Kedārabhaṭṭa: Vṛttaratnākara with Sulhaṇa's commentary Sukavihṛdayānandinī # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_kedArabhaTTa-vRttaratnAkara-comm.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Dhaval Patel ## Contribution: Dhaval Patel ## Date of this version: 2020-07-31 ## Source: - a manuscript from Patan. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Vṛttaratnākara+comm = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from kvrtrsuu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Kedarabhatta: Vrttaratnakara, with Sulhana's Sukavihrdayanandini (comm.) Based on a manuscript from Patan. Input by Dhaval Patel BOLD for mula text and catch-words in comm. METRICS: ^ = short _ = long ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text kedārabhaṭṭa: vṛttaratnākara, with sulhaṇa's sukavihṛdayānandinī prathamo 'dhyāyaḥ namaḥ sarasvatyai / saśrīkaṃ prabhayā yutaṃ rucirayā prodbhāsitaṃ gaṅgayā nānāvaktravirājitaṃ śaśikalāpīḍocchrayā 'laṅkṛtam / āryopetamupasthitākhilagaṇasrakpūjitaṃ sarvadā chaṃdaḥśāstramiveśvarasya jayati trailokyavaṃdyaṃ vapuḥ // 1 kṛṣṇātreyasya gotre samajani purā dākṣiṇātyāgraṇīryo velādityābhidhānaḥ sukavirabhavadbhāsvarastasya sūnuḥ / tatputraḥ sulhaṇākhyaḥ sulalitapadāṃ vṛttaratnākarākhya- chaṃdovṛttiṃ sa cakre sukavihṛdayānaṃdanīnāmadheyām // 2 śāstrāraṃbhe śāstrakāra iṣṭādhikṛtadevatānamaskārapūrvakaśāstrasaṃbaṃdhaprayojanaṃ ślokatrayeṇāha / sukhasaṃtānasiddhyarthaṃ natvā brahmācyutārcitam / gaurīvināyakopetaṃ śaṃkaraṃ lokaśaṃkaram // kvrk_1.1 // vedārthaśaivaśāstrajñaḥ pavyeko 'bhūddvijottamaḥ / tasya putro 'sti kedāraḥ śivapādārcane rataḥ // kvrk_1.2 // tenedaṃ kriyate chando lakṣalakṣaṇasaṃyutam / vṛttaratnākaraṃ nāma bālānāṃ sukhabuddhaye // kvrk_1.3 // vedānāmarthā vedārthāḥ / śivo devatā yeṣāṃ tāni śaivāni śāstrāṇi / vedārthāśca śaivaśāstrāṇi ca tāni jānātīti sa tathoktaḥ ya pavyeko nāma dvijottamo 'bhūttasya pavyekasya kedāranāmā śivacaraṇārādhanaparaḥ putro 'sti / tena kedāreṇedaṃ vakṣyamāṇalakṣaṇaṃ chandaḥ kriyate / lakṣyamudāharaṇaṃ lakṣaṇaṃ niyatākṣaramātrāgaṇaracanā tābhyāṃ saṃyutaṃ lakṣalakṣaṇasaṃyutam / kiṃ nāma / vṛttaratnākaraṃ nāma / vṛttāni śrīprabhṛtīni tānyeva ratnāni teṣāmākara utpattisthānam / kimarthaṃ / sukhasiddhaye / sukhena siddhiḥ sukhasiddhistasyai sukhasiddhaye / keṣām / bālānāṃ mandabuddhīnām / kiṃkṛtvā / natvā / kam / śaṃkaraṃ mahādevam / kathaṃbhūtam / lokaśaṃkaraṃ lokānāṃ śaṃ sukhaṃ karotīti lokaśaṃkarastam / punaḥ kathaṃbhūtam / brahmācyutārcitaṃ viraṃcinārāyaṇapūjitam / punaḥ kathaṃbhūtaṃ / gaurīvināyakopetaṃ gaurī ca vināyakaśca gaurīvināyakau tābhyāṃ upetaṃ saṃyutam / kimartham / sukhasaṃtānasiddhyartham / sukhaṃ paraṃ brahmānandātmakaṃ saṃtānaḥ putrapautrādi tayoḥ siddhiḥ prāptistadarthaṃ sukhasaṃtānasiddhyartham / natvā praṇamyeti saṃbaṃdhaḥ / tribhirviśeṣakam || 1-3 || chandaḥśabdena kimucyate ityāha / piṅgalādibhirācāryairyaduktaṃ laukikaṃ dvidhā / mātrāvarṇavibhedena chandastadiha kathyate // kvrk_1.4 // tadidaṃ śāstre chandaḥ kathyate / yatpiṃgalādibhirācāryaiḥ chandaḥśāstraprayoktṛbhiruktamabhihitam / laukikaṃ loke bhavaṃ na vaidikaṃ / kāvyādiṣu tasyānupayogāt / dvidhā dviprakāram / kathamityāśaṃkāyāṃ mātrāvarṇavibhedenetyāha / mātrābhedena āryādi varṇabhedena śrīprabhṛti vṛttabhedeneti || 4 || atha granthasaṃkhyāmāha / ṣaḍadhyāyanibaddhasya chandaso 'sya parisphuṭam / pramāṇamapi vijñeyaṃ ṣaṭtriṃśadadhikaṃ śatam // kvrk_1.5 // adhīyanta ityadhyāyāste ca vakṣyamāṇalakṣaṇāḥ saṃjñābhidhānamātrāvṛttasamavṛttārdhasamavṛttaviṣamavṛttaṣaṭpratyayalakṣaṇāḥ ṣaḍeva ṣaḍbhirnibaddhasya chandaḥśāstrasya pramāṇaṃ saṃkhyā ṣaṭtriṃśadadhikaṃ śataṃ vijñeyam || 5 || atha gaṇanāmāha / myarastajabhnagairlāntairebhirdaśabhirakṣaraiḥ / samastaṃ vāṅmayaṃ vyāptaṃ trailokyamiva viṣṇunā // kvrk_1.6 // ‘‘gala'; iti prathamākṣaragrahaṇamātreṇa gurulaghuśabdayorgrahaṇami'tyāmnāyaḥ / ebhirmayarasatajabhanalagairdaśabhirakṣaraiḥ / samastamapi śabdabrahma vyāptam / kimiva / trailokyamiva / kena / bhavagatā nārāyaṇena || 6 || eteṣāṃ pratyekaṃ lakṣaṇamāha / sarvagurmo mukhāntarlau yarāvaṃtagalau satau / gmadhyādyau jbhau trilo no 'ṣṭau bhavantyatra gaṇāstrikāḥ // kvrk_1.7 // asmin chandaḥśāstre sarve guravo yasyāsau sarvagurmo magaṇo yathā ( _ _ _ ) / mukhāntarlau yarau mukhamādi aṃtarmadhyaṃ ādau madhye laghū yayostau mukhāntarlau yagaṇaragaṇau ( ^ _ _, _ ^ _) / aṃtagalau satau / aṃte avasāne gurulaghū yayostau sagaṇatagaṇau yathā ( ^ ^ _, _ _ ^) / gmadhyādyau jbhau / guru madhye ādau yayostau jagaṇabhagaṇau yathā ( ^ _ ^, _ ^ ^) / trilo naḥ / trilaghurnagaṇo yathā ( ^ ^ ^ ) / ete mayarasatajabhanā 'ṣṭau gaṇā bhavanti varṇavṛttagaṇā bhavantītyarthaḥ / mātrāgaṇānāṃ vakṣyamāṇasūtre vidhānāt / caturgurvādīnāmapi gaṇādisaṃjñā mā bhūdityāśaṃkya niyamannāha / trikā iti trayaḥ parimāṇaṃ yeṣāṃ te trikā iti || 7 || atha mātrāgaṇānāha / jñeyāḥ sarvāntamadhyādiguravo 'tra catuḥkalāḥ / gaṇāścaturlaghūpetāḥ paṃcāryādiṣu saṃsthitāḥ // kvrk_1.8 // āryāprabhṛtiṣu mātrāvṛtteṣu catuḥkalā pañca gaṇā jñātavyāḥ / katham / sarvādimadhyāṃtaguravaḥ sarve ca te ādiśca madhyaṃ ca antaśca sarvādimadhyāṃtāsteṣu guravo yeṣāṃ te sarvādimadhyāntaguravaḥ / caturbhirlaghubhirupetāḥ sahitā veditavyāḥ || 8 || gurulaghuparijñānārthamāha / sānusvāro visargānto dīrgho yuktaparaśca yaḥ / vā pādāntastvasau gvakro jñeyo 'nyo mātṛko lṛjuḥ // kvrk_1.9 // iti / sahānusvāreṇa vartata iti sānusvāraḥ / visargāntaḥ savisargaḥ / dīrgho dvimātraḥ / yuktaparaḥ saṃyogaparo yo bhavati / cakārādvyaṃjanāṃto 'pi gṛhyate / parimitākṣaramātro gaṇāracito vakṣyamāṇalakṣaṇo vṛttasya caturthāṃśaḥ pādastasyānte vartamāno laghurapi vibhāṣayā guruḥ syāt / sa ca kavisamayavyavahārāt dvitīyacaturthayoreva pādayorante veditavyaḥ / yathā / prāyaḥ samāsannaparābhavānāṃ dhiyo viparyastatamā bhavanti / asaṃbhave hemamayasya jantostathā 'pi rāmo lulubhe mṛgāya // iti / tathā ca / ‘śriyaḥ patiḥ śrīmati śāsituṃ jagajjagannivāso vasudevasadmani'; ityādi dṛṣṭavyam / sa ca prastāre vakraḥ sthāpya laghulakṣaṇamāha / jñeyo 'nyo mātṛko lṛjuḥ / anusvarādirahito anyo mātṛko ekamātro varṇo laghurbhavati / sa ca prastāre ṛjuḥ saralaḥ || 9 || yuktaparāśca ya ityanena prāpte gurutve apavādamāha / padādāviha varṇasya saṃyogaḥ kramasaṃjñikaḥ / puraḥsthitena tena syāllaghutā 'pi kvacidguroḥ // kvrk_1.10 // vibhaktyaṃtaṃ padaṃ tasya padasyādau vartamāno yo varṇastasya saṃyogaḥ / sa iha śāstre kramasaṃjño jñeyaḥ / tena krameṇa purovartinā prākpadāṃte vartamānasya prāptagurubhāvasyāpi laghutā syāt / kvacillakṣānurodhena / nanu ka eṣaḥ kramo nāma saṃyoga ucyate / pūrvācāryāṇāṃ piṃgalanāgaprabhṛtīnāṃ kālidāsādīnāṃ ca kavīnāṃ samayaḥ parigṛhītaḥ / saṃyogaḥ kramasaṃyogaḥ || 10 || tatra grasaṃyogena yathā / idamasyodāharaṇam / taruṇaṃ sarṣapaśākaṃ navaudanaṃ picchalāni ca dadhīni / alpavyayena suṃdari grāmyajano miṣṭamaśnāti // kvrk_1.11 // hrasaṃyogena yathā / tava hriyāpahriyā mama hrīrabhūt śaśigṛhe 'pi hṛtaṃ na dhṛtā tataḥ / vahalabhrāmarameṣakatāmasam mama priye kva sa yeṣyati tatpunaḥ // iti nidravyo hriyameti hrīparigataḥ prabhraśyate tejasaḥ nistejaḥ paribhūyate paribhavānnirvedamāgacchati / nirviṇṇaḥ śucameti śokavivaśo buddhyāḥ paribhraśyate nirbuddhiḥ kṣayametyaho nidhanatā sarvāpadāmāspadam // mamaiva te hṛte / yathā / snehādgehādbhujagatanayālokakautūhalena sthūlottuṃgastanabharalasanmadhyabhaṃgānapekṣāḥ / paurā nāryastaralanayanānandamutpādayantyo dhāvanti sma drutamapahriyaḥ sraṃsamānottarīyāḥ // iti / bodhapradīpe 'pi yathā / yajñairyeṣāṃ pratipadamiyaṃ maṇḍitā bhūtadhātrī nirjityaitadbhuvanavalayaṃ yaiḥ pradattaṃ dvijebhyaḥ / te 'pyetasmin gurubhavahṛde budbudastambhalīlaṃ dhṛtvā dhṛtvā sapadi vilayaṃ bhūbhujaḥ saṃprayātāḥ // śiśupālavadhe yathā / prāptanābhihṛdamajjanamāśu prasthitaṃ nivasanagrahaṇāya / iti / bhrasaṃyogena yathā / śaśimukhi bhramaro 'yaṃ padmabuddhyā '; 'nanaṃ te / samabhilaṣati pātuṃ tyaktavallīprasūnaḥ // tathā ca / bhramati bhramaramārīkānane vipramukte / ityādi / varatarukusumeṣu vyomagaṃgāmbujeṣu tridaśakarikaṭeṣu svarvadhūkuṃtaleṣu / sthitaśayitavibuddhaprītikaste bhramo 'yaṃ bhramasi bhramara yena tvaṃ mudhā ketakeṣu // padādāviti kim / anyatra mā bhūt / grasaṃyogena yathā / asamagravilokanena kiṃ te dayitaṃ paśya varoru nirviśaṃkā / na hi jātu kuśāgrapītamambhaḥ sucireṇāpi karotyapetatṛṣṇam // iti hrasaṃyogena yathā / ‘ājahratustaccaraṇau pṛthivyāmi'ti / tathā ca / pradyotasya priyaduhitaraṃ vatsarājo 'tra jahre / bhrasaṃyogena yathā / kundāvadātairbhavato yaśobhiḥ śubhrīkṛtaṃ kiṃ paramāravīra / adyāpi yadbibhrati kālimānamarātinārīvadanotpalāni // ityādi / kvaciditi kim / sarvatra mā bhūt / grasaṃyogena yathā / ‘mahī pādaghātādvrajati sahasā saṃśayapadam / padaṃ viṣṇorbhrāmyadbhujaparigharugṇagrahaṇami'ti // bhrasaṃyogena yathā / ‘tatra bhramatyeva mudhā ṣaḍaṃdhriri'ti / kecitpādādāviti manyante / tadasaṃgatam / sūtrodāharaṇayorghaṭanābhāvāt / tathāpi / taruṇaṃ sarṣapaśākaṃ navodanaṃ picchalāni dadhīni / alpavyayena suṃdari grāmyajano miṣṭamaśnāti / ityudāharaṇamāryayā pradarśitam / āryāyāṃ pādavyavasthā nāsti / pūrvārdhottarārdhagrahaṇāt pūrvārdhottarārdhamityāryālakṣaṇaṃ kurvāṇo granthakāra evaṃ jñāpayati / tāvadāryāyāṃ pādavyavasthā nāsti paiṃgalīyasūtrapāṭhācca / svarā 'rdhañcāryārdhamiti / tasmātpadādāviti pāṭhaḥ / śreyānityalamiti prasaṃgena || 11 || atha saṃjñāmāha / abdhibhūtarasādīnāṃ jñeyāḥ saṃjñāstu lokataḥ / jñeyaḥ pādaḥ caturthāṃśo yatirvicchedasaṃjñitā // kvrk_1.12 // tadyathā / catvāro 'bdhivedāḥ / pañca śarendriyāṇi / ṣaṭcartavaḥ / sapta svararṣayaḥ / aṣṭau vasavaḥ / nava naṃdarandhrāṇi / daśa diśāḥ / ekādaśa rudrāḥ / dvādaśādityāḥ / trayodaśa viśvedevāḥ / caturdaśa bhuvanāni / pañcadaśa tithaya ityādi / pādalakṣaṇamāha / jñeyo pādaḥ caturthāṃśo / vakṣyamāṇalakṣaṇasya vṛttasya caturthāṃśo bhāgaḥ pādasaṃjño bhavet / atha yatimāha / yatirvicchedasaṃjñitā / yatirvirāmādirācāryapāraṃparyāgatā saṃjñeyamadhyātpadacchinnākṣareṣu kartavyā / abdhyādi śabdāddhi sāṃkāḥ kṛtvā yatirityanena saha saṃbadhyante / ityayamarthaḥ śiṣyanti / tatrāhurācāryāḥ / "yatiḥ sarvatra pādānte ślokārdhe tu viśeṣataḥ / samudrādipadānte ca vyaktāvyaktavibhaktike // kvacittu padamadhye 'pi samudrādau yatirbhavet / yadi pūrvāparau bhāgau na syātāmekavarṇakau // pūrvāṃtavatsvaraḥ saṃdhau kvacideva parādivat / dṛṣṭavyo yaticintāyāṃ yadyādeśaḥ parādivat // [nityaṃ prākpadasaṃbaddhāścādayaḥ prākpadāntavat / pareṇa nityasaṃbaddhāḥ prādayaśca parādivat"] // yatiḥ sarvatra pādānte / yathā / śriyaḥ śreyakapolau tu sampūrṇendusamaprabhau pratibimbaṃ hareryatra kastūrī maṇḍanāyate / ityādinetvevaṃ yathā / namastasmai mahādevāya śaśikhaṇḍadhāriṇe / iti / ślokārdhe tu viśeṣataḥ / yathā / rājasevāṃ vinā 'smākaṃ guṇo niṣphalatāmagāt / aṃtaḥpurapurandhrīṇāṃ anarghyāmiva maṇḍanam // iti // agādityaṃtyavyañjanasyāṃtaḥpureṇetyakāreṇa saha saṃdhirna bhavati / samāse 'pi na tvevaṃ yathā / surāsuraśiroratnasphuraccaraṇamañjarī- piṃjarīkṛtapādābjadvandvaṃ vandāmahe śivamiti / samudrādipadānte ca vyaktāvyaktavibhaktike / vyaktavibhaktike prakaṭavibhaktike / avyaktavibhaktike samāsāntavibhaktike / tayorudāharaṇaṃ yathā / ‘yakṣaścakre janakatanayāsnānapuṇyodakeṣu'; iti / vyaktāvyaktavibhaktika iti yatiḥ sarvatra pādānta ityanena saha saṃbadhyate / vastrīkṛtajagatkālaṃ kaṇṭhekālaṃ namāmyaham / mahākālaṃ kalāśeṣaṃ śaśilekhāśikhāmaṇim // api ca / namastuṃgaśiraścumbicandracāmaracārave / trailokyanagarīraṃbhamūlastambhāya śambhave // kvacittu padamadhye 'pi samudrādau yatirbhavet /yadi pūrvāparau bhāgau na syātāmekavarṇakau // yathā / ‘paryāptaṃ taptacāmīkarakaṭakataṭe śliṣṭaśītetarāśā'viti / samudrādāviti kim / padamadhyayatirpadānte mā bhūt / yathā / ‘praṇamata bhavabaṃdhakleśanāśāya nārāyaṇacaraṇasarojadvandvamānaṃ dahetu'riti // pūrvottarabhāgayorekākṣaratve tu padamadhye yatirduṣyati / yathā / ‘etasyāṃ gaṇḍatalamamalaṃ gāhave candrakakṣāmiti / ‘etāsāṃ rājati sumanasāṃ dāmakaṇṭhāvalambī'ti / ‘saṃtāpaṃ me janayati nitambo 'yamindīvarākṣyā'; iti / pūrvāntavatsvaraḥ saṃdhau kvacideva parādivat / asyārthaḥ / yo yaṃ pūrvaparayorekadeśaḥ svarasaṃdhau vidhīyate sa kvacitpūrvāntavadbhavati kvacitparasyādivat / pūrvāntavadyathā / syādasthāne 'pagatayamunāsaṃgame vā 'bhirāmā / tathā / jambhārātībhakumbhodbhavamiva dadhataḥ sāndrasindūrareṇum iti / parādivadbhāvo yathā / mamaiva vyāyoge / ye svārātividāritāsyasahasaivābhūdvibhinnaṃ raṇe vāmāṃgaṃ kalakiṃkaṇīphalakavannistṛṃśavaddakṣiṇam / ekaṃ ghātanipātadattamitaradghātapratīkārakṛd- dhanyaḥ paśyati yudhyamānamiti sasvāṃgaṃ vimānasthitaḥ // ityādi / yadyādeśaḥ parādivad / yathā / ‘saptarṣihastāvacitāvaśeṣaṇye 'dho vivasvāni'ti / ādiśabdāt ‘vitataghanatuṣāraḥ kṣodaśubhrāṃśuvartma svavirale'tyādi / nityaṃ prākpadasaṃbaddhāścādayaḥ prākpadāntavat / tebhyaḥ pūrvā yatirna kartavyetyarthaḥ / yathā / ‘svāduḥsvacchaṃdasalilamidaṃ prītaye kasya na syādi'ti / pareṇa nityasaṃbaddhāḥ prādayaśca parādivat / tebhyaḥ parā yatirna kartavyetyarthaḥ / yathā / ‘duḥkhaṃ me prakṣipati hṛdaye duḥsahastadviyogaḥ'; ityādi sarvamūhyam || 12 || yuksamaṃ viṣamaṃ cāyuksthānaṃ sadbhirnigadyate // kvrk_1.13(1) // prathamatṛtīyādikaṃ sthānaṃ ayuk viṣamaṃ dvitīyacaturthādikaṃ sthānaṃ yuksamamiti / atha vṛttabhedānāha / samamardhasamaṃ vṛttaṃ viṣamaṃ ca tathā param // kvrk_1.13(2) // chandasi vartata iti / vṛttaṃ vakṣyamāṇalakṣaṇaṃ tridhā bhavati / samamardhasamaṃ viṣamaṃ ceti / tatra samaṃ sarvāvayavatvātsamam śrīprabhṛti ardhasamamupacitrādi viṣamaṃ padacaturūrdhādi / eteṣāṃ pratyekaṃ lakṣaṇamāha / aṅdhrayo yasya catvārastulyalakṣaṇalakṣitāḥ / tacchaṃdaśāstratattvajñāḥ samaṃ vṛttaṃ pracakṣyate // kvrk_1.14 // yasya vṛttasya catvāro 'pi pādāḥ samalakṣaṇabhājo bhavanti / tadvṛttaṃ samaṃ chandovidbhirācakṣyate / athārdhasamamāha / prathamāṅdhrisamo yasya tṛtīyaścaraṇo bhavet / dvitīyasturyavadvṛttaṃ tadardhasamamucyate // kvrk_1.15 // yasya vṛttasya prathamatṛtīyapādau tulyalakṣaṇau bhavataḥ / dvitīyacaturthau ca / tadvṛttaṃ ardhasamamucyate / viṣamalakṣaṇamāha / yasya pādacatuṣke 'pi lakṣma bhinnaṃ parasparam / tadāhurviṣamaṃ vṛttaṃ chandaḥśāstraviśāradāḥ // kvrk_1.16 // yasya vṛttasya caturṣvapi pādeṣu bhinnamanyādṛśaṃ parasparaṃ lakṣaṇaṃ bhavati tadviṣamamityāhurācāryāḥ / atha vṛttānāṃ pādaṃ niyamannāha / ārabhyaikākṣarāt pādād ekaikākṣaravardhitaiḥ / pṛthak chando bhavet pādair yāvat ṣaḍviṃśatiṃ gatam // kvrk_1.17 // ekākṣarātpādādekaikākṣaravṛddhyā pādaiḥ chandaḥ syāt / kiṃ yāvadgataṃ ṣaṭviṃśatyakṣaramutkṛtiṃ yāvat / tadūrdhvaṃ caṇḍavṛṣṭyādidaṇḍakāḥ parikīrtitāḥ // kvrk_1.18(1) // ṣaḍviṃśatyākṣarotkṛtijāterūrdhvaṃ caṇḍavṛṣṭiprabhṛtayo daṇḍakāḥ bhavanti / śeṣamiti prakaraṇam / tacca śāstrāntarebhyo 'vagantavyam / granthagauravabhayātkedāreṇātra noktam / śeṣaṃ gāthāstribhiḥ ṣaḍbhiścaraṇaiścopalakṣitāḥ // kvrk_1.18(2) // śeṣaṃ jātiprakaraṇānantaraṃ tripadyaḥ ṣaṭpadyo gāthāḥ syuḥ / atha chandasāṃ jātīrāha / uktātyuktā tathā madhyā pratiṣṭhā 'nyā supūrvikā / gāyatryuṣṇiganuṣṭup ca bṛhatī paṃktireva ca // kvrk_1.19 // triṣṭup ca jagatī caiva tathā 'tijagatī matā / śarkarī sātipūrvā syādaṣṭyatyaṣṭī tataḥ smṛteḥ // kvrk_1.20 // dhṛtiścātidhṛtiścaiva kṛtiḥ prakṛtirākṛtiḥ / vikṛtiḥ saṅkṛtiścaiva tathābhikṛtirutkṛtiḥ // kvrk_1.21 // ityuktā chaṃdasāṃ saṃjñāḥ kramaśo vacmi sāmpratam / lakṣaṇaṃ sarvavṛttānāṃ mātrāvṛttānupūrvakam // kvrk_1.22 // ekākṣarā uktā / dvyakṣarā atyuktā / tryakṣarā madhyā / caturakṣarā pratiṣṭhā / paṃcākṣarā supratiṣṭhā / ṣaḍakṣarā gāyatrī / saptākṣarā uṣṇik / aṣṭākṣarā anuṣṭup / navākṣarā bṛhatī / daśākṣarā paṃktiḥ / ekādaśākṣarā triṣṭup / dvādaśākṣarā jagatī / trayodaśākṣarā 'tijagatī / caturdaśākṣarā śarkarī / paṃcadaśākṣarā atiśarkarī / ṣoḍaśākṣarā aṣṭiḥ / saptadaśākṣarā atyaṣṭiḥ / aṣṭādaśākṣarā dhṛtiḥ / ekonaviṃśatyakṣarā atidhṛtiḥ / viṃśatyakṣarā kṛtiḥ / ekaviṃśatyakṣarā prakṛtiḥ / dvāviṃśatyakṣarā ākṛtiḥ / trayoviṃśatyakṣarā vikṛtiḥ / caturviṃśatyakṣarā saṃkṛtiḥ / paṃcaviṃśatyakṣarā abhikṛtiḥ / ṣaḍviṃśatyakṣarā utkṛtiḥ / iti chaṃdasāṃ saṃjñā uktāḥ / adhunā sarveṣāṃ vṛttānāṃ lakṣaṇamabhidhāsyāmi / lakṣyate jñāyate aneneti lakṣaṇam / paraṃ mātrāvṛttānupūrvakam / mātrāvṛttānyāryāprabhṛtīni prathamamuktvetyarthaḥ || 19-22 || iti sulhaṇaviracitāyāṃ sukavihṛdayānaṃdinyāṃ vṛttaratnākarachaṃdovṛttau prathamo 'dhyāyaḥ // dvitiyo 'dhyāyaḥ mātrāvṛttādhyāyaḥ [āryā-prakaraṇam (2.1-7)] mātrāvṛttādhyāyo dvitīyaḥ prārabhyate / mātrāvṛttānupūrvakamityuktatvāt / lakṣmaitatsapta gaṇā gopetā bhavati neha viṣame jaḥ / ṣaṣṭho 'yaṃ ca nalaghu vā prathame 'rdhe niyatamāryāyāḥ // kvrk_2.1 // ṣaṣṭhe dvitīyalātparake nle mukhalācca sayatipadaniyamaḥ / carame 'rdhe paṃcamake tasmādiha bhavati ṣaṣṭho laḥ // kvrk_2.2 // [2.1] āryāyā etallakṣma lakṣaṇam / sapta catuṣkalā gaṇā guruṇā upetā yuktā bhavanti / sāmānyenābhidhāya viśeṣamāha / bhavati neha viṣame jaḥ iti / iha āryālakṣaṇe viṣame sthāne prathamatṛtīyādau jo jagaṇo na bhavati / ṣaṣṭhaścāyaṃ jagaṇo bhavati / nalaghu vā / nagaṇayukto laghu vā bhavati / niyataṃ niścitamāryāyāḥ / prathame 'rdhe ādye dale iti / carame 'rdhe dvitīye 'rdhe ṣaṣṭho laghureveti niyamaḥ / [2.2] evamubhayorapyardhayorlakṣaṇamabhidhāya padaniyamamāha / ṣaṣṭhe dvitīyalāditi / ṣaṣṭhe gaṇe sarvalaghau dvitīyāllaghvakṣarādārabhya padaṃ bhavati / saptamaścetsarvalaghugaṇo bhavati tadā prathamākṣarādārabhya padaṃ carame 'rdhe paṃcamake dvitīye 'rdhe paṃcame sarvalaghau gaṇe tasmātpūrvoktāt / prathamākṣarāllaghvakṣarādārabhya padaniyamo bhavati / iti / atrārdhagrahaṇātpādavyavasthā nāstīti etacca prathamādhyāya eva padādāviti sūtre prapaṃcitamasti / krameṇodāharaṇaṃ yathā / vaṃdārudevavṛndairahamahamikayā sadaiva yā vaṃdyā / svargāpavargadātrīṃ tāmāryāṃ saṃtataṃ naumi // ityudāharaṇaṃ yathā / yasyāṃganāmuvedyā kokilanādaśca malayagiripavanaḥ / ekaikamastrakṛtyaṃ karoti sa jayati manojanmā || 1-2 || triṣvaṃśakeṣu pādo dalayorādyeṣu dṛśyate yasyāḥ /pathyeti nāma tasyāśchandovidbhiḥ samākhyātam // kvrk_2.3 // yasyā āryāyā ādyeṣu triṣu gaṇeṣu pādo virāmo bhavati / sā pathyā nāma / yathā / ujjhitanepathyālakamujjhitatilakāṃjanaṃ yadeṇākṣyāḥ / tasyāḥ smarāmi virahaprārambhe vadanamapi ramyam || 3 || saṃlaṃghya gaṇatrayamādimaṃ sakalayordvayorbhavati pādaḥ /yasyāstaṃ piṃgalanāgo vipulāmiti samākhyāti // kvrk_2.4 // yasyā āryāyā ādyagaṇatrayamabhilaṃghya dvayorapyardhayoḥ pādo virāmo yatirbhavati / sā vipulā nāma yathā / mama khalu na yāti nayanayugamacalanirmeṣapiśyatastṛptim / trastamṛgaśiśudṛśastanvaṃgyā jaghanasthalīṃ vipulām // sāmānyena vidhānametadādyaṃtobhayabhedapūrvakatvāttridhā bhavati / tatrādivipulā yathā / pramadānāṃ jayati kaṭākṣo 'yaṃ niśi sphuratsmaraśarābhaḥ / hṛdayasthitānurāgaprakaṭanapaṭutāṃ dadhātsvairaṃ // antyavipulā yathā / prītiṃ kasya na janayati prakurvatī keśabaṃdhanaṃ nārī / darśitabhujamūlālaṃkārasubhūtārdranakhapaṃktiḥ // ubhayavipulodāharaṇaṃ pūrvamevodāhṛtamiti || 4 || ubhayārdhayorjakārau dvitīyaturyau gamadhyagau yasyāḥ /capaleti nāma tasyāḥ prakīrtitā nāgarājena // kvrk_2.5 // yasyā āryāyā ubhayorardhayordvitīyaturyau dvitīyacaturthau gurvormadhyagau gamadhyagau gamadhyagāviti / vadatā sūtrakṛtā gaṇaniyama uktaḥ / tathā hi prathamo gaṇo 'ntagurureva tṛtīyo gaṇo dvigurureva paṃcamaścādigurureveti niścayaḥ / śeṣaṃ yathā proktam / sā āryā capalā nāma yathā / capalākṣi maunamudrāṃ tyajeti saṃbhāṣitā mayā sutanuḥ / saṃjātaromaharṣā babhūvātyutsukā tanvī || 5 || ādyaṃ dalaṃ samastaṃ bhajellakṣma capalāgataṃ yasyāḥ /śeṣe pūrvajalakṣmā mukhacapalā soditā muninā // kvrk_2.6 // yasyā āryāyā ādyaṃ dalamardhaṃ samastamapi capalāyā lakṣaṇaṃ bhajet / śeṣe uttarārdhe pūrvoktalakṣaṇā sā mukhacapalā nāma / yathā / yasyātsirācitāṃgī (?) laghustanī piṃgalākṣiyugalā ca / mukhacapalā puruṣākṛtiratidīrghakṛśā parityājyā || 6 || prākpratipāditamardhe prathame prathametare tu capalāyāḥ /lakṣmāśrayeta soktā viśuddhadhībhirjaghanacapalā // kvrk_2.7 // yā āryā prathame 'rdhe prākpratipāditaṃ pūrvamuktaṃ lakṣaṇamāśrayet prathametare tu uttarārdhe tu capalāyā lakṣaṇaṃ sā jaghanacapalā uktā viśuddhadhībhirnirmalabuddhibhiḥ / yathā / kuṃcitalocanayugalaṃ samadanamadamodasuṃdarālam / surataṃ smarāmi tasyā mṛgīdṛśoḥ jaghanacapalāyāḥ || 7 || // āryāprakaraṇam // [gīti-prakaraṇam (2.8-11)] āryāprathamadaloktaṃ yadi kathamapi lakṣaṇaṃ bhavedubhayoḥ /dalayoḥ kṛtayatiśobhāṃ tāṃ gītiṃ gītivānbhujaṅgeśaḥ // kvrk_2.8 // āryāyāḥ prathame 'rdhe yaduktaṃ lakṣaṇaṃ tadyadi dvayorapyardhayorbhavati tāṃ gītimiti gītavān uktavān bhujaṃgeśaḥ piṃgalanāgaḥ / yathā / romāṃcaṃ janayaṃtī sukhayaṃtī netrayoryugaṃ yūnām / sadyo manāṃsi madayati gītiḥ strīṇāṃ madena mattānām || 8 || āryādvitīyake 'ṃśe yadgaditaṃ lakṣaṇaṃ tatsyāt / yadyubhayorapi dalayorupagītiṃ tāṃ munirbrūte // kvrk_2.9 // āryādvitīye 'rdhe yallakṣaṇamuktaṃ tadyadi dvayorapyardhayorbhavati tāmupagītimiti piṃgalanāgo munirbrūte / yathā / śāradacaṃdrodyote pāyaṃpāyaṃ madhu svairam / paurastrībhirabhīṣṭā kriyate sotkaṇṭhamupagītiḥ || 9 || āryāśakaladvitayaṃ vyatyayaracitaṃ bhavedyasyāḥ /sodgītiḥ kila gaditā tadvadyatyaṃśabhedasaṃyuktā // kvrk_2.10 // yasyā āryāyā uttarārdhalakṣaṇaṃ pūrvārdhe bhavati pūrvārdhalakṣaṇamuttarārdhe sā udgītiḥ / yathā / maṇḍapanagaravadhūnāmudgītiṃ vatsamallāram / ākarṇayati sa nūnaṃ dūrādābhyeti candrahariṇo 'pi || 10 || āryāpūrvārdhaṃ yadi guruṇaikenādhikena nidhane yuktam /itarattadvannikhilaṃ yaddīyamuditaivamāryāgītiḥ // kvrk_2.11 // yadyāryāyāḥ pūrvārdhamuttarārdhaṃ ca nidhane 'vasāne ekena guruṇādhikena yuktaṃ bhavati tadā '; 'ryāgītiryathā / strīṇāṃ harṣavatīnāṃ saśiraḥkampastuvanti (?) vigatavikalpāḥ / apyāryāgītimimāmanekalayasundarāmākarṇya // skandhakamityike || 11 || // gītiprakaraṇam // [vaitālīya-prakaraṇam (2.12-20)] ṣaḍviṣame 'ṣṭau same kalāstāśca same syurno nirantarāḥ /na samā 'tra parāśritā kalā vaitālīye 'nte ralau guruḥ // kvrk_2.12 // siṃhāvalokitanyāyena ‘tṛtīyayugdakṣiṇāntike'tyādisūtrapaṭhitaḥ pādaśabdo 'tra dṛṣṭavyaḥ / paiṃgalīyasūtrapādaśabdopādānāt / yathā ‘vaitālīyaṃ dviḥsvarā 'yukpādeṣu sarvo 'ntalā'; iti / yatra viṣame pāde prathame tṛtīye ṣaṭkalā mātrā bhavanti same pāde dvitīye caturthe aṣṭau kalā bhavanti / ante 'vasāne ragaṇalaghū guruḥ ca bhavatastadvṛttaṃ vaitālīyaṃ nāma / utsargeṇa yathā / kvacitprāye gurulaghubhāve 'pavādamāha / na samā 'tra parāśritā kaleti / samā dvitīyacaturthādikā parāśritā tṛtīyapaṃcamādyāśritā na bhavati / same pāde dvitīye caturthe nirgatamaṃtaraṃ vyavadhānaṃ yāsāṃ tā nirantarā aṃtararahitā laghavo na bhaveyurityarthaḥ / yathā / praviśatyaniśaṃ nirargalā suparityaktavibhūṣaṇāṃśukā / virahe tava sā varāṃganā vaitālīyamuvāha vibhramam || 12 || paryante ryau tathaiva śeṣaṃ aupacchaṃdasikaṃ sudhībhiruktam // kvrk_2.13 // ṣaṇṇāmaṣṭānāṃ ca kalānāṃ paryante 'vasāne ryau ragaṇayagaṇau bhavataḥ / śeṣaṃ pūrvavattadā vaitālīyameva aupacchaṃdasikaṃ nāma / yathā / bahuvipriyakārakaṃ parokṣe pratyakṣe priyacāṭukāradakṣam / śaṭhavṛttamimaṃ drutaṃ vayasye aupacchaṃdasikaṃ vimuñca kāntam || 13 || āpātalikā kathiteyaṃ bhādgurukāvatha pūrvavadanyat // kvrk_2.14 // ‘yadā ṣaḍviṣame 'ṣṭau same kalā'; ityādi sarvaṃ pūrvavadbhavati / viśeṣoktau bhagaṇātparau gau gurū bhavataḥ tadā vaitālīyamevāpātalikā nāma / yathā / naranātha bhavaṃtamarīṇāṃ nāśakaraṃ prasamīkṣya purastāt / ripavo jahati sma bhayārtā āpātalikāṃ saṃgarabhūmim // āpātalikāṃ asthirāmityarthaḥ / uktaṃ ca piṃgalavṛttau bhaṭṭaśrīhalāyudhena / yathā / piṃgalakeśā kapilākṣī vācāṭā vikaṭonnatadantī / āpātalikā punareṣā nṛpatikule 'pi na bhāgyamupaiti || 14 || tṛtīyayugdakṣiṇāṃtikā samastapādeṣu dvitīyalaḥ // kvrk_2.15 // vaitālīyameva sarveṣvapi pādeṣu dvitīyo laghu tṛtīyena saha yukto bhavati ‘na samā 'tra parāśritā kale'ti bādhitvā tadā dakṣiṇāntikā nāma / yathā / vavau