Kaṭhināvadāna # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_kaThinAvadAna.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Lennart Hartmann ## Contribution: Lennart Hartmann ## Date of this version: 2020-07-31 ## Source: - Almuth Degener. Das Kaṭhināvadāna. Bonn 1990 (Indica et Tibetica, 16). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Kaṭhināvadāna = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from kathinau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Kathinavadana Based on the ed. by Almuth Degener. Das Kaṭhināvadāna. Bonn 1990 (Indica et Tibetica, 16). Input by Lennart Hartmann (Fürstenfeldbruck; May 2008) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text 1.a oṃ namo ratnatrayāya 2.b munivṛndavandyacaraṇo dhvastākhiladoṣa uttamaśrīkaḥ / sakalajagadarthadakṣo viśuddhabodhau jino jayati / 3 yaḥ śrīmān sasurāsurair aviratam pādāravindārcitaḥ sākṣāt puṇyanidhānamaṅgalaguruś cintāmaṇiḥ sarvavit / niḥśeṣoddhṛtadoṣajālajaṭilaḥ śauddhodaniḥ pāragaḥ pāyād vo bhagavān munīśvarajino dedīpyamānadyutiḥ // 4.a anantaram asyāvadānasya nidānam āha / 5 athāyuṣmān mahākāśyapo jānann eva parārthaṃ bhagavantam evam āha / bhagavan kadā kaṭhinam utpadyate / bhagavān āha / kārttikakṛṣṇapratipadam ārabhya triṃśad divaseṣu yad ahorātraṃ tatra saṃghasya kaṭhinam utpadyate / 6.a tat sādhivāsam ānāpayitavyaṃ / kṛtakalpadaśārañjanā nīlasūtrasūcīśāstrakalpena tad dānapatayaḥ saṃnipatite saṃghe niḥsārāpayitavyāḥ / karmakārakeṇa bhikṣuṇā tato dānapatayo dānaparikarmakathayā pratisaṃmodayitavyāḥ / 6.b tat sādhivāsetyādi / kaṭhinapradānaṃ kartukāmena dānapatinā 'ṣāḍhe śrāvaṇe vā māse savinayam upagamya kalpikakārakasya mukhenāryasaṃghasya vijñaptiḥ karaṇīyā tena caivaṃ karaṇīyā / samanvāharāryasaṃgha ayam amukanāmā kaṭhinam āstariṣyati / yadite 'ṅgīkaroty āryasaṃgho no cen nivārayatv iti / so pi tadā yadi dānapater āśayo viśuddhaḥ suviśuddhaṃ ca deyavastu syāt tadā tūṣṇībhāvena svīkuryān no cen nivārayet / yadi tadādhivāsayaty āryasaṃghas tadā supramāṇāṃ surūpāṃ yugalīṃ rañjayitvā 'sya darśayet / tataḥ kalpikakārakas tām ādāya dānapatiṃ visṛjya hastena māpayitvānayā kaṭhinacīvaraṃ kariṣyati / dānapatir iti tasmai pratipādayet / dvividhaṃ hi kaṭhinaṃ cīvaraṃ kṛtam akṛtakaṃ ca / tatra nikāyabhedena trikhaṇḍapañcakhaṇḍādikaṃ pariṇāhenānyūna trihastam āyāmenānyūna pañcahastaṃ susīvitaṃ kṛtakaṃ / akṛtadaśam asīvitam akṛtakaṃ / tat punaḥ pratyekaṃ dvividhaṃ niṣṭhitam aniṣṭḥitaṃ ca / tatra kṛtanīlabindukaṃ pūjāmantrādhivāsitan tan niṣṭhitakṛt / itarad aniṣṭhitaṃ / atrāśvinipūrṇamāsyaṃ dānapater [.. ..]ṇayā kālpikakārakaḥ / siddhaṃ kaṭhinacīvaram ādāyādhiṣṭhita traimāsasyāryasaṃghasya purastād evaṃ vadet / samanvāharāryyānena cīvareṇāsmiṃ saṃghāvāse 'mūkanāmā dānapatiḥ kaṭhinam āstariṣyati / adhivasatv āryasaṃghānumodayatu dānapatir iti / evaṃ dvir api trir api tad anv āryasaṃgho pi tad adhyeṣaṇām aṅgīkṛtya divā[.. .. ..]vā masīdravādinā nīlarāgarasena vā prānte catur bindūṃś catusatyādi viśuddhyā datvā trin vā triratnādi viśuddhyā dvau vā yogasaṃbhārādi viśuddhyā yathā vidhānam adhi(nu?)[..]yed etat / prabhātāyān tu nisāyāṃ parikalpitesūpasṛṣṭe samucchritātapatradhvajapatākā digvidig vinyastakhaṇḍapiṇḍadhūpaghaṭikojjvalayaṣṭipradīpasugandhagandhādidivyasurabhikusumāvakīrṇe pradeśe khaṭvāyām mañcāyām vā pṛthupīṭhake mantrādhiṣṭhitaṃ pañcabhir upahārair abhyarcitaṃ kaṭhinacīvaraṃ prasārya pratiṣṭhāpayet / tad anu tac chrāddho dānapatir udārābhiḥ pūjābhir abhipūjyābhipraṇamya suvarṇarajatatāmrādidhātu dravyaṃ marakatapadmarāgavajravaidūryyendranīlādikaṃ ratnaṃ divyāmbarābharaṇādikaṃ ca tasmin kaṭhinacīvare ratnatrayāya dadyāt // kṣetraṃ vādikā gṛhārāmopavanādikaṃ dāsīdāsahastyaś ca gomahiṣyādikaṃ piṇḍakādipratyāyaṃ ca bahirdhanantāḍapatrādau tan nāmākam vilikhya tatraiva prayacchet / bhakṣyabhojyalehyapeyādikaṃ bhājanādīni pañcopakaraṇabhāṇḍāni śayanāsanādīni bhaiṣajyāny upakaraṇāni cānekāny upabhogārhāṇi vastūni kaṭhinaṃ saṃspṛśya tat pārśvataḥ saṃghopabhogāya viśrāṇayet / iti kaṭhinaṃ / 7.b athāyuṣmān sumanā nāma bhikṣur bhagavantam etad avocat // bhagavan kena kāraṇena cīvarādikaṃ kaṭhinam ity ucyate / bhagavān āha / āyuṣman dṛḍhaṃ viśuddham abhedyaṃ vipulāvināśi ca kaṭhinam ity ucyate / tathā hi dānapater āśayasya dṛḍhatvāc cīvarasya viśuddhatvāt saṃghasyābhedyatvād dānasya phalasya ca vipulāvināśitvāc ca sarvam eva kaṭhinaṃ bhavati // 8.a śrāvastīpuryāṃ naradamyasārathir vihṛtya ceto'khilabandhanāc cyutaḥ / śāntendriyaś cāpy upaśāntamānaso nimantrayāmāsa jinaḥ svaśiṣyān // 8.b śrāvastyāṃ mahānagaryāṃ jetavane 'nāthapiṇḍadasyārāme śubhe surabhidhūpadhūpite sugandhipuṣpaprakaropaśobhite śuciparisare mahārham mahadāsana-m-āsīnaṃ viśuddhabodhiṃ vidhvastasamastadḥsaṃ mahākāruṇikaṃ bhagavantaṃ samyaksaṃbuddhaṃ śākyamunīndraṃ mahatpariṣadgaṇaiḥ sārdhaṃ viharati sma / atha bhagavān tūṣṇībhāvenāvasthitaḥ san sattvārthaṃ prati daśavidhabuddhakṛtyakaraṇāya laukikaṃ cittam etc., v. 22 9. tataḥ tīrthikaparivrājakacoditāyās tathāgataṃ prati duṣkṛtaṃ karma saṃsmṛtya saṃjātasaṃvegāḥ sthavirasthāvirā bhikṣavaḥ śirasi vinihitāñjalayo mahadāsanāsīnaṃ mahākāruṇikaṃ buddhaṃ bhagavantaṃ praṇipatyedam abrūvan / 10. kṛtā bhagavatānekā dharmādhikārikī kathā vyākṛtāś cāneke sattvā anuttarāyāṃ samyaksaṃbodhau / 11.a tad anv anavatapte bhagavatḥ purastāt svakasvakāṃ karmaplotiṃ vyākurmaḥ / 12.b dharmatā khalu buddhānāṃ bhagavatāṃ jīvatāṃ tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatām daśāvaśyakaraṇīyāni bhavanti // katamāni daśa / na tāvad buddhā bhagavantaḥ parinirvānti / yāvan na buddhaṃ vyākurvanti / yāvad anekena sattvenānuttarāyāṃ samyaksaṃbodhau cittaṃ notpāditaṃ bhavati / yāvan na sarve vineyā vinītā bhavanti / yāvac chrāvakayugam agratāyāṃ na nirdiṣṭaṃ bhavati / yāvan na sīmābandhaḥ kṛto bhavati / yāvan nāyuṣaḥ pañcamo bhāga utsṛṣṭo bhavati / yāvan na śrāvastyām mahānagaryāṃ mahāprātihāryaṃ darśitaṃ bhavati / yāvan na śāṃkāśye nagare devāvatāram darśitaṃ bhavati / yāvan na mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ / yāvad anavatapte mahāsarasi pūrvikā karmaplotiḥ śrāvakasaṅghena sārdhaṃ na vyākṛtā bhavatīti / 13.a atha bhagavatā manasi kṛtvā śrāvakasaṃghena sārdhaṃ vyākṛtā bhavatīti / bhagavan pūrvikāṃ karmaplotim anavatapte vyākartukāmo bhikṣūn āmantrayate sma / 14.a śrutvā tad uktaṃ vacanaṃ maharṣer ājñāṃ gṛhītvā sugatasya śiṣyāḥ / ṛddhyā tatas te yayur agrapudgalā haṃsādhipaṃ vyomni yathaiva haṃsāḥ // yathaivānyahaṃsagaṇaparivṛtas tathaiva buddho bhagavān śākyamuniḥ / 15 visphuradvicitramarīcijāla ekonaiḥ pañcabhir arhacchataiḥ sārdhaṃ lohitapakṣaiḥ pakṣibhiḥ parivṛto guratmān iva vihāyasā jetavanād vihārān niragāt / 16 ekonapañcaśatavītarāgeṇa sārdhaṃ gatavān / 17 atha bhagavān mahāśrāvakasaṃghena saha śrāvastyām antarhitaḥ himavaduttarasthagandhamādanaparvatasyottareṇa mahākīṭaparvatasyāgre 'navatapte mahāsarasi pratyasthāt / 18 na vidyate rāgādikleśasaṃtāpo yasmin sarasi / tad anavataptaṃ mahāsaraḥ / tac ca / ekaikapārśvena catuścatvāriṃśad yojanāni / adhaś catvāriṃśad yojanāni / 19.a yaṃ vyāḍayakṣācaritaṃ manoramaṃ vicitrapuṣpais tarubhiḥ suśobhitam / ito yato jalavahasāgaraṅgamā nadyaś catasraḥ prasṛtāś caturdiśam // 20.a gaṅgā ca sindhuś ca nadaś ca vakṣuḥ śītā ca yān naiva taranti martyāḥ / anyatra yo (!) ṛddhibalasya lābhī hanteha gacchāmi saro mahodadhim // 21.1.a vicitrapuṣpair nānāprakāraiḥ svādusugandhiphalavṛkṣaiḥ suśobhitam / 21.2 punaḥ śītalāmalasvādusalilasampūrṇam / 21.3 kamalakuvalayakumudakahlārakokanadādiprasūnopaśobhitam / 21.4 punaḥ sārasaśarāricakrāṅgabakabalākākurarakrauñcādivividhavihaṃgarāvaramaṇīyam / 21.5 punar makarandapānalampaṭabhramarāṃganāgaṇagītopakūjitam / 21.6.b surāsuramunikinnarayakṣarākṣasoragāpsarāgaṇopaśobhitam / 22 atha tatra buddho bhagavāṃl laukikaṃ cittam utpādayati / tadāntaśaḥ kuntapipīlikādayo bhagavataś cetasā cittam ājānate / atha nandopanandau nāgarājāv evaṃ saṃlakṣayataḥ kiṃkāraṇaṃ bhagavatedaṃ cittam utpāditam anavatapte mahāsarasi karmaplotikāṃ vyākartukāma iti buddhādhiṣṭhānena jñātvā tābhyām anavatapte