Karatoyāmāhātmya # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_karatoyAmAhAtmya.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Arlo Griffiths ## Contribution: Arlo Griffiths ## Date of this version: 2020-07-31 ## Source: - included as Appendix I in: Prabhas Chandra Sen: Mahasthan and Its Environs, Rajshahi, Bengal : Varendra Research Society 1929 (Varendra Research Society's Monographs, 2). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Karatoyāmāhātmya = KtoM, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from karatoau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Karatoyamahatmya Based on the edition included as Appendix I in: Prabhas Chandra Sen: Mahasthan and Its Environs, Rajshahi, Bengal : Varendra Research Society 1929 (Varendra Research Society's Monographs, 2) Input by Arlo Griffiths (typed with some normalizations and corrections) TEXT WITH PADA MARKERS PREAMBLE This work is said to be included in a larger work the Uttara-Pauṇḍra-khaṇḍa, was first published in 1298 B.S. (1891 A.D.) with a Bengali translation, by Pandit Rajachandra Nyayapanchanan. It consists of two parts: verses 1 to 60, Paundra-khsetra-māhātmyam and verses 61 to 85, Karatoyā-māhātmyam. The text is printed here from that edition. Verse 41 of this work is quoted in Sarvānanda's Tikā sarvasva (1159 A.D.) in the tikā of sloka 32 in vārivarga; verses 41 and 64, in the Smritichandrikā of Devanabhaṭṭa who is quoted by Hemādri (12th century); verse 41, in the Vyākhyāsudhā of Bhanuji Dikshit son of Bhattoji Dikshit; verse 63, in Smritiratnakar of Vedāchārya who quotes Bhavadeva and Jimutavahana and is quoted by Raghunandanda. NOTE: For the above information I am indebted to Mr. Subodh Chandra Banerjee M. A. of the Dacca University Manuscript Library which is in possession of manuscripts of the Karatoya-mahatmyam and the other works referred to. No copy of the Uttara-pauṇḍra-khaṇḍa has come to light yet. Verse 63 is quoted in the Tithi-viveka of Sulapāni (first quarter of the 15th century); verses 30 and 37 in the Kṛitya-chintāmani of Vāchaspati Miśra of Mithila (second half of the 15th century) and verses 33 and 63 in the Amāvāsyā-prakaraṇa of the Tithitattva of Raghunandanda (first half of the 16th century). __________________________________ ITALICS for comments § marks interlocutors ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text atha karatoyāmāhātmyam || aparaṃ kathyatāṃ deva nadīnāṃ ca viśeṣataḥ pauṇḍrakṣetrasya māhātmyaṃ na śrutaṃ vistarāt prabho // KtoM_01 kadotpattiḥ kathaṃ tasyāḥ kasmāc caiva viśeṣaṭaḥ śrotum icchāmi bhūteśa yadi syān mayy anugrahaḥ // KtoM_02 kena prākāśitā sā ca nadī karajalā bhuvi kathaṃ vā plāvitaṃ kṣetraṃ śubhaṃ pauṇḍram anuttamam // KtoM_03 pāṇigrahaṇakāle te devi himavatā jalam saṃpradattaṃ matkarāc ca nirgataṃ karajā bhuvi // KtoM_04 puraiva kathitaṃ sarvaṃ pauṇḍrasya ca sureśvari tatraiva kathitaṃ tubhyaṃ karatoyāphalaṃ yathā // KtoM_05 adhunāpi yathā tāsāṃ nadīnāṃ ca viśeṣataḥ kalipāpaharā puṇyā bhārgavena prakāśitā // KtoM_06 matputro 'pi guhas tatra tiṣṭhaty eva hi sarvadā yatrāste bhagavān viṣṇur garuḍāsana īśvaraḥ // KtoM_07 sarvadā sarvabhāvena pauṇḍre nārāyaṇo hariḥ puṣkaraṃ na tyajet brahmā nāhaṃ vārāṇasīṃ tyaje // KtoM_08 śrīpauṇḍravardhanaṃ kṣetraṃ naiva muñcati keśavaḥ dharitryā nābhikamalaṃ pūtaṃ karajalair mama // KtoM_09 śṛṇudhvaṃ munayaḥ sarve yad uktaṃ bhārgavena vai śrutvā śaṅkarato vākyaṃ saṃvādam ubhayor api // KtoM_10 putravātsalyabhāvena bhārgavāya prakāśitam sa eva bhārgavaḥ śrīmān ṛṣibhyo 'py aprakāśayat // KtoM_11 namas tasmai munīndrāya dānavendraniṣūdane śrīcakrapāṇaye tubhyaṃ brahmaviṣṇuśivātmane // KtoM_12 ekaḥ paraśumātreṇa nihatya kṣatriyān yudhi cakre niḥkṣatriyāṃ pṛthvīm ekaviṃśativārataḥ // KtoM_13 tataḥ paraśurāmeti pṛthivyāṃ khyātavikramaḥ jāmadagnyo mahāvīryas tretādye yasya saṃsthitiḥ // KtoM_14 sarvajñaḥ suvrataḥ śuddhaḥ sarvācāravidhāyakaḥ kautukākṛṣtahṛdayaḥ pṛthivyāṃ paramo hariḥ // KtoM_15 pauṇḍre koṭiśilādvīpe mahāpuṇye suviśrute karatoyāsarinnīraṃ śarīrādyantapāvanam bhaktimuktiphalārthāya yenākāri dvijārpaṇam // KtoM_16 adbhutā kāritā sṛṣṭiḥ kanakasya dinatrayam skandagovindayor madhye bhūmiḥ saṃskṛtavedikā // KtoM_17 vedīmadhyottare pārśve devī kālañjarī sthitā taddakṣiṇe 'rpitā devī koṭīśvarīti viśrutā // KtoM_18 nairṛte liṅgakoṭyaś ca vasanti bhṛguṇārpitāḥ vāraṇe vijayā caṇḍī uttare bhūtikeśvaraḥ // KtoM_19 tatkuṇḍe sutithau snātvā naraḥ pāpāt pramucyate bhūtikeśvaradevasya dakṣiṇe sūryamaṇḍapam // KtoM_20 vedīmadhye 'rpito yūpaḥ saṃśleṣād vardhate nṛṇām govindamaṇḍapāt pūrvaṃ kuṇḍaṃ kuṇḍaṃ viṣṇuvinirmitam // KtoM_21 skandamaṇḍapavāyavye sabhā rāmasya cādbhutā sapādalakṣaṃ viprāṇāṃ yatrāste 'dbhutakarmaṇām // KtoM_22 prabhāvāt tapaso devi munīndrasya mahātmanaḥ tatsabhā vāyukoṇe ca gartam īśvaranirmitam // KtoM_23 ādyaṃ bhuvo bhavanaṃ lakṣasapādavipraiḥ skandādiviṣṇubalabhadraśivādidevaiḥ adhyāsitaṃ karajalāmbuvidhūtapāpaṃ śrīpauṇḍravardhanapuraṃ śirasā namāmi // KtoM_24 karajāpaścime bhāge sadā vahati jāhnavī pūrvabhāge tu karajā pādonā jāhnavī jalā // KtoM_25 karatoyāpaścime tīre lohinī yatra mṛttikā muktikṣetraṃ samākhyātaṃ mahāpātakanāśanam // KtoM_26 karatoyānadīṃ prāpya trirātropoṣito naraḥ aśvamedham avāpnoti śakralokaṃ ca gacchati atraiva jñānam āsādya harisāyujyam āpnuyāt // KtoM_27 karatoyāṃ samāsādya ye tyajanti kalevaram teṣāṃ muktir na sandeho yāvad indrāś caturdaśa // KtoM_28 na mānuṣās te te devā nadīs tisraḥ pibanti ye devikāṃ karatoyāṃ ca vipāśāṃ pāpanāśinīm // KtoM_29 skandagovindayor madhye somavāre kuhūtithau prātar maunena yaḥ snāyāt kulakoṭīḥ samuddharet // KtoM_30 kiyanto reṇavaḥ pṛthvyāṃ kiyān ākāśasaṃbhavaḥ māhātmyaṃ karatoyāyā vaktuṃ naiva hi śakyate // KtoM_31 puruṣottame mahājyaiṣṭhīsamaye darśanāt phalam karatoyāmbhasi snātvā yat tat phalam avāpnuyāt // KtoM_32 karatoyājalaṃ prāpya yadi somayutā kuhūḥ aruṇodayavelāyāṃ sūryagrahaśataiḥ samā // KtoM_33 śilādvīpaṃ samāsādya tac ca koṭiguṇaṃ bhavet tad eva koṭiguṇitaṃ pauṣārke ca