Kuśalamiśra: Gūḍhārthadīpikā commentary on Ghaṭakharparakāvya # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_kuzalamizra-gUDhArthadIpikA.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Walter Slaje ## Contribution: Walter Slaje ## Date of this version: 2020-07-31 ## Source: - transcription and critical edition from Ms. Cod. Sanskrit 23 in the Austrian National Library Vienna. [Uncorrected preprint of the edition published by W. Slaje in 1993]. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Gūḍhārthadīpikā = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from ghatgu_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Kusalamisra: Gudharthadipika on Ghatakharparakavya Kuśalamiśra: Gūḍhārthadīpikā, commentary on Ghaṭakharparakāvya Transcribed and critically edited from Ms. Cod.Sanskrit 23 in the Austrian National Library Vienna. [Uncorrected preprint of the edition published by W. Slaje in 1993] ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text 1. 1 oṃ svasti || || śrīgaṇeśāya nama|| || || oṃ iṣṭadevaṃ nama[=] 2 skṛtya praṇavaṃ ca vināyakam || kṣemaṅkaraṃ tathaivādyaṃ kurve 3 [']haṃ ghaṭakharparī[[m]] || 1 || kṣemaṅkaraprapautreṇa bālakṛṣṇa[=] 4 sutena ca || kuśalākhyena ṭīkeyaṃ tanyate gūḍhadīpikā || 2 || 5 ekadā śrībhojarājasūnur deśāntaraṃ gata|| kutaścid dhe[=] 6 tave (?). tato [']nantaraṃ śrīkālidāsas tatpatnīm avalokitavān || 7 etadantare varṣartur apy āgata|| || tadā sā ca proṣitapreya[=] 8 sī meghān vīkṣya vākyāni sakhīṃ prati nijagāda || 9 mahākavi|| śrīkālidāsas tam eva prastāvaṃ nirūpya 10 varṣartuṃ varṇ<ī>[i]tukāma|| yamakair mahākāvyaṃ ghaṭakha[=] 11 rparākhyaṃ nibabandha || tāvat proṣitapreyasīlakṣaṇa[=] 12 m āha || kutaścit kāraṇād yasyā|| patir deśāntaraṃ gata|| || 13 dattvāvadhiṃ, kṛtāśā sā proṣitapreyasī matā [śt 81] || 1 || sā ca 14 meghān vīkṣya, ṣaḍbhi|| ślokai|| prathamaṃ sakhīṃ praty avādīt || 15 nanu vṛttīnāṃ sargabandho hi mahākāvyasya lakṣaṇam i[=] 16 ty uktatvāt, kathaṃ ghaṭakharparasyā<'>lpavṛttimātrasya mahā[=] 17 kāvyatvaṃ || 2. 1 tatrāha || mahākavikṛtatvād, gūḍhārthatvāt, śloke śloke nūtana[=] 2 chandobhir nirmitatvāc ca, mahākāvyatvaṃ || nanu granthādau granthama[=] 3 dhye granthānte maṅgalam <'>ācaraṇīyam iti śiṣṭācāra||. ata|| 4 maṅgalācaraṇaṃ vihāya prathamam eva kimarthaṃ nicitaṃ kha[=] 5 m upetyety[ghkh.1]ādi varṣartuvarṇanam || tatrāha || nanu maṅgalakaraṇaṃ ki[=] 6 martham iti siddhāntipraśnaṃ śrutvā, vādī vadati | maṅgalakaraṇaṃ 7 vighnavināśapūrvakagranthaparisamāptyarthaṃ | tata|| siddhā[=] 8 ntī vadati || kiṃ maṅgalād eva vighnavināśapūrva[[ka]]granthapari[=] 9 samāptir, anyasmād uta vā || yady ādya|| pakṣas, tarhi kiṃ yatra 10 yatra maṅgalaṃ, tatra [[tatra]] vighnavināśapūrvakagranthasamāpti||, 11 kiṃ vā yatra yatra vighnavināśapūrvakagranthasamāptis, tatra 12 tatra maṅgalam iti || tatra nādya|| pramāṇaṃ || kiraṇāvallyādau 13 maṅgale saty api aparisamāptidarśanāt || tadanupapa[=] 14 nne na dvitīya|| || kādambaryādau vighnavināśapūrvakagrantha[=] 15 samāptau satyām api tatprārambhe maṅgalasyānā<'>viṣkārāt. * 16 ato na maṅgalasya tatsamāptau nirṇīyatvāt || yat tāvat tvayoktaṃ 17 granthādau granthamadhye [[granthānte]] maṅgalam eva kāryaṃ [22-3], kimartham [24] ityādi, 3. 1 tad etat samastaṃ tavāprāmāṇikatvam eva pramāṇayāmi || na 2 khalu pramāṇikībhūya kaścid vipaścic chāstraprārambha[=] 3 sambhāvitaṃ maṅgalaṃ tiraskuryāt, śāstraprārambhe vidvadbhi[=] 4 s tasyaiva prākkṛtatvāt || maṅgalaṃ trividhaṃ | namaskriyāvastu[=] 5 nirdeśā<'>śīrūpaṃ || tebhyo meghair <'>ākāśācchādanarūpavastu[=] 6 nirdeśakaṃ maṅgalaṃ kṛtam evāto na doṣa|| || kiṃ vāpy anyasmād a[=] 7 pīti [29] pakṣasya kavibhir upekṣitatvāt || sarvavyāpini[=] 8 yamena tadupapatter eva vilokyamānatvāt || kiraṇāvallyā[=] 9 dau tu vighnabāhulyena maṅgalālpatvena ca granthasamāptyabhāva|| || 10 yāvan maṅgalaṃ, tāvad vighnābhāva iti nyāyāt || kādambaryā[=] 11 dau ca granthād bahir maṅgalakṛtatvena vighnālpatvena ca samāpti|||| 12 ato 'dūṣaṇam eva jātaṃ || adhunā prakaraṇam eva punar vadati || 13 proṣitapreyasī meghān vīkṣya ṣaḍbhi|| ślokai|| prathamaṃ 14 sakhīṃ praty avādīd ity [114] uktaṃ || tadvākyāni kavi|| kula[ka=] 15 tilakena prakaṭayati || proṣitapramadayā idaṃ vaca|| 16 udyate ity uttareṇa ṣaṣṭha<>ślokena sambandha||. idaṃ kiṃ - he 17 kumudasamānadanti iti dvitīyena sambandha|| iti prastāva|| || 4. 