gacchati // markp_20.38 // kva bhūtalaṃ kva ca dhrauvyaṃ sthānaṃ yat prāptavān dhruvaḥ / uttānapādanṛpateḥ putraḥ san bhūmigocaraḥ // markp_20.39 // tat kathyatāṃ mahābhāga kāryavān yena putrakau / sa bhūpālasutaḥ sādhuryenānṛṇyaṃ bhaveta vām // markp_20.40 // putrāvūcatuḥ tenākhyātamidaṃ tāta pūrvavṛtaṃ mahātmanā / kaumārake yathā tasya vṛtaṃ sadvṛttaśālinaḥ // markp_20.41 // tantu śatrujitaṃ tāta pūrvaṃ kaścididvajottamaḥ / gālavo 'bhyāgamaddhīmān gṛhītvā turagottamam // markp_20.42 // pratyuvāca ca rājānaṃ samupetyāśramaṃ mama / ko 'pi daityādhamo rājan vidhvaṃsayati pāpakṛt // markp_20.43 // tattadrūpaṃ samāsthāya siṃhebha-vanacāriṇām / anyeṣāñcālpakāyānāmaharniśamakāraṇāt // markp_20.44 // samādhidhyānayuktasya maunavrataratasya ca / tathā karoti vighrāni yathā calati me manaḥ // markp_20.45 // dagdhaṃ kopāgninā sadyaḥ samarthastvaṃ vayaṃ na tu / duḥ khārjitasya tapaso vyayamicchāmi pārthiva // markp_20.46 // ekadā tu mayā rājannatinirviṇṇacetasā / tat kleśitena niśvāso nirīkṣyāsuramujjhitaḥ // markp_20.47 // tato 'mbaratalāt sadyaḥ patito 'yaṃ turaṅgamaḥ / vāk cāśarīriṇī prāha naranātha śṛṇuṣva tām // markp_20.48 // aśrāntaḥ sakalaṃ bhūmervalayaṃ turagottamaḥ / samarthaḥ krāntumarkeṇa tavāyaṃ pratipāditaḥ // markp_20.49 // pātālāmbaratoyeṣu na cāsya vihatā gatiḥ / samastadikṣu vrajato na bhaṅgaḥ parvateṣvapi // markp_20.50 // yato bhūvalayaṃ sarvamaśrānto 'yaṃ cariṣyati / ataḥ kuvalayo nāmnā khyātiṃ loke prayāsyati // markp_20.51 // kliśyatyaharniśaṃ pāpo yaśca tvāṃ dānavādhamaḥ / tamapyenaṃ samāruhya dvijaśreṣṭha haniṣyati // markp_20.52 // śatrujinnāma bhūpālastasya putra ṛtadhvajaḥ / prāpyaitadaśvaratnañca khyātimetena yāsyati // markp_20.53 // so 'haṃ tvāṃ samanuprāptastapaso vighrakāriṇam / taṃ nivāraya bhūpāla bhāgabhāṅnṛpatiryataḥ // markp_20.54 // tadetaśvaratnaṃ te mayā bhūpa niveditam / putramājñāpaya tathā yathā dharmo na lupyate // markp_20.55 // sa tasya vacanādrājā taṃ vai putramṛtadhvajam / tamaśvaratnamāropya kṛtakautukamaṅgalam // markp_20.56 // apreṣayata dharmātmā gālavena samaṃ tadā / svamāśramapadaṃ so 'pi tamādāya yayau muniḥ // markp_20.57 // iti śrīmārkaṇḍeyapurāṇe pitā-putrasaṃvādeṭhakuvalayāśvīyo' nāma viṃśo 'dhyāyaḥ ekaviṃśo 'dhyāyaḥ pitovāca gālavena samaṃ gatvā nṛpaputreṇa tena yat / kṛtaṃ tat kathyatāṃ putrau vicitrā yuvayoḥ kathā // markp_21.1 // putrāvūcatuḥ sa gālavāśrame ramye tiṣṭhan bhūpālanandanaḥ / sarvavighropaśamanaṃ cakāra brahmavādinām // markp_21.2 // vīraṃ kuvalayāśvaṃ taṃ vasantaṃ gālavāśrame / madāvalepopahato nājānāddānavādhamaḥ // markp_21.3 // tatastaṃ gālavaṃ vipraṃ sandhyopāsanatatparam / śaukaraṃ rūpamāsthāya pradharṣayitumāgatam // markp_21.4 // muniśiṣyairathotkruṣṭe śīghramāruhya taṃ hayam / anvadhāvadvarāhaṃ taṃ nṛpaputraḥ śarāsanī // markp_21.5 // ājaghāna ca bāṇena candrārdhākāravarcasā / ākṛṣya balavaccāpaṃ cārucitropaśobhitam // markp_21.6 // nārācābhihataḥ śīghramātmatrāṇaparo mṛgaḥ / giripādapasambādhāṃ so 'nvakrāmanmahāṭavīm // markp_21.7 // tamanvadhāvadvegena turago 'sau manojavaḥ / codito rājaputreṇa piturādeśakāriṇā // markp_21.8 // atikramyātha vegena yojanāni sahasraśaḥ / dharaṇyāṃ vivṛte garte nipapāta laghukramaḥ // markp_21.9 // tasyānantaramevāśu so 'pyaśvī nṛpateḥ sutaḥ / nipapāta mahāgarte timiraughasamāvṛte // markp_21.10 // tato nādṛśyata mṛgaḥ sa tasmin rājasūnunā / prakāśañca sa pātālamapaśyat tatra nāpi nam // markp_21.11 // tato 'paśyat sa sauvarṇa-prāsādaśatasaṃkulam / purandarapuraprakhyaṃ puraṃ prākāraśobhitam // markp_21.12 // tat praviśya sa nāpaśyat tatra kañcinnaraṃ pure / bhramatā ca tato dṛṣṭā tatra yoṣit tvarānvitā // markp_21.13 // sā pṛṣṭā tena tanvaṅgī prasthitā kena kasya vā / novāca kiñcit prāsādamāruroha ca bhāminī // markp_21.14 // so 'pyaśvamekato baddhvā tāmevānusasāra vai / vismayotphullanayano niḥ śaṅko nṛpateḥ sutaḥ // markp_21.15 // tato 'paśyat suvistīrṇe paryaṅke sarvakāñcane / niṣaṇṇāṃ kanyakāmekāṃ kāmayuktāṃ ratīmiva // markp_21.16 // vispaṣṭendumukhīṃ subhrūṃ pīnaśroṇipayodharām / bimbādharoṣṭhīṃ nanvaṅgīṃ nīlotpalavilocanām // markp_21.17 // raktatuṅganakhīṃ śyāmāṃ mṛdvīṃ tāmrakarāṅghrikām / karabhoruṃ sudaśanāṃ nīlasūkṣmasthirālakām // markp_21.18 // tāṃ dṛṣṭvā cārusarvāṅgīmanaṅgāṅgalatāmiva / so 'manyat pārthivasutastāṃ rasātaladevatām // markp_21.19 // sā ca dṛṣṭvaiva taṃ bālā nīlakuñcitamūrdhajam / pīnoruskandhabāhuṃ tamamaṃsta madanaṃ śubhā // markp_21.20 // uttasthau ca mahābhāgā cittakṣobhamavāpya sā / lajjāvismayadainyānāṃ sadyastanvī vaśaṃ gatā // markp_21.21 // ko 'yaṃ devo nu yakṣo vā gandharvo vorago 'pi vā / vidyādharo vā samprāptaḥ kṛtapuṇyaratirnaraḥ // markp_21.22 // evaṃ vicintya vahudhā niśvasya ca mahītale / upaviśya tato bheje sā mūrcchāṃ madirakṣaṇā // markp_21.23 // so 'pi kāmaśarāghātamavāpya nṛpateḥ sutaḥ / tāṃ samāśvāsayāmāsa na bhetavyamiti bruvan // markp_21.24 // sā ca strī yā tadā dṛṣṭā pūrvaṃ tena mahātmanā / tālavṛntamupādāya paryavījayadākulā // markp_21.25 // samāśvāsya tadā pṛṣṭā tena saṃmohakāraṇam / kiñcillajjānvitā bālā tasyāḥ sakhyurnyavedayat // markp_21.26 // sā cāsmai kathayāmāsa nṛpaputrāya vistarāt / mohasya kāraṇaṃ sarvaṃ taddarśanasamudbhavam / yathā tayā samākhyātaṃ tadvṛttāntañca bhāminī // markp_21.27 // stryuvāca viśvāvasuriti khyāto divi gandharvarāṭ prabho / tasyeyamātmajā subhrūrnāmnarā khyātā madālasā // markp_21.28 // vajraketoḥ sutaścogro dānavo 'rividāraṇaḥ / pātālaketurvikhyātaḥ pātālāntarasaṃśrayaḥ // markp_21.29 // teneyamudyānagatā kṛtvā māyāṃ tamomayīm / apahṛtya mayāṃ hīnā bālā nītā durātmanā // markp_21.30 // āgāminyāṃ trayodaśyāmudvakṣyati kilāsuraḥ / sa tu nārhati cārvaṅgīṃ śūdro vedaśrutīmiva // markp_21.31 // atīte ca dine bālāmātmavyāpadanodyatām / surabhiḥ prāha nāyaṃ tvaṃ prāpsyate dānavādhamaḥ // markp_21.32 // martyalokamanuprāptaṃ ya enaṃ chetsyate śaraiḥ / sate bhartā mahābhāge acireṇa bhaviṣyati // markp_21.33 // ahaṃ cāsyāḥ sakhī nāmnarā kuṇḍaleti manasvinī / sutā vindhyavataḥ patnī vīrapuṣkaramālinaḥ // markp_21.34 // hate bhartari śumbhena tīrthāt tīrthamanuvratā / carāmi divyayā gatyā paralokārthamudyatā // markp_21.35 // pātālaketurduṣṭātmā vārāhaṃ vapurāsthitaḥ / kenāpi viddho bāṇena munīnāṃ trāṇakāraṇāt // markp_21.36 // tañcāhaṃ tattvato 'nviṣya tvaritā samupāgatā / satyameva sa kenāpi tāḍito dānavādhamaḥ // markp_21.37 // iyañca mūrcchāmagamat kāraṇaṃ yat śṛṇuṣva tat / tvayi prītimatī bālā darśanādeva mānada // markp_21.38 // devaputropame cāru-vākyādiguṇaśālini / bharyā cānyasya vihitā yena viddhaḥ sa dānavaḥ // markp_21.39 // etasmāt kāraṇānmohaṃ mahāntamiyamāgatā / yāvajjīvaṃ ca tanvaṅgī duḥ khamevopabhokṣyate // markp_21.40 // tvayyasyā hṛdayaṃ rāgi bhartā cānyo bhaviṣyati / yāvajjīvamato duḥ khaṃ surabhyā nānyathā vacaḥ // markp_21.41 // ahaṃ tvasyāḥ prabhī prītyā duḥ khitātra samāgatā / yato viśeṣo naivāsti svasakhī-nijadehayoḥ // markp_21.42 // yadyeṣābhimataṃ vīraṃ patimāpnoti śobhanā / tatastapastvahaṃ kuryāṃ nirvyalīkena cetasā // markp_21.43 // tvantu ko vā kimarthaṃ vā samprāpto 'tra mahāmate / devo daityo nu gandharvaḥ pannagaḥ kinnaro 'pi vā // markp_21.44 // na hyatra mānuṣagatirna cedṛṅmānuṣaṃ vapuḥ / tattvamākhyāhi kathitaṃ yathaivāvitathaṃ mayā // markp_21.45 // kuvalayāśva uvāca yanmāṃ pṛcchasi dharmajñe kastvaṃ kiṃ vā samāgataḥ / tacchṛṇuṣvāmalaprajñe kathayāmyāditastava // markp_21.46 // rājñaḥ śatrujitaḥ putraḥ pitrā sampreṣitaḥ śubhe / munirakṣaṇamuddiśya gālavāśramamāgataḥ // markp_21.47 // kurvato mama rakṣāñca munīnāṃ dharmacāriṇām / vighnārthamāgataḥ koṣa'pi śaukaraṃ rūpamāsthitaḥ // markp_21.48 // mayā sa viddho bāṇena candrārdhākāravarccasā / apakrānto 'tivegena tamasmyanugato hayī // markp_21.49 // papāta sahasā garte sakrīḍo 'śvaśca māmakaḥ / so 'hamaśvaṃ samārūḍhastamasyekaḥ paribhraman // markp_21.50 // prakāśamāsāditavān dṛṣṭā ca bhavatī mayā / pṛṣṭayā ca na me kiñcidbhavatyā dattamuttaram // markp_21.51 // tvāñcaivānupraviṣṭo 'hamimaṃ prāsādamuttamam / ityetat kathitaṃ satyaṃ na devo 'haṃ na dānavaḥ // markp_21.52 // na pannago na gandharvaḥ kinnaro vā śucismite / samastā pūjyapakṣo vai devādyā mama kuṇḍale / manuṣyo 'smi viśaṅkā te na kartavyātra karhicit // markp_21.53 // putrāvūcatuḥ tataḥ prahṛṣṭā sā kanyā sakhīvadanamuttamam / lajjājaḍaṃ vīkṣamāṇā kiñcinnovāca bhāminī // markp_21.54 // sā sakhī punarapyenāṃ prahṛṣṭā pratyuvāca ha / yathāvat kathitaṃ tena surabhyā vacanānuge // markp_21.55 // kuṇḍalovāca vīra satyamasandigdhaṃ bhavatābhihitaṃ vacaḥ / nānyatra hṛdayantvasyā dṛṣṭvā sthairyaṃ prayāsyati // markp_21.56 // candramevādhikā kāntiḥ samupaiti raviṃ prabhā / bhūtirdhanyaṃ dhṛtirdhoraṃ kṣāntirabhyeti cottamam // markp_21.57 // tvayaiva viddho 'sandigdhaṃ sa pāpo dānavādhamaḥ / surabhiḥ sā gavāṃ mātā kathaṃ mithyā vadiṣyati // markp_21.58 // taddhanyeyaṃ sabhāgyā ca tvatsambandhaṃ sametya vai / kuruṣva vīra yat kāryaṃ vidhinaiva samāhitam // markp_21.59 // putrāvūcatuḥ paravānahamityāha rājaputraḥ satāṃ pituḥ / sā ca taṃ cintayāmāsa tumburuṃ tatkule gurum // markp_21.60 // sa cāpi tatkṣaṇāt prāptaḥ pragṛhītasamitkuśaḥ / madālasāyāḥ samprītyā kuṇḍalāgauraveṇa ca // markp_21.61 // prajvālya pāvakaṃ hutvā mantravit kṛtamaṅgalām / vaivāhikavidhiṃ kanyāṃ pratipādya yathāgatam // markp_21.62 // jagāma tapase dhīmān svāśramapadaṃ tadā / sā cāha tāṃ sakhīṃ bālāṃ kṛtārthāsmi varānane // markp_21.63 // saṃyuktāmamunā dṛṣṭvā tvāmahaṃ rūpaśālinīm / tamastapsye 'hamatulaṃ nirvyalīkena cetasā // markp_21.64 // tīrthāmbudhūtapāpā ca bhavitrī nedṛśī yathā / tañcāha rājaputraṃ sā praśrayāvanatā tadā / gantukāmā nijasakhī-snehaviklavabhāṣiṇī // markp_21.65 // kuṇḍalovāca puṃbhirapyamitaprajña nopadeśo bhavadvidhe / dātavyaḥ kimuta strībhirato nopadiśāmi te // markp_21.66 // kintvasyāstanumadhyāyāḥ snehākṛṣṭena cetasā / tvayā viśrambhitā cāsmi smārayāmyarisūdana // markp_21.67 // bhartavyā rakṣitavyā ca bhāryā hi patinā sadā / dharmārthakāmasaṃsiddhyai bhāryā bhartṛsahāyinī // markp_21.68 // yadā bhāryā ca bhartā ca parasparavaśānugau / tadā dharmārthakāmānāṃ trayāṇāmapi saṅgatam // markp_21.69 // kathaṃ bhāryāmṛte dharmamarthaṃ vā puruṣaḥ prabho / prāpnoti kāmamathavā tasyāṃ tritayamāhitam // markp_21.70 // tathaiva bhartāramṛte bhāryā dharmādisādhane / na samarthā trivargo 'yaṃ dāmpatyaṃ samupāśritaḥ // markp_21.71 // devātā-pitṛ-bhṛtyānāmatithīnāñca pūjanam / na puṃbhiḥ śakyate kartumṛte bhāryāṃ nṛpātmaja // markp_21.72 // prāpto 'pi cārtho manujairānīto 'pī nijaṃ gṛham / kṣayameti vinā bhāryāṃ kubhāryāsaṃśraye 'pi vā // markp_21.73 // kāmastu tasya naivāsti pratyakṣeṇopalakṣyate / dampatyoḥ sahadharmeṇa trayīdharmamavāpnuyāt // markp_21.74 // pitṝn putraistathaivānna-sādhanairatithīn naraḥ / pūjābhiramarāṃstadvat sādhvīṃ bhāryāṃ naro 'vati // markp_21.75 // striyāścāpi vinā bhartrā dharmakāmārthasantatiḥ / naiva tasmāt trivargo 'yaṃ dāmpatyamadhigacchati // markp_21.76 // etanmayoktaṃ yuvayorgacchāmi ca yathepsitam / vardha tvamanayā sārdhaṃ dhana-putra-sukhāyuṣā // markp_21.77 // putrāvūcatuḥ ityuktvā sā pariṣvajya svasakhīṃ taṃ namasya ca / jagāma divyayā gatyā yathābhipretamātmanaḥ // markp_21.78 // so 'pi śatrujitaḥ putrastāmāropya turaṅgamam / nirgantukāmaḥ pātālādvijñāto danusambhavaiḥ // markp_21.79 // tatastaiḥ sahasotkruṣṭaṃ hriyate hriyate 'ti vai / kanyāratnaṃ yadānītaṃ divaḥ pātālaketunā // markp_21.80 // tataḥ parigha-nistriṃśa-gadā-śūla-śarāyudham / dānavānāṃ balaṃ prāptaṃ saha pātālaketunā // markp_21.81 // tiṣṭha tiṣṭheti jalpantaste tadā dānavottamāḥ / śaravarṣaistathā śūlairvavarṣurnṛpanandanam // markp_21.82 // sa ca śatrujitaḥ putrastadastrāṇyativīryavān / ciccheda śarajālena prahasanniva līlayā // markp_21.83 // kṣaṇena pātālatalamasikhaktyṛṣṭiśāyakaiḥ / chinnaiḥ sañchannamabhavadṛtadhvajaśarotkaraiḥ // markp_21.84 // tato 'straṃ tvāṣṭramādāya cikṣepa prati dānavān / tena te dānavāḥ sarve saha pātālaketunā // markp_21.85 // jvālāmālātitīvreṇa sphuṭadasthicayāḥ kṛtāḥ / nirdagdhāḥ kāpilaṃ tejaḥ samāsādyeva sāgarāḥ // markp_21.86 // tataḥ sa rājaputro 'śvī nihatyāsurasattamān / strīratnena samaṃ tena samāgacchat pituḥ puram // markp_21.87 // praṇipatya ca tat sarvaṃ sa tu pitre nyavedayat / pātālagamanañcaiva kuṇḍalāyāśca darśanam // markp_21.88 // tadvanmadālasāprāptiṃ dānavaiścāpi saṅgaram / vadhañca teṣāmastreṇa punarāgamanaṃ tathā // markp_21.89 // iti śrutvā pitā tasya caritaṃ cārucetasaḥ / prītimānabhavaccedaṃ pariṣvajyāha cātmajam // markp_21.90 // satpātreṇa tvayā putra tārito 'haṃ mahātmanā / bhayebhyo munayastrātā yena saddharmacāriṇaḥ // markp_21.91 // matpūrvaiḥ khyātimānītaṃ mayā vistāritaṃ punaḥ / parākramavatā vīra tvayā tadvahulīkṛtam // markp_21.92 // yadupāttaṃ yaśaḥ pitrā dhanaṃ vīryamathāpi vā / tanna hāpayate yastu sa naro madhyamaḥ smṛtaḥ // markp_21.93 // tadvīryādadhikaṃ yastu punaranyat svaśaktitaḥ / niṣpādayati taṃ prājñāḥ pravadanti narottamam // markp_21.94 // yaḥ pitā samupāttāni dhanavīryayaśāṃsi vai / nyūnatāṃ nayati prājñāstamāhuḥ puruṣādhamam // markp_21.95 // tanmayā brāhmaṇatrāṇaṃ kṛtamāsīdyathā tvayā / pātālagamanaṃ yacca yaccāsuravināśanam // markp_21.96 // etadapyadhikaṃ vatsa tena tvaṃ puruṣottamaḥ / taddhanyo 'smya bāla tvamahameva guṇādhikam // markp_21.97 // tvāṃ putramīdṛśaṃ prāpya ślāghyaḥ puṇyavatāmapi / na sa putrakṛtāṃ prītiṃ manye prāpnoti mānavaḥ // markp_21.98 // putreṇa nātiśayito yaḥ prajñādānavikramaiḥ / dhigjanma tasya yaḥ pitrā loke vijñāyate naraḥ // markp_21.99 // yaḥ putrāt khyātimabhyeti tasya janma sujanmanaḥ / ātmanā jñāyate dhanyo madhyaḥ pitṛpitāmahaiḥ // markp_21.100 // mātṛpakṣeṇa mātrā ca khyātimeti narādhamaḥ / tat putra dhanavīryaistvaṃ vivardhasva sukhena ca // markp_21.101 // ghandharvatanayā ceyaṃ mā tvayā vai viyujyatām / iti pitrā bahuvidhaṃ priyamuktaḥ punaḥ punaḥ // markp_21.102 // pariṣvajya svamāvāsaṃ sabhāryaḥ sa visarjitaḥ / sa tayā bhāryāyā sārdhaṃ reme tatra pituḥ pure // markp_21.103 // anyeṣu ca tathodyāna-vana-parvatasānuṣu / śvaśrū-śvasurayoḥ pādau praṇipatya ca sā śubhā / prātaḥ prātastatastena saha reme sumadhyamā // markp_21.104 // iti śrīmārkaṇḍeyapurāṇe kuvalayāśvīye madālasāpariṇayanaṃ nāmaikaviṃśo 'dhyāyaḥ dvāviṃśo 'dhyāyaḥ putrāvūcatuḥ tataḥ kāle vahutithe gate rājā punaḥ sutam / prāha gacchāśu viprāṇāṃ trāṇāya cara medinīm // markp_22.1 // aśvamenaṃ samāruhya prātaḥ prātardine dine / abādhā dvijamukhyānāmanveṣṭavyā sadaiva hi // markp_22.2 // durvṛttāḥ santi śataśo dānavāḥ pāpayonayaḥ / tebhyo na syādyathā bādhā munīnāṃ tvaṃ tathā kuru // markp_22.3 // sa yathoktastataḥ pitrā tathā cakre nṛpātmajaḥ / parikramya mahīṃ sarvāṃ vavande caraṇau pituḥ // markp_22.4 // ahanyahanyanuprāpte pūrvāhne nṛpanandanaḥ / tataśca śeṣaṃ divasaṃ tayā reme sumadhyayā // markp_22.5 // ekadā tu cāran so 'tha dadarśa yamunātaṭe / pātālaketoranujaṃ tālaketuṃ kṛtāśramam // markp_22.6 // māyāvī dānavaḥ so 'tha munirūpaṃ samāsthitaḥ / sa prāha rājaputraṃ taṃ pūrvavairamanusmaran // markp_22.7 // rājaputra brīvīmi tvāṃ tat kuruṣva yadīcchasi / na ca te prārthanābhaṅgaḥ kāryaḥ satyapratiśrava // markp_22.8 // yakṣye yajñena dharmāya kartavyāśca tatheṣṭayaḥ / citayastatra kartavyā nāsti me dakṣaiṇā yataḥ // markp_22.9 // ataḥ prayaccha me vīra hiraṇyārthaṃ svabhūṣaṇam / yadetat kaṇṭhalagnaṃ te rakṣa cemaṃ māśramam // markp_22.10 // yāvadantarjale devaṃ varuṇaṃ yādasāṃ patim / vaidikairvāruṇairmantraiḥ prajānāṃ puṣṭihetukaiḥ // markp_22.11 // abhiṣṭūya tvarāyuktaḥ samabhyemīti vādinam / taṃ praṇamya tataḥ prādāt sa tasmai kaṇṭhabhūṣaṇam // markp_22.12 // prāha yainaṃ bhavān yātu nirvyalīkena cetasā / sthāsyāmi tāvadatraiva tavāśramasamīpataḥ // markp_22.13 // tavādeśānmahābhāga yāvadāgamanaṃ tava / na te 'tra kaścidābādhāṃ kariṣyati mayi sthite / viśrabdhaścātvaran brahman kuruṣva tvaṃ manogatam // markp_22.14 // putrāvūcatuḥ ekamuktastatastena sa mamajja nadījale / rarakṣa so 'pi tasyaiva māyāvihitamāśramam // markp_22.15 // gatvā jalāśayāt tasmāt tālaketuśca tatparam / madālasāyāḥ pratyakṣamanyeṣāñcaitaduktavān // markp_22.16 // tālaketuruvāca vīraḥ kuvalayāśvo 'sau mamāśramasamīpataḥ / kenāpi duṣṭadaityena kurvan rakṣāṃ tapasvinām // markp_22.17 // yudhyamāno yathāśakti nighnan brahmadviṣo yudhi / māyāmāśritya pāpena bhinnaḥ śūlena vakṣasī // markp_22.18 // mriyamāṇena tenedaṃ dattaṃ me kaṇṭhabhūṣaṇam / prāpitaścāgnisaṃyogaṃ sa vane śūdratāpasaiḥ // markp_22.19 // kṛtārtahreṣāśabdo vai trastaḥ sāśruvilocanaḥ / nītaḥ so 'śvaśca tenaiva dānavena durātmanā // markp_22.20 // etanmayā nṛśaṃsena dṛṣṭaṃ duṣkṛtakāriṇā / yadatrānantaraṃ kṛtyaṃ kriyatāṃ tadakālikam // markp_22.21 // hṛdayāśvāsanañcaitad gṛhyatāṃ kaṇṭhabhūṣaṇam / nāsmākaṃ hi suvarṇena kṛtyamasti tapasvinām // markp_22.22 // putrāvūcatuḥ ityuktvotsṛjya datbhūmau sa jagāma yathāgatam / nipapāta janaḥ so 'tha śokārto mūrcchayā'turaḥ // markp_22.23 // tatkṣaṇāt cetanāṃ prāpya sarvāstā nṛpayoṣitaḥ / rājapatnyaśca rājā ca vilepuratiduḥ khitāḥ // markp_22.24 // madālasā tu d dṛṣṭvā tadīyaṃ kaṇṭhabhūṣaṇam / tatyājāśu priyān prāṇān śrutvā ca nihanta patim // markp_22.25 // tatastathā mahākrandaḥ paurāṇāṃ bhavaneṣvabhūt / yathaiva tasya nṛpateḥ svagehe samavartata // markp_22.26 // rājā ca tāṃ mṛtāṃ dṛṣṭvā vinā bhartrā madālasām / pratyuvāca janaṃ sarvaṃ vimṛśya susthamānasaḥ // markp_22.27 // na roditavyaṃ paśyāmi bhavatāmātmanastathā / sarveṣāmeva saṃcintya sambandhānāmanityatām // markp_22.28 // kinnu śocāmi tanayaṃ kinnu śocāmyahaṃ snuṣām / vimṛśya kṛtakṛtyatvāmnamye 'śocyāvubhāvapi // markp_22.29 // macchru śrupurmadvacanāddvijarakṣaṇatatparaḥ / prāpto me yaḥ suto mṛtyuṃ kathaṃ śocyaḥ sa dhīmatām // markp_22.30 // avaśyaṃ yāti yaddehaṃ taddvijānāṃ kṛte yadi / mama putreṇa saṃtyaktaṃ nanvabhyudayakāri tat // markp_22.31 // iyañca satkulotpannā bhartaryevamanuvratāṃ / kathannu śocyā nārīṇāṃ bharturanyanna daivatam // markp_22.32 // asmākaṃ bāndhavānāñca tathānyeṣāṃ dayāvatām / śocyā hyeṣā bhavedevaṃ yadi bhartrā viyoginī // markp_22.33 // yā tu bharturvadhaṃ śrutvā tatkṣaṇādeva bhāminī / bhartāramanuyāteyaṃ na śocyāto vipaścitām // markp_22.34 // tāḥ śocyā yā viyoginyo na śocyā yā mṛtāḥ saha / bhartrā viyogastvanayā nānubhūtaḥ kṛtajñayā // markp_22.35 // dātāraṃ sarvasaukhyānāmiha cāmutra cobhayoḥ / lokayoḥ kā hi bhartāraṃ nārī manyeta mānuṣam // markp_22.36 // nāsau śocyo na caiveyaṃ nāhaṃ tajjananī na ca / tyajatā brāhmaṇārthāya prāṇān sarve sma tāritāḥ // markp_22.37 // viprāṇaṃ mama dharmasya gataḥ sa hi mahāmatiḥ / ānṛṇyamardhabhuktasya tyāgād dehasya me sutaḥ // markp_22.38 // mātuḥ satītvaṃ madvaṃśavaimalyaṃ śauryamātmanaḥ / saṃgrāme saṃtyajan prāṇān nātyajad dvijarakṣaṇam // markp_22.39 // putrāvūcatuḥ tataḥ kuvalayāśvasya mātā bharturanantaram / śrutvā putravadhaṃ tādṛk prāha dṛṣṭvā tu taṃ patim // markp_22.40 // mātovāca na me mātrā na me svastrā prāptā prītirnṛpedṛśī / śrutvā muniparitrāṇe hataṃ putraṃ yathā mayā // markp_22.41 // śocatāṃ bāndhavānāṃ ye niḥ śvasanto 'tiduḥ khitāḥ / mriyante vyādhinā kliṣṭāsteṣāṃ mātā vṛthāprajā // markp_22.42 // saṃgrāme yudhyamānā ye 'bhītā godvijarakṣaṇe / kṣuṇṇāḥ śastrairvipadyante ta eva bhuvi mānavāḥ // markp_22.43 // arthināṃ mitravargasya vidviṣāñca parāṅmukhaḥ / yo na yāti pitā tena putrī mātā ca vīrasūḥ // markp_22.44 // garbhakleśaḥ striyo manye sāphalyaṃ bhajate tadā / yadārivijayī vā syāt saṃgrāme vā hataḥ sutaḥ // markp_22.45 // putrāvūcatuḥ tataḥ sa rājā saṃskāraṃ putrapatnīmalambhayat / nirgamya ca bahiḥ snāto dadau putrāya codakam // markp_22.46 // tālaketuśca nirgamya tathaiva yamunājalāt / rājaputramuvācedaṃ praṇayānmadhuraṃ vacaḥ // markp_22.47 // gaccha bhūpālaputra ! tvaṃ kṛtārtho 'haṃ kṛtastvayā / kāryaṃ cirābhilaṣitaṃ tvayyatrāvicale sthite // markp_22.48 // vāruṇaṃ yajñakāryañca jaleśasya mahātmanaḥ / tanmayā sādhitaṃ sarvaṃ yanmamāsīdabhīpsitam // markp_22.49 // praṇipatya sa taṃ prāyādrājaputraḥ puraṃ pituḥ / samāruhya tamevāśvaṃ suparṇānilavikramam // markp_22.50 // iti śrīmārkaṇḍeyapurāṇe kuvalayāśvīye madālasāviyogo nāma dvāviṃśo 'dhyāyaḥ trayoviṃśo 'dhyāyaḥ putrāvūcatuḥ sa rājaputraḥ saṃprāpya vegādātmapuraṃ tataḥ / pitrorvavandiṣuḥ pādau didṛkṣuśca madālasām // markp_23.1 // dadarśa janamudvignamaprahṛṣṭamukhaṃ puraḥ / punaśca vismitākāraṃ prahṛṣṭavadanaṃ tataḥ // markp_23.2 // anyamutphullanayanaṃ diṣṭyā diṣṭyetivādinam / pariṣvajantamanyonyamatikautūhalānvitam // markp_23.3 // ciraṃ jīvorukalyāṇa ! hatāste paripanthinaḥ / pitroḥ prahlādaya manastathāsmākamakaṇṭakam // markp_23.4 // putrāvūcatuḥ ityevaṃ vādibhiḥ pauraiḥ puraḥ pṛṣṭhe ca saṃvṛtaḥ / tatkṣaṇaprabhavānandaḥ praviveśa piturgṛham // markp_23.5 // pitā ca taṃ pariṣvajya mātā cānye ca bāndhavāḥ / ciraṃ jīveti kalyāṇīrdadustasmai tadāśiṣaḥ // markp_23.6 // praṇipatya tataḥ so 'tha kimetaditi vismitaḥ / papraccha pitaraṃ tāta ! so 'smai samyak taduktavān // markp_23.7 // sa bhāryāṃ tāṃ mṛtāṃ śrutvā hṛdayeṣṭāṃ madālasām / pitarau ca puro dṛṣṭvā lajjāśokābdhimadhyagaḥ // markp_23.8 // cintayāmāsa sā bālā māṃ śrutvā nidhanaṃ gatam / tatyāja jīvitaṃ sādhvī dhiṅmāṃ niṣṭhuramānasam // markp_23.9 // nṛśaṃso 'hamanāryo 'haṃ vinā tāṃ mṛgalocanām / matkṛte nidhanaṃ prāptāṃ yajjīvāmyatinirghṛṇaḥ // markp_23.10 // punaḥ sa cintayāmāsa parisaṃstabhya mānasam / mohodgamamapāsyāśu niḥ śvasyocchavasya cātaraḥ // markp_23.11 // mṛteti sā mannamittaṃ tyajāmi yadi jīvitam / kiṃ mayopakṛtaṃ tasyāḥ ślāghyametattu yoṣitām // markp_23.12 // yadi rodimi vā dīno hā priyeti ! vadanmuhuḥ / tathāpyaślāghyametanno vayaṃ hi puruṣāḥ kila // markp_23.13 // atha śokajaḍo dīno strajā hīno malānvitaḥ / vipakṣasya bhaviṣyāmi tataḥ paribhavāspadam // markp_23.14 // mayāriśātanaṃ kāryaṃ rājñaḥ śuśruṣaṇaṃ pituḥ / jīvitaṃ tasya cāyattaṃ santyājyaṃ tatkathaṃ mayā // markp_23.15 // kintvatra manye kartavyastyāgo bhāgasya yoṣitaḥ / sa cāpi nopakārāya tanvaṅgyāḥ kintu sarvathā // markp_23.16 // mayā nṛśaṃsyaṃ kartavyaṃ nopakāryapakāri ca / yā madarthe 'tyajat prāṇāṃstadarthe 'lpamidaṃ mama // markp_23.17 // putrāvūcatuḥ iti kṛtvā matiṃ so 'tha niṣpādyodakadānikam / kriyāścānantaraṃ kṛtvā pratyuvāca ṛtadhvajaḥ // markp_23.18 // ṛtadhvaja uvāca yadi sā mama tanvaṅgī na syādbhāryā madālasā / asmin janmani nānyā me bhavitrī sahacāriṇī // markp_23.19 // tāmṛte mṛgaśāvākṣīṃ gandharvatanayāmaham / na bhokṣye yoṣitaṃ kāñciditi satyaṃ mayoditam // markp_23.20 // saddharmacāriṇīṃ patnīṃ tāṃ muktvā gajagāminīm,/ kāñcinnāṅgīkariṣyāmītyetat satyaṃ mayoditam // markp_23.21 // putrāvūcatuḥ parityajya ca strībhogān tāta ! sarvaṃstayā vinā / krīḍannāste samaṃ tulyairvayasyaiḥ śīlasampadā // markp_23.22 // etattasya paraṃ kāryaṃ tāta ! tat kena śakyate / kartumatyarthaduṣprāpyamīśvaraiḥ kimutetaraiḥ // markp_23.23 // jaḍa uvāca iti vākyaṃ tayoḥ śrutvā vimarśamagamatpitā / vimṛśya cāha tau putrau nāgarāṭ prahasanniva // markp_23.24 // nāgarāḍaśvatara uvāca yadyaśakyamiti jñātvā na kariṣyanti mānavāḥ / karmaṇyudyamamudyogahānyā hānistataḥ param // markp_23.25 // ārabheta naraḥ karma svapauruṣamahāpayan / niṣpattiḥ karmaṇo daive pauruṣe ca vyavasathitā // markp_23.26 // tasmādahaṃ tathā yatnaṃ kariṣye putrakāvitaḥ / tapaścaryāṃ samāsthāya yathaitat sādhyate 'cirāt // markp_23.27 // jaḍa uvāca evamuktvā sa nāgendraḥ plakṣāvataraṇaṃ gireḥ / tīrthaṃ himavato gatvā tapastepe suduścaram // markp_23.28 // tuṣṭāva gīrbhiśca tatastatra devīṃ sarasvatīm / tanmanā niyatāhāro bhūtvā triṣavaṇāplutaḥ // markp_23.29 // aśvatara uvāca jagaddhātrīmahaṃ devīmārirādhayiṣuḥ śubhām / stoṣye praṇamya śirasā brahmayoniṃ sarasvatīm // markp_23.30 // sadasaddevi ! say kiñcinmokṣavaccārthavat padam / tatsarvaṃ tvayyasaṃyogaṃ yogavaddevi ! saṃsthitam // markp_23.31 // tvamakṣaraṃ paraṃ devi ! yatra sarvaṃ pratiṣṭhitam / akṣaraṃ paramaṃ devi ! saṃsthitaṃ paramāṇuvat // markp_23.32 // akṣaraṃ paramaṃ brahma viśvañcaitat kṣarātmakam / dāruṇyavasthito vahnirbhaumāśca paramāṇavaḥ // markp_23.33 // tathā tvayi sthitaṃ brahma jagaccedamaśeṣataḥ / oṅkārākṣarasaṃsthānaṃ yattu devi ! sthirāsthiram // markp_23.34 // tatra mātrātrayaṃ sarvamasti yaddevi nāsti ca / trayo lokāstrayo vedāstraividyaṃ pāvakatrayam // markp_23.35 // trīṇi jyotīṃṣi varṇāśca trayo dharmāgamāstathā / trayo guṇāstrayaḥ śabdastrayo vedāstathāśramāḥ // markp_23.36 // trayaḥ kālāstathāvasthāḥ pitaro 'harniśādayaḥ / etanmātrātrayaṃ devi ! tava rūpaṃ sarasvati // markp_23.37 // vibhinnadarśināmādyā brahmaṇo hi sanātanāḥ / somasaṃsthā haviḥ saṃsthāḥ pākasaṃsthāśca sapta yāḥ // markp_23.38 // tāstvaduccāraṇāddevi ! kriyante brahmavādibhiḥ / anirdeśyaṃ tathā cānyadardhamātrānvitaṃ param // markp_23.39 // avikāryakṣayaṃ divyaṃ pariṇāmavivarjitam / tavaitatparamaṃ rūpaṃ yanna śakyaṃ mayoditum // markp_23.40 // na cāsye na ca tajjihvā tāmroṣṭhādibhirucyate / indro 'pi vasavo brahmā candrākau jyotireva ca // markp_23.41 // viśvāvāsaṃ viśvarūpaṃ viśveśaṃ parameśvaram / sāṃkhyavedāntavādoktaṃ bahuśākhāsthirīkṛtam // markp_23.42 // anādimadhyanidhanaṃ sadasanna sadeva yat / ekantvanekaṃ nāpyekaṃ bhavabhedasamāśraitam // markp_23.43 // anākhyaṃ ṣaḍguṇākhyañca vargākhyaṃ triguṇāśrayam / nānāśaktimatāmekaṃ śaktivaibhavikaṃ param // markp_23.44 // sukhāsukhaṃ mahāsaukhyarūpaṃ tvayi vibhāvyate / evaṃ devi ! tvayā vyāptaṃ sakalaṃ niṣkalañca yat / advaitāvasthitaṃ brahma yacca dvaite vyavasthitam // markp_23.45 // yer'thā nityā ye vinaśyanti cānye ye vā sthūlā ye ca sūkṣmātisūkṣmāḥ / ye vā bhūmau ye 'ntarīkṣe 'nyato vā teṣāṃ teṣāṃ tvatta evopalabdhiḥ // markp_23.46 // yaccāmūrtaṃ yacca mūrtaṃ samastaṃ yadvā bhūteṣvekamekañca kiñcit / yaddivyasti kṣmātale khe 'nyato vā tvatsambaddhaṃ tvatsvarairvyañjanaiśca // markp_23.47 // jaḍa uvāca evaṃ stutā tadā devī viṣṇorjihvā sarasvatī / pratyuvāca mahātmānaṃ nāgamaśvataraṃ tataḥ // markp_23.48 // sarasvatyuvāca varaṃ te kambalabhrātaḥ prayacchāmyuragādhipa ! / taducyatāṃ pradāsyāmi yatte manasi vartate // markp_23.49 // aśvatara uvāca sahāyaṃ dehi devi ! tvaṃ pūrvaṃ kambalameva me / samastasvarasambandhamubhayoḥ saṃprayaccha ca // markp_23.50 // sarasvatyuvāca sapta svarā grāmarāgāḥ sapta pannagasattama ! / kītakāni ca saptaiva tāvatīścāpi mūrcchanāḥ // markp_23.51 // tālāścaikonapañcāśattathā grāmatrayañca yat / etatsarvaṃ bhavān gātā kambalaśca tathānagha ! // markp_23.52 // jñāsyase matprasādena bhujagendrāparaṃ tathā / caturvidhaṃ padaṃ tālaṃ triḥ prakāraṃ layatrayam // markp_23.53 // yaditrayaṃ tathā'todyaṃ mayā dattaṃ caturvidham / etadbhavān matprasādāt pannagendrāparañca yat // markp_23.54 // asyāntargatamāyattaṃ svaravyañjanasaṃmitam / tadaśeṣaṃ mayā dattaṃ bhavataḥ kambalasya ca // markp_23.55 // tathā nānyasya bhūrloke pātāle cāpi pannaga / praṇetārau bhavantau ca sarvasyāsya bhaviṣyataḥ / pātāle devaloke ca bhūrloke caiva pannagau // markp_23.56 // jaḍa uvāca ityuktvā sā tadā devī sarvajihvā sarasvatī / jagāmādarśanaṃ sadyo nāgasya kamalekṣaṇā // markp_23.57 // tayośca tadyathāvṛttaṃ bhrātroḥ sarvamajāyata / vijñānamubhayoragryaṃ padatālasvarādikam // markp_23.58 // tataḥ kailāsaśailendra-śikharasthitamīśvaram / gītakaiḥ sptabhirnāgau tantrīlayasamanvitau // markp_23.59 // ārirādhayiṣū devamanaṅgāṅgaharaṃ haram / pracakratuḥ paraṃ yatnamubhau saṃhatavākkalau // markp_23.60 // prātarniśāyāṃ madhyāhne sandhyayoścāpi tatparau / tayoḥ kālena mahatā stūyamāno vṛṣadhvajaḥ // markp_23.61 // tutoṣa gītakaistau ca prāheśo gṛhyatāṃ varaḥ / tataḥ praṇamyāśvataraḥ kambalena samaṃ tadā // markp_23.62 // vyajñāpayanmahādevaṃ śitikaṇṭhamumāpatim / yadi nau bhagavān prīto devadevastrilocanaḥ // markp_23.63 // tato yathābhilaṣitaṃ varamenaṃ prayaccha nau / mṛtā kuvalayāśvasya patnī deva ! madālasā // markp_23.64 // tenaiva vayasā sadyo duhitṛtvaṃ prayātu me / jātismarā yathā pūrvaṃ tadvatkāntisamanvitā / yoginī yogamātā ca madgehe jāyatāṃ bhava // markp_23.65 // mahādeva uvāca yathoktaṃ pannagaśreṣṭha ! sarvemetadbhaviṣyati / matprasādādasandigdhaṃ śruṇu cedaṃ bhujaṅgama // markp_23.66 // śrāddhe tu samanuprāpte madhyamaṃ piṇḍamātmanā / bhakṣayethāḥ phaṇiśreṣṭha ! śuciḥ prayatamānasaḥ // markp_23.67 // bhakṣite tu tatastasmin bhavato madhyamāt phaṇāt / samutpatsyati kalyāṇī tathārūpā yathāmṛtā // markp_23.68 // kāmañcemamabhidhyāya kuru tvaṃ pitṛtarpaṇam / tatkṣaṇādeva sā subhrūḥ śvasato madhyamāt phaṇāt // markp_23.69 // samutpatsyati kalyāṇī tathārūpā yathāmṛtā / etacchrutvā tatastau tu praṇipatya maheśvaram // markp_23.70 // rasātalaṃ punaḥ prāptau paritoṣasamanvitau / tathā ca kṛtavān śrāddhaṃ sa nāgaḥ kambalānujaḥ // markp_23.71 // piṇḍañca madhyamaṃ tadvadyathāvadupabhuktavān / tañcāpi dhyāyaḥ kāmaṃ tataḥ sā tanumadhyamā // markp_23.72 // jajñe niśvasataḥ sadyastadrūpā madhyamāt phaṇāt / na cāpi kathayāmāsa kaṃsyacit sa bhujaṅgamaḥ // markp_23.73 // antargṛhe tāṃ sudatīṃ strībhirguptāmadhārayat / tau cānudinamāgamya putrau nāgapateḥ sukham // markp_23.74 // ṛtadhvajena sahitau cikrīḍāte 'marāviva / ekadā tu sutau prāha nāgarājau mudānvitaḥ // markp_23.75 // yanmayā pūrvamuktantu kriyate kiṃ na tattathā / sa rājaputro yuvayorupakārī mamāntikam // markp_23.76 // kasmānnānīyate vatsāvupakārāya mānadaḥ / evamuktau tatastena pitrā snehavatā tu tau // markp_23.77 // gatvā tasya puraṃ sakhyū remāte tena dhīmatā / tataḥ kuvalayāśvaṃ tau kṛtvā kiñcitkathāntaram // markp_23.78 // abrūtāṃ praṇayopetaṃ svagehagamanaṃ prati / tāvāha nṛpaputro 'sau nanvidaṃ bhavatorgṛham // markp_23.79 // dhanavāhanavastrādi yanmadīyaṃ tadeva vām / yattu vāṃ vāñchitaṃ dātuṃ dhanaṃ ratnamathāpi vā // markp_23.80 // taddoyatāṃ dvijasutau yadi vāṃ praṇayo mayi / etāvatāhaṃ daivena vañcito 'smi durātmanā // markp_23.81 // yadbhavadbhyāṃ mamatvaṃ no madīye kriyate gṛhe / yadi vāṃ matpriyaṃ kāryamanugrāhyo 'smi vāṃ yadi // markp_23.82 // taddhane mama gehe ca mamatvamanukalpyatām / yuvayoryanmadīyaṃ tanmāmakaṃ yuvayoḥ svakam // markp_23.83 // etat satyaṃ vijānītaṃ yuvāṃ prāṇā bahiścarāḥ / punarnaivaṃ vibhinnārthaṃ vaktavyaṃ dvijasattamau // markp_23.84 // matprasādaparau prītyā śāpitau hṛdayena me / tataḥ snehārdravadanau tāvubhau nāganandanau // markp_23.85 // ūcaturnṛpateḥ putraṃ kiñcit praṇayakopitau / ṛtadhvaja ! na sandeho yathaivāha bhavānidam // markp_23.86 // tathaiva cāsmanmanasi nātra cintyamato 'nyathā / kintvāvayoḥ svayaṃ pitrā proktametanmahātmanā // markp_23.87 // draṣṭuṃ kuvalayāśvaṃ tamicchāmīti punaḥ punaḥ / tataḥ kuvalayāśvo 'sau samutthāya varāsanāt / yathāha tāteti vadan praṇāmamakarodbhuvi // markp_23.88 // kuvalayāśva uvāca dhanyo 'hamatipuṇyo 'haṃ ko 'nyo 'sti sadṛśo mayā / yattāto māmabhidraṣṭuṃ karoti pravaṇaṃ manaḥ // markp_23.89 // taduttiṣṭhata gacchāmastātājñāṃ kṣaṇamapyaham / nātikrāntumihecchāmi padebhyāṃ tasya śapāmyaham // markp_23.90 // jaḍa uvāca evamuktvā yayau so 'tha saha tābhyāṃ nṛpātmajaḥ / prāptaśca gomatīṃ puṇyāṃ nirgamya nagarādvahiḥ // markp_23.91 // tanmadhyena yayuste ve nāgendranṛpanandanāḥ / mene ca rājaputro 'sau pāre tasyāstayorgṛham // markp_23.92 // tataścākṛṣya pātālaṃ tābhyāṃ nīto nṛpātmajaḥ / pātāle dadṛśe cobhau sa pannagakumārakau // markp_23.93 // phaṇāmaṇikṛtodyotau vyaktasvastikalakṣaṇau / vilokya tau surūpāṅgau vismayotphullalocanaḥ // markp_23.94 // vihasya cābravīt premṇā sādhu bho dvijasattamau / kathayāmāsatustau ca pitaraṃ pannageśvaram // markp_23.95 // śāntamaśvataraṃ nāma mānanīyaṃ divaukasām / ramaṇīyaṃ tato 'pasyat pātālaṃ sa nṛpātmajaḥ // markp_23.96 // kumāraistaruṇairvṛddhairuragairupaśobhitam / tathaiva nāgakanyābhiḥ krīḍantībhiritastataḥ // markp_23.97 // cārukuṇḍalahārābhistārābhirgaganaṃ yathā / gītaśabdaistathānyatra vīṇāveṇusvanānugaiḥ // markp_23.98 // mṛdaṅgapaṇavātodyaṃ hāriveśmaśatākulam / vīkṣamāṇaḥ sa pātālaṃ yayau śatrujitaḥ sutaḥ // markp_23.99 // saha tābhyāmabhīṣṭābhyāṃ pannagābhyāmarindamaḥ / tataḥ praviśya te sarve nāgarājaniveśanam // markp_23.100 // dadṛśuste mahātmānamuragādhipatiṃ sthitam / divyamālyāmbaradharaṃ maṇikuṇḍalabhūṣaṇam // markp_23.101 // svacchamuktāphalalatāhārihāropaśobhitam / keyūriṇaṃ mahābhāgamāsane sarvakāñcane // markp_23.102 // maṇividrumavaidūrya-jālāntaritarūpake / sa tābhyāṃ darśitastasya tāto 'smākamasāviti // markp_23.103 // vīraḥ kuvalayāśvo 'yaṃ pitre cāsau niveditaḥ / tato nanāma caraṇau nāgendrasya ṛtadhvajaḥ // markp_23.104 // tamutthāpya balādgāḍhaṃ nāgendraḥ parīṣasvaje / mūrdhni cainamupāghrāya ciraṃ jīvetyuvāca saḥ // markp_23.105 // nihatāmitravargaśca pitroḥ suśrūṣaṇaṃ kuru / vatsa ! dhanyasya kathyante parokṣasyāpi te guṇāḥ // markp_23.106 // bhavato mama putrābhyāmasāmānyā niveditāḥ / tvamevānena vardhethā manovākkāyaceṣṭitaiḥ // markp_23.107 // jīvitaṃ guṇinaḥ ślāghyaṃ jīvanneva mṛto 'guṇaḥ / guṇavān nirvṛtiṃ pitroḥ śatruṇāṃ hṛdayajvaram // markp_23.108 // karotyātmahitaṃ kurvan viśvāsañca mahājane / devatāḥ pitaro viprā mitrārthivikalādayaḥ // markp_23.109 // bāndhavāśca tathecchanti jīvitaṃ guṇinaściram / parivādanivṛttānāṃ durgateṣu dayāvatām / guṇināṃ saphalaṃ janma saṃśritānāṃ vipadgataiḥ // markp_23.110 // jaḍa uvāca evamuktvā sa taṃ vīraṃ putrāvidamathābravīt / pūjāṃ kuvalayāśvasya kartukāmo bhujaṅgamaḥ // markp_23.111 // snānādikakramaṃ kṛtvā sarvameva yathākramam / madhupānādisambhogamāhārañca yathepsitam // markp_23.112 // tataḥ kuvalayāśvena hṛdayotsavabhūtayā / kathayā svalpakaṃ kālaṃ sthāsyāmo hṛṣṭacetasaḥ // markp_23.113 // anumena ca tanmauno vacaḥ śatrujitaḥ sutaḥ / tathā cakāra nṛpatiḥ pannagānāmudāradhīḥ // markp_23.114 // sametya tairātmajabhūpanandanair mahoragāṇāmadhipaḥ sa satyavāk / mudānvito 'nnāni madhūni cātmavān yathopayogaṃ bubhuje sa bhogabhuk // markp_23.115 // iti śrīmārkaṇḍeyapurāṇe madālasopākhyāne kuvalayāśvapātālagamanaṃ nāma trayoviṃso 'dhyāyaḥ caturviśo 'dhyāyaḥ jaḍa uvāca kṛtāhāraṃ mahātmanāmadhipaṃ pavanāśinām / upāsāñcakrire putrau bhūpālatanayastathā // markp_24.1 // kathābhiranurūpābhiḥ sa mahātmā bhujaṅgamaḥ / prītiṃ sañjanayāmāsa putrasakhyuruvāca ca // markp_24.2 // tava bhadra ! sukhaṃ brūhi gehamabhyāgatasya yat / kartavyamutsṛjāśaṅkāṃ pitarīva suto mayi // markp_24.3 // rajataṃ vā suvarṇaṃ vā vastraṃ vāhanamāsanam / yadvābhimatamatyarthaṃ durlabhaṃ tadvṛṇuṣva mām // markp_24.4 // kuvalayāśva uvāca tava prasādādbhagavan ! suvarṇādi gṛhe mama / piturasti mamādyāpina kiñcit kāryamīdṛśam // markp_24.5 // tāte varṣasahasrāṇi śāsatīmāṃ vasundharām / tathaiva tvayi pātālaṃ na me yāñconmukaṃ manaḥ // markp_24.6 // te svargyāśca supuṇyāśca yeṣāṃ pitari jīvati / tṛṇakoṭisamaṃ vittaṃ tāruṇyādvittakoṭiṣu // markp_24.7 // mitrāṇi tulyaśiṣṭāni tadvaddehamanāmayam / janitā dhriyate vittaṃ yauvanaṃ kinnu nāsti me // markp_24.8 // asatyarthe nṛṇāṃ yāñcāpravaṇaṃ jāyate manaḥ / satyaśeṣe kathaṃ yāñcāṃ mama jihvā kariṣyati // markp_24.9 // yairna cintyaṃ dhanaṃ kiñcinmama gehe 'sti nāsti vā / pitṛbāhutarucchāyāṃ saṃśritāḥ sukhino hi te // markp_24.10 // ye tu bālyāt prabhṛtyeva vinā pitrā kuṭumbinaḥ / te sukhāsvādavibhraṃśānmanye dhātraiva vañcitāḥ // markp_24.11 // tadvayaṃ tvatprasādena dhanaratnādisañcayān / pitṛmuktān prayacchāmaḥ kāmato nityamarthinām // markp_24.12 // tat sarvamiha saṃprāptaṃ yadaṅghriyugalaṃ tava / maccūḍāmaṇinā spṛṣṭaṃ yaccāṅgasparśamāptavān // markp_24.13 // jaḍa uvāca ityevaṃ prasṛtaṃ vākyamuktaḥ pannagasattamaḥ / prāha rājasutaṃ prītyā putrayorupakāriṇam // markp_24.14 // nāga uvāca yadi ratnasuvarṇādi matto 'vāptuṃ na te manaḥ / yadanyanmanasaḥ prītyai tadbrūhi tvaṃ dadāmyaham // markp_24.15 // kuvalayāśva uvāca bhagavaṃstvatprasādena prārthitasya gṛhe mama / sarvamasti viśeṣeṇa samprāptaṃ tava darśanāt // markp_24.16 // kṛtakṛtyo 'smi caitena saphalaṃ jīvitañca me / yadaṅgasaṃśleṣamitastava devasya mānuṣaḥ // markp_24.17 // mamottamāṅge tvatpādarajasā yadihāspadam / kṛtaṃ tenaiva na prāptaṃ kiṃ mayā pannageśvara // markp_24.18 // yadi tvavaśyaṃ dātavyo varo mama yathepsitaḥ / tatpuṇyakarmasaṃskāro hṛdayānmā vyapaitu me // markp_24.19 // suvarṇamaṇiratnādi vāhanaṃ gṛhamāsanam / striyo 'nnapānaṃ putrāśca cārumālyānulepan // markp_24.20 // ete ca vividhāḥ kāmā gītavādyādikañca yat / sarvametanmama mataṃ phalaṃ puṇyavanaspateḥ // markp_24.21 // tasmānnareṇa tanmulaḥ kāryo yatnaḥ kṛtātmanā / kartavyaḥ puṇyasaktānāṃ na kiñcidbhuvi durlabham // markp_24.22 // aśvatara uvāca evaṃ bhaviṣyati prājña ! tava dharmāśritā matiḥ / satyañcaitat phalaṃ sarvaṃ dharmasyoktaṃ yathā tvayā // markp_24.23 // tathāpyavaśyaṃ madgehamāgatena tvayādhunā / grāhyaṃ yanmānuṣe loke duṣprāptaṃ bhavato matam // markp_24.24 // jaḍa uvāca tasyaitadvacanaṃ śrutvā sa tadā nṛpanandanaḥ / mukāvalokanañcakre pannageśvaraputrayoḥ // markp_24.25 // tatastau praṇipatyobhau rājaputrasya yanmatam / tat pituḥ sakalaṃ vīrau kathayāmāsatuḥ sphuṭam // markp_24.26 // putrāpūcatuḥ tato 'sya patnī dayitā śrutvemaṃ vinipātitam / atyajaddayitān prāṇān vipralabdhā durātmanā // markp_24.27 // kenāpi kṛtavaireṇa dānavena kubuddhinā / gandharvarājasya sutā nāmnā khyātā madālasā // markp_24.28 // kutajño 'yaṃ tatastāta ! pratijñāṃ kṛtavānimām / nānyā bhāryā bhavitrīti varjayitvā madālasām // markp_24.29 // draṣṭuṃ tāṃ cārusarvāṅgīmayaṃ vīra ! ṛtadhvajaḥ / tāta ! vāñchati yadyetat kriyate tat kṛtaṃ bhavet // markp_24.30 // aśvatara uvāca bhūtairviyogino yogastādṛśaireva tādṛśaḥ / kathametadvinā svapnaṃ māyāṃ vā śambaroditām // markp_24.31 // jaḍa uvāca praṇipatya bhujaṅgeśaṃ putraḥ śatrujitastataḥ / pratyuvāca mahātmānaṃ premalajjāsamanvitaḥ // markp_24.32 // māyāmayīmapyadhunā mama tāta ! madālasām / yadi darśayate manye paraṃ kṛtamanugraham // markp_24.33 // aśvatara uvāca tasmāt paśyeha vatsa ! tvaṃ māyāñced draṣṭumicchasi / anugrāhyo bhavān gehaṃ bālo 'pyabhyāgato guruḥ // markp_24.34 // jaḍa uvāca ānayāmāsa nāgendro gṛhaguptāṃ madālasām / teṣāṃ saṃmohanārthāya jjalpa ca tataḥ sphuṭam // markp_24.35 // darśayāmāsa ca tadā rājaputrāya tāṃ śubhām / seyaṃ na veti te bhāryā rājaputra ! madālasā // markp_24.36 // jaḍa uvāca sa dṛṣṭvā tāṃ tadā tanvīṃ tatkṣaṇāt vigatatrapaḥ / priyeti tāmabhimukhaṃ yayau vācamudīrayan / nivārayāmāsa ca taṃ nāgaḥ so 'śvatarastvaran // markp_24.37 // aśvatara uvāca māyeyaṃ putra ! mā sprākṣīḥ prāgeva kathitaṃ tava / antardhānamupaityāśu māyā saṃsparśanādibhiḥ // markp_24.38 // tataḥ papāta medinyāṃ sa tu mūrcchāpariplutaḥ / hā priyeti vadan so 'tha cintayāmāsa bhāminīm // markp_24.39 // aho sneho 'sya nṛpatermamoparyacalaṃ manaḥ / yenāyaṃ pātano 'rīṇāṃ vinā śastreṇa pātitaḥ // markp_24.40 // māyeti darśitā tena mithyā māyeti yatsphuṭam / vāyvambutejasāṃ bhumerākāśasya ca ceṣṭayā // markp_24.41 // jaḍa uvāca tataḥ kuvalayāśvaṃ taṃ samāśvāsya bhujaṅgamaḥ / kathayāmāsa tat sarvaṃ mṛtasañjīvanādikam // markp_24.42 // tataḥ prahṛṣṭaḥ pratilabhya kāntāṃ praṇamya nāgaṃ nijagāma so 'tha / suśobhamānaḥ svapuraṃ tamaśvam āruhya saṃcintitamabhyupatem // markp_24.43 // iti śrīmārkaṇḍeyapurāṇe madālasāprāptirnāma caturviśo 'dhyāyaḥ pañcaviṃśo 'dhyāyaḥ jaḍa uvāca āgamya svapuraṃ so 'tha pitroḥ sarvamaśeṣataḥ / kathayāmāsa tanvaṅgī yathā prāptā punarmṛtā // markp_25.1 // nanāma sā ca caraṇau śvaśrūśvaśurayoḥ śubhā / svajanañca yathāpūrvaṃ vandanāśleṣaṇādibhiḥ // markp_25.2 // pūjayāmāsa tanvaṅgī yathānyāyaṃ yathāvayaḥ / tato mahotsavo jajñe paurāṇāṃ tatra vai pure // markp_25.3 // ṛtadhvajaśca suciraṃ tayā reme sumadhyayā / nirjhareṣu ca śailānāṃ nimnagāpulineṣu ca // markp_25.4 // kānaneṣu ca ramyeṣu tathaivopavaneṣu ca / puṇyakṣayaṃ vāñchamānā sāpi kāmopabogataḥ // markp_25.5 // saha tenātikāntena reme ramyāsu bhūmiṣu / tataḥ kālena mahatā śatrujit sa narādhipaḥ // markp_25.6 // samyak praśāsya vasudhāṃ kāladharmamupeyivān / tataḥ paurā mahātmānaṃ putraṃ tasya ṛtadhvajam // markp_25.7 // abhyaṣiñcanta rājānamudārācāraceṣṭitam / samyak pālayatastasya prajāḥ putrānivaurasān // markp_25.8 // madālasāyāḥ sañjajñe putraḥ prathamajastataḥ / tasya cakre pitā nāma vikrānta iti dhīmataḥ // markp_25.9 // tutuṣustena vai bhṛtyā jahāsa ca madālasā / sā vai madālasā putraṃ bālamuttānaśāyinam / ullāpanacchalenāha rudamānamavisvaram // markp_25.10 // śuddho 'si re tāta ! na te 'sti nāma kṛtaṃ hi te kalpanayādhunaiva / pañcātmakaṃ dehamidaṃ tavaitan naivāsya tvaṃ rodiṣi kasya hetoḥ // markp_25.11 // na vā bhavān roditi vai svajanmā śabdo 'yamāsādya mahīśaśūnum / vikalpyamānā vividhā guṇāste 'guṇāśca bhautāḥ sakalendriyeṣu // markp_25.12 // bhūtāni bhūtaiḥ paridurbalāni vṛddhiṃ samāyānti yatheha puṃsaḥ / annāmbupānādibhireva kasya na te 'sti vṛddhirna ca te 'sti hāniḥ // markp_25.13 // tvaṃ kañcuke śīryamāṇe nije 'smiṃs tasmiṃśca dehe mūḍhatāṃ mā vrajethāḥ / śubhāśubhaiḥ karmabhirdehametan madādimūḍhaiḥ sañcukaste 'pinaddhaḥ // markp_25.14 // tāteti kiñcittanayeti kiñcid ambeti kiñciddayiteti kiñcit / mameti kiñcinna mameti kiñcit tvaṃ bhūtasaṅghaṃ bahumānayethāḥ // markp_25.15 // duḥ khāni duḥ khopagamāya bhogān sukhāya jānāti vimūḍhacetāḥ / tānyeva duḥ khāni punaḥ sukhāni jānātyavidvāna suvimūḍhayetāḥ // markp_25.16 // hāso 'sthisandarśanamakṣiyugmam atyujjvalaṃ tarjanamaṅganāyāḥ / kucādipīnaṃ piśitaṃ ghanaṃ tat sthānaṃ rateḥ kiṃ narakaṃ na yoṣit // markp_25.17 // yānaṃ kṣitau yānagatañca dehaṃ dehe 'pi cānyaḥ puruṣo niviṣṭaḥ / mamatvabuddhirna tathā yathā sve dehe 'timātraṃ bata mūḍhataiṣā // markp_25.18 // iti śrīmārkaṇḍeyapurāṇe madālasopākhyāne pañcaviṃśo 'dhyāyaḥ ṣaḍviṃśo 'dhyāyaḥ jaḍa uvāca vardhamānaṃ sutaṃ sā tu rājapatnī dine dine / tamullāpādinā bodhamanayannirmamātmakam // markp_26.1 // yathāyathaṃ balaṃ lebhe yathā lebhe matiṃ pituḥ / tathā tathātmabodhañca so 'vāpanmātṛbhāṣitaiḥ // markp_26.2 // itthaṃ tayā sa tanayo janmaprabhṛti bodhitaḥ / cakāra na matiṃ prājño gārhasthyaṃ prati nirmamaḥ // markp_26.3 // dvitīyo 'syāḥ suto jajñe tasya nāmākarotpitā / subāhurayamityukte sā jāhasa madālasā // markp_26.4 // tamapyevaṃ yathāpūrvaṃ bālamullāpanādinā / prāha bālyāt sa ca prāpa tathā bodhaṃ māhamatiḥ // markp_26.5 // tṛtīyaṃ tanayaṃ jātaṃ sa rājā śatrumardanam / yadāha tena sā subhrurjahāsāticiraṃ punaḥ // markp_26.6 // tathaiva so 'pi tanvaṅgyā bālatvādavabodhitaḥ / kriyāścakāra niṣkāmo na kiñcidupakārakam // markp_26.7 // caturthasya sutasyātha cikīrṣurnāma bhūmipaḥ / dadarśa tāṃ śubhācārāmīṣaddhāsāṃ madālasām / tāmāha rājā hasatīṃ kiñcit kautūhalānvitaḥ // markp_26.8 // rājovāca kriyamāṇe 'sakṛnnāmni kathyatāṃ hāsyakāraṇam / vikrāntaśca subāhuśca tathānyaḥ śatrumardanaḥ // markp_26.9 // śobhanānīti nāmāni mayā manye kṛtāni vai / yogyāni kṣatrabandhūnāṃ śauryāṭopayutāni ca // markp_26.10 // asantyetāni cedbhadre ! yadi te manasi sthitam / tadasya kriyatāṃ nāma caturthasya sutasya me // markp_26.11 // madālasauvāca mayājñā bhavataḥ kāryā mahārāja ! yathāttha mām / tathā nāma kariṣyāmi caturthasya sutasya te // markp_26.12 // alarka iti dharmajñaḥ khyātiṃ loke prayāsyati / kanīyāneṣa te putro matimāṃśca bhaviṣyati // markp_26.13 // tacchrutvā nāma putrasya kṛtaṃ mātrā mahīpatiḥ / alarka ityasambaddhaṃ prahasyedamathābravīt // markp_26.14 // rājovāca bhavatyā yadidaṃ nāma matputrasya kṛtaṃ śubhe / kimīdṛśamasambaddhamarthaḥ ko 'sya madālase // markp_26.15 // madālasovāca kalpaneyaṃ mahārāja ! kṛtā sā vyāvahāriko / tvatkṛtānāṃ tathā nāmnāṃ śṛṇu bhūpa ! nirarthatām // markp_26.16 // vadanti puruṣāḥ prājñā vyāpinaṃ puruṣaṃ yataḥ / krāntiśca gatiruddiṣṭā deśāddeśāntarantu yā // markp_26.17 // sarvago na prayātīti vyāpī deheśvaro yataḥ / tato vikrāntasaṃjñeyaṃ matā mama nirarthikā // markp_26.18 // subāhuriti yā saṃjñā kṛtānyasya sutasya te / nirarthā sāpyamūrtatvāt puruṣasya mahīpate // markp_26.19 // putrasya yad kṛtaṃ nāma tṛtīyasyārimardanaḥ / manye tadapyasambaddhaṃ śṛṇu cāpyatra kāraṇam // markp_26.20 // eka eva śarīreṣu sarveṣu puruṣo yadā / tadāsya rājan ! ka śatruḥ ko vā mitramiheṣyate // markp_26.21 // bhūtairbhūtāni mṛdyante amūrto mṛdyate katham / krodhādīnāṃ pṛthagbhāvāt kalpaneyaṃ nirarthikā // markp_26.22 // yadi saṃvyavahārārthamasannāma prakalpyate / nāmni kasmādalarkākhye nairarthyaṃ bhavato matam // markp_26.23 // jaḍa uvāca evamuktastayā sādhu mahīṣyā sa mahīpatiḥ / tathetyāha mahābuddhirdayitāṃ tathyavādinīm // markp_26.24 // tañcāpi sā sutaṃ subhrūryathā pūrvasutāṃstathā / provāca bodhajananaṃ tāmuvāca sa pārthivaḥ // markp_26.25 // karoṣi kimidaṃ mūḍhe ! mamābhāvāya santateḥ / duṣṭāvabodhadānena yathāpūrvaṃ suteṣu me // markp_26.26 // yadi te matpriyaṃ kāryaṃ yadi grāhyaṃ vaco mama / tadenaṃ tanayaṃ mārge pravṛtteḥ sanniyojaya // markp_26.27 // karmamārgaḥ samucchedaṃ naivaṃ devi ! gamiṣyati / pitṛpiṇḍanivṛttiśca naivaṃ sādhvi ! bhaviṣyati // markp_26.28 // pitaro devalokasthāstathā tiryaktvamāgatāḥ / tadvanmanuṣyatāṃ yātā bhūtavarge ca saṃsthitāḥ // markp_26.29 // sapuṇyānasapuṇyāṃśca kṣutkṣāmān tṛṭpariplutān / piṇḍodakapradānena naraḥ karmaṇyavasthitaḥ // markp_26.30 // sadāpyāyate subhru ! tadvaddevātithonapi / devairmanuṣyaiḥ pitṛbhiḥ pretairbhūtaiḥ saguhyakaiḥ // markp_26.31 // vayobhiḥ kṛmikīṭaiśca nara evopajīvyate / tasmāt tanvaḍgi ! putraṃ yatkāryaṃ kṣatrayonibhiḥ // markp_26.32 // aihikāmuṣmikaphalaṃ tat samyak pratipādaya // markp_26.33 // jaḍa uvāca tenaivamuktā sā bhartrā varanārī madālasā / alarkaṃ nāma tanayamuvācollāpavādinī // markp_26.34 // putra vardhasva madbharturmano nandaya karmabhiḥ / mitrāṇāmupakārāya durhṛdāṃ nāśanāya ca // markp_26.35 // dhanyo 'si re yo vasudhāmaśatrur ekaściraṃ pālayitāsi putra / tatpālanādastu sukhopabhogo dharmāt phalaṃ prāpsyasi cāmaratvam // markp_26.36 // dharāmarān parvasu tarpayethāḥ samīhitaṃ bandhuṣu pūrayethāḥ / hitaṃ parasmai hṛdi cintayethāḥ manaḥ parastrīṣu nivartayethāḥ // markp_26.37 // yajñauranekairvibudhānajastram arthairdvijān prīṇaya saṃśritāṃśca / striyaśca kāmairatulaiścirāya yuddhaiścārīṃstoṣayitāsi vīra // markp_26.38 // bālo mano nandaya bāndhavānāṃ gurostathājñānakaraṇaiḥ kumāraḥ / strīṇāṃ yuvā satkulabhūṣaṇānāṃ vṛddho vane vatsa ! vanecarāṇām // markp_26.39 // rājyaṃ kurvan suhṛdo nandayethāḥ sādhūn rakṣaṃstāta ! yajñairyajethāḥ / duṣṭānnighran vairiṇaścājimadhye goviprārthe vatsa ! mṛtyuṃ vrajethāḥ // markp_26.40 // iti śrīmārkaṇḍeyapurāṇe putrānuśāsanaṃ nāma ṣaḍviṃśo 'dhyāyaḥ saptaviṃśo 'dhyāyaḥ jaḍa uvāca evamullāpyamānastu sa tu mātrā dine dine / vavṛdhe vayasā bālo buddhyā cālarkasaṃjñitaḥ // markp_27.1 // sa kaumārakamāsādya ṛtadhvajasutastataḥ / kṛtopanayanaḥ prājñaḥ praṇipatyāha mātaram // markp_27.2 // mayā yadatra kartavyamaihikāmuṣmikāya vai / sukhāya vada tat sarvaṃ praśrayāvanatasya me // markp_27.3 // madālasovāca vatsa ! rājye 'bhiṣiktena prajārañjanamāditaḥ / kartavyamavirodhena svadharmasya mahībhṛtā // markp_27.4 // vyasanāni parityajya sapta mūlaharāṇi vai / ātmā ripubhyaḥ saṃrakṣyo bahirmantravinirgamāt // markp_27.5 // aṣṭadhā nāśamāpnoti sucakrāt syandanādyathā / tathā rājāpyasandigdhaṃ bahirmantravinirgamāt // markp_27.6 // duṣṭāduṣṭāṃśca jānīyādamātyānaridoṣataḥ / caraiścarāstathā śatroranveṣṭavyāḥ prayatnataḥ // markp_27.7 // viśvāso na tu kartavyo rājñā mitrāptabandhuṣu / kāryayogādamitre 'pi viśvasīta narādhipaḥ // markp_27.8 // sthānavṛddhikṣayajñena ṣāḍguṇyaguṇitātmānā / bhavitavyaṃ narendreṇa na kāmavaśavartinā // markp_27.9 // prāgātmā mantriṇaścaiva tato bhṛtyā mahībhṛtā / jeyāścānantaraṃ paurā virudhyeta tato 'ribhiḥ // markp_27.10 // yastvetānavijityaiva vairiṇo vijigīṣate / so 'jitātmā jitāmātyaḥ śatruvargeṇa bādhyate // markp_27.11 // tasmāt kāmādayaḥ pūrvaṃ jeyāḥ putra ! mahībhujā / tajjaye hi jayo 'vaśyaṃ rājā naśyati tairjitaḥ // markp_27.12 // kāmaḥ krodhaśca lobhaśca mado mānastathaiva ca / harṣaśca śatravo hyete vināśāya mahībhṛtām // markp_27.13 // kāmaprasaktamātmānaṃ smṛtvā pāṇḍuṃ nipātitam / nivartayettathā krodhādanuhrādaṃ hatātmajam // markp_27.14 // hatamailaṃ tathā lobhānmadādvenaṃ dvijairhatam / mānādanāyuṣāputraṃ baliṃ harṣāt purañjayam // markp_27.15 // ebhirjitairjitaṃ sarvaṃ maruttena mahātmanā / smṛtvā vivarjayedetān doṣān svīyānmahīpatiḥ // markp_27.16 // kākakokilabhṛṅgāṇāṃ mṛgavyālaśikhaṇḍinām / haṃsakukkuṭalohānāṃ śikṣeta carita nṛpaḥ // markp_27.17 // kīṭakasya kriyāṃ kuryāt vipakṣe manujeśvaraḥ / ceṣṭāṃ pipīlikānāñca kāle bhūpaḥ pradarśayet // markp_27.18 // jñeyāgnivisphuliṅgānāṃ bījaceṣṭā ca śālmaleḥ / candrasūryasvarūpeṇa nītyarthe pṛthivīkṣitā // markp_27.19 // bandhakīpadmaśarabhaśūlikāgurviṇīstanāt / prajñā nṛpeṇa cādeyā tathā gopālayoṣitaḥ // markp_27.20 // śakrārkayamasomānāṃ tadvadvāyormahīpatiḥ / rūpāṇi pañca kurvota mahīpālanakarmaṇi // markp_27.21 // yathendraścaturo māsān toyotsargeṇa bhūgatam / āpyāyayettathā lokaṃ parihārairmahīpatiḥ // markp_27.22 // māsānaṣṭau yathā sūryastoyaṃ harati raśmibhiḥ / sūkṣmeṇaivābhyupāyena tathā śulkādikaṃ nṛpaḥ // markp_27.23 // yathā yamaḥ priyadveṣye prāptakāle niyacchati / tathā priyāpriye rājā duṣṭāduṣṭe samo bhavet // markp_27.24 // pūrṇendumālokya yathā prītimān jāyate naraḥ / evaṃ yatra prajāḥ sarvā nirvattāstacchaśivratam // markp_27.25 // mārutaḥ sarvabhūteṣu nigūḍhaścarate yathā / evaṃ nṛpaścareccāraiḥ paurāmātyādibandhuṣu // markp_27.26 // na lobhādvā na kāmādvā nārthādvā yasya mānasam / yathānyaiḥ kṛṣyate vatsa ! sa rājā svargamṛcchati // markp_27.27 // utpathagrāhiṇo mūḍhān svadharmāccalato narān / yaḥ karoti nije dharme sa rājā svargamṛcchati // markp_27.28 // varṇadharmā na sīdanti yasya rājye tathāśramāḥ / vatsa ! tasya sukhaṃ pretya paratreha ca śāśvatam // markp_27.29 // etadrājñaḥ paraṃ kṛtyaṃ tathaitat siddhikārakam / svadharmasthāpanaṃ nṛṇāṃ cālyante ye kubuddhibhiḥ // markp_27.30 // pālanenaiva bhūtānāṃ kṛtakṛtyo mahīpatiḥ / samyak pālayitā bhāgaṃ dharmasyāpnoti yatnataḥ // markp_27.31 // iti śrīmārkaṇḍeyapurāṇe pitāputrasaṃvāde ātmaviveko nāma saptaviṃśo 'dhyāyaḥ aṣṭāviṃśo 'dhyāyaḥ jaḍa uvāca tanmāturvacanaṃ śrutvā so 'larko mātaraṃ punaḥ / papraccha varṇadharmāṃśca dharmā ye cāśrameṣu ca // markp_28.1 // alarka uvāca kathito 'yaṃ mahābhāge ! rājyatantrāśritastvayā / dharmaṃ tamahamicchāmi śrotuṃ varṇāśramātmakam // markp_28.2 // madālasovāca dānamadhyayanaṃ yajño brāhmaṇasya tridhā mataḥ / nānyaścaturtho dharmo 'sti dharmastasyāpadaṃ vinā // markp_28.3 // yājanādhyāpane śuddhe tathā pūtapratigrahaḥ / eṣā samyak samākhyatā trividhā cāsya jīvikā // markp_28.4 // dānamadhyayanaṃ yajñaḥ kṣatriyasyāpyayaṃ tridhā / dharmaḥ proktaḥ kṣite rakṣā śastrājīvañca jīvikā // markp_28.5 // dānamadhyayanaṃ yajño vaiśyasyāpi tridhaiva saḥ / vāṇijyaṃ pāśupālyañca kṛṣiścaivāsya jīvikā // markp_28.6 // dānaṃ yajño 'tha śuśrūṣā dvijātīnāṃ tridhā mayā / vyākhyātaḥ śūdradharmo 'pi jīvikā kārukarma ca // markp_28.7 // tadvad dvijātiśuśrūṣā poṣaṇaṃ krayavikrayau / varṇadharmāstvime proktāḥ śrūyantāṃ cāśramāśrayāḥ // markp_28.8 // svavarṇadharmāt saṃsiddhiṃ naraḥ prāpnoti na cyutaḥ / prayāti narakaṃ pretya pratiṣiddhaniṣevaṇāt // markp_28.9 // yāvattu nopanayanaṃ kriyate vai dvijanmanaḥ / kāmaceṣṭoktibhakṣyaśca tāvad bhavati putraka // markp_28.10 // kṛtopanayanaḥ samyag brahmacārī gururgṛhe / vasettatra ca dharmo 'sya kathyate taṃ nibodha me // markp_28.11 // svādhyāyo 'thāgriśuśrūṣā snānaṃ bhikṣāṭanaṃ tathā / gurornivedya taccānnamanujñātena sarvadā // markp_28.12 // guroḥ karmaṇi sodyogaḥ samyak prītyupapādanam / tenāhūtaḥ paṭheccaiva tatparo nānyamānasaḥ // markp_28.13 // ekaṃ dvau sakalān vāpi vedān prāpya gurormukhāt / anujñāto 'tha vanditvā dakṣiṇāṃ gurave tataḥ // markp_28.14 // gārhasthyāśramakāmastu gṛhasthāśramamāvaset / vānaprasthāśramaṃ vāpi caturthaṃ cecchayātmanaḥ // markp_28.15 // tatraiva vā gurorgehe dvijo niṣṭhāmavāpnuyāt / gurorabhāve tatputre tacchiṣye tatsutaṃ vinā // markp_28.16 // śuśrūṣurnirabhimāno brahmacāryāśramaṃ vaset / upāvṛttastatastasmāt gṛhasthāśramakāmyayā // markp_28.17 // tato 'samānarṣikulāṃ tulyāṃ bhāryāmarogiṇīm / udvahennyāyato 'vyaṅgāṃ gṛhasthāśramakāraṇāt // markp_28.18 // svakarmaṇā dhanaṃ labdhvā pitṛdevātithīṃstathā / samyak samprīṇayan bhaktyā poṣayeccāśritāṃstathā // markp_28.19 // bhṛtyātmajān jāmayo 'tha dīnāndhapatitānapi / yathāśaktyānnadānena vayāṃsi paśavastathā // markp_28.20 // eṣa dharmo gṛhasthasya ṛtāvabhigamastathā / pañcayajñavidhānantu yathāśaktyā na hāpayet // markp_28.21 // pitṛdevātithijñātibhuktaśeṣaṃ svayaṃ naraḥ / bhuñjīta ca samaṃ bhṛtyairyathāvibhavamādṛtaḥ // markp_28.22 // eṣa tūddeśataḥ prokto gṛhasthasyāśramo mayā / vānaprasthasya dharmaṃ te kathayāmyavadhāryatām // markp_28.23 // apatyasantatiṃ dṛṣṭvā prājño cānatim / vānaprasthāśramaṃ gacchedātmanaḥ śuddhikāraṇāt // markp_28.24 // tatrāraṇyopabhogaśca tapobhiścānukarṣaṇam / bhūmau śayyā brahmacaryaṃ pitṛdevātithikriyā // markp_28.25 // homastriṣavaṇastrānaṃ jaṭāvalkaladhāraṇam / yogābhyāsaḥ sadā caiva vanyasnehaniṣevaṇam // markp_28.26 // ityeṣa pāpaśuddhyarthamātmanaścopakārakaḥ / vānaprasthāśramastasmād bhikṣostu caramo 'paraḥ // markp_28.27 // caturthasya svarūpaṃ tu śruyatāmāśramasya me / yaḥ svadharmo 'sya dharmajñaiḥ proktastāta ! mahātmabhiḥ // markp_28.28 // sarvasaṅgaparityāgo brahmacaryamakopitā / yatendriyatvamāvāse naikasmin vasatiściram // markp_28.29 // anārambhastathāhāro bhaikṣānnenaikakālinā / ātmajñānāvabodhecchā tathā cātmāvalokanam // markp_28.30 // caturthe tvāśrame dharmo mayāyaṃ te niveditaḥ / sāmānyamanyavarṇānāmāśramāṇāñca me śṛṇu // markp_28.31 // satyaṃ śaucamahiṃsā ca anasūyā tathā kṣamā / ānṛśaṃsyamakārpaṇyaṃ santoṣaścāṣṭamo guṇaḥ // markp_28.32 // ete saṃkṣepataḥ proktā dharmā varṇāśrameṣu te / eteṣu ca svadharmeṣu sveṣu tiṣṭhet samantataḥ // markp_28.33 // yaścollaṅghya svakaṃ dharmaṃ svavarṇāśramasaṃjñitam / naro 'nyathā pravarteta sa daṇḍyo bhūbhṛto bhavet // markp_28.34 // ye ca svadharmasantyāgāt pāpaṃ kurvanti mānavāḥ / upekṣatastān nṛpateriṣṭāpūrtaṃ praṇaśyati // markp_28.35 // tasmādrājñā prayatnena sarve varṇāḥ svadharmataḥ / pravartanto 'nyathā daṇḍyāḥ sthāpyāścaiva svakarmasu // markp_28.36 // iti śrīmārkaṇḍeyapurāṇe putrānuśāsane madālasāvākyaṃ nāmāṣṭāviṃśo 'dhyāyaḥ #1 ūnatriṃśo 'dhyāyaḥ alarka uvāca yat kāryaṃ puruṣāṇāñca gārhasthyamanuvartatām / bandhaśca syādakaraṇe kriyāyā yasya cocchritiḥ // markp_29.1 // upakārāya yannṛṇāṃ yacca varjyaṃ gṛhe satā / yathā ca kriyate tanme yathāvat pṛcchato vada // markp_29.2 // madālasovāca vatsa ! gārhasthyamādāya naraḥ sarvamidaṃ jagat / puṣṇāti tena lokāṃśca sa jayatyabhivāñchitān // markp_29.3 // pitaro munayo devā bhūtāni manujāstathā / kṛmikīṭapataṅgāśca vayāṃsi paśavo 'surāḥ // markp_29.4 // gṛhasthamupajīvanti tatastṛptiṃ prayānti ca / mukhaṃ cāsya nirīkṣante api no dāsyatīti vai // markp_29.5 // sarvasyādhārabhūteyaṃ vatsa ! dhenustrayīmayī / yasyāṃ pratiṣṭhitaṃ viśvaṃ viśvahetuśca yā matā // markp_29.6 // ṛkpṛṣṭhāsau yajurmadhyā sāmavaktraśirodharā / iṣṭāpūrtaviṣāṇā ca sādhusūktatanūruhā // markp_29.7 // śāntipuṣṭiśakṛnmūtrā varṇapādapratiṣṭhitā / ājīvyamānā jagatāṃ sākṣayā nāpacīyate // markp_29.8 // svāhākārasvadhākārau vaṣaṭkāraśca putraka ! / hantakārastathā cānyastasyāḥstanacatuṣṭayam // markp_29.9 // svāhākāraṃ stanaṃ devāḥ pitaraśca svadhāmayam / munayaśca vaṣaṭkāraṃ devabhūtasuretarāḥ // markp_29.10 // hantakāraṃ manuṣyāśca pibanti satataṃ stanam / evamāpyāyayatyeṣā vatsa ! dhenustrayīmayī // markp_29.11 // teṣāmucchedakartā ca yo naro 'tyantapāpakṛt / sa tamasyāndhatāmistre tāmistre ca nimajjati // markp_29.12 // yaścemāṃ mānavo dhenuṃ svairvatsairamarādibhiḥ / pāyayatyucite kāle sa svargāyopapadyate // markp_29.13 // tasmāt putra ! manuṣyeṇa devarṣipitṛmānavāḥ / bhūtāni cānudivasaṃ poṣyāṇi svatanuryathā // markp_29.14 // tasmāt strātaḥ śucirbhūtvā devarṣipitṛtarpaṇam / prajāpatestathaivādibhaḥ kāle kuryāt samāhitaḥ // markp_29.15 // sumanogandhapuṣpaiśca devānabhyarcya mānavaḥ / tato 'gnestarpaṇaṃ kuryāddeyāśca balayastathā // markp_29.16 // brahmaṇe gṛhamadhye tu viśvedevebhya eva ca / dhanvantariṃ samuddiśya prāgudīcyāṃ baliṃ kṣipet // markp_29.17 // prācyāṃ śakrāya yāmyāyāṃ yamāya balimāharet / pratīcyāṃ varuṇāyātha somāyottarato balim // markp_29.18 // dadyāddhātre vidhātre baliṃ dvāre gṛhasya tu / aryamṇe 'tha bahirdadyād gṛhebhyaśca samantataḥ // markp_29.19 // naktañcarebhyo bhūtebhyo balimākāśato haret / pitṝṇāṃ nirvapeccaiva dakṣiṇābhimukhasthitaḥ // markp_29.20 // gṛhasthastatparo bhūtvā susamāhitamānasaḥ / tatastoyamupādāya teṣvevācamanāya vai // markp_29.21 // sthāneṣu nikṣipet prājñastāstā uddiśya devatāḥ / evaṃ gṛhabaliṃ kṛtvā gṛhe hṛhapatiḥ śuciḥ // markp_29.22 // āpyāyanāya bhūtānāṃ kuryādutsargamādarāt / śvabhyaśca śvapacebhyaśca vayobhyaścāvaped bhuvi // markp_29.23 // vaiśvadevaṃ hi nāmaitat sāyaṃ prātarudāhṛtam / ācamya ca tataḥ kuryāt prājño dvārāvalokanam // markp_29.24 // muhūrtasyāṣṭamaṃ bhāgamudīkṣyo 'pyatithirbhavet / atithiṃ tatra samprāptamannādyenodakena ca // markp_29.25 // sampūjayedyathāśakti gandhapuṣpādibhistathā / na mitramatithiṃ kuryānnaikagrāmanivāsinam // markp_29.26 // ajñātakulanāmānaṃ tatkālasamupasthitam / bubhukṣumāgataṃ śrāntaṃ yācamānamakiñcanam // markp_29.27 // brāhmaṇaṃ prāhuratithiṃ sa pūjyaḥ śaktito budhaiḥ / na pṛcched gotracaraṇaṃ svādhyāyañcāpi paṇḍitaḥ // markp_29.28 // śobhanāśobhanākāraṃ taṃ manyeta prajāpatim / anityaṃ hi sthito yasmāt tasmādatithirucyate // markp_29.29 // tasmiṃstṛpte nṛyajñotthādṛṇānmucyed gṛhāśramī / tasmād adattvā yo bhuṅkte svayaṃ kilviṣabhuṅnaraḥ // markp_29.30 // sa pāpaṃ kevalaṃ bhuṅkte purīṣañcānyajanmani / atithiryasya bhagnāśo gṛhāt pratinivartate // markp_29.31 // sa dattvā duṣkṛtaṃ tasmai puṇyamādāya gacchati / apyambuśākadānena yadvāpyaśnāti sa svayam // markp_29.32 // pūjayet tu naraḥ śaktyā tenaivātithimādarāt / kuryāccāharahaḥ śrāddhamannādyenodakena ca // markp_29.33 // pitṝnuddiśya viprāṃśca bhojayedviprameva vā / annasyāgraṃ taduddhṛtya brāhmaṇāyopapādayet // markp_29.34 // bhikṣāñca yācatāṃ dadyāt parivrāḍbrahmacāriṇām / grāsapramāṇā bhikṣā syādagraṃ grāsacatuṣṭayam // markp_29.35 // agraṃ caturguṇaṃ prāhurhantakāraṃ dvijottamāḥ / bhojanaṃ hantakāraṃ vā agraṃ bhikṣāmathāpi vā // markp_29.36 // adattvā tu na bhoktavyaṃ yathāvibhavamātmanaḥ / pūjayitvātithīniṣṭān jñātīn bandhūṃstathārthinaḥ // markp_29.37 // vikalān bālavṛddhāṃśca bhojayeccāturāṃstathā / vāñchate kṣutparītātmā yaccānyo 'nnamakiñcanaḥ // markp_29.38 // kuṭumbinā bhojanīyaḥ samarthe vibhave sati / śrīmantaṃ jñātimāsādya yo jñātiravasīdati // markp_29.39 // sīdatā yad kṛtaṃ tena tat pāpaṃ sa samaśnute / sāyaṃ caiva vidhiḥ kāryaḥ sūryoḍhaṃ tatra cātithim // markp_29.40 // pūjayīta yathāśakti śayanāsanabhojanaiḥ / evamuddavahatastāta ! gārhasthyaṃ bhāramāhitam // markp_29.41 // skandhe vidhātā devāśca pitaraśca maharṣayaḥ / śreyo 'bhivarṣiṇaḥ sarve tathaivātithibāndhavāḥ // markp_29.42 // paśupakṣigaṇāstṛptā ye cānye sūkṣmakīṭakāḥ / gāthāścātra mahābhāga ! svayamatriragāyata // markp_29.43 // tā śṛṇuṣva mahābhāga ! gṛhasthāśramasaṃsthitāḥ / devān pitṝṃścātithīṃśca tadvat sampūjya bāndhavān // markp_29.44 // jāmayaśca guruñcaiva gṛhastho vibhave sati / śvabhyaśca śvapacebhyaśca vayobhyaścāvaped bhuvi // markp_29.45 // vaiśvadevaṃ hi nāmaitat kuryāt sāyaṃ tathā dine / māṃsamannaṃ tathā śākaṃ gṛhe yaccopasādhitam / na ca tat svayamaśnīyādvidhivadyanna nirvapet // markp_29.46 // iti śrīmārkaṇḍeyapurāṇe madālasopadeśo nāmonatriṃśo 'dhyāyaḥ triṃśo 'dhyāyaḥ madālasovāca nityaṃ naimittakañcaiva nityanaimittikaṃ tathā / gṛhasthasya tu yat karma tanniśāmaya putraka ! // markp_30.1 // pañcayajñāśritaṃ nityaṃ yadetat kathitaṃ tava / naimittikaṃ tathaivānyat putrajanmakriyādikam // markp_30.2 // nityanaimittikaṃ jñeyaṃ parvaśrāddhādi paṇḍitaiḥ / tatra naimittikaṃ vakṣye śrāddhamabhyudayaṃ tava // markp_30.3 // putrajanmani yatkāryaṃ jātakarmasamaṃ naraiḥ / vivāhādau ca kartavyaṃ sarvaṃ samyak krimoditam // markp_30.4 // pitaraścātra sampūjyāḥ khyātā nāndīmukhāstu ye / piṇḍāṃśca dadhisaṃmiśrān dadyād yavasamanvitān // markp_30.5 // udaṅmukhaḥ prāṅmukho vā yajamānaḥ samāhitaḥ / vaiśvadevavihīnaṃ tat kecidicchanti mānavāḥ // markp_30.6 // yugmāścātra dvijāḥ kāryāste ca pūjyāḥ pradakṣiṇam / etannaimittikaṃ vṛddhau tathānyaccaurdhvadehikam // markp_30.7 // mṛtāhani ca kartavyamekoddiṣṭaṃ śṛṇuṣva tat / daivahīnaṃ tathā kāryaṃ tathaivaikapavitrakam // markp_30.8 // āvāhanaṃ na kartavyamagnaukaraṇavarjitam / pretasya piṇḍamekañca dadyāducchiṣṭasannidhau // markp_30.9 // tilodakaṃ cāpasavyaṃ tannāmasmaraṇānvitam / akṣayyamamukasyeti sthāne vipravisarjane // markp_30.10 // abhiraṇyatāmiti brūyād brūyuste 'bhiratāḥ sma ha / pratimāsaṃ bhavedetat kāryamā vatsaraṃ naraiḥ // markp_30.11 // atha saṃvatsare pūrṇe yadā vā kriyate naraiḥ / sapiṇḍīkaraṇaṃ kāryaṃ tasyāpi vidhirucyate // markp_30.12 // taccāpi daivarahitamekārghyaikapavitrakam / naivāgnaukaraṇaṃ tatra taccāvāhanavarjitam // markp_30.13 // apasavyañca tatrāpi bhojayedayujo dvijān / viśeṣastatra cānyo 'sti pratimāsaṃ kriyādhikaḥ // markp_30.14 // taṃ kathyamānamekāgro vadantyā me niśāmaya / tilagandhodakairyuktaṃ tatra pātracatuṣṭayam // markp_30.15 // kuryāt pitṝṇāṃ tritayamekaṃ pretasya putraka / pātratraye pretapātramarghyañcaiva prasecayet // markp_30.16 // ye samānā iti japan pūrvavaccheṣamācaret / strīṇāmapyevamevaitadekīddiṣṭamudāhṛtam // markp_30.17 // sapiṇḍīkaraṇaṃ tāsāṃ putrābhāve na vidyate / pratisaṃvatsaraṃ kāryamekoddiṣṭaṃ naraiḥ striyāḥ // markp_30.18 // mṛtāhani yathānyāyaṃ nṛṇāṃ yadvadihoditam / putrābhāve sapiṇḍāstu tadabhāve sahodakāḥ // markp_30.19 // mātuḥ sapiṇḍā ye ca syurye ca mātuḥ sahodakāḥ / kuryurenaṃ vidhiṃ samyagaputrasya sutāsutaḥ // markp_30.20 // kuryurmātāmahāyaivaṃ putrikāstanayāstathā / dvyāmuṣyāyaṇasaṃjñāstu mātāmahapitāmahān // markp_30.21 // pūjayeyuryathānyāyaṃ śrāddhairnaimittikairapi / sarvābhāve striyaḥ kuryuḥ svabhartṝṇāmamantrakam // markp_30.22 // tadabhāve ca nṛpatiḥ kārayet svakuṭumbinā / tajjātīyairnaraiḥ samyāg dāhādyāḥ sakalāḥ kriyāḥ // markp_30.23 // sarveṣāmeva varṇānāṃ bāndhavo nṛpatiryataḥ / etāste kathitā vatsa ! nityanaimittakāstathā // markp_30.24 // kriyāṃ śrāddhāśrayāmanyāṃ nityanaimittikīṃ śṛṇu / darśastatra nimittaṃ vai kālaścandrakṣayātmakaḥ / nityātāṃ niyataḥ kālastasyāḥ saṃsūcayatyatha // markp_30.25 // iti śrīmārkaṇḍeyapurāṇe alarkānuśāsane naimittikādiśrāddhakalpo nāma triṃśo 'dhyāyaḥ ekatriṃśo 'dhyāyaḥ madālasovāca sapiṇḍīkaraṇādūrdhvaṃ pituryaḥ prapitāmahaḥ / sa tu lepabhujo yāti praluptaḥ pitṛpiṇḍataḥ // markp_31.1 // teṣāmanyaścaturtho yaḥ putralepabhujānnabhuk / so 'pi sambandhato hīnamupabhogaṃ prapadyate // markp_31.2 // pitā pitāmahaścaiva tathaiva prapitāmahaḥ / piṇḍasambandhino hyete vijñeyāḥ puruṣāstrayaḥ // markp_31.3 // tepasambandhinaścānye pitāmahapitāmahāt / prabhṛtyuktāstrayasteṣāṃ yajamānaśca saptamaḥ // markp_31.4 // ityeṣa mu nabhiḥ proktaḥ sambandhaḥ sāptapauruṣaḥ / yajamānāt prabhṛtyūrdhvamanulepabhujastathā // markp_31.5 // tato 'nye pūrvajāḥ sarve ye cānye narakaukasaḥ / ye ca tiryaktvamāpannā ye ca bhūtādisaṃsthitāḥ // markp_31.6 // tān sarvān yajamāno vai śrāddhaṃ kurvan yathāvidhi / samāpyāyayate vatsa ! yena yena śṛṇuṣva tat // markp_31.7 // annaprakiraṇaṃ yat tu manuṣyaiḥ kriyate bhuvi / tena tṛtpimupāyānti ye piśācatvamāgatāḥ // markp_31.8 // yadambu strānavastrotthaṃ bhūmau patati putraka ! / tena ye tarutāṃ prāptāsteṣāṃ tṛptiḥ prajāyate // markp_31.9 // yāstu gātrāmbukaṇikāḥ patanti dharaṇītale / tābhirāpyāyanaṃ teṣāṃ ye devatvaṃ kule gatāḥ // markp_31.10 // uddhṛteṣvatha piṇḍeṣu yāścānnakaṇikā bhuvi / tābhirāpyāyanaṃ prāptā ye tiryakatvaṃ kule gatāḥ // markp_31.11 // ye vādagdhāḥ kule bālāḥ kriyāyogyā hyasaṃskṛtāḥ / vipannāste 'nnavikira-saṃmārjanajalāśinaḥ // markp_31.12 // bhuktvā cācāmatāṃ yacca jalaṃ yaccāṅghrisecane / brāhmaṇānāṃ tathaivānye tena tṛptiṃ prayānti vai // markp_31.13 // evaṃ yo yajamānasya yaśca teṣāṃ dvijanmanām / kaścijjalānnavikṣepaḥ śucirucchiṣṭa eva vā // markp_31.14 // tenānye tatkule tatra tattadyonyantaraṃ gatāḥ / prayāntyāpyāyanaṃ vatsa ! samyak śrāddhakriyāvatām // markp_31.15 // anyāyopārjitairarthairyacchrāddhaṃ kriyate naraiḥ / tṛpyante tena cāṇḍālapukkasādyāsu yoniṣu // markp_31.16 // evamāpyāyanaṃ vatsa ! bahūnāmiha bāndhavaiḥ / śrāddhaṃ kurvadibharannāmbubindukṣepeṇa jāyate // markp_31.17 // tasmācchrāddhaṃ naro bhaktyā śākairapi yathāvidhi / kurvota kurvataḥ śrāddhaṃ kule kaścinna sīdati // markp_31.18 // tasya kālānahaṃ vakṣye nityanaimittikātmakān / vidhinā yena ca naraiḥ kriyate tannibodha me // markp_31.19 // kāryaṃ śrāddhamamāvāsyāṃ māsi māsyuḍupakṣaye / tathāṣṭakāsvapyavaśyamicchākālaṃ nibodha me // markp_31.20 // viśiṣṭabrāhmaṇaprāptau sūryendugrahaṇe 'yane / viṣuve ravisaṃkrāntau vyatipāte ca putraka // markp_31.21 // śrāddhārhadravyasamprāptau tathā duḥsvapnadarśane / janmarkṣagrahapīḍāsu śrāddhaṃ kurvota cecchayā // markp_31.22 // viśiṣṭaḥ śrotriyo yogī vedavijjyeṣṭhasāmagaḥ / triṇāciketastrimadhustrisuparṇaḥ ṣaḍaṅgavit // markp_31.23 // dauhitraṛtvigjāmātṛsvastrīyāḥ śvaśurastathā / pañcāgnikarmaniṣṭhaśca taponiṣṭho 'tha mātulaḥ // markp_31.24 // mātāpitṛparāścaiva śiṣyasambandhibāndhavāḥ / ete dvijottamāḥ śrāddhe samastāḥ ketanakṣamāḥ // markp_31.25 // avakīrṇo tathā rogī nyūne cāṅge tathādhike / paunarbhavastathā kāṇaḥ kuṇḍo golo 'tha putraka // markp_31.26 // mitradhruk kunakhī klībaḥ śyāvadanto nirākṛtiḥ / abiśastastu tātena piśunaḥ somavikrayī // markp_31.27 // kanyādūṣayitā vaidyo gurupitrostathojjhakaḥ / bhṛtakādhyāpako 'mitraḥ parapūrvāpatistathā // markp_31.28 // vedojjho 'thāgnisantyāgī vṛṣalīpatidūṣitaḥ / tathānye ca vikarmasthā varjyāḥ pitryeṣu vai dvijāḥ // markp_31.29 // nimantrayeta pūrvedyuḥ pūrvoktān dvijasattamān / daive niyoge pitrye ca tāṃstathaivopakalpayet // markp_31.30 // taiśca saṃyatibhirbhāvyaṃ yaśca śrāddhaṃ kariṣyati / śrāddhaṃ dattvā ca bhuktvā ca maithunaṃ yo 'nugacchati // markp_31.31 // pitarastu tayormāsaṃ tasmina retasi śerate / gatvā ca yoṣitaṃ śrāddhe yo bhuṅkte yaśca gacchati // markp_31.32 // retomūtrakṛtāhārāstanmāsaṃ pitarastayoḥ / tasmāttu prathamaṃ kāryaṃ prājñenopanimantraṇam // markp_31.33 // aprāptau taddine cāpi varjyā yoṣitprasaṅginaḥ / bhikṣārthamāgatān vāpi kāle saṃyamino yatīn // markp_31.34 // bhojayet praṇipātādyaiḥ prāsādya yatamānasaḥ / yathaiva śuklapakṣādvai pitṝṇāmasitaḥ priyaḥ // markp_31.35 // tathāparāhnaḥ pūrvāhnāt pitṝṇāmatirityate / saṃpūjya svāgatenaitānabhyupetān gṛhe dvijān // markp_31.36 // pavitrapāṇirācāntānāsaneṣūpaveśayet / pitṝṇāmayujaḥ kāmaṃ yugmān daive dvijottamān // markp_31.37 // ekaikaṃ vā pitṝṇāñca devānāñca svaśaktitaḥ / tathā mātāmahānāñca tulyaṃ vā vaiśvadevikam // markp_31.38 // pṛthak tayostathā cānye kecidicchanti mānavāḥ / prāṅmukhāndaivasaṅkalpān paitryān kuryādudaṅmukhān // markp_31.39 // tathaiva mātāmahānāṃ vidhirukto manīṣibhiḥ / viṣṭarārthe kuśān dattvā pūjya cārghyādinā budhaḥ // markp_31.40 // pavitrakādi vai dattvā tebhyo 'nujñāmavāpya ca / kuryādāvāhanaṃ prājño devānāṃ mantrato dvijaḥ // markp_31.41 // yavāmbhobhistathā cārghyaṃ dattvā vai vaiśvadevikam / gandhamālyāmbudhūpañca dattvā samyak sadipakam // markp_31.42 // apasavyaṃ pitṝṇāñca sarvamevopakalpayet / darbhāṃśca dviguṇān dattvā tebhyo 'nujñāmavāpya ca // markp_31.43 // mantrapūrvaṃ pitṝṇāñca kuryādāvāhanaṃ budhaḥ / apasavyaṃ tathā cārghyaṃ yavārthañca tathā tilaiḥ // markp_31.44 // niṣpādayenmahābhāga ! pitṝṇaṃ prīṇane rataḥ / agnau kāryamanujñātaḥ kuruṣveti tato dvijaiḥ // markp_31.45 // juhuyādvyañjanakṣāravarjyamannaṃ yathāvidhi / agnaye kavyavāhāya svaheti prathamāhutiḥ // markp_31.46 // somāya vai pitṛmate svāhetyanyā tathā bhavet / yamāya pretapataye svāheti tritayāhutiḥ // markp_31.47 // hutāvaśiṣṭaṃ dadyācca bhājaneṣu dvijanmanām / bhājanālambhanaṃ kṛtvā dadyāccānnaṃ yathāvidhi // markp_31.48 // yathā sukhaṃ juṣadhvaṃ bho iti vācyamaniṣṭhuram / bhuñjīraṃśca tataste 'pi taccittā mauninaḥ sukham // markp_31.49 // yadyadiṣṭacatamaṃ teṣāṃ tattadannamasatvaram / akrudhyaṃśca naro dadyāt sambhavena pralobhayan // markp_31.50 // rakṣoghrāṃśca japenmantrāṃstilaiśca vikirenmahīm / siddhārthakaiśca rakṣārthaṃ śrāddhaṃ hi pracuracchalam // markp_31.51 // pṛṣṭaistṛptaiśca tṛptāḥ stha tṛptāḥ sma iti vādibhiḥ / anujñāto narastvannaṃ prakiret bhuvi sarvataḥ // markp_31.52 // tadvadācamanārthāya dadyādāpaḥ sakṛt sakṛt / anujñāñca tataḥ prāpya yatavākkāyamānasaḥ // markp_31.53 // satilena tato 'nnena piṇḍān savyena putraka ! / pitanuddiśya darbheṣu dadyāducchiṣṭasannidhau // markp_31.54 // pitṛtīrthena toyañca dadyāttebhyaḥ samāhitaḥ / pitṝniddiśya yadbhaktyā yajamāno nṛpātmaja // markp_31.55 // tadvanmātāmahānāñca dattvā piṇḍān yathāvidhi / gandhamālyādisaṃyuktaṃ dadyādācamanaṃ tataḥ // markp_31.56 // dattvā ca takṣiṇāṃ śaktyā susvadhāstviti tān vadet / taiśca tuṣṭaistathetyuktvā vācayedvaiśvadevikān // markp_31.57 // prīyantāmiti bhadraṃ vo viśvedevā itīrayen / tatheti cokte tairvipraiḥ prārthanīyāstadāśiṣaḥ // markp_31.58 // visarjayet priyāṇyuktvā praṇipatya ca bhaktitaḥ / ādvāramanugaccheccāgaccheccānupramoditaḥ // markp_31.59 // tato nityakriyāṃ kuryād bhojayecca tathātithīn / nityakriyāṃ pitṝṇāñca kecidicchanti sattamāḥ // markp_31.60 // na pitṝṇāntathaivānye śeṣaṃ pūrvavadācaret / pṛthak pākena netyanye kecit pūrvañca pūrvavat // markp_31.61 // tatastadannaṃ bhuñjīta saha bhṛtyādibhirnaraḥ / evaṃ kurvota dharmajñaḥ śrāddhaṃ pitryaṃ samāhitaḥ // markp_31.62 // yathā vā dvijamukhyānāṃ paritoṣo 'bhijāyate / trīṇi śrāddhe pavitrāṇi dauhitraṃ kutapastilāḥ // markp_31.63 // varjyāni cāhurviprendra ! kopo 'dhvagamanaṃ tvarā / rājatañca tathā pātraṃ śastaṃ śrāddheṣu putraka ! // markp_31.64 // rajatasya tathā kāryaṃ darśanaṃ dānameva vā / rājate hi svadhā dugdhā pitṛbhiḥ śrūyate mahī / tasmāt pitṝṇāṃ rajatamabhīṣṭaṃ prītivardhanam // markp_31.65 // iti śrīmārkaṇḍeyapurāṇe 'larkānuśāsane pārvaṇaśrāddhakalponāma ekatriṃśo 'dhyāyaḥ dvātriṃśo 'dhyāyaḥ madālasovāca ataḥ paraṃ śṛṇuṣvemaṃ putra ! bhaktyā yadāhṛtam / pitṝṇāṃ prītaye yadvā varjyaṃ vā prītikārakam // markp_32.1 // māsaṃ pitṝṇāṃ tṛptiśca haviṣyānnena jāyate / māsadvayaṃ matsyamāṃsaistṛptiṃ yānti pitāmahāḥ // markp_32.2 // trīn māsān hāriṇāṃ māṃsaṃ vijñeyaṃ pitṛtṛptaye / caturmāsāṃstu puṣṇāti śaśasya piśitaṃ pitṝn // markp_32.3 // śākunaṃ pañca vai māsān ṣaṇmāsān śūkarāmiṣam / chāgalaṃ sapta vai māsānaiṇeyañcāṣṭamāsikīm // markp_32.4 // karoti tṛptiṃ nava vai rurormāṃsaṃ na saṃśayaḥ / gavayasyāmiṣaṃ tṛptiṃ karoti daśamāsikīm // markp_32.5 // tathaikādaśamāsaṃstu aurabhraṃ pitṛtṛptidam / saṃvatsaraṃ tathā gavyaṃ payaḥ pāyasameva vā // markp_32.6 // vādhrīṇasāmiṣaṃ lauhaṃ kālaśākantathā madhu / dauhitrāmiṣamanyacca yaccānyat svakulodbhavaiḥ // markp_32.7 // anantāṃ vai prayacchanti tṛptiṃ gaurīsutastathā / pitṝṇāṃ nātra sandeho gāyāśrāddhañca putraka // markp_32.8 // śyāmākarājaśyāmākau tadvaccaiva prasātikāḥ / nīvārāḥ pauṣkalāścaiva dhānyānāṃ pitṛtṛptaye // markp_32.9 // yavavrīhisagodhūmatilā mudgāḥ sasarṣapāḥ / priyaṅgavaḥ kovidārā niṣpāvāścātiśobhanāḥ // markp_32.10 // varjyā markaṭakāḥ śrāddhe rājamāṣāstathāṇavaḥ / viprāṣikā masūrāśca śrāddhakarmaṇi garhitāḥ // markp_32.11 // laśunaṃ gṛñjanañcaiva palāṇḍaṃ,piṇḍamūlakam / karambhaṃ yāni cānyāni hīnāni rasavarṇataḥ // markp_32.12 // gāndhārikāmalābūni lavaṇānyūṣarāṇi ca / āraktā ye ca niryāsāḥ pratyakṣalavaṇāni ca // markp_32.13 // varjyānyetāni vai śrāddhe yacca vācā na śasyate / yaccotkocādinā prāptaṃ patitādyadupārjitam // markp_32.14 // anyāyakanyāśulkotthaṃ dravyañcātra vigarhitam / durgandhi phenilañcāmbu tathaivālpatarodakam // markp_32.15 // na labhedyatra gaustṛptiṃ naktaṃ yaccāpyupāhṛtam / yanna sarvāpacotsṛṣṭaṃ yaccābhojyaṃ nipānajam // markp_32.16 // tadvarjyaṃ salilaṃ tāta ! sadaiva pitṛkarmaṇi / mārgamāvikamauṣṭrañca sarvamaikaśaphañca yat // markp_32.17 // māhiṣañcāmarañcaiva dhenvā goścāpyanirdaśam / pitrarthaṃ me prayacchasvetyuktvā yaccāpyupāhṛtam // markp_32.18 // varjanīyaṃ sadā sadibhastatpayaḥ śrāddhakarmaṇi / varjyā jantumatī rūkṣā kṣitiḥ pluṣṭā tathāgninā // markp_32.19 // aniṣṭaduṣṭaśabdogradurgandhā cātra karmaṇi / kulāpamānakāḥ śrāddhe vyāyujya kulahiṃsakāḥ // markp_32.20 // nagnāḥ pātakinaścaiva hanyurdṛṣṭyā pitṛkriyām / apumānapaviddhaśca kukkuṭo grāmaśūkaraḥ // markp_32.21 // śvā caiva hanti śrāddhāni yātudhānāśca darśanāt / tasmāt susaṃvṛto dadyāttilaiścāvakiranmahīm // markp_32.22 // evaṃ rakṣā bhavecchrāddhe kṛtā tātobhayorapi / śāvasūtakasaṃspṛṣṭaṃ dīrgharogibhireva ca // markp_32.23 // patitairmalinaiścaiva na puṣṇāti pitāmahān / varjanīyaṃ tathā śrāddhe tathodakyāśca darśanam // markp_32.24 // muṇḍaśauṇḍasamābhyāso yajamānena yādarāt / keśakīṭāvapannañca tathāśvabhiravekṣitam // markp_32.25 // pūti paryuṣitañcaiva vārtākyabhiṣavāṃstathā / varjanīyāni vai śrāddhe yacca vastrānilāhatam // markp_32.26 // śraddhayā parayā dattaṃ pitṝṇāṃ nāmagotrataḥ / yadāhārāstu te jātāstadāhāratvameti tat // markp_32.27 // tasmāt śraddhāvatā pātre yacchastaṃ pitṛkarmaṇi / yathāvaccaiva dātavyaṃ pitṝṇāṃ tṛptimicchatā // markp_32.28 // yoginaśca sadā śrāddhe bhojanīyā vipaścitā / yogādhārā hi pirarastasmāt tān pūjayet sadā // markp_32.29 // brāhmaṇānāṃ sahasrebhyo yogī tvagrāśanī yadi / yajamānañca bhoktṝṃśca naurivāmbhasi tārayet // markp_32.30 // pitṛgāthāstathavātra gīyante brahmavādibhiḥ / yā gītāḥ pitṛbhiḥ pūrvamailasyāsīnmahīpateḥ // markp_32.31 // kadā naḥ santatāvagryaḥ kasyacid bhavitā sutaḥ / yo yogibhuktaśoṣānno bhuvi piṇḍaṃ pradāsyati // markp_32.32 // gayāyāmathavā piṇḍaṃ khaḍgamāṃsaṃ mahāhaviḥ / kālaśākaṃ tilāḍhyaṃ vā kṛsaraṃ māsatṛptaye // markp_32.33 // vaiśvadevañca saumyañca khaḍgamāṃsaṃ paraṃ haviḥ / viṣāṇavarjyakhaḍgāptyā āsūryañcāśnuvāmahe // markp_32.34 // dadyāt śrāddhaṃ trayodaśyāṃ maghāsu ca yathāvidhi / madhusarpiḥ samāyuktaṃ pāyasaṃ dakṣiṇāyane // markp_32.35 // tasmāt sampūjayet bhaktyā svapitṝn putra mānavaḥ / kāmānabhīpsan sakalān pāpāccātmavimocanam // markp_32.36 // vasūn rudrāṃstathādityānnakṣatragrahatārakāḥ / prīṇayanti manuṣyāṇāṃ pitaraḥ śrāddhatarpitāḥ // markp_32.37 // āyuḥ prajñāṃ dhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca / prayacchanti tathā rājyaṃ pitaraḥ śrāddhatarpitāḥ // markp_32.38 // etat te putra ! kathitaṃ śrāddhakarma yathoditam / kāmyānāṃ śrūyatāṃ vatsa ! śrāddhānāṃ tithikīrtanam // markp_32.39 // iti śrīmārkaṇḍeyapurāṇe śrāddhakalpo nāma dvātriṃśo 'dhyāyaḥ trayastriṃśo 'dhyāyaḥ madālasovāca pratipaddhanalābhāya dvitīyā dvipadapradā / varārthinī tṛtīyā tu caturtho śatrunāśinī // markp_33.1 // śriyaṃ prāproti pañcamyāṃ ṣaṣṭhyāṃ pūjyo bhavennaraḥ / gaṇādhipatyaṃ saptamyāmaṣṭamyāṃ vṛddhimuttamām // markp_33.2 // striyo navamyāṃ prāproti daśamyāṃ pūrṇakāmatām / vedāṃstathāpnuyāt sarvānekādaśyāṃ kriyāparaḥ // markp_33.3 // dvādaśyāṃ jayalābhañca prāproti pitṛpūjakaḥ / prajāṃ medhāṃ paśuṃ vṛddhiṃ svatantryaṃ puṣṭamuttamām // markp_33.4 // dīrghamāyurathaiśvaryaṃ kurvāṇastu trayodaśīm / avāproti na sandehaḥ śrāddhaṃ śraddhāparo naraḥ // markp_33.5 // yathāsambhāvitānnena śrāddhasampatsamanvitaḥ / yuvānaḥ pitaro yasya mṛtāḥ śastreṇa vā hatāḥ // markp_33.6 // tena kāryaṃ caturdaśyāṃ teṣāṃ prītimabhīpsatā / śrāddhaṃ kurvannamāvāsyāṃ yatnena puruṣaḥ śuciḥ // markp_33.7 // sarvān kāmānavāproti svargañcānantamaśnute / kuttikāsu pitṝnarcya svargamāproti mānavaḥ // markp_33.8 // apatyakāmo rohiṇyāṃ saumye caujasvitāṃ labhet / śauryamārdrāsu cāproti kṣetrādi ca punarvasau // markp_33.9 // puṣṭiṃ puṣye sadābhyarcya āśleṣāsu varān sutān / maghāsu svajanaśraiṣṭhyaṃ saubhāgyaṃ phālgunīṣu ca // markp_33.10 // pradānaśīlo bhavati sāpatyaścottarāsu ca / prayāti śreṣṭhatāṃ satyaṃ haste śrāddhaprado naraḥ // markp_33.11 // rūpayuktaśca citrāsu tathāpatyānyavāpnuyāt / vāṇijyalābhadā svātirviśākhā putrakāmadā // markp_33.12 // kurvantaścānurādhāsu labhante cakrāvartitām / ādhipatyañca jyeṣṭhāsu mūle cārogyamuttamam // markp_33.13 // āṣāḍhāsu yaśaḥ prāptiruttarāsu viśokatā / śravaṇe ca śubhān lokān dhaniṣṭhāsu dhanaṃ mahat // markp_33.14 // vedavittvamabhijiti bhiṣaksiddhantu vāruṇe / ajāvikaṃ prauṣṭhapade vinded gāstu tathottare // markp_33.15 // revatīṣu tathā kupyamaśvinīṣu turaṅgamān / śrāddhaṃ kurvaṃstathāproti bharaṇīṣvāyuruttamam / tasmāt kāmyāni kurvota ṛkṣeṣveteṣu tattvavit // markp_33.16 // iti śrīmārkaṇḍeyapurāṇe kāmyaśrāddhaphalakathanaṃ nāma trayastriṃśo 'dhyāyaḥ catustriṃśo 'dhyāyaḥ madālasovāca evaṃ putra ! gṛhasthena devatāḥ pitarastathā / saṃpūjyā havyakavyābhyāmannenātithibāndhavāḥ // markp_34.1 // bhūtāni bhṛtyāḥ sakalāḥ paśupakṣipipīlikāḥ / bhikṣavo yācamānāśca ye cānye vasatā gṛhe // markp_34.2 // sadācāravatā tāta ! sādhunā gṛhamedhinā / pāpaṃ bhuṅkte samullaṅghya nityanaimittikīḥ kriyāḥ // markp_34.3 // alarka uvāca kathitaṃ me tvayā mātarnitya naimittikañca yat / nityanaimittikañcaiva trividhaṃ karma pauruṣam // markp_34.4 // sadācāramahaṃ śrotumicchāmi kulanandini / yat kurvan sukhamāproti paratreha ca mānavaḥ // markp_34.5 // madālasovāca gṛhasthena sadā kāryamācāraparipālanam / na hyācāravihīnasya sukhamatra paratra vā // markp_34.6 // yajñadānatapāṃsīha puruṣasya ca bhūtaye / bhavanti yaḥ sadācāraṃ samullaṅghya pravartate // markp_34.7 // durācāro hi puruṣo nehāyurvindate mahat / kāryo yatnaḥ sadācāre ācāro hantyalakṣaṇam // markp_34.8 // tasya svarūpaṃ vakṣyāmi sadācārasya putraka / tanmamaikamanāḥ śrutvā tathaiva paripālaya // markp_34.9 // trivargasādhane yatnaḥ kartavyo gṛhamedhinā / tatsaṃsiddho gṛhasthasya siddhiratra paratra ca // markp_34.10 // pādenārthasya pāratryaṃ kuryāt sañcayamātmavān / ardhena cātmabharaṇannityanaimittikānvitam // markp_34.11 // pādañcātmārthamāyasya mūlabhūtaṃ vivardhayet / evamācarataḥ putra ! arthaḥ sāphalyamarhati // markp_34.12 // tadvat pāpaniṣedhārthaṃ dharmaḥ kāryo vipaścitā / paratrārthaṃ tathaivānyaḥ kāmyo 'traiva phalapradaḥ // markp_34.13 // pratyavāyabhayāt kāmyastathānyaścāvirodhavān / dvidhā kāmo 'pi gaditastrivargasyāvirodhataḥ // markp_34.14 //paramparānubandhāṃśca dharmādīṃstān śṛṇuṣva me // markp_34.15 // dharmo dharmānubandhārtho dharmo nātmārthabādhakaḥ / ubhābhyāñca dvidhā kāmastena tau ca dvidhā punaḥ // markp_34.16 // bāhme muhūrte budhyeta dharmārthau cāpi cintayet / samutthāya tathācamya prāṅmukho niyataḥ śuciḥ // markp_34.17 // pūrvāṃ sandhyāṃ sanakṣatrāṃ paścimāṃ sadivākarām / upāsīta yathānyāyaṃ naināṃ jahyādanāpadi // markp_34.18 // asatpralāpamanṛtaṃ vākpāruṣyañca varjayet / asacchāstramasadvādamasatsevāñca putraka ! // markp_34.19 // sāyaṃ prāpatastathā homaṃ kurvota niyatātmavān / nodayāstamane bimbamudīkṣeta vivasvataḥ // markp_34.20 // keśaprasādhanādarśadarśanaṃ dantadhāvanam / pūrvāhna eva kāryāṇi devatānāñca tarpaṇam // markp_34.21 // grāmāvasathatīrthānāṃ kṣetrāṇāñcaiva vartmani / viṇmūtraṃ nānutiṣṭheta na kṛṣṭe na ca govraje // markp_34.22 // nagnāṃ parastriyaṃ nekṣenna paśyedātmanaḥ sakṛt / udakyā darśanāṃ sparśo varjyaṃ sambhāṣaṇantathā // markp_34.23 // nāpsu mūtraṃ purīṣaṃ vā maithunaṃ vā samācaret / nādhitiṣṭhecchakṛnmūtrakeśabhasmakapālikāḥ // markp_34.24 // tuṣāṅgārāsthiśīrṇāni rajjuvastrādikāni ca / nādhitiṣṭhettathā prājñaḥ pathi caivantathā bhuvi // markp_34.25 // pitṛdevamanuṣyāṇāṃ bhūtānāñca tathārccanam / kṛtvā vibhavataḥ paścād gṛhastho bhoktumarhati // markp_34.26 // prāṅmukhodaṅmukho vāpi svācānto vāgyataḥ śuciḥ / bhuñjītānnañca taccitto hyantarjānuḥ sadā naraḥ // markp_34.27 // upagātādṛte doṣaṃ nānyasyodīrayed budhaḥ / pratyakṣalavaṇaṃ varjyamannamatyuṣṇameva ca // markp_34.28 // na gacchanna ca tiṣṭhan vai viṇmūtrotsargamātmavān / kurvota naiva cācāman yat kiñcidapi bhakṣayet // markp_34.29 // ucchiṣṭo nālapet kiñcit svādhyāyañca vivarjayet / gāṃ brāhmaṇaṃ tathā cāgniṃ svamūrdhānañca na spṛśet // markp_34.30 // na ca paśyedraviṃ nenduṃ na nakṣatrāṇi kāmataḥ / bhinnāsanaṃ tathā śayyāṃ bhājanañca vivarjayet // markp_34.31 // gurūṇāmāsanaṃ deyamabhyutthānādisatkṛtam / anukūlaṃ tathālāpamabhivādanapūrvakam // markp_34.32 // tathānugamanaṃ kuryāt pratikūlaṃ na saṃjayet / naikavastraśca bhuñjīta na kuryāddevatārcanam // markp_34.33 // na vāhayed dvijānnāgnau mehaṃ kurvot buddhimān / snāyīta na naro nagno na śayīta kadācana // markp_34.34 // na pāṇibhyāmubhābhyāñca kaṇḍūyeta śirastathā / na cābhīkṣṇaṃ śiraḥ strānaṃ kāryaṃ niṣkāraṇaṃ naraiḥ // markp_34.35 // śiraḥ strātaśca tailena nāṅgaṃ kiñcidapi spṛśet / anadhyāyeṣu sarveṣu svādhyāyañca vivarjayet // markp_34.36 // brāhmaṇānilagosūryān na meheta kadācana / udaṅmukho divā rātrāvutsargaṃ dakṣiṇāmukhaḥ // markp_34.37 // ābādhāṣu yathākāmaṃ kuryānmūtrapurīṣayoḥ / duṣkṛtaṃ na gurorbrūyāt kruddhaṃ cainaṃ prasādayet // markp_34.38 // parivādaṃ na śṛṇuyādanyeṣāmapi kurvatām / panthā deyo brāhmaṇānāṃ rājño duḥ khāturasya ca // markp_34.39 // vidyādhikasya gurviṇyā bhārārtasya yavīyasaḥ / mūkāndhabadhirāṇāñca mattasyonmattakasya ca // markp_34.40 // puṃścalyāḥ kṛtavairasya bālasya patitasya ca / devālakaṃ caityataruṃ tathaiva ca catuṣpatham // markp_34.41 // vidyādhikaṃ guruṃ devaṃ budhaḥ kuryāt pradakṣiṇam / upānadvastramālyādi dhṛtamanyairna dhārayet // markp_34.42 // upavītamalaṅkāraṃ karakañcaiva varjayet / caturdaśyāntathāṣṭamyāṃ pañcadaśyāñca parvasu // markp_34.43 // tailābhyaṅgaṃ tathā bhogaṃ yoṣitaśca vivarjayet / na kṣiptapādajaṅghaśca prājñastiṣṭhet kadācana // markp_34.44 // na cāpi vikṣipet pādau pādaṃ pādena nākramet / marmābhighātamākrośaṃ paiśunyañca vivarjayet // markp_34.45 // dambhābhimānatīkṣṇāni na kurvota vicakṣaṇaḥ / mūrkhonmattavyasanino virūpānmāyinastathā // markp_34.46 // nyūnāṅgāṃścādhikāṅgāṃśca nopahāsairvidūṣayet / parasya daṇḍaṃ nodyacchecchikṣārthaṃ putraśiṣyayoḥ // markp_34.47 // tadvannopaviśet prājñaḥ pādenākramya cāsanam / saṃyāvaṃ kṛṣaraṃ māṃsaṃ nātmārthamupasādhayet // markp_34.48 // sāyaṃ prātaśca bhoktavyaṃ kṛtvā cātithipūjanam / prāṅmukhodaṅmuko vāpi vāgyato dantadhāvanam // markp_34.49 // kurvota satataṃ vatsa ! varjayedvarjyavīrudhaḥ / nodakśirāḥ svapejjātu na capratyakśirā naraḥ // markp_34.50 // śirasyagastyamāsthāya śayītātha purandaram / na tu gandhavatīṣvapsu snāyīta na tathā niśi // markp_34.51 // uparāge paraṃ snānamṛte dinamudāhṛtam / apamṛjyānna cāsnāto gātrāṇyambarapāṇibhiḥ // markp_34.52 // na cāpi dhūnayet keśān vāsasī na ca dhūnayet / nānulepanamādadyādasnātaḥ karhicid budhaḥ // markp_34.53 // na cāpi raktavāsāḥ syāccitrāsitadharo 'pi vā / na ca kuryādviparyāsaṃ vāsasornāpi bhūṣaṇe // markp_34.54 // varjyañca vidaśaṃ vastramatyantopahatañca yat / keśakīṭāvapannañca kṣuṇṇaṃ śvabhiravekṣitam // markp_34.55 // avalīḍhāvapannañca sāroddharaṇadūṣitam / pṛṣṭhamāṃsaṃ vṛthāmāṃsaṃ varjyamāṃsañca putraka ! // markp_34.56 // na bhakṣayīta satataṃ pratyakṣalavaṇāni ca / varjyaṃ ciroṣitaṃ putra ! bhaktaṃ paryuṣitañca yat // markp_34.57 // piṣṭaśākekṣupayasāṃ vikārānnṛpanandana! / tathā māṃsavikārāṃśca te ca varjyāściroṣitāḥ // markp_34.58 // udayāstamane bhānoḥ śayanañca vivarjayet / nāsnāto naiva saṃviṣṭo na caivānyamanā naraḥ // markp_34.59 // na caiva śayane norvyāmupaviṣṭo na śabdavat / na caikavastro na vadan prekṣatāmapradāya ca // markp_34.60 // bhuñjīta puruṣaḥ snātaḥ sāyaṃ prātaryathāvidhi / paradārā na gantavyāḥ puruṣeṇa vipaścitā // markp_34.61 // iṣṭāpūrtāyuṣāṃ hantrī paradāragatirnṛṇām / na hīdṛśamanāyuṣyaṃ loke kiñcana vidyate // markp_34.62 // yādṛśaṃ puruṣasyeha paradārābhimarṣaṇam / devārcanāgnikāryāṇa tathā gurvabhivādanam // markp_34.63 // kurvota samyagācamya tadvadannabhujikriyām / aphenābhiragandhābhiradbharacchābhirādarāt // markp_34.64 // ācāmet putra ! puṇyābhiḥ prāṅmukhodaṅmukho 'pi vā / antarjalādāvasathādvalmīkānmūṣikasthalāt // markp_34.65 // kṛtaśaucāvaśiṣṭāśca varjayet pañca vai mṛdaḥ / prakṣālya hastau pādau ca samabhyukṣya samāhitaḥ // markp_34.66 // antarjānustathā'cāmet triścaturvā pibedapaḥ / parimṛjya dvirāsyāntaṃ khāni mūrdhānameva ca // markp_34.67 // samyagācamya toyena kriyāṃ kurvota vai śuciḥ / devatānāmṛṣīṇāñca pitṝṇāñcaiva yatnataḥ // markp_34.68 // samāhitamanā bhūtvā kurvota satataṃ naraḥ / kṣuttvā niṣṭhīvya vāsaśca paridhāyācamed budhaḥ // markp_34.69 // kṣute 'valīḍhe vānte ca tathā niṣṭhīvanādiṣu / kuryādācamanaṃ sparśaṃ gopṛṣṭhasyārkadarśanam // markp_34.70 // kurvotālambanaṃ cāpi dakṣiṇaśravaṇasya vai / yathāvibhavato hyetat pūrvābhāve tataḥ param // markp_34.71 // avidyamāne pūrvokte uttaraprāptiriṣyate / na kuryād dantasaṅgharṣaṃ nātmano dehatāḍanam // markp_34.72 // svapnādhyayanabhojyāni sandhyayośca vivarjayet / sandhyāyāṃ maithunañcāpi tathā prasthānameva ca // markp_34.73 // pūrvāhne tāta ! devānāṃ manuṣyāṇāñca madhyame / bhaktyā tathāparāhne ca kurvota pitṛpūjanam // markp_34.74 // śiraḥ snātaśca kurvota daivaṃ paitryamathāpi vā / prāṅmukhodaṅmukho vāpi śmaśrukarma ca kārayet // markp_34.75 // vyaṅginīṃ varjayet kanyāṃ kulajāmapi rogiṇīm / vikṛtāṃ piṅgalāñcaiva vācāṭāṃ sarvadūṣitām // markp_34.76 // avyaṅgīṃ saumyanāsāñca sravalakṣaṇalakṣitām / tādṛśīmudvahet kanyāṃ śreyaḥ kāmo naraḥ sadā // markp_34.77 // udvahet pitṛmātrośca saptamīṃ pañcamīntathā / rakṣeddārān tyajedīrṣyāṃ divā ca svapnamaithune // markp_34.78 // paropatāpakaṃ karma jantupīḍāñca varjayet / udakyā sarvavarṇānāṃ varjyā rātricatuṣṭayam // markp_34.79 // strījanmaparihārārthaṃ pañcamīmapi varjayet / tataḥ ṣaṣṭhyāṃ vrajedrātryāṃ śreṣṭhā yugamāsu putraka // markp_34.80 // yugmāsu putrā jāyante striyo 'yugmāsu rātriṣu / tasmādyugmāsu putrārtho saṃviśeta sadā naraḥ // markp_34.81 // vidharmiṇo 'hni pūrvākhye sandhyākāle ca ṣaṇḍakāḥ / kṣurakarmaṇi vānte ca strīsambhoge ca putraka // markp_34.82 // snāyīta celavān prājñaḥ kaṭabhūmimupetya ca / devavedadvijātīnāṃ sādhusatyamahātmanām // markp_34.83 // guroḥ pativratānāñca tayā yajvitapasvinām / parivādaṃ na kurvota parihāsañca putraka // markp_34.84 // kurvatāmavinītānāṃ na śrotavyaṃ kathañcana / notkṛṣṭaśayyāsanayornāpakṛṣṭasya cāruhet // markp_34.85 // na cāmaṅgalyaveśaḥ syānna cāmaṅgalyavāgbhavet / dhavalāmbharasaṃvītaḥ sitapuṣpavibhūṣitaḥ // markp_34.86 // noddhūtonmattamūḍhaiśca nāvinītaiśca paṇḍitaḥ / gacchenmaitrīṃ na cāśīlairna ca cauryādidūṣitaiḥ // markp_34.87 // na cātivyayaśīlaiśca na lubdhairnāpi vairibhiḥ / na bandhakībhirna nyūnairbandhakīpatibhistathā // markp_34.88 // sārdhaṃ na balibhiḥ kuryānna ca nyūnairna ninditaiḥ / na sarvaśaṅkibhirnityaṃ na ca daivaparairnaraiḥ // markp_34.89 // kurvota sādhubhirmaitrīṃ sadācārāvalambibhiḥ / prājñairapiśunaiḥ śaktaiḥ karmaṇyudyogabhāgibhiḥ // markp_34.90 // suhṛddīkṣitabhūpālasnātakaśvaśuraiḥ saha / ṛtvigādīn ṣaḍarghārhānarcayecca gṛhāgatān // markp_34.91 // yathāvibhavataḥ putra ! dvijān saṃvatsaroṣitān / arcayenmadhuparkeṇa yathākālamatandritaḥ // markp_34.92 // tiṣṭhecca śāsane teṣāṃ śreyaskāmo dvijottamaḥ / na ca tān vivadedvīmānākruṣṭaścāpi taiḥ sadā // markp_34.93 // samyaggṛhārcanaṃ kṛtvā yathāsthānamanukramāt / saṃpūjayettato vahniṃ dadyāccaivāhutīḥ kramāt // markp_34.94 // prathamāṃ brahmaṇe dadyāt prajānāṃpataye tataḥ / tṛtīyāñcaiva guhyebhyaḥ kaśyapāya tathāparām // markp_34.95 // tato 'numataye dattvā dadyād gṛhabalintataḥ / pūrvākhyātaṃ mayā yatte nityakarmakriyāvidhau // markp_34.96 // vaiśvadevantataḥ kuryāddhalayastatra me śṛṇu / yathāsthānavibhāgantu devānuddiśya vai pṛthake // markp_34.97 // parjanyāya dharitrīṇāṃ dadyācca māṇake trayam / vāyave ca pratidiśaṃ digbhyaḥ prācyāditaḥ kramāt // markp_34.98 // brahmaṇe cāntarīkṣāya sūryāya ca yathākramama / viśvebhyaścaiva devebhyo viśvabūtabhya eva ca // markp_34.99 // uṣase bhūtapataye dadyāccottaratastataḥ / svadhā nama itītyuktvā pitṛbhyaścāpi dakṣiṇe // markp_34.100 // kṛtvāpasavyaṃ vāyavyāṃ yakṣmaitatteti bhājanāt / annāvaśeṣamicchan vai toyaṃ dadyādyathāvidhi // markp_34.101 // tato 'nnāgraṃ samuddhṛtya hantakāropakalpanam / yathāvidhi yathānyāyaṃ brāhmaṇāyopapādayet // markp_34.102 // kuryāt karmāṇi tīrthena svena svena yathāvidhi / devādīnāntathā kuryād brāhmeṇācamanakriyām // markp_34.103 // aṅguṣṭhottarato rekhā pāṇeryā dakṣiṇasya tu / etad brāhmamiti khyātaṃ tīrthamācamanāya vai // markp_34.104 // tarjanyaṅguṣṭhayorantaḥ paitryaṃ tīrthamudāhṛtam / pitṝṇāṃ tena toyādi dadyānnāndīmukhādṛte // markp_34.105 // aṅgulyagre tathā daivaṃ tena divyakriyāvidhiḥ / tīrtha kaniṣṭhikāmūle kāyaṃ tena prajāpateḥ // markp_34.106 // evamebhiḥ sadā tīrthairdevānāṃ pitṛbhiḥ saha / sadā kāryāṇi kurvota nānyatīrthena karhicit // markp_34.107 // brāhmeṇācamanaṃ śastaṃ pitryaṃ paitryeṇa sarvadā / devatīrthena devānāṃ prājāpatyaṃ nijena ca // markp_34.108 // nāndīmukhānāṃ kurvota prājñaḥ piṇḍodakakriyām / prājāpatyena tīrthena yacca kiñcit prajāpateḥ // markp_34.109 // yugapajjalamagniñca bibhṛyānna vicakṣaṇaḥ / gurudevān prati tathā na ca pādau prasārayet // markp_34.110 // nācakṣīta dhayantīṃ gāṃ jalaṃ nāñjalinā pibet / śaucakāleṣu sarveṣu guruṣvalpeṣu vā punaḥ // markp_34.111 // na vilambeta śaucārthaṃ na mukhenānalaṃ dhamet / tatra putra ! na vastavyaṃ yatra nāsti catuṣṭayam // markp_34.112 // ṛṇapradātā vaidyaśca śrotriyaḥ sajalā nadī / jitāmitro nṛpo yatra balavān dharmatatparaḥ // markp_34.113 // tatra nityaṃ vaset prājñaḥ kutaḥ kunṛpatau sukham / yatrāpradhṛṣyo nṛpatiryatra śasyavatī mahī // markp_34.114 // paurāḥ susaṃyatā yatra satataṃ nyāyavartinaḥ / yatrāmatsariṇo lokāstatra vāsaḥ sukhodayaḥ // markp_34.115 // yasmin kṛṣībalā rāṣṭre prāyaśo nātibhoginaḥ / yatrauṣadhanyaśeṣāṇi vasettatra vicakṣaṇaḥ // markp_34.116 // tatra putra na ! vastavyaṃ yatraitat tritayaṃ sadā / jigīṣuḥ pūrvavairaśca janaśca satatotsavaḥ // markp_34.117 // vasennityaṃ suśīleṣu sahavāsiṣu paṇḍitaḥ / ityetat kathitaṃ putra ! mayā te hitakāmyayā // markp_34.118 // iti śrīmārkaṇḍeyapurāṇe alarkānuśāsane sadācārakathanaṃ nāma catustriṃ śo 'dhyāyaḥ pañcatriṃśo 'dhyāyaḥ madālasovāca ataḥ paraṃ śṛṇuṣva tvaṃ varjyāvarjyapratikriyām / bhojyamannaṃ paryuṣitaṃ snehāktaṃ cirasaṃbhṛtam // markp_35.1 // asnehāścāpi godhūmayavagorasavikriyāḥ / śaśakaḥ kacchapo godhā śvāvit khaḍgo 'tha putraka // markp_35.2 // bhakṣyā hyete tathā varjyau grāmaśūkarakukkuṭau / pitṛdevādiśeṣaśca śrāddhe brāhmaṇakāmyayā // markp_35.3 // prokṣitañcauṣadhārthañca khādanmāṃsaṃ na duṣyati / śaṅkhāśmasvarṇarūpyāṇāṃ rajjūnāmatha vāsasām // markp_35.4 // śākamūlaphalānāñca tathā vidalacarmaṇām / maṇivajrapravālānāntathā muktāphalasya ca // markp_35.5 // gātrāṇāñca manuṣyāṇāmambunā śaucamiṣyate / yathāyasānāṃ toyena grāvṇaḥ saṅgharṣaṇena ca // markp_35.6 // sastrehānāñca bhāṇḍānāṃ śuddhiruṣṇena vāriṇā / śūrpadhānyājinānāñca muṣalolūkhalasya ca // markp_35.7 // saṃhatānāñca vastrāṇāṃ prokṣaṇāt sañcayasya ca / valkalānāmaśeṣāṇāmambumṛcchaucamiṣyate // markp_35.8 // tṛṇakāṣṭhauṣadhīnāñca prokṣaṇāt śuddhiriṣyate / āvikānāṃ samastānāṃ keśānāñcāpi medhyatā // markp_35.9 // siddhārthakānāṃ kalkena tilakalkena vā punaḥ / sāmbunā tāta ! bhavati upaghātavatāṃ sadā // markp_35.10 // tathā kārpāsikānāñca viśuddhirjalabhasmanā / dārudantāsthiśṛṅgāṇāṃ takṣaṇācchuddhiriṣyate // markp_35.11 // punaḥ pākena bhāṇḍānāṃ pārthivānāñca medhyatā / śucirbhaikṣaṃ kāruhastaḥ paṇyaṃ yoṣinmukhaṃ tathā // markp_35.12 // rathyāgatamavijñātaṃ dāsavargādināhṛtam / vākrapraśāstaṃ cirātītamanekāntaritaṃ laghu // markp_35.13 // atiprabhūtaṃ bālañca vṛddhāturaviceṣṭitam / karmāntāṅgārāśālāśca stanandhayasutāḥ striyaḥ // markp_35.14 // śucinyaśca tathaivāpaḥ strantyo 'gandhabudbudāḥ / bhūmirviśudhyate kālāddāhamārjanagokramaiḥ // markp_35.15 // lepādullekhanāt sekādveśmasaṃmārjanārcanāt / keśakīṭāvapanne ca goghrāte makṣikānvite // markp_35.16 // mṛdambubhasmanā tāta ! prokṣitavyaṃ viśuddhaye / audumbarāṇāmamlena kṣāreṇa trapusīsayoḥ // markp_35.17 // bhasmāmbubhiśca kāṃsyānāṃ śuddhiḥ plāvād dravasya ca / amedhyāktasya mṛttoyairgandhāpaharaṇena ca // markp_35.18 // anyeṣāñcaiva taddravyairvarṇagandhāpahārataḥ / śuci gotṛptikṛttoyaṃ prakṛtisthaṃ mahīgatam // markp_35.19 // tathā māṃsañca caṇḍālakrāvyādādinipātitam / rathyāgatañca celādi tāta ! vātāt śuci smṛtam // markp_35.20 // rajo 'gniraśvo gauśchāyā raśmayaḥ pavano mahī / vipruṣo makṣikādyāśca duṣṭasaṅgādadoṣiṇaḥ // markp_35.21 // ajāśvau mukhato medhyau na gorvatsasya cānanam / mātuḥ prastravaṇaṃ medhyaṃ śakuniḥ phalapātane // markp_35.22 // āsanaṃ śayanaṃ yānaṃ nāvaḥ pathi tṛṇāni ca / somasūryāṃśupavanaiḥ śudhyante tāni paṇyavat // markp_35.23 // rathyāvasarpaṇa-strāna-kṣutpāna-mlānakarmasu / ācāmeta yathānyāyaṃ vāso viparidhāya ca // markp_35.24 // spṛṣṭānāmapyasaṃsargairvirathyākardamāmbhasām / pakveṣṭaracitānāñca medhyatā vāyusaṅgamāt // markp_35.25 // prabhūtopahatādannādagramuddhṛtya santyajet / śeṣasya prokṣaṇaṃ kuryādācamyādibhastathā mṛdā // markp_35.26 // upavāsastrirātrantu duṣṭabhaktāśino bhavet / ajñāte jñānapūrvantu taddoṣopaśamena tu // markp_35.27 // udakyāśvaśṛgālādīn sūtikāntyāvasāyinaḥ / spṛṣṭvā snāyīta śaucārthaṃ tathaiva mṛtahāriṇaḥ // markp_35.28 // nāraṃ spṛṣṭvāsthi sastrehaṃ strātaḥ śudhyati mānavaḥ / ācamyaiva tu niḥ strehaṃ gāmālabhyārkamīkṣya vā // markp_35.29 // na laṅghayet tathaivāsṛkṣṭhīvanodvartanāni ca / nodyānādau vikāleṣu prājñastiṣṭhet kadācana // markp_35.30 // na cālapejjanadviṣṭāṃ vīrahīnāntathā striyam / gṛhāducchiṣṭaviṇmūtrapādāmbhāṃsi kṣipedvahiḥ // markp_35.31 // pañca piṇḍānanudhṛtya na strāyāt paravāriṇi / strāyīta devakhāteṣu gaṅgā-hradṛsaritsu ca // markp_35.32 // devatā-pitṛ-sacchāstra-yajña-mantrādinindakaiḥ / kṛtvā tu sparśanālāpaṃ śudhyetārkāvalokanāt // markp_35.33 // avalokya tathodakyāmantyajaṃ patitaṃ śavam / vidharmi-sūtikā-ṣaṇḍa-vivastrāntyāvasāyinaḥ // markp_35.34 // sūtaniryātakāṃścaiva paradāraratāśca ye / etadeva hi kartavyaṃ prājñaiḥ śodhanamātmanaḥ // markp_35.35 // abhojyaṃ sūtikā-ṣaṇḍa-mārjārākhuśvakukkuṭān / patitāviddhacaṇḍāla-mṛtahārāṃśca dharmavit // markp_35.36 // saṃspṛśya śudhyate strānādudakyā grāmaśūkarau / tadvacca sūtikāśaucadūṣitau puruṣāvapi // markp_35.37 // yasya cānudinaṃ hānirgṛhe nityasya karmaṇaḥ / yaśca brāhmaṇasantyaktaḥ kilviṣī sa narādhamaḥ // markp_35.38 // nityasya karmaṇo hāniṃ na kurvota kadācana / tasya tvakaraṇe bandhaḥ kevalaṃ mṛtajanmasu // markp_35.39 // daśāhaṃ brāhmaṇastiṣṭheddānahomādivarjitaḥ / kṣatriyo dvādaśāhañca vaiśyo māsārdhameva ca // markp_35.40 // śūdrastu māsamāsīta nijakarmavivarjitaḥ / tataḥ paraṃ nijaṃ karma kuryuḥ sarve yathoditam // markp_35.41 // protāya salilaṃ deyaṃ bahirdagdhvā tu gotrikaiḥ / prathame 'hni caturthe ca saptame navame tathā // markp_35.42 // bhasmāsthicayanaṃ kāryaṃ caturthe gotrikairdine / urdhvaṃ saṃcayanāt teṣāmaṅgasparśo vidhīyate // markp_35.43 // sodakaistu kriyāḥ sarvāḥ kāryāḥ saṃcayanātparam / sparśa eva sapiṇḍānāṃ mṛtāhani tathobhayoḥ // markp_35.44 // anvekamṛkṣamāśastra-toyodbandhana-vahniṣu / viṣaprapātādimṛte prāyonāśakayorapi // markp_35.45 // bāle deśāntarasthe ca tathā pravrajite mṛte / sadyaḥ śaucamathānyaiśca tryahamuktamaśaucakam // markp_35.46 // sapiṇḍānāṃ sapiṇḍastu mṛte 'nyasminmṛto yadi / pūrvāśaucasamākhyātaiḥ kāryāstvatra dinaiḥ kriyāḥ // markp_35.47 // eṣa eva vidhirdṛṣṭo janmanyapi hi sūtake / sapiṇḍānāṃ sapiṇḍeṣu yathāvatsodakeṣu ca // markp_35.48 // jāte putre pituḥ strānaṃ sacelantu vidhīyate / tatrāpi yadi cānyasmin jāte jāyeta cāparaḥ // markp_35.49 // tatrāpi śuddhiruddiṣṭā pūrvajanmavato dinaiḥ / daśadvādaśamāsārdha-māsasaṃkhyairdinairgataiḥ // markp_35.50 // svāḥ svāḥ karmakriyāḥ kuryuḥ sarve varṇā yathāvidhi / pretamuddiśya kartavyamekoddiṣṭaṃ tataḥ param // markp_35.51 // dānani caiva deyāni brāhmaṇebhyo manīṣibhiḥ / yadyadiṣṭatamaṃ loke yaccāpi yayitaṃ gṛhe // markp_35.52 // tattad guṇavate deyaṃ tadevākṣayamicchatā / pūrṇaistu divasaiḥ spṛṣṭvā salilaṃ vāhanāyudham // markp_35.53 // pratodadaṇḍau ca tathā samyagvarṇāḥ kṛtakriyāḥ / svavarṇadharmanirdiṣṭamupādānaṃ tathā kriyāḥ // markp_35.54 // kuryuḥ samastāḥ śucinaḥ paratreha ca bhūtidāḥ / adhyetavyā trayī nityaṃ bhavitavyaṃ vipaścitā // markp_35.55 // dharmato dhanamāhāryaṃ yaṣṭavyañcāpi yatnataḥ / yaccāpi kurvato nātmā jugupsāmeti putraka ! // markp_35.56 // tatkartavyamaśaṅkena yanna gopyaṃ mahājane / evamācarato vatsa ! puruṣasya gṛhe sataḥ / dharmārthakāmasaṃprāptyā paratreha ca śobhanam // markp_35.57 // iti śrīmārkaṇḍeyapurāṇe 'larkānuśāsane varjyāvarjyanāmā pañcatriṃśo 'dhyāyaḥ ṣaṭtriṃśo 'dhyāyaḥ jaḍa uvāca sa evamanuśiṣṭaḥ san mātrā saṃprāpya yauvanam / ṛtadhvajasutaścakre samyagdāraparigraham // markp_36.1 // putrāṃścotpādayāmāsa yajñaiścāpyayajadvibhuḥ / pituśca sarvakāleṣu cakārājñānupālanam // markp_36.2 // tataḥ kālena mahatā saṃprāpya caramaṃ vayaḥ / cakre 'bhiṣekaṃ putrasya tasya rajye ṛtadhvajaḥ // markp_36.3 // bhāryayā saha dharmātmā yiyāsustapase vanam / avatīrṇo mahārakṣo mahābhāgo mahīpatiḥ // markp_36.4 // madālasā ca tanayaṃ prāhedaṃ paścimaṃ vaca / kāmopabhogasaṃsargaprahāṇāya sutasya vai // markp_36.5 // madālasovāca yadā duḥ khamasahyaṃ te priyabandhuviyogajam / śatrubādhodbhavaṃ vāpi vittanāśātmasambhavam // markp_36.6 // bhavettat kurvato rājyaṃ gṛhadharmāvalambinaḥ / duḥ khāyatanabhūto hi mamatvālambano gṛhī // markp_36.7 // tadāsmāt putra ! niṣkṛṣya maddattādaṅgulīyakāt / vācyaṃ te śāsanaṃ paṭṭe sūkṣmākṣaraniveśitam // markp_36.8 // jaḍa uvāca ityuktvā pradadau tasmai sauvarṇaṃ sāṅgulīyakam / āśiṣaścāpi yā yogyāḥ paruṣasya gṛhe sataḥ // markp_36.9 // tataḥ kubalayāśvo 'sau sā ca devī madālasā / putrāya dattvā tadrājyaṃ tapase kānanaṃ gatau // markp_36.10 // saptatriṃśo 'dhyāyaḥ jaḍa uvāca so 'pyalarko yathānyāyaṃ putravanmuditāḥ prajāḥ / pālayāmāsa dharmātmā sve sve karmaṇyavasthitāḥ // markp_37.1 // duṣṭaiṣu daṇḍaṃ śiṣṭeṣu samyak ca paripālanam / kurvan parāṃ mudaṃ lebhe iyāja ca mahāmakhaiḥ // markp_37.2 // ajāyanta sutāścāsya mahābalaparākramāḥ / dharmātmāno māhatmāno vimārgaparipanthinaḥ // markp_37.3 // cakāra sor'thaṃ dharmeṇa dharmamarthena vā punaḥ / tayoścaivāvirodhena bubhuje viṣayānapi // markp_37.4 // evaṃ bahūni varṣāṇi tasya pālayato mahīm / dharmārthakāmasaktasya jagmurekamaharyathā // markp_37.5 // vairāgyaṃ nāsya sañjajñe bhuñjato viṣayān priyān / na cāpyalamabhūttasya dharmārthopārjanaṃ prati // markp_37.6 // taṃ tathā bhogasaṃsarga-pramattamajitendriyam / subāhurnāma śuśrāva bhrātā tasya vanecaraḥ // markp_37.7 // taṃ bubodhayiṣuḥ so 'tha ciraṃ dhyātvā mahīpatiḥ / tadvairisaṃśrayaṃ tasya śreyo 'manyata bhūpateḥ // markp_37.8 // tataḥ sa kāśibhūpālamudīrṇabalavāhanam / svarājyaṃ prāptumāgacchad bahuśaḥ śaraṇaṃ kṛtī // markp_37.9 // so 'pi cakre balodyogamalarkaṃ prati pārthivaḥ / dūtañca preṣayāmāsa rājyamasmai pradīyatām // markp_37.10 // so 'pi naicchattadā dātumājñāpūrvaṃ svadharmavit / pratyuvāca ca taṃ dūtamalarkaḥ kāśibhūbhṛtaḥ // markp_37.11 // māmevābhyetya hārdena yācatāṃ rājyamagrajaḥ / nākrāntyā saṃpradāsyāmi bhayenālpāmapi kṣitim // markp_37.12 // subāhurapi no yāñcāṃ cakāra matimāṃstadā / na dharmaḥ kṣatriyasyeti yāñcā vīryadhano hi saḥ // markp_37.13 // tataḥ samastasainyena kāśīśaḥ parivāritaḥ / ākrāntumabhyagādrāṣṭramalarkasya mahīpateḥ // markp_37.14 // anantaraiśca saṃśleṣamabhyetya tadanantaram / teṣāmanyatamairbhṛtyaiḥ samākramyānayadvaśam // markp_37.15 // apīḍayaṃśca sāmāntāṃstasya rāṣṭroparodhanaiḥ / tathā durgānupālāṃśca cakre cāṭavikān vaśe // markp_37.16 // kāṃściccopapradānena kāṃścid bhedena pārthivān / sāmnaivānyān vaśaṃ ninye nibhṛtāstasya ye 'bhavan // markp_37.17 // tataḥ so 'lpabalo rājā paracakrāvapījitaḥ / koṣakṣayamavāpoccaiḥ purañcārudhyatāriṇā // markp_37.18 // itthaṃ sampīḍyamānastu kṣīṇakoṣo dine dine / viṣādamāgātparamaṃ vyākulatvañca cetasaḥ // markp_37.19 // ārti sa paramāṃ prāpya tat sasmārāṅgulīyakam / yaduddiśya purā prāha mātā tasya madālasā // markp_37.20 // tataḥ strātaḥ śucirbhūtvā vācayitvā dvijottamān / niṣkṛṣya śāsanaṃ tasmāddadṛśe prasphuṭākṣaram // markp_37.21 // tatraiva likhitaṃ mātrā vācayāmāsa pārthivaḥ / prakāśapulakāṅgo 'sau praharṣotphullalocanaḥ // markp_37.22 // saṅgaḥ sarvātmanā tyājyaḥ sa cettyaktuṃ na śakyate / sa sadibhaḥ saha kartavyaḥ satāṃ saṅgo hi bheṣajam // markp_37.23 // kāmaḥ sarvātmanā heyo hātuñcecchakyate na saḥ / mumukṣāṃ prati tatkāryaṃ saiva tasyāpi bheṣajam // markp_37.24 // vācayitvā tu bahuśo nṛṇāṃ śreyaḥ kathaṃ tviti / mumukṣayeti niścitya sā ca tatsaṅgato yataḥ // markp_37.25 // tataḥ sa sādhusamparkaṃ cintayan pṛthivīpatiḥ / dattātreyaṃ mahābhāgamagacchat paramārtimān // markp_37.26 // taṃ sametya mahātmānamakalpaṣamasaṅginam / praṇipatyābhisampūjya yathānyāyamabhāṣata // markp_37.27 // brahman ! kuru prasādaṃ me śaraṇaṃ śaraṇārthinām / duḥ khāpahāraṃ kuru me duḥ khārtasyātikāminaḥ // markp_37.28 // duḥ khāpahāramadyaiva karomi tava pārthiva ! / satyaṃ brūhi kimarthaṃ te duḥ khaṃ tat pṛthivīpate // markp_37.29 // jaḍa uvāca ityuktaścintayāmāsa sa rājā tena dhīmatā / trividhasyāpi duḥ khasya sthānamātmānameva ca // markp_37.30 // sa vimṛṣya ciraṃ rājā punaḥ punarudāradhīḥ / ātmānamātmanā dhīraḥ prahasyedamathābrāvīt // markp_37.31 // nāhamurvo na salilaṃ na jyotiranilo na ca / nākāśaṃ kintu śārīraṃ sametya sukhamiṣyate // markp_37.32 // nyūnātiriktatāṃ yāti pañcake 'smin sukhāsukham / yadi syānma kinna syādanyasthe 'pi hi tanmayi // markp_37.33 // nityaprabhūtasadbhāve nyūnādhikyānnatonnate / tathā ca mamatātyakte viśeṣo nopalabhyate // markp_37.34 // tanmātrāvasthite sūkṣme tṛtīyāṃśe ca paśyataḥ / tathaiva bhūtasadbhāvaṃ śarīraṃ kiṃ sukhāsukham // markp_37.35 // manasyavasthitaṃ duḥkhaṃ sukhaṃ vā mānasañca yat / yatastato na me duḥ khaṃ sukhaṃ vā nahyahaṃ manaḥ // markp_37.36 // nāhaṅkāro na ca mano buddhirnāhaṃ yatastataḥ / antaḥ karaṇajaṃ duḥ khaṃ pārakhyaṃ mama tatkatham // markp_37.37 // nāhaṃ śarīraṃ na mano yato 'haṃ pṛthak śarīrānmanasastathāham / tat santu cetasyathavāpi dehe sukhāni duḥ khāni ca kiṃ mamātra // markp_37.38 // rājyasya vāñchāṃ surute 'grajo 'sya dehasya cet pañcamayaḥ sa rāśiḥ / guṇapravṛttyā mama kinnu tatra tatsthaḥ sa cāhañca śarīrato 'nyaḥ // markp_37.39 // na yasya hastādikamapyaśeṣaṃ māṃsaṃ na cāsthīni khirāvibhāgaḥ / kastasya nāgāśvarathādikoṣaiḥ svalpo 'pi sambandha ihāsti puṃsaḥ // markp_37.40 // tasmānna me 'rirna ca me 'sti duḥ khaṃ na me sukhaṃ nāpi puraṃ na koṣam / na cāśvanāgādi balaṃ na tasya nānyasya vā kasyacidvā mamāsti // markp_37.41 // yathā ghaṭīkumbhakamaṇḍalustham ākāśamekaṃ bahudhā hi dṛṣṭam / tathā subāhuḥ sa ca kāśipo 'haṃ malye ca deheṣu śarīrabhedaiḥ // markp_37.42 // iti śrīmārkaṇḍeyapurāṇe pitāputrasaṃvāde ātmaviveko nāma saptatriṃśo 'dhyāyaḥ aṣṭatriṃśo 'dhyāyaḥ jaḍa uvāca dattātreyaṃ tato vipraṃ praṇipatya sa pārthivaḥ / pratyuvāca mahātmānaṃ praśrayāvanato vacaḥ // markp_38.1 // samyak prapaśyato brahman ! mama duḥ khaṃ na kiñcana / asamyagdarśinā magnāḥ sarvadaivāsukhārṇave // markp_38.2 // yasmin yasminmamāsaktā buddhiḥ puṃsaḥ prajāyate / tatastataḥ samādāya duḥ khānyeva prayacchati // markp_38.3 // mārjārabhakṣite duḥ khaṃ yādṛśaṃ gṛhakukkuṭe / na tādṛṅmamatāśūnye kalaviṅke 'tha mūṣike // markp_38.4 // so 'haṃ na duḥ khī na sukhī yato 'haṃ prakṛteḥ paraḥ / yo bhūtābhibhavo bhūtaiḥ sukhaduḥ khātmako hi saḥ // markp_38.5 // dattātreya uvāca evametannaravyāghra ! yathaitadvyāhṛtaṃ tvayā / mameti mūlaṃ duḥ kasya na mameti ca nirvṛteḥ // markp_38.6 // matpraśnādeva te jñānamutpannamidamuttamam / mameti pratyayo yena kṣiptaḥ śālmalitūlavat // markp_38.7 // ahamityaṅkurotpanno mameti skandhavān mahān / gṛhakṣetroccaśākhaśca putradārādipallavaḥ // markp_38.8 // dhanadhānyamahāpatro naikakālapravardhitaḥ / puṇyāpuṇyāgrapuṣpaśca sukhaduḥ khamahāphalaḥ // markp_38.9 // tatra muktipathavyāpi mūḍhasamparkasecanaḥ / vidhitsābhṛṅgamālāḍhyo kṛtyajñānamahātaruḥ // markp_38.10 // saṃsārādhvapariśrāntā ye tacchāyāṃ samāśritāḥ / bhrāntijñānasukhādhīnāsteṣāmātyantikaṃ kutaḥ // markp_38.11 // yaistu satsaṅgapāṣāṇaśitena mamatātaruḥ / chinno vidyākuṭhāreṇa te gatāstena vartmanā // markp_38.12 // prāpya brahmavanaṃ śītaṃ nīrajaskamakaṇṭakam / prāpnuvanti parāṃ prājñā nirvṛtiṃ vṛttivarjitāḥ // markp_38.13 // bhūtendriyamayaṃ sthūlaṃ na tvaṃ rājanna cāpyaham / na tanmātramayāvāvāṃ naivāntaḥ karaṇātmakau // markp_38.14 // kaṃ vā paśyāmi rājendra ! pradhānamidamāvayoḥ / yataḥ paro hi kṣetrajñaḥ saṅghāto hi guṇātmakaḥ // markp_38.15 // maśakoḍumbareṣīkāmuñjamatsyāmbhasāṃ yathā / ekatve 'pi pṛthagbhāvastathā kṣetrātmanornṛpa ! // markp_38.16 // alarka uvāca bhagavaṃstvatprasādena mamāvirbhūtamuttamam / jñānaṃ pradhānacicchakti-vivekakaramīdṛśam // markp_38.17 // kintvatra viṣayākrānte sthairyavattvaṃ na cetasi / na cāpi vedmi mucyeyaṃ kathaṃ prakṛtibandhanāt // markp_38.18 // kathaṃ na bhūyāṃ bhūyaśca kathaṃ nirguṇatāmiyām / kathañca brahmaṇaikatvaṃ vrajeyaṃ śāśvatena vai // markp_38.19 // tanme yogantathā brahman ! praṇatāyābhiyācate / samyag brūhi mahāprājña ! satsaṅgo hyupakṛnnṛṇām // markp_38.20 // iti śrīmārkaṇḍeyapurāṇe pitāputrasaṃvāde praśnādhyāyo nāmāṣṭatriṃśo 'dhyāyaḥ éééåßñ/ yuñjataśca sadā yogaṃ yādṛgvihitamāsanam // markp_39.27 // padmamardhāsanañcāpi tathā svastikamāsanam / āsthāya yogaṃ yuñjīta kṛtvā ca praṇavaṃ hṛdi // markp_39.28 // samaḥ samāsano bhūtvā saṃhṛtya caraṇāvubhau / saṃvṛtāsyastathaivorū samyagviṣṭabhya cāgrataḥ // markp_39.29 // pārṣṇibhyāṃ liṅgavṛṣaṇāvaspṛśan prayataḥ sthitaḥ / kiñcidunnāmitaśirā dantairdantānna saṃspṛśet // markp_39.30 // sampaśyan nāsikāgraṃ svaṃ diśaścānavalokayan / rajasā tamaso vṛttiṃ sattvena rajasastathā // markp_39.31 // sañchādya nirmale sattve sthito yuñjīta yogavit / indriyāṇīndriyārthebhyaḥ prāṇādīnmana eva ca // markp_39.32 // nigṛhya samavāyena pratyāhāramupakramet / yastu pratyāharetkāmāna sarvāṅgānīva kacchapaḥ // markp_39.33 // sadātmaratirekasthaḥ vaśyatyātmānamātmani / sa bāhyābhyantaraṃ śaucaṃ niṣpādyākaṇṭhanābhitaḥ // markp_39.34 // pūrayitvā budho dehaṃ pratyāhāramupakramet / prāṇāyāmā daśa dvau ca dhāraṇā sābhidhīyate // markp_39.35 // dve dhāraṇe smṛte yoge yogibhistattvadṛṣṭibhiḥ / tathā vai yogayuktasya yogino niyatātmanaḥ // markp_39.36 // sarve doṣāḥ praṇaśyanti svasthaścaivopajāyate / vīkṣate ca paraṃ brahma prākṛtāṃśca guṇān pṛthak // markp_39.37 // vyomādiparamāṇūṃśca tathātmānamakalmaṣam / itthaṃ yogī yatāhāraḥ prāṇāyāmaparāyaṇaḥ // markp_39.38 // jitāṃ jitāṃ śanairbhūmimāroheta yathā gṛham / doṣān vyādhīṃstathā mohamākrāntā bhūranirjitā // markp_39.39 // vivardhayati nārohettasmād bhūmimanirjitām / prāṇānāmupasaṃrodhāt prāṇāyāma iti smṛtaḥ // markp_39.40 // dhāraṇetyucyate ceyaṃ dhāryate yanmano yathā / śabdādibhyaḥ pravṛttāni yadakṣāṇi yatātmabhiḥ // markp_39.41 // pratyāhriyante yogena pratyāhārastataḥ smṛtaḥ / upāyaścātra kathito yogibhiḥ paramarṣibhiḥ // markp_39.42 // yena vyādhyādayo doṣā na jāyante hi yoginaḥ / yathā toyārthinastoyaṃ yantranālādibhiḥ śanaiḥ // markp_39.43 // āpibeyustathā vāyuṃ pibedyogī jitaśramaḥ / prāṅnābhyāṃ hṛdaye cātra tṛtīye ca tathorasi // markp_39.44 // kaṇṭhe mukhe nāsikāgre netrabhrūmadhyamūrdhasu / kiñca tasmātparasmiṃśca dhāraṇā paramā smṛtā // markp_39.45 // daśaitā dhāraṇā prāpya prāprotyakṣarasāmyatām / nādhmātaḥ kṣudhitaḥ śrānto na ca vyākulacetanaḥ // markp_39.46 // yuñjīta yogaṃ rājendra ! yogī siddhyarthamādṛtaḥ / nātiśīte na coṣṇe vai na dvandve nānilātmake // markp_39.47 // kāleṣveteṣu yuñjīta na yogaṃ dhyānatatparaḥ / saśabdāgnijālabhyāse jīrṇagoṣṭhe catuṣpathe // markp_39.48 // śuṣkaparṇacaye nadyāṃ śmaśāne sasarīsṛpe / sabhaye kūpatīre vā caityavalmīkasañcaye // markp_39.49 // deśeṣveteṣu tattvajño yogābhyāsaṃ vivarjayet / sattvasyānupapattau ca deśakālaṃ vivarjayet // markp_39.50 // nāsato darśanaṃ yoge tasmāttatparivarjayet / deśānetānanādṛtya mūḍhatvādyo yunakti vai // markp_39.51 // vighrāya tasya vai doṣā jāyante tannibodha me / bādhiryaṃ jaḍatā lopaḥ smṛtermūkatvamandhatā // markp_39.52 // jvaraśca jāyate sadyastattadajñānayoginaḥ / pramādādyogino doṣā yadyete syuścikitsitam // markp_39.53 // teṣāṃ nāśāya kartavyaṃ yogināṃ tannibodha me / strigdhāṃ yavāgūmatyuṣṇāṃ bhuktvā tatraiva dhārayet // markp_39.54 // vāta-gulmapraśāntyarthamudāvarte tathodare / yavāgūṃ vāpi pavanaṃ vāyugranthiṃ pratikṣipet // markp_39.55 // tadvatkampe mahāśailaṃ sthiraṃ manasi dhārayet / vighāte vacaso vācaṃ bādhirye śravaṇendriyam // markp_39.56 // yathaivāmraphalaṃ dhyāyet tṛṣṇārto rasanendriye / yasmin yasmin rujā dehe tasmiṃstadupakāriṇīm // markp_39.57 // dhārayeddhāraṇāmuṣṇe śītāṃ śīte ca dāhinīm / kīlaṃ śirasi saṃsthāpya kāṣṭhaṃ kāṣṭhena tāḍayet // markp_39.58 // luptasmṛteḥ smṛtiḥ sadyo yoginastena jāyate / dyāvāpṛthivyau vāyvagrī vyāpināvapi dhārayet // markp_39.59 // amānuṣāt sattvajādvā bādhāstvetāścikitsitāḥ / amānuṣaṃ sattvamantaryoginaṃ praviśedyadi // markp_39.60 // vāyvagrīdhāraṇenainaṃ dehasaṃsthaṃ vinirdahet / evaṃ sarvātmanā rakṣā kāryā yogavidā nṛpa ! // markp_39.61 // dharmārthakāmamokṣāṇāṃ śarīraṃ sādhanaṃ yataḥ / pravṛttilakṣaṇākhyānādyogino vismayāttathā / vijñānaṃ vilayaṃ yāti tasmād gopyāḥ pravṛttayaḥ // markp_39.62 // ālolyamārogyamaniṣṭhuratvaṃ gandhaḥ śubho mūtrapurīṣamalpam / kāntiḥ prasādaḥ svarasaumyatā ca yogapravṛtteḥ prathamaṃ hi cihnam // markp_39.63 // anurāgī jano yāti parokṣe guṇakīrtanam / na babhyati ca sattvāni siddherlakṣaṇamuttamam // markp_39.64 // śītoṣṇādibhiratyugrairyasya bādhā na vidyate / na bhītimeti cānyebhyastasya siddhirupasthitā // markp_39.65 // iti śrīmārkaṇḍeyapurāṇe jaḍopākhyāne yogādhyāyo nāmaikonacatvāriṃśo 'dhyāyaḥ catvāriṃśo 'dhyāyaḥ dattātreya uvāca upasargāḥ pravartante dṛṣṭe hyātmani yoginaḥ / ye tāṃste saṃpravakṣyāmi samāsena nibodha me // markp_40.1 // kāmyāḥ kriyāstathā kāmān mānuṣānabhivāñchati / striyo dānaphalaṃ vidyāṃ māyāṃ kupyaṃ dhanaṃ divam // markp_40.2 // devatvamamareśatvaṃ rasāyanacayāḥ kriyāḥ / marutprapatanaṃ yajñaṃ jalagnyāveśanantathā // markp_40.3 // śrāddhānāṃ sarvadānānāṃ phalāni niyamāṃstathā / tathopavāsāt pūrtācca devatābhyarccanādapi // markp_40.4 // tebhyastebhyaśca karmabhya upasṛṣṭo 'bhivāñchati / cittamitthaṃ vartamānaṃ yatnādyogī nivartayet // markp_40.5 // brahmasaṅgimanaḥ kurvannupasargāt pramucyate / upasargairjitairebhirupasargāstataḥ punaḥ // markp_40.6 // yoginaḥ saṃpravartante sāttvarājasatāmasāḥ / prātibhiḥ śrāvaṇo daivo bhramāvattau tathāparau // markp_40.7 // pañcaite yogināṃ yogavighrāya kaṭukodayāḥ / vedārthāḥ kāvyaśāstrārthā vidyāśilpānyaśeṣataḥ // markp_40.8 // pratibhānti yadasyeti prātibhaḥ sa tu yoginaḥ / śabdārthānākhilān vetti śabdaṃ gṛhṇāti caiva yat // markp_40.9 // yojanānāṃ sahasrebhyaḥ śrāvaṇaḥ so 'bhidhīyate / mamantādvīkṣate cāṣṭau sa yadā devatopamaḥ // markp_40.10 // upasargantamapyāhurdaivamunmattavad budhāḥ / bhrāmyate yannirālambaṃ mano doṣeṇa yoginaḥ // markp_40.11 // samastācāravibhrāṃśād bhramaḥ sa parikīrtitaḥ / āvarta iva toyasya jñānāvarto yadākulaḥ // markp_40.12 // nāśayeccittamāvarta upasargaḥ sa ucyate / etairnāśitayogāstu sakalā devayonayaḥ // markp_40.13 // upasargairmahāghorairāvartante punaḥ punaḥ / prāvṛtya kambalaṃ śuklaṃ yogī tasmānmanomayam // markp_40.14 // cintayet paramaṃ brahma kṛtvā tatpravaṇaṃ manaḥ / yogayuktaḥ sadā yogī laghvāhāro jitendriyaḥ // markp_40.15 // sūkṣmāstu dhāraṇāḥ sapta bhūrādyā mūrghni dhārayet / dharitrīṃ dhārayedyogī tat saukṣmyaṃ pratipadyate // markp_40.16 // ātmānaṃ manyate corvoṃ tadgandhañca jahāti saḥ / yathaivāpsu rasaṃ sūkṣmaṃ tadvadrūpañca tejasi // markp_40.17 // sparśaṃ vāyo tathā tadvadvibhratastasya dhāraṇām / vyomraḥ sūkṣmāṃ pravṛttiñca śabdaṃ tadvajjahāti saḥ // markp_40.18 // manasā sarvabhūtānāṃ manasyāviśate yadā / mānasīṃ dhāraṇāṃ bibhranmanaḥ sūkṣmañca jāyate // markp_40.19 // tadvad buddhimaśeṣāṇāṃ sattvānāmetya yogavit / parityajati samprāpya buddhisaukṣmyamanuttamam // markp_40.20 // parityajati sūkṣmāṇi sapta tvetāni yogavit / samyagvijñāya yo 'larka ! tasyāvṛttirna vidyate // markp_40.21 // etāsāṃ dhāraṇānāntu saptānāṃ saukṣmyamātmavān / dṛṣṭvā dṛṣṭvā tataḥ siddhiṃ tyaktvā tyaktvā parāṃ vrajet // markp_40.22 // yasmin yasmiṃśca kurute bhūte rāgaṃ mahīpate / tasmiṃstasmin samāsaktiṃ saṃprāpya sa vinaśyati // markp_40.23 // tasmādviditvā sūkṣmāṇi saṃsaktāni parasparam / parityajati yo dehī sa paraṃ prāpnuyāt padam // markp_40.24 // etānyeva tu sandhāya sapta sūkṣmāṇi pārthiva ! / bhūtādīnāṃ virāgo 'tra sadbhāvajñasya muktaye // markp_40.25 // gandhādiṣu samāsaktiṃ samprāpya sa vinaśyati / punarāvartate bhūpa ! sa brahmāparamānuṣam // markp_40.26 // saptaitā dhāraṇā yogī samatītya yadicchati / tasmiṃstasmiṃllayaṃ sūkṣme bhūte yāti nareśvara ! // markp_40.27 // devānāmasurāṇāṃ vā gandharvoragarakṣasām / deheṣu layamāyāti saṅgaṃ nāproti ca kvacit // markp_40.28 // aṇimā laghimā caiva mahimā prāptireva ca / prākāmyaṃ ca tatheśitvaṃ vaśitvañca tathāparam // markp_40.29 // yatrakāmāvasāyitvaṃ guṇānetāṃstathaiśvarān / prāpnotyaṣṭau naravyāghra ! paraṃ nirvāṇasūcakān // markp_40.30 // sūkṣmāt sūkṣmatamo 'ṇīyān śīghratvaṃ laghimā guṇaḥ / mahimāśeṣapūjyatvāt prāptirnāprāpyamasya yat // markp_40.31 // prākāmyamasya vyāpitvādīśitvañceśvaro yataḥ / vakhitvādvaśimā nāma yoginaḥ saptamo guṇaḥ // markp_40.32 // yatrecchāsthānamapyuktaṃ yatrakāmāvasāyitā / aiśvaryakāraṇairebhiryoginaḥ proktamaṣṭadhā // markp_40.33 // muktisaṃsūcakaṃ bhūpa ! paraṃ nirvāṇamātmanaḥ / tato na jāyate naiva vardhate na vinaśyati // markp_40.34 // nāpi kṣayamavāproti pariṇāmaṃ na gacchati / chedaṃ kledaṃ tathā dāhaṃ śoṣaṃ bhūrādito na ca // markp_40.35 // bhūtavargādavāpnoti śabdādyaiḥ hriyate na ca / na cāsya santi śabdādyāstadbhoktā tairna yujyate // markp_40.36 // yathāhi kanakaṃ khaṇḍamapadravyavadagninā / dagdhadoṣaṃ dvitīyena khaṇḍenaikyaṃ vrajennṛpa // markp_40.37 // na viśeṣamavāproti tadvadyogāgninā yatiḥ / nirdagdhadoṣastenaikyaṃ prayāti brahmaṇā saha // markp_40.38 // yathāgniragnau saṃkṣiptaḥ samānatvamanuvrajet / tadākhyastanmayo bhūto na gṛhyeta viśeṣataḥ // markp_40.39 // pareṇa brahmaṇā tadvat prāpyaikyaṃ dagdhakilviṣaḥ / yogī yāti pṛthagbhāvaṃ na kadācinmahīpate ! // markp_40.40 // yathā jalaṃ jalenaikyaṃ nikṣiptamupagacchati / tathātmā sāmyamabhyeti yoginaḥ paramātmani // markp_40.41 // iti śrīmārkaṇḍeyapurāṇe yogasiddhirnāma catvāriṃśo 'dhyāyaḥ ekacatvāriśo 'dhyāyaḥ alarka uvāca bhagavan ! yoginaścaryāṃ śrotumicchāmi tattvataḥ / brahmavartmanyanusaran yathā yogī na sīdati // markp_41.1 // dattātreya uvāca mānāpamānau yāvetau pratyudvegakarau nṛṇām / tāveva viparītārthau yoginaḥ siddhikārakau // markp_41.2 // mānāpamānau yāvetau tāvevāhurviṣāmṛte / apamāno 'mṛtaṃ tatra mānastu viṣamaṃ viṣam // markp_41.3 // cakṣuḥ pūtaṃ nyasetpādaṃ vastrapūtaṃ jalaṃ pibet / satyapūtāṃ vadedvāṇīṃ buddhipūtañca cintayet // markp_41.4 // ātithyaśrāddhayajñeṣu devayātrotsaveṣu ca / mahājanañca siddhyarthaṃ na gacchedyogavit kvacit // markp_41.5 // vyaste vidhūme vyaṅgāre sarvasmin bhuktavajjane / aṭeta yogavid bhaikṣyaṃ na tu triṣveva nityaśaḥ // markp_41.6 // yathaivamavamanyante janāḥ paribhavanti ca / tathā yuktaścaredyogī satāṃ vartma na dūṣayan // markp_41.7 // bhaikṣyañcared gṛhastheṣu yāyāvaragṛheṣu ca / śreṣṭhā tu prathamā ceti vṛttirasyopadiśyate // markp_41.8 // atha nityaṃ gṛhastheṣu śālīneṣu caredyatiḥ / śraddadhāneṣu dānteṣu śrotriyeṣu mahātmasu // markp_41.9 // ata ūrdhvaṃ puścāpi aduṣṭāpatiteṣu ca / bhaikṣyacaryā vivarṇeṣu jaghanyā vṛttiriṣyate // markp_41.10 // bhaikṣyaṃ yavāgūṃ takraṃ vā payo yāvakameva vā / phalaṃ mūlaṃ priyaṅguṃ vā kaṇapiṇyākasaktavaḥ // markp_41.11 // ityete ca śubhāhārā yoginaḥ siddhikārakāḥ / tat prayuñjyānmunirbhaktyā parameṇa samādhinā // markp_41.12 // apaḥ pūrvaṃ sakṛt prāśya tūṣṇīṃ bhūtvā samāhitaḥ / prāṇāyeti tatastasya prathamā hyāhutiḥ smṛtā // markp_41.13 // apānāya dvitīyā tu samānāyate cāparā / udānāya caturtho syādvyānāyeti ca pañcamī // markp_41.14 // prāṇāyāmaiḥ pṛthak kṛtvā śeṣaṃ bhuñjīta kāmataḥ / apaḥ punaḥ sakṛt praśya ācamya hṛdayaṃ spṛśet // markp_41.15 // asteyaṃ brahmacaryañca tyāgo 'lobhastathaiva ca / vratāni pañca bhikṣūṇāmahiṃsāparamāṇi vai // markp_41.16 // akrodho guruśuśrūṣā śaucamāhāralāghavam / nityasvādhyāya ityete niyamāḥ pañca kīrtitāḥ // markp_41.17 // sārabhūtamupāsīta jñānaṃ yatkāryasādhakam / jñānānāṃ bahutā yeyaṃ yogavighrakarā hi sā // markp_41.18 // idaṃ jñeyamidaṃ jñeyamiti yastṛṣitaścaret / api kalpasahasreṣu naiva jñeyamavāpnuyāt // markp_41.19 // tyaktasaṅgo jitakrodho laghvāhāro jitendriyaḥ / pidhāya buddhyā dvārāṇi mano dhyāne niveśayet // markp_41.20 // śūnyeṣvevāvakāśeṣu guhāsu ca vaneṣu ca / nityayuktaḥ sadā yogī dhyānaṃ samyagupakramet // markp_41.21 // vāgdaṇḍaḥ karmadaṇḍaśca manodaṇḍaśca te trayaḥ / yasyaite niyatā daṇḍāḥ sa tridaṇḍī mahāyatiḥ // markp_41.22 // sarvamātmamayaṃ yasya sadasajjagadīdṛśam / guṇāguṇamayantasya kaḥ priyaḥ ko nṛpāpriyaḥ // markp_41.23 // visuddhabuddhiḥ samaloṣṭakāñcanaḥ samastabhūteṣu ca tatsamāhitaḥ / sthānaṃ paraṃ śāśvatamavyayañca paraṃ hi matvā na punaḥ prajāyate // markp_41.24 // vedācchreṣṭhāḥ sarvayajñakriyāśca yajñājjapyaṃ jñānamārgaśca japyāt / jñānāddhyānaṃ saṅgarāgavyapetaṃ tasmin prāpte śāśvatasyopalabdhiḥ // markp_41.25 // samāhito brahmaparo 'pramādī sucistathaikāntaratiryatendriyaḥ / samāpnuyādyogamimaṃ mahātmā vimuktimāproti tataḥ svayogataḥ // markp_41.26 // iti śrīmārkaṇḍeyapurāṇe yogicaryānāmaikacatvāriṃśo 'dhyāyaḥ dvicatvāriṃśo 'dhyāyaḥ dattātreya uvāca evaṃ yo vartate yogī samyagyogavyavasthitaḥ / na sa vyāvartituṃ śakyo janmāntaraśatairapi // markp_42.1 // dṛṣṭvā ca paramātmānaṃ pratyakṣaṃ viśvarūpiṇam / viśvapādaśirogrīvaṃ viśveśaṃ viśvabhāvanam // markp_42.2 // tatprāptaye mahatpuṇyamomityekākṣaraṃ japet / tadevādhyayanaṃ tasya svarūpaṃ śṛṇvataḥ param // markp_42.3 // akāraśca tathokāro makāraścākṣaratrayam / etā eva trayo mātrāḥ sāttvarājasatāmasāḥ // markp_42.4 // nirguṇā yogigamyānyā cārdhamātrordhvasaṃsthitā / gāndhārīti ca vijñeyā gāndhārasvarasaṃśrayā // markp_42.5 // pipīlikāgatisparśā prayuktā mūrdhni lakṣyate / yathā prayukta oṅgāraḥ pratiniryāti mūrdhani // markp_42.6 // tathoṅkāramayo yogī tvakṣare tvakṣaro bhavet / prāṇo dhanuḥ śaro hyātmā brahma vedhyamanuttamam // markp_42.7 // apramattena veddhavyaṃ śaravattanmayo bhavet / omityetat trayo vedāstrayo lokāstrayo 'gnayaḥ // markp_42.8 // viṣṇur-brahmā-haraścaiva ṛksāmāni yajūṃṣi ca / mātrāḥ sārdhāśca tistraśca vijñeyāḥ paramārthataḥ // markp_42.9 // tatra yuktastu yo yogī sa tallayamavāpnuyāt / akārastvatha bhūrloka ukāraścocyate bhuvaḥ // markp_42.10 // savyañjano makāraśca svarlokaḥ parikalpyate / vyaktā tu prathamā mātrā dvitīyāvyaktasaṃjñitā // markp_42.11 // mātrā tṛtīyā cicchaktirardhamātrā paraṃ padam / anenaiva krameṇaitā vijñeyā yogabhūmayaḥ // markp_42.12 // omityuccāraṇāt sarvaṃ gṛhītaṃ sadasad bhavet / hrasvā tu prathamā mātrā dvitīyā dairghyasaṃyutā // markp_42.13 // tṛtīyā ca plutārdhākhyā vacasaḥ sā na gocarā / ityetadakṣaraṃ brahma paramoṅkārasaṃjñitam // markp_42.14 // yastu veda naraḥ samyak tathā dhyāyati vā punaḥ / saṃsāracakramutsṛjya tyaktatrividhabandhanaḥ // markp_42.15 // prāproti brahmaṇi layaṃ parame paramātmani / akṣīṇakarmabandhaśca jñātvā mṛtyumariṣṭataḥ // markp_42.16 // utkrāntikāle saṃsmṛtya punaryogitvamṛcchati / tasmādasiddhayogena siddhayogena vā punaḥ / jñeyanyariṣṭāni sadā yenotkrāntau na sīdati // markp_42.17 // iti śrīmārkaṇāḍeyapurāṇe yogadharme oṅkāradhyāyo nāma dvicatvāriṃśo 'dhyāyaḥ tricatvāriṃśo 'dhyāyaḥ dattātreya uvāca ariṣṭāni mahārāja ! śṛṇu vakṣyāmi tāni te / yeṣāmālokanānmṛtyuṃ nijaṃ jānāti yogavit // markp_43.1 // devamārgaṃ dhruvaṃ śukraṃ somacchāyāmarundhatīm / yo na paśyenna jīvet sa naraḥ saṃvatsarāt param // markp_43.2 // araśmibimbaṃ sūryasya vahniṃ caivāṃśumālinam / dṛṣṭvai kādaśamāsāt tu naro nordhantu jīvati // markp_43.3 // vānte mūtrapūrīṣe ca yaḥ svarṇaṃ rajataṃ tathā / pratyakṣaṃ kurute svapne jīvet sa daśamāsikam // markp_43.4 // dṛṣṭvā pretapiśācādīn gandharvanagarāṇi ca / suvarṇavarṇān vṛkṣāṃśca nava māsān sa jīvati // markp_43.5 // sthūlaḥ kṛśaḥ kṛśaḥ sthūlo yo 'kasmādeva jāyate / prakṛteśca nivarteta tasyāyuścāṣṭamāsikam // markp_43.6 // khaṇḍaṃ yasya padaṃ pārṣṇayāṃ pādasyāgre ca vā bhavet / pāṃśukardamayormadhye sapta māsān sa jīvati // markp_43.7 // gṛdhraḥ kapotaḥ kākālo vāyaso vāpi mūrdhani / kravyādo vā khago nīlaḥ ṣaṇmāsāyuḥ pradarśakaḥ // markp_43.8 // hanyate kākapaṅktībhiḥ pāṃśuvarṣeṇa vā naraḥ / svāṃ cchāyāmanyathā dṛṣṭvā catuḥ pañca sa jīvati // markp_43.9 // anabhre vidyutaṃ dṛṣṭvā dakṣiṇāṃ diśamāśritām / rātrāvindradhanuścāpi jīvitaṃ dvitrimāsikam // markp_43.10 // ghṛte taile tathādarśe toye vā nātmanastanum / yaḥ paśyedaśiraskāṃ vā māsādūrdhvaṃ na jīvati // markp_43.11 // yasya vastasamo gandho gātre śavasamo 'pi vā / tasyārdhamāsikaṃ jñeyaṃ yogino nṛpa ! jīvitam // markp_43.12 // yasya vai stramātrasya hṛtpādamavaśuṣyate / pibataśca jalaṃ śoṣo daśāhaṃ so 'pi jīvati // markp_43.13 // sambhinno māruto yasya marmasthānāni kṛntati / hṛṣyate nāmbusaṃsparśāt tasya mṛtyurupasthitaḥ // markp_43.14 // ṛkṣavānarayānastho gāyan yo dakṣiṇāṃ diśam / svapne prayāti tasyāpi na mṛtyuḥ kālamicchati // markp_43.15 // raktakṛṣṇāmbaradharā gāyantī hasatī ca yam / dakṣiṇāśānnayennārī svapne so 'pi na jīvati // markp_43.16 // nagnaṃ kṣapaṇakaṃ svapne hasamānaṃ mahābalam / ekaṃ saṃvīkṣya valgantaṃ vidyānmṛtyumupasthitam // markp_43.17 // āmastakatalādyastu nimagnaṃ paṅkasāgare / svapne paśyatyathātmānaṃ sa sadyo mriyate naraḥ // markp_43.18 // keśāṅgārāṃstathā bhasma bhujaṅgānnirjalāṃ nadīm / dṛṣṭvā svapne daśāhāttu mṛtyurekādaśe dine // markp_43.19 // karālairvikaṭaiḥ kṛṣṇaiḥ puruṣairudyatāyudhaiḥ / pāṣāṇaistāḍitaḥ svapne sadyo mṛtyuṃ labhennaraḥ // markp_43.20 // sūryodaye yasya śivā krośantī yāti saṃmukham / viparītaṃ parītaṃ vā sa sadyo mṛtyumṛcchati // markp_43.21 // yasya vai bhuktamātrasya hṛdayaṃ bādhate kṣudhā / jāyate dantagharṣaśca sa gatāyurna saṃśayam // markp_43.22 // dīpagandhaṃ na yo vetti trasyatyahni tathā niśi / nātmānaṃ paranetrasthaṃ vīkṣate na sa jīvati // markp_43.23 // śakrāyudhaṃ cārdharātre divā grahagaṇantathā / dṛṣṭvā manyeta saṃkṣīṇamātmajīvitamātmavit // markp_43.24 // nāsikā vakratāmeti karṇayornamanonnatī / netrañca vāmaṃ stravati yasya tasyāyurudgatam // markp_43.25 // āraktatāmeti mukhaṃ jihvā vā śyāmatāṃ yadā / tadā prājño vijānīyānmṛtyumāsannamātmanaḥ // markp_43.26 // uṣṭra-rāsabhayānena yaḥ svapne dakṣiṇāṃ diśam / prayāti tañca jānīyāt sadyomṛtyuṃ na saṃśayaḥ // markp_43.27 // pidhāya karṇau nirghoṣaṃ na śṛṇotyātmasambhavam / naśyate cakṣuṣorjyotiryasya so 'pi na jīvati // markp_43.28 // patato yasya vai garte svapne dvāraṃ pidhīyate / na cottiṣṭhati yaḥ śvabhrāttadantaṃ tasya jīvitam // markp_43.29 // ūrdhvā ca dṛṣṭirna ca saṃpratiṣṭhā raktā punaḥ saṃparivartamānā / mukhasya coṣmā śuṣirañca nābheḥ śaṃsanti puṃsāmaparaṃ śarīram // markp_43.30 // svapne 'gniṃ praviśedyastu na ca niṣkramate punaḥ / jalapraveśādapi vā tadantaṃ tasya jīvitam // markp_43.31 // yaścābhihanyate duṣṭairbhūtai rātrāvatho divā / sa mṛtyuṃ saptarātryante naraḥ prāprotyasaṃśayam // markp_43.32 // svavastramamalaṃ śuklaṃ raktaṃ paśyatyathāsitam / yaḥ pumān mṛtyumāsannaṃ tasyāpi hi vinirdiśet // markp_43.33 // svabhāvavaiparītyantu prakṛteśca viparyayaḥ / kathayanti manuṣyāṇāṃ sadāsannau yamāntakau // markp_43.34 // yeṣāṃ vinītaḥ satataṃ ye 'sya pūjyatamā matāḥ / tāneva cāvajānāti tāneva ca vinindati // markp_43.35 // devānnārcayate vṛddhān gurūn viprāṃśca nindati / mātāpitrorna satkāraṃ jāmātṝṇāṃ karoti ca // markp_43.36 // yogināṃ jñānaviduṣāmanyeṣāñca mahātmanām / prāpte tu kāle puruṣastadvijñeyaṃ vicakṣaṇaiḥ // markp_43.37 // yogināṃ satataṃ yatnādariṣṭānyavanīpate / saṃvatsarānte tajjñeyaṃ phaladāni divāniśam // markp_43.38 // vilokyā viśadā caiṣāṃ phalapaṅktiḥ subhīṣaṇā / vijñāya kāryo manasi sa ca kālo nareśvara // markp_43.39 // jñātva kālañca taṃ samyagabhayasthānamāśritaḥ / yuñjīta yogī kālo 'sau yathā nāsyāphalo bhavet // markp_43.40 // dṛṣṭvāriṣṭaṃ tathā yogī tyaktvā maraṇajaṃ bhayam / tatsvabhāvaṃ tadālokya kāle yāvatyupāgatam // markp_43.41 // tasya bhāge tathaivāhno yogaṃ yuñjīta yogavit / pūrvāhne cāparāhne ca madhyāhne cāpi taddine // markp_43.42 // yatra vā rajanībhāge tadariṣṭaṃ nirīkṣitam / tatraiva tāvadyuñjīta yāvat prāptaṃ hi taddinam // markp_43.43 // tatastyaktvā bhayaṃ sarvaṃ jitvā taṃ kālamātmavān / tatraivāvasathe sthitvā yatra vā sthairyamātmanaḥ // markp_43.44 // yuñjīta yogaṃ nirjitya trīn guṇān paramātmani / tanmayaścātmanā bhūtvā cidvṛttimapi santyajet // markp_43.45 // tataḥ paramanirvāṇamatīndriyamagocaram / yadbuddheryanna cākhyātuṃ śakyate tat samaśnute // markp_43.46 // etat sarvaṃ samākhyātaṃ tavālarka ! yathārthavat / prāpsyase yena tadbrahma saṃkṣepāttannibodha me // markp_43.47 // śaśāṅkaraśmisaṃyogācchandrakāntamaṇiḥ payaḥ / samutsṛjati nāyuktaḥ sopamā yoginaḥ smṛtā // markp_43.48 // yaccārkaraśmisaṃyogādarkakānto hutāśanam / āviṣkaroti naikaḥ sannupamā sāpi yoginaḥ // markp_43.49 // pipīlikākhu-nakula-gṛhagodhā-kapiñjalāḥ / vasanti svāmivad gehe dhvaste yānti tato 'nyataḥ // markp_43.50 // duḥ khantu svāmino dhvaṃse tasya teṣāṃ na kiñcana / veśmano yatra rājendra ! sopamā yogasiddhaye // markp_43.51 // mṛdvāhikālpadehāpi mukhāgreṇāpyaṇīyasā / karoti mṛdbhāracayamupadeśaḥ sa yoginaḥ // markp_43.52 // paśupakṣimanuṣyādyaiḥ patrapuṣpaphalānvitam / vṛkṣaṃ vilupyamānantu dṛṣṭvā sidhyanti yoginaḥ // markp_43.53 // ruruśāvaviṣāṇāgramālakṣya tilakākṛtim / saha tena vivardhantaṃ yogī siddhimavāpnuyāt // markp_43.54 // dravapūrṇamupādāya pātramārohato bhuvaḥ / tuṅgamārgaṃ vilokyoccairvijñātaṃ kiṃ na yoginā // markp_43.55 // sarvasve jīvanāyālaṃ nikhāte puruṣasya yā / ceṣṭā tāṃ tattvato jñātvā yoginaḥ kṛtakṛtyatā // markp_43.56 // tadgṛhaṃ yatra vasatiḥ tadbhojyaṃ yena jīvati / yena sampadyate cārthastatsukhaṃ mamatātra kā // markp_43.57 // abhyarthito 'pi taiḥ kāryaṃ karoti karaṇairyathā / tathā budhyādibhiryogī pārakyaiḥ sādhayetparam // markp_43.58 // jaḍa uvāca tataḥ praṇamyātriputramalarkaḥ sa mahīpatiḥ / praśrayāvanato vākyamuvācātimudānvitaḥ // markp_43.59 // alarka uvāca diṣṭyādevairidaṃ brahman ! parābhibhavasambhavam / upapāditamatyugraṃ prāṇasandehadaṃ bhayam // markp_43.60 // diṣṭyā kāśipaterbhūri-balasampatparākramaḥ / yaducchedādihāyātaḥ sa yuṣmatsaṅgado mama // markp_43.61 // diṣṭyā mandabalaścāhaṃ diṣṭyā bhṛtyāśca me hatāḥ / diṣṭyā koṣaḥ kṣayaṃ yoto diṣṭyāhaṃ bhītimāgataḥ // markp_43.62 // diṣṭyā tvatpādayugalaṃ mama smṛtipathaṃ gatam / diṣṭyā tvaduktayaḥ sarvā mama cetasi saṃsthitaḥ // markp_43.63 // diṣṭyā jñānaṃ mamotpannaṃ bhavataśca samāgamāt / bhavatā caiva kāruṇyaṃ diṣṭyā brahman ! kṛtaṃ mama // markp_43.64 // anartho 'pyarthatāṃ yāti puruṣasya śubhodaye / yathedamupakārāya vyasanaṃ saṅgamāttava // markp_43.65 // subāhurupakārī me sa ca kāśipatiḥ prabho / yayoḥ kṛte 'haṃ saṃprāpto yogīśa ! bhavato 'ntikam // markp_43.66 // so 'hantava prasādāgni-nirdagdhājñānakilviṣaḥ / tathā yatiṣye yenedṛṅ na bhūyāṃ duḥ khabhājanam // markp_43.67 // parityajiṣye gārhasthyamārtipādapakānanam / tvatto 'nujñāṃ samāsādya jñānadāturmahātmanaḥ // markp_43.68 // dattātreya uvāca gaccha rājendra ! bhadraṃ te yathā te kathitaṃ mayā / nirmamo nirahaṅkārastathā cara vimuktaye // markp_43.69 // jaḍa uvāca evamuktaḥ praṇamyainamājagāma tvarānvitaḥ / yatra kāśipatirbhrātā subāhuścāsya so 'grajaḥ // markp_43.70 // samutpatya mahābahuṃ so 'larkaḥ kāśibhūpatim / subāhoragrato vīramuvāca prahasanniva // markp_43.71 // rājyakāmuka kāśīśa ! bhujyatāṃ rājyamūrjitam / tathā ca rocate tadvat subāhoḥ saṃprayaccha vā // markp_43.72 // kāśirāja uvāca kimalarka ! parityaktaṃ rājyaṃ te saṃyugaṃ vinā / kṣatriyasya na dharmo 'yaṃ bhavāṃśca kṣatradharmavit // markp_43.73 // nirjitāmātyavargastu tyaktvā maraṇajaṃ bhayam / sandadhīta śaraṃ rājā lakṣyamuddiśya vairiṇam // markp_43.74 // taṃ jitvā nṛpatirbhogān yathābhilaṣitān varān / bhuñjīta paramaṃ siddhyai yajeta ca mahāmakhaiḥ // markp_43.75 // alarka uvāca evamīdṛśakaṃ vīra ! mamāpyāsīnmanaḥ purā / sāmprataṃ viparītārthaṃ śṛṇu cāpyatra kāraṇam // markp_43.76 // yathāyaṃ bhautikaḥ saṅghastathāntaḥ karaṇaṃ nṛṇām / guṇāstu sakalāstadvadaśeṣeṣveva jantuṣu // markp_43.77 // cicchaktireka evāyaṃ yadā nānyo 'sti kaścana / tadā kā nṛpate jñānānmitrāriprabhubhṛtyatā // markp_43.78 // tanmayā duḥ khamāsādya tvadbhayodbhavamuttamam / dattātreyaprasādena jñānaṃ prāptaṃ nareśvara // markp_43.79 // nirjitendriyavargastu tyaktvā saṅgamaśeṣataḥ / mano brahmaṇi sandhāya tajjaye paramo jayaḥ // markp_43.80 // saṃsādhyamanyattatsiddhyai yataḥ kiñcinna vidyate / indriyāṇi ca saṃyamya tataḥ siddhiṃ niyacchati // markp_43.81 // so 'haṃ na te 'rirna mamāsi śatruḥ subāhureṣo na mamāpakārī / dṛṣṭaṃ mayā sarvamidaṃ yathātmā anviṣyatāṃ bhūpa ! ripustvayānyaḥ // markp_43.82 // itthaṃ sa tenābhihito narendro hṛṣṭaḥ samutthāya tataḥ subāhuḥ / diṣṭyeti taṃ bhrātaramābhinandya kāśīśvaraṃ vākyamidaṃ babhāṣe // markp_43.83 // iti śrīmārkaṇḍeyapurāṇe ariṣṭakathanaṃ nāma tricatvāriṃśo 'dhyāyaḥ catuścatvāriṃśo 'dhyāyaḥ subāhuruvāca yadarthaṃ nṛpaśārdūla ! tvāmahaṃ śaraṇaṃ gataḥ / tanmayā sakalaṃ prāptaṃ yāsyāmi tvaṃ sukhī bhava // markp_44.1 // kākhirāja uvāca kiṃ nimittaṃ bhavān prāpto niṣpannor'thaśca kastava / subāho ! tanmamācakṣva paraṃ kautūhalaṃ hi me // markp_44.2 // samākrāntamalarkeṇa pitṛpaitāmahaṃ mahat / rājyaṃ dehīti nirjitya tvayāhamabhicoditaḥ // markp_44.3 // tato mayā samākramya rājyamasyānujasya te / etatte balamānītaṃ tadbhuṅkṣvasvakulocitam // markp_44.4 // subāhuruvāca kāśirāja ! nibodha tvaṃ yadarthamayamudyamaḥ / kṛto mayā bhavāṃścaiva kārito 'tyantamudyamam // markp_44.5 // bhrātā mamāyaṃ grāmyeṣu sakto bhogeṣu tattvavit / vimūḍhau bodhavantau ca bhrātarāvagrajau mama // markp_44.6 // tayormama ca yanmātrā bālye stanyaṃ yathā mukhe / tathāvabodho vinyastaḥ karṇayoravanīpate // markp_44.7 // tayormama ca vijñeyāḥ padārthā ye matā nṛbhiḥ / prākāśyaṃ manaso nītāste mātrā nāsya pārthiva // markp_44.8 // yathaikamarthe yātānāmekasminnavasīdati / duḥ khaṃ bhavati sādhūnāṃ tatāsmākaṃ mahīpate // markp_44.9 // gārhasthyamohamāpanne sīdatyasminnareśvara / sambandhinyasya dehasya bibhrati bhrātṛkalpanām // markp_44.10 // tato mayā viniścitya duḥ khādvairāgyabhāvanā / bhaviṣyatītyasya bhavānityudyogāya saṃśritaḥ // markp_44.11 // tadasya duḥ khādvairāgyaṃ saṃbodhādavanīpate / samudbhūtaṃ kṛtaṃ kāryaṃ bhadraṃ te 'stu vrajāmyaham // markp_44.12 // uṣṭvā madālasāgarbhe pītvā satsāstathā stanam / nānyanārīsutairyātaṃ vartma yātviti pārthiva // markp_44.13 // vicārya tanmayā sarvaṃ yuṣmatsaṃśrayapūrvakam / kṛtaṃ taccāpi niṣpannaṃ prayāsye siddhaye punaḥ // markp_44.14 // upekṣyate sīdamānaḥ svajano bāndhavaḥ suhṛt / yairnarendra ! na tān manye sendriyā vikalā hi te // markp_44.15 // suhṛdi svajane bandhau samarthe yo 'vasīdati / dharmārthakāmamokṣebhyo vācyāste tatra na tvasau // markp_44.16 // etat tvatsaṅgamād bhūpa ! mayā kāryaṃ mahat kṛtam / svasti te 'stu gamiṣyāmi jñānabhāgbhava sattama // markp_44.17 // kāśirāja uvāca upakārastvayā sādhoralarkasya kṛto mahān / mamopakārāya kathaṃ na karoṣi svamānasam // markp_44.18 // phaladāyī satāṃ sadibhaḥ saṅgamo nāphalo yataḥ / tasmāttavatsaṃśrayādyuktā mayā prāptā samunnatiḥ // markp_44.19 // subāhuruvāca dharmārthakāmamokṣākhyaṃ puruṣārthacatuṣṭayam / tatra dharmārthakāmāste sakalā hīyate 'paraḥ // markp_44.20 // tatte saṃkṣepato vakṣye tadihaikamanāḥ śṛṇu / śrutvā ca samyagālocya yatethāḥ śreyase nṛpa // markp_44.21 // mametipratyayo bhūpa ! na kāryo 'hamiti tvayā / samyagālocya dharmo hi dharmābhāve nirāśrayaḥ // markp_44.22 // kasyāhamiti saṃjñeyamityālocya tvayātmanā / bāhyantargatamālocyamālocyāpararātriṣu // markp_44.23 // avyaktādiviśeṣantamavikāramacetanam / vyaktāvyaktaṃ tvayā jñeyaṃ jñātā kaścāhamityuta // markp_44.24 // etasminneva vijñāne vijñātamakhilaṃ tvayā / anātmanyātmavijñānamakhe khamiti mūḍhatā // markp_44.25 // so 'haṃ sarvagato bhūpa ! lokasaṃvyavahārataḥ / mayedamucyate sarvaṃ tvayā pṛṣṭo vrajāmyaham // markp_44.26 // evamuktvā yayau dhīmān ! subāhuḥ kāśibhūmipam / kāśirājo 'pi saṃpūjya so 'larkaṃ svapuraṃ yayau // markp_44.27 // alarko 'pi sutaṃ jyeṣṭhamabhiṣicya narādhipam / vanaṃ jagāma santyaktasarvasaṅgaḥ svasiddhaye // markp_44.28 // tataḥ kālena mahātā nirdvandvo niṣparigrahaḥ / prāpya yogardhimatulāṃ paraṃ nirvāṇamāptavān // markp_44.29 // paśyan jagadidaṃ sarvaṃ sadevāsuramānuṣam / pāśairguṇamayairbaddhaṃ badhyamānañca nityaśaḥ // markp_44.30 // putrādibhrātṛputrādi-svapārakyādibhāvitaiḥ / ākṛṣyamāṇaṃ karaṇairduḥkhārtaṃ bhinnadarśanam // markp_44.31 // ajñānapaṅkagarbhasthamanuddhāraṃ mahāmatiḥ / ātmānañca samuttīrṇaṃ gāthāmetāmagāyata // markp_44.32 // aho kaṣṭaṃ yadasmābhaiḥ pūrvaṃ rājyamanuṣṭhitam / iti paścānmayā jñātaṃ yogānnāsti paraṃ sukham // markp_44.33 // jaḍa uvāca tātainaṃ tvaṃ samātiṣṭha muktaye yogamuttamam / prāpsyase yena tad brahma yatra gatvā na śocasi // markp_44.34 // tato 'hamapi yāsyāmi kiṃ yajñaiḥ kiṃ japena me / kṛtakṛtyasya karaṇaṃ brahmabhāvāya kalpate // markp_44.35 // tvatto 'nujñāmavāpyāhaṃ nirdvandvo niṣparigrahaḥ / prayatiṣye tathā muktau yathā yāsyāmi nirvṛtim // markp_44.36 // pakṣiṇa ūcuḥ evamuktvā sa pitaraṃ prāpyānujñāṃ tataśca saḥ / brahman ! jagāma medhāvī parityaktaparigrahaḥ // markp_44.37 // so 'pi tasya pitā tadvat krameṇa sumahāmatiḥ / vānaprasthaṃ samāsthāya caturthāśramamabhyagāt // markp_44.38 // tatrātmajaṃ samāsādya hitvā bandhaṃ guṇādikam / prāpa siddhiṃ parāṃ prājñastatkālopāttasaṃmatiḥ // markp_44.39 // etatte kathitaṃ brahman ! yatpṛṣṭā bhavatā vayam / suvistaraṃ yathāvacca kimanyacchrotumicchasi // markp_44.40 // iti śrīmārkaṇḍeyapurāṇe pitāputrasaṃvāde jaḍopākhyānaṃ nāma catuścatvāriṃśo 'dhyāyaḥ pañcacatvāriṃbho 'dhyāyaḥ jaiminiruvāca samyagetanmamākhyātaṃ bhavadibhardvijasattamāḥ / pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam // markp_45.1 // aho pitṛprasādena bhavatāṃ jñānamīdṛśam / yena tiryaktvamapyetat prāpya mohastiraskṛtaḥ // markp_45.2 // dhanyā bhavantaḥ saṃsiddhyai prāgavasthāsthitaṃ yataḥ / bhavatāṃ viṣayodbhūtairna mohaiścālyate manaḥ // markp_45.3 // diṣṭyā bhagavatā tena mārkaṇḍeyena dhīmatā / bhavanto vai samākhyātāḥ sarvasandehahṛttamāḥ // markp_45.4 // saṃsāre 'smin manuṣyāṇāṃ bhramatāmatisaṅkaṭe / bhavadvidhaiḥ samaṃ saṅgo jāyate nātapasvinām // markp_45.5 // yadyahaṃ saṅgamāsādya bhavadibharjñānadṛṣṭibhiḥ / na syāṃ kṛtārthastannūnaṃ na me 'nyatra kṛtārthatā // markp_45.6 // pravṛte ca nivṛtte ca bhavatāṃ jñānakarmaṇi / matimastamalāṃ manye yathā nānyasya kasyacit // markp_45.7 // yadi tvanugrahavatī mayī buddhirdvijottamāḥ / bhavatāṃ tatsamākhyātumarhatedamaśeṣataḥ // markp_45.8 // kathametatsamudbhūtaṃ jagat sthāvarajaṅgamam / kathañca pralayaṅkāle punaryāsyati sattamāḥ // markp_45.9 // kathañca vaṃśāḥ devarṣi-pitṛbhūtādisambhavāḥ / manvantarāṇi ca kathaṃ vaṃśānucaritañca yat // markp_45.10 // yāvatyaḥ sṛṣṭayaścaiva yāvantaḥ pralayāstathā / yathā kalpavibhāgaśca yā ca manvantarasthitiḥ // markp_45.11 // yathā ca kṣitisaṃsthānaṃ yat pramāṇañca vai bhuvaḥ / yathāsthiti samudrādri-nimnagāḥ kānanāni ca // markp_45.12 // bhūrlokādisvarlokānāṃ gaṇaḥ pātālasaṃśrayaḥ / gatistathārkasomādi-graharkṣajyotiṣāmapi // markp_45.13 // śrotumicchāmyahaṃ sarvametadāhūtasaṃplavam / upasaṃhṛte ca yaccheṣaṃ jagatyasmin bhaviṣyati // markp_45.14 // pakṣiṇa ūcuḥ praśnabhāro 'yamatulo yastvayā munisattama / pṛṣṭastaṃ te pravakṣyāmastat śṛṇuṣveha jaimine // markp_45.15 // mārkaṇḍeyena kathitaṃ purā krauṣṭukaye yathā / dvijaputrāya śāntāya vratastrātāya dhīmate // markp_45.16 // mārkaṇḍeyaṃ mahātmānamupāsīnaṃ dvijottamaiḥ / krauṣṭukiḥ paripapraccha yadetat pṛṣṭavān prabho // markp_45.17 // tasya cākathayat prītyā yanmunirbhṛgunandanaḥ / tatte prakathayiṣyāmaḥ śṛṇu tvaṃ dvijasattama // markp_45.18 // praṇipatya jagannāthaṃ padmayoniṃ pitāmaham / jagadyoniṃ sthitaṃ sṛṣṭau sthitau viṣṇusvarūpiṇam / pralaye cāntakartāraṃ raudraṃ rudrasvarūpiṇam // markp_45.19 // mārkaṇḍeya uvāca utpannamātrasya purā brahmaṇo 'vyaktajanmanaḥ / purāṇametadvedāśca mukhebhyo 'nuviniḥ sṛtāḥ // markp_45.20 // purāṇasaṃhitāścakrurbahulāḥ paramarṣayaḥ / vedānāṃ pravibhāgaśca kṛtastaistu sahasraśaḥ // markp_45.21 // dharmajñānañca vairāgyamaiśvaryañca mahātmanaḥ / tasyopadeśena vinā na hi siddhaṃ catuṣṭayam // markp_45.22 // vedān saptarṣayastasmājjagṛhustasya mānasāḥ / purāṇaṃ jagṛhuścādyā munayastasya mānasāḥ // markp_45.23 // bhṛgoḥ sakāśāccyavanastenoktañca dvijanmanām / ṛṣibhiścāpi dakṣāya proktametanmahātmabhiḥ // markp_45.24 // dakṣeṇa cāpi kathitamidamāsīttadā mama / tattubhyaṃ kathayāmyadya kalikalmaṣanāśanam // markp_45.25 // sarvametanmahābhaga ! śrūyatāṃ me samādhinā / yathāśrutaṃ mayā pūrvaṃ dakṣasya gadato mune // markp_45.26 // praṇipatya jagadyonimajamavyayamāśrayam / carācarasya jagatodhātāraṃ paramaṃ padam // markp_45.27 // brahmāṇamādipuruṣamutpatti-sthiti-saṃyame / yatkāraṇamanaupamyaṃ yatra sarvaṃ pratiṣṭhitam // markp_45.28 // tasmai hiraṇyagarbhāya lokatantrāya dhīmate / praṇamya samyagvakṣyāmi bhūtavargamanuttamam // markp_45.29 // mahadādyaṃ viśeṣāntaṃ savairupyaṃ salakṣaṇam / pramāṇaiḥ pañcabhirgamyaṃ strotobhiḥ ṣaḍbhiranvitam // markp_45.30 // puruṣādhiṣṭhitaṃ nityamanityamiva ca sthitam / tacchrūyatāṃ mahābhāga ! parameṇa samādhinā // markp_45.31 // pradhānaṃ kāraṇaṃ yattadavyaktākhyaṃ maharṣayaḥ / yadāhuḥ prakṛtiṃ sūkṣmāṃ nityāṃ sadasadātmikām // markp_45.32 // dhruvamakṣayyamajaramameyaṃ nānyasaṃśrayam / gandharūparasairhenaṃ śabdasparśavivarjitam // markp_45.33 // anādyantaṃ jagadyoni triguṇaprabhavāpyayam / asāmpratamavijñeyaṃ brahmāgre samavartata // markp_45.34 // pralayasyānu tenedaṃ vyāptamāsīdaśeṣataḥ / guṇasāmyāttatastasmāt kṣetrajñādhiṣṭhitānmune // markp_45.35 // guṇabhāvāt sṛjyamānāt sargakāle tataḥ punaḥ / pradhānaṃ tattvamudbhūtaṃ mahāntaṃ tat samāvṛṇot // markp_45.36 // yathā bījaṃ tvacā tadvadavyaktenāvṛto mahān / sāttviko rājasaścaiva tāmasaśca tridhoditaḥ // markp_45.37 // tatastasmādahaṅkārastrividho vai vyajāyata / vaikārikastaijasaśca bhūtādiśca satāmasaḥ // markp_45.38 // mahatā cāvṛtaḥ so 'pi yathāvyaraktena vai mahān / bhūtādistu vikurvāṇaḥ śabdatanmātrakantataḥ // markp_45.39 // sasarja śabdatanmātrādākāśaṃ śabdalakṣaṇam / ākāśaṃ śabdamātrantu bhūtādiścāvṛṇottataḥ // markp_45.40 // sparśatanmātrameveha jāyate nātra saṃśayaḥ / balavān jāyate vāyustasya sparśaguṇo mataḥ // markp_45.41 // vāyuścāpi vikurvāṇo rupamātraṃ sasarja ha / jyotirutpadyate vāyostadrūpaguṇamucyate // markp_45.42 // sparśamātrastu vai vāyūrūpamātraṃ samāvṛṇot / jyotiścāpi vikurvāṇaṃ rasamātraṃ sasarja ha // markp_45.43 // sambhavanti tato hyāpaścāsan vai tā rasātmikāḥ / rasamātrantu tāhyāpo rūpamātraṃ samāvṛṇot // markp_45.44 // āpaścāpi vikurvatyo gandhamātraṃ sasarjire / saṅghāto jāyate tasmāttasya gandho guṇo mataḥ // markp_45.45 // tasmiṃstasmiṃstu tanmātraṃ tena tanmātratā smṛtā / aviśeṣavācakatvādaviśeṣāstataśca te // markp_45.46 // na śāntā nāpi ghorāste na mūḍhāścāviśeṣataḥ / bhūtatanmātrasargo 'yamahaṅkārāttu tāmasāt // markp_45.47 // vaikārikādahaṅkārāt sattvodriktāttu sāttvikāt / vaikārikaḥ sa sargastu yugapat sampravartate // markp_45.48 // buddhīndriyāṇi pañcaiva pañca karmendriyāṇi ca / taijasānīndriyāṇyāhurdevā vaikārikā daśa // markp_45.49 // ekādaśaṃ manastatra devā vaikārikāḥ smṛtāḥ / śrotaṃ tvakcakṣuṣī jihvā nāsikā caiva pañcamī // markp_45.50 // śabdādīnāmavāptyarthaṃ buddhiyuktāni vakṣyate / pādau pāyurupasthaśca hastau vāk pañcamī bhavet // markp_45.51 // gatirvisargo hyānandaḥ śilpaṃ vākyañca karma tat / ākāśaṃ śabdamātrantu sparśamātraṃ samāviśat // markp_45.52 // dviguṇo jāyate vāyustasya sparśo guṇo mataḥ / rūpantathaivāviśataḥ śabdasparśaguṇāvubhau // markp_45.53 // dviguṇastu tataścāgniḥ sa śabdasparśarūpavān / śabdaḥ sparśaśca rūpañca rasamātraṃ samāviśat // markp_45.54 // tasmāccaturguṇā hyāpo vijñeyāstā rasātmikāḥ / śabdaḥ sparśaśca rūpañca raso gandhaṃ samāviśat // markp_45.55 // saṃhatā gandhamātreṇa āvṛṇvaṃste mahīmimām / tasmāt pañcaguṇā bhūmiḥ sthūlā bhūteṣu dṛśyate // markp_45.56 // śāntā ghorāśca mūḍhāśca viśeṣāstena te smṛtāḥ / parasparānupraveśāddhārayanti parasparam // markp_45.57 // bhūmerantastvidaṃ sarvaṃ lokālokaṃ ghanāvṛtam / viśeṣāścendriyagrāhyā niyatatvācca te smṛtāḥ // markp_45.58 // guṇaṃ pūrvasya pūrvasya prāpnuvantyuttarottaram / nānāvīryāḥ pṛthagbhūtāḥ saptaite saṃhatiṃ vinā // markp_45.59 // nāśaknuvan prajāḥ straṣṭumasamāgamya kṛtsnaśaḥ / sametyānyonyasaṃyogamanyonyāśrayiṇaśca te // markp_45.60 // ekasaṅghātacihnāśca saṃprāpyaikyamaśeṣataḥ / puruṣādhiṣṭhitatvācca avyaktānugraheṇa ca // markp_45.61 // mahadādyā viśeṣāntā hyaṇḍamutpādayanti te / jalabudbudavattatra kramādvai vṛddhimāgatam // markp_45.62 // bhūtebhyo 'ṇḍaṃ mahābuddhe ! vṛhattadudakeśayam / prākṛte 'ṇḍe vivṛddhaḥ san kṣetrajño brahmasaṃjñitaḥ // markp_45.63 // sa vai śarīrī prathamaḥ sa vai puruṣa ucyate / ādikartā ca bhūtānāṃ brahmāgre samavartata // markp_45.64 // tena sarvamidaṃ vyāptaṃ trailokyaṃ sacarācaram / merustasyānusambhūto jarāyuścāpi parvatāḥ // markp_45.65 // samudā garbhasalilaṃ tasyāṇḍasya mahātmanaḥ / tasminnaṇḍe jagat sarvaṃ sadevāsuramānuṣam // markp_45.66 // dīpādyadrisamudrāśca rājyotirlokasaṃgrahaḥ / jalānilānalākāśaistato bhūtādinā bahiḥ // markp_45.67 // vṛtamaṇḍaṃ daśaguṇairekekaikatvena taiḥ punaḥ / mahatā tatpramāṇena sahaivānena veṣṭitaḥ // markp_45.68 // mahāṃstaiḥ sahitaḥ sarvairavyaktena samāvṛtaḥ / ebhirāvaraṇairaṇḍaṃ saptabhaiḥ prākṛtairvṛtam // markp_45.69 // anyonyamāvṛtya ca tā aṣṭau prakṛtayaḥ sthitāḥ / eṣā sā prakṛtirnityā yadantaḥ puruṣaśca saḥ // markp_45.70 // brahmākhyaḥ kathito yaste samāsāt śrū yatāṃ punaḥ / yathā magno jale kaścidunmajjan jalasambhavaḥ // markp_45.71 // jalañca kṣipati brahmā sa tathā prakṛtirvibhu / avyaktaṃ kṣetramudiṣṭaṃ brahmā kṣetrajña ucyate // markp_45.72 // etatsamastaṃ jānīyāt kṣetrakṣetrajñalakṣaṇam / ityeṣa prākṛtaḥ sargaḥ kṣetrajñādhiṣṭhitastu saḥ / abuddhipūrvaḥ prathamaḥ prādurbhūtastaḍidyathā // markp_45.73 // iti śrīmārkaṇḍeyapurāṇe brahmotpatirnāma pañcacatvāriṃśo 'dhyāyaḥ śrīmanmaharṣivedavyāsapraṇītaṃ śrīmārkaṇḍeyapurāṇam / (dvitīyo bhāgaḥ ) ṣaṭcatvāriṃśo 'dhyāyaḥ krauṣṭukiruvāca bhagavaṃstvaṇḍasambhūtiryathāvat kathitā mama / brahmāṇḍe brahmaṇo janma tathā coktaṃ mahātmanaḥ // markp_46.1 // etadicchāmyahaṃ śrotuṃ tvatto bhṛgukulodbhava / yadāna sṛṣṭirbhūtānāmasti kinnu na cāsti vā / kāle vai pralayasyānte sarvasminnupasaṃhṛte // markp_46.2 // mārkaṇḍeya uvāca yadā tu prakṛtau yāti layaṃ viśvamidaṃ jagat / tadocyate prākṛto 'yaṃ vidvadbhiḥ pratisañcaraḥ // markp_46.3 // svātmanyavasthitevyakte vikāre pratisaṃhṛte / prakṛtiḥ puruṣaścaiva sādharmyeṇāvatiṣṭhataḥ // markp_46.4 // tadā tamaśca sattvañca samatvena vyavasthitau / anudriktāvanūnau ca tatprotau ca parasparam // markp_46.5 // tileṣu vā yathā tailaṃ ghṛtaṃ payasi vā sthitam / tathā tamasi sattve ca rajo 'pyanusṛtaṃ sthitam // markp_46.6 // utpattirbrahmaṇo yāvadāyuṣo dviparārdhikam / tāvaddinaṃ pareśasya tatsamā saṃyame niśā // markp_46.7 // aharmukhe prabuddhastu jagadādiranādimān / sarvaheturacintyātmā paraḥ ko 'pyaparakriyaḥ // markp_46.8 // prakṛtiṃ puruṣañcaiva prāviśyāśu jagatpatiḥ / kṣobhayāmāsa yogena pareṇa parameśvaraḥ // markp_46.9 // yathā mado navastrīṇāṃ yathā vā mādhavānilaḥ / anupraviṣṭaḥ kṣobhāya tathāsau yogamūrtimān // markp_46.10 // pradhāne kṣobhyamāne tu sa devo brahmasaṃjñitaḥ / samutpanno 'ṇḍakoṣastho yathā te kathitaṃ mayā // markp_46.11 // sa eva kṣobhakaḥ pūrvaṃ sa kṣobhyaḥ prakṛteḥ patiḥ / sa saṅkocavikāśābhyāṃ pradhānatve 'pi ca sthitaḥ // markp_46.12 // atpannaḥ sa jagadyoniraguṇo 'pi rajoguṇam / bhuñjan pravartate sarge brahmatvaṃ samupāśritaḥ // markp_46.13 // brahmatve sa prajāḥ sṛṣṭvā tataḥ sattvātirekavān / viṣṇutvametya dharmeṇa kurute paripālanam // markp_46.14 // tatastamoguṇodrikto rudratve cākhilaṃ jagat / upasaṃhṛtya vai śete trailokyaṃ triguṇo 'guṇaḥ // markp_46.15 // yathā prāgvyāpakaḥ kṣetrī pālako lāvakastathā / yathā sa saṃjñāmāyāti brahmaviṣṇvīśakāriṇīm // markp_46.16 // brahmatve sṛjate lokān rudratve saṃharatyapi / viṣṇutve cāpyudāsīnastistro 'vasthāḥ svayambhuvaḥ // markp_46.17 // rajo brahmā tamo rudro viṣṇuḥ sattvaṃ jagatpatiḥ / eta eva trayo devā eta eva trayo guṇāḥ // markp_46.18 // anyonyamithunā hyete anyonyāśrayiṇastathā / kṣaṇaṃ viyogo nahyeṣāṃ na tyajanti parasparam // markp_46.19 // evaṃ brahmā jagatpūrvo devadevaścaturmukhaḥ / rajoguṇaṃ samāśritya straṣṭṭatve sa vyavasthitaḥ // markp_46.20 // hiraṇyagarbho devādiranādirupacārataḥ / bhūpadmakarṇikāsaṃstho brahmāgre samajāyata // markp_46.21 // tasya varṣaśataṃ tvekaṃ paramāyurmahātmanaḥ / brahmyeṇaiva hi mānena tasya saṃkhyāṃ nibodha me // markp_46.22 // nimeṣairdaśabhiḥ kāṣṭhā tathā pañcabhirucyate / kalāstriṃśacca vai kāṣṭhā muhūrtaṃ triṃśattāḥ kalāḥ // markp_46.23 // ahorātraṃ muhūrtānāṃ nṛṇāṃ triṃśattu vai smṛtam / ahorātraiśca triṃśadbhiḥ pakṣau dvau māsa ucyate // markp_46.24 // taiḥ ṣaḍbhirayanaṃ varṣaṃ dve 'yane dakṣiṇottare / taddevānāmahorātraṃ dinaṃ tatrottarāyaṇam // markp_46.25 // divyairvarṣasahasraistu kṛtatretādisaṃjñitam / caturyugaṃ dvādaśabhistadvibhāgaṃ śṛṇuṣva me // markp_46.26 // catvāri tu sahasrāṇi varṣāṇāṃ kṛtamucyate / śatāni sandhyā catvāri sandhyāṃśaśca tathāvidhaḥ // markp_46.27 // tretā trīṇi sahasrāṇi divyābdānāṃ śatatrayam / tatsandhyā tatsamā caiva sandhyāṃśaśca tathāvidhaḥ // markp_46.28 // dvāparaṃ dve sahasre tu varṣāṇāṃ dve śate tathā / tasya sandhyā samākhyātā dve śatābde tadaṃśakaḥ // markp_46.29 // kaliḥ sahasraṃ divyānāmabdānāṃ dvijasattama / sandhyā sandhyāṃśakaścaiva śatakau samudāhṛtau // markp_46.30 // eṣā dvādhaśasāhastrī yugākhyā kavibhiḥ kṛtā / etat sahasraguṇitamo brāhmyamudāhṛtam // markp_46.31 // brahmaṇo divase brahman manavaḥ syuścaturdaśa / bhavanti bhāgaśasteṣāṃ sahasraṃ tadvibhajyate // markp_46.32 // devāḥ saptarṣayaḥ sendrā manustatsūnavo nṛpāḥ / manunā saha sṛjyante saṃhriyante ca pūrvavat // markp_46.33 // caturyugānāṃ saṃkhyātā sādhikā hye kasaptatiḥ / manvantaraṃ tasya saṃkhyāṃ mānuṣābdairnibodha me // markp_46.34 // triṃśatkoṭyastu saṃpūrṇāḥ saṃkhyātāḥ saṃkhyayā dvija / satpaṣaṣṭistathānyāni niyutāni ca saṃkhyayā // markp_46.35 // viṃśatiśca sahasrāṇi kālo 'yaṃ sādhikaṃ vinā / etanmanvantaraṃ proktaṃ divyairvarṣairnibodha me // markp_46.36 // aṣṭau varṣasahasrāṇi divyayā saṃkhyayā yutam / dvipañcāśattathānyāni sahasrāṇyadhikāni tu // markp_46.37 // caturdaśaguṇo hyeṣa kālo brahmyamahaḥ smṛtam / tasyānte pralayaḥ prokto brahman naimittiko budhaiḥ // markp_46.38 // bhūrloko 'tha bhuvarlokaḥ svarlokaśca vināśinaḥ / tathā vināśamāyānti maharlokaśca tiṣṭhati // markp_46.39 // tadvāsino 'pi tāpena janalokaṃ prayānti vai / ekārṇave ca trailokye brahmā svapiti vai niśi // markp_46.40 // tatpramāṇaiva sā rātristadante sṛjyate punaḥ / evantu brahmaṇo varṣamekaṃ varṣaśatantu tat // markp_46.41 // śataṃ hi tasya varṣāṇāṃ paramityabhidhīyate / pañcāśadbhistathā varṣaiḥ parārdhamiti kīrtyate // markp_46.42 // evamasya parārdhantu vyatītaṃ dvijasattama / yasyānte 'bhūnmahākalpaḥ pādma ityabhiviśrutaḥ // markp_46.43 // dvitīyasya parārdhasya vartamānasya vai dvija / vārāha iti kalpo 'yaṃ prathamaḥ parikalpitaḥ // markp_46.44 // iti śrīmārkaṇḍeyapurāṇe brahmāyupramāṇo nāma ṣaṭṭatvāriṃśo 'dhyāyaḥ saptacatvāriśo 'dhyāyaḥ 47 krauṣṭukiruvāca yathā sasarja vai brahmā bhagavānādikṛt prajāḥ / prajāpatiḥ patirdevastanme vistarato vada // markp_47.1 // mārkaṇḍeya uvāca kathayāmyeṣa te brahman sasarja bhagavān yathā / lokakṛcchāśvataḥ kṛtsnaṃ jagat sthāvarajaṅgamam // markp_47.2 // padmāvasāne pralaye niśāsutpotthitaḥ prabhuḥ / sattvodriktastadā brahmā śūnyaṃ lokamavaikṣata // markp_47.3 // imañcodāharantyatra ślokaṃ nārāyaṇaṃ prati / brahmasvarūpiṇaṃ devaṃ jagataḥ prabhavāpyayam // markp_47.4 // āpo nārā vai tanava ityapāṃ nāma śuśruma / tāsu śete sa yasmācca tena nārāyaṇaḥ smṛtaḥ // markp_47.5 // vibuddhaḥ salile tasmin vijñāyāntargatāṃ mahīm / anumānāt samuddhāraṃ kartukāmastadā kṣite // markp_47.6 // akarot sa tanūranyāḥ kalpādiṣu yathā purā / matsyakūrmādikāstadvadvārāhaṃ vapurāsthitaḥ // markp_47.7 // vedayajñamayaṃ divyaṃ vedayajñamayo vibhuḥ / rūpaṃ kṛtvā viveśāpsu sarvagaḥ sarvasambhavaḥ // markp_47.8 // samuddhṛkatya ca pātālānmumoca salile bhuvam / janalokasthitaiḥ siddhaiścintyamāno jagatpatiḥ // markp_47.9 // tasyopari jalaughasya mahatī nairiva sthitā / vitatatvāttu dehasya na mahī yāti saṃplavam // markp_47.10 // tataḥ kṣitiṃ samīkṛtya pṛthivyāṃ so 'sṛjad girīn / prāk sarge dahyamāne tu tadā saṃvartakāgninā // markp_47.11 // tenāgninā viśīrṇāste parvatā bhuvi sarvaśaḥ / śailā ekārṇave magnā vāyunāpastu saṃhatāḥ // markp_47.12 // niṣaktā yatra yatrāsaṃstatra tatrācalābhavan / bhūvibhāgantataḥ kṛtvā saptadvīpopaśobhitam // markp_47.13 // bhūrādyāṃścaturo lokān pūrvaṃvat samakalpayat / sṛṣṭiñcintayatastasya kalpādiṣu yathā purā // markp_47.14 // abuddhipūrvakastasmāt prādurbhūtastamomayaḥ / tamo moho mahāmohastāmistro hyandhasaṃjñitaḥ // markp_47.15 // avidyā pañcaparvaiṣā prādurbhūtā mahātmanaḥ / pañcadhāvasthitaḥ sargo dhyāyato 'pratibodhavān // markp_47.16 // bahirantaścāprakāśaḥ saṃvṛtātmā nagātmakaḥ / mukhyā nagā yataścoktā mukhyasargastatastvayam // markp_47.17 // taṃ dṛṣṭvāsādhakaṃ sargamamanyadaparaṃ punaḥ / tasyābhidhyāyataḥ sargaṃ tiryakstroto hyavartata // markp_47.18 // yasmāttiryakpravṛttiḥ sā tiryakstrotastataḥ smṛtaḥ / paśvādayaste vikhyātāstamaḥ prāyo hyavedinaḥ // markp_47.19 // atpathagrāhinaścaiva te 'jñāne jñānamāninaḥ / ahaṅkṛtā ahaṃmānā aṣṭāviśaśadvidhātmakāḥ // markp_47.20 // antaḥ prakāśāste sarve āvṛtāstu parasparam / tamapyasādhakaṃ matvā dhyāyato 'nyastato 'bhavat // markp_47.21 // ūrdhvastrotastṛtīyastu sāttvikaḥ samavartata / te sukhaprītibahulā bahirantastvanāvṛtāḥ // markp_47.22 // prakāśā bahirantaśca ūrdhvastrotaḥ samudbhavāḥ / tuṣṭātmakastṛtīyastu devasargo hi sa smṛtaḥ // markp_47.23 // tasmin sarge 'bhavat prītirniṣpanne brahmaṇastadā / tato 'nyaṃ sa tadā dadhyau sādhakaṃ sargamuttamam // markp_47.24 // tathābhidhyāyatastasya satyābhidhyāyinastataḥ / prādurbabhau tadāvyaktādarvākstrotastu sādhakaḥ // markp_47.25 // yasmādarvāg vyavartanta tator'vākstrotasastu te / te ca prakāśabahulāstamodriktā rajo 'dhikāḥ // markp_47.26 // tasmāt te duḥ khabahulā bhūyobhūyaśca kāriṇaḥ / prakāśā bahirantaśca manuṣyāḥ sādhakāśca te // markp_47.27 // pañcamo 'nugrahaḥ sargaḥ sa caturdhā vyavasthitaḥ / viparyayeṇa siddhyā ca śāntyā tuṣṭyā tathaiva ca // markp_47.28 // nirvṛttaṃ vartamānañca ter'thaṃ jānanti vai punaḥ / bhūtādikānāṃ bhūtānāṃ ṣaṣṭhaḥ sarga sa ucyate // markp_47.29 // te parigrāhiṇaḥ sarve saṃvibhāgaratāstathā / codanāścāpyaśīlāśca jñeyā bhūtādikāśca te // markp_47.30 // prathamo mahataḥ sargo vijñeyo brahmaṇastu saḥ / tanmātrāṇāṃ dvitīyastu bhūtasargaḥ sa ucyate // markp_47.31 // vaikārikastṛtīyastu sargaścaindriyakaḥ smṛtaḥ / ityeṣa prākṛtaḥ sargaḥ saṃbhūto buddhaipūrvakaḥ // markp_47.32 // mukhyaḥ sargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ / tiryakstrotastu yaḥ proktastiryagyonyaḥ sa pañcamaḥ // markp_47.33 // tathordhvastrotasāṃ ṣaṣṭho devasargastu sa smṛtaḥ / tator'vākstrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ // markp_47.34 // aṣṭamo 'nugrahaḥ sargaḥ sāttvikastāmasaśca saḥ / pañcaite vaikṛtāḥ sargāḥ prākṛtāstu trayaḥ smṛtāḥ // markp_47.35 // prākṛto vaikṛtaścaiva kaumāro navamaḥ smṛtaḥ / ityete vai samākhyātā nava sargāḥ prajāpateḥ // markp_47.36 // iti śrī mārkaṇḍeyapurāṇe prākṛtavaikṛtasargo nāma saptacātvāriṃśo 'dhyāyaḥ aṣṭacatvāriṃśo 'dhyāyaḥ- 48 krauṣṭukiruvāca samāsāt kathitā sṛṣṭiḥ samyag bhagavatā mama / devādīnāṃ bhavaṃ brahman vistarāttu bravīhi me // markp_48.1 // mārkaṇḍeya uvāca kuśalākuśalairbrahman ! bhāvitā pūrvakamarmabhiḥ / khyātā tathā hyanirmuktāḥ pralaye hyu pasaṃhṛtāḥ // markp_48.2 // devādyāḥ sthāvarāntāśca prajā brahmaṃścaturvidhāḥ / brahmaṇaḥ kurvataḥ sṛṣṭiṃ jajñire mānasāstadā // markp_48.3 // tato devāsurān pitṝn mānuṣāṃśca catuṣṭayam / sisṛkṣurambhāṃsyetāni svamātmānamayūyujat // markp_48.4 // yuktātmanastamomātrā udriktābhūt prajāpateḥ / sisṛkṣorjaghanāt pūrvamasurā jajñire tataḥ // markp_48.5 // utsasarja tatastāntu tamomātrātmikāṃ tanum / sāpaviddhā tanustena sadyo rātrirajāyata // markp_48.6 // anyāṃ tanumupādāya sisṛkṣuḥ prītimāpa saḥ / sattvodrekāstato devā mukhatastasya jajñire // markp_48.7 // utsasarja ca bhūteśastanuṃ tāmapyasau vibhuḥ / sā cāpaviddhā divasaṃ sattvaprāyamajāyat // markp_48.8 // sattvamātrātmikāmeva tato 'nyāṃ jagṛhe tanum / pitṛvanmanyamānasya pitarastasya jajñire // markp_48.9 // sṛṣṭvā pitṝnutsasarja tanuṃ tāmapi sa prabhuḥ / sā cotsṛṣṭābhavat sandhyā divananaktāntarasthitā // markp_48.10 // rajomātrātmikāmanyāṃ tanuṃ bheje 'tha sa prabhuḥ / tato manuṣyāḥ sambhūtā rajomātrāsamudbhavāḥ // markp_48.11 // sṛṣṭvā manuṣyān sa vibhurutsasarja tanuṃ tataḥ / jyotsnā samabhavat sā ca naktānte 'harmukhe ca yā // markp_48.12 // ityetāstanavastasya devadevasya dhīmataḥ / khyātā rātryahanī caiva sandhyā jyotsnā ca vai dvija // markp_48.13 // jyotstanā sandhyā tathaivāha---sattvamātrātmakaṃ trayam / tamomātrātmikā rātriḥ sā vai tasmāt triyāmikā // markp_48.14 // tasmād devā divā rātrāvasurāstu balānvitāḥ / jyotsnāgame ca manujāḥ sandhyāyāṃ pitarastathā // markp_48.15 // bhavanti balino 'dhṛṣyā vipakṣāṇāṃ na saṃśayaḥ / tadviparyayamāsādya prayānti ca viparyayam // markp_48.16 // jyotsno rātryahanī sandhyā catvāryetāni vai prabhoḥ / brahmaṇastu śarīrāṇi triguṇopaśritāni tu // markp_48.17 // catvāryetānyathotpādya tanumanyāṃ prajāpatiḥ / rajastamomayīṃ rātrau jagṛhe kṣuttṛḍanvitaḥ // markp_48.18 // tadandhakāre kṣutkṣāmānasṛjad bhagavānajaḥ / virūpān śmaśrulānattumārabdhāste ca tāṃ tanum // markp_48.19 // rakṣāma iti tebhyo 'nye ya ūcuste tu rākṣasāḥ / khādāma iti ye cocuste yakṣā yakṣaṇāt dvija // markp_48.20 // tān dṛṣṭvā hyapriyeṇāsya keśāḥ śīryanta vedhasaḥ / samārohaṇahīnāśca śiraso brahmaṇastu te // markp_48.21 // sarpaṇātte 'bhavan sarpā hīnatvādahayaḥ smṛtāḥ / sarpān dṛṣṭvā tataḥ krodhāt krodhātmāno vinirmame // markp_48.22 // varṇena kapilenogrāste bhūtāḥ piśitāśanāḥ / dhyāyato gāṃ tatastasya gandharvā jajñire sutāḥ // markp_48.23 // jajñire pibato vācaṃ gandharvāstena te smṛtāḥ / aṣṭāsvetāsu sṛṣṭāsu devayoniṣu sa prabhuḥ // markp_48.24 // tataḥ svadehato 'nyāni vayāṃsi paśavo 'sṛjat / mukhato 'jāḥ sasarjātha vakṣasaścāvayo 'sṛjat // markp_48.25 // gāvaścaivodarād brahmā pārśvābhyāñca vinirmame / padbhyāñcāśvān sa mātaṅgān rāsabān śaśakān mṛgān // markp_48.26 // uṣṭrānaśvatarāṃścaiva nānārūpāśca jātayaḥ / oṣadhyaḥ phalamūlinyo romabhyastasya jajñire // markp_48.27 // evaṃ paśvoṣadhīḥ sṛṣṭvā hyayajaccādhvare vibhuḥ / tasmādādau tu kalpasya tretāyugamukhe tadā // markp_48.28 // gaurajaḥ puruṣo meṣo aśvāśvataragardabhāḥ / etān grāmyān paśūnāhurāraṇyāṃśca nibodha me // markp_48.29 // śvāpadaṃ dvikhuraṃ hastī vānarāḥ pakṣipañcamāḥ / audakāḥ paśavaḥ ṣaṣṭhāḥ saptamāstu sarīsṛpāḥ // markp_48.30 // gāyatrīñca ṛcañcaiva trivṛt somaṃ rathantaram / agniṣṭomañca yajñānāṃ nirmame prathamānmukhāt // markp_48.31 // yajūṃṣi traiṣṭubhaṃ dhandaḥ stomaṃ pañcadaśantathā / bṛhat sāma tathokathañca dakṣiṇādasṛjanmukhāt // markp_48.32 // sāmāni jagatīcchandaḥ stomaṃ pañcadaśantathā / vairūpamatirātrañca nirmame paścimānmukhāt // markp_48.33 // ekaviśamatharvāṇamāptoryāmāṇameva ca / anuṣṭubhaṃ savairājamuttarādasṛjanmukhāt // markp_48.34 // vidyuto 'śanimeghāśca rohitendradhanūṃṣi ca / vayāṃsi ca sasarjādau kalpasya bhagavān vibhuḥ // markp_48.35 // uccāvacāni bhūtāni gātrebhyastalasya jajñire / sṛṣṭvā catuṣṭayaṃ pūrvaṃ devāsurapitṝn prajāḥ // markp_48.36 // tato 'sṛjat sa bhūtāni sthāvarāṇi carāṇi ca / yakṣān piśācān gandharvāṃstathaivāpsarasāṅgaṇān // markp_48.37 // narakinnararakṣāṃsi vayaḥ paśumṛgoragān / avyayañca vyayañcaiva yadidaṃ sthāṇujaṅgamam // markp_48.38 // teṣāṃ ye yāni karmāṇi prāk sṛṣṭeḥ pratipedire / tānyeva pratipadyante sṛjyamānāḥ punaḥ punaḥ // markp_48.39 // hiṃstrāhiṃstre mṛdukrūre dharmādharmāvṛtānṛte / tadbhāvitāḥ prapadyante tasmāttattasya rocate // markp_48.40 // indriyārtheṣu bhūteṣu śarīreṣu ca sa prabhuḥ / nānātvaṃ viniyogañca dhātaiva vyadadhāt svayam // markp_48.41 // nāma rūpañca bhūtānāṃ kṛtyānāñca prapañcanam / vedaśabdebhya evādau devādīnāñcakāra saḥ // markp_48.42 // ṛṣīṇāṃ nāmadheyāni yāśca deveṣu sṛṣṭayaḥ / śarvaryante prasūtānāmanyeṣāñca dadāti saḥ // markp_48.43 // yathartāvṛtuliṅgāni nānārūpāṇi paryaye / dṛśyante tāni tānyeva tathā bhāvā yugādiṣu // markp_48.44 // evaṃvidhāḥ sṛṣṭayastu brahmaṇo 'vyaktajanmanaḥ / śarvaryante prabuddhasya kalpe kalpe bhavanti vai // markp_48.45 // iti śrīmārkaṇḍeyapurāṇe sṛṣṭiprakāraṇanāmāṣṭacatvāriṃśo 'dhyāyaḥ ūnapañcāśo 'dhyāyaḥ- 49 krauṣṭukiruvāca arvākstrotastu kathito bhavatā yastu mānuṣaḥ / brahman ! vistarato brūhi brahmā samasṛjadyathā // markp_49.1 // yathā ca varṇānasṛjadyad guṇāśca mahāmate / yacca yeṣāṃ smṛtaṃ karma viprādīnāṃ vadasva tat // markp_49.2 // mārkaṇḍeya uvāca brahmaṇaḥ sṛjataḥ pūrvaṃ satyābhidhyāyinastathā / mithunānāṃ sahasrantu mukhāt so 'thāsṛjanmune // markp_49.3 // jātāste hyu papadyante sattvodriktāḥ svatejasaḥ / sahasramanyadvakṣasto mithunānāṃ sasarja ha // markp_49.4 // te sarve rajasodriktāḥ śuṣmiṇaścāpyamarṣiṇaḥ / sasarjānyate sahasrantu dvandvānāmūrutaḥ punaḥ // markp_49.5 // rajastamobhyāmudriktā īhāśīlāstu te smṛtāḥ / padbhyāṃ sahasramanyacca mithunānāṃ sasarja ha // markp_49.6 // udriktāstamasā sarve niḥ śrīkā hyalpacetasaḥ / tataḥ saṃharṣamāṇāste dvandvotpannāstu prāṇinaḥ // markp_49.7 // anyonyahṛrcchyāviṣṭā maithunāyopacakramuḥ / tataḥ prabhṛti kalpe 'smin mithunānāṃ hi sambhavaḥ // markp_49.8 // māsi māsyārtavaṃ yat tu na tadāsīttu yoṣitām / tasmāttadā na suṣuvuḥ sevitairapi maithunaiḥ // markp_49.9 // āyuṣo 'nte prasūyante mithunānyeva tāḥ sakṛt / tataḥ prabhṛti kalpe 'smin mithunānāṃ hi sambhavaḥ // markp_49.10 // dhyānena manasā tāsāṃ prajānāṃ jāyate sakṛt / śabdādirviṣayaḥ śuddhaḥ pratyekaṃ pañcalakṣaṇaḥ // markp_49.11 // ityeṣā mānuṣī sṛṣṭiryā pūrvaṃ vai prajāpateḥ / tasyānvavāyasambhūtā yairidaṃ pūritaṃ jagat // markp_49.12 // saritsaraḥ samudrāṃśca sevante parvatānapi / tāstadā hyalpaśītoṣṇā yuge tasmiṃścaranti vai // markp_49.13 // tṛptiṃ svābhāvikīṃ prāptā viṣayeṣu mahāmate / na tāsāṃ pratighāto 'sti na dveṣo nāpi matsaraḥ // markp_49.14 // parvatodadhisevinyo hyaniketāstu sarvaśaḥ / tā vai niṣkāmacāriṇyo nityaṃ muditamānasāḥ // markp_49.15 // piśācoragarakṣāṃsi tathā matsariṇo janāḥ / paśavaḥ pakṣiṇaścaiva nakrā matsyāḥ sarīsṛpāḥ // markp_49.16 // avārakā hyaṇḍajā vā te hyadharmaprasūtayaḥ / na mūlaphalapuṣpāṇi nārtavā vatsarāṇi ca // markp_49.17 // sarvakālasukhaḥ kālo nātyarthaṃ gharmaśītatā / kālena gacchatā teṣāṃ citrā siddhirajāyata // markp_49.18 // tataśca teṣāṃ pūrvāhne madhyāhne ca vitṛptatā / punastathecchatāṃ tṛptiranāyāsena sābhavat // markp_49.19 // icchatāñca tathāyāso manasaḥ samajāyata / apāṃ saukṣmyaṃ tatastāsāṃ siddhirnānārasollasā // markp_49.20 // samajāyata caivānyā sarvakāmapradāyinī / asaṃskāryaiḥ śarīraiśca prajāstāḥ sthirayauvanāḥ // markp_49.21 // tāsāṃ vinā tu saṃkalpaṃ jāyante mithunāḥ prajāḥ / samaṃ janma ca rūpañca mriyante caiva tāḥ samam // markp_49.22 // anicchādveṣasaṃyuktā vartante tu parasparam / tulyarūpāyuṣaḥ sarvā adhamottamatāṃ vinā // markp_49.23 // tatvāri tu sahasrāṇi varṣāṇāṃ mānuṣāṇi tu / āyuḥ pramāṇaṃ jīvanti na ca kleśādvipattayaḥ // markp_49.24 // kvacit kvacit punaḥ sābhūt kṣitirbhāgyena sarvaśaḥ / kālena gacchatā nāśamupayānti yathā prajāḥ // markp_49.25 // tathā tāḥ kramaśo nāśaṃ jagmuḥ sarvatra siddhayaḥ / tāsu sarvāsu naṣṭāsu nabhasaḥ pracyutā narāḥ // markp_49.26 // prāyaśaḥ kalpavṛkṣāste saṃbhūtā gṛhasaṃjñitāḥ / sarve pratyupabhogāśca tāsaṃ tebhyaḥ prajāyate // markp_49.27 // vartayanti sma tebhyastāstretāyugamukhe tadā / tataḥ kālena vai rāgastāsāmākasmiko 'bhavat // markp_49.28 // māsi māsyārtavotpattyā garbhotpattiḥ punaḥ punaḥ / rāgotpattyā tatastāsāṃ vṛkṣāste gṛhasaṃjñitāḥ // markp_49.29 // brahmannanvapareṣāntu petuḥ śākhā mahīruhām / vastrāṇi ca prasūyante phaleṣvābharaṇāni ca // markp_49.30 // teṣveva jāyate teṣāṃ gandhavarṇarasānvitam / amākṣikaṃ māhavīryaṃ puṭake puṭake madhu // markp_49.31 // tena vā vartayanti sma mukhe treyāyugasya vai / tataḥ kālāntareṇaiva punarlobhānvitāstu tāḥ // markp_49.32 // vṛkṣāṃstāḥ paryagṛhṇanta mamatvāviṣṭacetasaḥ / neśustenāpacāreṇa te 'pi tāsāṃ mahīruhāḥ // markp_49.33 // tato dvandvānyajāyante śītoṣṇakṣunmukhāni vai / tāstaddvandvopaghātārthaṃ cakruḥ pūrvaṃ purāṇi tu // markp_49.34 // marudhanvaṣu durgeṣu parvateṣu darīṣu ca / saṃśrayanti ca durgāṇi vārkṣaṃ pārvatamaudakam // markp_49.35 // kṛtrimañca tathā durgaṃ mitvā mitvātmano/ṅgulaiḥ / mānārthāni pramāṇāni tāstu pūrvaṃ pracakrire // markp_49.36 // paramāṇuḥ paraṃ sūkṣmaṃ traṣareṇurmahīrajaḥ / bālāgrañcaiva likṣāṃ ca yūkāṃ cātha yavodaram // markp_49.37 // kramādaṣṭaguṇānyāhuryavānaṣṭau tathāṅgulam / ṣaḍaṅgulaṃ padaṃ tacca vitastirdviguṇaṃ smṛtam // markp_49.38 // dve vitastī tathā hasto brāhmyatīrthādiveṣṭanaḥ / caturhastaṃ dhanurdaṇḍo nāḍikāryugameva ca // markp_49.39 // dhanuṣāṃ dve sahasre tu gavyūtistaccaturguṇam / proktañca yojavanaṃ prājñaiḥ saṃkhyānārthamidaṃ param // markp_49.40 // caturṇāmatha durgāṇāṃ svasamutthāni trīṇi tu / caturthaṃ kṛtrimaṃ durgaṃ te cakruryatnatastu vai // markp_49.41 // purañca kheṭakañcaiva tadvad droṇīmukhaṃ dvija / śākhānagarakañcāpi tathā karvaṭakaṃ dramī // markp_49.42 // grāmaṃ saghoṣavinyāsaṃ teṣu cāvasathān pṛthak / sotsedhavaprakārañca sarvataḥ parikhāvṛtam // markp_49.43 // yojanārdhārdhaviṣkambhamaṣṭabhāgāyataṃ puram / prāgudakpravaṇaṃ śastaṃ śuddhavaṃśabahirgamam // markp_49.44 // tadardhena tathā kheṭaṃ tatpādena ca karvaṭam / nyūnaṃ droṇīmukhaṃ tasmādantabhāgena cocyate // markp_49.45 // prākāraparikhāhīnāṃ puraṃ kharvaṭamucyate / śākhānagarakañcānyanmantrisāmantabhuktimat // markp_49.46 // tathā śūdrajanaprāyāḥ svasamṛddhikṛṣībalāḥ / kṣetropabhogyabhūmadhye vasatirgrāmasaṃjñitā // markp_49.47 // anyasmānnagarāderyā kāryamuddiśya mānavaiḥ / kriyate vasatiḥ sā vai vijñeyā vasatirnaraiḥ // markp_49.48 // duṣṭaprāyo vinā kṣetraiḥ parabhūmicaro balī / grāma eva dramīsaṃjño rājavallabhasaṃśrayaḥ // markp_49.49 // śakaṭārūḍhabhāṇḍaiśca gopālairvipaṇaṃ vinā / gosamūhaistathā ghoṣo yatrecchābhūmiketanaḥ // markp_49.50 // ta evaṃ nagarādīṃstu kṛtvā vāsārthamātmanaḥ / niketanāni dvandvānāṃ cakrurāvasathāya vai // markp_49.51 // gṛhākārā yathā pūrvaṃ teṣāmāsannahīruhāḥ / tathā saṃsmṛtya tatsarvaṃ cakrurveśmāni tāḥ prajāḥ // markp_49.52 // vṛkṣasyaivaṅgatāḥ śākhāstathaivañcāparī gatāḥ / natāścaivonnatāścaiva tadvacchākhāḥ pracakrire // markp_49.53 // yāḥ śākhāḥ kalpavṛkṣāṇāṃ pūrvamāsan dvijottama / tā eva śākhā gehānāṃ śālātvaṃ tena tāsu tat // markp_49.54 // kṛtvā dvandvopaghātante vārtopāyamacintayan / naṣṭeṣu madhunā sārdhaṃ kalpavṛkṣeṣvaśeṣataḥ // markp_49.55 // viṣādavyākulāstā vai prajāstṛṣṇākṣudhārditāḥ / tataḥ prādurbabhau tāsāṃ siddhistretāmukhe tadā // markp_49.56 // vārtāsvasādhitā hyanyā vṛṣṭistāsāṃ nikāmataḥ / tāsāṃ vṛṣṭyudakānīha yāni nimnagatāni vai // markp_49.57 // vṛṣṭyāvaruddhairabhavat strotaḥ khātāni nimnagāḥ / ye purastādapāṃ stokā āpannāḥ pṛthivītale // markp_49.58 // tato bhūmeśca saṃyogādoṣadhyastāstadā bhavan / aphālakṛṣṭāścānuptā grāmyāraṇyāścaturdaśa // markp_49.59 // ṛtupuṣpaphalāścaiva vṛkṣā gulmāśca jajñire / prādurbhāvastu tretāyāmādyo 'yamauṣadhasya tu // markp_49.60 // tenauṣadhena vartante prajāstretāyuge mune / rāgalobhau samāsādya prajāścākasmikau tadā // markp_49.61 // tatastāḥ paryagvahṇanta nadīkṣetrāṇi parvatān / vṛkṣagulmauṣadhīścaivamātmanyāyādyathābalam // markp_49.62 // tena doṣeṇa tā neśurauṣadhyo miṣatāṃ dvija / agrasad bhūryugapattāstadauṣadhyo mahāmate // markp_49.63 // punastāsu praṇaṣṭāsu vibhrāntāstāḥ punaḥ prajāḥ / brahmāṇaṃ śaraṇaṃ jagmuḥ kṣudhārtāḥ parameṣṭhinam // markp_49.64 // sa cāpi tattvato jñātvā tadā grastāṃ vasundharām / vatsaṃ kṛtvā sumeruntu dudoha bhagavān vibhuḥ // markp_49.65 // dugdheyaṃ gaustadā tena śasyāni pṛthivītale / jajñire tāni bījāni grāmyāraṇyāstu tāḥ punaḥ // markp_49.66 // oṣadhyaḥ phalapākāntā gaṇāḥ saptadaśā smṛtāḥ / vrīhayaśca yavāścaiva godhūmā aṇavastilāḥ // markp_49.67 // priyaṅgavo hyudārāśca koradūṣāḥ sacīnakāḥ / māṣā mudgā masūrāśca niṣpāvāḥ sakulatthakāḥ // markp_49.68 // āḍhakāścaṇakāścaiva gaṇāḥ saptadaśa smṛtāḥ / ityetā oṣadhīnāntu grāmyāṇāṃ jātayaḥ purā // markp_49.69 // oṣadhyo jajñiyāścaiva grāmyāraṇyāścaturdaśa / vrīhayaśca yavāścaiva godhūmā aṇavastilāḥ // markp_49.70 // priyaṅgusaptamā hyete aṣṭamāstu kulatthakāḥ / śyāmākāstvatha nīvārā yattilā sagavedhukāḥ // markp_49.71 // kuruvindā markaṭakāstathā veṇuyavāśca ye / grāmyāraṇyāḥ smṛtā hyetā oṣadhyaśca caturdaśa // markp_49.72 // yadā prasṛṣṭā oṣadhyo na prarohanti tāḥ punaḥ / tataḥ sa tāsāṃ vṛddhyarthaṃ vārtopāyañcakāra ha // markp_49.73 // brahmā svayambhūrbhagavān hastasiddhiñca karmajām / tataḥ prabhṛtyathauṣadhyaḥ kṛṣṭapacyāstu jajñire // markp_49.74 // saṃsiddhāyāntu vārtāyāṃ tatastāsāṃ svayaṃ prabhuḥ / maryādāṃ sthāpayāmāsa yathānyāyaṃ yathāguṇam // markp_49.75 // varṇānāmāśramāṇāñca dharmān dharmabhṛtāṃvara / lokānāṃ sarvavarṇānāṃ samyagdharmārthapālinām // markp_49.76 // prājāpatyaṃ brāhmaṇānāṃ smṛtaṃ sthānaṃ kriyāvatām / sthānamaindraṃ kṣatriyāṇāṃ saṃgrāmeṣvapalāyinām // markp_49.77 // vaiśyānāṃ mārutaṃ sthānaṃ svadharmamanuvartatām / gāndharvaṃ śūdrajātīnāṃ paricaryānuvartatām // markp_49.78 // aṣṭāśītisahasrāṇāmṛṣīṇāmūrdhvaretasām / smṛtaṃ teṣāntu yat sthānaṃ tadeva guruvāsinām // markp_49.79 // saptarṣoṇāntu yat sthānaṃ smṛtaṃ tadvai vanaukasām / prājāpatyaṃ gṛhasthānāṃ nyāsināṃ brahmaṇaḥ kṣayam / yogināmamṛtaṃ sthānamiti vai sthānakalpanā // markp_49.80 // iti śrīmārkaṇḍeyapurāṇe sṛṣṭiprakaraṇe ekonapañcāśadadhyāyaḥ pañyāśo 'dhyāyaḥ- 50 mārkaṇḍeya uvāca tato 'bhidyāyatastasya jajñire mānasīḥ prajāḥ / taccharīrasamutpannaiḥ kāryaistaiḥ kāraṇaiḥ saha // markp_50.1 // kṣetrajñāḥ samavartanta gātrebyastasya dhīmataḥ / te sarve samavartanta ye mayā pragudāhṛtāḥ // markp_50.2 // devādyāḥ sthāvarāntāśca traiguṇyaviṣayāḥ smṛtāḥ / evaṃbhūtāni sṛṣṭāni sthāvarāṇi carāṇi ca // markp_50.3 // yadāsya tāḥ prajāḥ sarvā na vyavardhanta dhīmataḥ / athānyānmānasān putrānu sadṛśānātmano 'sṛjat // markp_50.4 // bhṛguṃ pulastyaṃ pulahaṃ kratumaṅgirasantathā / marīciṃ dakṣamatriñca vasiṣṭañcaiva mānasam // markp_50.5 // nava brahmāṇa ityete purāṇe niścayaṅgatāḥ / tato 'sṛjat punarbrahmā rudraṃ krodhātmasambhavam // markp_50.6 // saṅkalpañcaiva dharmañca pūrveṣāmapi pūrvajam / sanandanādayo ye ca pūrvaṃ sṛṣṭāḥ svayaṃbhuvā // markp_50.7 // na te lokeṣu sajjanto nirapekṣāḥ samāhitāḥ / sarve te 'nāgatajñānā vītarāgā vimatsarāḥ // markp_50.8 // teṣvevaṃ nirapekṣeṣu lokasṛṣṭau mahātmanaḥ / brahmaṇo 'būnmahākrodhastatrotpannor'kasannibhaḥ // markp_50.9 // ardhanārīnaravapuḥ puruṣo 'tiśarīravān / vibhajātmānamityuktvā sa tadāntardadhe tataḥ // markp_50.10 // sa cokto vai pṛthak strītvaṃ puruṣatvaṃ tathākarot / bibheda puruṣatvañca daśadhā caikadhā tu saḥ // markp_50.11 // saumyāsaumyaistathā śāntaiḥ puṃstvaṃ strītvañca sa prabhuḥ / bibheda bahudhā devaḥ puruṣairasitaiḥ sitaiḥ // markp_50.12 // tato brahmātmasambhūtaṃ pūrvaṃ svāyambhuvaṃ prabhuḥ / ātmanaḥ sadṛśaṃ kṛtvā prajāpālo manuṃ dvija // markp_50.13 // śatarūpāñca tāṃ nārīṃ taponirdhūtakalmaṣām / svāyambhuvo manurdevaḥ patnītve jagṛhe vibhuḥ // markp_50.14 // tasmācca puruṣāt putrau śatarūpā vyajāyata / priyavratottānapādau prakhyātāvātmakarmabhiḥ // markp_50.15 // kanye dve ca tathā ṛddhiṃ prasūtiñca tataḥ pitā / dadau pursūtiṃ dakṣāya tathā ṛddhiṃ ruceḥ purā // markp_50.16 // prajāpatiḥ sa jagrāha tayoryajñaḥ sadakṣiṇaḥ / putro jajñe mahābhāga ! dampatīmithunaṃ tataḥ // markp_50.17 // yajñasya dakṣiṇāyāntu putrā dvādaśa jajñire / yāmā iti samākhyātā devāḥ svāyambhuvo 'ntare // markp_50.18 // tasya putrāstu yajñasya dakṣiṇāyāṃ sabhāsvarāḥ / prasūtyāñca tathā dakṣaścatastro viṃśatistathā // markp_50.19 // sasarja kanyāstāsāñca samyaṅnāmāni me śṛṇu / śraddhā lakṣmīrdhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā // markp_50.20 // buddhirlajjā vapuḥ śāntiḥ siddhiḥ kīrtistrayodaśī / patnyarthe pratijagrāha dharmo dākṣāyaṇīḥ prabhuḥ // markp_50.21 // tābhyaḥ śiṣṭā yavīyasya ekādaśa sulocanāḥ / khyātiḥ satyatha sambhūtiḥ smṛtiḥ prītistathā kṣamā // markp_50.22 // santatiścānasūyā ca ūrjā svāhā svadhā tathā / bhṛgurbhavo marīciśca tathā caivāṅgirā muniḥ // markp_50.23 // pulastyaḥ pulahaścaiva kratuśca ṛṣayastathā / vasiṣṭho 'tristathā vahniḥ pitaraśca yathākramam // markp_50.24 // khyātyādyā jagṛhuḥ kanyā munayo munisattamāḥ / śraddhā kāmaṃ śrīśca darpaṃ niyamaṃ dhṛtirātmajam // markp_50.25 // santoṣañca tathā tuṣṭirlobhaṃ puṣṭirajāyata / medhā śrutaṃ kriyā daṇḍaṃ nayaṃ vinayameva ca // markp_50.26 // bodhaṃ buddhistathā lajjā vinayaṃ vapurātmajam / vyavasāyaṃ prajajñe vai kṣemaṃ śāntirasūyata // markp_50.27 // sukhaṃ siddhiryaśaḥ kīrtirityete dharmayonayaḥ / kāmādatimudaṃ harṣaṃ dharmapautramasūyata // markp_50.28 // hiṃsā bhāryā tvadharmasya tasyāṃ jajñe tathānṛtam / kanyā ca nirṛtistasyāṃ sutau dvau narakaṃ bhayam // markp_50.29 // māyā ca vedanā caiva mithunaṃ dvayametayoḥ / tayorjajñe 'tha vai māyā mṛtyuṃ bhūtāpahāriṇam // markp_50.30 // vedanātmasutañcāpi duḥkhaṃ jajñe 'tha rauravāt / mṛtyorvyādhi-jarā-śoka-tṛṣṇā-krodhāśca jajñire // markp_50.31 // duḥ khodbhavāḥ smṛtā hyete sarve vādharmalakṣaṇāḥ / naiṣāṃ bhāryāsti putro vā sarve te hyūrdhvaretasaḥ // markp_50. 32 // nirṛtiśca tathā cānyā mṛtyorbhāryābhavanmune / alakṣmīrnāma tasyāñca mṛtyoḥ putrāścaturdaśa // markp_50.33 // alakṣmīputrakā hyete mṛtyorādeśakāriṇaḥ / vināśakāleṣu narān bhajantyete śṛṇuṣva tān // markp_50.34 // indriyeṣu daśasvete tathā manasi ca sthitāḥ / sve sve naraṃ striyaṃ vāpi viṣaye yojayanti hi // markp_50.35 // athendriyāṇi cākramya rāgakrodhādibhirnarān / yojayanti yathā hāniṃ yāntyadharmādibhirdvija // markp_50.36 // ahaṅkāragataścānyastathānyo buddhisaṃsthitaḥ / vināśāya narāḥ strīṇāṃ yatante mahosaṃśritāḥ // markp_50.37 // tathaivānyo gṛhe puṃsāṃ duḥ saho nāma viśrutaḥ / kṣutkṣāmo 'dhomukho nagraścīrī kākasamasvanaḥ // markp_50.38 // sa sarvān khādituṃ sṛṣṭo brahmaṇā tamaso nidhiḥ / daṃṣṭrākarālamatyarthaṃ vivṛtāsyaṃ subhairavam // markp_50.39 // tamattukāmamāhedaṃ brahmā lokapitāmahaḥ / sarvabrahmamayaḥ śuddhaḥ kāraṇaṃ jagato 'vyayaḥ // markp_50.40 // brahmovāca nāttavyante jagadidaṃ jahi kopaṃ śamaṃ vraja / tyajaināntāmasī vṛttimapāsya rajasaḥ kalām // markp_50.41 // duḥ saha uvāca kṣutkṣāmo 'smi jagannātha ! pipāsuścāpi durbalaḥ / kathaṃ tṛptimiyānnātha ! bhaveyaṃ balavān katham / kaścāśrayo mamākyāhi varteyaṃ yatra nirvṛtaḥ // markp_50.42 // brahmovāca tavāśrayo gṛhaṃ puṃsāṃ janaścādhārmiko balam / puṣṭiṃ nityakriyāhānyā bhavān vatsa ! gamiṣyati // markp_50.43 // vṛthāsphoṭāśca te vastramāhārañca dadāmi te / kṣataṃ kīṭāvapannañca tathā śvabiravekṣitam // markp_50.44 // bhagnabhāṇāgatantadvanmukhavātopaśāmitam / ucchiṣṭāpakvamāsvinnamavalīḍhamasaṃskṛtam // markp_50.45 // bhagnāsanasthitairbhuktamāsannāgatameva ca / vidiṅmukhaṃ sandhyayośca nṛtyavādyasvanākulam // markp_50.46 // udakyopahataṃ bhuktamudakyā dṛṣṭameva ca / yaccopaghātavat kiñcid bhakṣyaṃ peyamathāpi vā // markp_50.47 // etāni tava puṣṭyarthamanyaccāpi dadāmi te / aśraddhayā hutaṃ dattamasnātairyadavajñayā // markp_50.48 // yannāmbupūrvakaṃ kṣiptamanarthokṛtameva ca / tyaktumāviṣkṛtaṃ yat tu dattaṃ caivātivismayāt // markp_50.49 // duṣṭaṃ kruddhārtadattañca yakṣa tadbhāgi tat phalam / yacca paunarbhavaḥ kiñcit karotyāmuṣmikaṃ kramam // markp_50.50 // yacca paunarbhavā yoṣit tadyakṣa ! tava tṛptaye / kanyāśulkopadhānāya samupāste dhanakriyāḥ // markp_50.51 // tathaiva yakṣa ! puṣṭyarthamasacchāstrakriyāśca yāḥ / yaccārthanirvṛtaṃ kiñcidadhītaṃ yanna satyataḥ // markp_50.52 // tata sarvaṃ tava kālāṃśca dadāmi tava siddhaye / gurviṇyabhigame sandhyānityakāryavyatikrame // markp_50.53 // asacchāstrakriyālāpadūṣiteṣu ca duḥ saha / tavābhibhavasāmarthyaṃ bhaviṣyati sadā nṛṣu // markp_50.54 // paṅktibhede vṛthāpāke pākabhede tathā kriyā / nityañca gehakalahe bhavitā vasatistava // markp_50.55 // apoṣyamāṇe ca tathā bhṛtye govāhanādike / asandhyābhyukṣitāgāre kāle tvatto bhayaṃ nṛṇām // markp_50.56 // nakṣatragrahapīḍāsu trividhotpātadarśane / aśāntikaparān yakṣa ! narānabhibhaviṣyasi // markp_50.57 // vṛthopavāsino martyā dyūtastrīṣu sadā ratāḥ / tvadbhāṣaṇopakartāro vaiḍālavratikāśca ye // markp_50.58 // abrahmacāriṇādhītamijyā cāviduṣā kṛtā / tapovane grāmyabhujāṃ tathaivānirvajitātmanām // markp_50.59 // brāhmaṇa-kṣatriya-viśāṃ śūdrāṇāñca svakarmataḥ / paricyutānāṃ yā ceṣṭā paralokārthamīpsatām // markp_50.60 // tasyāśca yat phalaṃ sarvaṃ tat te yakṣa ! bhaviṣyati / anyacca te prayacchāmi puṣṭyarthaṃ sannibodha tat // markp_50.61 // bhavato vaiśvadevānte nāmoccāraṇapūrvakam / etat taveti dāsyanti bhavato balimūrjitam // markp_50.62 // yaḥ saṃskṛtāśī vidhivacchucirantastathā bahiḥ / alolupo jitastrīkastadgehamapavarjaya // markp_50.63 // pūjyante havyakavyābhyāṃ devatāḥ pitarastathā / yāmayo 'tithayaścāpi tadgehaṃ yakṣa ! varjaya // markp_50.64 // yatra maitrī gṛhe bālavṛddhayoṣinnareṣu ca / tathā svajanavargeṣu gṛhaṃ taccāpi varjaya // markp_50.65 // yoṣito 'biratā yatra na vahirgamanotsukāḥ / lajjānvitāḥ sadā gehaṃ yakṣa ! tat parivarjaya // markp_50.66 // vayaḥ sambandhayogyāni śayanānyaśanāni ca / yatra gehe tvayā yakṣa ! tadvarjyaṃ vacanānmama // markp_50.67 // yatra kāruṇikā nityaṃ sādhukarmaṇyavasthitāḥ / sāmānyopaskarairyuktāstyajethā yakṣa ! tadgṛham // markp_50.68 // yatrāsanasthāstiṣṭhatsu guru-vṛddha-dvijātiṣu / na tiṣṭhanti gṛhaṃ tacca varjyaṃ yakṣa ! tvayā sadā // markp_50.69 // tarugulmādibhirdhāraṃ na viddhaṃ yasya veśmanaḥ / marmabhedo 'thavā puṃsastacchreyo bhavanaṃ na te // markp_50.70 // devatāpitṛbhṛttyānāmatithīnāñca vartanam / ysāyavaśiṣṭenānnena puṃsastasya gṛhaṃ tyaja // markp_50. 71 // satyavākyān kṣamāśīlānahiṃstrānnānutāpinaḥ / puruṣānīdṛśān yakṣa ! tyajethāścānasūyakān // markp_50.72 // bhartṛśuśrūṣaṇe yuktāmasatstrīsaṅgavarjitām / kuṭumbabhartṛśeṣānnapuṣṭāñca tyaja yoṣitam // markp_50.73 // yajanādhyayanābhyāsadānāsaktamatiṃ sadā / yājanādhyāpanādānakṛtavṛttiṃ dvijaṃ tyaja // markp_50.74 // dānādhyayanayajñeṣu sadodyuktañca duḥ saha / kṣatriyaṃ tyaja sacchulkaśastrājīvāttavetanam // markp_50.75 // tribhiḥ pūrvaguṇairyuktaṃ pāśupālya-vaṇijyayoḥ / kṛṣeścāvāptavṛttiñca tyaja vaiśyamakalmaṣam // markp_50.76 // dānejhyā-dvijaśuśrūṣā-tatparaṃ yakṣa ! santyaja / śūdrañca brāhmaṇādīnāṃśuśrūṣāvṛttipoṣakam // markp_50.77 // śrutismṛtyavirodhena kṛtavṛttirgṛhe gṛhī / yatra tatra ca tatpatni tasyaivānugatātmikā // markp_50.78 // yatra putro guroḥ pūjāṃ devānāñca tathā pituḥ / patnī ca bhartuḥ kurute tatrālakṣmībhayaṃ kutaḥ // markp_50.79 // sadānuliptaṃ sandhyāsu gṛhamambusamukṣitam / kṛtapuṣpabaliṃ yakṣa ! na tvaṃ śaknoṣi vīkṣitum // markp_50.80 // bhāskarādṛṣṭaśayyāni nityāgnisalilāni ca / sūryāvalokadīpāni lakṣmyā gehāni bhājanam // markp_50.81 // yatrokṣā candanaṃ vīṇā ādarśo madhusarpiṣī / viṣājyatāmrapātrāṇi tadgṛhaṃ na tavāśrayaḥ // markp_50.82 // yatra kaṣṭakino vṛkṣā yatra niṣpāvavallarī / bhāryā punarbhūrvalmīkastadyakṣa ! tava mandiram // markp_50.83 // yasmin gṛhe narāḥ pañca strītrayaṃ tāvatīśca gāḥ / andhakārendhanāgniśca tadgṛhaṃ vasatistava // markp_50.84 // ekacchāgaṃ dvivāleyaṃ trigavaṃ pañcamāhiṣam / ṣaḍaśvaṃ saptamātaṅgaṃ gṛhaṃ yakṣāśu śoṣaya // markp_50.85 // kuddāladātrapiṭakaṃ tadvat sthālyādibhājanam / yatra tatraiva kṣiptāni tava dadyuḥ pratiśrayam // markp_50.86 // musalolūkhale strīṇāmāsyā tadvadudumbare / avaskare mantraṇañca yakṣaitadupakṛt tava // markp_50.87 // laṅghyante yatra dhānyāni pakvāpakvāni veśmani / tadvacchāstrāṇi tatra tvaṃ yatheṣṭaṃ cara duḥ saha // markp_50.88 // sthālīpidhāne yatrāgnirdatto darvophalena vā / gṛhe tatra duriṣṭānāmaśeṣāṇāṃ samāśrayaḥ // markp_50.89 // mānuṣāsthi gṛhe yatra divārātraṃ mṛtasthitiḥ / tatra yakṣa ! tavāvāsastathānyeṣāñca rakṣasām // markp_50.90 // adattvā bhuñjate ye vai bandhoḥ piṇḍaṃ tathodakam / sapiṇḍān sodakāṃścaiva tatkāle tān narān bhaja // markp_50.91 // yatra padmapahāpadmau surabhirmokāśinī / vṛṣabhairāvatau yatra kalpyante tadgṛhaṃ tyaja // markp_50.92 // aśastrā devatā yatra saśastrāścāhavaṃ vinā / kalpyante manujairarcyāstat parityaja mandiram // markp_50.93 // paurajānapadairyatra prākprasiddhamahotsavāḥ / kriyante pūrvavad gehe na tvaṃ tatra gṛhe cara // markp_50.94 // śūrpavātaghaṭāmbhobhiḥ strānaṃ vastrāmbuvipruṣaiḥ / nakhāgrasalilaiścaiva tān yāhi hatalakṣaṇān // markp_50.95 // deśācārān samayān jñātidharmaṃ japaṃ hopaṃ maṅgalaṃ devateṣṭim / samyakśaucaṃ vidhivallokavādān puṃsastvayā kurvato māstu saṅgaḥ // markp_50.96 // mārkaṇḍeya uvāca ityuktvā duḥ sahaṃ brahmā tatraivāntaradhīyata / cakāra śāsanaṃ so 'pi tathā paṅkajajanmanaḥ // markp_50.97 // iti śrīmārkaṇḍeyapurāṇe yakṣānuśāsano nāma pañcāśo 'dhyāyaḥ ekapañcāśo 'dhyāyaḥ- 51 mārkaṇḍeya uvāca duḥ sahasyābhavadbhāryā nirmāṣṭirnāma nāmataḥ / jātā kalestu bhāryāyāmṛtau cāṇḍāladarśanāt // markp_51.1 // tayorapatyānyabhavane jagadvyāpīni ṣoḍaśa / aṣṭau kumārāḥ kanyāśca tathāṣṭāvatibhīṣaṇāḥ // markp_51.2 // tantākṛṣṭistathoktiśca parivartastathāparaḥ / aṅgadhruk śakuniścaiva gaṇḍaprāntaratistathā // markp_51.3 // garbhahā sasyahā cānyaḥ kumārāstanayāstayoḥ / kanyāścānyāstathaivāṣṭau tāsāṃ nāmāni me śṛṇu // markp_51.4 // niyojikā vai prathamā tathaivānyā virodhinī / svayaṃhārakarī caiva bhrāmaṇī ṛtuhārikā // markp_51.5 // smṛtibījahare cānye tayoḥ kanye 'tidāruṇe / vidveṣaṇyaṣṭamī nāma kanyā lokabhayāvahā // markp_51.6 // etāsāṃ karma vakṣyāmi doṣapraśamanañca yat / aṣṭānāñca kumārāṇāṃ śruyatāṃ dvijasattama // markp_51.7 // dantākṛṣṭiḥ prasuptānāṃ bālānāṃ daśanasthitaḥ / karoti dantasaṃgharṣaṃ cikīrṣurduḥ sahāgamam // markp_51.8 // tasyopaśamanaṃ kāryaṃ suptasya sitasarṣapaiḥ / śayanasyopari kṣiptairmānuṣairdaśanopari // markp_51.9 // suvārccalauṣadhīsnānāttathā sacchāstrakīrtanāt / uṣṭrakaṇṭakakhaḍgāsthi-kṣaumavastravidhāraṇāt // markp_51.10 // tiṣṭhatyanyakumārastu tathāsttvityasakṛd bruvan / śubhāśubhe nṛṇāṃ yuṅkte tathoktistacca nānyathā // markp_51.11 // tasmādaduṣṭaṃ maṅgalyaṃ vaktavyaṃ paṇḍitaiḥ sadā / duṣṭe śrute tathaivokte kīrtanīyo janārdanaḥ // markp_51.12 // carācaragururbrahmā yā yasya kuladevatā / anyagarbhe parān garbhān sadaiva parivartayan // markp_51.13 // ratimāpnoti vākyañca vivakṣoranyadeva yat / parivartakasaṃjño 'yaṃ tasyāpi sitasarṣapaiḥ // markp_51.14 // rakṣoghnamantrajapyaiśca rakṣāṃ kurvota tattvavit / anyaścānilavannṛṇāmaṅgeṣu sphuraṇoditam // markp_51.15 // śubhāśubhaṃ samācaṣṭe kuśaistasyāṅgatāḍanam / kākādipakṣisaṃstho 'nyaḥ śvāderaṅgagato 'pi vā // markp_51.16 // śubhāśubhañca śakuniḥ kumāro 'nyo bravīti vai / tatrāpi duṣṭe vyākṣepaḥ prārambhatyāga eva ca // markp_51.17 // śubhe drutataraṃ kāryamiti prāha prajāpatiḥ / gaṇḍānteṣu sthitaścānyo muhūrtārdhaṃ dvijottama // markp_51.18 // sarvārambhān kumāro 'tti śastātāñcānasūyatām / viproktyā devatāstutyā mūlotkhātena ca dvija // markp_51.19 // gomūtrasarṣapastrānaistadṛkṣagrahapūjanaiḥ / punaśca dharmopaniṣatkaraṇaiḥ śāstradarśanaiḥ // markp_51.20 // anajñayā janmanaśca praśamaṃ yāti gaṇḍavān / garbhe strīṇāṃ tathānyastu phalanāśī sudāruṇaḥ // markp_51.21 // tasya rakṣā sadā kāryā nityaṃ śaucaniṣevaṇāt / prasiddhamantralikhanācchastamālyādidhāraṇāt // markp_51.22 // viśuddhagehāvasathādanāyāsācca vai dvija / tathaiva sasyahā cānyaḥ sasyardhimupahanti yaḥ // markp_51.23 // tasyāpi rakṣāṃ kurvota jīrṇopānadvidhāraṇāt / tathāpasavyagamanācchāṇḍālasya praveśanāt // markp_51.24 // bahirbalipradānācca somāmbuparikīrtanāt / paradārapahadravyaharaṇādiṣu mānavān // markp_51.25 // niyojayati caivānyān kanyā sā ca niyojikā / tasyāḥ pavitrapaṭhanāt krodhalobhādivarjanāt // markp_51.26 // niyojayati māmiṣṭavirodhācca vivarjanam / ākruṣṭo 'nyena manyeta tāḍito vā niyojikā // markp_51.27 // niyojayatyenamiti na gacchettadvaśaṃ budhaḥ / paradārādisaṃsarge cittamātmānameva ca // markp_51.28 // niyojayatyatra sā māmiti prājño vicintayet / virodhaṃ kurute cānyā dampatyoḥ prīyamāṇayoḥ // markp_51.29 // bandhūnāṃ suhṛdāṃ pitroḥ putraiḥ sāvarṇikaiśca yā / virodhinī sā tadrakṣāṃ kurvota balikarmaṇā // markp_51.30 // tathātivādasahanācchāstrācāraniṣevaṇāt / dhānyaṃ khalād gṛhād gobhyaḥ payaḥ sarpistathāparā // markp_51.31 // samṛddhimṛddhimaddravyādapahinti ca kanyakā / sā svayaṃhāriketyuktā sadāntardhānatatparā // markp_51.32 // mahānasādardhasiddhamannāgārasthitaṃ tathā / pariviśyamāṇañca sadā sārdhaṃ bhuṅkte ca bhuñjatā // markp_51.33 // uccheṣaṇaṃ manuṣyāṇāṃ haratyannañca durharā / karmāntāgāraśālābhyaḥ siddhardhi harati dvija // markp_51.34 // gostrīstanebhyaśca payaḥ kṣīrahārī sadaiva sā / dadhno ghṛtaṃ tilāttailaṃ surāgārāttathā surām // markp_51.35 // rāgaṃ kusumbhakādīnāṃ kārpāsāt sūtrameva ca / sā svayaṃhārikā nāma haratyavirataṃ dvija // markp_51.36 // kuryācchikhaṇḍinordvandvaṃ rakṣārthaṃ kutrimāṃ striyam / rakṣāścaiva gṛhe lekhyā varjyāco cchiṣṭatā tathā // markp_51.37 // homāgnidevatādhūpabhasmanā ca pariṣkriyā / kāryā kṣīrādibhāṇḍānāmevaṃ tadrakṣaṇaṃ smṛtam // markp_51.38 // udvegaṃ janayatyanyā ekasthānanivāsinaḥ / puruṣasya tu yā proktā bhrāmaṇī sā tu kanyakā // markp_51.39 // tasyātha rakṣāṃ kurvota vikṣiptaiḥ sitasarṣapaiḥ / āsane śayane corvyāṃ yatrāste sa tu mānavaḥ // markp_51.40 // cintayecca naraḥ pāpā māmeṣā duṣṭacetanā / bhrāmayatyasakṛjjapyaṃ bhuvaḥ sūktaṃ samādhinā // markp_51.41 // strīṇāṃ puṣpaṃ haratyanyā pravṛttaṃ sā tu kanyakā / tathāpravṛttaṃ sā jñeyā dauḥ sahā ṛtahārikā // markp_51.42 // kurvota tīrthadevaukaścaityaparvatasānuṣu / nadīsaṅgamakhāteṣu strapanaṃ tatpraśānyate // markp_51.43 // mantravit kṛtatattvajñaḥ parvasūṣasi ca dvija / cikitsājñaśca vai vaidyaḥ saṃprayuktairvarauṣadhaiḥ // markp_51.44 // smṛtiñcāpaharatyanyā strīṇāṃ sā smṛtihārikā / viviktadeśasevitvāttasyāścopaśamo bhavet // markp_51.45 // bījāpahāriṇī cānyā strīpuṃsoratibhīṣaṇā / medhyānnabhojanaiḥ snānaistasyāścopaśamo bhaveta // markp_51.46 // aṣṭamī dveṣaṇī nāma kanyā lokabhayāvahā / yā karoti janadviṣṭaṃ naraṃ nārīmathāpi vā // markp_51.47 // madhukṣīraghṛtāktāṃstu śāntyarthaṃ homayettilān / kurvota mitravindāñca tatheṣṭintat praśānyate // markp_51.48 // eteṣāntu kumārāṇāṃ kanyānāṃ dvijasattama / aṣṭatriṃśadapatyāni teṣāṃ nāmāni me śṛṇu // markp_51.49 // dantākṛṣṭerabhūt kanyā vijalpā kalahā tathā / avajñānṛtaduṣṭoktirvijalpā tatpraśāntaye // markp_51.50 // tāmeva cintayet prājñaḥ prayataśca gṛhī bhavet / kalahā kalahaṃ gehe karotyavirataṃ nṛṇām // markp_51.51 // kuṭumbanāśahetuḥ sā tatpraśāntiṃ niśāmaya / dūrvāṅkurānmadhughṛtakṣīrāktān balikarmaṇi // markp_51.52 // vikṣipejjuhuyāccaivānalaṃ mitrañca kīrtayet / bhūtānāṃ mātṛbhiḥ sārdhaṃ bālakānāntu śāntaye // markp_51.53 // vidyānāṃ tapasāñcaiva saṃyamasya yamasya ca / kṛṣyāṃ vāṇijyalābhe ca śāntiṃ kurvantu me sadā // markp_51.54 // pūjitāśca yathānyāyaṃ tuṣṭiṃ gacchantu sarvaśaḥ / kuṣmāṇḍā yātudhānāśca ye cānye gaṇasaṃjñitāḥ // markp_51.55 // mahādevaprasādena maheśvaramatena ca / sarva ete nṛṇāṃ nityaṃ tuṣṭimāśu vrajantu te // markp_51.56 // tuṣṭāḥ sarvaṃ nirasyantu duṣkṛtaṃ duranuṣṭhitam / mahāpatākajaṃ sarvaṃ yaccānyadvighnakāraṇam // markp_51.57 // teṣāmeva prasādena vighnā naśyantu sarvaśaḥ / udvāheṣu ca sarveṣu vṛddhikarmaṃsu caiva hi // markp_51.58 // puṇyānuṣṭhānayogeṣu gurudevārcaneṣu ca / japayajñavidhāneṣu yātrāsu ca caturdaśa // markp_51.59 // śarīrārogyabhogyeṣu sukhadānadhaneṣu ca / vṛddhabālātureṣveva śāntiṃ kurvantu me sadā // markp_51.60 // somāmbupau tathāmbhodhiḥ savitā cānilānalau / tathokteḥ kālajihvo 'bhūt putrastālaniketanaḥ // markp_51.61 // sa yeṣāṃ rasanāsaṃsthāstānasādhūn vibādhate / parivartasutau dvau tu virūpavikṛtau dvija // markp_51.62 // tau tu vṛkṣāgraparikhāprākārāmbhodhisaṃśrayau / gurviṇyāḥ parivartantau kurutaḥ pādapāṇiṣu // markp_51.63 // krauṣṭuke parivartaḥsyāt garbhasyānyodarāttataḥ / na vṛkṣaṃ caiva naivādriṃ na prākāraṃ mahodadhim // markp_51.64 // parikhāṃ vā samākrāmedabalā garbhadhāriṇī / aṅgadhruk tanayaṃ lebhe piśunaṃ nāma nāmataḥ // markp_51.65 // so 'sthimajjāgataḥ puṃsāṃ balamattyajitātmanām / śyena-kāka-kapotāṃśca gṛdhrolūkaiśca vai sutān // markp_51.66 // avāpa śakuniḥ pañca jagṛhustān surāsurāḥ / śyenaṃ jagrāha mṛtyuśca kākaṃ kālo gṛhītavān // markp_51.67 // ulūkaṃ nirṛtiścaiva jagrāhātibhayāvaham / gṛdhraṃ vyādhistadīśo 'tha kapotaṃ ca svayaṃ yamaḥ // markp_51.68 // eteṣāmeva caivoktā bhūtāḥ pāpopapādane / tasmācchyenādayo yasya nilīyeyuḥ śirasyatha // markp_51.69 // tenātmarakṣaṇāyālaṃ śāntiṃ kuryādvijottama / gehe prasūtireteṣāṃ tadvannīḍaniveśanam // markp_51.70 // narastaṃ varjayed gehaṃ kapotākrāntamastakam / śyenaḥ kapoto gṛdhraśca kākolūkau gṛhe dvija // markp_51.71 // praviṣṭaḥ kathayedantaṃ vasatāṃ tatra veśmani / īdṛk parityajed gehaṃ śāntiṃ kuryācca paṇḍitaḥ // markp_51.72 // svapne 'pi hi kapotasya darśanaṃ na praśasyate / ṣaḍapatyāni kathyante gaṇḍaprāntaratestathā // markp_51.73 // strīṇāṃ rajasyavasthānaṃ teṣāṃ kālāṃśca me śṛṇu / catvāryahāni pūrvāṇi tathaivānyat trayodaśa // markp_51.74 // ekādaśa tathaivānyadapatyaṃ tasya vai dine / anyaddinābhigamane śrāddhadāne tathāpare // markp_51.75 // parvasvathānyat tasmāttu varjyānyetāni paṇḍitaiḥ / garbhahantuḥ suto nighno mohanī cāpi kanyakā // markp_51.76 // praviśya garbhamattyeko bhuktvā mohayate 'parā / jāyante mohanāttasyāḥ sarpamaṇḍūkakacchapāḥ // markp_51.77 // sarīsṛpāṇi cānyāni purīṣamathavā punaḥ / ṣaṇmāsān gurviṇīṃ māṃsamaśnuvānāmasaṃyatām // markp_51.78 // vṛkṣacchāyāśrayāṃ rātrāvathavā tricatuṣpathe / śmaśānakaṭabhūmiṣṭhāmuttarīyavivarjitām // markp_51.79 // rudamānāṃ niśīthe 'tha āviśettāmasau striyam / śasyahantustathaivaikaḥ kṣudrako nāma nāmataḥ // markp_51.80 // śasyardhiṃ sa sadā hanti labdhvā randhraṃ śṛṇuṣva tat / amaṅgalyadinārambhe atṛpto vapate ca yaḥ // markp_51.81 // kṣetreṣvanupraveśaṃ vai karotyantopasaṅgiṣu / tasmāt kalpaḥ supraśaste dine 'bhyarcya niśākaram // markp_51.82 // kuryādārambhamuptiñca hṛṣṭastuṣṭaḥ sahāyavān / niyojiketi yā kanyā duḥ sahasya mayoditā // markp_51. 