Kalhaṇa: Ardhanarīśvarastotra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_kalhaNa-ardhanarIzvarastotra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Walter Slaje ## Contribution: Walter Slaje ## Date of this version: 2020-01-10 ## Source: - Walter Slaje: »Kalhaṇas Ode an den androgynen Gott (Ardhanārīśvarastotra).« In: Zeitschrift der Deutschen Morgenländischen Gesellschaft 165 (2015), pp. 395-416. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Ardhanarīśvarastotra = ANS, - the number of the verse in arabic numerals. ## Notes: Abbreviations: - RT = Kalhaṇa: Rājataraṅginī - SKA = Jagaddhara: Stutikusumāñjali - ŚRT = Śrīvara, Śuka: Rājataraṅginī # Text bhālaṃ vahniśikhāṅkitaṃ dadhad adhiśrotraṃ vahan saṃbhṛtakrīḍatkuṇḍalijṛmbhitaṃ jaladhijacchāyācchakaṇṭhacchaviḥ / vakṣo bibhrad ahīnakañcukacitaṃ baddhāṅganārdhasya vo bhāgaḥ puṃgavalakṣmaṇo 'stu yaśase vāmo 'tha vā dakṣiṇaḥ // ANS_1 [= RT_1.2] vāme sāñjanam akṣi dakṣiṇadiśi śyāmāyamāno galaḥ pāṇau tiṣṭhati darpaṇo 'tra mukuṭe 'mutra sthitaś candramāḥ / tan māteyam ayaṃ piteti sucirāt sapratyabhijñaṃ śanair yasyotsaṅgam agād guho bhavatu vaḥ prītyai sa gaurīśvaraḥ // ANS_2 muñcebhājinam asya kumbhakuhare muktāḥ kucāgrocitāḥ kiṃ bhālajvalanena kajjalam ataḥ kāryaṃ tavākṣṇoḥ kṛte / saṃdhāne vapurardhayor bhagavator itthaṃ niṣedhe 'py aheḥ kartavye priyayottarānusaraṇodyukto haraḥ pātu vaḥ // ANS_3 [= RT_3.1] vihitam ajagośṛṅgāgrābhyāṃ dhanur ghaṭitaṃ tathā narakaraṭinor dehārdhābhyāṃ gaṇaṃ parigṛhṇataḥ / dvividharacanāvāllabhyānāṃ nidher ucitā vibhor jayati laṭabhāpuṃbhāgābhyāṃ śarīravinirmitiḥ // ANS_4 [= RT_2.1] nedaṃ parṇasamīraṇāśanatapomāhātmyam ukṣoragau paśyaitāv ata eva saṃprati kṛtau tanmātravṛttī bahiḥ / premṇaivārdham idaṃ carācaraguroḥ prāpeyam ātmastutīr itthaṃ devavadhūmukhāc chrutisukhāḥ śṛṇvaty aparṇāvatāt // ANS_5 [= RT_6.1] kāpy eteṣu ruciḥ kaceṣu phaṇināṃ puṃskokilasyeva te gobhiḥ kaṇṭhataṭasya hṛṣyati puro dṛk paśya cakṣuḥśruteḥ / saṃdhāne 'bhinave mitho bhagavator jihvāpṛthakspandinī bhinnārthāṃ sadṛśākṣarām api vadanty evaṃ giraṃ pātu vaḥ // ANS_6 [= RT_5.1] dātuṃ vāñchati dakṣiṇe 'pi nayane vāmaḥ karaḥ kajjalaṃ bhaujaṅgaṃ ca bhuje 'ṅgadaṃ ghaṭayituṃ vāme 'pi vāmetaraḥ / itthaṃ svaṃ svam aśikṣitaṃ bhagavator ardhaṃ vapuḥ paśyatoḥ sādhārasmitalāñchitaṃ diśatu vo vaktraṃ manovāñchitam // ANS_7 gāḍhāliṅgana maṅgalaṃ bhavatu