1 oṃ nicitaṃ kham upetya nīradai|| priyahīnāhṛdayāvanīradai|| [|] 2 salilair nihataṃ raja|| kṣitau ravicandrāv api nopalakṣi[=] 3 tau || 1 || proṣitapramadayā idaṃ vaca udyate | iti ṣaṣṭhenā[=] 4 nvaya|| || idaṃ kiṃ - he kumudasamānadanti iti dvitīyāt (?) sa[=] 5 mbaddhyate || salilair jalai||, kṣitau pṛthivyāṃ, rajo dhūli||, 6 nihataṃ śāntīkṛtaṃ || tṛtīyāntakartṛtvāt prathamāntakarma prati[=] 7 pāditaṃ [vgl. sv 150,1], kṛdantakriyā | kṣitau viṣayārthe saptamī | rajo rajo[=] 8 guṇe dhūl[[au]] parāge strīrajasy api iti viśva|| || kiṃ kṛtvā śāntī[=] 9 kṛtaṃ - kham ākāśam, upetya prāpya | kham ākāśam udāhṛtam ity e[=] 10 kākṣaryāṃ [?] || meghair ākāśaṃ prāpyate yadā, jalaṃ tadā raja||[=] 11 śāntyai samarthaṃ bhavati | ata|| kham upetyety uktaṃ || yad vā - kṛti yoga|| 12 kvacit karmaṇi pañcamīti bhāṣyakāravacanāt pañcamyarthe 13 dvitīyā. kīdṛśaṃ khaṃ - nīraṃ dad[[ā]]tīti nīradās, tair nicita[=] 14 m <'>ācchāditaṃ | kīdṛśair nīradai|| | priyena hīnā yā strī, tasyā 15 hṛdayam evā<'>vanī mahī, tāṃ rada<>nti pīḍayanti - tai|| | rada 16 vilekhane [sv 229,8] | apīti niścayena | raviś ca candraś ca, tau ravi[=] 17 candrau nopalakṣitau | adarśanaṃ gatau ity artha|| | he priye. ī[=] 18 dṛśe samaye sa māṃ prati kathaṃ na samāgacchatīti bhāva|| || 5. 1 asya ślokasya trayodaśapadāni jñeyāni | kāvyarūpān na 2 cheditāni | eṣāṃ rūpā vā | mohanamantraś chanda|| | tallakṣaṇam | 3 sasajā gurur ādike [']grime | sabharā mohanamantrakaṃ la[g]ū || 4 asyaiva vaitālīyam api vadanti ||~|| 1 ||~|| haṃsā nada[=] 5 nmeghabhayād dravanti niśāmukhāny adya na candravanti || navā[=] 6 mbumattā|| śikhino nadanti meghāgame kundasamānadanti || 2 || 7 he kundasamānadanti | kundānāṃ mukuleneti śeṣa||, samānā 8 dantā yasyā||, sā. tasyā|| sambodhanaṃ. adya meghāgame haṃsā|| 9 dravanti gacchanti. dru gatau [sv 216,10]. kasmāt - nadanmeghabhayāt ṇada 10 vaṇa vyaktāvyaktaśabde [sv 229,29] | nadantīti nadanta||. avyaktaśabdaṃ kurva[=] 11 nto ye meghās, te nadanmeghās. tebhyo yad bhayaṃ - tasmād, bhayahet[[au]] paṃcamī. 12 haṃsā hi meghāgamena samprati gacchantīti prasiddhaṃ || na ke[=] 13 valaṃ haṃsā dravanti || api tu adya niśāmukhāny api sandhyā[=] 14 prabhṛtīni, na candravanti | candro vidyate yeṣāṃ, yeṣu vā [vgl. sv 189,21-190,19], tāni etā[=] 15 dṛśāni, nety artha|| || punar adya samaye, śikhina|| mayūrā, nadanti | 16 vyaktaśabdaṃ kurvantīti || kathaṃbhūtā|| śikhina|| - navāmbumattā|| | 17 navaṃ yad ambu, tena mattā|| | mattānāṃ svabhāva eva vyaktaśabda||. mattā|| 18 santo vyaktaśabdaṃ kurvantīti bhāva|| || ayaṃ bhāva|| - haṃsasādṛśyā[=]6. 1 n nadanmeghād aham api kathaṃ na bibh<ī>[[e]]mi | iṣṭasaṃyogavatya|| 2 mayūrasādṛśyāt kathaṃ na harṣitā bhaveyu|| | haṃsānām aniṣṭa[=] 3 saṃyoga|| || mayūrāṇām iṣṭasaṃyoga|| | uktaṃ ca || iṣṭā prāvṛṭ 4 mayūrāṇāṃ haṃsānām anyathā matā iti | asya dvādaśapadāni 5 santi | indravajrā chanda|| | tallakṣaṇam | sā cendravajrā tatajās, tato 6 gū ||~|| 2 ||~|| meghāvṛtaṃ niśi na bhāti nabho vitāraṃ ni[=] 7 drābhyupaiti ca hariṃ sukhasevitāraṃ || sendrāyudhaś ca jalado 8 [']dya rasann ibhānāṃ saṃrambham āvahati bhūdharasannibhānām || 3 || 9 he priye. niśi rātrau, nabha ākāśaṃ | nabho [']ntarikṣaṃ gaganam ity a[=] 10 mara|| [1.2.1]. na bhāti na śobhate. bhā dīptau [sv 272,8]. atra niśi viṣayārthe 11 saptamī | bhātīti vartamāne. akarmakatvāt <||> napuṃsakavācī 12 prathamānta eva kartā pratipādita|| | akarmakāś coktā lajjā[=] 13 di [sv 388,7-8] | dīptyarthād [sv 388,8] akarma[[ka]]dhātu|| | kiṃviśiṣṭaṃ nabho dyaur - āvṛta[=] 14 m ācchāditaṃ | puna|| kīdṛśaṃ - vitāraṃ vigatā tārā yatra, yasmā[=] 15 d vā, tat | ca puna|| | adya meghāgame | nidrā hariṃ śrīkṛṣṇam a[=] 16 bhyupaiti | prāpnoti | iṇ gatau [sv 276,30] | abhi-upopasargābhyāṃ [sv 123,23-25] prāptya[=] 17 rthaṃ dhātur asau | yad vā - ye gatyarthās, te praśnārthā|| kvacit. kīdṛ[=] 18 śaṃ hariṃ - sukhaṃ sevituṃ śīlaṃ yasya, sas - taṃ | śīlety [[tṛ]]npratyaya|| [sv 434,6].7. 