Kalpadrumāvadānamālā # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_kalpadrumAvadAnamAlA.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Klaus Wille ## Contribution: Klaus Wille ## Date of this version: 2020-07-31 ## Source: - Vaidya: the text appended to P.L. Vaidya's edition of the Avadanasataka (Darbhanga 1958, Buddhist Sanskrit Texts ; 19). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Kalpadrumāvadānamālā = KDA, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from klpdraau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Kalpadrumavadanamala Based on the text appended to P.L. Vaidya's edition of the Avadanasataka (Darbhanga 1958, Buddhist Sanskrit Texts ; 19) Input by Klaus Wille, Göttingen TEXT WITH PADA MARKERS ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text kalpadrumāvadānamālāyāṃ 10 subhūtyavadānam* || athāśoko mahārājaḥ sarvaśokavinoditaḥ upaguptaṃ guruṃ natvā kṛtāñjalipuṭo 'vadat* // KDA_1 bhadanta śrotum icchāmi punar anyat subhāṣitam* yad uktaṃ śākyasiṃhena tan me gaditum arhasi // KDA_2 iti pṛṣṭo nṛpeṇāsāv upagupto yatīśvaraḥ parṣadaṃ ca samālokya saṃbabhāṣa subhāṣitam* // KDA_3 śṛṇu rājan mahābāho sarvalokahitārthataḥ subhūter avadānaṃ yat tat pravakṣye yathāśrutam* // KDA_4 purā śrībhagavān buddho dharmarājas tathāgataḥ vidyācaraṇasaṃpannaḥ sugato lokavijjinaḥ // KDA_5 śāstā devamanuṣyāṇāṃ samyaksaṃbodhideśakaḥ satkṛto mānitaḥ satvair gurukṛtaś ca pūjitaḥ // KDA_6 rājabhī rājamātraiś ca dhanibhiḥ puravāsibhiḥ śreṣṭhibhiḥ sārthavāhaiś ca nānādeśasamāgataiḥ // KDA_7 devāsuramahānāgair yakṣagandharvakinnaraiḥ guruḍaiś ca mahāsarpais tathānyasatvajātikaiḥ // KDA_8 susaṃjñāto mahāpuṇyo lābhī cīvaravāsasām* piṇḍapātāsanādīnāṃ śayyādīnāṃ tathaiva ca // KDA_9 auṣadhādipariṣkāravastūnāṃ sarvataḥ sadā sārdhaṃ saśrāvakaiḥ saṃghair bhikṣubhiś ca jitendriyaiḥ // KDA_10 bhikṣuṇyupāsikābhiś ca celakopāsakais tathā bodhisatvamahāsatvaiḥ satvārthabodhivāñchibhiḥ // KDA_11 śrāvastyāṃ rājadhānyāṃ vai jetavane manorame vihāre vyaharad dharmaṃ deśayañ chubhayas sadā // KDA_12 tadā bhagavatā satvavinayānugrahārthinā āmantrya bhikṣavaḥ sarve samyagājñāpitā iti // KDA_13 gacchata bhikṣavo yūyaṃ satvānāṃ vinayārthataḥ deśān pratyabhigacchantaḥ prakāśayata saṃvṛtim* // KDA_14 tathety eva pratiśrutya śāstuḥ pādau praṇamya ca śrāvakā bhikṣavaś caiva pratasthus te niyoginaḥ // KDA_15 guro ājñāṃ vahantas te kecit prācīṃ diśaṃ gatāḥ deśayanti sma saddharmaṃ pratideśānupāsthitāḥ // KDA_16 dakṣiṇasyāṃ tathā kecit kecic ca paścimāṃ diśam* tathottarāṃ diśaṃ gatvā vidikṣu cāpi sarvataḥ // KDA_17 teṣāṃ dhyānaratā ye vai te viviktasukhaiṣiṇaḥ meror upariṣaṇḍāyām adhyūṣur dhyānatatparāḥ // KDA_18 tadābdher garuḍenaiko nāgapotaḥ samuddhṛtaḥ tam āśramam upānīya bhakṣitum upacakrame // KDA_19 tatrasthās tena nāgena bhikṣavo dhyānasaṃratāḥ dṛṣṭvaiva suprasannena manasā praṇidhir dadhe // KDA_20 dhanyās te bhikṣavo hy ete saddharmasukhacāriṇaḥ aham api ca bhūyāsaṃ tādṛgdharmasamāhitaḥ // KDA_21 iti praṇidhiṃ kurvāṇo jīvitād vyavaropitaḥ tatraiva garuḍenaivaṃ bhakṣito 'bhūt sa nāgakaḥ // KDA_22 tataḥ kālagatas tatra śrāvastyāṃ puri + + + bhūtināmnā dvijasyāsau bhāryāyā garbham āviśat* // KDA_23 tataś ca kramatas tasyā garbhaḥ samanuvardhitaḥ tatas tatsamaye prāpte dārakaḥ samajāyata // KDA_24 tataḥ pitā ca taṃ dṛṣṭā dārakaṃ saṃprasādikam* darśanīyaṃ subhadrāṅgaṃ muhuḥ paśyann ananda saḥ // KDA_25 tato jātimahaṃ kṛtvā jñānīnāhūya cādarāt* bhavanto 'sya nu kiṃ nāma kriyatām iti so 'bravīt* // KDA_26 jñātayo 'pi tathā śrutvā dṛṣṭvā cainaṃ ca bālakam* sarve harṣasamāpannā bhūtiṃ tam abruvaṃs tathā // KDA_27 yasmād bhūter ayaṃ putraṃ sujāto lakṣaṇānvitaḥ tasmāt subhūtir ity eva nāmnā bhavatu viśrutaḥ // KDA_28 tathā kramād vivṛddho 'sau subhūtir bālasundaraḥ kumāratvaṃ kramāt prāpto rarāma sa vayonvitaḥ // KDA_29 pūrvakarmabalādhānāt krodhanaḥ krūrabhāṣaṇaḥ kiṃcin nimittasaṃruṣṭo vigrahe nirato 'bhavat // KDA_30 paruṣībhūtacittatvān na tasya ko 'py abhūt suhṛt* sarvajñātiviruddhatvāt pitṛbhyām apy upekṣitaḥ // KDA_31 bandhubhiś ca parityakto naiva kasyāpy abhūt priyaḥ viśrambhapraṇayaṃ tasmin naiva kaścid abhāṣata // KDA_32 sthātuṃ gantuṃ tathā bhoktuṃ śayituṃ vābhilāpitum* tenaiva krodhinā sārdhaṃ samutsehur na kecana // KDA_33 tadā pitrā niyukto 'sau lipiśālām upāgamat* subhūtiś ca guruṃ natvā lipim anvagrahīt kramāt* // KDA_34 tato vyākaraṇādīni sarvaśāstrāṇy anukramāt* so 'dhītyaiṣāṃ suśīghreṇa pāraṃ prāpa subuddhimān* // KDA_35 tathā vedān adhītyaivaṃ sāṅgopāṅgān yathākramam* atharvam apy adhītuṃ sa prārabhat tīkṣṇamānasaḥ // KDA_36 tatra pitā dvijo bhūtir atharvādhītasaṃratam* subhūtiṃ svātmajaṃ putraṃ dṛṣṭvaivaṃ samacintayat* // KDA_37 subhūtir mama putro 'yam agnikalpaḥ sutīkṣṇadhīḥ kadācit kupito roṣāl loke 'narthaṃ kariṣyati // KDA_38 tad anvāharitavyo 'yam ātharvaṇāt prayatnataḥ ṛṣiṣu preṣayitvainaṃ yojayiṣye ca saṃyame // KDA_39 iti matvā pitā bhūtiḥ subhūtiṃ svātmajaṃ tathā ātharvaṇād vinirhṛtya prabodhayaṃs tam abravīt* // KDA_40 śṛṇu putra mayā proktaṃ hitārthaṃ tava saṃmatam* tvaṃ hi vidvān mahāvijñaḥ sarvaśāstrāṅgapāragaḥ // KDA_41 kiṃ tavātharvavedena māyākleśārthasādhinā viramya tadadhiṣṭhānād ṛṣicaryāṃ samācara // KDA_42 munīnām upadeśāni pratilabhya jitendriyaḥ śāntātmā sukham āsthāya carasva vratam uttamam* // KDA_43 dhanyās te vītarāgā ye gurubhaktāś ca nirmadāḥ viviktāraṇyavāseṣu vasanti dhyāyinaḥ sadā // KDA_44 ye 'pi parigrahāṃs tyaktvā bhavanti brahmacāriṇaḥ devānām api te mānyā vandanīyāḥ sadā khalu // KDA_45 ye pravrajyāṃ samāgṛhya śāntātmāno jitendriyāḥ avasanti puṇyatīrtheṣu te 'pi hi paramarṣayaḥ // KDA_46 kāmabhogyāni ye hitvā sādhayante tapovane phalamūlodakais tuṣṭās te 'pi dhanyā dvijottamāḥ // KDA_47 ye 'pi kleśān vinirjitya caturbrahmavihāriṇaḥ bhikṣāśinaḥ samādhisthās te hi brahmavidāṃ varāḥ // KDA_48 ye cāparigrahītāro nirlobhāḥ satyavādinaḥ nirmadā nirahaṃkārās ta eva brāhmaṇottamāḥ // KDA_49 yasya dātuṃ mano nāsti matsarākrāntacetasaḥ vedaśāstrāgamais tasya kim eva svātmapoṣiṇaḥ // KDA_50 yasya cittaṃ hy aviśuddhaṃ śīlasaṃvaravarjitam* kiṃ bhāti muniveṣeṇa sa naṭarṣir ivonmadaḥ // KDA_51 yasya loke dayā nāsti bālavṛddhādiduḥkhite kiṃ tasya brahmavṛttena citte{na} parimohite // KDA_52 yasya na kuśalotsāhaṃ citte lokārthaṃ sādhitum* tasya kiṃ tapasā siddhe kevalaṃ pāpahetubhiḥ // KDA_53 yasya cittaṃ pravikṣiptaṃ kleśād yair asamāhitam* sa kiṃ guhāniviṣṭo 'pi na sādhur duṣṭajantuvat* // KDA_54 yasya prajñā viśuddhā na saddharmaguṇasādhane tasya kiṃ brahmacaryeṇa kevalaṃ duḥkhahetunā // KDA_55 yaś ca dātā viśuddhātmā sarvasatvān upālakaḥ nīco 'pi sa dvijakalpo yato dātā prajāpatiḥ // KDA_56 yena saṃrakṣitaṃ nityaṃ śīlaṃ saṃyamasaṃvṛttam* sa eva brāhmaṇaḥ śuddhaḥ śrotriyo vedanān yatiḥ // KDA_57 yasya cittaṃ dayāśūlaṃ sarvasatvahiteṣitam* caṇḍālo 'pi sa vipraḥ syāl lokeśo hi kṣamākaraḥ // KDA_58 yenaiva duṣkaraṃ karma sādhitaṃ satvahetunā sa eva brāhmaṇo dhīro viśvakarmā yato vidhiḥ // KDA_59 yasya cittaṃ sadā satvahitārtheṣu samādhitam* sa hi vipro mahābhijño brahmā jñānarato yataḥ // KDA_60 yasya prajñā jagallokahitānuśāsanojjvalā saiva dvijavaro vijño vedadharmāsthito dvijaḥ // KDA_61 yenaiva nirjitāḥ kleśāś caturbrahmavihāriṇā svacitte bhāvitaṃ brahma sa eva brāhmaṇottamaḥ // KDA_62 tasmāt putra mayā proktaṃ śrutvā lokahitotsukaḥ sarvakleśān vinirjitya saddharmābhirato bhava // KDA_63 iti pitur vacaḥ śrutvā subhūtiḥ so 'numoditaḥ kṛtāñjalis tathā natvā pitaram ity abhāṣata // KDA_64 tathā satyaṃ manas tāta rocate tapase mama tad ājñāṃ dehi me tāta cariṣye brahmasadvratam* // KDA_65 tenaivaṃ prārthyamāno 'sau subhūtinā pitā tataḥ pariṣvajyātmajaṃ putraṃ punar apy abravīn mudā // KDA_66 evaṃ cet tava vāñchāsti putra brahmasusādhanaiḥ cara brahmavrataṃ samyagdhīracittasamāhitaḥ // KDA_67 ādau krodharipuṃ jitvā duṣṭabhārān vinirjaya yāvat krodham anirjitya duṣṭāñjetuṃ na śaknuyāḥ // KDA_68 yāvad duṣṭān anirjitya dharme sthātuṃ na śaknuyāḥ asusaṃsthitadharmāṇaṃ hanyur mārā hi sarvathā // KDA_69 tasmād vāñchati yo brahma tenādau cittakoṭarāt* viniḥkṛṣya prayatnena hantavyaḥ krodhapannagaḥ // KDA_70 krodho hi vasate yasya citte mānamadākule tāvat sadguṇayukto 'pi sevyate naiva sajjanaiḥ // KDA_71 tasmāt sarvaprayatnena krodhajiṣṇuḥ samāhitaḥ pravrajyāṃ samupāsiśritya cara brāhmaṇyam ādarāt* // KDA_72 tathety asau pratiśrutya subhūtiḥ saṃpramoditaḥ sahasā pitarau natvā munīnām āśramaṃ yayau // KDA_73 tatra prāpto munīn natvā kṛtāñjalipuṭo mudā brāhmaṇyasaṃvaraṃ prāptuṃ pravrajyāṃ samayācata // KDA_74 guro brahmavidāṃ śreṣṭha kalyāṇavartmadeśaka pravrajyāṃ dehi me satyaṃ careyaṃ bhavamuktaye // KDA_75 iti tasya vacaḥ śrutvā gurur brahmavidāṃ varaḥ ehi vatsa cara brahmacaryaṃ jitvā ṣaḍ indriyam* // KDA_76 ity ukto guruṇā so 'bhūt subhūtir muniveṣabhṛt* brahmavihārasaṃpanno vinītaḥ śraddhayānvitaḥ // KDA_77 tathāpi daivasāmarthyāt krodhasaṃraktamānasaḥ kiṃcin nimittamātre 'pi vigrahavān asaṃyataḥ // KDA_78 vedasiddhāntaśāstreṣu vivādī krodhabāhulaḥ atīva roṣasaṃkruṣṭo vicikṣepa yatīn api // KDA_79 dharmārthakāmamokṣeṣu nirapekṣaḥ sutīkṣṇavāk* sarvatra munibhiś cāpi vijagrāhāsamāhitaḥ // KDA_80 ity enaṃ krodhasaṃraktaṃ vedasiddhāntamāninam* subhūtiṃ brāhmaṇaṃ dṛṣṭvā guruś caivam acintayat* // KDA_81 aho daivabalādhānāt subhūtir brāhmaṇo 'py ayam* svasiddhāntasamāno 'dya krūravāgvigrahotsukaḥ // KDA_82 agnikalpo mahātīkṣṇaḥ sarvaśāstrārthakovidaḥ viśārado mahābhijño dharmasaṃyamatatparaḥ // KDA_83 tapaś caraṇasaṃraktas tīkṣṇabuddhiḥ kṛtodyamaḥ mahotsāho mahāvīraḥ siddhavidyo mahotkaṭaḥ // KDA_84 sarvaśāstrakalābhijño mantrasiddhiprayogavit* vedasiddhāntayogānāṃ pāragaś ca mahāsudhīḥ // KDA_85 kiṃ tu krodhāviśuddhātmā vigrahī vādasaṃrataḥ kiṃcin nimittamātre 'pi vikruṣṭo 'tha ruṣāśayaḥ // KDA_86 kadācit kupito ruṣṭeḥ saṃkleśādhīracetanaḥ śāpāśaniprahāreṇa loke 'narthaṃ kariṣyati // KDA_87 tad ahaṃ saṃprabodhyainaṃ subhūtiṃ dvijasattamam* samādhidhyānavaryāsu yojayeyaṃ sa sarvathā // KDA_88 iti matvā guruś cainaṃ subhūtiṃ samabodhayat* śṛṇu vatsa hitaṃ vakṣye tatra bhava samāhitaḥ // KDA_89 sarvavarṇāgrajo vipraḥ sarvajātivarottamaḥ brāhmaṇo 'smīty ahaṃkāro na kartavyaḥ kadācana // KDA_90 na jīvo brāhmaṇas tāvad yasmāt saṃskārato dvijaḥ jīvaś ced brāhmaṇas tāvad vṛthā syād dharmasaṃskṛtaiḥ // KDA_91 ādyante paśavo devā iti vede 'pi kathyate tato dharmābhisaṃskāraiḥ sarve syur mānavā dvijāḥ // KDA_92 śvapacā api dharmasthāḥ saṃskṛtāḥ syur dvijādhamāḥ guṇadharmānusāraiś ca devā daityāś ca mānuṣāḥ // KDA_93 satvadharmadharā devā rajodharmadharā narāḥ tamodharmadharā daityā iti siddhāntasaṃmatam* // KDA_94 iti dharmaguṇādhānāt traidhātukabhavālaye caturyonisamudbhūtāḥ ṣaḍgatiṣu bhramanti te // KDA_95 tatrāpi karmabhedena jātibhedā hy anekaśaḥ jātiṣv api ca sarvāsu svakarmapariṇāmataḥ // KDA_96 satvā naikavidhā jātā adhamottamam adhyamāḥ ye satvās tāmasā raudrā hiṃsākarmānusaṃratāḥ te 'dhobhuvanasaṃjātā vasanti kleśabhāginaḥ // KDA_97 rajodharmaratā ye hi rāgacaryānusāriṇaḥ te satvā bhūmisaṃjātā vasanti mānuṣādayaḥ // KDA_98 satvadharmaratā ye tu sātvikāḥ śāntacāriṇaḥ te devā nirmalānandā vasanti svargatiṃ gatāḥ // KDA_99 tathaite sarvasatvāś ca guṇadharmānusārataḥ svakṛtaṃ karma bhuñjanto bhrāmyanti tribhavālaye // KDA_100 vṛddhiṃ prāpya guṇāś cettham ekaikaṃ guṇavṛddhitaḥ + + + + + + + + + + + + + + + + + // KDA_101 ākāśasya guṇaś caikaḥ śabda eva na cāparaḥ śabdasparśau ca vāyor vai dvau guṇau parikīrtitau // KDA_102 agneḥ śabdaś ca sparśaś ca rūpam eva trayo guṇāḥ śabdasparśarūparasāś catvāry eva samīraṇe // KDA_103 sparśaḥ śabdo raso rūpaṃ gandhaś ca pṛthivīguṇāḥ evaṃ militayogaiś ca brahmāṇotpattir ucyate // KDA_104 sarve jīvā militvaiva brahmāṇāṃś ca samudbhavāḥ caturaśīti lakṣāś ca proktā vai jīvajātayaḥ // KDA_105 dharmataḥ sukhino bhūtāḥ pāpato duḥkhabhāginaḥ miśrato miśrabhuktāra ity uktam avadānikaiḥ // KDA_106 bhārate 'pi tathā proktam ṛṣibhiḥ karmavādibhiḥ sapta vyādhā daśāraṇye mṛgāḥ kāliñjare girau // KDA_107 cakravākau śaradvīpe haṃsāḥ sarasi mānase te 'pi jātāḥ kurukṣetre brāhmaṇā vedapāragāḥ // KDA_108 uktaṃ ca mānave dharme muninā muninā + + mithyājīvena jīvan yaḥ patito brāhmaṇo hy asau // KDA_109 vṛṣalīphenapītasya niḥśvāsopahatasya ca tayaiva sahasuptasya niṣkṛtir nopalabhyate // KDA_110 śūdrīhastena yo bhuñkte māsam ekaṃ nirantaram* jīvamāno bhavec chūdro mṛtaś ca sa prajāyate // KDA_111 adhītya caturo vedān sāṅgopāṅgāṃś ca tatvataḥ śūdrāt pratigrahagrāhī brāhmaṇo jāyate kharaḥ // KDA_112 kharo dvādaśa janmāni ṣaṣṭi janmāni sūkaraḥ śvānaḥ saptati janmāni ity evaṃ manur abravīt* // KDA_113 tathoktam avadāne 'pi buddhenādvayavādinā brāhmaṇo 'dattam ādāya babhūva vānarādhipaḥ // KDA_114 tatra sa buddhanāthāya dadau ca paṇasaṃ mudā tataś ca mānavo bhūtvā pāṃśudātā hy abhūc chiśuḥ // KDA_115 tatkarmaphalato rājā sarvānando babhūva saḥ tatrāpi buddhanāthāya piṇḍapātaṃ dadau mudā // KDA_116 taddīpaṃkaraprasādena bodhisatvo 'bhavan nṛpaḥ sarvapāramitāḥ pūrya buddho 'pi sa bhaviṣyati // KDA_117 ity uktam avadāne 'pi jinenādvayavādinā tasmāc caivaṃ vijānīyā na jīvo brāhmaṇaḥ khalu // KDA_118 jātyāpi brāhmaṇo naiva saṃskṛtas