te svasty astu vaś cāṭavaḥ kiṃ brūmaḥ priyayā vilāsakalaha śraddheya evāsi na / ity ukte nibiḍapravāsacakitair yāvad guṇaiḥ sthīyate saṃghaṭṭaḥ śivayoḥ sa tāvad adhikaspaṣṭaḥ śivāyāstu vaḥ // ANS_8 tad ardhanārīśvaramūrdharatnam ardhaṃ vidhor astu samṛddhaye vaḥ / yad adrikanyāvadanātiriktadvitīyabhāgabhramam ātanoti // ANS_9 tadvītavyatirekam adritanayādehena miśrībhavan niṣpratyūham iha vyapohatu vapuḥ sthāṇor abhadrāṇi vaḥ / veṇyā bhogivadhūśarīrakuṭilaśyāmatviṣā veṣṭitā jūṭāher api yatra bhāti dayitāmūrtyeva pṛktā tanuḥ // ANS_10 [= RT_4.1] prauḍhāḥ kañcukino jaradvṛṣavaraḥ kubjas tuṣāradyutir nityāpto 'pi bahiṣkṛtaḥ parikaraḥ so 'yaṃ samasto 'py aho / ardhād yadvasatīkṛtād bhagavatā cāritracaryāvidā sā bhidyād duritaṃ carācaraguror antaḥpuraṃ pārvatī // ANS_11 [= RT_8.1] līlodyānavanaśmaśānagamane svecchāparādhīnayoḥ samyaksāmbaratādigambaradaśāsavrīḍanirvrīḍayoḥ / paryāptātularāmaṇīyakamahāśrībhairavākārayoḥ kṣemaṃ vaḥ śivayoḥ samāsamadṛśor diśyād acintyaṃ vapuḥ // ANS_12 cūḍendor iva rociṣā mukulitaṃ vātāyanābhaṃ śriyaḥ pānārthaṃ pariṣevitaṃ madhukarākāraiḥ kumārānanaiḥ / aunnatyād adhivāsya vaktrapavanair ghrāṇopayogīkṛtaṃ kasyorojasarojam asti na manastoṣāya gaurīśayoḥ // ANS_13 ardhaṃ snigdhavimugdham iddhahutabhugdigdhaṃ tathārdhaṃ jagat pāyād īśvarayos tad akṣi tilakasthānasthitaṃ vīkṣya yat / krīḍākarmaṇi kārmukaṃ karatale kartuṃ kirīṭendunā sotsekaś ca nirutsukaś ca yugapad devaḥ smaro jāyate // ANS_14 vyālā vāyubhujas tṛṇeḍhi ca tṛṇāny ukṣā bubhukṣāturo niṣkaupīnapaṭaḥ kuṭumbabharaṇo kiṃ tv asmi cintākulaḥ / daurgatyād iti piṇḍam ekam akarod gaurīśarūpeṇa yo yaś cābhīṣṭaphalapradas trijagataḥ kasmaicid asmai namaḥ // ANS_15 jyāghoṣair badhirīkaroti kakubho bāhū muhuḥ paśyati svasya svena vikatthate racayati proccaistarāṃ tarjanīm / yasmin kevalam eva kelirabhasāj jāte 'rdhanārīśvare vīraṃmanyatayā sa manmathabhaṭo vātūlitas taṃ stumaḥ // ANS_16 vapuḥkhaṇḍe khaṇḍaḥ prativasati śailendraduhituḥ śikhaṇḍe khaṇḍenduḥ svayam api vibhuḥ khaṇḍaparaśuḥ / tathāpi pratyagraṃ śaraṇam upayātaṃ prati vibhor akhaṇḍo vyāpāro jagati karuṇāyā vijayate // ANS_17 [= SKA_15.37] premnārdhaṃ vapuṣo vilokya militaṃ devyā samaṃ svāmino maulau yasya niśāpatir nagasutāveṇīniśāmiśritaḥ / āste svāmyanuvartanārtham iva tat kṛtvā vapuḥ khaṇḍitaṃ deyād advayabhāvanāṃ sa bhagavān devo 'rdhanārīśvaraḥ // ANS_18 [= ŚRT_1.1.2]