1 sukham anubhavantam ity artha|| | ca puna|| | adya meghāgame, jala[=] 2 do megha, ibhānāṃ hastināṃ, saṃrambhaṃ kopam, āvahati utpā[=] 3 dayati. āṅupasargād utpādane [']rthe. kiṃ kurvan - rasan śabdaṃ 4 kurvan san. rasa śabde [sv ?; dhp i 745]. kathambhūtānām ibhānāṃ - bhuvaṃ dharanti 5 bhūdharās, teṣāṃ sannibhās tulyās - teṣāṃ. kīdṛśo megha|| - sendrā[=] 6 yudha||. indrāyudhena saha vartamāna||. indrāyudhaṃ śakradhanu[=] 7 r ity amara|| [1.2.11] | viṃśatipadāny asya. vasantatilakā vṛtt[[i]]|| | va[=] 8 santatilakā tabhajā jagau ga|| ||~|| 3 ||~|| sataḍijjala[=] 9 dārpitaṃ nageṣu svanadambhodharabhītapannageṣu || paridhīraravaṃ 10 jalaṃ darīṣu prapataty adbhutarūpasundarīṣu || 4 || ca puna|| | 11 adyāsmin samaye. jalaṃ darīṣu kandarāsu prapatati. patḷ patane [sv 250,15] | 12 atrāpi mayā akarmakatvāt kartṛ[[kri]]ye ca pratipādite, kartā 13 ca kriyā, [[te]] [[d]]ve nirūpite || akarmakāś ca vidvadbhir uktā|| - santāpe 14 kṣaraṇe caiva śoṣe ca patane tathetyādi bahava uktā||, mayālpā 15 darśitā vistārabhayāt. kīdṛśaṃ jalaṃ - nageṣu parvateṣu, ta[=] 16 ḍitā vidyutā saha vartamāno yo jaladas, tenārpitaṃ dattaṃ. 17 kathaṃbhūteṣu nageṣu - svaneti | svana [sv 251,13] dhvana [dhp i 854; 881] śabde | svanantīti svananta||| 18 śabdaṃ kurvanto ye 'mbhodharā meghās, tebhyo bhītā|| pannagā|| bhogino, 19 yeṣu, teṣu | ambho dharantīti ambhodharā|| | uraga|| pannago bhogīty amara|| [1.7.8] || 8. 1 puna|| kīdṛśaṃ - pari samantād, dhīro gambhīro, rava|| śabdo yasya - 2 tat | kathaṃbhūtāsu darīṣu || adbhutaṃ yad rūpaṃ, tena sundaryo mano[=] 3 harās - tāsu || atha vā<'>dbhutaṃ rūpaṃ yāsām, īdṛśya|| sundaryo 4 yāsu, tāsu | adbhutarūpasundarīṣu | aṣṭapado 'yaṃ jñeya|| ||~ 4 ~|| 5 kṣipraṃ prasādayati samprati ko [']pi tāni kāntāmukhāni ra[=] 6 tivibhramakopitāni || utkaṇṭhayanti jaladā|| pathikā[=] 7 n svananta|| śoka|| samudbhavati tadvanitāsv ananta|| || 5 || puna|| 8 tasyāgamanaṃ vya[[rth]]am īkṣya gṛhasthānāṃ kāminām anyatāṃ katha[=] 9 yati || ardhena meghapakṣapātaṃ ca || apīti niścayena, ka|| kāmī 10 puruṣa|| | sampratīdānīṃ varṣākāle, tāni kāntāmukhāni, 11 kṣipraṃ śīghraṃ, prasādayati | ānandam utpādayati | ṣadḷ vi[=] 12 śaraṇagatyavasādaneṣu [sv 246,18] || upasargād anyārthe sakarmakadhātu|| [sv 389,26-29]. 13 kathaṃbhūtāni mukhāni | ratīti ratau ratisamaye, vibhramo 14 vilāsas, tasminn atīva kopitāni vakrībhūtāni | viśeṣe[=] 15 ṇa bhramayati cittam iti vibhrama|| || vibhrama|| saṃśaye bhrāntau 16 śobhāyāṃ ceti vaijayantī [2.2(puṃś).69] | jaladā|| meghā||, svananta|| śa[=] 17 bdaṃ kurvanta|| santa|| | pathikān pathikam iti pāṭho vā, 18 utkaṇṭhayanti [[ānaṃdayaṃti]] | meghāgame pānthā yatra tatraiva tiṣṭhanti | ato 19 mārgagamanādidu||khanivāraṇe nā<'>nandayantīti bhāva||. 9. 1 atha vā - utkaṇṭhayanti | utkaṇṭh[[ā]]vata|| kurvanti | mārge gamanā[=] 2 divyāpāreṇā<'>nutkaṇṭha eva, punar meghāgame sthititvāt 3 vyāpārābhāvāc ca | pānthānāṃ gṛheṣūtkaṇṭhā jāyate || tadā 4 tadvanitāsu | teṣāṃ pathikānāṃ vanitās - tāsv, ananto 'pāra|| śoka|| | 5 samudbhavati | sam-ud-upasargābhyām anyārthe bhū<<||>> [vgl.sv 389, 26-29] || asya ṣoḍaśapa[=] 6 dāni jñeyāni | atrāpi vasantatilakā cchanda|| ||~|| 5 ||~|| 7 chādite dinakarasya bhāvane khāj jale patati śokabhāvane || 8 manmathe hṛdi ca hantum udyate proṣitapramadayedam udyate || 6 || 9 atha vā - sundarī priyaviyogenā<'>nurāgakātarā satī meghā[=] 10 game ghanān upalabhya, sandeśān vakṣyati | proṣitapramadayā 11 proṣitasya pathikasya pramadā || prakarṣeṇa madyate puruṣo [']naye[=] 12 ti pramadā. tayā idaṃ pūrvadarśitaṃ vaca|| [ghkh 1-5], udyate kathyate || 13 kulakatvāt paunarukter na doṣa||. kva sati vaca udyate - <> dina[=] 14 karasya dinaṃ karotīti, tasya bhāvane dyutisamūhe, bhānāṃ dyutīnāṃ 15 vanaṃ samūhaṃ - tasmin. syu|| prabhā ruk rucis tviḍ bhā bhāś chavi dyuti 16 dīptaya ity amara|| [1.2.35] | chādite sati channe satīty artha|| | tathā khā[=] 17 d ākāśāt | khaṃ khagendriyanākeṣv iti dharaṇi|| | jale 18 patati sati | kiṃviśiṣṭe jale - śokabhāvane. śokaṃ santāpaṃ, 19 bhāvayati vārayati iti | yad vā - śokaṃ bhāvaya<>ti prakāśaya<>ti <||>10. 