Kṣemendra: Bhāratamañjarī 6-19 # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_kSemendra-bhAratamaJjarI-6-19.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Sansknet Project ## Contribution: members of the Sansknet Project ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Bhāratamañjarī 6-19 = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from ksbhm06u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Ksemendra: Bharatamanjari 6. Bhismaparvan Input by members of the Sansknet project (sansknet.ac.in) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, many word boundaries are not marked by blanks. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text bhīṣmaparvan nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // bhmj_6.1 // āsūryakiraṇākrāntājjagato janagocarāt / puṇyadhāmni kurukṣetre samāyāteṣu rājasu // bhmj_6.2 // ekībhūteṣu sainyeṣu kurupāṇḍavasaṃgare / vṛddhabālāvaśeṣāsu dikṣu yātāsu śūnyatām // bhmj_6.3 // dāruṇeṣu nimitteṣu prādurbhūteṣu sarvataḥ / mitho dṛṣṭipathaṃ yāte patākābhirbaladvaye // bhmj_6.4 // sotsāhaṃ dadhmatuḥ śaṅkhaṃ hṛṣīkeśadhanaṃjayau / yayorgambhīraghoṣeṇa bhuvanāni cakampire // bhmj_6.5 // viṣamastho na hantavyo na ca senāvinirgataḥ / na nivṛtte raṇe ceti maryādāṃ cakrire nṛpāḥ // bhmj_6.6 // atrāntare samabhyetya pārāśaryo munīśvaraḥ / viṣaṇṇaṃ mandiragataṃ dhṛtarāṣṭramabhāṣata // bhmj_6.7 // vīrāṇāṃ bhūmipālānāmaśeṣe 'sminsamāgame / kṣattrasya saṃkṣayo rājanviṣamaḥ samupasthitaḥ // bhmj_6.8 // divyaṃ gṛhāma nayanaṃ svayaṃ yuddhaṃ vilokaya / ityukte muninā rājā jagādākulitāśayaḥ // bhmj_6.9 // bhagavānbandhunidhanaṃ nāhaṃ draṣṭuṃ samutsahe / bhāvyasyāvaśyabhāvitvānna ca vārayituṃ kṣamaḥ // bhmj_6.10 // ityuktavati bhūpāle saṃjayaṃ varado muniḥ / vidhāya divyanayanaṃ punaḥ kṣitipamabhyadhāt // bhmj_6.11 // ayaṃ te nikhilaṃ yuddhaṃ kathayiṣyati saṃjayaḥ / nāsya kiṃcidavijñātaṃ divyadṛṣṭerbhaviṣyati // bhmj_6.12 // kṛtānto jṛmbhate rājñāṃ dhṛtarāṣṭra tavānayāt / dṛśyante durnimittāni kṣayakarṇejapāni yat // bhmj_6.13 // saureṇa pīḍitā gāḍhaṃ rohiṇī jvalitā diśaḥ / viparītā prasūtiśca kabandhenāvṛto raviḥ // bhmj_6.14 // kravyādairāvṛtaṃ vyoma meghā varṣanti śoṇitam / kimanyadrājamahiṣī hā mahī na bhaviṣyati // bhmj_6.15 // pradakṣiṇaśikho vahniḥ prasādo manasastathā / lakṣavyaktaṃ jayasyaitaddharmo yatrāsti tatra saḥ // bhmj_6.16 // śatānyekena jīyante naiko jeyaḥ śatairapi / taralā hyasidhāreyaṃ niścayo nātra gaṇyate // bhmj_6.17 // ityuktvāntarhite kṣipraṃ munīndre saṃjayaṃ nṛpaḥ / papraccha dvīpasaṃsthānaṃ sa ca pṛṣṭho 'bhyabhāṣata // bhmj_6.18 // rājanviśāle śītāṃśormaṇḍale darpaṇākṛtau / sphāraṃ sudarśanaṃ dvīpaṃ nikhilaṃ pratibimbitam // bhmj_6.19 // ekataḥ pippalācchāyamanyataḥ śaśakākṛti / dvīpe 'sminmaṇlākāre lavaṇāmbudhiveṣṭite / karṇikevāmbuje prāṃśurmadhye kanakaparvataḥ // bhmj_6.20 // śayānā bhṛdharāścānye pārśvayostasya bhūbhṛtaḥ / sthitā himālayamukhāḥ spṛśantaḥ pūrvapaścimam // bhmj_6.21 // himavānhemakūṭaśca niṣadaśceti dakṣiṇe / uttare śṛṅgavānnīlaḥ śvetaśceti mahābalāḥ // bhmj_6.22 // eṣāṃ ratnavicatrāṇāmantare varṣabhūmayaḥ / karmabhūrbhārataṃ varṣamanyāśca phalabhūmayaḥ // bhmj_6.23 // harivarṣamukheṣveva prajāsargaḥ smaropamaḥ / sthānaṃ sukṛtināṃ yatra vikhyātā gaṇḍikā iti // bhmj_6.24 // jambūkhaṇḍaṃ tathā meroradho yatphalavisrutā / jātā jambūnadī śubhrā jāmbunadavidhāyinī // bhmj_6.25 // uttarāḥ kuravaḥ pītvā tāmeva gatamṛtyavaḥ / divaspṛśastarestasya nāmnedaṃ dvīpamucyate // bhmj_6.26 // ityuktvā saṃjayo gatvā kurukṣetre rāṇāṅgaṇe / sametya dhṛtarāṣṭrāya śaśaṃya svabhaṭakṣayam // bhmj_6.27 // ***** jambūkhaṇḍanirmāṇam || 1 || ***** śṛṇu rājanhatānantasāmantaḥ śantanoḥ sutaḥ / vidadhe pāṇḍuputrāṇāṃ yathā vijayasaṃśayam // bhmj_6.28 // vajrasūcīmukhākhyābhyāṃ pyūhābhyāṃ rājakuñjaraiḥ mitho vyūḍheṣvanīkeṣu gāṅgeyenārjunena ca // bhmj_6.29 // tasminkṣattrakṣayakṣetre sarvakṣattrasamāgame / duryodhane 'tisaṃrabdhe pṛthusainyābhimānini // bhmj_6.30 // gāṅgeyaśaṅkhanādena samudbhūte balārṇave / śaṅkhaśabdena pārthānāṃ pāñcajanyānuyāyinā // bhmj_6.31 // pūrite bhuvanābhoge dikṣu visphūrjitāsviva / sarvasenāśrayaḥ śrīmānvijayo 'cyutasārathiḥ // bhmj_6.32 // dadarśa kurusenāsu gurusaṃbandhibāndhavān / nijapratāpadahane sa teṣāṃ śalabhāyitam / matvā jagāda govindaṃ viṣaṇṇaḥ karuṇānidhiḥ // bhmj_6.33 // aho vata vimūḍhānāṃ rājyaleśe sukhāya naḥ / kṛṣṇa bandhuvadhe 'pyasminsasaṃrambho 'yamudyamaḥ // bhmj_6.34 // avatīrya sadācārastutikramyakulasthitim / kathaṃ guruvadhaprāpyāṃ bhajedasmadvidhaṛ śriyam // bhmj_6.35 // ityuktvā sāsrunayano bībhatsuḥ kṛpayā rathe / karādutsṛjya gāṇḍīvaṃ niṣasāda viṣādavān // bhmj_6.36 // ***** śrīmadbhagavadgītāsu prathamo 'dhyāyaḥ || 2 || ***** taṃ dṛṣṭvā śokavivaśaṃ jagāda madhusūdanaḥ / akāṇḍe dhairyasārasya keyaṃ kātaratā tava // bhmj_6.37 // tarasvī kṣatriyo mānī prāṇairapi yaśaḥkrayī / nijāṃ kulasthitiṃ pārtha na dharmyāṃ hātumarhasi // bhmj_6.38 // saṃyuktaṃ vā viyuktaṃ vā nityaṃ dehena dehinam / viśvamāyāprapañce 'smanko 'nuśocati tattvadhīḥ // bhmj_6.39 // sukhādyavasthā dehasya kāle kāle yathāvidhāḥ / dehino 'sya tathā dehāḥ sataḥ sattāvivarjitāḥ // bhmj_6.40 // viṣayendriyasaṃyogānkṣayino harṣaśokadān / sahate yo viluptātmā nirvāṇaṃ tasya śāśvatam // bhmj_6.41 // ajasya purāṇasya dehino 'syāvināśinaḥ / jīrṇaparṇaparāvṛttitulyeyaṃ dehakalpanā // bhmj_6.42 // ādimadhyāvasāneṣu vyaktāvyaktasvarūpiṇaḥ / sata evāsya satataṃ na virāmaḥ śarīriṇaḥ // bhmj_6.43 // ayaśasyamatastyaktvā saṃkocaṃ vipulāśayaḥ / jayājayau samaṃ matvā viśa svargonmukho raṇam // bhmj_6.44 // āsthāya yaugikīṃ buddhiṃ karmabandhavivarjitaḥ / śuṣkavedakriyāhīnaṃ guṇātītaṃ padaṃ bhuja // bhmj_6.45 // sarvavedeṣu viduṣāmetadeva prayojanam / jalāśayeṣu pūrṇeṣu yathā salilahāriṇām // bhmj_6.46 // niḥsaṅgaḥ phalasaṃnyāsī kuru karma sadoditaḥ / parameśvaramevāhi(?)vāṇijyaṃ hi phalārthinām // bhmj_6.47 // yadā te vītamohasya buddhiryāsyati nirvṛtim / kṛtī bhaviṣyasi tadā śruteṣvartheṣvanādaraḥ // bhmj_6.48 // iti bruvāṇaḥ pārthena sthitaprajñasya lakṣaṇam / pṛṣṭaḥ samādhisaktasya bhagavānityabhāṣata // bhmj_6.49 // īśvarādaparo nāhamiti svānandanirbharaḥ / nirastākhilasaṃkalpaḥ sthitaprajño 'bhidhīyate // bhmj_6.50 // āste kūrma ivāṅgāni kāmānsaṃvṛtyayaḥ śrayam / viṣayādhyānavirahātsthitadhīrna sa naśyati // bhmj_6.51 // kaṣṭaistapobhirviṣayāḥ śuṣyantyeva rasaṃ vinā / anādaraviraktānāṃ sadāpyadhyātmadarśinām // bhmj_6.52 // nidrārlubhūtakāleṣu prabuddhistimireṣu yaḥ / sa mahābdhirivākṣobhyaḥ sthitiṃ brāhmīṃ prapadyate // bhmj_6.53 // ***** śrīgītāsu dvitīyo 'dhyāyaḥ || 3 || ***** śrutvaitadarjunaḥ kṛṣṇamuvācākulitāśayaḥ / kathamevaṃ vadanghore samare 'sminyunakṣi mām // bhmj_6.54 // karmaṇaḥ śreyasī buddhirityuktvāpi svayaṃ vibho / karma durmatiyogyaṃ māṃ praśaṃsasi vimohayan // bhmj_6.55 // śreyo vadetyuktavati śvetāśve keśavo 'bravīt / niṣṭhā prajñānakarmabhyāṃ mayoktā sāṃkhyayogayoḥ // bhmj_6.56 // anārambhānna ca tyāgātkarmaṇo mucyate janaḥ / śrotrādayo balādasya dhāvantyeva svakarmasu // bhmj_6.57 // smaranti manasā sarvaṃ ruddhakarmendriyā api / mithyācārānatvasaktāḥ(?)karmiṇo niyatāntarāḥ // bhmj_6.58 // śreyo hyakarmaṇaḥ karma na yajñaḥ karmaṇā vinā / yajñaśeṣāśinaḥ puṇyadrumāḥ kevalabhoginaḥ // bhmj_6.59 // karmasthito 'pi niḥsaṃjño(saṅgo) yadā prāpnoti mānavaḥ / ātmārāmadaśāstuṣṭhastadā kāryānnivartate // bhmj_6.60 // karmaṇaiva gatāḥ siddhiṃ janakapramukhāḥ purā / tanmā kāryānnivartasva lokastvāmanuvartatām // bhmj_6.61 // mamāpi kṛtakṛtyasya karmedaṃ sthitirakṣiṇaḥ / vinasyatyanyathā loko matpramāṇaviśṛṅkhalaḥ // bhmj_6.62 // pātraṃ sarvajñayogyeṣu nādareṣu pṛthagjanaḥ / tasmānnotsāhayedetānpaṅgūnvegagatāniva // bhmj_6.63 // yudhyasva sarvakarmāṇi mayi saṃnyasya nirvṛtaḥ / taranti hi tamo ghoraṃ nityaṃ manmatavartinaḥ // bhmj_6.64 // prakṛterucitaṃ sarvaṃ svadharmanirataḥ kuru / rāgadveṣau parityajya priyāpriyasamudbhavau // bhmj_6.65 // śrutvaitadarjuno 'vādītpreritaḥ kena pātakam / caratyanīśvaraḥ prāṇī balādiva vaśīkṛtaḥ // bhmj_6.66 // iti pṛṣṭo hṛṣīkeśo jagāda jagatāṃ patiḥ / rajoguṇasamutthena harṣaśokādidāyinā // bhmj_6.67 // lokasaṃhāraśīlena kāmena krodhabandhunā / ahaṃkāreṇa balinā ghoreṇānena vairiṇā // bhmj_6.68 // śevālenaiva salilaṃ rajasevāmalaṃ nabhaḥ / āvṛto malinonātmā meghenaivodito raviḥ // bhmj_6.69 // manobuddhisamāyuktaṃ sthānamindriyapañjaram / yasya taṃ duḥsahaṃ śatruṃ kāmarūpa vināśaya // bhmj_6.70 // ***** śrīgītāsu tṛtīyo 'dhyāyaḥ || 4 || ***** sūryeṇāptaḥ purā matto yogo 'yaṃ manunā tataḥ / ya eva kālenotsannastubhyamadya mayoditaḥ // bhmj_6.71 // anekajanmasākṣī tvaṃ bhaktaḥ sahacaro 'pi me / na tatsmṛtipathaṃ yātaṃ kiṃtu te prāktanaṃ vapuḥ // bhmj_6.72 // ahaṃ tu nityadharamasya sthitaye guptaye satām / yuge yuge bhavāmyeṣa vināśāya dṛrātmanām // bhmj_6.73 // akṛtaṃ dharmakartāraṃ karmaitannāvṛṇoti mām / tvamapyasakto niṣkāmaḥ kuru karma kulocitam // bhmj_6.74 // durjñeyaḥ pravibhāgastu karmākarmavikarmaṇām / svocitaṃ phalahīnaṃ ca viruddhaṃ ceti bhedataḥ // bhmj_6.75 // karmaṇaḥ phalasaṃnyāsādyo 'nupaśyatyakarmatām / jānātyakarmaṇaḥ pāpātkarma yaśca sa buddhimān // bhmj_6.76 // jñānāgninā dagdhakarmā nityānando nirāśrayaḥ / nirāśīrnirahaṃkāro yajvā brahmaṇi līyate // bhmj_6.77 // brahmārpaṇena brahmagnau hutvā brahmamayaṃ haviḥ / prāṇayajñarato yāti brahma brahmasamādhinā // bhmj_6.78 // saṃyamāgnāvindriyāṇi viṣayānindriyānale / tatkarmāṇyātmayogāgnau hutvā yānti parāṃ gatim // bhmj_6.79 // ye 'pi dravyatapoyogasvādhyāyajñānayājinaḥ / prāṇāpānādiha viṣo dhṛtvā nāḍīṣu dhāraṇam // bhmj_6.80 // samarpayanti nikhilaṃ jñānaṃ vigatakalmaṣāḥ / te prayānti paraṃ dhāma yajñaśiṣṭāmṛtāśinaḥ // bhmj_6.81 // tadvidhāḥ praṇipātena sevitā jñāninastvayā / ayatnāttvāṃ vidhāsyanti svātmanyakhiladarśinam // bhmj_6.82 // jñānāgninā dagdhapāpaḥ pavitreṇa bhaviṣyasi / kālena śraddadhānānāṃ svayaṃ jñānaṃ prasīdati // bhmj_6.83 // naśyanti saṃśayajuṣo mūḍhā na tvastasaṃśayāḥ / jñāninaḥ saṃśayaṃ tvasmātsthitvottiṣṭha vibhūtaye // bhmj_6.84 // ***** śrīgītāsu caturtho 'dhyāyaḥ || 5 || ***** niśamya tatpunaḥ pārthaḥ papraccha madhusūdanam / saṃnyāsakarmayogābhyāṃ śreyo brūhi janārdana // bhmj_6.85 // iti pṛṣṭo 'vadacchaurirubhāvetau vimuktaye / karmayogastu saṃnyāsādviśiṣṭa iti me matiḥ // bhmj_6.86 // śṛṇvanto 'pi vadanto 'pi spṛśanto 'pi svakarmaṇi / saktā api na sajjanti paṅke ravikarā iva // bhmj_6.87 // tadeva vihitaṃ kiṃcitpuṃsāṃ sukṛtaduṣkṛtam / ajñānapihite jñāne kiṃ tveṣā karmavāsanā // bhmj_6.88 // jñānenotsāritā jñānāḥ parāṃ niṣṭhāmupāgatāḥ / brāhmaṇe vā śvapāke vā vibudhāḥ samadṛṣṭayaḥ // bhmj_6.89 // bāhye sukhe viraktānāṃ duḥkhajanmani naśvare / antaḥsukhārāmatayā paraṃ jyotiḥ prasīdati // bhmj_6.90 // bahiḥ sparśānsamutsṛjya bhrūmadhyanihitekṣaṇaḥ / nāsāntare samau dhṛtvā prāṇāpānau vimuktaye // bhmj_6.91 // kāmarāgamadadveṣabhayakrodhavivarjitaḥ / ahantā jñānatamasāṃ śāntiṃ vindatyamatsaraḥ // bhmj_6.92 // ***** śrīgītāsu pañcamo 'dhyāyaḥ || 6 || ***** kriyāvānaphalākāṅkṣī nijaṃ karma karoti yaḥ / ārurukṣudaśātīto yogārūḍho vimatsaraḥ // bhmj_6.93 // kūṭastho jñānatṛptaśca paśyatyātmānamātmanā / samāsanaḥ samākāro nistaraṅga ivodadhiḥ // bhmj_6.94 // ghrāṇāgradarśī śāntātmā māmupaiti samādhinā / yuktāhārādiceṣṭasya nityaṃ niṣkampacetasaḥ // bhmj_6.95 // ātmalābho bhavatyeva tyaktakāmasya yoginaḥ / manaḥ saṃyamya paśyanti sravatyetadyato yataḥ // bhmj_6.96 // ātmānaṃ māṃ ca sarvatra mamātmani tathākhilam / manasaścañcalasyāsya vairāgyeṇaiva saṃyamaḥ // bhmj_6.97 // tathābhyāsena balinā vātasyeva pramāthinaḥ / etadākarṇya kaunteyaḥ punaḥ papraccha keśavam // bhmj_6.98 // lolatvānmanaso deva yogādbhraṣṭasya kā gatiḥ / arjuneneti bhagavānpunaḥ pṛṣṭo 'bhyabhāṣata // bhmj_6.99 // yogabhraṣṭo 'pi puruṣaḥ śubhakṛttu bhaviṣyati / ciraṃ bhuktvā sukhaṃ divyaṃ sa kalyāṇapuraḥ saraḥ // bhmj_6.100 // bhogināṃ yogināṃ vāpi saṃbhūto mahatāṃ kule / pūrvābhyastaṃ punardhīmāñjanmabhiḥ pratipadyate / tapo jñānādhikaṃ yogaṃ tasmādyogī bhavārjuna // bhmj_6.101 // ***** śrīgītāsu ṣaṣṭho 'dhyāyaḥ || 7 || ***** mayi nyastamanā nityaṃ bhaktyā māṃ vetti mānava / aṣṭamūrtirahaṃ sarvaṃ jīvabhūtaścarācare // bhmj_6.102 // utpattisthitisaṃhārakāraṇaṃ māṃ vidurbudhāḥ / sarve matprāṇitā bhāvā mayi sarvaṃ pratiṣṭhitam // bhmj_6.103 // devīṃ māyāṃ dadhānaṃ māṃ na jānāti vimohitaḥ / ye tu jānanti māṃ māyāṃ bhavanti kṛtinaḥ sadā // bhmj_6.104 // arthī jijñāsurārto vā jñānī vā māṃ prapadyate / priyaḥ priyasya satataṃ jñāninastvasmi gocare // bhmj_6.105 // ananyadevatābhaktāḥ śraddhāvanto visaṃśayāḥ / vāsudevaḥ sarvamiti yajante māṃ mumukṣavaḥ // bhmj_6.106 // te brahmādhyātmakarmākhyaṃ sādhibhūtaṃ vidanti mām / sādhidaivādhiyajñaṃ ca dehavyuparameṣvapi // bhmj_6.107 // ***** śrīgītāsu saptame 'dhyāyaḥ || 8 || ***** acyutenetyabhihite śakrasūnurabhāṣata / kimetadbrahma bhagavannadhiyajñaḥ kimucyate // bhmj_6.108 // iti pṛṣṭo hṛṣīkeśo babhāṣe śvetavāhanam / anaśvaraṃ parabrahma bhāvo 'dhyātmā tathātmanaḥ // bhmj_6.109 // niḥsaṅgo bhavakṛtkarma naśvareṣvadhibhūtatā / adhidaivo 'hamevātra hyadhiyajño 'pyahaṃ vibhuḥ // bhmj_6.110 // antakāle smaranto māṃ praviśantyeva bhāvitāḥ / paryante bhāvatulyā hi nṛṇāṃ janmāntarasthitiḥ // bhmj_6.111 // kaviṃ purāṇaṃ śāstāramaṇīyāṃsamaṇorapi / parastāttamaso nityaṃ ye smaranti raviprabham // bhmj_6.112 // bhrūmadhye vihitaprāṇā brahmarandhravibhedinaḥ / omityekākṣaraṃ brahma japanto yānti te param // bhmj_6.113 // brahmādibhirbhūtasargaścakravatparivartate / paraṃ māṃ pratipannāste na bhavanti bhave punaḥ // bhmj_6.114 // vairañce 'sminnahorātre bhavanti na bhavanti ca / bhūtānyekastu bhagavānavyakto na vinaśyati / tejomayamahaḥ śuklo mokṣāyaivottarāyaṇam // bhmj_6.115 // ***** śrīgītāsvaṣṭamo 'dhyāyaḥ || 9 || ***** rājaguhyamidaṃ cānyatpavitraṃ śṛṇu phalguṇa / aśraddadhāno nāpnoti māṃ saṃsāravaśīkṛtaḥ // bhmj_6.116 // sarvakartari bhūtāni mayi santi na teṣvaham / lokāḥ sthitā na sthitāśca mayi vyomnīva vāyavaḥ // bhmj_6.117 // adhiṣṭhitaiṣā prakṛtirmayā sūte carācaram / asaktaṃ māṃ na jānanti malināmoghadarśinaḥ // bhmj_6.118 // sarvaṃ sarvagataṃ yajñaṃ vedyaṃ bījaṃ bhavābhavam / vidanti māṃ sukutinaḥ sarvakāraṇakāraṇam // bhmj_6.119 // trayīdharmajuṣaḥ svargabhogalābhakṣayākulāḥ / na prāpnuvanti māṃ śuṣkakriyāpāśavaśīkṛtāḥ // bhmj_6.120 // madekaśaraṇā nityaṃ kṛtino 'nanyayājinaḥ / apyanyayonisaṃbhūtāḥ svayamāyānti yatpadam // bhmj_6.121 // ***** śrīgītāsu navamo 'dhyāyaḥ || 10 || ***** bhūyo 'pi me śṛṇu sakhe prītyā yatpratibodhyase / na tattvenāmaragaṇā munayo vā vidanti mām // bhmj_6.122 // carācare 'sminpravaraṃ yadyatpaśyasi bhūtimat / tadahaṃ sarvabhūtātmā na hi kiṃcinmayā vinā // bhmj_6.123 // ahaṃ viṣṇurahaṃ sūryaścandro 'haṃ maghavānaham / śaṃkaro 'haṃ dhaneśaśca vahniḥ suragurustathā / akṣaro 'hamahaṃ kālo jayo 'haṃ bhūtirapyaham // bhmj_6.124 // ***** śrīgītāsu daśamo 'dhyāyaḥ || 11 || ***** śrutvaitadavadatpārtho jāne tvāṃ sarvamacyuta / kiṃtu viśvamayaṃ rūpaṃ draṣṭumicchami te vibho // bhmj_6.125 // ityuktaḥ pāṇḍuputreṇa bhagavānkaiṭabhāntakaḥ / viśvāviṣkārakalayā viśvarūpamadarśayat // bhmj_6.126 // tasyānantaśironetrasahasrabhujaśālinaḥ / dehe jagannivāsasya līnaṃ viśvamadṛśyata // bhmj_6.127 // atisūryāgnimahasā tejasā pūritāmbaram / dṛṣṭvā pulakitaḥ pārthastamuvāca kṛtāñjaliḥ // bhmj_6.128 // paśyāmyudagragīrvāṇagrāmavyāptoruvigraham / tvāṃ yena pūritaṃ sarvamanavacchinnavarṣmaṇā // bhmj_6.129 // brahmarudramarudvahnimunīndrabhujagākulam / draṣṭuṃ tadeva paryantarahitaṃ notsahe vapuḥ // bhmj_6.130 // bhīṣmadroṇamukhānvīrānpraviṣṭānvadanāni te / daṃṣṭrotkaṭāni paśyāmi kālasyeva yugakṣaye // bhmj_6.131 // ko bhavānsarvasaṃhārāraudreṇa vapuṣāsūdanaḥ / akāṇḍe dagdhumakhilānsvayaṃ lokānsamudyataḥ // bhmj_6.132 // ityuktavati kaunteye jagāda madhusūdanaḥ / ahaṃ jagatkṣayotkṣopadīkṣitaḥ kṣitipāntakaḥ // bhmj_6.133 // kurusenāgragānvīrānpūrvaṃ vinihatānmayā / hatvā yaśaḥśriyā jṛṣṭamavāpnuhi kulocitam // bhmj_6.134 // tacchrutvā kāliyārātervacaḥ pārthaḥ kṛtāñjaliḥ / uvāca kampitamanāḥ praṇato gadgadasvanaḥ // bhmj_6.135 // kīrtyā jaganti hṛṣyanti stutayā siddhacāraṇaiḥ / dīptyā dravanti rakṣāṃsi sthāne tava janārdana // bhmj_6.136 // naumi tvāṃ jagadāvāsaṃ viśvarūpamadhokṣajam / anantaṃ śāśvataṃ dhāma sarvātmānaṃ punaḥ punaḥ // bhmj_6.137 // kṣamyatāṃ tatsuhṛditi svayaṃ yatpraṇatapriyaḥ / ukto 'si kṛṣṇa govinda yādaveti purā mayā // bhmj_6.138 // ugraṃ tadevaṃ bhagavandṛṣṭvā rūpamahaṃ mahat / cakrārūḍhamivāśeṣaṃ paśyāmi nikhilaṃ jagat // bhmj_6.139 // prasīda darśaya vibho vapuḥ saumyaṃ tadeva me / śāntiṃ me yāti sahasā nānyatā vyathitaṃ manaḥ // bhmj_6.140 // iti prasāditaḥ kṛṣṇaḥ praṇatena kirīṭinā / adarśayannijaṃ rūpaṃ tadevātha caturbhujam // bhmj_6.141 // devā api na paśyanti mamedaṃ sarvagaṃ vapuḥ / ityuktvāśvāsayāmāsa kaunteyaṃ kamalādhavaḥ // bhmj_6.142 // ***** śrīgītāsvekādaso 'dhyāyaḥ || 12 || ***** athārjuno 'vadatkṛṣṇaṃ ye bhaktāstvāmupāsate / avyaktamakṣaraṃ ye ca teṣāṃ ke 'dhikayoginaḥ // bhmj_6.143 // pārtheneti hariḥ pṛṣṭo vihitānugraho 'vadat / madbhaktāḥ śraddhayopetāḥ sarvathā yogino 'dhikāḥ // bhmj_6.144 // kleśenaiva tu matprāptiravyaktākṣarasevanāt / sūkṣmasthūlagatirduḥkhaṃ tattvajñairapyavāpyate // bhmj_6.145 // madbhaktāstvacirādeva prāpnuvanti paraṃ padam / atastvaṃ manmanā nityamananyanirato bhava // bhmj_6.146 // vaśe yadi na te cittamabhyāsena gṛhāṇa tat / tatrāpyaśakto matkarmā satataṃ śreyase bhava // bhmj_6.147 // athavā phalasaṃnyāsaṃ karmaṇāṃ kuru matparaḥ / jñānaṃ hi paramābhyāsājjñānāddhyānamihottamam // bhmj_6.148 // dhyānācca phalasaṃnyāsastataḥ śāntirviśiṣyate / adveṣṭā karuṇāsindhuḥ sukhaduḥkhasamaḥ śamī // bhmj_6.149 // udāsīnaḥ śucirdakṣaḥ kṣamī bhaktaḥ priyo mama / ***** śrīgītāsu dvādaśo 'dhyāyaḥ || 13 || ***** śarīraṃ kṣetramityāhuḥ kṣetrajñaṃ māṃ vidurbudhāḥ / kṣetraṃ tatsavikāraṃ tu māyā bhūtādi ca sthitam // bhmj_6.150 // śāntānāṃ dṛṣṭadoṣāṇāṃ jñānināṃ na vimohanam / mānadambhamadakrodhatyāgo guruniṣevaṇam // bhmj_6.151 // asaktirnaśvare nityaṃ jñānamajñānamanyathā / jñeyaṃ tu manmayaṃ brahma śuddhaṃ sadasatoḥ param // bhmj_6.152 // sarvataḥ pāṇivadanaṃ sarvākāramanāmayam / prakṛtiḥ puruṣaśceti kṣetrakṣetrajñasaṃgamaḥ // bhmj_6.153 // prakṛtiḥ karaṇe heturbhoktā tu puruṣaḥ smṛtaḥ / ekasthānaṃ pṛthagbhāvaṃ bhūtānāṃ yo 'nupaśyati // bhmj_6.154 // tatsaṃgamācca vistāraṃ sa yāti brahma śāśvatam / paramātmā guṇātīto nityatvādayamavyayaḥ / bhautike 'pi sthitaḥ kāye sarvavyāpī na lipyate // bhmj_6.155 // ***** śrīgītāsu trayodaśo 'dhyāyaḥ || 14 || ***** sarvajñānamidaṃ bhūyaḥ śrūyatāṃ surasevitam / yadyogo brahmagarbhe 'sminsaṃbhavanmūrtisaṃbhavaḥ // bhmj_6.156 // sattvādayastadudbhūtā vibhāntyete guṇāstrayaḥ / vaicitryādaniśaṃ yeṣāṃ saṃsaranti śarīriṇaḥ // bhmj_6.157 // sattvaṃ prakāśakaṃ jñeyaṃ yadutthaiḥ stambhakaṃ rajaḥ / tamo hyāvaraṇaṃ mohapramādādyasya saṃbhavaḥ // bhmj_6.158 // satataṃ saṃkareṇaiṣāṃ nyūnādhikyavibhedataḥ / guṇadoṣāśca dṛśyante te te kila śarīriṇām // bhmj_6.159 // madbhaktāḥ śāntamanaso jīvanmuktidaśāṃ śritāḥ / guṇairetaiḥ parityaktā bhajante sukhamakṣayam // bhmj_6.160 // ***** śrīkītāsu caturdaśo 'dhyāyaḥ || 15 || ***** ūrdhvamūlaṃ bhavāśvatthamābrahmasadanoditam / lokāntarānekaśākhaṃ vicitraviṣayāṅkuram // bhmj_6.161 // guṇakarmaprabuddhānāṃ śubhāśubhaphalodayam / svabhāvabhūmāvavṛtaṃ jānīte yaḥ sa vedavit // bhmj_6.162 // tamasaṅgakuṭhāreṇa cchittvā yānti padaṃ mama / nirastamohaṃ vaimalyādatisūryendupāvakam // bhmj_6.163 // yadaṃśo jīvaloke 'smiñjīvaścarati sarvagaḥ / vāyurgandhamivādāya yo yātīndriyavāsanāḥ // bhmj_6.164 // tadvidhaṃ guṇayuktānāṃ sarvāvasthāsu nirguṇam / paśyanti jñāninaḥ sarvajagatāṃ jīvanaṃ param // bhmj_6.165 // bhūtasargāmivāgatya akṣaro 'haṃ sanātanaḥ / manmayā dhṛtimanto māṃ bhajante puruṣottamam // bhmj_6.166 // ***** śrīgītāsu pañcadaśo 'dhyāyaḥ || 16 || ***** abhīḥ sattvaṃ śucirjñānaṃ damo dānaṃ tapaḥ kratuḥ / ahiṃsāyā guṇāścānye jāyante divyasaṃpadām // bhmj_6.167 // dambhamānamadakrodhapāruṣyājñānacāpalaiḥ / āsurī sūcyate saṃpanmohasokavivardhinī // bhmj_6.168 // yukto 'pi satataṃ divyasaṃpadā mā śucaḥ sakhe / āsuraṃ bhāvamāpannā bhajante yonimāsurīm // bhmj_6.169 // sattvādibhirguṇairbaddho jñāyate ceṣṭitairjanaḥ / manobhojanamācāro guṇatulyo hi dehinām // bhmj_6.170 // ***** śrīgītāsu ṣoḍaśo 'dhyāyaḥ || 17 || ***** ākarṇyaitadathovāca phalgunaḥ punaracyutam / saṃnyāsatyāgayostatvaṃ jñātumicchāmyahaṃ vibho // bhmj_6.171 // ukte pāṇḍusuteneti bhagavānabhyabhāṣata / kāmyakarmaphalatyāgaṃ saṃnyāsaṃ saṃpracakṣate // bhmj_6.172 // sarvakarmaphalatyāgastyāga ityabhidhīyate / ma(sa)tkarma na parityājyaṃ tyājyaṃ tu vidhigarhitam // bhmj_6.173 // nityakarmaparityāgo mohāttāmasa ucyate / kleśaduḥkhabhayāttyāgo rājaso niṣphalaḥ smṛtaḥ / kurvatāmapyasaktānāṃ tyāgaḥ sattvocito mataḥ // bhmj_6.174 // ***** śrīgītāsu saptadaśo 'dhyāyaḥ || 18 || ***** karma kartā ca buddhiśca trividhā guṇabhedataḥ / dhṛtiḥ sukhaṃ ca traiguṇyāttrividhaṃ dehināṃ matam // bhmj_6.175 // yathoktasevī niḥsaṅgaḥ kuru karma nijaṃ sakhe / madbhakto matstutiparaḥ paraṃ padamavāpsyasi // bhmj_6.176 // idaṃ bhaktāya te jñānamupadiṣṭaṃ mayā svayam / yaḥ śroṣyati sa saṃsāraduḥkhānyatitariṣyati // bhmj_6.177 // kaccinmoho vinaṣṭaste kaccidetacchrutaṃ tvayā / keśaveneti kathite babhāṣe śakranandanaḥ // bhmj_6.178 // bhagavanvītamoho 'haṃ kariṣye tava śāsanam / uktveti vīro gāṇḍīvamācakarṣa raṇotsukaḥ // bhmj_6.179 // ***** śrīgītāsvaṃṣṭādaśo 'dhyāyaḥ || 19 || ***** athodatiṣṭhadgambhīrajaladadhvānamantharaḥ / yuyutsuṃ pārthamālokya sainyānāṃ harṣaniḥsvanaḥ // bhmj_6.180 // pūrvaṃ tataḥ subhaṭakaṅkaṭapātikhaṅgaṭāṅkāranādamukhareṣu baleṣu rājñām / dharmātmajaḥ kavacacāpaśarānvimucya devavratābhimukhamutsukadhīḥ sasarpaḥ // bhmj_6.181 // dhigdhiṅnṛpaṃ kṛpaṇaceṣṭa manuṣyasaṃjñaṃ bhūruṃ yudhiṣṭhiramalīkakṛtābhidhānam / yācñā kṛtāñjalirupaiti parānyadeṣa śūrāstadiṅgitajaḍāḥ pṛthagityavocan // bhmj_6.182 // so 'pyacchakīrtiratha bhīṣmamukhānupetya prahvaḥ śarīrapaṇasaṃśritadhārtarāṣṭrān / tatpādalagnamukuṭaḥ prakaṭaṃ praṇamya lebhe tadāśiṣamaśeṣamahīpajaitrīm // bhmj_6.183 // abhyāhataṃ ca raṇaraṅgamṛdaṅgatūrye pārthānguṇaikarasiko guṇavānyuyutsuḥ / abhyāyayau tava sutaḥ svakurūnnirasya dhāvanti tulyagumameva nṛṇāṃ manāṃsi // bhmj_6.184 // asminmahākṣayamukhe karavālapaṭṭasaṃrakṣitapratimukhe raṇaraṅganāṭye / vyākīrṇakīrtikusumāñjalirarjunāgranāndīmivāpaṭhadamandadhanurninādaiḥ // bhmj_6.185 // atrāntare nṛpaticakrakirīṭakoṭisaṃpātajātavabuśākulavisphuliṅga / jaitrī triśūlakaraśiṣyamunerudagrā gāṅgeyaśātaviśisvāvalirullalāsa // bhmj_6.186 // saṃtrāsasaṃkucitaniścalakarṇatāladikkuñjarākalitakampitasarvalokam / kṣubhyatkṣayāmbudharabhairavabhīmanādaṃ bhīmaṃ niśamya bhayamāvirabhūdbhaṭānām // bhmj_6.187 // atha bhīmaṃ samabhyāyātsvayaṃ rājā suyodhanaḥ / bhrātṛbhiḥ sahito vīrairdhunāno vipulaṃ dhanuḥ // bhmj_6.188 // tataḥ pravṛtte saṃgrāme durlakṣye śaravṛṣṭibhiḥ / svayaṃ śāntanavaḥ śrīmānabhyadhāvaddhanaṃjayam // bhmj_6.189 // sātyakiṃ kṛtavarmā ca hyabhimanyuṃ bṛhadbalaḥ / duḥśāsano 'pi nakulaṃ sahadevaṃ ca durmukhaḥ // bhmj_6.190 // yudhiṣṭhiraṃ tathā śalya ācāryo drupadātmajam / somadattaśca vairāṭiṃ bāhlikaścedibhūpatim // bhmj_6.191 // rakṣasāṃ pravaraṃ vīraṃ ghaṭotkacamalumbusaḥ / śikhaṇḍinaṃ droṇasuto matsyaṃ prāgjyotiṣeśvaraḥ // bhmj_6.192 // kṛpaḥ kekayabhūpālaṃ drupadaṃ ca jayadrathaḥ / sutasomaṃ vikarṇaśca bhīmasenasutaṃ balī // bhmj_6.193 // cekitānaḥ vikarṇaśca praaitivindhyaṃ ca saubalaḥ / irāvataśca vikrāntaṃ śatāyuḥ phalguṇātmajam // bhmj_6.194 // vindānuvindāvāvantyau kuntibhojaṃ yaśasvinam / kauravo vīrabāhuśca virāṭasutamuttaram // bhmj_6.195 // anye ca vīrā rājāno rājasiṃhāḥ prahāriṇaḥ / utsāhasattvasaṃpannāḥ sasainyāḥ yamupādravan // bhmj_6.196 // teṣāṃ kaṅkaṇaratnāṃśupaṭalāḥ karanirgatāḥ / hemapuṅkhā śarāścakrurvahnivyāptaṃ digantaram // bhmj_6.197 // athopuṅkhā rajasā gajavājirathākulam / vīrāṇāṃ tumulaṃ yuddhaṃ nirmaryādamavartata // bhmj_6.198 // tataḥ śirobhirvīrāṇāṃ patitotphullitairmuhuḥ / amandakandukakrīḍā babhūveva raṇaśriyaḥ // bhmj_6.199 // tataḥ pāṇḍavasainyeṣu bhīṣmacāpacyutaiḥ śaraiḥ / vidāriteṣa bahuśaḥ samuttasthau mahāravaḥ // bhmj_6.200 // athābhimanyurabhyetya śatamanyusutātmajaḥ / bhīṣmamabhyādravadvīro miṣatāṃ sarvabhūbhujām // bhmj_6.201 // kṛtavarmaprabhṛtibhiḥ sahitaṃ bhīṣmamojasā / ayodhayatsa viśiśvairdhvajamasya cakarta ca // bhmj_6.202 // hematāle nipatite saṃrabdho 'tha pitāmahaḥ / divyāsravarṣī sāvegaṃ saubhadraṃ samupādravat // bhmj_6.203 // tato vṛkodaramukhā vinadanto mahārathāḥ / sānugaṃ śantanusutaṃ samantātparyavārayan // bhmj_6.204 // bhīṣmo 'pi sātyakiṃ viddhvā dhvajaṃ pavanajanmanaḥ / unmamātha śarāgreṇa haimaṃ kesariṇaṃ rathāt // bhmj_6.205 // atrāntare giriprāṃśumāruhya madakuñjaram / ayodhyanmadrarājaṃ hṛṣṭo vairāṭiruttaraḥ // bhmj_6.206 // sa kuñjarendraḥ śalyasya pādena caturo hayān / jaghānākṛṣya hastena garjañjaladaniḥsvanaḥ // bhmj_6.207 // tato madrādhipaḥ kruddhaḥ śaktiṃ śaktimatāṃ varaḥ / pradīptāṃ prāhiṇodvegāduttarāyeṣuvarṣiṇe // bhmj_6.208 // sa tayā bhinnahṛdayaḥ papāta galitāyudhaḥ / karṇikāra iva bhraṣṭaḥ karīndrācalaśekharāt // bhmj_6.209 // uttaraṃ nihataṃ dṛṣṭvā śaṅkhastasyānujaḥ krudhā / cakāra śalyamabhyetya śarairjaṭilavigraham // bhmj_6.210 // tasya śalyo 'tha gadayā vidārya dalaśo ratham / unnanādābhavanyena diśaḥ śakalitā iva // bhmj_6.211 // śaṅkho hatāśvaḥ sahasā phalguṇasya rathaṃ yayau / bhīṣmo 'tha pāṇḍavacamūṃ vyagāhata nṛpāntakaḥ // bhmj_6.212 // matsyakekayāpāñcālacedisenāsu sarvaśaḥ / bhīṣmabāṇavibhinnāsu sūryo 'staśikharaṃ yayau // bhmj_6.213 // tato nivṛtte saṃgrāme śibirāṇi nareśvarāḥ / bhejire pratisaṃsanto vipulaṃ bhīṣmavikramam // bhmj_6.214 // ***** prathame yuddhadivase uttaravadhaḥ || 20 || ***** dinānte dīrṇapṛtanaḥ śokārto dharmanandanaḥ / saṃhāraṃ nijasainyānāṃ pradadhyau bhīṣmavikramam // bhmj_6.215 // sa rājamadhye govindamuvāca karuṇākulaḥ / kṣīyamāṇasya samare satyaṃ śreyastapo mama // bhmj_6.216 // alaṃ yuddhena me kṛṣṇa pṛthivīkṣayakāriṇā / ko mucyeta raṇe prāpya bhīṣmaṃ bhīṣmaparākramam // bhmj_6.217 // iti bruvāṇaṃ rājānamuvāca madhusūdanaḥ / dhruvaste vijayo rājanyasya yoddhā dhanaṃjayaḥ // bhmj_6.218 // sātyakirdrupadaḥ śaibyaḥ sikhaṇḍī pañca kekayāḥ / saubhadraśca raṇe kruddho hanyādeva gaṇānapi // bhmj_6.219 // ukte janārdaneneti tīvraṃ bhīṣmaparākramam / mithaḥ kathayatāṃ teṣāṃ sā jagāma vibhāvarī // bhmj_6.220 // athodite sahasrāṃśau vihite pāṇḍunandanaiḥ / kruñcavyūhe mahotsāhairvyūhamanye 'pi cakrire // bhmj_6.221 // tataḥ pravṛtte samare tīvre bhīrubhayaṃkare / hṛdayākampane nājñāṃ tālaketuradṛśyata // bhmj_6.222 // gambhīradhīrasaṃrambho varjayansa pṛthagjanam / cakarta bhūbhujāmeva śirāṃsi laghuvikramaḥ // bhmj_6.223 // bhīṣmeṇālolite vyūhe vātoddhūta ivārmave / tamabhyadhāvatsaṃrabdhaḥ śvetāśvo 'cyutasārathiḥ // bhmj_6.224 // tamāpatantaṃ viśakhairbhīṣmaḥ kṣipramapūrayat / droṇaduryodhanamukhāḥ sarve cānye mahārathāḥ // bhmj_6.225 // pārtho 'pi sāyakaiścakre samantātkuruvāhinīm / tatpakṣapavanasphārairdīrṇāmiva sahasradhā // bhmj_6.226 // duryodhanaprerito 'tha svayaṃ śantanunandanaḥ / nindannijaṃ kṣatradharmamabhyadāvaddhanaṃjayam // bhmj_6.227 // nirviśeṣaṃ tayostatra suciraṃ yudhyamānayoḥ / niruddhāṃ śarajālena nādṛśyanta diśo daśa // bhmj_6.228 // na dadarśa tayoḥ kaścidantaraṃ kṣipatoḥ śarān / dhārāsāraprabalayornadatoriva meghayoḥ // bhmj_6.229 // tato droṇamukhā vīrā dhṛṣṭadyumnapurogamaiḥ / ayudhyantābhavanyena surāḥ pulakitā divi // bhmj_6.230 // bhībhasenaḥ kaliṅgānāṃ praviśyātha varuthinīm / pātayankuñjarāṃścakre niḥsaṃcārāṃ vasuṃdharām // bhmj_6.231 // bhīmanirbhinnamattebhakumbhodbhūtāsṛgambhasām / pravāhairyayurākaṇṭhaṃ turaṅgāḥ kṛcchagāminaḥ // bhmj_6.232 // nihatya kuñjarānīkaṃ kaliṅgānāṃ prahāriṇām / ketumantaṃ narapatiṃ jaghāna sapadānugam // bhmj_6.233 // niḥśeṣitakaliṅgasya bhīmasenasya nādataḥ / ghanagambhīranādena pṛthivī samakampata // bhmj_6.234 // tato bhīṣmaḥ samabhyetya dṛṣṭvā dīrṇāmanīkinīm / vidhāya virathaṃ bhīmaṃ śaineyāśvānapothayat // bhmj_6.235 // duryodhanasutaṃ vīraṃ lakṣmaṇaṃ śauryalakṣaṇam / abhimanyuḥ śitairbāṇaiḥ kṣiprahastamapothayat // bhmj_6.236 // gocare patitaṃ putraṃ saubhadrasya pramāthinaḥ / dṛṣṭvā duryodhano rājā sānugaḥ svayamādravat // bhmj_6.237 // kuruvīraiḥ parivṛtaṃ vilokya sutamarjunaḥ / maṇḍalīkṛtagāṇḍīvastūrṇaṃ pratyudyayau parān // bhmj_6.238 // lāghavādabhitastasya sāyakāścitrayodhinaḥ / jahnuḥ śirāṃsi śūrāṇāṃ phalānīva mahīruhām // bhmj_6.239 // ākhaṇḍalabhuvā caṇḍagāṇḍīvapreritaiḥ śaraiḥ / vidāriteṣvanīkeṣu vidhvastarathasādiṣu // bhmj_6.240 // rudhireṇeva gagane saṃdhyārāgema pūrite / avahāraṃ raṇe cakre vāsarānte pitāmahaḥ // bhmj_6.241 // ***** ditīyo yuddhadivasaḥ || 21 || ***** anyedyurgāruḍaṃ vyūhaṃ dṛṣṭvā bhīṣmeṇa kalpitam / ardhacandraṃ prativyūhaṃ cakrire pāṇḍunandanāḥ // bhmj_6.242 // tataḥ pravṛte samare bhīrūṇāṃ dhṛtikhaṇḍane / ārūḍheva mahīvyoma rajasā samalakṣyata // bhmj_6.243 // asṛkpravāhaiḥ sahasā praśānte reṇumaṇḍale / sughoraḥ saṃprahāro 'bhūnnṛpāṇāṃ tridaśekṣitaḥ // bhmj_6.244 // bhīṣmadroṇamukhairvīraiḥ/ phalguṇapramukhā raṇe / saṃsaktāḥ samadṛśyanta pūrvadevairivāmarāḥ // bhmj_6.245 // bāṇajālena mahatā saṃhatānāṃ samantataḥ / arjunena niruddhāsu ripūṇāṃ śastravṛṣṭiṣu // bhmj_6.246 // akampitau kuruvyūhe bhīmasenaghaṭotkacau / praviśya cakraturvīrau vyākulāṃ paravāhinīm // bhmj_6.247 // tāvabhyadhāvatsaṃrambhādamarṣī dhṛtarāṣṭrajaḥ / kurvannājasamājena mauliradnāruṇā diśaḥ // bhmj_6.248 // haiḍambabāṇanihatā vīrāstasya padānugāḥ / mahāvātasamākrāntā drumā iva cakampire // bhmj_6.249 // duryodhanapreritānāṃ śarāṇāṃ dīptatejasām / vṛṣṭimabhyudgatāṃ ghorāṃ cicchedāśu vṛkodaraḥ // bhmj_6.250 // bhīmotsṛṣṭena pṛthunā pṛṣaṅke(tke)nātha kauravaḥ / hṛdi viddho nimagnena mumoha bhṛśavihvalaḥ // bhmj_6.251 // tasminsārathinā nīte rathenākulaketunā / dudrāva sainyaṃ tatsarvaṃ paśyatordreṇabhīṣmayoḥ // bhmj_6.252 // mahārathairvārite 'pi kīrṇe tasminbalārṇave / pratyudyayau samāśvasya tūrṇaṃ rājā suyodhanaḥ // bhmj_6.253 // pārthasātyakisaubhadraiḥ sa dṛṣṭvā bahuśaścamūm / vidrāvitāṃ samabhyetya pitāmahamabhāṣata // bhmj_6.254 // dāritaṃ paśya me sainyaṃ labdhalakṣairarātibhiḥ / pāṇḍuputreṣu kṛpayā tvayi mādhyasthyamāśrite // bhmj_6.255 // alaṃ dromasahāyasya paristhātuṃ purastava / madabhāgyavaśānna syādyadi pārtheṣu vaḥ kṛpā // bhmj_6.256 // etatsuyodhanenoktaṃ śrutvā surasaritsutaḥ / īṣatsmitasudhādhautakapolaphalako 'vadat // bhmj_6.257 // ukto 'si bahuśo rājannajeyāḥ pāṇḍavā iti / yattu śakyaṃ mayā kiṃcidvṛddhenādya karomi kim // bhmj_6.258 // ityuktvā cāpamākṛṣya tālamātraṃ mahābhujaḥ / mandāyamāne divase samamabhyudyayau parān // bhmj_6.259 // tato bhīṣmarathodīrṇaiḥ śaraiḥ sūryakaraprabhaiḥ / vidāritānyanekāni tamāṃsīva kṣayaṃ yayuḥ // bhmj_6.260 // tomareṣvātapatreṣu śarīreṣu ca bhūbhujām / petuḥ punarabhāvāya bhīṣmanāmāṅkitāḥ śarāḥ // bhmj_6.261 // adṛṣṭapuṅkhavadanairghanaśreṇīkṛtairmuhuḥ / tatsāyakairadṛśyābhūtpāṇḍavānāmanīkinī // bhmj_6.262 // taṃ yudhyamānaṃ dīptāstraṃ varjayanto 'pi saṃgare / dikṣu bhīṣmasahasrāṇi dadṛśuḥ sarvapārthivāḥ // bhmj_6.263 // vrajatsu rājacakreṣu bhīṣmānalapataṅgatām / ekenaikena bāṇena bhinneṣu triṣu dantiṣu // bhmj_6.264 // yāte sahasradhā sainye pāṇḍavānāṃ tarasvinām / anayatphalguṇarathaṃ gāṅgeyāntikamacyutaḥ // bhmj_6.265 // tato 'bhavadbhīṣmaśarairbhāsvaraiḥ savyasācinaḥ / kṣaṇaṃ pañcānanasyeva cārukāñcanapañjaraḥ // bhmj_6.266 // niruddhaśarasaṃcāro yatnena śatamanyujaḥ / vicitrairvicaranmārgairyuyudhe kṛṣṇasārathiḥ // bhmj_6.267 // tasyātimānuṣaṃ dhairyamāsthitasya pitāmahaḥ / sādhu putreti saṃhṛṣṭaḥ parākramamapūjayat // bhmj_6.268 // tatkaṅkapattrinirbhinnau kṛṣṇāvekarathe sthitau / raktāśokāvivotphullau babhatuḥ kṣatajokṣitau // bhmj_6.269 // tato nirantarairbāṇairbhīṣmakārmukanirgataiḥ / ākrāntabhuvanābhogairnādṛśyanta diśo daśa // bhmj_6.270 // bhīṣme pṛthuśarajvāle kālānala ivodyate / dudrāva pāṇḍavacamūḥ paścādabhisṛtā paraiḥ // bhmj_6.271 // bhagneṣu bhaṭamukhyeṣu babhāṣe kaiṭabhāntakaḥ / kva nu mānadhanā yūyamapārayaśaso raṇe / parityajya kulācāraṃ yātāḥ kātaratāmimām // bhmj_6.272 // ityuktvā tānsamālokya vidrutāneva keśavaḥ / uvāca sātyakiṃ vīraṃ yudhyamānaṃ prayatnataḥ // bhmj_6.273 // tiṣṭhantu yāntu vā sarve sātyake pṛtanāgragāḥ / eṣa svayaṃ nihanmyadya sānugaṃ śantanoḥ sutam // bhmj_6.274 // ityuktvā caṇḍamārtaṇḍamaṇḍalāgraṃ sudarśanam / svayamudyamya kaṃsāriḥ syandanāgrādavātarat // bhmj_6.275 // kruddhasya tasya kalpāntakarālānalarociṣaḥ / na rūpaṃ sehire draṣṭuṃ surā api divi sthitāḥ // bhmj_6.276 // saṃrambhodbhrāntadordaṇḍavilasatpītavāsasā / śobhāṃ bheje sa nīlādreḥ sarpatsaṃdhyābhraśālinaḥ // bhmj_6.277 // tamantakamivāyāntaṃ jagatsaṃhāradīkṣitam / dhīraḥ śāntanavo dṛṣṭvā dhunāno dhanurabhyadhāt // bhmj_6.278 // ehyehi bhagavanviṣṇo jiṣṇo tridaśavidviṣām / cakreṇa me śiraśchindhi bhavakleśakṛśānunā // bhmj_6.279 // bhavatā nābhijāmbhojasamuddhūtasvayaṃbhuvā / hato jagannivāsena dhanyatāṃ yātvayaṃ janaḥ // bhmj_6.280 // siddhasindhusuteneti bhāṣite natamaulinā / avaruhya radhāttūrṇamarjunaḥ kṛṣṇamanvagāt // bhmj_6.281 // sa niṣpīḍya balātpādau purastātkāliyadviṣaḥ / uvāca saṃhara vibho kopaṃ viśvakṣayocitam // bhmj_6.282 // kṣapayāmi ripūnsarvānyudhi satyena te śape / iti prasādya taṃ pārtho rathamāropayatpunaḥ // bhmj_6.283 // tato gāṇḍīvaghoṣeṇa pāñcajanyaraveṇa ca / cakrāte rājacakrāṇāṃ kṛṣṇau kṛṣṇāmbudabhramam // bhmj_6.284 // tato nirvivarairbāṇaiḥ śalyabhiriśravaḥśalāḥ / avākiranbhīṣmamukhāḥ phalguṇaṃ śastravṛṣṭibhiḥ // bhmj_6.285 // tāmāyudhamahāvṛṣṭiṃ chittvā sapadi pāṇjavaḥ / māhendramastraṃ vidadhe sarvalokakṣayakṣamam // bhmj_6.286 // tasminnudīrṇe sahasā mahāstre dīptatejasi / caṇḍavātavikīrṇeva cakampe kuruvāhinī // bhmj_6.287 // vadhyamāneṣu saineṣu kṣipraṃ gāṇḍīvadhanvanā / naranāgāśvadehotthā sasarpa rudhirāpagā // bhmj_6.288 // chattrācchaphenapaṭalāṃ calaccāmarasārasām / keśaśevālaśabalāṃ piśācāstāṃ siṣevire // bhmj_6.289 // ghore nṛpakṣaye tasminvartamāne raṇotsave / saṃdhyayā dikṣu jātāsu śoṇitena bhṛtāsviva // bhmj_6.290 // yāte 'staṃ caṇḍakiraṇe pratyagrarudhiratviṣi / māṃsapiṇḍa iva graste ghoreṇa dhvāntarakṣasā // bhmj_6.291 // vidhvastacāpakavacā viprakīrṇarathadhvajāḥ / avahāramakurvanta pāṇḍavāḥ śastravikṣatāḥ // bhmj_6.292 // ***** tṛtīyo yuddhadivasaḥ || 22 || ***** punaḥ prabhāte saṃrabdhā niryayuḥ kurupāṇḍavāḥ / vinadanto mahotsāhā vyāḍavyūhāgravartinaḥ // bhmj_6.293 // atha pravṛtte samare pṛthivīkṣayaśaṃsini / saubhadrapramukhā vīrānbhīṣmamukhyānayodhayan // bhmj_6.294 // tataḥ śaraśatāsārasaṃpūritadigantaraḥ / mahārathānatītyānyānbhīṣmor'junamupādravat // bhmj_6.295 // nirviśeṣaṃ tayoḥ kṣipraṃ pīrayoryudhyamānayoḥ / eko droṇimukhānvīrānabhimanyurayodhayat // bhmj_6.296 // chinnavarmadhvajarathānsa vidhāya mahārathān / śiraḥprakaramucchinnaṃ rājñāṃ kṣipramapātayat // bhmj_6.297 // droṇaprabhṛtibhiḥ sarvairdṛṣṭvā saubhadramāvṛtam / dhṛṣṭadyumnaścamūnāthaścakartābhyetya kauravān // bhmj_6.298 // sa hatvā cāmaraṃ śūraḥ pauravyatanayaṃ nṛpam / śiraḥsaṃyamaneḥ kāyājjahārākulakuṇḍalam // bhmj_6.299 // atrāntare gajānīkairvipulaiśca gajādhipaḥ / bhīmaduryodhanādiṣṭo gadāpāṇiḥ samādravat // bhmj_6.300 // bhīmaseno 'tha rabhasādavaruhya rathādgajān / garjannurugadāghātairjaghāna ghanavikramaḥ // bhmj_6.301 // gadāprahārābhihatairvajrabhinnairivācalaiḥ / patadbhirmattamātaṅgaiścakampe cakiteva bhūḥ // bhmj_6.302 // nihate kuñjarānīke bhīmena bhayadāyinā / tamabhyadhāvansaṃkruddhāḥ sarve duryodhanādayaḥ // bhmj_6.303 // suyodhanaśarāghātamūrchito 'tha vṛkodaraḥ / samāśvāsya parānīkaṃ rathena kupito 'viśat // bhmj_6.304 // viśvasaṃhārasaṃkruddhaṃ taṃ kṛtāntamivotthitam / prāpyānujāḥ kurupateścaturdaśa yayuḥ kṣayam // bhmj_6.305 // senāpatiṃ suṣeṇaṃ ca jayasaṃdhaṃ sulocanam / bhīmamugraṃ bhīmarathaṃ bhīmabāhumalolupam // bhmj_6.306 // samaṃ vavitsuṃ kaṭakaṃ durmukhaṃ duṣpradarśanam / hatvaināmakarotsenāṃ kauravāṇāṃ sahasradhā // bhmj_6.307 // tamabhyadhāvanmattena supratīkena dantinā / gambhīraghoraghoṣeṇa bhagadattaḥ sahānugaiḥ // bhmj_6.308 // gajodayācalaraveḥ śaraistīkṣṇairivāṃśubhiḥ / pratāpadhāmnastasyārātsa ca kopārivāhinī // bhmj_6.309 // tatsāyakena viddho 'tha hṛdi marmāvabhedinā / dhvajayaṣṭiṃ samālambya tasthau bhīmo 'timūrchitaḥ // bhmj_6.310 // tato ghaṭotkacaḥ kruddho dṛṣṭvā janakamākulam / bhagadattamabhidrutya ghorāṃ māyāṃ samādade // bhmj_6.311 // airāvaṇagataḥ so 'tha prabhinnairdigdvipaiḥ saha / apīḍayatsupratīkaṃ dīptābhiḥ śastravṛṣṭibhiḥ // bhmj_6.312 // tasya nirbhidyamānasya kuñjarendrasya garjataḥ / śabdena tasthurālīya sarve saṃkucitā gajāḥ // bhmj_6.313 // ghaṭotkacena saṃsaktaṃ dṛṣṭvā prāgjyotiṣeśvaram / saha droṇādibhirvīrairbhīṣmastaṃ deśamādravat // bhmj_6.314 // ghaṭotkacaṃ kālarūpaṃ nadantaṃ vīkṣya bhairavam / saṃdhyāyāṃ durjayaṃ matvā bhīṣmastaṃ bhīmavikramam // bhmj_6.315 // avahāraṃ susainyānāṃ vidadhe dhīmatāṃ varaḥ / yenābhavankālavaktrānniṣkrāntā iva kauravāḥ // bhmj_6.316 // ***** caturtho yuddhadivasaḥ || 23 || ***** tato niśāyāmabhyetya kururājaḥ pitāmaham / papraccha pāṇḍuputrāṇāṃ duḥkhito jayakāraṇam // bhmj_6.317 // tamabravīcchāntanavo rājannukto 'si sarvadā / devena viṣṇunā guptā na jeyāḥ pāṇḍavā iti // bhmj_6.318 // purā bhūbhāraśāntyarthaṃ svayaṃbhūrmunisaṃsadi / prādurbhūtaṃ svayaṃ viṣṇuṃ tuṣṭāva sahasāṃ nidhim // bhmj_6.319 // jaya viśveśa viśvātmanviśvaksena sudhānidhe / amandaciddhanānanda saṃvitsamarasadyute // bhmj_6.320 // namastubhyaṃ jagatsargasthitisaṃhārakāriṇe / trivikramāya mahate triguṇāya trimūrtaye // bhmj_6.321 // namaḥ pracaṇḍacakrāgraprabhābāsurabāhave / daityāndhakārasaṃhārakāriṇe mohadāriṇe // bhmj_6.322 // avatīrṇā bhuvaṃ nātha dānavā ye hatāstvayā / teṣāṃ vadhāya dṛptānāṃ mānuṣī tanumāviśa // bhmj_6.323 // iti stutāḥ padmabhuvā devo nārāyaṇaḥ prabhuḥ / nareṇa sākaṃ bhūbhāraśāntyai kṣitimavātarat // bhmj_6.324 // sa eṣa kṛṣṇo bhagavāñjāto yādavanandanaḥ / naraśca vijayo dhīraḥ pravaraḥ sarvadhanvinām // bhmj_6.325 // devau kṛṣṇārjunāvetau na jeyau tridaśairapi / iti jñātvā śamaḥ putra kriyatāṃ pāṇḍunandanaiḥ // bhmj_6.326 // ***** viśvepākhyānam || 25 || ***** atha prabhāte makaraśyenavyūhāgravartinaḥ / bhīṣmabhīmamukhā yuddhaṃ cakrire pāṇḍunandanāḥ // bhmj_6.327 // hatānāṃ hanyamānānāṃ ghnatāṃ ca samare mithaḥ / patatāṃ tatra vīrāṇāṃ niḥsvastumulo 'bhavat // bhmj_6.328 // bhīmaphalguṇasaubhadramatsyasātyakipārṣataiḥ / bhīṣmamukhyaiśca te sene bhinne saṃśayamāpatuḥ // bhmj_6.329 // kabandhatāṇḍavaścaṇḍe mattavetālasaṃkule / tasminnāyodhane ghore bhūtānāmutsavo 'bhavat // bhmj_6.330 // dhanvināṃ śarajālena divamutpatatāṃ muhuḥ / ravau saṃchādite rājñāṃ vyartho 'bhūcchastrasaṃgrahaḥ // bhmj_6.331 // bīreṇa bhūriśravasā saṃsaktaṃ vīkṣya sātyakim / abhyādrabandhanvinastaṃ deśaṃ sātyakisūnavaḥ // bhmj_6.332 // teṣāmāpatatāṃ pūrṇaṃ sṛjatāṃ śaradurdinam / bhūriśravāḥ śirāṃsyārāduścakarta śitaiḥ śaraiḥ // bhmj_6.333 // hateṣu teṣu kupitaḥ pradīptāstro dhanaṃjayaḥ / cakāra kurusenānāṃ saṃhāraṃ harisārathiḥ // bhmj_6.334 // hate lakṣacaturbhāge bhūbhujāmanivartinām / gāmḍīvadhanvanā sainyaṃ vāsarānte nyavartata // bhmj_6.335 // ***** pañcamo yuddhadivasaḥ || 26 || ***** punaḥ prabhāte saṃnaddhā niryayuḥ kurupāṇḍavāḥ / alakṣyabhedāvyūhābhyāṃ krauñcena makareṇa ca // bhmj_6.336 // tataḥ pramathya sahasā bhīmaseno 'rivāhinīm / viveśa bhṛśasaṃkruddhaḥ samaṃ drupadasūnunā // bhmj_6.337 // tābhyāṃ vidārite vyūhe kupitāḥ kurunandanāḥ / vimukhaiḥ kuñjarānīkaistau tūrṇaṃ paryavārayan // bhmj_6.338 // bhīmasenagadāghātaniṣpiṣṭavapuṣāṃ raṇe / abhūdvyatikaro ghoraḥ patatāṃ gajayodhinām // bhmj_6.339 // yudhyamāneṣu sainyeṣu bhīmena bhujaśālinā / abhyādravatsānugastaṃ svayaṃ rājā suyodhanaḥ // bhmj_6.340 // chāditaṃ kauravairdṛṣṭvā bhīmaṃ viśikhavarṣibhiḥ / vimohaṃ vidadhe teṣāṃ mohanāstreṇa pārṣanaḥ // bhmj_6.341 // droṇena svayamabhyetya jñānāstreṇa vināśite / mohanāstre kurupatiṃ bhīmastūrṇamupādravat // bhmj_6.342 // madāndha kvādhunā jīvanmayi jīvati yāsyasi / ityuktvā te śaraśatairvajravegairavākiran // bhmj_6.343 // bhīmacāpacyutairbāṇaiḥ so 'tha kṛttarathadhvajaḥ / hṛdi nirdārito bheje mūrchāṃ vyathitamānasaḥ // bhmj_6.344 // atrāntare bhīṣmaśarairhanyamāneṣu rājasu / ghoro babhūva saṃmardaḥ kṛtāntasamarotsavaḥ // bhmj_6.345 // draupadeyeṣu vīreṣu yudhyamāneṣu kauravaiḥ / avartata raṇo ghoro gajavājirathakṣayaḥ // bhmj_6.346 // athāvahāraṃ sainyānāṃ cakre śantanunandanaḥ / rājasevāvṛte sūrye yāte 'staṃ rudhirāruṇe // bhmj_6.347 // ***** ṣaṣṭho yuddhadivasaḥ || 27 || ***** anyedyurmaṇḍalavyūhe bhīṣmeṇa vihite svayam / yudhiṣṭhiraḥ sa durbhedyaṃ vajravyūhamakalpayat // bhmj_6.348 // tataḥ pravṛtte samare bhīṣaṇe bhīṣmapārthayoḥ / virāṭa ādravaddroṇaṃ gariṣṭhaṃ sarvadhanvinām // bhmj_6.349 // dromastaṃ bāṇavarṣeṇa saṃchādya śaravarṣiṇam / unnanāda dhanadhvāno rathamasya jaghāna ca // bhmj_6.350 // sa hatāśvaṃ samutsṛjya rathaṃ putrasya saṃbhramāt / āruroha hatānīkaṃ śaṅkhasyārūḍhadhanvinaḥ // bhmj_6.351 // droṇo 'tha tau pitāputrau vilokyaikarathe sthitau / śaṅkhāya prāhiṇoddhoraṃ mṛtyudaṇḍopamaṃ śaram // bhmj_6.352 // sa tena bhinnahṛdayaḥ papāta kṣatajokṣitaḥ / vātenonmathitaḥ śailādutphulla iva kiśukaḥ // bhmj_6.353 // tataḥ śikhaṇḍinaṃ droṇaḥ śarairviśikhavarṣiṇam / hatāśve sātyakirathaṃ samārūḍhe śikhaṇḍini / alambuso rākṣasendraḥ krūrakarmā tamādravat // bhmj_6.354 // māyayā yudhyamānaṃ taṃ garjantaṃ rākṣaseśvaram / cakāra vimukhaṃ kopādraurdreṇāstreṇa sātyakiḥ // bhmj_6.355 // śaineyena jite tasminnirāvānarjunātmajaḥ / vindānuvindāvabhyāyājjambhārisamavikramaḥ // bhmj_6.356 // ghaṭotkacamathāyāntaṃ kṛtāntamiva bhairavam / avārayadgajendreṇa bhagadatto nṛpāgraṇīḥ // bhmj_6.357 // vīraṃ sa hatvā haiḍambaṃ pāṇḍavānāmanīkinīm / darpādviloḍayāmāsa gajendro nalinīmiva // bhmj_6.358 // mādrīsutau tataḥ śalyaṃ vidhāya virathaṃ śaraiḥ / cakraturvimukhaṃ saṃkhye rājacakrasya paśyata // bhmj_6.359 // svayaṃ yudhiṣṭhiro rājā nṛpaṃ jitvā śrutāyudham / vigāhya kauravānīkaṃ vidadhe vimukhaṃ śaraiḥ // bhmj_6.360 // cekitānena vijite gautame dhanvināṃ gurau / bhīṣmaścakāra kadanaṃ rājñāmanyatra cārjunaḥ // bhmj_6.361 // yudhiṣṭhiragirā vīkṣya bhīṣmāya samabhidravat / śikhaṇḍinaṃ madrarājo divyairastrairavārayat // bhmj_6.362 // bhīṣmeṇa hanyamāneṣu bhūpāleṣvanivartiṣu / pārthena ca trigarteṣu jagāmāstaṃ divākaraḥ // bhmj_6.363 // tamobhirāvṛte loke raṇe raktāsavākule / pramattairiva vetālaiḥ śibirāṇi yayurnṛpāḥ // bhmj_6.364 // ***** saptamo yuddhadivasaḥ || 28 || ***** bhīṣmeṇa sāgaravyūhe prātarviracite punaḥ / śṛṅgāṭakaṃ mahāvyūhaṃ cakre drupadanandanaḥ // bhmj_6.365 // vidīrṇeṣviva sainyeṣu bhīṣmacāpacyutaiḥ śaraiḥ / babhūvābhimukhaḥ kopādeka eva vṛkodaraḥ // bhmj_6.366 // sa hatvā sārathiṃ bāṇaistūrṇaṃ śantanujanmanaḥ / droṇasya ca samudbhrāntapatākaṃ vidadhe ratham // bhmj_6.367 // labdhalakṣyastato bhīmaḥ sapta duryodhanānujān / jaghāna madasaṃrabdhānpañcānana iva dvipān // bhmj_6.368 // bahvāśinaṃ kuṇḍadhāraṃ viśālākṣaṃ sudurjayam / mahodaraṃ maṇḍitakaṃ sunābhaṃ ca nihatya tān // bhmj_6.369 // vidrāvya kauravacamūṃ nanādāsphālayandiśaḥ / kṣayāya sarvajagatāṃ devai rudra ivoditaḥ // bhmj_6.370 // irāvānatha vikrānto viveśa kuruvāhinīm / ulūpī nāgalalanā phalgunādyamajījanat // bhmj_6.371 // kāryaṃ samārasāhāyyaṃ svayamityarjunena saḥ / uktaḥ purā surapure tāṃ yuddhabhuvamāyayau // bhmj_6.372 // ratnakāñcanasaṃnāhaiḥ sa pātālaturaṅgamaiḥ / uhyamānaḥ śaraiścakre phaṇilokamivāparam // bhmj_6.373 // sa gatvā vipulānīkāngāndhārānhayayodhinaḥ / śakunestanayānsapta jaghāna ghanavikramān // bhmj_6.374 // tato duryodhanādiṣṭo māyāvī rākṣasādhipaḥ / alambusaḥ samabhyāyādirāvantaṃ raṇotkaṭaḥ // bhmj_6.375 // irāvanatha khaṅgena chittvā sapadi rakṣasaḥ / sa niṣaṅgaṃ dhanurdīptaṃ nanāda balināṃ varaḥ // bhmj_6.376 // tato māyāṃ samāśritya mahatīṃ mohanīṃ nṛṇām / yuyudhāte samāviśya tau nabho bhīmavikramau // bhmj_6.377 // irāvatā nijāstraughairhanyamānasya rakṣasaḥ / ghoraḥ samudabhūnnādaḥ sarvaprāṇibhayaṃkaraḥ // bhmj_6.378 // atha sāhāyyakaṃ cakrurbhujaṅgā bhujagībhuvaḥ / tadvamanto viṣaṃ tīkṣṇaṃ bhogānbhogabhṛtāṃ varāḥ // bhmj_6.379 // rākṣaso 'tha bhṛśaṃ kruddho rūpamāsthāya gāruḍam / bhakṣayitvākhilānsarpānbhīmaṃ svaṃ vapurādade // bhmj_6.380 // māyāvimohitasyātha khaṅgenārādirāvataḥ / jahāra rākṣasaṃ kāyācchirastalakuṇḍalam // bhmj_6.381 // hate dhanaṃjayasute haiḍambaḥ krodhamūrchitaḥ / rurāva yena vasudhā cacāla sakulācalā // bhmj_6.382 // tamabhidrutamālokya rājā duryodhanaḥ svayam / saha sarvairnijānīkairmahāmāyamayodhayat // bhmj_6.383 // vidyujjihvaṃ vegavantaṃ mahāraudraṃ pramāthinam / haiḍimbānucarānghorānsa jaghāna niśācarān // bhmj_6.384 // śaktiṃ ghaṭotkacenātha preritāṃ kurubhubhūje / mahāgajena jagrāha vaṅgānāmadhipaḥ puraḥ // bhmj_6.385 // nāge nipatite tasminrakṣite ca suyodhane / saṃhāraṃ purusainyānāṃ cakāra piśitāśanaḥ // bhmj_6.386 // bhagadatto 'tha vidrāvya pāṇḍavānāmanīkinīm / supratīkena nāgena ghaṭotkacamayodhayat // bhmj_6.387 // tanayaṃ nihataṃ śrutvā kupitaḥ śatamanyujaḥ / śirobhirbhūmipālānāṃ durgamāṃ vasudhāṃ vyadhāt // bhmj_6.388 // bhīmo 'pi krodhasaṃtapto bhrātuḥ putre nipātite / suyodhanānujānvīrānprāhiṇodyamamandiram // bhmj_6.389 // anādhṛṣṭiṃ kuṇḍalinaṃ kuṇḍabhediṃ sulocanam / virāṭaṃ dīrghabāhuṃ ca subāhuṃ kanakadhvajam // bhmj_6.390 // hatvaitānkauravānīkaṃ kabandhaśatasaṃkulam / vidadhe mattavetālanandane dinasaṃkṣaye // bhmj_6.391 // visrastacāpakavace bhagnasyandanakuñjare / raṇe 'vahāraṃ sainyānāṃ tataścakrurmahārathāḥ // bhmj_6.392 // ***** aṣṭame yuddhadivase irāvadvadhaḥ || 29 || ***** tato niśāyāmanujaiḥ saha rājā suyodhanaḥ / karmamānāyya pārthānāṃ parābhavamacintayat // bhmj_6.393 // vaikartanastamavadatkriyatāṃ madvacaḥ sakhe / śastraṃ nyāsaya gāṅgeyamahaṃ jeṣyāmi pāṇḍavān // bhmj_6.394 // eṣa vṛddho nirīhaśca sapakṣaśca dhanaṃjaye / tvayā nyasto 'tibhāro 'sminnavicāryaiva kevalam // bhmj_6.395 // etadākarṇya karṇoktaṃ harṣātkarmaśatairiva / utthāya bhīṣmaśibiraṃ pratasthe bhrātṛbhiḥ saha // bhmj_6.396 // maṇidīpasahasrāṃśupiṅgīkṛtadigantaraḥ / naktaṃ dīptauṣadhivanaḥ sakulādririvābabhau // bhmj_6.397 // ratnakuṇḍalakeyūrakirīṭadyutinirjitāḥ / puro niṣpratibhā dīpāstasyāsaṃllajjitā iva // bhmj_6.398 // praṇatāndṛktrimodāraiḥ bhūmipālānvilokayan / nāmabhirvikrabhāgena sūcitānvetrimaṇḍalaiḥ // bhmj_6.399 // sa babhau gatilolena hāreṇa tuhinātviṣā / sudhākallolajālena pādadāreṇa manmathaḥ // bhmj_6.400 // śrīmānsaṃprāpya śibiraṃ śubhraṃ śantanujanmanaḥ / śayānaṃ ratnaparyaṅke praṇanāma vilokya tam // bhmj_6.401 // rājñeti pūjitastena kṛtāsanaparigrahaḥ / duryodhanaḥ kṣaṇaṃ dhyātvā pitāmahamabhāṣata // bhmj_6.402 // ayaṃ jetā bhṛgubhuvaḥ kārmukapramayī tava / bhujastrailokyavijaye paryāpta iti me matiḥ // bhmj_6.403 // kāruṇyādānṛśaṃsyādvā rakṣyāste yadi pāṇḍavāḥ / tatkarṇamanujānīhi yuddhāya raṇakarkaśam // bhmj_6.404 // ityuktaḥ kururājena marmaṇīva samāhataḥ / prabhāte drakṣyasītyuktvā niḥśvasankṣmāmalokayat // bhmj_6.405 // kauravo 'pi tamāmantrya nijaṃ śibiramāyayau / diśaḥ śabalayankṣiptaṃ dīpadīptaurvibhūṣaṇaiḥ // bhmj_6.406 // atha prabhāte bhīṣmeṇa droṇadrauṇimukhaiḥ saha / vihite sarvatobhadre vyūhe vyūhāgravartinā // bhmj_6.407 // prativyūheṣvanīkeṣu nadadbhiḥ pāṇḍunandanaiḥ / abhimanyuḥ kurucamūragre vīro vyadārayat // bhmj_6.408 // śarāṃśuśataduṣprekṣyaṃ nidāghārkamivodyatam / na sehire taṃ bhūpālā māninaḥ saṃhatā api // bhmj_6.409 // duryodhanaprerito 'tha rakṣaḥpatiralambusaḥ / tamabhyadhāvadbibhrāṇo māyāṃ trailokyamohinīm // bhmj_6.410 // tasya nādena mahatā jagatpralayaśaṃsinā / nipetuḥ sahasā yodhā bahavo vigatāsavaḥ // bhmj_6.411 // draupadeyaiḥ puraḥ prāptaiḥ sa vidhāya raṇaṃ kṣaṇam / abhimanyuradhaṃ bāṇaiḥ samaṃ dehamivākarot // bhmj_6.412 // śaranirdāritenātha vihitāṃ tena rakṣasā / saubhadrastāmasīṃ māyāṃ cicchedārkāstratejasā // bhmj_6.413 // atha drauṇiprabhṛtibhiḥ sātyakipramukhā yudhi / saṃsaktā gaganaṃ cakrurdivyāstradahanākulam // bhmj_6.414 // arjuno droṇamabhyetya mahāstragrāmaduḥsaham / vāyavyāstreṇa vidadhe jagatāṃ kṣokṣavibhramam // bhmj_6.415 // samudīrya ca śailāstraṃ drauṇena kṣapite 'nale / dhanaṃjayaḥ kurucamūṃ śarajālairapūrayat // bhmj_6.416 // bhīmabhīmagadāghātanirbhinne gajamaṇḍale / susrāva śoṇitanadī patākāphenamālinī // bhmj_6.417 // tasminnākulasaṃgrāme vartamāne bhayaṃkare / vetāladattatāleṣu nṛtyatsu cchinnamūrdhasu // bhmj_6.418 // bhīṣmaḥ pṛthuśarajvālāduḥsahaḥ subhaṭendhanaḥ / jajvāla cāpakreṅkāramantrapūta ivānalaḥ // bhmj_6.419 // tadbhujapreritāḥ kṣipraṃ sāyakā viviśurnupān / vihaṅgā iva sāyāhne ghanacchāyānmahīruhān // bhmj_6.420 // khadyotā iva vṛkṣeṣu śalabhā iva śāliṣu / bhīṣmabāṇā narendreṣu peturhaṃsāḥ sahaḥsviva // bhmj_6.421 // nikṛttaiścāmaroṣṇīṣaiśchannāśca pṛthivībhujām / cakāra samare bhīṣmaḥ svayaśoviṣadā diśaḥ // bhmj_6.422 // rājñāṃ śirobhiḥ pṛthivīmāstīrya pulakojjvalaḥ / raṇalakṣmyāḥ sa vidadhe kelipadmākarāniva // bhmj_6.423 // śirastraśaranirgharṣajātā vahnikaṇā babhuḥ / rājñāṃ hatānāṃ bhīṣmeṇa jīvā iva nabhaścarāḥ // bhmj_6.424 // ghanena śarajālena grastā lokena sarvataḥ / sa cakre sarvasainyānāmakaṇḍarajanībhramam // bhmj_6.425 // vidīrṇe pāṇḍavabale chinnavarmarathadhvaje / gajānīkeṣu bhagneṣu bhāghaśeṣeṣu rājasu // bhmj_6.426 // lajjāmutsṛjya yāteṣu tyaktacāpeṣu keśavaḥ / satyasaṃdhaṃ raṇe bhīṣmaṃ jahītyarjunamabravīt // bhmj_6.427 // dhanaṃjayo 'tha niḥśvasya viṣaṇṇavadanāmbujaḥ / nindanmuhuḥ kṣattradharmaṃ pitāmahamupādravat // bhmj_6.428 // dṛṣaṭvā gāṇḍīvadhanvānamudyataṃ śaravarṣiṇam / bale tūrṇamupāvṛtte punaryuyudhire bhaṭāḥ // bhmj_6.429 // bhīṣmacāpacyutairbāṇaiśchāditaṃ vīkṣya phalguṇam / rathamutsṛjya kaṃsāristamadhāvadbhujāyudhaḥ // bhmj_6.430 // vilokya kupitaṃ bhīṣmaḥ svayaṃ kṛṣmamabhidrutam / uvāca dhanyatāmānī pulakālaṃkṛtākṛtiḥ // bhmj_6.431 // puṇyabhājāmahaṃ dhuryo bhagavankṛtināṃ varaḥ / yasya tvaṃ jagatāṃ nātho vadhāya svayamudyataḥ // bhmj_6.432 // iti vādini gāṅgeye rathāttūrṇaṃ dhanaṃjayaḥ / avaruhya tataḥ kṛṣṇamānināya rathaṃ punaḥ // bhmj_6.433 // athārjunaśarāsārairākīrṇe kurukānane / punaḥ śāntanavaścakre saṃhāraṃ pṛthivībhujām // bhmj_6.434 // ghore vyatikare tasminbhagne subhaṭamaṇḍale / avahāramakurvanta dinānte pāṇḍunandanāḥ // bhmj_6.435 // ***** navamo yuddhadivasaḥ || 30 || ***** tato rājanyāṃ vijane dharmarājo janārdanam / jagāda rājakaṃ dṛṣṭvā bhinnaṃ bhīṣmeṇa duḥkhitaḥ // bhmj_6.436 // paśya kṛṣṇa prabuddhena gāṅgeyavaḍavāgninā / sainyāmbudhiraparyante mama nīto 'lpaśeṣatām // bhmj_6.437 // maṇḍalīkṛtacāpasya sahasrāṃśuśatatviṣaḥ / bhīṣmasyākhaṇḍalopyagre satyaṃ paribhāvāspadam // bhmj_6.438 // alaṃ rājyena me tāvaditi vādini dharmaje / uvāca śauriryotsye 'haṃ svayaṃ śantanunandanam // bhmj_6.439 // nākārya me bhavatkāryamutsṛṣṭasamayo 'dhunā / pālayāmi raṇe bhīṣmaṃ paśyatāṃ jagatībhujām // bhmj_6.440 // etadākarṇya kṛṣṇoktaṃ babhāṣe pāṇḍavāgrajaḥ / na mithyāvādinaṃ kāmāttvāṃ kuryāmahamacyuta // bhmj_6.441 // jayopāyamito gatvā bhīṣmaṃ pṛcchāmi bhūtale / sa hi māmāśiṣā pūrvaṃ vātsalyātsamayojayat // bhmj_6.442 // iti niścitya kṛṣṇena bhrātṛbhiśca sahāśu kṛt / jagāma bhīṣmaśibiraṃ gūḍhacārī yudhiṣṭhiraḥ // bhmj_6.443 // sa pramamyānujasakhaḥ śauryarāśiṃ pitāmaham / papraccha vijayopāyaṃ sa ca pṛṣṭastamabravīt // bhmj_6.444 // na taṃ paśyāmi lokeṣu vīro māṃ vijayeta yaḥ / jayalābhe ca yuṣmākaṃ mayi jīvati kā kathā // bhmj_6.445 // na viśastrena saṃtraste na strīpūrve mameṣavaḥ / patanti tasmātklīvena māṃ ghātaya śikhaṇḍinā // bhmj_6.446 // ukte devavrateneti lajjāvinamitānanaḥ / akāma iva duḥkhena yayau svaśibiraṃ nṛpaḥ // bhmj_6.447 // tataḥ prabhāte vyūheṣu sainyeṣu subhaṭairmithaḥ / śikhaṇḍipramukhā vīrā parānīkamupādravan // bhmj_6.448 // tato bhīṣmaśaraśreṇīlulite rājamaṇḍale / śikhaṇḍī dhutakodaṇḍaścaṇḍakopastamabhyadhāt // bhmj_6.449 // tamabravīcchāntanavaḥ kāmaṃ prahara pārṣata / nanāma bhīṣmaviśikhāḥ patantyanujane jane // bhmj_6.450 // iti vādinamabhyetya maṇḍalīkṛtakārmukaḥ / śikhaṇḍī niḥśvasankopādāpageyamabhāṣata // bhmj_6.451 // jetāraṃ bhārgavasyāpi jānāmi tvāṃ mahaujasam / yudhi yudhyasva vā mā vā na me jīvangamiṣyasi // bhmj_6.452 // uktvaitadbāṇajālena pārṣataḥ samapūrayat / rakṣyamāṇaḥ samabhyetya paścādgāṇḍīvadhanvanā // bhmj_6.453 // bhīṣmo 'pi tamanādṛtya viddhvā kṛṣṇārjunau śaraiḥ / viveśa pāṇḍavacamūṃ rājaveṇuvanānalaḥ // bhmj_6.454 // dhṛṣṭadyumnamukhairvīraiḥ kauravāṇāṃ tarasvinām / dāruṇo 'tha prahāro 'bhūdrajaḥpihitadiḍbhukhaḥ // bhmj_6.455 // tato droṇiprabhṛtayo vīrā droṇasya śāsanāt / rakṣantaḥ samare bhīṣmaṃ dhanaṃjayamayodhayan // bhmj_6.456 // tataḥ śāntanavo rājñāṃ śarairaśanigauravaiḥ / mauliratnāṃśuśabalaṃ samunmathya virocanam // bhmj_6.457 // ākrīḍamiva kālasya vidhāya kadanaṃ raṇe / abravītkūṇitamanā dūrādeva yudhiṣṭhiram // bhmj_6.458 // vadhāya kuru kaunteya yatnaṃ me nṛpatikṣayāt / viṣaṇṇo 'haṃ bhṛśaṃ putra raudreṇānena karmaṇā // bhmj_6.459 // iti vādini gāṅgeye śithilīkṛtakārmuke / sṛñjayāḥ saha pāñcālaiḥ somakaiśca sahādravan // bhmj_6.460 // tataḥ kurucamūvīrāḥ pāṇḍavānāṃ mahārathān / āvārya bhīṣmarakṣāyai dvandvaṃ yuddhāni cakrire // bhmj_6.461 // atha gāṅgeyaviśikhairaprayatnojjhitairapi / avartata mahāraudro rājajīvitasaṃkṣayaḥ // bhmj_6.462 // tamabhyadhāvadākarṇākṛṣṭakodaṇḍalaḥ / śikhaṇḍī khaṇḍaparaśuprabhāvaṃ phalguṇeritaḥ // bhmj_6.463 // svayaṃ duryodhanenātha preritāṃ vīkṣya vāhinīm / tasminsvabhaṭasaṃhāre vartamāne pitāmahaḥ // bhmj_6.464 // udīrya ghoraṃ divyāstramabhyadhāvaddhanaṃjayam / athārjunasyāgrametya śikhaṇḍini puraḥsthite // bhmj_6.465 // vimānā iva gāṅgeyo mahāstraṃ saṃjahāra tat / brahmalokābikāmeṣu yudhyamāneṣu rājasu // bhmj_6.466 // vīrāṇāṃ bhīṣmaviśikhairayuteṣu patatsu ca / dārayantaṃ parānīkaṃ tametya vasavo 'bruvan // bhmj_6.467 // bhīṣma saṃnyāsakālo 'yaṃ tavāsmadabhikāṅkṣitaḥ / tataḥ ślathodyame tasminprasanne bhuvanatraye // bhmj_6.468 // arjunapramukhāḥ sarve sāyakaistamapūrayan / chidyamāneṣu bāleṣu tasya tūrṇaṃ kirīṭinā // bhmj_6.469 // śikhaṇḍī prāhiṇottasmai hemapuṅkhaśarāvalīm / śaikhaṇḍīṃ śaramālāṃ tāṃ śairoṣīmiva peśalām // bhmj_6.470 // jagrāha prahasanbhīṣmaḥ kṣaṇaṃ sthagitakārmukaḥ / duryodhanasamādiṣṭānbhīṣmasya ratharakṣiṇaḥ // bhmj_6.471 // mohayanbāṇajālena phalguṇastamavākirat / vidāryamāṇo nīrandhrairgāṇḍīvānniḥsṛtaiḥ śaraiḥ // bhmj_6.472 // duḥśāsanaṃ pārśvagataṃ bhīṣmaḥ sasmitamabravīt / naite śikhaṇḍino bāṇāḥ śilāsaṃghātabhedinaḥ // bhmj_6.473 // viśanti mama marmāṇi bilaṃ viṣadharā iva / ete te vajrasaṃsparśā nivātakavacacchidaḥ // bhmj_6.474 // śarīrahāriṇo ghorāḥ kirātaraṇasākṣiṇaḥ / ityuktvā pāṇḍuputrāya śaktiṃ cikṣepa śaktimān // bhmj_6.475 // tāṃ ca śakrasutastūrṇaṃ cakāra viśikhaistridhā / sarvāyudheṣu cchinneṣu tato gāṇḍīvadhanvanā // bhmj_6.476 // kṣaṇādbabhūva durlakṣyo bhīṣmo nirvivaraiḥ śaraiḥ / yudhyamāneṣu vīreṣu bhūtāviṣṭeṣvivākulam // bhmj_6.477 // dārume tumule tasminnirvibhāge baladvaye / aparāhṇe rathādbhīṣmaḥ sahasrāṃśurivāparaḥ // bhmj_6.478 // aspṛṣṭabhūmirviśikhaiḥ papāta mahasāṃ nidhiḥ / tasminnipatite vīre ketau sarvadhanuṣmatām // bhmj_6.479 // mahatāmapi vīrāṇāṃ hṛdayāni cakampire / tato nivṛtte saṃgrāme hāhākāre nabhaḥspṛśiḥ // bhmj_6.480 // divyaṃ bheje nijaṃ bhāvamaluptātmā pitāmahaḥ / ākampamāne bhuvane vāguvācāśarīriṇī // bhmj_6.481 // bhīṣma kālaṃ pratīkṣasva yogavānuttarāyaṇam / sarvajña dhāraya prāṇānsvacchandanidhano hṛdi // bhmj_6.482 // śrutvaitatparamaṃ yogamāsasāda suravrataḥ / tatastridaśavāhinyā visṛṣṭa haṃsarūpiṇaḥ // bhmj_6.483 // tamevārthaṃ samabhyetya munayo bhīṣmamabruvan / sthito 'smīti ca gāṅgeyo nigadya yaśasāṃ nidhiḥ // bhmj_6.484 // iratalpe gataḥ sarvānkurūnbhītānasāntvayat / praṇatānatha saṃprāptānpunaḥ kauravapāṇḍavān // bhmj_6.485 // aśrupūrṇekṣaṇānūce saṃbhāvya kurupuṃgavaḥ / dhāraṇaṃ lambamānasya śiraso me vidhīyatām // bhmj_6.486 // śrutvaitadupadhāneṣu samānīteṣu rājabhiḥ / jagrāha śāsanāttasya tribhiḥ pārthaḥ śaraiḥ śiraḥ // bhmj_6.487 // bhīṣmastatkarmatuṣṭo 'tha praśaśaṃsa dhanaṃjayam / pāṇḍavaiḥ kriyatāṃ saṃdhirityuvāca ca kauravam // bhmj_6.488 // ***** daśamo yuddhadivasaḥ || 31 || ***** tato rajanyāṃ yātāyāmupāviṣṭeṣu rājasu / sevyamāno munijanairbhīṣmo jalamayācata // bhmj_6.489 // maṇikāñcanacitreṣu kalaśeṣvamalāmbhasaḥ / samānīteṣu bhūpālairvyadhānmeghāstramarjunaḥ // bhmj_6.490 // tadudbhūtena payasā gāṅgeyastena tarpitaḥ / narāvatāraṃ prītātmā sādaraṃ tamapūjayat // bhmj_6.491 // mahāratheṣu yāteṣu samāmantryāpagāsutam / karṇaḥ prasādayāmāsa tadabhyarcya kṛtāñjaliḥ // bhmj_6.492 // tamuvāca prasannātmā vītamanyuḥ pitāmahaḥ / bhajasva pārtheṣu śamaṃ vīrāste bhrātarastava // bhmj_6.493 // vaikartanastadākarṇya jagāda vinatānanaḥ / jāne sarvamavaśyaṃ tu bhavitavyamidaṃ prabho // bhmj_6.494 // kiṃtu duryodhanasyārthe suhṛdo mānakāriṇaḥ / anujānīhi māṃ tāta samarāya samudyatam // bhmj_6.495 // iti bruvāṇo bhīṣmeṇa so 'nujñāto varūthinīm / prayayau kuruputrāṇāṃ rathena ghananādinā // bhmj_6.496 // atha kuruvṛṣabāṇāmaṅgarājotsukānāṃ paraparibhavadīkṣābhagnamānādarāṇām / patihitamanīkaṃ sāmyamāpa drutānāṃ sarayapavanapānīkampitānāṃ vanānām // bhmj_6.497 // iti śrīkṣemendraviracitāyāṃ bhāratamañjaryā bhīṣmaparva droṇaparvan nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // bhmj_7.1 // suravrataṃ hataṃ śrutvā dhṛtarāṣṭro 'tiduḥkhitaḥ / muhurmuhuryaśorāśiṃ tamaśocadariṃdamam // bhmj_7.2 // punaḥ saṃgrāmamālokya samāyāto 'tha saṃjayaḥ / pṛṣṭo vaicitravīryeṇa vīrasaṃhāramabhyadhāt // bhmj_7.3 // tato bhīṣmehate rājankuravo bhṛśaduḥkhitāḥ / abdhau bhagne pravahaṇe vaṇijaḥ patitā iva // bhmj_7.4 // vāñchitaṃ samare śarma dadṛśuḥ karṇamāgatam / vikrītāḥ paradeśeṣu snigdhaṃ bandhumivāpadi // bhmj_7.5 // tato duryodhanaḥ śokaṃ saṃstambhya dhṛtisāgaraḥ / karṇasyānumate cakre droṇaṃ senāsu nāyakam // bhmj_7.6 // tenābhiṣikto vidhivadguruḥ sarvadhanuṣmatām / sa babhau śaktimānvīro mahāsena ivāparaḥ // bhmj_7.7 // vṛddhasya svayaśaḥśubhraṃ chattraṃ tasya vyarocata / dugdhodadheriva śrīmaccandramaṇḍalamudyatam // bhmj_7.8 // āmuktahemakavacaḥ sa dīptaḥ kiraṇairbabhau / upasthitaiḥ kṛtyakāle divyāstrairiva sevitaḥ // bhmj_7.9 // praṇetā sarvavīrāṇāṃ sadṛśaḥ prājyatejasā / sākṣādiva dhanurvedaḥ saṃhārasyāgamāvadhiḥ // bhmj_7.10 // reje rathena raukmena śoṇāśvena patākinā / saṃdhyājuṣā nirjhariṇā meruṇeva divākaraḥ // bhmj_7.11 // virarāja rathe tasya śātakaumbhaḥ kamaṇḍaluḥ / śauryoṣmaṇā pratigataḥ pratāpa iva piṇḍitaḥ // bhmj_7.12 // ākarṇapalitaḥ śyāmo dhaureyaḥ sarvadhanvinām / dadau varaṃ śriyā juṣṭaḥ sa rājñā svayamarthitaḥ // bhmj_7.13 // jīvagrāhaṃ samādāya rājānaṃ te yudhiṣṭhiram / haterjune pradāsyāmi paśyatāṃ sarvabhubhujām // bhmj_7.14 // etadguruvaco rājā pratigṛhya kṛtāñjaliḥ / viśrāvya nijasenāsu tūryanādotsavaṃ vyadhāt // bhmj_7.15 // tacca dharmasuto jñātvā saha gāṇḍīvadhanvanā / krauñcavyūhaṃ samādhāya saṃnaddho yoddhumudyayau // bhmj_7.16 // dromena śakaṭavyūhe nirmite bhṛśasaṃhate / avartata mahadyuddhaṃ vīrāṇāṃ dehaśātanam // bhmj_7.17 // tataḥ sṛñjayapāñcālamatsyasenāsu duḥsahāḥ / śarīrahāriṇaḥ peturdreṇanāmāṅkitāḥ śarāḥ // bhmj_7.18 // bhidyamāneṣu sainyeṣu nipatadgajavājiṣu / raktakallolinīvegairnīteṣu syandaneṣvapi // bhmj_7.19 // yudhiṣṭhiramukhānvīrānkopāddroṇamabhidrutān / avārayansusaṃrabdhāndroṇikarṇakṛpādayaḥ // bhmj_7.20 // abhimanyurathākṛṣya rathātkeśeṣu pauravam / apātayatkṛpāṇena paśyatāṃ sarvadhanvinām // bhmj_7.21 // tatkopātkhaṅgamādāya jayadrathamupāgatam / śalyaṃ ca virathaṃ vīro vidadhe balināṃ varam // bhmj_7.22 // tataḥ śalyo gadāpāṇiḥ padbhyāṃ saubhadramādravat / gadayā vīravārinyā bhīmaśca tamavārayat // bhmj_7.23 // tayoḥ parasparāghātakīrṇavahnikaṇākulam / nṛṇāṃ vimohanaṃ ghoraṃ gadāyuddhamavartata // bhmj_7.24 // maṇḍalāni carantau tau samadāviva kuñjarau / abhipatya padānyaṣṭau gadābhyāṃ jaghnaturmithaḥ // bhmj_7.25 // gāḍhaprahārasaṃjātamūrchāvihvalamānasau / tau dṛṣṭvā patitau vīrāḥ saṃnipetuḥ prahāriṇaḥ // bhmj_7.26 // nīte madrādhipe tūrṇaṃ rathena kṛtavarmaṇā / bhīmasenaḥ samādāya kurusenāmadārayat // bhmj_7.27 // karṇasūnoratha śarairdṛṣasenasya pāṇḍavāḥ / ākīrṇāndraupadīputrānvilokya tamupādravan // bhmj_7.28 // tato rukmaratho droṇaḥ svayaṃ pāñcālavāhinīm / praviśya bāṇairvidadhe viprakīrṇāṃ sahasradhā // bhmj_7.29 // śikhaṇḍisātyakimukhānsa vidārya mahārathān / yudhiṣṭhiramabhiprekṣuḥ kurvannarapatikṣayam // bhmj_7.30 // yugaṃdharaṃ vyāghradattaṃ sihasenaṃ ca pārthivam / nināya mṛtyusadana śarairaśanidāruṇaiḥ // bhmj_7.31 // tiṣṭha sthito 'ha yuddhasva hato 'sīti muhurmuhuḥ / droṇāgre yudhyamānānāṃ bhūbhujāmabhavadraṇaḥ // bhmj_7.32 // droṇena yudhyamānānāṃ niśamya śvetavāhanaḥ / kolāhalaṃ svasainyānāṃ tūrṇaṃ taṃ deśamāyayau // bhmj_7.33 // sa nihatyāstrajālena vīraḥ kuruvarūthinīm / vidadhe raktataṭinīmāvartahṛtakuñjarām // bhmj_7.34 // tato 'vahāraṃ sainyānāṃ pārthasāyakapīḍitāḥ / yāte 'staṃ tigmakiraṇe cakrire kurupuṃgavāḥ // bhmj_7.35 // ***** droṇābhiṣekaḥ prathamo yuddhadivasaśca || 1 || ***** niśāyāṃ saṃniviṣṭeṣu śibire sarvarājasu / lajjamāna ivācāryo duryodhanamabhāṣata // bhmj_7.36 // uktameva mayā rājanrahitaṃ savyasācinā / yudhiṣṭhiraṃ grahīṣyāmi durjayo hi dhanaṃjayaḥ // bhmj_7.37 // iti bruvāṇe vailakṣyādācārye rājasaṃnidhau / trigarvarājaḥ provāca kṛtavairaḥ kirīṭinā // bhmj_7.38 // vayaṃ saṃśaptakagaṇairmālavaistuṇḍilaistathā / vīrairmadrakakāmbojalalitaiśca prahāribhiḥ // bhmj_7.39 // rathāyutaistribhiḥ pārthamāhūya pṛthagāsthitaḥ / yotsyāmahe suprakṛtairiti satyaṃ śapāmahe // bhmj_7.40 // ityukte śapathaṃ kṛtvā trigartā vahnisākṣiṇaḥ / pratyūṣe niryayurvīrāḥ suśarmapramukhā nṛpāḥ // bhmj_7.41 // te turaṅgakharoddhūtadhūligrastanabhastalāḥ / cakrire phalguṇāhvānaṃ nādaiḥ pralayaśaṃsibhiḥ // bhmj_7.42 // tānvyūhenārdhacandreṇa same deśe vyavasthitān / dṛṣṭvā pārthastadāhūto yudhiṣṭhiramabhāṣata // bhmj_7.43 // anujānātu māmāryastrigartānāṃ vadhaṃ prati / ete māmabhivāñcanti yoddhuṃ saṃgharṣaśālinaḥ // bhmj_7.44 // ayaṃ te satyajidvīraḥ pāñcālyaḥ pravaro rathaḥ / goptā droṇābhisaraṇe śakratulyaparākramaḥ // bhmj_7.45 // ityuktvā caṇḍagāṇḍīvaghoṣaghaṇṭitadiktaṭaḥ / pralayāmbhodasaṃrabdhastānyayau kapiketanaḥ // bhmj_7.46 // te 'pi pāṇḍavamāyāntaṃ dṛṣṭvā pramadanirbharāḥ / phullasālamivādṛśyaṃ cakruḥ kṣipraṃ śilīmukhaiḥ // bhmj_7.47 // tataḥ śauryāmbudheḥ phenamaṭṭahāsaṃ raṇaśriyaḥ / dadhmau dhanaṃjayaḥ śaṅkhaṃ kandaṃ nijayaśastaroḥ // bhmj_7.48 // tasya śabdena mahatā tatsainyaṃ bhayakāriṇā / abhūnnivṛttamātaṅgaṃ stimitāṅgaturaṅgamam // bhmj_7.49 // atha sāyakajālena jīvamatsyāpahāriṇā / trigartavāhinīṃ pārthaḥ samantātparyavārayat // bhmj_7.50 // tataḥ saṃśaptakagaṇotsṛṣṭairavivaraiḥ śaraiḥ / pihite bhuvanābhoge babhūvākālaśarvarī // bhmj_7.51 // tataḥ pravidadhe tvāṣṭraṃ mahāstraṃ vajrinandanaḥ / yenārjunasahasrāṇi dadṛśuste sasaṃbhramāḥ // bhmj_7.52 // jahārākarṇakṛṣṭena bhallena ca mahaujasaḥ / sphuranmauliprabhājālaṃ śiraḥ kāyātsudhanvanaḥ // bhmj_7.53 // tatpreṣitāṃ śastravṛṣṭiṃ pavanāstreṇa hāriṇā / vidhūya tacchiraḥpuñjairadṛśyāṃ vidadhe mahīm // bhmj_7.54 // chinnacchattradhvajarathaṃ patadbhujabhaṭānanam / trigartakadanaṃ pārtho ghoramāyodhanaṃ vyadhāt // bhmj_7.55 // ***** saṃśaptakayuddham || 2 || ***** asminkṣaṇe vainateyavyūhe droṇena nirmite / vyūhena nirmitārdhena pāṇḍuputrāḥ samudyayuḥ // bhmj_7.56 // tataḥ pravṛtte saṃgrāme kṣaye caiva mahībhujām / dhṛṣṭadyumnaprabhṛtayo droṇamukhyānayodhayan // bhmj_7.57 // rajobhiḥ pihite vyomni dikṣu ruddhāsu sāyakaiḥ / avibhāgamamaryādaṃ ghoraṃ yuddhamavartata // bhmj_7.58 // abhidrute tato droṇe dharmarājajighṛkṣayā / ghoro halahalāśabdaḥ sainyānāmudabhūtkṣaṇam // bhmj_7.59 // kālāgnitejasaṃ vīraṃ dhaureyaṃ sarvadhanvinām / avārayitumabhyetya satyajitsatyavikramaḥ // bhmj_7.60 // yudhyamānaṃ tato hatvā vṛkaṃ rājasutaṃ guruḥ / śaraiḥ satyajitaṃ cakre kīrṇāṃśumiva bhāskaram // bhmj_7.61 // hemanāmāṅkitairbāṇairmuhūrtādatha satyajit / dīptairapūrayaddroṇaṃ khadyotairiva pādapam // bhmj_7.62 // tataḥ satyajitaḥ kāyādācāryaḥ śauryaśālinaḥ / śiro jahāra bhallena caṇḍatāṇḍavakuṇḍalam // bhmj_7.63 // nipātite satyajiti pravare sarvadhanvinām / vidrute dharmatanaye vyadīryate varūthinī // bhmj_7.64 // ***** satyajidvadhaḥ || 3 || ***** hṛtvānujaṃ virāṭasya śatānīkaṃ prahāriṇam / dṛḍhasenaṃ kṣatradevaṃ vasudānaṃ ca pārthivam // bhmj_7.65 // nighnanrukmarathaścedimatsyapāñcālasṛñjayān / vidadhe rudhirāvartaiḥ kṛtāntodyānavāhinīm // bhmj_7.66 // vidrute pāṇḍavabale pīḍite droṇasāyakaiḥ / karṇaduryodhanamukhā bhāradvājamapūjayan // bhmj_7.67 // punarāvartite sainye bhīmena bhujaśālinā / saṃhatāḥ pṛthivīpālāḥ kopāddroṇamupādravan // bhmj_7.68 // ṛṣyavarṇairhayairbhīmaḥ sātyakiḥ sphāṭikaprabhaiḥ / pārāvataprabhaiścāśvairdhṛṣṭadyumnaścamūpatiḥ // bhmj_7.69 // nakulaḥ sahadevaśca śukatittirisaprabhaiḥ / abhimanyuḥ piśaṅgābhaiḥ pāṇḍyaiśca tuhinaprabhaiḥ / dantaprabhaiḥ kṛṣṇavālaiḥ svayaṃ rājā yudhiṣṭhiraḥ // bhmj_7.70 // anye tu vividhacchāyaiścitravarmāmbaradhvajaiḥ / parivārya raṇe droṇaṃ cakrurbāṇamayaṃ jagat // bhmj_7.71 // mṛdaṅganādakau rājño dhvajo nandopanandakau / divyayantreṇa vihitau babhaturdharmajanmanaḥ // bhmj_7.72 // dharmānilendrāśvināṃ ca pratimā draupadībhuvām / tumule yudhyamānānāṃ rejire kāñcanojjvalāḥ // bhmj_7.73 // āvṛtaṃ droṇamālokya rājabhiḥ krūrayā dhiyā / duryodhanādayo vīrānbhīmamukhyānsamāpatan // bhmj_7.74 // teṣu śalyapradhāneṣu yudhiṣṭhirapurogamaiḥ / dvandvaddhaniṣakteṣu samarotsavarājiṣu // bhmj_7.75 // kṛtabāhau subāhau ca hate vīre yuyutsunā / vaṅgarāje samātaṅge bhīmasenena pātite // bhmj_7.76 // vidrute kauravabale nihateṣvabhimāniṣu / nirālokeṣu lokeṣu rajastimiramaṇḍalaiḥ // bhmj_7.77 // prerito bhagadattena