maruddakṣiṇāntiko viyoginīnāṃ prāṇahārakaḥ / prakaṃpitāśokacampake vasanta eṣo 'naṃgabodhakaḥ || 15 || udīcyavṛttirdvitīyalaḥ sakto 'gryeṇa bhavedayugmayoḥ // kvrk_2.16 // ayugmayoḥ prathamatṛtīyayoḥ pādayoḥ dvitīyo laghuragrimena tṛtīyena laghunā saha yujyate tadā vaitālīyamevodīcyavṛttirnāma yathā / giraṃ manojñāṃ pikāṃganā muditāścikyatsvayamudgiratyasau / udīcyavṛttau divākare sahakāro 'pi tanoti mañjarī || 16 || pūrveṇa yuto 'tha paṃcamaḥ prācyavṛttiruditeti yugmayoḥ // kvrk_2.17 // laghurityanuvartate / samapādayordvitīyacaturthayoḥ paṃcamo laghuḥ pūrveṇa caturthena laghunā saha yukto yadā syāttadā prācyavṛttirnāma vaitālīyaṃ bhavati / yathā / svaguṇairanuraṃjitaprajaḥ prācyavṛttaparipālane rataḥ / raṇabhūmiṣu bhīmavikramo viṃdhyavarmanṛpatirjayatyasau || 17 || yadā samāvojayugmakau pūrvayorbhavati tatpravṛttakam // kvrk_2.18 // pūrvoktayorudīcyaprācyavṛttyoḥ samau sadṛśau aujayugmakau viṣamasamau pādau yadā bhavataḥ tadā vaitālīyameva pravṛttakaṃ syāt / yathā / pravṛttakānte duḥraśmibhirvyāptamaṃbaramidaṃ vilokyatām / gṛhāṇa tāmbūlamuttamaṃ kopamāśu vijahīhi kopane || 18 || asya yugmaracitā 'parāntikā // kvrk_2.19 // asya pravṛttakasya samapādakṛtā samapādalakṣaṇayuktaiścaturbhiḥ pādai racitā aparāntikā nāma / yathā / tuṃgapīvaraghanastanālasā cārukuṇḍalavatī mṛgekṣaṇā / pūrvacandravadanā 'parāntikā cittamunmadayatīyamaṃganā || 19 || ayugbhavā cāruhāsinī // kvrk_2.20 // pravṛttakasyaiva viṣamapādalakṣaṇayuktaiścaturbhiḥ pādaiḥ racitā cāruhāsinī nāma yathā / na kasya cetaḥ samanmathaṃ karoti sā suṃdarākṛtiḥ / vicitravākyoktipaṇḍitā vilāsinī cāruhāsinī || 20 || // vaitālīyaprakaraṇam // [vaktra-prakaraṇam (2.21-30)] vaktraṃ nādyānnasau syātāmabdheryo anuṣṭubhi khyātam // kvrk_2.21 // ‘pāda'; ityanuvartate / anuṣṭubhyaṣṭākṣarāyāṃ jātau pādasya caturthādakṣarādyo yagaṇo yadā bhavati tadā vaktraṃ nāma vṛttaṃ khyātaṃ kathitam / abdheriti nirviśeṣaṇatvenādyādakṣarānnagaṇasagaṇau na bhavataḥ / yathā / apāṇḍugaṇḍamākarṇaviśālanayanaṃ subhru / virahe cārusarvāṃgyāstasyāḥ smarāmyahaṃ vaktram || 21 || yujorjena saridbhartuḥ pathyāvaktraṃ prakīrtitam // kvrk_2.22 // yujoḥ samapādayorcaturthādakṣarājjena jagaṇena pareṇa vaktrameva pathyeti kīrtitam / yathā / tvaddantidantalagnoruśākhāḥ pathyāyatāḥ drumāḥ / kathayantīva bhagnānāṃ digjayaṃ tava bhūpate || 22 || aujayorjena vāridhestadeva viparītādi // kvrk_2.23 // viparitapathyetyarthaḥ / yukpāde yagaṇa eva kartavyaḥ / yathā / viparītānyapi priyaḥ kurvāṇo mudamādhatte / anukūlastvasau sadā tena prāṇādhiko nūnam || 23 || capalāvaktramayujornakāraścetpayorāśeḥ // kvrk_2.24 // yadyayujorviṣamayoḥ pādayoścaturthādakṣarānnagaṇo bhavet tadā vaktrameva capalā bhavati / yukpādayoryagaṇa eva / yathā / capalāpāṃganayane pakvabimboṣṭhi candrāsye / svādhīnatvaṃ bhaja dayitaṃ tāruṇyamasthiraṃ yasmāt || 24 || yasyāṃ laḥ saptamo yugme sā yugmavipulā matā // kvrk_2.25 // yukpāde dvitīyacaturthe laghuḥ saptamo yasyāḥ sā yugmavipulā nāma / nanu pathyālakṣaṇasāmyātpunaruktametat / naivam / vipulādhikārasyedānīmārabhyamānatvāt vinā 'nutpattiḥ pathyālakṣaṇaṃ tvayukpāde avaśyameva yagaṇena bhavitavyam / atra tu na niyamaḥ / yathā / aho kasyāpi dhanyasya mahākulaprasūtayā / prītiḥ svakāntayā sārdhaṃ vipulā jāyate gṛhe || 25 || saitavasyākhileṣvapi // kvrk_2.26 // saitavasyācāryasya matena caturṣvapi pādeṣu saptamo laghuḥ kartavyaḥ / yathā / aho dhanyasya kasyacitsukaverjāyate matiḥ / nūnaṃ yayādhikriyate saitavaṃ kāvyamuttamam || 26 || bhenābdhito bhādvipulā // kvrk_2.27 // saitavasyeti nivṛttam / ‘capalāvaktramayujornakāraścetpayorāśe'rityanuvartate / ‘yasyāṃ laḥ saptamo yugme sā yugmavipulā mate'ti sarvamanuvartanīyam / ayukpādayoḥ prathamatṛtīyayoścaturthyādakṣarātparayo yagaṇaṃ bādhitvā bhagaṇaścedbhavati tadā bhenopalakṣitā vipulā syāt bhavipuletyarthaḥ / yathā / viśālākṣī kāmagajakumbhāmbhavipulastanī / madhyakṣāmā haṃsagatiḥ kasya na syādgatipradā // ayujoriti jātipakṣe dvayorapi pādayorgrahaṇam vyaktipakṣe punarekasya / ekapakṣe punaḥ prathamasya tṛtīyasya vā tathā cāhurmahākavayaḥ / ‘vaṭe vaṭe vaiśravaṇaścatvare catvare śiva'; iti / ‘yasya prabhādbhuvanaṃ śāśvate pathi tiṣṭhatī'ti / ‘upasthitaṃ prāñjalinā vinītena garutmatā'; iti mahākaviprayogāḥ || 27 || itthamanyā raścaturthāt // kvrk_2.28 // itthaṃ pūrvoktaprakāreṇāyukpādayoścaturthādakṣarātparato ragaṇo bhavati tadā ravipulā syāt / yathā / tathā jitaḥ śatruvargo rājan bāhubalena te / sahāntaḥpuro yathā 'sau tatāra vipulā nadī // vyaktipakṣe prathamapāde yathā / [mahākavikālidāsavasvāgdevatāgurum / yajñāne viṣayābhyānti darpaṇe pratibimbavat /] tṛtīyapāde yathā / kāminībhiḥ saha prītiḥ kasya nāma na rocate / yadi na syādvārivīcicaṃcalaṃ hata jīvitam // iti || 28 || no 'mbudheścennavipulā // kvrk_2.29 // ayukpādayoścaturthādakṣarāccennagaṇo bhavatīti tadā navipulā syāt / līlayā yena vipulā daṃṣṭrāgreṇoddhṛtā mahī / bibhratā saukaramapi vapurvandāmi taṃ harim // atraiva bhāravikaviryathā / yuyutsuneva kavacaṃ kimāmuktamidaṃ tvayā / tapasvino hi vasate kevalājinavalkale // vyaktipakṣe prathamapāde yathā / tava maṃtrakṛto maṃtrairdūrātsaṃśamitāribhiḥ / pratyādiśyanta iva me dṛṣṭalakṣyabhidaḥ śarāḥ // ityādi || 29 || to 'mbudhestatpūrvā bhavet // kvrk_2.30 // ayukpādayoḥ caturthādakṣarāccettagaṇo bhavati tadā tatpūrvaṃ tavipuletyarthaḥ / yathā / tṛṣṇeyaṃ re tāta śriyaṃ saṃcitāṃ vipulāṃ hare - dvihāya tasmāttāṃ bhava sukhī vairāgyasampadā // vyaktipakṣe prathamapāde yathā / lokavatpratipattavyo laukiko 'rthaḥ parīkṣakaiḥ / lokavyavahāraṃ prati sadṛśau bālapaṇḍitau // anyeti grahaṇāt magaṇasagaṇavipulā 'pi boddhavyā / yathā mamaiva chandasi / ‘ambudhau natabharamasā auje tadyutavipulā bhavet'; / yathā / sarvātiriktaṃ saubhāgyaṃ bibhratī cārulocanā / strīlokasṛṣṭiḥ saumyeva niḥ sāmyamasya vedhasā // (?) vyaktipakṣe prathamapāde yathā / manobhirāmāḥ śṛṇvantau rathanemisvanonmukhaiḥ / atha pradoṣe doṣajñaḥ saṃveśāya viśāṃpatim // iti / tṛtīyapāde yathā / adūravartinīṃ siddhiṃ rājanvigaṇayātmanaḥ / upasthiteyaṃ kalyāṇī nāmni kīrtita eva yaditi // savipulā yathā / kṣaṇavidhvaṃsini kāye kā cintā maraṇe raṇe / iti / sarveṣāṃ vipulābhedānāṃ caturtho varṇaḥ prāyeṇa gururbhavati / ityāmnāyaḥ || || 30 // iti vaktraprakaraṇam // [mātrāsamaka-prakaraṇam (2.31-38)] dvikaguṇitavasulaghuracaladhṛtiriti // kvrk_2.31 // dvābhyāṃ guṇitā vasavo aṣṭau laghava ityarthaḥ / ṣoḍaśabhirlaghubhiracaladhṛtirnāma / yathā / itarajanahitamitaramṛtaramatimanavaratamavanitilakamiva sapadi / svayamapi jalanidhijananiratilaṣati puruṣavaramacaladhṛtivibhavinamiha // gītyāryeti piṃgalaḥ || 31 || mātrāsamakaṃ navamo lgantaṃ // kvrk_2.32 // ‘dvikaguṇitavasulaghu'rityanuvartate / yadā acaladhṛtireva gurvanto bhavati navamośca laghureva tadā mātrāsamakaṃ nāma / prāksūtrāllaghurityanuvartamāne 'pi ‘navamo li'ti vadatā sūtrakāreṇānyeṣāṃ laghu vo 'nujñātastasmā'nna samā 'tra parāśritā kale'tyapyanuvartanīyam / atraiva sūtre lakṣyalakṣaṇatvāt / yathā / dhūlīdhūsaṃskṛtatanaśobhaḥ prakaṭitanūtanavadanadvaṃdvaḥ / pramuditavadano jaṭilaśiraskaḥ khelati mātrāsamakaṃ bālaḥ || 32 || jo nlāvathāmbudherviślokaḥ // kvrk_2.33 // ambudherlaghucatuṣṭayātparayorjagaṇo nlau nagaṇalaghū yadā bhavatastadā mātrāsamakameva viśloko nāma / yathā / muñcati tṛṇamiva gatavikalpaḥ putraṃ priyamaviślokaṃ yataḥ / saṃgrāmabhuvi vijitārisamūhaḥ kṣoṇīmimāṃ sa sākṣadavyāt (?) || 33 || tadyugalādvānavāsikā syāt // kvrk_2.34 // tadyugalādambudhiyugalāllaghvaṣṭakātparayo jagaṇo nagaṇalaghū yadā bhavatastadā vānavāsikā bhavet / yathā / kuṃkumapaṃkānuliptagātrā madhyakṣāmā vipulanitambā / asmākaṃ vānavāsikā strī cetaḥprītiṃ sapadi vidhatte || 34 || bāṇāṣṭanavasu yadi laścitrā // kvrk_2.35 // paṃcamo 'ṣṭamo navamo yadi cellaghurbhavati tadā citrā nāma yathā / dṛṣṭvā tava ripunagare śūnye citrāni dhavalagṛhabhittīnām / yānti drutataramibhayūthātitrāsam naravarajanatā buddhyā || 35 || aṣṭābhyo 'tha galāvupacitrā // kvrk_2.36 // laghvaṣṭakādyadā gurulaghū bhavatastadā upacitrā nāma / yathā / mānaṃ mānini muñca bhaja tvaṃ kāntaṃ yāvaditīritamālyā / tāvadvyoma babhūva purastānnakṣatrairupacitritametat || 36 || yadatītakṛtavividhalakṣmayutairmātrāsamakādipādaiḥ kalitam /aniyatavṛttaparimāṇasahitaṃ prathitaṃ jagatsu pādākulakam // kvrk_2.37 // atītaṃ prāguktaṃ kṛtaṃ lakṣma lakṣaṇaṃ yena tena yutaiḥ sahitaiḥ mātrāsamakaviślokavānavāsikācitropacitrāṇāṃ pādaiścaraṇaiḥ kalitaṃ yuktaṃ aniyatavṛttaparimāṇasahitaṃ aniyatamamaryādaṃ vṛttānāṃ parimāṇaṃ tena sahitam / ko 'rthaḥ / mātrāsamakādīnāṃ pañcānāmapi pādairyaiḥ kaiścidapi caturbhiḥ pādākulakamiti kathitam / atra mātrāsamakaviślokavānavāsikācitropacitrāṇāmudāharaṇam / yathā / dakṣiṇamārutacalitāśoke kokilakalaravamuditāloke / mugdhe manmathasuhṛdavasante pādākulakaṃ yāti patiste // tathā viślokopacitrādipādairyathā / vātāhatadalapaṅkajanetre asitadukūlācchāditagātre / kathaya sakhi tvaṃ kva nu me vyaktaṃ pādākulakaṃ gacchasi naktam // evamanye 'pi mahākaviprayogā yathā / catvaramaṇḍapatarumūlāni saṃcitasalilānyavakūlāni / kvacidapi na bhavati bhikṣāhāniḥ tatkiṃ kriyate mānamlāniḥ // ante yamaka ityāmnāyaḥ || 37 || adhunā gurulaghupramāṇamāha / vṛttasya lo vinā varṇairgā varṇā gurubhistathā / guravo lairdale nityaṃ pramāṇamiti niścitam // kvrk_2.38 // yasya kasyacidvṛttasya laḥ kalā mātrā varṇairakṣarairvinā guravo bhavanti / varṇā gurubhistathā tāḥ kalā gurubhirvinā varṇā na bhavanti / guravo rlairdalai nityaṃ tā eva kalā lairlaghubhirvinā dale 'rdhe kṛte sati guravo bhavanti / yathā / asminneva vṛtte ekapaṃcāśatkalāvarṇaiḥ dvātriṃśadbhirvinā ekonaviṃśatiguravoḥ bhavanti / punastā eva mātrā ekonaviṃśatyā gurubhirvinā dvātriṃśadbhavanti / punastā kalā ekapaṃcāśattrayodaśabhirlaghubhirvinā aṣṭatriṃśadbhavanti / tato dale 'rdhe kṛte sati ekonaviṃśatirguravo bhavantīti pramāṇaṃ niyataṃ vṛttasyeti || 38 || śikhiguṇitadaśalaghuracitamapagatalaghuyugalamaparamidamakhilam /saguruśakalayugalakamapi suparighaṭitalalitapadaniciti bhavati śikhā // kvrk_2.39 // śikhibhistribhirguṇitairdaśabhirlaghubhī racitaṃ kṛtaṃ tacca tadapagatalaghuyugalaṃ ca tathoktaṃ aṣṭāviṃśallaghukamityarthaḥ / aparaṃ dvitīyamidamardhamakhilaṃ saṃpūrṇaṃ triṃśallaghukamityarthaḥ / śakalayugalakamapi ardhadvayamamapi saguru saha guruṇā vartateti saguru yadā bhavati tadā śikhā nāma bhavati / suparighaṭitāni lalitapadāni teṣāṃ nicitī racanāviśeṣā yatra kriyāviśeṣaṇe tattathoktam / yathā / malayapavanacalitasuvikacavicikalamaliradhivasati muditamanāḥ / śubhitasamayamuditapikayuvatirapi parimalabahulabakulataruśikhā // cūliketi vaktavye / chaṃdobhaṃgabhayācchikhetyuktamekārthatvānna doṣaḥ || || 39 vinimayavihitaśakalayugalalaghulalitapadavitatiracitagaṇanicayā /śrutisukhakṛdiyamapi jagati jaśira upagatavati ñi sati bhavati khajā // kvrk_2.40 // saiva śikhā vinimayena vyatyāsena vihitaṃ śakalayugalamardhadvayaṃ lalitapadavitatyā racitagaṇanicayā yadā bhavati tadā khajā nāma / kva sati / ñi sati / ñi cavargīyapaṃcamasya cavargīyatṛtīyasya śira urdhvavibhāgastasminnupagatavati / ko 'rthaḥ / khañjetyarthaḥ / yathā / sasalilasaliladharavasumuditaśikhikulaviracitakalakalanikare / suparihṛtanijayuvatigṛhanabhasi hata pathika kathamasi gamā // ekagurūṇi chaṃdasi khañjāśabdasya praveśayitumaśakyatvānnāma noktam || 40 || aṣṭāvardhe gā dvyabhyastā yasyāḥ sā 'naṅgakrīḍoktā / dalamapaparamapi vasuguṇitasalilanidhilaghukaviracitapadavitati bhavati // kvrk_2.41 // dvābhyāṃ guṇitā 'ṣṭau guravo yasyāḥ sā ṣoḍaśaguruḥ prathame 'rdhe tvaparamapyardhaṃ vasubhiraṣṭabhirguṇitāḥ salilanidhilaghava iti dvātriṃśatsaṃkhyā laiḥ racitapadavitatiḥ anaṃgakrīḍā nāma / tyaktānaṅgakrīḍāṃ muktavrīḍāṃ śatrukṣauṇīpālāḥ / suviṣamavanabhuvi vidadhati bhayamiva naravaratilakasuvijitaripunivahā 'sau // saumyetyeke || 41 || triguṇanavalaghuravasitigururiti dalayugalakṛtatanuratirucirā // kvrk_2.42 // tribhirguṇitārnava laghavo