1 proṣitabhartṛkānāṃ iti śokabhāvana|| | uṇādikatvād yuṇpratyaya||. 2 tasmin śokotpādane ity artha|| | yamakatvād va[[ba]]yor na bheda|| | bakā[=] 3 rasthān[e] vakāra eva paṭhanīya|| | ity artha|| | uktaṃ ca vāgbhaṭāla[=] 4 ṅkāre [1.20ab] | yamaka<ślokavyaṅgeṣu>[śśleṣacitreṣu] bavayor ḍalayor na [[bh]]it | puna|| kva 5 sati | hṛdi anta||, manmathe kāmadeve, hantuṃ ghātayitum udyate || 6 sati | mathnātīti matha|| || manomatha|| manmatha|| ākṛtigaṇa[=] 7 tvāt sādhu|| | tasmin. madano manmatho māra ity amara|| [1.1.25] | kalāpakaṃ 8 caturbhis syāt, tadūrdhvaṃ kulakaṃ smṛtam || saptasu rathoddhatā cchaṃ[[da||]] ~6~ 9 sarvakālam avalambya toyadā āgatās stha dayito gato yadā [|] 10 nirghṛṇena paradeśasevinā mārayiṣyatha hi tena māṃ vinā 7 11 tāvan meghaṃ prati proṣitapramadopālambhaṃ prakaṭayann āha | 12 bho toyadā||. yadā dayita|| mama priya|| deśāntaraṃ gata||, tadā 13 pūrvaṃ sarvakālaṃ vasantagrīṣmādikam, avalambya śīghraṃ tyaktvā, 14 āgatās stha | as<> bhuvi [sv 278,29] | madhyamapuruṣasya bahuvacanānta|| yūya[=] 15 m iti kartā <|> pratyayād aṅgīkṛta|| | akarmakatvāt karmābhāva|| || 16 hi niścayena | pūrvaṃ tena priyeṇa vinā māṃ mārayiṣyatha 17 ghātayiṣyatha || vinādiyoge tṛtīyāpañcamyāv api kva[=] 18 cid vaktavyāv iti kathanād [vgl. sv 142,22-23] vināyoge tṛtīyā || kīdṛśena 19 priyeṇa - nirghṛṇena nirgatā ghṛṇā<'>nukampā yasmāt, sa - tena.11. 1 kṛpā dayānukampā syāt kāruṇyaṃ karuṇā ghṛṇā ity amara|| [1.6.18] || 2 ghṛṇā kṛpā jugupsā ceti dharaṇi|| [627] || puna|| kathaṃbhūte[=] 3 na - parasyānyajanasya deśa|| paradeśa||, taṃ sevituṃ śīlaṃ 4 yasya, sa - tena | asyāpi pañcadaśāni padāni jñeyāni ~7~ 5 brūta taṃ pathikapāṃsulaṅ ghanā yūyam eva pathi śīghra[=] 6 laṅghanā|| || anyadeśaratir adya mucyatāṃ sātha vā tava vadhū|| ki[=] 7 m ucyatām || 8 || atha sandeśān āha || bho ghanā meghā. 8 yūyam eva taṃ priyaṃ, brūta katha[[ya]]ta. kīdṛśaṃ - pathikapāṃsulaṃ 9 p[[ā]]nthān uddhaṃ | yad vā | pathibhava|| pathika|| | samāse kvacid vi[=] 10 bhakt[[e]]r aluk || pathikaś cāsau pāṃsureṇuś ca, taṃ lāti gṛ[=] 11 hṇāti - taṃ || atha vā | pathikānāṃ pāṃsuṃ lātīti - taṃ | reṇur dvayo|| 12 striyāṃ dhūli[[|| pāṃśur nā na dvayo raja||]]] ity amara|| [2.8.100] || atha vā | pathikanirdayaṃ. pāṃsulo 13 nirdaye [']dhame iti dharaṇi|| || nanu priyāyā bhartāraṃ prati 14 etad vākyam akathanīyaṃ. satyaṃ | kopoktitvān na doṣa||. kutra - yūyaṃ 15 tatra gatā|| santa|| pāṃsunivāraṇaṃ, matsandeśai|| taccittāka[=] 16 rṣaṇaṃ ca, kariṣyatha ity upakāre kṛte bhavatkāya|| prakāśa|| 17 kāmoddīpanaṃ ca bhaviṣyatīti bhāva|| || uktaṃ ca || vibhāti 18 kāya|| karuṇāparāṇāṃ paropakāreṇa, na candaneneti [nś 63cd] || 19 kathaṃbhūtā yūyaṃ - pathi mārge, śīghraṃ laṅghayanta|| śīghragāmina 20 ity artha|| ||12. 1 kvacid atiśīghralaṅghanā ity api samīcīna|| | kiṃ brūma[||]. 2 tad āha - bho pathika | adya varṣākāle || tvayā<'>nyadeśe rati||, a[=] 3 tha vā<'>nyadeśaṃ prati ratir, mucyatāṃ tyajyatāṃ | atha vā pakṣāntare | no 4 cen muñcasi, tarhi sā tava vadhū|| tvayā vā<'>smābhi|| kiṃ puruṣā[=] 5 ntaraṃ vākyaṃ ucyatāṃ kathyatāṃ iti bhāva|| | asyāṣṭādaśapadāni ~ 8 ~ 6 haṃsapaṅktir api nātha samprati prasthitā viyati mānasa[=] 7 m prati || cātako [']pi tṛṣito [']mbu yācate du||khitā pathika 8 sāpi yā ca te || 9 || he nātha. sampratīdānīṃ varṣākāle. 9 etarhi sampratīdānīm adhunā sāmprataṃ tathā ity amara|| [3.4.24]. haṃsā[=] 10 nāṃ paṅktir api śreṇy api, viyati ākāśe, mānasaṃ mānasā[=] 11 khyaṃ sara|| prati, prasthitā pracalitā | viyad viṣṇupadaṃ vā tv i[=] 12 ty amara|| [1.2.2] | nanu pṛthivyāṃ haṃsā|| kathaṃ na krīḍanti. tad uktaṃ - asti 13 yady api sarvatra nīraṃ nīraja[[maṇḍitam | ramate na]] marālasya mānasaṃ [[mānasaṃ]] vinā [sbh 231,4]. cāta[=] 14 ko [']pi tṛṣita|| san. tṛṣā jātā<'>syeti tṛṣita||. [[aṃbu jalaṃ yācate prārthyate ca puna||. he pathika. sā priyā du||khitā satī te tava yācate. vayaṃ kathaṃ dadāma<||>. atha vā sā te priyā du||khitāsti]]. ekonaviṃ[=] 15 śatipado [']yaṃ ~ 9 ~ nīlaśaṣpam atibhāti komalaṃ 16 vāri vindati hi cātako [']malam || ambudai|| śikhigaṇo 17 vinādyate kā rati|| priya vinā mayādya te || 10 || he priya. 