saṃvartakaghanaprabhaḥ / supratīko madoddāmaḥ pāṇḍusenāṃ vyagāhata // bhmj_7.78 // daityasaṃgrāmasāhāyye jambhāribhavanasthitaḥ / airāvaṇaghaṭābandhaḥ pramāṇaṃ yasya varṣmamaḥ // bhmj_7.79 // śaśiśubhrairnakhairudyādekapātsa kṣaṇaṃ babhau / svamahīpīḍanaruṣā daṣṭaḥ seṣaśatairiva // bhmj_7.80 // itaścandrārkamukhyānāṃ prabhavaḥ sarvatejasām / iti nakṣatramālābhirudayādririvāśritaḥ // bhmj_7.81 // digvāraṇaraṇāvāptiṃ vinā vyarthamidaṃ balam / itīva pṛthuśūtkārairniḥśaśvāsa madālasaḥ // bhmj_7.82 // etā āyāntu vaiklavyaṃ matpratāpoṣmaṇā diśaḥ / itīva karṇatālābhyāṃ muhurmuhuravījayat // bhmj_7.83 // caṇḍīśaḍamaroccaṇḍaḍiṇḍimadhvānaniḥsvanaiḥ / helayonmīlayankiṃcillocane pracacāla saḥ // bhmj_7.84 // bhagadattāstraniṣkṛttavīravaktrāñcitāṃ mahīm / gatvā pade pade paśyansasmāra kamalākarān // bhmj_7.85 // sa vāhinīṃ pāṇḍavānāṃ praviśya nibiḍaṃ gajaḥ / gajavājiratānpiṃṣanvasākardaminīṃ vyadhāt // bhmj_7.86 // mṛdyamānāḥ karīndreṇa tāḥ senāḥ kauravadviṣām / saṃkocamāpuḥ sahasā darpeṇeva vibhūtayaḥ // bhmj_7.87 // tena mandaratulyena gajenānīkavāridheḥ / samākrāntasya nistriṃśakālakūṭacchaṭā babhuḥ // bhmj_7.88 // kuṇḍalīkṛtaśuṇḍāgraḥ so 'bhyadhāvadvṛkodaram / ākṛṣṭaṃ pāśahastena yena taṃ menire janāḥ // bhmj_7.89 // saṃśaye patitaṃ bhīmaṃ dṛṣṭvā tūrṇaṃ yudhiṣṭhiraḥ / saha sarvairmahīpālairbhagadattaṃ samabhyadhāt // bhmj_7.90 // sa taiḥ parivṛto vīrairhatvā dāśārṇabhūpatim / unmamātha rathaṃ vegātsupratīkena sātyake // bhmj_7.91 // tasya śīkariṇā ghoraśītkṛtenātha dantinaḥ / bhīmasenamukhā dūraṃ jahrustrastāsturaṅgamān // bhmj_7.92 // sā senā bhagadattena kuñjarasthena pīḍitā / janatā kṛnṛpeṇeva na lebhe śaraṇaṃ kvacit // bhmj_7.93 // gajānāṃ patyamānānāṃ rathānāṃ sphuṭatāmapi / hāhākāraiśca bhītānāṃ niḥsvanastumulo 'bhavat // bhmj_7.94 // sveṣāmākrandamākarṇya vajrāstreṇendranandanaḥ / trigartānsānugānhatvā bhagadattamathāpatat // bhmj_7.95 // dṛṣṭvā gāṇḍīvadhanvānaṃ tārkṣyavattarṇamāgatam / prerito bhagadattena kruddho 'dāvaddvipādhipaḥ // bhmj_7.96 // tamantakamivāyāntamapasavyena keśavaḥ / rathena moghasaṃrambhaṃ kṛtvā punarabhūtpuraḥ // bhmj_7.97 // viddhvā śarasahasreṇa pārthaṃ prāgjyotiṣeśvaraḥ / nārāyaṇāstramasṛjattacca jagrāha keśavaḥ // bhmj_7.98 // arjunaṃ rakṣatastūrṇaṃ tadastraṃ kaiṭabhadviṣaḥ / niṣaktaṃ vakṣasi prāpa hemasragdāmavibhramam // bhmj_7.99 // tasminviphalatāṃ yāte mahāstre dīptatejasi / vailakṣyādarjunaḥ kṛṣṇamuvācāsphālayandhanuḥ // bhmj_7.100 // nūnaṃ yuddheṣvayogyo 'haṃ yenāstraṃ dhṛtavānasi / śrutvaitadavadatpārthaṃ mānayangaruḍadhvajaḥ // bhmj_7.101 // caturmūrtimṛtā pūrvaṃ pṛthivīvacasā mayā / vitīrṇaṃ narakāyaitannijāstraṃ bhūmisūnave // bhmj_7.102 // amoghamāptavāṃstasmāddetyātso 'sau narādhipaḥ / gṛhītaṃ tanmayā divyaṃ jahyenamadhunā nṛpam // bhmj_7.103 // ukte janārdaneneti savyasācī sakuñjaram / ūrdhvavaktraiḥ śaraiḥ kṣipraṃ bhagadattamapūrayat // bhmj_7.104 // girivarṣma gajārūḍho bāṇaiḥ prāgjyotiṣeśvaraḥ / adūravidrutāmartyavimānamakaronnabhaḥ // bhmj_7.105 // tataḥ karṇāntakṛṣṭena kumbhayoḥ kuñjareśvaram / āpucchagāminā pārtho nārācenākulaṃ vyadhāt // bhmj_7.106 // sa phalguṇeṣunirbhinnaḥ patindviradabhūdharaḥ / jaghāna mahītaṃ senāṃ patitāḥ pātayanti yat // bhmj_7.107 // kruddhastator'dhacandreṇa hṛdi viddhaḥ kirīṭinā / muktāṅkuśadhanurbāṇo bhagadatto 'bhavadvyasuḥ // bhmj_7.108 // ***** bhagadattavadhaḥ || 4 || ***** tasminnipatite vīre kakude sarvabhūbhujām / vijaye kurusenānāmāśābandhaḥ ślatho 'bhavat // bhmj_7.109 // vidrute kauravānīke saubalau vṛṣakācalau / gāndhārau dhanvināṃ dhuryai dhanaṃjayamayudhyatām // bhmj_7.110 // tau bāṇavarṣiṇau pārthaśareṇaikena saṃhatau / syūtāvapātayatprītyā yāto bhāruṇḍatāmiva // bhmj_7.111 // ***** vṛṣabhakācalavadhaḥ || 5 || ***** anujau nihatau dṛṣṭvā śakuniḥ kopakampitaḥ / kalpayanvipulāṃ māyāṃ savyasācināmādravat // bhmj_7.112 // astraiśca krūrasatvaiśca tamobhiścabhito vṛtaḥ / nākampata raṇe pārthastasya māyāśatairapi // bhmj_7.113 // saureṇāstreṇa tanmāyāṃ chittvā kātaramohinīm / prāhiṇotsāyakānyena śakuniḥ prayayau bhayāt // bhmj_7.114 // yāter'junamayaṃ lokaṃ manyamāne 'tha saubale / na lebhe śaraṇaṃ trāsādvidrutā kuruvāhinī // bhmj_7.115 // tato droṇaḥ sahānīkairyudhiṣṭhirajighṛkṣayā / haranvaktrāṇi vīrāṇāṃ pāñcālānsamupādravat // bhmj_7.116 // vadhyamāneṣvanīkeṣu śoṇāśvena sahasraśaḥ / raktāsavamadeneva cakampe vasudhāvadhūḥ // bhmj_7.117 // tūrṇaṃ praharata droṇaṃ tūrṇaṃ rakṣata saṃgare / pāṇḍavānāṃ pareṣāṃ ca babhūveti mahādhvaniḥ // bhmj_7.118 // pāñcāleṣvatha bhagneṣu sṛñjayeṣu ca sarvataḥ / ayodhayatkurucamūṃ nīlo māhiṣmatīpatiḥ // bhmj_7.119 // taṃ dahantamanīkāni divyāstrairvahnitejasam / pratyudyayau dhairyanidhirdraiṇireko dhanurdharaḥ // bhmj_7.120 // ācāryasūnustasyātha vajrasāreṣuvarṣiṇaḥ / chattraṃ dhvajaṃ kārmukaṃ ca bhallaiściccheda nirvyathaḥ // bhmj_7.121 // avaruhya rathāttūrṇaṃ nīlaścitraparākramaḥ / kṛpāṇena śiro hartuṃ drauṇeḥ śyena ivāpatat // bhmj_7.122 // bhāradvājasutastasya bhallenojjvalakuṇḍalam / kāntaṃ śiro 'harattārāyugayuktamivoḍupam // bhmj_7.123 // ***** nīlavadhaḥ || 6 || ***** nīle hate pāṇḍavānāṃ bhagne subhaṭamaṇḍale / hatvā saṃśaptakānpārtho javārtāṃ bhuvamāyayau // bhmj_7.124 // bhīmaphalguṇasaubhadramatsyacaidyamukhaistataḥ / bhidyamāne parānīke niḥsvanastumulo 'bhavat // bhmj_7.125 // tataḥ karṇaprabhṛtibhisteṣāṃ samaraśālinām / ghoro babhūta saṃmardaḥ sarvalokabhayaṃkaraḥ // bhmj_7.126 // nirmaryāde raṇe tasminrūdhirāvartadustare / bhinnāṃ kurucamūṃ dṛṣṭvā karṇaḥ pārthamayodhayat // bhmj_7.127 // sor'junaṃ pāvakāstreṇa sātyakipramukhāṃstathā / cakāra ghoradigdāhapiṅgalāniva bhūdharān // bhmj_7.128 // tato dhanaṃjayamukhā hatvāstrairastramutkaṭam / karṇaṃ śaraśataiścakrurghanavetravanopamam // bhmj_7.129 // śatruṃjayaṃ vipāṭaṃ ca vīraṃ cāvarajaṃ śaraiḥ / karṇānujānyamapuraṃ prāhiṇotkapiketanaḥ // bhmj_7.130 // ***** karṇānujavadhaḥ || 7 || ***** atha droṇamukhāḥ sarve kauravāṇāṃ mahārathāḥ / karṇapārśvaṃ samājagmurdīptāstragrāmaduḥsahāḥ // bhmj_7.131 // te sātyakiprabhṛtibhiḥ saṃsaktā dhanvināṃ varāḥ / cakrire samaraṃ ghoraṃ gajavājirathakṣayam // bhmj_7.132 // tator'junaśarāsārairbhinneṣu bhujaśāliṣu / vāsarānte nyavartanta pārthivā bhṛśapīḍitāḥ // bhmj_7.133 // ***** dvītīyo yuddhadivasaḥ || 8 || ***** tataḥ prātaḥ samabhyetya guruṃ duryodhano 'bravīt / karṇayanbhṛśasaṃtaptaḥ pāṇḍavānāṃ parākramam // bhmj_7.134 // aho nu puṇyahīnasya bhavatāpi pratiśrutaḥ / vīro niṣphalatāṃ yāto dharmajagrahaṇe mama // bhmj_7.135 // śaktimanta- praṇayināmabhijātā yaśasvinaḥ / vṛthā manorathaṃ kartuṃ śikṣitā na bhavadvidhāḥ // bhmj_7.136 // śrutvā suyodhanenoktaṃ jagāda kalaśodbhavaḥ / durgrahyaḥ pāṇḍavo rājangupto gāṇḍīvadhanvanā // bhmj_7.137 // tathāpyadya karomyeṣa yathāśakti hitaṃ tava / saṃśaptakāḥ punaryāntu ratādākṛṣya phalguṇam // bhmj_7.138 // ācāryeṇeti gadite saṃśaptakagaṇāḥ punaḥ / samāhūyārjunaṃ ninyurdakṣiṇāśāṃ yuyutsavaḥ // bhmj_7.139 // rāmaśiṣyastato droṇaḥ kṣatriyakṣayadīkṣitaḥ / saṃsāracakradurbhedyaṃ cakravyūhaṃ vinirmame // bhmj_7.140 // arīṇāmayute tasminrājaputrāyutaṃ babhau / vyomanirjhariṇīsvacchapatākālaṃkṛtairbhujaiḥ // bhmj_7.141 // nābhimanye svaya śrīmānrājā tasthau suyodhanaḥ / gajānīkena mahatā vṛtaḥ sarvairmahārathaiḥ // bhmj_7.142 // jayadrathena sahito droṇo vyūhamukho 'bhavat / triṃśatā tridaśākaraistathā duryodhanānujaiḥ // bhmj_7.143 // tadapāraṃ balaṃ dṛṣṭvā vyūhaṃ vikramaśālibhiḥ / droṇanirdāritānīkaḥ pradadhyau dharmanandanaḥ // bhmj_7.144 // sa saubhadraṃ raṇe matvā kaṃsārisamavikramam / babhāṣe saṃnidhau rājñāṃ trailokyavijayakṣamam // bhmj_7.145 // abhimanyo tava pitā yātaḥ saṃśaptakānprati / tadvoḍhurmahasi dhuraṃ tvamimāṃ tadguṇādhikaḥ // bhmj_7.146 // kṛṣṇor'juno raukmiṇeyastvaṃ vā vajriparākramaḥ / pragalbhaḥ pañcamo nāsti cakravyūhavibhedine // bhmj_7.147 // śrutvaitadūce saubhadraḥ praharṣotphullalocanaḥ / eṣa vyūhaṃ vidāryādya praviśāmi tvadājñayā // bhmj_7.148 // nirgantumanabhijñaṃ māmanuyāntu mahārathāḥ / ukter'junasuteneti yudhiṣṭhiramukhairnṛpaiḥ // bhmj_7.149 // tathetyabhihite sūtaṃ saubhadraḥ samacodayat / sa muktaśaiśvo vīraḥ kesarīva trihāyanaḥ // bhmj_7.150 // manyamāno raṇamukhe varākaṃ sarvarājakam / kāntaḥ kankasaṃnāho baddhasvaṅgo vibhūṣitaḥ // bhmj_7.151 // kautukātkṣmāmivāyāto vīraḥ surakumārakaḥ / akaṭhoratarākāro vīro jaraṭhavikramaḥ // bhmj_7.152 // droṇānīkaṃ śaraiścakre kṣubhitāmbhodhivibhramam / tataḥ pravṛtte samare mahatāmapi mohane // bhmj_7.153 // vidārya vyūhamaviśatsaubhadrastīkṣṇavikramaḥ / lāghave sauṣṭhave citre yātamekamanekatām // bhmj_7.154 // dṛṣṭvā praviṣṭaṃ taṃ sarve kuruvīrāḥ samādravan / ayaṃ gṛhīto yāto 'yaṃ hato 'yaṃ hantyayaṃ bahūn // bhmj_7.155 // iti rājñāṃ ninādo 'būdabhimanyurathaṃ prati / saratnamukuṭaiḥ śīrṣaiḥ saprāsāsiśaraiḥ karaiḥ // bhmj_7.156 // sahemakavacaiḥ kāyaiḥ sakeyūrāṅgadairbhujaiḥ / turaṅgaiḥ kṛttasāraṅgairbhinnakumbhaiśca kumbhibhiḥ // bhmj_7.157 // nipatadbhiraviśrāntaśchannāṃ cakre sa medinīm / vadhyamānaṃ balaṃ dṛṣṭvā saubhadreṇa prahāriṇā // bhmj_7.158 // tamādravansasaṃrabdhāḥ drauṇikarṇakṛpādayaḥ / tānbāṇavarṣiṇo vīrānvidhāya vimukhāñśaraiḥ // bhmj_7.159 // śiro jahāra bhallena saubhadro 'śmakabhūpateḥ / bhagne tato kurubale droṇakarṇakṛpāḥ punaḥ // bhmj_7.160 // drauṇihārdikyagāndhāraśaraśalyabṛhadbalāḥ / bhūribhūriśravaścitraduḥśāsanasuyodhanāḥ // bhmj_7.161 // anye cābhyetya bhūpālāḥ sāyakaistamavākiran / kṣipraiḥ śilīmukhaisteṣāṃ saṃcchannor'junanandanaḥ // bhmj_7.162 // vasantasamaye kāntaḥ karṇikāra ivābabhau / tasya pārthakumārasya kumārasyeva dānavāḥ // bhmj_7.163 // śaktyā śaktimato yuddhe nirjitāste pradudruvuḥ / madrarājānujaṃ hatvā sa tūrṇaṃ bhīmavikramam // bhmj_7.164 // karṇasya bhrātaraṃ śūraṃ jaghāna ghanagarjitam / krameṇaikaikaśo jitvā saṃhatāṃśca punaḥ punaḥ // bhmj_7.165 // karṇaduḥśāsanamukhānsa cakre bhūbhujāṃ kṣayam / parasainyāntarasthasya dikṣu sarvāsu bhūmipāḥ // bhmj_7.166 // hemacāpasahasrāṇi dadṛśustasya lāghavāt / gajavājirathānīke dārite tena pattribhiḥ // bhmj_7.167 // cāmaroṣṇīṣahāsāṅkā prasasarpāsravāhinī / utthiteṣu kabandheṣu bhagne subhaṭamaṇḍale // bhmj_7.168 // dadhmau pārthasutaḥ śaṅkhaṃ diśaḥ śakalayanniva / atrāntare pāṇḍusutānpraveṣṭuṃ vyūhamudyatān // bhmj_7.169 // avārayadbhargavarāddṛpto rājā jayadrathaḥ / sa kṛṣṇāharaṇe pūrvaṃ vijitastairmaheśvarāt // bhmj_7.170 // varaṃ tapaḥ kṛśo lebhe tajjayaṃ phalgumaṃ vinā / sa babhau pāṇḍutanayānvārayansapadānugān // bhmj_7.171 // velācala ivoddhūtānvārivegānmahodadheḥ / haimaṃ varāhaṃ bibhrāṇo dhvaje vaiśvānaraprabham // bhmj_7.172 // dadāha pāṇḍavacamūṃ saindhavo rudratejasā / tenaikena niruddheṣu prasabhaṃ pāṇḍusūnuṣu // bhmj_7.173 // abhimanyurviśanrājñāmuccakarta śirovanam / vṛṣasenaṃ sa vidrāvya vīro vaikartanātmajam // bhmj_7.174 // jahāra lulitoṣṇīṣaṃ kāmbojanṛpateḥ śiraḥ / tasminvimarde tumule dikṣu ruddhāsu pāṃsubhiḥ // bhmj_7.175 // asūcyanta mahīpālā ratnābharaṇaraśimabhiḥ / tato vijayadāyādaḥ kesarīva madadvipam // bhmj_7.176 // jagrāha satyaśravasaṃ rājānamatulaujasam / abhimanyorvaśaṃ yāte tasminbhūmibhṛtāṃ vare // bhmj_7.177 // śalyātmajo rukmarathastaṃ garjansamupādravat / sa teṣāṃ bhrukuṭīdhūmalakṣyakopāgnisaṃpadām // bhmj_7.178 // gāndharvāstreṇa sahasā vidadhe kīrtiśeṣatām / tena tulyavayoveśe rājaputraśate hate // bhmj_7.179 // rambhākāṇḍavane bhagne prabhinneneva dantinā / vidrute bhūbhujāṃ cakre bhagnāmānaḥ suyodhanaḥ // bhmj_7.180 // niḥśaśvāsa hriyā namraḥ saubhadraśaradāritaḥ / tato duryodhanasuto lakṣmaṇo lakṣmaṇopamaḥ // bhmj_7.181 // abhimanyuṃ samabhyetya prāhiṇodviśikhāvalīm / lakṣmīlatākisalayaṃ saṃbhogatarukandaram // bhmj_7.182 // taṃ rājaputraṃ saubhadraḥ kṣaṇaṃ tulyamayodhayat / tasya muktāvalītārāpaṅktisevitamānanam // bhmj_7.183 // śaśāṅkamiva bhallena kaṇṭhamūlājjahāra saḥ / kauravendrastataḥ kruddhaḥ priye putre nipātite // bhmj_7.184 // saubhadramādravadvīraḥ saha sarvairmahārathaiḥ / nṛpavaikartandroṇadrauṇihārdikyagautamān // bhmj_7.185 // śarairvidrāvya tarasā vṛndārakamapātayat / kopādāpatataḥ so 'tha kosalādhipateḥ śiraḥ // bhmj_7.186 // bṛhadbalasya ciccheda bhallenākulakuṇḍalam / tataḥ karṇamabhidrutya śarairaśanidāruṇaiḥ // bhmj_7.187 // nināya saṃśayatulāṃ mṛtyudaṃṣṭrāṅkurairiva / nipātya karṇasacivānrājaputrānprahāriṇaḥ // bhmj_7.188 // jaghāna mārtikaṃ bhojaṃ tathā kuñjarekatanam / dauḥśāsaniṃ tataḥ kṛtvā pṛṣatkena parāṅbhukham // bhmj_7.189 // vidhāya virathaṃ śalyaṃ śarajālairamohayat / śatruṃjayaṃ meghavegaṃ candraketuṃ suvarcasam // bhmj_7.190 // sūryabhāsaṃ ca hatvaitāngāndhārāṇāṃ kṣayaṃ vyadhāt / vidrāvya bhinnasarvāṅgaṃ śakuniṃ kṣatajokṣitam // bhmj_7.191 // śiraḥphaloccayaṃ cakre rājacūtavaneṣu saḥ / hemapuṅkheṣujālena janakaspardhayeva saḥ // bhmj_7.192 // cakāra kauravānīkaṃ jvalatsvāṇḍavavibhramam / sa babhau bimbito rājñāṃ svaṅgeṣu kavaceṣu ca // bhmj_7.193 // eko viśvakṣayāyeva prayāto viśvarūpatām / taṃ dahantamanekāni dṛṣṭvā śaraśatārciṣam // bhmj_7.194 // ācāryametya rādheyo gāḍhaviddhaḥ samabhyadhāt / bālo 'pyabālacaritaḥ kākutsthamavikramaḥ // bhmj_7.195 // aśeṣaṃ kṣapayatyeṣa sainyaṃ vajrisutātmajaḥ / vidhīyatāmatra nītirdurjayo 'yamupekṣitaḥ // bhmj_7.196 // tvadadhīnā hi yuddhe 'sminkauravāṇāṃ jayaśriyaḥ / śrutvaitatsasmito droṇaḥ sūtaputramabhāṣata // bhmj_7.197 // satyaṃ hinasti pṛtanāṃ muhurtenārjunātmajaḥ / asya dhairyamamaryādaṃ dṛṣṭvā prauḍhaṃ ca vikramam // bhmj_7.198 // romāñjakañcukaḥ kāyaḥ kasya nāma na jāyate / sakārmuko na śakyo 'yaṃ sakhaṅgarathakaṅkaṭaḥ // bhmj_7.199 // sacakro vā raṇe jetuṃ bhāsvaraistridaśairapi / tadasya kriyatāṃ yatnaḥ sarvāyudhavināśane // bhmj_7.200 // paracakrāntarasthasya yuṣmābhiryadi śakyate / tato droṇaḥ samābhāṣya karṇena sahito yayau // bhmj_7.201 // saubhadraṃ drāvitānīkaṃ saha sarvairmahārathaiḥ / sa tānāpatato vīrānmaṇḍalīkṛtakārmukaḥ // bhmj_7.202 // śaraiścakāra vimukhānnadīvegānivācalaḥ / tataściccheda pārśvena karṇastasyānataṃ dhanuḥ // bhmj_7.203 // rathaṃ jaghāna hārdikyaḥ sārathiṃ tasya gautamaḥ / virathaṃ chinnadhanvānaṃ droṇamukhyāstamādravan // bhmj_7.204 // sa dīptaṃ svaṅgamādāya carma cānekatārakam / maṇḍalāni caranvīro durlakṣyaḥ samapadyata // bhmj_7.205 // carantaṃ vyomni bāhulyātsahasrāṃśumivābhitaḥ / patitaṃ menire mūrdhni tulyaṃ sarve mahārathāḥ // bhmj_7.206 // prahāriṇaḥ kṣurapreṇa droṇastasyākaroddvidhā / khaṅgaṃ bhinnebhakumbhāgrasaktamauktikadanturam // bhmj_7.207 // chinnakhaṅgaḥ samādāya cakraṃ vikramalācchanaḥ / sa cakre rājacakrāṇāṃ kṣayaṃ cakrāyudhabhramam // bhmj_7.208 // tataste saṃhatāḥ sarve droṇamukhyā mahārathāḥ / taccakraṃ tilaśaścakruḥ śaraiḥ saṃhāraśaṅkitāḥ // bhmj_7.209 // hemāṅgadagadāpāṇiḥ so 'tha bhīma ivāparaḥ / subalasyātmajaṃ vīraṃ kālikeyaṃ jaghāna saḥ // bhmj_7.210 // gāndhārarājaputrāṇāṃ sa hatvā saptasaptatim / nṛpānbrahmavasātīyāngadayāpātayaddaśa // bhmj_7.211 // niṣpiṣṭakekayaratho gajānīkaṃ cakāra saḥ / vajrapātavinirbhinnaśailamaṇḍalasaṃnibham // bhmj_7.212 // rathaṃ dauḥśāsaneḥ sāśvaṃ sa niṣpiṣya sasārathim / gadayā gajaghātinyā gadāpāṇiṃ tamādravat // bhmj_7.213 // maṇḍalāni carantau tāvanyonyamabhijaghnatuḥ / gadābhyaṃ bhīṣaṇāghātajātavahnikaṇākulau // bhmj_7.214 // guruprahārābhihatau petatustau mahābhujau / saubhadraṃ patitaṃ dūrādbāṇairjaghnurmahārathāḥ // bhmj_7.215 // sāyakāñcitasarvāṅgaṃ vikīrṇākulakuntalam / dauḥśāsanistamutthāna gadayā mūrdhnyatāḍayat // bhmj_7.216 // tasminnipatite vīre vālacūta ivānilaiḥ / vītaśobhamabhūtsarvaṃ jagadudyānamākulam // bhmj_7.217 // praśāntamapi taṃ dṛṣṭvā kṣatraveṇuvanānalam / punaruttiṣṭhatītyāsīdbhūbhujāṃ hṛdayabhramaḥ // bhmj_7.218 // taṃ dṛṣṭvā candravadanaṃ kumāraṃ bhūmipātitam / vyomagā mumucurbāṣpaṃ suravidyādharāṅganāḥ // bhmj_7.219 // bālo lūnadhanuṣsvaṇḍaḥ śrānto vihatavāhanaḥ / hato mahārathaiḥ sarvairityabhūddivi niḥśvanaḥ // bhmj_7.220 // tataḥ prahṛṣṭaiḥ kurubhirlabdhalakṣyaiḥ samantataḥ / garjadbhirnirjitāḥ senā dudruvurdharmanandanam // bhmj_7.221 // ***** tṛtīye dine 'bhimanyuvadhaḥ || 9 || ***** sahasrapattranayane saubhadre yudhi pātite / śokārta iva raktāṃśuḥ papātāstādrikandarāt // bhmj_7.222 // tato yudhiṣṭhiramukhāḥ saṃmukhaṃ hatamāhave / aśocyaṃ śuśucuḥ snehājjambhāritanayātmajam // bhmj_7.223 // samāyayau tato jiṣṇuḥ śibiraṃ vimanā iva / prāyaḥ pūrvaṃ manāṃsyeva kathayanti śubhāśubham // bhmj_7.224 // sa nijaṃ sainyamālokya dhvastacchāyamadhomukham / bhrātṝṃśca viṣanārācanirbhinnāniva marmasu // bhmj_7.225 // divasaproṣitaṃ putraṃ draṣṭumutkaṇṭhitāśayaḥ / mūkībhūtāniva śucā tānapṛcchatsasaṃbhramaḥ // bhmj_7.226 // kaccinna droṇavihitaṃ cakravyūhaṃ mamātmajaḥ / praviṣṭo nidhanaṃ nītaḥ kurubhiḥ kūṭayodhibhiḥ // bhmj_7.227 // praveśaṃ śikṣito vyūhe mayā bālo na nirgamam / dhruvaṃ sa nihataḥ pāpaurvīro rājīvalocanaḥ // bhmj_7.228 // uktveti śokadanakvāthyamāno dhanaṃjayaḥ / śrutvā tanayavṛttāntaṃ mohātsthāṇurivābhavat / yaśomayīṃ praviṣṭo 'sau vīraḥ kalpasthirāṃ tanum // bhmj_7.229 // ityucyamānaḥ kṛṣṇena labdhasaṃjño jagāda saḥ / aho nu nābhavatkaścinmatputraṃ yo 'rimadhyagam // bhmj_7.230 // rarakṣa madhye yuṣmākaṃ mithyāśastraparigrahaḥ / taṃ samagraguṇārāmaṃ tanayaṃ rāmavikramam // bhmj_7.231 // drakṣyāmi kva punaḥ kāntaṃ svapnalabdhamivepsitam / vyaktaṃ ripubhirākīrṇaḥ patansasmāra māṃ sutaḥ // bhmj_7.232 // svasrīyaḥ keśava tvāṃ vā luptadhairyo 'thavā na saḥ / hatā subhadrā rahitā putreṇāmṛtavarṣiṇā // bhmj_7.233 // sarvātiśayalāvaṇyaguṇavikramaśālinā / manye taṃ manyate kāntaṃ tārāpatinibhānanam // bhmj_7.234 // navaṃ manmathamāyātaṃ divi devavadhūjanaḥ / pariṣvajasva hā putra kva yāto 'si vihāya mām // bhmj_7.235 // ityuktvā mūlanirlūno bhuvi tāla ivāpatat / pratilabhya punaḥ saṃjñāṃ śrutvā hetuṃ jayadratham // bhmj_7.236 // sutakṣayaprakopāgnipītaśokārṇavo 'vadat / hantāhaṃ saindhavaṃ pāpaṃ tridaśairapi rakṣitam // bhmj_7.237 // anastano tigmakare paśyatāṃ sarvabhūjām / ye caranti gurudrohaṃ sādhūnparivadanti ye // bhmj_7.238 // viśvastānghnanti ye svairaṃ nikṣepaṃ bhakṣayanti ye / nindanti ye striyaṃ bhuktvā ye ca śāstrārthavarjitāḥ // bhmj_7.239 // ācaranti niṣiddhaṃ ye vihitaṃ ca tyajanti ye / lokanvrajeyaṃ tattulyānhanyā yadi na taṃ yudhi // bhmj_7.240 // asamāpte 'hni nikhile na hataścejjayadrathaḥ / tatpravekṣyāmi dahanaṃ hūṣaṇānṛtaśāntaye // bhmj_7.241 // bhuvi vā diva pātāle merumandarakandare / api sthitaṃ taṃ madbāṇā dārayiṣyantyavāritāḥ // bhmj_7.242 // ityuktvā kopatāmrākṣaḥ samaṃ kāliyavidviṣā / dadhmau śaṅkhaṃ mahī yena cakampe sakulācalā // bhmj_7.243 // ***** arjunapratijñā || 10 || ***** asminnavasare cārairvijñāyārjunabhāṣitam / bhīto duryodhanāyaitya saindhavastannyavedayat // bhmj_7.244 // kauravastaṃ samādāya dromamabhyetya sānugaḥ / pratijñāmavadaddhorāṃ saindhave savyasācinaḥ // bhmj_7.245 // jayadratho vadatyeṣa dinamekamalakṣitaḥ / gacchāmi pārthivāḥ sarve māṃ vā rakṣantu saṃhatāḥ // bhmj_7.246 // iti duryodhanenokte bhāradvājastamabravīt / śvaḥ kartāsmi mahāvyūhaṃ durbhedyaṃ tridaśairapi // bhmj_7.247 // ahaṃ dhanaṃjayaṃ vīraṃ vārayiṣyāmi sāyakaiḥ / saindhavārthinamāyāntaṃ velaśaila ivodadhim // bhmj_7.248 // ukte śoṇahayeneti prahṛṣṭāḥ kurupuṃgavāḥ / hataṃ pārthamamanyanta pratijñābhaṅgavahninā // bhmj_7.249 // adhunaivākhilāṃ senāmekaḥ kruddho vināśayet / rātrāvityarjunabhayātkuravastasthurutthitāḥ // bhmj_7.250 // atrāntare putraśokavyathātāpralāpinīm / subhadrāṃ yājñasenīṃ ca śauriḥ sāntvayituṃ yayau // bhmj_7.251 // āśvāsitā keśavena subhadrā bāṣpagadgadam / vilalāpa muhuḥ kaṇṭhe snuṣāmālambya mūrcchitām // bhmj_7.252 // hā putra nayanānanda mandirāmṛtadīdhite / kva nu te padmapattrākṣaṃ drakṣyāmi vadanaṃ punaḥ // bhmj_7.253 // iyaṃ te matsyaduhitā navoḍhā mahiṣī priyā / martumāhitasaṃkalpā rakṣyate garbhagauravāt // bhmj_7.254 // nāthe pitari kṛṣṇe ca bhīme ca balināṃ vare / raṇe reṇubhirakīrṇaḥ śeṣe kathamanāthavat // bhmj_7.255 // brahmaṇyānāṃ vadānyānāṃ yajvanāṃ puṇyakarmiṇām / sadācāravratajuṣāṃ gatimāpnuhi putraka // bhmj_7.256 // iti pralāpamukharāṃ tāṃ samāśvāsya mādhavaḥ / tūrṇaṃ gāṇḍīvadhanvānaṃ vītanidramupāyayau // bhmj_7.257 // kṛṣṇājñayā japaparo vidhivatparikalpite / pavitre śayane nidrāṃ lebhe śakrasutastataḥ // bhmj_7.258 // so 'pasyadvyomagaḥ svapne viṣṇunā saha saṃyutaḥ / divyaparvatamārūḍho devaṃ candrārdhasekharam // bhmj_7.259 // taṃ govindasakho dṛṣṭvā praṇamya racitāñjaliḥ / bhaktyā tuṣṭāva varadaṃ vareṇyaṃ harṣanirbharaḥ // bhmj_7.260 // namo bhavāya bhuvanaprabhavāpyāyakāriṇe / namaḥ śarvāya niḥśeṣaduṣkarmaviṣahāriṇe // bhmj_7.261 // namo rudrāya daityendradrāvitendrabhayacchide / namaḥ śivāya bhīmāya śrīkaṇṭhāya kapāline // bhmj_7.262 // ugrāya śreyasāṃ dhāmne vāmārdhāyordhvaretase / vyālākulāya sevyāya niṣkalāya kalābhṛte // bhmj_7.263 // triguṇāya trinetrāya tryambakāya trimūrtaye / saṃkalpakalpavṛkṣāya namastubhyaṃ triśūline // bhmj_7.264 // iti rudraḥ stutaḥ svapne mahābhujagavigraham / dhanurastraṃ ca pārthāya sasthānakamadarśayat // bhmj_7.265 // pūrvalabdhaṃ mahāstraṃ taddṛṣṭvā pāśupataṃ jayaḥ / manttraṃ ca prāpya caṇḍīśātkṛtakṛtyo vyabudhyata // bhmj_7.266 // tataḥ prabhāte kṛṣṇāya tannivedya dhanaṃjayaḥ / pratijñābhāramakhilaṃ hṛṣṭaḥ svalpamamanyata // bhmj_7.267 // atha snātāḥ kṛtāvaśyakaraṇīyā hutāgnayaḥ / raṇāṅgaṇaṃ mahotsāhā niryayuḥ kurupāṇḍavāḥ // bhmj_7.268 // tato vyūhaṃ vyadhāddroṇaḥ pṛthucakrapariṣkṛtam / śakaṭaṃ vikaṭāṭopaṃ guptaṃ subhaṭakoṭibhiḥ // bhmj_7.269 // mahādalaṃ ca tanmadhye padmaṃ nṛpatikesaram / turaṅgarathamātaṅgasahasrāyutakarṇikam // bhmj_7.270 // kṛtavarmamukhaiḥ kṛtvā sūcivyūhaṃ tadantare / jayadrathaṃ vṛtaṃ vīraiḥ sūcīpāśe nyavedayat // bhmj_7.271 // evaṃ vyūḍheṣvanīkeṣu guruṇādbhutakāriṇā / gāṇḍīvadhanvā senāgre dīptaketuradṛśyata // bhmj_7.272 // tasya caṇḍakarasyeva śararaśmisahasriṇaḥ / sehire na mahīpālā draṣṭuṃ tejo mahaujasaḥ // bhmj_7.273 // ākampite 'tha bhuvane durnimittaśatākule / śvetāśve syandane kṛṣṇau śubhrau śaṅkhau pradadhmatuḥ // bhmj_7.274 // tayoḥ śabdena pavanaskandasaṃghaṭṭakāriṇā / akāṇḍapralayārambhasarvabhūtāni menire // bhmj_7.275 // tato militayostūrṇaṃ mithaḥ senāsamudrayoḥ / vyālanīlavalatasvaṅgātaraṅgaḥ saṃgaro 'bhavat // bhmj_7.276 // śirobhiratha śūrāṇāṃ bāhubhiśca sabhūṣaṇaiḥ / mahīmācchādayanpārtho droṇānīkamathāviśat // bhmj_7.277 // sa praṇamya guruṃ vṛddhamanumānya prasādya ca / pūrvotsṛṣṭaśaraṃ dīptaiḥ śarajālairavākirat // bhmj_7.278 // tato jayadrathākāṅkṣī tūrṇamacyutasārathiḥ / droṇaṃ pradakṣiṇīkṛtya praviśyānilaraṃhasā // bhmj_7.279 // lāghavāddroṇamṛtsṛjya praviṣṭe śvetavāhane / cakrarakṣau viviśaturyudhāmanyūttamaujasau // bhmj_7.280 // tato mandarasaṃrabdhakṣubhitāmbhodhivibhramaḥ / vyūhasyādīryamāṇasya nirghoṣastumulo 'bhavat // bhmj_7.281 // prasaktaṃ vrajatastasya puraḥ kuñjarabhedinaḥ / babhuḥ padmavanānīva patitairbhūbhujāṃ mukhaiḥ // bhmj_7.282 // vṛto gato hato labdho hantyeṣa patitā vayam / ityabhūddārumaḥ śabdo yatra yatra dhanaṃjayaḥ // bhmj_7.283 // tūrṇaṃ praviśatastasya sindhurājavadhepsayā / pralayāmbudharadhvānadhīro 'bhūtasyandansvanaḥ // bhmj_7.284 // ajayyaṃ samare droṇaṃ tyaktvā dhīmati phalguṇe / praviṣṭe śaravarṣābhre cakampe kurukānanam // bhmj_7.285 // kṛtavarmamukhānvīrāṃstatastūrṇamabhidrutān / jitvā yavanakāmbojaṃ jaghāna śatamanyujaḥ // bhmj_7.286 // droṇaḥ paścādathābhyetya brahmāstreṇa dhanaṃjayam / rundhānaḥ samare cakre jvālājālajaṭaṃ nabhaḥ // bhmj_7.287 // brahmāstreṇaiva sahasā hatvāstraṃ śakranandanaḥ / parivarjya guruṃ prāyādbhojānīkaṃ manojavaḥ // bhmj_7.288 // vidhāya vimukhaṃ bhojaṃ prayāntaṃ savyasācinam / abhyudyayau vāripateḥ suto rājā śrutāyudhaḥ // bhmj_7.289 // śaraistenāyutotsṛṣṭairviddho dhairyamahodadhiḥ / rathaṃ hatvāsya vidadhe pārthaḥ sarvāyudhakṣayam // bhmj_7.290 // varuṇena purā pitrā sa dattāmādade gadām / ayodhe pātitā mohāttamevaitya nihanti yā // bhmj_7.291 // sa tayā keśavaṃ mūḍho mṛtyudūtyeva ghorayā / atāḍayanmahāvegī vicacāla na cācyutaḥ // bhmj_7.292 // tayā pratīpamabhyetya sa niṣpiṣṭo nareśvaraḥ / papāta bhagnakaṭako vajreṇeva kulācalaḥ // bhmj_7.293 // saritastanaye vīre varṇamāyāḥ śrutāyudhe / hate pārtharathasyābhūdabhagnapraṇayā gatiḥ // bhmj_7.294 // ***** śrutāyudhavadhaḥ || 11 || ***** jayoddhūtapatākāgraṃ vrajantaṃ vānaradhvajam / vegadīrghīkṛtasmerakirīṭābharaṇaprabham // bhmj_7.295 // taḍitāṃ maṇḍaleneva piṅgaṃ gāṇḍīvatejasā / rājā sudakṣiṇo 'bhyāyātkāmbojaḥ kurudakṣiṇaḥ // bhmj_7.296 // tasyāstravarṣiṇastūrṇaṃ chitvā kārmukamarjunaḥ / cakarta śaktiṃ tanmuktāṃ ghanaghaṇṭāvirāviṇīm // bhmj_7.297 // so 'tha pārthaśarāsāraviśarārutanurnṛpaḥ / papāta hemamālāṅko vidyādhara ivāmbarāt // bhmj_7.298 // ***** sudakṣimavadhaḥ || 12 || ***** kāmboje nihate vīre bhajyamāne balārṇave / sahācyutāyuṣā rājñā śrutāyuḥ pārthamādravat // bhmj_7.299 // śrutāyuṣā tomarema śūlenānyena cāhataḥ / tulyaṃ bāṇasahasraiśca mumoha kapiketanaḥ // bhmj_7.300 // labdhasaṃjño 'tha śakrāsraṃ samudīrya dhanaṃjayaḥ / sāśvasūtau supatrau ca kathāśeṣau cakāra tau // bhmj_7.301 // ***** śrutāyurvadhaḥ || 13 || ***** aṅgānvaṅgānkaliṅgāṃśca dākṣiṇātyāṃśca pāṇḍavaḥ / hatvā jaghāna vipulaṃ kuñjarānīkamāśugaiḥ // bhmj_7.302 // daratturaṣkacīnānāṃ mlecchānāṃ ca varūthinīm / śarairnipātya vidadhe ghorāṃ raktataraṅgiṇīm // bhmj_7.303 // ambaṣṭhādhipateśchitvā mauliratnojjavalaṃ śiraḥ / avāritagatirvīro viveśācyutasārathiḥ // bhmj_7.304 // atha droṇaṃ samabhyetya babhāṣe kauraveśvaraḥ / ācārya paśya pārthena bhūbhujāṃ kadanaṃ kṛtam // bhmj_7.305 // kathaṃ nu laṅghayedvīra varākastvāṃ pṛthāsutaḥ / śiṣyānurodho yadi te na syātsaralacetasaḥ // bhmj_7.306 // dattābhayo 'dya bhavatā helayaiva jayadrathaḥ / praveśitaḥ svayaṃ kālakarālavadanodare // bhmj_7.307 // ko hi gāṇḍīvadhanvānaṃ tvayāpi samupekṣitam / carantaṃ mama sainyeṣu sāmānyo vārayiṣyati // bhmj_7.308 // ityukte kururājena bhāradvājo jagāda tam / tārkṣyavego yuvā pārtho vṛddhamullaṅghya cāgataḥ // bhmj_7.309 // vyūhadvāre mayā ruddhā bhīmasātyakipārṣatāḥ / praviśantyeṣa bībhātsuṃ vrajāmi yadi pṛṣṭhataḥ // bhmj_7.310 // idaṃ tu te karomyadya hitaṃ lokeṣu duṣkaram / bhaviṣyasi raṇe yena devānāmapi durjayaḥ // bhmj_7.311 // ghore vṛtraraṇe rudraḥ surendrāya dadau purā / divyaṃ mantramayaṃ varma durbhedyo yena so 'bhavat // bhmj_7.312 // tadetanmantrasaṃyuktaṃ prāptaṃ gurumukhānmayā / badhnāmi brahmasūtreṇa tava śatrunibarhaṇam // bhmj_7.313 // ityuktvā tasya mantreṇa bhāsvatkanakakaṅkaṭam / prasthitasyārjunaṃ jetuṃ babandha kurubhūpateḥ // bhmj_7.314 // āmuktadivyakavaco guruṇā kauraveśvaraḥ / gajavājirathānīkaiḥ prayayau pārthamojasā // bhmj_7.315 // asminnavasare yuddhe vyūhasya pramukhe 'bhavan / droṇaśalyaśalādīnāṃ dhṛṣṭadyumnapurogamāḥ // bhmj_7.316 // pāṇḍavā draupadeyāśca rākṣasaśca ghaṭotkacaḥ / sātyakirdrupado matsyaḥ kuntibhojasca kekayāḥ // bhmj_7.317 // vīrāścānye mahīpālāḥ samabhidrutya saṃhatāḥ / divyāstravittamā vīrā jalasandhaṃ narādhipam // bhmj_7.318 // duḥśāsanaṃ vikarṇaṃ ca citrasenaṃ viviṃśatim / alāyudhaṃ rākṣasendramalambumamalambusam // bhmj_7.319 // bāhlikaṃ śakuniṃ droṇiṃ vṛṣasenaṃ ca gautamam / muhurmuhārathāṃścanyānvyūhagarbhavinirgatān // bhmj_7.320 // avākiranhemapuṅkhairnijanāmāṅkitaiḥ śaraiḥ / mitho rathāgre kurvāṇā rudhirāvartadurgamam // bhmj_7.321 // te cakrurvikramodārā ghorābhiḥ śastravṛṣṭibhiḥ / kabandhatāṇḍavoccaṇḍasaṃrambhalalitā diśaḥ // bhmj_7.322 // atrāntare śvetahayaḥ praviśankuruvāhinīm / cakāra nipatacchatrurājahaṃsāvalīsitām // bhmj_7.323 // śarāṇāmarjunabhujotsṛṣṭānāmāśugāminām / krośadvayaṃ yayāvagre sa kṛṣṇaprerito rathaḥ // bhmj_7.324 // te hayā hemasaṃnāhā gāhamānā ivāmbaram / javadīrghaiḥ prabhājālaiścakruḥ pallavitā diśaḥ // bhmj_7.325 // hato gajo rathaśchinnaḥ patito 'yaṃ narādhipaḥ / ityabhūnniḥsvanastatra ceruryatrārjuneṣavaḥ // bhmj_7.326 // vindānuvindāvāvantyāvabhidrutyātha pāṇḍavam / adṛśyaṃ cakraturnānāśastravarṣaiḥ sakeśavam // bhmj_7.327 // tayoḥ pārtho rathau hatvā chitvā ca dhanuṣī śaraiḥ / jahāra śirasī yābhyāṃ dvicandrevābhavanmahī // bhmj_7.328 // ***** vindānuvindavadhaḥ || 14 || ***** sasainyo rājaputrau tau hatvā vipulavikramau / nijāśvānvyathitānvīkṣya babhāṣe kṛṣṇamarjunaḥ // bhmj_7.329 // kṛṣṇārtānvājinaḥ klāntāndasyuśastraśarakṣatān / pāyayoddhṛtaśalyāṃstvaṃ muktvaitānsalilaṃ vibho // bhmj_7.330 // uktveti so 'vatīryaśu pādacārī nareśvarān / idamantaramityāptānekaḥ sarvānayodhayat // bhmj_7.331 // tataḥ pārthāstrajālānāṃ tadastrāṇāṃ ca saṃghaśaḥ / nigharṣaniḥsṛtajvālākarālamabhavannabhaḥ // bhmj_7.332 // arjunena kṛte kṣipraṃ śarapañaajaramandiram / tadastrabhinnavasudhāsaṃjātavimalodake // bhmj_7.333 // parivṛttānsamākṛṣṭaśalyānāghrātabhūtalān / pāyayitvā hayānkṛṣṇo hṛṣṭānpunarayojayat // bhmj_7.334 // te kṛṣṇāvavahanvāhā jātadviguṇaraṃhasaḥ / āruhanta ivākāśaṃ śakrāśvivijigīṣayā // bhmj_7.335 // atha svalpāvaśeṣe 'hni tūrṇaṃ saindhavakāṅkṣiṇaḥ / cakampe kauravacamūḥ sāyakaiḥ savyasācinaḥ // bhmj_7.336 // vidruteṣu narendreṣu bhagne gajaghaṭāvane / droṇānubaddhakavacaḥ kauravendraḥ samāyayau // bhmj_7.337 // vilokya vipulānīkaṃ tamāyāntaṃ mahaujasam / uvāca kaiṭabhārātirnivātakavacāntakam // bhmj_7.338 // ayaṃ sa kartā darpāndho nikārāṇāṃ sthavīyasām / prāpto mūlamanarthānāṃ jahyenaṃ kulakaṇṭakam // bhmj_7.339 // ityukte puṣkarākṣeṇa vīrau jiṣṇusuyodhanau / kṣaṇaṃ vilokya cakrāte surendranamuciprabham // bhmj_7.340 // preritā kururājena śubhrapakṣā kirīṭinam / krauñcādrimiva haṃsālī viveśa viśikhāvalī // bhmj_7.341 // gāṇḍīvadhanvano bāṇānvandhyāndṛṣṭvā suyodhane / kimetaditi govindo jagāda pṛthuvismayaḥ // bhmj_7.342 // dhanaṃjayastamavadatsmitadhautādharadyutiḥ / jñātaṃ kṛṣṇa mayā yena pāpo 'yaṃ pratibhāṃ śritaḥ // bhmj_7.343 // varmāsya guruṇā baddhaṃ vidyayā vajrasaṃnibham / pratiyogaṃ ca jāne 'haṃ kṛtsnametadvināśane // bhmj_7.344 // ityuktvāstraṃ mahaddivyaṃ kavacocchittaye vyadhāt / tacca dūrānmahāstreṇa droṇaputro vyadārayat // bhmj_7.345 // dviṣprayojyaṃ na divyāstramityuktvā pāṇḍunandanaḥ / cakre suyodhanaṃ chinnarathasārathikārmukam // bhmj_7.346 // hastayośca śarairasya cakārāprāptavarmaṇoḥ / lakṣyābhyāsamivāsaktaṃ yenāsau vimukho 'bhavat // bhmj_7.347 // tato drauṇiprabhṛtayaḥ pārthaṃ sarve mahārathāḥ / abhyādravansusaṃrabdhā vicitrakavacadhvajāḥ // bhmj_7.348 // śikhidhvajaḥ karṇasutaḥ sīrāṅko madrabhūpatiḥ / maṇināgadhvajaḥ śrīmānsvayaṃ rājā suyodhanaḥ // bhmj_7.349 // bhūriśravā yūpaketurante ca vividhadhvajāḥ / hemadīptāyudhadharā ghoraṃ yuyudhire nṛpāḥ // bhmj_7.350 // teṣāmāpatatāṃ tūrṇaṃ laghuhasto dhanaṃjayaḥ / ciccheda bāṇairmarmāṇi chattrāṇi ca dhanūṃṣi ca // bhmj_7.351 // śarairvivarmaṇāṃ teṣāṃ padmagarbhanibhāni saḥ / bālātapāruṇānīva vapūṃṣi rudhirairvyadhāt // bhmj_7.352 // vadhyamāneṣu vīreṣu jiṣṇunā sarvarājasu / valatsvaṅgabhujaḥ kālo nanarteva nijotsave // bhmj_7.353 // atrāntare dharmasutaṃ droṇo vyūhamukhe sthitaḥ / mahārathaiḥ parivṛtaṃ jighṛkṣustūrṇamādravat // bhmj_7.354 // sa kṛtvā matsyapāñcālacedisṛñjayakekayān / alpāvaśeṣānrājānaṃ cakāra virathaṃ śaraiḥ // bhmj_7.355 // hatāśvaṃ kṛttacāpaṃ ca dṛṣṭvā sarve yudhiṣṭhiram / hṛto hṛto nṛpa iti sphāratāraṃ pracukruśuḥ // bhmj_7.356 // tataḥ pāṇḍusutaḥ śaktiṃ prāhiṇotprāṇahāriṇīm / brahmastreṇa ca tāṃ droṇo bhasmasādakarotkṣaṇāt // bhmj_7.357 // chinnasarvāyudho viddhaḥ śaraiḥ kuliśadāruṇaiḥ / saha devarathenāśu muktvā droṇaṃ yayau nṛpaḥ // bhmj_7.358 // vidrute dharmatanaye bhāradvājo ruṣā jvalan / dadāha pāṇḍavacamūṃ śaraśreṇīśikāśataiḥ // bhmj_7.359 // kekayo 'tha bṛhatkṣatraḥ pāṇḍavānīkanāyakaḥ / droṇānugaṃ kṣemadhūtiṃ mahīpālamapātayat // bhmj_7.360 // traigartaṃ vīradhanvānaṃ dhṛṣṭaketuṃ mahāratham / vidhāya cchinnamūrdhānaṃ kabandhaṃ vidadhe kṣaṇam // bhmj_7.361 // nirapatyaṃ hātamitraṃ sahadevo 'vadhīdyudhi / sātyakirvyāghradattaṃ ca rājaputramapātayat // bhmj_7.362 // vidhyamānaṃ balaṃ dṛṣṭvā bhāradvājasutaḥ paraiḥ / śiraḥkūṭāvaseṣāṇi pāṇḍusainyānyakalpayat // bhmj_7.363 // rākṣaso 'tha bakabhrātā bhīmasenamalambusaḥ / yodhayitvā śaraśataistatsenāṃ māyayāvadhīt // bhmj_7.364 // pravartitāṃ rākṣasena bhīmo dṛṣṭvāsṛgāpagām / tvāṣṭreṇāstreṇa tanmāyāṃ chitvāramajayatkṛtī // bhmj_7.365 // vadhāya bhīmasenasya rakṣastatpunarāgamat / avārayanmahākāyaṃ mahākāyo ghaṭotkacaḥ // bhmj_7.366 // sa rathādrathamutsṛjya kālaḥ kāla ivonnadan / ākṛṣyālambusaṃ vegānniṣpiṣya vidadhe vyasum // bhmj_7.367 // ***** alambusavadhaḥ || 15 || ***** ghaṭotkacena nihate rākṣase jambhavikrame / bhayamāvirabhūddhoraṃ samare sarvabhūbhujām // bhmj_7.368 // atrāntare dharmasuto dūrasthasya kirīṭinaḥ / aśṛṇvañśaṅkhanirghoṣaṃ kimapyāśaṅkito 'bhavat // bhmj_7.369 // bhīto 'bhimanyuvṛktāntādviṣaṇṇo bhrātṛvatsalaḥ / uvāca sātyakiṃ matvā sa dhuryaṃ sarvadhanvinām // bhmj_7.370 // sātyake paśya bandhūnāṃ gurūṇāṃ suhṛdāṃ tathā / dordarpasya ca saṃprāptaḥ kālo 'yamucitastava // bhmj_7.371 // sa te guruḥ sakhā bandhuḥ kirīṭi śatrumadhyagaḥ / na jñāyate praṇaṣṭe 'tra śaṅkhaśabde kathaṃ sthitaḥ // bhmj_7.372 // ṛte tvāmujjvalācāraṃ pravaraṃ śauryaśālinām / bhāraḥ kasminnasahyo 'yaṃ dhuraṃdhara nidhīyatām // bhmj_7.373 // pātre vitaratāṃ pṛthvīṃ rakṣatāṃ śaraṇāgatam / mittrārthe tyajatāṃ prāṇānsamānaṃ śrūyate phalam // bhmj_7.374 // dhanyā bhavadvidhā eva kriyate yaiḥ sthiraṃ yaśaḥ / pavanākampikadalīdalālolairnijāsubhiḥ // bhmj_7.375 // tvayi yāter'junaṃ draṣṭuṃ droṇagrahaṇajaṃ bhayam / bhīmapārṣataguptasya satyaṃ me na bhaviṣyati // bhmj_7.376 // ukta yudhiṣṭhireṇeti sātyakiḥ satvasāgaraḥ / sajjo 'bhavattathetyuktvā parānīkabibhitsayā // bhmj_7.377 // sa hemakavacaḥ sragvī śubhrāśvaṃ rathamāsthitaḥ / dīptasaṃhadhvajaḥ śrīmānghananirghoṣakārmukaḥ // bhmj_7.378 // dātā hutānalo hṛṣṭo nṛpamāntrya sānujam / bhīme rakṣāṃ nidhāyāsya maṅgalālaṃkṛto yayau // bhmj_7.379 // sa bhāradvājamāsādya vainateya ivāśugaḥ / cakre rājabhujaṅgānāṃ kṣaṇamākampavibhramam // bhmj_7.380 // tato yuddhamabhūddhoramācāryayuyudhānayoḥ / mohanaṃ sarvalokānāṃ skandatārakayoriva // bhmj_7.381 // droṇaṃ sa durjayaṃ matvā dhīmānsātyakirabravīt / guro śiṣyaṃ tavānveṣṭuṃ phalguṇaṃ prasthitasya me / asminnalpāvaśeṣe 'hni na vighnaṃ kartumarhasi // bhmj_7.382 // śrutvaitaccāpamākṛṣya babhāṣe kumbhasaṃbhavaḥ / na praveṣṭuṃ tvayā śakyaṃ mayi jīvati sātyake // bhmj_7.383 // iti bruvāṇaṃ śaineyo mano mārutaraṃhasā / rathena vañcayitvā taṃ parāhūtaṃ samāviśat // bhmj_7.384 // sa vrajandurjayāñjitvā kṛtavarmamukhānraṇe / ghorānmlecchānkirātāṃśca kāmbojāṃśca nyapātayat // bhmj_7.385 // sānugānpāṇḍutanayānbhettuṃ vyūhāgramudyatān / nirgatyāvārayansarvānkṛtavarmā dhanurdhanaḥ // bhmj_7.386 // javena praviśantaṃ ca sātyakiṃ subhaṭāśanim / bhindānaṃ kuñjaraghaṭā rundhānaṃ sāyakairdiśaḥ // bhmj_7.387 // śastravṛṣṭiṃ tadutsṛṣṭāṃ śarairvikṣipya sātyakiḥ / ciccheda jalasaṃdhasya śakrāyudhanibhaṃ dhanuḥ // bhmj_7.388 // kupitaśchinnacāpāstraḥ kṛtvā sarvāyudhavyayam / sāvegaṃ preritagajaḥ so 'tha sātyakimādravat // bhmj_7.389 // javādāpatatastasya śaineyaścandanokṣitau / chitvā bhujau jahārāśu saratnamukuṭaṃ śiraḥ // bhmj_7.390 // tasminhate sa nāgendro yuyudhānaśarārditaḥ / vidrutaḥ kauravacamūṃ pipeṣālambi kaṅkaṭaḥ // bhmj_7.391 // ***** jalasaṃdhavadhaḥ || 16 || ***** vidārya māgadhānīkaṃ praviśanvṛṣṇipuṃgavaḥ / duryodhanamukhānvīrānayodhayadasaṃbhramaḥ // bhmj_7.392 // parāṅmukhīkṛtāśeṣasubhaṭaḥ so 'tha māninaḥ / sudarśanasya nṛpateścakarta ruciraṃ śiraḥ // bhmj_7.393 // śabarānyavanānbhojānbarbarāṃstāmraliptikān / śakānmuṇḍānkuvindāṃśca harandūrānmataṅgajān // bhmj_7.394 // dasyusaṃghāṃśca vividhānsa hatvā krūravikramān / cakre karabhakuṭṭākaḥ kṣitaṃ mastiṣkakardamām // bhmj_7.395 // duḥśāsano 'tha niśitairviddhaḥ sātyakinā śaraiḥ / vihāya samaraṃ tūrṇaṃ bhāradvājāntikaṃ yayau // bhmj_7.396 // taṃ dṛṣṭvā vihvalaṃ droṇo babhāṣe pārśvartinam / ko 'yaṃ te saṃbhramo vīra gatvā rakṣa yajadratham // bhmj_7.397 // aho na sātyakiśarairbhinnāṃ dṛṣṭvā varūthinīm / kṛtavairaśca mānī ca yoddhavye vidruto 'si kim // bhmj_7.398 // etattāvatkṛtaṃ karma śaineyenātimānuṣam / ato bahuguṇaṃ vīrau bhīmapārthau kariṣyataḥ // bhmj_7.399 // naiṣā sabhā sā pāñcālī yatra tvaṃ kṛṣṭavānasi / imāḥ prāṇapaṇaprāpyā yaśovikramabhūmayaḥ // bhmj_7.400 // adyāpi rocatāṃ saṃdhiryuṣmākaṃ pāṇḍunandanaiḥ / antaṃ na yātā vīrāṇāṃ saṃpratyarjunasāyakāḥ // bhmj_7.401 // yudhyasva tūrṇamathavā śātravairaparāṅmukhaḥ / bhagnapradhānā hi camūrvāryamāṇāpi dīryate // bhmj_7.402 // iti rukmarathenokto vailabhyātkṣmāṃ vilokayan / nighnansāhāyyakaṃ cakre mṛtyoriva jagatkṣate // bhmj_7.403 // vīraketuṃ sudhanvānaṃ citraketuṃ ca pārthivam / tathā citrarthaṃ vīraṃ pāñcālānavadhīdyudhi // bhmj_7.404 // dhṛṣṭadyumnastataḥ kruddhaḥ sarvābharaṇabhedibhiḥ / viddhvā droṇamasaṃbhrāntaḥ śaraiḥ senāmadārayat // bhmj_7.405 // ācāryaṃ bhṛśamākīrṇaṃ śarairmūrchāmupāgatam / khaḍgapāṇirabhidrāvya pārṣato hantumudyayau // bhmj_7.406 // labdhasaṃjñastato droṇaḥ śarairāsannapātibhiḥ / kiṣkupramāṇairvaitastairvaṃśotthaistamapūrayat // bhmj_7.407 // vṛścikairiva tairvyāpto dhṛṣṭadyumnaḥ parāṅmukhaḥ / prayayau guruṇā paścāddāritaḥ pṛthusāyakaiḥ // bhmj_7.408 // tataḥ śoṇahayaḥ kruddhaḥ pāṇḍavānāmanīkinīm / dārayanbhūmipālānāṃ śirobhiḥ kṣmāmapūrayat // bhmj_7.409 // duḥśāsanamathāyāntaṃ sātyakiḥ śaravarṣiṇam / cakāra cchinnavarmāṇaṃ virathadhvajasāyakam // bhmj_7.410 // saṃtyaktaṃ vidrutairmlecchaiḥ prahāraśakalīkṛtaiḥ / rakṣanpratijñāṃ bhīmasya vimukhaṃ nāvadhīdgatam // bhmj_7.411 // atrāntare rukmaratho viśanpāñcālavāhinīm / droṇāya prāhiṇoddīptāṃ śiśupālasuto balī // bhmj_7.412 // tasya tūrṇaṃ śitairbāṇairguruḥ kṛtvā yudhi kṣayam / cakāra mauliratnāṃśucchuritoṣṇīṣamānanam // bhmj_7.413 // dhṛṣṭaketau vinihate jalasaṃdhasuto balī / bāṇavarṣī kṣaṇātprāpa droṇānalapataṅgatām // bhmj_7.414 // ***** kekayadhṛṣṭaketuvadhaḥ || 17 || ***** dhṛṣṭadyumnasutaṃ hatvā kṛtavarmāṇamāśugaiḥ / droṇo jaghāna pāñcālānhehayāniva bhārgavaḥ // bhmj_7.415 // bhagnāsu pāṇḍusenāsu ghore tasminmahāhave / nininda krūravarmāṇamācāryaṃ vyathito janaḥ // bhmj_7.416 // ***** sātyakipraveśaḥ || 18 || ***** cirapraviṣṭe śeneye śaṅkito dharmajaḥ punaḥ / lambamāne ravau bhīmaṃ samabhyetyābhyabhāṣata // bhmj_7.417 // yathā na śrūyate bhīma śaṅkhaśabdaḥ kirīṭinaḥ / tathā manye kimapyasya kṛtaṃ sarvairmahārathaiḥ // bhmj_7.418 // taṃ vīramamarārātitamovidhvaṃsabhāskaram / vinā tavānujaṃ bhīma kathaṃ jīvitumutsahe // bhmj_7.419 // nirghoṣaḥ śrūyate ghoraḥ pāñcajanyasya duḥsahaḥ / jāner'junavadhakrodhānmādhavo yoddhumudyataḥ // bhmj_7.420 // tadgatvā vīra jānīhi vṛttāntaṃ savyasācinaḥ / paśyāmi timirākrāntāḥ kaśmalābhihato diśaḥ // bhmj_7.421 // ukte yudhiṣṭhireṇeti taṃ jagāda vṛkodaraḥ / rājandhanaṃjaye śaṅkāṃ na mithyā kartumarhasi // bhmj_7.422 // ko nāma vibudhārātivadhūvaidhavyadāyinaḥ / pragalbhate dhuraṃ dhatte yudhi gāṇḍīvadhanvanaḥ // bhmj_7.423 // tathāpyadya gṛhītvāhaṃ śirasā tava śāsanam / carāmi padavīṃ jiṣṇordārayankuruvāhinīm // bhmj_7.424 // ityuktvā mārutasutaḥ syandanenābhranādinā / hemacitratanutrāṇaḥ pattrirāja ivādravat // bhmj_7.425 // sa rukmarathamāruhya rukmapuṅkhaiḥ śilīmukhaiḥ / apūrayatkuruvanaṃ ratnadīptairivāhibhiḥ // bhmj_7.426 // praveṣṭukāmamācāryastamabhyetyābravīttataḥ / māmanirjitya kaunteya bhettuṃ śakyā na vāhinī // bhmj_7.427 // tvadvidhaiḥ kururājasya saṃrambhaṃ mā kṛthā vṛthā / ityuktvā pāṇḍavaṃ droṇaḥ śaravarṣairavākirat // bhmj_7.428 // tadbāṇajālanirbhinno babhāṣe ca vṛkodaraḥ / yathā tvaṃ manyase droṇa nedānīṃ no gururbhavān // bhmj_7.429 // pūjayatyarjuno mānyānbhīmo 'haṃ paśya māmiti / ityuktvā prāhiṇottasmai gadāmaśanigauravām // bhmj_7.430 // tayā droṇaparityakto rathaḥ śakalatāṃ yayau / apakrānte kṣaṇaṃ droṇe sānujaṃ kauraveśvaram // bhmj_7.431 // śarairapūrayadbhīmo bhīmasāyakavarṣiṇam / kṣuraprotkṛttavadanānsa jaghānātha kauravān // bhmj_7.432 // vṛndārakaṃ dīrghanetraṃ suṣeṇaṃ durvimocanam / raudrakarmāṇamabhayaṃ citrakāntiṃ sudarśanam // bhmj_7.433 // nipātyaitāngadābhinnasainyaścakre talasvanam / vidrutaṃ svabalaṃ dṛṣṭvā taṃ dromaḥ punarādravat // bhmj_7.434 // rathenākālajaladadhvanigambhīranādinā / saṃprahārastataḥ kṣipraṃ dāruṇo droṇabhīmayoḥ // bhmj_7.435 // yayau bhārgavakākutstharaṇasmaraṇahetutām / syandanādavaruhyātha krūrakarmā vṛkodaraḥ // bhmj_7.436 // cikṣepa dorbhyāmutkṣipya dūradūre rathaṃ guroḥ / bhagnacakradhvajahayādvikīrṇayugakūbarāt // bhmj_7.437 // avaplutya yayau tasmāddroṇo garuḍavikramaḥ / athāntaraṃ samāsādya dārayanvaravāraṇān // bhmj_7.438 // pothayanraṇasaṃghātānviveśa pavanātmajaḥ / pātayanrājavaktrāṇi punaḥ sasmāra mārutiḥ // bhmj_7.439 // nirlūnanālanalināṃ kuberanalinīṃ muhuḥ / sa vrajanbojakāmbojānvijitya vijayāgrajaḥ // bhmj_7.440 // viveśākulitaṃ tūrṇaṃ karṇānīkamanākulaḥ / tasya nādaṃ parijñāya dūrātkṛṣṇadhanaṃjayau // bhmj_7.441 // ākarṇya kārmukaravaṃ nanāda pramadākulaḥ / tasya nādaṃ parijñāya dūrātkṛṣṇadhanaṃjayau // bhmj_7.442 // mandaroddhūtadugdhābdhighoṣau saṅkhau pradadhmatuḥ / tena diktaṭasaṃghaṭṭapaṭṭaṭāṅkāraśālinā // bhmj_7.443 // śabdena sādhvasakṛtā bhuvanāni cakampire / ākarṇya kṛṣṇayostulyaṃ śaṅkhanādaṃ yudhiṣṭhiraḥ // bhmj_7.444 // hṛṣṭo mene samuttīrṇamarjunaṃ ripusāgarāt / bhajyamānaṃ balaṃ dṛṣṭvā bhīmena bhujaśālinā // bhmj_7.445 // kopādabhyāyayau karṇaḥ kurvanbāṇamayaṃ jagat / tamāyāntaṃ śarairviddhvā nadatpavananandanaḥ // bhmj_7.446 // cakāra vimukhaṃ kṛttadhvajasyandanakārmukam / bhagne samiti rādheye dhaureye dhairyaśālinām // bhmj_7.447 // uvāca droṇamāgatya mlānamānaḥ suyodhanaḥ / arjunaste priyaḥ śiṣyastvāmullaṅghya gato yadi // bhmj_7.448 // tatkiṃ praviṣṭau prasabhaṃ yuyudhānavṛkodarau / kimanyadvidhivaimukhyaṃ satyamasmāsu jṛmbhate // bhmj_7.449 // yatra velāmatikrānto bhavānvīryamahodadhiḥ / ityuktaḥ kururājena babhāṣe kumbhasaṃbhavaḥ // bhmj_7.450 // sainyaṃ puraśca paścācca gṛhītaṃ dhāryate katham / rakṣyamāṇamito yatnātpurataḥ pravidīryate // bhmj_7.451 // avāritā viśantyeva sarve pāñcālasṛñjayāḥ / sainyadvāramito yatnādrakṣyaṃ sarvātmanā mayā // bhmj_7.452 // bhavānkarṇamukhaiḥ sārdhamebhiḥ sarvairmahārathaiḥ / pārthasātyakibhīmānāṃ paryāptaḥ kiṃ na vāraṇe // bhmj_7.453 // asminmuhūrtaśeṣe 'hni gatvā rakṣa jayadratham / adhunā tatpaṇāveva raṇadyūte jayājayau // bhmj_7.454 // ityukto guruṇā rājā gatvā pāñcālanandanau / sarvaiścakāra virathau cakrarakṣau kirīṭinaḥ // bhmj_7.455 // atrāntare punaḥ karṇaḥ samāgatya vṛkodaram / hemupuṅkhaiḥ śaraiścakre jvalitānalasaṃnibham // bhmj_7.456 // tato bhīmabhujotsṛṣṭaiḥ pattribhirgiribhedibhiḥ / viddhaśchinnāyudharatho raṇaṃ tatyāja sūtajaḥ // bhmj_7.457 // tato bhagne kurubale nadantaṃ vāyunandanam / karṇo mānī samāśvasya rathena punarādravat // bhmj_7.458 // ghore pravṛtte samare suciraṃ karṇabhīmayoḥ / babhūva viśikhavrātairnaranāgarathakṣayaḥ // bhmj_7.459 // bhīmo 'tha sūtaputrasya cchitvā tālopamaṃ dhanuḥ / jaghāna ghananirghoṣaṃ rathaṃ saha manorathaiḥ // bhmj_7.460 // virathaṃ karṇamālokya yudhyamānaṃ prayatnataḥ / ādiṣṭaḥ kururājena durjayastamupādravat // bhmj_7.461 // duryodhanānujaṃ vīramāyāntaṃ śaravarṣiṇam / taṃ hatvā vinadanbhīmaḥ śaraiḥ karṇamapūrayat // bhmj_7.462 // punaḥ syandanamāsthāya sūtapūtro vṛkodaram / abhyadhāvatpṛthuśarajvālājaṭilakārmukam // bhmj_7.463 // tadbāṇadāritatanuḥ pāvaniḥ kopakampitaḥ / gurvī gadāṃ visṛjyāsya niṣpipeṣa rathaṃ javāt // bhmj_7.464 // bhuvi sthitaṃ śarairbhinnaṃ karṇaṃ dṛṣṭvā suyodhanaḥ / ādideśānujaṃ kopāddurmukhaṃ karṇaguptaye // bhmj_7.465 // vegātkauravamāyāntaṃ taṃ śastrāśaniduḥsaham / rathādapātayadbhīmo nirbhinnahṛdayaṃ śaraiḥ // bhmj_7.466 // āruhya durmukharathaṃ karṇo duḥkhānalākulaḥ / bhīmāya prāhiṇodbāṇāñjvalitāniva duḥsahān // bhmj_7.467 // tato bhīmabhujotsṛṣṭāḥ saniḥśvāsā ivoragāḥ / aṅgarājaṃ vinirbhidya śarāḥ pātālamāviśan // bhmj_7.468 // sa gāḍhaviddho dudrāva javavyālolaketunā / rathena kurusenānāṃ dhṛtimunmūlayanniva // bhmj_7.469 // abhyadhāvaṃstato bhīmaṃ pañca duryodhanānujāḥ / jagaduḥ śalyadurgrāhyāḥ sadurdarśanaduṣprabhāḥ // bhmj_7.470 // yudhyamānānsa tānbāṇairmahārhābharaṇojjvalān / apātayanmahāvāta iva sendrāyudhānghanān // bhmj_7.471 // hateṣu teṣu rādheyo dhunāno vipulaṃ dhanuḥ / ayodhayatpunarbhīmaṃ mahākāle 'pyasaṃbhramaḥ // bhmj_7.472 // tasya bhīmo dhanuśchitvā rathaṃ ca guruvikramaḥ / nardankare 'bhyo vīrāṇāmāyudhāni nyapātayat // bhmj_7.473 // viṣame vartamānasya rādheyasya suyodhanaḥ / saptānujānsahāyārthaṃ preṣayāmāsa satvaram // bhmj_7.474 // citrākṣaścitravarmā ca citrabāṇaḥ śarāsanaḥ / upacitraḥ sacitraśca cārucitraśca te samam // bhmj_7.475 // āyānta eva vimukhāstulyābharaṇavāsasaḥ / śaraibharmibhujotsṛṣṭaiḥ pretāḥ peturmahītale // bhmj_7.476 // tānvīkṣya patitānvīrānkṣīṇapuṇyāniva grahān / karṇo 'srupūrṇanayano rathamanyaṃ samādade // bhmj_7.477 // krodhādadhikasaṃrambo yudhyamāno vṛkodaraḥ / taṃ nirvikāro viśikhairvajravegairapūrayat // bhmj_7.478 // karṇamācchāditaṃ dṛṣṭvā bhīmacāpacyutaiḥ śaraiḥ / vyādideśānujānsapta tadguptyai kauraveśvaraḥ // bhmj_7.479 // citrāyudhaḥ śatrusahaḥ śatruḥ śatruṃjayastathā / citrāsuścitrasenaśca vikeśaśceti tāndrutam // bhmj_7.480 // vīrānabhimukhānbāṇaviddhānpavananandanaḥ / unmamātha ratāgrebhyaḥ śailebhyaḥ pādapāniva // bhmj_7.481 // hateṣu rājaputreṣu teṣu vikramaśāliṣu / bhīmakarṇaśaraiḥ kṣipraṃ babhūva janasaṃkṣayaḥ // bhmj_7.482 // bhīmabāṇavinirbhinnaḥ saṃstambhyādhirathirvyathām / maṇḍalīkṛtakodaṇḍaścakre bāṇamayaṃ nabhaḥ // bhmj_7.483 // tataḥ karṇaśarāścakrurvyaśvasūtadhanurdhvajam / ekībhūtā iva javādbhīmaṃ vismayakāriṇaḥ // bhmj_7.484 // sarvāyudhāni saṃrabdho virathasyopasarpataḥ / vaikartanaścakartāsya saṃvartaka ivonnadan // bhmj_7.485 // kṣīṇāyudho 'tha dviradānhayāṃśca pavanātmajaḥ / prāhiṇotsūtaputrāya śaraiściccheda tāṃśca saḥ // bhmj_7.486 // viṣamasthaṃ raṇe karṇo na jaghāna vṛkodaram / vīraḥ kuntīvacaḥ smṛtvā satyaśīlā hi sādhavaḥ // bhmj_7.487 // taṃ spṛśanniva cāpena provāca vinadannṛpaḥ / mahadbhirmūḍhamā yuddhamakṛtāstraḥ punaḥ kṛthāḥ // bhmj_7.488 // haṃho bahubhujo neyamucitā tava yuddhabhūḥ / māṃsāstikūṭakuṭṭāka sūdaśālāsu śobhase // bhmj_7.489 // athavā bhārayogyasya śarīrasyāsya te paśoḥ / yuktāstūvarakāḥ sphītāḥ kānane labdhavṛttayaḥ // bhmj_7.490 // iti bruvāṇe rādheye bhīmaṃ kṛcchradaśāśritam / vilokya dūrātkaṃsāriḥ phlaguṇāya nyavedayat // bhmj_7.491 // tato muhūrtagaṇane hemarekhānukāriṇī / tūrṇaṃ bāṇāvalī karṇaṃ gāṇḍīvapatitāviśat // bhmj_7.492 // khāṇḍavānalasaṃkrāntaśikhayeva bhṛto bhṛśam / vyāpto dudrāva rādheyo jayoddhūtadhvajāṃśukaḥ // bhmj_7.493 // ***** bhīmasenapraveśaḥ || 19* ||**** ārūḍhe sātyakirathaṃ kopatapte vṛkodare / karṇāya prāhiṇotpārtho nārācaṃ vyomavartmanā // bhmj_7.494 // vajratulyaṃ tamāyāntaṃ dāruṇaṃ sarvabhūbhujām / dūrādalakṣito drauṇiścicchedāśu patatribhiḥ // bhmj_7.495 // athārjuno bāṇaśatairdreṇātmajamapūrayat / so 'pi tatsāyakairbhinnaḥ senāsaṃgaramāviśat // bhmj_7.496 // tataḥ kanakapṛṣṭhānāṃ śarāṇāṃ dhanuṣāṃ tathā / raśmibhiḥ koparacanā raṭantamiva rājakam // bhmj_7.497 // vidārayannāsasāda sūcivyūhaṃ dhanaṃjayaḥ / āste mahārathairgupto yatra pāpo jayadrathaḥ // bhmj_7.498 // atrāntare śarajvālīñakṣitipakānanam / alambiṣo ghanadhvāno garjansātyakimādravat // bhmj_7.499 // taṃ rājavaramāyāntaṃ pūrayantaṃ śarairdiśaḥ / avārayanmahānīkaṃ sātyakiḥ satyapauruṣaḥ // bhmj_7.500 // tayoḥ kāñcanapuṅkhābhiḥ śaramālābhirāvṛtāḥ / siktā vīraraseneva diśaḥ pallavitā babhuḥ // bhmj_7.501 // tataścakarta bhallena śirastasyāśu sātyakiḥ / mauliśoṇamaṇicchāyācchuritena samāharan // bhmj_7.502 // nihatyālambipaṃ vīraṃ pravarāṇāṃ prahāriṇām / śatāni rājaputrāṇāṃ nyavadhītpañca sātyakiḥ // bhmj_7.503 // kṣapayantaṃ kurucamūṃ taṃ raṇe dīptavikramam / abhyadhāvadvīraketurvīro bhūriśravāḥ svayam // bhmj_7.504 // tayorvicitradhanuṣoḥ śaradurdinameghayoḥ / garjitaṃ cakitāḥ sarve rājahaṃsā na sehire // bhmj_7.505 // tau mithaḥ śarasaṃpātanirgharṣaṇasamutthitaiḥ / virejatuḥ sphuliṅgaughaiḥ kīṭaratnaurivācalau // bhmj_7.506 // chitvā parasparaṃ cāpaṃ syandanaṃ saṃpramathya ca / khaṅgacarmadharau vīrau yuyudhāte cirāya tau // bhmj_7.507 // javādalakṣyavapuṣościtramaṇḍalacāriṇoḥ / tayoḥ sthagitasaṃgrāmā vīrāḥ prekṣakatāṃ yayuḥ // bhmj_7.508 // tataḥ sātyakimākṛṣya mālyavadbhiḥ śiroruhaiḥ / hatvā vakṣasi pādena saumadattirapātayat // bhmj_7.509 // khaḍgena sātyakiśiraśchettuṃ dṛṣṭvā tamudyatam / uvāca sahasā pārthaṃ saṃbhrāntaḥ kaiṭabhāntakaḥ // bhmj_7.510 // preṣitaṃ dharmarājena tvadarthaṃ vṛṣṇipuṃgavam / paśya śatruvaśaṃ yātaṃ śrāntaṃ sātyakimāhave // bhmj_7.511 // anityau sarvathā nūnaṃ subhaṭānāṃ jayājayau / yadimāṃ sātyakirapi prāptaḥ klībocitāṃ daśām // bhmj_7.512 // eṣa bhūriśravāstūrṇaṃ khaḍgenākhaṇḍavikramaḥ / samudyataḥ śiro hartuṃ śiṣyasya tava sātyakeḥ // bhmj_7.513 // ukte janārdaneneti prahārābhimukhaṃ bhujam / bhallena bhūriśravaso jahāra kapiketanaḥ // bhmj_7.514 // kṛtte dūrādadṛśyena bhujastambhe kirīṭinā / kālavaktrānnipatitaṃ sātyakiṃ menire janāḥ // bhmj_7.515 // patansa bhuvi dordaṇḍaḥ kaṅkaṇāvaliniḥsvanaḥ / ninādairiva kaunteyaṃ tāratārairatarjayat // bhmj_7.516 // tasmiñjayadvipālāne viśrāntisadane kṣiteḥ / pratāpamandirastambhe bhuje bhuvi nipātite // bhmj_7.517 // tyaktvā vāmakarākṛṣṭāṃ sātyakermūrdhajāvalīm / uvācānalpasaṃkalpo yūpaketurdhanaṃjayam // bhmj_7.518 // aho vīravrataṃ pārtha kīdṛśaṃ darśinaṃ tvayā / yenānyaraṇasaktasya cchadmanā me hato bhujaḥ // bhmj_7.519 // ucitaṃ vā tavaivaitanmantrī yasya janārdanaḥ / jātā hṛdyārthalobhena kūṭayuddhavigdhatā // bhmj_7.520 // ityuktvā vāmahastena śaraśayyāṃ vidhāya saḥ / upaviśya viśannantaḥ sahitaḥ svarśavṛttibhiḥ // bhmj_7.521 // hutvā prāṇānalaṃ bāṇairbhrumadhye nihitekṣaṇaḥ / tejaḥ pravidadhe mūrdhni śaśisūryānalottaram // bhmj_7.522 // tato bībhatsuravadannindāmukharitānnṛpān / vihvalo viṣamātmā ca rakṣitaḥ sātyakirmayā // bhmj_7.523 // hantā śiṣyasya sakhyuśca kṛttahastaḥ kṛto yadi / tatra kiṃ nāma manyadhvaṃ nirdeṣā yūyamāhave // bhmj_7.524 // eko 'bhimanyurnihataḥ samāyaiḥ sarvapārthivaiḥ / śrāntaśchinnadhanuḥkhaḍgastatkiṃ nāma vadanti naḥ // bhmj_7.525 // ityuktavati kaunteye labdhasaṃjño 'tha sātyakiḥ / yayāce praṇataḥ pūrvaṃ raṇaṃ prāyajuṣo ripoḥ // bhmj_7.526 // khaḍgena yajñaśīlasya vīrasya yaśasāṃ nidheḥ / vaktraṃ muktāvalībhābhirjātahāsamivāharat // bhmj_7.527 // sa kṛṣṇena ca bhūpālairvāryamāṇena saṃbhramāt / krodhādajñātavṛttena tasminsātyakinā hate // bhmj_7.528 // dhikśabdaḥ sarvavīrāṇāmuttasthau sthagitāmbaraḥ / saumadatteśca caritaṃ praśaśaṃsuḥ surā divi // bhmj_7.529 // ***** bhūriśravaso vadhaḥ || 20 || ***** sa tena nirjitaḥ pūrvaṃ somadatto 'timanyunā / ārādhya tapasā devaṃ rūdraṃ tripuradāraṇam // bhmj_7.530 // lebhe sātyakijetāraṃ bhūriśravasamātmajam / śekharaṃ sarvavīrāṇāṃ vadānyaṃ bahuyājinam // bhmj_7.531 // tasminnipatite vīre jayadrathavadhotsukaḥ / tūrṇaṃ viveśa śvetāśvo nibiḍaṃ rājamaṇḍalam // bhmj_7.532 // astādricūḍāmaṇitāṃ gantumicchati bhāskare / dadarśa saindhavaṃ pārtho guptaṃ sarvairmahārathaiḥ // bhmj_7.533 // ākarṇāñcitagāṇḍīvastaṃ dūrādduḥsahāgamam / dṛśaiva kopāruṇayā tasya dāhamivākarot // bhmj_7.534 // tato vilulite sainye parāvṛtta ivāmbudhau / hato hataḥ sindhurājo babhūveti mahāsvanaḥ // bhmj_7.535 // atha karṇakṛpadrauṇiduḥśāsanasuyodhanāḥ / saha sarvairmahīpālairdhanaṃjayamayodhayat // bhmj_7.536 // tānvidhāya śaraistūrṇaṃ dvastavarmarathadhvajān / pātayanrājavaktrāṇi jiṣṇuḥ saindhavamādravat // bhmj_7.537 // jayadratho 'pi vijayaṃ vilokyācyutasārathim / sa niṣkṛṣyāsakṛttaistaiḥ sāyakaistamapūrayat // bhmj_7.538 // tato 'bravīnmadhuripurdinānte savyasācinam / chindhi sindhupateḥ kṣipraṃ śiro divyena patriṇā // bhmj_7.539 // vṛddhakṣattraḥ pitā prādādvaramasya kṣitau śiraḥ / pātayiṣyati yastulyaṃ tasyāpi nipatiṣyati // bhmj_7.540 // samantapañcakābhyarṇe pitāsya tapasi sthitaḥ / tadaṅke pātaya ripoḥ sirastasmātprayātu gām // bhmj_7.541 // ityukte śauriṇā jiṣṇuśchittvā sindhuśiro javāt / śareṇa saṃdhyādhyānasthajanakāṅke nyapātayat // bhmj_7.542 // aṅkādajñāsavṛttasya kṣipatastacchiraḥ kṣitau / vṛddhakṣattrasya sahasā papātāgre nijaṃ śiraḥ // bhmj_7.543 // ***** jayadrathavadhaḥ || 21* ||**** tasminnipatite vīre trailokyāścaryakāriṇā / gāṇḍīvadhanvanā kṛṣṇo nanādāsphoṭayandiśaḥ // bhmj_7.544 // tato vighaṭite vyūhe kururājavarūthinī / naurivābdhermahāvātairbabhrāmāvartanartitā // bhmj_7.545 // bhīmo nanarda taṃ nādaṃ hataṃ matvā jayadratham / prahṛṣṭaḥ pratijagrāha nānāvādyaṃ yudhiṣṭhiraḥ // bhmj_7.546 // akṣauhiṇīḥ sapta hatvā hataḥ pārthena saindhavaḥ / nūnaṃ na durgaṃ daivasya kiṃcidityūcire janāḥ // bhmj_7.547 // nirvibhāge tato yuddhe pravṛtte nṛpatikṣaye / droṇaṃ kṛpaṃ ca vidadhe śarairjiṣṇuḥ parāṅmukham // bhmj_7.548 // bhīmasāyakanirbhinnajihvākarṇaṃ(?) ca sātyakiḥ / āruroha rathaṃ vīro vitīrṇa hariṇā nijam // bhmj_7.549 // māruteravamānaṃ ca kalayañśatamanyujaḥ / punaḥ pratijñāṃ karṇasya vṛṣasenavadhe vyadhāt // bhmj_7.550 // tato yudhiṣṭhiraṃ prāpya tau ca sātyakiphalguṇau / mithaḥ śaśaṃsuḥ pramadādabhinandya parākramam // bhmj_7.551 // kṛṣṇāvatha pariṣvajya mānandaṃ dharmanandanaḥ / tuṣṭāva jagatāṃ nāthaṃ viṣṇuṃ vijayakāraṇam // bhmj_7.552 // bāṣpākulastato rājā droṇametya suyodhanaḥ / ūce tvayā kṛtāśvāso nihataḥ sa jayadrathaḥ // bhmj_7.553 // śrutvaitadavadaddroṇo nidhanāyaiva dīkṣitaḥ / tyakṣyāmi kavacaṃ rājannāhatvā tava vairiṇaḥ // bhmj_7.554 // ācāryeṇetyabhihite sarve duryodhanānugāḥ / prāṇahavye raṇamakhe tasthurābaddhaniścayāḥ // bhmj_7.555 // athāṃśumati yāte 'staṃ dinakṛtkamalatviṣi / śoṇacchatra ivākṛṣṭe saṃdhyāraktasaritplavaiḥ // bhmj_7.556 // nakṣatraistārataralaiḥ kopakampajuṣāṃ raṇe / hatānāṃ bhūbhunāṃ jīvairiva vyāpte nabhastale // bhmj_7.557 // tamobhirāvṛte vyomni kṛpāṇavanameckaiḥ / divyāstradagdhairmātaṅgairiva tridivagāmibhiḥ // bhmj_7.558 // visphuranmaulikeyūrahemasāyakakārmukāḥ / cakrire samaraṃ ghoraṃ duryodhanamukhāḥ paraiḥ // bhmj_7.559 // arjunadhvānagarjābhiḥ siṃhanādaiśca māruteḥ / droṇakārmukanirghoṣaiḥ pṛthivī samakampata // bhmj_7.560 // aśrāntaṃ yudhyamānānāṃ kurupāṇḍavabhūbhujām / babhau sākṣādivāyātā kālarātrirvibhāvarī // bhmj_7.561 // prāpustamāṃsi vaipulyaṃ khaḍgeṣu dviradeṣu ca / prāpustamāṃsi dāridryaṃ chattreṣu vyajaneṣu ca // bhmj_7.562 // gṛdhrabhūtotsave tasminvikarālā vasuṃdharā / avartamānamānena tamaseva vidāritā // bhmj_7.563 // dattavetālatālo 'bhūdakāṇḍadhṛtikhaṇḍanaḥ / kabandhoddaṇḍadordaṇḍatāṇḍavāḍambarotsavaḥ // bhmj_7.564 // śirastrakaṅkaṭāpātiśastrajvālājaṭā babhuḥ / tamaḥpiśācasaṃghānāṃ piṅgāḥ śmaśrusaṭā iva // bhmj_7.565 // tatra droṇo mahāstraughaiḥ kṣapayanrājamaṇḍalam / ādīptaratnamukuṭaṃ proccakarta śineḥ śiraḥ // bhmj_7.566 // bhīmaseno 'pi kāliṅgaṃ rājaputraṃ tarasvinam / rathādrathamabhiplutya nijaghānāśu muṣṭinā // bhmj_7.567 // tasya muṣṭihatasyājau peturasthīni bhūtale / phalgunyaśmahatasyeva cirapakvasya śākhinaḥ // bhmj_7.568 // kaliṅgakulasaṃhāraṃ kṛtvā tūrṇaṃ vṛkodaraḥ / dhruvaṃ ca jaladhāraṃ ca rājaputrāvadārayat // bhmj_7.569 // vidhāya vimukhaṃ karṇaṃ bhīmo duryodhanānujam / niṣpipeṣa padā hatvā vīro duṣkaradurmadaḥ // bhmj_7.570 // somadattasya tanayaṃ śalaṃ hatvātha sātyakiḥ / taṃ putraśokavidhuraṃ cakāra vimukhaṃ śaraiḥ // bhmj_7.571 // dārayantaṃ kurucamūṃ sātyakiṃ śaravarṣiṇam / diśaḥ saṃpūrayanbāṇairaśvatthāmā samādravat // bhmj_7.572 // kṣapayantamanīkāni dṛṣṭvā rudramivāparam / niśīthe dviguṇotsāhastamadhāvaddhaṭotkacaḥ // bhmj_7.573 // tasya nādena mahatā diśaḥ samabhipūritāḥ / sphuṭitā yatra dalaśastadāścaryamivābhavat // bhmj_7.574 // aśvatthāmni prabhādhāmni bāṇograkiraṇe raṇe / kurvanghaṭotkaco reje rāhujṛmbhāvijṛmbhitam // bhmj_7.575 // śarāṇāṃ drauṇimuktānāṃ divyānāṃ samare rucaḥ / na kūṇitāni netrāṇi rātrau bhūtāni sehire // bhmj_7.576 // akṣauhiṇīṃ rākṣasānāṃ haiḍambavaśavartinām / taṭāyudhāni dalayanneko drauṇirayodhayat // bhmj_7.577 // chittvā ghaṭotkaṭo hṛṣṭaṃ cakraṃ kālānalaprabham / jaghānāñjanaparvāṇaṃ tatputraṃ ghoravikramam // bhmj_7.578 // tato vimohanīṃ māyāṃ drauṇiḥ kruddhasya rakṣasaḥ / chittvā jaghāna visikhairdhṛmnānujānraṇe // bhmj_7.579 // kuntibhojasutānhatvā sahasrāṇi prahāriṇām / jaghāna rājaputrāṇāṃ drauṇiḥ kāla ivākulaḥ // bhmj_7.580 // atrāntare bhīmaseno bāhlikādhipateḥ śiraḥ / gadayā vīraghātinyā niṣpipeṣāśu maulinaḥ // bhmj_7.581 // tato jaghāna saṃrabdhāndaśa duryodhanānujān / vīrabāhuṃ dṛḍharathaṃ nāgadantamayobhujam // bhmj_7.582 // pramāthinaṃ virajasaṃ suhastaṃ sudṛḍhaṃ tathā / hatvaitānsapta gāndhārānavadhītsubalātmajān // bhmj_7.583 // nighnantaṃ kauravacamūṃ svayaṃ yudhi yudhiṣṭhiram / aindravāruṇavāyavyairastrairdreṇo 'pyayodhayat // bhmj_7.584 // tataḥ prayuktaṃ brahmāstraṃ guruṇā tajjihīrṣayā / avārayadasaṃrambho brahmāstreṇaiva dharmajaḥ // bhmj_7.585 // sānugaiḥ pāṇḍutanayairgajairiva sarojinīm / mṛdyamānāṃ camūṃ dṛṣṭvā karṇamūce suyodhanaḥ // bhmj_7.586 // karṇākarṇaya saṃgrāme jayibhiḥ pāṇḍusūnubhiḥ / virāvaṃ vadhyamānānāṃ sainyānāṃ ca tarasvinām // bhmj_7.587 // tumule 'sminnirāloke viṣame samupasthite / tejasāmāśrayaḥ śūra tvamevaikaḥ parāyaṇam // bhmj_7.588 // praṇayāditi rādheyo bhūbhujā svayamarthitaḥ / uvāca pāṇḍusenāsu kṣipanniva śaravalīḥ // bhmj_7.589 // vīraśayyāsthite bhīṣme śekhare sarvadhanvinām / rājanbhāraḥ kramāyāto mamaivāyaṃ kimucyate // bhmj_7.590 // adya vīravrataharaṃ harasyāpi kirīṭinam / pātayāmyeṣa samare śaktyā vāsavadattayā // bhmj_7.591 // ityukte sūtaputreṇa provāca prahasankṛpaḥ / loke sūtyamavīre 'sminnekastvaṃ vīratāṃ gataḥ // bhmj_7.592 // aho nu mithyā rādheya kathitena tāvamunā / satataṃ sarvavīrāṇāṃ śravaṇau badhirīkṛtau // bhmj_7.593 // kutastvamaśrutodanta ivāyātaḥ parākramī / yadā hataḥ sindhupatiḥ kṛtavānna bhavāṃstadā // bhmj_7.594 // dṛṣṭasārā vayaṃ sarve tava pāṇḍusutasya ca / balānusāraṃ yudhyasva vṛthā ślāghāṃ tu mā kṛtāḥ // bhmj_7.595 // iti śāradvatenokte kopādvaikartano 'bravīt / garjanti saphalaṃ vīrāḥ prāvṛṣeṇyā ivāmbudāḥ // bhmj_7.596 // tvaṃ tu vṛddha nirācāro mohādevaṃ prabhāṣase / anyapakṣāśrayaḥ ko hi bandīvānyānpraśaṃsati // bhmj_7.597 // brahmabandho punardveṣādyadyevamabhidhāsyati / chetasyāmi jihvāṃ kaṭukāṃ tadanenāsinā tava // bhmj_7.598 // iti karṇena saṃrambhātkopitaṃ vīkṣya mātulam / karavālamathākṛṣya krudhyaṃstaṃ drauṇirādravat // bhmj_7.599 // rudratulyaṃ tamāyāntaṃ trijagatpralayakṣamam / nyavārayatsvayaṃ rājā nayavāgbhiḥ sagautamam // bhmj_7.600 // droṇikarṇau prasādyātha kururāje raṇonmukhaḥ / viveśa pāṇḍavacamūṃ saha sarvairmahārathaiḥ // bhmj_7.601 // ākarṇāñcitakodaṇḍamuktaiḥ karṇaśaraistathā / abhūdyaudhiṣṭhiraṃ sainyaṃ viprakīrṇaṃ samantataḥ // bhmj_7.602 // śaratvālākarālaṃ taṃ karṇapāvakamutkaṭam / abhyetya pārthajalado bāṇadhārābhirāvṛṇot // bhmj_7.603 // kṣaṇādathārjunaśaracchinnacāparathadhvajaḥ / karṇaḥ kṛpasyāruhoha rathaṃ bhagnamanorathaḥ // bhmj_7.604 // dṛṣṭvā duryodhanaṃ vīraṃ yudhyamānamarātibhiḥ / jaghāna pāñcālacamūṃ drauṇirāhavadurmadaḥ // bhmj_7.605 // sahasraśo vadhyamānāḥ kṣatrakānanavahninā / pāñcālā droṇaputreṇa hataśeṣā diśo yayuḥ // bhmj_7.606 // dhṛṣṭadyumnaṃ tato jitvā vīraṃ hatvāsya cānugān / drauṇirāyodhanaṃ cakre kṛtāntodyānavibhramam // bhmj_7.607 // bhīmārjunābhyāṃ sahitaḥ svayaṃ rājā yudhiṣṭhiraḥ / vidrāvya kauravīṃ senāṃ droṇaśeṣāmivākarot // bhmj_7.608 // somadattamathāyāntaṃ sātyakiḥ pṛthuvikramam / ayodhavadasaṃbhrāntaḥ kumāra iva tārakam // bhmj_7.609 // tadbāṇaśatanirbhinno vyathāṃ saṃstambya sātyakiḥ / śareṇāśanitulyena vidārya tamapātayat // bhmj_7.610 // tato droṇārjunaraṇe divyāstragrāmaduḥsahe / babhau raktāmbaravatī kālarātrīva śarvarī // bhmj_7.611 // tataḥ kirīṭipramukhairdraiṇikṛperitaiḥ / sainyānāṃ bhajyamānānāṃ babhūva bhayado ravaḥ // bhmj_7.612 // tato duryodhanādeśādgāḍhe tamasi saṃtataiḥ / dīpairyuyudhire vīrā gajāśvetsaṅgasaṅgibhiḥ // bhmj_7.613 // te sene dīpanikarairabhito babhatuḥ kṣaṇāt / hatānāṃ kaṇaśo yātaistejobhiriva bhūbhujām // bhmj_7.614 // virejustānyanīkāni dīpaiḥ khaḍgeṣu bimbitaiḥ / jvalitāni vanānīva naktamoṣadhimaṇḍalaiḥ // bhmj_7.615 // dīpadīptā narendrāṇāṃ ratnābharaṇarociṣaḥ / tamaḥkaṣaṇapāṣāṇe hemalekhā ivābabhuḥ // bhmj_7.616 // tato vimardanaṣṭeṣu teṣu dīpeṣu saṃgare / niśītho yauvanaṃ prāpa vairāṇyapanayairiva // bhmj_7.617 // nirvibhāge tato yuddhe pravṛtte śauryaśālini / svayaṃ jite dharmajena sānuge kauraveśvare // bhmj_7.618 // mṛtyuvīthīmapi prāptaṃ sahadevamavārayat / na jaghāna raṇe karṇaḥ smarankuntīvaco muhuḥ // bhmj_7.619 // tataḥ karṇasuto vīro vṛṣaseno 'rivāhinīm / viveśāstrāvalījvālālīḍhakṣattriyakānanaḥ // bhmj_7.620 // vidrāviteṣu vīreṣu vṛṣasenena sāyakaiḥ / kupito draupado roṣātkurusainyaṃ vyadārayat // bhmj_7.621 // vartamāne raṇe ghore bhāradvājasya paśyataḥ / dhṛṣṭadyumno 'vadhīdvīraṃ drumasenaṃ narādhipam // bhmj_7.622 // tato duryodhanagirā droṇakarṇau mahībhujām / kṛttaiḥ śirobhiścakrāte bhuvi padmākarāniva // bhmj_7.623 // dhṛṣṭadyumnamukhāñjitvā kṣapitānīkanāyakaḥ / vidrāvya pāṇḍavacamūṃ karṇaścakre nṛpakṣayam // bhmj_7.624 // taṃ karṇaṃ sāyakānena kirantaṃ tejasāṃ nidhim / na sehire pare draṣṭuṃ raṇe tapanasaṃbhavam // bhmj_7.625 // bhajyamāneṣvanīkeṣu karṇena raṇaśālinā / jayāśā pāṇḍuputrāṇāṃ sakalā tanutāṃ yayau // bhmj_7.626 // atha kṛṣṇasya vacanātkṛṣṇarātrau ghaṭotkacaḥ / avadhīttvaritaṃ karṇaṃ kṛṣṇākopa ivāpatan // bhmj_7.627 // tasminnabhyudgate dīptaśmaśrujihvāvilocane / vāhinyaḥ śatadhā jagmuḥ pratāpapatitā iva // bhmj_7.628 // sa tadā jaladacchāyo bhrukuṭī vidyudutkaṭaḥ / sphārābhiḥ śatadhārābhiḥ pārthaḥ karṇamapūrayat // bhmj_7.629 // āsthitastaptahemāṅgaṃ caturhastaśataṃ ratham / sarvākārasya lagnāgnernīlādrerupamākṣamam // bhmj_7.630 // daśahastaparīṇāhaṃ dadhāno bhāsuraṃ dhanuḥ / dāvānalaprajvalitaṃ mahāsālamivānalaḥ // bhmj_7.631 // visphuratsphāramukuṭo dīptajāmbūnadāṅgadaḥ / tamaḥśailaśikhāsajjo babhau vighaṭayanniva // bhmj_7.632 // aṭṭahāsapaṭurnādastasyābhūttamasāmiva / taṃ dṛṣṭvā vikaṭājvālaṃ pāṭitānāṃ vyathāravaḥ // bhmj_7.633 // vidruteṣvarisainyeṣu saṃbhogārheṣu rājasu / rādheyagirirevāsya jagrāha śaradurdinam // bhmj_7.634 // athāṅgarājarakṣāyai jaṭāsurasuto balī / kauraveśvaramāmantrya samabhyāyādalambusaḥ // bhmj_7.635 // tatastasyābhavaddhoraḥ saṃprahāraḥ prahāriṇā / ghaṭotkacena saśtrāstraśilāpāvakavarṣiṇaḥ // bhmj_7.636 // tayormāyāmayāścaryakūṭaprakaṭayodhinoḥ / ūrjitaiḥ śataśo yodhā garjitairvyasavo 'bhavat // bhmj_7.637 // rathādrathamabhidrutya tato bhaimiralambusam / dorbhyāṃ mittramivāliṅgya gāḍhagāḍhamapīḍayat // bhmj_7.638 // tasya niṣpīḍyamānasya niryayuḥ srotasāṃ mukhaiḥ / sadhūmāḥ sānalajvālāḥ saśabdaṃ śoṇitacchaṭāḥ // bhmj_7.639 // tato bhuvi viniṣpiṣya rāviṇaṃ taṃ ghaṭotkacaḥ / uddhṛtya tacchiro vegādduryodhanamathāyayau // bhmj_7.640 // tamuvāca hato 'yaṃ te mayā bandhurniśācaraḥ / priyasya pātaya śiraḥ punareva nṛpādham // bhmj_7.641 // uktvaitatkarṇamabhyāyādvinadanrajanīcaraḥ / caṇḍānilasamuddhūtaḥ kālameva ivākulaḥ // bhmj_7.642 // ***** alambusavadhaḥ || 22 || ***** tataḥ pravṛtte samare ghore rādheyarakṣasoḥ / rāmarāvaṇasaṃgrāmamasmaranvibudhā divi // bhmj_7.643 // stambhapramāṇairviśakhairjvalitairulmukairiva / viddho 'pi rakṣasā karṇo na cacāla mahāśayaḥ // bhmj_7.644 // atha krodhavinirmuktairvipulaiḥ karṇasāyakaiḥ / nirbhinno rākṣasaścakraṃ prāhiṇotkarṇapāvakam // bhmj_7.645 // prekṣya cāyatsahasrāraṃ tejaḥpiñjaritāmbaram / cakāra khaṇḍaśaścakraṃ karṇaḥ sāvegamāśugaiḥ // bhmj_7.646 // tato ghaṭotkacaḥ kopānmāyāṃ kṛtvā vimohanīm / piṣṭvā sūtadhjarathaṃ viśālamaviśannabhaḥ // bhmj_7.647 // śāntatejomaye vahnau tārā tārāsthisaṃkule / vyoma śmaśāne tasyāsanmattavetālakoṭayaḥ // bhmj_7.648 // muhurgajo muhuḥ siṃhaḥ kṣaṇaṃ meghaḥ kṣaṇaṃ giriḥ / sarvabhūtamahākāyo varṣansa vipulāḥ śilāḥ // bhmj_7.649 // bhuvo vahniṃ divaḥ śastraṃ digbhyo rākṣasamaṇḍalam / visṛjankurusenāsu vaikartanamayodhayat // bhmj_7.650 // tato vidhūya tāṃ māyāṃ karṇo divyāstratejasā / nirdahanpāṇḍavacamūṃ rakṣo vivyādha sāyakaiḥ // bhmj_7.651 // heḍihanpāṇḍava yātudhānānsahasraśaḥ / karṇo dhanuṣmatāṃ dhuryo vibabhau rāmavikramaḥ // bhmj_7.652 // aṣṭāṣṭacakrāmaśaniṃ kālajihvavibhīṣaṇām / bhaimaḥ sasarja karṇāya svayaṃ rudreṇa nirmitām // bhmj_7.653 // visṛṣṭā rākṣasendreṇa śailasaṃghapramāthinī / sā bhasmasānmahāghoṣā rathamādhirathervyadhāt // bhmj_7.654 // tato 'paraṃ samāsthāya syandanaṃ sūtanandanaḥ / piśācavadanānanyāñjaghāna piśitāśinaḥ // bhmj_7.655 // virathaḥ kopahutabhugjvālāvalayitekṣaṇaḥ / ghaṭotkaco mahāmāyaḥ punarantaradhīyata // bhmj_7.656 // atrāntare rākṣasendro bakasya dayitaḥ sakhā / suyodhanābhyanujñāto bīmamāyādalāyudhaḥ // bhmj_7.657 // hayānāṃ hastikarṇānāṃ piśācamukhavarcasām / yukte śatena gambhīranirghoṣe syāndane sthitam // bhmj_7.658 // taṃ bhīmaḥ pratijagrāha saṃrambhagurugarjitam / siddhamantra ivākampo vīro vetālamutthitam // bhmj_7.659 // ākīryamāṇo ghoreṇa śilaśastrastravarṣiṇā / rākṣasena gadāṃ bhīmaḥ prāhiṇottadvadhāśayā // bhmj_7.660 // tāṃ gadāṃ gadayā rakṣo hatvā jāmbūnadāṅgadām / nadannakālajaladadhvānadhīraḥ khamāviśat // bhmj_7.661 // alāyudhena saṃsaktaṃ rajanyāṃ kūṭayodhinā / bhīmaṃ dṛṣṭvā kṣaṇaṃ kṛṣṇaḥ saṃdehākulito 'bhavat // bhmj_7.662 // tataḥ śaurergirā vīraḥ pravaro raudrakarmaṇām / alāyudhaṃ samabhyāyāttyaktvā karṇaṃ ghaṭotkacaḥ // bhmj_7.663 // tayoḥ saṃrabdhayorvyomni saṃnipāto ghanasvanaḥ / abhūdbhṛśaṃ śilāśastranirgharṣoddhūtapāvakaḥ // bhmj_7.664 // citāgnipaṅgalaśmaśrujaṭābhīṣaṇayostayoḥ / dantaniṣpeṣasaṃjātāḥ sphuliṅgā iva babhramuḥ // bhmj_7.665 // agnikuṇḍopamānābhyāṃ kuṇḍalābhyāṃ virājitam / alāyudhasyāśu śiraściccheda ca ghaṭotkacaḥ // bhmj_7.666 // ***** alāyudhavadhaḥ || 23 || ***** taṃ hatvā vinadanghoraṃ haiḍimbo ghoravikramaḥ / drutaṃ karṇaṃ samabhyetya śilavarṣairatāḍayat // bhmj_7.667 // vaikartano 'pi pārthānāṃ kṣapayitvā varūthinīm / ghaṭotkacasaṃbhrāntaḥ śarajālairapūrayat // bhmj_7.668 // athāstreṇa rathaṃ hatvā karṇasya rajanīcaraḥ / trijaganmohanīṃ māyāṃ samādāyāviśannabhaḥ // bhmj_7.669 // ulmukairāyudhairvṛkṣaiḥ śilābhiḥ parvataistathā / sa jaghāna