mahāsarasi madhye śakaṭacakrapramāṇaṃ sahasradalaṃ vilasanmaṇinālakaṃ suhīrakesaram pañcaratnamayaṃ bhagavata āsanārthaṃ sauvarṇasaroruhaṃ vinirmitaṃ tatra bhagavān niṣasāda bhikṣavo 'pi bhagavato 'bhisaṃmukham anyāsu kamalakarṇikāsu niṣaṇṇāḥ 23.a tena khalu punaḥ samayenāyuṣmāñ śāriputro gṛdhrakūṭe parvate saṃghāṭīṃ sivāyamānas tiṣṭhati / tatra bhagavān āyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sma / gaccha mahāmaudgalyāyana pravrajyāsahāyam ānaya / evam bhagavann ity āyuṣmān mahāmaudgalyāyano bhagavato vacanam pratiśrutyānavatapte mahāsarasy antarhitaḥ / gṛdhrakūṭe parvate pratyasthād āyuṣmataḥ śāriputrasya purastād evaṃ cāha / he śāriputra śāstā ta ekonaiḥ pañcabhir arhacchataiḥ sārdham anavatapte mahāsarasi pūrvikāṃ karmaplotiṃ vyākartukāmas tvām udīkṣaṇaparas tiṣṭhati / āgacchatāṃ gacchāvaḥ / śāriputra āha / āyuṣman mahāmaudgalyāyana saṃghāṭīṃ tāvat sīvyāmi paścād āgamiṣyāmi / tato maudgalyāyanena tad vacanam amṛṣyamāṇena rddhyā pañcāṅgulayo 'sya nibaddhāḥ / tenāpi maharddhyā sīvyataivāvasthitaṃ / āyuṣman mahāmaudgalyāyana yady evaṃ saṃghāṭīsūtrā bhavatu / maudgalyāyanaḥ kathayati / āyuṣmañ chāriputra yadi na yāsyasi saṃghāṭī tāvat sīvayitavyaḥ / tataḥ paścād yāsyasi / āyuṣmañ chāriputra sāhāyyaṃ kalpayāmi / śāriputraḥ kathayati / evaṃ kuruṣva / athāyuṣmān mahāmaudgalyāyanaḥ svarddhyā pañcabhir aṅgulibhiḥ sīvayitum ārabhaḥ / sa āyuṣmatā śāriputreṇoktaḥ / āyuṣman mahāmaudgalyāyana yady evam anyasūtrā bhavatu / sa kathayati / āyuṣmañ śāriputraivaṃ kṛtvā yadi na yāsyasi / ahaṃ ta ṛddhibalena nayiṣyāmi / athāyuṣmatā śāriputreṇa cākṣabandham abhiprasāryoktaḥ / tvaṃ hy āyuṣman mahāmaudgalyāyana bhagavata rddhimatāṃ madhye 'gro nirdiṣṭaḥ / idaṃ tāvat prāg eva māṃ balena nayiṣyasi / athāyuṣmatā mahāmaudgalyāyanenākarṣitaḥ / athāyuṣmāñ ṣāriputraḥ saṃlakṣayati / maharddhiko mahānubhāvaḥ / sthānam etan nibadhyate yadākarṣiṣyate / tadāyuṣmatā śāriputreṇa gṛdhrakūṭaparvata upanibaddhaḥ / āyuṣmatā mahāmaudgalyāyanena cākarṣitaḥ / gṛdhrakūṭaparvatasaha / āyuṣmāñ śāriputraḥ saṃlakṣayati gṛdhrakūṭaparvatam apy ayam ākarṣayiṣyati / āyuṣmatā śāriputreṇa sumerau parvatarāje copanibaddhaḥ / āyuṣmatā mahāmaudgalyāyanena cākarṣitaḥ / tadā sumeruparvatarāja-m api kampitaḥ / tadā nandopanandau nāgarājāv api saṃkṣubdhāḥ / yadā saṃkṣubdhā bhavanti tadā bhikṣavo buddhaṃ bhagavantaṃ paripṛcchanti / kiṃ bhagavan nandopanandanāgarājau kṣubdhāḥ / yenānavatapto mahāsaraḥ saṃkṣubhitaḥ / bhagavān āha / na bhikṣavo nandopanandanāgarājau saṃkṣubhitāḥ / api ca mahāśrāvakayor anyonyaṃ mahad ṛddhiprakurvitaṃ / tata āyuṣmāñ śāriputraḥ saṃlakṣayati / sumerum apy ayaṃ parvatarājam ākarṣayiṣyatīti / tena yasyāṃ padmakarṇikāyāṃ bhagavān niṣaṇṇas tasyāṃ padmanāla upanibaddhaḥ / tadā niṣkampo vyavasthitaḥ / āyuṣmān mahāmaudgalyāyanenāyuṣmāñ śāriputra uktaḥ / kṛtaṃ tvāyā mahad ṛddhivikurvitaṃ / bhavatv āgaccha gacchāva / athāyuṣmatā śāriputreṇoktaḥ / āyuṣman mahāmaudgalyāyanaiko 'ham apy āgacchāmi yāvad āyuṣmān mahāmaudgalyāyano na gacchati / tadāyuṣmāñ śāriputraḥ prathamataraṃ gatvā bhagavataḥ pādau śirasābhivanditvā svāsanapadmakarṇikāyāṃ niṣaṇṇaḥ / tataḥ paścād āyuṣmān mahāmaudgalyāyana āgataḥ svāsane ca vyavasthitaḥ / sa tenoktaḥ / āyuṣmāñ śāriputrāgatas tvam / sa āha / āgato 'ham iti 24 tataḥ sarve bhikṣavaḥ saṃśayajātā buddhaṃ bhagavantaṃ paripṛcchanti / paśya bhadanta bhagavatāyuṣmān mahāmaudgalyāyano maharddhiko mahānubhāva ṛddhimatām madhye 'gro nirdiṣṭaḥ / so 'py āyuṣmāta śāriputreṇa rddhyā parājitaḥ / bhagavān āha / na bhikṣava etarhy eva yathātīte 'py adhvany anena śilpenāpi parājitaḥ / 25 tac chrūyatāṃ tāvat / bhūtapūrvaṃ bhikṣavo madhyadeśe citrakarācāryo 'bhūt / sa kenacit karaṇīyena yavanaviṣayaṃ gato yantrakarācāryasya niveśane 'vatīrṇas tatrāhārādikaṃ kṛtvā vyavasthitaḥ / tena tasya dāruyantrapuṭṭalikāṃ kṛtvopasthānaparicārikā saṃpreṣitā / sā ca dāruyantrapuṭṭalikā tailodvartanaṃ haste nidhāya sthāpayitā / tataḥ sā tenoktā / ihāgacchasveti / sā tūṣṇī vyavasthitā / sa saṃlakṣayati nūnaṃ mama copasthānāya paricārikā preṣitā bhaviṣyatīti / varṇitā / aho vidhātrā nārīṇāṃ ratnasūtā vinirmitā / cakṣuṣor mama puṇyasyānayā pavanīkṛtaḥ / dhig aho tasya janma jambudvīpe manuṣyasya yasyedṛśī yuvatī rūpayauvanasampannā paramaramaṇīyā cakṣuṣā vā hastena vā śārīrasparśenādikaṃ [sic] na bhaved ity anenāmṛtasadṛśena mādhuryavacanena sambhāvitaḥ samāhartum ārabdhavān / priye sundary āgacchāgacchasveti / tathāpi sā dāruyantrapuṭṭalikā na kiṃcid uktety avadhārya kāmopasaktacetasā satvaram upagamya / sā tena hastena gṛhītvākarṣitā tadā dārusaṃkalikānāṃ puñjo vyavasthitaḥ / sa bhinnopahāsaḥ kṛtaḥ / sa saṃlakṣayati / aham anenaikākī pratibheditaḥ / aham api tathā kariṣyāmi / yathāsau sarājikāyāṃ parṣanmadhye pratibhedopahāsaṃ gamiṣyatīti cintayitvā tena dvārābhimukha ātmodbaddhakaṇṭhakaś citritaḥ / tadanantaraṃ kapāṭapṛṣṭhe ca nilīyamāno 'vasthitaḥ / yas tasya vyutthānasamaye 'tikrāntaḥ / sa yantrakarācāryaḥ saṃlakṣayati / utsūro jātaḥ / kasyārthenāyaṃ na niṣkrāmayatīti / sa tatra gataḥ / tena sa dṛṣṭaḥ / dṛṣṭvā ca saṃlakṣayati / kiṃkāraṇam anenātmodbaddha iti / yāvat paśyati dārusaṃkalikāyāḥ puñjaṃ samlakṣayati / pratibhinnenātmodbaddhaḥ / ācaritaṃ ceha yavanaviṣaye / yasya kasyacin niveśane 'tithiḥ kālaṃ lokāntaraṃ karoti / tasya tāvat saṃskāro yāvad rājña āveditaṃ bhavati / tena rājña āveditaṃ / deva madhyadeśāc citrakarācārya ihāgataḥ sa ca mama niveśāne 'vatīrṇas tasya mayā dāruyantrapuṭṭalikāṃ kṛtvā paricārikā preṣitā / sā tena hastena gṛhītvākarṣitā tadā dārusaṃkalikānāṃ puñjo vyavasthitaḥ / tena pratibhinnakenātmodbaddhaḥ / taṃ deva pratyavekṣayatu paścād ahaṃ saṃskāraṃ kariṣyāmi / rājāñayā tatrāmātyā gatāḥ / sa tair dṛṣṭaḥ / dṛṣṭvā kathayanti / katham asmākaṃ nāgadantād avatārayitavyaḥ / apare kathayanti / pāśaś chetavyaḥ / tena kuṭhāraṃ gṛhītvā pāśaṃ chettum ārabdhaṃ / yāvac chinnaḥ sa yantrakarācāryaḥ pratibhinnako vyayasthitaḥ / sa kapāṭāntarakān nirgatya kathayati / ahaṃ tvayā bhoḥ puruṣaikākī pratibhinnaḥ / tvaṃ punar mayā sarājikāyāṃ parṣanmadhye pratibhedita iti / tat kiṃ manyadhve bhikṣavaḥ / yo 'sau citrakarācārya eṣa evāsau śāriputro bhikṣuḥ / yo 'sau yantrakarācārya eṣa evāsau mahāmaudgalyāyano bhikṣuḥ / tadāpy anenaiva śilpena parājitaḥ / etarhy apy anenaiṣa parājitaḥ / 26 bhūyo 'pi yathānenaiṣa parājitas tac chrūyataṃ / bhūtapūrvam bhikṣavaḥ / dvayoś citrakarācāryayor vivādo jātaḥ / ekaḥ kathayati / ahaṃ śobhanaṃ śilpaṃ jānāmi / aparaḥ kathayati / ahaṃ śobhanaṃ śilpaṃ jānāmīti / tato vivādād anyonyaṃ rājñaḥ sakāśam upasaṃkrāntāv upasaṃkramya rājñaḥ sakāśe kathayato 'haṃ śobhanaṃ śilpaṃ jānāmi / aparo 'py ahaṃ śobhanaṃ śilpaṃ jānāmīti kathayati / atha rājñā dvārakoṣṭhakam upadarśitaṃ / bhavantau nāhaṃ jāne yo yuṣmākaṃ śilpaṃ jānīte / api tv eka ekāṃ bhitthiṃ parimārjayatu / dvitīyo 'py aparām evaṃ tau madhye yamanikāṃ datvā citrayitum ārabdhau / ekena ṣaḍbhir māsaiś citrakarma kṛtaṃ / dvitīyenāpi ṣaḍbhir māsair bhittiparikarma kṛtaṃ / yena citrakarma kṛtaṃ sa rājñaḥ sakāśam upasaṃkrāntaḥ / upasaṃkramya kathayati / deva mama parisamāptaṃ citrakarma / mahārājann avalokayatāṃ / rājāmātyasahāyo nirgataḥ / tad rājñā dṛṣṭaṃ / dṛṣṭvaivaṃ kathayati śobhanam idaṃ citrakarma / dvitīyo 'pi kathayati deva citrakarmāvalokayatu / chāyā tatra nipatitā / rājā tad dṛṣṭvā kathayati svacchataram idaṃ citrakarmeti / so 'pi yamanikaṃ apakṛṣyāha / nedaṃ citrakarma / api tu bhittiparikarma / evaṃ rājā vismayam āpannaḥ / amātyān āmantrayate sma / bhavanto 'yaṃ śobhanataraḥ śilpika iti / tat kiṃ manyadhve bhikṣavaḥ / yena ṣaḍbhir māsair bhittiparikarma kṛtaṃ / eṣa evāsau śāriputro bhikṣuḥ / yena ṣaḍbhir māsaiś citrakarma kṛtaṃ / eṣa evāsau mahāmaudgalyāyano bhikṣus tadāpy eṣa śilpena parājita iti / etarhy apy anena rddhyā parājita iti / 27 a bhūyo 'py ṛddhyā parājitaḥ / tac chrūyatām / abhūtāṃ śaṅkhalikhitau vārāṇasyām ṛṣī purā / varṣāvarṣavivādena saṃgharṣo 'bhūt tayor mithaḥ // kadācid atha śaṅkhena padbhyāṃ apṛṣṭo jaṭaḥ krudhā / likhitaḥ prāha taṃ mūrdhabhedaḥ sūryoyade 'stu te // śaṅkho 'vadan madvacasā