yasyāṃ sā tathoktā saptāviṃśallaghurityarthaḥ / avasitiravasānaṃ tasmin gururyasyāḥ sā tathoktā iti pūrvoktaprakāreṇa saptaviṃśallaghavo 'nte guruḥ evaṃ dalayugalakṛtatanuḥ viracitaśarīrā atirucirā nāma / yathā / samadagajagatirurukucayugakṛtanatatanuramalavadanakamalā / anavaratamapaharati mama hṛdayamiha hi yuvatiriyamatirucirā || 42 || // iti mātrāsamakaprakaraṇam // iti sulhaṇaviracitāyāṃ sukavihadayānandinyābhidhānāyāṃ vṛttaratnākaracchaṃdovṛttau mātrāvṛttādhyāyo dvitīyaḥ samāptaḥ // tṛtīyo 'dhyāyaḥ samavṛttādhyāyaḥ uktāyām g śrīḥ // kvrk_3.1 // ekākṣarāyāṃ jātau eko gururyasya vṛttasya pāde tadvṛttaṃ śrīrnāma / yathā / śrīstattailam || 1 || atyuktāyām gau strī // kvrk_3.2 // gurudvayaṃ yatra tadvṛttaṃ strī nāma / yathā / ādyā sā strī gaurī pāyāt || 2 || madhyāyām mo nārī // kvrk_3.3 // yatra magaṇastadvṛttaṃ nārī nāma / śrīnārīgoviṃdau bhūyāstavodbuddhyai || 3 || ro mṛgī // kvrk_3.4 // yatra ragaṇastadvṛttaṃ mṛgī nāma / yathā / kathyatāṃ yātyasau gītagā hā mṛgī || 4 || pratiṣṭhāyām mgau cetkanyā // kvrk_3.5 // cedyadi pāde magaṇagurū bhavataḥ tadvṛttaṃ kanyā nāma / yathā / kāmakrīḍārūḍhāyāsā / etāḥ kanyā kīdṛśyāstāḥ // tathā ca / sarveṣāṃ yaḥ sāmānyarddhiḥ / tasyeśasstādbhūyo vṛddhyai || 5 || supratiṣṭhāyām bhgau giti paṃktiḥ // kvrk_3.6 // yatra bhagaṇo dvau gurū bhavataḥ tadvṛttaṃ paṃktirnāma bhavati / yathā / vyomani nīlāṃ nīradapaṃktim / vīkṣya vipannāḥ proṣitavadhvaḥ || 6 || gāyatryām tyau stastanumadhyā // kvrk_3.7 // yatra tagaṇayagaṇau bhavataḥ tadvṛttaṃ tanumadhyā nāma / yathā / kasyāpi mahadbhiḥ puṇyairanukūlā / śyāmā tanumadhyā gehe bhavati strī || 7 || śaśivadanā nyau // kvrk_3.8 // yatra nagaṇayagaṇau bhavatastadvṛttaṃ śaśivadanā nāma / yathā / malayajalepaḥ kuvalayaśayyā / dahati viyoge śaśivadanāyāḥ || 8 || tsau cedvasumatī // kvrk_3.9 // cettagaṇasagaṇau pāde bhavataḥ tadvṛttaṃ vasumatī nāma / yathā / pṛthvī dhṛtavatī rājñā nayavatā / mudyajjanapadā ślāghyā vasumatī || 9 || uṣṇihi madhumatinanagāḥ // kvrk_3.10 // nagaṇanagaṇaguravo yatra tadvṛttaṃ madhumatī nāma / yathā || 10 || msau gaḥ syānmadalekhā // kvrk_3.11 // magaṇasagaṇau guruśca yatra tadvṛttaṃ madanalekhā nāma / yathā / lāvaṇyāmbhasi magne tasyāḥ kāmamahebhe / bhraṣṭeyaṃ stanakumbhādromalīmadalekhā || 11 || kumāralalitā jsau g // kvrk_3.12 // jagaṇasagaṇau guruśca yatra tadvṛttaṃ kumāralalitā nāma / yathā / kumāralalitāni pramodajananāni / nayābhimudamagryāṃ vilokya namanīkā || (?) 12 || saragā haṃsamālā // kvrk_3.13 // yatra sagaṇaragaṇaguravastadvṛttaṃ haṃsamālā nāma / yathā / śaradi prekṣya yāntīṃ muditāṃ haṃsamālām / tyajati preyasīṃ kaḥ sukhalipsuḥ svatantraḥ || 13 || anuṣṭubhi mo mo go go vidyunmālā // kvrk_3.14 // dvau magaṇau dvau gurū ca yatra tadvṛttaṃ vidyunmālā nāma / yathā / caturbhiryatiḥ / yathā mamaiva chaṃdasi / mau gau vedairvidyunmālā / vyomni vyāpte taptarekhānākurvantī vaṃgyāṃmānamrāṃ tvāṃ bhartuḥ strīṇāṃ jāgaryakā vidyunmālā || (??) 14 || bhau giti citrapadā gaḥ // kvrk_3.15 // bhagaṇadvayaṃ gurū ca yatra tadvṛttaṃ citrapadā nāma / yathā / nūpuraśabdamanojñaṃ tālalayānvitagītam / pīnapayodharayugmā nṛtyati vicitrapadeyam || 15 || māṇavakaṃ bhāttalagāḥ // kvrk_3.16 // bhagaṇatagaṇalaghuguravo yatra tadvṛttaṃ māṇavakaṃ nāma / yathā / vāñchasi śaṃ cedvipulaṃ tarhi sakhe muñca śaṭha - medhā kiṃ jñāsya ruciṃ mitramapi tvacapalam // (?) caturbhiryatirityāmnāyaḥ / māṇavakākrīḍitamiti piṃgalaḥ || 16 || mnau gau haṃsarutametat // kvrk_3.17 // yatra magaṇanagaṇau dvau gurū tadvṛttaṃ haṃsarutaṃ nāma / yathā / dṛṣṭvā kāsakusumāni śrutvā haṃsarutametat / kāmārtaḥ śaradi pāntha kaṣṭaṃ jīvati nikṛṣṭaḥ || 17 || rjau samānikā galau ca // kvrk_3.18 // ragaṇajagaṇau gurulaghū ca yatra tadvṛttaṃ samānikā nāma / yathā / te samānikā ca yānti śatravo bhayena dhīra / rājasaṃpadaṃ vihāya yadyajeyabāhavo 'pi || 18 || pramāṇikā jarau lagau // kvrk_3.19 // jagaṇaragaṇau laghugurū yatra tadvṛttaṃ pramāṇikā nāma / yathā / pravāti dakṣiṇānilaḥ supuṣpitāmrakiṃśukaḥ / vasaṃta eṣa sāṃprataṃ pramāṇikā 'tra kokilā || 19 || [campakamālā cedbhamasā gaḥ // kvrk_3.20 // bhagaṇamagaṇasagaṇāḥ guruśca yatra tadvṛttaṃ caṃpakamālā nāma] || 20 || [nārācakaṃ tarau lagau // kvrk_3.21 // tagaṇaragaṇau laghugurū ca yatra tadvṛttaṃ nārācakaṃ nāma / yathā] || 21 || vitānamābhyāṃ yadanyat // kvrk_3.22 // ābhyāṃ samānikāpramāṇikābhyāṃ yadanyadaṣṭākṣaraṃ chandastadvitānaṃ nāma / ābhyāṃ yadanyaditi bruvan sūtrakāro vitānasyānekaprakāratvaṃ darśayati / anyathā gaṇaniyamaṃ brūyāt / yathā / jyotsnāvitānamaindavaṃ paśya priye manoramam / kopaṃ tyaja priyaṃ bhaja strīṇāṃ priyaṃ hi yauvanam // anyacca / tasyāḥ smarāmi suṃdaraṃ candropamānamānanam / kaṃdarpacāpabhaṃguraṃ śrutibhramopaśobhitamiti // api ca / kaṃkālamāladhāraṇaṃ kaṃdarpadarpahāriṇam / saṃsārabandhamocanaṃ vaṃdāmahe trilocanam // ‘anyadato hi vitānami'ti śvetapaṭajayadevena yaduktam / ityanena gatārthatvāt || 22 || bṛhatyām rānnasāviha halamukhī // kvrk_3.23 // yatra ragaṇanagaṇasagaṇāstadvṛttaṃ halamukhī nāma / yathā / niṃditāṃ vapuṣi puruṣadveṣiṇīṃ viradaśanām / tāṃ sakhe pariṇayavidhau dūratastyaja halamukhīm || 23 || bhujagaśiśubhṛtā nau maḥ // kvrk_3.24 // dvau nagaṇau magaṇaśca yatra tadvṛttaṃ bhujagaśiśubhṛtā nāma / saptabhiryatirityāmnāyaḥ / yathā / varatarulavalīvallīkisalayagahanachinnāḥ / bhujagaśiśubhṛtā ramyā malayagirivanoddeśāḥ || 24 || paṃktau msau jgau śuddhavirāḍidaṃ matam // kvrk_3.25 // magaṇasagaṇajagaṇā guruśca yatra tadvṛttaṃ śuddhavirāṭ nāma / yathā / kurvan rājyamapīha saṃtataṃ kāmakrodhavivarjitaḥ sadā / mitro me na samobhayānataḥ(?) satyaṃ śuddhavirāḍasi prabho || 25 || mnau ygau ceti paṇava nāmedam // kvrk_3.26 // yatra magaṇanagaṇayagaṇā guruśca yatra tadvṛttaṃ paṇava nāma / pañcabhiryatiḥ / yathā / yāsāṃ vakṣyasi ghanavakṣoje hāraḥ saṃprati śuśubhe tāraḥ / pādau nūpuraravavācālau bhrātastāḥ paṇavanitāḥ paśya || 26 || rjau ragau mayūrasāriṇī syāt // kvrk_3.27 // ragaṇajagaṇaragaṇā guruśca yatra tadvṛttaṃ mayūrasāriṇī nāma / yathā / vistāreṇa barhibhāraramyā barhiṇī mayūrasāraṇīyam / garjitaṃ niśamya vāridānāṃ nṛtyati pramodanirbharāṅgī || 27 || bhmau sagayuktau rukmavatīyam // kvrk_3.28 // bhagaṇamagaṇasagaṇā guruśca yatra tadvṛttaṃ rukmavatī nāma / yathā / cetasi yasyā jīvitanāthastatpriyakāryāsaktamanaskā / devaguruśvaśrūdvijabhaktā rukmavatī syātkīrtimatī vā || 28 || jñeyā mattā mabhasagayuktā // kvrk_3.29 // magaṇabhagaṇasagaṇaguravo yatra tadvṛttaṃ mattā nāma / caturbhiryatirityāmnāyaḥ / yathā / yaccūtāgre smaraśarabaṃdhau baddhāvāsā pikasahavayaḥ / gāyantyetāḥ kalamiti mattāstanmadhye 'haṃ sakhi madhureṣaḥ || 29 || narajagairbhavenmanoramā // kvrk_3.30 // yatra nagaṇaragaṇajagaṇaguravo tadvṛttaṃ manoramā nāma / yathā / yuvatiriṃdusuṃdarānanā pṛthughanastanī kṛśodarī / gurunitambabhāramaṃtharā harati me mano manoramā || 30 || tjau jo guruṇeyamupasthitā // kvrk_3.31 // tagaṇajagaṇau jagaṇo guruśca tadvṛttaṃ upasthitā nāma / atra dvābhyāmaṣṭabhiśca yatirityeke / yathā / tyaktvā nijaśastramupasthitā ye prāṃjalayastava śatravaḥ / teṣāmavanīśvara jīvitaṃ dattaṃ bhavatā samarājire || 31 || triṣṭubhi syādindravajrā yadi tau jagau gaḥ // kvrk_3.32 // yatra tagaṇau dvau jagaṇo gurū ca tadvṛttaṃ indravajrā nāma / yathā / syādindravajrādi karkaśaṃ me ceto yadīye virahāgame 'smin / nūnaṃ tadānīṃ yadi tadviyoga- saṃtāpasaṃyatsahanakṣamaḥ syām || 32 || upendravajrā jatajāstato gau // kvrk_3.33 // yatra jagaṇatagaṇajagaṇā dvau gurū ca tadvṛttaṃ upendravajrā nāma / yathā / upendravajrādi mahābhighātā prayānti nāśaṃ smarato narasya / aharniśaṃ tvāṃ vijitāmareśa śrīkṛṣṇa viṣṇorguru me prasādam || 33 || anaṃtarodīritalakṣmabhājau pādau yadīyāvupajātayastāḥ / itthaṃ kilānyāsvapi miśritāsu smaranti jātiṣvidameva nāma // kvrk_3.34 // na vidyante 'ntaraṃ vyavadhānaṃ yasya tadanaṃtaraṃ udīritamuktaṃ lakṣma lakṣaṇam / bhajata iti yasyāḥ pādau tāvanaṃtarodīritabhājau indravajropendravajrayorityarthaḥ / itthamamunā prakāreṇānyāsvapi uktāprabhṛtiṣu jātiṣu miśritāsvidamevopajātiṃ nāma smaranti vadanti chaṃdovidaḥ / yathā / vihāya paṃkeruhakānanāni sphārasphuratketakamabhyupāsya / meghāgame 'sminnupajātisarve bhramantyamī ṣaṭcaraṇā raṇaṃtaḥ // evamanyānyapyudāharaṇāni kumārasambhavādimahākāvyeṣu dṛṣṭavyāni / samavṛttādhyāye 'pi prasaṃgādupajātīnāṃ pāṭhā lāghavārthaḥ / eṣāṃ prastāravaśāccaturdaśaprakārā bhavanti / te ca lekhakena pūrvapatre racitāḥ / atra prathamagaṇakṛta eva viśeṣaḥ / jata eva prastāryanto / yathā / ^_^ __^ ^_^ __^ ^_^ __^ ^_^ __^ ^_^ __^ ^_^ __^ ^_^ __^ __^ ^_^ ^_^ __^ __^ ^_^ ^_^ __^ __^ ^_^ ^_^ __^ __^ ^_^ __^ __^ __^ __^ ^_^ ^_^ ^_^ __^ __^ __^ ^_^ ^_^ ^_^ ^_^ __^ __^ __^ __^ __^ __^ __^ ^_^ ^_^ ^_^ ^_^ ^_^ ^_^ ^_^ || 34 || sāndrapadaṃ bhtau nagagurubhiśca // kvrk_3.35 // bhagaṇatagaṇanagaṇā dvau gurū tatra tadvṛttaṃ sāndrapadaṃ nāma / yathā || 35 || najajalagairgaditā sumukhī // kvrk_3.36 // nagaṇajagaṇajagaṇā laghugurū ca yatra tadvṛttaṃ sumukhī nāma / paṃcabhiryatirityāmnāyaḥ / yathā / sutajananī sukulaprabhavā mṛduvacanā surate caturā / bhavati gṛhe vipulaiḥ sukṛtaiḥ mṛganayanā yuvatiḥ sumukhī || 36 || dodhakavṛttamidaṃ bhabhabhādgau // kvrk_3.37 // yatra bhagaṇatrayaṃ dvau gurū ca tadvṛttaṃ dodhakaṃ nāma / yathā / yasya narasya bhavediha sākṣādvṛttamadodhakayorapi tulyam / tena samaṃ kathamarthavatāpi premakathāṃ kathayāmi vayasye || 37 || śālinyuktā mtau tagau go 'bdhilokaiḥ // kvrk_3.38 // yatra magaṇatagaṇatagaṇā dvau gurū ca tadvṛttaṃ śālinī nāma / caturbhiḥ saptabhiryatirityāmnāyaḥ / yathā / no jānīte śālinī vārāyāryaprāyeṇeha stādabhedaṃ manuṣyaḥ / so 'pi prema prāpya devīpriyāyāḥ dhuryātmānaṃ vetti vaidagdhabhājām || 38 || vātormīyaṃ gaditā mbhau tagau gaḥ // kvrk_3.39 // magaṇabhagaṇatagaṇā gurudvayaṃ yatra tadvṛttaṃ vātormī nāma / atra vakṣyāmaṇasūtre ca viśeṣānabhidhānātprāguktaiva yatiryathā / balādvātormaya ete sanakrāḥ sāmudrāṇāṃ salilānāṃ samūhāḥ / ābrahmādīnapi saṃhṛtya lokān yeṣāmantaḥ sukhaśāyī murāriḥ || 39 || mbhau nlau gaḥ syādbhramaravilasitam // kvrk_3.40 // magaṇabhagaṇanagaṇā laghugurū ca yatra tadvṛttaṃ bhramaravilasitaṃ nāma / prācyeva yatiryathā / tyaktvā mānaṃ caraṇavipatitastanmanye 'haṃ priya sakhi niyatam / tvadvaktrābjabhramaravilasitaṃ kartuṃ vāṃchatyayamiha dayitaḥ || 40 || pañcarasairśrīrbhatanagagaiḥ syāt // kvrk_3.41 // bhagaṇatagaṇanagaṇā dvau gurū ca yatra tadvṛttaṃ śrīḥ nāma / paṃcabhiḥ ṣaḍbhiryatiryathā / dravyavimohājjalanidhiyānaṃ saṃgarabhūmau tyajati ca deham / kṛtyamakṛtyaṃ gaṇayati naiva śrīrasalubdho dhruvamiha jantuḥ || 41 || kuḍmaladaṃtītyeke / ro narāviha rathoddhatā lagau // kvrk_3.42 // yatra ragaṇanagaṇaragaṇā laghugurū ca tadvṛttaṃ rathoddhatā nāma / yathā / lagna eva padayorathoddhatānyāyatākṣivacanāni saṃvṛṇu / satravābhiriti yā prabodhitā tāṃ smarāmi nijajīvitauṣadhim || 42 || svāgateti ranabhādguruyugmam // kvrk_3.43 // yasya pāde ragaṇanagaṇabhagaṇā gurū ca tadvṛttaṃ svāgatā nāma / yathā / sarvalokasukhadāsvapi varṣāsvāgatāsu na sukhī ripuvargaḥ / vindhyavarmanṛpate tava khaḍgabhrāntibhājamacirāmabhivīkṣya || 43 || nanasagagururacitā vṛntā // kvrk_3.44 // dvau nagaṇau sagaṇo gurudvayaṃ yasya pāde tadvṛttaṃ vṛntā nāma / atra maṇḍūkaplutanyāyena śālinyukteti sūtrādabdhilokairiti padamanuvartate / tena hi caturbhiryatiḥ / yathā / madhukaracaraṇabharākrāntaṃ patha tadiha kusumamidaṃ vṛntāt / kathayati viṣayaviyuktānāṃ vidhipariṇatimiva lokānām || 44 || nanaralagurubhiśca bhadrikā // kvrk_3.45 // dvau nagaṇau ragaṇo laghugurū ca yatra tadvṛttaṃ bhadrikā nāma / yathā / vividhaparakathāpragalbhavāgativiralavisaṃsthuladvijā / kapilacikurasaṃcayā kṛśā na bhavati vanitā prabhadrikā || 45 || śyenikā rajau ralau gururyadā // kvrk_3.46 // raganajagaṇaragaṇā laghugurū ca yatra tadvṛttaṃ śyenikā nāma / yathā / śyenikāśṛgālasaṃkule raṇe viṃdhyavarmadeva ye tvayā hatāḥ / śatravasta eva tārakāśrayaṃ tanvate vimānagāḥ surāvṛtāḥ || 46 || upasthitamidaṃ jsau tādgakārau // kvrk_3.47 // jagaṇasagaṇatagaṇā dvau gurū ca yatra tadvṛttaṃ upasthitaṃ nāma / yathā / upasthitamanekāścetakī culukyanṛpateḥ sainyaṃ viśālam / avantipriya nihitvā na ko 'pi dhruvaṃ kṣititale jetuṃ samarthaḥ || 47 || śikhaṇḍitamidaṃ jsau tgau guruścet // kvrk_3.48 // jagaṇasagaṇau tagaṇagurū guruścettadvṛttaṃ śikhaṇḍitaṃ nāma / yathā / 48 mauktikamālā bhavedbhabhtalagāḥ // kvrk_3.49 // bhagaṇabhagaṇatagaṇalaghuguravo yatra bhavettadvṛttaṃ mauktikamālā nāma / yathā || 49 || jagatyām /candravartma gaditaṃ tu ranabhasaiḥ // kvrk_3.50 // yatra ragaṇanagaṇabhagaṇasagaṇā bhavanti tadvṛttaṃ candravartma gaditam / yathā / cakṣuṣī parivimṛśya karayugāt krāntaharyapariśobhitavadanā / candravartma kathayetyativivaśā kāṃtamevamavadanniśi vanitā || 50 || jatau tu vaṃśasthamudīritaṃ jarau // kvrk_3.51 // yatra jagaṇatagaṇajagaṇaragaṇāstadvṛttaṃ vaṃśasthaṃ nāma / yathā / svaveśmavaṃśasthamudīkṣya vāyasaṃ priyāgamāsaṃśinamuttameṃgitaiḥ / jagāda kācinmuditā samāgate priye pradāsyāmi tavepsitaṃ khaga || 51 || syādindravaṃśā tatajaiḥ rasaṃyutaiḥ // kvrk_3.52 // yatra dvau tagaṇau jagaṇaragaṇau tadvṛttaṃ indravaṃśā nāma yathā / ādīndravaṃśāddivamastabhūruhapracchāditānekaguhā gṛho 'pi san / dhārādhināthasya bhayena vidrutān bhūgopturiṣṭānna bhavāmi neśvaraḥ || 52 || iha toṭakamambudhisaiḥ prathitam // kvrk_3.53 // yatra catvāri sagaṇāstadvṛttaṃ toṭakaṃ nāma / yathā / tyaja mānamamānamanaṃtaguṇaṃ kuru vākyamidaṃ pariṇāmahitam / tvayi toṭakajāyatanetrayuge tvaritaṃ dayitāṃtikamindumukhi || 53 || drutavilambitamāha nabhau bharau // kvrk_3.54 // nagaṇabhagaṇau bhagaṇaragaṇau yatra tadvṛttaṃ drutavilambitaṃ nāma / yathā / drutavilambitagena tavāriṇā kvacidapi sthirabhāvamavindatā / gurunitambabharālasagāminī pratipadaṃ svavadhūrnṛpa nindyate || 54 || vasuyugaviratirnau myau puṭo 'yam // kvrk_3.55 // dvau nagaṇau magaṇayagaṇau yatra tadvṛttaṃ puṭo nāma / vasubhiraṣṭabhiryugaiścaturbhiryatiḥ / api caraṇanato 'haṃ tatprasīda tyaja sarasijanetre maunamudrām / vacanamamṛtakalpaṃ śrotukāmā śravaṇapuṭanipeyaṃ sarvadā te || 55 || pramuditavadanā bhavennau rarau // kvrk_3.56 // dvau nagaṇau dvau ragaṇau yatra tadvṛttaṃ pramuditavadanā nāma / yathā / gurukucayugalāṃ viśaṃlakṣaṇāṃ vikaṭakaṭitaṭāṃ manojñāṃ sadā / vividhasuratikelidakṣāmahaṃ pramuditavadanāṃ smarāmi priyām || 56 || caturjagaṇaṃ vada mauktikadāma // kvrk_3.57 //nayasahitau nyau kusumavicitrā // kvrk_3.58 // nagaṇayagaṇau punarnagaṇayagaṇau yatra tadvṛttaṃ kusumavicitrā nāma / ṣaḍbhiryatirityupadeśaḥ / yathā / parihṛtaroṣā kṛtabahuveṣā saha nijabhartā taruṇi vasaṃte / pramuditapuṃskokila iva ramyāṃ vraja vanarājiṃ kusumavicitrām || 58 || rasairjasajasā jaloddhatagatiḥ // kvrk_3.59 // yatra jagaṇasagaṇajagaṇā sagaṇaśca tadvṛttaṃ jaloddhatagatirnāma / yathā / atītya sarito jaloddhatagatīranekagahanā kulānapi girīn / samudrataramāśritā ripunṛpāḥ sukhaṃ na niśi śerate tava bhayāt || 59 || bhujaṃgaprayātaṃ bhavedyaiścaturbhiḥ // kvrk_3.60 // catvāro yagaṇā yatra tadvṛttaṃ bhujaṃgaprayātaṃ nāma / yathā / vidagdhāṃganālocanānandakārī sakhi svecchayā vīkṣituṃ prāṇanāthaḥ / mayā naiva labdho hata grāmamārge bhujaṃgaprayātānukāriṇyamuṣṇig (?) || 60 || raiścaturbhiryutā sragviṇī saṃmatā // kvrk_3.61 // catvāro ragaṇā yasya pāde tadvṛttaṃ sragviṇī nāma / yathā / padmapatrāyatākṣī śaśāṃkānanā kuṃkumodvartitāṃgī ghanoccastanī / aṃgahārairanekaprakārairyutā nṛtyati strī sakhe sragviṇī suṃdarā || 61 || bhuvi bhavennabhajaraiḥ priyaṃvadā // kvrk_3.62 // nagaṇabhagaṇajagaṇaragaṇā yatra tadvṛttaṃ priyaṃvadā nāma / yathā / gurupayodharavatī sumadhyamā vipulapuṇyanicayaiḥ svaveśmani / bhavati pārvaṇaśaśāṃkasuṃdarānanavatī priyatamā priyaṃvadā || 62 || tyau tyau maṇimālā chinnā guhavaktraiḥ // kvrk_3.63 // tagaṇayagaṇatagaṇayagaṇā yatra tadvṛttaṃ maṇimālā nāma / ṣaḍbhiryatiḥ / yathā / mātaḥ surasindho trailokyapavitre paśyāmi kadā te pāpāpahamambhaḥ / caṃcanmaṇimālālaṃkāramaṇīnāṃ tyaktvā vanitānāṃ saṃgaṃ viṣatulyam || 63 || dhīrairabhāṇi lalitā tabhau jarau // kvrk_3.64 // yatra tagaṇabhagaṇajagaṇaragaṇāstadvṛttaṃ lalitā nāma / yathā / pīnonnatastanabharoparisphuraddhārāvalīsubhagamāyatekṣaṇā / nṛtyatyasau sulalitaṃ hi nūpurādhvānaprabodhitamanobhavā vadhūḥ || 64 || pramitākṣarā sajasasairuditā // kvrk_3.65 // sagaṇajagaṇau sagaṇau yatra tadvṛttaṃ pramitākṣarā nāma / yathā / caraṇānatiṃ gatavati prasabhaṃ dayite nitāṃtasubhage subhage / paruṣāṇi saṃtyaja vacāṃsi sakhi pramitākṣarā bhava śaśāṃkamukhi || 65 || nanabharasahitā 'bhihitojjvalā // kvrk_3.66 // dvau nagaṇau bhagaṇaragaṇau ca yatra tadvṛttaṃ ujjvalā nāma / yathā / iha śaradi bhavantyukāśayā (?) vimalataraśaśāṃkakarojjvalā / vidadhati gamanaṃ vijayārthinaḥ pratidivasamavanīpatayaḥ svayam || 66 || pañcāśvaiśchinnā vaiśvadevī mamau yau // kvrk_3.67 // dvau magaṇau dvau yagaṇau ca yatra tadvṛttaṃ vaiśvadevī nāma / pañcabhiḥ saptabhiryatiḥ / yathā / vaśyātmā nityasnānaśīlo mahātmā mitre śatrau vā tulyacittapravṛttiḥ / śraddhāsaṃpanno vaiśvadevī ca loke sa svargastrīṇāṃ vallabhaḥ syātsadaiva || 67 || abdhyaṃgaiḥ syājjaladharamālā mbhau smau // kvrk_3.68 // magaṇabhagaṇasagaṇamagaṇā yatra tadvṛttaṃ jaladharamālā nāma / caturbhiraṣṭabhiśca yatiḥ / yathā / satyākāśe jaladharamālāvyāpte nīpāmode prasarati jhaṃjhāvāte / varṣākāle muditamayūravrāte tyaktvā kāntāṃ vrajasi kathaṃ pātha tvam || 68 || iha navamālinī najaparau bhyau // kvrk_3.69 // nagaṇajagaṇabhagaṇayagaṇā yatra tadvṛttaṃ navamālinī nāma / ihetyavagrahaṇādabdhyaṃgairiti padavirītatayā vipariṇamati tenāṣṭabhiḥ caturbhiryathā / tava niśitāsighātadalitā riddhipadakumbhamauktikasamūhaiḥ / kṛtanavamālinīva bhajati tvāṃ prati smaraṃ narendra jayalakṣmīḥ || 69 || svaraśaraviratirnau rau prabhā nāma // kvrk_3.70 //bhavati najāvatha mālatī jarau // kvrk_3.71 // nagaṇajagaṇau jagaṇaragaṇau yatra tadvṛttaṃ mālatī nāma / yathā / bhramarayuvā bhramatīha mālatītarutalamapyapahāya ketakīm / yuvatijanena gṛhīta nāma kaḥ kathamapi na pratibodhametyasau || 71 || varatanurityeke / jarau jarau vadanti pañcacāmaram // kvrk_3.72 //iti vada tāmarasaṃ najajādyaḥ // kvrk_3.73 // nagaṇajagaṇau jagaṇayagaṇau yatra tadvṛttaṃ tāmarasamiti vada śikṣamiti śeṣaḥ / yathā / mṛdutaratāmarasāruṇapādavraṇatitivisravadasrajalaughāḥ / vidadhati parva tirodhasi yānaṃ karapihitoccakru vā ripuvadhaḥ || 73 || atijagatyām / turagarasayatirnau tatau gaḥ kṣamā // kvrk_3.74 // yatra dvau nagaṇau dvau tagaṇau guruśca tadvṛttaṃ kṣamā nāma / yathā / saptabhiḥ ṣaḍbhiśca yatiḥ / yathā / cakitamṛgadṛśā nekṣito līlayā trivalitavadanaśrīcayāhaṃ muhuḥ / na ca surataṭinī na kṣamā cāśritā gatamidamadhunā jīvitaṃ me vṛthā || 74 || mnau jrau gastridaśayatiḥ praharṣiṇīyam // kvrk_3.75 // magaṇanagaṇajagaṇaragaṇaguravo yatra tadvṛttaṃ praharṣiṇī nāma / tribhirdaśabhiryatiḥ / yathā / lolākṣī vipulanitambabaddhakāñcī pīnoccastanayugalā suromarājiḥ / nṛtyantī sulalitamaṃgahāraramyaṃ vārastrī gamanalasatpraharṣiṇīyam || 75 || [pāṭhāntaram: caturgrahairiha rucirā jabhau syau gaḥ // kvrk_3.76* //] caturgrahairiha rucirā jabhau sjagāḥ // kvrk_3.76 // jagaṇabhagaṇasagaṇajagaṇā guruśca yatra tadvṛttaṃ rucirā nāma / yathā / samīhate ya iha parāpadāpadaṃ viyaccharittaṭaruciroṭajālayaḥ / mṛgīdṛśo vadanasarojadarśanaṃ na tasya tatpramadakaraṃ kavat || 76 || vedai randhrairmtau yasagā mattamayūram // kvrk_3.77 // yatra magaṇatagaṇayagaṇasagaṇaguravastadvṛttaṃ mattamayūram / caturbhirnavabhiryatiḥ / yathā / cañcaṃ cūtaṃ puṣpitakaṃ kellitarūbhiḥ krīḍatkroḍaṃ saṃcaradunmattamṛgodham / snigdhacchāyaṃ vāritatāpaṃ tarukhaṇḍaiḥ mādyadbhṛṃgaṃ mattamayūraṃ vanametat || 77 || [pāṭhāntaram: najasajagairbhavati mañjubhāṣiṇī // kvrk_3.78* //] sajasā jagau bhavati mañjubhāṣiṇī // kvrk_3.78 // yasya pāde sagaṇajagaṇasagaṇajagaṇā guruśca tadvṛttaṃ mañjubhāṣiṇī nāma / yathā / smara suṃdarākṛtimanekavallabhaṃ caraṇapraṇāmanatamīpsitaṃ patim / paruṣoktibhiḥ kimiti khedayasyamu sakhi vallabhā bhavati mañjubhāṣiṇī || 78 || iha naṃdinī sajasasairguruyuktaiḥ // kvrk_3.79 //saśca jaśca saśca saśca taiḥ sagurubhirnandinī || 79 ||nanataragurubhiścandrikā caturbhiḥ // kvrk_3.80 // dvau nagaṇau tagaṇaragaṇau guruśca yatra tadvṛttaṃ candrikā nāma / caturbhiryatiryathā / vitarati kumudānāṃ śriyaṃ samagrāṃ tama iva vanitānāṃ bhinatti mānam / tatamapi bhuvanaṃ candrikā bhuvasthādhavalitamiva cakre śaranniśāsu // aṣṭabhiryatirityeke || 80 || śakvaryām mtau nsau gāvakṣagrahaviratirasaṃbādhā // kvrk_3.81 // magaṇatagaṇanagaṇasagaṇā dvau gurū ca yatra tadvṛttaṃ asaṃbādhā nāma / akṣairindriyaiḥ pañcabhirgrahairnavabhiśca yatiḥ / yathā / yāvadgaccheyaṃdayitavihitasaṃketasthānasyābhyāṃ saṅkṛtanivṛtatulākoṭiḥ / tāvaccakre 'gre drutamudayamayaṃ vairī bhitvā saṃbaṃdhānyapi sakhi timirāṇīnduḥ || 81 || nanarasalaghugaiḥ svarairaparājitā // kvrk_3.82 // dvau nagaṇau ragaṇasagaṇalaghuguravo yatra tadvṛttaṃ aparājitā nāma / saptabhiryatiḥ / yathā / turagarajavatīṃ tulārkamahīpateritaranṛpaśataiścamūmaparājitām / jayati vijayidoryugaikasahāyavānavanipatirasau pramārakulodbhavaḥ || 82 || nanabhanalagiti praharaṇakalikā // kvrk_3.83 // nagaṇau bhagaṇanagaṇalaghuguravaśca yatra tadvṛttaṃ praharaṇakalikā nāma / iti śabdasyāvyayasya grahaṇātsaiva yatiḥ / yathā / raṇabhuvi bhavatā praharaṇakalitā parahṛtavanitāstava nṛpa ripavaḥ / vidadhati śayanaṃ kṛtatṛṇaśayanā vanabhuvi satataṃ bhayacakitahṛdaḥ || 83 || uktā vasaṃtatilakā tabhajā jagau gaḥ // kvrk_3.84(1) // tagaṇabhagaṇau dvau jagaṇau dvau gurū ca yasya pāde tadvṛttaṃ vasaṃtatilakā nāma / yathā / bhrātarvasaṃtatilakānatimuktakaṃ ca saṃdaśyate 'tra kimu matparamastvametat / nā 'haṃ sa yo 'bhavadanekavidhotsavaśrīḥ saṃpratyasatyavirahaikagṛhaṃ priyāyāḥ // siṃhoddhateyamuditā munikāśyapena // kvrk_3.84(2) // iyameva vasaṃtatilakā kaśyapasyācāryasya matena siṃhoddhatā nāma / yathā / unnidrapadmavadanaḥ subhago 'ṅganānāmāraktapādatalapāṇīradīnasattvaḥ / siṃhoddhatā samagalaḥ suviśālavakṣāḥ syādīdṛśo narapatiḥ puruṣaḥ pṛthivyāḥ // uddharṣiṇī nigaditā munisaitavena // kvrk_3.84(3) // saiva vasaṃtatilakā saitavamuninā uddharṣiṇī nigaditā uktā / yathā / saṃvatsare rasapayonidhisūryasaṃkhyaiḥ śrīvikramānnarapate racitā mameyam / uktā sanāmabhirudāharaṇyairudārairuddharṣiṇī bhavatu cetasi satkavīnām // gomena saivamuditā madhumādhavīti // kvrk_3.84(4) //vasaṃtatilakāmityeke || 84 ||induvadanā bhajasanaiḥ saguruyugmaiḥ // kvrk_3.85 // bhagaṇajagaṇasagaṇanagaṇā dvau gurū ca yasya pāde tadvṛttaminduvadanā nāma / yathā / mārutavaśapracalitotpaladalākṣaṃ śobhanalalāṭataṭamadhyakṛtapuṇḍram / re pathika saṃprati madhau madanabandhau saṃsmarasi tadvadanaminduvadanāyāḥ || 85 || dviḥ saptacchidalolā msau mbhau gau caraṇe cet // kvrk_3.86 // yasya caraṇe pāde magaṇasagaṇamagaṇabhagaṇā dvau gurū tadvṛttaṃ alolā nāma / saptabhiryatiḥ / yathā / yo deva dvijabhaktaḥ saṃsāreṣu viraktaḥ śrautasmārtavidhīnāṃ kartā tyaktavikalpaḥ / maitraḥ kāruṇikātmā krodhāmarṣavimuktastasya śrībhuvane syāllolā nūnamalolā || 86 || atiśakvaryām /dvihatahayalaghuratha giti śaśikalā // kvrk_3.87 // dvihatahayalaghurityarthaḥ guruśca bhavati yasya caraṇe tadvṛttaṃ śaśikalā nāma / saptabhiraṣṭabhiryatiḥ / pāriśeṣyādyathā / kusumaśaratanudahanaśirasi jaṭāmukuṭataṭamaṇiramalakiraṇā / tava bhavatu sukhakṛdayamiha satataṃ pravipadi sunabhasi vasati śaśikalā || 87 || sragiti bhavati rasanavakayatiriyam // kvrk_3.88 // ṣaḍbhirnavabhiśca yadā yatirbhavati tadā sragiti nāma / māleti vaktavye chaṃdobhaṃgabhayāt sragityuktam / ekārthatvānna doṣaḥ / yathā / ghanaparimalamilitamadhupanicayā sragiyamurasi tava śaśimukhi śuśubhe / kaṭakayugalamapi kalaravasubhagaṃ śriyamidamiha janayati sucaraṇayā || 88 || vasuhayayatiriti maṇiguṇanikaraḥ // kvrk_3.89 // iyameva śaśikalā vasvaṣṭabhirhayaiḥ saptabhiryadā maṇiguṇanikaraḥ nāma / yathā / parajanahitakaravaradhanakalitaḥ suvacanakṛtavarajanasukhanivahaḥ / bhavabhuvi bhavakṛtavarataramahimā sa bhavati naravara maṇiguṇanikaraḥ || || 89 nanamayayayuteyaṃ mālinī bhogilokaiḥ // kvrk_3.90 // dvau nagaṇau magaṇo dvau yagaṇau yasya tadvṛttaṃ mālinī nāma / yathā / aṣṭabhiḥ saptabhiryatiḥ / navajaladharamālāmālinīṃ tāṃ vilokya nijadayitaviyogaprāntabhāvaṃ nibodham / na na khalu jaladharāṇāṃ nādamākarṇya kaści- dbhavati śithilabuddhirveśma gantuṃ pravāsī || 90 || bhavati najau bhajau rasahitau prabhadrakam // kvrk_3.91 // yasya pāde nagaṇajagaṇabhagaṇajagaṇaragaṇāstadvṛttaṃ prabhadrakaṃ nāma / yathā / alabhata duścareṇa tapasā himādrijā yamiha patiṃ patiṃ trijagatāṃ maheśvaram / pavanasamuddhutāmaliśikhāhutasmaro diśatu satāṃ sadaiva savi suprabhadrakam || 91 || sajanā nayau śaradaśakaviratirelā // kvrk_3.92 // sagaṇajagaṇanagaṇanagaṇayagaṇā yatra tadvṛttamelā nāma / paṃcabhirdaśabhiryatiḥ / yathā / varacaṃdanadrumakiśalayamaricailā- lavalīlatāprabhṛtivanamiha dhunvan / malayānilaḥ sapadi vidalitaprayukta- pramadājanaḥ prasaritapatibandhuḥ || 92 || mrau myau yāntau bhavetāṃ saptāṣṭabhiścandralekhā // kvrk_3.93 // yasya pāde magaṇaragaṇamagaṇā dvau yagaṇau tadvṛttaṃ candralekhā nāma / saptabhiraṣṭabhiryatiḥ / yathā / vibhrāntiścandralekhāṃ cūḍāmaṇisthānabhṛttāṃ yastārtīyaṃ ca netraṃ jājvalyamānaṃ lalāṭe / kaṇṭhe yasyāsthimālā bhasmāṃgarāgaḥ śarīre kalpāṃtāṃ vaḥ sa daśyāttrailokyanātho girīśaḥ || 93 || aṣṭau bhratrinagaiḥ rasāt khamṛṣabhajagavilasitam // kvrk_3.94 // bhagaṇaragaṇau trayo nagaṇā guruśca yatra tadvṛttaṃ ṛṣabhagajavilasitaṃ nāma / ṣaṭdaśabhiryatiḥ / yatra catuṣpatheṣu vividhayuvatijanatā sāmamanorameṣu tava ripuvaranagare / tvadbhujavikrameṇa nṛpativara vijayati saṃprati tatra vanyamṛṣabhagajavilasitam || 94 || najabhajaraiḥ sadā bhavati vāṇinī gayuktaiḥ // kvrk_3.95 // nagaṇajagaṇabhagaṇajagaṇaragaṇā guravo yatra tadvṛttaṃ vāṇinī nāma / yathā / cakitamṛgekṣaṇā gurunitambabaddhakāñcī guṇakalakiṃkiṇīravavibodhāsameṣuḥ / janayati vāṇinī caturavākyapaṇḍiteyaṃ mudamadhikāṃ sakhe manasi karoti dṛṣṭā || 95 || atyaṣṭau rasaiḥ rudraiśchinnā yamanasabhalā gaḥ śikhariṇī // kvrk_3.96 // yagaṇamagaṇanagaṇasagaṇabhagaṇā laghugurū ca yatra tadvṛttaṃ śikhariṇī nāma / ṣaḍbhirekādaśabhiryatiḥ / śaśāṃkāsyā caṃcatkuvalayadalaspardhinayanā salīlaṃ gacchaṃtī gurujaghanabhārālasagatiḥ / iyaṃ pīnottuṃgastanaśikhariṇī vāravanitā kaṭākṣairvikṣobhaṃ janayati munīnāmapi hṛdi || 96 || jasau jasayalā vasugrahayatiśca pṛthvī guruḥ // kvrk_3.97 // jagaṇasagaṇajagaṇasagaṇayagaṇalaghuguravo yatra tadvṛttaṃ pṛthvī nāma / yathā / kimityayamasaṃskṛtastava sukeśi keśoccayaḥ kimityuta sumekhalāvirahitā ca pṛthvī kaṭiḥ / tadehi kuru maṇḍanaṃ tyaja ruṣaṃ vasaṃtotsave yataḥ sutanu pañcaṣairapi dinairvayo yāsyati || 97 || diṅmuni vaṃśapatrapatitaṃ bharanabhanalagaiḥ // kvrk_3.98 // bhagaṇaragaṇanagaṇabhagaṇanagaṇalaghuguravo yatra tadvṛttaṃ vaṃśapatrapatitaṃ nāma / daśabhiḥ saptabhiryatiḥ / yathā / naiva vidustṛṣāturadhiyastava ripunagare maṃdiradīrghikāsu salilaṃ savidhamapi mṛgāḥ / ambujavaṃśapatrapatitadrumadalanikaraiḥ chāditamātape tu mahati kṣitipati talakā (?) || 98 || rasayugahayairnsau mrau slau go yadā hariṇī tadā // kvrk_3.99 // nagaṇasagaṇau magaṇaragaṇau sagaṇalaghuguravo yatra tadvṛttaṃ hariṇī nāma / ṣaḍbhiḥ caturbhiryatiḥ / yathā / vadanamamalaṃ dhatte śobhāṃ śaśāṃkasamāśritāṃ śravaṇayugalaṃ dolālīlāṃ tanoti manobhuvaḥ / stanaparisare hāraḥ sphāraḥ sphuratyatinirmalaḥ kimiha na cettasyāhāri dhruvaṃ hariṇīdṛśaḥ // ṛṣabhacaritamityeke || 99 || mandākrāntā jaladhiṣaḍagaiḥ mbhau natau tādgurū cet // kvrk_3.100 // magaṇabhagaṇanagaṇā dvau tagaṇau dvau gurū ca yasya pāde tadvṛttaṃ mandākrāntā nāma / caturbhiḥ ṣaḍbhiścedyatirbhavati / yathā / mandākrāntādharakisalayā pāṇipadmaṃ dhunānā gāḍhāśleṣapraṇayiśithilā vepamānāṃgayaṣṭiḥ / svidyadvaktrā pulakitatanuḥ kiṃcidāmīlitākṣī cetaḥprītiṃ janayati bhṛśaṃ nūtanoḍhā vivoḍhā || 100 || yadi bhavato najau bhajajalā gururnarkuṭakam // kvrk_3.101 // naganajagaṇabhagaṇā dvau jagaṇau laghugurū aha tadvṛttaṃ narkuṭakaṃ nāma / avitathamiti anye / yathā / surabhisamāgame virahiṇījanaśokakare kṛtabahumaṇḍanā tvamatibhāmani madvacanaiḥ / nijadayitāṃtikaṃ yadi na yāsi gataṃ tadaho avitathavākyakauśalamidaṃ mama niṣphalatām || 101 || muniguhakārṇavaiḥ kṛtayatiṃ vada kokilakam // kvrk_3.102 // narkuṭakameva saptabhiḥ guhakaiḥ kārtikeyaśirobhiḥ ṣaḍbhiścaturbhiḥ kṛtayatiṃ tadvṛttaṃ vada kokilakaṃ he śiṣyeti viśeṣaḥ / yathā / madanamahotsave muditakokilakāntarave na bhajati yā priyaṃ praṇayasundaramindumukhi / dhruvamiha sābalā svayamaharniśameva bhṛśaṃ sakhi paritapyate gurumanobhavatāpavatī || 102 || dhṛtau syādbāṇartvaśvaiḥ kusumitalatāvellitā mtau nayau yau // kvrk_3.103 // magaṇatagaṇau nagaṇastrayo yagaṇā yatra tadvṛttaṃ kusumitalatāvellitā nāma / paṃcabhiḥ ṣaḍbhiḥ saptabhiryatiḥ / yathā / udyānābjānāṃ prakaradhunanāvāsasaurabhyasaṃpat kaṃkolailānāṃ kusumitalatāvellitānyaḥ punānaḥ / āgastyo vāyurdivi suratāyāsayātāṃganānāṃ svedāmbhobindūnharati punarapyādiśansaṃgamecchām || 103 || atidhṛtyām rasartvaśvairymau nsau raraguruyutā meghavisphūrjitaṃ syāt // kvrk_3.104 // yagaṇamagaṇanagaṇasagaṇā dvau ragaṇau guruśca yasya pāde tadvṛttaṃ meghavisphūrjitaṃ nāma / ṣaḍbhiḥ ṣaḍbhiḥ saptabhiryatiḥ / yathā / samāyātaḥ svairaṃ kuṭajakusumāmodavāhī samīraḥ śrutaṃ dhairyaṃ dhvaṃsi prasabhamadhunā meghavisphūrjitaṃ ca / viyoge sadbhartuḥ nijalavaṇimā 'dhaḥkṛtasvaṃtijasya prayāntī me prāṇā kuliśakaṭhinā meghanāśaṃ tathāpi || 104 || sūryāśvairmasajastatāḥ saguravaḥ śārdūlavikrīḍitam // kvrk_3.105 // magaṇasagaṇajagaṇasagaṇā dvau tagaṇau gururyasya pāde tadvṛttaṃ śārdūlavikrīḍitaṃ nāma / dvādaśabhiḥ saptabhiryatiḥ / yathā / śrīkhaṇḍācalakaṃdarātsarabhasaṃ nirgatya sāṃdraṃ drumāṃ- ścaṃcaccampakacārukesarabharaṃ dhanvanmuhurlīlayā / itthaṃ vibhradayaṃ vasantapavanaḥ śārdūlavikrīḍitam strīṇāṃ mānagajaṃ haniṣyati haṭhāt mānotkaṭānāmapi || 105 || [kṛtau] jñeyā saptāśvaṣaḍbhirmarabhanayayuto bhlau gaḥ suvadanā // kvrk_3.106 // yasya vṛttasya pāde magaṇaragaṇabhagaṇanagaṇayagaṇabhagaṇalaghugurustadvṛttaṃ suvadanā nāma / saptabhiḥ saptabhiḥ ṣaṣṭhaśca yatiḥ / rambhāstambhopamoruḥ sugurughanakucā sāraṃganayanā madhyakṣāmā suromāvaliramalamadaṃtā candravadanā / hṛtsthaṃ bhāvaṃ kaṭākṣairnijamiva kathayatyeṣā suvadanā yūnāṃ cetāṃsi sadyo madayati yuvatiśchekoktikuśalā || 106 || trī rajau galau bhavedihedṛśena lakṣaṇena vṛttanāma // kvrk_3.107 // trīnvārānragaṇajagaṇau gurulaghū yasya pāde tadvṛttaṃ vṛttanāma vṛttābhidhānamityarthaḥ / saṃpadāptisambhavo madaḥ kadācideva mānase nagasya na pramāṇavidyayā paraprameyajālabhaṃgadakṣayā 'pi / nāpyarūparūpayā parāṃganābhimarśano rasaḥ kadāpi tasya vṛttamīdṛśaṃ śirobhiruhyate narairato vicāryaḥ || 107 || prakṛtau mrabhnairyānāṃ trayeṇa trimuniyatiyutā sragdharā kīrtiteyam // kvrk_3.108 // magaṇaragaṇabhagaṇanagaṇā yagaṇatrayaṃ yasya pāde tadvṛttaṃ sragdharā nāma / vāratrayaṃ saptabhiryatiḥ / yāsāmunnidrapadmadyutimukhamamalaṃ sphāravisphāritākṣam cañcatkāñcīguṇena sphuradurumaṇinā '; 'vartalakṣmīṃ vitanvat / cetaḥprītiṃ narāṇāṃ vidadhati vilasannābhimadhyapradeśā gacchantyo rājamārge vikacavicakilasragdharā rājavadhvaḥ || 108 || ākṛtau bhrau naranā ranāvatha gururdigarkaviramaṃ hi madrakamidam // kvrk_3.109 // bhagaṇaragaṇanagaṇā ragaṇanagaṇaragaṇanagaṇaguravo yasya pāde tadvṛttaṃ madrakaṃ nāma / daśabhirdvādaśabhiryatiḥ / yathā / tvatkathitairalīkavacanaiḥ karomi kathamasya kopamasamam yasya na vipriyaṃ sakhi mayā śrutaṃ na ca nirīkṣitaṃ kathamapi / madrakarairayaṃ priyatamaḥ karoti vacanairmanaḥ samadanam pāśyavimuktajālamadhunā mamāṅdhriyugale luṭhatyapi bhṛśam || 109 || vikṛtau yadiha najau bhajau bhjabhalagāstadāśvalalitaṃ harārkayatimat // kvrk_3.110 // yasya pāde nagaṇajagaṇau bhagaṇajagaṇabhagaṇajagaṇabhagaṇalaghuguravo bhavanti tadvṛttaṃ aśvalalitaṃ nāma / ekādaśabhirdvādaśabhiryatiḥ / yathā / samaravinirjitārinivahakṣitīśvaravicitramaśvalalitam hṛdayacamatkṛtipradamidaṃ vilokya bhavato vadanti kavayaḥ / dhruvamurarīcakāra nṛpaterdivaspatirimaṃ turaṃgamavaraṃ bahutaramanyathā na viyati krathairiha vivelate 'tibahulaiḥ (?) || 110 || mattākrīḍaṃ mau tnau nau nlau giti bhavati vasuśaradaśayatiyutam // kvrk_3.111 // yasya pāde dvau magaṇau tagaṇanagaṇau dvau nagaṇau nagaṇalaghuguravastadvṛttaṃ mattākrīḍaṃ nāma / aṣṭabhiḥ pañcabhi daśabhiśca yatiḥ / yathā / dṛṣṭvā cāndraṃ bimbaṃ rātrau karanikaravinihitatimiranikaram gāyanti sma svairaṃ yasminsuvikasitakusumavati madhusamaye / paurā baddhāstasmin saṃpratyavanipatitilaka tava nagare mattākrīḍātisvacchandaṃ vigatabhayabhavabhamitamṛganivahāḥ || 111 || saṃkṛtau bhūtamunīnairyatiriha bhatanāḥ sbhau bhanayāśca yadi bhavati tanvī // kvrk_3.112 // bhagaṇatagaṇanagaṇasagaṇā dvau bhagaṇau nagaṇayagaṇau yasya pāde tadvṛttaṃ tanvī nāma / paṃcabhiḥ saptabhirādityaiśca yatiḥ / yathā / yā mukhapadmaṃ śaśadharasadṛśaṃ sundaralolanayanamatiramyam subhru bibharti tribhuvanajayino vāsanivāsamiva makaraketoḥ / pīnanitambā gurukucayugalā vṛttasukomalabhujakarayugmā sā mama citte janayati yuvatī harṣamanalpamiyamiha sutanvī || 112 || atikṛtau krauñcapadā bhmau sbhau nananā ngī iṣuśaravasumuniviratiriha bhavet // kvrk_3.113 // bhagaṇamagaṇasagaṇabhagaṇāścatvāro nagaṇā guruśca yasya pāde tadvṛttaṃ krauñcapadā nāma / pañcabhiraṣṭabhiḥ saptabhiśca yatiḥ / yathā / krauñcapadā yā romaśagātrī vikaṭadaśanataniratiparuṣatanuḥ piṃgaladṛṣṭiḥ sūkṣmanitambā kapilakacanicayaviṣamakucayugā / yā ca hasantī locanavāri prakaṭayati rahasi nijapativimukhī muñca sakhe tāmiṣṭatamaṃ ceccirataramiha tava cara viṣayasukham || 113 || utkṛtau vasvīśāśvacchedopetaṃ mamatanayuganarasalagairbhujaṃgavijṛmbhitam // kvrk_3.114 // dvau magaṇau tagaṇastrayo nagaṇā ragaṇasagaṇau laghugurū ca yasya pāde tadvṛttaṃ bhujaṃgavijṛmbhitaṃ nāma / aṣṭabhirekādaśabhiḥ saptabhiryatiḥ / yathā / prāleyāṃśujyotsnākāṃtadyutiśubhamavimalasadvitānamanohare krīḍāgāre cañcacciratra kusumaparimalamiladalivrajeśudhayojjvale / premodrekā veśyāvṛttaṃ kulayuvatirapi vitanute yadā suratotsave preyānapyānandeneva prakaṭayati rahasi na tadā bhujaṃgavijṛmbhitam || 114 || mo nāḥ ṣaṭ sagagiti yadi navarasarasaśarayatiyutamapavāhākhyam // kvrk_3.115 // yasya pāde magaṇo nagaṇā ṣaṭ sagaṇo dvau gurū ca yatra tadvṛttamapavāhaṃ nāma / navabhiḥ ṣaḍbhiḥ ṣaḍbhiḥ paṃcabhiḥ yatiḥ / yathā / ātmānaṃ kalayati tṛṇamiva suragurudharaṇitalasuragavāmartho yo nityaṃ vikasitamukhakamalamiha vitarati dhanamamalamarthibhyaḥ / saṃpatyā samupahasitadhanadavibhavanivahadaurabhyāt lokaḥ paśyati vigalitabahuvidhimatimatikṛśatanumapavāhaṃ tam || 115 || // uktādijātiprakaraṇam // ata evaṃ urdhvaṃ śeṣajātiprakaraṇaṃ bhavati / taccātra noktaṃ granthagauravabhayātkedāreṇa evamuktādijātiṣu utkṛtyavasānāsu śrīprabhṛti apavāhāntāni samavṛttāni padarśa(?) / ‘yatkiṃciddṛśyate chandaḥ ṣaḍviṃśatyadhikākṣaram / śeṣajātyādikaṃ muktvā tatsarvaṃ daṇḍakā vidu'rityādilakṣaṇān daṇḍakānāha / yadiha nayuktagalaṃ tataḥ saptarephāstadā caṇḍavṛṣṭiprayāto bhaveddaṇḍakaḥ // kvrk_3.116 // iha śāstre caṇḍavṛṣṭiprayāto nāma daṇḍako bhavet / yadā nagaṇau dvau saptaragaṇāśca bhavanti / śatamāṇḍavābhyāmṛṣibhyāmanekā 'sya saṃjñā kṛtā / yathā / kuvalayadaladīrghanetrā sumadhyā pṛthuśroṇibimbā navaprāgasaṃsaktahṛt prathamavirahapīḍitā sā mṛtā preyasī garjitaṃ vāridānāṃ niśamya dhruvam / nabhasi kuṭajapuṣpasaṃbhāragaṃdhāsavonmattabhṛṃgāṃganā gīyamānāgame hata pathika vṛthā kimāyāsa................................... / caṇḍavṛṣṭirityeke || 116 || praticaraṇavivṛddharephāḥ syurarṇārṇavavyālajīmūtalīlākaroddāmaśaṃkhādayaḥ // kvrk_3.117 // caraṇaṃ caraṇaṃ prati praticaraṇaṃ ragaṇānāṃ vṛddhyā ihārṇādayo daṇḍakāssyuḥ / aṣṭabhī ragaṇairarṇo yathā / śramasalilamapakaroti drutaṃ kāminīnāṃ rasāyāsajaṃ maruccīkarāmodavān janayati madhupasya tīradrumālī lasatpallavālaṃkṛtāṃ kāminīvibhramādeśakam / ayamiha dayitaiḥ purorṇānidhiṃ yasya śakyaṃ samasāyuvajraprahārānabhijñabhyusī (?) bhujagapuravadhūlasallocanānandakaro sphurantī na līlāṃ tanoti rājātmajaḥ // navabhī ragaṇairarṇavo yathā / trinayananagatuṃgaśṛṃgaśriyaṃ bibhraduddaṇḍaḍiṃḍīrapiṇḍāvadātaistaraṃgottarairullasan makaratimitimiṃgilo vistṛtādhiṣṭhitakroḍasaṃprāptaśobhairnabhaḥprāṃgaṇajñāpakaiḥ / bhujagaśayanaśayito devadevasya yo vāsa veśmaśriyo janenārṇavaso 'yamagrīḥ priye tava nayanapathaṃ prayātastanotuṃ pramodaṃ vinodāspadaṃ tīrasaṃbhūtapunnāgapūgadrumaiḥ // daśabhī ragaṇaiḥ vyālo yathā / prasayati malayānile viprayuktāṃganādīrghaniḥśvāsasaṃparkasaṃvavardhitaprauhitāvematonandani sphuḍitabakulakarṇikārāmradunnāgamākaṃdakaṃkillisaccampakāmodavāhinyamuṣmin vasaṃtāgame / bhaja caraṇayugānataṃ saṃnatāṃgipriyaṃ prītisaṃdohakāminī nāma nagāturāṇāṃ mṛgīcakṣuṣām taruṇīmani (?) sakhi sphurajjvālajihvāgralole 'ṅganānāṃ sadā saukhyaṃ vidhvaṃsinā 'nena kiṃ dagdhamānena te // tairekādaśabhirjīmūtairyathā / priyavirahitakāminī jīvitā sā vināśaikadakṣāniloddhūtakādambapuṣpāsavāmūrcchitāśeṣabhṛṃgadhvajo / nabhasi nabhamivāṃkṣasaudāminīmālayālaṃkṛtaṃ nīlajīmūtapaṃktiṃ balākāvalīsevitāṃ locanānandadām / viracitamadhurasvaraṃ cātakānāṃ ca ramyaṃ samūhaṃ tu sāskāṃtamapyunmadaṃ(?) bhāvinīṃ tṛptimākāṃkṣamāṇam / muhukṛtavitatasubarhibhāraḥ śikhīsaṃvanmanmathā preyasī prītimutpādayan nṛtyati svāṅdhrivinyāsasauṃdaryavat // dvādaśabhirlīlākaro yathā / abhinavanavapallavāsvādasaṃśuddhakaṇṭhānyapuṣṭāṃganāsuṃdarāradhvagītadhvaniprāptabodhiryadi cakravāle vane / kusumitabahupāṭalā karṇikārāmrasatsiṃduvārottamāśokasatpuṣpabhārā vanaśrīkṛtāśeṣaśākhālasatpallave vane / vilapati vanitā ghanasyābhimānagrahaṃ lāsyalīlākaro mādhavī pallavānāmayaṃ kāmadevaikabandhavasantānilo / jagati vijayinīṃ smarājñāmivāviṣkarotyaṃganānāṃ ratāyāsajasvedabinduprasaktālakaprāṃtakaṃpaṃ vidhitsurmuhuḥ // trayodaśabhī ragaṇairuddāmo yathā / śaśadharasadṛśaṃ mukhāmbhoruhaṃ bibhratī pakvabimbādharoddāmahārāvalīśobhitoccastanī sūkṣmaromāvalīprāptanābhihṛdā / śravaṇayuganiveśitasvarṇatāṇḍaṃkasaṃlagnaratnaprabhāsitāpāṃgaraṃgāṃgaṇotsaṃgasaṃnṛtyamānekṣaṇakṣobhitakṣmātalā / kalaravavarakiṃkiṇīpakvaṇanmekhalālaṃkṛtaśroṇibimbānuvṛttānupūrvoruyugmā sarojāruṇāṅdhridvayanyastasannūpurā / hṛdayamaśaraṇaṃ munīnāmapīyaṃ salīlaṃ vrajaṃtī karoti sphuraccīvaraprāṃjalodbodhitānaṃgalakṣmīkṛtāśeṣalokaṃ bhṛśām // caturdaśabhī raiḥ śaṃkho yathā / kvacidupari taraccaṃdavallīvitānaiḥ kvaciddrumāṇāṃ latāsaṃcayaiḥ saṃcarannakracakraiḥ kvacinnīrasaṃbhūtapūgadrumaiḥ śobhitam / kvacidapi ghanasāṃmrahiṃtālatālāvalīcārutāmbūlavallīsamūhaiḥ (?) kvacidvyālasallolakolāhalotpāditorvīprakaṃpam / kvacidabhinavacampakonnidracaṃcatprastanāsavāmodasaṃparkaḥ saṃprāptasaurabhyasaṃpatsamīrāgamātītatoyakaṇaiḥ sekitaṃ nīrahṛtaṃ vidrutam / salilanidhimanekaratnākaraprītisaṃdohadaṃ setusīmaṃtamaṃtaṃ vilokya drutaṃ vilocanānāṃ nipātaṃ ca yasyāśu sāphalyamāpādayaḥ // ādiśabdātpaṃcadaśabhiḥ raiḥ samudraḥ ṣoḍaśairbhujaṃga ityevamādayo yatheṣṭakṛtanāmāno daṇḍakā bhavanti || 117 || pracitakasamabhidho dhīradhībhiḥ smṛto daṇḍako nadvayāduttaraiḥ saptabhiryaiḥ // kvrk_3.118 // nagaṇadvayānaṃtaraṃ saptabhiryaiḥ pracitako nāma daṇḍakaḥ smṛtaḥ / pūrvavadatrāpi praticaraṇavivṛddharephakrameṇa yagaṇādisamastagaṇavṛddhyā daṇḍakā bhavanti / yathā / pūrvamekaikākṣaravṛddhyā chaṃdasāṃ vṛddhiruktāstathā rephopalakṣitā trayeṇa vṛddhiḥ sā cācāryapāraṃparyopadeśāt tāvadgrāhyā yāvadekonamakṣarasāhasraṃ bhavanti / yadyapi kaiściduktaṃ sahasrākṣaraparyantā daṇḍakā iti tathāpi tṛkāṇāṃ vṛddhyā ekonameva sahasraṃ bhavantīti || 118 || // iti daṇḍakaprakaraṇam // iti sulhaṇaviracitāyāṃ sukavihṛdayānaṃdinyabhidhānāyāṃ vṛttaratnākarachandovṛttau samavṛttādhyāyastṛtīyaḥ // caturtho 'dhyāyaḥ ardhasamavṛtādhyāyaḥ athārdhasamavṛttādhyāyamāha / viṣame yadi sau salagā dale / bhau yuji bhādgurukāvupacitram // kvrk_4.1 // atra pāde iti vaktavye ardhasamavṛttādhyāye tvardhāpekṣayā ardha ityuktaṃ sūtrakāreṇeti na doṣaḥ / viṣame prathame tṛtīye pāde trayaḥ sagaṇā laghurgururyadi yuji same dvitīye caturthe bhagaṇatrayaṃ dvau gurū tadā upacitrā nāmārdhasamavṛttaṃ bhavati / yathā / tvadarātipure kṣiti yoddhase muktamahoragakaṃcukevaṃti (?) / upacitramudīkṣya divā bhayānno viviśurbhavanāni hariṇyaḥ || 1 || bhatrayamojagataṃ guruṇī cedyuji ca najau jyayutau drutamadhyā // kvrk_4.2 // yasyārdhasamavṛttasya auje viṣame prathame tṛtīye pāde bhagaṇatrayaṃ dvau gurū yadi yuji same dvitīye caturthe nagaṇajagaṇau jagaṇayagaṇau ca tadvṛttaṃ drutamadhyā nāma / yathā / dṛṣṭivilāsaviśeṣamaśeṣaṃ vividhagatīravacoracanāṃ ca / yauvanameva vadhū drutamadhyāpayati manobhavadattavivekā || 2 || sayugātsagurū viṣame cet / bhāviha vegavatī yuji bhādgau // kvrk_4.3 // viṣame pāde trayaḥ sagaṇā guruśca yuji same bhavaṇatrayaṃ dvau gurū ca tadā vegavatī nāma / yathā / sukṛtaikanidheḥ smarabandhoḥ kasyacidālayamāli salīlam / iyamunnatapīnanitambā gacchati vegavatī madanārtā || 3 || auje taparau jarau guruścet / msau jgau bhadravirāḍbhavedanoje // kvrk_4.4 // auje viṣame pāde prathame tṛtīye tagaṇātparau jagaṇaragaṇau guruścedyadi bhavati anoje same dvitīye caturthe pāde magaṇasagaṇajagaṇā gurū ca bhavanti tadvṛttaṃ bhadravirāṭ nāma / yathā / kundendusamujjvalena baddhaṃ brahmāṇḍodaravartināṃ narendra / nītā haraśailasaṃdhyamete śuddhabhadravirāḍ payase yaśaste || 4 || asame sajau saguruyuktau ketumatī same bharanagādgaḥ // kvrk_4.5 // asame viṣame pāde sagaṇajagaṇasagaṇā guruśca same dvitīye caturthe bhagaṇaragaṇanagaṇā dvau gurū ca tadvṛttaṃ ketumatī nāma / yathā / bhavatā raṇāṃgaṇagatena prasphuritāsimātrasacivena / vijitāmarāśvagajayuktā ketumatī narendra ripusenā || 5 || ākhyānikī tau jagurū gamoje jatāvanoje jagurū guruścet // kvrk_4.6 // auje prathame tṛtīye pāde tagaṇau dvau jagaṇo gurū ca anoje dvitīye caturthe jagaṇatagaṇau jagaṇo dvau gurū ca tadvṛttaṃ ākhyānikī nāma / yathā / ye ye tvayā saṃjati śatrubhūpā hatā hatāśeṣavipakṣavarga / ākhyānikī kīrtiravantinātha babhūva te saṃcaritāṃtarikṣe || 6 || jatau jagau go viṣame same syāttau jgau gameṣā viparītapūrvā // kvrk_4.7 // yasya prathame tṛtīye pāde jagaṇatagaṇajagaṇā dvau gurū ca same pāde dvau tagaṇau jagaṇo dvau gurū ca tadvṛttaṃ viparītākhyānikī nāma / yathā / dhruvaṃ samāgacchati jīviteśa śrutvādikāruṇyaparaṃ vaco me / bhavenna ceddaivavaśādihānyā ākhyānikī me viparītapūrvā // ākhyānikī vārtāhārikocyate / etayośca pūrvoktopajātyaṃtargatatve viśeṣasaṃjñārdhasamavṛttādhyāye pāṭhaḥ || 7 || sayugātsalaghū viṣame gururyuji nabhau ca bharau hariṇaplutā // kvrk_4.8 // yasyā viṣame pāde sagaṇatrayaṃ laghugurū ca same pāde nagaṇabhagaṇau bhagaṇaragaṇau ca tadvṛttaṃ hariṇaplutā nāma / yathā / yadi śīghragatirhariṇaplutānsuviṣamāṃstanute pathikaḥ pathi / jaladāgamane priyayā tadā bhavati saṃgatirardhaśarīrayā || 8 || ayuji nanaralā guruḥ same njamaparavaktramidaṃ tato jarau // kvrk_4.9 // viṣame pāde nagaṇau ragaṇo laghuśca guruśca bhavanti same pāde nagaṇajagaṇau jagaṇaragaṇau tadvṛttaṃ aparavaktraṃ nāma / yathā / jaladagalapiśaṃgalocanaṃ madanaripoḥ śaśikhaṇḍamaṇḍitam / apaharatu bhayāni dakṣiṇaṃ tadaparavaktrabhayaṃkaraṃ satām // asya vaitālīyāntargatatve 'pi viśeṣasaṃjñārtha ihopanyāsaḥ || 9 ||ayuji nayugarephato yakāro yuji ca najau jaragāśca puṣpitāgrā // kvrk_4.10 // yasya viṣame pāde nagaṇadvayaṃ ragaṇātparo yagaṇaḥ same nagaṇajagaṇau jagaṇaragaṇau guruśca tadvṛttaṃ puṣpitāgrā nāma / calakiśalayavatyaśokaśākhā tava caraṇāhatimātrapuṣpitāgrā / śaśimukhi sakhi muñca mānamasyā madanamahotsava eṣa yāti śūnyā // iyamapyaupacchandasikaṃ viśeṣasaṃjñājñāpakārthamatrocyate || 10 || vadantyaparavaktrākhyaṃ vaitālīyaṃ vipaścitam / puṣpitāgrābhidhaṃ kecidaupacchaṃdasikaṃ tathā // kvrk_4.11 //syādayugmake rajau rajau same tu jarau jarau gururyavātparā matīyam // kvrk_4.12 // yasya viṣame pāde ragaṇajagaṇau ragaṇajagaṇau same jagaṇaragaṇau jagaṇaragaṇau guruśca tadvṛttaṃ yavātparāmatīyaṃ bhavatītyarthaḥ / yathā / mālavakṣitīśa māsamudgaśāli yavānatāribhūyamedinī samagrā / ātmasātkṛtā tvayā ripūn vijitya samagrasainyasaṃyutānapi prasahya || 12 || iti sulhaṇaviracitāyāṃ sukavihṛdayānandinyabhidhānāyāṃ vṛttaratnākaracchaṃdovṛttau ardhasamavṛttādhyāyaḥ caturthaḥ / pañcamo 'dhyāyaḥ viṣamavṛttādhyāyaḥ viṣamavṛttādhyāya ārabhyate / mukhapādo 'ṣṭabhirvarṇaiḥ / [padacaturūrdhva-prakaraṇam (5.1-5)] pare 'smāt makarālayaiḥ kramādvṛddhāḥ /satataṃ yasya vicitraiḥ pādaiḥ saṃpannasauṃdaryam /tadabhihitamamaladhībhiḥ padacaturūrdhvābhidhaṃ vṛttam // kvrk_5.1 // prathamapādo 'ṣṭākṣaraḥ / pare ca dvitīyatṛtīyacaturthāḥ / asmātprathamapādātmakarālayaiścaturbhiścaturbhirakṣaraiḥ kramādvṛddhā vardhitāḥ / kramāditi ko 'rthaḥ / dvitīyo dvādaśākṣaraḥ / tṛtīyo ṣoḍaśākṣaraḥ / caturtho viṃśatyakṣara iti kramādvṛddhiṃ prāptāḥ / satatamanavarataṃ iti vividhaiścaturviṃśatiprakāraprastāreṇa vicitraiḥ pādaiḥ prāptasauṃdaryaṃ tadvṛttaṃ ācāryaiḥ padacaturūrdhvaṃ nāmoktam / yathā / ākramyamākṛṣya dhanu- rye tvayā nihitā raṇāṃgaṇe śaraiḥ / ripavaḥ sahasā gatāsavaḥ kṣitipate śrutam / padacaturūrdhvaṃ na calanti tatraiva nipatanti saśalyāḥ // atra gaṇapādābhāvāt gurulaghū neṣyate / atra ca prastāryamāṇaṃ caturviṃśatidhā bhavati / ṣoḍaśadvādaśaaṣṭau ṣoḍaśaviṃśatidvādaśa aṣṭau ityādi || 1 || prathamamuditavṛtte /viracitaviṣamacaraṇabhāji /gurukayugalanidhana iha kalita āṅā /vidhṛtarucirapadavitatiyatiriha bhavati pīḍaḥ // kvrk_5.2 // prathamamuditavṛtte padacaturūrdhve viracitān viṣamān aṣṭaudvādaśaṣoḍaśaviṃśatyakṣarān padān bhajatīti tasmin viṣamacaraṇabhāji iha chaṃdasi āṅā kalito yuktaḥ pīḍo bhavati / āpīḍa ityarthaḥ / kva sati ityāha / gurukayugalanidhane gurudvayaṃ nidhane 'vasāne yasya tasminsati / kīdṛśaṃ ityāha / vidhṛtarucirāṇāṃ pādānāṃ vitatyā yatirvirāmo yasya sa tathoktaḥ / ante gurudvayopādanādatra śeṣāṇāṃ laghutvamasyānujñānaṃ kedāreṇeti manyāmahe / yathā / dhruvamiha vanitānāṃ hṛdi vinihitadayitaguṇānām / prasarati malayamaruti virahavatīnāṃ smarasuhṛdi vijayini bhavati niyatamasuvināśaḥ // dvigurūṇi chaṃdasi āpīḍeti trayāṇāṃ gurūṇāṃ apraveśācchargaṇḍa iti nāma noktam / idamapi pūrvavaccaturviṃśatiprastāro bhavati / tebhyaścaturviṃśatibhyastrīnavakṛṣya samānyabhidhātumāha || 2 || prathamamitaracaraṇasamutthaṃ śrayati jagati lakṣma / itaraditaracaraṇajanitamapi ca turyaṃ caraṇayugakamavikṛtamaparamiha kalikā sā // kvrk_5.3 // āpīḍasya prathamaṃ turyaṃ caturthaṃ itaracaraṇasamutthaṃ dvitīyapādaṃ dvādaśākṣaropalakṣitaṃ lakṣma śrayati bhajati / ko 'rthaḥ / prathamapade dvādaśākṣaraḥ / dvitīyo 'ṣṭākṣaraḥ / aparamapi caraṇayugalamavikṛtamapratyayābhāvamityevaṃlakṣaṇā kalikā nāma / mañjarīti vaktavye chaṃdobhaṃgabhayāt kaliketyuktamekārthatvānna doṣaḥ / yathā / adhamajanasuhṛdi kalikāle sujanakṛtavirodhe / sakaluṣamuṣi sapadi vidhuvanāyāḥ tadanu vimanamanasi mudamiha janayati nivāsā || 3 || dviguruyutasakalacaraṇāṃtā mukhacaraṇaracitamanubhavati tṛtīyaḥ / caraṇa iha hi lakṣma prakṛtamaparamakhilamapi yadi bhavati lavalī sā // kvrk_5.4 // yasyāstṛtīyaḥ pādaḥ prathamacaraṇaracitaṃ lakṣaṇamanubhavati dvābhyāṃ gurubhyāṃ yutā sakalacaraṇānāmanto yasyāḥ sā tathoktā lavalī nāma / aparaṃ lavalyāṃ sarvamapi prāktanaṃ prastutaṃ pūrvavaditi bhavati / yathā / gaganatalamamalamalimetat sapadi śaśabhṛdayaṃ analavitikaraughaiḥ / janayati ca lavalyāḥ calamiti sarasaṃ bhuvidbhavipariṇati(?) paripīḍaḥ || 4 || prathamamadhivasati yadi turyaṃ caramacaraṇapadamavasitiguruyugmā / nikhilaparamuparitanasamamiha lalitapādā tadiyamamṛtadhārā // kvrk_5.5 // prathamaṃ pādamaṣṭākṣaraṃ caramacaraṇapadaṃ paścimapādasthānaṃ yadyadhivasati / aparamapyanyatsarvaṃ uparitanaṃ pūrvavat / ante gurudvayayuktā sulalitapadapaṃktiramṛtadhārā nāma / yathā / śaśadharamukhi sakhi parirambhaṃ tava mama vapuṣi malayajarasaniṣekaḥ / śravaṇapuṭayugalasukhakṛdaticaturamabhihṛdyā vacanamamṛtadhārā // piṃgalanāgastu padacaturūrdhvādiṣu prathamapādaviparyāse sati maṃjaryādi nāmāni vīkṣyati || 5 || // padacaturūrdhvaprakaraṇam // [udgatā-prakaraṇam (5.6-8)] sajamādime salaghukau ca nasajagurukeṣvathodgatā /tryaṅdhrigatabhanajalā gayutā sajasā jagau caraṇamekata paṭhet // kvrk_5.6 // prathamapāde sagaṇajagaṇasagaṇā laghuśca tathā dvitīyapāde nagaṇasagaṇajagaṇaguravo bhavanti trisaṃkhyopalakṣito 'ṅdhristraṅdhristṛtīyaḥ pādastasmin gatā bhagaṇanagaṇajagaṇalaghuguravastairyutā / caturthe caraṇe sagaṇajagaṇasagaṇā jagaṇo guruśca yatra sā udgatā nāma / ekata iti / prathamaṃ dvitīyena sahāvilaṃbitaṃ paṭhedityarthaḥ / yathā / jitamatsarā sukṛtino 'pi parihṛtakalaṃkabāṃdhavāḥ / vīkṣya sapadi yuvatiṃ vikṛtiṃ niyataṃ prayāti vipulodgatāstanuḥ || 6 || caraṇatrayaṃ bhajati lakṣma yadi sakalamudgatāgatam /rnau bhagau bhavati saurabhakaṃ caraṇe yadīha bhavatastṛtīyake // kvrk_5.7 // yadyudgatāyāstṛtīye pāde ragaṇanagaṇabhagaṇaguravo bhavanti tadā saurabhakaṃ nāma vṛttaṃ bhavet / yathā / malayānilaḥ priyaviyuktayuvatijanatāviyatyataḥ / maṃdamaṃdamayametitarāṃ ghanasārasaurabhakamudvamanniva || 7 || nayugaṃ sakārayugalaṃ ca bhavati caraṇe tṛtīyake /taduditamurumatibhirlalitaṃ yadi śeṣamasya khalu pūrvatulyakam // kvrk_5.8 // yadyudgatāyāstṛtīye caraṇe dvau nagaṇau dvau sagaṇau ca bhavataḥ tadā lalitaṃ nāma / śeṣamudgatāvat / yathā / lalitāṃgahāraramaṇīyamabhinavalalitaṃ samāṃsalam / iyamatinayati mudā pramattā purato vayasya tava lāsyamuttamam || 8 || // udgatāprakaraṇam // [upasthitapracupita-prakaraṇam (5.9-11)] msau jbhau gau prathamāṅdhrirekataḥ pṛthaganyat tritayaṃ sanajaragāstathā nanau saḥ / trinaparikalitajayau pracupitamitamuditamupasthitapūrvam // kvrk_5.9 // yasya prathame pāde magaṇasagaṇajagaṇabhagaṇā dvau gurū ekataḥ / pṛthak anyattritayaṃ pādatritayaṃ kathamityarthaḥ / dvitīye pāde sagaṇanagaṇajagaṇaragaṇā guruśca tathā tṛtīye pāde dvau nagaṇau sagaṇaścaturthe nagaṇatrayaṃ jagaṇayagaṇau ca tadvṛttaṃ upasthitapūrvaṃ upasthitapracupitamityarthaḥ / yathā / āruhyānyabhṛtapriyā lasatsahakāraṃ prakaṭīkṛtanavamaṃjariṃ sagarvā / nijakalaravaninadaiḥ prakaṭayati ratipatimahotsavamāli || 9 || nau pāde 'tha tṛtīyake sanau nasayuktau prathamāṅdhrikṛtayatistu vardhamānam /tritayamaparamapi pūrvasadṛśamiha bhavati pratatamatibhiriti gaditaṃ khalu vṛttam // kvrk_5.10 // tadeva padacaturūrdhvaṃ tṛtīye pāde nagaṇau sagaṇanagaṇau ca bhavataḥ prathamasya caturūrdhvasyāṅdhiḥ prathamāṅdhrivat kṛtā yatiryasya kriyāviśeṣaṇasya tatprathamāṅdhrikṛtayatiryathā bhavati / evamaparapādatrayaṃ pūrvasadṛśamiha tantre tadvṛttaṃ ācāryairvardhamānaṃ nāmoktam / yathā / pādena svayamunnatastanībhiraśokaḥ pramadābhirabhihataḥ pravardhamānaḥ / vikasitakusumasamṛddhimanubhavati bakulatarurapi varayuvatimukhāsavasiktaḥ || 10 || asminneva tṛtīyake pāde tajarā syuḥ prathame ca viratirārṣabhaṃ bruvanti /tacchuddhavirāṭpuraḥ sthitaṃ tritayamaparamapi yadi pūrvasamaṃ syāt // kvrk_5.11 // asminneva padacaturūrdhvavṛtte tṛtīye pāde tagaṇajagaṇaragaṇā bhaveyuḥ, aparaṃ pādatrayamapi pūrvasamaṃ bhavati tadā śuddhavirāṭpuraḥsthitaṃ ārṣabhaṃ vadanti śuddhavirāḍārṣabhamityarthaḥ / yathā / bibhrāṇā vadanaṃ śaśāṃkabiṃbasamānaṃ kamalāyatanayanā kṛśāṃgaśobhitā / pīnoccapayodharadvayā janayati mudamadhikatarāṃ vaniteyam || 11 || // upasthitapracupitaprakaraṇam // viṣamākṣarapādaṃ vā pādairasamaṃ daśadharmavat /yacchaṃdo noktamatra gātheti tatsūribhiḥ proktam // kvrk_5.12 // viṣamākṣarāṇi yeṣu te pādā yasmin viṣamākṣarapādaṃ yadevameva aṣṭau daśasaptanavākṣaraṃ vā sarvapādairasamaṃ tripādaṃ ṣaṭpādaṃ vā daśadharmavat / yathā / daśa dharmaṃ na jānanti dhṛtirāṣṭra nibodha tān / mattaḥ pramatta unmattaśśrāṃtaḥ kruddho bubhukṣitaḥ / tvaramāṇaśa bhīruśca lubdhaḥ kāmī ca te daśaḥ // iti ṣaṭpadī gāthā / ityevamādi asmin cchaṃdasyarthe noktaṃ prayogeṣu dṛśyate tadgātheti vidvadbhiruktam / maṃgalagītikāveṣṭakavipadvidhruvakacaccarīpāddhatikādvipathakaprabhṛti tatsarvaṃ gāthāsaṃjñamavagantavyam / chaṃdasāmānaṃtyātpratipadamabhidhātumaśakyaṃ tatsarvasaṃgrahaṇīyaṃ ekā saṃjñā kṛteti || 12 || iti sulhaṇaviracitāyāṃ sukavihṛdayānandinyabhidhānāyāṃ vṛttaratnākaracchaṃdovṛttau viṣamavṛttādhyāyaḥ paṃcamaḥ // ṣaṣṭho 'dhyāyaḥ ṣaṭpratyayādhyāyaḥ [prastāraḥ] prastāro naṣṭamuddiṣṭamekadvyādilagukriyā /saṃkhyā caivādhvayogaśca ṣaḍete pratyayāḥ smṛtāḥ // kvrk_6.1 // idānīṃ uktānāṃ vṛttānāṃ ṣaṭpratyayānāha / pāde sarvagurāvādyāllaghuṃ nyasya guroradhaḥ / yathopari tathā śeṣaṃ bhūyaḥ kuryādamuṃ vidhim // kvrk_6.2 // ūne dadyādgurūṇyevaṃ yāvatsarvalaghurbhavet / prastāro 'yaṃ samākhyātaḥ chaṃdovicitivedibhiḥ // kvrk_6.3 // pāde sarvagurau yāvatāṃ varṇānāṃ vṛttasya pādastāvaṃta eva guravo vilikhyante / yathā / caturakṣaracchaṃdasi ādyādguroradhaḥ adhovibhāge laghuṃ varṇaṃ nyasya sthāpayitvā tadanaṃtaraṃ nyastalaghoḥ sakāśāt śeṣebhyo varṇebhyo adhaḥ kiṃ sthāpyata ityāha / yathopari tathā śeṣaṃ / yadyupari gurustadā adhastādapi gururyadyupari laghustadā adhastādapi laghuḥ śeṣam / upari tulyo dīyate ityarthaḥ / tena laghoranaṃtaraṃ trīṇi gurūṇī sthāpyante / bhūyaḥ punarapi kuryādamuṃ vidhimiti / laghuṃ nyasya guroradhaḥ yathopari tathā śeṣamiti punarapyamuṃ vidhiṃ kuryāt / yadā upari gururbhavati laghuṃ nyasya guroradha iti vidherabhāvādyaḥ pūrvadeśādūne dadyādgurūṇi iti ūnapradeśo gurubhiḥ pūryata ityarthaḥ / evamanena prakāreṇa tāvannyāsaḥ kartavyo yāvatsarvalaghuḥ pado bhavati / prastāryate iti prastāraḥ varṇānāṃ vinyāsaviśeṣaḥ / evaṃ caturakṣarapāde ṣoḍaśavṛttāni bhavanti / chaṃdāṃsi vilīyante asyāmiti chaṃdovicitiśchaṃdaḥśāstram / prastāro vyākhyātaḥ || 2-3 || [naṣṭam] idānīṃ naṣṭaṃ vyākhyātumāha / naṣṭasya yo bhavedaṃkaḥ tasyārdhe 'rdhe same ca laḥ / viṣame caikamādhāya tadardhe 'rdhe gururbhavet // kvrk_6.4 // prastāradarśitānāṃ vṛttānāṃ madhye yadvṛttaṃ naṣṭaṃ luptaṃ bhavati tasya naṣṭasya yo bhavedaṃka ekādisaṃkhyā tasya ardhe 'rdhe same ca aṃke sati lo laghurbhavati / viṣame ekaṃ ādhāya prakṣipya tasyārdhe 'rdhe gururbhavet / yathaitasmiṃścaturakṣare chaṃdasi paṃcamaṃ vṛtaṃ naṣṭam / tasya aṃkaḥ paṃca sa ca ardhaṃ na prayacchati / saikaḥ kriyate tadā ṣaḍbhavanti / te ardhaṃ kriyante / ardhitāstrayo bhavanti / tadardhe guruḥ prāpyate punastrayo 'rdhaṃ na prayacchanti / saikāścatvāraḥ / te 'pi ardhastadardhe punarlabdho gurudvayoḥ samatvāt / tadardhe laghuḥ prāpyate punareko 'rdhaṃ na prayacchati / saikordvyaḥ tadardhe punarapi gurureva labhyate / itthaṃ naṣṭasyodāharaṇam / tathā ca / ādyau dvau gurū tābhyāṃ parako laghustato gururiti / '; '; / '; etaccaturakṣare chaṃdasi paṃcamaṃ vṛttaṃ bhavati || 4 || [uddiṣṭam] uddiṣṭaṃ vyākhyātumāha / uddiṣṭaṃ dviguṇānādyāduparyaṃkānsamālikhet / laghusthā ye tu tatrāṃkāstaiḥ saikairmiśritairbhavet // kvrk_6.5 // kenacittadvṛttaṃ prastāryakatamat iti saṃkhyāparijñānā uktaṃ taduddiṣṭamucyate / pūrvatra vṛttaṃ na jñāyate / ataḥ saṃkhyayā naṣṭamuddhriyate / atra punarvṛttaṃ jñāyate saṃkhyā na jñāyate ataḥ saṃkhyāparijñānārthaṃ uddiṣṭamidamucyate / tasya uddiṣṭavṛttasya prathamādakṣarādārabhya upari dviguṇānaṃkān samālikhet / yathā / asminneva caturākṣare chaṃdasi ekaṃ vṛttaṃ uddiṣṭaṃ tasya dvau varṇau gurū tato laghustato 'pi guruḥ / tatra uddiṣṭe vṛtte laghuni tiṣṭhantīti laghusthā ye punaraṃkāścatvāraḥ taiścaturbhiḥ saikaiḥ ekena sahitaiḥ paṃcabhiruddiṣṭaṃ bhavet / uddiṣṭasaṃkhyā bhavet / caturakṣarāyāṃ jātau tatpaṃcamaṃ vṛttaṃ bhavatītyarthaḥ || 5 || [ekadvayādilagakriyā] ekadvyādilagukriyārthamāha / varṇān vṛttabhavān saikān auttarādharyataḥ sthitān / ekādikramaśaścaitānuparyupari nikṣipet // kvrk_6.6 // upāntyato nivarteta tyajannaikaikamūrdhvataḥ / uparyādyādgurorevamekadvyādilagukriyā // kvrk_6.7 // yāvaṃta eva vṛttabhavā varṇā tāvata eva saikān ekasahitānyathā / caturakṣarajātau catvāro ye varṇāstān saikān paṃca / auttarādharyataḥsthitān uparyuparibhāvena sthitān ekādikrameṇaiva etānupari upari nikṣipet nidadhyāt / upāntyato antyasamīpānnivarteta vyādyudyeta / tyajan pariharan ekaikaṃ ūrdhvabhāgāt / evamanena prakāreṇa kasmādiyaṃ ekadvyādilagukriyāṃ pravartata ityāha / uparyādyādguroriti uparisthitān ādyādguroḥ / ko 'rthaḥ / sarvaguruvarṇavṛttasakāśāt ityarthaḥ / ādyaṃ kila sarvagurvakṣaramekaṃ vṛttaṃ parikalpate / etacca prastāre darśitaṃ yathā / ‘pāde sarvagurāvādyāllaghuṃ nyasye'ti tena tasmāt adha iyaṃ ekadvyādilagukriyā pravartate / tatra paṃcasu varṇeṣu uttarādharabhāvena sthāpiteṣu adhaḥsthita ekastaduparisthe nikṣipyate / sa ca tathaiva tiṣṭhati tyajannekaikamūrdhvata iti vīpsavaśādekadaiva sthitimaṃtareṇa nikṣiptatvāt punarnikṣepabhāvādekaikatyāgaśca na saṃbhavati tasmātsvarūpeṇa sthita eva upari kṣipyate / tato dvitīye sthāne dvau varṇau bhavataḥ tau tṛtīyena kṣipyeta tatra trayo bhavanti / tacca caturthe nikṣipyante te catvāro bhavanti / ‘upāntyato nivartate tyajannekaikamūrdhvataḥ' uparitanamekaṃ tyajyate tatra na kṣipyate ityarthaḥ / vīpsā ta eva adhobhāgāt punarnikṣepe kriyā pravartate tena adhaḥsthita eva eko dvitīye sthāne nikṣipyate tatra ca trayo bhavanti / tacca tṛtīye nikṣipyante tatra ṣaṭbhavanti upari ekaṃ tyajannivarteta / ādyaṃ ekaṃ vṛttaṃ sarvaguruḥ tasmāddekadvyādilagukriyā pravartete / tata ekaḥ sarvaguruḥ catvāri dvilaghūni ṣaṭtrilaghūni catvāri caturlaghūni ekaṃ sarvalaghuḥ eṣā lagukriyā sarvalaghuprastāreṇa pratīyate asyāstu eṣa eva kramaḥ paṃcākṣarādivṛtteṣvapi || 6-7 || [udāharaṇam - 1 41 631 4321 11111] [saṅkhyānam] saṃkhyārthamāha / [lagukriyāṅkasandohaḥ bhavetsaṃkhyāvimiśrite / uddiṣṭāṅkasamāhāraḥ saiko vā janayedimām // kvrk_6.8 // ] lagukriyāyāṃ ye aṃkāsteṣāṃ sandohastasminvimiśrite pīḍīkṛte saṃkhyā bhavet / iyaṃ tāvaddhāraṇaṃ syāt / tathā ekaścatvāraḥ ṣaṭcatvāraḥ ekameṣāmekīkṛtā vai ṣoḍaśa bhavanti caturakṣarajātau prastāryamāṇāyāṃ ṣoḍaśa vṛttāni bhavantītyarthaḥ / sa ca prastāraḥ pūrvameva vyākhyātaḥ / pakṣāntaramāha / uddiṣṭasya vṛttasya upari ye aṃkā dviguṇāsteṣāṃ samāhāraḥ ekībhāvaḥ saiko vā athavā janayedutpādayedimāṃ saṃkhyām / yathā / caturakṣarajātau dviguṇā ye aṃkā uparyāropitāsteṣāṃ samāhāraḥ paṃcadaśa saikaḥ ṣoḍaśeti || 8 || [adhvayogaḥ] adhvārthamāha / saṃkhyaiva dviguṇaikonā sadbhiradhvā prakīrtitaḥ / vṛttasyāṃgulikīṃ vyāptimadhaḥ kuryāttathāṃgulam // kvrk_6.9 // caturakṣarajātau yā ṣoḍaśasaṃkhyā syāddviguṇā dvātriṃśatiḥ ekonā ekarahitā ekatriṃśatiḥ sadbhiḥ paṇḍitairadhvā mārgaḥ prakīrtitaḥ / katham / vṛttasya āṃgulikīṃ aṃgulapramāṇāṃ vyāptiṃ kuryāt || 9 || adhunā punarapi kaviranvayapūrvakaṃ pitrā saha sātmānaṃ nirddiśati / vaṃśe 'bhūtkaśyapasya prakaṭaguṇagaṇaḥ śaivasiddhāntavettā / vipraḥ pavyekanāmā vimalataramatiḥ śaivatatvāvabodhe // kvrk_6.10 // kedārastasya sūnaḥ śivacaraṇayugārādhanaikāgracittaḥ / chaṃdastenābhirāmaṃ praviracitamidaṃ vṛttaratnākarākhyām // kvrk_6.11 // vaṃśe 'nvaye 'bhūjjātaḥ kaśyapasya kaśyaṃ somaṃ pibatīti kaśyapaḥ kaśyapaśabdena yadyapi surā evābhidhīyate kathyate / tathāpyatra somamucyate surāpānasya brāhmaṇe dije niṣiddhatvāt anvayārthena vaṃśārthena kranuyāyitvamuktaṃ syāt (?) / śivasya ete śaivā ye siddhāntāsteṣāṃ vettā / ‘vida-vicāraṇe'; ityetasya rūpaṃ na punaḥ ‘vida-jñāne'; / tasyāśakyatvāt / yo hi vicārayati cintayati so avaśyaṃ vetti nahyaviditaṃ vicārayituṃ śaknoti viśeṣeṇa pratipūrayati svargāpavargādikāni sa vipraḥ vimalataramatiḥ vimalā vistīrṇā taralā manoharā matiryasya atiśayena vimalamatiḥ / kva / śaivaśāstrāvabodhe / kedāranāmā tasya putraḥ śivaḥ śānto devatāviśeṣaḥ tasyārādhanaṃ tatra ekāgraṃ tanniṣṭhaṃ cittaṃ yasya saḥ / tathā tena kedāreṇābhirāmaṃ ramaṇīyaṃ manoharaṃ chaṃdaḥ prakarṣeṇa viracitaṃ vṛttaratnākarākhyām || 10-11 || iti paṃḍitaśrīsulhaṇaviracitāyāṃ sukavihṛdayānandinyabhidhānāyāṃ chaṃdovṛttau ṣaṭpratyayādhyāyaḥ ṣaṣṭhaḥ samāptaḥ // śrīḥ / śubhaṃ bhūyāllekhakasya / vasuyugme ....... śuklaśca paṃcamyāṃ haṃsarājena muninā 'likhaṭṭīkā manoramā //