tu dvijo bhavet* jātyā ced brāhmaṇo bhūto vṛthā syāt saṃskṛter vidhiḥ // KDA_119 smṛtau hi tat tathā proktaṃ nā jātyā dharmato dvijaḥ + + + + + + + + + + + + + + + + // KDA_120 dharmasaṃskṛtivṛttisthaḥ śvapaco 'pi dvijo bhavet* tathā hi mānave dharme manunābhihitaṃ khalu // KDA_121 araṇīgarbhasaṃbhūtaḥ kaṭhinākhyo mahāmuniḥ tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_122 kaivartigarbhasaṃbhūto vyāso nāma mahāmuniḥ tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_123 urvaśīgarbhasaṃbhūto vasiṣṭhākhyo mahāmuniḥ tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_124 hariṇīgarbhasaṃbhūto ṛṣyaśṛṅgo mahāmuniḥ tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_125 caṇḍālīgarbhasaṃbhūto viśvāmitro mahāmuniḥ tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_126 taṇḍulīgarbhasaṃbhūto nāradākhyo mahāmuniḥ tapasā brāhmaṇo jātas tasmāj jātir akāraṇam* // KDA_127 evam anye 'pi sarve ca ṛṣayo brahmacāriṇaḥ tapasā brāhmaṇā bhūtā brāhmaṇīgarbhasaṃbhavāḥ // KDA_128 dharmasaṃskārataḥ sarve mānavā brāhmaṇāḥ khalu dharmavṛttipramāṇena sarve syur brāhmaṇā narāḥ // KDA_129 ekavarṇam idaṃ sarvaṃ brahmasṛṣṭisamudbhavam* dharmakalpavikalpena cāturvarṇyaṃ prakalpitam* // KDA_130 sarve vai yonijā martyāḥ sarve mūtrapurīṣiṇaḥ ekendriyakriyārthāś ca tasmāc chīlaguṇair dvijāḥ // KDA_131 śūdro 'pi śīlasaṃpanno guṇavān brāhmaṇo bhavet* brāhmaṇo 'pi kriyāhīnaḥ śūdrāt pratyavaro bhavet* // KDA_132 guṇair dharmais tathā śīlair varṇā hy anekajātayaḥ brahmajeṣu hi sarveṣu nareṣu kiṃ viśeṣatā // KDA_133 yathā bhasmani sauvarṇe viśeṣa upalabhyate brāhmaṇe cānyajātau vā na viśeṣo 'sti vai tathā // KDA_134 yathā prakāśatamasor viśeṣa upalabhyate brāhmaṇe cānyajātau vā viśeṣo naiṣa vidyate // KDA_134 na hi brāhmaṇa ākāśān maruto vā samudbhavaḥ bhitvā vā pṛthivīṃ jāto jātavedā yathāraṇeḥ // KDA_136 brāhmaṇā yonito jātāś caṇḍālā api yonitaḥ śreṣṭhatve vṛṣalatve ca kiṃ vāsti bhedakāraṇam* // KDA_137 brāhmaṇo 'pi mṛtotsṛṣṭo jugupsyo 'śucir ucyate varṇās sathava cāpy anye kā nu tatra viśeṣatā // KDA_138 yathā siṃhādijantūnāṃ padādibhedalakṣaṇam* dehasaṃsthānaliṅgaiś ca narāṇāṃ kiṃ viśeṣatā // KDA_139 yathā haṃsamayūrādipakṣiṇāṃ ca viśeṣatā mukhādivarṇaśabdaiś ca narāṇāṃ nāsti bhedatā // KDA_140 yathā ca kṛmikīṭānāṃ kāyasaṃsthānabhedatā tathaiva narajātīnāṃ naivāsti bhedalakṣaṇam* // KDA_141 yathā bhūruhavṛkṣāṇāṃ patrādyākārabhedatā tathā nāsti manuṣyāṇām ākṛter bhedalakṣaṇam* // KDA_142 tṛṇauṣadhādiśasyānāṃ yathākṛtiviśeṣatā mānavānāṃ tathā nāsti saṃsthānaṃ bhinnalakṣaṇam* // KDA_143 dhānyādivrīhijātīnāṃ varṇākārādilakṣaṇam* tathā nāsti manuṣyāṇāṃ varṇākāraviśeṣatā // KDA_144 jātikundādipuṣpāṇāṃ yathā varṇādibhedatā mānavānāṃ tathā nāsti varṇagandhādibhedatā // KDA_145 jalajānāṃ ca puṣpāṇāṃ padmādīnāṃ viśeṣatā varṇasaṃsthānagandhāś ca narāṇāṃ tu tathā na hi // KDA_146 yathāmrādiphalānāṃ ca svādādiguṇabhedatā manujānāṃ tathā nāsti māṃsāsthiguṇabhedatā // KDA_147 yathā ṣaḍrasajātīnāṃ guṇāsvādādibhedatā tathā nāsti manuṣyāṇāṃ ṣaḍindriyaviśeṣatā // KDA_148 yathā hemādidhātūnāṃ dravyavarṇādibhedatā tathā nāsti manuṣyāṇāṃ saṃsthānavarṇabhedatā // KDA_149 yathā vajrādiratnānāṃ saṃsthānavarṇabhedatā tathā nāsti manuṣyāṇāṃ śarīrākārabhedatā // KDA_150 samamāṃsādibhedāś ca ṣaḍindriyasamās tathā ekāṃśato viśeṣo na kuto deheṣu bhedatā // KDA_151 yathā hi bālakā bālā krīḍamānā mahāpathe pāṃśupuñjāni saṃpiṇḍya svayaṃ nāmāni kurvate // KDA_152 idaṃ kṣīram idaṃ māṃsam idaṃ ghṛtam idaṃ dadhi na ca bālasya vacanāt pāṃśavo 'nnā bhavanti hi // KDA_153 varṇās tathaiva catvāraḥ subhūta iti kalpitāḥ pāṃśupuñjābhidhānena yogo 'py eṣa na vidyate // KDA_158 na keśena na kaṛṇena na śīrṣeṇa na cakṣuṣā na mukhena na nāsāyā na grīvayā na bāhunā // KDA_155 norasā na ca pārśvena na pṛṣṭhenodareṇa vā norubhyām atha jaṅgābhyāṃ pāṇipādanakhair na ca // KDA_156 na svareṇa na varnena na sarvāṃśair na maithunaiḥ naikā viśeṣatā vāpi manuṣyeṣu na vidyate // KDA_157 tathā nāsti yathānyāsu jāter liṅgaṃ pṛthak pṛthak* sāmāny akāraṇaṃ manye kiṃcin na bhedalakṣaṇam* // KDA_158 saṃjñāmātreṇa kalpyante brāhmaṇāḥ kṣatriyās tathā vaiśyāḥ śūdrās tathānye 'pi saṃjñāmātre hi kīrtitāḥ // KDA_169 yathaikavṛkṣajātānāṃ phalānāṃ nāsti bhedatā tathaikam anujātānāṃ kiṃ viśeṣatvalakṣaṇam* // KDA_160 guṇadharmānucāreṇa jātibhedā bhavanti hi cāturvarṇyam idaṃ loke sarvaṃ hi manusaṃbhavam* // KDA_161 guṇadharmapramāṇena jāter naiva pramāṇatā tathā ca procyate bauddhair avadānārthakovidaiḥ // KDA_162 mānavā ye praśāntāsthā satyadharmavratānvitāḥ brāhmaṇās te mahāśuddhāś caturbrahmavihāriṇaḥ // KDA_163 parigrahān parityajya vanaprasthanivāsinaḥ ye bhajanti sadā brahma vānaprasthā hi te dvijāḥ // KDA_164 ṣaṭkarmaniratā ye tu śrotriyā gṛhavāsinaḥ mahāyajñasamācārā upādhyāyā hi te dvijāḥ // KDA_165 nirapekṣāḥ svadehe 'pi tyaktamārābhigocarāḥ bhikṣāśino vratasthās te bhikṣavo brahmavādinaḥ // KDA_166 ye ca mārān vinirjitya niḥsaṅgā dhīramānasāḥ tapanti puṇyakṣetreṣu mānavās te tapasvinaḥ // KDA_167 daśākuśalanirbhuktā daśākuśalasaṃratāḥ satyavāco vratasthā ye ṛṣayas te dvijottamāḥ // KDA_168 ye ca lokapracāreṣu viratā dharmamānasāḥ vācaṃyamāś ca te bhadrā munayaḥ satyavādinaḥ // KDA_169 ye ca jitendriyagrāmā nirmuktabhavacārakāḥ nirmamā nirahaṃkārā yatayo yogino 'pi te // KDA_170 ye ca sthaṇḍilam āśritya caranti vratam ādarāt* te 'pi ca mānavā dhīrāḥ sthaṇḍilā jaṭilās tathā // KDA_171 ye ca bhasmaviliptāṅgā hārābharaṇabhūṣitāḥ kāpālikāś ca te vīrāḥ śmaśānavratacāriṇaḥ // KDA_172 ye samiddhavyadravyāṇi juhvatyagnau samāhitāḥ te hotāraś ca yajvāno vedadharmārthasādhakāḥ // KDA_173 ye ca kṣatrāṇi rakṣantaḥ pālayanti sadā prajāḥ satvarakṣāvratācārāḥ kṣatriyās te nṛpā narāḥ // KDA_174 ye rañjayanti dharmārthe lokān nītiprayojakāḥ rājānas te mahāvīrāḥ sarvadharmābhipālakāḥ // KDA_175 ye ca satvahitādhāne vividhārthānukāriṇaḥ veśayanti prajā dharme vaiśyās te hi narottamāḥ // KDA_176 vratācāravihīnā ye satvarakṣārthacāriṇaḥ manyante sevayā śuddhiṃ śūdrās te śreṣṭhinas tathā // KDA_177 ye ca kṣetrāṇi karṣanti dhānyādivrīhisādhakāḥ kṛṣikās te narā dhānyaiḥ satvajīvānupoṣakāḥ // KDA_178 sādhayanti mahatkāryaṃ dhanādivastusaṃgrahaiḥ vaṇikkarmābhisaṃyuktā vaṇijas te mahodyamāḥ // KDA_179 ye ca sārthān samāhṛtya ratnākarasamāgatāḥ sādhayanti ca ratnāni sārthavāhāś ca te narāḥ // KDA_180 tathānye śilpavidyādīn ye ca kurvanti mānavāḥ śilpinas te tathānye 'pi svarṇakārādayo narāḥ // KDA_181 jyotir vidyāvido ye ca gaṇayanti divāniśam* yugāntakālavijñātā gaṇakās te 'pi mānavāḥ // KDA_182 dhātudoṣāny abhijñāya lokānāṃ paricārakāḥ bhaiṣajyaṃ ye dadanty eva bhiṣajas te hi vaidyakāḥ // KDA_183 bhūtadoṣāṇy abhijñāya balipūjāvidhānataḥ śamayanti ca ye bhūtān bhautikās te 'pi mānavāḥ // KDA_184 evaṃ cānye 'pi ye satvā yad yat karmānucāriṇaḥ tat tat karmānuśīlena jātidharmapravṛttikāḥ // KDA_185 tato ye mānavāḥ krūrā nirdayāḥ satvahiṃsakāḥ caṇḍavṛttipracārāś ca caṇḍālā iti te smṛtāḥ // KDA_186 ye bhajanti śivaṃ nityaṃ śivabhaktiparāyaṇāḥ te śaivā manujā jñeyāḥ śivadharmānucārataḥ // KDA_187 ye bhajanti viṣṇuṃ nityaṃ viṣṇubhaktiparāyaṇāḥ viṣṇudharmasamācārād vaiṣṇavās te 'pi mānavāḥ // KDA_188 brahmāṇaṃ ye bhajayanty eva brahmabhaktiparāyaṇāḥ brahmadharmasamācārād brāhmaṇās te 'pi mānavāḥ // KDA_189 ye bhajanti mahāraudraṃ bhairavabhaktimānasāḥ mahāraudrāś ca te khyātā bhairavikāś ca mānavāḥ // KDA_190 ye ca māheśvarīṃ devīṃ bhajanti kuladharmiṇaḥ māheśvarīvratādhārāḥ kālikās te 'pi mānavāḥ // KDA_191 yee bhajanti sadā buddhaṃ bauddhadharmaparāyaṇāḥ te 'pi ca mānavā bauddhāḥ saṃbodhipadasādhinaḥ // KDA_192 ye bhajanti jinaṃ caiva jainadharmaparāyaṇāḥ te 'pi ca manujā jainā jainadharmānucāraṇāt* // KDA_193 evaṃ cānye 'pi ye satvā vratacaryānuliṅginaḥ te 'pi ca mānavāḥ sarve dharmacaryānuvarṇinaḥ // KDA_194 yādṛśaṃ sādhyate karma tādṛśī jātitā bhavet* prajāpatir hi caikatve nirviśeṣo 'bhavad yataḥ // KDA_195 na cendriyeṣu nānātvaṃ kriyāvādena dṛśyate brāhmaṇe cānyajātau vā naiṣāṃ kiṃcid viśiṣyate // KDA_196 na hy ātmanaḥ samutkarṣāc chreṣṭhatvam iha yujyate śukraśoṇitasaṃbhūtaṃ yonijaṃ sarvam eva hi // KDA_197 cāturvarṇyam idaṃ lokam iti tīrthyair vikalpitam* brahmajā brāhmaṇā naivaṃ dharmasaṃskārajāḥ khalu // KDA_198 yadi vā brahmajā viprā brāhmaṇī kutra saṃbhavā brāhmaṇy api tathā caiva brahmajā yadi sāṃpratam* // KDA_199 brāhmaṇasya ca sā bhāryā syāc caivedaṃ na yuktitaḥ na bhāryā bhaginī yuktā brahmaṇāṃ brahmajā yadi // KDA_200 na satvā brahmaṇo jātāḥ karmasaṃskārajās tvamī nihīnotkṛṣṭamadhyāś ca satvā nānāśrayāḥ pṛthak* // KDA_201 teṣāṃ hi jātisāmānyād brāhmaṇe kṣatriye tathā vaiśyaśūdre tathānyeṣu samaṃ jñānaṃ pravartate // KDA_202 śīlaṃ pradhānaṃ na kulaṃ pradhānaṃ kulena kiṃ śīlavivarjitena bahavo narā nīcakulaprasūtāḥ svargaṃ gatāḥ śīlam upetya dhīrāḥ // KDA_203 na jātir dṛśyate devaiḥ śīlaḥ kalyāṇakārakaḥ caṇḍālo 'pi hi śīlasthas taṃ devā brāhmaṇaṃ viduḥ // KDA_204 satyaṃ brahma tapo brahma śīlaś cendriyasaṃyamaḥ sarvabhūtadayā brahma etad brāhmaṇalakṣaṇam* // KDA_205 satyaṃ nāsti tapo nāsti nāsti cendriyasaṃyamaḥ sarvabhūtadayā nāsti etac caṇḍālalakṣaṇam* // KDA_206 devamanuṣyanārīṇāṃ tiryagyonigateṣv api maithunaṃ nādhigacchanti te narā brāhmaṇāḥ khalu // KDA_207 śūdrīhastena yo bhuṅkte māsam ekaṃ nirantaram* jīvamāno bhavec chūdro mṛtaḥ sa śvā prajāyate // KDA_207 śūdrīparivṛto vipraḥ śūdrī ca gṛhamedhinī varjitaḥ pitṛdevaiś ca rauravaṃ so 'dhigacchati // KDA_208 tasmād dharmatapaḥśīlasaṃyamajñānato dvijaḥ na tv etair hi vinā vipraḥ kiṃ syāt saṃskāramātrataḥ // KDA_210 tan na śarīrasaṃskāramātreṇa brāhmaṇo bhavet* saṃskṛtena dvijo vā cec chūdro 'pi saṃskṛto dvijaḥ // KDA_211 yadi vipraḥ śarīraḥ syāt pāvako brahmahā bhavet* brahmahatyā ca bandhūnāṃ śarīradahanād bhavet* // KDA_212 brāhmaṇabījasaṃbhūtaḥ śūdro 'pi na kathaṃ dvijaḥ tasmād dhi brāhmaṇo naiva dehasaṃskāramātrataḥ // KDA_123 sadyaḥ patati māṃsena dhātvannakṣiravikrayī brāhmaṇo 'pi bhavec chūdraḥ surayā lavaṇena ca // KDA_214 ākāśagāmino priyāḥ patitā māṃsabhakṣaṇāt* viprāṇāṃ patanaṃ dṛṣṭvā tato māṃsāni varjayet // KDA_215 bhakṣyante yena māṃsāni bhakṣyate tena kiṃ na hi abhakṣyabhakṣaṇāc caiva brāhmaṇaḥ patito bhavet* // KDA_216 patito brāhmaṇaś caivaṃ saṃskāraṃ nārhati punaḥ tasmāj jñānaṃ vinā naiva śarīro brāhmaṇo bhavet* // KDA_217 jñānavān hi bhavet pūjyo brāhmaṇā api mānavāḥ samāneṣu ca deheṣu kutrāpy asti viśeṣatā // KDA_218 tasmāj jñānapramāṇena na śarīrapramāṇatā yathā karoti bhāṇdāni mṛttikayaiva bhārgavaḥ // KDA_219 mṛttikāyā na bhedo 'sti tatkṛtabhājaneṣv api kiṃ tu prakṣiptavastūnāṃ saṃjñayākhyāyate khalu // KDA_220 prakṣiptaṃ yatra yad dravyaṃ tad bhāṇḍaṃ tena lakṣyate jñānadharmaguṇācārair lakṣyate mānavas tathā // KDA_221 jñānadharmaguṇācārair vihīno mānavaḥ paśuḥ jñānavijñānabhedena vartate guṇabhedatā // KDA_222 guṇabhedād bhaved dharmabhedā ca saṃprajāyate dharmabhedāt tataḥ karmabhedatā saṃpravartate // KDA_223 karmabhedāt tathācārabhedatā ca pravartate tathācāraviśeṣeṇa jātibhedāḥ pravartitāḥ // KDA_224 mahābhūtasamudbhūtaskandheṣv āyataneṣu ca sarvajantuśarīreṣu sameṣu kā viśeṣatā // KDA_225 jñānavijñānamātreṇa bhidyante khalu mānavāḥ jñānavijñānapātratvāt pūjyante nīcajā api // KDA_226 jñānavijñānahīnatvān mānavo 'pi na pūjyate paśuvatsa narākāraḥ tataḥ pūjā na cākṛteḥ // KDA_227 jñānenāpi dvijo naiva karmācārapramāṇataḥ jñānena yadi vā vipraḥ śūdro 'pi brāhmaṇo bhavet* // KDA_228 anye 'pi bahavaḥ santi sakaivartādinīcajāḥ jñānavantaś ca ye dhīrās te 'pi syur brāhmaṇāḥ khalu // KDA_229 tamāc ca jñānamātreṇa brāhmaṇo na bhavet khalu karmācārapramāṇena na jñānasya pramāṇatā // KDA_230 karmaṇāpi dvijo naiva śuddhācārapramāṇataḥ karmaṇā vai dvijāś caivaṃ sarve syur brāhmaṇāḥ khalu // KDA_231 santi hi bahavo loke mahāyajñādikarmiṇaḥ kṣatriyavaiśyaśūdrāś ca kathaṃ na brāhmaṇā nu te // KDA_232 tasmān na karmamātreṇa brāhmaṇāḥ syur narāḥ khalu nāpi svācāramātreṇa brāhmaṇāḥ syus tathā narāḥ // KDA_233 yadi svācārato vipraḥ sarve syur brāhmaṇāḥ khalu ye ye svācāravantaś ca te te syur brāhmaṇāḥ kila // KDA_234 santi ca bahavaḥ śūdrāḥ śuddhācārasamanvitāḥ vratopavāsadharmiṣṭā nīcajā api santi ca // KDA_235 te 'pi syur brāhmaṇāś caivaṃ yady ācārapramāṇatā tasmād ācāramātreṇa brāhmaṇā naiva mānuṣāḥ // KDA_236 vedenāpi tathā naiva brāhmaṇāḥ syur narottamāḥ yadi vedair bhaved vipro rākṣaso 'pi dvijaḥ khalu // KDA_237 tathābhūd rāvaṇo nāma rākṣaso vedapāragaḥ sarve 'pi rākṣasāś caivaṃ vedakarmānucārakāḥ // KDA_238 kathaṃ te brāhmaṇā naiva yadi vedād dvijo bhavet* tasmāc ca vedamātreṇa naiva syur brāhmaṇāḥ khalu // KDA_230 satyadharmapramāṇena sarvam ekaṃ jagad dhruvam* cāturvarṇyam idaṃ lokaṃ tīrthikair iti kalpitam* // KDA_240 tathā ca kalpyate lokabodhārtham iti tīrthikaiḥ svayaṃbhūdehasaṃbhūtaṃ cāturvarṇyam idaṃ khalu // KDA_241 mukhato brāhmaṇo jāto bāhubhyāṃ kṣatriyaḥ smṛtaḥ ūrubhyāṃ saṃbhavo vaiśyaḥ padbhyāṃ śūdraḥ samudbhavaḥ // KDA_242 tathā ced dhi bhaved doṣo dharmeṣu varṇavādinām* agamyagamanāc caivaṃ kathaṃ dharmaviśuddhitā // KDA_243 yadi vipro mukhāj jāto brāhmaṇī kutra saṃbhavā brāhmaṇy api mukhāj jātā svasā bhāryā kathaṃ nanu // KDA_244 tathā ca kṣatriyā jātā bāhubhyām eva cet tathā