18 nīlaśaṣpaṃ bālatṛṇaṃ, atibhāti atiśobhate || nīlaṃ ca 19 tac chaṣpaṃ ca || tan nīlaśaṣpaṃ || karmadhāraya ukta|| ubhayapada[=] 20 pradhānatvāt [sv 152,3]. [randglosse:] unmādanas tāpanaś ca <ṣ>[ś]oṣaṇas [s]tamb[h]anas tathā sammohanaś ca kāmasya pañcabāṇā|| me smṛt[ā]|| [vgl. tkś 1.1.40]13. 1 kiṃbhūtaṃ śaṣpaṃ - komalaṃ mṛdu | hi niścitaṃ. cātakas [s]tokaka|| 2 sam[ā] ity amara|| [2.5.17] | amalaṃ malavarjitaṃ, vāri jalaṃ, vindati 3 prāpnoti || vṛñ āvaraṇe [dhp x 271] | vṛṇoty ācchādayati bhūmim iti 4 vāri || tathā ambudai|| meghai||, śikhigaṇo mayūrasamūha||, 5 vinādyate viśeṣeṇa śabdāyate || ṇada śabde [sv 229,29] || he priya. 6 adya (*varṣā-)kāle, mayā vinā, te tava, rati|| kā || na kāpīty artha|| || 7 rati|| kāma<||>striyāṃ rag[[e]] [surate ']pi rati|| smṛt[ā] iti dharaṇi|| [869] || 8 asyāṣṭādaśapadāni jñeyāni ||~|| 10 ||~|| megha[=] 9 śabdamuditā|| kalāpina|| proṣitāhṛdayaśokalāpina|| || 10 toyadāgamakṛśā ca sādya te durdh[[a]]reṇa madanena sādyate || 11 || 11 kalāpo varhaṃ vidyate yeṣām iti kalāpina|| | yad vā - kaṃ 12 sukhaṃ, lāpituṃ paribhāṣituṃ śīlaṃ yeṣāṃ, te [sv 419,5] | ka<||>śabda iṣṭā[=] 13 rthavācakaś cokta|| [?] | mayūrā meghānāṃ śabdena muditā āsan | 14 yady api kutracic chloke sākṣāt kriyā nāsti || tathāpi kartu|| 15 sakāśāt kriyā <||> yojyā manīṣibhi|| | kīdṛśā|| kalāpina|| - 16 proṣitānāṃ pathikavanitānāṃ hṛdaye, śokaṃ santāpaṃ, lāpi[=] 17 tuṃ paribhāṣituṃ śīlaṃ yeṣāṃ, te | atha vā - proṣitānāṃ hṛdaye 18 śokāya lapituṃ śīlaṃ yeṣāṃ, te | yad vā - proṣitānāṃ [[pathikavanitānāṃ]] hṛdayaṃ 19 śokāya lapituṃ śīlaṃ yeṣāṃ, te <|> tathoktā|| | ca punar, adya (*asmin) samaye14. 1 sā te priyā, madanena kāmena, sādyate pīḍyate | ṣadḷ avasā[=] 2 dane [sv 246,18] | karmaṇi yakpratyayāt tṛtīyāntakartā<'>tra [sv 388, 21] | kiṃviśi[=] 3 ṣṭena madanena - durdh[[a]]reṇa soḍhum aśakyena, toyadānāṃ meghā[=] 4 nāṃ āgama||, tena kṛśā durbalā | asyaikādaśapadāni jñeyāni ~ 5 kiṃ kṛpāpi na tavāsti kāntayā pāṇḍugaṇḍapatitālakā[=] 6 ntayā || śokasāgarajale [']dya pātitāṃ tvadguṇasmaraṇam eva 7 pāti tām || 12 || punar yūyaṃ prabodhayata || he pathika. a[=] 8 pīti niścaye, tava kiṃ kṛpā, kāntayā hetunā, nāsti || 9 kāntayā saha (*kiṃ) nāstīti vā | n[[ā]]dāv [sv 119,29] atrādiśabdād vākyādāv a[=] 10 pi t[e]-vas-ādayo [sv 118,6-7] na bhavanti [sv 120,6] ity anena tavaiva syāt. 11 kathaṃbhūtayā kāntayā - pāṇḍugaṇḍ[[au]] pītakapol[[au, tayo||]] 12 patitā vilagnā, alakānām anta|| kuntalānām agraṃ yasyā||, 13 sā - tathā || gaṇḍ[[au]] kapolāv ity amara|| [2.6.90]. same kuntalālake i[=] 14 ty amara|| || na ca kuryāt saṃskṛtāṅgān ekaveṇīdharā yata|| || ekavā[=] 15 sā veṣahīnā hāropāntavilokinī || vratadevādipūjārhā 16 vyagrā taccintan<ād>[at]anu[||] || nāśanādispṛhāṃ dhatte proṣitā nāyi[=] 17 kākṛtir iti || anyac ca || devatāpūjanaṃ kuryād, deyād bali[=] 18 bhuje balim || likhet kāntapratikṛtīn, pāṭhayec chuka[[s]]ār[i][=] 19 kā|| || gaṇayed āvadhidinaṃ, gītaṃ gāyeta d[ā]ntikam | evaṃvi[=]15. 1 dhena nodena nayet kālaṃ viyoginī || adya varṣākāle | tava gu[=] 2 ṇānāṃ smaraṇam eva, tāṃ āturāṃ, pāti rakṣati | kīdṛśīṃ - śoka 3 eva sāgara||, tasya jalaṃ [[aśrupātaṃ]], tasmin pātitāṃ kṣ[e]pitāṃ. 