nodeṣyati divākaraḥ / ity ukte tena suciraṃ sāndhakāram abhūj jagat // kalpitaṃ likhitenāsya kṛpayā mṛnmayaṃ śiraḥ / sūryodaye 'tha sahasā śatadhā vasudhāṃ yayau // janmāntare sa śaṅkho 'dya maudgalyāyanatāṃ gataḥ / likhitaḥ śāriputro 'yaṃ tad vijetā tadāpy abhūt // etarhy apy anena rddhyā parājita ityādi vistarato jñeyaṃ / 28.b yāsāṃ dhyānasamāpattīnāṃ lābhī tathāgatas tāsāṃ pratyekabuddhā nāmāpi na jānate / yāsāṃ pratyekabuddhā lābhinas tāsāṃ śāriputro nāmāpi na jānīte / yāsāṃ lābhī śāriputras tāsāṃ maudgalyāyano nāmāpi na jānīte / yāsāṃ lābhī maudgalyāyanas tāsāṃ tadanye śrāvakā nāmāpi na jānate / ato 'yaṃ maharddhiko mahānubhāvo 'yaṃ śāriputro maudgalyāyanāt kiṃtu bahulavihāriṇāṃ saṃdhāya maya rddhimatām agrata iti nirdiṣṭaḥ / 29 29.1.a ity anantaram āha / sa tatra gatvā giram abhyudāharet pūrvaṃnivāsācaritānulomikām / ākhyātu yo 'nusmaratīha tatra śubhāśubhaṃ karmasukhodayaṃ saḥ // 29.2.a atha sthavirasthavirā bhikṣavas tathāgatājñayā svakasvakaṃ karmaplotikaṃ vyākurvanti / prathamataram mahāpratibhāno nāgila āha / nāgilo nāma nāmena bhikṣur buddhasya śrāvakaḥ / praśnaṃ pṛṣṭo vyākārṣīd anavatapte mahāhrade sarasi // tato nāgilo nāma bhikṣus tathāgatasyāgrato daśanakhāñjaliṃ kṛtvā svakāṃ karmaplotikāṃ vyārocayati sma / 29.3 dattvā saṃghasya kaṭhinaṃ suprasannena cetasā / itas triṃśan mahākalpān nābhijānāmi durgatim // 1 aṣṭādaśāni kalpāni devaloke ramāmy aham / catuḥṣaṣṭiṃ tu vārāṇi devendratvaṃ kṛtaṃ mayā // 2 aśītiśatakṛtvas tu cakravarti bhavāmy aham / prādeśikānāṃ rājñāṃ tu saṃkhyā mama na vidyate // 3 aho ratnatraye kārāṃ kurvanti yatra mānavāḥ / parīttamātraṃ dattvā tu labhante vipulaṃ phalam // 4 yadi martyeṣu me janma hitvā divyaṃ sukhaṃ mahat / martyānām abhipūjyo 'smi kaṭhinadānasya tat phalam // 5 yadi devopapattiḥ syāt tyaktvā mānuṣyakaṃ sukham / devasaṃghasya pūjyo ' smi kaṭhinadānasya tat phalam // 6 cakravāḍam upādāya mahīsāgaramaṇḍalam / ākāṃkṣamāṇa-m adyaiva dūṣyair ācchādayāmy aham // 7 punar api kaṭhinadānasyotkarṣaṃ kathayann āha padotkṣepe padotkṣepe dūṣyāḥ prādurbhavanti me / dūṣyopari ca tiṣṭhāmi dūṣyaṃ cāpi vitānakam // 8 bhavā udghāṭitā mahyaṃ kleśāś cādhyāsitā mayā / sarvāsravāḥ parikṣīṇāḥ kaṭhinadānasya tat phalam // 9 pratisaṃvidaś catvāro vimokṣāś ca tathāṣṭakāḥ / ṣaḍ abhijñā hy anuprāptāḥ kṛtaṃ buddhasya śāsanam // 10 30 30.1 sugandhadehaḥ suralokagāmī mahādhano bhoganijaḥ sukheśī / pravāti dikṣu śuciśīlagandho gandhapradānāt khalu mokṣayāyī // gandha 30.2 30.2.1 puṣpaṃ ye sugatasya saṃghasamitau dāsyanti śraddhānvitāḥ puṣpānīva vibhānti sarvajagatāṃ svargānugā mokṣiṇaḥ / pūjyante sasurāsurair avirataṃ sacchīlagandhānvitāḥ kāyād gandhavaraṃ prayāti sukhino ghrāṇendriyaṃ śudhyati // 30.2.2.a ghanamālāṃ vicitrāṃ ca devasaṃghe pradāpayet / śiraḥśūlaṃ nābhiyate khagamī saṃprajāyate // puṣpa 30.3 ye dhūpaṃ pradadanti manmatharipoḥ saṃghāya sadbhāvatas te nityaṃ sukham āpnuvanti sukhitā bhogeśvarāḥ śīlinaḥ / na bhrāntasmṛtayo bhavanti vaśino dhyāneṣu labdhāspadāḥ śāntiṃ yānti manoharāḥ paṭudhiyaḥ pūjyāḥ sadevāsuraiḥ // dhūpa 30.4 netrābhirāmaḥ susamṛddhakośo bhavaty asau nīlaviśālanetraḥ / nārīnarāṇām abhivīkṣaṇīyo yo dīpamālāṃ prakaroti saṃghe // dīpa 30.5 prasannavarṇā mṛdupāṇipādā mahābalāḥ śatrubhir apradhṛṣyāḥ / tailapradānena bhavanti martyāḥ surūparūpāḥ sukham āpnuvanti // taila 30.6 30.6.1 upānahaṃ hṛṣṭamanāḥ pradātā ṛddheḥ sa lābhī bhavitā dhanāḍhyaḥ / susaṃsthitaḥ pādayugo mahātmā svargānucārī varayānayāyī // 30.6.2.a jātena tena muninā prathamaṃ pṛthivyāṃ prakrāmatā balavataiva padāni satpa / padmāvalī viracitā phalam eva cābhūt sā pādukāyugaladānam ṛte kutaḥ syāt // upānaha 30.7 30.7.1 chattrībhūto bhavati jagatām ātapatrapradānāc chāyāramye vasati suciraṃ līlayā rājalakṣmyā / dharmasvāmī bhavati niyataṃ sarvalokasya nātho nāsau gacchet kugatigahanaṃ rūpavān bhogalābhī // 30.7.2 āropya hṛṣṭaḥ prathamaṃ mahātmā chattraṃ purā kāśyapadhātugarbhe / divi kṣitau cāpy upasevya saukhyaṃ nando mahātmā praśamaṃ jagāma // chattra 30.8 prajñālābhī bhavati niyataṃ sūtrasūcīpradānāt prajñālābhād bhavagatibhayān mucyate dhīnidhānaḥ / prajñā rājñī duritaharaṇe nāsti kācit tayānyā sā saṃpannā bhavati saphala saṃpadā sarvathaiva // sūtrasūcī 30.9 śuddhasphaṭikasaṃkāśaṃ dvādaśāṅgulim eva vā / khaṭikāṃ yo dadātiha jāyate paṇḍito mahān // khaṭikā 30.10 30.10.1 bhogānvito nayanahārisugandhivaktraḥ śleṣmojjharogaparimuktamanojñavāṇīḥ / cittopasargaviraho divijanmabhāgī tāmbūladānalalitāṅkuritasya ceṣṭā // 1 30.10.2 śrīlakṣaṇāṅkitamukho nayanābhirāmas tāmrādharaḥ sarucikomaladantapaṅktiḥ / śleṣmāmayakrimivivarjitacārugaṇḍas tāmbūladānavihitaṃ phalam etad agram // 2 // tāmbūla 30.11 30.11.1 grīvāśiraścaraṇabāhusamāśritasya vaiḍūryahāṭakamayasya samauktikasya / gātrasya bhūṣaṇavidher divi vā kṣitau vā śreṣṭhaṃ vibhūṣaṇam ataḥ pravadanti vastram // 1 rūpānvito 'pi kulajo 'pi vicakṣaṇo 'pi naikeṣu śāstrasamayeṣu kṛtaśramo 'pi / śīlādibhir guṇagaṇaiḥ samālaṃkṛto 'pi na bhrājate hi bhuvi vastram ṛte manuṣyaḥ // 2 tasmād vibhūṣaṇam atulyam avekṣyavastraṃ śītoṣṇadaṃśamaśakaprativāraṇaṃ ca / hrīvastram apratisamaṃ samavāptakāmair vastrapradānam asakṛn manujaiḥ pradeyam // 3 candrāṃśuvatsphuritacāmarahemadaṇḍaiḥ siṃhāsanopari niṣadya sitātapatraiḥ / sauvarṇaratnamukuṭaih śirabhūṣito 'pi śrīcakravartir api vastram ṛte na bhāti // 4 śrīmaddhanendranivasaty alakāpureṣu jihvāsahasramaṇibhūṣitabhogavatyām / kailāsameruśikhare surasaṃghamadhye brahmendrarudra api vastravinā na bhāti // 5 30.11.2 dattvā satpiṅgacitrāṃ stabakaviracitāṃ nīlapītāvadātai raktaiś cānyaiś ca ramyaiḥ suruciravasanaiś cīvaraiś cārumālām / divyaṃ vāmuktavastraṃ sugatasutagaṇāyābhirūpo manojño hrīvastrālaṅkṛtātmā bhavati paṭumatiḥ sarvadharmeśvaraḥ saḥ // vastra 30.12 hārārdharāraiḥ kaṭakair anekaiḥ keyūratāḍaṇkavidhair upetāḥ / caranti martyāḥ sugatasya śiṣye pradāya citrāṇi vibhūṣaṇāni // ābharaṇa 30.13 nāgnir viṣaṃ krāmati tasya dehaṃ na cāpi śastraṃ na tu vajravarṣam / tāmrādidānena jinasya saṃghe maitrīvihārī prakaroti martyaḥ // tāmrādibhājana 30.14 pūjyo vandyo bhavati manujo yatra yatropapannaḥ svargāvāpto vipuladhanavān saṃmataḥ satsabhāsu / uccairdīpte sumahati kule jāyate bhogaśīlaḥ śāntiṃ yāyān nirupamaguṇaḥ saṃpradātāsanasya // āsana 30.15 balavān sthānasaṃpanno rājā bhavati maharddhikaḥ / saṃghasya bhojanaṃ dattvā sarvatra sukham edhate // bhojana 30.16 jāto bhaved uccakule suśīlaḥ sevyo narāṇām abhidarśanīyaḥ / prāsādiko dhīrasukhī suvarṇaḥ śrīmān asau śālinivedyadānāt // nivedya 30.17 camasalaḍḍukapūrakapaulikaṃ vividhapūpakarambhakaparpaṭam / bhavati bhogaparāyaṇa īśvaro gaṇavarāya pradāya satakrakam // laḍḍukādi 30.18 suvarṇarūpyādimaye gaṇāya ye dadhīndram ājyaṃ madhuśarkarāguḍam / nidhāya pātre pradadanti te narāḥ sudhāśinaḥ pañcavido balānvitāḥ // pañcasāra 30.19 vāriṇā paripūritvā kumbhaṃ dattvā gaṇottame / pañca kāmaguṇān bhuktvā tṛṣṇāṃ chindanti śāśvatīm // kumbha 30.20 kuṇḍikāpātradānena dharmajñānasamanvitaḥ / dhanadena samāno 'sau jāyate ca triratnake // kuṇḍikāpātra 30.21 sarvaṃdadaś ca bhavati gṛhaṃ dattvā gaṇottame / sarvakāmasamṛddhas tu sarvatra sukham edhate // gṛha 30.22 icchādrumapradānena tenaivāvikalo bhavet / uttarakurumānuṣyo mahābhogī bhaviṣyati // icchādruma 30.23 ghaṇṭāpradānasya mahānuśaṃsā surūpako nityaprahṛṣṭacetāḥ / manojñavāṇīś ca surāsurāṇāṃ gandharvarājñā sadṛśas tu jāyate // ghaṇṭā 30.24 30.24.1 yaḥ saṃghe pradadāti bhaiṣajavidhīṃs tāṃs tān prasannāśayaḥ sa vyādhyantarakalpasaṃbhavakṛtair duḥkhair na saṃspṛśayate / mukto vyādhijarādibhiś ca sukhito jīvaty abhinnāśayaḥ kleśavyādhivivarjito hi labhate cārogyam ātyantikam // 30.24.2 bhaiṣajyena gataḥ pūrve valkalena pravāritaḥ / tatra saṃghe nirābādhe ca bhaiṣajyam ayācata // ekena vītarāgeṇa tasyānugrahakampayā / ekāṃ harītakīṃ bhuktvā tat karma samudāgamat // 2 pañca janmaśatāny asya na rogaḥ svalpako 'py abhūt / kleśavyādhiṃ vivarjitya nirvṛttiś carame bhave // 3 // bhaiṣajya 30.25 30.25.1 svacchaṃ niṣpratigandhikaṃ laghutaraṃ svādānvitaṃ śītalaṃ yo niryātayatīha vītarajase saṃghāya hṛdyaṃ jalam / śuddhaiḥ kāyavacomanobhir asivat saṃtāpahīnaḥ sukhī tṛṣṇāṃ hanti na kevalaṃ vijahate saṃsāratṛṣṇāṃ api // 30.25.2 kāśyapasya pravacane yaśomitreṇa bhikṣunā / dvādaśābdasahasrāṇi pānīyaṃ cāritaṃ gaṇe // tena karmavipākena pañca janmaśatāny asau / na pipāsākṛtaṃ duḥkaṃ svapneṣv api anubhūtavān // 2 // jala 30.26 ye saṃghe pratipādayanti muditās tṛṣṇācchidaṃ pānakaṃ hṛdyaṃ svādurasānvitaṃ paṭurasaṃ gandhābhirāmaṃ priyam / chittvā te bhavarāgasaṃbhavabhavāṃ tṛṣṇālatāṃ prajñayā pāraṃ yānti bhavārṇavasya niyataṃ dattvā śubhaṃ pānakam // pānaka 30.27 aparimitadhanānāṃ vājināgair yutānāṃ subahuparijanānāṃ bhūbhujāṃ mandirāṇām / abhijalanidhibhūmiṃ prāpya rājā narāṇām paramarucirakāntir jāyate bhūpradānāt // bhūmi 30.28 vicitradhānyādiphalādikaṃ ca śraddhānvito yaḥ pradāti samghe / iṣṭaṃ phalaṃ tasya phalanti nityaṃ sarvaṃ phalaṃ pacyati bodhimārge // vrīhi 31 31.1 puṇyaṃ narāṇāṃ tamasi pradīpo bhayeṣu rakṣā vyasaneṣu bandhuḥ / rujāsu bhaiṣajyam anuttaraṃ ca plavaṃ ca saṃsāramahāsamudre // 31.2 dānena bhogā na paropatāpāc chīlena svargo na giriprapātāt / satyena śaucyaṃ na jalapraveśāj jñānena mokṣo na śarīraśoṣāt // 31.3 adattadānena daridrabhāvaṃ daridrabhāvāc ca karoti pāpam / pāpaṃ ca kṛtvā narakaṃ prayāti narakād vimuktaḥ punar eva pāpī // 31.4 dāridranāśanaṃ dānaṃ śīlaṃ durgatināśanam / ajñānanāśanaṃ prajñā bhāvanā bhavanāśanam // 31.5 śuddhena manasā dravyaṃ svaṃ dadāti yadā pumān / tatkṣaṇaṃ kuśalaskandhau dānam ity abhidhīyate // 31.6.a lakṣmīr jājvalyamānā vasatu iha sadā kīrtir apy utsphurantī niḥśeṣāriḥ kṣitīśaḥ kṣitim avatu ciraṃ vyādhidurbhikṣamuktām / śīlāḍhyā dakṣiṇīyāḥ pravacananicaye vṛddhim āyāntu nityam ācandrārkaprakāśaṃ jayatu bhagavataḥ śāsanaṃ niṣprakampam // 31.7 praśāstu dharmeṇa mahīṃ mahīpatir bhavantu ratnatrayapūjanā janāḥ / praśāntapāpāḥ pṛthugokulāḥ kulāḥ sadaiva nandantu ca suprajāḥ prajāḥ // 31.8 vibhāti karabhāḥ suro nabhasi yāvad uṣṇaprabhaḥ prabhājaṭilamaṇḍalo hariṇalāñchanaś coditaḥ / sphuranti kamalālayāḥ svbhuvi yāvad avyāhataṃ surāsuranamaskṛtaṃ sugataśāsanaṃ tiṣṭhatu // 32 b atha sthavirasthavirā bhikṣavaḥ / bhagavantaṃ paripṛcchanti / kiṃ bhagavatā karma kṛtaṃ / yasya karmaṇo vipākena bhagavato 'bhisaṃbuddhasya pāṣāṇāśarkarayā pādāṅguṣṭaḥ kṣataḥ / bhagavān āha / tathāgatenaiva bhikṣavaḥ karmāṇi kṛtānīti vistaraḥ / na praṇaśyanti karmāṇi kalpakoṭiśatair api sāmagrīm prāpya kālaṃ ca phalanti khalu dehināṃ / bhūtapūrvaṃ bhikṣavo 'tīte 'dhvany asaṃkhyeye 'nyatamasmin karvaṭakaviṣaye gṛhapatiḥ prativasati sma / tena sadṛśaṃ kalatram ānītaṃ / sa tayā sārdhaṃ krīḍati ramate paricārayati / tasya krīḍato ramataḥ paricārayataḥ patny āpannasattvā saṃvṛttā / kālāntareṇāṣṭānāṃ vā navānāṃ vā māsānām atyayāt putro jātaḥ / unnīto vardhito mahān saṃvṛttaḥ / athāpareṇa samayena tasya gṛhapateḥ patnī kālagatā / tenānyā patny ānītā tasya tayā sārdhaṃ krīḍato ramataḥ paricārayataḥ putro jātaḥ / tena tasya jyeṣṭhaputrasya niveśanaḥ kṛtaḥ / tasya krīḍato ramataḥ paricārayataḥ putraḥ prasūto duhitā ca jātā / athāpareṇa samayena gṛhapatiḥ sapatnīkaḥ kālagataḥ / sa dārakaḥ tasyaiva bhrātuḥ sakāśe tiṣṭhati / sa gṛhapatiputraḥ patnyocyate / āryaputra tavaiṣa dārakaḥ / mamāyaṃ bhrātā / sā kathayati / āryaputrāsyāpi gṛhapratyaṃśo dātavyaḥ / sa kathayati / ardham asyopārdham asmākam / sā kathayati / āryaputra nāmāsyaikasya puruṣasya bhūtvopārdham asmākaṃ prabhūtānām upārdhaṃ bhaviṣyati / sa kathayati / lokasyaiṣa dharmaḥ / sā kathayati / āryaputra yady evaṃ praghātayasveti / sa kathayati bhadre kathaṃ nāma svāpateyasyārthe bhrātaraṃ praghātayiṣyāmi / sa tayā bhūyo bhūya ucyate / kāmān khalu sevamānasya nāsti kiñcit pāpakarmākaraṇīyam iti / tenābhyupagataṃ / tena bhrātur ucyate / bhrātaḥ / puṣpasaṃnidhānasyārthe 'raṇyaṃ gacchāma / sa tena sārdhaṃ gataḥ / tena tatra parvatakuhare prakṣipya pāṣāṇena praghātita iti / tat kiṃ manyadhve bhikṣavaḥ / yo 'sau gṛhapatiputraḥ / yenāsau vaimātṛko bhrātā svāpateyakāraṇāt praghātitaḥ / aham eva tena kālena tena samayena / yat tan mayā vaimātriko bhrātā svāpateyakāraṇāt praghātitaḥ / tasya karmaṇo vipākena bahūni varṣakoṭīniyutaśatasahasrāṇi narakeṣūpapannaḥ / tenaiva karmāvaśeṣeṇaitarhi tathāgatasyābhisaṃbuddhasya pāṣāṇaśarkarayā pādaḥ kṣataḥ // 33 b kiṃ bhadanta bhagavatā karma kṛtaṃ yasya karmaṇo vipākena bhagavato 'bhisaṃbuddhasya khadiraśalākayā pādaḥ kṣataḥ / tathāgatenaiva bhikṣavaḥ karmāṇi kṛtānīti vistaraḥ / bhūtapūrvaṃ bhikṣavo dvau sārthavāhau nipuṇataḥ sāmudrayānapātraṃ pratipādya mahāsamudram avatīrṇau dhanahārakau / tāv anuguṇena vāyunā ratnadvīpam anuprāptau / tatraikena yānapātrayā vahanaṃ pūritaṃ / dvitīyenāmātrayā / tau prasthitau / tatra yenāmātrayā vahanaṃ pūritaṃ / tasya tad vipannaḥ / sa tena sārthavāhena tulayā tulayitvā ratnāny apanīya sa sārthavāha ālāpitaḥ / saṃlakṣayati / ayaṃ saṃpannārtho yāsyati ahaṃ vipannārtha iti / sa tadvahanaṃ chidrayitum ārabdhaḥ / sa chidrayamāṇaḥ sārthavāhena dṛṣṭaḥ / uktaṃ ca sārthavāhena mā vahanaṃ chidraya / mā sarva evānayena vyasanam āpatsyāma iti / sa nivāryamāṇo 'pi na tiṣṭhati / sa tena śaktiprahāreṇa ghātita iti / tat kiṃ manyadhve bhikṣavaḥ / yo 'sau sārthavāho yena śaktiprahāreṇa praghātitaḥ / aham eva tena kālena tena samayena yat tan mayā śaktiprahāreṇa praghātitaḥ / tasya karmaṇo vipākena bahūni varṣaśatāni bahūni varṣakoṭīniyutaśatasahasrāṇi narakeṣūpapannaḥ / tenaiva karmāvaśeṣeṇa tathāgatasyābhisaṃbuddhasya khadiraśalākayā vajrapādaḥ kṣataḥ // 34 b kiṃ bhadanta bhagavatā karma kṛtaṃ yasya karmaṇo vipākena sundarikāyā mānavikāyā abhūtenābhyākhyātaḥ / tathāgatenaiva bhikṣavaḥ karmāṇi kṛtāny upacitānīti vistaraḥ / yāvat phalanti khalu dehināṃ / bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani / aśītivarṣasahasrāyuṣkāyāṃ prajāyāṃ vipaśyī nāma śāstā loka udapādi tathāgato 'rhan samyaksaṃbuddho bhagavān / vipaśyinaḥ samyaksaṃbuddhasya pravacanena dvau bhrātarau pravrajitau babhūvatur vasiṣṭho bharadvājas ca / vasiṣṭheṇa sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtaṃ / bharadvājenāpi paṭhatā svādhyāyatā trīṇi piṭakāny adhītāni / tripiṭakaḥ saṃvṛttaḥ / yuktamuktapratibhānaḥ / tena gṛhapatir anvāvartitaḥ / tena tam uddiśya sarvopakaraṇasaṃpannavihāraḥ kāritaḥ / tena tasya bhrātuḥ samvṛttam āgaccaikadhye vāsaṃ kalpayāmaḥ / sa tatra gataḥ tena gṛhapatinā dṛṣṭaḥ / arhad bhikṣuḥ kāyaprāsādikaś cittaprāsādikaś ca dṛṣṭvābhiprasannaḥ / sa tena prasādajātena pūjayitvā mahārheṇa ca vastreṇācchāditaḥ / sa tena bhrātrā dṛṣṭaḥ / aham asya gṛhapateḥ sarvatra pūrvaṃgamaḥ / sa vastreṇa chādayaty eṣa chādita iti tasyāntike 'vatāraprekṣī saṃvṛttaḥ / sa tena dṛṣṭaḥ paryavasthitaḥ sa saṃlakṣayati yady aham asya dāsyāmi / bhūyasyā mātrayā prasādaṃ praveśayiṣyatīti kṛtvā sa tasyaivātisṛṣṭaḥ / tavaiva bhavatv iti / tasya gṛhapateḥ preṣyadārikā tasmin vihāra āgatya parikarma karoti / sā tenocyate / dārike 'ham tavaitad vastrayugam anuprayacchāmi / tvayā mama vacanaṃ kartavyaṃ / sā kathayati / ārya kim mayā kartavyaṃ / tvaṃ ca tad vastrayugaṃ prāvṛtya gṛhaparikarma kuru / yadi gṛhapatiḥ pṛcchet kutas tavaitad vastrayugam iti vaktavyam amukenāryeṇa mama dattam iti / yadi kathayati kasyārthe tavāryeṇa dattaṃ / vaktavyam āryeṇaitad api praṣṭavyaṃ kimartham puruṣāḥ strīṇām anuprayacchantīti / sā taṃ vastraṃ prāvṛtya gṛhaparikarma kartum ārabdhā / sa tena gṛhapatinā vastraḥ parijñātaḥ / sā tenoktā / dārike kuta etad vastrayugaṃ / sā kathayati / amunāryeṇaitan mama dattaṃ / dārike kiṃkāraṇaṃ tavāryeṇaitad vastrayugam anupradattaṃ / sā kathayati / āryaitad api praṣṭavyaṃ / kiṃkāraṇaṃ puruṣāḥ strīṇām anuprayacchantīti / sa tasyāntike 'prasādaḥ pravedayitum ārabdhaḥ / asatkārabhīravas te mahātmanaḥ / sotthāya prakrāntaḥ / tat kiṃ manyadhve bhikṣavaḥ / yo 'sau bharadvājo nāma yena tad arhann abhūtenābhyākhātaḥ / aham eva tena kālena tena samayena yat sa mayārhad bhikṣur abhūtenābhyākhyātaḥ / tasya karmaṇo vipākena bahūni varṣaśatasahasrāṇi bahūni varṣakoṭīśatāni narakeṣūpapannaḥ / yāvat tenaiva karmāvaśeṣeṇaitarhi tathāgataḥ sundarikāyā mānavikāyā abhūtenābhyākhyāta ityādi vistaraḥ /