kṣatriyasya bhaved bhāryā kṣatriyā bhaginī khalu // KDA_245 vaiśyāpi hi tathā caivam ūrubhyām eva saṃbhavā vaiśyasyāpi bhaved bhāryā vaiśyā tu bhaginī viśaḥ // KDA_246 padbhyāṃ jāto yathā śūdraḥ śūdrī cāpi tathodbhavā śūdrasyāpi bhaved bhāryā śūdrī hi bhaginī khalu // KDA_247 na yuktā bhaginī bhāryā tathā dharmaḥ kathaṃ bhavet* agamyagamanāc caivam adharma eva saṃbhavet* // KDA_248 tato 'tyantaviruddhaṃ syād brahmajā brāhmaṇā yadi dharmakriyāviśeṣāt tu varṇāvasthāḥ pratiṣṭhitāḥ // KDA_249 bhārate 'pi tathā caivaṃ dharmarājo yudhiṣṭhiraḥ vaiśampāyanam āgamya prāñjaliḥ paryapṛcchata // KDA_250 ke te ye brāhmaṇāḥ proktāḥ kiṃ vā brāhmaṇalakṣaṇam* etad icchāmi bho jñātuṃ tadbhavān vyākarotu me // KDA_251 iti śrutvā mahāvijño vaiśampāyana ādarāt* pratyuvāceti kaunteya śṛṇu tat kathyate mayā // KDA_252 kṣāntyādibhir guṇair yuktas tyaktadaṇḍo nirāmiṣaḥ na hanti sarvabhūtāni prathamaṃ brāhmalakṣaṇam* // KDA_253 yadā sarvaparadravyaṃ pathi vā yadi vā gṛhe adattaṃ naiva gṛhṇāti dvitīyaṃ brāhmalakṣaṇam* // KDA_254 tyaktakrūrasvabhāvas tu nirmamo niḥparigrahaḥ muktaś carati yo nityaṃ tṛtīyaṃ brāhmalakṣaṇam* // KDA_255 devamanuṣyanārīṇāṃ tiryagyonigateṣv api maithunaṃ hi sadā tyaktaṃ caturthaṃ brāhmalakṣaṇam* // KDA_256 satyaṃ śaucaṃ dayā śaucaṃ śaucam indriyanigrahaḥ sarvabhūtadayā śaucaṃ tapaḥ śaucaṃ ca pañcamam* // KDA_257 pañcalakṣaṇasaṃpanna īdṛśo yo bhaved dvijaḥ tam ahaṃ brāhmaṇaṃ brūyāṃ śeṣāḥ śudrā yudhiṣṭhira // KDA_258 na kulena na jātyā ca kriyābhir brāhmaṇo na ca cāṇḍālo 'pi hi vṛttastho brāhmaṇaḥ sa yudhiṣṭhira // KDA_259 ahiṃsā brahmacaryaṃ ca viśuddhātmāparigrahaḥ phaleṣv anabhilipsātha brāhmaṇaḥ syād yudhiṣṭhira // KDA_260 ekavarṇam idaṃ viśvaṃ pūrvam āsīd yudhiṣṭhira karmakriyāviśeṣeṇa cāturvarṇyaṃ pratiṣṭhitam* // KDA_261 sarve vai yonijā martyāḥ sarve mūtrapurīṣiṇaḥ ekendriyakriyārthāś ca tasmāc chīlaguṇair dvijāḥ // KDA_262 śūdro 'pi śīlasaṃpanno guṇavān brāhmaṇo bhavet* brāhmaṇo 'pi kriyāhīnaḥ śūdrāt pratyavaro bhavet* // KDA_263 pañcendriyārṇavaṃ ghoraṃ yadi śūdro 'pi tīrṇavān* tasmai dānaṃ pradātavyam aprameyaṃ yudhiṣṭhira // KDA_264 na jātir dṛśyate rājan guṇāḥ kalyāṇakārakāḥ guṇavidyānidhir vidvān brāhmaṇo brahmacārāṇāt* // KDA_265 jīvitaṃ yasya lokārthe dharmārthe yasya jīvitam* ahorātraṃ caren muktas taṃ devā brāhmaṇaṃ viduḥ // KDA_266 parityajya gṛhāvāsaṃ ye sthitā mokṣakāṅkṣiṇaḥ kāmeṣv asaktāḥ kaunteya brāhmaṇās te yudhiṣṭhira // KDA_267 ahiṃsā nirmamatvaṃ vā satkṛtyasya vivarjanam* rāgadveṣanivṛttiś ca etad brāhmaṇalakṣaṇam* // KDA_268 kṣamā dayā damo dānaṃ satyaṃ śaucaṃ smṛtir ghṛṇā vidyā vidyānamādhītyam etad brāhmaṇalakṣaṇam* // KDA_269 gāyatrīmātrasāro 'pi varaṃ vipraḥ suyantritaḥ nādhitya caturo vedān sarvāśī sarvavikrayī // KDA_270 ekarātroṣitasyāpi yā gatir brahmacāriṇaḥ na tāṃ kratusahasreṇa prāpnuvanti yudhiṣṭhira // KDA_271 pāragaḥ sarvavedānāṃ sarvatīrthābhiṣiñcanaiḥ yuktaś carati dharmaṃ yo taṃ devā brāhmaṇaṃ viduḥ // KDA_272 yadā na kurute pāpaṃ sarvabhūteṣu dāruṇam* kāyena manasā vācā brahma saṃpadyate tadā // KDA_273 yasya lokahite cittaṃ maitrīyuktam ivātmaje tena saṃpadyate brahma tasmān maitrīṃ vibhāvaya // KDA_274 yasya lokeṣu kāruṇyaṃ svātmaje iva duḥkhite tena saṃpadyate brahma tasmāt kāruṇiko bhava // KDA_275 yac cittaṃ muditaṃ loke sukhībhūte ivātmaje tasya saṃjāyate brahma tal loke modavāṃś cara // KDA_276 yasyopekṣāyutaṃ cittaṃ sarvalokeṣv ivātmaje tasya saṃjāyate brahma tad upekṣāyutaś cara // KDA_277 etad dhi paramaṃ brahmavihāraṃ brahmasādhanam* jñātvā lokahitārthena cara brahmavihāriṇam* // KDA_278 tataḥ kleśān vinirjitvā svātmacittasamāhitaḥ brahmapraṇidhim ālambya sthirībhava samādhiṣu // KDA_279 tathā brahmaguṇādhānād brahmarṣis tvaṃ bhaveḥ kila pañcābhijñapadaprāpto brahmalokam avāpnuyāḥ // KDA_280 iti śrutvā guror vākya sa subhūtir guṇotsukaḥ tatheti pratisaṃśrutya dhyānacaryām upāśrayat* // KDA_281 tato 'nyad vanam āśritya guror ājñāsamādhṛtaḥ sarvendriyavinirgatyā vyaharaddhyānatatparaḥ // KDA_282 tatrādhivasato 'syāpi krodhāgniḥ samudīritaḥ karmādhānabalābhyāsān naiva śāntim upāyayau // KDA_283 tatra ca vanaṣaṇḍe yā vasantī vanadevatā sā subhūtiṃ mahākrodhaṃ dṛṣṭvaivaṃ samacintayat* // KDA_284 subhūtir brāhmaṇo hy eṣa sarvavedārthapāragaḥ sarvamantravidhānajñaḥ sutīkṣṇakrodhabāhulaḥ // KDA_285 kadācit kupitaś cāyaṃ krodhataḥ śāpavahninā dhakṣyati parvatāṃś cāpi sapakṣijantumānavān* // KDA_286 samādhidhyānayukto 'pi naiva cittasamāhitaḥ jñānavijñānadharmeṣu viśeṣaṃ nādhigacchati // KDA_287 yadi bauddheṣu dharmeṣu niyukto 'yaṃ dvijottamaḥ kṣipraṃ kleśān vinirjitya bodhicittaṃ ca lapsyati // KDA_288 bodhicitte pralabdhe tu tadā lokahite caret* bodhisatvo mahāvijño bhaviṣyati na saṃśayaḥ // KDA_289 iti niścitya sā devī kāruṇyahitamānasā taṃ subhūtiṃ samāgamya jagādaivaṃ puraḥ sthitā // KDA_290 śṛṇu vatsa mahābhāga yan mayā hitam ucyate dhanyo 'si tvaṃ mahādhīra maharṣir dvijasattama // KDA_291 kimarthaṃ vasase caivam ekākī nirjane vane niścittaḥ pratisaṃlīnaḥ kāṣṭhapāṣāṇavadvṛthā // KDA_292 dharmārthakāmamokṣeṣu yadi vāñchāsti te yate buddhasya vacanaṃ śrutvā cara saṃbodhisatpathe // KDA_293 buddho hi bhagavān nāthaḥ sarvajño lokanāyakaḥ munīndraḥ śrīdhanaḥ śāstā sarvadharmānupālakaḥ // KDA_294 tasyaiva dharmatā śuddhā daśakuśalasaṃmatā ṣaṭ ca pāramitāḥ khyātāḥ paratreha śivaṃkarāḥ // KDA_295 dhanyās te bhikṣavaś caiva buddhasyopāsakāś ca ye sarvasatvahitārthena saṃbodhiguṇasādhakāḥ // KDA_296 tvaṃ cāpi hi tathā matvā svaparātmahitārthataḥ triratnaśaraṇaṃ gatvā cara brahman vratottamam* // KDA_297 tataḥ kleśagaṇān hitvā brahmacāriñ jinendravat* sākṣād arhatpadaṃ prāpya nirvṛtisukham āpnuyāḥ // KDA_298 iti śrutvā subhūtiḥ sa triratnaguṇavarṇanām* tathānumoditaḥ prāha tāṃ devatāṃ puraḥ sthitām* // KDA_299 tathāhaṃ devate yāmi saṃbuddhadarśanaṃ prati triratnasamayaṃ prāptum iccāmi tvatprasādataḥ // KDA_300 yadi te 'sti kṛpā devi mayi mokṣārthasādhini saṃbuddhaṃ darśaya kṣipraṃ taddharmeṣu niveśaya // KDA_301 triratnaśaraṇaṃ gatvā cariṣye tad vratottamam* tathāśu kṛpayā nītvā māṃ vihāre praveśaya // KDA_302 iti śrutvā vacas tasya subhūter vanadevatā vijñāya bodhimārgeṣu cittaṃ tathānumoditam* // KDA_303 tata eva samāgṛhya subhūtiṃ brahmacāriṇam* ṛddhyā sākāśamārgeṇa nināya jinamandiram* // KDA_304 subhūtis tatra saṃprāpto dadarśa jinabhāskaram* bhagavantaṃ mahāsaumyaṃ lakṣaṇaiḥ samalaṃkṛtam* // KDA_305 vyañjanaiś ca virājantaṃ vyāmaprabhāmahojjvalam* sahasrakiraṇādhikyaṃ ratnāṅgam iva jaṅgamam* // KDA_306 samantato mahābhadraṃ jagannāthaṃ munīśvaram* sarvadevādhipaṃ samyaksaṃbodhiguṇasāgaram* // KDA_307 dṛṣṭvaiva sahasā cātha subhūtes tasya sarvathā ādhāto yaś ca satveṣu sa prativigato 'py abhūt* // KDA_308 tataḥ prasādajāto 'sau subhūtir dvijasattamaḥ natvā pādau muner dharmaṃ śrotuṃ tasthau mudāḥ puraḥ // KDA_309 tato 'sau bhagavāṃs tasya subhūteś cittaśuddhatām* jñātvāryasatyadharmāṇi dideśaivaṃ savistaram // KDA_310 śṛṇu vipra mahābhāga sarvasatvahitārthataḥ yadi te dharmavāñchāsti saṃbodhipadasādhane // KDA_311 bhāvanīyā sadā maitrī satveṣ evaṃ yathātmaje dharmamātā yato maitrī tan na tyājyā kadācana // KDA_312 karuṇā ca tathā kāryā satveṣ api yathātmaje kāruṇyād vardhate dharmas ta kāruṇyaṃ sadā kuru // KDA_313 muditāpi sadā sādhyā satveṣu ca yathātmaje muditāṃ hi samālambya bodhipadam avāpnuyāḥ // KDA_314 upekṣāpi sadā dhāryā satveṣv api yathātmaje upekṣāto labhet saukhyaṃ tadupekṣāṃ sadā bhaja // KDA_315 ime dharmā hi catvāraś caturvargaphalāptaye tatprāptyai sādhyatāṃ yatnāc caturbrahmavihāratā // KDA_316 iti śrutvāryadharmāṇi sa subhūtiḥ pramoditaḥ kleśasaṃghān vinirjitya buddhadharmaṃ samaikṣata // KDA_317 satkāyadṛṣṭiśailaṃ ca viṃśatiśikharodgatam* vidārya jñānavajreṇa saṃsāraratiniḥspṛhaḥ // KDA_318 srotāpattiphalaṃ sākṣāt kṛtvā śiṣyo 'bhavan muneḥ dṛṣṭasatyo 'tha saṃbuddhaṃ natvā caiva kṛtāñjaliḥ // KDA_319 pravrajyāprārthanāṃ cakre svākhyātadharmasādhane namas te bhagavan nātha sarvasatvānupālaka // KDA_320 adyāgreṇa jagadbandho yāmi te śaraṇaṃ sadā tathā dharme ca saṃgheṣu saṃbodhiguṇaprāptaye // KDA_321 pravrajyāṃ dehi me nātha saddharmeṣu niveśaya brahmacaryaṃ cariṣye 'haṃ tvadājñāṃ śirasā vahan* // KDA_322 ity ukte bhagavān dṛṣṭvā hastena tacchiraḥ spṛśan* ehi bhikṣo carasveti pravadaṃs taṃ samagrahīt* // KDA_323 ehīti proktaḥ sa jinena muṇḍo pātrī susaṃghāṭiparītadehaḥ sadyaḥ praśāntendriya eva tasthau bhikṣuḥ subhūtiḥ sugataprabhāvāt* // KDA_324 saccittalabdhaḥ sa muneḥ prasādāt prayujyamāno vyaharat samādhau vyāyacchamānaḥ khalu bodhimārge saṃbuddhadharme ghaṭamāna eva // KDA_325 sarvaṃ ca saṃsāram anityatāhataṃ matvā ca saṃsāragatiṃ vibhaṅginīm* kleśāṃś ca sarvān pravihāya saṃyataḥ sākṣāc ca so 'rhann abhavan maharddhikaḥ // KDA_326 suvītarāgaḥ samaloṣṭahemā ākāśacitto dhanasāravāsī bhindann avidyādrim ivāṇḍakośaṃ prāpadabhijñāḥ pratisaṃvidaś ca // KDA_327 satkāralābheṣu parāṅmukatvāt saśakradevāsuramānuṣāṇām* pūjyaś ca mānyo abhivādanīyo babhūva sa brahmavihāracārī // KDA_328 atha subhūtir āyuṣmān samanvāharad ātmavān* kutaś cyuto 'ham āyātaḥ kutra kena ca karmaṇā // KDA_329 apaśyat sa tataś ceti pañcajanmaśatāni ca nāgayonisamutpannas tataś cyutvāham āgataḥ // KDA_330 yad dveṣābhyāsataś cāsaṃ krūro lokopaghātakaḥ tenaiva hetunā cāhaṃ mahadvyasanam āptavān+ // KDA_331 idānīṃ tu tathā caitaṃ krodhaṃ prahātum ācare yasyaiva hetunā lokā bhramanti narakeṣu te // KDA_332 tasmād ahaṃ cariṣyāmi niḥsaṅgo nirahaṃkṛtiḥ saṅgād dhi jāyate māyā māyāyāṃ jāyate ratiḥ // KDA_333 ratau rāgo 'bhijāyeta rāge mohaḥ pravardhate mūḍhasya drūyate cittaṃ sveṣṭakāryopaghātataḥ // KDA_334 upaghātāhate citte krodhāgniḥ paridīpyate krodhānalasamuddīpto dahate sa parān api // KDA_335 yāvat krodhānaloddīptaṃ svacittaṃ kleśavāyubhiḥ tāvat kiṃ tapasāpy etan nirarthaṃ duḥkhahetave // KDA_336 dharmaṃ sucaritaṃ puṇyaṃ dānaśīlādisādhanam* kṛtaṃ kalpasahasrair yad dahet krodhānalaḥ kṣaṇāt* // KDA_337 tasmāt krodhāgniśāntyarthaṃ kṛtvendriyavinigraham* ekānte hi vaseyaṃ ca viviktāraṇyagocare // KDA_338 yadā ca garuḍenāhaṃ balād ākṛṣya bhakṣitaḥ yatīn dṛṣṭvānumodaṃ ca kurvan mṛtyum avāptavān* // KDA_339 tenaiva hetunā cādya dvijātikulasaṃbhavaḥ sarvakleśān vinirjitya brahmacārī bhavāmy aham* // KDA_340 adyāpi cet tathā cātra vaseyaṃ janapadāśrame kenacit kleśitaś cāhaṃ bhraṣṭim evam avāpnuyām* // KDA_341 iti niścitya cittena subhūtir nirahaṃkṛtiḥ vivikte 'raṇyavāse sa niḥsaṅgo nyavasat sudhīḥ // KDA_342 tathaikākī vasaṃs tatra caturthadhyānasaṃyutaḥ phalamūlāmbusaṃtuṣṭo brahmacārī mumoda saḥ // KDA_343 atha saṅge 'pi grāmeṣu deśe janapadeṣu ca bhikṣāhetor vihartuṃ vā sa sakāmo 'bhavad yadā // KDA_344 tadā pūrvam asau dṛṣṭvā gocaram abhyalakṣayat* aho deśeṣu sarvatra bhavanti nirguṇā janāḥ // KDA_345 mānino madamohāndhā duṣṭā matsariṇaḥ śaṭhāḥ tat kathaṃ saṃcariṣye 'tra bhikṣāhetoḥ kule kule // KDA_346 dūṣayiṣyanti cittāni kecid dṛṣṭvaiva māṃ yatim* yad dhetor janāś caivaṃ bhramanti durgatiṣv api // KDA_347 kalpakoṭisahasrāṇi naiva muktāś ca durgateḥ tad ahaṃ sarvasatveṣu kuntapipīlikādiṣu // KDA_348 dayācittaṃ samālambya vaseyaṃ dhyānasaṃrataḥ yenaivaṃ sarvasatānāṃ bhavec cittaṃ prasāditam* tam eva dharmam ādhyāya yatir mokṣam avāpnuyāt* // KDA_349 iti saṃnahya cittena sa subhūtiḥ subuddhimān* vivikte 'raṇyadeśe 'pi nyavasad dhyānasaṃrataḥ // KDA_350 atha so 'rhaṃs trimāsānām atyayād bodhimānasaḥ ity evaṃ cintayāmāsa lokānugrahakāraṇāt* // KDA_351 kim atra dhyānasaṃlīnaḥ karomi lokabodhanam* kiyat kālaṃ ca jīveyaṃ kāṣṭhapāṣāṇavat sthitaḥ // KDA_352 kevalaṃ svamanas tuṣṭyai dhyānaṃ saukhyārthasādhanam* sukhaṃ labdhvāpi kiṃ sāraṃ satvānugrahaṇaṃ vinā // KDA_353 tasmād dhyānāt samutthāya satvānugrahakāraṇāt* ṛddhiṃ pradarśya saṃbodhau sthāpayiṣye mahajjanān* // KDA_354 iti niścitya cittena sa subhūtiḥ samṛddhimān* satvānāṃ vinayārthena prātihāryam adarśayat* // KDA_355 tadṛddhinirmitāny eva garuḍānāṃ mahaujasām* pañca kulaśatāny atra prasasrire samantataḥ // KDA_356 etāṃś ca garudān dṛṣṭvā nāgāḥ saṃtrasitās tataḥ itas tataḥ samudbhrāntāḥ subhūteḥ śaraṇaṃ yayuḥ // KDA_357 atha svarddhibalenaiva samāśvāsya subhūtinā sarve nāgāḥ suparṇebhyaḥ paritrātāś ca sarvataḥ // KDA_358 punas tena suparṇānāṃ vinayārthaṃ subhūtinā svarddhivalaprabhāveṇa mahān nāgo vinirmitaḥ // KDA_359 tenāpy evaṃ suparṇānāṃ pañca kulaśatāni ca abhidrutāni nāgena samantata itas tataḥ // KDA_360 tenaivābhidrutāḥ sarve garuḍās trāsam āgatāḥ itas tataḥ samudbhrāntāḥ subhūteḥ śaraṇaṃ yayuḥ // KDA_361 subhūtinā tathā caivaṃ sarve te garuḍā api svarddhibalaprabhāveṇa samāśvāsya surakṣitāḥ // KDA_362 evam ṛddhiprabhāvāṇi subhūtes tasya sadyateḥ dṛṣṭvā sarve janaughās te saharṣādbhutam āyayuḥ // KDA_363 dhanyo 'yam ṛddhimān bhikṣur arhan saṃbuddhasevakaḥ yenaite rakṣitāḥ sarve nāgāś ca garuḍā api // KDA_364 iti so 'rhan subhūtis tān sarvān dṛṣṭvā prasannitān* saddharme vinayārthena maitrīdharmam upādiśat* // KDA_365 śṛṇudhvaṃ madvacaḥ sarve nāgāś ca garuḍās tathā yadi me śaraṇaṃ yātha ramadhvaṃ maitramānasāḥ // KDA_366 ye ete sukhino loke sarve te maitracāriṇaḥ ye ete duḥkhino loke sarve te krodhino narāḥ // KDA_367 tasmāt krodhaprahāṇāya kriyatāṃ yatnam ādarāt* yāvac citte sthitaṃ krodhaṃ tāvan maitrī na bhāvyate // KDA_368 na ca dveṣasamaṃ pāpaṃ na ca maitrīsamaṃ tapaḥ tasmān maitrī prayatnena bhāvanīyā sadādarāt* // KDA_369 manaḥ śamaṃ na gṛhṇāti na prītisukham aśnute na nidrāṃ na dhṛtiṃ yāti dveṣaśalye hṛdi sthite // KDA_370 na dviṣantaḥ kṣayaṃ yānti yāvajjīvam api ghnataḥ krodham ekaṃ tu yo hanyāt tena sarve dviṣo hatāḥ // KDA_371 vikalpen dhanadīptena jantuḥ krodhahavir bhujā dahaty ātmānam evādau parān dhakṣyati vā na vā // KDA_372 jarā rūpavatāṃ krodhas tamaś cakṣuṣmatām api bandho dharmārthakāmānāṃ tasmāt krodho nivāryatām* // KDA_373 divyabhogānubhoktā ca prāsāde maṇimaṇḍite supto 'pi na labhen nidrāṃ krodhaparyākulo naraḥ // KDA_374 ṛṣibhir yogibhiś cāmbuphalamūlāditoṣitaiḥ dagdhā janapadāś cāpi krodhāc chāpahutāśanaiḥ // KDA_375 yac chāṃkaro mahāraudro nirghṛṇo dṛkprabhānalaiḥ dadāha brahmajaṃ kāmaṃ tac ca krodhaprabhāvataḥ // KDA_376 yad rājāno viruddhāś ca yuddhaṃ kṛtvā parasparam* mṛtyuṃ yānti janaiḥ sārdhaṃ tac cāpi krodhabhāvataḥ // KDA_377 suhṛdo yat sahāyāṃś ca snehaviśrambhacāriṇaḥ satyadharmāv anādṛtya ghnanti krodhād anāryakāḥ // KDA_378 sādhavo ye mahātmānaḥ saṃvṛttidharmacāriṇaḥ tān api saṃmukhaṃ ghnanti durvāgbāṇai ruṣā khalāḥ // KDA_379 mātaraṃ janmadātrīṃ ca dhātrīr vā snehapālinīḥ svātmajān nirdayā ghnanti tac ca krodhaprabhāvataḥ // KDA_380 svātmajāḥ pitaraṃ yac ca snehasatkārapālakam* avigaṇayya pāpāni ghnanti krodhaprabhāvataḥ // KDA_381 gurūn saddharmaśāstṝṃś ca kalyāṇādhvāvatārakān* anādṛtya bhayaṃ pāpā ghnanti krodhoddhatā narāḥ // KDA_382 yat pitā svātmajaṃ putraṃ putrīṃ vā bālakām api nirdayas tāḍayan hanti tasmāt krodho mahāripuḥ // KDA_383 bhrātaraḥ sahajāś cāpi roṣitā bheditāśayāḥ vigṛhṇanti mahākruddhās tasmāt krodho mahāripuḥ // KDA_384 yat svayaṃ pariṇītāpi bhāryā dharmānucāriṇī tāḍitā tyajyate bhartrā krodhāt tato mahad bhayaṃ* // KDA_385 pramadāpi ca bhartāraṃ svāminaṃ snehakāriṇam* kuladharmam anādṛtya jahāti krodhatas tathā // KDA_386 ye śāntā yatayo dhīrāś caturbrahmavihāriṇaḥ tān api saṃmukhaṃ duṣṭās tāḍayanti ruṣānvitāḥ // KDA_387 śāntātmā hitakṛdyogī kṣāntivādī vane vasan* so 'pi śakalito rājñā svayam evāsinā ruṣā // KDA_388 dānavā ghnanti devāṃś ca devāś ca ghnanti dānavān* anyonyaṃ vigrahaṃ kṛtvā pramathnanti ruṣākulāḥ // KDA_389 ātmānam ātmanā hatvā viṣaśastrānalādibhiḥ vasanti narake ghore te 'pi sarve ruṣānvitāḥ // KDA_390 ye ye duṣṭāśayāḥ krūrāḥ svaparārthābhighātakāḥ patanti narake ghore te 'pi sarve ruṣāśrayāt* // KDA_391 krodhena bhidyate lokaḥ krodhena paribhāṣyate krodhena hiṃsyate jantus tasmāt krodho mahāripuḥ // KDA_392 krodhenaiva mahārudraś cic cheda brahmaṇaḥ śiraḥ tenaiva pātakenaiva bhrāntacitto 'bhavac chivaḥ // KDA_393 krodhenaiva tathā rudraḥ surajyeṣṭhātmajasya ca śvaśurasyāpi dakṣasya cchedayāmāsa mastakam* tatpāpakarmaṇā hy eva śivo 'py abhūd digambaraḥ // KDA_394 krodhena dhvaṃsyate dharmaḥ krodhena vilayaṃ gataḥ krodhena tyajyate satyaṃ tasmāt krodho mahāripuḥ // KDA_395 yāni mahānti pāpāni mahāduḥkhabhayāni ca tāni sarvāṇi duṣṭāni krodhacittodbhavāni ca // KDA_396 tatkrodhād aparo vairaḥ pātako 'nyo na vidyate tasmāt krodhavināśāya prayatadhvaṃ samāhitāḥ // KDA_397 yena krodho jito vairo jñānavajreṇa sādhunā tena sarve jitā duṣṭā śatravo duḥkhadāyakāḥ // KDA_398 yasya citte dayā nāsti krodhānalavidāhini sa sādhupuruṣaś cāpi naiva viśvasyate janaiḥ // KDA_399 krodhakalaṅkito yo hi sadguṇālaṃkṛto yadi sa vidvān api nāsevyo yathā vṛkṣo 'hiveṣṭitaḥ // KDA_400 dānaśīlādisaddharmavṛttaiś ca yadi bhūṣitaḥ krodhavān na vibhāty eva ahipūrṇo yathā hradaḥ // KDA_401 sarvavidyākalājño 'pi samṛddhaḥ śilpavān api astramantrādyabhijño 'pi krodhavān naiva sevyatām* // KDA_402 krodhavān hasyate lokaiḥ krodhavān vadhyate janaiḥ krodhavān hīyate mitraiḥ krodhavān paribhūyate // KDA_403 krodho dharmaviruddhatvāc caturvargavināśakṛt* tasmāt krodhavināśāya prayatadhvaṃ samāhitāḥ // KDA_404 krodhena bhidyate cittaṃ bhinnacitto vikīryate vikīrṇaḥ kliśyate māraiḥ kleśito 'dhairyatāṃ vrajet // KDA_405 adhairyatvād bhaven mūḍho mūḍho duṣṭavaśaṃ vrajet* duṣṭamitropadeśena kupathe carate kudhīḥ // KDA_406 asan mārgo samārūḍho viparītaṃ samācaret* viparītānubodhena bhaved āryāpavādakaḥ // KDA_407 saddharmādīn pratikṣipya pratimādīn vighātayet* ityādipātakaṃ kṛtvā pañcānantaryam āpnuyāt* // KDA_408 tataś ca narakān yāyād rauravādīn samantataḥ narakān narakaṃ gatvā mahāduḥkham avāpnuyāt* // KDA_409 itthaṃ duḥkhānuvedī sa narakeṣu sadā vaset* narakebhyas tam uddhartuṃ jino 'pi naiva śaknuyāt* // KDA_410 yāvanti pāpaduḥkhāni durvṛttiprabhavāni hi tāni sarvāṇi jānīdhvaṃ krodhacittodbhavāni hi // KDA_411 sarveṣāṃ pātakānāṃ tat krodhaṃ mūlaṃ jagur jināḥ dharmāṇāṃ tu kṣamā mūlaṃ yataḥ saukhyaṃ pravartate // KDA_412 iti krodhaṃ vinirjitya kṣamaiva sādhyatāṃ sadā maitrīcittaṃ samālambya viharadhvaṃ yathāsukhaṃ // KDA_413 ātmanīva dayā syāc cet svajane vā yathā jane kasya nāma bhavec cittam adharmapraṇayāśivam* // KDA_414 dayāviyogato lokaḥ paramāmeti vikriyām* manovākkāyavispandaiḥ svajane 'pi yathā jane // KDA_415 dharmārthī na tyajed asmād dayām iṣṭaphalodayām* suvṛṣṭir iva śasyāni guṇān sā hi prasūyate // KDA_416 dayākrāntaṃ cittaṃ na bhavati paradroharabhasaṃ śucau tasmin vāṇī vrajati vikṛtaṃ naiva ca tanuḥ vivṛddhā tasyaivaṃ parahitarucir maitryanugatā pradānakṣāntyādīñ janayati guṇān kīrtyanusṛtān* // KDA_417 dayālur nodvegaṃ janayati pareṣām upaśamād dayālur viśvāsyo bhavati jagatāṃ bāndhava iva na saṃrambhakṣobhaḥ prabhavati dayādhīr ahṛdaye na kopāgniś citte jvalayati hi dayātoyaśiśire // KDA_418 saṃkṣepeṇa dayāmataḥ sthiratayā paśyanti dharmaṃ budhāḥ ko nāmāsti guṇaḥ sa sādhudayito yo nānuyāto dayām* tasmāt putra ivātmanīva ca dayāṃ nītvā prakarṣaṃ jane sanmaitryā viharanta eva muditāṃ prodbhāvayadhvaṃ sadā // KDA_419 dayālor hṛdaye jātā maitrī saddharmasādhanī tasmād dayāṃ hṛdi sthāpya maitrī loke prasāryatām* // KDA_420 maitrīmān puruṣaḥ sādhur devair api praśasyate viśvasyate sadā sadbhir bāndhavaiḥ svajanair janaiḥ // KDA_421 maitrīmān sajjano loke nirguṇo 'pi praśobhate maitrīmān sanmatir bandhur lokānāṃ jagatām api // KDA_422 maitrīmāñ jagatām iṣṭo maitrīmāñ jagatāṃ suhṛt* maitrīmāñ jagatāṃ mitro maitrīmāñ jagatāṃ sakhā // KDA_423 maitrīmān puruṣaḥ śrīmān yatra yatra pragacchati tatra tatraiva sarvatra pūjyate svajanair yathā // KDA_424 buddho hi jagatāṃ bandhus trailokyādhipanāyakaḥ so 'pi śāstā vibhāty evaṃ maitryā saṃskārayañ jagat* // KDA_425 ye ye satvā mahābhijñāḥ sarvalokānukampakāḥ pūjyante satvalokaiś ca te 'pi maitryāḥ prabhāvataḥ // KDA_426 