83 // jātaṃ pracodikāsaṃjñaṃ tasyāḥ kanyācatuṣṭayam / mattonmattapramattāstu narān nārīstu tāḥ sadā // markp_51.84 // samāviśanti nāśāya codayantīha dāruṇam / adharmaṃ dharmarūpeṇa kāmañcākāmarūpiṇam // markp_51.85 // anarthañcārtharūpeṇa mokṣañcāmokṣarūpiṇam / durvinītā vinā śaucaṃ darśayanti pṛthaṅnarān // markp_51.86 // bhraśyantyābhiḥ praviṣṭābhiḥ puruṣārthāt pṛthaṅnarāḥ / tāsāṃ praveśaśca gṛhe saṃdhyārakte hyathāmbare // markp_51.87 // dhātāvidhātrośca baliryatra kāle na dīyate / bhuñjatāṃ pibatāṃ vāpi saṅgibhirjalavipruṣaiḥ // markp_51.88 // navanārīṣu saṃkrāntistāsāmāśvabhijāyate / virodhinyāstrayaḥ putrāścodako grāhakastathā // markp_51.89 // tamaḥ pracchādakaścānyastatsvarūpaṃ śṛṇuṣva me / pradīpadailasaṃsargadūṣite laṅghite khale // markp_51.90 // muṣalolūkhale yatra pāduke vāsane striyaḥ / śūrpadātrādikaṃ yatra padākṛṣya tathāsanam // markp_51.91 // yatropaliptañcānarcya vihāraḥ kriyate gṛhe/ darvomukhena yatrāgnirāhṛto 'nyatra nīyate // markp_51.92 // virodhinīsutāstatra vijṛmbhante pracoditāḥ / eko jihvāgataḥ puṃsāṃ strīṇāñcālīkasatyavān // markp_51.93 // codako nāma sa proktaḥ paiśunyaṃ kurute gṛhe / avadhānagataścānyaḥ śravaṇastho 'tidurmatiḥ // markp_51.94 // karoti grahaṇanteṣāṃ vacasāṃ grāhakastu saḥ / ākramyānyo mano nṝṇāṃ tamasācchādya durmatiḥ // markp_51.95 // krodhaṃ janayate yastu tamaḥ pracchādakastu saḥ / svayaṃhāryāstu cauryeṇa janitantanayatrayam // markp_51.96 // sarvahāryardhahārī ca vīryahārī tathaiva ca / anācāntagṛheṣvete mandācāragṛheṣu ca // markp_51.97 // aprakṣālitapādeṣu praviśatsu mahānasam / khaleṣu goṣṭheṣu ca vai droho yeṣu gṛheṣu vai // markp_51.98 // teṣu sarve yathānyāyaṃ viharanti ramanti ca / bhrāmaṇyāstanayastvekaḥ kākajaṅgha iti smṛtaḥ // markp_51.99 // tenāviṣṭo ratiṃ sarvo naiva prāpnoti vai pure / bhuñjan yo gāyate maitre gāyate hasate ca yaḥ // markp_51.100 // sandhyāmaithuninañcaiva naramāviśati dvija / kanyātrayaṃ prasūtā sā yā kanyā ṛtuhāriṇī // markp_51.101 // ekā kucaharā kanyā anyā vyañjanahārikā / tṛtīyā tu samākhyātā kanyakā jātahāriṇī // markp_51.102 // yasyā na kriyate sarvaḥ samyag vaivāhiko vidhiḥ / kālātīto 'thavā tasyā haratyekā kucadvayam // markp_51.103 // samyak śrāddhamadattvā ca tathānarcya ca mātaram / vivāhitāyāḥ kanyāyā harati vyañjanaṃ tathā // markp_51.104 // agnyambuśūnye ca tathā vidhūpe sūtikāgṛhe / adīpaśastramusale bhūtisarṣapavarjite // markp_51.105 // anupraviśya sā jātamapahṛtyātmasambhavam / kṣaṇaprasavinī bālaṃ tatraivotsṛjate dvija // markp_51.106 // sā jātahāriṇī nāma sughorā piśitāśanā / tasmāt saṃrakṣaṇaṃ kāryaṃ yatnataḥ sūtikāgṛhe // markp_51.107 // smṛtiñcāprayatānāñca śūnyāgāraniṣevaṇāt / apahanti sutastasyāḥ pracaṇḍo nāma nāmataḥ // markp_51.108 // pautrebhyastasya saṃbhūtā līkāḥ śatasahasraśaḥ / caṇḍālayonayaścāṣṭau daṇḍapāśātibhīṣaṇāḥ // markp_51.109 // kṣudhāviṣṭāstato līkāstāśca caṇḍālayonayaḥ / abhyadhāvanta cānyonyamattukāmāḥ parasparam // markp_51.110 // pracaṇḍo vāriyitvā tu tāstāścaṇḍālayonayaḥ / samaye sthāpayāmāsa yādṛśe tādṛśaṃ śṛṇu // markp_51.111 // adyaprabhṛti līkānāmāvāsaṃ yo hi dāsyati / daṇḍaṃ tasyāhamatulaṃ pātayiṣye na saṃśayaḥ // markp_51.112 // caṇḍālayonyo 'vasathe līkā yā prasaviṣyati / tasyāśca santiḥ pūrvā sā ca sadyo naśiṣyati // markp_51.113 // prasūte kanyake dve tu strīpuṃsorbojahāriṇī / vātarūpāmarūpāñca tasyāḥ praharaṇantu te // markp_51.114 // vātarūpā niṣekānte sā yasmai kṣipate sutam / sa pumān vātaśukratvaṃ prayāti vanitāpi vā // markp_51.115 // tathaiva gacchataḥ sadyo nirbojatvamarūpayā / asnātāśī naro yo vai tathaiva piśitāśanaḥ // markp_51.116 // vidveṣiṇī tu yā kanyā bhṛkuṭīkuṭilānanā / tasyā dvau tanayau puṃsāmapakāraprakāśakau // markp_51.117 // nirbojatvaṃ naro yāti nārī vā śaucavarjitā / paiśunyābhirataṃ lolamasajjananiṣevaṇam // markp_51.118 // puruṣadveṣiṇañcaitau nāramākramya tiṣṭhataḥ / mātrā bhrātrā tathā mitrairabhīṣṭaiḥ svajanaiḥ paraiḥ // markp_51.119 // vidviṣṭo nāśamāyāti puruṣo dharmator'thataḥ / ekastu svaguṇāṃlloke prakāśayati pāpakṛt // markp_51.120 // dvitīyastu guṇān maitrīṃ lokasthāmapakarṣati / ityete dauḥ sahāḥ sarve yakṣmaṇaḥ santatāvatha / pāpācārāḥ samākhyātā yairvyāptamakhilaṃ jagat // markp_51.121 // iti śrīmārkaṇḍeyapurāṇe duḥ sahotpatisamāpanaṃ nāmaikapañcāśau'dhyāyaḥ dvipañcāśo 'dhyāyaḥ- 52 mārkaṇḍeya uvāca ityeṣa tāmasaḥ sargo brahmaṇo 'vyaktajanmanaḥ / rudrasargaṃ pravakṣyāmi tanme nigadataḥ śṛṇu // markp_52.1 // tanayāśca tathaivāṣṭau patnyaḥ putrāśca te tathā / kalpādāvātmanastulyaṃ sutaṃ pradhyāyataḥ prabhoḥ // markp_52.2 // prādurāsīdathāṅke 'sya kumāro nīlalohitaḥ / ruroda susvaraṃ so 'tha dravaṃśca dvijasattama // markp_52.3 // kiṃ rodiṣīti taṃ brahmā rudantaṃ pratyuvāca ha / nāma dehīti taṃ so 'tha pratyuvāca jagatpatim // markp_52.4 // rudrastvaṃ deva ! nāmnāsi mā rodīrdhairyamāvaha / evamuktastataḥ so 'tha saptakṛtvo ruroda ha // markp_52.5 // tato 'nyāni dadau tasmai sapta nāmāni vai prabhuḥ / sthānāni caiṣāmaṣṭānāṃ patnīḥ putrāṃśca vai dvija // markp_52.6 // bhavaṃ śarvaṃ tatheśānaṃ tathā paśupatiṃ prabhuḥ / bhīmamugraṃ mahādevamuvāca sa pitāmahaḥ // markp_52.7 // cakre nāmānyathaitāni sthānānyeṣāñcakāra ha / sūryo jalaṃ mahī vahnirvāyurākāśameva ca // markp_52.8 // dīkṣito brāhmaṇaḥ soma ityetāstanavaḥ kramāt / suvarcalā tathaivomā vikeśī cāparā svadhā // markp_52.9 // svāhā diśastathā dīkṣā rohiṇī ca yathākramam / sūryādīnāṃ dvijaśreṣṭha ! rudrādyairnāmabhiḥ saha // markp_52.10 // śanaiścarastathā śukro lohitāṅgo manojavaḥ / skandaḥ sargo 'tha santāno budhaścānukramāt sutaḥ // markp_52.11 // evamprakāro rudro 'sau satīṃ bhāryāmavindata / dakṣakopācca tatyāja sā satī svaṃ kalevaram // markp_52.12 // himavadduhitā sābhūnmenāyāṃ dvijasattama / tasyā bhrātā tu mainākaḥ sakhāmbhodheranuttamaḥ // markp_52.13 // upayeme punaścaināmananyāṃ bhagavān bhavaḥ / devau dhātāvidhātārau bhṛgoḥ khyātirasūyata // markp_52.14 // śriyañca devadevasya patnī nārāyaṇāsya yā / āyātirniyatiścaiva meroḥ kanye mahātmanaḥ // markp_52.15 // dhātāvidhātroste bhārye tayorjātau sutāvubhau / prāṇaścaiva mṛkaṇḍuśca pitā mama mahāyaśāḥ // markp_52.16 // manasvinyāmahaṃ tasmāt putro vedaśirā mama / dhūmravatyāṃ samabhavat prāṇasyāpi nibodha me // markp_52.17 // prāṇasya dyutimān putra utpannastasya cātmajaḥ / ajarāśca tayoḥ putrāḥ pautrāśca bahavo 'bhavan // markp_52.18 // patnī marīceḥ sambhūtiḥ paurṇamāsamasūyata / virajāḥ parvataścaiva tasya putrau mahātmanaḥ // markp_52.19 // tayoḥ putrāṃstu vakṣye 'haṃ vaṃśasaṃkīrtane dvija / smṛtiścāṅgirasaḥ patnī prasūtā kanyakāstathā // markp_52.20 // sinīvālī kuhūścaiva rākā bhānumatī tathā / anasūyā tathaivātrerjajñe putrānakalpaṣān // markp_52.21 // somaṃ durvāsasañcaiva dattātreyañca yoginam / prītyāṃ pulastyabhāryāyāṃ datto 'nyastatsuto 'bhavat // markp_52.22 // pūrvajanmani so 'gastyaḥ smṛtaḥ svāyambhuve 'ntare / kardamaścārvavīraśca sahiṣṇuśca sutatrayam // markp_52.23 // kṣamā tu suṣuve bhāryā pulahasya prajāpateḥ / kratostu sannatirbhāryā bālakhilyānasūyata // markp_52.24 // ṣaṣṭiryāni sahasrāṇi ṛṣīṇāmūrdhvaretasām / ūrjāyāntu vasiṣṭhasya saptājāyanta vai sutāḥ // markp_52.25 // rajogātrordhvabāhuśca sabalaścānaghastathā / sutapāḥ śukla ityete sarve saptarṣayaḥ smṛtāḥ // markp_52.26 // yo 'sāvagnirabhīmānī brahmaṇastanayo 'grajaḥ / tasmāt svāhā sutān lebhe trīnudāraujaso dvija // markp_52.27 // pāvakaṃ pavamānañca śuciñcāpi jalāśinam / teṣāntu santātāvanye catvāriṃśacca pañca ca // markp_52.28 // kathyante bahuśaścaite pitā putratrayañca yat / evamekonapañcāśad durjayāḥ parikīrtitāḥ // markp_52.29 // pitaro brahmaṇā sṛṣṭā ye vyākhyātā mayā tava / agniṣvāttā barhiṣado 'nagnayaḥ sāgnayaśca ye // markp_52.30 // tebhyaḥ svadhā sute jajñe menāṃ vai dhāriṇīṃ tathā / te ubhe brahmavādinyau yoginyau cāpyubhe dvija // markp_52.31 // uttamajñānasaṃpanne sarvaiḥ samudite guṇaiḥ / ityeṣā dakṣakanyānāṃ kathitāpatyasaṃtatiḥ / śraddhāvān saṃsmarannityaṃ prajāvānabhijāyate // markp_52.32 // iti śrīmārkaṇḍeyapurāṇe rudrasargābhidhāno nāma dvipañcāśo 'dhyāyaḥ tripañcāśo 'dhyāyaḥ- 53 krauṣṭukiruvāca svāyambhuvaṃ tvayākhyātametanmanvantarañca yat / tadahaṃ bhagavan ! samyak śrotumicchāmi kathyatām // markp_53.1 // manvantarapramāṇañca devā devarṣayastathā / ye ca kṣitīśā bhagavan ! devendraścaiva yastathā // markp_53.2 // mārkaṇḍeya uvāca manvantarāṇāṃ saṃkhyātā sādhikā hyekasaptatiḥ / mānuṣeṇa pramāṇena śṛṇu manvantarañca me // markp_53.3 // triṃśatkoṭyastu saṃkhyātāḥ sahasrāṇi ca viṃśatiḥ / saptaṣaṣṭistathānyāni niyutāni ca saṃkhyayā // markp_53.4 // manvantarapramāṇañca ityetat sādhikaṃ vinā / aṣṭau śatasahasrāṇi divyayā saṃkhyayā smṛtam // markp_53.5 // dvipañcāśattathānyāni sahasrāṇyadhikāni ca / svāyambhuvo manuḥ pūrvaṃ manuḥ svārociṣastathā // markp_53.6 // auttamastāmasaścaiva raivataścākṣuṣastathā / ṣaḍete manavo 'tītāstathā vaivasvato 'dhunā // markp_53.7 // sāvarṇiḥ pañca raucyāśca bhautyāścāgāminastvamī / eteṣāṃ vistaraṃ bhūyo manvantaraparigrahe // markp_53.8 // vakṣye devānṛṣīṃścaiva yakṣendrāḥ pitaraśca ye / utpattiṃ saṃgrahaṃ brahman ! śrūyatāmasya santatiḥ // markp_53.9 // yacca teṣāmabhūt kṣetraṃ tatputrāṇāṃ mahātmanām / manoḥ svāyambhuvasyāsan daśa putrāstu tatsamāḥ // markp_53.10 // yairiyaṃ pṛthivī sarvā saptadvīpā saparvatā / sasamudrākaravatī prativarṣaṃ niveśitā // markp_53.11 // sasamudrākaravatī prativarṣaṃ tretāyuge tathā / priyavratasya putraistaiḥ pautraiḥ svāyambhuvasya ca // markp_53.12 // priyavratāt prajāvatyāṃ vīrāt kanyā vyajāyata / kanyā sā tu mahābhāgā kardamasya prajāpate // markp_53.13 // kanye dve daśa putrāṃśca samrāṭkukṣī ca te ubhe / tayorvai bhrātaraḥ śūrāḥ prajāpatisamā daśa // markp_53.14 // āgnīdhro medhātithiśca vapuṣmāṃśca tathāparaḥ / jyotiṣmāndyutimān bhavyaḥ savanaḥ sapta eva te // markp_53.15 // priyavrato 'bhyaṣiñcattān sapta saptasu pārthivān / dvīpeṣu tena dharmeṇa dvīpāṃścaiva nibodha me // markp_53.16 // jambudvīpe tathāgnīdhraṃ rājānaṃ kṛtavān pitā / plakṣadvīpeśvaraścāpi tena medhātithiḥ kṛtaḥ // markp_53.17 // śālmalestu vapuṣmantaṃ jyotiṣmantaṃ kuśāhvaye / krauñcadvīpe dyutimantaṃ bhavyaṃ śākāhvayeśvaram // markp_53.18 // puṣkarādhipatiñcāpi savanaṃ kṛtavān sutam / mahāvīto dhātakiśca puṣkarādhipateḥ sutau // markp_53.19 // dvidhā kṛtvā tayorvarṣaṃ puṣkare saṃnyaveśayat / bhavyasya putrāḥ saptāsannāmatastānnibodha me // markp_53.20 // jaladaśca kumāraśca sukumāro manīvakaḥ / kuśottaro 'tha medhāvī saptamastu mahādrumaḥ // markp_53.21 // tannāmakāni varṣāṇi śākadvīpe cakāra saḥ / tathā dyutimataḥ sapta putrāstāṃśca nibodha me // markp_53.22 // kuśalo manugaścoṣṇaḥ prākaraścārthakārakaḥ / muniśca dundubhiścaiva saptamaḥ parikīrtitaḥ // markp_53.23 // teṣāṃ svanāmadheyāni krauñcadvīpe tathābhavan / jyotiṣmataḥ kuśadvīpe putranāmāṅkitāni vai // markp_53.24 // tatrāpi sapta varṣāpi teṣāṃ nāmāni me śṛṇu / udbhidaṃ vaiṣṇavañcaiva surathaṃ lambanaṃ tathā // markp_53.25 // dhṛtimat prākarañcaiva kāpilaṃ cāpi saptamam / vapuṣmataḥ sutāḥ sapta śālmaleśasya cābhavan // markp_53.26 // śvetaśca haritaścaiva jīmūto rohitastathā / vaidyuto mānasaścaiva ketumān saptamastathā // markp_53.27 // tathaiva śālmalesteṣāṃ samanāmāni sapta vai / sapta medhātitheḥ putrāḥ plakṣadvīpeśvarasya vai // markp_53.28 // yeṣāṃ nāmāṅgitairvarṣaiḥ plakṣadvīpastu saptadhā / pūrvaṃ śākabhavaṃ varṣaṃ śiśirantu sukhodayam // markp_53.29 // ānandañca śivañcaiva kṣemakañca dhruvantathā / plakṣadvīpādibhūteṣu śākadvīpāntimeṣu vai // markp_53.30 // jñeyaḥ pañcasu dharmaśca varṇāśramavibhāgajaḥ / nityaḥ svābhāvikaścaiva ahiṃsāvidhivardhitaḥ // markp_53.31 // pañcasveteṣu varṣeṣu sarvasādhāraṇaḥ smṛtaḥ / agnīdhrāya pitā pūrvaṃ jambudvīpaṃ dadau dvija // markp_53.32 // tasya putrā babhūvurhi prajāpatisamā nava / jyeṣṭho nābiriti khyātastasya kiṃpuruṣo 'nujaḥ // markp_53.33 // harivarṣastṛtīyastu caturtho 'bhūdilāvṛtaḥ / vaśyaśca pañcamaḥ putro hiraṇyaḥ ṣaṣṭha ucyate // markp_53.34 // kurustu saptamasteṣāṃ bhadrāśvaścāṣṭamaḥ smṛtaḥ / navamaḥ ketumālaśca tannāmnā varṣasaṃsthitiḥ // markp_53.35 // yāni kipuruṣādyāni varjayitvā himāhvayam / teṣāṃ svabāvataḥ siddhiḥ sukhaprāyā hyatnataḥ // markp_53.36 // viparyayo na teṣvasti jarāmṛtyubhayaṃ na ca / dharmādharmau na teṣvāstāṃ nottamādhamamadhyamāḥ // markp_53.37 // na vai caturyugāvasthā nārtavā ṛtavo na ca / āgnīdhrasūnornābhestu ṛṣabho 'bhūt suto dvija // markp_53.38 // ṛṣabhādbharato jajñe vīraḥ putraśatādvaraḥ / so 'bhiṣicyarṣabhaḥ putraṃ mahāpravrājyamāsthitaḥ // markp_53.39 // tapastepe mahābhāgaḥ pulahāśramasaṃśrayaḥ / himāhviṃ dakṣiṇaṃ varṣaṃ bharatāya pitā dadau // markp_53.40 // tasmāt tu bhārataṃ varṣaṃ tasya nānmā mahātmanaḥ / bhatasyāpyabhūt putraḥ sumatirnāma dhārmikaḥ // markp_53.41 // tasmin rājyaṃ samāveśya bharato 'pi vanaṃ yayau / eteṣāṃ putrapautraistu saptadvīpā vasundharā // markp_53.42 // priyavratasya putraistu bhuktvā svāyambhuve 'ntare / eṣa svāyambhuvaḥ sargaḥ kathitaste dvijottama // markp_53.43 // pūrvamanvantare samyak kimanyat kathayāmi te // markp_53.44 // iti śrīmārkaṇḍeyapurāṇeṭhamanvantarakathanaṃ' nāma tripañcāśo 'dhyāyaḥ catuḥpañcāśo 'dhyāyaḥ- 54 krauṣṭukiruvāca katidvīpāḥ samudrā vā parvatā vā kati dvija / kiyanti caiva varṣāṇi teṣāṃ nadyaśca kā mune // markp_54.1 // mahābhūtapramāṇañca lokālokantathaiva ca / paryāsaṃ parimāṇañca gatiñcandrārkayorapi // markp_54.2 // etat prabrūhi me sarvaṃ vistareṇa mahāmune // markp_54.3 // mārkaṇḍeya uvāca śatārdhakoṭivistārā pṛthivī kṛtstraśo dvija / tasyā hi sthānamakhilaṃ kathayāmi śṛṇuṣva tat // markp_54.4 // ye te dvīpā mayā proktā jambudvīpādayo dvija / puṣkarāntā mahābhāga ! śṛṇveṣāṃ vistaraṃ punaḥ // markp_54.5 // dvīpāt tu dviguṇo dvīpo jambuḥ plakṣo 'tha śālmalaḥ / kuśaḥ krauñcastathā śākaḥ puṣkaradvīpa eva ca // markp_54.6 // lavaṇekṣu-surā-sarpirdadhi-dugdhaḥjalābdhibhiḥ / dviguṇairdviguṇairvṛddhyā sarvataḥ pariveṣṭitāḥ // markp_54.7 // jambudvīpasya saṃsthānaṃ pravakṣye 'haṃ nibodha me / lakṣamekaṃ yojanānāṃ vṛttau vistāradairghyataḥ // markp_54.8 // himavān hemakūṭaśca ṛṣabho merureva ca / nīlaḥ śvetastathā śṛṅgī saptāsmin varṣaparvatāḥ // markp_54.9 // dvau lakṣayojanāyāmau madhye tatra mahācalau / tayordakṣiṇato yau tu yau tathottarato girī // markp_54.10 // daśabhirdaśabhirnyūnaiḥ sahasraistaiḥ parasparam / dvisāhastrocchrayāḥ sarve tāvadvistāriṇaśca te // markp_54.11 // samudrāntaḥ praviṣṭāśca ṣaḍasmin varṣaparvatāḥ / dakṣiṇottarato nimnā madhye tuṅgāyatā kṣitiḥ // markp_54.12 // vedyardhe dakṣime trīṇi trīṇi varṣāṇi cottare / ilāvṛtaṃ tayormadhye candrārdhākāravat sthitam // markp_54.13 // tataḥ pūrveṇa bhadrāśvaṃ ketumālañca paścime / ilāvṛtasya madhye tu meruḥ kanakaparvataḥ // markp_54.14 // caturaśītisāhastrastasyocchrāyo mahāgireḥ / praviṣṭaḥ ṣoḍaśādhastādvistīrṇaḥ ṣoḍaśaiva tu // markp_54.15 // śarāvasaṃsthitatvācca dvātriṃśanmūrdhni vistṛtaḥ / śuklaḥ pīto 'sito raktaḥ prācyādiṣu yathākramam // markp_54.16 // vipro vaiśyastathā śūdraḥ kṣatriyaśca svavarṇataḥ / tasyopari tathaivāṣṭau puryo dikṣu yathākramam // markp_54.17 // indrādilokapālānāṃ tanmadhye brahmaṇaḥ sabhā / yojanānāṃ sahasrāṇi caturdaśa samucchritā // markp_54.18 // ayutocchrāyāstasyādhastathā viṣakambhavarvatāḥ / prācyādiṣu krameṇaiva mandaro gandhamādanaḥ // markp_54.19 // vipulaśca supārśvaśca ketupādapaśobhitāḥ / kadambo mandare keturjambuva gandhamādane // markp_54.20 // vipule ca tathāśvatthaḥ supārśve ca vaṭo mahān / ekādaśaśatāyāmā yojanānāmime nagāḥ // markp_54.21 // jaṭharo devakūṭaśca pūrvasyāṃ diśi parvatau / ānīlaniṣadhau prāptau parasparanirantarau // markp_54.22 // niṣadhaḥ pāriyātraśca meroḥ pārśve tu paścime / yathā pūrvau tathā caitāvānīlaniṣadhāyatau // markp_54.23 // kailāso himavāṃścaiva dakṣiṇena mahācalau / pūrvapaścāyatāvetāvarṇavāntarvyavasthitau // markp_54.24 // śṛṅgavān jārudhiścaiva tathaivottaraparvatau / yataiva dakṣiṇe tadvadarṇapvāntarvyavasthitau // markp_54.25 // maryādāparvatā hyete kathyante 'ṣṭau dvijottama / himavaddhemakūṭādiparvatānāṃ parasparam // markp_54.26 // navayojanasāhastraṃ prāgudagdakṣiṇottaram / merorilāvṛte tadvadantare vai caturdiśam // markp_54.27 // phalāni yāni vai jambvāḥ gandhamādanaparvate / gajadehapramāṇāni patanti girimūrdhani // markp_54.28 // teṣāṃ strāvāt prabhavati khyātā jambūnadīti vai / yatra jāmbūnadaṃ nāma kanakaṃ samprajāyate // markp_54.29 // sā parikramya vai meruṃ jambūmūlaṃ punarnadī / viśati dvijaśārdūla ! pīyamānā janaiśca taiḥ // markp_54.30 // bhadrāśve 'śvaśirā viṣṇurbhārate kūrmasaṃsthitiḥ / varāhaḥ ketumāle ca matsyarūpastathottare // markp_54.31 // teṣu nakṣatravinyāsādviṣayāḥ samavasthitāḥ / caturṣvapi dvijaśreṣṭha ! grahābhibhavapāṭhakāḥ // markp_54.32 // iti śrīmārkaṇḍeyapurāṇe bhuvanakośaṭhajambūdvīpavarṇanaṃ' nāma catuḥ pañcāśo 'dhyāya pañcapañcāśo 'dhyāyaḥ- 55 mārkaṇḍeya uvāca śaileṣu mandārādyeṣu caturṣvapi dvijottama / vānani yāni catvāri sarāṃsi ca nibodha me // markp_55.1 // pūrvaṃ caitrarathaṃ nāma dakṣiṇe nandanaṃ vanam / vaibhrājaṃ paścime śaile sāvitraṃ cottarācale // markp_55.2 // aruṇodaṃ saraḥ pūrvaṃ mānasaṃ dakṣiṇe tathā / śītodaṃ paścime merormahābhadraṃ tathottare // markp_55.3 // śītārtaścakramuñjaśca kulīro 'tha sukaṅkavān / maṇiśailo 'tha vṛṣavān mahānīlo bhavācalaḥ // markp_55.4 // sūbindurmandaro veṇustāmaso niṣadhastathā / devaśailaśca pūrveṇa mandarasya mahācalaḥ // markp_55.5 // trikaṭaśikharādriśca kaliṅgo 'tha pataṅgakaḥ / rucakaḥ sānumāṃścādristāmrako 'tha viśākhavān // markp_55.6 // śvetodaraḥ samūlaśca vasudhāraśca ratnavān / ekaśṛṅgo mahāśailo rājaśālaḥ pipāṭhakaḥ // markp_55.7 // pañcaśailo 'tha kailāso himavāṃścācalottamaḥ / ityete dakṣiṇe pārśve meroḥ proktā mahācalāḥ // markp_55.8 // surakṣaḥ śiśirākṣaśca vaiduryaḥ kapilastathā / piñjaro 'tha mahābhadraḥ surasaḥ piṅgalo madhuḥ // markp_55.9 // añjanaḥ kukkuṭaḥ kṛṣṇaḥ pāṇḍaraścālottamaḥ / sahasraśikharaścādriḥ pāriyātraḥ saśṛṅgavān // markp_55.10 // paścimena tathā merorviskambhāt paścimādvahiḥ / ete 'calāḥ samākhyātāḥ śṛṇuṣvanyāṃstathottarān // markp_55.11 // śaṅkhakūṭo 'tha vṛṣabho haṃsanābhastathācalaḥ / kapilendrastathā śailaḥ sānumān nīla eva ca // markp_55.12 // svarṇaśṛṅgī śātaśṛṅgī puṣpako meghaparvataḥ / virajākṣo varāhādrirmayūro jārudhistathā // markp_55.13 // ityete kathitā brahman ! meroruttarato nagāḥ / eteṣāṃ parvatānāntu drauṇyo 'tīva manoharāḥ // markp_55.14 // vanairamalapānīyaiḥ sarobhirupaśobhitāḥ / tāsu puṇyakṛtāṃ janma manuṣyāṇāṃ dvijottama // markp_55.15 // ete bhaumā dvijaśreṣṭha ! svargāḥ svargaguṇādhikāḥ / na tāsu puṇyapāpānāmapūrvāṇāmupārjanam // markp_55.16 // puṇyopabhogā evoktā devānāmapi tāsvapi / śītāntādyeṣu caitaṣu śaileṣu dvijasattama // markp_55.17 // vidyādharāṇāṃ yakṣāṇāṃ kinnaroragarakṣasām / devānāñca mahāvāsā gandharvāṇāṃ ca śobhanāḥ // markp_55.18 // mahāpuṇyā manojñaiśca sadaivopavanairyutāḥ / sarāṃsi ca manojñāni sarvartusukhado 'nilaḥ // markp_55.19 // na caiteṣu manuṣyāṇāṃ vaimanasyāni kutracit / tadevaṃ pārthivaṃ padmaṃ catuṣpatraṃ mayoditam // markp_55.20 // bhadrāścabhāratādyāni patrāṇyasya caturdiśam / bhārataṃ nāma yadvarṣaṃ dakṣiṇena mayoditam // markp_55.21 // tat karmabhūmirnānyatra saṃprāptiḥ puṇyapāpayoḥ / etat pradhānaṃ vijñeyaṃ yatra sarvaṃ pratiṣṭhitam // markp_55.22 // tasmāt svargāpavargau ca mānuṣyanārakāvapi / tiryaktvamathavāpyanyat naraḥ prāpnoti vai dvija // markp_55.23 // iti śrīmārkaṇḍeyapurāṇe bhuvanakośe pañcapañcāśo 'dhyāyaḥ ṣaṭpañcāśo 'dhyāyaḥ- 56 mārkaṇḍeya uvāca dharādharāṃ jagadyoneḥ padaṃ nārāyaṇasya ca / tataḥ pravṛttā yā devī gaṅgā tripathagāminī // markp_56.1 // sā praviśya sudhāyoniṃ somamādhāramambhasām / tataḥ sambadhyamānārkaraśmisaṅgatipāvanī // markp_56.2 // papāta merupṛṣṭhe ca sā caturdhā tato yayau / merukūṭataṭāntebhyo nipatantī vavartitā // markp_56.3 // vikīryamāṇasalilā nirālambā papāta sā / mandarādyeṣu pādeṣu pravibhaktodakā samam // markp_56.4 // caturṣvapi papātāmbuvibhinnāṅghriśiloccayā / pūrvā sīte 'ti vikhyātā yayau caitrarathaṃ vanam // markp_56.5 // tat plāvayitvā ca yayau varuṇodaṃ sarovanam / śītāntañca giriṃ tasmāttataścānyān girīn kramāt // markp_56.6 // gatvā bhuvaṃ samāsādya bhadrāśvājjaladhiṃ gatā / tathaivālakanandākhyā dakṣiṇe gandhamādane // markp_56.7 // merupādavanaṃ gatvā nandanaṃ devanandanam / mānasañca mahāvegāt plāpayitvā sarovaram // markp_56.8 // āsādya śailarājānaṃ ramyaṃ hi śikharantathā / tasmācca parvatān sarvān dakṣiṇopakramoditān // markp_56.9 // tān plāvayitvā saṃprāptā himavantaṃ mahāgirim / dadhāra tatra tāṃ śambhurna mumoca vṛṣadhvajaḥ // markp_56.10 // bhaghīrathenopavāsaiḥ stutyā cārādhito vibhuḥ / tatra muktā ca śarveṇa saptadhā dakṣiṇodadhim // markp_56.11 // praviveśa tridhā prācyāṃ plāvayantī mahānadī / bhagīratharathasyānu strotasaikena dakṣiṇām // markp_56.12 // tathaiva paścime pāde vipule sā mahānadī / sucakṣuriti vikhyātā vaibhrājaṃ sācalaṃ yayau / 56.13/ śītodañca sarastasmāt plāvayantī mahānadī / sucakṣuḥ parvataṃ prāptā tataśca triśikhaṃ gatā // markp_56.14 // tasmāt krameṇa cādrīṇāṃ śikhareṣu nipatya sā / ketumālaṃ samāsādya praviṣṭā lavaṇodadhim // markp_56.15 // supārśvantu tathaivādriṃ merupādaṃ hi sā gatā / (bhadrasometi) tatra someti vikhyātā sā yayau saviturvanam // markp_56.16 // tatpāvayantī saṃprāptā mahābhadraṃ sarovaram / tataśca śaṅkhakūṭaṃ sā prayātā vai mahānadī // markp_56.17 // tasmācca vṛṣabhādīn sā kramāt prāpya śiloccayān / mahārṇavamanuprāptā plāvayitvottarān kurūn // markp_56.18 // evameṣā mayā gaṅgāṃ kathitā te dvijarṣabha / jambudvīpaniveśaśca varṣāṇi ca yathātatham // markp_56.19 // vasanti teṣu sarveṣu prajāḥ kiṃpuruṣādiṣu / sukhaprāyā nirātaṅkā nyūnatotkarṣavarjitāḥ // markp_56.20 // navasvapi ca varṣeṣu sapta sapta kulācalāḥ / ekaikasmiṃstathā deśe nadyaścādriviniḥ sṛtāḥ // markp_56.21 // yāni kiṃpuruṣādyāni varṣāṇyaṣṭau dvijottama / teṣūdbhijjāni toyāni meghavāryatra bhārate // markp_56.22 // vārkṣo svābhāvikī deśyā toyotthā mānasī tathā / karmajā ca nṛṇāṃ siddharvarṣeṣveteṣu cāṣṭasu // markp_56.23 // kāmapradebhyo vṛkṣebhyo vārkṣo siddhiḥ svabhāvajā / svābhāvikī samākhyātā tṛptirdeśyā ca daiśikī // markp_56.24 // apāṃ śaukṣmyācca toyotthā dhyānopetā ca mānasī / upāsanādikāryāttu dharmajā sāpyudāhṛtā // markp_56.25 // na caiteṣu yugāvasthā nādhyo vyādhayo na ca / puṇyāpuṇyasamārambho naiva teṣu dvijottama // markp_56.26 // iti śrīmārkaṇḍeyapurāṇe gaṅgāvatāro nāma ṣaṭpañcāśo 'dhyāyaḥ saptapañcāśo 'dhyāyaḥ- 57 krauṣṭukiruvāca bhagavan ! kathitantvetajjambūdvīpaṃ samāsataḥ / yadetadbhavatā proktaṃ karma nānyatra puṇyadam // markp_57.1 // pāpāya vā mahābhāga ! varjayitvā tu bhāratam / itaḥ svargaśca mokṣaśca madhyañcāntañca gamyate // markp_57.2 // na khalvanyatra martyānāṃ bhūmau karma vidhīyate / tasmādvistaraśo brahman ! mamaitadbhārataṃ vada // markp_57.3 // ye cāsya bhedā yāvanto yathāvat sthitireva ca / varṣo 'yaṃ dvijaśārdūla ! ye cāsmin deśaparvatāḥ // markp_57.4 // mārkaṇḍeya uvāca bhāratasyāsya varṣasya nava bhedānnibodha me / samudrāntaritā jñeyāste tvagamyāḥ parasparam // markp_57.5 // indradvīpaḥ kaśerumāṃstāmravarṇo gabhastimān / nāgadvīpastathā saumyo gāndharvo vāruṇastathā // markp_57.6 // ayantu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ / yojanānāṃ hasastraṃ vai dvīpo 'yaṃ dakṣiṇottarāt // markp_57.7 // pūrve kirātā yasyānte paścime yavanāstathā / brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścāntaḥ sthitā dvija // markp_57.8 // ijyādhyāyavaṇijyādyaiḥ karmabhiḥ kṛtapāvanāḥ / teṣāṃ saṃvyavahāraśca ebhiḥ karmabhiriṣyate // markp_57.9 // svargāpavargaprāptiśca puṇyaṃ pāpañca vai tadā / mahendro malayaḥ sahyaḥ śuktimānṛkṣaparvataḥ // markp_57.10 // vindhyaśca pāriyātraśca saptaivātra kulācalāḥ / teṣāṃ sahasraśaścānye bhūdharā ye samīpagāḥ // markp_57.11 // vistārocchrayiṇo ramyā vipulāścātra sānavaḥ / kolāhalaḥ savaibhrājo mandaro dardurācalaḥ // markp_57.12 // vātasvano vaidyutaśca mainākaḥ svarasastathā / tuṅgaprastho nāgagirī rocanaḥ pāṇḍarācalaḥ // markp_57.13 // puṣpo girirdurjayanto raivator'buda eva ca / ṛṣyamūkaḥ sagomantaḥ kūṭaśailaḥ kṛtasmaraḥ // markp_57.14 // śrīparvataścakoraśca śataśo 'nye ca parvatāḥ / tairvimiśrā janapadā mlecchāścāryāśca bhāgaśaḥ // markp_57.15 // taiḥ pīyante saritśreṣṭhā yāstāḥ samyaṅnibodha me / gaṅgā sarasvatī sindhuścandrabhāgā tathāparā // markp_57.16 // yamunā ca śatadruśca vitasterāvatī kuhuḥ / gomatī dhūtapāpā ca bāhudā sadṛśadvatī // markp_57.17 // vipāśā devikā raṅkṣurniścīrā gaṇḍakī tathā / kauśikī cāpagā vipra ! himavatpādaniḥ sṛtāḥ // markp_57.18 // vedasmṛtirvedavatī vṛtraghrī sindhureva ca / veṇvā sānandanī caiva sadānīrā mahī tathā // markp_57.19 // pārā carmaṇvatī nūpī vidiśā vetravatyapi / śiprā hyavarṇo ca tathā pāriyātrāśrayāḥ smṛtāḥ // markp_57.20 // śoṇo mahānadaścaiva narmadā surathādrijā / mandākinī daśārṇā ca citrakūṭā tathāparā // markp_57.21 // citrotpalā satamasā karamodā piśācikā / tathānyā pippaliśroṇirvipāśā vañjulā nadī // markp_57.22 // sumerujā śuktimatī śakulī tridivākramuḥ / (vindhya) (skandha) pādaprasūtā vai tathānyā vegavāhinī // markp_57.23 // śiprā payoṣṇī nirvindhyā tāpī saniṣadhāvatī / veṇyā vaitaraṇī caiva sinīvālī kumudvatī // markp_57.24 // karatoyā mahāgaurī durgā cāntaḥ śirā tathā / (ṛkṣa) (vindhya) pādaprasūtāstā nadyaḥ puṇyajalāḥ śubhāḥ // markp_57.25 // godāvarī bhīmarathā kṛṣṇā veṇyā tathāparā / tuṅgabhadrā suprayogā vāhyā kāveryathāpagā // markp_57.26 // (sahya) (vindhya) pādaviniṣkrāntā ityetāḥ sariduttamāḥ / kṛtamālā tāmraparṇo puṣpajā sūtpalāvatī // markp_57.27 // malayādrisamudbhūtā nadyaḥ śītajalāstvimāḥ / pitṛsomarṣikulyā ca ikṣukā tridivā ca yā // markp_57.28 // lāṅgūlinī vaṃśakarā mahendraprabhavāḥ smṛtāḥ / ṛṣikulyā kumārī ca mandagā mandavāhinī // markp_57.29 // kṛpā palāśinī caiva śuktimatprabhavāḥ smṛtāḥ / sarvāḥ puṇyāḥ sarasvatyaḥ sarvā gaṅgāḥ samudragāḥ // markp_57.30 // viśvasya mātaraḥ sarvāḥ sarvapāpaharāḥ smṛtāḥ / anyāḥ sahasraśaścoktāḥ kṣudranadyo dvijottama // markp_57. 31 // prāvṛṭkālavahāḥ santi sadākālavahāśca yāḥ / matsyāśvakūṭāḥ kulyāśca kuntalāḥ kāśikośalāḥ // markp_57.32 // atharvāścārkaliṅgāśca malakāśca vṛkaiḥ saha / madhyadeśyā janapadāḥ prāyaśo 'mī prakīrtitāḥ // markp_57.33 // sahyasya cottare yā tu yatra godāvarī nadī / pṛthivyāmapi kṛtastrāyāṃ sa pradeśo manoramaḥ // markp_57.34 // govardhanaṃ puraṃ ramyaṃ bhārgavasya mahātmanaḥ / vāhlīkā vāṭadhānāśca ābhīrāḥ kālatoyakāḥ // markp_57.35 // aparāntāśca śūdrāśca pallavāścarmakhaṇḍikāḥ / gāndhārā gabalāścaiva sindhusauvīramadrakāḥ // markp_57.36 // śatadrujāḥ kaliṅgāśca pāradā hālamūṣikāḥ / māṭharā bahubhadrāśca kaikeyā daśamālikāḥ // markp_57.37 // kṣatriyopaniveśāśca vaiśyaśūdrakulāni ca / kāmbojā daradāścaiva varvarā harṣavardhanāḥ // markp_57.38 // cīnāścaiva tukhārāśca bahulā bāhyatonarāḥ / ātreyāśca bharadvājāḥ puṣkalāśca kaśerukāḥ // markp_57.39 // lampākāḥ śūlakārāśca cūlikā jāguḍaiḥ saha / auṣadhāścānimadrāśca kirātānāñca jātayaḥ // markp_57.40 // tāmasā haṃsamārgāśca kāśmīrāstuṅganāstathā / śūlikāḥ kuhakāścaiva ūrṇā darvāstathaiva ca // markp_57.41 // ete deśā hyudīcyāstu prācyāndeśānnibodha me / adhrārakā mudakarā antargiryā bahirgirāḥ // markp_57.42 // yathā pravaṅgā raṅgeyā mānadā mānavartikāḥ / brāhmottarāḥ pravijayā bhārgavā jñeyamallakāḥ // markp_57.43 // prāgjyotiṣāśca madrāśca videhāstāmraliptakāḥ / mallā magadhagomantāḥ prācyā janapadāḥ smṛtāḥ // markp_57.44 // athāpare janapadā dakṣiṇāpathavāsinaḥ / puṇḍrāśca kevalāścaiva golāṅgūlāstathaiva ca // markp_57.45 // śailūṣā mūṣikāścaiva kusumā nāmavāsakāḥ / mahārāṣṭrā māhiṣakā kaliṅgāścaiva sarvaśaḥ // markp_57.46 // ābhīrāḥ saha vaiśikyā āḍhakyāḥ śabarāśca ye / pulindā vindhyamauleyā vaidarbhā daṇḍakaiḥ saha // markp_57.47 // paurikā maulikāścaiva aśmakā bhogavardhanāḥ / naiṣikāḥ kuntalā andhā udibhadā vanadārakāḥ // markp_57.48 // dākṣiṇātyāstvamī deśā aparāntān nibodha me / sūrpārakāḥ kālibalā durgāścānīkaṭaiḥ saha // markp_57.49 // pulindāśca sumīnāśca rūpapāḥ svāpadaiḥ saha / tathā kuruminaścaiva sarve caiva kaṭhākṣarāḥ // markp_57.50 // nāsikyāvāśca ye cānye ye caivottaranarmadāḥ / bhīrukacchāḥ samāheyāḥ saha sārasvatairapi // markp_57.51 // kāśmīrāśca surāṣṭrāśca avantyāścārbudaiḥ saha / ityete hyaparāntāśca śṛṇu vindhyanivāsinaḥ // markp_57.52 // sarajāśca karūṣāśca keralāścotkalaiḥ saha / uttamarṇā daśārṇāśca bhojyāḥ kiṣkindhakaiḥ saha // markp_57.53 // tośalāḥ kośalāścaiva traipurā vaidiśāstathā / tumburāstumbulāścaiva paṭavo naiṣadheḥ saha // markp_57.54 // annajāstuṣṭikārāśca vīrahotrā hyavantayaḥ / ete janapadāḥ sarve vindhyapṛṣṭhanivāsinaḥ // markp_57.55 // ato deśān pravakṣyāmi parvatāśrayiṇaśca ye / nīhārā haṃsamārgāśca kuravo gurgaṇāḥ khasāḥ // markp_57.56 // kuntaprāvaraṇāścaiva ūrṇā dārvāḥ sakṛtrakāḥ / trigartā gālavāścaiva kirātāstāmasaiḥ saha // markp_57.57 // kṛtatretādikaścātra caturyugakṛto vidhiḥ / etattu bhārataṃ varṣaṃ catuḥ saṃsthānasaṃsthitam // markp_57.58 // dakṣiṇāparato hyasya pūrveṇa ca mahodadhiḥ / himavānuttareṇāsya kārmukasya yathā guṇaḥ // markp_57.59 // tadetad bhārataṃ varṣaṃ sarvabījaṃ dvijottama / brahmatvamamareśatvaṃ devatvaṃ marutastathā // markp_57.60 // mṛgapaśvapsaroyonistadvat sarve sarīsṛpāḥ / sthāvarāṇāñca sarveṣāmito brahman ! śubhāśubhaiḥ // markp_57.61 // prayāti karmabhūrbrahman ! nānyā lokeṣu vidyate / devānāmapi viprarṣe ! sadā eṣa manorathaḥ // markp_57.62 // api mānuṣyamāpsyāmo devatvāt pracyutāḥ kṣitau / manuṣyaḥ kurute tattu yanna śakyaṃ surāsuraiḥ // markp_57.63 // tatkarmanigaḍagrastaiḥ svakarmakhyāpanotsukaḥ / na kiñcit kriyate karma sukhaleśopabṛṃhitaiḥ // markp_57.64 // iti śrīmārkaṇḍeyapurāṇeṭhanadyādivarṇana' nāma saptapañcāśo 'dhyāyaḥ aṣṭapañcāśo 'dhyāyaḥ- 58 krauṣṭukiruvāca bhagavan ! kathitaṃ samyak bhavatā bhārataṃ mama / saritaḥ parvatā deśā ye ca tatra vasanti vai // markp_58.1 // kintu kūrmastvayā pūrvaṃ bhārate bhagavān hariḥ / kathitastasya saṃsthānaṃ śrotumicchāmyaśeṣataḥ // markp_58.2 // kathaṃ sa saṃsthito devaḥ kūrmarūpī janārdanaḥ / śubhāśubhaṃ manuṣyāṇāṃ vyajyate ca tataḥ katham / yathāmukhaṃ yathāpādantasya tad brūhyaśeṣataḥ // markp_58.3 // mārkaṇḍeya uvāca prāṅmukho bhagavān ! devaḥ kūrmarūpī vyavasthitaḥ / ākramya bhārataṃ varṣaṃ navabhedamidaṃ dvija // markp_58.4 // navadhā saṃsthitānyasya nakṣatrāṇi samantataḥ / viṣayāśca dvijaśreṣṭha ! ye samyak tānnibodha me // markp_58.5 // vedamantrā vimāṇḍavyāḥ śālvanīpāstathā śakāḥ / ujjihānāstathā vatsa ! ghoṣasaṃkhyāstathā khasāḥ // markp_58.6 // madhye sārasvatā matsyāḥ śūrasenāḥ samāthurāḥ / dharmāraṇyā jyotiṣikā gauragrīvā guḍāśmakāḥ // markp_58.7 // kālakoṭisapāṣaṇḍāḥ pāriyātranivāsinaḥ / kāpiṅgalāḥ kururbāhyastathaivoḍumbarā janāḥ // markp_58.8 // vaidehakāḥ sapāñcālāḥ saṃketāḥ kaṅkamārutāḥ / gajāhvayāśca kūrmasya jalamadhyanivāsinaḥ // markp_58.9 // kṛttikā rohiṇī saumyā eteṣāṃ madhyavāsinām / nakṣatratritayaṃ vipra ! śubhāśubhavipākadam // markp_58.10 // vṛṣadhvajo 'ñjanaścaiva jambvākhyo mānavācalaḥ / śūrpakarṇo vyāghramukhaḥ kharmakaḥ karvaṭāśanaḥ // markp_58.11 // tathā candreśvarāścaiva khaśāśca magadhāstathā / girayo maithilāḥ śubhrāstathā vadanadanturāḥ // markp_58.12 // prāgjyotiṣāḥ salauhityāḥ sāmudrāḥ puruṣādakāḥ / purṇotkaṭo bhadragaurastathodayagirirdvija ! // markp_58.13 // kaśāyā mekhalāmuṣṭāstāmraliptaikapādapāḥ / vardhamānā kośalāśca mukhe kūrmasya saṃśthitāḥ // markp_58.14 // raudraḥ punarvasuḥ puṣyo nakṣatratritayaṃ mukhe / pāde tu dakṣiṇe deśāḥ krauṣṭuke vadataḥ śṛṇu // markp_58.15 // kaliṅgavaṅgajaṭharāḥ kośalā mūṣikāstathā / cedayaścordhvakarṇāśca matsyādyā vindhyavāsinaḥ // markp_58.16 // vidarbhā nārikelāśca dharmadvīpāstathailikāḥ / vyāghragrīvā mahāgrīvāstraipurāḥ śmaśrudhāriṇaḥ // markp_58.17 // kaiṣkindhyā haimakūṭāśca niṣadhāḥ kaṭakasthalāḥ / daśārṇāhārikā nagnā niṣādāḥ kākulālakāḥ // markp_58.18 // tathaiva parṇaśabarāḥ pāde vai pūrvadakṣiṇe / āśleṣarkṣaṃ tathā paitryaṃ phālguṇyaḥ prathadamāstathā // markp_58.19 // nakṣatratritayaṃ pādamāśritaṃ pūrvadakṣiṇam / laṅkā kālājināścaiva śailikā nikaṭāstathā // markp_58.20 // mahendramalayādrau ca durdure ca vasanti ye / karkoṭakavane ye ca bhṛgukacchāḥ sakoṅkaṇā // markp_58.21 // sarvāścaiva tathābhīrā veṇyāstīranivāsinaḥ / avantayo dāsapurāstathaivākaṇino janāḥ // markp_58.22 // mahārāṣṭrāḥ sakarṇāṭā gonardāścitrakūṭakāḥ / colāḥ kolagirāścaiva krauñcadvīpajaṭādharāḥ // markp_58.23 // kāverī ṛṣyamūkasthā nāsikyāścaiva ye janāḥ / śaṅkhaśuktyādivaidūryaśailaprāntacarāśca ye // markp_58.24 // tathā vāricarāḥ kolāḥ carmapaṭṭanivāsinaḥ / gaṇabāhyāḥ parāḥ kṛṣṇā dvīpavāsanivāsinaḥ // markp_58.25 // sūryādrau kumudādrau ca te vasanti tathā janāḥ / aukhāvanāḥ sapiśikāstathā ye karmanāyakāḥ // markp_58.26 // takṣiṇāḥ kauruṣā ye ca ṛṣikāstāpasāśramāḥ / ṛṣabhāḥ sihalāścaiva tathā kāñcīnivāsinaḥ // markp_58.27 // tilaṅgā kuñjāradarīkacchavāsāśca ye janāḥ / tāmraparṇo tathā kukṣiriti kūrmasya dakṣiṇaḥ // markp_58.28 // phālgunyaścottarā hastā citrā carkṣatrayaṃ dvija / kūrmasya dakṣiṇe kukṣau bāhyapādastathāparam // markp_58.29 // kāmbojāḥ pahlavāścaiva tathaiva vahavāmukhāḥ / tathā ca sindusauvīrāḥ sānartā vanitāmukhāḥ // markp_58.30 // drāvaṇāḥ mārgikāḥ śūdrā karṇaprādheyavarvarāḥ / kirātāḥ pāradāḥ pāṇḍyāstathā pāraśavāḥ kalāḥ // markp_58.31 // dhūrtakā haimagirikāḥ sindhukālakavairatāḥ / saurāṣṭrā daradāścaiva drāviḍāśca mahārṇavāḥ // markp_58.32 // ete janapadāḥ pāde sthitā vai dakṣiṇe 'pare / svātyo viśākhā maitrañca nakṣatratrayameva ca // markp_58.33 // maṇimeghaḥ kṣurādriśca khañjano 'stagiristathā / aparāntikā haihayāśca śāntikā vipraśastakāḥ // markp_58.34 // kauṅkaṇāḥ pañcanadakā vāmanā hyavarāstathā / tārakṣurā hyaṅgatakāḥ karkarāḥ śālmaveśmakāḥ // markp_58.35 // gurusvirāḥ phalguṇakā veṇumatyāñca ye janāḥ / tathā phalgulukā ghorā guruhāśca kalāstathā // markp_58.36 // ekekṣaṇā vājikeśā dīrghagrīvāḥ sacūlikāḥ / aśvakeśāstathā pucche janāḥ kūrmasya saṃsthitāḥ // markp_58.37 // aindraṃ mūlantathāṣāga nakṣatratrayameva ca / māṇḍavyāścaṇḍakhārāśca aśvakālanatāstathā // markp_58.38 // kunyatālaḍahāścaiva strībāhyā bālikrāstathā / nṛsiṃhā veṇumatyāñca balāvasthāstathāpare // markp_58.39 // dharmabaddhāstathālūkā urukarmasthitā janāḥ / vāmapāde janāḥ pārśve sthitāḥ kūrmasya bhāgure // markp_58.40 // āṣāḍhāśravaṇe caiva dhaniṣṭhā yatra saṃsthitā / kailāso himavāṃścaiva dhanuṣmān vasumāṃstathā // markp_58.41 // krauñcāḥ kuruvakāścaiva kṣudravīṇāśca ye janāḥ / rasālayā sakaikeyā bhogaprasthāḥ sayāmunāḥ // markp_58.42 // antardvopāstrigartāśca agnījyāḥ sārdanā janāḥ / tathaivāśvamukhāḥ prāptāściviḍāḥ keśadhāriṇaḥ // markp_58.43 // dāserakā vāṭadhānāḥ śavadhānāstathaiva ca / puṣkalādhamakairātāstathā takṣaśilāśrayāḥ // markp_58.44 // ambālā mālavā madrā veṇukāḥ savadantikāḥ / piṅgalā mānakalahā hūṇāḥ kohalakāstathā // markp_58.45 // māṇḍavyā bhūtiyuvakāḥ śātakā hematārakāḥ / yaśomatyāḥ sagāndhārāḥ kharasāgararāśayaḥ // markp_58.46 // yaudheyā dāsameyāśca rājanyāḥ śyāmakāstathā / kṣemadhūrtāśca kūrmasya vāmakukṣimupāśritāḥ // markp_58.47 // vāruṇañcātra nakṣatraṃ tatra prauṣṭhapadādvayam / yena kinnararājyañca puśupālaṃ sakīcakam // markp_58.48 // kāśmīrakaṃ tathā rāṣṭramabhisārajanastathā / davadāstvaṅganāścaiva kulaṭā vanarāṣṭrakāḥ // markp_58.49 // sairiṣṭhā brahmapurakāstathaiva vanavāhyakāḥ / kirātakauśikā nandā janāḥ pahṇavalolanāḥ // markp_58.50 // dārvādā marakāścaiva kuraṭāścānnadārakāḥ / ekapādā khaśā ghoṣāḥ svargabhaumānavadyakāḥ // markp_58.51 // tathā sayavanā hiṅgāścīraprāvaraṇāśca ye / trinetrāḥ pauravāścaiva gandharvāśca dvijāttama // markp_58.52 // pūrvottarantu kūrmasya padāmete samāśritāḥ / revatyaścāśvidaivatyaṃ yāmyañcarkṣamiti trayam // markp_58.53 // tatra pāde samākhyātaṃ pākāya munisattama / deśeṣveteṣu caitāni nakṣatrāṇyapi vai dvija // markp_58.54 // etatpīḍā amī deśāḥ pīḍyante ye kramoditāḥ / yānti cābhyudayaṃ vipra ! grahaiḥ samyagavasthitaiḥ // markp_58.55 // yasyarkṣasya patiryo vai grahastadbhāvito bhayam / taddeśasya muniśreṣṭha ! tadutkarṣe śubhāgamaḥ // markp_58.56 // pratyekaṃ deśasāmānyaṃ nakṣatragrahasambhavam / bhayaṃ lokasya bhavati śobhanaṃ vā dvijottama // markp_58.57 // svarkṣairaśobhanairjantoḥ sāmānyamiti bhītidam / grahairbhavati pīḍotthamalpāyāsamaśobhanam // markp_58.58 // tathaiva śobhanaḥ pāko duḥ sthitaiśca tathā grahaiḥ / alpopakārāya nṛṇāṃ deśajñaiścātmano budhaiḥ // markp_58.59 // dravye goṣṭhe 'tha bhṛtyeṣu suhṛtsu tanayeṣu vā / bhāryāyāñca grahe dusthe bhayaṃ puṇyavatāṃ nṛṇām // markp_58.60 // ātmanyathālpapuṇyānāṃ sarvatraivātipāpinām / naikatrāpi hyapāpānāṃ bhayamasti kadācana // markp_58.61 // digdeśajanasāmānyaṃ nṛpasāmānyamātmajam / nakṣatragrahasāmānyaṃ naro bhuṅkte śubhāśubham // markp_58.62 // parasparābhirakṣā ca grahādausthyena jāyate / etebhya eva viprendra ! śubhahānistathāśubhaiḥ // markp_58.63 // yadetat kūrmasaṃsthānaṃ nakṣatreṣu mayoditam / etat tu deśasāmānyamaśubhaṃ śubhameva ca // markp_58.64 // tasmādvijñāya deśarkṣaṃ grahapīḍāntathātmanaḥ / kurvota śāntiṃ medhāvī lokavādāṃśca sattama // markp_58.65 // ākāśāddevatānāñca daityādīnāñca daurhṛdāḥ / pṛthvyāṃ patanti te loke lokavādā iti śrutāḥ // markp_58.66 // tāṃ tathaiva budhaḥ kuryāt lokavādānna hāpayet / teṣāntatkaraṇānnṝṇāṃ yukto duṣṭāgamakṣayaḥ // markp_58.67 // śubhodayaṃ prahāniñca pāpānāṃ dvijasattama / prajñāhāniṃ prakuryuste dravyādīnāñca kurvate // markp_58.68 // tasmācchāntiparaḥ prājño lokavādaratastathā / lokavādāṃśca śāntīśca grahapīḍāsu kārayet // markp_58.69 // adrohānupavāsāṃśca śastaṃ caityādivandanam / japaṃ homaṃ tathā dānaṃ strānaṃ krodhādivarjanam // markp_58.70 // adrohaḥ sarvabhūteṣu maitrīṃ kuryācca paṇḍitaḥ / varjayedasatīṃ vācamativādāṃstathaiva ca // markp_58.71 // grahapūjāñca kurvota sarvapīḍāsu mānavaḥ / evaṃ śāmyantyaśeṣāṇi ghorāṇi dvijasattama // markp_58.72 // prayatānāṃ manuṣyāṇāṃ graharkṣotthānyaśeṣataḥ / eṣa kūrmo mayā khyāto bhārate bhagavān vibhuḥ // markp_58.73 // nārāyaṇo hyacintyātmā yatra sarvaṃ pratiṣṭhitam / tatra devāḥ sthitāḥ sarve pratinakṣatrasaṃśrayāḥ // markp_58.74 // tathā madhye hutavahaḥ pṛthvī somaśca vai dvija / meṣādayastrayo madhye mukhe dvau mithunādikau // markp_58.75 // prāgdakṣiṇe tathā pāde karkasiṃhau vyavasthitau / siṃhakanyātulāścaiva kukṣau rāśaitrayaṃ sthitam // markp_58.76 // tulātha vṛścikāścobhau pāde dakṣiṇapaścime / pṛṣṭhe ca vṛścikenaiva saha dhanvī vyavasthitaḥ // markp_58.77 // vāyavye cāsya vai pāde dhanurgrāhādikaṃ trayam / kumbhamīnau tathaivāsya uttarāṃ kukṣimāśritau // markp_58.78 // mīnameṣau dvijaśreṣṭha ! pāde pūrvottare sthitau / kūrme deśāstatharkṣāṇi deśeṣveteṣu vai dvija // markp_58.79 // rāśayaśca tatharkṣeṣu graharāśiṣvavasthitāḥ / tasmād graharkṣapīḍāsu deśapīḍāṃ vinirdiśet // markp_58.80 // tatra strātvā prakurvota dānahomādikaṃ vidhim / sa eṣa vaiṣṇavaḥ pādo brahmā madhye grahasya yaḥ / nārāyaṇākhyo 'cintyātmā kāraṇaṃ jagataḥ prabhuḥ // markp_58.81 // iti śrīmārkaṇḍeyapurāṇe kūrmaniveśo nāmāṣṭapañcāśo 'dhyāyaḥ ūnaṣaṣṭitamo 'dhyāyaḥ- 59 mārkaṇḍeya uvāca evantu bhārataṃ varṣaṃ yathāvat kathitaṃ mune / kṛtaṃ tretā dvāparañca tathāthiṣyaṃ catuṣṭayam // markp_59.1 // atraivaitadyugānāntu cāturvarṇyo 'tra vai dvija / catvāri trīṇi dve caiva tathaikañca śaracchatam // markp_59.2 // jīvantyatra narā brahman ! kṛtatretādike kramāt / devakūṭasya pūrvasya śailendrasya mahātmanaḥ // markp_59.3 // pūrveṇa yat sthitaṃ varṣaṃ bhadrāśvaṃ tannibodha me / śvetaparṇaśca nīlaśca śaivālaścācalottamaḥ // markp_59.4 // kaurañjaḥ parṇaśālāgraḥ pañcaite tu kulācalāḥ / teṣāṃ prasūtiranye ye bahavaḥ kṣudraparvatāḥ // markp_59.5 // tairviśiṣṭā janapadā nānārūpāḥ sahasraśaḥ / tataḥ kumudasaṃkāśāḥ śuddhasānusumaṅgalāḥ // markp_59.6 // ityevamādayo 'nye 'pi śataśo 'tha sahasraśaḥ / sītā śaṅkhāvatī bhadrā cakrāvartādikāstathā // markp_59.7 // nadyo 'tha bahvyo vistīrṇāḥ śītatoyaughavāhikāḥ / atra varṣe narāḥ śaṅkhaśuddhahemasamaprabhāḥ // markp_59.8 // divyasaṅgaminaḥ puṇyā daśavarṣaśatāyuṣaḥ / mandottamau na teṣu staḥ sarve te samadarśanāḥ // markp_59.9 // titikṣādibhiraṣṭābhaiḥ prakṛtyā te guṇairyutāḥ / tatrāpyaśvaśirā devaścaturbāhurjanārdanaḥ // markp_59.10 // śirohṛdayomeḍhrāṅghrihastaiścākṣitrayānvitaḥ / tasyāpyathaivaṃ viṣayā vijñeyā jagataḥ prabhoḥ // markp_59.11 // ketumālamato varṣaṃ nibodha mama paścimam / viśālaḥ kambalaḥ kṛṣṇo jayanto hariparvataḥ // markp_59.12 // viśoko vardhamānaśca saptaite kulaparvatāḥ / anye sahasraśaḥ śailā yeṣu lokagaṇaḥ sthitaḥ // markp_59.13 // maulayaste mahākāyāḥ śākapotakambhakāḥ / aṅgulapramukhāścāpi vasanti śataśo janāḥ // markp_59.14 // ye pibanti mahānadyo vaṅkṣuṃ śyāmāṃ sakambalām / amoghāṃ kāminīṃ śyāmāṃ tathaivānyāḥ sahasraśaḥ // markp_59.15 // atrāpyāyuḥ samaṃ pūrvairatrāpi bhagavān hariḥ / varāharūpī pādāsyahṛtpṛṣṭhapārśvatastathā // markp_59.16 // trinakṣatrayute deśe nakṣatrāṇi śubhāni ca / ityetat ketumālante kathitaṃ munisattama // markp_59.17 // ataḥ paraṃ kurūn vakṣye nibodheha mamottarān / tatra vṛkṣā madhuphalā nityapuṣpaphalopagāḥ // markp_59.18 // vastrāṇi ca prasūyante phaleṣvābharaṇāni ca / sarvakāmapradāste hi sarvakāmaphalapradāḥ // markp_59.19 // bhūmirmaṇimayī vāyuḥ sugandhaḥ sarvadā sukhaḥ / jāyante mānavāstatra devalokaparicyutāḥ // markp_59.20 // mithunāni prasūyante samakālasthitāni vai / anyonyamanuraktāni cakravākopamāni ca // markp_59.21 // caturdaśasahasrāṇi teṣāṃ sārdhāni vai sthitiḥ / candrakāntaśca śailendraḥ sūryakāntastathāparaḥ // markp_59.22 // tasmin kulācalau varṣe tanmadhye ca mahānadī / bhadrasomā prayātyurvyāṃ puṇyāmalajalaughinī // markp_59.23 // sahasraśastathaivānyā nadyo varṣe 'pi cottare / tathānyāḥ kṣīravāhinyo ghṛtavāhinya eva ca // markp_59.24 // dadhno hradāstathā tatra tathānye cānuparvatāḥ / amṛtāsvādakalpāni phalāni vividhāni ca // markp_59.25 // vaneṣu teṣu varṣeṣu śataśo 'tha sahasraśaḥ / tatrāpi bhagavān viṣṇuḥ prākśirā matsyarūpavān // markp_59.26 // vibhakto navadhā vipra ! nakṣatrāṇāṃ trayaṃ trayam / diśastathāpi navadhā vibhaktā munisattama // markp_59.27 // candradvīpaḥ samudre ca bhadradvīpastathāparaḥ / tatrāpi puṇyo vikhyātaḥ samudrāntarmahāmune // markp_59.28 // ityetat kathitaṃ brahman ! kuruvarṣaṃ mayottaram / śṛṇu kiṃpuruṣādīni varṣāṇi gadato mama // markp_59.29 // iti śrīmārkaṇḍeyapurāṇeṭhauttarakurukathanaṃ' nāmaikonaṣaṣṭitamo 'dhyāyaḥ ṣaṣṭitamo 'dhyāyaḥ- 60 mārkaṇḍeya uvāca yattu kimpuruṣaṃ varṣaṃ tat pravakṣyāmyahaṃ dvija / yatrāyurdaśasāhastraṃ puruṣāṇāṃ vapuṣmatām // markp_60.1 // anāmayā hyaśokāśca narā yatra tathā striyaḥ / plakṣaḥ ṣaṇḍaśca tatroktaḥ sumahānnandanopamaḥ // markp_60.2 // tasya te vai phalarasaṃ pibantaḥ puruṣāḥ sadā / sthirayauvananiṣpannāḥ striyaścotpalagandhikāḥ // markp_60.3 // ataḥ paraṃ kiṃpuruṣāddharivarṣaṃ pracakṣyate / mahārajatasaṅkāśā jāyante tatra mānavāḥ // markp_60.4 // devalokacyutāḥ sarve devarūpāśca sarvaśaḥ / harivarṣe narāḥ sarve pibantīkṣurasaṃ śubham // markp_60.5 // na jarā bādhate tatra na jīryante ca karhicit / tāvantameva te kālaṃ jīvantyatha nirāmayāḥ // markp_60.6 // meruvarṣaṃ mayā proktaṃ madhyamaṃ yadilāvṛtam / na tatra sūryastapati na te jīryanti mānavāḥ // markp_60.7 // labhante nātmalābhañca raśmayaścandrasūryayoḥ / nakṣatrāṇāṃ grahāṇāñca merostatra parā dyutiḥ // markp_60.8 // padmaprabhāḥ padmagandhā jambūphalarasāśinaḥ / padmapatrāyatākṣāstu jāyante tatra mānavāḥ // markp_60.9 // varṣāṇāntu sahasrāṇi tatrāpyāyustrayodaśa / sarāvākārasaṃstāro merumadhye ilāvṛte // markp_60.10 // merustatra mahāśailastadākhyātamilāvṛtam / ramyakaṃ varṣamasmācca kathayiṣye nibodha tat // markp_60.11 // vṛkṣastatrāpi cottuṅgo nyagrodho haritacchadaḥ / tasyāpi te phalarasaṃ pibanto vartayanti vai // markp_60.12 // varṣāyutāyuṣastatra narāstatphalabhoginaḥ / ratipradhānavimalā jarādaurgandhyavarjitāḥ // markp_60.13 // tasmādathottaraṃ varṣaṃ nāmnā khyātaṃ hiraṇmayam / hiraṇvatī nadī yatra prabhūtakamalojjvalā // markp_60.14 // mahābalāḥ satejaskā jāyante tatra mānavāḥ / mahākāyā mahāsattvā dhaninaḥ priyadarśanāḥ // markp_60.15 // iti śrīmārkaṇḍeyapurāṇeṭhakiṃpuruṣādivarṣavarṇanam ' nāma ṣaṣṭitamo 'dhyāyaḥ ekaṣaṣṭitamo 'dhyāyaḥ- 61 krauṣṭukiruvāca kathitaṃ bhavatā samyag yat pṛṣṭo 'si mahāmune / bhūsamudrādisaṃsthānaṃ pramāṇāni tathā grahāḥ // markp_61.1 // teṣāñcaiva pramāṇañca nakṣatrāṇāñca saṃsthitiḥ / bhūrādayastathā lokāḥ pātālānyakhilānyapi // markp_61.2 // svāyambhuvaṃ tathā khyātaṃ mune ! manvantaraṃ mama / tadantarāṇyahaṃ śrotumicche manvantarāṇi vai / manvantarādhipān devānṛṣīṃstattanayānnṛpān // markp_61.3 // mārkaṇḍeya uvāca manvantaraṃ mayākhyātaṃ tava svāyambhuvaṃ ca yat / svārociṣākhyamanyat tu śṛṇu tasmādanantaram // markp_61.4 // kaścid dvijātipravaraḥ pure 'bhūdaruṇāspade / varuṇāyāstaṭe vipro rūpeṇātyaśvināvapi // markp_61.5 // mṛdusvabhāvaḥ sadvṛtto vedavedāṅgapāragaḥ / sadātithipriyo rātrāvāgatānāṃ samāśrayaḥ // markp_61.6 // tasya buddhiriyaṃ tvāsīdahaṃ paśye vasundharām / atiramyavanodyānāṃ nānānagaraśobhitām // markp_61.7 // athāgato/ñatithiḥ kaścit kadācittasya veśmani / nānauṣadhiprabhāvajño mantravidyāviśāradaḥ // markp_61.8 // abhyarthitastu tenāsau śraddhāpūtena cetasā / tasyācakhyau sa deśāṃśca ramyāṇi nagarāṇi ca // markp_61.9 // vanāni nadyaḥ śailāṃśca puṇyānyāyatanāni ca / sa tato vismayāviṣṭaḥ prāha taṃ dvijasattamam // markp_61.10 // anekadeśadarśitvenātiśramasamanvitaḥ / tvaṃ nātivṛddho vayasā nātivṛttaśca yauvanāt / kathamalpena kālena pṛthivīmaṭasi dvija // markp_61.11 // brāhmaṇa uvāca mantrauṣadhiprabhāveṇa viprāpratihatā gatiḥ / yojanānāṃ sahasraṃ hi dinārdhena vrajāmyam // markp_61.12 // mārkaṇḍeya uvāca tataḥ sa viprastaṃ bhūyaḥ pratyuvācedamādarāt / śraddhadhāno vacastasya brāhmaṇasya vipaścitaḥ // markp_61.13 // mama prasādaṃ bhagavan ! kuru mantraprabhāvajam / draṣṭumetāṃ mama mahīmatīvecchā pravartate // markp_61.14 // prādāt sa brāhmaṇaścāsmai pādalepamudāradhīḥ / abhimantrayāmāsa diśaṃ tenākhyātāñca yatnataḥ // markp_61.15 // tenānuliptapādo 'tha sa dvijo dvijasattama / himavantamagād draṣṭuṃ nānāprastravaṇānvitam // markp_61.16 // sahasraṃ yojanānāṃ hi dinārdhena vrajāmi yat / āyāsyāmīti sañcintya tadardhenāpareṇa hi // markp_61.17 // samprāpto himavatpṛṣṭhaṃ nātiśrāntatanurdvija / vicacāra tatastatra tuhinācalabhūtale // markp_61.18 // pādākrāntena tasyātha tuhinena vilīyatā / prakṣālitaḥ pādalepaḥ paramauṣadhisambhaḥ // markp_61.19 // tato jaḍagatiḥ so 'tha itaścetaśca paryaṭan / dadarśātimanojñāni sānūni himabhūbhṛtaḥ // markp_61.20 // siddhagandharvajuṣṭāni kinnarābhiratāni ca / krīḍāvihāraramyāṇi devādīnāmitastataḥ // markp_61.21 // divyāpsarogaṇaśatairākīrṇānyavalokayan / nātṛpyata dvijaśreṣṭhaḥ prodbhūtapulako mune // markp_61.22 // kvacit prastravaṇād bhraṣṭajalapātamanoramam / pranṛtyacchikhikekābhiranyataśca nināditam // markp_61.23 // dātyūhakoyaṣṭikādyaiḥ kvaciccātimanoharaiḥ / puṃskokilakalālāpaiḥ śrutihāribhiranvitam // markp_61.24 // praphullatarugandhena vāsitānilavījitam / mudā yuktaḥ sa dadṛśe himavantaṃ mahāgirim // markp_61.25 // dṛṣṭvā caitaṃ dvijasuto himavantaṃ mahācalam / śvo drakṣyāmīti saṃcintya matiñcakre gṛhaṃ prati // markp_61.26 // vibhraṣṭapādalepo 'tha cireṇa jaḍitakramaḥ / cintayāmāsa kimidaṃ mayājñānādanuṣṭhitam // markp_61.27 // yadi pralepo naṣṭo me vilīno himavāriṇā / śailo 'tidurgamaścāyaṃ dūrañcāhamihāgataḥ // markp_61.28 // prayāsyāmi kriyāhānimagniśuśrūṣaṇādikam / kathamatra kariṣyāmi saṅkaṭaṃ mahadāgatam // markp_61.29 // idaṃ ramyamidaṃ ramyamityasmin varaparvate / śaktadṛṣṭirahaṃ tṛptiṃ na yāsye 'bdaśatairapi // markp_61.30 // kinnarāṇāṃ kalālāpāḥ samantācchrotrahāriṇaḥ / praphullatarugandhāṃśca ghrāṇamatyantamṛcchati // markp_61.31 // sukhasparśastathā vāyuḥ phalāni rasavanti ca / haranti prasabhaṃ ceto manojñāni sarāṃsi ca // markp_61.32 // evaṃ gate tu paśyeyaṃ yadi kañcit taponidhim / sa mamopadiśenmārgaṃ gamanāya gṛhaṃ prati // markp_61.33 // mārkaṇḍeya uvāca sa evaṃ cintayan vipro babhrāma ca himācale / bhraṣṭapādauṣadhibalo vaiklavaṃ paramaṃ gataḥ // markp_61.34 // taṃ dadarśa bhramantañca muniśreṣṭhaṃ varūthinī / varāpsarā mahābhāgā mauleyā rūpaśālinī // markp_61.35 // tasmin dṛṣṭe tataḥ sābhūd dvijavarye varūthinī / madanākṛṣṭahṛdayā sānurāgā hi tatkṣaṇāt // markp_61.36 // cintayāmāsa ko nveṣa ramaṇīyatamākṛtiḥ / saphalaṃ me bhavejjanma yadi māṃ nāvamanyate // markp_61.37 // aho 'sya rūpamādhuryamaho 'sya lalitā gatiḥ / aho gambhīratā dṛṣṭeḥ kuto 'sya sadṛśo bhuvi // markp_61.38 // dṛṣṭā devāstathā daityāḥ siddhagandharvapannagāḥ / kathameko 'pi nāstyasya tulyarūpo mahātmanaḥ // markp_61.39 // yathāhamasminmayyeṣa sānurāgastathā yadi / bhavedatra mayā kāryastatkṛtaḥ puṇyasañcayaḥ // markp_61.40 // yadyeṣa mayi sustrigdhāṃ dṛṣṭimadya nipātayet / kṛtapuṇyā na matto 'nyā trailokye vanitā tataḥ // markp_61.41 // mārkaṇḍeya uvāca evaṃ sañcintayantī sā divyayoṣit smarāturā / ātmānaṃ darśayāmāsa kamanīyatarākṛtim // markp_61.42 // tāntu dṛṣṭvā dvijasutaścārurūpāṃ varūthinīm / sopacāraṃ samāgamya vākyametaduvāca ha // markp_61.43 // kā tvaṃ kamalagarbhābhe kasya kiṃ vānutiṣṭhasi / brāhmaṇo 'hamihāyāto nagarādaruṇāspadāt // markp_61.44 // pādalepo 'tra me dhvasto vilīno himavāriṇā / yasyānubhāvādatrāhamāgato madirekṣaṇe // markp_61.45 // varūthinyuvāca mauleyāhaṃ mahābhāgā nāmnā khyātā varūthinī / vicarāmi sadaivātra ramaṇīye mahācale // markp_61.46 // sāhaṃ tvaddarśanādvipra ! kāmavaktavyatāṅgatā / praśādhi yanmayā