4 pañcadaśapadāny asya | rathoddhatā vṛtti|| | ro narau laghugurū 5 rathoddhatā iti lakṣaṇaṃ ||~|| 12 ||~|| punar dīnam idaṃ 6 vākyaṃ prakaṭayati ||~|| kusumitakuṭajeṣu kānaneṣu 7 priyarahiteṣu samutsukānaneṣu || vahati ca kaluṣaṃ jalaṃ 8 nadīnāṃ kim iti ca māṃ samavekṣase na dīnāṃ || 13 || a<>[=] 9 smin meghāgame, kaluṣam ābilaṃ. kaluṣo [']naccha ā[v]ila ity amara|| [1.9.14] || 10 jalaṃ pānīyaṃ nadīnāṃ, vahati prāpayati | ca punas. t<āṃ>[[vaṃ]] māṃ, 11 na samavekṣase na vilokayasi iti kiṃ. mahadāścaryam ity artha|| || 12 yady api jalaṃ kaluṣaṃ, tathāpi nadīnāṃ prāpnoti | tvam ujjvalo 13 [']pi matta|| parāṅmukha iti bhāva|| | kīdṛśīṃ māṃ - dīnāṃ du||khitāṃ, 14 virahavidhurāṃ vā. keṣu satsv api na samavekṣase || vaneṣu ku[=] 15 sumit[[akuṭaj]]eṣu satsu | gahanaṃ kānanam ity amara|| [2.4.1] | kusumitāni sañjā[=] 16 takusumāni praphultāni, kuṭajāni śaktākhyavṛkṣaviśe[=] 17 ṣāṇi yeṣu, teṣu. kuṭaja|| sak[r]o vatsako girimall[i]k[[ā]] 18 ity amara|| [2.4.66] || puna|| priyarahiteṣu - priyābhi|| rahitā hīnā16. 1 ye puruṣās, teṣu [[samutsu]]kānaneṣu satsu || samutsukā ānanebhya|| samutsu[=] 2 kānanās, teṣu. kvacid āmādyaṃtasya paratvaṃ vaktavyam iti [sv 158,21] || 13 || 3 mārgeṣu meghasalilena vināśiteṣu kāmo dhanu|| spṛśati 4 tena vinā śiteṣu || gambhīramegharasitavyathitā kadāhaṃ 5 jahyāṃ sakhe priyaviyogajaśokadāham || 14 || kāma|| 6 pañcaśara||, tena bhartrā vinā. vinādiyoge tṛtīyā [sv 142,22-23] | dhanu|| cāpaṃ 7 spṛśati | adhiropa[ya]ti | keṣu satsu - mārgeṣu, meghānāṃ sali[=] 8 lena payodakamalena | salilaṃ kamalaṃ jalam ity amara|| [1.9.3] || 9 vināśiteṣu nivṛtteṣu, bhagneṣu vā, satsu | kīdṛśaṃ dhanu|| - śi[=] 10 t<ī>[[e]]ṣu | śitās tīkṣṇā, iṣava|| pañca bāṇā|| | utsādanamadana[=] 11 mohanatāḍana-ucc[[ā]]ṭanā yasya, tat [vgl. tkś 1.1.40] || spṛśa sparśane [sv 332,12], tudāde[=] 12 r a[||]pratyaya|| [sv 326,32]. he sakhe. priya[||] sakhā mitra<||>[ṃ] sahacara iti dharaṇi||. 13 priyasya viyoga||, tasmāj jāto ya|| śokas, tasya dāha|| santāpa[=] 14 s, taṃ | gambhīraṃ yan megharasitaṃ meghagarjitaṃ, tena vyathitāhaṃ 15 kadā jahyāṃ tyajeyaṃ | ohāk tyāge <|> hvādigaṇe sādhyate [sv 297, 30] || 16 stanitaṃ garjitaṃ meghanirghoṣe rasitādi cety amara|| [1.2.9] || pañcada[=] 17 śap<ā>[[a]]do [']yaṃ. vasantatilakā vṛtti||. atrāpi pādāntasthaṃ vika[=] 18 lpenety uktatvāt dvip[ā]dayo<'>r antasya ṣ[u]kāra[sya] na h[[r]]asvatvam ||~|| 14 ~17. 1 kokilāsv anavakokakūjite manmathena sakale [']pi kū jite [|] 2 nirgato [']si śaṭha māsi mādhave nopayāsi śayite [']dya mādhave || 15 || 3 he śaṭha | priyaṃ vakti puro, [']nyatra vipriyaṃ kurute bhṛśaṃ || yukt[[y]]āpa[=] 4 rādhaceṣṭas tu śaṭho [']sau kathito budhai|| [vgl. śt 27] | tvaṃ mādhave māsi, vaiśā[=] 5 khe mādhavo rādha ity amara|| [1.3.16] | nirgato [']si | akarmakatvāt karmābhāva|| || 6 kva sati - manmathena kāmena, sakale sampūrṇe [']pi janair iti śeṣa|| || 7 kū iti pādapūraṇe, 'vadhāraṇe vā, jite sati. kūhakāra[=] 8 cakārādyā|| pādapūrṇe prakīrtitā|| iti dharaṇi||. evaṃ kū[=] 9 ś ca tathā nūnaṃ hi syād avadhāraṇe khalu iti vaijayantī [?]. saka[=] 10 le jane jite ity api pāṭho 'doṣa|| || kathaṃbhūte mādhave - koki[=] 11 leti kokilāsu [[satīṣu]] anyabhṛtāsu satīṣu, anavamaṃ ślāghyaṃ, jīrṇaṃ 12 vā, kokānāṃ cakravākānāṃ, kūjita<||>[ṃ] śabdo yatra, tat - tasmin. 13 atha vā - kokilābhi|| hetubhi||, su [[su]]tarām <'>anavamaślāghyakoka[=] 14 kūjite yatreti. kokilāś[v] anava[m]eti pāṭhe kokilābhi[=] 15 r āśu śīghraṃ, anavamakokakūjitaṃ yatreti, tasmin | adya meghā[=] 16 game, mādhave kṛṣṇe, śayite sati | tvaṃ nopayāsi nāgacchasi || 17 māyā lakṣmyā, dhava|| pati|| mādhava|| - tasmin. indirā loka[=] 18 mātā mā ity amara|| [1.1.28]. ṣoḍaśapado [']yaṃ. atrāpi rathoddhatā cchanda|| || 15 || 19 susugandhitayā vane [']jitānāṃ svanadambhodharavātavījitānām [|]18. 1 madanasya kṛte niketanānāṃ pratibhāṃty adya vanāni ketanānām 16 2 adya varṣartau, ketanānāṃ keta[[na]]vṛkṣaviśeṣāṇāṃ, vanāni samūhāni, 3 pratibhānti atiśobhante. bhā dīptau [sv 272,8] pra ati upasargau [sv 123,23-25] pra agre ati. 4 ha[l]āder ity [sv 21,10] akāralopa||, svarahīnaṃ [pareṇa saṃyojyaṃ] [sv 16,24], yad vā yasya lopa|| [sv 127,29; 128,7;16-22]. atha vā keci[=] 5 t praty upasarga eva vadanti. kathaṃbhūtānāṃ ketanānāṃ - vane kānane, 'jitānāṃ 6 prāptānāṃ. aja gatau [sv 234,1]. vanavāsinām ity artha||. svanantīti svananta||, śabdaṃ 7 kurvanta|| ye 'mbhodharā meghās, tadvātena vījitā|| kampitās, teṣāṃ. tathā 8 madanasya kāmadevasya, kṛte nimitte, nimittāt