mahāghoṣaḥ kauravāṇāmanīkinīm // bhmj_7.670 // niśīthe sarvavīreṣu yudhyamāneṣu rakṣasā / dudruvuḥ pṛthivīpālā bhagnasyandanakuñjarāḥ // bhmj_7.671 // saṃhāre sarvayodhānāṃ tasminnatibhayaṃkare / niṣkampaḥ samare karṇaḥ sāyakaiḥ khamapūrayat // bhmj_7.672 // gagane vidhyamānānāṃ śilānāṃ karṇamārgaṇaiḥ / jvālājālajaṭālānāmabhūccaṭacaṭāravaḥ // bhmj_7.673 // tataḥ parighanistriṃśaśataghniprāsamudgarāḥ / satriśūlagadācakrabhusuṇḍiśaratomarāḥ // bhmj_7.674 // karṇānane rākṣasena prāsta viṣamayodhinā / cakrire kauravānīkaṃ hataṃ kālaśatairiva // bhmj_7.675 // vidrute ca tathā sainye raktakulyāvarohini / vidyamāne nirādhāre rādheye dhairyaśālini // bhmj_7.676 // svastītyuktvā prayāteṣu vyomnaḥ siddhasurarṣiṣu / akampata jagatsarvaṃ rākṣasendrasya māyayā // bhmj_7.677 // yudhyamānaṃ tato vīraṃ karṇamabhyetya kauravaḥ / avadatsarvasaṃhārasaṃtrāsāyāsakātaraḥ // bhmj_7.678 // tvayārjunavadhe śaktirdhāryate kimanarthakā / asminniśīthe ko hyasmānmucyate yaḥ punarjayet // bhmj_7.679 // etadākarṇya rādheyaḥ śakradattāṃ mahāprabhām / ekavīravadhāyattāṃ suciraṃ parirakṣitām // bhmj_7.680 // dāraṇīṃ daityasaṅghānāmutsasarja nabhastale / yasyā jvālāvalīdhāmnā sīmantitamivābhavat // bhmj_7.681 // tejasvino rākṣasasya dṛḍhaṃ vakṣo vidārya sā / jagāma tridivaṃ dīptā prāṇaśaktirivāparā // bhmj_7.682 // dagdhamāyastadā kṣipraṃ haiḍimbo mandarākṛtiḥ / patannirbhinnahṛdayaḥ pipeṣa kuruvāhinīm // bhmj_7.683 // ***** rātriyuddhe ghaṭotkacavadhaḥ || 24 || ***** hate ghaṭotkace vīre daśakaṇṭhaparākrame / prahṛṣṭāḥ kuravaḥ karṇaṃ rāmopamamapūjayan // bhmj_7.684 // śaktihīne tataḥ karṇe nadatkāliyasūdanaḥ / viṣṇo pāṇḍavānīke nanartānandanirbharaḥ // bhmj_7.685 // valatpītāṃśukāstasya nṛtyato vibabhurbhujāḥ / sphūrjatikañjalkapaṭalā vātalolā iva drumāḥ // bhmj_7.686 // tamūce nindayanpārtho haiḍimbavadhaduḥkhitaḥ / ko 'yaṃ viṣādasamaye praharṣaste janārdana // bhmj_7.687 // śrutvaitadabravītkṛṣṇo jitaḥ karṇo 'dhunā sakhe / haiḍimbavapuṣaḥ prāṇaścintācapalacetasaḥ // bhmj_7.688 // śaktiśca karṇadordaṇḍātsamaṃ yātā jayāya vaḥ / ekalavyajarāsaṃdhaśiśupālādayo mayā // bhmj_7.689 // purā yuddhamidaṃ jñātvā durjayāḥ śaktibhirhatāḥ / evameva raṇe karṇo na jeyastridaśairapi // bhmj_7.690 // kiṃ punarghorayā pārtha śaktyā vāsavadattayā / tvayi notsṛṣṭavāñśaktiṃ satataṃ mohito mayā / karṇa pratiniśaṃ pāpaiḥ preryamāṇo 'pi kauravaiḥ // bhmj_7.691 // ityuktavati dāśārhe siddhavīravadhārditāḥ / nirvibhāgaṃ yuyudhire krodhāndhāḥ kurupāṇḍavāḥ // bhmj_7.692 // haiḍimbe nihate rājā śokatapto yudhiṣṭhiraḥ / āśvāsitaḥ keśavena kupittaḥ karṇamādravat // bhmj_7.693 // nṛpairanugataḥ sarvaiḥ praviṣṭaḥ kuruvāhinīm / abhyetya bhagavānvyāso dharmarājamabhāṣata // bhmj_7.694 // diṣṭyā nādhiratheḥ śaktyā kṛtaṃ jagadanarjunam / adhunā vīra yudhyasva niḥsaṃrambhamanākulaḥ // bhmj_7.695 // itaścaturbhirdivasairna bhaviṣyanti bhūmipāḥ / dharmavīra tjaja krodhaṃ sadā dharmānugo jayaḥ // bhmj_7.696 // ityuktvāntarhite vyāse bhīmārjunayudhiṣṭhirāḥ / cakrire samaraṃ ghoraṃ droṇakarṇakṛpādibhiḥ // bhmj_7.697 // sā kālarātriḥ śūrāṇāmutsavo yakṣarakṣasām / sahasrayāmatāṃ yātā triyāmābūnmahībhujām // bhmj_7.698 // tato nidrākule sainye śānte śastrakṛtakṣate / dṛṣṭvā jagāda kāruṇyācchvetāśvo yaśasāṃ nidhiḥ // bhmj_7.699 // muhurte 'sminnirāloke khinnāḥ sarve mahārathāḥ / kṣaṇaṃ bhajantu viśrāntiṃ nidrāmukulitekṣaṇāḥ // bhmj_7.700 // ityukte sainikāḥ sarve praśaṃsanto dhanaṃjayam / kṣaṇaṃ gajarathaskandaniṣṇṇāstatyajuḥ śramam // bhmj_7.701 // niḥsyandanāgaturagā niscalacchatracāmarāḥ / aṅkanyastāyudhabhāṭāstāḥ senā niścalā bhabhuḥ // bhmj_7.702 // athodyayau vyomakṛpāṇapaṭṭadantatsaruḥ kāntisarinmarālaḥ / candro jagatkuñjarakarṇaśaṅkho digaṅganāmaṇḍanadarpaṇaśrīḥ // bhmj_7.703 // tataḥ samastavīrāṇāṃ saṃmukhāhavapātinām / yaśobhiriva śītāṃśuraṃśubhirdyāmapūrayat // bhmj_7.704 // tuṣārahararuciraiḥ kiraṇairamṛtatviṣaḥ / cāmarairiva bhūpālā vījyamānāḥ kṣaṇaṃ babhuḥ // bhmj_7.705 // śareṣvaṅkuritaścandraḥ sāndraṃ pallavitomiṃṣu / hareṣu phullito rājñāṃ śaṅkheṣu phalito 'bhavat // bhmj_7.706 // pratibimbagato raktataṭinīṣu niśākaraḥ / babhau saṃdhyāsaveneva ghūrṇamānāruṇacchaviḥ // bhmj_7.707 // tataḥ kṣīṇe kṣapākāle dhvajinī rājayakṣmaṇi / udyayau śoṇitātāmro bhagavānvāsareśvaraḥ // bhmj_7.708 // ***** caturthadivase rātriyuddham || 25 || ***** duryodhanena vākyalyairarditaḥ kumbhasaṃbhavaḥ / tato dadāha divyāstrairanastrajñānapi krudhā // bhmj_7.709 // punaḥ pravṛtte samare nirmaryāde jagatkṣaye / droṇena vadhyamānānāmānandastumulo 'bhavat // bhmj_7.710 // tasminnakālakalpānte rudraḥ kiṃ vāpuṣāmunā / saṃhartumudyato lokānityūcurvyomacāriṇaḥ // bhmj_7.711 // cedisomakapāñcālamatsyakekayasṛñjayāḥ / na śarma lebhire vīrāḥ pīḍitā droṇasāyakaiḥ // bhmj_7.712 // tato virāṭadrupadau bhāradvājaṃ śitaiḥ śaraiḥ / saṃcchādya cakratuḥ kṣipraṃ vismayaṃ tava dhanvinām // bhmj_7.713 // droṇo 'tha pārṣatasutānhatvā vipulavikramān / kaṇṭhāñjahāra bhallābhyāṃ virāṭadrupadau samam // bhmj_7.714 // ***** virāṭadrupadavadhaḥ || 26 || ***** matsyapāñcālasenāsu bhagnāsu pavanātmajaḥ / dhṛṣṭadyumnamukhaiḥ sārdhaṃ droṇānīkamupādravat // bhmj_7.715 // karṇasaubalahārdikyaduḥśāsanamukhāstataḥ / bhīmapārṣatasaineyaphalgunādyānayodhayan // bhmj_7.716 // saṃghaṭṭaḥ sarvavīrāṇāṃ tumule saṃprahāriṇi / āyātsollolakīlālakulyā kallolamālinī // bhmj_7.717 // pāñcālacedimatsyānāṃ kurvāṇāṃ kadanaṃ raṇe / droṇaṃ vilokya kaṃsārirbabhāṣe pāṇḍunandanam // bhmj_7.718 // jāmadagnyasya śiṣyo 'yaṃ pravṛddhaḥ kṣatriyānalaḥ / divyāstraduḥsahaśikhaḥ soḍhuṃ naḥ kena pāryate // bhmj_7.719 // sarvātmanā yudhyamāno durjayaḥ sāyudho guruḥ / udyataḥ kartumadyaiva jāne niṣpāṇḍavaṃ jagat // bhmj_7.720 // putraṃ tu nihataṃ śrutvā dhruvameṣa na yotsyate / tasmādyuktimupāśritya jaye nītirvidhīyatām // bhmj_7.721 // śrutvaitadarjune karṇau pidhāyādhomukhasthite / kathaṃcidabhyupagamānmūke pāṇḍavabhūpatau // bhmj_7.722 // aśvatthāmābhidhaṃ hatvā gadayā madakuñjaram / uccaiḥ putravadhaṃ bhīmo droṇamaśrāvayatpuraḥ // bhmj_7.723 // lajjamānena bhīmena vyāhṛtaṃ bhṛśamapriyam / durjayaṃ tanayaṃ matvā droṇo mene na tattathā // bhmj_7.724 // sa praviśyātha pāñcālāndhṛṣṭadyumnajighāṃsayā / jaghāna vīrayodhānāṃ rathānāmayutāni ṣaṭ // bhmj_7.725 // cedipāñcālamatsyānāṃ brahmastreṇogravikramaḥ / prayutānyadahatkruddho droṇo rudra ivāparaḥ // bhmj_7.726 // nighnanprabhadrakānvīrānsomakāśca prahāriṇaḥ / caturvarṣaśato darpādyuveva vicacāra saḥ // bhmj_7.727 // ṛṣayo 'tha samabhyetya taṃ krūratarakāriṇam / tasmādavārayanghorāllokasaṃhāravaiśasāt // bhmj_7.728 // munisaṃghe gate vyomnā droṇo bhīmavacaḥ smaran / yudhiṣṭhiraṃ śaṅkitadhīrapṛcchatsatyavikramam // bhmj_7.729 // govindenārthito yatnāllokasaṃhāraśāntaye / yudhiṣṭhirastadevoktvā svairaṃ hastītyabhāṣata // bhmj_7.730 // aspṛśanto hayā bhūmimavahanye yudhiṣṭhiram / te nīcagāminastūrṇamasatyaguravo 'bhavan // bhmj_7.731 // tataḥ saviṣanārācairnirbhinna iva marmasu / niścityātmavadhaṃ droṇaścitrārpita ivābhavat // bhmj_7.732 // taṃ jihvādīptaviśikho dhṛṣṭadyumno 'vadaddrutam / aho tanu brāhmaṇo bhūtvā piśitāśīva niṣkṛpaḥ / karoṣi kaluṣaṃ karma nihate 'pi priye sute // bhmj_7.733 // tacchrutvā sahasā droṇastyaktvā cāpaṃ saha krudhā / dattvā sarvābhayaṃ maunī dadarśa jyotirāntaram // bhmj_7.734 // tasya ṣaṭkośasaṃghasya saṃpuṭatrayapātanāt / brahmarandhraviniṣkrāntaṃ jyotirvyoma samāviśat // bhmj_7.735 // atrāntare samākṛṣya dhṛṣṭadyumnaḥ śiroruhaiḥ / krodhāndhaḥ pāṇḍutanayairvāryamāṇo 'pi saṃbhramam // bhmj_7.736 // gurorakṛṣṭaśastrasya dhāmni saṃkrāntatejasaḥ / śiro jahāra khaḍgena dhikkṛtaḥ sravarājabhiḥ // bhmj_7.737 // ***** droṇavadhaḥ || 27 || ***** hate rukmarathe vīre gurau sarvadhanuṣmatām / saṃbhrāntā dudruvuḥ sarve kauravāṇāṃ mahārathāḥ // bhmj_7.738 // bhagnaṃ kurubalaṃ dṛṣṭvā śaṅkito droṇanandanaḥ / kimetaditi papraccha sāśrunetraṃ suyodhanam // bhmj_7.739 // tasminnadhomukhe duḥkhāddhoraṃ vaktumanīśvare / tatpreritaḥ pitṛvadhaṃ gautamo 'smau nyavedayat // bhmj_7.740 // śrutvā sa vaiśasaṃ ghoraṃ chadmanā vihitaṃ gurau / pāñcālyena nṛśaṃsena jajvāla krodhavahninā // bhmj_7.741 // tasya niḥśvasataḥ kopātkālasyeva didhakṣataḥ / saṃrambhaḥ sarvabhūtānāṃ babhūvātibhayaṃkaraḥ // bhmj_7.742 // niṣpiṣyapāṇinā pāṇiṃ so 'bravītsāśrulocanaḥ / aho mamāpi janakaḥ keśagrahaṇamāptavān // bhmj_7.743 // ghātayitvā mṛṣāvādī guruṃ rājā bakavrataḥ / mayi jīvati kaunteyaḥ kathaṃ prāpsyati medinīm // bhmj_7.744 // adya matkopanirdagdhe pāṇḍuputre sarājake / bhārgavasya smariṣyanti vīrāḥ kṣattrakulacchidaḥ // bhmj_7.745 // kṛtvādya pārṣatapaśuṃ krodhāgnerupahāratām / akṛṣṇapārthāṃ pṛthivīmeṣo 'haṃ kartumudyataḥ // bhmj_7.746 // purā mahyaṃ pitā prādādastraṃ nārāyaṇoditam / tenādya saṃhṛtāṃllokānmayā paśyantu khecarāḥ // bhmj_7.747 // ityuktvā saṃdadhe dhīptaṃ tadastraṃ niyataḥ śuciḥ / yenāśvatthadalālolā vicacālajagattrayī // bhmj_7.748 // tato nanāda manthādrikṣubhitāmbhodhiniḥsvanam / drauṇiryena diśaḥ sarvā yayuḥ śakalatāmiva // bhmj_7.749 // tato vyathitamālokya svasainyaṃ śvetavāhanaḥ / jagāda dharmatanayaṃ śvasannanuśayākulaḥ / vyājādvibhavalubdhena śiṣyeṇa nihato guruḥ // bhmj_7.750 // iti pralāpamukhare surarājasute guroḥ / kopādātāmranayanaḥ provāca pavanātmajaḥ // bhmj_7.751 // na nāma munivatpārtha kṣattriyo vaktumarhasi / ghorāpakāre kaḥ śatrau raṇe nyāyamupekṣate // bhmj_7.752 // asminmama bhuje vīre gadāpraṇayini sthite / tvayi kṛṣṇe ca kiṃ nāma drauṇiślāghābhinandyate // bhmj_7.753 // ityukte bhīmasenena pārṣator'junamabravīt / lokāntako vikarmastho brahmabandhurhato mayā // bhmj_7.754 // brahmāstreṇa hato yena muktavarmā pṛthagjanaḥ / sarvopāyaiḥ sa hantavyo 'suravadviśvakaṇṭakaḥ // bhmj_7.755 // tvayā hataḥ kathaṃ bhīṣmaḥ sa ca prāgjyotiṣeśvaraḥ / pituḥ sakhā kimetena gahanā vīravṛttayaḥ // bhmj_7.756 // dhṛṣṭadyumnavacaḥ śrutvā tiryagjihmīkṛtekṣaṇaḥ / niḥśvasya kopasaṃtapto dhigdhigityarjuno 'bravīt // bhmj_7.757 // lajjānate dharmasute mūkībhūteṣu rājasu / sātyakiḥ kopasaṃtapto dhṛṣṭadyumnamabhāṣata // bhmj_7.758 // bata pāpa vayaṃ sarve ye gurughnaṃ puraḥ sthitam / svastivatpratibhāṣante hantavyaṃ tvāṃ prayatnataḥ // bhmj_7.759 // ityuktavati śaineye jagāda drupadātmajaḥ / aho nu paradoṣajño nirdeṣa iva bhāṣase // bhmj_7.760 // bhūriśravāḥ prāyagataḥ kṛttabāhuḥ kirīṭinā / nṛśaṃsa patitācāra kenānyena nipātitaḥ // bhmj_7.761 // naitadvācyaṃ tvayā bhūpo bāṇaistvāmanyathā śitaiḥ / karomi śikṣāgurubhirvinayāvanivartinam // bhmj_7.762 // iti bruvāṇau saṃrambhāttau mitho hantumudyatau / ni(nya)vārayatkṛṣṇagirā bhīmasenaḥ sahānujaiḥ // bhmj_7.763 // tataḥ kṣaṇātsamāvṛtte kururājabalārṇave / droṇātmajāstrapihitā nālakṣyanta diśo daśa // bhmj_7.764 // nārāyaṇāstraniḥsṛtaiḥ pradīptāyudhamaṇḍalaiḥ / badhyamānālpaśeṣābhūtpāṇḍavānāmanīkinī // bhmj_7.765 // tasminnāyudhasaṃgharṣajātajvālāśatākule / ghore subhaṭasaṃhāre trasto rājā yudhiṣṭhiraḥ // bhmj_7.766 // uvāca pārṣatamukhānvīkṣamāṇaḥ kirīṭinam / palāyantāmitaḥ sarve mahadbhayamupasthitam // bhmj_7.767 // mādhyasthyamāsthito jiṣṇuḥ kopito nidhanādguroḥ / yenābhimanyurvṛddhena vyājādbālo nipātitaḥ // bhmj_7.768 // satyajitpramukhā yena hatāste te mahārathāḥ / durbhedyaṃ kavacaṃ prādāddivyaṃ duryodhanāya yaḥ // bhmj_7.769 // kriyatāṃ nādhunā yuddhaṃ svasti pārthāya dhīmate / evaṃ vahniṃ pravekṣyāmi drauṇiṃ kālaṃ saheta kaḥ // bhmj_7.770 // ityukte dharmarājena bhujāvutkṣipya keśavaḥ / uccairuvāca bhūpālāñjvalitānstratejasā // bhmj_7.771 // bho bhoḥ śastraṃ parityajya rathebhyo vrajata kṣitim / astreṇānena hanyante na viśastrā bhuvi sthitāḥ // bhmj_7.772 // iti bruvāṇe saṃrambhātsāvegaṃ kaiṭabhadviṣi / bhīmo babhāṣe bhūpālānabhayaṃ kartumarhatha // bhmj_7.773 // eṣo 'haṃ samayaprakhyāṃ gadāmādāya daṃśitaḥ / drauṇimabhyudyato hantuṃ paśyantu kurupāṇḍavāḥ // bhmj_7.774 // iti garjantamāyāntaṃ pāvaniṃ droṇanandanaḥ / hasanmūḍho 'yamityuktvā śarajālairapūrayat // bhmj_7.775 // tato nārāyaṇāstreṇa dahyamānāḥ samantataḥ / avātaranvāhanebhya śastrāṇyutsṛjya bhūmipāḥ // bhmj_7.776 // rathe sthitaṃ yudhyamānaṃ bhīmasenamasaṃbhramāt / astrajvālāvalīcakramekībhūtaṃ samāpatat // bhmj_7.777 // prajavāgniśikhākūṭasaṃghaṭṭantaritaṃ kṣaṇāt / arjuno bhīmamālokya varuṇāstramavāsṝjat // bhmj_7.778 // nārāyaṇāstradahanaistadastramabhito hatam / modhīkṛtaṃ kṣaṇenābhūdaprayuktamivāmbare // bhmj_7.779 // mahāstrasaṃkaṭe ghore vartamānaṃ vṛkodaram / avaruhya rathātkṛṣṇau drāgbhujābhyāṃ vikṛṣya tam // bhmj_7.780 // śastraṃ hṛtvā balādvīraṃ nītvāśu syandanādbhuvam / vīrau citrojjvalau hṛṣṭau tasthātuḥ kṛṣṇapāṇḍavau // bhmj_7.781 // astre tataḥ svayaṃ śānte prasanne bhuvanatraye / ūce duryodhano drauṇiṃ punarastraṃ prayujyatām // bhmj_7.782 // dviṣprayojyaṃ na divyāstramityuktvā drauṇirākulaḥ / śaraiśvakāra pāñcālamatsyakekayasaṃkṣayam // bhmj_7.783 // sa sātyakiṃ pārṣataṃ ca jitvā vidrāvya vāhinīm / jaghāna pauravaṃ vīraṃ rājānaṃ ca sudarśanam // bhmj_7.784 // pāṇḍusainyeṣu bhagneṣu drauṇiṃ paścādabhidrutam / avārayatsvayaṃ kruddho bāṇavarṣairdhanaṃjayaḥ // bhmj_7.785 // prāduścakre tato ghoraṃ jvālāvalayitāmbaram / āgneyamastraṃ lokānāṃ kṣayāya drauṇirudyataḥ // bhmj_7.786 // atha kāñcanasaṃnāhauriva sarve samāvṛtāḥ / mahāstratejasā vyāptāḥ peturbhūmibhṛtāṃ varāḥ // bhmj_7.787 // astreṇākṣauhiṇīṃ dagdhāṃ vahnivyāpto dhanaṃjayaḥ / dṛṣṭvā prāduścakārograṃ brahmāstraṃ tatpraśāntaye // bhmj_7.788 // astre tirohite tasminvimuktau keśavārjunau / dṛṣṭvā droṇasutaḥ kruddho dhigastrāṇītyabhāṣata // bhmj_7.789 // atrāntare jñānasahasraraśmirapāravedāmṛtasindhusetuḥ / sarasvatīmānasarājahaṃsaḥ kṛṣṇo 'pyakṛṣṇo munirājagāma // bhmj_7.790 // rathaṃ samutsṛjya tamugrakarmā praṇamya papraccha gurostanūjaḥ / astrāṇi divyānyaphalāni kasmātpārthe sakṛṣṇe bhagavangatāni // bhmj_7.791 // pṛṣṭaḥ kopākuleneti tamuvāca munīśvaraḥ / vīrau kṛṣṇārjunāvetau naranārāyaṇāvṛṣī // bhmj_7.792 // ṣaṣṭiṃ varṣasahasrāṇi tapaḥ kṛtvā pinākinam / nārāyaṇastoṣayitvā lebhe tattulyatāṃ purā // bhmj_7.793 // sa eṣa durjayaḥ kṛṣṇaḥ svayaṃ liṅgārcanavrataḥ / drauṇe tvamapi rudrāṃśastasmānmā vikriyāṃ gamaḥ // bhmj_7.794 // etadvyāsavacaḥ śrutvā śāntamanyurguroḥ sutaḥ / dhiyā rudraṃ namaskṛtya devau kṛṣṇāvamanyata // bhmj_7.795 // tato 'vahāre sainyānāṃ vihite kurupāṇḍavaiḥ / nivṛttaḥ samarātpārthaḥ pathi vyāsaṃ vyalokayat // bhmj_7.796 // taṃ namaskṛtya papraccha bhagavansamare puraḥ / dṛṣṭo mayā śūlahastaḥ puruṣo dahanadyutiḥ // bhmj_7.797 // tacchūlinaḥsṛtairdīptairasaṃkhyaiḥ śūlamaṇḍalaiḥ / kurusenā mayā dṛṣṭā dahyamānā samantataḥ // bhmj_7.798 // krośārdhaspṛṣṭavasudho raudro rudra ivāparaḥ / pṛṣṭo dhanaṃjayeneti hṛṣye dvaipāyano 'bravīt/ bhmj_7.799 // sa devastripurārātirgajāsuravimardanaḥ / rudraḥ kṛtāntadahanastrijagatpralayakṣamaḥ // bhmj_7.800 // yaṃ namaskṛtya varadaṃ rājante divi devatāḥ / astambhayadbujastambhaṃ jambhārāteḥ smitānanaḥ // bhmj_7.801 // smaraharamasurāriṃ taṃ smara smerakāntiṃ haramajaramajayyaṃ śāśvataṃ viśvarūpam / viṣamadṛśamanīśaṃ śāntamīsānamīśaṃ taruṇataraṇimālāsphāratejaḥprakāram // bhmj_7.802 // kṣapitadinakarākṣaṃ dakṣadīkṣāvighātaṃ bhavamabhavamabhedaṃ svacchabhāvopalabhyam / śivamacalamacintyaṃ bālacandrāvataṃsaṃ giriparivṛḍhaputrīdyūtagoṣṭhīgariṣṭham // bhmj_7.803 // hatyāgrahātparamamāgrahamindrasūnoḥ prītyā vidhāya munimaulimaṇau prayāte / bhūpāḥ praviśya śibirāṇi dināvasāne cakruḥ kathāḥ pravaravīrakathānubaddhāḥ // bhmj_7.804 // iti kṣemendraviracitāyāṃ bhāratamañjaryāṃ droṇaparva karṇaparvan nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // bhmj_8.1 // hate droṇe kurukṣetre punarabhyetya saṃjayaḥ / rājñe nyavedayadyuddhamāścaryaṃ karṇapārthayoḥ // bhmj_8.2 // tato duryodhanaḥ karṇaṃ cittasaṃkalpaśālinam / cakre drauṇigirā hṛṣṭaḥ śūraṃ senāsu nāyakam // bhmj_8.3 // abhiṣikto maṇimayaiḥ kalaśairyaśasāṃ nidhiḥ / manorathasudhāvarṣī so 'bhavatkurubhūpateḥ // bhmj_8.4 // vidhāya makaravyūhaṃ sthito vairikuleṣu saḥ / cakrire pāṇḍavā vyūhamardhacandramatandritam // bhmj_8.5 // tataḥ śastrāstrasaṃgharṣakīrṇavahnikaṇākule / ghore pravṛtte samare nirdhoṣastumulo 'bhavat // bhmj_8.6 // bhīmo 'tha kuñjarārūḍho mattamātaṅgamāsthitam / caturdantaṃ jaghānograṃ kulūtanṛpatiṃ raṇe // bhmj_8.7 // tataḥ karṇāntanirmuktaiḥ karṇacāpacyutaiḥ śaraiḥ / nirbhinnāḥ kuñjarāḥ petuśchinnapakṣā ivācalāḥ // bhmj_8.8 // pārthasātyakipāñcāladraupadeyaśikhaṇḍinaḥ / kṛpadrauṇimukhaiścakruḥ paraṃ navamivāharam // bhmj_8.9 // pārthaḥ saṃśaptakānhatvā nināya bhrātarau nṛpau / daṇḍādhāraṃ sadaṇḍaṃ ca daṇḍādhārapuraṃ śaraiḥ // bhmj_8.10 // atha pāṇḍyaḥ kurucamūṃ dārayañjagatībhujām / bhallaiḥ śirāṃsi ciccheda labdhalakṣyaḥ prahāriṇām // bhmj_8.11 // bhīṣmadroṇārjunaspardhāṃ darpajvarabhavāṃ nayaḥ / sahate nityamātmānaṃ manyamāno balādhikam // bhmj_8.12 // dakṣiṇāpathanāthena karṇāṭīsmitakīrtinā / lāṭīnetraśitāstreṇa tena bāṇairnipīḍitā // bhmj_8.13 // drauṇinā sūtapūtreṇa saubalena kṛpeṇa ca / vāryamāṇāpi dudrāva kururājavarūthinī // bhmj_8.14 // tamabhyetya javāddrauṇirviśikhāśanivarṣiṇam / ayodhayadasaṃbhrānto jambhāririva śambaram // bhmj_8.15 // tasya līlāvatīlolalocanabhramarāmbujam / drauṇiḥ śiro jahārātha bhallenāndelikuṇḍalam // bhmj_8.16 // pāṇḍyasaṃjñe hate vīre mauliratne mahībhujām / pāṇḍusenā na śuśubhe śaśihineva śarvarī // bhmj_8.17 // ***** pāṇḍyavadhaḥ || 1 || ***** tato gāḍhaniṣakteṣu śastravṛṣṭiṃ pibatsiva / āviṣṭeṣviva vīreṣu yudhi māneṣvavāritam // bhmj_8.18 // miśrībhūteṣu bhūpānāṃ ratheṣu ca gajeṣu ca / naṣṭālokeṣu lokeṣu vapurgāḍhena pāṃsunā // bhmj_8.19 // mleccharājaṃ mahānīkaṃ nakulaḥ krūrayodhinam / jaghāna rākṣasācāraṃ sarvāyudhaviśāradam // bhmj_8.20 // vimarde nibiḍe tasminnakulaṃ vadhagocaram / smarankuntīvacaḥ karṇo nāvadhītsatyavikramaḥ // bhmj_8.21 // tataḥ karṇamukhairvīraiḥ kīrṇāḥ pāñcālasṝñjayāḥ / na lebhire paritrāṇaṃ kuravaścārjunādibhiḥ // bhmj_8.22 // hatavīreṣu bhagneṣu cchinnadhvajaratheṣu ca / gāḍhaviddhasravaddantighaṭāniṣpiṣṭapattiṣu // bhmj_8.23 // akāṇḍatāṇḍavāviddhakabandhākulavartmasu / viśālaśoṇitanadīmañjatkuñjaravājiṣu // bhmj_8.24 // hataśeṣeṣu sainyeṣu śrānteṣu kurupāṇḍavāḥ / avahāraṃ dināpāye cakruḥ śithilakārmukāḥ // bhmj_8.25 // ***** prathamo yuddhadivasaḥ || 2 || ***** atha prabhāte saṃnaddhe saṃnikṛṣṭe baladvaye / ūce duryodhanaṃ karṇaḥ pāṇḍusenāṃ vyalokayan // bhmj_8.26 // tvatprasādapraṇayino mānasya vibhavasya ca / adyāhamanṛṇo bhūtvā raṇe gacchāmi nirvṛtim // bhmj_8.27 // adya gāṇḍīvadhanvānaṃ hatvā sāraṃ bhavaddviṣām / saphalaṃ te karomyeṣa saṃkalpaṃ cirasaṃbhṛtam // bhmj_8.28 // nindyaṃ sarvātmanā loke satāṃ svaguṇakīrtanam / kiṃtu kartavyakāleṣu na praśaṃsanti mūkatām // bhmj_8.29 // ahamabhyadhikaḥ pārthādvidyayā vikrameṇa ca / etāvadadhikaṃ kṛṣṇo yadanargho 'sya sārathiḥ // bhmj_8.30 // kṛṣṇādabhyadhikaḥ śalyo viditaḥ sarvabhūbhujām / tena sārathinā jiṣṇuṃ vijetumahamutsahe // bhmj_8.31 // iti vaikartanenokte hṛṣṭo rājā suyodhanaḥ / tadevābhyetya vinayānmadrarājamabhāṣata // bhmj_8.32 // tato madrādhipaḥ kruddhaḥ saṃrambhalulitāṃśukaḥ / sāsūyaṃ vīkṣya rādheyaṃ kauravādhipamabhyadhāt // bhmj_8.33 // aho saralatā rājannavamānāya kevalam / yadahaṃ dīrghasaṃghābhyāṃ sārathye gaditastvayā // bhmj_8.34 // kimahaṃ pāṇḍavānsarvānhantuṃ śakte na saṃgare / nṛpaṃ māṃ sūtaputrasya sūtaṃ kartuṃ yadicchasi // bhmj_8.35 // uktveti sahasā śalye sānuge hantumudyate / prasādya taṃ kurupatirvaktuṃ samupacakrame // bhmj_8.36 // madrarāja ja saṃrambhamasthāne kartumarhasi / adhikastvaṃ hi govindādato 'smābhirihārthyate // bhmj_8.37 // arjunādadhikaḥ kṛṣṇaḥ sārathirvihitaḥ paraiḥ / tvaṃ karṇādadhikastasmātsārathye mā haṭhaṃ kṛthāḥ // bhmj_8.38 // trailokyopaplave daityaiḥ prajāpativarorjitaiḥ / rājatāyasasauvarṇasvacchandapuravāsibhiḥ // bhmj_8.39 // vadhyamāneṣu lokeṣu devāḥ śakrapurogamāḥ / purā pinākinaṃ devaṃ śaṃkaraṃ śaraṇaṃ yayuḥ // bhmj_8.40 // viśvatrāṇāya viśveśastridaśairarthitastataḥ / sarvadevamayaṃ kṛtvā rathaṃ viṣṇuṃ ca sāyakam // bhmj_8.41 // uvāca devānsaṃnaddhaḥ sārathiḥ kalpyatāṃ mama / matprabhāvādhikaḥ kaścidyena hantāsmi dānavān // bhmj_8.42 // tataḥ śakramukhā devā vicārya suciraṃ dhiyā / brahmāṇaṃ viśvakartāraṃ sārathye paryakalpayan // bhmj_8.43 // tenoṅkārapratodena gṛhīte syandane haraḥ / ekībhūtānpure daityāndadāha viśikhāgninā // bhmj_8.44 // ***** tripuravadhopākhyānam || 3 || ***** iti rudrasya dhātāpi svayaṃ sūto 'bhavatpurā / tathā tvamapi karmasya nāvajñāṃ kartumarhasi // bhmj_8.45 // aiśvaryasyābhijanyasya guṇānāṃ vikramasya ca / santaḥ phalaṃ hi manyante mitrapraṇayapūraṇam // bhmj_8.46 // ukte duryodhaneneti madrarājaḥ smitānanaḥ / svacchandavādī sūto 'haṃ bhaviṣyāmītyabhāṣata // bhmj_8.47 // ***** śalyasārathyasvīkāraḥ || 4 || ***** tataḥ svakalpitaiḥ śvetaisturaṅgairiva mātaliḥ / taptakāñcanasaṃnāhe karṇasya rucire rathe // bhmj_8.48 // jagrāha helayā śalyo raśmimamālāṃ suśikṣitām / pratāpadhāmnaḥ sūryasya divīva garuḍāgrajaḥ // bhmj_8.49 // yuyutsuṃ karṇamālokya dhanvinaṃ śalyasārathim / jayaṃ hastagataṃ mene kururājaḥ sahānugaḥ // bhmj_8.50 // nadastu kurusainyeṣu śaṅkhadundubhiniḥsvanaiḥ / maurvīmāsphālayankarṇo madrarājamabhāṣata // bhmj_8.51 // adya śakraḥ sutaṃ dṛṣṭvā mayā nihatamarjunam / divyāstreṣu dṛśaḥ śaṅke sāsūyaṃ kṣipati kṣaṇāt // bhmj_8.52 // adya madbāṇadalitaṃ pārthaṃ vīkṣya yudhiṣṭhiraḥ / bhīṣmadroṇavadhāyāsavaiphalyātparitapyatām // bhmj_8.53 // iti bruvāṇaṃ rādheyaṃ karṇa madrādhipo 'bravīt / mā sūtaputra mithyaiva pralāpaṃ śiśuvatkṛthāḥ // bhmj_8.54 // gandharvasamare pūrvaṃ tvayi dhīmati vidrute / yena trailokyavīreṇa kauravāḥ parirakṣitāḥ // bhmj_8.55 // mānināmāttaśastrabhāṇāṃ tasmingograhavigrahe / yuṣmadvidhānāṃ sahasā hṛtā yenāṃśukāvalī // bhmj_8.56 // ākhaṇḍalaḥ sānucaraḥ khāṇḍave yena nirjitaḥ / taṃ samutsahase jetuṃ karṇa karṇo 'si kiṃ na vā // bhmj_8.57 // iti śalyena sahasā śalyenevārdito muhuḥ / saṃstambhya kopaṃ rādheyo drakṣyasīti tamabhyadhāt // bhmj_8.58 // tato vyūheṣvanīkeṣu savyasāciraṇotsukaḥ / agresaro rathāgryāṇāṃ karṇaḥ papraccha sainikān // bhmj_8.59 // kvāsau jayadrathārātirvīro vānaraketanaḥ / taṃ vinā rabhasādete tāmyantyeva mameṣavaḥ // bhmj_8.60 // vidhatte locanapathaṃ mama yastūrṇamarjunam / dadāmi tasmai vāsāṃsi citrāṇyābharaṇāni ca // bhmj_8.61 // rathānsamattamātaṅgāngāḥ suvarṇaṃ purāṇi ca / kāntāśca vividhaṃ cānyaddraviṇaṃ yāvadicchati // bhmj_8.62 // etadākarṇya sotprāsaṃ babhāṣe madrabhūpatiḥ / hāso duḥkhāya jāyeta rādheya tvadviceṣṭitaiḥ // bhmj_8.63 // mūmūrṣuriva niṣputro draviṇaṃ cirasaṃbhṛtam / avicāryaiva kiṃ mohātpareṣu tyaktumicchasi // bhmj_8.64 // svayamarjunamāyāntaṃ vaśaḥ sitasaṭābharam / draṣṭāsi bāṇanakharaiḥ kuraṅga iva kātaraḥ // bhmj_8.65 // śrutvaitatkupitaḥ karṇo jagāda bhrukuṭīmukhaḥ / nirguṇastvaṃ na jānīṣe na māṃ na ca dhanaṃjayam // bhmj_8.66 // ahamevārjunaṃ jāne pratimallaṃ pinākinaḥ / sa ca māṃ vetti tattvena tvaṃ mithyā tu pragalbhase // bhmj_8.67 // ayaṃ mitropadhiḥ śatruḥ kenāpi preṣito 'si naḥ / kudeśajasya vā naitattava kauṭilyamadbhutam // bhmj_8.68 // madrakāḥ kutsitācārāḥ satyaśīlārjavojjhitāḥ / mānaṃ pracakṣate loke sarvavedavido janāḥ // bhmj_8.69 // nirlajjāḥ sarvagāminyo lobhamohamadākulāḥ / anāryā madrikāyāstāḥ svasāro mātaraśca te // bhmj_8.70 // rādheyeneti saṃrambhādbhāṣito madrabhūpatiḥ / uvāca mūḍha bahuśo hitamuktaṃ na budhyase // bhmj_8.71 // smartāsi vigaladdarpo nirjitaḥ savyasācinā / hitopadeśavākyānāṃ śocannanuśayākulaḥ // bhmj_8.72 // samudrakūlanilayaḥ purā vaiśyo mahādhanaḥ / bahvapatyo 'bhavadrājñā rakṣito nirupadravaḥ // bhmj_8.73 // tatputrāṇāmabhūtkākaḥ satatocciṣṭabhojanaḥ / puṣṭāṅgo yo dhanāḍhyānāṃ praṇayī putravatpriyaḥ // bhmj_8.74 // tataḥ kadācidāyātā haṃsā mānasagāminaḥ / so 'vadajjātasaṃgharṣastulyā yūyaṃ na me jave // bhmj_8.75 // jāne pātaśataṃ pūrṇaṃ viḍīnoḍḍīnabhedataḥ / jñāyate tulyapātānme yuṣmākaṃ ca tarasvitā // bhmj_8.76 // ityucchiṣṭabhujā tena rājahaṃsā vivalgitāḥ / āhūtā vihasanto 'ntarvīrā no kiṃcidūcire // bhmj_8.77 // ekastu haṃso jaladhau vrajāva iti saṃvidā / kākena sārdhaṃ śaravannipapāta smitānanaḥ // bhmj_8.78 // tena vātajavenābdhau vāyasaḥ khe vrajansamam / sa ca krośārdhamātre 'bhūddhastapakṣo 'tivihvalaḥ // bhmj_8.79 // tenaiva bhagnadarpo 'tha tīre nyastaḥ kṛpāvatā / raktaṣṭhīvī cirātprāpa saṃjñāṃ jñātakhagāntaraḥ // bhmj_8.80 // ***** haṃsakākīyam || 5 || ***** evaṃ tvamapi rādheya kauravaiḥ parivāritaḥ / arjunaṃ samare prāpya hīnadarpo bhaviṣyasi // bhmj_8.81 // śrutvaitanmadrarājena kathitaṃ marmadāraṇam / ūce vaikartano vīraḥ pṛthukopo 'pyavikriyaḥ // bhmj_8.82 // yuṣmadvidhānāṃ vacasā jāyate na bhayaṃ mama / paśyārjunaṃ mayā śalya samare vinipātitam // bhmj_8.83 // lakṣyābhyāse mayā vatsaḥ purā bāṇena dāritaḥ / pracchannastarukhaṇḍena homadhenordvijanmanaḥ // bhmj_8.84 // tacchāpādrathacakraṃ me paryantaṃ sādhayiṣyati / ityetacchidramekaṃ me durjayo 'hamato 'nyathā // bhmj_8.85 // tvaṃ tu kevalayānena nṛpeṇa vāhinā vṛtaḥ / mayā svayaṃ saṃnikarṣe dvijihvaḥ kuṭilo vṛtaḥ // bhmj_8.86 // madrakāṇāṃ kuvṛttānāṃ pāpadeśanivāsinām / tīrthācāravihīnānāmadhipo 'si kimucyate // bhmj_8.87 // abhakṣyaṃ bhuñjate nityamapātavyaṃ pibanti ye / agamyāsu ramante ca te madrāstava bāndhavāḥ // bhmj_8.88 // sarvasādhāraṇā yoṣāḥ sarvabhakṣyā dvijātayaḥ / sarvapātakasaṃpṛktā madrā yeṣu bhavānnṛpaḥ // bhmj_8.89 // ***** madrakutsanam || 6 || ***** iti karṇena gadite madrarājo 'pyabhāṣata / karṇa rājā tvamaṅgānāṃ mātulyatyāgapāpinām // bhmj_8.90 // vikrīyante sadā yatra dārāḥ putrāśca mānavaiḥ / tasminpraṇetā viṣaye naivaṃ me vaktumarhasi // bhmj_8.91 // ***** aṅgakutsanam || 7 || ***** ityukte madrarājena coditāste turaṅgamāḥ / dārayanta iva kṣoṇīṃ jātapakṣā ivodyayuḥ // bhmj_8.92 // athādṛśyata śubhrāśvo jiṣṇuracyutasārathiḥ / agre samagrasainyānāṃ vyagraḥ śatrunibarhaṇe // bhmj_8.93 // tataḥ pravṛtte vīrāṇāṃ samare prāṇahāriṇi / dhanuṣāṃ kūjatāṃ śabde chādite tūryaniḥsvanaiḥ // bhmj_8.94 // uvāca śalyo rādheyaṃ dhanaṃjayaraṇotsukam / paśya gāṇḍīvadhanvānaṃ bhindānaṃ kuruvāhinīm // bhmj_8.95 // ete saṃśaptakāḥ pārthaśaraśreṇīśatārditāḥ / hatadvipaghaṭākūṭakuṭīṣu nibhṛtaṃ sthitāḥ // bhmj_8.96 // paśyārjunaśarotkṛttakaṇṭhānāṃ mauktikāvalī / patitā bhūmipālānāmaśrumālā iva śriyaḥ // bhmj_8.97 // iti madrādhipenokte kva yāsyati dhanaṃjayaḥ / madbāṇagocaraṃ yāto harṣādityavadannṛpaḥ // bhmj_8.98 // tato vaikartanaśaraiḥ pūrite bhuvanodare / cakampe pāṇḍavānīkaṃ vātairiva mahadvanam // bhmj_8.99 // dhṛṣṭadyumnamukhānvīrānkurvāṇo virathānmuhuḥ / ayutāni kṣaṇātkarṇo vīrāṇāmavadhīddaśa // bhmj_8.100 // cedimāgadhapāñcālasainye bhagne yudhiṣṭhiraḥ / mahārathairanugataḥ svaṃya rādheyamādravat // bhmj_8.101 // rājavallabha vāgyuddhaṃ nedaṃ yatra pragalbhase / ityuktvā dharmatanayaḥ śaraiḥ karṇamapūrayat // bhmj_8.102 // atha karṇo narapateścakrarakṣau mahārathau / hatvā śarairunmamātha dhvajaṃ cāpaṃ cakarta ca // bhmj_8.103 // tataḥ śaktiṃ niśātāgrāṃ kāladaṃṣṭrāmivotkaṭām / prāhiṇotsūtavṛtrāya sa nirhnādāṃ yudhiṣṭhiraḥ // bhmj_8.104 // bhittvā vaikartanaḥ śaktiṃ tāṃ ghaṇṭākrandinīṃ muhuḥ / jātarūpamayaṃ varma cakarta nṛpateḥ śaraiḥ // bhmj_8.105 // muhūrtaṃ taṃ samāpūrya cchinnavarmāṇamāśugaiḥ / dantavarṇāñjaghānāsya kṛṣṇabālāṃsturaṅgamān // bhmj_8.106 // vidrutaṃ dharmatanayaṃ dṛṣṭvā krodhī vṛkodaraḥ / karṇaṃ parāṅmukhaṃ cakre śarairaśanidāruṇaiḥ // bhmj_8.107 // duryodhanānujānvīrānāyātānbhrāturajñayā / vidadhe vipulairbāṇairbhīmaḥ pretapurāśrayān // bhmj_8.108 // nandopanandau durdharṣaṃ dhanurgrāhaṃ mahābhujam / jarāsaṃdhaṃ śrutarvāṇaṃ durdinaṃ saniṣaṅgiṇam // bhmj_8.109 // pāśahastaṃ kavacinaṃ krodhaṃ ca sa mahābhujam / hatvā praviśya pṛtanāṃ nāgānīkamapothayat // bhmj_8.110 // tataḥ sātyakipāñcālamādrīsutayudhiṣṭhirāḥ / ayodhayankarṇamukhyāṃstasminsubhaṭasaṃkṣaye // bhmj_8.111 // vṛṣasenamukhairvīrairbhidyamāne balārṇave / udabhūccaṇḍagāṇḍīvadhvanirāghaṭṭitāmbaraḥ // bhmj_8.112 // hatvā saṃśaptakānsarvānpratyāvṛtte dhanaṃjaye / āvartanartitevābhūtsahasā kuruvāhinī // bhmj_8.113 // bhagne suśarmapramukhe pārthāstrairnṛpamaṇḍale / karṇaḥ pāṇḍavasainyeṣu kālalīlāyitaṃ vyadhāt // bhmj_8.114 // ayutāni gajendrāṇāṃ sapta hatvā tarasvinām / tāvantyeva rathānāṃ ca cakre bhūmibhujāṃ kṣayam // bhmj_8.115 // vyāghraketuṃ jayaṃ śaṅkuṃ rudramugrāyudhaṃ param / siṃhasenaṃ rocamānaṃ śuktaṃ citrāyudhaṃ harim // bhmj_8.116 // devāpiṃ jiṣṇukarmāṇaṃ śalabhaṃ citradaṇḍakau / anyāṃśca bhūmipānhatvā pāñcālakadanaṃ vyadhāt // bhmj_8.117 // vadhyamāne 'tha karṇena vidīrṇe ca sahasradhā / babhūva pāṇḍave sainye ghoro vyatikaro navaḥ // bhmj_8.118 // karṇena droṇaputreṇa kṛpeṇa kṛtavarmaṇā / kirīṭinā pārṣatena śaineyena śikhaṇḍinā // bhmj_8.119 // kupitena ca bhīmena te sene pravidārite / babhūvaturviprakīrṇe vidhvastakavacāyudhe // bhmj_8.120 // divyāstravarṣiṇaṃ drauṇiṃ divyāstreṇaiva phalguṇaḥ / jitvā dadarśa karṇena vadhyamānānmahārathān // bhmj_8.121 // tamabravīnmadhuripurvismitaḥ karṇāvikramāt / paśya kaunteya karṇāstravahnidagdhāṃ varūthinīm // bhmj_8.122 // paśya kālakaṭākṣeṇa lakṣitaḥ sūtanandanaḥ / kaṭākṣeṇa madādhmātaḥ sārathye māṃ yadaikṣata // bhmj_8.123 // kṣaṇena nikhilāṃ syūtāṃ tāṃ senāṃ kurute nṛpaḥ / paśyāsya śarajālena nīrandhreṇāvṛtā diśaḥ // bhmj_8.124 // ityuktvā keśavastūrṇaṃ rathena ghananādinā / nināya śakratanayaṃ bhīmasenarathāntikam // bhmj_8.125 // tato bhīmagirā dhyātvā dharmarājaṃ dhanaṃjayaḥ / karṇasāyakanirbhinnaṃ prayātaṃ śibiraṃ śanaiḥ // bhmj_8.126 // niḥśvasanbhṛśasaṃtaptaḥ kesarīva talāhataḥ / prayayau bhrātaraṃ draṣṭuṃ saha kāliyavidviṣā // bhmj_8.127 // sa hemapuṅkhairnirbhinnaṃ karṇanāmāṅkitaiḥ śaraiḥ / śayānaṃ dharmatanayaṃ dadarśa cchinnakaṅkaṭam // bhmj_8.128 // tasyābhivādya caraṇau niṣaṇṇau keśavārjunau / cintāsaṃtāpitatanū tasthatuḥ kṣaṇamākulau // bhmj_8.129 // yudhiṣṭhirastaṃ vijñāya karṇaṃ hatvā samāgatam / utthāya nirvyatho harṣājjayādapṛthuvismayaḥ // bhmj_8.130 // prāyo niḥśeṣitāḥ senā yenāstradahanena naḥ / sa diṣṭyā samare pārtha tvayā karṇo nipātitaḥ // bhmj_8.131 // vīrāḥ sa vidviṣāṃ hantā dhaureyaḥ sarvadhanvinām / rāmaśiṣyastvayā brūhi kathaṃ vaikartano hataḥ // bhmj_8.132 // iti pṛṣṭo nṛpatinā babhāṣe śvetavāhanaḥ / yudhyamānasya suciraṃ drauṇinā rudratejasā // bhmj_8.133 // saṃśaptakaiśca vighano 'bhūnmama karṇanipātane / bhīmasenamavasthāpya pratyanīke mahābhujam // bhmj_8.134 // prahāravikṣataṃ deva tvāmahaṃ draṣṭumāgataḥ / adhunā tvadanujñātaḥ kauravāṇāṃ parāyaṇam // bhmj_8.135 // kathāśeṣaṃ karo 'pyeṣa karṇaṃ karṇāyataiḥ śaraiḥ / iti bruvāṇaṃ bibhatsuṃ moghasaṃkalpaduḥkhitaḥ // bhmj_8.136 // uvāca sāyakākīrṇaḥ kopatapto yudhiṣṭhiraḥ / bhāraṃ vinyasya vipulaṃ bhīmasene dhanurdharaḥ // bhmj_8.137 // apayāto 'si karṇasya satyaṃ dṛṣṭvā parākramam / mithyaiva kuntyā garbhe tvaṃ kṣatriyavyañjano dhṛtaḥ // bhmj_8.138 // pūrakaḥ putrasaṃkhyāyāṃ bāṇastṛṇamayo yathā / trayodaśa samāste te saṃkalpā vihitāstvayi // bhmj_8.139 // sarve prayātā vaiphalyamupakārā ivādhame / ka eva nāma jānīte karṇādbhīto dhanaṃjayaḥ // bhmj_8.140 // apayāsyati saṃgrāmādyo varteta tathā vidhim / etatprayaccha kasmaicidgāṇḍīvaṃ śauryaśāline // bhmj_8.141 // samare karṇasaṃtrāsaṃ yo 'smākamapaneṣyati / etadākarṇya bībhatsurmarmaṇīva samāhataḥ // bhmj_8.142 // etadgirā dadau khaḍge kruddhaḥ sāśrulavā dṛśaḥ / taṃ kopasaṃkaṭo ghore duḥkhāgnau ca nirantare // bhmj_8.143 // patitaṃ vīkṣya govindaḥ sarvavyāpī tamabhyadhāt / jāne te hṛdgataṃ pārtha yena dolāyase muhuḥ // bhmj_8.144 // gāṇḍīvaṃ vitarānyasmai tvāṃ brūyādyaḥ sa te dhruvam / vadhya ityucitācāra pratijñā tava viśrutā // bhmj_8.145 // tadarthamasi kopāndho nihantuṃ kiṃsvidagrajam / ātmānaṃ vā vratabhraṃśabhayātkhaṅgaṃ nirīkṣase // bhmj_8.146 // śruyatāmatra satyena kevalena vimuhyase / dharmādharmau na jānīṣe satyamātradṛḍhavrataḥ // bhmj_8.147 // asatyaṃ dharmatāṃ yāti satyamāyātyadharmatām / kadācitkarmabhedena tadvicāryaṃ dhiyā budhaiḥ // bhmj_8.148 // dharmo 'pi gahanaḥ sūkṣmo jñāyate na yathā tathā / purā babhūva vipine balāko nāma lubdhakaḥ // bhmj_8.149 // ghorasattvaṃ kadācitsa gobrāhmaṇagaṇāntakam / hatvā śareṇa sahasā śakralokamavāptavān // bhmj_8.150 // kauśiko nāma vipraḥ prāksatyavākyakṛtavrataḥ / vidrutāndhanikānpṛṣṭo dasyubhiḥ kva gatā iti // bhmj_8.151 // adarśayatsatyavādī sa tānguṇadayāśrayān / dṛṣṭāṃśca dasyavo jaghnustūrṇaṃ tāndraviṇāśayā // bhmj_8.152 // kauśiko 'pyatha kālena patito narakaṃ yayau / ityevaṃ gahanā pārtha pravṛttiḥ satyadharmayoḥ // bhmj_8.153 // tasmāttvamagraje rājñi dharmaniṣṭhe yudhiṣṭhire / mohādasāṃprataṃ kiṃcinna cintayitumarhasi // bhmj_8.154 // śrutvaitatkhaḍgamākṛṣya hantumātmānamudyatam / pratijñābhaṅganirbhinnaṃ pārthaṃ kṛṣṇo 'bravītpunaḥ // bhmj_8.155 // avamānena nihato gururbhavati sarvathā / bhavatyātmā ca nihataḥ ślāghayā gurusaṃsadi // bhmj_8.156 // rakṣanpratijñāmajñānaṃ nirasya krodhasaṃbhavam / tasmādetadvadhāyādya nivṛtto bhava phalguṇa // bhmj_8.157 // ityuktavati dāśārhe tathetyuktvā dhanaṃjayaḥ / bhīruḥ pramādī