yadaiva sā // KtoM_34 vārāṇasyāṃ kurukṣetre yat puṇyaṃ rāhudarśane śilādvīpaṃ samāsādya tac ca koṭiguṇaṃ bhavet // KtoM_35 pauṣe vā māghamāse vā yadi somayutā kuhūḥ vyatipātena yogena koṭikoṭiguṇaṃ bhavet // KtoM_36 cāpārke mūlasaṃyukte yadi somayutā kuhūḥ / nārāyaṇīti vikhyātā trikoṭikulam uddharet // KtoM_37 vārāṇasyāṃ kṛtā pūjā saṃpūrṇaphaladāyinī tato 'pi dviguṇā proktā karatoyānadījale // KtoM_38 dvārāvatyāṃ ca gaṇḍakyāṃ prayāge puṣkare tathā badaryākhye kurukṣetre yā pūjā phaladāyinī tataś caturguṇā proktā karatoyānadījale // KtoM_39 karatoyājale devi viṣṇupūjā viśeṣataḥ tato 'pi phalabāhulyaṃ śivaśaktyoḥ prapūjanāt // KtoM_40 ādau karkaṭake devi tryahaṃ gaṅgā rajasvalā sarvā raktavahā nadyaḥ karatoyāmbuvāhinī // KtoM_41 iyaṃ śrīsundarī devi sadānīravahā smṛtā ye kurvanti sadā snānaṃ tarpayanti ca ye sadā kiṃ bahūktena deveśi muktis teṣāṃ kare sthitā // KtoM_42 aho jalasya māhātmyaṃ mamaiva karasaṃbhavaṃ nṛṇāṃ pāpaharaṃ puṇyaṃ snānapānāc ca muktidam // KtoM_43 karatoyānadītīre vāso vā kriyate yadi vārāṇasīsamo vāsaḥ pātakān mucyate naraḥ // KtoM_44 karajāyās tīre devapūjā sarvārthasādhikā anyatra pūjanād devi saṃdeho nāsti sundari // KtoM_45 kāratoyena toyena udarasthena ye mṛtāḥ teṣāṃ muktir na saṃdeho yāvad indrāś caturdaśa tatraiva jñānam āsādya muktiḥ syāt kevalāmalā // KtoM_46 gaṅgāyāḥ karajāyāś ca jalam atreti sundari sarvapāpaharaṃ puṇyaṃ bhuvi pāvanam uttamam // KtoM_47 asthikeśādayo yasya karajāyāṃ tapodhane patanti tasya svargaḥ syād yāvad indrāś caturdaśa // KtoM_48 karatoyāpaścime tīre sadā vahati jāhnavī viśeṣo lohinī yatra mṛttikā muktidāyinī // KtoM_49 karatoyāpaścime tīre lohinī yatra mṛttikā muktikṣetraṃ samākhyātaṃ mahāpātakanāśanam // KtoM_50 karatoyājalaṃ puṇyaṃ pāvanaṃ bhuvi durlabham saṃpūrṇamāghamāsaṃ tu snātvā viṣṇupuraṃ vrajet // KtoM_51 karatoyānadītīre vedapūjāpārāyaṇaḥ viprabhojanamātreṇa hy aśvamedhaphalaṃ labhet // KtoM_52 viśeṣaḥ pauṇḍranagare koṭikoṭiguṇaṃ bhavet vipraikabhojanād eva sarvayajñaphalaṃ labhet // KtoM_53 japahomais tathā dānapūjāśrāddhakriyādibhiḥ koṭikoṭiguṇaṃ tatra pauṇḍrakṣetre ca sundari // KtoM_54 karatoyāmṛdā ye ca tilakaṃ dhārayanti vai viṣṇurūpadharāḥ pāpān muñcanti nātra saṃśayaḥ // KtoM_55 skandagivindayor madhye guptā vārāṇasī purī tatrārohaṇamātreṇa naro nārāyaṇo bhavet // KtoM_56 pañcakrośam idaṃ kṣetraṃ samantāt parikīrtitam tadantargatam etat tu krośamātraṃ maheśvari atiguhyatamaṃ kṣetraṃ yatrāste bhārgavo muniḥ // KtoM_57 paśor jñānaṃ kathayati guhas tadgṛhe tāmracūḍo dairghī haimī ghaṭitasurabhir yaṣṭivṛddhiḥ śilāsthiḥ kheṣu chhattraṃ na phaṇati phaṇī dvisvaro jīvalokaḥ kūpo dvīpaḥ kanakapatanaṃ pauṇḍrakṣetre 'dbhutāni // KtoM_58 proccā bhūmir bhavati taruṇaḥ snānataḥ kāmyakuṇḍe bhogo yajño bhramaṇanaṭanaṃ tatra vākyaṃ hi vedaḥ itthaṃ rāmo racayati padaṃ lakṣaṇānyūnaviṃśāny asmāt khyātaṃ sakalajagatāṃ śrīmahāsthānam etat // KtoM_59 snānād yatra nihanti pāpanicayaṃ śrīpāṇitoyā nadī yasyāṃ saṃsthitamānuṣāsthi sakalaṃ prāpnoti pāṣāṇatām devas tārakamārako 'pi nitarāṃ jñānaṃ dadāty adbhutaṃ kaupaṃ yat paya eva tailavipulaṃ pauṇḍraṃ puraḥ pātu vaḥ // KtoM_60 ity uttarapauṇḍrakhaṇḍe pauṇḍrakṣetramāhātmyam || śṛṇudhvaṃ munayaḥ sarve māhātmyaṃ tajjalasya ca bāhudāyāś ca tīre 'smin jalaṃ sarvamalāpaham // KtoM_61 gaṅgā vā karatoyā vā viśeṣo nātra vidyate haramūrdhni sthitā gaṅgā sāparā karanirgatā // KtoM_62 karatoye sadānīre saricchreṣṭhe suviśrute pauṇḍrān plāvayase nityaṃ pāpaṃ hara karodbhave mantreṇānena vai snāyāt karatoyājale śubhe // KtoM_63 tattulyarūpāsti nadī na kā cid rajovihīnā taruṇo yato 'si dhanyāsi puṇyāsi saridvarāsi śrīkaṇṭhapāṇiprabhave namas te // KtoM_64 snānād iyaṃ karajalā duritāni hanti jñānaṃ dadāti bhagavān iha tārakāriḥ // KtoM_65 bāhudā bāhudānāc ca likhitasya muneḥ purā sadānīrā mahāpuṇyā śītavāhinikā śubhā // KtoM_66 ṛṣayo munayaś caiva mārkaṇḍeyo mahāmuniḥ aśvatthāmā kapivaro vāsudevaḥ svayaṃ vibhuḥ // KtoM_67 caturmukhaḥ pañcamukhaḥ karimukhaś ca ṣaṇmukhaḥ sarve te paścime bhāge karatoyāsarittaṭe // KtoM_68 tiṣṭhanti tapaso hetoḥ sadānīrājalārthinaḥ rajohīnā mahāpuṇyā viśeṣaḥ siṃhabhāskare // KtoM_69 karatoyāsarinnīraprāptimātreṇa sundari snānatarpaṇam āvaśyaṃ tadāpāraṃ vidhīyate // KtoM_70 asnātvā gacchataḥ pāraṃ pūrvadharmakṣayo bhavet snātvā pītvā tathā nīraṃ pārāvāre na dūṣayet // KtoM_71 pauṇḍrakṣetraṃ mahāpuṇyaṃ plāvitaṃ karasaṃbhavaiḥ tajjalasnānamātreṇa viṣṇuprītivivardhanam // KtoM_72 pauṇḍrakṣetrād uttare ca yojanadvayam antarā tatrāste caṇḍikā devī lohinī yatra mṛttikā // KtoM_73 taddhāre prārthanāmātrāt turagān bhavanāni ca dadāti caṇḍikā devī karatoyāsarittaṭe aho kṣetrasya māhātmyād brahmahatyāṃ vyapohati // KtoM_74 cāṇḍālāntyajasaṃspṛṣṭaṃ tīrthatoyaṃ na pāvanam vihāya karajāgaṅgānarmadāyamunājalam // KtoM_75 bhāṇḍānītajalenāpi snānaṃ kurvanti ye narāḥ pāpaughān aviśeṣeṇa muñcanti nātra saṃśayaḥ // KtoM_76 karatoyājale jñānā(a)jñānataḥ snāti yo naraḥ brahmalokam avāpnoti dinapāpān vinaśya vai // KtoM_77 ajñānenāpi karajājalaṃ ye manujāḥ sakṛt durvṛttāḥ pāparahitā prapibanti bhavanti te // KtoM_78 atraiva pauṇḍranagare puruṣārthasiddhir vārāṇasī vyasanam eva paraṃ narāṇām tatraiva viṣṇunilayaṃ sakalaṃ ca yajño jñānaṃ samādhivividhaṃ japasādhyasiddhiḥ // KtoM_79 kṛṣṇaveṇī tāmraparṇī sarayūr gaṇḍakī tathā viṣṇupādodbhavā puṇyā yamunā ca sarasvatī // KtoM_80 kāverī kauśikī candrabhāgā ca ciravallabhī svarṇā campā vetravatī tathātreyī punarbhavā // KtoM_81 vipāpā ca vipāśā ca citrā citrotpalā tathā gotamī gomukhī revā tathā cirasarasvatī // KtoM_82 pṛthvyāṃ vasantyaḥ saritaḥ sarvās toyacayāḥ priye āsāṃ nadīnāṃ ca jalaṃ sadaiva ca karāmbhasi // KtoM_83 pauṇḍradvīpe paṭhitvemaṃ śrīvīro bhārgavo muniḥ pauṇḍrān pradakṣiṇīkṛtya mucyate brahmahatyayā // KtoM_84 karatoyāmahātīrthamāhātmyaṃ yaḥ paṭhec chuciḥ trisandhyam ekasandhyaṃ vā śṛṇuyād vāpi yo naraḥ // KtoM_85 tasyeha bhogān sakalān bhuktvā tadgatamānasaḥ pretya yāti paraṃ sthānaṃ sarvāmalanivāraṇam // KtoM_85* ity uttarapauṇḍrakhaṇḍe sūtaśaunakasaṃvāde paraśurāmaviracitaṃ karatoyāmāhātmyaṃ samāptam |