kāryaṃ tvadadhīnāsmi sāmpratam // markp_61.47 // brāhmaṇa uvāca yenopāyena gaccheyaṃ nijagehaṃ śucismite / tanmamācakṣva kalyāṇi hānirno 'khilakarmaṇām // markp_61.48 // nityanaimittikānāntu mahāhānirdvijanmanaḥ / bhavatyatastvaṃ he bhadre ! māmuddhara himālayāt // markp_61.49 // praśasyate na pravāso brāhmaṇānāṃ kadācama / aparāddhaṃ na me bhīru deśadarśanakautukam // markp_61.50 // sato gṛhe dvijāgryasya niṣpattiḥ sarvakarmaṇām / nityanaimittikānāñca hānirevaṃ pravāsinaḥ // markp_61.51 // sā tvaṃ kiṃ bahunoktena tathā kuru yaśasvini / yathā nāstaṃ geta sūrye paśyāmi nijamālayam // markp_61.52 // varūthinyuvāca maivaṃ brūhi mahābhāga ! mā bhūtsa divaso mama / māṃ parityajya yatra tvaṃ nijagehamupaiṣyasi // markp_61.53 // aho ramyataraḥ svargo na yato dvijanandana / ato vayaṃ parityajya tiṣṭhāmo 'tra surālayam // markp_61.54 // sa tvaṃ saha mayā kānta ! kānte 'tra tuhinācale / ramamāṇo na martyānāṃ bāndhavānāṃ smariṣyasi // markp_61.55 // strajo vastrāṇyalaṅkārān bhogabhojyānulepanam / dāsyāmyatra tathāhante smareṇa vaśagā hṛtā // markp_61.56 // vīṇāveṇusvanaṃ gītaṃ kinnarāṇāṃ manoramam / aṅgāhlādakaro vāyuruṣṇānnamudakaṃ śuci // markp_61.57 // manobhilaṣitā śayyā sugandhamanulepanam / ihāsato mahābhāga gṛhe kinte nije 'dhikam // markp_61.58 // ihāsato naiva jarā kadācitte bhaviṣyati / tridaśānāmiyaṃ bhūmiryauvanopacayapradā // markp_61.59 // ityuktvā sānurāgā sā sahasā kamalekṣaṇā / āliliṅga prasīdeti vadantī kalamunmanāḥ // markp_61.60 // brāhmaṇa uvāca mā māṃ sprākṣīrvrajānyatra duṣṭe yaḥ sadṛśastava / mayānyathā yācitā tvamanyathaivāpyupaiṣi mām // markp_61.61 // sāyaṃ prātarhutaṃ havyaṃ lokān yacchati śāśvatān / trailokyametadakhilaṃ mūḍhe ivye pratiṣṭhitam // markp_61.62 // varūthinyuvāca kiṃ te nāhaṃ priyā vipra ! ramaṇīyo na kiṃ giriḥ / gandharvān kinnarādīṃśca tyaktvābhīṣṭo hi kastava // markp_61.63 // nijamālayamapyasmādbhavān yāsyatyasaṃśayam / svalpakālaṃ mayā sārdhaṃ bhuṅkṣava bhogān sudurlabhān // markp_61.64 // brāhmaṇa uvāca aṣṭāvātmaguṇā ye hi teṣāmādau dayā dvija / tāṃ karoṣi kathaṃ na tvaṃ mayi saddharmapālaka // markp_61.66 // tvadvimuktā na jīvāmi tathā prītimatī tvayi / naitadvadāmyahaṃ mithyā prasīda kulanandana // markp_61.67 // brāhmaṇa uvāca yadi prītimatī satyaṃ nopacārādbravīṣi mām / tadupāyaṃ samācakṣva yena yāmi svamālayam // markp_61.68 // varūthinyuvāca nijamālayamapyasmādbhavān yāsyatyasaṃśayam / svalpakālaṃ mayā sārdhaṃ bhuṅkṣva bhogān sudurlabhān // markp_61.69 // brāhmaṇa uvāca na bhogārthāya viprāṇāṃ śasyate hi varūthinī / iha kleśāya viprāṇāṃ ceṣṭā pretyāphalapradā // markp_61.70 // varūthinyuvāca santrāṇaṃ mriyamāṇāyā mama kṛtvā paratra te / puṇyasyaiva phalaṃ bhāvi bhogāścānyatra janmani // markp_61.71 // evaṃ ca dvayamapyatra tavopacayakāraṇam / pratyākhyānādahaṃ mṛtyuṃ tvañca pāpamavāpsyasi // markp_61.72 // brāhmaṇa uvāca parastriyaṃ nābhilaṣedityucurguravo mama / tena tvāṃ nābhivāñchāmi kāmaṃ vilapa śuṣya vā // markp_61.73 // mārkaṇḍeya uvāca ityuktvā sa mahābhāgaḥ spṛṣṭvāpaḥ prayataḥ śuciḥ / prāhedaṃ praṇipatyāgniṃ gārhapatyamupāṃśunā // markp_61.74 // bhagavan ! gārhapatyāgne yonistvaṃ sarvakarmaṇām / tvatta āhavanīyo 'gnirdakṣiṇāgniśca nānyataḥ // markp_61.75 // yuṣmadāpyāyanād devā vṛṣṭiśasyādihetavaḥ / bhavanti śasyādakhilaṃ jagadbhavati nānyataḥ // markp_61.76 // evaṃ tvatto bhavatyetadyena satyena vai jagat / tathāhamadya svaṃ gehaṃ paśyeyaṃ sati bhāskare // markp_61.77 // yathā vai vaidikaṃ karma svakāle nojjhitaṃ mayā / tena satyena paśyeyaṃ gṛhastho 'dya divākaram // markp_61.78 // yathā ca na paradravye paradāre ca me matiḥ / kadācit sābhilāṣābhūttathaitat siddhimetu me // markp_61.79 // iti śrīmārkaṇḍeyapurāṇeṭhabrāhmaṇavākyam' nāmaikaṣaṣṭitamo 'dhyāyaḥ dviṣaṣṭitamo 'dhyāyaḥ- 62 mārkaṇḍeya uvāca evantu vadatastasya dvijaputrasya pāvakaḥ / gārhapatyaḥ śarīre tu sannidhānamathākarot // markp_62.1 // tena cādhiṣṭhitaḥ so 'tha prabhāmaṇḍalamadhyagaḥ / vyadīpayata taṃ deśaṃ mūrtimāniva havyavāṭ // markp_62.2 // tasyāstu sutarāṃ tatra tādṛgrūpe dvijanmani / anurāgo 'bhavadvipraṃ paśyantyā devayoṣitaḥ // markp_62.3 // tataḥ so 'dhiṣṭhitastena havyavāhena tatkṣaṇāt / yathāpūrvaṃ tathā gantuṃ pravṛtto dvijanandanaḥ // markp_62.4 // jagāma ca tvarāyuktastayā devyā nirīkṣitaḥ / ādṛṣṭipātāttanvaṅgyā niśvāsotkampikandharam // markp_62.5 // tataḥ kṣaṇenaiva tadā nijagehamavāpya saḥ / yathāproktaṃ dvijaśreṣṭhaścakāra sakalāḥ kriyāḥ // markp_62.6 // atha sā cārusarvāṅgī tatrāsaktātmamānasā / niśvāsaparamā ninye dinaśeṣaṃ tathā niśām // markp_62.7 // niśvasantyanavadyāṅgī hāheti rudatī muhuḥ / mandabhāgyeti cātmānaṃ nininda madirekṣaṇā // markp_62.8 // na vihāre na cāhāre ramaṇīye na vā vane / na kandareṣu ramyeṣu sā babandha tadā ratim // markp_62.9 // cakāra ramamāṇe ca cakravākayuge spṛhām / muktā tena varārohā nininda nijayauvanam // markp_62.10 // kvāgatāhamimaṃ śailaṃ duṣṭadaivabalātkṛtā / kva ca prāptaḥ sa me dṛṣṭergocaraṃ tādṛśo naraḥ // markp_62.11 // yadyadya sa mahābhāgo na me saṅgamupaiṣyati / tatkāmāgniravaśyaṃ māṃ kṣapayiṣyati duḥ sahaḥ // markp_62.12 // ramaṇīyamabhūdyattatpuṃskokilanināditam / tena hīnantadevaitaddahatīvādya māmalam // markp_62.13 // mārkaṇḍeya uvāca itthaṃ sā madanāviṣṭā jagāma munisattama / vavṛdhe ca tadā rāgastasyāstasmin pratikṣaṇam // markp_62.14 // kalirnāmnā tu gandharvaḥ sānurāgo nirākṛtaḥ / tayā pūrvamabhūtso 'tha tadavasthāṃ dadarśa tām // markp_62.15 // sa cintayāmāsa tadā kiṃ nveṣā gajagāminī / niśvāsapavanamlānā girāvatra varūthinī // markp_62.16 // muniśāpakṣatā kiṃnu kenacit kiṃ vimānitā / vāṣpavāripariklinnamiyandhatte yato mukham // markp_62.17 // tataḥ sa dadhyau suciraṃ tamarthaṃ kautukāt kaliḥ / jñātavāṃśca prabhāveṇa samādheḥ sa yathātatham // markp_62.18 // punaḥ sa cintayāmāsa tadvijñāya muneḥ kaliḥ / mamopapāditaṃ sādhu bhāgyairetatpurākṛtaiḥ // markp_62.19 // mayaiṣā sānurāgeṇa bahuśaḥ prārthitā satī / nirākṛtavatī seyamadya prāpyā bhaviṣyati // markp_62.20 // mānuṣe sānurāgeyaṃ tatra tadrūpadhāriṇi / raṃsyate mayyasandigdhaṃ kiṃ kālena karomi tat // markp_62.21 // mārkaṇḍeya uvāca ātmaprabhāveṇa tatastasya rūpaṃ dvijanmanaḥ / kṛtvā cacāra yatrāste niṣaṇṇā sā varūthinī // markp_62.22 // sā taṃ dṛṣṭvā varārohā kiñcidutphullalocanā / sametya prāha tanvaṅgī prasīdeti punaḥ punaḥ // markp_62.23 // tvayā tyaktā na sandehaḥ parityakṣyāmi jīvitam / tatrādharmaḥ kaṣṭataraḥ kriyālopo bhaviṣyati // markp_62.24 // mayā sametya ramye 'smin mahākandarakandare / matparitrāṇajaṃ dharmamavaśyaṃ pratipatsyase // markp_62.25 // āyuṣaḥ sāvaśeṣaṃ me nṛnamasti mahāmate / nivṛttastena nūnaṃ tvaṃ hṛdayāhlādakārakaḥ // markp_62.26 // kaliruvāca kiṃ karomi kriyāhānirbhavatyatra sato mama / tvamapyevaṃvidhaṃ vākyaṃ bravīṣi tanumadhyame // markp_62.27 // tadahaṃ saṅkaṭaṃ prāpto yadbravīmi karoṣi tat / yadi syāt saṅgamo me 'dya bhavatyā saha nānyathā // markp_62.28 // varūthinī uvāca prasīda yadbravīṣi tvaṃ tatkaromi na te mṛṣā / bravīmyetadanāśaṅkaṃ yatte kāryaṃ mayādhunā // markp_62.29 // kaliruvāca nādya saṃbhogasamaye draṣṭavyo 'haṃ tvayā vane / nimīlitākṣyāḥ saṃsargastava subhru mayā saha // markp_62.30 // varūthinyuvāca evaṃ bhavatu bhadrante yathecchasi tathāstu tat / mayā sarvaprakāraṃ hi vaśe stheyaṃ tavādhunā // markp_62.31 // iti śrīmārkaṇḍeyapurāṇe svārociṣe manvantare dviṣaṣṭitamo 'dhyāyaḥ / triṣaṣṭitamo 'dhyāyaḥ- 63 mārkaṇḍeya uvāca tataḥ saha tathā so 'tha rarāma girisānuṣu / phullakānanahṛdyeṣu manojñeṣu saraḥ su ca // markp_63.1 // kandareṣu ca ramyeṣu nimnagāpulineṣu ca / manojñeṣu tathānyeṣu deśeṣu mudito dvija // markp_63.2 // vahninādhiṣṭhitasyāsīd yadrūpantasya tejasā / acintayadbhogakāle nimīlitavilocanā // markp_63.3 // tataḥ kālena sā garbhamavāpa munisattama / gandharvavīryato rūpacintanācca dvijanmanaḥ // markp_63.4 // tāṃ garbhadhāriṇīṃ so 'tha sāntvayitvā varūthinīm / viprarūpadharo yātastayā prītyā visarjitaḥ // markp_63.5 // jajñe sa bālo dyutimāna jvalanniva vibhāvasuḥ / svarocibhairyathā sūryo bhāsayan sakalā diśaḥ // markp_63.6 // svarocibhiryato bhāti bhāsvāniva sa bālakaḥ / tataḥ svarocirityevaṃ nāmnā khyāto babhūta saḥ // markp_63.7 // vavṛdhe ca mahābhāgo vayasānudinantathā / guṇaughaiśca yathā bālaḥ kalābhiḥ śaśalāñchanaḥ // markp_63.8 // sa jagrāha dhanurvedaṃ vedāṃścaiva yathākramam / vidyāścaiva mahābhāgastadā yauvanagocaraḥ // markp_63.9 // mandarādrau kadācit sa vicaraṃścāruceṣṭitaḥ / dadarśaikāṃ tadā kanyāṃ giriprasthe bhayāturām // markp_63.10 // trāyasveti nirīkṣyainaṃ sā tadā vākyamabravīt / mā bhaiṣīriti sa prāha bhayaviplutalocanām // markp_63.11 // kimetaditi tenokte vīravākye mahātmanā / tataḥ sā kathayāmāsa śvāsākṣepaplutākṣaram // markp_63.12 // kanyovāca ahamindīvarākhyasya sutā vidyādharasya vai / nāmnā manoramā jātā sutāyāṃ marudhanvanaḥ // markp_63.13 // mandāravidyādharajā sakhī mama vibhāvarī / kalāvatī cāpyaparā sutā pārasya vai muneḥ // markp_63.14 // tābhyāṃ saha mayā yātaṃ kailāsataṭamuttamam / tatra dṛṣṭo muniḥ kaścittapasātikṛśākṛtiḥ // markp_63.15 // kṣutkṣāmakaṇṭho nistejā dūrapātākṣitārakaḥ / mayāvahasitaḥ kruddhaḥ sa tadā māṃ śaśāpa ha // markp_63.16 // kṣāmakṣāmasvaraḥ kiñcitkalpitādharapallavaḥ / tvayāvahasito yasmādanārye duṣṭatāpasi // markp_63.17 // tasmāt tvāmacireṇaiva rākṣaso 'bhibhaviṣyasi / datte śāpe matsakhībhyāṃ sa tu nirbhatsito muniḥ // markp_63.18 // dhik te brāhmaṇyamakṣāntyā hṛtante nikhilantapaḥ / amarṣaṇairdharṣito 'si tapasā nātikarṣitaḥ // markp_63.19 // kṣāntyāspadaṃ vai brāhmaṇyaṃ krodhasaṃyamanantapaḥ / etacchrutvā dadau śāpaṃ tayorapyamitadyutiḥ // markp_63.20 // ekasyāḥ kuṣṭhamaṅgeṣu bhāvyanyasyāstathā kṣayaḥ / tayostathaiva tajjātaṃ yathoktaṃ tena tatkṣaṇāt // markp_63.21 // mamāpyevaṃ mahadrakṣaḥ samupaiti padānugam / na śṛṇoṣi mahānādaṃ tasyādūre 'pi garjataḥ // markp_63.22 // tṛtīyamadya divasaṃ yanme pṛṣṭhanna muñcati / astragrāmasya sarvasya hṛdajñāhamadya te // markp_63.23 // te prayacchāmi māṃ rakṣa rakṣaso 'smānmahāmate / prādāt svāyambhuvasyādau svayaṃ rudraḥ pinākadhṛk // markp_63.24 // svāyambhuvo vasiṣṭhāya siddhavaryāya dattavān / tenāpi dattaṃ manmātuḥ pitre citrāyudhāya vai // markp_63.25 // prādādaudvāhikaṃ so 'pi matpitre śvaśuraḥ svayam / mayāpi śikṣitaṃ vīra ! sakāśād bālayā pituḥ // markp_63.26 // hṛdayaṃ sakalāstrāṇāmaśeṣaripunāśanam / tadidaṃ gṛhyatāṃ śīghramaśeṣāstraparāyaṇam // markp_63.27 // tato jahi durātmānamenaṃ rākṣasamāgatam // markp_63.28 // mārkaṇḍeya uvāca tathaityukte tatastena vāryupaspṛśya tasya tat / astrāṇāṃ hṛdayaṃ prādāt sarahasyanivartanam // markp_63.29 // etasminnantare rakṣastattadā bhīṣaṇākṛti / nardamānaṃ mahānādamājagāma tvarānvitam // markp_63.30 // mayābhibhūtā kiṃ trāṇamupaiṣi drutamehi me / bhakṣāmi kiñcireṇeti bruvāṇaṃ taṃ dadarśa saḥ // markp_63.31 // svarociścintayāmāsa dṛṣṭvā taṃ samupāgatam / gṛhṇātveṣa vacaḥ satyaṃ tasyāstviti mahāmuneḥ // markp_63.32 // jagrāha samupetyaināṃ tvarayā so 'pi rākṣasaḥ / trāhi trāhīti karuṇaṃ vilapantīṃ sumadhyamām // markp_63.33 // tataḥ svarociḥ saṃkruddhaścaṇḍāstramatibhairavam / dṛṣṭyāṃ niveśya tadrakṣo dadarśānimiṣekṣaṇaḥ // markp_63.34 // tadābhibhūtaḥ sa tadā tāmutsṛjya niśācaraḥ / prasīda śāmyatāmastraṃ śrūyatāñcetyabhāṣata // markp_63.35 // mokṣitoṣa'haṃ tvayā śāpādatighorānmahādyute / pradattādatitīvreṇa brahmamitreṇa dhīmatā // markp_63.36 // upakārī na me tvatto mahābhāgādhiko 'paraḥ / yenāhaṃ sumahākaṣṭānmahāśāpādvimokṣitaḥ // markp_63.37 // svarociruvāca brahmamitreṇa muninā kinnimittaṃ mahātmanā / śaptastvaṃ kīdṛśaścaiva śāpo datto 'bhavat purā // markp_63.38 // rākṣasā uvāca brahmamitro 'ṣṭadhā bhinnamāyurvedamadhītavān / trayodaśādhikārañca pragṛhyātharvaṇo dvijaḥ // markp_63.39 // ahañcendīvarākhyeti khyāto 'syā janako 'bhavam / vidyādharapateḥ putro nalanābhasya khaṅginaḥ // markp_63.40 // mayā ca yācitaḥ purvaṃ brahmamitro 'bhavanmuniḥ / āyurvedamaśeṣaṃ me bhagavan ! dātumarhasi // markp_63.41 // yadā tu bahuśo vīra ! praśrayāvanatasya me / na prādādyācito vidyāmāyurvedātmikāṃ mama // markp_63.42 // śiṣyebhyo dadatastasya mayāntardhānagena hi / āyurvedātmikā vidyā gṛhītābhūttadānagha // markp_63.43 // gṛhītāyāntu vidyāyāṃ māsairaṣṭābhirantarāt / mamātiharṣādabhavaddhāso 'tīva punaḥ punaḥ // markp_63.44 // pratyabhijñāya māṃ hāsānmuniḥ kopasamanvitaḥ / vikampikandharaḥ prāha māmidaṃ paruṣākṣaram // markp_63.45 // rākṣasenaiva yasmānme tvayādṛśyena durmate / hṛtā vidyāvahāsaśca māmavajñāya vai kṛtaḥ // markp_63.46 // tasmāttvaṃ rākṣasaḥ pāpa ! macchāpena nirākṛtaḥ / bhaviṣyasi na sandehaḥ saptarātreṇa dāruṇaḥ // markp_63.47 // ityukte praṇipātādyairupacāraiḥ prasāditaḥ / sa māmāha punarviprastatkṣaṇānmṛdumānasaḥ // markp_63.48 // yanmayoktamavaśyantadbhāvi gandharva ! nānyathā / kintu tvaṃ rākṣaso bhūtvā punaḥ svaṃ prāpsyase vapuḥ // markp_63.49 // naṣṭasmṛtiryadā kruddhaḥ svamapatyañcikhādiṣuḥ / niśācaratvaṃ gantāsi tadastrānalatāpitaḥ // markp_63.50 // punaḥ saṃjñāmavāpya svāmavāpsyasi nijaṃ vapuḥ / tathaiva svamadhiṣṭhānaṃ loke gandharvasaṃjñite // markp_63.51 // so 'haṃ tvayā mahābhāga ! mokṣito 'smānmahābhayāt / niśācaratvād yadvīra ! tena me prārthanāṃ kuru // markp_63.52 // imānte tanayāṃ bhāryāṃ prayacchāmi pratīccha tām / āyurvedaśca sakalastvaṣṭāṅgo yo mayā tataḥ / muneḥ sakāśāt saṃprāptastaṃ gṛhṇīṣva mahāmate // markp_63.53 // mārkaṇḍeya uvāca ityuktvā pradadau vidyāṃ sa ca divyāmbarojjavalaḥ / stragbhūṣaṇadharo divyaṃ purāṇaṃ vapurāsthitaḥ // markp_63.54 // dattvā vidyāṃ tataḥ kanyāṃ sa dātumupacakrame / tamāha sā tadā kanyā janitāraṃ svarūpiṇam // markp_63.55 // anurāgo mamāpyatra tātātīva mahātmani / darśanādeva saṃjāto viśeṣeṇopakāriṇi // markp_63.56 // kintveṣā me sakhī sā ca matkṛte duḥ khapīḍite / ato nābhilaṣe bhogān bhoktumetena vai samam // markp_63.57 // puruṣairapi no śakyā kartumitthaṃ nṛśaṃsatā / svabhāvarucirairmādṛk kathaṃ yoṣit kariṣyati // markp_63.58 // sāhaṃ yathā te duḥ khārte matkṛte kanyake pitaḥ / tathā sthāsyāmi tadduḥ khe tacchokānalatāpitā // markp_63.59 // svarociruvāca āyurvedaprasādena te kariṣye punarnave / sakhyau tava mahāśokaṃ samutsṛja sumadhyame // markp_63.60 // mārkaṇḍeya uvāca tataḥ pitrā svayaṃ dattāṃ tāṃ kanyāṃ sa vidhānataḥ / upayeme girau tasmin svarociścārulocavanām // markp_63.61 // dattāntu tāṃ tadā kanyāmabhiśāntya ca bhāminīm / jagāma divyayā gatyāgandharvaḥ svapurantataḥ // markp_63.62 // sa cāpi sahitastanvyā sadudyānantadā yayau / kanyakāyugalaṃ yatra tacchāpotthagadāturam // markp_63.63 // tatastayoḥ sa tattvajño rogaghnairauṣadhai rasaiḥ / cakāra nīrujau dehau svarociraparājitaḥ // markp_63.64 // tato 'tiśobhane kanye vimukte vyādhitaḥ śubhe / svakāntyodyoti digbhāgaṃ cakrāte tanmahīdharam // markp_63.65 // iti śrīmārkaṇḍeyapurāṇe svārociṣe manvantare triṣaṣṭitamo 'dhyāyaḥ catuḥ ṣaṣṭitamo 'dhyāyaḥ- 64 mārkaṇḍeya uvāca evaṃ vimuktarogā tu kanyakā taṃ mudānvitā / svarociṣamuvācedaṃ śṛṇuṣva vacanaṃ prabho // markp_64.1 // mandāravidyādharajā nāmnā khyātā vibhāvarī / upakārin ! svamātmānaṃ prayacchāmi pratīccha mām // markp_64.2 // vidyāñca tubhyaṃ dāsyāmi sarvabūtarutāni te / yayābhivyaktimeṣyanti prasādapurago bhava // markp_64.3 // mārkaṇḍeya uvāca evamastviti tenokte dharmajñena svarociṣā / dvitīyā tu tadā kanyā idaṃ vacanamabravīt // markp_64.4 // kumārabrahmacāryāsīt pāro nāma pitā mama / brahmarṣiḥ sumahābhāgo vedavedāṅgapāragaḥ // markp_64.5 // tasya puṃskokilālāparamaṇīye madhau purā / ājagāmāpsarābhyāsaṃ prakhyātā puñjikāstanā // markp_64.6 // kāmavaktavyatāṃ nītaḥ sa tadā munipuṅgavaḥ / tatsaṃyoge 'hamutpannā tasyāmatra mahācale // markp_64.7 // vihāya māṃ gatā sā ca mātāsminnirjane vane / bālāmekāṃ mahīpṛṣṭhe vyālaśvāpadasaṃkule // markp_64.8 // tataḥ kalābhiḥ somasya vardhantībhirahaḥ kṣaye / āpyāyyamānāharaho vṛddhiṃ yātāsmi sattama // markp_64.9 // tataḥ kalāvatītyetanmama nāma mahātmanā / gṛhītāyaḥ kṛtaṃ pitrā gandharveṇa śubhānanā // markp_64.10 // na dattāhaṃ tadā tena yācitena mahātmanā / devāriṇālinā suptastato me ghātitaḥ pitā // markp_64.11 // tato 'hamatinirvedādātmavyāpādanodyatā / nivāritā śambhupatnyā satyā satyapratiśravā // markp_64.12 // mā śucaḥ subhru ! bhartā te mahābhāgo bhaviṣyati / svarocirnāma putraśca manustasya bhaviṣyati // markp_64.13 // ājñāñca nidhayaḥ sarve kariṣyanti tavādṛtāḥ / yathābhilaṣitaṃ vittaṃ pradāsyanti ca te śubhe // markp_64.14 // yasyā vatse prabhāveṇa vidyāyāstāṃ gṛhāṇa me / padminī nāma vidyeyaṃ mahāpadmābhipūjitā // markp_64.15 // ityāha māṃ dakṣasutā satī satyaparāyaṇā / svarocistvaṃ dhruvaṃ devī nānyathā sā vadiṣyati // markp_64.16 // sāhaṃ prāṇapradāyādya tāṃ vidyāṃ svaṃ tathā vapuḥ / prayacchāmi pratīccha tvaṃ prasādasumukho mama // markp_64.17 // mārkaṇḍeya uvāca evamastviti tāmāha sa tu kanyāṃ kalāvatīm / vibhāvaryāḥ kalāvatyāḥ snigdhadṛṣṭyānumoditaḥ // markp_64.18 // jagrāha ca tataḥ pāṇī sa tayoramaradyutiḥ / nadatsu devatūryeṣu nṛtyantīṣvapsaraḥ su ca // markp_64.19 // iti śrīmārkaṇjaḍeyapurāṇeṭhasvārociṣe manvantare' catuḥ ṣaṣṭitamo 'dhyāyaḥ pañcaṣaṣṭitamo 'dhyāyaḥ- 65 mārkaṇḍeya uvāca tataḥ sa tābhiḥ sahitaḥ patnībhiramaradyutiḥ / rarāma tasmin śailendre ramyakānananirjhare // markp_65.1 // sarvopabhogaratnāni madhūni madhurāṇi ca / nidhayaḥ samupājahruḥ padminyā vaśavartinaḥ // markp_65.2 // strajo vastrāṇyalaṅkārān gandhāḍhyamanulepanam / āsanānyatiśubhrāṇi kāñcanāni yathecchayā // markp_65.3 // sauvarṇāni mahābhāga ! karakān bhājanāni ca / tathā śayyāśca vividhā divyairāstaraṇairyutāḥ // markp_65.4 // evaṃ sa tābhiḥ sahito divyagandhādhivāsite / rarāma svarucirbhābhirbhāsite varaparvate // markp_65.5 // tāścāpi saha teneti lebhire mudamuttamām / ramamāṇā yathā svarge tathā tatra śiloccaye // markp_65.6 // kalahaṃsī jagādaikāṃ cakravākīṃ jale satīm / tasya tāsāñca lalite sambandhe ca spṛhāvatī // markp_65.7 // dhanyo 'yamatipuṇyo 'yaṃ yo 'ya yauvanagocaraḥ / dayitābhiḥ sahaitābhirbhuṅkte bhogānabhīpsitān // markp_65.8 // santi yauvaninaḥ ślāghyāstatpatnyo nātiśobhanāḥ / jagatyāmalpakāḥ patnyaḥ patayaścātiśobhanāḥ // markp_65.9 // abhīṣṭā kasyacit kāntā kāntaḥ kasyāścidīpsitaḥ / parasparānurāgāḍhyaṃ dāmpatyamatidurlabham // markp_65.10 // dhanyo 'yaṃ dayitābhīṣṭo hyetāścāsyātivallabhāḥ / parasparānurāgo hi dhanyānāmeva jāyate // markp_65.11 // etanniśamyavacanaṃ kalahaṃsīsamīritam / uvāca cakravākī tāṃ nātivismitamānasā // markp_65.12 // nāyaṃ dhanyo yato lajjā nānyastrīsannikarṣataḥ / anyāṃ striyamayaṃ bhuṅkte na sarvāsvasya mānasam // markp_65.13 // cittānurāga ekasminnadhiṣṭhāne yataḥ sakhi / tato hi prītimāneṣa bhāryāsu bhavitā katham // markp_65.14 // etā na dayitāḥ patyurnaitāsāṃ dayitaḥ patiḥ / vinodamātramevaitā yathā parijano 'paraḥ // markp_65.15 // etāsāñca yadiṣṭo 'yaṃ tat kiṃ prāṇānna muñcati / āliṅgatyaparāṃ kāntāṃ dhyāto vai kāntayānyayā // markp_65.16 // vidyāpradānamūlyena vikrīto hyeṣa bhṛtyavat / pravartate na hi prema samaṃ bahvīṣu tiṣṭhati // markp_65.17 // kalahaṃsi ! patirdhanyo mama dhanyāhameva ca / yasyaikasyāñciraṃ cittaṃ yasyāścaikatra saṃsthitam // markp_65.18 // sarvasattvarutajño 'sau svarociraparājitaḥ / niśamya lajjito dadhyau satyameva hi nānṛtam // markp_65.19 // tato varṣaśate yāte ramamāṇo mahāgirau / ramamāṇaḥ samaṃ tābhirdadarśa purato mṛgam // markp_65.20 // susnigdhapīnāvayavaṃ mṛgayūthavihāriṇam / vāsitābhiḥ surūpābhirmṛgībhiḥ parivāritam // markp_65.21 // ākṛṣṭaghrāṇapuṭakā jighrantīstāstato mṛgīḥ / uvāca sa mṛgo rāmā lajjātyāgena gamyatām // markp_65.22 // nāhaṃ svarocistacchīlo na caivāhaṃ sulocanāḥ / nirlajjā bahavaḥ santi tādṛśāstatra gacchataḥ // markp_65.23 // ekā tvanekānugatā yathā hāsāspadaṃ jane / anekābhistathaivaiko bogadṛṣṭyā nirīkṣitaḥ // markp_65.24 // tasya dharmakriyāhānirahanyahani jāyate / sakto 'nyabhāryayā cānyakāmāsaktaḥ sadaiva saḥ // markp_65.25 // yastādṛśo 'nyastacchīlaḥ paralokaparāṅmukhaḥ / taṃ kāmayata bhadraṃ vo nāhaṃ tulyaḥ svarociṣā // markp_65.26 // iti śrīmārkaṇḍeyapurāṇe svārociṣe manvantare pañcaṣaṣṭitamo 'dhyāyaḥ æñḥâå%>üúåßñādādanāgatam / yathāhaṃ samatītañca vartamānañca sarvataḥ // markp_69.53 // ālocyājñāpayetyukte tato jñātaṃ mayāpi tat / tato na dattavānarghamahaṃ tubhyaṃ vidhānataḥ // markp_69.54 // satyaṃ rājan ! tvamarghārhaḥ kule svāyambhuvasya ca / tathāpi nārghayogyaṃ tvāṃ manyāmo vayamuttamam // markp_69.55 // rājovāca kiṃ kṛtaṃ hi mayā brahman ! jñānādajñānato 'pi vā / yena tvattor'ghamarhāmi nāhamabhyāgataścirāt // markp_69.56 // ṛṣiruvāca kiṃ vismṛtante yatpatnī tvayā tyaktā ca kānane / parityaktastayā sārdhaṃ tvayā dharmo nṛpākhilaḥ // markp_69.57 // pakṣeṇa karmaṇo hānyā prayātyasparśatāṃ naraḥ / viṇmūtrairvārṣikī yasya hāniste nityakarmaṇaḥ // markp_69.58 // patnyānukūlayā bhāvyaṃ yathāśīle 'pi bhartari / duḥ śīlāpi tathā bhāryā poṣaṇīyā nareśvara // markp_69.59 // pratikūlā hi sā patnī tasya viprasya yā hṛtā / tathāpi dharmakāmo 'sau tvāmudyotitavān nṛpa // markp_69.60 // calataḥ sthāpayasyanyān svadharmeṣu mahīpate / tvāṃ svadharmādvicalitaṃ ko 'paraḥ sthāpayiṣyati // markp_69.61 // mārkaṇḍeya uvāca vilakṣyaḥ sa mahīpāla ityuktastena dhīmatā / tathetyuktvā ca papraccha hṛtāṃ patnīṃ dvijanmanaḥ // markp_69.62 // bhagavan ! kena nītā sā patnī viprasya kutra vā / atītānāgataṃ vetti jagatyavitathaṃ bhavān // markp_69.63 // ṛṣiruvāca tāṃ jahārādritanayo balāko nāma rākṣasaḥ / drakṣyase cādya tāṃ bhūpa ! utpalāvatake vane // markp_69.64 // gaccha saṃyojayāśu tvaṃ bhāryayā hi dvijāttamam / mā pāpāspadatāṃ yātu tvamivāsau dine dine // markp_69.65 // iti śrīmārkaṇḍeyapurāṇe auttamamanvantare ekonasaptatitamo 'dhyāyaḥ saptatitamo 'dhyāyaḥ- 70 mārkaṇḍeya uvāca athāruroha svarathaṃ praṇipatya mahāmunim / tenākhyātaṃ vanantacca prayayāvutpalāvatam // markp_70.1 // yathākhyātasvarūpāñca bhāryāṃ bhartrā dvijasya tām / bhakṣayantīṃ dadārśātha śrīphalāni nareśvaraḥ // markp_70.2 // papraccha ca kathaṃ bhadre ! tvametadvanamāgatā / sphuṭaṃ bravīhi vaiśālerapi bhāryā suśarmaṇaḥ // markp_70.3 // brāhmaṇyuvāca sutāhamatirātrasya dvijasya vanavāsinaḥ / patnī viśālaputrasya yasya nāma tvayoditam // markp_70.4 // sāhaṃ hṛtā balākena rākṣasena durātmanā / prasuptā bhavanasyānte bhrātṛmātṛviyojitā // markp_70.5 // bhasmībhavatu tadrakṣo yenāsmyevaṃ viyojitā / mātrā bhrātṛbhiranyaiśca tiṣṭāmyatra suduḥ khitā // markp_70.6 // asmin vane 'tigahane tenānīyāhamujjhitā / na vedmi kāraṇaṃ ki tannopabhuṅkte na khādati // markp_70.7 // rājovāca api tajjñāyate rakṣastvāmutsṛjya kva vai gatam / ahaṃ bhartrā tavaivātra preṣito dvijanandini // markp_70.8 // brāhmaṇyuvāca asyaiva kānanasyānte sa tiṣṭhati niśācaraḥ / praviśya paśyatu bhavān na bibheti tato yadi // markp_70.9 // mārkaṇḍeya uvāca praviveśa tataḥ so 'tha tayā vartmani darśite / dadṛśe parivāreṇa samavetañca rākṣasam // markp_70.10 // dṛṣṭamātre tatastasmin tvaramāṇaḥ sa rākṣasaḥ / dūrādeva mahīṃ mūrdhnā spṛśan pādāntikaṃ yayau // markp_70.11 // rākṣasa uvāca mamātrāgacchatā gehaṃ prasādaste mahān kṛtaḥ / praśādhi kiṃ karomyeṣa vasāmi viṣaye tava // markp_70.12 // arghañcemaṃ pratīccha tvaṃ sthīyatāñcedamāsanam / vayaṃ bhṛtyā bhavān svāmī dṛḍhamājñāpayasva mām // markp_70.13 // rājovāca kṛtameva tvayā sarvaṃ sarvāmevātithikriyām / kimarthaṃ brāhmaṇavadhūstvayānītā niśācara // markp_70.14 // neyaṃ surūpā santyanyā bhāryārthañced hṛtā tvayā / bhakṣyārthaṃ cetkathaṃ nāttā tvayaitatkathyatāṃ mama // markp_70.15 // rākṣasa uvāca na vayaṃ mānuṣāhārā anye te nṛpa ! rākṣasāḥ / sukṛtasya phalaṃ yattu tadaśnīmo vayaṃ nṛpa // markp_70.16 // svabhāvañca manuṣyāṇāṃ yoṣitāñca vimānitāḥ / mānitāśca samaśnīmo na vayaṃ jantukhādakāḥ // markp_70.17 // yadasmābhirnṛṇāṃ kṣāntirbhuktā krudhyanti te tadā / bhukte duṣṭe svabhāve ca guṇavanto bhavanti ca // markp_70.18 // santi naḥ pramadā bhūpa ! rūpeṇāpsarasāṃ samāḥ / rākṣasyastāsu tiṣṭhatsu mānuṣīṣu ratiḥ katham // markp_70.19 // rājovāca yadyeṣā nopabhogāya nāhārāya niśācara / gṛhaṃ praviśya viprasya tatkimeṣā hṛtā tvayā // markp_70.20 // rākṣasa uvāca mantravit sa dvijaśreṣṭho yajñe yajñe gatasya me / rakṣoghnamantrapaṭhanāt karotyuccāṭanaṃ nṛpa // markp_70.21 // vayaṃ bubhukṣitāstasya mantroccāṭanakarmaṇā / kva yāmaḥ sarvayajñeṣu sa ṛtvig bhavati dvijaḥ // markp_70.22 // tato 'smābhiridantasya vaikalyamupapāditam / patnyā vinā pumānijyākarmayogyo na jāyate // markp_70.23 // mārkaṇḍeya uvāca vaikalyoccāraṇāttasya brāhmaṇasya mahāmateḥ / tataḥ sa rājātibhṛśaṃ viṣaṇṇaḥ samajāyata // markp_70.24 // vaikalyamevaṃ viprasya vadanmāmeva nindati / anarhamarghasya ca māṃ so 'pyāha munisattamaḥ // markp_70.25 // vaikalyaṃ tasya viprasya rākṣaso 'pyāha me yathā / apatnīkatayā so 'haṃ saṅkaṭaṃ mahadāsthitaḥ // markp_70.26 // mārkaṇḍeya uvāca evaṃ cintayatastasya punarapyāha rākṣasaḥ / praṇāmanamro rājānaṃ baddhāñjalipuṭo mune // markp_70.27 // narendrājñāpradānena prasādaḥ kriyatāṃ mama / bhṛtyasya praṇatasya tvaṃ yuṣmadviṣayavāsinaḥ // markp_70.28 // rājovāca svabhāvaṃ vayamaśnīmastvayoktaṃ yanniśācara / tadarthino vayaṃ yena kāryeṇa śṛṇu tanmama // markp_70.29 // asyāstvayādya brāhmaṇyā dauḥ śīlyamupabhujyatām / yena tvayāttadauḥ śīlyā tadvinītā bhavediyam // markp_70.30 // nīyatāṃ yasya bhāryeyaṃ tasya veśma niśācara / asmin kṛte kṛtaṃ sarvaṃ gṛhamabhyāgatasya me // markp_70.31 // mārkaṇḍeya uvāca tataḥ sa rākṣasastasyāḥ praviśyāntaḥ svamāyayā / bhakṣayāmāsa dauḥ śīlyaṃ nijaśaktyā nṛpājñayā // markp_70.32 // dauḥ śīlyenātiraudreṇa patnī tasya dvijanmanaḥ / tena sā saṃparityaktā tamāha jagatīpatim // markp_70.33 // svakarmaphalapākena bhartustasya mahātmanaḥ / viyojitāhaṃ taddheturayamāsīnniśācaraḥ // markp_70.34 // nāsya doṣo na vā tasya mama bharturmahātmanaḥ / mamaiva doṣo nānyasya sukṛtaṃ hyupabhujyate // markp_70.35 // anyajanmani kasyāpi viprayogaḥ kṛto mayā / so 'yaṃ mamāpyupagataḥ ko doṣo 'sya mahātmanaḥ // markp_70.36 // rākṣasa uvāca prāpayāmi tavādeśādimāṃ bhartṛgṛhaṃ prabho / yadanyatkaraṇīyante tadājñāpaya pārthiva // markp_70.37 // rājovāca asmin kṛte kṛtaṃ sarvaṃ tvayā me rajanīcara / āgantavyañca te vīra ! kāryakāle smṛtena me // markp_70.38 // mārkaṇḍeya uvāca nathetyuktvā tu tadrakṣastāmādāya dvijāṅganām / ninye bhartṛgṛhaṃ śuddhāṃ dauḥ śolyāpagamāttadā // markp_70.39 // iti śrīmārkaṇḍeyapurāṇe auttamamanvantare saptatitamo 'dhyāyaḥ ekasaptatitamo 'dhyāyaḥ- 71 mārkaṇḍeya uvāca tāṃ preṣayitvā rājāpi svabhartṛgṛhamaṅganām / cintayāmāsa niḥ śvasya kimatra sukataṃ bhavet // markp_71.1 // anarghayogyatā kaṣṭaṃ sa māmāha mahāmanāḥ / vaikalyaṃ vipramuddiśya tathāhāyaṃ niśācaraḥ // markp_71.2 // so 'haṃ kathaṃ kariṣyāmi tyaktā patnī mayā hi sā / athavā jñānadṛṣṭiṃ taṃ pṛcchāmi munisattamam // markp_71.3 // sañcintyetthaṃ sa bhūpālaḥ samāruhya ca taṃ ratham / yayau yatra sa dharmātmā trikālajño mahāminiḥ // markp_71.4 // avaruhya rathāt so 'tha taṃ sametya praṇamya ca / yathāvṛttaṃ samācakhyau rākṣasena samāgamam // markp_71.5 // brāhmaṇyā darśanañcaiva dauḥ śīlyāpagamaṃ tathā / preṣaṇaṃ bhartṛgehe ca kāryamāgamane ca yat // markp_71.6 // ṛṣiruvāca jñātametanmayā pūrvaṃ yat kṛtante narādhipa / kāryamāgamane caiva matsamīpe tavākhilam // markp_71.7 // pṛccha māmiha kiṃ kāryaṃ mayetyudvignamānasaḥ / tvayyāgate mahīpāla ! śṛṇu kāryañca yattvayā // markp_71.8 // patnī dharmārthakāmānāṃ kāraṇaṃ prabalaṃ nṛṇām / viśeṣataśca dharmasya santyaktastyajatā hi tām // markp_71.9 // apatnīko naro bhūpa ! na yogyo nijakarmaṇām / brāhmaṇaḥ kṣatriyo vāpi vaiśyaḥ śūdro 'pi vā nṛpa // markp_71.10 // tyajatā bhavatā patnīṃ na śobhanamanuṣṭhitam / atyājyo hi yathā bhartā strīṇāṃ bharyā tathā nṛṇām // markp_71.11 // rājovāca bhagavan ! kiṃ karomyeṣa vipāko mama karmaṇām / nānukūlānukūlasya yasmāttyaktā tato mayā // markp_71.12 // yadyatkaroti tat kṣāntaṃ dahyamānena cetasā / bhagavaṃstadviyogārtibibhītenāntarātmanā // markp_71.13 // sāmprataṃ tu vane tyaktā na vedmi kva nu sā gatā / bhakṣitā vāpi vipine siṃhavyāghraniśācaraiḥ // markp_71.14 // ṛṣīruvāca na bhakṣitā sā bhūpāla ! sihavyāghraniśācaraiḥ / sā tvaviplutacāritrā sāmpratantu rasātale // markp_71.15 // rājovāca sā nītā kena pātālamāste sādūṣitā katham / atyadbhutamidaṃ brahman ! yathāvadvaktumarhasi // markp_71.16 // ṛṣiruvāca pātāle nāgarājo 'sti prakhyātaśca kapotakaḥ / tena dṛṣṭā tvayā tyaktā bhramamāṇā mahāvane // markp_71.17 // sā rūpaśālinī tena sānurāgeṇa pārthiva / veditārthena pātālaṃ nītā sā yuvatī tadā // markp_71.18 // tatastasya sutā subhrūrnandā nāma mahīpate / bhāryā manoramā cāsya nāgarājasya dhīmataḥ // markp_71.19 // tayā mātuḥ sapatnīyaṃ sā bhavitrīti śobhanā / dṛṣṭā svagehaṃ sā nītā guptā cāntaḥ pure śubhā // markp_71.20 // yadā tu yācitā nandā na dadāti nṛpottaram / mūkā bhaviṣyasītyāha tadā tāṃ tanayāṃ pitā // markp_71.21 // evaṃ śaptā sutā tena sā cāste tatra bhūpate / nītā tenoragendreṇa dhṛtā tatsutayā satī // markp_71.22 // mārkaṇḍeya uvāca tato rājā paraṃ harṣamavāpya tamapṛcchata / dvijavaryaṃ svadaurbhāgyakāraṇaṃ dayitāṃ prati // markp_71.23 // rājovāca bhagavan ! sarvalokasya mayi prītiranuttamā / kinnu tatkāraṇaṃ yena svapatnī nātivatsalā // markp_71.24 // mama cāsāvatīveṣṭā prāṇebhyo 'pi mahāmune / sā ca māṃ prati duḥ śīlā brūhi yatkāraṇaṃ dvija // markp_71.25 // ṛṣīruvāca pāṇigrahaṇakāle tvaṃ sūryabhaumaśanaiścaraiḥ / śukravācaspatibhyāñca tava bhāryāvalokitā // markp_71.26 // tanmuhūrte 'bhavaccandrastasyāḥ somasutastathā / parasparavipakṣau tau tataḥ pārthiva ! te bhṛśam // markp_71.27 // tadgaccha tvaṃ svadharmeṇa paripālaya medinīm / patnīsahāyaḥ sarvāśca kuru dharmavatīḥ kriyāḥ // markp_71.28 // mārkaṇḍeya uvāca ityukte praṇipatyainamāruhya syandanaṃ tataḥ / uttamaḥ pṛthivīpāla ājagāma nijaṃ puram // markp_71.29 // iti śrīmārkaṇḍeyapurāṇe auttamamanvantare ekasaptatitamo 'dhyāyaḥ dvisaptatitamo 'dhyāyaḥ- 72 mārkaṇḍeya uvāca tataḥ svanagaraṃ prāpya taṃ dadarśa dvijaṃ nṛpaḥ / sametaṃ bhāryayā caiva śīlavatyā mudānvitam // markp_72.1 // brāhmaṇa uvāca rājavarya ! kṛtārtho 'smi yato dharmo hi rakṣitaḥ / dharmajñaneha bhavatā bhāryāmānayatā mama // markp_72.2 // rājovāca kṛtārthastvaṃ dvijaśreṣṭha ! nijadharmānupālanāt / vayaṃ saṅkaṭino vipra ! yeṣāṃ patnī na veśmani // markp_72.3 // brāhmaṇa uvāca narendra ! sā hi vipine bhakṣitā śvanāpadairyadi / alantayā kimanyasyā na pāṇirgṛhyate tvayā / krodhasya vaśamāgamya dharmo na rakṣitastvayā // markp_72.4 // rājovāca na bhakṣitā me dayitā śvāpadaiḥ sā hi jīvati / avidūṣitacāritrā kathametatkaromyaham // markp_72.5 // brāhmaṇa uvāca yadi jīvati te bhāryā na caiva vyabhicāriṇī / tadapatnīkatājanma kiṃ pāpaṃ kriyate tvayā // markp_72.6 // rājovāca ānītāpi hi sā vipra ! pratikūlā sadaiva me / duḥ khāya na sukhāyālaṃ tasyā maitrī na vai mayi / tathā tvaṃ kuru yatnaṃ me yathā sā vaśagāminī // markp_72.7 // brāhmaṇa uvāca tava saṃprītaye tasyā vareṣṭirupakāriṇī / kriyate mitrakāmairyā mitravindāṃ karomi tām // markp_72.8 // aprītayoḥ prītikaro sā hi saṃjananī param / bhāryāpatyormanuṣyendra ! tāntaveṣṭiṃ karomyaham // markp_72.9 // yatra tiṣṭhati sā subhrūstava bhāryā mahīpate / tasmādānoyatāṃ sā te parāṃ prītimupaiṣyati // markp_72.10 // mārkaṇḍeya uvāca ityuktaḥ sa tu sambhārānaśeṣānavanīpatiḥ / ānināya cakāreṣṭiṃ sa ca tāṃ dvijasattamaḥ // markp_72.11 // saptakṛtvaḥ sa tu tadā cakāreṣṭiṃ punaḥ punaḥ / tasya rājño dvijaśreṣṭho bhāryāsampādanāya vai // markp_72.12 // yadāropitamaitrīntāmamanyata mahāmuniḥ / svabhartari tadā viprastamuvāca narādhipam // markp_72.13 // ānīyatāṃ naraśreṣṭha ! yā taveṣṭātmano 'ntikam / bhuṅkṣva bhogāṃstayā sārdhaṃ yaja yajñāṃstathādṛtaḥ // markp_72.14 // mārkaṇḍeya uvāca ityuktastena vipreṇa bhūpālo vismitastadā / sasmāra taṃ mahāvīryaṃ satyasandhaṃ niśācaram // markp_72.15 // smṛtastena tadā sadyaḥ samupetya narādhipam / kiṃ karomīti so 'pyāha praṇipatya mahāmune // markp_72.16 // tatastena narendreṇa vistareṇa nivedite / gatvā pātālamādāya rājapatnīmupāyayau // markp_72.17 // ānītā cātihārdena sā dadarśa tadā patim / uvāca ca prasīdeti bhūyobhūyo mudānvitā // markp_72.18 // tataḥ sa rājā rabhasā pariṣvajyāha māninīm / priye ! prasanna evāhaṃ bhūyo 'pyevaṃ bravīṣi kim // markp_72.19 // patnyuvāca yadi prisādapravaṇaṃ narendra ! mayi te manaḥ / tadetadabhiyāce tvāṃ tat kuruṣva mamārhaṇam // markp_72.20 // rājovāca niḥ śaṅkaṃ brūhi matto yadbhavātyā kiñcidīpsitam / tadalabhyaṃ na te bhīru ! tavāyatto 'smi nānyathā // markp_72.21 // patnyuvāca madarthaṃ tena nāgena sutā śaptā sakhī mama / mūkā bhaviṣyasītyāha sā ca mūkatvamāgatā // markp_72.22 // tasyāḥ pratikriyāṃ prītyā mama śaknoti cedbhavān / vāgvighātapraśāntyarthaṃ tataḥ kiṃ na kṛtaṃ mama // markp_72.23 // mārkaṇḍeya uvāca tataḥ sa rājā taṃ vipramāhāsmin kīdṛśī kriyā / tanmūkatāpanodāya sa ca taṃ prāha pārthivam // markp_72.24 // brāhmaṇa uvāca bhūpa ! sārasvatīmiṣṭiṃ karomi vacanāttava / patnī taveyamānṛṇyaṃ yātu tadvākpravartanāt // markp_72.25 // mārkaṇḍeya uvāca iṣṭiṃ sārasvatīṃ cakre tadarthaṃ sa dvijottamaḥ / sārasvatāni sūktāni jajāpa ca samāhitaḥ // markp_72.26 // tataḥ pravṛttavākyāntāṃ gargaḥ prāha rasātale / upakāraḥ sakhībhartrā kṛto 'yamatiduṣkaraḥ // markp_72.27 // itthaṃ jñānaṃ samāsādya nandā śīghragatiḥ puram / tato rājñīṃ pariṣvajya svasakhīmuragātmajā // markp_72.28 // tañca saṃstūya bhūpālaṃ kalyāṇoktyā punaḥ punaḥ / uvāca madhuraṃ nāgī kṛtāsanaparigrahā // markp_72.29 // upakāraḥ kṛto vīra ! bhavatā yo mamādhunā / tenāsmyākṛṣṭahṛdayā yadbravīmi śṛṇuṣva tat // markp_72.30 // tava putro mahāvīryo bhaviṣyati narādhipa / tasmāpratihataṃ cakramasyāṃ bhuvi bhaviṣyati // markp_72.31 // sarvārthaśāstratattvajño dharmānuṣṭhānatatparaḥ / manvantareśvaro dhīmān ! bhaviṣyati sa vai manuḥ // markp_72.32 // mārkaṇḍeya uvāca iti datvā varaṃ tasmai nāgarājasutā tataḥ / sakhīṃ tāṃ saṃpariṣvajya pātālamagamanmune // markp_72.33 // tatra tasya tayā sārdhaṃ ramataḥ pṛthivīpateḥ / jagāma kālaḥ sumahān prajāḥ pālayatastathā // markp_72.34 // tataḥ sa tasyāntanayo jajñe rājño mahātmanaḥ / paurṇamāsyāṃ yathā kāntaścandraḥ saṃpūrṇamaṇḍalaḥ // markp_72.35 // tasmin jāte mudaṃ prāpuḥ prajāḥ sarvā mahātmani / devadundubhayo neduḥ puṣpavṛṣṭiḥ papāta ca // markp_72.36 // tasya dṛṣṭvā vapuḥ kāntaṃ bhaviṣyaṃ śīlameva ca / auttamaśceti munayo nāma cakruḥ samāgatāḥ // markp_72.37 // jāto 'yamuttame vaṃśe tatra kāle tathottame / uttamāvayavastena auttamo 'yaṃ bhaviṣyati // markp_72.38 // mārkaṇḍeya uvāca uttamasya sutaḥ so 'tha nāmnā khyātastathauttamaḥ / manurāsīttatprabhāvo bhāgure śrūyatāṃ mama // markp_72.39 // uttamākhyānamakhilaṃ janma caivottamasya ca / nityaṃ śṛṇoti vidveṣaṃ sa kadācinna gacchati // markp_72.40 // iṣṭairdāraistathā putrairbandhubhirvā kadācana / viyogo nāsya bhavitā śṛṇvataḥ paṭhato 'pi vā // markp_72.41 // tasya manvantaraṃ brahman ! vadato me niśāmaya / śrūyatāṃ tatra yaścendro ye ca devāstatharṣayaḥ // markp_72.42 // iti śrīmārkaṇḍeyapurāṇe auttamamanvantare dvisaptatitamo 'dhyāyaḥ trisaptatitamo 'dhyāyaḥ- 73 mārkaṇḍeya uvāca manvantare tṛtīye 'smin auttamasya prajāpateḥ / devānindramṛṣīn bhūpān nibodha gadato mama // markp_73.1 // svadhāmānastathā devā yathānāmānukāriṇaḥ / satyākhyaśca dvitīyo 'nyastridaśānāṃ tathā gaṇaḥ // markp_73.2 // tṛtīye tu gaṇe devāḥ śivākhyā munisattama / śivāḥ svarūpataste tu śrutāḥ pāpapraṇāśanāḥ // markp_73.3 // pratardanākhyaśca gaṇo devānāṃ munisattama / caturthastatra kathita auttamasyāntare manoḥ // markp_73.4 // vaśavartinaḥ pañcame 'pi devāstatra gaṇe dvija / yathākhyātasvarūpāstu sarva eva mahāmune // markp_73.5 // ete devagaṇāḥ pañca smṛtā yajñabhujastathā / manvantare manuśreṣṭhe sarve dvādaśakā gaṇāḥ // markp_73.6 // teṣāmindro mahābhāgastrailokye sa gururbhavet / śataṃ kratūnāmāhṛtya suśāntirnāma nāmataḥ // markp_73.7 // yasyopasarganāśāya nāmākṣaravibhūṣitā / adyāpi mānavairgāthā gīyate tu mahītale // markp_73.8 // śuśāntirdevarāṭ kāntaḥ śuśāntiṃ sa prayacchati / sahitaḥ śivasatyādyaistathaiva vaśavartibhiḥ // markp_73.9 // ajaḥ paraśucirdivyo mahābalaparākramaḥ / putrastasya manorāsan vikhyātāstridaśopamāḥ // markp_73.10 // tatsūtisambhavairbhūmiḥ pālitābhūnnareśvaraiḥ / yāvanmanvantara tasya manoruttamatejasaḥ // markp_73.11 // caturyugānāṃ saṃkhyātā sādhikā hyekasaptatiḥ / kṛtatretādisaṃjñānāṃ yānyuktāni yuge mayā // markp_73.12 // svatejasā hi tapaso variṣṭhasya mahātmanaḥ / tanayāścāntare tasmin sapta saptarṣayo 'bhavan // markp_73.13 // tṛtīyametatkathitaṃ tava manvantaraṃ mayā / tāmasasya caturthantu manorantaramucyate // markp_73.14 // viyonijanmano yasya yaśasā dyotitaṃ jagat / janma tasya manorbrahman ! śruyatāṃ gadato mama // markp_73.15 // atīndriyamaśeṣāṇāṃ manūnāñcaritantathā / tathā janmāpi vijñeyaṃ prabhāvaśca mahātmanām // markp_73.16 // iti śrīmārkaṇḍeyapurāṇe auttamamanvantare trisaptatitamo 'dhyāyaḥ catuḥ saptatitamo 'dhyāyaḥ- 74 mārkaṇḍeya uvāca rājābhūd vikhyātaḥ svarāṣṭro nāma vīryavān / anekayajñakṛt prājñaḥ saṃgrāmeṣvaparājitaḥ // markp_74.1 // tasyāyuḥ sumahatprādāt mantriṇārādhito raviḥ / patnīnāñca śatantasya dhanyānāmabhavad dvija // markp_74.2 // tasya dīrghāyuṣaḥ patnyo nātidīrghāyuṣo mune / kālena jagmurnidhanaṃ bhṛtyamantrijanāstathā // markp_74.3 // sa bhāryābhistathāyukto bhṛtyaiśca sahajanmabhiḥ / udvignacetāḥ saṃprāpa vīryahānimaharniśam // markp_74.4 // taṃ vīryahīnaṃ nibhṛtairbhṛtyaistyaktaṃ suduḥ khitam / anantaro vimardākhyo rājyāccyāvitavāṃstadā // markp_74.5 // rājyāccyutaḥ so 'pi vanaṃ gatvā nirviṇṇamānasaḥ / tapastepe mahābhāge vitastāpuline sthitaḥ // markp_74.6 // grīṣme pañcatamā bhūtvā varṣāsvabhrāvakāśikaḥ / jalaśāyī ca śiśire nirāhāro yatavrataḥ // markp_74.7 // tatastapasyatastasya prāvṛṭkāle mahāplavaḥ / babhūvānudinaṃ meghairvarṣadbhiranusantatam // markp_74.8 // na digvijñāyate pūrvā dakṣiṇā vā na paścimā / nottarā tamasā sarvamanuliptamivābhavat // markp_74.9 // tato 'tipūreṇa nṛpaḥ sa nadyāḥ preritastaṭam / prārthayannāpi nāvāpa hriyamāṇo mahīpatiḥ // markp_74.10 // atha dūre jalaughena hriyamāṇo mahīpatiḥ / āsasāda jale rauhīṃ sa pucche jagṛhe ca tām // markp_74.11 // tena plavena sa yayāvūhyamāno mahītale / itaścetaścāndhakāre āsasāda taṭantataḥ // markp_74.12 // vistāri paṅkamatyarthaṃ dustaraṃ sa nṛpastaran / tathaiva kṛṣyamāṇo 'nyadramyaṃ vanamavāpa saḥ // markp_74.13 // tatrāndhakāre sā rauhī cakarṣa vasudhādhipam / pucche lagnaṃ mahābhāgaṃ kṛśaṃ dhamanisantatau // markp_74.14 // tasyāśca sparśasaṃbhūtāmavāpamudamuttamām / so 'ndhakāre bhraman bhūyo madanākṛṣṭamānasaḥ // markp_74.15 // vijñāya sānurāgaṃ taṃ pṛṣṭhasparśanatatparam / narendraṃ tadvanasyāntaḥ sā mṛgī tamuvāca ha // markp_74.16 // kiṃ pṛṣṭhaṃ vepathumatā kareṇa spṛśase mama / anyathaivāsya kāryasya sañjātā nṛpate gatiḥ // markp_74.17 // nāsthāne vo mano yātaṃ nāgamyāhaṃ taveśvara / kintu tvatsaṅgame vighnameṣa lolaḥ karoti me // markp_74.18 // mārkaṇḍeya uvāca iti śrutvā vacastasyā mṛgyāśca jagatīpatiḥ / jātakautūhalo rauhīmidaṃ vacanamabravīt // markp_74.19 // kā tvaṃ brūhi mṛgī vākyaṃ kathaṃ mānuṣavadvadet / kaścaiva lolo yo vighnaṃ tvatsaṅge kurute mama // markp_74.20 // mṛgyuvāca ahante dayitā bhūpa ! prāgāsamutpalāvatī / bharyā śatāgramahiṣī duhitā dṛḍhadhanvanaḥ // markp_74.21 // rājovāca kintu yāvat kṛtaṃ karma yenemāṃ yonimāgatā / pativratā dharmaparā sā cetthaṃ sathamīdṛśī // markp_74.22 // mṛgyuvāca ahaṃ pitṛgṛhe bālā sakhībhiḥ sahitā vanam / rantuṃ gatā dadarśaikaṃ mṛgaṃ mṛgyā samāgatam // markp_74.23 // tataḥ samīpavartinyā mayā sā tāḍitā mṛgī / mayā trastā gatānyatra kruddhaḥ prāha tato mṛgaḥ // markp_74.24 // mūḍhe kimevaṃ mattāsi dhikte dauḥ śīlyamīdṛśam / ādhānakālo yenāyaṃ tvayā me viphalīkṛtaḥ // markp_74.25 // vācaṃ śrutvā tatastasya mānuṣasyeva bhāṣataḥ / bhītā tamabruvaṃ ko 'sītyetāṃ yonimupāgataḥ // markp_74.26 // tataḥ sa prāha putro 'hamṛṣernirvṛticakṣuṣaḥ / sutapā nāma mṛgyāntu sābhilāṣo mṛgo 'bhavam // markp_74.27 // imāñcānugataḥ premṇā vāñchitaścānayā vane / tvayā viyojitā duṣṭe tasmācchāpaṃ dadāmi te // markp_74.28 // mayā coktaṃ tavājñānādaparādhaḥ kṛto mune / prasādaṃ kuru śāpaṃ me na bhavān dātumarhati // markp_74.29 // ityuktaḥ prāha māṃ so 'pi muniritthaṃ mahīpate / na prayacchāmi śāpaṃ te yadyātmānaṃ dadāsi me // markp_74.30 // mayā coktaṃ mṛgī nāhaṃ mṛgarūpadharā vane / lapsyase 'nyāṃ mṛgīntāvanmayi bhāvo nivartyatām // markp_74.31 // ityuktaḥ koparaktākṣaḥ sa prāha sphuritādharaḥ / nāhaṃ mṛgī tvayetyuktaṃ mṛgī mūḍhe bhaviṣyasi // markp_74.32 // tato bhṛśaṃ pravyathitā praṇamya munimabruvam / svarūpasthamatikruddhaṃ prasīdeti punaḥ punaḥ // markp_74.33 // bālānabhaijñā vākyānāṃ tataḥ proktamidaṃ mayā / pitaryasati nārībhirvriyate hi patiḥ svayam // markp_74.34 // sati tāte kathañcāhaṃ vṛṇomi munisattama / sāparādhāthavā pādau prasīdeśa namāmyaham // markp_74.35 // prasīdeti prasīdeti praṇatāyā mahāmate / itthaṃ lālapyamānāyāḥ sa prāha munipuṅgavaḥ // markp_74.36 // na bhavatyanyathā proktaṃ mama vākyaṃ kadācana / mṛgī bhaviṣyasi mṛtā vane 'sminneva janmani // markp_74.37 // mṛgatve ca mahābāhustava garbhamupaiṣyati / lolo nāma muneḥ putraḥ siddhavīryasya bhāmini // markp_74.38 // jītismarā bhavitrī tvaṃ tasmin garbhamupāgate / smṛtiṃ prāpya tathā vācaṃ mānuṣīmīrayiṣyasi // markp_74.39 // tsamin jāte mṛgītvāt tvaṃ vimuktā patinārcitā / lokānavāpsyasi prāpyā ye na duṣkṛtakarmabhiḥ // markp_74.40 // so 'pi lolo mahāvīryaḥ pitṛśatrūn nipātya vai / jitvā vasundarāṃ kṛtstrāṃ bhaviṣyati tato manuḥ // markp_74.41 // evaṃ śāpamahaṃ labdhvā mṛtā tiryaktvamāgatā / tvatsaṃsparśācca garbho 'sau saṃbhūto jaṭhare mama // markp_74.42 // ato bravīmi nāsthāne tava yātaṃ mano mayi / na cāpyagamyā garbhastho lolo vighnaṃ karotyasau // markp_74.43 // mārkaṇḍeya uvāca evamuktastataḥ so 'pi rājā prāpya parāṃ mudam / putro mamārīñjitveti pṛthivyāṃ bhavitā manuḥ // markp_74.44 // tatastaṃ suṣuve putraṃ sā mṛgī lakṣaṇānvitam / tasmin jāte ca bhūtāni sarvāṇi prayayurmudam // markp_74.45 // viśeṣataśca rājāsau putre jāte mahābale / sā vimuktā mṛgī śāpāt prāpa lokānanuttamān // markp_74.46 // tatastasyarṣayaḥ sarve sametya munisattama / avekṣya bhāvinīmṛddhiṃ nāma cakrurmahātmanaḥ // markp_74.47 // tāmasīṃ bhajamānāyāṃ yoniṃ mātaryajāyata / tamasā cāvṛte loke tāmaso 'yaṃ bhaviṣyati // markp_74.48 // tataḥ sa tāmasastena pitrā saṃvardhito vane / jātabuddhiruvācedaṃ pitaraṃ munisattama // markp_74.49 // kastvaṃ tāta kathaṃ vāhaṃ putro mātā ca kā mama / kimarthamāgataśca tvametat satyaṃ bravīhi me // markp_74.50 // mārkaṇḍeya uvāca tataḥ pitā yathāvṛttaṃ svarājyacyāvanādikam / tasyācaṣṭe mahābahuḥ putrasya jagatīpatiḥ // markp_74.51 // śrutvā tat sakalaṃ so 'pi samārādhya ca bhāraskaram / avāca divyānyastrāṇi sasaṃhārāṇyaśeṣataḥ // markp_74.52 // kṛtāstrastānarīn jitvā piturānīya cāntikam / anujñātān munocātha tena svaṃ dharmamāsthitaḥ // markp_74.53 // pitāpi tasya svān lokāṃstapoyajñasamārjitān / visṛṣṭadehaḥ saṃprāpto dṛṣṭvā putramukhaṃ sukham // markp_74.54 // jitvā samastāṃ pṛthivīṃ tāmasākhyaḥ sa pārthivaḥ / tāmasākhyo manurabhuttasya manvantaraṃ śṛṇu // markp_74.55 // ye devā yatpatiryaśca devendro ye tatharṣayaḥ / ye putrāśca manostasya pṛthivīparipālakāḥ // markp_74.56 // satyāstathānye sudhiyaḥ surūpā harayastathā / ete devagaṇāstatra saptaviṃśatikā mune // markp_74.57 // mahābalo mahāvīryaḥ śatayajñopalakṣitaḥ / śikhirindrastathā teṣāṃ devānāmabhavadvibhuḥ // markp_74.58 // jyotirdharmā pṛthuḥ kāvyaścaitro 'gnirvalakastathā / pīvaraśca tathā brahman ! sapta gaptarṣayo 'bhavan // markp_74.59 // naraḥ kṣāntiḥ śāntadāntajānujaṅghādayastathā / putrāstu tāmasasyāsan rājānaḥ sumahābalāḥ // markp_74.60 // ityetattāmasaṃ vipra manvantaramudāhṛtam / yaḥ paṭhet śṛṇuyādvāpi tamasā sana bādhyate // markp_74.61 // iti śrīmārkaṇḍeyapurāṇeṭhatāmasamanvantare' catuḥ saptatitamo 'dhyāyaḥ. pañcasaptatitamo 'dhyāyaḥ- 75 mārkaṇḍeya uvāca pañcamo 'pi manurbrahman raivato nāma viśrutaḥ / tasyotpattiṃ vistaraśaḥ śṛṇuṣva kathayāmi te // markp_75.1 // ṛṣirāsīnmahābhāga ṛtavāgiti viśrutaḥ / tasyāputrasya putro 'bhūdrevatyante mahātmanaḥ // markp_75.2 // sa tasya vidhivaccakre jātakarmādikāḥ kriyāḥ / tathopanayanādīṃśca sa cāśīlo 'bhavanmune // markp_75.3 // yataḥ prabhṛti jāto 'sau tataḥ prabhṛti so 'pyṛṣiḥ / dīrgharogaparāmarśamavāpa munipuṅgavaḥ // markp_75.4 // mātā tasya parāmārti kuṣṭharogādipīḍitā / jagāma sa pitā cāsya cintayāmāsa duḥ khitaḥ // markp_75.5 // kimetaditi so 'pyasya putro 'pyatyantadurmatiḥ / jagrāha bhāryāmanyasya muniputrasya saṃmukhīm // markp_75.6 // tato viṣaṇṇamanasā ṛtavāgidamuktavān / aputratā manuṣyāṇāṃ śreyase na kuputratā // markp_75.7 // kuputro hṛdayāyāsaṃ sarvadā kurute pituḥ / mātuśca svargasaṃsthāṃśca svapitṝn pātayatyadhaḥ // markp_75.8 // suhṛdāṃ nopakārāya pitṝṇāñca na tṛptaye / pitrorduḥ khāya dhig janma tasya duṣkṛtakarmaṇaḥ // markp_75.9 // dhanyāste tanayā yeṣāṃ sarvalokābhisaṃmatāḥ / paropakāriṇaḥ śāntāḥ sādhukarmaṇyanuvratāḥ // markp_75.10 // anirvṛtaṃ tathā mandaṃ paralokaparāṅmukham / narakāya na sadgatyai kuputrālambi janmanaḥ // markp_75.11 // karoti suhṛdāṃ dainyamahitānāṃ tathā mudam / akāle ca jarāṃ pitroḥ kuputraḥ kurute dhruvam // markp_75.12 // mārkaṇḍeya uvāca evaṃ so 'tyantaduṣṭasya putrasya caritairmuniḥ / dahyamānamanovṛttirvṛttaṃ gargamapṛcchata // markp_75.13 // ṛtavāguvāca suvratena purā vedā gṛhītā vidhivanmayā / samapya vedān vidhivat kṛto dāraparigrahaḥ // markp_75.14 // sadāreṇa kriyāḥ kāryāḥ śrautāḥ smārtā vaṣaṭkriyāḥ / na me nyūnāḥ kṛtāḥ kāścidyāvadadya mahāmune // markp_75.15 // garbhādhānavidhānena na kāmamanurudhyatā / putrārthaṃ janitaścāyaṃ punnāmno bibhyatā mune // markp_75.16 // so 'yaṃ kimātmadoṣeṇa mama doṣaṇa vā mune / asmadduḥ khavaho jāto dauḥ śīlyād bandhuśokadaḥ // markp_75.17 // revatyante muniśreṣṭha ! jāto 'yaṃ tanayastava / tena duḥ khāya te duṣṭe kāle yasmādajāyata // markp_75.18 // na te 'pacāro naivāsya māturnāyaṃ kulasya te / tasya dauḥ śīlyahetustu revatyantamupāgatam // markp_75.19 // ṛtavāguvāca yasmānmamaikaputrasya revatyantasamudbhavam / dauḥ śīlyametat sā tasmāt patatāmāśu revatī // markp_75.20 // mārkaṇḍeya uvāca tenaivaṃ vyāhṛte śāpe revatyṛkṣaṃ papāta ha / paśyataḥ sarvalokasya vismayāviṣṭacetasaḥ // markp_75.21 // revatyṛkṣañca patitaṃ kumudādrau samantataḥ / bhāvayāmāsa sahasā vanakandaranirjharam // markp_75.22 // kumudādriśca tatpātāt khyāto raivatako 'bhavat / atīva ramyaḥ sarvasyāṃ pṛthivyāṃ pṛthivīdharaḥ // markp_75.23 // tasyarkṣasya tu yā kāntirjātā paṅkajinī saraḥ / tato jajñe tadā kanyā rūpeṇātīva śobhanā // markp_75.24 // revatīkāntisambhūtāṃ tāṃ dṛṣṭvā pramuco muniḥ / tasyā nāma cakāretthaṃ revatī nāma bhāgure // markp_75.25 // poṣayāmāsa caivaitāṃ svāśramābhyāsasambhavām / pramucaḥ sa mahābhāgastasminneva mahācale // markp_75.26 // tāntu yauvaninīṃ dṛṣṭvā kānyakāṃ rūpaśālinīm / sa muniścintamāmāsa ko 'syā bhartā bhavediti // markp_75.27 // evaṃ cintayatastasya yayau kālo mahān mune / na cāsasāda sadṛśaṃ varaṃ tasyā mahāmuniḥ // markp_75.28 // tatastasyā varaṃ praṣṭumagniṃ sa pramuco muniḥ / viveśa vahniśālāṃ vai praṣṭāraṃ prāha havyabhuk // markp_75.29 // mahābalo mahāvīryaḥ priyavāg dharmavatsalaḥ / durgamo nāma bhavitā bhartā hyasya mahīpatiḥ // markp_75.30 // mārkaṇḍeya uvāca anantarañca