krūrastvamityuvāca yudhiṣṭhiram // bhmj_8.158 // mayaikena hatāḥ sarve saṃhatā daityadānavāḥ / dhuryo 'haṃ kārmukabhṛtāmityātmānamuvāca ca // bhmj_8.159 // tato dharmasutaṃ duḥkhātkānanaṃ gantumudyatam / yatnātprasādayāmāsa gṛhītvā caraṇau hariḥ // bhmj_8.160 // pārthaṃ ca pādapatitaṃ sāśrunetraṃ yudhiṣṭhiraḥ / rurodha gāḍhamāliṅgya vigalanmanyuviplavaḥ // bhmj_8.161 // kṛtaśaucau tato vīrau dharmarājadhanaṃjayau / rathāvāruhya saṃnaddhau jagmatuḥ samarāṅgaṇam // bhmj_8.162 // athārjunaśaravrātakṛttavaktrairnareśvaraiḥ / kṣaṇaṃ babhūva patitaiḥ sā kabandhamayīva bhūḥ // bhmj_8.163 // atrāntare bhīmaseno hatvā duryodhanānujān / duḥśāsanaṃ yudhyamānamāsasādebhavikramam // bhmj_8.164 // niṣpiṣya gadayā tasya rathaṃ sāśvāyudhadhvajam / ācakarṣa raṇe dhvastaṃ taṃ hiḍimbāpatirbalāt // bhmj_8.165 // priyāparibhavaṃ ghoraṃ smarannatha vṛkodaraḥ / prakoparākṣasāviṣṭaḥ koṣṇaṃ śoṇitamāpapau // bhmj_8.166 // ghoraṃ tatkarma bhīmasya dṛṣṭvā srastāsikārmukāḥ / trastā mahārathāḥ sarve mīlitākṣākampire // bhmj_8.167 // asṛkprasaragarvitaḥ pulakadaṇḍagaṇḍānano madādativiśṛṅkhalaḥ skhalitapādacārakramaḥ / babhau bhayadavibhramabhramitabhīmabhāsvadgadaḥ priyācikurasaṃyamodyatamatiḥ samīrātmajaḥ // bhmj_8.168 // apūrveṇaiva vidhinā hate duḥśāsane tathā / mahatāmapi bhūtānāmabhūtkaṇṭakitā tanuḥ // bhmj_8.169 // ***** ***** duḥśāsanavadhaḥ || 8 || ***** ***** atrāntare pāṇḍavānāṃ vṛṣasenaśarārdite / sainye babhūva nirghoṣaḥ patatāṃ gajavājinām // bhmj_8.170 // saṃhatā api bhūpālā bhīmasātyakirakṣitāḥ / na sehire raṇe dīptaṃ karṇasūnoḥ parākramam // bhmj_8.171 // sa sātyakiṃ bhīmasenaṃ mādrīputrau kirīṭinam / dhṛṣṭadyumnaṃ nṛpāścānyānvīrastulyamayodhayat // bhmj_8.172 // āścaryayodhinastasya smayamāna ivārjunaḥ / bhujau śiraśca ciccheda kamalākamalopamam // bhmj_8.173 // ***** vṛṣasenavadhaḥ || 9 || ***** vṛṣasene hate karṇaḥ puro gāṇḍīvadhanvanā / sasmāra sāśrunayanaḥ saubhadraṃ bahubhirhatam // bhmj_8.174 // athāmarṣājyasiktena bhrukuṭīdhūmaketunā / krodhāgninā dahyamānaḥ karṇo 'dhāvaddhanaṃjayam // bhmj_8.175 // manorathaśatābhyaste pravṛtte samare tayoḥ / babhūva kautukāyātasurasiddhākulaṃ nabhaḥ // bhmj_8.176 // karṇārjunaraṇe tasminsvaputrajayaśaṃsinoḥ / jāte vivāde sahasā divi sūryasurendrayoḥ/ bhmj_8.177 // pṛṣṭo dvidhā sthitairdevairvṛṣāṅkakamalodbhavau / kṛṣṇo yatra jayastatretyūcaturniścitaṃ purā // bhmj_8.178 // atha gambhīranirghoṣau śaṅkhau karṇakirīṭinau / dadhmatuḥ śauriśalyau ca yaiścakampe jagattrayī // bhmj_8.179 // tato dhavalapakṣāgrāḥ svayaśobhirivāṅkitāḥ / vaikartanaḥ pāṇḍavāya prāhiṇodviśikhāvalīḥ // bhmj_8.180 // pārthadhvajenābhihataḥ karṇaketurakampata / kṛṣṇasya dṛktribhāgaśca śalyaṃ śalyamivāviśat // bhmj_8.181 // athārjunaśarairdikṣu pūryamāṇāsu saṃtatam / bāṇapātamatikramya tasthuḥ kauravasainikāḥ // bhmj_8.182 // duryodhanaprayuktānāṃ rādheyaratharakṣiṇām / mahārathānāṃ vaktrāṇi jahārātha kapidhvajaḥ // bhmj_8.183 // asaṃbhrāntastataḥ karṇo muṣṭimūle kirīṭinaḥ / prayujyamānamasakṛcciccheda śaramaṇḍalam // bhmj_8.184 // tato bhīmo 'bravītpārthamacyutaścātivismitaḥ / durjayaḥ samare karṇaḥ sthiro yudhyasva phalguṇa // bhmj_8.185 // kairāte khāṇḍave vīra kālakeyavadhe 'pi vā / yo 'bhavattava saṃrambho gṛhāṇābhyadhikaṃ tataḥ // bhmj_8.186 // etadākarṇya vijayo vellanmukharakaṅkaṇaḥ / gāḍhamākṛṣya gāṇḍīvaṃ divyāstrairdyāmapūrayat // bhmj_8.187 // bhārgavāstreṇa hatvā tāmastravṛṣṭiṃ kirīṭinaḥ / taṃ ca bhīmaṃ ca kṛṣṇaṃ ca karṇo bāṇairapūrayat // bhmj_8.188 // tataḥ karṇaśarāsārairarjunāstraiśca sarvataḥ / pāṇḍukauravasenāsu babhūva vipulaḥ kṣayaḥ // bhmj_8.189 // atha sarpamukhaṃ dīptaṃ kīrṇacandanaśālinam / astraṃ karṇo mahābhogaṃ prāhiṇotsavyasācinaḥ // bhmj_8.190 // visṛṣṭe bhujage tasminśalyo 'ṅgapatimabhyadhāt / nāyaṃ prāpnoti pārthasya kaṇṭhaṃ nāgastvayeritaḥ // bhmj_8.191 // punaḥ saṃdhānayogyaste rādheya yadi manyase / akarṇo 'syatha vā karṇahitavākyeṣu sarvadā // bhmj_8.192 // iti tejovadhāyoktaḥ śalyena tapanātmajaḥ / uvāca dvirna saṃdhatte karṇa ityamalāśayaḥ // bhmj_8.193 // karṇacyutaṃ mahāghoramāpatantaṃ viṣolbaṇam / vyālaṃ dṛṣṭvā hariścakre vapurmandaragauravam // bhmj_8.194 // jānubhirvasudhāṃ yāte tato hayacatuṣṭaye / phaṇī jagrāha namrasya kirīṭāgraṃ kirīṭinaḥ // bhmj_8.195 // kirīṭakhaṇḍe patite muktāratnāṭṭahāsini / so 'viśadvasudhāṃ sarpo vipralabdho viniḥśvasan // bhmj_8.196 // tataḥ kṛṣṇārjunau vidhyankāladaṇḍopamaiḥ śaraiḥ / karṇaḥ karṇāyato 'sṛṣṭairunnanāda hasanmuhuḥ // bhmj_8.197 // atha śakrasutaḥ kopāddivyaratnavirājitam / varma ciccheda karṇasya śaraiścāpūrayadvapuḥ // bhmj_8.198 // khāṇḍave kṛtavairaṃ taṃ khaṃ vrajantaṃ mahoragam / chittvā ṣaḍbhiḥ śaraiḥ pārthaḥ karṇaṃ punaratāḍayat // bhmj_8.199 // vaikartanena nihate brahmāstre śākramarjunaḥ / prāduścakre vighātāya vajrāśaniśatākulam // bhmj_8.200 // hatvā tamastraṃ rādheyo jyāṃ ciccheda kirīṭinaḥ / kṣaṇādabhinavāṃ maurvī vidadhe ca dhanaṃjayaḥ // bhmj_8.201 // tato raudraṃ sphurajjvālājaṭālaṃ saṃdadher'junaḥ / astraṃ yenābhavadvyoma ghoradigdāhabhīṣaṇam // bhmj_8.202 // atrāntare mahī svayaṃ rathacakraṃ vidhervaśāt / jagrāha samaye tasminnaṅgarājasya saṃgare // bhmj_8.203 // tatastaccakramuddhartumudyato viṣamasthitaḥ / uvāca karṇaḥ kaunteyaṃ muhūrtaṃ kṣamatāṃ bhavān // bhmj_8.204 // uddhṛte 'sminmayā cakre mahāstraṃ muñca phalguṇa / vyasanasthe viśastre ca nahi śūrā bhavādṛśaḥ // bhmj_8.205 // etacchrutvāvadatkarṇaṃ hasankāliyasūdanaḥ / diṣṭyādya karṇa jānīṣe dharmaṃ vīravrate sthitaḥ // bhmj_8.206 // bahubhirnihato bālaḥ saubhadraḥ kiṃ nu vismṛtaḥ / gaṇyatāṃ tacca yatkṛṣṇāṃ sabhāyāmuktavānasi // bhmj_8.207 // viṣavahnipradāneṣu cchinnadharmaḥ smṛtastvayā / nūnaṃ vipadi nīcānāṃ nṛpāṇāṃ dharmavṛttayaḥ // bhmj_8.208 // ukte janārdaneneti manyunā prajvalanniva / brahmāstraṃ karṇavihitaṃ brāhmeṇa vijayo 'vadhīt // bhmj_8.209 // āgneyamarjunotsṛṣṭaṃ vāruṇenāṅgabhūpatiḥ / astreṇāstraṃ samāhṛtya grastacakro vyalambata // bhmj_8.210 // athonmamātha bāṇena dhvajaṃ kanakabhāsvaram / karṇasyākhaṇḍalasuto manorathamivonnatam // bhmj_8.211 // tato 'ñjalikamādāya śaraṃ kāñcanabhūṣitam / abhimantrya samākṛṣya mṛtyudaṃṣṭrāsitānanam // bhmj_8.212 // rudrādayo 'straguravastuṣṭā me tapasā yadi / tadanena ripuṃ hanyāmityuktvāsṛjadarjunaḥ // bhmj_8.213 // nirbhinnastena sahasā kaṇṭhe hārapariṣkṛte / rādheyaḥ krakacotkṛttahematāla ivāpatat // bhmj_8.214 // hate dhanuṣmatāṃ dhurye kauravānīkanāyake / karṇe drutaṃ yayau śalyaḥ śalyayanhṛdayānanam // bhmj_8.215 // prāptaṃ rathena śūnyena dṛṣṭvā madranareśvaram / hato duryodhanaḥ karṇo jīvatītyūcire nṛpāḥ // bhmj_8.216 // duryodhano 'rjunaśarairaṅgarāje nipātite / uttamāṅga ivājñāsīnna kiṃcidvihatondriyaḥ // bhmj_8.217 // tejastatastaraladīdhitikarṇadehādabhyudgataṃ taraṇimaṇḍalamāviveśa / yenāvakāśaviśarāruvimānamāsījjvālākalāpajaṭilaṃ kṣaṇamantarikṣam // bhmj_8.218 // iti kṣemendraviracitāyāṃ bhāratamañjaryāṃ karṇaparva śalyaparvan nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // bhmj_9.1 // evaṃ jambha ivendreṇa hate karṇe kirīṭinā / yuddhaṃ nyavedayadrājñe punarabhyetya saṃjayaḥ // bhmj_9.2 // śekhare sarvavīrāṇāmarthināṃ kalpapādape / hate vaikartane rājansarvāśārajanīkṛti // bhmj_9.3 // tadātmanā gate kvāpi nijajīva ivākulaḥ / duryodhano nirucchvāso mene śūnyā diśo daśa // bhmj_9.4 // cacāra rathināṃ madhye pāṇḍavānyoddhumudyataḥ / pareṇaiva śarīreṇa paralokagato naraḥ // bhmj_9.5 // tato drauṇigirā kṛtvā śalyaṃ senāpatiṃ nṛpaḥ / raṇaṃ vitara(?)rājyārthe viveśa tridaśālayam // bhmj_9.6 // rathānāmayutaṃ sāgraṃ tāvadeva ca dantinām / lakṣyadvayaṃ dvayānāṃ ca tisraḥ koṭyaḥ padātinām // bhmj_9.7 // sainyaśeṣamabhūdetatkururājasya saṃgare / ator'dhaṃ pāṇḍavānāṃ ca hataśeṣamabhūdbalam // bhmj_9.8 // asminnāyodhane ghore rājñāṃ saṃhāramaṇḍale / mastiṣkakardamaluṭhatpattisyandanakuñjare // bhmj_9.9 // ākīrṇavaktrakamale raṅgodbhaṅgarathāṅgake / visrastārājaṃsaughe khaṅgakhaṇḍotpalākule // bhmj_9.10 // keśaśevālajambālaśeṣakīlālapicchile / akālakālakariṇā sarasīva viloḍite // bhmj_9.11 // srastavarāśvakarṇāṅke bhagnabāṇāsanāvṛte / kadalīśakalālole vane vajrairivāhate // bhmj_9.12 // utpalāvayavāpūrṇavyaktaśaktyāsavodite / udyāna iva kālasya kapālacaṣakākule // bhmj_9.13 // punaḥ pravṛtte samare śalyahārdikyasauvalāḥ / viviśuḥ pāṇḍavacamūṃ kṛpadrauṇisuyodhanāḥ // bhmj_9.14 // pārthapārṣataśaineyadraupadeyaśikhaṇḍinaḥ / jaghnustrigartagāndhārakapināthavarūthinīḥ // bhmj_9.15 // amaryāde raṇe tasminkṣībā iva mahārathāḥ / kruddhā yuyudhire ghoraṃ hatabandhusuhṛdgaṇāḥ // bhmj_9.16 // satyasenaṃ suṣeṇaṃ ca citrasenaṃ ca karṇajam / jaghāna nakulo vīrānkarṇatulyaparākramān // bhmj_9.17 // tataḥ śalyena balinā gajeneva sarojinī / mṛdyamānā sanirghoṣā cakampe pāṇḍuvāhinī // bhmj_9.18 // śalyena ripuśalyenā vadhyamānāṃ varūthinīm / dṛṣṭvā bhīmo gadāpāṇirbhīmakopastamādravat // bhmj_9.19 // sa hatvā gadayā tasya rathaṃ rathaśatacchidaḥ / mumūrṣordaṇḍamudyamya tasthau kāla ivāgrataḥ // bhmj_9.20 // ādāya madrarājo 'pi gadāṃ cāmīkarāṅgadām / bhīmaṃ bhīmabalaḥ kopāddarpoddhatamayodhayat // bhmj_9.21 // maṇḍalāni carantau tāvabhipatya parasparam / ghātajātasphuliṅgābhyāṃ gadābhyāmabhijaghnatuḥ // bhmj_9.22 // tayormūrcchitayoḥ kṣipraṃ mohātpatitayorbhuvi / sānugāstūrṇamājagmuḥ saṃrabdhāḥ kurupāṇḍavāḥ // bhmj_9.23 // saṃjñāmavāpya sahasā yathāvatsthitayostayoḥ / duryodhanamukhā vīrāḥ pārthamukhyānayodhayan // bhmj_9.24 // brahmalokābhikāmeṣu yudhyamāneṣu rājasu / suyodhanaścekitānamavadhīdbhūbhujāṃ varam // bhmj_9.25 // madrarājastataḥ kruddhaḥ pāṇḍūputrānsahānugān / avārayadbalādekaḥ pūjyamāno nabhaścaraiḥ // bhmj_9.26 // śastravṛṣṭiṃ tadutsṛṣṭāṃ chittvā bāṇairasaṃbhramaḥ / muhurtādvidadhe śalyastānadṛśyānpatatribhiḥ // bhmj_9.27 // chādite śarajālena sainye madramahībhujā / kruddho 'vadhītsahasre dve rathānāṃ dharmanandanaḥ // bhmj_9.28 // dṛṣṭvānugānhatānrājñā śalyo yudhi yudhiṣṭhiram / śilīmukhaśataiḥ pūrṇamathāśokamivākarot // bhmj_9.29 // pīḍite dharmatanaye nakulaḥ kopakampitaḥ / bhīmasātyakimukhyāśca śaraiḥ śalyamavākiran // bhmj_9.30 // tataḥ śarāndhakāreṇa sthagayanbhuvanodaram / unmamāthaḥ ghanadhvānaḥ śalyaḥ pārthavarūthinīm // bhmj_9.31 // ākulaḥ samare tasmiñjiṣṇurdraiṇimayodhayat / duryodhanaṃ bhīmaseno nakulaḥ subalātmajam // bhmj_9.32 // kṣapitāśeṣanṛpateḥ śalyasyātha yudhiṣṭhiraḥ / chittvāyudhāni sarvāṇi tilaśo vidadhe ratham // bhmj_9.33 // aparaṃ rathamāsthāya madrarājaḥ krudhā jvalan / cakāra dharmatanayaṃ kṛttacāparathadhvajam // bhmj_9.34 // bhīmaseno 'tha virathaṃ dṛṣṭvā rājānamākulaḥ / cakarta madrarājasya rathaṃ sarvāyudhaiḥ saha // bhmj_9.35 // khaḍgahastastataḥ śalyo nighnansyandanakuñjarān / cacārālakṣitatanurmargairgaruḍavikramaḥ // bhmj_9.36 // atha jvālāyamānena śoṇapaṭṭena guṇṭhitām / bhrājiṣṇuratnakhacitāṃ mṛtyordantāvalīmiva // bhmj_9.37 // etadantaṃ kurubalaṃ yuddhamevaṃvidhaṃ kutaḥ / itīva ghaṇṭāpaṭalaiḥ krośantīmaśanisvanām // bhmj_9.38 // yudhiṣṭhiraḥ sahasraghniṃ dīptāṃ ṣaṇmukhavikramaḥ / prāhiṇonmadrarājāya śaktiṃ śaktimatāṃ varaḥ // bhmj_9.39 // sa tayā bhinnahṛdayaḥ papāta kṣmābhṛtāṃ varaḥ / śrotranāsāsyavivarasravadrudhiranirjharaḥ // bhmj_9.40 // ***** śalyavadhaḥ || 1 || ***** śalye hate kauravāṇāmāśā śeṣāvalambane / rathino dudruvuḥ sarve bhagnamānamanorathāḥ // bhmj_9.41 // tataḥ śalyānujaḥ kruddho vicitrakavacābhidhaḥ / abhyāyāyau dharmarājaṃ dārayantamanīkinīm // bhmj_9.42 // pṛṣatkavarṣiṇastasya citraratnojjvalaṃ śiraḥ / rohaṇādrerivottuṅgaṃ śṛṅgaṃ ciccheda dharmajaḥ // bhmj_9.43 // tasminhate bhajyamānāṃ nāthahīnāṃ patākinīm / parāvṛtya kṛpadrauṇihārdikyāstūrṇamāyayuḥ // bhmj_9.44 // nadadbhiścedipāñcālairlabdhalakṣyairmahārathāḥ / te muhūrtaṃ yuyudhire prayātā bahutāmiva // bhmj_9.45 // tataḥ svāmivadhāmarṣādyudhiṣṭhiramabhidrutān / hatvā śeṣānaho madrānamadrāṃ pṛthivīṃ vyadhāt // bhmj_9.46 // atha bhīmo gadāpāṇirnipuṇaḥ kṣayakarmasu / niṣpiṣya mlecchānsarvāṃśca raṇaṃ śūnyamivākarot // bhmj_9.47 // tataḥ sātyakinā vīre satyarāje nipātite / svayaṃ duryodhano 'bhyetya pāṇḍuputrānayodhayat // bhmj_9.48 // na ratho na gajo nāśvo na yodhaḥ pāṇḍaveṣvabhūt / haimanāmāṅkitairvyāpto yo na duryodhaneṣubhiḥ // bhmj_9.49 // cakampe kuñjarakulaṃ tasya nārācavarṣiṇaḥ / maṇikāñcanajhāṅkāratāramaurvīravairmuhuḥ // bhmj_9.50 // duryodhane yudhyamāne labdhalakṣyairarātibhiḥ / āyayurdraiṇihārdikyasuśarmakṛpasaubalāḥ // bhmj_9.51 // ghore raṇavyatikare teṣāṃ nibiḍapātinām / nirāloko 'bhavalloko rajasā saṃvṛte ravau // bhmj_9.52 // kuñjarendrataṭāghātakṣame rajasi duḥsahe / vibhāgo nābhavatkaścitkalpāpāya ivāgate // bhmj_9.53 // kva drauṇiḥ kva ca gāndhāraḥ kva ca rājā suyodhanaḥ / ityabhūdvipulaḥ śabdaḥ pāṇḍusenāsu sarvataḥ // bhmj_9.54 // tasminmuhūrte pralayāvartasaṃkrāntagocare / jaghāna mārutasutaḥ śeṣānduryodhanānujān // bhmj_9.55 // mahābāhuṃ bhūribalaṃ jaitraṃ durdarśanaṃ śalam / sunādaṃ ca sa hatvā tānunnanāda kṣayocitān // bhmj_9.56 // tato māmagrahīdvīraḥ sātyakirvinarale raṇe / saṃjayo 'yaṃ mayā labdho nigadyeti sasaṃbhramam // bhmj_9.57 // athārjunaḥ suśarmāṇaṃ saputraṃ sapadānugam / hatvā saṃśaptakānīkaṃ niḥśeṣaṃ viśikhairvyadhāt // bhmj_9.58 // dyūte raṇābhidhe tasminsāyakākṣānkṣipanmuhuḥ / sahadevor'dhacandreṇa jahāra śakuneḥ śiraḥ // bhmj_9.59 // ***** śakunivadhaḥ || 2 || ***** ulūkaṃ tatsutaṃ hatvā gāndhārāṇāmanīkinīm / jaghāna mādrītanayo vanavāsadaśāṃ smaran // bhmj_9.60 // atha niḥśeṣite sainye śrānto nihatavāhanaḥ / apasṛtya raṇātprāyātpadbhyāṃ rājā suyodhanaḥ // bhmj_9.61 // kṛtavarmakṛpadrauṇiśeṣe tasminmahāraṇe / kṣaṇādaśeṣatāṃ yāte bhūtavetālamaṇḍale // bhmj_9.62 // dhṛṣṭadyumnasya vacasā māṃ nihantuṃ samudyate / śaineye bhagavānvyāso rarakṣa karuṇānidhiḥ // bhmj_9.63 // tato dinānte śokārtaḥ prasthito 'haṃ suyodhanam / apaśyaṃ vajrahṛdayaṃ prayāntaṃ cakravartinam // bhmj_9.64 // sa pādacārī māṃ dṛṣṭvā lajjākuṭilakandharaḥ / ūce saṃjayarājānaṃ brūyāstvaṃ janakaṃ mama // bhmj_9.65 // tena karṇena suhṛdā taiśca vīrairvinā kṛtaḥ / hradaṃ praviṣṭaḥ putraste hīno duḥśāsanādibhiḥ // bhmj_9.66 // māmityuktvā sa saṃstambhya salilaṃ daityamāyayā / hradaṃ viveśa vipulaṃ prauḍhaśokānalākulaḥ // bhmj_9.67 // taṃ stambhitorusalile sarasi praviṣṭaṃ jñātvā girā mama gurostanayaḥ kṛpaśca / bhojaśca bhūpatiśikhāmaṇilīḍhapādaṃ lakṣmīvilāsasadanaṃ śuśucustametya // bhmj_9.68 // akṣauhiṇīparivṛto 'tha visṛjya gehaṃ rātrau yuyutsumakhilaiḥ saha rājadāraiḥ / dharmātmajastamṛṇaśeṣamiva pradadhyau duryodhanaṃ saha dhanaṃjayabhīmamukhyaiḥ // bhmj_9.69 // yatpādapadmanakhacandramarīcimālā mālā iva kṣitibhṛtāṃ babhuruttamāṅge / so 'pyeka eva kururājasutaḥ padātiryāto dhigāsthiravilāsavikāsi daivam // bhmj_9.70 // yasyā vaśādbata natonnatabhāñji bhāvacakrāṇi hanta viśarārudaśāṃ viśanti / saṃkrandanāni yativibhramamudritāni tasyai namo 'stu satataṃ bhavitavyatāyai // bhmj_9.71 // iti kṣemendraviracitāyāṃ bhāratamañjaryāṃ śalyaparva gadāparvan nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // bhmj_10.1 // tato drauṇimukhā vīrāḥ samabhyetya rathāstrayaḥ / hradaṃ praviṣṭaṃ rājānamūcurmānadhanaṃ śaraiḥ // bhmj_10.2 // rājannuttiṣṭha saṃgrāme jahi śatruṃ dhanurdhara / sahāsmābhirayaṃ kālo vikramasya yaśobhuvaḥ // bhmj_10.3 // iti śrutvā kurupatiḥ praśaṃsaṃstatparākramam / ūce prātaḥ samāśvāsya mama kṣatrocitā gatiḥ // bhmj_10.4 // iti teṣāṃ samālāpaṃ śrutvā jñātvā suyodhanam / śaśaṃsurbhīmasenāya lubdhakā dhanalubdhakāḥ // bhmj_10.5 // bhīmasenagirā rājā sasainyo 'tha yudhiṣṭhiraḥ / kṛṣṇapradhānaiḥ sahitastaṃ deśaṃ tūrṇamāyayau // bhmj_10.6 // garjadgajarathānīkaiḥ pārthānvīkṣya samāgatān / narendrasūcanabhayātprayayurgautamādayaḥ // bhmj_10.7 // tasya kṛṣṇasya vacasā dharmasūnuḥ suyodhanam / tataḥ sa salilāntaḥsthamuvāca kṣmābhṛtāṃ varaḥ // bhmj_10.8 // rājanrajatakarpūrarajanīpatisundaram / aho vīra yaśaḥ śubhraṃ bhavatā malinīkṛtam // bhmj_10.9 // ghātayitvā narapatīṃllakṣmīkulagṛhānraṇe / prāṇarakṣāparo mānī kathaṃ jīvanna lajjase // bhmj_10.10 // uttiṣṭha yuddhe svāṃ lakṣmīṃ tridivaṃ vā samāpnuhi / lākṣaḥ samo hi vīrāṇāṃ vijayo nidhanaṃ nu vā // bhmj_10.11 // iti yaudhiṣṭhiraṃ śrutvā vaco manyuviṣākulaḥ / prāha dūryodhanastoye stambheram iva śvasan // bhmj_10.12 // evametadyathāttha tvaṃ śriyaṃ nidhanameva me / bandhusvajanahīnā tu lakṣmīḥ kasya manaḥ spṛśet // bhmj_10.13 // dhvajinī vīrahīnena goṣṭhīva budhavarjitā / svajanena vinā lakṣmīḥ kasya prīṇāti mānasam // bhmj_10.14 // sa karṇaḥ suhṛdāmagryaḥ sa guruḥ sa pitāmahaḥ / vinā tapovanamaho sumuneḥ kasya vismaret // bhmj_10.15 // bandhumittraviyuktānāṃ bhūtayo hi viḍambanāḥ / andhānāmiva saundaryavicitrāścitramālikāḥ // bhmj_10.16 // bhuṅkṣva bhuktāṃ mayā pṛthvīṃ vīraratnavivarjitām / vairāgyamuktābharaṇāṃ jaratīmiva yoṣitam // bhmj_10.17 // ityākarṇya pṛthāsūnurdhārtarāṣṭramabhāṣata / diṣṭyā tapovanaruciḥ śānto 'si vasudhāpate // bhmj_10.18 // sūcyagramapi na tyājyaṃ pāṇḍavānprati te bhuvaḥ / samagrāṃ pṛthivīmadya dātumicchasi kautukam // bhmj_10.19 // uttiṣṭha yuddhamekena tavāstu vijitaḥ sa cet / jitāḥ sarve tvayā rājanmā pralāpaiḥ kṛśo bhava // bhmj_10.20 // udatiṣṭhanniśamyaitatpārthavākyaṃ nṛpaḥ krudhā / sāvalepaṃ vacaḥ śrutvā na sahante hi māninaḥ // bhmj_10.21 // hemāṅgadagadāpāṇiḥ sumeruriva śṛṅgavān / utthitaḥ sa babhau rājā daṇḍadhāra ivāparaḥ // bhmj_10.22 // kṛṣṇavākyātsa saṃnaddho gadāpāṇirvṛkodaraḥ / tasya tasthau puraḥ kṛṣṇānikāragaṇanāparaḥ // bhmj_10.23 // ***** duryodhanāvirbhāvaḥ || 1 || ***** atrāntare haladharaḥ kurupāṇḍavasaṃkṣaye / bandhunāśabhayodvignastīrthayātrāgataḥ śanaiḥ // bhmj_10.24 // tadābhyetya kurukṣetraṃ tāvapaśyadgadāyudhau / śiṣyayoḥ samaraṃ paśyañśṛṇvanniva giro mithaḥ // bhmj_10.25 // sa pūjitaḥ kṛṣṇamukhyaiḥ pārthaiḥ śaśiśatadyutiḥ / upāviśannīlavāsā himavāniva sāmbudaḥ // bhmj_10.26 // ityākarṇya kathāpadhye papraccha janamejayaḥ / tīrthayātrāṃ halabhṛto vaiśampāyanamādarāt // bhmj_10.27 // so 'bravītprastute yuddhe kurupāṇḍavabhūbhujām / āmantrya kṛṣṇaṃ prayayau kṣayāśaṅkī pralambahā // bhmj_10.28 // puṣpeṇa nirgato rāmo dvijebhyaḥ sarvakāmadaḥ / sarasvatīmavāpyātha prabhāsaṃ śayanena saḥ // bhmj_10.29 // yatra tārāpatiṃ tārā rohiṇīsaktamānasam / khinnā nyavedayatpitre tacchāpātso 'bhavatkṣayī // bhmj_10.30 // kṣaṇena śāpātprakṣīṇe śaśalakṣmaṇi yakṣmaṇā / sarvakṣayabhayodvignairdaivairdiṣṭaṃ tadā yayau // bhmj_10.31 // tatprabhāsaṃ hasaṃstūrṇaṃ tatrāpi prāpa pūrṇatām / tatra bharādvajaḥ snātvā tritakūpaṃ samāyayau // bhmj_10.32 // upekṣitaḥ purā yatra bhrātṛbhyāṃ nṛpatistritaḥ / sa cakre mānasaṃ yajñaṃ tato devāḥ samabhyayuḥ // bhmj_10.33 // tato varātsakūpo 'bhūtsomapānaphalapradaḥ / tasminsarasvatītīre sasne rāmeṇa sādaram // bhmj_10.34 // tato vinaśanaṃ puṇyaṃ prāpa yatra sarasvatī / śūdrabhīrukavidviṣṭā vinaṣṭā duṣṭanāśinī // bhmj_10.35 // sa bhūmikaṃ tataḥ prāyādbalī yatrāpsaraḥsakhā / krīḍanti suragandharvā nṛtyagītavinodanaiḥ // bhmj_10.36 // durgasrotaḥ śaṅkhatīrthaṃ puṇyaṃ dvaitavanaṃ tathā / avāpya nagadhanvānaṃ vasatiryatra vāsukeḥ // bhmj_10.37 // viveśa naimiṣa rāmo yatra prācī sarasvatī / munīnāṃ darśanaṃ yatra naimiṣāraṇyavāsinām // bhmj_10.38 // sapta sārasvataṃ prāyādyatra caṅkaṇako muniḥ / nanarta gātrādālokya nijācchākarasaṃ srutam // bhmj_10.39 // nṛtyatastasya sāvegaṃ sakhelaṃ varakānanam / munestapaḥprabhāvena jagatsarvaṃ nanarta ca // bhmj_10.40 // devairathārthito 'bhyetya tasya śambaradarśanāt / svakarānniḥsṛtaṃ bhasma tenābhūnnirmado muniḥ // bhmj_10.41 // tasmai stutikṛte tuṣṭastapovṛddhiṃ dadau vibhuḥ / saptasārasvate tīrthe saṃnidhānaṃ ca śaṃkaraḥ // bhmj_10.42 // kapālamocanaṃ prāpa tīrthamauśanasaṃ balaḥ / yatra jaṅghāgrahānmukto munirghorānmahodaraḥ // bhmj_10.43 // rāghaveṣunikṛttasya rākṣasasya śiraḥ purā / mahodarasya jaṅghāyāṃ lagnaṃ kila visarpadam // bhmj_10.44 // sarvatīrthanimagno 'pi tatraiva svāsthyamāpa saḥ / uttaṅkāśramamāsādya pṛthūdakamavāpa ca // bhmj_10.45 // vasiṣṭhena jitaḥ pūrvaṃ dhenuhṛdbrahmatejasā / rājanyavaṃśyo yatrāpa brahmatāṃ kauśiko muniḥ // bhmj_10.46 // tatra rāmo dadau bhūri dhanaṃ vārṣṇeyanandanaḥ / tataḥ sārasvate kuñje yatrendro namucervadhāt // bhmj_10.47 // brahmahatyākulo muktastaṃ prāpa dāruṇaṃ śanaiḥ / somatīrthaṃ tataḥ prāpa yatreṣṭamamṛtatviṣā // bhmj_10.48 // tārakakhyo hato yatra ṣaṇmukhena mahāsuraḥ / skandābhiṣekātsnātvātha vahnitīrthaṃ samāyayau // bhmj_10.49 // yatrānalo bhṛgoḥ śāpānnaṣṭo 'bhūnnirvṛtaḥ punaḥ / kauberamindratīrthaṃ ca yāmunaṃ cācyutāgrajaḥ // bhmj_10.50 // devalasyāśramaṃ prāpya jaijīṣavyaḥ suyogavit / yatra sarvagataṃ brahma devalāya jagau muniḥ // bhmj_10.51 // tataḥ sārasvataṃ tīrthamāsasāda halāyudhaḥ / apasarodarśanātpūrvaṃ śukraṃ nipatitaṃ jale // bhmj_10.52 // dadhīcasya munestena putraṃ lebhe sarasvatī / dadhīcasyāsthinicaye mahendrāyudhatāṃ gate // bhmj_10.53 // anāvṛṣṭyāṃ sa tanayastayā matsyāśanairvṛtaḥ / sārasvataḥ suto vedānsa sasmāra mahāmatiḥ // bhmj_10.54 // durbhikṣakarṣitā nāma vismṛte 'dhyayane tataḥ / sarveṣāṃ munimukhyānāṃ babhūva gururarthitaḥ // bhmj_10.55 // tasmiṃstīrthe balaḥ snātvā yayau yatra purā vapuḥ / sanatkumārī tapasā svargāya tyaktumudyatā // bhmj_10.56 // nāradaḥ prāha nodvāhaṃ vinā svargo bhavediti / sā gālavasutāyaiva dinabhogyāṃ tanuṃ dadau // bhmj_10.57 // kṛtvā lalitamākāraṃ tridivaṃ ca yayau tataḥ / tatra snātvā ca datvā ca plakṣaprasravaṇe tathā // bhmj_10.58 // avāpa kārapavanaṃ tīrthānyālokayañśanaiḥ / nāradāttatra śuśrāva kurukṣetre nṛpakṣayam // bhmj_10.59 // ***** rāmatīrthayātrā || 2 || ***** pṛṣṭo 'tha dhṛtarāṣṭreṇa saṃjayo yuddhamabravīt / bhīmasenasya virathaṃ kauravasya ca māninaḥ // bhmj_10.60 // samantapañcakaṃ gatvā padbhyāmeva suyodhanaḥ / tasthāvakampo mahatāmadhikaṃ dhairyamāpadi // bhmj_10.61 // tato duryodhano 'vādīddharmaputraṃ sahānugāḥ / upaviśya nirīkṣantāṃ bhavanto yudhyamānayoḥ // bhmj_10.62 // ajātaśatruḥ śrutvaitatsaha pāñcālasainikaiḥ / upāviśatkṛṣṇasakhaḥ parivārya halāyudham // bhmj_10.63 // atha bhīmaṃ gadāpāṇiṃ baddhakakṣastarasvinam / ājuhāva vacoyuddhe pravṛtte kurunandanaḥ // bhmj_10.64 // tatastayorgadāghātajātā vahnikaṇāvalī / vidadhe saṃbhramāvṛttahemābharaṇavibhramam // bhmj_10.65 // surairāpūrite vyomni yuddhadarśanalālasaiḥ / babhūva nākakāntānāṃ ko 'pi kautukavibhramaḥ // bhmj_10.66 // ākṣepe varjane mokṣe rājavṛttau nivartake / dhāvane samavasthāne viplute samaviplute // bhmj_10.67 // tau pragalbhatayā vīrau citramaṇḍalacāriṇau / sanirghoṣaṃ mahāvegaḥ pārśvadeśamatāḍayat // bhmj_10.68 // tato bhīmaḥ samādhūya gadāmaśaniniḥsvanām / bhrāmayāmāsa yenābhūddhoro gharagharāravaḥ // bhmj_10.69 // tatastāṃ prahiṇodbhīmo girigurvīṃ gadāṃ javāt/ akampitastāḍito 'pi punarbhīmo 'sṛjadgadām / punarmoghīkṛtā rājñā sāpatatkampitāvaniḥ // bhmj_10.70 // atha vakṣastaṭe bhīmaḥ kauraveṇa samāhataḥ / na viveda kṣaṇaṃ kiṃcinmūrchāvyākulitāśayaḥ // bhmj_10.71 // pāñcālasṛñjayānīke saṃdehākulite tataḥ / śanairbhīmaḥ samāśvasya pārśve nṛpamatāḍayat // bhmj_10.72 // gāḍhaprahārābhihataḥ patitaḥ kauraveśvaraḥ / utthāya tūrṇamāhatya bhuvi bhīmamapātayat // bhmj_10.73 // athāpatatsurotsṛṣṭa puṣpavṛṣṭiryaśaḥsitā / sādhuvādāvalī mūrdhi sūnave kurubhūpateḥ // bhmj_10.74 // athotthite bhīmasene parimṛjyāśu śoṇitam / ko 'nayoradhiko yoddhā papracchetyarjuno harim // bhmj_10.75 // so 'bravīdbalavānbhīmo bhīmavīryaḥ kimucyate / upadeśe gadāyuddhe kiṃtu yuddhaparākrame // bhmj_10.76 // sa prayatnaḥ kurupatirbhīmasenādvilokyate / tasmānna dharmayuddhena bhīmaḥ śakto nipātane // bhmj_10.77 // māyayā nihatā daityā māyāvadhyā hi māyinaḥ / ūrubhaṅgamato bhīmo vidadhātvasya māyayā // bhmj_10.78 // anyathā durjayo rājā trayodaśasamāvyadhāt / eṣa lokabhayaṃ bhīmo(me) vidhāya gadayā śramam // bhmj_10.79 // vyāyāmacaturo vegādūrdhvacārī suyodhanaḥ / mahāśaileyabhaṅgo 'sminsukaraśchidradarśanāt // bhmj_10.80 // ukte janārdaneneti bhīmaścikṣepa bhīṣaṇām / gadāṃ tāṃ kururājo 'pi vilaṅghya tamatāḍayat // bhmj_10.81 // vyathāṃ saṃstambhya bhīmo 'tha ghūrṇamānatanuḥ kṣaṇam / gadāṃ randhraṃ vicintyāsmai prāhiṇotkanakāṅgadām // bhmj_10.82 // puṣpāyudhapurodārahemābharaṇavibhrame / ūruyugme bhujaṅgīva sā papāta mahīpateḥ // bhmj_10.83 // nirghātaghoraghanaghoṣagadānipātaniṣpeṣajarjarataratruṭitorusaṃdhiḥ / duryodhano 'tha nipapāta divaṃ vilokya vajrāvapātahatapakṣa ivādrirājaḥ // bhmj_10.84 // akṣauhiṇīpatinareśvaramauliratnaraśmicchaṭāpaṭalapāṭalapādapīṭhe / asminmahīparivṛḍhe patite ca bhūmau kairninditaṃ na bhavabhaṅgurabhaṅgi janma // bhmj_10.85 // ***** gadāyuddham || 3 || ***** tasminnekādaśacamūnāthe bhuvi nipātite / cakampe lolataṭinīraśanā vasudhāvadhūḥ // bhmj_10.86 // babhūva bhayadairvyāptaṃ durnimittaśatairjagat / praśaṃsantaśca tadyuddhaṃ prayayurvyomacāriṇaḥ // bhmj_10.87 // bhīmo nikāragaṇanāṃ kurvankurupateḥ śiraḥ / caraṇenāspṛśallakṣmīvilāsasadanaṃ tataḥ // bhmj_10.88 // taṃ vilokya rurodeva patitaṃ cakravartinam / tvaṅgadgadāṅgadacchinnahāramuktāśrubhirmahī // bhmj_10.89 // bhīmaṃ nirasya garjantaṃ dharmarājaḥ suyodhanam / ūce rājaṃstavaivāyamanayātsuhṛdāṃ kṣayaḥ // bhmj_10.90 // dṛṣṭvā śiraḥ padā spṛṣṭaṃ bhīmena jagatībhujaḥ / prāhottālahalaḥ kopakarālastālalāñchanaḥ // bhmj_10.91 // pratāpatāpitaricoryaśaḥ śatruhṛtaśriyaḥ / śiro vyājahatasyāsya kaḥ spṛśedapaśuḥ padā // bhmj_10.92 // ityuktvā krodhaśikhinā taṃ bhīmaṃ dagdhumudyatam / śamayāmāsa kaṃsāristaistairvinayabhāṣitaiḥ // bhmj_10.93 // viṣadyutāgnidoṣāṇāṃ prabhāvo 'sīti vādinam / kṛṣṇaṃ duryodhano 'vādītsaṃstambhya rujamutkaṭām // bhmj_10.94 // gopālabāla mūrkhāṇāṃ saṃjñāṃ kṛtvāsmi vañcitaḥ / tvayā bhīṣmamukhā vīrāste vyājaireva pātitāḥ // bhmj_10.95 // bhuktaṃ suhṛdbhirvihṛtaṃ kāntābhirhutamagryajaiḥ / vadhaḥ kṣatrocitaḥ prāptaḥ ko 'nyo 'sti sadṛśo mayā // bhmj_10.96 // bhrūbhaṅgena nivāsitā vanabhuvaṃ śuṣyanmukhāḥ śatravo dṛṣṭā śrīḥ svayamarpitāgryasuhṛdāmuṣṇīṣahārasmitā / saṃgrāme 'pyaparāṅmukhasya nidhanaṃ dikṣu prarūḍhaṃ yaśaḥ kartavya spṛhaṇīyamanyadicitaṃ yuktaṃ kimastyāyuṣaḥ // bhmj_10.97 // ityākarṇya vacastasya lajjitā iva māninaḥ / nṛpaiḥ saha yayuḥ pārthā nādayanto rathairjayam // bhmj_10.98 // athāvaropya prathamaṃ phalguṇaṃ madhusūdanaḥ / rathādavātaratpascājjajvāla sa rathastataḥ // bhmj_10.99 // droṇakarṇāstradagdho 'yamatyantaṃ jvalito rathaḥ / iti pṛṣṭo 'vadatpārthaṃ vismitaṃ kāliyāntakaḥ // bhmj_10.100 // śrutveti saṃjayādrājā dāruṇaṃ mohavihvalaḥ / śuśoca putrānvākyāni vidurasya smaranmuhuḥ // bhmj_10.101 // tataḥ kṛṣṇamunau prāpte kuruveśma harirnṛpam / gāndhārīṃ cāvadatprāpya visṛṣṭo 'jātaśatruṇā // bhmj_10.102 // yācito 'piśamaṃ naicchatkauravo nijadurnayāt / na ca dharmāccyutāḥ pārthāstena tena padaṃ ruṣaḥ // bhmj_10.103 // putrāste yuvayoradya pāṇḍuputrāḥ suratviṣaḥ / yuvābhyāmeva coktaṃ prāgyato dharmastato jayaḥ // bhmj_10.104 // iti prasādya tau yāte vṛṣṇivīre 'mbikāsutaḥ / munāvāśvāsya yāte ca śeṣaṃ papraccha saṃjayam // bhmj_10.105 // so 'bravīdatha putraste veṣya(pa)māno mahītale / māmūce paśya sūdena māyayāhaṃ nipātitaḥ // bhmj_10.106 // atrāntare samabhyetya drauṇihārdikyagautamāḥ / dadṛśuḥ kauravapatiṃ nītaṃ kālena tāṃ daśām // bhmj_10.107 // tato gurusutaḥ kopādviniṣpiṣya kare karam / niḥśeṣaśatrunidhane pratijñāṃ niḥśvasanvyadhāt // bhmj_10.108 // atha vīraṃ tamāliṅgya cakre senāpatiṃ nṛpaḥ / na hyahaṃkāraśaithilyaṃ paryante 'pyabhimāninām // bhmj_10.109 // pralayāmbudanirghoṣaṃ vinadya droṇanandanaḥ / niśāyāṃ tāṃ rujā rājā viṣamāmagamaddaśām // bhmj_10.110 // tato gautamahārdikyaguruputrā mahāvanam / viviśuḥ kalayanto 'ntaḥ śriyaḥ kallolalolatām // bhmj_10.111 // iti kṣemendraviracitāyāṃ bhāratamañjaryāṃ gadāparva sauptikaparvan nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // bhmj_11.1 // pratāpadhāmni yāte 'staṃ ravau kamalinīpriye / śokāvakīrṇakeśena tamobhirabhavanmahī // bhmj_11.2 // kṣayaṃ kālena nīte 'hni śānte saṃdhyācitānale / asthiśeṣairivāpūrṇaṃ tārakābhirabhūnnabhaḥ // bhmj_11.3 // śyāmā pratyagraduḥkhena prasarattimirāñjanā / babhāra tārataralāṃ nakṣatrāśrukaṇāvalīm // bhmj_11.4 // ghore tasminniśāvaktre ghorasattvaghane vane / śramānnidrāmupagate kṛpe sa kṛtavarmaṇi // bhmj_11.5 // dhyāyanduryodhanavadhaṃ manyuhālāhalākulaḥ / pratijñāṃ śatrunidhane drauṇireko vyacintayat // bhmj_11.6 // atrāntare dadarśoccanyagrodhaśikharāśrayam / vadhyamānamulūkena vāyasānāṃ ca maṇḍalam // bhmj_11.7 // kākānkālabalenaitya dṛṣṭvā ghūkena pātitān / tāmeva pāṇḍavavadhe nītiṃ drauṇiracintayat // bhmj_11.8 // krudhā krūrāṃ dhiyaṃ kṛtvā kṛpabhojau vibodhya saḥ / uvāca niḥśvasandīrghaṃ dahyamāna iva krudhā // bhmj_11.9 // rājā rājasahasrāṇāmekākī viṣamasthitiḥ / vyājādasmāsu jīvatsu bhīmasenena pātitaḥ // bhmj_11.10 // śastraṃ vahadbhirmithyaiva dṛṣṭo 'smābhiḥ sa bhūtale / aśrupātapratīkārākṣamaiḥ klībatarairiva // bhmj_11.11 // deśakālau samāśritya vadhyaḥ sarvātmanā ripuḥ / tasmātprasuptānadyaiva sānugānhanmi pāṇḍavān // bhmj_11.12 // śrutvaitatkūṇitamanāḥ prasuptavadhapātakam / kṛpaḥ kṛpākulo nindannabhāṣata sutaṃ svasuḥ // bhmj_11.13 // dhigetatkutsitaṃ yuddhaṃ niśceṣṭo yatra hanyate / bhagnadhairye 'pi no vīrāḥ praharanti yaśasvinaḥ // bhmj_11.14 // bhavānahaṃ ca bhojaśca kartāraḥ prātareva tat / punaryena na yāsyāmo duryodhanavadhavyathām // bhmj_11.15 // surāṇāmapi paryāptāḥ saṃhatāḥ samare vayam / pravekṣyāmo vairivanaṃ jvalitā iva pāvakāḥ // bhmj_11.16 // gautamenetyabhihite saṃmate kṛtavarmaṇaḥ / niḥśvasansāśrunyanaḥ punardraiṇirabhāṣata // bhmj_11.17 // māyopamā vidagdheṣu nikṛtyāvicarastu ye / spṛśantyadharmamaryādāṃ na te tatphalabhāginaḥ // bhmj_11.18 // arjunena hataḥ karṇaḥ sa ca śāntanavo yathā / tatkiṃ na viditaṃ loke śeṣaṃ vaktuṃ na pāryate // bhmj_11.19 // adhunā svasti dharmāya racito 'smai mayāñjaliḥ / parābhavamimaṃ tāvanna sahe marmadāraṇam // bhmj_11.20 // drauṇirdāruṇasaṃkalpamityuktvā kṛtaniścayaḥ / rathena tamasi prāyācchibiraṃ kauravadviṣam // bhmj_11.21 // kṛṣṇasya śāsanātpūrvaṃ yāteṣu śibirāntaram / saha sātyakinā yodhaiḥ pāṇḍaveṣu vinānugaiḥ // bhmj_11.22 // kṛpabhojāvatikramya javāddrauṇirupāgataḥ / śibiradvāramāsādya mahadbhūtaṃ vyalokayat // bhmj_11.23 // hariśmaśrujaṭānetraṃ jvālānāmiva saṃcayam / tamasāmiva saṃghātamañjanācalasaṃnibham // bhmj_11.24 // sahasraśīrṣanayanaṃ sahasracaraṇādbhutam/ sarpayajñopavītāṅgaṃ sarpakeyūrakaṅkaṇam / bhayaṃkaraṃ bhayasyāpi kṛtāntasyeva daivatam // bhmj_11.25 // taddṛṣṭvā ghorasaṃrambho drauṇirdurjayavikramaḥ / sarvāyudhāvalī tasmai prāhiṇauddhairyabhūdharaḥ // bhmj_11.26 // tānyāyudhāni sahasā jvalitānyeva tejasā / bṛmbhamāṇaṃ mahadbhūtaṃ tadāsādya kṣayaṃ yayuḥ // bhmj_11.27 // drauṇistatastadākāramarīcibhyo vyalokayat / cakrāyudhasahasraṇi niḥsṛtāni sa vismayaḥ // bhmj_11.28 // kṣaṇādgrastāyudhastena gāḍhānuśayatāpitaḥ / prastutaṃ malinaṃ karma nininda svayamākulaḥ // bhmj_11.29 // sa rathādavatīryātha prayatastripurāntakam / śūlinaṃ śaraṇaṃ prāyāttatstotramukharānanaḥ // bhmj_11.30 // ātmopahāraṃ rudrāya tasmindātuṃ samudyate / jvālākulā hemavedī purastātpratyadṛśyata // bhmj_11.31 // tadudbhūtairgaṇairghorairnānāprāṇimukhodaraiḥ / nānāpraharaṇairdīptairvyoma kṣipramapūrayat // bhmj_11.32 // tato vedyāṃ mahāvahnau jvalite droṇanandanaḥ / bhaktyātmānaṃ trinetrāya nivedyābhyapatatsvayam // bhmj_11.33 // tuṣṭo 'tha bhagavānetya svayamandhakasūdanaḥ / tamuvāca svamevāṃśamuttiṣṭhāṅgirasāṃ vara // bhmj_11.34 // saṃsthānāya mayaitāvatkṛtaṃ kaiṭabhavidviṣaḥ / ātgānaṃ viddhi me kṛṣṇaṃ sa me bahumataḥ sadā // bhmj_11.35 // kālapakvāstu pāñcālā naiṣāṃ rakṣāsti kutracit / gṛhāṇa khaḍgametena dārayaitānaśaṅkitaḥ // bhmj_11.36 // ityuktvā bhairave dīptaṃ khaḍgaṃ datvā tirohite / tadā vikārādduṣprekṣyo drauṇiḥ śibiramāviśat // bhmj_11.37 // dvāri bhojakṛpau dhṛtvā vidrutānāṃ vadhāya saḥ / praviśya śayane śubhre dhṛṣṭadyumnaṃ vyalokayat // bhmj_11.38 // tārahārāṃśunakharaṃ dīptakesarisaṃnibham / ghūrṇamānaśikhairdīpairvismayādiva vīkṣitam // bhmj_11.39 // anekaraṇasaṃmardaśrāntairnidrāvimohitaiḥ / adhiṣṭhitaṃ bahubhaṭairmuktaparyāṇavāhanaiḥ // bhmj_11.40 // taṃ dṛṣṭvā kopaśikhinā dahyamānaḥ smaranpituḥ / uttiṣṭha re gurughneti drauṇiruktvā padāspṛśat // bhmj_11.41 // bodhitaḥ sahasā tena saṃbhramasvīkṛtāyudhaḥ / droṇaputraṃ parijñāya cakampe drupadātmajaḥ // bhmj_11.42 // drauṇistamutthitaṃ vegānmālyavadbhiḥ śiroruhaiḥ / ākṛṣyāpātayatkaṇṭhe gāḍhaṃ niṣpīḍya vihvalam // bhmj_11.43 // niṣpiṣyamāṇaḥ saṃrambhādraktodgārākulānanaḥ / kupitvā pādayordraiṇiṃ nakhairdantaiśca visphuran // bhmj_11.44 // śastreṇa chindhi māṃ tūrṇaṃ mā padeneti gadgadam / kaṇṭharuddhasvaraḥ śvāsādasphuṭākṣaramabhyadhāt // bhmj_11.45 // tamabravīddroṇasutaḥ pāpa padbhyāṃ nihanyase / lokānāṃ śastrapūtānāṃ na pāpaṃ gurughātinām // bhmj_11.46 // ityuktvā caraṇāghātairjarjaraṃ tamapothayat / tasminhate tadvimardaśabdena bubudhe janaḥ // bhmj_11.47 // ***** dhṛṣṭadyumnavadhaḥ || 1 || ***** tato drauṇiṃ samālekya ripuraktacchaṭāṅkitam / pāñcālā draupadeyāśca kālo 'yamiti menire // bhmj_11.48 // nidrāśeṣāruṇadṛśāṃ śastrāṇyānayatāṃ mithaḥ / krośatāṃ varma varmeti teṣāmāsīnmahāsvanaḥ // bhmj_11.49 // kva gajaḥ kva rathaḥ kvāśvaḥ kva cāpaṃ kva śilīmukhāḥ / iti bruvāṇānkhaṅgena drauṇiściccheda tānkrudhā // bhmj_11.50 // hatvottamaujasaṃ padbhyāṃ kaṇṭhe kaṭhinavikramaḥ / gadāhastaṃ yudhāmanyuṃ niṣpipeṣa virāviṇam // bhmj_11.51 // tataḥ khaṅgena śūrāṇāṃ śirāṃsi bhuvi pātayan / kālarātryāḥ sa vidadhe vinodaṃ kandukairiva // bhmj_11.52 // kṛṣṇāsutānāpatato draupadeyānasaṃbhramāt / cakāra karavālena sa kālakavalocitān // bhmj_11.53 // prativindhye hate vīre sutasome nipātite / śrutakīrtai śatānīke chinne ca śrutavarmaṇi // bhmj_11.54 // śikhaṇḍī kṛṣṭakodaṇḍaḥ śarairdraiṇimapūrayat / droṇaputro 'pi khaḍgena kruddhastaṃ vidadhe dvidhā // bhmj_11.55 // ***** draupadeyaśikhaṇḍivadhaḥ || 2 || ***** kopādācāryaputreṇa vadhyamānāḥ prabhadrakāḥ / matsyasṛñjayapāñcālāḥ kālaṃ dadṛśurantike // bhmj_11.56 // asitaṃ raktavasanaṃ raktamālyānulepanam / hasantaṃ vīkṣya taṃ vīrāḥ saṃhāraṃ menire sphṛṭam // bhmj_11.57 // ghanāndhakāre vīrāṇāṃ rathakuñjaravājinām / yodhānāṃ ca kṣayaṃ dvāri cakraturbhojagautamau // bhmj_11.58 // evamakṣauhiṇīṃ hatvā vasāraktānulepanaḥ / niryayau raudracarito drauṇirbhairavavigrahaḥ // bhmj_11.59 // sa gatvā sahitastūrṇaṃ hārdikyena kṛpeṇa ca / dadarśa bhuvi rājānaṃ bhagnaśaktiṃ suyodhanam // bhmj_11.60 // vārayantaṃ gadāgreṇa muhuḥ kravyādamaṇḍalam / vyathayā marmadinyā bhakṣayantaṃ vasuṃdharām // bhmj_11.61 // śoṇitaṃ vadanodvāntaṃ parimṛjyāśu tasya te / sarvapāñcalasaṃhārakathayā vavṛṣuḥ sudhām // bhmj_11.62 // sa kiṃciccheṣajīvo 'pi tacchrutvā vṛttakandharaḥ / paryantagrasitāvyaktabhāṣitaiḥ praśaśaṃsa tān // bhmj_11.63 // sa pariṣvajya yatnena drauṇiṃ sāśruvilocanam / punarnaḥ saṃgamaḥ svarge bhūyādityavadacchanaiḥ // bhmj_11.64 // aṅge vidhāya dayitāṃ sa gadāṃ sadaiva bhuktāṃ ciraṃ vasumatīmavagūhya dorbhyām / karṇāvalambitabalodgatajīvacāro vīraḥ śanaiḥ suravadhūpraṇayī babhūva // bhmj_11.65 // ***** duryodhanasvargagamanam || 3 || ***** atrāntare prayātāyāṃ kṣapāyāṃ kṣapitārayaḥ / jajñire pāṇḍavāḥ karma dāruṇaṃ drauṇinā kṛtam // bhmj_11.66 // muktānmahābhayāttasmātkṛṣṇā śrutvā hatānsutān / anujāṃśca sapāñcālānpapāta bhuvi mūrcchitā // bhmj_11.67 // śanakairlabdhasaṃjñā sā vilapantī sulocanā / pārthānāṃ śokavidhurā hṛdayāni vyadārayat // bhmj_11.68 // yāvanna viśikhaiḥ kṛttamuttamāṅgaṃ vikarmaṇaḥ / drauṇerdṛṣṭaṃ mayā tāvajjīvitasyāyamañjaliḥ // bhmj_11.69 // ityuktvā draupadī duḥkhādvīkṣamāṇā vṛkodaram / novāca kiṃcitsaṃtāpānmaraṇe kṛtaniścayā // bhmj_11.70 // tato bhīmaḥ priyāśokaśūlenābhyāhato hṛdi / prayayau rathamāruhya droṇaputrajighāṃsayā // bhmj_11.71 // vrajatastasya kālagneriva lokāndidhakṣataḥ / dhūmamālābhramaṃ cakre lalāṭe bhrukuṭiḥ kṣaṇam // bhmj_11.72 // raudro rudrāśrayo drauṇiḥ kruddhaśca pavanātmajaḥ / gacchāmaḥ pṛṣṭhatastasmādityūce pāṇḍavānhariḥ // bhmj_11.73 // tataḥ kirīṭipramukhāḥ saha sātyakinā yayuḥ / rathinaḥ seṣavaḥ sarve pāṇḍuputrā yuyutsavaḥ // bhmj_11.74 // tataste drauṇimāsādya prasuptavadhapātakāt / dhvastacchāyaṃ kriyāhīnaṃ kopenākulatāṃ yayuḥ // bhmj_11.75 // abhidrute bhīmasene drauṇiṃ nakulasārathau/ pādacārī ghṛtābhyaktaḥ sarasvatyāstaṭe kṣaṇam / apāṇḍavaṃ jagatkartuṃ brahmaśīrṣāstramādade // bhmj_11.76 // tadvināśāya pārtho 'pi brahmāstramasṛjatkṛtī / yenābhavandiśo vyāptāḥ kampātaṅkataraṅgitāḥ // bhmj_11.77 // atrāntare samabhyāyānnāradena saha svayam / muniḥ satyavatīsūnurbhagavānbhūtabhāvanaḥ // bhmj_11.78 // so 'bravīddroṇatanayaṃ jiṣṇuṃ ca kṣayaśaṅkitaḥ / ayaṃ divyāstrasaṃmarde hatavīraṃ jagaddahet // bhmj_11.79 // pārtha saṃhara divyāstraṃ tvaṃ ca drauṇe girā mama / akāṇḍe mā bhavantvete lokāḥ pralayabhāginaḥ // bhmj_11.80 // ityukte muninā kṣipraṃ saṃjahārāstramarjunaḥ / drauṇiḥ prayogakuśalo neśo 'bhūdastrasaṃhṛtau // bhmj_11.81 // tataḥ prajvalite loke vyathite suramaṇḍale / abhimanyuvadhūgarbhe drauṇirastramapātayat // bhmj_11.82 // bhūyastatpratiṣedhāya putrasaṃtānavāñchayā / nindandroṇasutaṃ pārthastadastraṃ kupito 'sṛjat // bhmj_11.83 // tataḥ kṛṣṇo 'vadajjiṣṇuṃ viṣaṇṇaṃ saṃtatikṣayāt / mā śuco dhairyajaladhe na te vaṃśo vinaṅkṣyati // bhmj_11.84 // jātvenaṃ jīvayiṣyāmi dagdhamapyastratejasā / uttarāyāḥ sthitaṃ garbhe saubhadratanayaṃ śiśum // bhmj_11.85 // iti bruvāṇe govinde pārthāstre jvalite bhuvi / uvāca droṇatanayaṃ vyāso devarṣiṇā saha // bhmj_11.86 // tyaja cūḍāmaṇiṃ rakṣa jīvaratnaṃ mahāstrataḥ / aśaktaśca pramādī ca jānīṣe na yathocitam // bhmj_11.87 // vatsarāṇāṃ sahasra tvaṃ visrarogī samāhitaḥ / durbhikṣavyañjako duḥkhī vijane vicariṣyasi // bhmj_11.88 // iti śapto gurusutaḥ kopādvyāsamabhāṣata / vyasane patitaḥ kasmātkṣipto 'haṃ saṃkaṭe tvayā // bhmj_11.89 // yatra yatra bhaviṣyāmi tatra tatra mamānugaḥ / tvamapi pratiśāpena mune nityaṃ bhaviṣyasi // bhmj_11.90 // ityuktvāstropahārāya cūḍāratnaṃ vitīrya saḥ / prayayau droṇatanayo muniśca muninā saha // bhmj_11.91 // tataḥ praśānte brahmāstre pāṇḍavāḥ saha śauriṇā / cūḍāratnaṃ samādāya yājñasenyai nyavedayan // bhmj_11.92 // ***** aiṣīkamastram || 4 || ***** evaṃ prasādya pāñcālīṃ śokārtāḥ pāṇḍunandanāḥ / pāñcālakadanaṃ ghoraṃ dhyāyanto na yayurvṛtim // bhmj_11.93 // saṃjayeneti kathite śrutvā rājāmbikāsutaḥ / papāta mūrcchito mohāllīnaśokānalaḥ kṣaṇam // bhmj_11.94 // taṃ śītasalilāpūrairāśvāsyovāca saṃjayaḥ / mantriṇaśca priyānputrāñśocantaṃ vyathitendriyam // bhmj_11.95 // svapnamāyāvilasitaiḥ paryante śokamohadaiḥ / saṃsāravibhramairdhīrāḥ spṛśyante na manīṣiṇaḥ // bhmj_11.96 // devaindrajālikakṛtaiśchāyākrīḍanakairiva / putrairdhanaiśca dāraiśca na muhyanti madāśayāḥ // bhmj_11.97 // upekṣitastvayaivāyaṃ durnayādbāndhavakṣayaḥ / vṛtte tasminnamithyaiva śokaṃ kartumihārhasi // bhmj_11.98 // prabhāvaprabhavairbhāvairmāyāvibhavabhāvitaiḥ / abhāvaniṣṭhāparyantaiḥ satāṃ na kriyate bhramaḥ // bhmj_11.99 // svakarmamudrite loke niyatau pralayodadhau / kalayāmi na kālasya kaśca tāvati vartate // bhmj_11.100 // ityādi saṃjayamukhā nṛpamugramohabhagnaṃ svayaṃ vihitadurnayadṛṣṭapāram / helāvalatkalabhacñcalakarṇatālalolāṃ bhavasthitikathāmasakṛttamūcuḥ // bhmj_11.101 // iti kṣemendraviracitāyāṃ bhāratamañjaryāṃ sauptikaparva strīparvan nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // bhmj_12.1 // gāndhārī dhṛtarāṣṭraśca rājā vyākulamānasau / hatāvatha sutāndraṣṭuṃ sotkaṇṭhāviva jagmatuḥ // bhmj_12.2 // tatra tau vilapantau ca kṣipantau ca tanuṃ bhuvi / bhagavānatha cābhyetya pārāśaryo vyalokayat // bhmj_12.3 // sa dīnaṃ patitaṃ bhūmau hataputraṃ nareśvaram / vidureṇa sahovāca kṛṣṇena ca kṛpākulaḥ // bhmj_12.4 // abhāvaḥ prākca paścācca dehināṃ satataṃ sthitaḥ / teṣu madhyavikāreṣu kaḥ śnehaṃ kartumarhasi // bhmj_12.5 // apāre 'sminbhavāmbhodhau bhavanti na bhavanti ca / jalabudbudavatsarve karmayogena jantavaḥ // bhmj_12.6 // satyaṃ bhūbhāraśāntyarthamajāyata suyodhanaḥ / sa ca yātastathā kṛtvā kastvaṃ tasya sa kastava // bhmj_12.7 // narendra mā kṛthāḥ śokaṃ pravṛtte 'sminmahālaye / pratīpameti yātānāṃ kaṇikāpi na pārṣadām // bhmj_12.8 // āyāsāya prayāso 'yaṃ śokavyasanasaṃbhavaḥ / adhunā duḥkhavṛkṣāṇāṃ sneho mūlaṃ nivāryatām // bhmj_12.9 // namaḥ kālāya yaḥ ko 'pi vidyate mṛtyunā vṛtaḥ / kāyo vārdhakamāyāti svayaṃ yena śarīriṇām // bhmj_12.10 // ātmāparādhātputrāste kālena kavalīkṛtāḥ / tasmānna pāṇḍaputrebhyaḥ kilbiṣātkroddhamarhasi // bhmj_12.11 // dharmanityāḥ kṛtadhiyaste dharmeṇa kṣatāstava / pāṇḍavā bhrātaraṃ smṛtvā kāluṣyaṃ teṣu mā kṛthāḥ // bhmj_12.12 // gāndhārīṃ brūhi sahasā mohe majjati no yathā / eṣaivoktavatī pūrvaṃ jaye dharmo nibandhanam // bhmj_12.13 // iti teṣāṃ girā kṣipraṃ samohaṃ kauraveśvaram / draṣṭumabhyāyayuḥ pārthā lajjānamraśirodharāḥ // bhmj_12.14 // āliliṅga tato rājā prajñācakṣuryudhiṣṭhiram / bhīmaṃ māyāmayaṃ paścātkṛṣṇabuddhyā vivardhitam // bhmj_12.15 // āyayau mārutirdveṣādbhujābhyāṃ tena pīḍitaḥ / prayayau kaṇaśastena sarve vismayamāyayuḥ // bhmj_12.16 // dharmasūnustato vṛddhāṃ praṇanāma pativratām / gāndhārīṃ bhartṛsādṛśyātsadā vastrāvṛtekṣaṇām // bhmj_12.17 // adho nipatitastasyāḥ pādayordharmanandanaḥ / dadāhāṅguṣṭhayugalaṃ dṛṣṭikopānalākulaḥ // bhmj_12.18 // tato hatānāṃ duḥkhārtā vallabhā jagatībhujām / raṇamadhyaṃ pratiyayurgāndhārī ca snuṣākulā // bhmj_12.19 // vilapya karuṇaṃ tatra vihvalā subalātmajā / babhāṣe keśavaṃ sāsrā divyadṛṣṭiḥ pativratā // bhmj_12.20 // paśyaitānkṛṣṇa matputrānsīmantinyo raṇe hatān / śocanti yāḥ purā dṛṣṭā na sūryeṇa na cendunā // bhmj_12.21 // paśyāntaḥpuracārībhirapsarobhirivāvṛtaḥ / saṃmukhaṃ nihataḥ śūro bhagnorustanayo mama // bhmj_12.22 // hatanāgāṃ hatāśvāṃ ca suyodhanavadhūriyam / kṣmāṃ sapatnīmivālokya paśya mūrcchāmupāgatā // bhmj_12.23 // labdhasaṃjñā śanaireṣā parimṛjya rajaściram / rājarājasya mahiṣī paripṛcchati vallabham // bhmj_12.24 // utsaṅge māmivādāya ratnāṃśukavatīṃ gadām / dorbhyāṃ ca bhuvamāliṅgya kathaṃ supto 'si bhūpate // bhmj_12.25 // na te kanakaparyaṅke vilāsaśayane vṛtā / asminnarapate suptā raktakṣībā kathaṃ śivā // bhmj_12.26 // eṣaḥ duḥśāsanaḥ śete priyo ramyastavānujaḥ / nipītaṃ rākṣaseneva yasya bhīmena śoṇitam // bhmj_12.27 // ayaṃ te dayitaḥ putro lakṣmaṇaḥ śatruṇā hataḥ / sajīva iva vaktuṃ tvaṃ nātha kiṃcitsamīhate // bhmj_12.28 // dantastambhāviva bhraṣṭāvanaṅgaṅganatoraṇau / saralau pātitāvatya(?) manyete kāladantinā // bhmj_12.29 // ayaṃ te maulirucitaściraṃ mūrdhni sukhoṣitaḥ / rociṣṇuriha vibhraṣṭaḥ spṛṣṭaḥ kāntiparikṣayāt // bhmj_12.30 // pādābhyāṃ rudhirārdrābhyāṃ raṇasaṃcāriṇastava / vānteva satatā pītā rājacūḍāmaṇicchaviḥ // bhmj_12.31 // lokapāle tvayi divaṃ yāte nandanakautukāt / dhanyābhimānitevaikā kīrtistvadanuyāyinī // bhmj_12.32 // bhrājiṣṇuratnavalaye doṣṇi karpūrapāṇḍure / kasyānyasya mahī yātu śeṣaviśrāntinirvṛtim // bhmj_12.33 // yaḥ sa kaṅkaṇjhāṅkārairvyajanairvijito nṛpaḥ / kravyādapakṣivātene so 'yamadyāpi vījyate // bhmj_12.34 // iti duryodhanavadhūṃ krośantīṃ kauravastriyaḥ / samākṛṣya viveṣṭante patitāḥ paśya bhūtale // bhmj_12.35 // itaḥ subhadrā saubhadraṃ putrakaṃ putravatsalā / parimārṣṭi rajodigdhaṃ stanau dātumivodyatā // bhmj_12.36 // aṅke śaśāṅkasadṛśaṃ kṛtveyaṃ patyuruttarā / vadanaṃ bāṣpadhārābhiḥ prakṣālya paripṛcchati // bhmj_12.37 // ayi nātha tathā tattaduktvā praṇayapeśalam / bhūmimāliṅgya kiṃ śeṣe priyāmadya vihāya mām // bhmj_12.38 // gāṇḍīvadhanvanaḥ putraścakrapāṇeḥ svasuḥ sutaḥ / tvaṃ śakrasadṛśaḥ śaurye kathameko hataḥ paraiḥ // bhmj_12.39 // idaṃ te vadanaṃ kāntaṃ kamalākamalopamam / nūnamāpāsyati smeraṃ dhanyaḥ svargavadhūjanaḥ // bhmj_12.40 // nanvanaṅgatayānaṅgastvayyabhūnnopamāspadam / so 'yamaṅgavadhātkānta tvayādya saphalīkṛtaḥ // bhmj_12.41 // śaśāṅkaśaṅkayā śaṅke tvayi tridivagāmini / karoti tārakāpaṅktiḥ kaṇṭhe muktāvalībhramam // bhmj_12.42 // yāhaṃ tvayā navavadhūḥ pratyālāpaṃ purārthitā / tvāṃ svayaṃ bhāṣyamāṇāṃ māṃ kathaṃ na pratibhāṣase // bhmj_12.43 // kva nu sarvaguṇagrāmagaṇanīyasya te gatam / dākṣiṇyaṃ svargalalanāsakto yanmāmupekṣase // bhmj_12.44 // punaḥ kartumaśakye 'smindhātuḥ saubhāgyavarṇane / prahṛtaṃ tvaccharīre yaurdhiktāndagdhavilocanān // bhmj_12.45 // kusumāyudhatulyasya kusumāyudhataiva te / nūnaṃ raṇe 'bhūttvāṃ vīrāḥ sehire kathamanyathā // bhmj_12.46 // evaṃ vilāpinīṃ bālāṃ balādākṛṣya putrikām / virāṭapatnyo yāntyetā rudantyaḥ patyurantikam // bhmj_12.47 // sānujaḥ sa sutāmātyo virāṭanṛpatirhataḥ / vadhūbhirāvṛto bhūmau divīvāpsarasāṃ gaṇaiḥ // bhmj_12.48 // eṣā droṇaśacchinnaṃ sudoṣṇā bharturānanam / vilokya tāraṃ krośantī ruddhā sakhyeva mūrcchayā // bhmj_12.49 // kravyādaluptāvayavaṃ paśya karṇaṃ vadhūjanaḥ / parāyaṇaṃ kauravāṇāmāliṅgyāliṅgya śocati // bhmj_12.50 // nāmni saṃkīrtite yasya prāpurnidrāṃ na śatravaḥ / sa tvamadya hataḥ śeṣe dhikkālasya durantatām // bhmj_12.51 // jambhārirabhavadyasya varmakuṇḍalayācakaḥ / satyasaṃdhaḥ kathaṃ kaṇaḥ karṇaśeṣīkṛtaḥ khagaiḥ // bhmj_12.52 // nisargavisaraḥ sargaḥ sarvathā hatavedhasaḥ / kṛtvā yaḥ śakratulyatvaṃ na cakre kalpasākṣiṇam // bhmj_12.53 // iti prakīrṇābharaṇāḥ krandantyaḥ karṇayoṣitaḥ / dārayanti kucābhogaṃ vṛṣasenasya mātaraḥ // bhmj_12.54 // paśya jāmātaraṃ kṛṣṇa hataṃ mama jayadratham / bālā śociti matputrī na ca jānāti śocitum // bhmj_12.55 // eṣa śalyo hataḥ saṃkhye ripuśalyaparākramaḥ / śalyatāmadhunā yātaḥ paśyāntaḥpurayoṣitām // bhmj_12.56 // paśyāsya kṛṣyate jihvā madrarājasya vāyasaiḥ / rādheyasyaiṣa vidadhe yudhi tejovadhaṃ yayā // bhmj_12.57 // paśya droṇasya samare vahneḥ śāntārciṣo yathā / saṃskāraḥ kriyate vipraiḥ krimīnutsārya mūrcchitān // bhmj_12.58 // eṣa bhūriśravā vīraḥ somadattasuto hataḥ / mahiṣyā śocyate vīraśchinnabāhuḥ kirīṭinā // bhmj_12.59 // raṇayajñamahīyūpe yūpadhvajabhuje tava / nikṛte jiṣṇunā manye yaśo nirlūnamātmanaḥ // bhmj_12.60 // lakṣmīkareṇukālāne bhūbhārabhujageśvare / śivākṛṣṭe virautīva doṣṇi te kaṅkaṇāvalī // bhmj_12.61 // candrikābharaṇe harmye tvatpremābharaṇāḥ striyaḥ / āliliṅga purā so 'yaṃ vilāsābharaṇo bhujaḥ // bhmj_12.62 // arthikalpadrume doṣṇi cchinne 'smiñśatruyoṣitām / vaidhavyadīkṣāgurutāṃ vīra yāsyati ko 'paraḥ // bhmj_12.63 // haṭhakaṇṭhagrahaḥ prauḍhaḥ ko nāma hariṇīdṛśām / keyūrakāntikalikāṃ karṇapūrīkariṣyati // bhmj_12.64 // iti pralāpinī vakti vihvalā kamaleśvaram / pravaraṃ bhūriyaśasaṃ bhūriśravasamātmanā // bhmj_12.65 // hitopadeśavidveṣī śukuniḥ paśya bhakṣyate / śivābhiraśivācāro veśyābhiriva vittavān // bhmj_12.66 // pṛthivī kṣapitā kṣipraṃ kṣudraiḥ karṇāntagāmibhiḥ / itaḥ pūrvamanenākṣairito bāṇaiḥ kirīṭinā // bhmj_12.67 // itaḥ sudakṣiṇasyaitāḥ priyāḥ kāmbojabhūpateḥ / hṛdayāni pralāpena dārayantyaśmanāmapi // bhmj_12.68 // saubhadraśaranirbhinnaṃ rājaputraṃ bṛhadbalam / etāḥ komalakāminyaḥ śotanti śaśirociṣam // bhmj_12.69 // dhṛṣṭadyumnasutā dīptahemamālāvibhūṣitāḥ / bhāntyete droṇanihatā bhraṣṭā vidyādharā iva // bhmj_12.70 // kekayo dhṛṣṭaketuśca jayatsenaśca māgadhaḥ / vṛddhaśca rājā drupadaḥ sāmātyasutabāndhavaḥ // bhmj_12.71 // alāyudho 'lambusaśca bhagadattaḥ śrutāyudhaḥ / vindānuvindāvāvantyau jalasaṃdhaḥ sulocanaḥ // bhmj_12.72 // pravarāḥ pārthivāścānye hatā vīrāḥ sahasraśaḥ / labdhajīvā ivābhānti kāntābhiḥ parivāritāḥ // bhmj_12.73 // śaktenāpi tvayā kṛṣṇa yasmātkāmādupekṣitāḥ / sarvakṣayādvā dveṣādvā sarvajñena ca līlayā // bhmj_12.74 // ṣaṅviṃśe vatsare prāpte vṛṣṇīnāṃ samare mithaḥ / tasmāttāvāpi bhavitā vipulo bāndhavakṣayaḥ // bhmj_12.75 // tavāpyanucitaḥ ko 'pi vadhaheturbhaviṣyati / ityuktvā tārakaruṇaṃ ruroda subalātmajā // bhmj_12.76 // tāmuvāca hasankṛṣṇaḥ svecchāsṛṣṭalayodayaḥ / vidhinaitatpurādiṣṭaṃ punaruktaṃ tvayoditam // bhmj_12.77 // avaśyabhāvini śucaṃ kṣaye 'sminmā vṛthā kṛthāḥ / avaśyaṃ kṣatriyasute hantāhaṃ kila vidviṣām // bhmj_12.78 // ityuktavati dāśārhe dhṛtarāṣṭro yudhiṣṭhiram / gatiṃ papraccha vīrāṇāṃ parimāṇaṃ ca saṃkṣaye // bhmj_12.79 // tamabravīddharmarājo lakṣaṇāmadhuraṃ raṇe / viṃśatiśca sahasrāṇi koṭyaḥ ṣaḍadhikāśca ṣaṭ // bhmj_12.80 // vīrāṇāṃ gaṇanārhāṇāmasminnāyodhane hatāḥ / aprahṛṣṭā hatā ye ca te gandharvapuraṃ gatāḥ // bhmj_12.81 // bhayātparāṅmukhā ye ca te yakṣatvamupāgatāḥ / ye tvakhaṇḍitasattvasthāste brahmabhuvanaṃ śritāḥ // bhmj_12.82 // merupārśvaṃ prayātāste ye padbhyāṃ vāhanairhatāḥ / prasādāllomaśasyaitanmuneḥ paśyāmi divyadṛk // bhmj_12.83 // ityuktvā dharmatanayo hatānāṃ jagatībhujām / bandhūnāṃ cādideśāśu saṃskāraṃ vibhavocitam // bhmj_12.84 // indrasenamukhāḥ sūtāḥ saṃjayo vidurastathā / yuyutsuśca girā tasya teṣāmantyavidhau yayuḥ // bhmj_12.85 // mālyairvastrairaṃlakārairbhūṣitāste mahārathāḥ / citānaleṣu nihitāḥ svapratāpamivāviśan // bhmj_12.86 // athodatiṣṭhannārīṇāṃ saṃhatānāmitastataḥ / mithaḥ kaṇṭhavilagnānāṃ karuṇo rodanadhvaniḥ // bhmj_12.87 // dhṛtarāṣṭreṇa sahitaḥ sānugo 'tha yudhiṣṭhiraḥ / anuyāto nṛpastrībhiryayau snātumathāpagām // bhmj_12.88 // śrāvitaḥ karṇavṛttāntaṃ sa mātrā gūḍhasaṃbhavam / bhrātre duḥkhāddadau tasmai bāṣpamiśrāṃ jalāñjalim // bhmj_12.89 // sa yathāvidhi bandhūnāṃ vidhāya svocitāṃ kriyām / ādideśa nṛpastrīṇāṃ kriyāyau paṭamaṇḍapān // bhmj_12.90 // tā bhūmipālalalanā saralāyatākṣyo netrāmbunirjharavinirjitatārahārāḥ / bhāgīrathīmatha yayuḥ kalahaṃsamañjukāñcīvirāvipulinorunitambabimbāḥ // bhmj_12.91 // iti kṣemendraviracitāyāṃ bhāratamañjaryāṃ strīparva śāntiparvan nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // bhmj_13.1 // kṛtodakaṃ kṛtāśaucaṃ sthitaṃ surasarittaṭe / munayo 'bhyāyayurdraṣṭuṃ nāradādyā yudhiṣṭhiram // bhmj_13.2 // teṣu prāptāsanārghyeṣu pūjiteṣu purodhasā / prītyā provāca devarṣiḥ pṛṣṭvā nṛpamanāmayam // bhmj_13.3 // diṣṭyā virājase rājankuśalī nihatāhitaḥ / diṣṭyā śalyādayo vīrā yātā vṛtrasamā kṣayam // bhmj_13.4 // kacchinna bandhuvirahādavasthāṃ kātarocitām / mohādālambya dhairyaghnīṃ vijayaṃ nābhinandasi // bhmj_13.5 // ityukte divyamuninā niḥśvasyovāca dharmajaḥ / śmaśānasadṛśe rājye ko 'sminmodeta mādṛśaḥ // bhmj_13.6 // guravaḥ suhṛdaḥ putrā bhṛtyāḥ saṃbandhibāndhavāḥ / śarīraśeṣairasmābhirghātitā vibhavārthibhiḥ // bhmj_13.7 // yadarthaṃ rājyamīhante rājāno hatakaṇṭakam / te hatāḥ svajanāḥ sarve gato niṣphalatāṃ śramaḥ // bhmj_13.8 // idaṃ dahati me ceto yatkarṇo vinipātitaḥ / sa hi me kathitaḥ kuntyā bhrātā tapanasaṃbhavaḥ // bhmj_13.9 // purā vikārajaḥ krodhastasminmama puraḥsaraḥ / kuntyāḥ sadṛśapādo 'sāviti mārdavamāyayau // bhmj_13.10 // aiśvaryalubdhairasmābhirnihataḥ sa sahodaraḥ / narakāparaparyāyaṃ dhigrājyamadhunā mama // bhmj_13.11 // asmadarthe raho mātrā yācitaḥ sa mahāyaśāḥ / kāle kāle rarakṣāsmānpatitānvadhagocare // bhmj_13.12 // śrotumicchāmi bhagavaṃstasya śāpo yathābhavat / iti rājñā viṣaṇṇena pṛṣṭaḥ provāca nāradaḥ // bhmj_13.13 // yuṣmaddeṣātpurā karṇo bhāradvājamayācata / brahmāstraṃ tacca na dadau droṇo 'smai phalguṇapriyāt // bhmj_13.14 // jñātavyaṃ brāhmaṇenaitadityuktastena duḥkhitaḥ / vipraveṣaṃ vidhāyāśu jāmadagnyāśramaṃ yayau // bhmj_13.15 // anyevāsī bhṛgubhuvaḥ so 'tha brahmāstrayācakaḥ / vicacāra ciraṃ dhanvī mahendragirisānuṣu // bhmj_13.16 // taṃ kadāciddijaḥ kaścidajñānāvāptakilbiṣam / śaśāpātyantakupito homadhenunikārataḥ // bhmj_13.17 // mohādapakṛtaṃ yasmāddhomadhenormama tvayā / saktasya śatruṇā tasmādbhūste cakraṃ grasiṣyati // bhmj_13.18 // iti śaptaḥ sa vipreṇa dahyamāna ivāniśam / ārādhya rāmaṃ brahmāstramavāpa vipulaśramaḥ // bhmj_13.19 // tataḥ kadācitsaṃjātavisramavāpa bhṛgusaṃbhavaḥ / karṇasyāṅke śiraḥ kṛtvā suṣvāpa vratakarṣitaḥ // bhmj_13.20 // atrāntare kṛmistīkṣṇadaṃṣṭroṣṭhacaraṇaḥ kṛśaḥ / adaśaddāruṇaḥ karṇamalarko nāma duḥsahaḥ // bhmj_13.21 // guruprabodhacakito yāvatsehe sa tadvyathām / tāvattadrudhirāsikto nidrāṃ tatyāja bhārgavaḥ // bhmj_13.22 // kimetaditi saṃbhrāntaḥ śoṇitasparśakūṇitaḥ / daṣṭaṃ rādheyamālokya dadarśa vikṛtākṛtim // bhmj_13.23 // rāmeṇa dṛṣṭamātro 'tha bhasmībhūtaḥ kṛmiḥ kṣaṇāt / rākṣaso lohitagrīvaḥ pradīptākṣo babhūva saḥ // bhmj_13.24 // so 'bravīdbhṛgubhāryāyāṃ cāpalādabhilāṣukaḥ / gṛdhro nāma surārātiḥ śapte 'haṃ muninā purā // bhmj_13.25 // tacchāpānnirayaṃ yātaḥ pāpāṃ yonimimāṃ vibho / tvatsaṃdarśanaparyantāṃ prapannaḥ kṣapitā ca sā // bhmj_13.26 // ityuktvā rākṣase yāte karṇaṃ papraccha bhārgavaḥ / kastvaṃ nāsi dvijo nūnaṃ kṣattrastīvravyathāsahaḥ // bhmj_13.27 // śrutvaitaccakitaḥ karṇo nijaṃ tasmai nyavedayat / kulaṃ nāma ca yenāśu taṃ śaśāpa ruṣā guruḥ // bhmj_13.28 // brāhmaṇaccadmanā yasmādbrahmāstraṃ prāptavānasi / tasmāttavaitatparyante vināśamupayāsyati // bhmj_13.29 // nirasto bhārgaveṇeti karṇaḥ prāpya suyodhanam / yuṣmatsaṃgharṣasauhārdāttenāṅgeṣu kṛtaḥ patiḥ // bhmj_13.30 // citrāṅgadasya tanayāṃ kaliṅganṛpateḥ purā / tadbāhubalamāśritya jahāra dhṛtarāṣṭrajaḥ // bhmj_13.31 // tasminsvayaṃvare karṇaḥ kupitaṃ rājamaṇḍalam / yāte duryodhane pūrvameko darpadayodhayat // bhmj_13.32 // jitvā samastabhūpālāñjarāsaṃdhaṃ yaśonidhiḥ / saṃdehadolāmanayanniyuddhena baloddhataḥ // bhmj_13.33 // jarāsaṃdho dadau tasmai mālinīṃ nagarīṃ jitaḥ / anye ca tatyajurvīrā bhāgaṃ bhāgaṃ nareśvarāḥ // bhmj_13.34 // vañcitaḥ sa surendreṇa varmakuṇḍalahāriṇā / śaptaḥ pūrvaṃ dvijendreṇa guruṇā bhārgavena ca // bhmj_13.35 // prājñayāmantritaḥ kuntyā gāṅgeyena tiraskṛtaḥ / śalyena tejasaḥ śāntyai śrāvitaḥ paruṣā giraḥ // bhmj_13.36 // hataḥ kṛṣṇadhiyā dhīro divyāstraiḥ śakrajanmanā / anyathā samare hanyātkastamūrjitavikramam // bhmj_13.37 // nāradeneti kathite śokārtaṃ dharmanandanam / uvāca kuntī dhairyeṇa vidhūya tanayavyathām // bhmj_13.38 // raviṇāpyarthitaḥ saṃdhiṃ bubudhe na vidhervaśāt / yuṣmaddveṣī sa satataṃ mayā svayamupekṣitaḥ // bhmj_13.39 // yātaḥ sa sūryasadanaṃ saṃmukhaṃ samare hataḥ / mā śucaḥ prāptamadhunā bhuṅkṣva rājyamanākulaḥ // bhmj_13.40 // na lebhe śarma vipulānkarṇasya kalayanguṇān / so 'bravīdgūhanānmāturajñāto 'smābhiragrajaḥ // bhmj_13.41 // yasmāttasmādbhaviṣyanti cchinnasattvā sadā striyaḥ / bhaikṣyeṇa phalamūlairvā vṛttayaḥ santyavāritāḥ // bhmj_13.42 // tāstyaktāḥ kathamasmābhirghoraḥ sarvakṣayaḥ kṛtaḥ / lobhāddharmaṃ parityajya prajñāhīnairabhikṣavat // bhmj_13.43 // dhyātvāsmābhiḥ kulācāraṃ vikrītā tridive gatiḥ / aho śvabhirivāsmābhirghoraḥ sarvakṣayaḥ kṛtaḥ // bhmj_13.44 // aṅgakṣayāvadhi kṣudraiḥ kalaho vipulaḥ kṛtaḥ / mittrabanadhuviyogogragrāhasaṃsāravāridhim // bhmj_13.45 // saṃgatyāgaplavo naiṣa tarāmi vitaraspṛhaḥ / arjunaḥ pṛthivīṃ vīro rakṣatvasmāsu gauravāt // bhmj_13.46 // tyajāmyāyāsavirasāmetāṃ kutsitajīvikām / ityuktvati saṃtapte dharmaputre dhanaṃjayaḥ // bhmj_13.47 // uvāca kopatāmrākṣaḥ kṣaṇamālokayankṣitim / aho nu devaśaptānāṃ duḥkhānyante sukhānyati // bhmj_13.48 // tatsarveṣvapi śocanti sarvathā vidhivañcitāḥ / hāsāya sādhugoṣṭhīṣu saṃnyāso 'yaṃ tavādhunā // bhmj_13.49 // naṣṭāmarthayamānasya prāptāṃ ca tyajataḥ śriyam / avasthāviparīteṣu klībakāryeṣu majjatām // bhmj_13.50 // saṃnyāso dīrghasūtrāṇāmālasyamabhidhīyate / lajjākaramato loke kimanyatprājñagarhitam // bhmj_13.51 // yatsarvaṃ tyajati kṣipraṃ naraḥ kṣība ivāmbaram / apūrvamidamārabdhaṃ bhavatā vyasanādhikam // bhmj_13.52 // na kadācicchruto 'smābhiḥ kila bhikṣāśano nṛpaḥ / kramaprāptāmimāṃ lakṣmīṃ bhaja rājannavikriyaḥ // bhmj_13.53 // dhanināmeva dhanyānāṃ yajñadānādikāḥ kriyāḥ / yathā hi śocyastyaktārtho na tathā tyaktajīvitaḥ // bhmj_13.54 // vyasurmuhūrtaṃ nidhano nirdhanastu sadā mṛtaḥ / imāṃ vasumatīṃ rājanmāndhātṛnahuṣopamaḥ // bhmj_13.55 // avāpya vividhairyajñairyajasva bahudakṣiṇaiḥ / iti śakrasutenokto dharmasūnurabhāṣata // bhmj_13.56 // śrotumarhasi me pārtha hitvā grāmyasukhaspṛhām / śīrṇaparṇalavāhāraḥ samaḥ śāntapriyāpriyaḥ // bhmj_13.57 // sa brahmacārī vipine kuraṅgāṇāṃ vihāriṇām / dhiyā na cintaye kiṃcinmaunī vigalitāgrahaḥ // bhmj_13.58 // nirāhāro bhaviṣyāmi saṃsārocchittaye muniḥ / iti bruvāṇaṃ rājānamabhyadhānmārutātmajaḥ // bhmj_13.59 // bata deva jaḍasyeva buddhiste durgrahe dṛḍhā / aghātayitvā pṛthivīṃ kiṃ naiṣā dhīstvayā kṛtāḥ // bhmj_13.60 // kiṃ jalāhṛtayantreṇa nirdagdhe nagare 'gninā / rājanna paścimavayāḥ sarvatyāgī na śobhase // bhmj_13.61 // madhumāsu ivāśokaḥ sahasā śuṣkapallavaḥ / pāptāṃ pāṇapaṇenātha śrameṇa pṛthivīmimām // bhmj_13.62 // tyajatastava sāvajñaṃ mohādanyatkimucyate / vidhūya vighnasaṃmardamāsthāya sa cirānnidhim // bhmj_13.63 // padā kṣipasi kiṃ rājangataṃ na prāpyate punaḥ / taistaiḥ prāṇaparityagaiḥ kāntamāhṛtya gatvarām // bhmj_13.64 // madhumatto yathā śete tathā tvaṃ kartumudyataḥ / saṃnyāsavipralabdhātmā na sthitiṃ hātumarhasi // bhmj_13.65 // muktā vṛkṣā na dṛśyante mokṣaścettyaktakarmaṇām / kiṃ vānyatpatitāḥ sarve tadaiva vyasane vayam // bhmj_13.66 // yadaiva tvaṃ grāmakāmastvaṃ dhātrā jyeṣṭhaḥ kṛto 'si naḥ / purā vane grāmakāmastvaṃ grāme 'dya vanotsukaḥ // bhmj_13.67 // tiṣṭhatyaṅke na ca skanadhe kaṣṭaṃ bāla ivāturaḥ / sattvaśīlāḥ svakarmasthā mucyante gṛhamedhinaḥ // bhmj_13.68 // vane kuraṅgamātaṅgā na tu dṛṣṭā divaṃ gatāḥ / ityukte bīmasenena punarūce dhanaṃjayaḥ // bhmj_13.69 // rājannasti gṛhe mokṣo dhanyānāṃ vighasāśinām / ajātaśmaśravo bālāḥ purā brāhmaṇaputrakāḥ // bhmj_13.70 // akāle śritavairāgyā vanametya pravavrajuḥ / saṃjātakarumasteṣu pakṣirūpī puraṃdaraḥ // bhmj_13.71 // praśaśaṃsa tadabhyāse gṛhasthānvighasāśinaḥ / hiraṇmayasya śukaneste śrutvā bhāṣitaṃ dvijāḥ // bhmj_13.72 // ātmānaṃ menire mūrkhāḥ prahṛṣṭā vighasāśinam / śakuniḥ so 'tha taiḥ pṛṣṭo jagāda vihasanniva // bhmj_13.73 // rūkṣāḥ kṛśā malādigdhā vipine kaṣṭavṛttayaḥ / duḥkhaikabhāgino nityaṃ na yūyaṃ vighasāsinaḥ // bhmj_13.74 // sāyaṃ prātarvibhajyānnaṃ vidhivadgṛhamedhinaḥ / bhṛtyārthiśeṣaṃ ye 'śnanti te dhanyā vighasāśinaḥ // bhmj_13.75 // teṣāṃ puṇyairaparyantairdivi lokāḥ sanātanāḥ / gṛhādāśramiṇaḥ sarve jīvantyabhrādiva prajāḥ // bhmj_13.76 // evaṃ te bodhitā yuktvā svagarūpeṇa vajriṇā / vanavāsaṃ parityajya dvijāḥ svagṛhamāyayuḥ // bhmj_13.77 // gatijñaḥ sarvadharmāṇāmācāryāṇāṃ ca tattvavit / tvamapyevaṃ mahīpāla na sthitiṃ tyaktumarhasi // bhmj_13.78 // arjuneneti kathite mādrīputrāvathocatuḥ / bhaja rājyamanāyāsamidamuddhṛtakaṇṭakam // bhmj_13.79 // sāmrājyavijayī yajvā pāhi bhūmipate prajāḥ / yamābhyāmityabhihite priyā praṇayinī priyam // bhmj_13.80 // draupadī dharmatanayaṃ babhāṣe valguvādinī / tvadājñākāriṇo vīrā bhrātarastridaśatviṣaḥ // bhmj_13.81 // anutsāhena te paśya likhantyete mṛṣā bhuvam / yadetairduṣkaraṃ karma samare kṛtamojasā // bhmj_13.82 // tadadya rājyabhāgena saphalaṃ kartumarhasi / adhomukhānāṃ śvasatāṃ niṣphalārambhaduḥkhinām // bhmj_13.83 // praṇayairmānayaiteṣāmabhinanadya parākramam / aklībacarito rājanrājyaṃ nijabhujārjitam // bhmj_13.84 // bhajasva vijayotthānāṃ na klībāḥ saṃpadāṃ padam / ityukte kṛṣṇayā jiṣṇuḥ punarnṛpamabhāṣata // bhmj_13.85 // lokasya pālanātsamyagrājānaḥ svargagāminaḥ / svadharmeṣu pravartante rājadaṇḍabhayātprajāḥ // bhmj_13.86 // mitho matsyā ivāśnanti janā daṇḍavivarjitāḥ / yatra saṃnihito daṇḍaḥ śyāmo lohitalocanaḥ // bhmj_13.87 // tatra vedaiśca yajñaiśca vardhante dharmasaṃpadaḥ / taistaistapobhirucitairyatphalaṃ śāntatojasām // bhmj_13.88 // tadeva daṇḍadhārasya dharmabhrāturmahībhṛtaḥ / janakaṃ rājyavimukhaṃ yiyāsuṃ kānanaṃ purā // bhmj_13.89 // uvāca patnī praṇayānmadhuraṃ dharmavādinī / rājanvane na mokṣo 'sti bandho nāsti gṛheṣu ca // bhmj_13.90 // svakarmaṇi pravṛttānāmapavargo vivekinām / amuṇḍitaspṛhā muṇḍā bahirantaḥ kaṣāyiṇaḥ // bhmj_13.91 // dambhadharmadhvajā loke kathyante dharmavādibhiḥ / tasmādrājye 'pi bhavatā vartamānena sarvadā // bhmj_13.92 // labhyaḥ satyamasaktena sukhinā saṃsṛtikṣayaḥ / ityukto maithilaḥ patnyā jīvanmuktadaśāṃ śritaḥ // bhmj_13.93 // yayāvatyaktarājyo 'pi paramaṃ dhāma śāśvatam / phalguṇeneti kathite devasthāne praśaṃsati // bhmj_13.94 // muniḥ pravṛttadharmaṃ ca kṛṣṇadvaipāyano 'bravīt / prajānāṃ pālanaṃ samyaksvadharmaste mahīpate // bhmj_13.95 // araṇyagamanaṃ rājñāmakāle sthitiviplavaḥ / siddhiṃ prakṛtino(to) yātāḥ sudyumnapramukhā nṛpāḥ // bhmj_13.96 // tapaḥkleśairasaṃspṛṣṭa yathāvaddaṇḍadhāraṇāt / bhrātarau prāḍmunivarau śrutismṛtiviśāradau // bhmj_13.97 // abhūtāṃ śaṅkhalikhitāvācāraniśitavratau / kadācidāśrame bhrātuḥ svayamādāya pādapāt // bhmj_13.98 // phalāni likhito mohādbhuktavānpraṇayādiva / tamabhyetyābravīcchaṅkho dharmabhraṃśabhayākulaḥ // bhmj_13.99 // stainyametanna jānīṣe kasmātparaphalāśanam / gaccha pāpaṃ kṛtaṃ bhrātaḥ svayaṃ rājñe nivedaya // bhmj_13.100 // ityukto likhitastena sudyamnaṃ vasudhādhipam / śrutvācacakṣe daṇḍārthīṃ sa svayaṃ phalabhakṣaṇam // bhmj_13.101 // tamabhyadhātkṣitipatirbhagavanvipulavratāḥ / yūyaṃ pramāṇaṃ dharmāṇāṃ śucirgaccha varānmama // bhmj_13.102 // ityucyamāno rājñāpi daṇḍameva punaḥ punaḥ / so 'yācata sadācārabhraṃśabhīrurnareśvaram // bhmj_13.103 // tatastasya karacchedamādideśa mahīpatiḥ / chinnahastaḥ sa ca yayau prahṛṣṭo bhrāturantikam // bhmj_13.104 // tadgirā ca punardadyāṃ snātvā jātakaradvayaḥ / sa babhūva tapoyogātpraśāntānuśayajvaraḥ // bhmj_13.105 // sudyumno 'pi prajānāthaḥ samyagdaṇḍasya dhāraṇāt / tapaḥsamucitāṃllokānavāpa yaśasāṃ nidhiḥ // bhmj_13.106 // ***** sudyumnopākhyānam || 1 || ***** tasmātpālaya bhūpāla kṣattradharme sthitaḥ prajāḥ / kṣayaṃ kālakṛtaṃ vīkṣya mā ca śoke manaḥ kṛthāḥ // bhmj_13.107 // bhūtvā bhūtvā pralīyante kālena kalitāḥ kila / lokāḥ kālakalājalaiścitraścāyaṃ bhavaśramaḥ // bhmj_13.108 // uktaṃ senajitā rājñā purā rājanvivekinā / duḥkhe dṛḍhaṃ manaḥ kuryānnartiśokagadauṣadham // bhmj_13.109 // śocatāṃ dhṛtihīnānāṃ na śāntirjāyate kvacit / duḥkhairāyānti duḥkhāni dhanānīva dhanairnṛṇām // bhmj_13.110 // dṛṣṭvā jagati jantūnāṃ kāle kāle bhavābhavam / phalānāmiva kālajñaḥ ko 'nuśocati tattvadhīḥ // bhmj_13.111 // janakena purā pṛṣṭo jagāda brāhmaṇo 'śmakaḥ / svabhāvanaśvarānbhāvānna śocanti vivekinaḥ // bhmj_13.112 // na kaściddṛśyate 'tyetuṃ sthāvareṣu careṣu ca / śakto hyāyuṣi maryādāṃ yaḥ kālavihitāṃ bhavet // bhmj_13.113 // dhanamāyuḥ śarīraṃ ca jātistaruṇatā tathā / bhajante kālavaicitryānnānārūpaviparyayam // bhmj_13.114 // uccā nīcatvamāyānti viśīryante ca saṃhatāḥ / bhavanti kila kālena nimnānyucchrāyavanti ca // bhmj_13.115 // hīnavaṃśāḥ kulīnatvaṃ dhaninaśca daridratām / yānti mūrkhāśca vaiduṣyaṃ daurbhāgyaṃ subhagāstathā // bhmj_13.116 // svalpāyuṣaśca rājāno daridrāśca śatāyuṣaḥ / jarābhagnāśca dṛśyante rasāyanavicakṣaṇāḥ // bhmj_13.117 // dhanino vyādhisaṃtaptā daridrāśca nirāmayāḥ / āyurvedavido yānti taruṇā eva pañcatām // bhmj_13.118 // mūrkhāḥ sadācāraratāḥ paṇḍitā dharmavarjitāḥ / bhavanti kālavihataistaistaiḥ kila viparyayaiḥ // bhmj_13.119 // api trailokyakartārascaturmukhamukhāḥ surāḥ / na hi kālakaṭākṣeṇa lakṣitaṃ rakṣituṃ kṣamāḥ // bhmj_13.120 // śrīmatāṃ hīnavittānāṃ dhīmatāṃ jaḍacetasām / tulyaṃ niranurakto hi kālapaṇyagṛhe krayaḥ // bhmj_13.121 // kālānilavilolānāṃ dehināṃ bhavakānane / drumāṇāmiva jāyante mitho nityaṃ gamāgamāḥ // bhmj_13.122 // akasmātsaṃgato nāma yadyakasmādvinaśyanti / śokaḥ kiṃ tatra jantūnāṃ satataṃ hi gatāgatam // bhmj_13.123 // na viyogeṣu saṃtāpaḥ kāryaḥ kila vivekibhiḥ / abhāvānubhave bhāvā bhave hi kṣaṇabhaṅginaḥ // bhmj_13.124 // aśmakeneti kathitaṃ kathayitvā munīśvaraḥ / virarāma samālokya gāḍhaśoka yudhiṣṭhiram // bhmj_13.125 // ***** aśmakagītā || 2 || ***** athārjunena praṇayātpreritaḥ puṣkarekṣaṇaḥ / bhagavānkaiṭabhārātirdharmasūnubhāṣata // bhmj_13.126 // viṣādaṃ mā vṛthā rājañśarīrocchoṣaṇaṃ kṛthāḥ / teṣāṃ hatānāṃ vīrāṇāṃ na śokātpunarāgamaḥ // bhmj_13.127 // eke 'dya prātarapare paścādanye punaḥ pare / sarve niḥsīmni saṃsāre yānti kaḥ kena śocyate // bhmj_13.128 // nūnamakṣayamātmānaṃ mohātsarvo 'bhimanyate / yatpuraḥsthitanāśo 'pi naṣṭañśocati naśvaraḥ // bhmj_13.129 // te janāste prabhāvāśca tāśca prajvalitāḥ śriyaḥ / helayā kila kālena prāpitāḥ smṛtiśeṣatām // bhmj_13.130 // sṛñjayaṃ nāma bhūpālaṃ bhagavāneṣa nāradaḥ / kṛpayāśvāsayannūce putraśokākulaṃ purā // bhmj_13.131 // rājanprāptāvadhiṃ putraṃ yātaṃ kimanuśocasi / sarvaṃ jagatsahāsmābhiḥ paryante na bhaviṣyati // bhmj_13.132 // matuttaḥ pṛthivīpālaḥ kālena nidhanaṃ gataḥ / yasyāsanbhuvi gīrvāṇāḥ sendrā yajñasabhāsadāḥ // bhmj_13.133 // vavarṣa kanakaṃ yasmai vatsaraṃ pākaśāsanaḥ / abhūdbṛhaspatibhrātā saṃvarto yasya yājakaḥ // bhmj_13.134 // suhotraśca mahīnāthaḥ kathāśeṣatvamāgataḥ / yo yathārthāṃ vasumatīṃ cakre kāñcanavṛṣṭibhiḥ // bhmj_13.135 // bṛhadrathaśca nṛpatiryāto 'staṃ rathināṃ varaḥ / yasya yajñe surapatiḥ somaṃ pītvā mudaṃ yayau // bhmj_13.136 // śibirauśīnaraḥ pṛthvīmekacchatrāṃ śaśāsa yaḥ / sa dhuryaḥ sarvadāttṝṇāṃ prayātaḥ kīrtiśeṣatām // bhmj_13.137 // sahasreṇāśvamedhānāṃ rājasūyaśatena ca / īje yaḥ so 'pi bharataḥ kālena tridivaṃ gataḥ // bhmj_13.138 // sa ca dāśarāthī rāmo daśakaṇṭhakulāntakaḥ / yātaḥ paryantapadavīṃ gīyamānaguṇaḥ suraiḥ // bhmj_13.139 // bhagīrathaśca bhūpālastapasā yas jāhnavī / avāpa śaṃkaraśiraḥ sa kālasyecchayā gataḥ // bhmj_13.140 // so 'pi smṛtidaśāṃ prāpto dilīpaḥ pṛthivīpatiḥ / yūpe hiraṇmaye yasya nanṛtustridivaukasaḥ // bhmj_13.141 // ayonijaśca māṃdhātā sa sarvavijayī nṛpaḥ / gataḥ śakrādayo devā yasyāsankāntavikrame // bhmj_13.142 // yayātirapi kālena kṣmāpālaḥ pralayaṃ gataḥ / devāsuraraṇe vīro yo jaghānāmaradviṣaḥ // bhmj_13.143 // yaśaḥ śarīramaviśatso 'mbarīṣaśca pārthivaḥ / yasya śāsanamamlānaṃ nṛpā mālyamivāvahan // bhmj_13.144 // śaśabindurnarapatiḥ so 'pyantapadamāśritaḥ / abhūtkoṭiśataṃ yasya putrāṇāṃ śakravarcasām // bhmj_13.145 // gato gayaśca nṛpatiryaḥ kāñcanamayīṃ mahīm / pradadau yasya saṃkhyāṃ ca yajñānāṃ na pracakṣate // bhmj_13.146 // prayāto rantidevaśca yajñeṣu paśucarmabhiḥ / srutaiḥ pravartitā tena puṇyā carmaṇvatī nadī // bhmj_13.147 // atītaḥ sa ca bhūpālaḥ sagaro yena sāgarāḥ / ṣaṣṭyā putrasahasrāṇāṃ kṛtāsturagarakṣiṇām // bhmj_13.148 // vainyaśca yo dhanuṣkoṭyā parvatānkarotpṛthak / so 'pi śakrādhipo rājā priyaṃ tatyāja vigraham // bhmj_13.149 // ete cānye ca bhūpālāḥ kālena kavalīkṛtāḥ / mā śacastava madvākyātputraḥ sṛñjaya jīvatu // bhmj_13.150 // ityuktvā nārado rājñaḥ kanakaṣṭhīvinaṃ sutam / taṃ sahasrāyuṣaṃ cakre jīvayitvā kṛpānidhiḥ // bhmj_13.151 // ***** ṣoḍaśarājakīyam || 3 || ***** kathaṃ sa kāñcanaṣṭhīvī sṛñjayasya suto 'bhavat / pṛṣṭo dharmasuteneti punaruce caturbhujaḥ // bhmj_13.152 // sṛñjayasya kṣitipatestathā nāradaparvatau / devarṣī tasthaturgehe martyalokavihāriṇau // bhmj_13.153 // vaktavyaṃ hṛdgataṃ sarvaṃ mithastāviti saṃvidam / cakratustatra sahitau prītyā praṇayaśālinau // bhmj_13.154 // sṝñjayastatsaparyāyai kanyāṃ lāvaṇyabhūṣaṇām / yathārthanāmnīṃ tanayāṃ sukumārīṃ samādiśat // bhmj_13.155 // bālāṃ paricarantīṃ tāṃ hariṇīhārilocanām / nirvarṇayannanimiṣo nārado 'būtsmarākulaḥ // bhmj_13.156 // taṃ tasya hṛdgataṃ bhāvaṃ gūhamānasya lajjayā / svasrīyaḥ parvataḥ kṣipraṃ bubudhe jñānacakṣuṣā // bhmj_13.157 // maryādābhraṃśakupitaḥ sa śaśāpātha mātulam / patirvānararūpo 'syāḥ sukumāryā bhaviṣyasi // bhmj_13.158 // iti tena ruṣā śaptaḥ kopāttamapi nāradaḥ / śaśāpāśvargago bhūyādbhavāniti sutaṃ svasuḥ // bhmj_13.159 // vitīrṇāṃ sṛñjayenātha kanyāṃ kālena nāradaḥ / tāṃ prāpyodvāhasamaye kṣaṇāccāsīttathavidhaḥ // bhmj_13.160 // sāpi tadvidhamāsādya bhartāraṃ nāradaṃ satī / ananyamanasā mene taṃ netrāmṛtanirjharam // bhmj_13.161 // śamayitvā mithaḥ śāpaṃ praśānte manyuviplave / prītyā babhūvatuḥ svasthau tau parityajya vikriyām // bhmj_13.162 // tyaktavānararūpaṃ ca sukumārī pativratā / śaṅkitā nāradaṃ bheje cireṇa jñātatatkathā // bhmj_13.163 // ataḥ śeṣāṃ kathāmeṣa svayaṃ vadatu nāradaḥ / ityuktvā virate kṛṣṇe tamapṛcchadyudhiṣṭhiraḥ // bhmj_13.164 // munistenābravītpṛṣṭastathāhaṃ parvatānugaḥ / uṣitvā sṛñjayagṛhe paritoṣamupāgataḥ // bhmj_13.165 // asmadvarāttato rājñaḥ sṛñjayasya suto gataḥ / yathārthaṃ kāñcanaṣṭhīvī na sehe taṃ śatakratuḥ // bhmj_13.166 // taṃ śiśuṃ jāhnavītīre kelisaktaṃ yadṛcchayā / aghātayatsurapatirvajreṇa vyāghrarūpiṇā // bhmj_13.167 // sṛñjayastaṃ hataṃ dṛṣṭvā putraṃ rājīvalocanam / śuśoca viṣamāyāsamūrchāvihvalamānasaḥ // bhmj_13.168 // pralāpamukharaṃ kṣmāpaṃ taṃ vilokyāhamākulam / kṛpayājīvayaṃ tasya svarṇaṣṭhīvinamātmajam // bhmj_13.169 // madvarātsa sahasrāyurbhuktvā vasumatīmimām / kālena yātastridivaṃ sthāyino na hi dehinaḥ // bhmj_13.170 // ***** svarṇaṣṭhīvyupākhyānam || 4 || ***** nāradeneti kathite vyāsenāpi muhurmuhuḥ / bodhito dharmatanayaḥ śokārtaḥ punarabravīt // bhmj_13.171 // lobhāndhaṃ patitaṃ dhiṅbhāmasminkilbiṣasaṃkaṭe / bhogāśayā kṛto yena gurubandhusutakṣayaḥ // bhmj_13.172 // punaḥ punarimāṃ hutvā vahnau pātakinīṃ tanum / kṣayaṃ yāsyati manye no na bhīṣmavadhapātakam // bhmj_13.173 // iti śokānalakrāntaṃ vilapantaṃ yudhiṣṭhiram / uvāca lokasthitaye parāśarasuto muniḥ // bhmj_13.174 // saṃgrāmajīvināṃ rājñāṃ dharmaḥ śatruvadhaḥ sadā / kṛtvā kulocitaṃ karma mā viṣādaṃ vṛthā kṛthāḥ // bhmj_13.175 // kīrtanairanutāpaiśca prāyaścittairmahābalaiḥ / dānaistīrthābhiṣekaiśca pāpānāmasti niṣkṛtiḥ // bhmj_13.176 // nijadharmaparityāgāttvaṃ tu rājansakalmaṣaḥ / yajasva hayamedhena mithyā yadi viśaṅkase // bhmj_13.177 // prajāḥ pālaya visrabdhaṃ hatanāthāśca yoṣitaḥ / nihātārātiputrāṇāṃ putravatpaśya kanyakāḥ // bhmj_13.178 // iti bruvāṇo bhagavānrājñā pṛṣṭo muniḥ punaḥ / uvāca sarvapāpānāṃ praśāntiṃ śāntaviplavaḥ // bhmj_13.179 // satkarmaṇāmakaraṇānninditānāṃ ca sevanāt / paścāttāpamanāsādya prāyaścittaṃ naror'hati // bhmj_13.180 // kapālī dvādaśa samāścaranbhaikṣyamasaṃvṛtaḥ / brahmahatyābhayāttīvrādvratānte mucyate naraḥ // bhmj_13.181 // etattulyāni pāpāni yajñairvipuladakṣiṇaiḥ / gosahasrapradānaiśca taranti kila dehinaḥ // bhmj_13.182 // surāpaiśceryata pāpaṃ pītvāgnisadṛśīṃ surām / vahnivarṇaśikhāśāyī mucyate gurutalpagaḥ // bhmj_13.183 // bhṛguvahninipātena mahāprasthānakena ca / mahīdānena dātṝṇāṃ kṣīyate gurupātakam // bhmj_13.184 // prāyaścittaṃ na tu strīṇāṃ rajasā saṃvṛtā hitāḥ / mahaugheneva vāhinyo bhavanti vimalāśayāḥ // bhmj_13.185 // bhakṣyābhakṣyavicāreṇa kāryākāryavibhedataḥ / vihitāvihitodīrṇaḥ sūkṣmo 'yaṃ dharmasaṃkaraḥ // bhmj_13.186 // abhinandya nijaṃ rājyaṃ svīkṛtya prakṛtīstathā / gaccha śāntanavaṃ bhīṣmaṃ sa te dharmānpravakṣyati // bhmj_13.187 // iti dvaipāyanenoktaḥ kṛṣṇena ca vibodhitaḥ / dhṛtarāṣṭraṃ puraskṛtya nagaraṃ sānugo 'viśat // bhmj_13.188 // pūjyamānaḥ prakṛtibhirgīyamānaśca māgadhaiḥ / rājadhānīṃ samāsādya viveśa rucirāṃ sabhām // bhmj_13.189 // upasthitānsvayaṃ tatra brāhmaṇānvipulāśiṣaḥ / apūjayatpuraskṛtya dhaumyaṃ dhuryaṃ purodhasām // bhmj_13.190 // ***** yudhiṣṭhiranagarapraveśaḥ || 5 || ***** atrāntare tridaṇḍāṅkastriśikhaḥ kapaṭo muniḥ / suhṛdduryodhanasyāyāccārvāko nāma rāśrasaḥ // bhmj_13.191 // so 'bravīddharmajaṃ rājanvacmi tvāṃ brāhmaṇājñayā / bandhumittradruhaḥ kiṃ te rājyena dhvastatejasaḥ // bhmj_13.192 // iti bruvāṇe cārvāke viṣaṇṇe ca yudhiṣṭhire / brāhmaṇāste krudhāviṣṭā jajñire jñānacakṣuṣaḥ // bhmj_13.193 // sakhā duryodhanasyāyaṃ cārvāko nāma rākṣasaḥ / uktveti taṃ dvijāścakrur huṃkāreṇaiva bhasmasāt // bhmj_13.194 // tasminbrāhmaṇakopena nirdagdhe rajanīcare / uvāca vihasañśauriramṛtaṃ vikiranniva // bhmj_13.195 // avadhyaḥ sarvabhūtānāṃ tapasvī vedhaso varāt / edho brāhmaṇakopāgnerbabhūvaiṣa niśācaraḥ // bhmj_13.196 // so 'yaṃ diṣṭyā hataḥ pāpastejasā brahmavādinām / ityuktavati govinde sabhāyāmutsavo 'bhavat // bhmj_13.197 // ***** cārvākanigrahaḥ || 6 || ***** athābhiṣeko divyena vidhinā dharmajanmanaḥ / avartata hate vṛtre devasyeva śatakratoḥ // bhmj_13.198 // sumeruvipule pīṭhe pariṣvakto jayaśriyā / pradīpasaṃdhyāruciro divākara ivābabhau // bhmj_13.199 // dhṛtvā daivatavatpūrvaṃ dhṛtarāṣṭraṃ vadhūsakham / nidhāya mārutasutaṃ yauvarājye mahābhujam // bhmj_13.200 // viduraṃ mantrakāryeṣu digjayeṣu dhanaṃjayam / saṃjayaṃ vyayacintāsu nakulaṃ sainyapālane // bhmj_13.201 // dhaumyaṃ brāhmaṇacintāsu sahadevaṃ ca saṃnidhau / uciteṣu ca kāryeṣu vṛddhāmātyānakalpayat // bhmj_13.202 // ***** yudhiṣṭhirābhiṣekaḥ || 7 || ***** tataḥ stutvā hṛṣīkeśaṃ duryodhananiveśanam / mahārharatnaruciraṃ dadau bhīmāya dharmajaḥ // bhmj_13.203 // vṛtaṃ dāsīsahasraiśca duḥśāsanagṛhaṃ nṛpaḥ / arjunāya dadau ratnakāñcanodāramandiram // bhmj_13.204 // anyebhyo 'pi vilabhyaivaṃ kauravāvasathāvalīm / labdhapraśamanaṃ cakre cakrāyudhamate sthitaḥ // bhmj_13.205 // tato vidhāya bandhūnāṃ rājā śrāddhaṃ yathāvidhi / prapākūpanipānāṅkāstebhyo dharmānakalpayat // bhmj_13.206 // atha prabhāte bhūpālaḥ pūjayitvāmbikāsutam / gāndharīṃ svāṃ ca jananīṃ praṇamya racitāñjaliḥ // bhmj_13.207 // viśrāntaṃ puṇḍarīkākṣaṃ stitamarjunamandire / sānugaḥ prayayau druṣṭuṃ brahmaṇamiva vāsavaḥ // bhmj_13.208 // tamāsādya nabhaḥśyāmaṃ vyāptaṃ kaustubhakāntibhiḥ / dineśakiraṇodāravāsarārambhavibhramam // bhmj_13.209 // sumerukūṭavikaṭe niṣaṇṇaṃ kanakāsane / tatkāntivalayeneva saṃvītaṃ pītavāsasā // bhmj_13.210 // dhyāyantaṃ kimapi prahvo jagāda jagatīpatiḥ / taddarśanānandasudhāṃ dantakāntyā kiranniva // bhmj_13.211 // sukhena kaccidbhagavanvyatītā tava śarvarī / tvadyoganidrāsarasīvilāsramarāvalī // bhmj_13.212 // ityuktaḥ kamalākāntaḥ kimapi dhyānamāsthitaḥ / na jagāda yadā kiṃcittadā rājāvadatpunaḥ // bhmj_13.213 // aho na sarvabhūtātmandhyeyastvaṃ tattvadarśinām / vimalaṃ dhyānamālambya vismayaṃ vidadhāsi naḥ // bhmj_13.214 // kuśalaṃ jagatāṃ kacciditi vādini bhūpatau / īṣadunmīlya nayane viśvarūpī tamabhyadhāt // bhmj_13.215 // śaraśayyāgato bhīṣmaḥ pravṛttaḥ stotumadya mām / tamahaṃ manasā yāto mānyaṃ sarvamanīṣiṇām // bhmj_13.216 // sa me bahumataḥ śrīmānyoginaṃ cintayāmi tam / ye māṃ smaranti satataṃ dehatyāge smarāmi tān // bhmj_13.217 // uttarāśāpraṇayitāṃ yātaḥ prāyo divākaraḥ / devavratasya kāle 'yaṃ mumukṣordehamuktaye // bhmj_13.218 // śrutvaitaddharmatanayaḥ praṇayāvartitāñjaliḥ / uvāca bhagavanbhīṣmastvatsaṃdarśanamarhati // bhmj_13.219 // tadehi sarve gacchāmastaṃ druṣṭuṃ tejasāṃ nidhim / aśeṣasaṃśayacchettā sa me jñānaṃ pravakṣyati // bhmj_13.220 // ityukto dharmarājena sahitaḥ phalguṇena ca / bhīmasātyakimukhyaiśca pratasthe syandane hariḥ // bhmj_13.221 // asminnavasare bhīṣmaḥ sarvairmunigaṇairvṛtaḥ / tuṣṭāva prayato dhyātvā viṣṇuṃ jiṣṇuṃ jagaddhiṣām // bhmj_13.222 // saṃsāramarusaṃtāpanirvāṇasuraśākhine / mohastambheramaghaṭāharaye haraye namaḥ // bhmj_13.223 // sphuratsaṃvinmaṇiśikhāṃ cittaprāṅganacandrikām / prapadye bhagavadbhaktimānandodyānavāhinīm // bhmj_13.224 // phullollasatsamutsāhaśaktivyāptajagattrayām / yā pūrvakoṭirbhāvānāṃ sattāṃ tāṃ vaiṣṇavīṃ namaḥ // bhmj_13.225 // pavanāghaṭṭitāmbhojavanaparyantalambinām / jalānāmiva jantūnāṃ sthairyameko hariḥ smṛtaḥ // bhmj_13.226 // namaḥ sūryātmane tasmai saṃvitkiraṇaśāline / hṛtkuśeśayakośaśrīsamunmeṣavidhāyine // bhmj_13.227 // namastasmai yamīkṣante jñānino gatamṛtyavaḥ / paramaṃ puruṣaṃ pāre tamasāṃ mahasāṃ tathā // bhmj_13.228 // yajñāya yajñahaviṣe yajñasomamayātmane / namaḥ sarasvatīvāhahaṃsāyākhilarūpiṇe // bhmj_13.229 // satyāya dharmanidhaye kṣetrajñāyāmṛtātmane / sāṃkhyayogapratiṣṭhāya namo mokṣaikahetave // bhmj_13.230 // ghorāya māyānidhaye sahasraśirase namaḥ / yoganidrātmane nābhipadmodbhūtajagatsṛje // bhmj_13.231 // namaḥ salilarūpāya kāraṇāya jagatsthitau / duṣṭakālāya valine jīvāya pavanātmane // bhmj_13.232 // kālāya dhāmne varṇānāṃ sarvalokamayātmane / lokaprāṇāya bhūtānāṃ namo viśvāya vedhase // bhmj_13.233 // tṛptāya siṃhavapuṣe daityasaṃhārakāriṇe / vīryāyānantamahase jagadbhārabhṛte namaḥ // bhmj_13.234 // saṃsārakartre mohāya jñānāya timiracchide / acityadhāmne guhyāya rudrāya jaṭine namaḥ // bhmj_13.235 // śāntāya śāntakallolakaivalyapadaśāyine / sarvabhāvātiriktāya namaḥ sarvamayātmane // bhmj_13.236 // indīvaravanaśyāsame sphuratkiñjilkavibhrame / bibhrāṇaṃ vāsasī viṣṇuṃ naumi netrarasāyanam // bhmj_13.237 // ityuktvā nirbharānandaḥ praṇamya manasā harim / dadhyau śāntanavaḥ sāstraiḥ stūyamāno maharṣibhiḥ // bhmj_13.238 // atha pāṇḍusutaiḥ sārdhaṃ rathairgambhīranādibhiḥ / āyayau sātyakisakhaḥ saṃjayādyaiśca keśavaḥ // bhmj_13.239 // āyātkṛṣṇaḥ kurukṣetraṃ tānpaśyanbhārgavahradān / yudhiṣṭhirāyākathayaddharmyaṃ rāmaparākramam // bhmj_13.240 // tataḥ surasaritsūnuṃ dadarśa śaraśāyinam / sānugaḥ śaurirabhyetya svāṃśujālairivāvṛtam // bhmj_13.241 // taruṇārkopamāpātraṃ vṛddhaṃ vṛddhena tejasā / ruddhaṃ siṃhamiva sphāraśarakāñcanapañjare // bhmj_13.242 // avaruhya rathātkṛṣṇaḥ sānugaśca yudhiṣṭhiraḥ / praṇamyopāviśansarve praśaṃsantaḥ pitāmaham // bhmj_13.243 // tato 'bravīcchāntanavaṃ śaraśreṇīvṛthākulam / sādaraṃ puṇḍarīkākṣo dṛśā nirvāpayannivaṣa // bhmj_13.244 // kañcitte vimalaṃ jñānaṃ paramaṃ brahmadarśanam / vajrāgradāruṇaśarasyūtasya na vilupyate // bhmj_13.245 // nidhānaṃ guṇaratnānāṃ śekharaṃ śauryaśālinām / dhanyatā māninī manye vahati tvāṃ vasuṃdharā // bhmj_13.246 // gāḍhānuśayasaṃtaptastvayi vīra śarārdite / vyathito dharmatanayo na kvāpi labhate dhṛtim // bhmj_13.247 // sarvajña dharmānakhilānkathayāsmai girā mama / prasannakaraṇajñānapaṭurbhava gatavyathaḥ // bhmj_13.248 // kṣīrodaśāyī bhagavānityuktvā garuḍadhvajaḥ / karāmṛtakarāluptavyathaṃ cakre suravratam // bhmj_13.249 // athāpatatpuṣpavṛṣṭirmūrdhni gāṅgeyakṛṣṇayoḥ / vyāsanāradamukhyāśca praśaśaṃsuḥ smayena tau // bhmj_13.250 // śvo vaktāsmyakhilāndharmānityukte 'tha janārdanaḥ / jāhvavīsutamāmantrya prataśthe pāṇḍavaiḥ saha // bhmj_13.251 // uṣitvā rajanīṃ śauriḥ pārthāśca nijaveśmani / rathaiḥ śāntanavaṃ druṣṭuṃ prātaḥ sarve samāyayuḥ // bhmj_13.252 // te vihāya rathāṃstūrṇaṃ praṇipatya pitāmaham / parivāryopaviviśuḥ sevyamānaṃ maharṣibhiḥ // bhmj_13.253 // tataḥ pṛṣṭo harirbhīṣmaṃ śāntavyathamanāmayam / uvāca kathyatāṃ didvansvadharmāndharmasūnave // bhmj_13.254 // bhavatprasādātsvartho 'haṃ vakṣyāmi tava śāsanāt / kiṃ tu pṛcchatu māṃ rājā dharmaniṣṭho yudhiṣṭhiraḥ // bhmj_13.255 // vṛtte kṣatrocite kārye na lajjā kartumarhati / ukte pitāmaheneti kṛṣṇavākyādyudhiṣṭhiraḥ // bhmj_13.256 // abhyetya bhīṣmacaraṇau vavande hrīnatānanaḥ / sa tena mūrdhnyupāghrāya pṛccha māmiti coditaḥ // bhmj_13.257 // prajānāṃ pālane dharmaṃ pūrvaṃ papraccha dharmajaḥ / tato jagāda gāṅgeyaḥ praṇamya manasā harim // bhmj_13.258 // śṛṇu putra yathā rājye virājante nareśvarāḥ / paramaṃ saṃśayasthānamādhipatyaṃ pramādinām // bhmj_13.259 // atikaṅkaṇakeyūrahāraṃ rājñāṃ vibhūṣaṇam / nityaṃ dvijātimānyatvaṃ prajāpālanarañjanam // bhmj_13.260 // paramaṃ daivataṃ viprā nigrahānugrahāya ca / rājñāṃ śriyo hi tadvākyādbhavanti na bhavanti ca // bhmj_13.261 // jātaṃ brāhmaṇataḥ kṣattraṃ salilācca hutāśanaḥ / śastraṃ tathāśmato yāni kṣata(ya)mete svajanmasu // bhmj_13.262 // rājavṛttiriyaṃ pūrvā yanna tīvraṃ na mārdavam / rūḍhirviṣāmṛtasphārairbhīmaḥ sevyaśca sāgaraḥ // bhmj_13.263 // hitairmānyaiśca rakṣyante bhṛtyairnṛpatisaṃpadaḥ / tāneva nābhimanyante rājāno hi niraṅkuśāḥ // bhmj_13.264 // sunayo rājavṛttīnāṃ vinayo guṇasaṃpadām / lāvaṇyamiva nārīṇāṃ vibhūṣaṇamakṛtrimam // bhmj_13.265 // sa nṛpaḥ kamalākelidhāmakarṇābjaṣaṭpadaḥ / piśunairnābhimanyante yasminsaṃbhṛtavṛttayaḥ // bhmj_13.266 // siddhaye saṃyatadhiyāṃ sanmantrabalaśālinām / samastacittagrahaṇaṃ yogināmiva bhūbhujām // bhmj_13.267 // mṛduṃ bālamivādhairyaṃ vinodarasikaṃ sadā / rājānaṃ hāsyasaṃpannaṃ manyante sevakāstṛṇam // bhmj_13.268 // narmasācivyamāptāste bhūpaterlaghucetasaḥ / tāṃ tāmutkramya maryādāṃ vartante kāmacāriṇaḥ // bhmj_13.269 // rājasrīsaṃgamaṃ yānti rājatulyavibhūṣaṇāḥ / suṣiraṃ kurvate rājyaṃ svāṃ svaniṃ mūṣikā iva // bhmj_13.270 // hayaṃ rathaṃ gajaṃ vāso rājayogyaṃ tathāsanam / āruhya rājñā spardhante vismaranti ca bhṛtyatām // bhmj_13.271 // bahu dattaṃ na manyante yācante durlabhānyapi / nindanti svābhicaritaṃ bahirmantraṃ kiranti ca // bhmj_13.272 // rājadeyaṃ harantaśca lajjante nijakarmasu / prathayanti ca mithyaiva loke bhūpālavaśyatām // bhmj_13.273 // svāminā kelisaktena śanakairmarmadarśinaḥ / kimanyatpeśaladhiyā khelante rājavallabhāḥ // bhmj_13.274 // mantrairbhūtāni śāmyanti dānairmṛtyurnivartate / prajānāṃ dalane saktā na tu te rājasaṃmatāḥ // bhmj_13.275 // susahāyaḥ sthirārambho gūḍhamantraḥ sadodyataḥ / prajāhito 'pramattaśca rājā rājye virājate // bhmj_13.276 // ko hi paśyedimaṃ lokaṃ gāḍhena tamasā vṛtam / rājñaḥ śaśāṅkayaśasaḥ pratāpo yadi na sphuret // bhmj_13.277 // avaśyamekacaraṇo dharmo 'sminkalikardame / praskhaledbhūmipālānāṃ vinā daṇḍāvalambanam // bhmj_13.278 // arājake purā loke pravṛtte dharmaviplave / surārthitena vidhinā nayopāye pravartate // bhmj_13.279 // caturvargaphale śāstre bhāgairātte munīśvaraiḥ / asṛjanmānasaṃ jiṣṇuṃ tumulaṃ virajaṃ sutam // bhmj_13.280 // sa niyukto bhagavatā prajānāṃ paripālane / tacchāsanamanādṛtya saṃnyāsavirato 'bhavat // bhmj_13.281 // kīryāmāno 'pi tatputrastathaiva tapase gataḥ / tatsutaḥ kardamākhyaśca viraktaḥ kānanaṃ yayau // bhmj_13.282 // anaṅganāmnastatsūnostanayo 'tibalastataḥ / rājābhūnmṛtyutanayāṃ munīnāṃ prāpa yaḥ priyām // bhmj_13.283 // venaṃ nāma sutaṃ tasyāṃ saṃprāpya tapase yayau / tataḥ krūro 'bhavadrājā venaḥ kopaviṣolbaṇaḥ // bhmj_13.284 // munayo mantrapūtaistaṃ jaghnurvajraśitaiḥ kuśaiḥ / tasyoruṃ dakṣiṇaṃ mantraiste nirmathya maharṣayaḥ // bhmj_13.285 // hrasvaṃ dehaṃ tadudbhūtaṃ dadṛśurvikṛtaṃ naram / sa tairukto niṣīdeti niṣādajanako 'bhavat // bhmj_13.286 // venasya dakṣiṇaṃ pāṇiṃ nirmathya munayaḥ punaḥ / apaśyanvainyamuditaṃ sāyudhaṃ śakravikramam // bhmj_13.287 // sa daṇḍanītimāsādya śaśāsa muniśāsanāt / prāptāṃ ratnapradāṃ sākṣātpṛthvīṃ sagirisāgarām // bhmj_13.288 // tamāviveśa bhagavāṃllokapālasakho hariḥ / naradevā iti khyātāstataḥ prabhṛti bhūmipāḥ // bhmj_13.289 // rājamānaguṇe tasminrājani kṣmāṃ praśāsati / svadharmaniratāstasthuḥ samyagdaṇḍabhayātprajāḥ // bhmj_13.290 // teneyaṃ vihitā rājñāṃ sthitaye daṇḍadhāratā / yathā lokāḥ prakāśante na sūryeṇa na cendunā // bhmj_13.291 // ***** rājotpattiḥ || 8 || ***** samyagvyavasite trātuṃ rājñi dharmapare prajāḥ / sthitayo na vilupyante cāturvarṇyavibhāgajāḥ // bhmj_13.292 // yathāvidhiprayātānāmāśramādāśramāntaram / cāturāśramyavihitā siddhirvighnairna hanyate // bhmj_13.293 // māṃdhāturnṛpateḥ pūrvaṃ yajñadarśanakāṅkṣiṇaḥ / śakrarūpadharo viṣṇurbhagavānsvayamāyayau // bhmj_13.294 // pṛṣṭo jijñāsayā tena sa rājā praṇipatya tam / uvāca sarvadharmāṇāṃ pratiṣṭhiḥ rājaśāntaye // bhmj_13.295 // rājanītyā pravartante khakarmasu sadā prajāḥ / śrutismṛtisadācāre kāraṇaṃ rājavṛttayaḥ // bhmj_13.296 // trātā dharmagatasyāsya yasmātkila nareśvaraḥ / gauravādātmatulyaṃ taṃ svadharmasthamamanyata // bhmj_13.297 // pitā prajānāṃ nṛpatirjagatsīdatyarājakam / vastavyaṃ mlecchamadhye 'pi sādhubhirna tvarājake // bhmj_13.298 // durbalaṃ ghnanti balinaḥ sevante ca parastriyaḥ / māṃsaṃ mithaśca khādante rāṣṭre rājavivarjite // bhmj_13.299 // arājakāḥ prajāḥ pūrvaṃ nimagnāḥ sthitiviplave / cakrire rājabhāgārthaṃ manuṃ nimagnāḥ sthitiviplave / cakrire rājabhāgārthaṃ manuṃ vaivasvataṃ nṛpam // bhmj_13.300 // rājñā sumanasā pūrvaṃ kausalyena bṛhaspatiḥ / pṛṣṭo babhāṣe lokānāṃ daṇḍadhāraṃ parāyaṇam // bhmj_13.301 // nārājakeṣu rāṣṭreṣu havyaṃ vahati pāvakaḥ / na ca dharmāḥ pravartante na ca varṣati vāsavaḥ // bhmj_13.302 // kuto dhanaṃ kuto dārāḥ śarīraṃ ca kuto nṛṇām / sarvadevamayastrātā yāvanna vasudhādhipaḥ // bhmj_13.303 // sarvāvalokane sūryaḥ pāpānāṃ nigrahe yamaḥ / kubero bharaṇe rājā prāyaścitteṣu pāvakaḥ // bhmj_13.304 // ācchettā rājavittānāṃ hantā marṣayitāpi vā / sarve prayānti narakaṃ yathā brahmasvaharimaḥ // bhmj_13.305 // yajvanāṃ dharmaśīlānāṃ vairāgyanyastakarmaṇām / tulyamāpnoti bhūpālaḥ phalaṃ lokānupālanāt // bhmj_13.306 // iti devagurorvākyaṃ niśamya sa mahīpatiḥ / ciraṃ prajāḥ svadharmasthāḥ pālayitvā divaṃ yayau // bhmj_13.307 // kośedurgabalādīnāṃ kṣayaṃ śatruṣu(ṣva)nirdiśan / apramattaḥ sada rājā kuryātsaṃśrayamātmanaḥ // bhmj_13.308 // sarvato guptamantrāṇāṃ gūḍhapraṇidhicakṣuṣām / svasthaprakṛtisārāṇāṃ rājñāṃ lakṣmīranaśvarā // bhmj_13.309 // seveta dharmānadveṣastyajetprītimadāruṇaḥ / akarkaśo labhetārthānkāmī syādamadoddhataḥ // bhmj_13.310 // priyaṃ vadedadainyaśca vikrāntaścāvikatthanaḥ / dayādānamakāmaśca paṭuḥ syādakaṭurgirām // bhmj_13.311 // maittraḥ syādakhalāsaṅgī yudhyeta na tu bandhubhiḥ / viddhyeta śatrunnānāstraiḥ kuryātsarvamahiṃsakaḥ // bhmj_13.312 // jñānaṃ diśenna cāsatsu guṇāñślāgheta nātmanaḥ / haredarthānna sādhumbhaḥ saṃśrayeta na durjanam // bhmj_13.313 // daṇḍayennāvicāreṇa mantrasenna na saṃsadi / pūrayenna kadaryāṃstu viśvasenna ca vairiṣu // bhmj_13.314 // rakṣeddārānnahīrṣyāluḥ kalāvānsyādavañcakaḥ / bhajena kāntā nātyantamadyātsādhu na cāhitam // bhmj_13.315 // sevetārcyānna tu stabdho bhavecchiṣyo na māyayā / yajeta devānno dambhādicchedbhūtimaninditām // bhmj_13.316 // prītiṃ bhajennātinayo dakṣaścārabhaso bhavet / āśāṃ sṛjenna viphalāṃ vibhajeta na viṣṭhuram // bhmj_13.317 // prahartā stānna sarvatra hanyācchatrūnnaśeṣakṛt / prakupyenna tvadoṣebhyaḥ peśalaḥ syānna śatruṣu // bhmj_13.318 // etairyuktāḥ kila guṇaiḥ pārthivāḥ pṛthuvaṃśajāḥ / yaśaḥśubhrā prayāntyeva satataṃ hāratāṃ śriyaḥ // bhmj_13.319 // ***** guṇaṣaṭriṃtraśakāḥ || 9 || ***** brāhmaṇāḥ sarvadā rājñā mūrdhni kāryā bubhūṣatā / brāhmeṇa tejasā yuktaṃ balaṃ kṣātraṃ hi duḥsaham // bhmj_13.320 // aiḍena bhūbhujā pṛṣṭaḥ purā provāca mārutaḥ / brāhmaṇānāmiyaṃ pṛthvī dhanaṃ vā jātu rakṣitam // bhmj_13.321 // anivedya mahīṃ tasmādviprebhyaḥ pṛthivīpatiḥ / svayamapyarjitaṃ vīro na kāmādbhoktumarhati // bhmj_13.322 // purodhasā brāhmaṇena saṃyuktaḥ śreyasāṃ nṛpaḥ / jetā bhavati śatrūṇāṃ sarvalokābhayaṃkaraḥ // bhmj_13.323 // mucukundaḥ purā rājā vijitya sakalā diśaḥ / yayau vayasyaṃ rudrasya kuberaṃ jetumojasā // bhmj_13.324 // tataḥ pravṛtte samare guhyakā balavattarāḥ / pṛthunā mucukundasya tejasā ca kṣayaṃ yayuḥ / kṣaṇādalakṣyamantrasya vīrāste yakṣarākṣasāḥ // bhmj_13.325 // tataḥ prāptāḥ kubereṇa dattāṃ vasumatīṃ nṛpaḥ / tyaktvā parākrameṇaiva sa jagrāha balotkaṭaḥ // bhmj_13.326 // iti rājabalaṃ brahmabālānuprāṇitaṃ sadā / abhagnapraṇayāṃ dhatte trailokyavijayaśriyam // bhmj_13.327 // ***** mucukundopākhyānam || 10 || ***** brāhmaṇānpurataḥ kṛtvā prajā dharmeṇa pālayet / caturbhāgaharo rājā prajānāṃ puṇyapāpayoḥ // bhmj_13.328 // tasya saṃvṛtamantrasya prajākāryāṇi paśyataḥ / vadānyasyānṛśaṃsasya kvaciddharmo na lupyate // bhmj_13.329 // viprāḥ pūjyāḥ sadā rājñā yathoktācāravartinaḥ / śūdravatkrūrakarmārhā daṇḍyāstvācāravarjitāḥ // bhmj_13.330 // purā kekayabhūpālo gṛhīto rakṣasā vane / āśvāsayannijaṃ ceto jagāda dhṛtisāgaraḥ / na bhetavyaṃ tvayā citta rāṣṭre me nāsti viplavaḥ // bhmj_13.331 // nāyajvā na vikarmastho na pāpī na kulacyutaḥ / vidyate nagare kaścitkṣattradharme sthitasya me // bhmj_13.332 // iti bruvāṇaṃ nṛpatiṃ sa tatyāja niśācaraḥ / satyaśīlāḥ svadharmasthā labhante na parābhavam // bhmj_13.333 // viśvasen ca sarvatra na ca śaṅketa pārthivaḥ / viśvāsī cātiśaṅkī ca sarvathā vipadāṃ padam // bhmj_13.334 // āpteṣvapi na viśvāsaḥ kartavyaḥ kila bhūbhujā / na śarīrāṇi cetāṃsi sthirāṇi na hi dehinām // bhmj_13.335 // tasmātkośaśca mantraśca rakṣaṇīyaḥ prayatnataḥ / kāle kāle svayaṃ rājñā draṣṭavyaścāpramādinā // bhmj_13.336 // purā babhāṣe bhagavānnāradaṃ garuḍadhvajaḥ / vṛṣṇīnāmāhnikaṃ rājñāṃ cintābharamahaṃ sahe // bhmj_13.337 // guṇavikramasaṃpannāḥ sābhimānā matā na me / na śṛṇvanti na manyante girā māṃ vyathayanniva // bhmj_13.338 // etacchrutvā suramuniḥ keśavaṃ pratyabhāṣata / satvasārā vahantyeva gaṇakāryaṃ mahāśayāḥ // bhmj_13.339 // dānena kṣamayā śaktyā mārdavenārjavena ca / vaśe tiṣṭhanti dhīrāṇāṃ guṇabaddhā mahāguṇāḥ // bhmj_13.340 // ārjavaṃ na tu kośeṣu praśaṃsantyarthadarśinaḥ / śrutvaitannāradenoktaṃ tatheti harirabhyadhāt // bhmj_13.341 // ***** harināradasaṃvādaḥ || 11 || ***** sarvātmanā viśuddheṣu saciveṣu nareśvaraḥ / cāraiḥ sadā tadācāraṃ jānankāryāṇi nikṣipet // bhmj_13.342 // kośādhyakṣaḥ svayaṃ rājā parirakṣyaḥ śuciḥ sadā / amātyā na sahante taṃ goptāraṃ kośahāriṇaḥ // bhmj_13.343 // kosalādhipateḥ pūrvaṃ nagare kṣemadarśinaḥ / muniḥ kālakavṛkṣe(kṣī)yo yadṛcchābhyāgato 'vasat // bhmj_13.344 // pañjare kākamādāya sā rājā sarvapakṣiṇām / saṃcaranbubudhe sarvaṃ svavṛttaṃ rājajīvinām // bhmj_13.345 // mantraśrāvamakāryaṃ ca kośalopaṃ ca mantriṇām / sa nivedya sadā rājñe pratyakṣaṃ samadarśayat // bhmj_13.346 // te sarve kaṇṭakaṃ matvā saṃhatya nṛpajīvinaḥ / suptaṃ taṃ vāyasaṃ rātrau jaghnurbāṇena nirjane // bhmj_13.347 // kākaṃ nihatamālokya nṛpametyābravīnmuniḥ / svasti gacchāmi bhūpāla bhayāttvadanuvīvinām // bhmj_13.348 // sa tairme nihataḥ kākaḥ prāha yo māṃ bhava dvitam / kāko nipatito daivānmadarthaṃ preritaḥ śaraḥ / vibhedya pātayāmātyānityuktvā virarāma saḥ // bhmj_13.349 // rājāpi tadgirā kāle śoṣayitvā krameṇa tān / dānena bhedayitvā ca cakre niṣkaṇṭakāṃ śriyam // bhmj_13.350 // ***** kākapañjarikā || 12 || ***** tasmātkramāgataṃ kuryāddraṣṭāraṃ nṛpatirhitam / bhavanti yadbhayātsarve kāyasthā bhinnasaṃhatāḥ // bhmj_13.351 // dāsādhipaśatasyaiko bhaveduparicintakaḥ / tatsahasrasya cādhyakṣaḥ sarvaṃ rājño nivedayet // bhmj_13.352 // ghoṣaṃ grāmaṃ puraṃ rāṣṭraṃ bhakṣayantyadhikāriṇaḥ / kriyante yadi na prājñauruparyupari cintakāḥ / malopadānenārhāśca tīvrapākānivāriṇaḥ // bhmj_13.353 // śītkārakamalotkāraviparyastalipikramaiḥ / ka eṣāṃ bhṛtabhastrāṇāṃ cauryasyodbhāsane kṣamaḥ // bhmj_13.354 // teṣāṃ luṇṭhakavṛttīnāṃ jṛmbhārambhamṛjā juṣām / nagarāṇyeva culakaṃ galagartagaladgirām // bhmj_13.355 // tairghaṭyamānāṃ pṛthivīṃ rakṣedvetālaceṣṭitaiḥ / yeṣāṃ narakapākograparyante viṣamā sthitiḥ // bhmj_13.356 // yauvanāśvaṃ narapatiṃ prāgutathyo 'vadanmuniḥ / pṛthivīpālane rājankuru kaṇṭhakaśodhanam // bhmj_13.357 // anāthāndurbalānrakṣetkṛpaṇāṃścānulepayet / rājñāṃ hi kṛpaṇākrandairmūlānnaśyanti saṃpadaḥ // bhmj_13.358 // artho 'pyanarthatāṃ yāti bhūbhujāṃ janapīḍanāt / janāpavādaparaśuṃ sahate śrīlatā katham // bhmj_13.359 // vadānyaḥ sabhyavānvīraḥ kṛtajñaḥ satyavākpaṭuḥ / abhijāto bhavatyeva prajānāṃ sukṛtairnṛpaḥ // bhmj_13.360 // utathyeneti kathite māṃdhātā pṛthivīpatiḥ / tathā śaśāsa yaśasā yathā jīvanniva sthitaḥ // bhmj_13.361 // ***** utathyagītāḥ || 13 || ***** uvāca kosalādhīśaṃ vāmadevaḥ purā muniḥ / dharmalopena bhūpānāṃ kṣīyante sahasā śriyaḥ // bhmj_13.362 // suhṛdbhiḥ praṇayakrītairmānakrītairmanīṣibhiḥ / dhanakrītaistathā bhṛtyairdhāryate śrīrmahībhujā // bhmj_13.363 // śṛṇoti karuṇākrandaṃ śrutvā ca trāyate bhayat / nāvicārya sṛjeddaṇḍaṃ yaḥ sa sarvapriyo nṛpaḥ // bhmj_13.364 // nātaḥ parataraṃ kiṃcidrājñaḥ kilbiṣakāraṇam / prajā viraktatāṃ yānti yatkubharturivābalāḥ // bhmj_13.365 // ityuktaṃ vāmadevena śrutvā sa vasudhādhipaḥ / vartamānaḥ svadharmeṇa prajānāmabhavatpriyaḥ // bhmj_13.366 // ***** vāmadevagītāḥ || 14 || ***** viṣamasthairasaṃnaddhaiḥ kṣīṇasainyairbhayārditaiḥ / na yudhyate kṣatriyo yaḥ sa dharmavijayī nṛpaḥ // bhmj_13.367 // tathā manye na śocyaḥ śvā mṛto viṇmūtrakardame / nihataḥ svajanasyāgre kṣatriyaḥ śayane yathā // bhmj_13.368 // parairvidārite sainye hate bhṛtyajane puraḥ / ye svayaṃ kṣemiṇo yānti dhiktānkṣatriyapāṃsanān // bhmj_13.369 // yasya pṛṣṭhaṃ na paśyanti yudhyamānasya śatravaḥ / sa hataḥ svargamāsādya śakreṇa spardhate nṛpaḥ // bhmj_13.370 // ***** vijigīṣamāṇavṛttam || 15 || ***** ambarīṣaḥ purā rājā yajvā prāpya surālayam / sudevākhyaṃ camūnāthaṃ dadarśābhyadhikaṃ śriyā // bhmj_13.371 // uparyupari gacchantaṃ sarveṣāṃ puṇyaśālinām / taṃ dṛṣṭvā vismitaḥ śakraṃ paprāccha sa mahīpatiḥ // bhmj_13.372 // yathādharmaṃ yathāśāstraṃ pālayitvā vasuṃdharām / iṣṭvā datvā ca taptvā ca prāpto 'haṃ tvatpurīmimām // bhmj_13.373 // mama senāpatirayaṃ sudevaḥ kena karmaṇā / prabhābhirabhibhūyāsmānuccaiḥ sūrya iva sthitaḥ // bhmj_13.374 // iti rājñā surapatiḥ pṛṣṭastaṃ pratyabhāṣata / śṛṇu yenādhiko rājaṃstvatto 'yaṃ pṛtanāpatiḥ // bhmj_13.375 // śastrānale raṇamakhe rudhirājye dhanuḥsrave / kabandhayūpe kṛtinā hutānena nijā tanuḥ // bhmj_13.376 // so 'yaṃ virājate vīrastejasā kṛtamaṇḍalaḥ / niṣkampaḥ samare kṛttasrastānāmabhayapradaḥ // bhmj_13.377 // śrutvaitadvismito rājā praśaṃsanvīravikramān / vismitaśca prahṛṣṭaśca manasā tamapūjayat // bhmj_13.378 // ***** śakrāmbarīṣasaṃvādaḥ || 16* ||**** pṛṣṭaḥ purā surendreṇa rājanītiṃ bṛhaspatiḥ / uvāca śrīryathā rājñāṃ na karoti taḍidbhramam // bhmj_13.379 // vacasā madhureṇaiva kuryānmūlakṣayaṃ ripoḥ / ghoreṇa kalahenāpto jaghanyo hi jayaḥ smṛtaḥ // bhmj_13.380 // saṃdehāyoddhṛtaṃ śastraṃ vāgyuddhaṃ kaṇṭhaśoṣaṇam / śatruṃ hanyātpriyālāpaiḥ kuraṅgamiva lubdhakaḥ // bhmj_13.381 // praṇameddeśakālajño balinaṃ ripumudyatam / tamevāpacite kāle hanyādeṣa nayakramaḥ // bhmj_13.382 // sāmnā seveta balinaṃ lubdhaṃ dānena sādhayet / bhedena kupitāmātyaṃ hīnaṃ daṇḍena pātayet // bhmj_13.383 // pramādinaṃ sahānīkaṃ kośadurgabalocitam / sarvopāyavihīnaṃ ca tūṣṇīṃ daṇḍena yojayet // bhmj_13.384 // sadā vibudhyeta nijānviraktānanujīvinaḥ / ātmanastāṃśca gūheta cchidraṃ yaccintayedareḥ // bhmj_13.385 // na bhāṣate vepate ca lakṣitaḥ kṣmāṃ nirīkṣate / na catuṣpatidānena viraktahṛdayo janaḥ // bhmj_13.386 // guruṇā kathitaṃ śrīmānniśamyaitatpuraṃdaraḥ / ātmaguptaḥ parānveṣī babhūvāvahitaḥ sadā // bhmj_13.387 // ***** indrabṛhaspatisaṃvādaḥ || 17 || ***** daivādavāpto vipadaṃ na śocedvasudhādhipaḥ / anirvedena labhyante hāritā api saṃpadaḥ // bhmj_13.388 // muniḥ kālakavṛkṣīyaḥ kṣmābhujā kṣemadarśinā / vibhraṣṭena purā pṛṣṭo jagāda nayakovidaḥ // bhmj_13.389 // vidyudvilāsataralāḥ surāṇāmapi saṃpadaḥ / rājanna nityamāyuśca yatkṛte śriyamīhase // bhmj_13.390 // tathāpi yadi te vāñchā sve rājye śatruṇā hate / gatvā tameva sevasva maunaṃ kṛtvā kṛtāñjaliḥ // bhmj_13.391 // tāvacca sevako bhūtvā sarvathā vyasanālasam / yāvatkośe ca mitre ca śanakairupacīyase // bhmj_13.392 // praviśya ca manaḥ prītyā priyavādī yathā tathā / protsāhānāmakāryeṣu kurvīthā dusteraṣvareḥ // bhmj_13.393 // tatastaṃ saṃśayāpannaṃ drutakośaṃ pramādinam / taistairupāyairdravyairvā kurvīthāḥ kṣaṇasādhanam // bhmj_13.394 // ityukte muninā rājā kutsitācārakūṇitaḥ / mānī naitatkaromīti jagādābhijanojjvalaḥ // bhmj_13.395 // tasya satyavato bhāvamupalabhya munistataḥ / dūto bhūtvā svayaṃ saṃdhau tasya śatrumayo 'jayat // bhmj_13.396 // saṃdhāya munivākyena vaidehaḥ kṣemadarśinā / vitatāra sutāṃ tasmai vibhavaṃ ca yathocitam // bhmj_13.397 // ***** kālakavṛkṣīyam || 18 || ***** pālayetsvagaṇaṃ rājā pareṣāṃ bhedayedgaṇam / samyagvṛttena satyena vartante hi gaṇāḥ sadā // bhmj_13.398 // gaṇairvijayate rājā cintitaiḥ svabhṛtaistathā / upekṣitaiḥ saṃhataiśca tairevāśu vipadyate // bhmj_13.399 // praśāmyati bahiḥ kopo rājñāṃ sāmādibhiḥ kṣaṇāt / gūḍhastu veśmanīvāgnirnāntaḥ kopo gaṇodbhavaḥ // bhmj_13.400 // ***** gaṇavṛttam || 19 || ***** daivataṃ pitaro yasya dharmo yasya prajāhitam / samyagdaṇḍo vrataṃ yasya sa rājā yajvanāṃ varaḥ // bhmj_13.401 // na satyaṃ kevalaṃ satyamanṛtaṃ na tathānṛtam / hitaṃ yatsarvalokasya tatsatyaṃ śeṣamanyathā // bhmj_13.402 // anṛtenānṛtācāraścikitsyaḥ kila bhūbhujā / satyena satyaśīlaśca sevyo vibhavamicchatā // bhmj_13.403 // ***** satyānṛtakam || 20 || ***** yājinaḥ śuddhasaṃkalpāstyāginaḥ pātravarṣiṇaḥ / trātāraḥ sarvadharmāṇaṃ kartāraḥ puṇyakarmaṇām // bhmj_13.404 // śrotāraḥ sādhuvacasāṃ bhettāro dhanahāriṇām / taranti ghoradurgāṇi paratreha ca bhūmipāḥ // bhmj_13.405 // sadācārāstapoyuktāḥ praśāntāḥ satyavādinaḥ / saṃtaranti ca durgāṇi nārāyaṇaparāyaṇāḥ // bhmj_13.406 // ***** durgātitaraṇam || 21 || ***** asaumyāḥ saumyacaritā mṛdavaḥ krūrakāriṇaḥ / bhavanti puruṣā loke tāṃśca budhyeta bhūmipaḥ // bhmj_13.407 // purā babhūva bhūpālaḥ prerakaḥ pūrikāpatiḥ / dārumaḥ puruṣaḥ kṣudraḥ piśitāśanaceṣṭitaḥ // bhmj_13.408 // kālena pañcatāṃ yātaḥ sa ca prāptaḥ śṛgālatām / janmāntarakṛtaiḥ puṇyairjātaṃ sasmāra duḥkhitaḥ // bhmj_13.409 // āpannaḥ kutsitaṃ sargaṃ nirvedācchātamānasaḥ / parairapyāhṛtaṃ māṃsaṃ nādade phalabhojanaḥcha // bhmj_13.410 // śmaśānanilayaṃ kopāttaṃ vilokya śucivratam / ūtcurgomāyavaḥ sarve nindantastadviceṣṭitam // bhmj_13.411 // vasatāpi śmaśāne 'sminhāritaṃ jaḍabuddhinā / tvayā mūḍhavratenedaṃ svādu māṃsarasāyanam // bhmj_13.412 // viparītamidaṃ sarvaṃ dunoti hṛdayaṃ satām / asminpitṛvane ghore śṛgālo yadamāṃsabhuk // bhmj_13.413 // bhuṅkṣveti tairabhihitaḥ so 'vadadvimalāśayaḥ / na śīlakāraṇaṃ jātirnāśramaḥ puṇyakāraṇam // bhmj_13.414 // kimāśrame prāṇivadhaḥ pātakaṃ na pracakṣate / manaḥ śuddhikṛtaṃ sarvaṃ pramāṇaṃ karma dehinām // bhmj_13.415 // iti bruvāṇaṃ taṃ sarve vijñāya dṛḍhaniścayam / nocuḥ kiṃcidamarśena kiṃtvatapyanta kevalam // bhmj_13.416 // tataḥ kadācittadvṛttaṃ śrutvā vyāghro 'bhipatya tam / uvāca mama sācivyaṃ śuddhātmā bhajatāṃ bhavān // bhmj_13.417 // gomāyuratha tacchrutvā babhāṣe vinayānataḥ / svācchandyamamṛtaṃ tyaktvā kaḥ sevāṃ vikaṭāṃ śrayet // bhmj_13.418 // saṃtoṣadraviṇaṃ tyaktvā nirāyāsamanaśvaram / abhyarthayeta kaḥ sevāṃ daivyātaṅkakalaṅkitām // bhmj_13.419 // athavā yadi nirbandhāttatkaromi bhavadvacaḥ / mayaivekena bhṛtyena bhavitavyaṃ sadā tvayā // bhmj_13.420 // tvadekasaṃśrayaṃ bhaktyā na ca saṃghātavāsinam / vināśayanti piśunā na yathā māṃ tathā kṛthāḥ // bhmj_13.421 // evamuktvā śamamayaṃ niṣkāmaḥ pūjyagaurāvat / tatheti vādinastasya vyāghrasyāmātyatāṃ yayau // bhmj_13.422 // tamāśvāsya bhuvaṃ nītamekaṃ sarvādhipaṃ kṛtam / vyāghreṇa vīkṣya duḥkhābdhau petustadanujīvinaḥ // bhmj_13.423 // vyāghrāya kalpitaṃ māṃsaṃ ninyurgomāyuketanam / kva māṃsamiti te pṛṣṭā vyāghreṇa kṣudrakāriṇaḥ / ūcuścauryeṇa tannītaṃ śucinā tava mantriṇā // bhmj_13.424 // mithyācāraṃ viditvā taṃ dṛṣṭvā māṃsaṃ ca tadgṛhe / krodhāndho hantukāmastaṃ vyāghraḥ saṃrambhamāyayau // bhmj_13.425 // tamabhyetyābravīnmātā vyāghrī piśunaśaṅkitā / śuddhāya tasmai bhṛtyāya vimohātputra mā krudhaḥ // bhmj_13.426 // bahavaḥ saṃhatā dhūrtāḥ saṃmataṃ sacivaṃ navam / mithyādoṣeṇa limpanti nirdeṣaṃ kṣudrapaṇḍitāḥ // bhmj_13.427 // svarūpaṃ vikṛto dveṣṭi śūraṃ bhūrurbudhaṃ jaḍaḥ / kulīnaṃ hīnajanmā ca duḥśīlā ca pativratām // bhmj_13.428 // evaṃ vibodhito mātrā tattvamanviṣya cārataḥ / śuddhaṃ vijñāya taṃ vyāghraḥ prasādyasīdvilajjitaḥ // bhmj_13.429 // tamabravīcchṛgālo 'tha svasti gacchāmyahaṃ vibho / vimānitastvayā vastuṃ notsahe tyaktasaṃvidā // bhmj_13.430 // gumavāniti saṃsatsu yaḥ stutaḥ sādhubhiḥ purā / satyapratijñairdeṣe 'pi na sa vācyo 'nyathā punaḥ // bhmj_13.431 // bhinna tathāsminsaṃśleṣe punaḥ prītiḥ sudurlabhā / ityuktvā vyāghramāmantrya gomāyustapase yayau // bhmj_13.432 // sa kālena nirāhāraḥ śāntasaṃsāravāsanaḥ / vane kalevaraṃ tyaktvā tridivaṃ prayayau kṛtī // bhmj_13.433 // ***** vyāghragomāyusaṃvādaḥ || 22 || ***** āsthāya vaitasīṃ vṛttiṃ deśakālau samīkṣya ye / na santi tiṣṭhantyuccairvā na te yānti parābhavam // bhmj_13.434 // sāgaraḥ saritaḥ sarvāḥ purā papraccha kautukāt / yuṣmatpravāheṣvakhilānpaśyāmyunmūlitāndrumān // bhmj_13.435 // ete viśanti māṃ vṛkṣā hṛtā kūlaṃkaṣairjalaiḥ / vetasaṃ na tu paśyāmi kasmādatra taṭodbhavam // bhmj_13.436 // samudreṇeti pