Kṣemendra: Sevyasevakopadeśaḥ # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_kSemendra-sevyasevakopadeza.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Daniele Cuneo ## Contribution: Daniele Cuneo ## Date of this version: 2019-09-12 ## Source: - »kṣemendrakṛtaḥ sevyasevakopadeśaḥ.« In: Paṇḍit Durgāprasād (ed.) et al.: Kāvyamālā Part 2. Bombay 1932, pp. 79-85. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Sevyasevakopadeśaḥ = KṣeSsu, - the number of the verse in arabic numerals. # Text mahākaviśrīkṣemendrakṛtaḥ sevyasevakopadeśaḥ | vibhūṣaṇāya mahate tṛṣṇātimirahāriṇe | namaḥ saṃtoṣaratnāya sevāviṣavināśine || KṣeSsu_1 utsṛjya nijakāryāṇi sadbhir bāṣpākulekṣaṇam | sevyasevakasevānāṃ kriyatām anuśāsanam || KṣeSsu_2 darpād ekaḥ paro lobhād dvāv andhau sevyasevakau | dhanoṣmadainyavikṛtī mukhe kaḥ kasya paśyati || KṣeSsu_3 durvāramohalobhāndho yadi na syād ayaṃ janaḥ | kaḥ krūrakrodhavidhuraṃ saheta dhanināṃ mukham || KṣeSsu_4 yaḥ pṛthvīm api darpāndho na paśyati puraḥsthitām | sa dainyalaghutāṃ yātaṃ kathaṃ sevakam īkṣate || KṣeSsu_5 agatiṃ vāhayaty eko badhiraṃ stauti cāparaḥ | aho jagati hāsyāya nirlajjau sevyasevakau || KṣeSsu_6 dūraṃ huṃkāramātreṇa visṛṣṭo mārgaṇaḥ sadā | guṇabhraṣṭaḥ kriyāhīno nodvegaṃ yāti sevakaḥ || KṣeSsu_7 manye sukṛtinā tena bhāgīrathyāṃ kṛtaṃ tapaḥ | vairāgyabhāgī rathyāṃ yaḥ sevāsu na vigāhate || KṣeSsu_8 kathitakleśavāpena śāpeneva vipākinā | sevātāpena pacyante na hy aduṣkṛtino narāḥ || KṣeSsu_9 adainyapuṇyamanasāṃ yaśas teṣāṃ virājate | sevāpaṅkakalaṅkānāṃ yair na pātrīkṛtaṃ śiraḥ || KṣeSsu_10 prabhupraṇāme jaṭharaṃ dainyamūkaṃ vilokayan | praveṣṭuṃ sevakaḥ śaṅke vilakṣaḥ kṣitim īkṣate || KṣeSsu_11 sevādhvajo 'ñjalir mūrdhni hṛdi dainyaṃ mukhe stutiḥ | āśāgrahagṛhītānāṃ kiyatīyaṃ viḍambanā || KṣeSsu_12 akālāgamanakrodhavidhureśvaracakṣuṣā | kṣipraṃ smara ivāyāti sevako dugdhabhūtitām || KṣeSsu_13 punaḥ sevāvamānānāṃ tena dattaṃ tilodakam | praviśya vāhinīṃ yena khaḍgapātrīkṛtaṃ vapuḥ || KṣeSsu_14 kaṇavṛttiparikliṣṭaḥ kaṣṭaṃ sevakacātakaḥ | ghanāśānirato nityam udgrīvaḥ pariśuṣyati || KṣeSsu_15 niḥsaṃtoṣaḥ parityajya bhramaraḥ puṣpitaṃ vanam | sevate dānalobhena mātaṅgam api sevakaḥ || KṣeSsu_16 jaḍasevāparikliṣṭas tīvradambhabakavrataḥ | kṛcchreṇa kṣaṇikāṃ prītim āsādayati sevakaḥ || KṣeSsu_17 nityam unnatikāmo 'pi mānabhaṅgād adhomukhaḥ | yat satyam ubhayabhraṣṭas triśaṅkur iva sevakaḥ || KṣeSsu_18 svamāṃsavikrayāsaktaḥ prabhuvetālaghaṭṭitaḥ | niḥsattvaḥ pralayaṃ yāti rātrisevāsu sevakaḥ || KṣeSsu_19 bhūmiśāyī nirāhāraḥ śītavātātapakṣataḥ | munivrato 'pi narakakleśam aśnāti sevakaḥ || KṣeSsu_20 karoti sevakaḥ sevāṃ tāvad āśām ivāyatām | yāvad bhogarasajñena yauvanena viyujyate || KṣeSsu_21 cakṣur dvāry añjalau pāṇiḥ stutau jihvā natau śiraḥ | aho nu sevakaiḥ kāyaḥ paropakaraṇīkṛtaḥ || KṣeSsu_22 hanta yācñāvamānena sevako laghutāṃ gataḥ | sevāpaṅkapade magno yad anviṣṭo na labhyate || KṣeSsu_23 aviśrāntyāviraktasya dīrghocchvāsena śuṣyataḥ | jareva duḥsahā jantoḥ sevā saṃkocakāriṇī || KṣeSsu_24 truṭyati klinnatantrīva māleva mlāyati kṣaṇāt | sevā nāracayaty eva dinacchedena naśyati || KṣeSsu_25 sevāsaṃkṣapitāṅgānāṃ rājarathyāsu śuṣyatām | tīvratṛṣṇāviṣārtānāṃ śaraṇam śamavāridaḥ || KṣeSsu_26 lobhasya mohādhvani vṛddhabhāve jātā durāśāśayitasya sevā | adhomukhī sā satataṃ salajjā jaratkumārīva na kasya śocyā || KṣeSsu_27 āśeva śūnyeṣu vivartamānā tṛṣṇeva saṃtoṣaparāṅmukhīyam | divāniśaṃ karṣaṇadīrgharajjuḥ sevā surāṇām api dainyabhūmiḥ || KṣeSsu_28 nisargavandhyāsu phalāśayā ye kurvanti sevāsu sadā prayatnam | kṛṣipravṛttāḥ śaśaśṛṅgakoṭyā khananti mūrkhāḥ khalu svasthalīṃ te || KṣeSsu_29 antaḥsthite 'py ātmani yaiḥ kriyante sevāpravṛttaiḥ puruṣaiḥ praṇāmāḥ | dugdhābdikallolini kūlakacche tṛṣṇāturās te jalam arthayante || KṣeSsu_30 bhāgīrathītīravanāntareṣu phalāvanamreṣu mahādrumeṣu | kṣuttāpatṛṣṇāśamaneṣu satsu kiṃ dainyasevāvyasanāvamānaiḥ || KṣeSsu_31 nityaprasaktyā na sṛjaty avajñāṃ na laulyagarhāgaṇanāṃ karoti | atyantayācñāsu na yāti khedaṃ bhikṣābhujām pātram ato nu sevyam || KṣeSsu_32 jayanti te svasti namo 'stu tebhyaḥ prabhūpraṇāmacyutamānaratnam | sevāprayāsavyasaneṣu mithyā rathyārajobhāgi śiro na yeṣām || KṣeSsu_33 kiṃ rājabhir durjanajanmajālavyāptair avāptair api kaṣṭadṛṣṭaiḥ | santy eva sevyā bhuvi bhūbhṛtas te taṭeṣu yeṣāṃ munayo niviṣṭāḥ || KṣeSsu_34 tṛṣṇāturāṇāṃ rajasā vṛtānāṃ sevākukūlānalatāpitānām | śāntyai hitaṃ candrakirīṭajūṭamaitrīpavitraṃ tridaśāpagāmbhaḥ || KṣeSsu_35 utsṛjya tīvraṃ viṣayābhilāṣaṃ saṃtoṣapoṣaṃ kuśalo bhajasva | ity arthyamānaḥ sukhasevayāyam ātmāiva sarvaṃ sudhiyāṃ dadāti || KṣeSsu_36 ekasya jāne sukhabhogabhājaḥ ślāghyasya sevāvyasanaṃ nivṛttam | sadaiva śiśnodaravarjitatvād ayācyayācñārahitasya rahoḥ || KṣeSsu_37 sevāvrate prāya ivāpaviṣṭaḥ sarvātmanā niścitajīvanāśaḥ | dvāḥsthaiḥ prayatnena nivārito 'pi na durgrahaṃ muñcati naṣṭasaṃjñaḥ || KṣeSsu_38 tamo'dhvatāpena ca cintayā ca śitena dainyena ca piṇḍitāṅgaḥ | sukhāśayā duḥkhasahasrabhāgī sevāvrataṃ mugdhamatir bibharti || KṣeSsu_39 gacchāmi gacchāmi dinaṃ gataṃ me dine gato 'haṃ na nṛpo 'dya dṛṣṭaḥ | iti bruvāṇasya sadā janasya jīrṇātarāṃ tasya tanur na tṛṣṇā || KṣeSsu_40 vicchedakārī sahasā kathānām anīpsito dīpa iva praviṣṭaḥ | saṃsaktavastrāntaramakṣikeva na sevakaḥ kasya karoti duḥkham || KṣeSsu_41 dhūmāyamāno 'kṣivipakṣabhūtaś cāṭukramotpāditakarṇaśūlaḥ | kusevakaḥ pādatale 'valagnaḥ pade pade kaṇṭakatām upaiti || KṣeSsu_42 ekaḥ kham eva kṣitim īkṣate 'nyaḥ sa nirjanārthī sa ca gāḍhalagnaḥ | svasvārthitā tasya bhṛśaṃ sa cārthī kathaṃ sa sevyaḥ sa ca sevako 'stu || KṣeSsu_43 chāyāgraho mūrta ivānuyāyī sthitaś ciraṃ vṛścikaniścalaś ca | akālapātī sukhakelilīlāyantrotpalaḥ sevakadurvidagdhaḥ || KṣeSsu_44 visṛjyamāno 'py aniśaṃ na yāti tīvroparodhapraṇayena mūrkhaḥ | bhartuḥ prasāde vihitaprayatno jātaḥ paraṃ pratyuta kopahetuḥ || KṣeSsu_45 śūtkāridīrghaśvasitānubandhair niveditodvegagatiprayāsaḥ | atipraveśāt kharamārgaṇo 'sau nirasyamāno viphalatvam eti || KṣeSsu_46 śrīratnacandravaravājigajorjite 'smin gambhīrarājakulanāmni mahāsamudre | aśnāti mūḍhamatir īśvaratām avāptum āśāvaśāt kṣitipater bahu kālakūṭam || KṣeSsu_47 virama virama neyaṃ pāntha namrāmramālā badhira khadirapālī niṣphalaiṣā prayāhi | iti bahuvidham uktaḥ sevako 'nyāpadeśais tyajati na vipulāśāpāśabaddhaḥ kusevām || KṣeSsu_48 pramlānā sarasatvam eti na punar māleva lagnātapā bhagnā kācamayīva saṃdhighaṭanā yogena na śliṣyati | sevā dīpaśikheva durgatagṛhe saṃdhāryamāṇā paraṃ niḥsnehā kṣayam eti khedajanitair ucchvāsamālānilaiḥ || KṣeSsu_49 kas tvaṃ gatvara sevakas tvaritatā kasmāt prabhur dṛśyate lābhaḥ kas tava tatra vetrivipulāghātaiḥ śirastāḍanam | kiṃ mṛdgāsi mudā viśālacaraṇair mithyaiva rathyām imām bandho vandhyanarendrabhavyabhavanabhrāntyā viḍambyāmahe || KṣeSsu_50 suptākarṣaṇadāma dhāma mahato mohasya dainyasya vā sevākleśam aharniśaṃ viṣahate yo vittaleśāśayā | prasphūrjadvaḍavāgnigarbhagahanodbhūtormimālākulaṃ saṃkṣubdhaṃ makarākaraṃ praviśati śrīratnalabdhyai na kim || KṣeSsu_51 vyarthātyarthagatāgatavyatikarair aśrāntatīvratvaro dvārālokanatatparaḥ parijanair utsāryamāṇaḥ param | yatnenaiva puraḥ praveśakalanaiḥ kleśāvamānāśrayaḥ sarvāpatpiśunaḥ śunaḥ sadṛśatām ālapsyate sevakaḥ || KṣeSsu_52 kūjatkrūrakapāṭapīḍanaruṣā dattaprahāraiḥ paraṃ dvārāvasthaganāya susthirabhujair dvāḥsthair bhṛśaṃ bhartsitaḥ | kubjībhūya janasya jānuvivaraiḥ kṣiprapraveśotsukaḥ pṛcchaty antaranirgatānavasaraṃ maunavratān sevakaḥ || KṣeSsu_53 dvāre ruddham upekṣate katham api prāptaṃ puro nekṣate vijñaptau gajamīlanāni kurute gṛhṇāti vākyacchalam | niryātasya karoti doṣagaṇanāṃ svalpāparādhe yamaḥ sa svāmī yadi sevyate marutaṭe kiṃ naḥ piśācaiḥ kṛtam || KṣeSsu_54 nityaṃ rājakule na pūjyayajane taddvārapālārcanaṃ bhaktiṃ bhūtisamudbhave na tu bhave dhyānaṃ dhane nātmani | dṛṣṭādṛṣṭavicintanaṃ narapatau na svocite karmaṇi śrīhetor bata niṣphalaṃ prakurute sarvaṃ jaḍaḥ sevakaḥ || KṣeSsu_55 sā tīvraṃ jaḍanimnapātanaratā no nityasaktā tvarā rathyāpaṅkakalaṅkitaṃ na vadanaṃ na dvārapālaiḥ kaliḥ | yasmiṃs taccirasevakaḥ pravitataṃ puṇyaṃ vanaṃ gamyatāṃ krūrās te na bhavanti tatra vikṛtakrodhoddhatāḥ pārthivāḥ || KṣeSsu_56 haṃho kaṣṭavinaṣṭa sevaka sakhe khinno 'si poṣāśayā rāgaś ced vibhave tad eṣa kupatiḥ klībaḥ kim āsevyate | sevyaḥ ko 'pi maheśvaraḥ sa bhagavān yasya prasādekṣaṇair akṣuṇṇaiḥ karuṇāspadīkṛtamarunnātho maruttaḥ kṛtaḥ || KṣeSsu_57 rājñām ajñatayā kṛtaṃ yad aniśaṃ dainyaṃ tad utsṛjyatāṃ saṃtoṣambhasi mṛjyatām api rajaḥ pādapraṇāmārjitam | saṃtoṣaḥ paramaḥ purāṇapuruṣaḥ saṃvinmayaḥ sevyatāṃ yatsmṛtyā na bhavanti te sumanasāṃ bhūyo bhavagranthayaḥ || KṣeSsu_58 utsṛjya prājyasevāṃ vijanasukhajuṣāṃ bhūbhujāṃ vyājabhājāṃ chittvāśāpāśabandhān vimalaśamajalais tīvratṛṣṇāṃ nivārya | sthitva śuddhe samādhau kim aparam amṛtaṃ mṛgyatāṃ jyotir antar yasmin dṛṣṭe vinaṣṭotkaṭatimirabhare labhayte mokṣalakṣmīḥ || KṣeSsu_59 vṛttyā jīvati lokaḥ sevāvṛttir nijaiva keṣāṃcit | asthāne tīvratarā nindyā tu tadarthināṃ sevā || KṣeSsu_60 vidvajjanārādhanatatpareṇa saṃtoṣasevārasanirbhareṇa | kṣemendranāmnā sudhiyāṃ sadaiva sukhāya sevāvasaraḥ kṛto 'yam || KṣeSsu_61 iti śrīvyāsadāsāparākhyamahākaviśrīkṣemendrakṛtaḥ sevyasevakopadeśaḥ samāptaḥ |