mṛgayāprasaṅgenāgato mune / tasyāśramapadaṃ dhīmān durgamaḥ sa narādhipaḥ // markp_75.31 // priyavratānvayabhavo mahābalaparākramaḥ / putro vikramaśīlasya kālindījaṭharodbhavaḥ // markp_75.32 // sa praviśyāśramapadaṃ tāṃ tanvīṃ jagatīpatiḥ / apaśyamānastamṛṣiṃ priyetyāmantrya pṛṣṭavān // markp_75.33 // rājovāca kva gato bhagavānasmādāśramānmunipuṅgavaḥ / taṃ praṇetumihecchāmi tat tvaṃ prabrūhi śobhane // markp_75.34 // mārkaṇḍeya uvāca agnisālāṃ gato viprastacchrutvā tasya bhāṣitam / priyetyāmantraṇañcaiva niścakrāma tvarānvitaḥ // markp_75.35 // sa dadarśa mahātmānaṃ rājānaṃ durgamaṃ muniḥ / narendracihnasahitaṃ praśrayāvanataṃ puraḥ // markp_75.36 // tasmin dṛṣṭe tataḥ śiṣyamuvāca sa tu gautamam / gautamānīyatāṃ śīghramargho 'sya jagatīpateḥ // markp_75.37 // ekastāvadayaṃ bhūpaścirakālādupāgataḥ. jāmātā ca viśeṣeṇa yogyor'ghasya mato mama // markp_75.38 // mārkaṇḍeya uvāca tataḥ sa cintayāmāsa rājā jāmātṛkāraṇam / viveda ca na tanmaunī jagṛher'ghañca taṃ nṛpaḥ // markp_75.39 // tamāsanagataṃ vipro gṛhītārghaṃ mahāmuniḥ / svāgataṃ prāha rājendramapi te kuśalaṃ gṛhe // markp_75.40 // koṣe bale 'tha mitreṣu bhṛtyāmātye nareśvara / tathātmani mahābāho yatra sarvaṃ pratiṣṭhitam // markp_75.41 // patnī ca te kuśalinī yata evānutiṣṭhati / pṛcchāmyasyāstato nāhaṃ kuśalinyo 'parāstava // markp_75.42 // rājovāca tvatprasādādakuśalaṃ na kvacinmama suvrata / jātakautūhalaścāsmi mama bhāryātra kā mune // markp_75.43 // ṛṣiruvāca revatī sumahābhāgā trailokyasyāpi sundarī / tava bharyā varārohā tāṃ tvaṃ rājanna vetsi kim // markp_75.44 // rājovāca subhadrāṃ śāntatanayāṃ kāverītanayāṃ vibho / surāṣṭrajāṃ sujātāñca kadambāñca varūthajām // markp_75.45 // vipāṭhāṃ nandinīñcaiva vedmi bhāryāṃ gṛhe dvija / tiṣṭhanti me na bhagavan revatīṃ vedmi kānviyam // markp_75.46 // ṛṣiruvāca priyeti sāmprataṃ yeyaṃ tvayoktā varavarṇinī / kiṃ vismṛtante bhūpāla ! ślāghyeyaṃ gṛhiṇī tava // markp_75.47 // rājovāca satyamuktaṃ mayā kintu bhāvo duṣṭo na me mune / nātra kopaṃ bhavān kartumarhatyasmāsu yācitaḥ // markp_75.48 // ṛṣiruvāca tattvaṃ bravīṣi bhūpāla ! na bhāvastava dūṣitaḥ / vyājahāra bhavānetadvahninā nṛpa coditaḥ // markp_75.49 // mayā pṛṣṭo hutavahaḥ ko 'syā bharteti pārthiva / bhavitā tena cāpyukto bhavānevādya vai varaḥ // markp_75.50 // tadgṛhyatāṃ mayā dattā tubhyaṃ kanyā narādhipa / priyetyāmantritā ceyaṃ vicāraṃ kuruṣe katham // markp_75.51 // mārkaṇḍeya uvāca tato 'sāvabhavanmaunī tenoktaḥ pṛthivīpatiḥ / ṛṣistathodyataḥ kartuṃ tasyā vaivāhikaṃ vidhim // markp_75.52 // tamudyataṃ sā pitaraṃ vivāhāya mahāmune / uvāca kanyā yatkiñcit praśrayāvanatānanā // markp_75.53 // yadi me prītimāṃstāta prisādaṃ kartumarhasi / revatyṛkṣe vivāhaṃ me tatkarotu prasāditaḥ // markp_75.54 // ṛṣiruvāca revatyṛkṣaṃ na vai bhadre candrayogi vyavasthitam / anyāni santi ṛkṣāṇi subhru vaivāhikāni te // markp_75.55 // kanyovāca tāta tena vinā kālo viphalaḥ pratibhāti me / vivāho viphale kāle madvidhāyāḥ kathaṃ bhavet // markp_75.56 // ṛṣiruvāca ṛtavāgiti vikhyātastapasvī revatīṃ prati / cakāra kopaṃ kruddhena tenarkṣaṃ vinipātitam // markp_75.57 // mayā cāsmai pratijñātā bharyeti madirekṣaṇā / na cecchasi vivāhaṃ tvaṃ saṅkaṭaṃ naḥ samāgatam // markp_75.58 // kanyovāca ṛtavāk sa munistāta kimevaṃ taptavāṃstapaḥ / na tvayā mama tātena brahmabandhoḥ sutāsmi kim // markp_75.59 // ṛṣiruvāca brahmabandhoḥ sutā na tvaṃ bāle naiva tapasvinaḥ / sutā tvaṃ mama yo devān kartumanyān samutsahe // markp_75.60 // kanyovāca tapasvī yadi me tātastatkimṛkṣamidaṃ divi / samāropya vivāho me tadṛkṣe kriyate na tu // markp_75.61 // ṛṣiruvāca evaṃ bhavatu bhadrante bhadre prītimatī bhava / āropayāmīndumārge revatyṛkṣaṃ kṛte tava // markp_75.62 // mārkaṇḍeya uvāca tatastapaḥ prabhāveṇa revatyṛkṣaṃ mahāmuniḥ / yathāpūrvantathā cakre somayogi dvijottama // markp_75.63 // vivāhañcaiva duhiturvidhivad mantrayoginam / niṣpādya prītimān bhūyo jāmātāramathābravīt // markp_75.64 // audvāhikante bhūpāla kathyatāṃ kiṃ dadāmyaham / durlabhyamapi dāsyāmi mamāpratihatantapaḥ // markp_75.65 // rājovāca manoḥ svayambhuvasyāhamutpannaḥ santatau mune / manvantarādhipaṃ putraṃ tvatprasādād vṛṇomyaham // markp_75.66 // ṛṣiruvāca bhaviṣyatyeṣa te kāmo manustvattanayo mahīm / sakalāṃ bhokṣyate bhūpa dharmavicca bhaviṣyati // markp_75.67 // mārkaṇḍeya uvāca tāmādāya tato bhūpaḥ svameva nagaraṃ yayau / tasmādajāyata suto revatyā raivato manuḥ // markp_75.68 // sametaḥ sakalairdharmairmānavairaparājitaḥ / vijñātākhilaśāstrārtho vedavidyārthaśāstravit // markp_75.69 // tasya manvantare devān munidevendrapārthivān / kathyamānān mayā brahman nibodha susamāhitaḥ // markp_75.70 // sumedhasastatra devāstathā bhūpatayo dvija / vaikuṇṭhaścāmitābhaśca caturdaśa caturdaśa // markp_75.71 // teṣāṃ devagaṇānāntu caturṇāmapi ceścaraḥ / nāmnā vibhurabhūdindraḥ śatayajñopalakṣakaḥ // markp_75.72 // hiraṇyalomā vedaśrīrūrdhvabāhustathāparaḥ / vedabāhuḥ sudhāmā ca parjanyaśca mahāmuniḥ // markp_75.73 // vasiṣṭhaśca mahābhāgo vedavedāntapāragaḥ / ete saptarṣayaścāsan raivatasyāntare manoḥ // markp_75.74 // balabandhurmahāvīryaḥ suyaṣṭavyastathāparaḥ / satyakādyāstathaivāsan raivatasya manoḥ sutāḥ // markp_75.75 // raivatāntāstu manavaḥ kathitā ye mayā tava / svāyambhuvāśrayā hyete svārociṣamṛte manum // markp_75.76 // (ya eṣāṃ śṛṇuyānnityaṃ paṭhedākhyānamuttamam / vimuktaḥ sarvapāpebhyo lokaṃ prāpnotyabhīpsitam // markp_75.77 // iti śrīmārkaṇḍeyapurāṇe raivatamanvantare pañcasaptatitamo 'dhyāyaḥ ṣaṭsaptatitamo 'dhyāyaḥ- 76 mārkaṇḍeya uvāca ityetat kathitaṃ tubhyaṃ pañca manvantaraṃ tava / cākṣuṣasya manoḥ ṣaṣṭhaṃ śrūyatāmidamantaram // markp_76.1 // anyajanmani jāto 'sau cakṣuṣaḥ parameṣṭhinaḥ / cākṣuṣatvamatastasya janmanyasminnapi dvija // markp_76.2 // jātaṃ mātā nijotsaṅge sthitamullāpya taṃ punaḥ / pariṣvajati hārdena punarullāpayatyatha // markp_76.3 // jātismaraḥ sa jāto vai māturutsaṅgamāsthitaḥ / jahāsa taṃ tadā mātā saṃkruddhā vākyamabravīt // markp_76.4 // bhītāsmi kimidaṃ vatsa ! hāso yadvadane tava / akālabodhaḥ sañjātaḥ kaccit paśyasi śobhanam // markp_76.5 // putra uvāca māmattumicchati puro mārjārī kima na paśyasi / antardhānagatā ceyaṃ dvitīyā jātahāriṇī // markp_76.6 // putraprītyā ca bhavatī sahārdā māmavekṣatī / ullāpyollāpya bahuśaḥ pariṣvajati māṃ yataḥ // markp_76.7 // udbhūtapulakā snehasambhavāstrāvilekṣaṇā / tato mamāgato hāsaḥ śṛṇu cāpyatra kāraṇam // markp_76.8 // svārthe prasaktā mārjārī prasaktaṃ māmavekṣate / tathāntardhānagā caiva dvitīyā jātahāriṇī // markp_76.9 // svārthāya snigdhahṛdayā yathaivaite mamopari / pravṛtte svārthamāsthāya tathaiva pratibhāsi me // markp_76.10 // kintu madupabhogāya mārjārī jātahāriṇī / tvantu krameṇopabhogyaṃ mattaḥ phalamabhīpsasi // markp_76.11 // na māṃ jānāsi ko 'pyeṣa na caivāpakṛtaṃ mayā / saṅgataṃ nātikālīnaṃ pañcasaptadinātmakam // markp_76.12 // tathāpi strihyase sāstrā pariṣvajasi cāpyati / tāteti vatsa ! bhadreti nirvyalīkaṃ bravīṣi mām // markp_76.13 // mātovāca na tvāhamupakārārthaṃ vatsa ! prītyā pariṣvaje / na cedetadbhavatprītyai parityaktāsmyahaṃ tvayā // markp_76.14 // svārtho mayā parityakto yastvatto me bhaviṣyati / ityuktvā sā tamutsṛjya niṣkrāntā sūtikāgṛhāt // markp_76.15 // jaḍāṅgabāhyakaraṇaṃ śuddhāntaḥ karaṇātmakam / jahāra taṃ parityaktaṃ sā tadā jātahāriṇī // markp_76.16 // sā hṛtvā taṃ tadā bālaṃ vikrāntasya mahībhṛtaḥ / prasūtapatnīśayane nyasya tasyādade sutam // markp_76.17 // tamapyanyagṛhe nītvā gṛhītvā tasya cātmajam / tṛtīyaṃ bhakṣayāmāsa sā kramājjātahāriṇī // markp_76.18 // hṛtvā hṛtvā tṛtīyantu bhakṣayatyatinirghṛṇā / karotyanudinaṃ sā nu parivartantathānyayoḥ // markp_76.19 // vikrānto 'pi tatastasya sutasyaiva mahīpatiḥ / kārayāmāsa saṃskārān rājanyasya bhavanti ye // markp_76.20 // ānandeti ca nāmāsya pitā cakre vidhānataḥ / mudā paramayā yukto vikrāntaḥ sa narādhipaḥ // markp_76.21 // kṛtopanayanaṃ tantu gururāha kumārakam / jananyāḥ prāgupasthānaṃ kriyatāñcābhivādanam // markp_76.22 // sa gurostadvacaḥ śrutvā vihasyaivamathābravīt / vandyā me katamā mātā jananī pālanī nu kim // markp_76.23 // gururuvāca na tviyaṃ te mahābhāga ! janayitrī ruthātmajā / vikrāntasyāgramahiṣī haiminī nāma nāmataḥ // markp_76.24 // ānanda uvāca iyaṃ janitrī caitrasya viśālagramavāsinaḥ / viprāgryabodhaputrasya yo 'syāṃ jāto 'nyato vacam // markp_76.25 // gururuvāca kutastvaṃ kathayānanda ! caitraḥ ko vā tvayocyate / saṅkaṭaṃ mahadābhāti kva jāto 'tra bravīṣi kim // markp_76.26 // ānanda uvāca jāto 'hamavanīndrasya kṣatriyasya gṛhe dvija / tatpatnyāṃ giribhadrāyāmādade jātahāriṇī // markp_76.27 // tayātra mukto haiminyā gṛhītvā ca sutañca sā / bodhasya dvijamukhyasya gṛhe nītavatī punaḥ // markp_76.28 // bhakṣayāmāsa ca sutaṃ tasya bodhadvijanmanaḥ / sa tatra dvijasaṃskāraiḥ saṃskṛto haiminīsutaḥ // markp_76.29 // vayamatra mahābhāga ! saṃskṛtā guruṇā tvayā / mayā tava vacaḥ kāryamupaimi katamāṃ guro // markp_76.30 // gururuvāca atīva gahanaṃ vatsa ! saṅkaṭaṃ mahadāgatam / na vedmi kiñcinmohena bhramantīva hi buddhayaḥ // markp_76.31 // ānanda uvāca mohasyāvasaraḥ ko 'tra jagatyevaṃ vyavasthite / kaḥ kasya putro viprarṣe ! ko vā kasya nu bāndhavaḥ // markp_76.32 // ārabhya janmano nṝṇāṃ sambandhitvamupaiti yaḥ / anye sambandhino vipra ! mṛtyunā sannivartitāḥ // markp_76.33 // atrāpi jātasya sataḥ sambandhoyo 'sya bāndhavaiḥ / so 'pyastaṅgate dehe prayātyeṣo 'khilakramaḥ // markp_76.34 // ato bravīmi saṃsāre vasataḥ ko na bāndhavaḥ / ko vāpi satataṃ bandhuḥ kiṃ vo vibhrāmyate matiḥ // markp_76.35 // pitṛdvayaṃ mayā prāptamasminneva hi janmani / mātṛdvayañca kiñcitraṃ yadanyad dehasambhave // markp_76.36 // so 'haṃ tapaḥ kariṣyāmi tvayā yo hyasya bhūpateḥ / viśālagrāmataḥ putraścaitra ānīyatāmiha // markp_76.37 // mārkaṇḍeya uvāca tataḥ sa vismito rājā sabhāryaḥ saha bandhubhiḥ / tasmānnivartya mamatāmanumene vanāya tam // markp_76.38 // caitramānīya tanayaṃ rājyayogyaṃ cakāra saḥ / saṃmānya brāhmaṇaṃ yena putrabuddhyā sa pālitaḥ // markp_76.39 // so 'pyānandastapastepe bāla eva mahāvane / karmaṇāṃ kṣupaṇārthāya vimukteḥ paripanthinām // markp_76.40 // tapasyantaṃ tatastañca prāha devaḥ prajāpatiḥ / kimarthaṃ tapyase vatsa ! tapastīvraṃ vadasva tat // markp_76.41 // ānanda uvāca ātmanaḥ śuddhikāmo 'haṃ karomi bhagavaṃstapaḥ / bandhāya mama karmāṇi yāni tatkṣapaṇonmukhaḥ // markp_76.42 // brahmovāca kṣīṇādhikāro bhavati muktiyogyo na karmavān / sattvādhikāravān muktimavāpsyati tato bhavān // markp_76.43 // bhavatā manunā bhāvyaṃ ṣaṣṭhena vraja tat kuru / alante tapasā tasmin kṛte muktimavāpsyasi // markp_76.44 // mārkaṇḍeya uvāca ityukto brahmaṇā so 'pi tathetyuktvā mahāmatiḥ / tatkarmābhimukho yātastapaso virarāma ha // markp_76.45 // cākṣuṣetyāha taṃ brahmā tapaso vinivartayan / pūrvanāmnā babhūvātha prakhyātaścākṣuṣo manuḥ // markp_76.46 // upayeme vidarbhāṃ sa sutāmugrasya bhūbhṛtaḥ / tasyāñcotpādayāmāsa putrān prakhyātavikramān // markp_76.47 // tasya manvantareśasya ye 'ntare tridaśā dvija / ye carṣayastathaivendro ye sutāścāsya tān śṛṇu // markp_76.48 // āpyā nāma surāstatra teṣāmeko 'ṣṭako gaṇaḥ / prakhyātakarmaṇāṃ vipra ! yajñe havyabhujāmayam // markp_76.49 // prakhyātabalavīryāṇāṃ prabhāmaṇḍaladurdṛśām / dvitīyaśca prasūtākhyo devānāmaṣṭako gaṇaḥ // markp_76.50 // tathaivāṣṭaka evānyo bhavyākhyo devatāgaṇaḥ / caturthaśca gaṇastatra yūthagākhyastathāṣṭakaḥ // markp_76.51 // lekhasaṃjñāstathaivānye tatra manvantare dvija / pañcame ca gaṇe devāstatsaṃjñā hyamṛtāśinaḥ // markp_76.52 // śataṃ kratūnāmāhṛtya yasteṣāmadhipo 'bhavat / manojavastathaivendraḥ saṃkhyāto yajñabhāgabhuk // markp_76.53 // sumedhā virajāścaiva haviṣmānunnato madhuḥ / atināmā sahiṣṇuśca saptāsanniti carṣayaḥ // markp_76.54 // ūru-puru-śatadyumnapramukhāḥ sumahābalāḥ / cākṣuṣasya manoḥ putrāḥ pṛthivīpatayo 'bhavan // markp_76.55 // etatte kathitaṃ ṣaṣṭhaṃ mayā manvantaraṃ dvija / cākṣuṣasya tathā janma caritañca mahātmanaḥ // markp_76.56 // sāmprataṃ vartate yo 'yaṃ nāmnā vaivasvato manuḥ / saptamīye 'ntare tasya devādyāstān śṛṇuṣva me // markp_76.57 // ya idaṃ kīrtayed dhīmān cākṣuṣasyāntaraṃ bhuvi / śṛṇute ca labhet putrānārogyasukhasampadam // markp_76.58 // iti śrīmārkaṇḍeyapurāṇe ṣaṣṭhaṃ manvantaraṃ samāptam,adhyāyaḥ ṣaṭsaptatitamaḥ saptasaptatitamo 'dhyāyaḥ- 77 mārkaṇḍeya uvāca mārtaṇḍa rasyaverbhāryā tanayā viśvakarmaṇaḥ / saṃjñā nāma mahābhāga tasyāṃ bhānurajījanat // markp_77.1 // manuṃ prakhyātayaśasamanekajñānapāragam / vivasvataḥ suto yasmāttasmādvaivasvatastu saḥ // markp_77.2 // saṃjñā ca raviṇā dṛṣṭā nimīlayati locane / yatastataḥ saroṣor'kaḥ saṃjñāṃ niṣṭhuramabravīt // markp_77.3 // mayi dṛṣṭe sadā yasmāt kuruṣe netrasaṃyamam / tasmājjaniṣyase mūḍhe prajāsaṃyamanaṃ yamam // markp_77.4 // mārkaṇḍeya uvāca tataḥ sā capalāṃ dṛṣṭiṃ devī cakre bhayākulā / vilolitadṛśaṃ dṛṣṭvā punarāha ca tāṃ raviḥ // markp_77.5 // yasmādvilolitā dṛṣṭirmayi dṛṣṭe tvayādhunā / tasmādvilolāṃ tanayāṃ nadīṃ tvaṃ prasaviṣyasi // markp_77.6 // mārkaṇḍeya uvāca tatastasyāntu saṃjajñe bhartṛśāpena tena vai / yamaśca yamunā ceyaṃ prakhyātā sumahānadī // markp_77.7 // sāpi saṃjñā ravestejaḥ sehe duḥ khena bhāminī / asahantī ca sā tejaścintayāmāsa vai tadā // markp_77.8 // kiṅkaromi kva gacchāmi kva gatāyāśca nirvṛtiḥ / bhavenmama kathaṃ bhartā kopamarkaśca naiṣyati // markp_77.9 // iti saṃcintya bahudhā prajāpatisutā tadā / bahu mene mahābhāgā pitṛsaṃśrayameva sā // markp_77.10 // tataḥ pitṛgṛhe gantuṃ kṛtabuddhiryaśasvinī / chāyāmayīmātmatanuṃ nirmame dayitāṃ raveḥ // markp_77.11 // tāñcovāca tvayā veśmanyatra bhānoryathā mayā / tathā samyagapatyeṣu vartitavyaṃ yathā ravau // markp_77.12 // pṛṣṭayāpi na vācyante tathaitadgamanaṃ mama / saivāsmi nāma saṃjñeti vācyametatsadā vacaḥ // markp_77.13 // chāyasaṃjñovāca ākeśagrahaṇād devi ! āśāpācca vacastava / kariṣye kathayiṣyāmi vṛttantu śāpakarṣaṇāt // markp_77.14 // ityuktā sā tadā devī jagāma bhavanaṃ pituḥ / dadarśa tatra tvaṣṭāraṃ tapasā dhūtakalmaṣam // markp_77.15 // bahumānācca tenāpi pūjitā viśvakarmaṇā / tasthau pitṛgṛhe sā tu kañcitkālamaninditā // markp_77.16 // tatastāṃ prāha cārvaṅgī pitā nāticiroṣitām / stutvā ca tanayāṃ premabahumānapuraḥ saram // markp_77.17 // tvāntu me paśyato vatse dināni subahūnyapi / muhūrtārdhasamāni syuḥ kintu dharmo vilupyate // markp_77.18 // bāndhaveṣu ciraṃ vāso nārīṇāṃ na yaśaskaraḥ / manoratho bāndhavānāṃ nāryā bhartṛgṛhe sthitiḥ // markp_77.19 // sā tvaṃ trailokyanāthena bhartrā sūryeṇa saṅgatā / pitṛgehe ciraṃ kālaṃ vastuṃ nārhasi putrike // markp_77.20 // sā tvaṃ bhartṛgṛhaṃ gaccha tuṣṭo 'haṃ pūjitāsi me / punarāgamanaṃ kāryaṃ darśanāya śubhe mama // markp_77.21 // mārkaṇḍeya uvāca ityuktā sā tadā pitrā tathetyuktvā ca sā mune / saṃpūjayitvā pitaraṃ jagāmāthottarān kurūn // markp_77.22 // sūryatāpamanicchantī tejasastasya bibhyatī / tapaścacāra tatrāpi vaḍavārūpadhāriṇī // markp_77.23 // saṃjñeyamiti manvāno dvitīyāyāmahaspatiḥ / janayāmāsa tanayau kanyāñcaikāṃ manoramām // markp_77.24 // chāyāsaṃjñā tvapatyeṣu yathā sveṣvativatsalā / tathā na saṃjñākanyāyāṃ putrayoścānvavartata // markp_77.25 // lālanādyupabhogeṣu viśeṣamanuvāsaram / manustat kṣāntavānasya yamastasyā na cakṣame // markp_77.26 // tāḍanāya ca vai kopāt pādastena samudyataḥ / tasyāḥ punaḥ kṣāntimatā na tu dehe nipātitaḥ // markp_77.27 // tataḥ śaśāpa taṃ kopācchāyāsaṃjñā yamaṃ dvija / kiñcit prasphuramāṇauṣṭhī vicalatpāṇipallavā // markp_77.28 // pituḥ patnīmamaryādaṃ yanmāṃ tarjayase padā / bhuvi tasmādayaṃ padāstavādyaiva patiṣyati // markp_77.29 // mārkaṇḍeya uvāca ityākarṇya yamaḥ śāpaṃ mātrā dattaṃ bhayāturaḥ / abhyetya pitaraṃ prāha praṇipātapuraḥ saram // markp_77.30 // yama uvāca tātaitanmahadāścaryaṃ na dṛṣṭamiti kenacit / mātā vātsalyamutsṛjya śāpaṃ putre prayacchati // markp_77.31 // yathā manurmamācaṣṭe neyaṃ matā tathā mama / viguṇeṣvapi putreṣu na mātā viguṇā bhavet // markp_77.32 // mārkaṇḍeya uvāca yamasyaitadvacaḥ śrutvā bhagavāṃstimirāpahaḥ / chāyāsaṃjñāṃ samāhūya papraccha kva gateti sā // markp_77.33 // sā cāha tanayā tvaṣṭurahaṃ saṃjñā vibhāvaso / patnī tava tvayāpatyānyetāni janitāni me // markp_77.34 // itthaṃ vivasvataḥ sā tu bahuśaḥ pṛcchato yadā / nācacakṣe tataḥ kruddho bhāsvāṃstāṃ śaptumudyataḥ // markp_77.35 // tataḥ sā kathayāmāsa yathāvṛttaṃ vivasvataḥ / viditārthaśca bhagavān jagāma tvaṣṭurālayam // markp_77.36 // tataḥ sa pūjayāmāsa tadā trailokyapūjitam / bhāsvantaṃ parayā bhaktyā nijagehamupāgatam // markp_77.37 // saṃjñāṃ pṛṣṭastadā tasmai kathayāmāsa viśvakṛt / āgataiveha me veśma bhavataḥ preṣiteti vai // markp_77.38 // divākaraḥ samādhistho vaḍavārūpadhāriṇīm / tapaścarantīṃ dadṛśe uttareṣu kuruṣvatha // markp_77.39 // saumyamūrtiḥ śubhākāro mama bhartā bhavediti / abhisandhiñca tapaso bubudhe 'syā divākaraḥ // markp_77.40 // śātanaṃ tejaso me 'dya kriyatāmiti bhāskaraḥ / tañcāha viśvakarmāṇaṃ saṃjñāyāḥ pitaraṃ dvija // markp_77.41 // saṃvatsarabhramestasya viśvakarmā karavestataḥ / tejasaḥ śātanañcakre stūyamānaśca daivataiḥ // markp_77.42 // iti śrīmārkaṇḍeyapurāṇe vaivasvatamanvantare saptasaptatitamo 'dhyāyaḥ aṣṭasaptatitamo 'dhyāyaḥ- 78 mārkaṇḍeya uvāca tatastaṃ tuṣṭuvurdevāstathā devarṣayo ravim / vāgbhiroḍyamaśeṣasya trailokyasya samāgatāḥ // markp_78.1 // devā ūcuḥ namaste ṛksvarūpāya sāmarūpāya te namaḥ / yajuḥ svarūparūpāya sāmnāndhāmavate namaḥ // markp_78.2 // jñānaikadhāmabhūtāya nirdhūtatamase namaḥ / śuddhajyotiḥ svarūpāya viśuddhāyāmalātmane // markp_78.3 // variṣṭhāya vareṇyāya parasmai paramātmane / namo 'khilajagadvyāpisvarūpāyātmamūrtaye // markp_78.4 // idaṃ stotravaraṃ ramyaṃ śrotavyaṃ śraddhayā naraiḥ / śiṣyo bhūtvā samādhistho dattvā deyaṃ gurorapi // markp_78.5 // na śūnyabhūtaiḥ śrotavyametattu saphalaṃ bhavet / sarvakāraṇabhūtāya niṣṭhāyai jñānacetasām // markp_78.6 // namaḥ sūryasvarūpāya prakāśātmasvarūpiṇe / bhāskarāya namastubhyaṃ tathā dinakṛte namaḥ // markp_78.7 // śarvarīhetave caiva sandhyājyotsnākṛte namaḥ / tvaṃ sarvametad bhagavan jagadudbhramatā tvayā // markp_78.8 // bhramatyāviddhamakhilaṃ brahmāṇḍaṃ sacarācaram / tvadaṃśubhiridaṃ spṛṣṭaṃ sarvaṃ sañjāyate śuci // markp_78.9 // kriyate tvatkaraiḥ sparśājjalādīnāṃ pavitratā / homadānādiko dharmo nopakārāya jāyate // markp_78.10 // tāvadyāvanna saṃyogi jagadetat tvadaṃśubhiḥ / ṛcaste sakalā hyetā yajūṃṣyetāni cānyataḥ // markp_78.11 // sakalāni ca sāmāni nipatanti tvadaḍgataḥ / ṛṅmayastvaṃ jagannātha ! tvameva ca yajurmayaḥ // markp_78.12 // yataḥ sāmamayaścaiva tato nātha ! trayīmayaḥ / tvameva brahmaṇo rūpaṃ parañcāparameva ca // markp_78.13 // mūrtāmūrtastathā sūkṣmaḥ sthūlarūpastathā sthitaḥ / nimeṣakāṣṭhādimayaḥ kālarūpaḥ kṣayātmakaḥ / prasīda svecchayā rūpaṃ svatejaḥ śamanaṃ kuru // markp_78.14 // mārkaṇḍeya uvāca evaṃ saṃstūyamānastu devairdevarṣibhistathā / mumoca svaṃ tadā tejastejasāṃ rāśiravyayaḥ // markp_78.15 // yattasya ṛṅmayaṃ tejo bhavitā tena medinī / yajurmayenāpi divaṃ svargaḥ sāmamayaṃ raveḥ // markp_78.16 // śātitāstejaso bhāgā ye tvaṣṭrā daśa pañca ca / tvaṣṭraiva tena śarvasya kṛtaṃ śūlaṃ mahātmanā // markp_78.17 // cakraṃ viṣṇorvasūnāñca śaṅkavo 'tha sudāruṇāḥ / pāvakasya tathā śaktiḥ śibikā dhanadasya ca // markp_78.18 // anyeṣāmasurārīṇāmastrāṇyugrāṇi yāni vai / yakṣavidyādharāṇāñca tāni cakre sa viśvakṛt // markp_78.19 // tataśca ṣoḍaśaṃ bhāgaṃ bibharti bhagavān vibhuḥ / tattejaḥ pañcadaśadhā śātitaṃ viśvakarmaṇā // markp_78.20 // tato 'śvarūpadhṛgbhānuruttarānagamat kurūn / tadṛśe tatra saṃjñāñca vaḍavārūpadhāriṇīm // markp_78.21 // sā ca dṛṣṭvā tamāyāntaṃ parapuṃso viśaṅkayā / jagāma saṃmukhaṃ tasya pṛṣṭharakṣaṇatatparā // markp_78.22 // tataśca nāsikāyogaṃ tayostatra sametayoḥ / nāsatyadastrau tanayāvaśvīvaktravinirgatau // markp_78.23 // retaso 'nte ca revantaḥ khaḍgī carmo tanutradhṛk / aśvārūḍhaḥ samudbhūto bāṇatūṇasamanvitaḥ // markp_78.24 // tataḥ svarūpamatulaṃ darśayāmāsa bhānumān / tasyaiṣā ca samālokya svarūpaṃ mudamādade // markp_78.25 // svarūpadhāriṇīñcaimāmānināya nijāśrayam / saṃjñāṃ bhāryāṃ prītimatīṃ bhāskaro vāritaskaraḥ // markp_78.26 // tataḥ pūrvasuto yo 'syāḥ so 'bhūdvaivasvato manuḥ / dvitīyaśca yamaḥ śāpāddharmadṛṣṭirabhūt sutaḥ // markp_78.27 // kṛmayo māṃsamādāya pādato 'sya mahītale / patiṣyantīti śāpāntaṃ tasya cakre pitā svayam // markp_78.28 // dharmadṛṣṭiryataścāsau samo mitre tathāhite / tato niyogaṃ taṃ yāmye cakāra timirāpahaḥ // markp_78.29 // yamunā ca nadī jajñe kalindāntaravāhinī / aśvinau devabhiṣajau kṛtau pitrā mahātmanā // markp_78.30 // guhyakādhipatitve ca revanto 'pi niyojitaḥ / cchāyāsaṃjñāsutānāñca niyogaḥ śruyatāṃ mama // markp_78.31 // pūrvajasya manostulyaśchāyāsaṃjñāsuto 'grajaḥ / tataḥ sāvarṇikīṃ saṃjñāmavāpa tanayo raveḥ // markp_78.32 // bhaviṣyati manuḥ so 'pi balirindro yadā tadā / śanaiścaro grahāṇāñca madhye pitrā niyojitaḥ // markp_78.33 // tayostṛtīyā yā kanyā tapatī nāma sā kurum / nṛpāt saṃvaraṇāt putramavāpa manujeśvaram // markp_78.34 // tasya vaivasvatasyāhaṃ manoḥ saptamamantaram / kathayāmi sutān bhūpānṛṣīn devān surādhipam // markp_78.35 // iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare vaivasvatotpattirnāmāṣṭasaptatitamo 'dhyāyaḥ ūnāśītitamo 'dhyāyaḥ- 79 mārkaṇḍeya uvāca ādityā vasavo rudrāḥ sādhyā viśve marudgaṇāḥ / bhṛgavo 'ṅgirasaścāṣṭau yatra devagaṇāḥ smṛtāḥ // markp_79.1 // ādityā vasavo rudrā vijñeyāḥ kaśyapātmajāḥ / sādhyāśca maruto viśve dharmaputragaṇāstrayaḥ // markp_79.2 // bhṛgostu bhṛgavo devāḥ putrā hyaṅgirasaḥ sutāḥ / eṣa sargaśca mārīco vijñeyaḥ sāmpratādhipaḥ // markp_79.3 // ūrjasvī nāma caivendro mahātmā yajñabhāgabhuk / atītānāgatā ye ca vartante sāmpratañca ye // markp_79.4 // sarve te tridaśendrāstu vijñeyāstulyalakṣaṇāḥ / sahasrākṣāḥ kuliśinaḥ sarva eva purandarāḥ // markp_79.5 // maghavanto vṛṣāḥ sarve śṛṅgiṇo gajagāminaḥ / te śatakratavaḥ sarve bhūtābhibhavatejasaḥ // markp_79.6 // dharmādyaiḥ kāraṇaiḥ suddhairādhipatyaguṇānvitāḥ / bhūtabhavyabhavannāthāḥ śṛṇu caitat trayaṃ dvija // markp_79.7 // bhūrloko 'yaṃ smṛtā bhūmirantarikṣaṃ divaḥ smṛtam / divyākhyāśca tathā svargastrailokyamiti gadyate // markp_79.8 // atriścaiva vasiṣṭhaśca kāśyapaśca mahānṛṣiḥ / gautamaśca bharadvājau viśvāmitro 'tha kauśikaḥ // markp_79.9 // tathaiva putro bhagavānṛcīkasya mahātmanaḥ / jamadagnistu saptaite munayo 'tra nathāntare // markp_79.10 // ikṣvākurnābhagaścaiva dhṛṣṭaḥ śaryātireva ca / nariṣyantaśca vikhyāto nābhāgāriṣṭa eva ca // markp_79.11 // karūṣaśca pṛṣadhraśca vasumān lokaviśrutaḥ / manorvaivasvatasyaite nava putrāḥ prakīrtitāḥ // markp_79.12 // vaivasvatamidaṃ brahman ! kathitante mayāntaram / asmin śrute naraḥ sadyaḥ paṭhite caiva sattama / mucyate pātakaiḥ sarvaiḥ puṇyañca mahadaśnate // markp_79.13 // iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare vaivasvatakīrtanaṃ nāmaikonāśītitamo 'dhyāyaḥ aśītitamo 'dhyāyaḥ- 80 krauṣṭukiruvāca svāyambhuvādyāḥ kathitāḥ saptaite manavo mama / tadantareṣu ye devā rājāno munayastathā // markp_80.1 // asmin kalpe sapta ye 'nye bhaviṣyanti mahāmune / manavastān samācakṣva ye ca devādayaśca ye // markp_80.2 // mārkaṇḍeya uvāca kathitastava sāvarṇiśchāyāsaṃjñāsutaśca yaḥ / pūrvajasya manostulyaḥ sa manurbhavitāṣṭamaḥ // markp_80.3 // rāmo vyāso gālavaśca dīptimān kṛpa eva ca / ṛṣyaśṛṅgastathā droṇastatra saptarṣayo 'bhavan // markp_80.4 // sutapāścāmitābhāśca mukhyāścaiva tridhā surāḥ / viṃśakaḥ kathitāścaiṣāṃ trayāṇāṃ triguṇo gaṇaḥ // markp_80.5 // tapastaptaśca śakraśca dyutirjyotiḥ prabhākaraḥ / prabhāso dayito dharmastejoraśmiścirakratuḥ // markp_80.6 // ityādikastu sutapā devānāṃ viṃśako gaṇaḥ / prabhurvibhurvibhāsādyastathānyo viṃśako gaṇaḥ // markp_80.7 // surāṇāmamitābhānāṃ tṛtīyamapi me śṛṇu / damo dānto ṛtaḥ somo vittādyāścaiva viṃśatiḥ // markp_80.8 // mukhyā hyete samākhyātā devā manvantarādhipāḥ / mārīcasyaiva te putrāḥ kaśyapasya prajāpateḥ // markp_80.9 // bhaviṣyāśca bhaviṣyanti sāvarṇasyāntare manoḥ / teṣāmindro bhaviṣyastu balirvairocanirmune // markp_80.10 // pātāla āste yo 'dyāpi daityaḥ samayabandhanaḥ / virajāścārvavīraśca nirmohaḥ satyavāk kṛtiḥ / viṣṇvādyāścaiva tanayāḥ sāvarṇasya manornṛpāḥ // markp_80.11 // iti śrīmārkaṇḍeyapurāṇe 'śītitamo 'dhyāyaḥ ekāśītitamo 'dhyāyaḥ- 81/ mārkaṇḍeya uvāca sāvarṇiḥ sūryatanayo yo manuḥ kathyate 'ṣṭamaḥ / niśāmaya tadutpattiṃ vistarād gadato mama // markp_81.1 // mahāmāyānubhāvena yathā manvantarādhipaḥ / sa babhūva mahābhāgaḥ sāvarṇistanayo raveḥ // markp_81.2 // svārociṣe 'ntare pūrvaṃ caitravaṃśasamudbhavaḥ / suratho nāma rājābhūt samaste kṣitimaṇḍale // markp_81.3 // tasya pālayataḥ samyak prajāḥ putrānivaurasān / babhūvuḥ śatravo bhūpāḥ kolāvidhvaṃsinastathā // markp_81.4 // tasya tairabhavad yuddhamatiprabaladaṇḍinaḥ / nyūnairapi sa tairyuddhe kolāvidhvaṃsibhirjitaḥ // markp_81.5 // tataḥ svapuramāyāto nijadeśādhipo 'bhavat / ākrāntaḥ sa mahābhāgastaistadā prabalāribhiḥ // markp_81.6 // amātyairbalibhirduṣṭairdurbalasya durātmabhiḥ / koṣo balañcāpahṛtaṃ tatrāpi svapure tataḥ // markp_81.7 // tato mṛgayāvyājena hṛtasvāmyaḥ sa bhupatiḥ / ekākī hayamāruhya jagāma gahanaṃ vanam // markp_81.8 // sa tatrāśramamadrākṣīd dvijavaryasya medhasaḥ / praśāntaśvāpadākīrṇaṃ muniśṣyopaśobhitam // markp_81.9 // tasthau kañcit sa kālañca muninā tena satkṛtaḥ / itaścaitaśca vicaraṃstasmin munivarāśrame // markp_81.10 // so 'cintayat tadā tatra mamatvākṛṣṭacetanaḥ / matpūrvaiḥ pālitaṃ pūrvaṃ mayā hīnaṃ puraṃ hi tat / madbhṛtyaistairasadvṛttairdharmataḥ pālyate na vā // markp_81.11 // na jāne sa pradhāno me śūrahastī sadāmadaḥ / mama vairivaśaṃ yātaḥ kān bhogānupalapsyate // markp_81.12 // ye mamānugatā nityaṃ prasādadhanabhojanaiḥ / anuvṛttiṃ dhruvaṃ te 'dya kurvantyanyamahībhṛtām // markp_81.13 // asamyagvyayaśīlaistaiḥ kurvadbhiḥ satataṃ vyayam / saṃcitaḥ so 'tiduḥ khena kṣayaṃ kośo gamiṣyati // markp_81.14 // etaccānyacca satataṃ cintayāmāsa pārthivaḥ / tatra viprāśramābhyāse vaiśyamekaṃ dadarśa saḥ // markp_81.15 // sa pṛṣṭastena kastvaṃ bhoḥ hetuścāgamane 'tra kaḥ / saśoka iva kasmāttvaṃ durmanā iva lakṣyase // markp_81.16 // ityākarṇya vacastasya bhūpateḥ praṇayoditam / pratyuvāca sa taṃ vaiśyaḥ praśrayāvanato nṛpam // markp_81.17 // vaiśya uvāca samādhirnāma vaiśyo 'hamutpanno dhanināṃ kule / putradārairnirastaśca dhanalobhādasādhubhiḥ // markp_81.18 // vihīnaśca dhanairdāraiḥ putrairādāya me dhanam / vanamabhyāgato duḥ khī nirastaścāptabandhubhaiḥ // markp_81.19 // so 'haṃ na vedmi putrāṇāṃ kuśalākuśalātmikām / pravṛttiṃ svajanānāñca dārāṇāñcātra saṃsthitaḥ // markp_81.20 // kiṃ nu teṣāṃ gṛhe kṣemamakṣemaṃ kiṃ nu sāmpratam / kathaṃ te kiṃ nu sadvṛttāḥ durvṛttāḥ kiṃ nu me sutāḥ // markp_81.21 // rājovāca yairnirasto bhavāṃllubdhaiḥ putradārādibhirdhanaiḥ / teṣu kiṃ bhavataḥ snehamanubadhnāti mānasam // markp_81.22 // vaiśca uvāca evametadyathā prāha bhavānasmadgataṃ vacaḥ / kiṃ karomi na badhnāti mama niṣṭhuratāṃ manaḥ // markp_81.23 // yaiḥ santyajya pitṛsnehaṃ dhanalubdhairnirākṛtaḥ / patisvajanahārdaṃ ca hārdi teṣveva me manaḥ // markp_81.24 // kimetannābhijānāmi jānannapi mahāmate / yatpremapravaṇaṃ cittaṃ viguṇeṣvapi bandhuṣu // markp_81.25 // teṣāṃ kṛte me niḥ śvāso daurmanasyaṃ ca jāyate / karomi kiṃ yanna manasteṣvaprītiṣu niṣṭhuram // markp_81.26 // mārkaṇḍeya uvāca tatastau sahitau vipra taṃ muniṃ samupasthitau / samādhirnāma vaiśyo 'sau sa ca pārthivasattamaḥ // markp_81.27 // kṛtvā tu tau yathānyāyaṃ yathārhaṃ tena saṃvidam / upaviṣṭau kathāḥ kāściccakraturvaiśya-pārthivau // markp_81.28 // rājauvāca bhagavaṃstvāmahaṃ praṣṭumiccāmyekaṃ vadasva tat / duḥ khāya yanme manasaḥ svacittāyattatāṃ vinā // markp_81.29 // mamatvaṃ gatarājyasya rājyāṅgeṣvakhileṣvapi / jānato 'pi yathājñasya kimetanmunisattama // markp_81.30 // ayaṃ ca nikṛtaḥ putrairdārairbhṛtyaistathojjhitaḥ / svajanena ca santyaktasteṣu hārde tathāpyati // markp_81.31 // evameṣa tathāhaṃ ca dvāvapyatyantaduḥ khitau / dṛṣṭadoṣe 'pi viṣaye mamatvākṛṣṭamānasau // markp_81.32 // tatkimetanmahābhāga yanmoho jñāninorapi / mamāsya ca bhavatyeṣā vivekāndhasya mūḍhatā // markp_81.33 // ṛṣiruvāca jñānamasti samastasya jantorviṣayagocare / viṣayaśca mahābhāga yāti caivaṃ pṛthak pṛthak // markp_81.34 // divāndhāḥ prāṇinaḥ kecidrātrāvandhāstathāpare / kecid divā tathā rātrau prāṇinastulyadṛṣṭayaḥ // markp_81.35 // jñānino manujāḥ satyaṃ kintu te na hi kevalam / yato hi jñāninaḥ sarve paśu-pakṣi-mṛgādayaḥ // markp_81.36 // jñānaṃ ca tanmanuṣyāṇāṃ yatteṣāṃ mṛgṛpakṣiṇām / manuṣyāṇāṃ ca yatteṣāṃ tulyamanyattathobhayoḥ // markp_81.37 // jñāne 'pi sati paśyaitān pataṅgāñchāvacañcuṣu / kaṇamokṣādṛtān mohātpīḍyamānānapi kṣudhā // markp_81.38 // mānuṣā manujavyāghra sābhilāṣāḥ sutān prati / lobhātpratyupakārāya nanvetān kiṃ na paśyasi // markp_81.39 // tathāpi mamatāvarte mohagarte nipātitāḥ / mahāmāyāprabhāveṇa saṃsārasthitikāriṇā // markp_81.40 // tannātra vismayaḥ kāryo yoganidrā jagatpateḥ / mahāmāyā hareścaitattathā saṃmohyate jagat // markp_81.41 // jñānināmapi cetāṃsi devī bhagavatī hi sā / balādākṛṣya mohāya mahāmāyā prayacchati // markp_81.42 // tayā visṛjyate viśvaṃ jagadetaccarācaram / saiṣā prasannā varadā nṛṇāṃ bhavati muktaye // markp_81.43 // sā vidyā paramā mukterhetubhūtā sanātanī / saṃsārabandhahetuśca saiva sarveśvareśvarī // markp_81.44 // rojovāca bhagavan ! kā hi sā devī mahāmāyeti yāṃ bhavān / bravīti kathamutpannā sā karmāsyāśca kiṃ dvija // markp_81.45 // yatsvabhāvā ca sā devī yatsvarūpā yadudbhavā / tat sarvaṃ śrotumicchāmi tvatto brahmavidāṃ vara // markp_81.46 // ṛṣiruvāca nityaiva sā jaganmūrtistayā sarvamidaṃ tatam / tathāpi tatsamutpattirbahudhā śruyatāṃ mama // markp_81.47 // devānāṃ kāryasiddhyarthamāvirbhavati sā yadā / utpanneti tadā loke sā nityāpyabhidhīyate // markp_81.48 // yoganidrāṃ yadā viṣṇurjagatyekārṇavīkṛte / āstīrya śeṣamabhajat kalpānte bhagavān prabhuḥ // markp_81.49 // tadā dvāvasurau ghorau vikhyātau madhukaiṭabhau / viṣṇukarṇamalodbhūtau hantuṃ brahmāṇamudyatau // markp_81.50 // sa nābhikamale viṣṇoḥ sthito brahmā prajāpatiḥ / dṛṣṭvā tāvasurau cograu prasuptaṃ ca janārdanam // markp_81.51 // tuṣṭāva yoganidrāṃ tāmekāgrahṛdayasthitaḥ / vibodhanārthāya harerharinetrakṛtālayām // markp_81.52 // brahmovāca viśveśvarīṃ jagaddhātrīṃ sthiti-saṃhārakāriṇīm / nidrāṃ bhagavatīṃ viṣṇoratulāṃ tejasaḥ prabhuḥ // markp_81.53 // tvaṃ svāhā tvaṃ svadhā tvaṃ hi vaṣaṭkāraḥ svarātmikā / sudhā tvamakṣare nitye tridhā mātrātmikā sthitā // markp_81.54 // ardhamātrā sthitā nityā yānuccāryā viśeṣataḥ / tvameva sandhyā sāvitrī tvaṃ devi jananī parā // markp_81.55 // tvayaiva dhāryate sarvaṃ tvayaitatsṛjyate jagat / tvayaitatpālyate devi tvamatsyante ca sarvadā // markp_81.56 // visṛṣṭau sṛṣṭirūpā tvaṃ sthitirūpā ca pālane / tathā saṃhṛtirūpānte jagato 'sya jaganmaye // markp_81.57 // mahāvidyā mahāmāyā mahāmedhā mahāsmṛtiḥ / mahāmohā ca bhavatī mahādevī maheśvarī // markp_81.58 // prakṛtistvañca sarvasya guṇatrayavibhāvinī / kālarātrirmahārātrirmoharātriśca dāruṇā // markp_81.59 // tvaṃ śrīstvamīśvarī tvaṃ hrīstvaṃ buddhirbodhalakṣaṇā / lajjā puṣṭistathā tuṣṭistvaṃ śāntiḥ kṣāntireva ca // markp_81.60 // khaḍiganī śūlinī ghorā gadinī cakriṇī tathā / śaṅkhinī cāpinī bāṇa-bhuśuṇḍī parighāyudhā // markp_81.61 // saumyā saumyatarāśeṣa-saumyebhyastvatisundarī / parāparāṇāṃ paramā tvameva parameśvarī // markp_81.62 // yacca kiñcit kvacidvastu sadasadvākhilātmike / tasya sarvasya yā śiktiḥ sā tvaṃ kiṃ stūyate tadā // markp_81.63 // yayā tvayā jagatstraṣṭā jagatpātyatti yo jagat / so 'pi nidrāvaśaṃ nītaḥ kastvāṃ stotumiheśvaraḥ // markp_81.64 // viṣṇuḥ śarīragrahaṇamahāmīśāna eva ca / kāritāste yato 'tastvāṃ kaḥ stotuṃ śaktimān bhavet // markp_81.65 // sā tvamitthaṃ prabhāvaiḥ svairudārairdevi saṃstutā / mohayaitau durādharṣāvasuro madhukaiṭabhau // markp_81.66 // prabodhañca jagatsvāmī nīyatāmacyuto laghu / bodhaśca kriyatāmasya hantumetau mahāsurau // markp_81.67 // ṛṣiruvāca evaṃ stutā tadā devī tāmasī tatra vedhasā / viṣṇoḥ prabodhanārthāya nihantuṃ madhukaiṭabhau // markp_81.68 // netrāsyanāsikā-bāhu-hṛdayebhyastathorasaḥ / nirgamya darśane tasthau brahmaṇo 'vyaktajanmanaḥ // markp_81.69 // uttasthau ca jagannāthastayā mukto janārdanaḥ / ekārṇave 'hiśayanāttataḥ sa dadṛśe ca tau // markp_81.70 // madhukaiṭabhau durātmānāvativīryaparākramau / krodharaktekṣaṇāvattuṃ brahmāṇaṃ janitodyamau // markp_81.71 // samutthāya tatastābhyāṃ yuyudhe bhagavān hariḥ / pañcavarṣasahasrāṇi bāhupraharaṇo vibhuḥ // markp_81.72 // tāvapyatibalonmattau mahāmāyāvimohitau / uktavantau varo 'smatto vriyatāmiti keśavam // markp_81.73 // bhagavānuvāca bhavanetāmadya me tuṣṭau mama vadhyāvubhāvapi / kimanyena vareṇātra etāvaddhi vṛtaṃ mama // markp_81.74 // ṛṣiruvāca vañcitābhyāmiti tadā sarvamāpomayaṃ jagat / vilokya tābhyāṃ gadito bhagavān kamalekṣaṇaḥ // markp_81.75 // āvāṃ jahi na yatrorvo salilena pariplutā / prītau svastava yuddhena ślāghyastvaṃ mṛtyurāvayoḥ // markp_81.76 // ṛṣiruvāca tathetyuktvā bhagavatā śaṅkha-cakra-gadābhṛtā / kṛtvā cakreṇa vai cchinne jaghane śirasī tayoḥ // markp_81.77 // evameṣā samutpannā brahmaṇā saṃstutā svayam / prabhāvamasyā devyāstu bhūyaḥ śṛṇu vadāmi te // markp_81.78 // iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye madhukaiṭabhavadho nāma ekāśītitamo 'dhyāyaḥ dvyaśītitamo 'dhyāyaḥ- 82 ṛṣiruvāca devāsuramabhūd yuddhaṃ pūrṇamabdaśataṃ purā / mahiṣe 'surāṇāmadhipe devānāṃ ca purandare // markp_82.1 // tatrāsurairmahāvīryairdevasainyaṃ parājitam / jitvā ca sakalān devānindro 'būnmahiṣāsuraḥ // markp_82.2 // tataḥ parājitā devāḥ padmayoniṃ prajāpatim / puraskṛtya gatāstatra yatreśa-garuḍadhvajau // markp_82.3 // yathāvṛttaṃ tayostadvanmahiṣāsuraceṣṭitam / tridaśāḥ kathayāmāsurdevābhibhavavistaram // markp_82.4 // sūryendragnyanilendūnāṃ yamasya varuṇasya ca / anyeṣāṃ cādhikārān sa svayamevādhitiṣṭhiti // markp_82.5 // svargānnirākṛtāḥ sarve tena devagaṇā bhuvi / vicaranti yathā martyā mahiṣeṇa durātmanā // markp_82.6 // etadvaḥ kathitaṃ sarvamamarāriviceṣṭitam / śaraṇaṃ vaḥ prapannāḥ smo vadhastasya vicintyatām // markp_82.7 // ṛṣiruvāca itthaṃ niśamya devānāṃ vacāṃsi madhusūdanaḥ / cakāra kopaṃ śambhuśca bhrukuṭīkuṭilānanau // markp_82.8 // tato 'tikopapūrṇasya cakriṇo vadanāttataḥ / niścakrāma mahattejo brahmaṇaḥ śaṅkarasya ca // markp_82.9 // anyeṣāñcaiva devānāṃ śakrādīnāṃ śarīrataḥ / nirgataṃ sumahattejastaccaikyaṃ samagacchata // markp_82.10 // atīva tejasaḥ kūṭaṃ jvalantamiva parvatam / dadṛśuste surāstatra jvālāvyāptadigantaram // markp_82.11 // atulaṃ tatra tattejaḥ sarvadevaśarīrajam / ekasthaṃ tadabhūnnārī vyāptalokatrayaṃ tviṣā // markp_82.12 // yadabhūcchāmbhavaṃ tejastenājāyata tanmukham / yāmyena cābhavan keśā bahavo viṣṇutejasā // markp_82.13 // saumyena stanayoryugmaṃ madhyaṃ caindreṇa cābhavat / vāruṇena ca jaṅghorū nitambastejasā bhuvaḥ // markp_82.14 // brahmaṇastejasā pādau tadaṅgulyor'katejasā / vasūnāñca karāṅgulyaḥ kaubereṇa ca nāsikā // markp_82.15 // tasyāstu dantāḥ sambhūtāḥ prājāpatyena tejasā / nayanatritayaṃ jajñe tathā pāvakatejasā // markp_82.16 // bhruvau ca sandhyayostejaḥ śravaṇāvanilasya ca / anyeṣāṃ caiva devānāṃ sambhavastejasāṃ śivā // markp_82.17 // tataḥ samastadevānāṃ tejorāśisamudbhavām / tāṃ vilokya mudaṃ prāpuramarā mahiṣārditāḥ // markp_82.18 // tato devā dadustasyai svāni svānyāyudhāni ca / ūcurjayajayetyuccairjayantīṃ te jayaiṣiṇaḥ // markp_82.19 // śūlaṃ śūlādviniṣkṛṣya dadau tasyai pinākadhṛk / cakraṃ ca dattavān kṛṣṇaḥ samutpādya svacakrataḥ // markp_82.20 // śaṅkhañca varuṇaḥ śaktiṃ dadau tasyai hutāśanaḥ / māruto dattavāṃścāpaṃ bāṇapūrṇe tatheṣudhī // markp_82.21 // vajramindraḥ samutpādya kuliśādamarādhipaḥ / dadau tasyai sahasrākṣo ghaṇṭāmairāvatād gajāt // markp_82.22 // kāladaṇḍādyamo daṇḍaṃ māśaṃ cāmbupatirdadau / prajāpatiścākṣamālāṃ dadau brahmā kamaṇḍalum // markp_82.23 // samastaromakūpeṣu nijaraśmīn divākaraḥ / kālakhca dattavān khaḍgaṃ tasyāścarma ca nirmalam // markp_82.24 // kṣīrodaścāmalaṃ hāramajare ca tathāmbare / cūḍāmaṇiṃ tathā divyaṃ kuṇḍale kaṭakāni ca // markp_82.25 // ardhacandraṃ tathā śubhraṃ keyūrān sarvabāhuṣu / nūpurau vimalau tadvad graiveyakamanuttamam / aṅgulīyakaratnāni samastāsvaṅgulīṣu ca // markp_82.26 // viśvakarmā dadau tasyai paraśuñcātinirmalam / astrāṇyanekarūpāṇi tathābhedyaṃ ca daṃśanam // markp_82.27 // amlānapaṅkajāṃ mālāṃ śirasyurasi cāparām / adadajjaladhistasyai paṅkajaṃ cātiśobhanam // markp_82.28 // himavān vāhanaṃ siṃhaṃ ratnāni vividhāni ca / dadāvaśūnyaṃ surayā pānapātraṃ dhanādhipaḥ // markp_82.29 // śeṣaśca sarvanāgeśo mahāmaṇivibhūṣitam / nāgahāraṃ dadau tasyai dhatte yaḥ pṛthivīmimām // markp_82.30 // anyairapi surairdevī bhūṣaṇairāyudhaistathā / saṃmānitā nanādoccaiḥ sāṭṭahāsaṃ muhurmuhuḥ // markp_82.31 // tasyā nādena ghoreṇa kṛtstramāpūritaṃ nabhaḥ / amāyatātimahatā pratiśabdo mahānabhūt // markp_82.32 // cukṣubhuḥ sakalā lokāḥ samudrāśca cakampire / cacāla vasudhā celuḥ sakalāśca mahīdharāḥ // markp_82.33 // jayeti devāśca mudā tāmūcuḥ siṃhavāhinīm / tuṣṭuvurmunayaścaināṃ bhaktinamrātmamūrtayaḥ // markp_82.34 // dṛṣṭvā samastaṃ saṃkṣubdhaṃ trailokyamamarārayaḥ / sannaddhākhilasainyāste samuttasthurudāyudhāḥ // markp_82.35 // āḥ kimetaditi krodhādābhāṣya mahiṣāsuraḥ / abhyadhāvata taṃ śabdamaśeṣairasurairvṛtaḥ // markp_82.36 // sa dadarśa tato devīṃ vyāptalokatrayāṃ tviṣā / pādākrāntyā natabhuvaṃ kirīṭollikhitāmbarām // markp_82.37 // kṣobhitāśeṣapātālāṃ dhanurjyāniḥ svanena tām / diśo bhujasahasreṇa samantād vyāpya saṃsthitām // markp_82.38 // tataḥ pravavṛte yuddhaṃ tayā devyā suradviṣām / śastrāstrairbahudhā muktairādīpitadigantaram // markp_82.39 // mahiṣāsurasenānīścikṣurākhyo mahāsuraḥ / yuyudhe cāmaraścānyaiścaturaṅgabalānvitaḥ // markp_82.40 // rathānāmayutaiḥ ṣaḍbhirudagrākhyo mahāsuraḥ / ayudhyatāyutānāñca sahasreṇa mahāhanuḥ // markp_82.41 // pañcāśadbhiśca niyutairasilomā mahāsuraḥ / ayutānāṃ śataiḥ ṣaḍbhirvāṣkalo yuyudhe raṇe // markp_82.42 // gajavājisahasraughairanekairugradarśanaḥ / vṛto rathānāṃ koṭyā ca yuddhe tasminnayudhyata // markp_82.43 // biḍālākṣo 'yutānāñca pañcāśadbhirathāyutaiḥ / yuyudhe saṃyuge tatra rathānāṃ parivāritaḥ // markp_82.44 // vṛtaḥ kālo rathānāñca raṇe pañcāśatāyutaiḥ / yuyudhe saṃyuge tatra tāvadbhiḥ parivāritaḥ // markp_82.45 // anye ca tatrāyutaśo rathanāgahayairvṛtāḥ / yuyudhuḥ saṃyuge devyā saha tatra mahāsurāḥ // markp_82.46 // koṭikoṭisahasraistu rathānāṃ dantināṃ tathā / hayānāñca vṛto yuddhe tatrābhūnmahiṣāsuraḥ // markp_82.47 // tomarairbhindipālaiśca śaktibhirmusalaistathā / yuyudhuḥ saṃyuge devyā khaḍgaiḥ paraśupaṭṭiśaiḥ // markp_82.48 // kecicca cikṣipuḥ śaktīḥ kecit pāśāṃstathāpare / devīṃ khaḍgaprahāraistu te tāṃ hantuṃ pracakramuḥ // markp_82.49 // sāpi devī tatastāni śastrāṇyastrāṇi caṇḍikā / līlayaiva praciccheda nijaśastrāstravarṣiṇī // markp_82.50 // anāyastānanā devī stūyamānā surarṣibhiḥ / mumocāsuradeheṣu śastrāṇyastrāṇi ceśvarī // markp_82.51 // so 'pi kruddho dhutasaṭo devyā vāhanakeśarī / cacārāsurasainyeṣu vaneṣviva hutāśanaḥ // markp_82.52 // niśvasānmumuce yāṃśca yudhyamānā raṇe 'mbikā / ta eva sadyaḥ sambhūtā gaṇāḥ śatasahasraśaḥ // markp_82.53 // yuyudhuste paraśubhirbhindipālāsipaṭṭiśaiḥ / nāśayanto 'suragaṇān devīśaktyupabṛṃhitāḥ // markp_82.54 // avādayanta paṭahān gaṇāḥ śaṅkhāṃstathāpare / mṛdaṅgāṃśca tathaivānye tasmin yuddhamahotsave // markp_82.55 // tato devī triśūlena gadayā śaktivṛṣṭibhiḥ / śaḍgādibhiśca śataśo nijaghāna mahāsurān // markp_82.56 // pātayāmāsa caivānyān ghaṇṭāsvanavimohitān / asurān bhuvi pāśena baddhvā cānyānakarṣayat // markp_82.57 // kecid dvidhā kṛtāstīkṣṇaiḥ khaḍgapātaistathāpare / vipothitā nipātena gadayā bhuvi śerate // markp_82.58 // vemuśca kecidrudhiraṃ musale bhṛśaṃ hatāḥ / kecinnapātitā bhūmau bhinnāḥ śūlena vakṣasi // markp_82.59 // nirantarāḥ śaraugheṇa kṛtāḥ kecidraṇājire / śailānukāriṇaḥ prāṇān mumucustridaśārdanāḥ // markp_82.60 // keṣāñcidvāhavaśchinnāśchinnagrīvāstathāpare / śirāṃsi peturanyeṣāmanye madhye vidāritāḥ // markp_82.61 // vicchinnajaṅghāstvapare petururvyāṃ mahāsurāḥ / ekabāhvakṣicaraṇāḥ keciddevyā dvidhā kṛtāḥ // markp_82.62 // chinne 'pi cānye śirasi patitāḥ punarutthitāḥ / kabandhā yuyudhurdevyā gṛhītaparamāyudhāḥ // markp_82.63 // nanṛtuścāpare tatra yuddhe tūryalayāśritāḥ / kabandhāśchinnakhirasaḥ khaḍga-śaktyṛṣṭipāṇayaḥ // markp_82.64 // tiṣṭha tiṣṭheti bhāṣanto devīmanye mahāsurāḥ/ rudhiraughaviluptāṅgāḥ saṃgrāme lomaharṣaṇe // markp_82.65 // pātitai rathanāgāśvairasuraiśca vasundharā / agamyā sābhavat tatra yatrābhūt sa mahāraṇaḥ // markp_82.66 // śoṇitaughā mahānadyaḥ sadyastatra visustruvuḥ / madhye cāsurasainyasya vāraṇāsuravājinām // markp_82.67 // kṣaṇena tanmahāsainyamasurāṇāṃ tathāmbikā / ninye kṣayaṃ yathā vahnistṛṇadārumahācayam // markp_82.68 // sa ca siṃho mahānādamutsṛjan dhutakesaraḥ / śarīrebhyo 'marārīṇāmasūniva vicinvati // markp_82.69 // devyā gaṇaiśca taistatra kṛtaṃ yuddhaṃ tathāsuraiḥ / yathaiṣāṃ tutuṣurdevāḥ puṣpavṛṣṭimuco divi // markp_82.70 // iti śrīmārkaṇḍeyamahāpurāṇe sāvarṇike manvantare devīmāhātmye mahiṣāsurasainyavadho nāma dvyaśītitamo 'dhyāyaḥ tryaśītitamo 'dhyāyaḥ- 83 ṛṣiruvāca nihanyamānaṃ tatsainyamavalākya mahāsuraḥ / senānīścikṣuraḥ kopādyayau yoddhumathāmbikām // markp_83.1 // sa devīṃ śaravarṣeṇa vavarṣa samare 'suraḥ / yathā merugireḥ śṛṅgaṃ toyavarṣeṇa toyadaḥ // markp_83.2 // tasya cchittvā tato devī līlayaiva śarotkarān / jaghāna turagān bāṇairyantāraṃ caiva vājinām // markp_83.3 // ciccheda ca dhanuḥ sadyo dhvajaṃ cātisamucchritam / vivyādha caiva gātreṣu cchinnadhanvānamāśugaiḥ // markp_83.4 // sa cchinnadhanvā viratho hatāśvo hatasārathiḥ / abhyadhāvata tāṃ devīṃ khaḍga-carmadharo 'suraḥ // markp_83.5 // siṃhamāhatya khaḍgena tīkṣṇadhāreṇa mūrdhani / ājaghāna bhuje savye devīmapyativegavān // markp_83.6 // tasyāḥ khaḍgo bhujaṃ prāpya paphāla nṛpanandana / tato jagrāha śūlaṃ sa kopādaruṇalocanaḥ // markp_83.7 // cikṣepa ca tatastattu bhadrakālyāṃ mahāsuraḥ / jājvalyamānaṃ tejobhī ravibimbamivāmbarāt // markp_83.8 // dṛṣṭvā tadāpatacchūlaṃ devī śūlamamuñcata / tacchūlaṃ śatadhā tena nītaṃ sa ca mahāsuraḥ // markp_83.9 // hate tasmin mahāvīrye mahiṣasya camūpatau / ājagāma gajārūḍhaścāmarastridaśārdanaḥ // markp_83.10 // so 'pi śaktiṃ mumocātha devyāstāmambikā drutam / huṅkārābhihatāṃ bhūmau pātayāmāsa niṣprabhām // markp_83.11 // bhagnāṃ śaktiṃ nipatitāṃ dṛṣṭvā krodhasamanvitaḥ / cikṣepa cāmaraḥ śūlaṃ bāṇaistadapi sācchinat // markp_83.12 // tataḥ siṃhaḥ samutpatya gajakumbhāntare sthitaḥ / bāhuyuddhena yuyudhe tenoccaistridaśāriṇā // markp_83.13 // yudhāyamāno tatastau tu tasmānnāgānmahīṃ gatau / yuyudhāte 'tisaṃrabdhau prahārairatidāruṇaiḥ // markp_83.14 // tato vegātkhamutpatya nipatya ca mṛgāriṇā / karaprahāreṇa śiraścāmarasya pṛthakkṛtam // markp_83.15 // udagraśca raṇe devyā śilāvṛkṣādibhirhataḥ / dantamuṣṭitalaiścaiva karālaśca nipātitaḥ // markp_83.16 // devī kruddhā gadāpātaiścūrṇayāmāsa coddhatam / vāṣkalaṃ bhindipālena bāṇaistāmraṃ tathāndhakam // markp_83.17 // ugrāsyamugravīryañca tathaiva ca mahāhanum / trinetrā ca triśūlena jaghāna parameśvarī // markp_83.18 // biḍālasyāsinā kāyāt pātayāmāsa vai śiraḥ / durdharaṃ durmukhaṃ cobhau śarairninye yamakṣayam / kālaṃ ca kāladaṇḍena kālarātrirapātayat // markp_83.19 // agradarśanamatyugraiḥ khaḍgapātairatāḍayat / asinaivāsilomānamacchidat sā raṇotsave / gaṇaiḥ siṃhena devyā ca jayakṣveḍākṛtotsavaiḥ // markp_83.20 // evaṃ saṃkṣīyamāṇe tu svasainye mahiṣāsuraḥ / māhiṣeṇa svarūpeṇa trāsayāmāsa tān gaṇān // markp_83.21 // kāṃścittuṇḍaprihāreṇa khurakṣepaistathāparān / lāṅgūlatāḍitāṃścānyān śṛṅgābhyāñca vidāritān // markp_83.22 // vegena kāṃścidaparān nādena bhramaṇena ca / niśvāsapavanenānyān pātayāmāsa bhūtale // markp_83.23 // nipātya pramathānīkamabhyadhāvata so 'suraḥ / siṃhaṃ hantuṃ mahādevyāḥ kopaṃ cakre tato 'mbikā // markp_83.24 // so 'pi kopānmahāvīryaḥ khurakṣuṇṇamahītalaḥ / śṛṅgābhyāṃ parvatānuccaiścikṣepa ca nanāda ca // markp_83.25 // vegabhramaṇavikṣuṇṇā mahī tasya vyaśīryata / lāṅgūlenāhataścābdhiḥ plāvayāmāsa sarvataḥ // markp_83.26 // dhutaśṛṅgavibhinnāśca khaṇḍaṃ khaṇḍaṃ yayurghanā / śvāsānilāstāḥ śataśo nipeturnabhaso 'calāḥ // markp_83.27 // iti krodhasamādhmātamāpatāntaṃ mahāsuram / dṛṣṭvā sā caṇḍikā kopaṃ tadvadhāya tadākarot // markp_83.28 // sā kṣiptvā tasya vai pāśaṃ taṃ babandha mahāsuram / tatyāja māhiṣaṃ rūpaṃ so 'pi baddho mahāmṛdhe // markp_83.29 // tataḥ siṃho 'bhavat sadyo yāvattasyāmbikā śiraḥ / chinatti tāvatpuruṣaḥ khaḍgapāṇiradṛśyata // markp_83.30 // tata evāśu puruṣaṃ devī ciccheda sāyakaiḥ / taṃ khaḍgacarmaṇā sārdhaṃ tataḥ so 'bhūnmahāgajaḥ // markp_83.31 // kareṇa ca mahāsiṃhaṃ taṃ cakarṣa jagarja ca / karṣatastu karaṃ devī khaḍgena nirakṛntata // markp_83.32 // tato mahāsuro bhūyo māhiṣaṃ vapurāsthitaḥ / tathaiva kṣobhayāmāsa trailokyaṃ sacarācaram // markp_83.33 // tataḥ kruddhā jaganmātā caṇḍikā pānamuttamam / papau punaḥ punaścaiva jahāsāruṇalocanā // markp_83.34 // nanarda cāsuraḥ so 'pi balavīryamadoddhataḥ / viṣāṇābyāñca cikṣepa caṇḍikāṃ prati bhūdharān // markp_83.35 // sā ca tān prahitāṃstena cūrṇayantī śarotkaraiḥ / uvāca taṃ madoddhūtamukharāgākulākṣaram // markp_83.36 // devyuvāca garja garja kṣaṇaṃ mūḍha madhu yāvatpibāmyaham / mayā tvayi hate 'traiva garjiṣyantyāśu devatāḥ // markp_83.37 // ṛṣiruvāca evamuktvā samutpatya sārūḍhā taṃ mahāsuram / pādenākramya kaṇṭhe ca śūlenainamatāḍayat // markp_83.38 // tataḥ so 'pi padākrāntastayā nijamukhāttataḥ / ardhaniṣkrānta evāsīd devyā vīryeṇa saṃvṛtaḥ // markp_83.39 // ardhaniṣkrānta evāsau yudhyamāno mahāsuraḥ / tayā mahāsinā devyā śiraśchittvā nipātitaḥ // markp_83.40 // evaṃ sa mahiṣo nāma sasainyaḥ sasuhṛdgaṇaḥ / trailokyaṃ mohayitvā tu tayā devyā vināśitaḥ // markp_83.41 // trailokyasthaistadā bhūtairmahiṣe vinipātite / jayetyuktaṃ tataḥ sarvaiḥ sadevāsuramānavaiḥ // markp_83.42 // tato hāhākṛtaṃ sarvaṃ daityasainyaṃ nanāśa tat / praharṣañca paraṃ jagmuḥ sakalā devatāgaṇāḥ // markp_83.43 // tuṣṭuvustāṃ surā devīṃ saha divyairmaharṣibhiḥ / jagurgandharvapatayo nanṛtuścāpsarogaṇāḥ // markp_83.44 // iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye mahiṣāsuravadho nāma tryaśītitamo 'dhyāyaḥ caturaśītitamo 'dhyāyaḥ- 84 ṛṣiruvāca tataḥ suragaṇāḥ sarve devyā handrapurogamāḥ / stutimārebhire kartuṃ nihate mahiṣāsure // markp_84.1 // śakrādayaḥ suragaṇā nihate 'tivīrye tasmin durātmani surāribale ca devyā / tāṃ tuṣṭubuḥ praṇatinamraśirodharāṃsā vāgbhiḥ praharṣapulakodgamacārudehāḥ // markp_84.2 // devā ūcuḥ devyā yayā tatamidaṃ jagadātmaśaktyā niḥ śeṣadevagaṇaśaktisamūhamūrtyā / tāmambikāmakhiladevamarṣipūjyāṃ bhaktyā natāḥ sma vidadhātu śubhāni sā naḥ // markp_84.3 // yasyāḥ prabhāvamatulaṃ bhagavānananto brahmā haraśca nahi vaktumalaṃ balaṃ ca / sā caṇḍikākhilajagatparipālanāya nāśāya cāśubhayasya matiṃ karotu // markp_84.4 // yā śrīḥ svayaṃ sukṛtināṃ bhavaneṣvalakṣmīḥ pāpātmanāṃ kṛtadhiyāṃ hṛdayeṣu buddhiḥ / śraddhāṃ satāṃ kulajanaprabhavasya lajjā tāṃ tvāṃ natāḥ sma paripālaya devi viśvam // markp_84.5 // kiṃ varṇayāma tava rūpamacintyametat kiṃ cātivīryamasurakṣayakāri bhūri / kiṃ cāhaveṣu caritāni tavādbhutāni sarveṣu devyasuradevagaṇādikeṣu // markp_84.6 // hetuḥ samastajagatāṃ triguṇāpi doṣair na jñāyase hariharādibhirapyapārā / sarvāśrayākhilamidaṃ jagadaṃśabhūtam avyākṛtā hi paramā prakṛtistvamādyā // markp_84.7 // yasyāḥ samastasuratā samudīraṇena tṛptiṃ priyāti sakaleṣu makheṣu devi / svāhāsi vai pitṛgaṇasya ca tṛptihetur uccāryase tvamata eva janaiḥ svadhā ca // markp_84.8 // yā muktiheturavicintyamahāvratā tvam abhyasyase suniyatendriyatattvasāraiḥ / mokṣārthibhirmunibhirastasamastadoṣair vidyāsi sā bhagavatī paramā hi devi // markp_84.9 // śabdātmikā suvimalargyajuṣāṃ nidhānam udgītharamyapadapāṭhavatāṃ ca sāmnām / devī trayī bhagavatī bhavabhāvanāya vārtā ca sarvajagatāṃ paramārtihantrī // markp_84.10 // medhāsi devi viditākhilaśāstrasārā durgāsi durgabhavasāgaranaurasaṅgā / śrīḥ kaiṭabhārihṛdayaikakṛtādhivāsā gaurī tvameva śaśimaulikṛtapratiṣṭhā // markp_84.11 // īṣatsahāsamamalaṃ paripūrṇacandra- bimbānukāri kanakottamakāntikāntam / atyadbhutaṃ prahṛtamāttaruṣā tathāpi vaktraṃ vilokya sahasā mahiṣāsureṇa // markp_84.12 // dṛṣṭvā tu devi kupitaṃ bhrukuṭīkarālam udyacchaśāṅkasadṛśacchavi yanna sadyaḥ / prāṇānmumoca mahīṣastadatīva citraṃ kairjovyate hi kupitāntakadarśanena // markp_84.13 // devi prasīda paramā bhavatī bhavāya sadyo vināśayasi kopavatī kulāni / vijñātametadadhunaiva yadastametan nītaṃ balaṃ suvipulaṃ mahiṣāsurasya // markp_84.14 // te saṃmatā janapadeṣu dhanāni teṣāṃ teṣāṃ yaśāṃsi na ca sīdati dharmavargaḥ / dhanyāsta eva nibhṛtātmajabhṛtyadārā yeṣāṃ sadābhyudayadā bhavatī prasannā // markp_84.15 // dharmyāṇi devi sakalāni sadaiva karmāṇy atyādṛtaḥ pratidinaṃ sukṛtī karoti / svargaṃ prayāti ca tato bhavatīprasādāl lokatraye 'pi phaladā nanu devi tena // markp_84.16 // durge smṛtā harasi bhītimaśeṣajantoḥ svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi / dāridrayaduḥ khabhayahāriṇi kā tvadanyā sarvopakārakaraṇāya sadār''dracittā // markp_84.17 // ebhirhatairjagadupaiti sukhaṃ tathaite kurvantu nāma narakāya cirāya pāpam / saṃgrāmamṛtyumadhigamya divaṃ prayāntu matveti nūnamahitān vinihaṃsi devi // markp_84.18 // dṛṣṭvaiva kiṃ na bhavatī prakaroti bhasma sarvāsurānariṣu yatprahiṇoṣi śastram / lokān prayāntu ripavo 'pi hi śastrapūtā itthaṃ matirbhavati teṣvapi te 'tisādhvī // markp_84.19 // khaḍgaprabhānikaravisphuraṇaistathograiḥ śūlāgrakāntinivahena dṛśo 'surāṇām / yannāgatā vilayamaṃśumadindukhaṇḍa- yogyānanaṃ tava vilokayatāṃ tadetat // markp_84.20 // durvṛttavṛttaśamanaṃ tava devi śīlaṃ rūpaṃ tathaitadavicintyamatulyamanyaiḥ / vīryaṃ ca hantṛ hṛtadevaparākramāṇāṃ vairiṣvapi prakaṭitaiva dayā tvayettham // markp_84.21 // kenopamā bhavatu te 'sya parākramasya rūpaṃ ca śatrubhayakāryatihāri kutra / citte kṛpā samaraniṣṭhuratā ca dṛṣṭā tvayyeva devi varade bhuvanatraye 'pi // markp_84.22 // trailokyametadakhilaṃ ripunāśanena trātaṃ tvayā samaramūrdhani te 'pi hatvā / nītā divaṃ ripugaṇā bhayamapyapāstam asmākamunmadasurāribhavaṃ namaste // markp_84.23 // śūlena pāhi no devi pāhi khaḍgena cāmbike / ghaṇṭāsvanena naḥ pāhi cāpajyāniḥ svanena ca // markp_84.24 // prācyāṃ rakṣa pratīcyāṃ ca caṇḍike rakṣa dakṣiṇe / bhrāmaṇenātmaśūlasya uttarasyāṃ tatheśvari // markp_84.25 // saumyāni yāni rūpāṇi trailokye vicaranti te / yāni cātyarthaghorāṇi tai rakṣāsmāṃstathā bhuvam // markp_84.26 // khaḍgaśūlagadādīni yāni cāstrāṇi te 'mbike / karapallavasaṅgīni tairasmān rakṣa sarvataḥ // markp_84.27 // ṛṣīruvāca evaṃ stutā surairdivyaiḥ kusumairnandanodbhavaiḥ / arcitā jagatāṃ dhātrī tathā gandhānulepanaiḥ // markp_84.28 // bhaktyā samastaistridaśārdivyairdhūpaistu dhūpitā / prāha prasādasumukhī samastān praṇatān surān // markp_84.29 // devyuvāca vriyatāṃ tridaśāḥ sarve yadasmatto 'bhivāñchitam / dadāmyahamatiprītyā stavairebhiḥ supūjitā // markp_84.30 // kartavyamaparaṃ yacca duṣkaraṃ tanna vidmahe / ityākarṇye vaco devyāḥ pratyūcuste divaukasaḥ // markp_84.31 // devā ūcuḥ bhagavatyā kṛtaṃ sarvaṃ na kiñcidavaśiṣyate / yadayaṃ nihataḥ śatrurasmākaṃ mahiṣāsuraḥ // markp_84.32 // yadi cāpi varo deyastvayāsmākaṃ maheśvari / saṃsmṛtā saṃsmṛtā tvaṃ no hiṃsethāḥ paramāpadaḥ // markp_84.33 // yaśca martyaḥ stavairebhistvāṃ stoṣyatyamalānane / tasya vittardhivibhavairdhanadārādisampadām / vṛddhaye 'smātprasannā tvaṃ bhavethāḥ sarvadāmbike // markp_84.34 // ṛṣiruvāca iti prasāditā devairjagator'the tathā'tmanaḥ / tathetyuktvā bhadrakālī babhūvāntarhitā nṛpa // markp_84.35 // ityetatkathitaṃ bhūpa sambhūtā sā yathā purā / devī devaśarīrebhyo jagattrayahitaiṣiṇī // markp_84.36 // punaśca gaurīdehāt sā samudbhūtā yathābhavat / vadhāya duṣṭadaityānāṃ tathā śumbhaniśumbhayoḥ // markp_84.37 // rakṣaṇāya ca lokānāṃ devānāmupakāriṇī / tacchṛṇuṣva mayā'khyātaṃ yathāvatkathayāmi te // markp_84.38 // iti śrīmārkaṇḍeyamahāpurāṇe sāvarṇike manvantare devīmāhatmye caturaśītitamo 'dyāyaḥ pañcāśītitamo 'dhyāyaḥ- 85 ṛṣiruvāca purā śumbhaniśumbhābhyāmasurābhyāṃ śacīpateḥ / trailokyaṃ yajñabhāgāśca hṛtā madabalāśrayāt // markp_85.1 // tāveva sūryatāṃ tadvadadhikāraṃ tathaindavam / kauberamatha yāmyaṃ ca cakrāte varuṇasya ca // markp_85.2 // tāveva pavanardhi ca cakraturvahnikarma ca / anyeṣāñcādhikārān sa svayamevādhitiṣṭhati / tato devā vinirdhūtā bhraṣṭarājyāḥ parājitāḥ // markp_85.3 // hṛtādhikārāstridaśāstābhyāṃ sarve nirākṛtāḥ / mahāsurābhyāṃ tāṃ devīṃ saṃsmarantyaparājitām // markp_85.4 // tayāsmākaṃ varo datto yathā'patsu smṛtākhilāḥ / bhavatāṃ nāśayiṣyāmi tatkṣaṇāt paramāpadaḥ // markp_85.5 // iti kṛtvā matiṃ devā himavantaṃ nageśvaram / jagmustatra tato devīṃ viṣṇumāyāṃ pratuṣṭuvuḥ // markp_85.6 // devā ūcuḥ namo devyai mahādevyai śivāyai satataṃ namaḥ / namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām // markp_85.7 // raudrāyai namo nityāyau gauryai dhātryai namo namaḥ / namo jagatpratiṣṭhāyai devyai kṛtyai namo namaḥ // markp_85.8 // dyotstrāyai cendurūpiṇyai sukhāyai satataṃ namaḥ / kalyāṇyai praṇatāṃ vṛddhyai siddhyai kurmo namo namaḥ // markp_85.9 // nairṛtyai bhūbhṛtāṃ lakṣmyai śarvāṇyai te namo namaḥ / durgāyai durgapārāyai sārāyai sarvakāriṇyai / khyātyai tathaiva kṛṣṇāyai dhūmrāyai satataṃ namaḥ // markp_85.10 // atisaumyātiraudrāyai natāstasyai namo namaḥ / mano jagatpratiṣṭhāyai devyai kṛtyai namo namaḥ // markp_85.11 // yā devī sarvabhūteṣu viṣṇumāyeti śabditā / namastasyai namastasyai namastasyai namo namaḥ // markp_85.12 // yā devī sarvabhūteṣu cetanetyabhidhīyate / namastasyai namastasyai namastasyai namo namaḥ // markp_85.13 // yā devī sarvabhūteṣu buddhirūpeṇa saṃsthitā / namastasyai namastasyai namastasyai namo namaḥ // markp_85.14 // yā devī sarvabhūteṣu nidrārūpeṇa saṃsthitā / namastasyai namastasyai namastasyai mano namaḥ // markp_85.15 // yā devī sarvabhūteṣu kṣudhārūpeṇa saṃsthitā / namastasyai namastasyai namastasyai namo namaḥ // markp_85.16 // yā devī sarvabhūteṣu cchāyārūpeṇa saṃsthitā / namastasyai namastasyai namastasyai namo namaḥ // markp_85.17 // yā devī sarvabhūteṣu śaktirūpeṇa saṃsthitā / namastasyai namastasyai namastasyai namo namaḥ // markp_85.18 // yā devī sarvabhūteṣu tṛṣṇārūpeṇa saṃsthitā / namastasyai namastasyai namastasyai namo namaḥ // markp_85.19 // yā devī sarvabhūteṣu kṣāntirūpeṇa saṃsthitā / namastasyai namastasyai namastasyai namo namaḥ // markp_85.20 // yā devī sarvabhūteṣu jātirūpeṇa saṃsthitā / namastasyai namastasyai namastasyai namo namaḥ // markp_85.21 // yā devī sarvabhūteṣu lajjārūpeṇa saṃsthitā / namastasyai namastasyai namastasyai namo namaḥ // markp_85.22 // yā devī sarvabhūteṣu śāntirūpeṇa saṃsthitā / namastasyai namastasyai namastasyai namo namaḥ // markp_85.23 // yā devī sarvabhūteṣu śraddhārūpeṇa saṃsthitā / namastasyai namastasyai namastasyai namo namaḥ // markp_85.24 // yā devī sarvabhūteṣu kāntirūpeṇa saṃsthitā / namastasyai namastasyai namastasyai namo namaḥ // markp_85.25 // yā devī sarvabhūteṣu lakṣmīrūpeṇa saṃsthitā / namastasyai namastasyai namastasyai namo namaḥ // markp_85.26 // yā devī sarvabhūteṣu dhṛtirūpeṇa saṃsthitā / tamastasyai namastasyai namastasyai namo namaḥ // markp_85.27 // yā devī sarvabhūteṣu vṛttirūpeṇa saṃsthitā / namastasyai namastasyai namastasyai namo namaḥ // markp_85.28 // yā devī sarvabhūteṣu smṛtirūpeṇa saṃsthitā / namastasyai namastasyai namastasyai namo namaḥ // markp_85.29 // yā devī sarvabhūteṣu dayārūpeṇa saṃsthitā / namastasyai namastasyai namastasyai namo namaḥ // markp_85.30 // yā devī sarvabhūteṣu nītirūpeṇaṃ saṃsthitā / namastasyai namastasyai namastasyai namo namaḥ // markp_85.31 // yā devī sarvabhūteṣu tuṣṭirūpeṇa saṃsthitā / namastasyai namastasyai namastasyai namo namaḥ // markp_85.32 // yā devī sarvabhūteṣu puṣṭirūpeṇa saṃsthitā / namastasyai namastasyai namastasyai namo namaḥ // markp_85.33 // yā devī sarvabhūteṣu mātṛrūpeṇa saṃsthitā / namastasyai namastasyai namastasyai namo namaḥ // markp_85.34 // yā devī sarvabhūteṣu bhrāntirūpeṇa saṃsthitā / namastasyai namastasyai namastasyai namo namaḥ // markp_85.35 // indriyāṇāmadhiṣṭhātrī bhūtānāṃ cākhileṣu yā / bhūteṣu satataṃ tasyai vyāptidevyai namo namaḥ // markp_85.36 // citirūpeṇa yā kṛtstrametad vyāpya sthitā jagat / namastasyai namastasyai namastasyai namo namaḥ // markp_85.37 // stu tā suraiḥ pūrvamabhīṣṭasaṃśrayāt tathāsurendreṇa dineṣu sevitā / karotu sā naḥ śubhaheturīśvarī śubhāni bhadrāṇyabhihantu cāpadaḥ // markp_85.38 // yā sāmprataṃ coddhatadaityatāpitair asmābhirīśā ca surairnamasyate / yā ca smṛtā tatkṣaṇameva hanti naḥ sarvāpado bhaktivinamkamūrtibhiḥ // markp_85.39 // ṛṣirūvāca evaṃ stavādiyuktānāṃ devānāṃ tatra pārvatī / strātumabhyāyayau toye jāhnavyā nṛpanandana // markp_85.40 // sābravīttān surān subhrūrbhavadbhiḥ stūyate 'tra kā / śarīrakośataścāsyāḥ samudbhūtābravīcchivā // markp_85.41 // stotraṃ mamaitat kriyate śumbhadaityanirākṛtaiḥ / devaiḥ sametaiḥ samare niśumbhena parājitaiḥ // markp_85.42 // śarīrakośādyattasyāḥ pārvatyā niḥ sṛtāmbikā / kauśikīti samasteṣu tato lokeṣu gīyate // markp_85.43 // tasyāṃ vinirgatāyāṃ tu kṛṣṇābhūt sāpi pārvatī / kāliketi samākhyātā himācalakṛtāśrayā // markp_85.44 // tato 'mbikāṃ paraṃ rūpaṃ bibhrāṇāṃ sumanoharam / dadarśa caṇḍo muṇḍaśca bhṛtyau śumbhaniśumbhayoḥ // markp_85.45 // tābhyāṃ śumbhāya cākhyātā atīva sumanoharā / kāpyāste strī mahārāja bhāsayantī himācalam // markp_85.46 // naiva tādṛk kvacidrūpaṃ dṛṣṭaṃ kenaciduttamam / jñāyatāṃ kāpyasau devī gṛhyatāṃ cāsureśvara // markp_85.47 // strīratnamaticārvaṅgī dyotayantī diśastviṣā / sā tu tiṣṭhati daityendra tāṃ bhavān draṣṭumarhati // markp_85.48 // yāni ratnāni maṇayo gajāśvādīni vai prabho / trailokye tu samastāni sāmprataṃ bhānti te gṛhe // markp_85.49 // airāvataḥ samānīto gajaratnaṃ purandarāt / pārijātataruścāyaṃ tathaivoccaiḥ śravā hayaḥ // markp_85.50 // vimānaṃ haṃsasaṃyuktametattiṣṭhati te 'ṅgaṇe / ratnabhūtamihānītaṃ yadāsīdvedhaso 'dbhutam // markp_85.51 // nidhireṣa mahāpadmaḥ samānīto dhaneśvarāt / kiñjalkinīṃ dadau cābdhirmālāmamlānapaṅkajām // markp_85.52 // chatraṃ te vāruṇaṃ gehe kāñcanastrāvi tiṣṭhati / tathāyaṃ syantanavaro yaḥ purāsīt prajāpateḥ // markp_85.53 // mṛtyorutkrāntidā nāma śaktirīśa tvayā hṛtā / pāśaḥ salilarājasya bhrātustava parigrahe // markp_85.54 // niśumbhasyābdhijātāśca samastā ratnajātayaḥ / vahnirapi dadau tubhyamagniśauce ca vāsasī // markp_85.55 // evaṃ daityendra ratnāni samastānyāhṛtāni te / strīratnameṣā kalyāṇī tvayā kasmānna gṛhyate // markp_85.56 // ṛṣiruvāca niśamyeti vacaḥ śumbhaḥ sa tadā caṇḍamuṇḍayoḥ / preṣayāmāsa sugrīvaṃ dūtaṃ devyā mahāsuraḥ // markp_85.57 // śumbha uvāca iti ceti ca vaktavyā sā gatvā vacanānmama / yathā cābhyeti saṃprītyā tathā kāryaṃ tvayā laghu // markp_85.58 // sa tatra gatvā yatrāste śailoddeśe 'tiśobhane / tāṃ ca devīṃ tataḥ prāha ślakṣṇaṃ madhurayā girā // markp_85.59 // dūta uvāca devi daityeśvaraḥ śumbhastrailokye parameśvaraḥ / dūto 'haṃ preṣitastena tvatsakāśamihāgataḥ // markp_85.60 // avyāhatājñaḥ sarvāsu yaḥ sadā devayoniṣu / nirjitākhiladaityāriḥ sa yadāha śṛṇuṣva tat // markp_85.61 // mama trailokyamakhilaṃ mama devā vaśānugāḥ / yajñabhāgānahaṃ sarvānupāśnāmi pṛthak pṛthak // markp_85.62 // trailokye vararatnāni mama vaśyānyaśeṣataḥ / tathaiva gajaratnaṃ ca hṛtvā devendravāhanam // markp_85.63 // kṣīrodamathanodbhūtamaśvaratnaṃ mamāmaraiḥ / uccaiḥ śravasasaṃjñaṃ tatpraṇipatya samarpitam // markp_85.64 // yāni cānyāni deveṣu gandharveṣūrageṣu ca / ratnabhūtāni bhūtāni tāni mayyeva śobhane // markp_85.65 // strīratnabhūtāṃ tvāṃ devi loke manyāmahe vayam / sā tvamasmānupāgaccha yato ratnabhujo vayam // markp_85.66 // māṃ vā mamānujaṃ vāpi niśumbhamuruvikramam / bhaja tvaṃ cañcalāpāṅgi ratnabhūtāsi vai yataḥ // markp_85.67 // paramaiśvaryamatulaṃ prāpsyase matparigrahāt / etad buddhyā samālocya matparigrahatāṃ vraja // markp_85.68 // ṛṣiruvāca ityuktā sā tadā devī gambhīrāntaḥ smitā jagau / durgā bhagavatī bhadrā yayedaṃ dhāryate jagat // markp_85.69 // devyuvāca satyamuktatvayā nātra mithyā kiñcittvayoditam / trailokyādhipatiḥ sumbho niśumbhaścāpi tādṛśaḥ // markp_85.70 // kiṃ tvatra yatpratijñātaṃ mithyā tatkriyate katham / śrūyatāmalpabuddhitvāt pratijñā yā kṛtā purā // markp_85.71 // yo māṃ jayati saṃgrāme yo me darpaṃ vyapohati / yo me pratibalo loke sa me bhartā bhaviṣyati // markp_85.72 // tadāgacchatu śumbho 'tra niśumbho vā mahāsuraḥ / māṃ jitvā kiṃ cireṇātra pāṇi gṛhṇātu me laghu // markp_85.73 // dūta uvāca avaliptāsi maivaṃ tvaṃ devi brūhi mamāgrataḥ / trailokye kaḥ pumāṃstiṣṭhedagre śumbhaniśumbhayoḥ // markp_85.74 // anyeṣāmapi daityānāṃ sarve devā na vai yudhi / tiṣṭhanti saṃmukhe devi kiṃ punaḥ strī tvamekikā // markp_85.75 // indrādyāḥ sakalā devāstasthuryeṣāṃ na saṃyuge / śumbhādīnāṃ kathaṃ teṣāṃ strī prayāsyasi saṃmukham // markp_85.76 // sā tvaṃ gaccha mayaivoktā pārśvaṃ śumbhaniśumbhayoḥ / keśākarṣaṇanirdhūtagauravā mā gamiṣyasi // markp_85.77 // devyuvāca evametad balī śumbho niśumbhaścātivīryavān / kiṃ karomi pratijñā me yadanālocitā purā // markp_85.78 // sa tvaṃ gaccha mayoktaṃ te yadetatsarvamādṛtaḥ / tadācakṣvāsurendrāya sa ca yuktaṃ karotu tat // markp_85.79 // iti śrīmārkaṇḍeyapurāṇeṭhasāvarṇike manvantare' devīmāhātmye pañcāśotitamo 'dhyāyaḥ ṣaḍaśītitamo 'dhyāyaḥ- 86 ṛṣiruvāca ityākarṇya vaco devyāḥ sa dūto 'marṣapūritaḥ / samācaṣṭa samāgamya daityarājāya vistarāt // markp_86.1 // tasya dūtasya tadvākyamākarṇyāsurarāṭ tataḥ / sakrodhaḥ prāha daityānāmadhipaṃ dhūmralocanam // markp_86.2 // he dhūmralocanāśu tvaṃ svasainyaparivāritaḥ / tāmānaya balād duṣṭāṃ keśākarṣaṇavihvalām // markp_86.3 // tatparitrāṇadaḥ kaścidyadi vottiṣṭhate 'paraḥ / sa hantavyo 'maro vāpi yakṣo gandharva eva vā // markp_86.4 // ṛṣiruvāca tenājñaptastataḥ śīghraṃ sa daityo dhūmralocanaḥ / vṛtaḥ paṣṭyā sahasrāṇāmasurāṇāṃ drutaṃ yayo // markp_86.5 // sa dṛṣṭvā tāṃ tato devīṃ tuhinācalasaṃsthitām / jagādoccaiḥ prayāhīti mūlaṃ śumbhaniśumbhayoḥ // markp_86. 6 // na cetprītyādya bhavatī madbhartāramupaiṣyati / tato balānnayāmyeṣa keśākarṣaṇavihvalām // markp_86.7 // śrīdevyuvāca daityeśvareṇa prahito balavān balasaṃvṛtaḥ / balānnayasi māmevaṃ tataḥ kiṃ te karomyaham // markp_86.8 // ṛṣiruvāca ityuktaḥ so 'bhyadhāvattāmasuro dhūmralocanaḥ / huṅkāreṇaiva taṃ bhasma sā cakārāmbikā tataḥ // markp_86.9 // atha kruddhaṃ mahāsainyamasurāṇāṃ tathāmbikā / vavarṣa sāyakaistīkṣṇaistathā śaktiparaśvadhaiḥ // markp_86.10 // tato dhutasaṭaḥ kopāt kṛtvā nādaṃ subhairavam / papātāsurasenāyāṃ siṃho devyāḥ svavāhanaḥ // markp_86.11 // kāṃścit karaprahāreṇa daityānāsyena cāparān / ākramya cādhareṇānyān sa jaghāna mahāsurān // markp_86.12 // keṣāñcit pāṭayāmāsa nakhaiḥ koṣṭhāni kesarī / tathā talaprihāreṇa śirāṃsi kṛtavān pṛthak // markp_86.13 // vicchinnabāhuśirasaḥ sṛtāstena tathāpare / papau ca rudhiraṃ koṣṭhādanyeṣāṃ dhutakesaraḥ // markp_86.14 // kṣaṇena tadbalaṃ sarvaṃ kṣayaṃ nītaṃ mahātmanā / tena kesariṇā devyā vāhanenātikopinā // markp_86.15 // śrutvā tamasuraṃ devyā nihataṃ dhūmralocanam / balaṃ ca kṣayitaṃ kṛtstraṃ devīkesariṇā tataḥ // markp_86.16 // cukopa daityādhipatiḥ śumbhaḥ prasphuritādharaḥ / ājñāpayāmāsa ca tau caṇḍamuṇḍau mahāsurau // markp_86.17 // he caṇḍa he muṇḍa balairbahubhiḥ parivāritau / tatra gacchata gatvā ca sā samānīyatāṃ laghu // markp_86.18 // keśeṣvākṛṣya baddhvā vā yadi vaḥ saṃśayo yudhi / tadāśeṣāyudhaiḥ sarvairasurairvinihanyatām // markp_86.19 // tasyāṃ hatāyāṃ duṣṭāyāṃ siṃhe ca vinipātite / śīghramāgamyatāṃ baddhvā gṛhītvā tāmathāmbikām // markp_86.20 // iti śrīmārkaṇḍeyamahāpurāṇe sāvarṇike manvantare devīmāhātmye dhūmralocanavadho nāma ṣaḍaśītitamo 'dhyāyaḥ saptaśītitamādhyāyaḥ- 87 ṛṣiruvāca ājñaptāste tato daityāścaṇḍamuṇḍapurogamāḥ / caturaṅgabalopetā yayurabhyudyatāyudhāḥ // markp_87.1 // dadṛśuste tato devīmīṣaddhāsāṃ vyavasthitām / siṃhasyopari śailendraśṛṅge mahati kāñcane // markp_87.2 // te dṛṣṭvā tāṃ samādātumudyamaṃ cakrurudyatāḥ / ākṛṣṭacāpāsidharāstathānye satsamīpagāḥ // markp_87.3 // tataḥ kopaṃ cakāroccairambikā tānarīn prati / kopena cāsyā vadanaṃ maṣīvarṇamabhūttadā // markp_87.4 // bhrukuṭīkuṭilāttasyā lalāṭaphalakād drutam / kālī karālavadanā viniṣkrāntāsipāśinī // markp_87.5 // vicitrakhaṭvāṅgadharā naramālāvibhūṣaṇā / dvīpicarmaparīdhānā śuṣkamāṃsātibhairavā // markp_87.6 // ativistāravadanā jihvālalanabhīṣaṇā / nimagnāraktanayanā nādāpūritadiṅmukhā // markp_87.7 // sā vegenābhipatitā ghatayantī mahāsurān / sainye tatra surārīṇāmabhakṣayata tadvalam // markp_87.8 // pārṣṇigrāhāṅkuśagrāhiyodhaghaṇṭāsamanvitān / samādāyaikahastena mukhe cikṣepa vāraṇān // markp_87.9 // tathaiva yodhaṃ turagai rathaṃ sārathinā saha / nikṣipya vaktre daśanaiścarvayantyatibhairavam // markp_87.10 // ekaṃ jagrāha keśeṣu grīvāyāmatha cāparam / pādenākramya caivānyamurasānyamapothayat // markp_87.11 // tairmuktāni ca śastraṇi mahāstrāṇi tathāsuraiḥ / mukhena jagrāha ruṣā daśanairmathitānyapi // markp_87.12 // balināṃ tadbalaṃ sarvamasurāṇāṃ durātmanām / mamardābhakṣayaccānyānanyāṃścātāḍayattathā // markp_87.13 // asinā nihatāḥ kecitkecitkhaṭvāṅgatāḍitāḥ / jagmurvināśamasurā dantāgrābhihatā raṇe // markp_87.14 // kṣaṇena tanmahāsainyamasurāṇāṃ nipātitam / dṛṣṭvā caṇḍo 'bhimairbhomākṣīṃ tāṃ mahāsuraḥ // markp_87.15 // śaravarṣairmahābhīmairbhomākṣīṃ tāṃ mahāsuraḥ / chādayāmāsa cakraiśca muṇḍaḥ kṣiptaiḥ sahasraśaḥ // markp_87.16 // tāni cakrāṇyanekāni viśamānāni tanmukham / babhuryathārkabimbāni subahūni ghanodaram // markp_87.17 // tato jahāsātiruṣā bhīmaṃ bhairavanādinī / kālī karālavaktrāntardurdarśadaśanojjvalā // markp_87.18 // utthāya ca mahāsiṃhaṃ devī caṇḍamadhāvata / gṛhītvā cāsya keśeṣu śirastenāsinācchinat // markp_87.19 // chinne śirasi daityendraścakre nādaṃ subhairavam / tena nādena mahatā trāsitaṃ bhuvanatrayam // markp_87.20 // atha muṇḍo 'bhyadhāvattāṃ dṛṣṭvā caṇḍaṃ nipātitam / tamapyapātayad bhūmau sā khaḍgābhihataṃ ruṣā // markp_87.21 // hataśeṣaṃ tataḥ sainyaṃ dṛṣṭvā caṇḍaṃ nipātitam / muṇḍaṃ ca sumahāvīryaṃ diśo bheje bhayāturam // markp_87.22 // śirañcaṇḍasya kālī ca gṛhītvā muṇḍameva ca / prāha pracaṇḍāṭṭahāsamiśramabhyetya caṇḍikām // markp_87.23 // mayā tavātropahṛtau caṇḍamuṇḍau mahāpaśū / yuddhayajñe svayaṃ śumbhaṃ niśumbhaṃ ca haniṣyasi // markp_87.24 // ṛṣiruvāca tāvānītau tato dṛṣṭvā caṇāḍamuṇḍau mahāsurau / uvāca kālīṃ kalyāṇī lalitaṃ caṇḍikā vacaḥ // markp_87.25 // śrīdevyuvāca yasmāccaṇḍaṃ ca muṇḍaṃ ca gṛhītvā tvamupāgatā / cāmuṇḍeti tato loke khyātā devi bhaviṣyasi // markp_87.26 // iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye caṇḍamuṇḍavadhonāma saptāśītitamo 'dhyāyaḥ aṣṭāśītitamo 'dhyāyaḥ- 88 ṛṣiruvāca caṇḍe ca nihate daitye muṇḍe ca vinipātite / bahuleṣu ca sainyeṣu kṣayiteṣvasureśvaraḥ // markp_88.1 // tataḥ kopaparādhīnacetāḥ śumbhaḥ pratāpavān / udyogaṃ sarvasainyānāṃ daityānāmādideśa ha // markp_88.2 // adya sarvabalairdaityāḥ ṣaḍaśītirudāyudhāḥ / kambūnāṃ caturaśītirniryāntu svabalairvṛtāḥ // markp_88.3 // koṭivīryāṇi pañcāśadasurāṇāṃ kulāni vai / śataṃ kulāni dhaumrāṇāṃ nirgacchantu mamājñayā // markp_88.4 // kālakā daurhṛdā mauryāḥ kālakeyāstathāsurāḥ / yuddhāya sajjā niryāntu ājñayā tvaritā mama // markp_88.5 // ityājñāpyāsurapatiḥ śumbho bhairavaśāsanaḥ / nirjagāma mahāsainyasahasrairbahubhirvṛtaḥ // markp_88.6 // āyāntaṃ caṇḍikā dṛṣṭvā tatsainyamatibhiṣaṇam / jyāsvanaiḥ pūrayāmāsa dharaṇīgaganāntaram // markp_88.7 // sa ca siṃho mahānādamatīva kṛtavān nṛpa / ghaṇṭāsvanena tannādamambikā cāpyabṛṃhayat // markp_88.8 // dhanurjyāsiṃhaghaṇṭānāṃ nādāpūritadiṅmukhā / ninādairbhoṣaṇaiḥ kālī jigye vistāritānanā // markp_88.9 // taṃ ninādamupaśrutya daityasainyaiścaturdiśam / devī siṃhastathā kālī saroṣaiḥ parivāritāḥ // markp_88.10 // etasminnantare bhūpa vināśāya suradviṣām / bhavāyāmarasiṃhānāmativīryabalānvitāḥ // markp_88.11 // brahmeśaguhaviṣṇūnāṃ tathendrasya ca śaktayaḥ / śarīrebhyo viniṣkramya tadrūpaiścaṇḍikāṃ yayuḥ // markp_88.12 // yasya devasya yadrūpaṃ yathābhūṣaṇavāhanam / tadvadeva hi tacchaktirasurān yoddhumāyayau // markp_88.13 // haṃsayuktavimānāgre sākṣasūtrakamaṇḍaluḥ / āyātā brahmaṇaḥ śaktirbrahmāṇī sābhidhīyate // markp_88.14 // māheśvarī vṛṣārūḍhā triśūlavaradhīriṇī / mahāhivalayā prāptā candralekhāvibhūṣaṇā // markp_88.15 // kaumārī śaktihastā ca mayūravaravāhanā / yoddhumabhyāyayau daityānambikā guharūpiṇī // markp_88.16 // tathaiva vaiṣṇāvī śaktirgaruḍopari saṃsthitā / śaṅkhacakragadāśārṅgakhaḍgahastābhyupāyayau // markp_88.17 // jajñe vārāhamatulaṃ rūpaṃ yā bibhratī hareḥ / śaktiḥ sāpyāyau tatra vārāhīṃ bibhratī tanum // markp_88.18 // nārasiṃhī nṛsiṃhasya bibhratī sadṛśaṃ vapuḥ / prāptā tatra saṭākṣepakṣiptanakṣatrasaṃhatiḥ // markp_88.19 // vajrahastā tathaivaindrī gajarājopari sthitā / prāptā sahasranayanā yathā śakrastathaiva sā // markp_88.20 // tataḥ parivṛtastābhirīśāno devaśaktibhiḥ / hanyantāmasurāḥ śīghraṃ mama prītyā'ha caṇḍikām // markp_88.21 // tato devośarīrāttu viniṣkrāntātibhīṣaṇā / caṇḍikāśaktiratyugrā śivāśataninādinī // markp_88.22 // sā cāha dhūmrajaṭilamīśānamaparājitā / dūta tvaṃ gaccha bhagavan pārśvaṃ śumbhaniśumbhayoḥ // markp_88.23 // brūhi śumbhaṃ niśumbhaṃ ca dānavāvatigarvitau / ye cānye dānavāstatra yuddhāya samupasthitāḥ // markp_88.24 // trailokyamindro labhatāṃ devāḥ santu havirbhujaḥ / yūyaṃ prayāta pātālaṃ yadi jīvitumicchatha // markp_88.25 // balāvalepādatha cedbhavanto yuddhakāṅkṣiṇaḥ / tadāgacchata tṛpyantu macchivāḥ piśitena vaḥ // markp_88.26 // yato niyukto dautyena tayā devyā śivaḥ svayam / śivadūtīti loke 'smiṃmastataḥ sā khyātimāgatā // markp_88.27 // te 'pi śrutvā vaco devyāḥ śarvākhyātaṃ mahāsurāḥ / amarṣāpūritā jagmuryatra kātyāyanī sthitā // markp_88.28 // tataḥ prathamamevāgre śaraśaktyṛṣṭivṛṣṭibhiḥ / vavarṣuruddhatāmarṣāstāṃ devīmamarārayaḥ // markp_88.29 // sā ca tān prahitān bāṇāñchūlaśaktiparaśvadhān / ciccheda līlayā'dhmātadhanurmuktairmaheṣubhiḥ // markp_88.30 // tasyāgratastathā kālī śūlapātavidāritān / khaṭvāṅgapothitāṃścārīn kurvatī vyacarattadā // markp_88.31 // kamaṇḍalujalākṣepahatavīryān hataujasaḥ / brahmāṇī cākarocchatrūn yena yena sma dhāvati // markp_88.32 // māheśvarī triśūlena tathā cakreṇa vaiṣṇavī / daityāñjaghāna kaumārī tathā śaktyātikopanā // markp_88.33 // aindrīkuliśapātena śataśo daityadānavāḥ / peturvidāritāḥ pṛthvyāṃ rudhiraughapravarṣiṇaḥ // markp_88.34 // tuṇḍaprahāravidhvastā daṃṣṭrāgrakṣatavakṣasaḥ / vārāhamūrtyā nyapataṃścakreṇa ca vidāritāḥ // markp_88.35 // nakhairvidāritāṃścānyān bhakṣayantī mahāsurān / nārasiṃhī cacārājau nādāpūrṇadigantarā // markp_88.36 // caṇḍāṭṭahāsairasurāḥ śivadūtyabhidūṣitāḥ / petuḥ pṛthivyāṃ patitāṃstāṃścakhādātha sā tadā // markp_88.37 // iti mātṛgaṇaṃ kruddhaṃ mardayantaṃ mahāsurān / dṛṣṭvābhyupāyairvividhairneśurdevārisainikāḥ // markp_88.38 // palāyanaparān dṛṣṭvā daityān mātṛgaṇārditān / yoddhumabhyāyayau kruddho raktabījo mahāsuraḥ // markp_88.39 // raktabinduryadā bhūmau patatyasya śarīrataḥ / samutpatati medinyāṃ tatpramāṇo mahāsuraḥ // markp_88.40 // yuyudhe sa gadāpāṇiparindraśaktyā mahāsuraḥ / tataścaindrī svavajreṇa raktabījamatāḍayat // markp_88.41 // kuliśenāhatasyāśu bahu sustrāva śoṇitam / samuttasthustato yodhāstadrūpāstatparākramāḥ // markp_88.42 // yāvantaḥ patitāstasya śarīrādraktabindavaḥ / tāvantaḥ puruṣā jātāstadvīryabalavikramāḥ // markp_88.43 // te cāpi yuyudhustatra puruṣā raktasambhavāḥ / samaṃ mātṛbiratyugraśastrapātātibhīṣaṇam // markp_88.44 // punaśca vajrapātena kṣatamasya śiro yadā / vavāha raktaṃ puruṣāstato jātāḥ sahasraśaḥ // markp_88.45 // vaiṣṇavī samare cainaṃ cakreṇābhijaghāna ha / gadayā dāḍayāmāsa aindrī tamasureśvaram // markp_88.46 // veṣṇāvīcakrabhinnasya rudhirastrāvasambhavaiḥ / sahasraśau jagadvyāptaṃ tatpramāṇairmahāsuraiḥ // markp_88.47 // śaktyā jaghāna kaumāro vārāhī ca tathāsinā / māheśvarī triśūlena raktabījaṃ mahāsuram // markp_88.48 // sa cāpi gadayā daityaḥ sarvā evāhanat pṛthak / mātaḥ kopasamāviṣṭo raktabījo mahāsuraḥ // markp_88.49 // tasyāhatasya bahudhā śaktiśūlādibhirbuvi / papāta yo vai raktaughastenāsañchataśo 'surāḥ // markp_88.50 // taiścāsurāsṛksambhūtairasuraiḥ sakalaṃ jagat / vyāptamāsīttato devā bhayamājagmuruttamam // markp_88.51 // tān viṣaṇṇān surān dṛṣṭvā caṇḍikā prāha satvarā / uvāca kālīṃ cāmuṇḍe vistīrṇaṃ vadanaṃ kuru // markp_88.52 // macchastrapātasambhūtān raktabindūn mahāsurān / raktabindoḥ pratīccha tvaṃ vaktreṇānena veginā // markp_88.53 // bhakṣayantī cara raṇe tadutpannān mahāsurān / evameṣa kṣayaṃ daityaḥ kṣīṇarakto gamiṣyati / bhakṣyamāṇāstvayā cogrā na cotpatsyanti cāpare // markp_88.54 // ṛṣiruvāca ityuktvā tāṃ tato devī śūlenābhijaghāna tam / mukhena kālī jagṛhe raktabījasya soṇitam // markp_88.55 // tato 'sāvājaghānātha gadayā tatra caṇḍikām / na cāsyā vedanāṃ cakre gadāpāto 'lpikāmapi // markp_88.56 // tasyāhatasya dehāttu bahu sustrāva śoṇitam / yatastataḥ svavaktreṇa vāmuṇḍā sampratīcchati // markp_88.57 // mukhe samudgatā ye 'syā raktapātānmahāsurāḥ / tāṃścakhādātha cāmuṇḍā papau tasya ca śoṇitam // markp_88.58 // devī śūlena cakreṇa bāṇairasibhirṛṣṭibhiḥ / jaghāna raktabījaṃ taṃ cāmuṇḍāpītaśoṇitam // markp_88.59 // sa papāta mahīpṛṣṭhe śastrasaṃhatito hataḥ / nīraktaśca mahīpāla raktabījo mahāsuraḥ // markp_88.60 // tataste harṣamatulamavāpustridaśā nṛpa / teṣāṃ mātṛgaṇo jāto nanartāsṛṅmadoddhataḥ // markp_88.61 // iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye raktabījavadhonāmāṣṭāśītitamo 'dhyāyaḥ ekonanavatitamo 'dhyāyaḥ- 89 rājovāca vicitramidamākhyātaṃ bhagavan bhavatā mama / devyāścaritamāhātmyaṃ raktabījavadhāśritam // markp_89.1 // bhūyaścecchāmyahaṃ śrotuṃ raktabīje nipātite / cakā śumbho yatkarma niśumbhaścātikopanaḥ // markp_89.2 // ṛṣiruvāca cakāra kopamatulaṃ raktabīje nipātite / śumbhāsuro niśumbhaśca hateṣvanyeṣu cāhave // markp_89.3 // hanyamānaṃ mahāsainyaṃ vilokyāmarṣamudvahan / abhyadhāvanniśumbho 'tha mukhyayāsurasenayā // markp_89.4 // tasyāgratastathā pṛṣṭhe pārśvayośca mahāsurāḥ / saṃdaṣṭauṣṭhapuṭāḥ kruddhā hantuṃ devīmupāyayuḥ // markp_89.5 // ājagāma mahāvīryaḥ śumbho 'pi svabalairvṛtaḥ / nihantuṃ caṇḍikāṃ kopātkṛtāva yuddhaṃ tu mātṛbhiḥ // markp_89.6 // tato yuddhamatīvāsīddevyā śumbhaniśumbhayoḥ / śaravarṣamatīvograṃ meghayoriva varṣatoḥ // markp_89.7 // cicchedāstāñcharāṃstābhyāṃ caṇḍikā svaśarotkaraiḥ / tāḍayāmāsa cāṅgeṣu śastraughairasureśvarau // markp_89.8 // niśumbho niśitaṃ khaḍgaṃ carma cādāya suprabham / atāḍayanmūrdhni siṃhaṃ devyā vāhanamuttamam // markp_89.9 // niśumbho niśitaṃ khaḍgaṃ carma cādāya suprabham / atāḍayanmūrdhni siṃhaṃ devyā vāhanamuttamam // markp_89.10 // chinne carmaṇi khaḍge ca śaktiṃ cikṣepa so 'suraḥ / tāmapyasya dvidhā cakre cakreṇābhimukhāgatām // markp_89.11 // kopādhmāto niśumbho 'tha śūlaṃ jagrāha dānavaḥ / āyātaṃ muṣṭipātena devī taccāpyacūrṇayat // markp_89.12 // athādāya gadāṃ so 'pi cikṣepa caṇḍikāṃ prati / sāpi devyā triśūlena bhinnā bhasmatvamāgatā // markp_89.13 // tataḥ paraśuhastaṃ tamāyānta daityapuṅgavam / āhatya devī bāṇaughairapātayata bhūtale // markp_89.14 // tasminnipatite bhūmau niśumbhe bhīmavikrame / bhrātaryatīva saṃkruddhaḥ prayayau hantumambikām // markp_89.15 // sa rathasthastathātyuccairgṛhītaparamāyudhaiḥ / bhujairaṣṭābhiratulairvyāpyāśeṣaṃ babhau nabhaḥ // markp_89.16 // tamāyāntaṃ samālokya devī śaṅghamavādayat / jyāśabdaṃ cāpi dhanuṣaścakārātīva duḥ saham // markp_89.17 // pūrayāmāsa kakubho nijaghaṇṭāsvanena ca / samastadaityasainyānāṃ tejovadhavidhāyinā // markp_89.18 // tataḥ siṃho mahānādaistyājitebhamahāmadaiḥ / pūrayāmāsa gaganaṃ gāṃ tathaiva diśo daśa // markp_89.19 // tataḥ kālī samutpatya gaganaṃ kṣmāmatāḍayat / karābhyāṃ tanninādena prāksvanāste tirohitāḥ // markp_89.20 // aṭṭāṭṭahāsamaśivaṃ śivadūtī cakāra ha / taiḥ śabdairasurāstresuḥ śumbhaḥ kopaṃ paraṃ yayau // markp_89.21 // durātmaṃstiṣṭha tiṣṭheti vyājahārāmbikā yadā / tadā jayetyabhihitaṃ devairākāśasaṃsthitaiḥ // markp_89.22 // śumbhenāgatya yā śaktirmuktā jvālātibhīṣaṇā / āyāntī vahnikūṭābhā sā nirastā maholkayā // markp_89.23 // siṃhanādena śumbhasya vyāptaṃ lokatrayāntaram / nirghātaniḥ svano ghoro jitavānavanīpate // markp_89.24 // śumbhamuktāñcharāndevī śumbhastatprahitāñcharān / ciccheda svaśarairugraiḥ śataśo 'tha sahasraśaḥ // markp_89.25 // tataḥ sā caṇḍikā kruddhā śūlenābhijaghāna tam / sa tadābhihato bhūmau mūrcchito nipapāta ha // markp_89.26 // tato niśumbhaḥ samprāpya cetanāmāttakārmukaḥ / ājaghāna śarairdevīṃ kālīṃ kesariṇaṃ tathā // markp_89.27 // punaśca kṛtvā bāhūnāmayutaṃ danujeśvaraḥ / cakrāyudhena ditijaśchādayāmāsa caṇḍikām // markp_89.28 // tato bhagavatī kruddhā durgā durgārtināśinī / ciccheda tāni cakrāṇi svaśaraiḥ sāyakāṃśca tān // markp_89.29 // tato niśumbho vegena gadāmādāya caṇḍikām / abhyadhāvata vai hantuṃ daityasenāsamāvṛtaḥ // markp_89.30 // tasyāpatata evāśu gadāṃ ciccheda caṇḍikā / khaḍgena śitadhāreṇa sa ca śūlaṃ samādade // markp_89.31 // śūlahastaṃ samāyāntaṃ niśumbhamamarārdanam / hṛdi vivyādha śūlena vegāviddhena caṇḍikā // markp_89.32 // bhinnasya tasya śūlena hṛdayānniḥ sṛto 'paraḥ / mahābalo mahāvīryastiṣṭheti puruṣo vadan // markp_89.33 // tasya niṣkrāmato devī prahasya svanavattataḥ / śiraściccheda khaḍgena tato 'sāvapatad bhuvi // markp_89.34 // tataḥ siṃhaścakhādograṃ daṃṣṭrākṣuṇṇaśirodharān / asurāṃstāṃstathā kālī śivadūtī tathāparān // markp_89.35 // kaumārīśaktinirbhinnāḥ kecinneśurmahāsurāḥ / brahmāṇīmantrapūtena toyenānye nirākṛtāḥ // markp_89.36 // māheśvarītriśūlena bhinnāḥ petustathāpare / vārāhītuṇḍaghātena keciccūrṇokṛtā bhuvi // markp_89.37 // khaṇḍaṃ khaṇḍaṃ ca cakreṇa vaiṣṇavyā dānavāḥ kṛtāḥ / vajreṇa caindrīhastāgravimuktena tathāpare // markp_89.38 // kecidvineśurasurāḥ kecinnaṣṭā mahāhavāt / bhakṣitāścāpare kālīśivadūtīmṛgādhipaiḥ // markp_89.39 // iti śrīmārkaṇḍeyamahāpurāṇe sāvarṇike manvantare devīmāhatmye niśumbhavadhonāma ekonanavatitamo 'dhyāyaḥ navatitamo 'dhyāyaḥ- 90 ṛṣiruvāca niśumbhaṃ nihataṃ dṛṣṭvā bhrātaraṃ prāṇasaṃmitam / hanyamānaṃ balaṃ caiva śumbhaḥ kruddho 'bravīdvacaḥ // markp_90.1 // balāvalepād duṣṭe tvaṃ mā durge garvamāvaha / anyāsāṃ balamāśritya yudhyase yātimāninī // markp_90.2 // śrīdevyuvāca ekaivāhaṃ jagatyatra dvitīyā kā mamāparā / paśyaitā duṣṭa mayyeva viśantyo madvibhūtayaḥ // markp_90.3 // ṛṣiruvāca tataḥ samastāstā devyo brahmāṇīpramukhā layam / tasyā devyāstanau jagmurekāvāsīttadāmbikā // markp_90.4 // śrīdevyuvāca ahaṃ vibhūtyā bahubhiriha rūpairyadāsthitā / satsaṃhṛtaṃ mayaikaiva tiṣṭhāmyājau sthiro bhava // markp_90.5 // ṛṣiruvāca tataḥ pravavṛte yuddhaṃ devyāḥ śumbhasya cobhayoḥ / paśyatāṃ sarvadevānāmasurāṇāṃ ca dāruṇam // markp_90.6 // śaravarṣaiḥ śitaiḥ śastraistathā cāstraiḥ sudāruṇaiḥ / tayoryuddhamabhūd bhūyaḥ sarvalokabhayaṅkaram // markp_90.7 // divyānyastrāṇi śataśo mumuce yānyathāmbikā / babhañja tāni daityendrastatpratīghātakartṛbhiḥ // markp_90.8 // muktāni tena cāstrāṇi divyāni parameśvarī / babhañja līlayaivograhuṅkāroccāraṇādibhiḥ // markp_90.9 // tataḥ śaraśatairdevīmācchādayata so 'suraḥ / sā ca tatkupitā devī dhanuściccheda ceṣubhiḥ // markp_90.10 // chinne dhanuṣi daityendrastathā śaktimathādade / ciccheda devī cakreṇa tāmapyasya kare sthitām // markp_90.11 // tataḥ khaḍgamupādāya śatacandraṃ ca bhānumat / abhyadhāvattadā devīṃ daityānāmadhipeśvaraḥ // markp_90.12 // tasyāpatata evāśu khaḍgaṃ ciccheda caṇḍikā / dhanurmuktaiḥ śitairbāṇaiścarma cārkakarāmalam // markp_90.13 // aśvāṃśca pātayāmāsa rathaṃ sārathinā saha / hatāśvaḥ sa tadā daityaśchinnadhānvā visārathiḥ / jagrāha mudgaraṃ ghoramambikānidhanodyataḥ // markp_90.14 // cicchedāpatatastasya mudgaraṃ niśitaiḥ śaraiḥ / tathāpi so 'bhyadhāvattāṃ muṣṭimudyamya vegavān // markp_90.15 // sa muṣṭiṃ pātayāmāsa hṛdaye daityapuṅgavaḥ / devyāstaṃ cāpi sā devī talenorasyatāḍayat // markp_90.16 // talaprahārābhihato nipapāta mahītale / sa daityarājaḥ sahasā punareva tathotthitaḥ // markp_90.17 // utpatya ca pragṛhyoccairdevīṃ gaganamāsthitaḥ / tatrāpi sā nirādhārā yuyudhe tena caṇḍikā // markp_90.18 // niyuddhaṃ khe tadā daityaścaṇḍikā ca parasparam / cakratuḥ prathamaṃ siddhamunivismayakārakam // markp_90.19 // tato niyuddhaṃ suciraṃ kṛtvā tenāmbikā saha / utpātya bhrāmayāmāsa cikṣepa dharaṇītale // markp_90.20 // sa kṣipto dharaṇīṃ prāpya muṣṭimudyamya vegitaḥ / abhyadhāvata duṣṭātmā caṇḍikānidhanecchayā // markp_90.21 // tamāyāntaṃ tato devī sarvadaityajaneśvaram / jagatyāṃ pātayāmāsa bhittvā śūlena vakṣasi // markp_90.22 // sa gatāsuḥ papātorvyāṃ devīśūlāgravikṣataḥ / cālayan sakalāṃ pṛthvīṃ sābdhidvīpāṃ saparvatām // markp_90.23 // tataḥ prasannamakhilaṃ hate tasmin durātmani / jagatsvāsthyamatīvāpa nirmalaṃ cābhavannabhaḥ // markp_90.24 // utpātameghāḥ solkā ye prāgāsaṃste śamaṃ yayuḥ / sarito mārgavāhinyastathāsaṃstatra pātite // markp_90.25 // tato devagaṇāḥ sarve harṣanirbhamānasāḥ / babhūvurnihate tasmin gandharvā lalitaṃ jaguḥ // markp_90.26 // avādayaṃstathaivānye nanṛtuścāpsarogaṇāḥ / vavuḥ puṇyāstathā vātāḥ suprabho 'bhūddivākaraḥ // markp_90.27 // jajvaluścāgnayaḥ śāntāḥ śāntā digjanitasvanāḥ / iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye śumbhavadhonāma navatitamo 'dhyāyaḥ ekanavatitamo 'dhyāyaḥ- 91 ṛṣiruvāca devyā hate tatra mahāsurendre sendrāḥ surā vahnipurogamāstām / kātyāyanīṃ tuṣṭuvuriṣṭalābhād vikāśivaktrābjavikāśitāśāḥ // markp_91.1 // devā ūcuḥ devi prapannārtihare prasīda prasīda mātarjagato 'khilasya / prasīda viśveśvari pāhi viśvaṃ tvamīśvarī devi carācarasya // markp_91.2 // ādhārabhūtā jagatastvamekā mahīsvarūpeṇa yataḥ sthitāsi / apāṃ svarūpasthitayā tvayaitad āpyāyyate kṛtstramalaṅghyavīrye // markp_91.3 // tvaṃ vaiṣṇavī śaktiranantavīryā viśvasya bījaṃ paramāsi māyā / saṃmohitaṃ devi samastametat tevaṃ vai prasannā bhuvi muktihetuḥ // markp_91.4 // vidyāḥ samastāstava devi bhedāḥ striyaḥ samastāḥ sakalā jagatsu / tvayaikayā pūritamambayaitat kā te stutiḥ stavyaparā paroktiḥ // markp_91.5 // sarvabhūtā yadā devī svargamuktipradāyinī / tvaṃ stutā stutaye kā vā bhavantu paramoktayaḥ // markp_91.6 // sarvasya buddhirūpeṇa janasya hṛdi saṃsthite / svargāpavargade devi nārāyaṇi namo 'stu te // markp_91.7 // kalākāṣṭhādirūpeṇa pariṇāmapradāyinī / viśvasyoparatau śakte nārāyaṇi namo 'stu te // markp_91.8 // sarvamaṅgalamāṅgalye śive sarvārthasādhike / śaraṇye tryambake gauri nārāyaṇi namo 'stu te // markp_91.9 // sṛṣṭisthitivināśānāṃ śaktibhūte sanātani / guṇāśraye guṇamaye nārāyaṇi namo 'stu te // markp_91.10 // śaraṇāgatadīnārtaparitrāṇaparāyaṇe / sarvasyārtihare devi nārāyaṇi namo 'stu te // markp_91.11 // haṃsayuktavimānasthe brahmāṇīrūpadhāriṇi / kauśāmbhaḥ kṣarike devi nārāyaṇi namo 'stu te // markp_91.12 // triśūlacandrāhidhare mahāvṛṣabhavāhini / māheśvarīsvarūpeṇa nārāyaṇi namo 'stu te // markp_91.13 // mayūrakukkuṭavṛte mahāśaktidhare 'maghe / kaumārīrūpasaṃsthāne nārāyaṇi namo 'stu te // markp_91.14 // śaṅkhacakragadāśārṅgagṛhītaparamāyudhe / prasīda vaiṣṇavīrūpe nārāyaṇi namo 'stu te // markp_91.15 // gṛhītogramahācakre daṃṣṭroddhṛtavasundhare / varāharūpiṇi śive nārāyaṇi namo 'stu te // markp_91.16 // nṛsiṃharūpeṇogreṇa hantuṃ daityān kṛtodyame / trailokyatrāṇasahite nārāyaṇi namo 'stu te // markp_91.17 // kirīṭini mahāvajre sahasranayanojjvale / vṛtraprāṇahare caindri nārāyaṇi namo 'stu te // markp_91.18 // śivadūtīsvarūpeṇa hatadaityamahābale / ghorarūpe mahārāve nārāyaṇi namo 'stu te // markp_91.19 // daṃṣṭrākarālavadane śiromālāvibhūṣaṇe / cāmuṇḍe muṇḍamathane nārāyaṇi namo 'stu te // markp_91.20 // lakṣmi lajje mahāvidye śraddhe puṣṭe svadhe dhruve / mahārātre mahāmāye nārāyaṇi namo 'stu te // markp_91.21 // medhe sarasvati vare bhūti bābhravi tāmasi / niyate tvaṃ prasīdeśe nārāyaṇi namo 'stu te // markp_91.22 // sarvataḥ pāṇipādānte sarvato 'kṣiśiromukhe / sarvataḥ śravaṇaghrāṇe nārāyaṇi namo 'stu te // markp_91.23 // sarvasvarūpe sarveśe sarvaśaktisamanvite / bhayebhyastrāhi no devi durge devi namo 'stu te // markp_91.24 // etatte vadanaṃ saumyaṃ locanatrayabhūṣitam / pātu naḥ sarvabhītibhyaḥ kātyāyani namo 'stu te // markp_91.25 // jvālākarālamatyugramaśeṣāsuraśūdanam / triśūlaṃ pātu no bhīterbhadrakāli namo 'stute // markp_91.26 // hinasti daityatejāṃsi svanenāpūrya yā jagat / sā ghaṇṭā pātu no devi pāpebhyo naḥ sutāniva // markp_91.27 // asurāsṛgvasāpaṅkacarcitaste karojjvalaḥ / śubhāya khaḍgo bhavatu caṇḍike tvāṃ natā vayam // markp_91.28 // rogānaśeṣānapahaṃsi tuṣṭā ruṣṭā tu kāmān sakalānabhīṣṭān / tvāmāśritānāṃ na vipannarāṇāṃ tvāmāśritā hyāśrayatāṃ prayānti // markp_91.29 // etatkṛtaṃ yatkadanaṃ tvayādya dharmadviṣāṃ devi mahāsurāṇām / rūpairanekairbahudhā'tmamūrti kṛtvāmbike tatprakaroti kānyā // markp_91.30 // vidyāsu śāstreṣu vivekadīpeṣv ādyeṣu vākyeṣu ca kā tvadanyā / mamatvagarte 'timahāndhakāre vibhrāmayatyetadatīva viśvam // markp_91.31 // rakṣāṃsi yatrograviṣāśca nāgā yatrārayo dasyubalāni yatra / dāvānalo yatra tathābdhimadhye tatra sthitā tvaṃ paripāsi viśvam // markp_91.32 // viśveśvari tvaṃ paripāsi viśvaṃ viśvātmikā dhārayasīti viśvam / viśveśavandyā bhavatī bhavanti viśvāśrayā ye tvayi bhaktinamrāḥ // markp_91.33 // devi prasīda paripālaya no 'paribhīter nityaṃ yathāsuravadhādadhunaiva sadyaḥ / pāpāni sarvajagatāṃ praśamaṃ nayāśu utpātapākajanitāṃśca mahopasargān // markp_91.34 // praṇatānāṃ prasīda tvaṃ devi viśvārtihāriṇī / trailokyavāsināmīḍye lokānāṃ varadā bhava // markp_91.35 // śrīdevyuvāca varadāhaṃ suragaṇa varaṃ yanmanasecchatha / taṃ vṛṇudhvaṃ prayacchāmi jagatāmupakārakam // markp_91.36 // devā ūcuḥ sarvabādhāpraśamanaṃ trailokyasyākhileśvari / evameva tvayā kāryamasmadvairivināśanam // markp_91.37 // śrīdevyuvāca vaivasvate 'ntare prāpte aṣṭāviṃśatime yuge / śumbho niśumbhaścaivānyāvutpatsyete mahāsurau // markp_91.38 // nandagopagṛhe jātā yaśodāgarbhasambhavā / tatastau nāśayiṣyāmi vindhyācalanivāsinī // markp_91.39 // punarapyatiraudreṇa rūpeṇa pṛthivītale / avatīrya haniṣyāmi vaipracittāṃstu dānavān // markp_91.40 // bhakṣayantyāśca tānugrān vaipracittān sudānavān / raktā dantā bhaviṣyanti dāḍimīkusumopamāḥ // markp_91.41 // tato māṃ devatāḥ svarge martyaloke ca mānavāḥ / stuvanto vyāhariṣyanti satataṃ raktadantikām // markp_91.42 // bhuyaśca śatavārṣikyāmanāvṛṣṭyāmanambhasi / munibhiḥ saṃstutā bhūmau saṃbhaviṣyāmyayonijā // markp_91.43 // tataḥ śatena netrāṇāṃ nirīkṣiṣyāmi yanmunīn / kīrtayiṣyanti manujāḥ śatākṣīmiti māṃ tataḥ // markp_91.44 // tato 'hamakhilaṃ lokamātmadehasamudbhavaiḥ / bhariṣyāmi surāḥ śākairāvṛṣṭeḥ prāṇadhārakaiḥ // markp_91.45 // śākambharīti vikhyātiṃ tadā yāsyāmyahaṃ bhuvi / tatraiva ca vadhiṣyāmi durgamākhyaṃ mahāsuram / durgā devīti vikhyātaṃ tanme nāma bhaviṣyati // markp_91.46 // punaścāhaṃ yadā bhīmaṃ rūpa kṛtvā himācale / rakṣāṃsi bhakṣayiṣyāmi punīnāṃ trāṇakāraṇāt // markp_91.47 // tadā māṃ munayaḥ sarve stoṣyantyānamramūrtayaḥ / bhīmā devīti vikhyātaṃ tanme nāma bhaviṣyati // markp_91.48 // yadāruṇākhyastrailokye mahābādhāṃ kariṣyati / tadāhaṃ bhrāmaraṃ rūpaṃ kṛtvāsaṃkhyeyaṣaṭpadam // markp_91.49 // trailokyasya hitārthāya vadhiṣyāmi mahāsuram / bhrāmarīti ca māṃ cokāstadā stoṣyanti sarvataḥ // markp_91.50 // itthaṃ yadā yadā bādhā dānavotthā bhaviṣyati / tadā tadāvatīryāhaṃ kariṣyāmyarisaṃkṣayam // markp_91.51 // iti śrīmārkaṇḍeyamahāpurāṇe sāvarṇike manvantare devīmāhatmye devaiḥ kṛtā nārāyaṇo stutirnāmaikanavatitamo 'dhyāyaḥ dvinavatitamo 'dhyāyaḥ- 92 devyuvāca ebhiḥ stavaiśca māṃ nityaṃ stoṣyate yaḥ samāhitaḥ / tasyāhaṃ sakalāṃ bādhāṃ nāśayiṣyāmyasaṃśayam // markp_92.1 // madhukaiṭabhānāśaṃ ca mahiṣāsuraghātanam / kīrtayiṣyinti ye tadvad vadhaṃ śumbhaniśumbhayoḥ // markp_92.2 // aṣṭamyāṃ ca caturdaśyāṃ navamyāṃ caikacetasaḥ / stoṣyanti caiva ye bhaktyā mama māhātmyamuttamam // markp_92.3 // na teṣāṃ duṣkṛtaṃ kiñcid duṣkṛtotthā na cāpadaḥ / bhaviṣyati na dāridrayaṃ na caiveṣṭaviyojanam // markp_92.4 // śatruto na bhayaṃ tasya dasyuto vā na rājataḥ / na śastrānalatoyaughāt kadācit sambhaviṣyati // markp_92.5 // tasmānmamaitanmāhātmyaṃ paṭhitavyaṃ sahāhitaiḥ / śrotavyaṃ ca sadā bhaktyā paraṃ svastyayanaṃ mahat // markp_92.6 // upasargānaśeṣāṃstu mahāmārīsamudbhavān / tathā trividhamutpātaṃ māhātmyaṃ śamayenmama // markp_92.7 // yatraitat paṭhyate samyaṅnityamāyatane mama / sadā na tadvimokṣyāmi sāṃnidhyaṃ tatra me sthitam // markp_92.8 // balipradāne pūjāyāmagnikārye mahotsave / sarvaṃ mamaitaccaritamuccāryaṃ śrāvyameva ca // markp_92.9 // jānatājānatā vāpi balipūjāṃ tathā kṛtām / pratīcchiṣyāmyahaṃ prītyā vahnihomaṃ tathā kṛtam // markp_92.10 // śaratkāle mahāpūjā kriyate yā ca vārṣikī / tasyāṃ mamaitanmāhātmyaṃ śrutvā bhaktisamanvitaḥ // markp_92.11 // sarvabādhāvinirmṛkto dhanadhānyasamanvitaḥ / manuṣyo matprasādena bhaviṣyati na saṃśayaḥ // markp_92.12 // śrutvā mamaitanmāhātmyaṃ tathotpattīḥ pṛthak śubhāḥ / parākramaṃ ca yuddheṣu jāyate nirbhayaḥ pumān // markp_92.13 // ripavaḥ saṃkṣayaṃ yānti kalyāṇaṃ copapadyate / nandate ca kulaṃ puṃsāṃ māhātmyaṃ mama śṛṇvatām // markp_92.14 // śāntikarmaṇi sarvatra tathā duḥ svapnadarśane / grahapīḍāsu cogrāsu māhātmyaṃ śṛṇuyānmama // markp_92.15 // upasargāḥ śamaṃ yānti grahapīḍāśca dāruṇāḥ / duḥ svapnaṃ ca nṛbhirdṛṣṭaṃ susvapnamupajāyate // markp_92.16 // bālagrahābhibhūtānāṃ bālānāṃ śāntikārakam / saṃghātabhede ca nṛṇāṃ maitrīkaraṇamuttamam // markp_92.17 // durvṛttānāmaśeṣāṇāṃ balahānikaraṃ param / rakṣobhūtapiśācānāṃ paṭhanādeva nāśanam // markp_92.18 // sarvaṃ mamaitanmāhātmyaṃ mama sannidhikārakam // markp_92.19 // paśupuṣpārghyadhūpaiśca gandhadīpaistathottamaiḥ / viprāṇāṃ bhojanairhemaiḥ prokṣaṇīyairaharniśam // markp_92.20 // anyaiśca vividhairbhogaiḥ pradānairvatsareṇa yā / prītirme kriyate sāsmin sakṛtsucarite śrute // markp_92.21 // śrutaṃ harati pāpāni tathā'rogyaṃ prayacchati / rakṣāṃ karoti bhūtebhyo janmanāṃ kīrtanaṃ mama // markp_92.22 // yuddheṣu caritaṃ yanme duṣṭadaityanibarhaṇam / tasmin śrute vairikṛtaṃ bhayaṃ puṃsāṃ na jāyate // markp_92.23 // yuṣmābhiḥ stutayo yāśca yāśca brahmarṣibhiḥ kṛtāḥ / brahmaṇā ca kṛtāstāstu prayacchanti śubhāṃ gatim // markp_92.24 // araṇye prāntare vāpi dāvāgniparivāritaḥ / dasyubhirvā vṛtaḥ śūnye gṛhīto vāpi śatrubhiḥ // markp_92.25 // siṃhavyāghrānuyāto vā vane vā vanahastibhiḥ / rājñā kruddhena cājñapto vadhyo bandhagato 'pi vā // markp_92.26 // āghūrṇito vā vātena sthitaḥ pote mahārṇave / patatsu cāpi śastreṣu saṃgrāme bhṛśadāruṇe // markp_92.27 // sarvābādhāsu ghorāsu vedanābhyardito 'pi vā / smaranmamaitaccharitaṃ naro mucyeta saṅkaṭāt // markp_92.28 // mama prabhāvātsiṃhādyā dasyavo vairiṇastathā / dūrādeva palāyante smarataścaritaṃ mama // markp_92.29 // ṛṣiruvāca ityuktvā sā bhagavatī caṇḍikā caṇḍavikramā / paśyatāmeva devānāṃ tatraivāntaradhīyata // markp_92.30 // te 'pi devyā nirātaṅkā svādhikārān yathā purā / yajñabhāgabhujaḥ sarve cakrurvinihatārayaḥ // markp_92.31 // daityāśca devyā nihate śumbhe devaripau yudhi / jagadvidhvaṃsake tasmin mahogre 'tulavikrame / niśumbhe ca mahāvīrye śeṣāḥ pātālamāyayuḥ // markp_92.32 // evaṃ bhagavatī devī sā nityāpi punaḥ punaḥ / sambhūya kurute bhūpa jagataḥ paripālanam // markp_92.33 // tayaitanmohyate viśvaṃ saiva viśvaṃ prasūyate / sā yācitā ca vijñānaṃ tuṣṭā ṛddhiṃ prayacchati // markp_92.34 // vyāptaṃ tayaitatsakalaṃ brahmāṇḍaṃ manujeśvara / mahākālyā mahākāle mahākārīsvarūpayā // markp_92.35 // saiva kāle mahāmārī saiva sṛṣṭirbhavatyajā / sthitiṃ karoti bhūtānāṃ saiva kāle sanātanī // markp_92.36 // bhavakāle nṛṇāṃ saiva lakṣmīrvṛddhipradā gṛhe / saivābhāve tathālakṣmīrvināśāyopajāyate // markp_92.37 // stutā sampūjitā puṣpairdhūpagandhādibistathā / dadāti vittaṃ putrāṃśca matiṃ dharme gatiṃ śubhām // markp_92.38 // iti śrīmārkaṇḍeyapurāṇe sāvarṇike manvantare devīmāhātmye devīvākyaṃ nāma dvinavatitamo 'dhyāyaḥ trinavatitamo 'dhyāyaḥ- 93 ṛṣiruvāca etatte kathitaṃ bhūpa devīmāhātmyamuttamam / evaṃprabhāvā sā devī yayedaṃ dhāryate jagat // markp_93.1 // vidyā tathaiva kriyate bhagavadviṣṇumāyayā / tathā tvameṣa vaiśyaśca tathaivānye vivekinaḥ / mohyante mohitāścaiva mohameṣyanti cāpare // markp_93.2 // tāmupaihi mahārāja śaraṇaṃ parameśvarīm / ārādhitā saiva nṛṇāṃ bhogasvargāpavargadā // markp_93.3 // mārkaṇḍeya uvāca iti tasya vacaḥ śrutvā surathaḥ sa narādhipaḥ / praṇipatya mahābhāgaṃ tamṛṣiṃ śaṃsitavratam // markp_93.4 // nirviṇṇo 'timamatvena rājyāpaharaṇena ca / jagama sadyastapase sa ca vaiśyo mahāmune // markp_93.5 // saṃdarśanārthamambāyā nadīpulinasaṃsthitaḥ / sa ca vaiśyastapastepe devīsūktaṃ paraṃ japan // markp_93.6 // tau tasmin piline devyāḥ kṛtvā mūrti mahīmayīm / arhaṇāṃ cakratustasyāḥ puṣpadhūpāgnitarpaṇaiḥ // markp_93.7 // nirāhārau yatātmānau tanmanaskau samāhitau / dadatustau baliṃ caiva nijagātrāsṛgukṣitam // markp_93.8 // evaṃ samārādhayatostribhirvarṣairyatātmanoḥ / parituṣṭā jagaddhātrī pratyakṣaṃ prāha caṇḍikā // markp_93.9 // śrīdevyuvāca yatprārthyate tvayā bhūpa tvayā ca kulanandana / mattastatprāpyatāṃ sarvaṃ parituṣṭā dadāmi tat // markp_93.10 // mārkaṇḍeya uvāca tato vavre nṛpo rājyamavibhraṃśyanyajanmani / atraiva ca nijaṃ rājyaṃ hataśatrubalaṃ balāt // markp_93.11 // so 'pi vaiśyastato jñānaṃ vavre nirviṇṇamānasaḥ / mametyahamiti prājñaḥ saṅgavicyutikārakam // markp_93.12 // śrīdevyuvāca svalpairahobhirnṛpate svaṃ rājyaṃ prāpsyate bhavān / hatvā ripūnaskhalitaṃ tava tatra bhaviṣyati // markp_93.13 // mṛtaśca bhūyaḥ samprāpya janma devādvivasvataḥ / sāvarṇiko nāma manurbhavān bhuvi bhaviṣyati // markp_93.14 // vaiśyavarya tvayā yaśca varo 'smatto 'bhivāñchataḥ / taṃ prayacchāmi saṃsiddhyai tava jñānaṃ bhaviṣyati // markp_93.15 // mārkaṇḍeya uvāca iti dattvā tayordevī yathābhilaṣitaṃ varam / babhūvāntarhitā sadyo bhaktyā tābhyāmabhiṣṭutā // markp_93.16 // evaṃ devyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ / sūryājjanma samāsādya sāvarṇirbhavitā manuḥ // markp_93.17 // iti śrīmārkaṇḍeyamahāpurāṇe sāvarṇike manvantare devīmāhātmye varapradānaṃ nāma trinavatitamo 'dhyāyaḥ