bodhisatvā mahāsatvā bodhisaṃbhārasādhakāḥ sarvasatvahitārthasthās te 'pi maitrīpracāriṇaḥ // KDA_427 yan mātā duḥkhitāpy evam ā garbhād bālakaṃ sutam* pāti snehopacāreṇa tac ca maitrīprabhāvataḥ // KDA_428 yat pitā bālakaṃ putram abhuñjānaḥ svayaṃ sukham* pāti snehopacāreṇa tac ca maitrīprabhāvataḥ // KDA_429 yac ca rājā prajāḥ pāti svayaṃ vīravrataṃ dadhat* durjanān mardayan sarvān tac ca maitrīprabhāvataḥ // KDA_430 yac ca vidvān guruḥ śiṣyān saddharmārthopadarśayan* prabodhya bālakāñ chāsti tac ca maitrīprabhāvataḥ // KDA_431 yac ca vīrā raṇe sthitvā sahantyarīn prahāriṇaḥ prarakṣanti svapakṣāṃś ca tac ca maitrīprabhāvataḥ // KDA_432 sārthavāho 'mbudhiṃ gatvā yatnai ratnāni sādhayan* satvān pāti dadad dānaṃ tac ca maitrīprabhāvataḥ // KDA_433 yac ca bhāryānuyāty eva mṛtena svāminā saha anapekṣya svajīve 'pi tac ca maitrīprabhāvataḥ // KDA_434 pitṛbhyo mṛtakebhyo 'pi dadāti piṇḍam ādarāt* anuśocan muhuś cāpi tac ca maitrīprabhāvataḥ // KDA_435 tiryagyonyudbhavāś cāpi paśavaḥ krūramānasāḥ svasutān snehataḥ pānti tac ca maitrīprabhāvataḥ // KDA_436 kṛmyādhikīṭayaś cāpi krūrā gṛdhrādipakṣiṇaḥ svabandhūn snehataḥ pānti tad dhi maitrīprabhāvataḥ // KDA_437 caṇḍālā nirghṛṇā raudrāḥ satvahiṃsāratāḥ khalāḥ bāndhavāṃs te 'pi rakṣanti tad dhi maitrīprabhāvataḥ // KDA_438 yad dadanti mahāsatvāḥ svadehe 'py anapekṣitāḥ arthibhyaḥ prārthitaṃ vastu tad dhi maitrīprabhāvataḥ // KDA_439 evam anye 'pi ye lokā bhojayantaḥ parasparam* pālayanti mahāsnehāt tac ca maitrīprabhāvataḥ // KDA_440 maitrī hi jagatāṃ mātā pitā śāstā guruḥ prabhuḥ patir mitraḥ suhṛd bandhus tasmān maitrī prasādhyatām+ // KDA_441 maitrīṃ vinā na jāyeta karuṇā svātmaje 'pi ca na muditā na copekṣā tasmān maitrī pradhīyatām* // KDA_442 etā brahmavihārākhyāḥ saṃbodhipadasādhakāḥ trailokyabhartṛkā nāthāḥ sarvasatvānupālakāḥ // KDA_443 etā vinā na śobhanti mahābhijñās tapasvinaḥ kalpakoṭisahasrāṇi taptvāpi duṣkaraṃ tapaḥ // KDA_444 etā hi paramācāryāḥ saddharmaguṇadāyakāḥ etā vinā na sidhyanti sarvapāramitāratāḥ // KDA_445 yāvanti sukhabhogyāni puṇyasiddhāni sarvathā tāni sarvāṇi jānīta maitrīmūlodbhavāni hi // KDA_446 tasmāt sarvaprayatnena krodhaṃ jitvāṃvarair api maitrīṃ citte samādhāya kurudhvaṃ prāṇiṣu kṣamām* // KDA_447 tato dharmaprabhāveṇa yūyaṃ sarve 'numoditāḥ yāvajjīvaṃ sukhaṃ bhuktvā saukhāvatīṃ gamiṣyatha // KDA_448 iti śrutvā vacas tasya nāgāś ca garuḍā yateḥ vairānuśayatāṃ tyaktvā babhūvur maitricāriṇaḥ // KDA_449 iti dṛṣṭvā ca te satvā vismayaharṣasaṃyutāḥ dharmānumodanaṃ kṛtvā babhūvur maitricāriṇaḥ // KDA_450 evaṃ subhūtinā tena nāgāś ca garuḍāś ca te maitrīdharmopadeśena vinītā dharmasatpathe // KDA_451 atha śrībhagavān buddhaḥ sarvadarśī vināyakaḥ bhikṣūn āmantrayāmāsa saṃvṛticārakān api // KDA_452 paśyadhvaṃ bhikṣavo yūyaṃ subhūtiṃ brahmacāriṇam* yenaite garuḍā nāgā vinītā dharmasatpathe // KDA_453 eṣa me śrāvakāṇāṃ ca bhikṣūṇāṃ brahmacāriṇām* subhūtiḥ kulaputro 'yam agro 'raṇāvihāriṇām* // KDA_454 iti tena munīndreṇa subhūtir eva sadyatiḥ nirdiṣṭaḥ sarvabhikṣūṇām agro 'raṇāvihāriṇām* // KDA_455 atha te bhikṣavaḥ sarve saṃśayoddhatamānasāḥ cchetāraṃ saṃśayānāṃ taṃ papracchur evam īśvaram* // KDA_456 kāni bhadanta karmāṇi kṛtāny api subhūtinā nirdiṣṭo bhavatā yena jyeṣṭho 'raṇāvihāriṇām* // KDA_457 iti tair bhikṣubhiḥ pṛṣṭo bhagavān ity udāharat* śṛṇudhvaṃ bhikṣavaḥ sarve tat kṛtaṃ yat subhūtinā // KDA_458 subhūtinā kṛtaṃ karma tat ko 'nyaḥ paribhokṣyate yenaiva yat kṛtaṃ karma tenaiva tat prabhujyate // KDA_459 bhūtapūrvam atīte 'dhvany asmin* kalpe ca bhadrake varṣasahasram āyuṣ ca viṃśatiguṇitaṃ yadā // KDA_460 tasmiṃś ca samaye buddhaḥ kāśyapo nāma nāyakaḥ vidyācaraṇasaṃpannaḥ sugato lokavij jinaḥ // KDA_461 śāstā devamanuṣyāṇāṃ puruṣadamyasārathiḥ sarvajño bhagavān nāthaḥ ṣaḍabhijño munīśvaraḥ // KDA_462 vārāṇasīm upāśritya mṛgadāve jināśrame vyaharat sarvasatvānām saddharmaṃ samupādiśan* // KDA_463 tasyaiva śāsane śuddhe svākhyāte dharmavainaye ayaṃ pravrajito bhūtvā mahādātāpy abhūt tadā // KDA_464 daśa varṣasahasrāṇi brahmacaryam apālayat* praṇidhānaṃ tathā cāyam akarod brahmavittamaḥ // KDA_465 anena kuśalenāhaṃ bhaveyaṃ bauddhasadyatiḥ yo 'sau bhagavatānena kāśyapena sutāyinā // KDA_466 māṇava uttaro nāma vyākṛta iti bodhaye māṇava tvaṃ prajānāṃ tu yadā varṣaśatāyuṣi // KDA_467 śākyamunir mahābuddhaḥ sarvajño lokanāyakaḥ saṃbuddho bhagāvan nāthas tathāgato bhaviṣyasi // KDA_468 asyaiva śasane cāhaṃ bhaveyaṃ śrāvakottamaḥ arhatām agrasaṃprāpto bhūtvāraṇāvihāriṇām* // KDA_469 tenaiva karmaṇā cādya praviṣṭo mama śāsane arhatāṃ jyeṣṭhatāṃ prāptas tathāraṇāvihāriṇām* // KDA_470 kāni punar anenaiva karmāṇi prakṛtāny api yenaiva nāgayonau ca samutpanno babhūva saḥ // KDA_471 yat taḥ kleśāprahīṇatvād udbhrāntendriyacetasā śaikṣāśaikṣagāṇānāṃ ca bhikṣūṇāṃ brahmacāriṇām* // KDA_472 anena ruṣṭacittena paruṣābaddhacetasā cittāni saṃpradūṣyaiva vikalāni kṛtāny api // KDA_473 sadāśīviṣavādena vikruśyābhāṇi sāṃghike tenaiva pātakenaivaṃ pañca janmaśatāny api // KDA_474 nāgayonisamutpanno babhūvāyaṃ mahāviṣaḥ yac cānena punas tatra pravrajya buddhaśāsane // KDA_475 sadā dānāni saṃdatvā brahmacaryaṃ ca pālitam* tenedānīṃ tathārhatvaṃ prāpya sākṣātkṛtaṃ mudā // KDA_476 araṇāvihāriṇāṃ cāgro nirdiṣṭo 'yaṃ mayā khalu iti hi bhikṣavo yūyaṃ jānīdhvaṃ karmatāphalam* // KDA_477 yenaiva yat kṛtaṃ karma tasyaiva tat phalaṃ dhruvam* na naśyanti hi karmāṇi kalpakoṭiśatair api sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehināṃ // KDA_478 abhuktaṃ kṣīyate naiva karma kvāpi kathaṃcana nāgnibhir dahyate karma vāyubhir nāpi śuṣyati udakaiḥ klidyate naiva bhūmiṣv api na naśyati // KDA_479 anyathāpi ca no bhūtā sarvathā karmaṇāṃ gatiḥ śuklānāṃ śuklatā nityaṃ kṛṣṇānāṃ kṛṣṇatā khalu miśrataiva tu miśrāṇāṃ ṣaḍgatau bhujyate dhruvam* // KDA_480 tasmād apāsya kṛṣṇāni karmāṇi miśritāni ca yatitavyaṃ śubheṣv eva karmasu sukhavāñchibhiḥ // KDA_481 tatheti bhikṣavaḥ śrutvā te ca lokāḥ prabhāṣitāḥ buddhavacomṛtaṃ pītvā nanandur anumoditāḥ // KDA_482 evam etan mahārāja śrutaṃ me gurubhāṣitam* iti matvā tvayā rājan parātmaśubhavāñchinā // KDA_483 krodhāriṃ yatnato jitvā kṣamādharmapuraskṛtaḥ maitrīṃ bhāvaya satveṣu svātmajeṣu yathā sadā // KDA_484 iti subhāṣitaṃ śrutvā upaguptasya sadguroḥ tatheti nṛparājaḥ sa nananda sasabhājanaḥ // KDA_485 ye maitrībhāvadharmaṃ kalimatiharaṇaṃ tat subhūteś caritraṃ śṛṇvanti śrāvayanti tribhuvanasukhadaṃ saṃnipātya janaughān* te lokā maitracittās tribhuvanasukhadāḥ kṣāntisaurabhyayuktāḥ yātāḥ saukhāvatīṃ te 'py amitarucimuner dharmam ārādhayanti // KDA_486