karmayoge [ca saptamī vaktavyā] [sv 148,5]]. nike[=] 9 tanānāṃ gṛhāṇāṃ. kayā - su suṣṭhu, sugandho yasyāsau susugandhis, tasya 10 bhāva|| [vgl. sv 187,12-25] - tayā. asya ślokasyaikādaśapadāni ~ 16 ~ tat sādhu 11 yat tvāṃ sutarāṃ sasarja prajāpati|| kāmanivāsa sarja [|] tvaṃ mañjarī[=] 12 bhi|| pravaro vanānāṃ netrotsavaś cāsi sayauvanānām 17 atha 13 kāmārtā sutarūn āha || he kāmanivāsa. kāmasya nivāso yasmin, sa. 14 tasya sambodhanaṃ. puna|| - he sarja śālataro<<||>>. <ś>[s]āle [[t]]u sarjak[ārśyāśvakarṇak]ety amara|| [2.4.44] || 15 prajāpatir brahmā yat tvāṃ sutarāṃ atiśayena, sasarja sṛjati sma, tat sādhu 16 hitaṃ. sutarum iti vā pāṭha||. atra [[dvitīya]]viśeṣaṇaṃ - tvaṃ mañjarībhi|| kṛtvā, 17 vanānāṃ samūhānāṃ, kānanānāṃ vā madhye, pravaro [']si. ca puna||, sayauva[=] 18 nānāṃ puṃsāṃ, strīṇāṃ vā, netrotsava|| netrānandadāyaka|| asi | asya 19 ślokasya sapt<ā>[[a]]daśapadāni. indravajrā vṛtti|| ~ 17 ~ nava[=] 20 kadamba śiro[']vanatāsmi te vasati te madana|| kusumasmite [|] kuṭaja19. 1 kiṃ kusumair upahāsyate praṇ[i][p]atāmi suduṣprasahasya te || 18 || 2 he navakadamba. navaś cāsau kadambaś ca, tatsambodhanaṃ. pratyagro [']bhinavo navyo 3 navīno nūtano nava|| ity amara|| [3.1.78]. ahaṃ te tubhyaṃ, śiro[']vanatāsmi śirasā<'>[=] 4 vanatā namrībhūtā. vinateti pāṭhe viśeṣeṇa natāsmīty artha||. hetum āha - 5 madana|| kāma||, te tava, kusumasmite kusuma eva īṣaddhāsyaṃ - tasmin, va[=] 6 sati nivāsaṃ karoti. he kuṭaja. te kusumai|| kim upahāsyate, sapuṣpai|| 7 kiṃ prahasyate, hāsaṃ kriyate. has[e] hasane [dh i 757; sv?]. ahaṃ te tubhyaṃ, praṇayatāmi (!) 8 praṇāmaṃ karomi. kathaṃbhūtasya te [[tava]] - suduṣprasahasya. kāmālayatvāt 9 priyarahitatvāt sutarāṃ durddharasyeti navakadambaviśeṣaṇam || 10 virahiṇām atiduṣprasahasya te ity api pāṭho [']sti | kuṭajo [']pi 11 kadambake iti kecit [?]. asya ślokasya pañcadaśapadāni. drutavi[=] 12 lambitaś chanda||. drutavilambitam āha nabhau bharāv iti lakṣaṇaṃ | 18 | 13 taruvara v[[i]]natāsmi te sadāhaṃ hṛdayaṃ me prakaroṣi kiṃ sadāhaṃ || 14 tava kusumam udīkṣya cāpade [']haṃ visṛjeyaṃ sahasaiva nīpa deham | 19 | 15 he taruvara, taruṣu vara||, tatsambodhanaṃ. yad vā - tarūṇāṃ madhye vara|| śreṣṭha|| [[tatsaṃbodhanaṃ]]. 16 vara|| śreṣṭhe triṣu, klīb[[aṃ]] manākpriya ity amara|| [3.3.173]. ahaṃ sadā vinatāsmi 17 viśeṣeṇa namrāsmi. tvaṃ me mama, hṛdayaṃ sadāhaṃ dāhayuktaṃ kiṃ ka[=] 18 smāt, prakaroṣi. cittaṃ tu ceto hṛdayam ity amara|| [1.3.31]. yad vā - mama hṛdayaṃ 19 sadāhaṃ prakaroṣi iti kiṃ. mahadāścaryam ity artha|| | he nīpa, he ka[=] 20 damba | kadambam āhu|| siddhyarthe nīpe caiva kadamabake iti viśva|| || 21 ahaṃ sahasaiva śīghram eva, dehaṃ visṛjeyaṃ jahyāṃ. kiṃ kṛtvā - 20. 1 te tava, kusumaṃ puṣpaṃ, ca āpade āpannimittāya utthitaṃ, vīkṣya 2 dṛṣṭvā, puṣpajaṃ tvāṃ vīkṣya, mamā<'>nyapuruṣecchā bhaviṣyatīti bhāva|| | 3 uktaṃ ca || puṣpai|| kāmo hi padyate iti. [kusuma][[m udīkṣya tāpadeham iti pāṭhe tava kusumaṃ udīkṣya tāpasaṃyuktadehaṃ visṛjeyam ity artha||]]. dvāviṃśatip<ā>[[a]]do [']sau || 19 || 4 kusumair upaśobhitāṃ sitai|| ghanamuktāmbulavaprabhāsitai|| [|] ma[=] 5 dhuna|| samav<ī>[[e]]kṣya kālatāṃ bhramaraś cumbati yūth[i]kālatām || 20 || 6 bhramu calane [sv 250,21]. śatṛpratyaya||, numāgama||, bhraman san [sv 430,26-29] atiśayena 7 rauti iti, nāmni ca [sv 406,30], svarahīnaṃ [pareṇa saṃyojyaṃ] [sv 16,24]. atra varṇasya nakārasya nāśa||, bhra[=] 8 mara||. yūth[i]kālatāṃ - yūtha(!)kā vṛkṣavallī, cumbati jighrati || 9 kiṃ kṛtvā - madhuna|| vasantasya, caittrasya vā. madhu madye, madhu kṣaudre, madhu 10 puṣparase vidu|| | madhu caittre, madhuś caittre, madhuko [']pi madhu smṛta|| || 11 kālatāṃ nāśatāṃ samavekṣya | samaye ca nāśe kāla|| kīnāśe 12 kāla ity api amara||. samavekṣya samyag jñātvā. kīdṛśīṃ latāṃ - ku[=] 13 sumai|| puṣpair, upaśobhitāṃ ramaṇīyāṃ | kīdṛśai|| kusumai|| - sitai|| 14 śvetai|| || puna|| kīdṛśai|| | ghanair meghair, muktā ye [']mbulavā jalaka[=] 15 ṇās, tai||, prabhāsitāni śobhitāni, tai||. daśapadāny asya. atrāpi 16 mohanamantraś chanda|| || 20 || etan niśamya virahānala[=] 17 pīḍitāyās tasyā vaca|| khalu dayālur apīḍitāyā|| [|] sā[=] 18 dhvībhir evam uditaṃ jaladair amoghai|| pratyāyayau sadanam ūna[=] 19 dinair amoghai|| 21 khalu niścayena dayālur api sa puru[=] 20 ṣo pi,21. 1 amoghai|| saphalai<||>r ūnadinair <'>alpadinai||, sadanaṃ gṛhaṃ, pratyā<'>[=] 2 yayau ājagāmety artha|| | kiṃ kṛtvā - tasyā|| priyāyā||, etat pū[=] 3 rvoktaṃ vaco, niśamyāṅgīkṛtya | śrutvety artha|| | kiṃbhūtaṃ - amoghais saphalai||, 4 jaladair meghai||, sādhvībhis sakhībhiś ca kṛtvā, evam uditaṃ vadi[=] 5 tam ity artha|| || kiṃviśiṣṭāyā|| viraheti. virahād utpanno yo 6 [']nala|| pāvaka||, kṛśā<ṇ>[n]u|| pāvako [']nala ity amara|| [1.1.55], tena pīḍi[=] 7 tāyā|| du||khitāyā||. yad vā - viraha ev<'>ānalas, tena pīḍitāyā||. 8 puna|| kīdṛśyā|| - īḍitāyā||. īḍyate stūyate bhartā aneneti, tasyā||. 9 ktapratyay[a i]ṭ ca [vgl. sv 286,19-20]. ekonaviṃśatipado [']yam | etan niśamyetyāditriṣu 10 vasantatilakā cchanda|| || 21 || tāsām ṛtu|| saphala eva 11 hi yā dineṣu sendrāyudhāmbudharagarjitadurdineṣu [|] ratyutsavaṃ pri[=] 12 yatamai|| saha mānayanti meghāgame priyasakhīś ca samānayanti || 22 || 13 hi niścayena. yā|| striya||, sendrāyudhāmbudharagarjitadurdineṣu 14 indrāyudhena saha vartate sendrāyudha, etādṛśo 'mbudharas, tasya garjitena 15 durdineṣu. priyatamai|| saha ratyutsavaṃ mānayanti kurvanti. tāsāṃ strīṇāṃ, 16 ṛtu|| varṣākāla|| saphala eva iti. [[cakārāt meghāgame ye puṃsa|| priyasakhī|| samānayaṃti anubhavaṃti, teṣām api ṛtu|| saphala eva iti śeṣa||]]. ṣoḍaśapado [']yam || 22 || 17 ālabhya cāmbu tṛṣita|| karakośapeyaṃ bhāvānuraktavanitāsu[=] 18 ratai|| śapeyam [|] jīyeya yena kavinā yamakai|| pareṇa 19 tasmai vaheyam udakaṃ ghaṭakharpareṇa || 23 || atha kavi|| 20 kāvyakāṭhinyād ātmagarvaṃ prakaṭayan śapathayati - yena pareṇā[=] 21 nyena kavinā,22. 1 madadhikenety artha|| | ahaṃ yamakai|| ślokai|| kṛtvā, jīyeya ślokā[=] 2 rthavyākhyānenaiva jita||. ji jaye [sv 240,21] liṅi uttamapuruṣaika[=] 3 vacana īyavibhaktiś cāgre, karmaṇi yak dīrghaś ca, k[a]tvād gu[=] 4 ṇapratiṣedha|| [sv 388,2-3], akār[[e]]kārayor [[e]]tvaṃ, jīyeyeti siddham. ahaṃ 5 na kevalaṃ jita, api tu ahaṃ tasmai kavaye, udakaṃ jalaṃ, va[=] 6 heyaṃ upaḍhaukayāmīty artha|| || vaha prāpaṇe [sv 228,31] | yām iyaṃ [sv 211,21] etvaṃ ca. 7 kena - ghaṭakharpareṇa kumbhārdhabhāgena | kiṃ kṛtvā | tṛṣitas san || 8 ambu <'ā>[[a]]mbha|| [[ālabhya]] prāpyety artha|| || tṛṣito [']pi, ghaṭakharpareṇa tasmai <||> 9 jalam <'>ādāya, paścāt svayaṃ pibāmīti kāṭhinyaṃ | alpamātraṃ <|> 10 jalaṃ dravaṇāvaśeṣaṃ ānayiṣyasīti cet, tatrāha || kiṃbhūtaṃ <|> 11 ambu - karakośapeyaṃ. karakośena hastapātreṇa. kośas tu ku<ṭ>[ḍ]ma[=] 12 le pātre (!) iti yādava|| | peyaṃ pīyate iti [peyam], ī[c] cāta[||] [sv 451,32], anena ya[=] 13 pratyaya[s] syād, ākārasya c[[e]]kāra|| [sv 451,32]. añjaliṃ pūrya jalaṃ pibet || 14 īdṛśam <'>ānayeyaṃ, na tv alpam iti bhāva|| || yadi no<'>paḍhaukayā[=] 15 mi <||> tadāhaṃ, bhāvenānuraktā yā vanitā yoṣit, tasyā|| sura[=] 16 tāni sambhogāni - tai||, śapeyaṃ śapathaṃ kuryāṃ || śapanaṃ śapatha|| 17 pumān ity amara|| [1.5.9] || iṣṭasya hi śapatha|| kriyate. ata|| śrī[=] 18 kālidāsasya bhāvānuraktavanitāsuratam eveṣṭam iti jñāyate || 23 || 19 ātmabuddhyanusāreṇa ṭīkeyaṃ kalpitā mayā || kaviśrīkā[=] 20 l[[i]]dāsasyāśay[o] naiva prakāśyate || pāṭhaṃ vinā. mayā ṭīkā padyānāṃ23. 1 dviśatāni ca || nirmitā bhūmidevānāṃ vṛndaṃ natvā gurūn api || 2 kṣemaṅkaraprapautreṇa paṅktovaṃśodbhavena ca | bālakṛṣṇasya putreṇa | 3 kuśalākhyena dhīmatā || 3 || yugmaṃ || śrīpatir jyotiṣāṃ madhye yo 4 [']bhūc chreṣṭho hi śarmabhāk || tasya pautreṇa ṭikeyaṃ kṛtā śreṣṭhāti[=] 5 bhāvadā || 4 atibhāvadā<'>tijñānadā || bhādrake vā sitāṣṭamyā[=] 6 m indurkṣe cādyayogake || nāgavedācalābje [1748] tu cābde [']bhūd gūḍhadīpikā || 5 || 7 iti śrīmacchrīmahākavikālidāsakṛtaghaṭakharparopari 8 kuśalamiśraviracitā gūḍhadīpikā samāptā || saṃvat 72 | 9 āṣāḍha vati 12 pāriteyaṃ mayā rājānānandarāmeṇeti śubham oṃ || ~ || 2.1. noten zum text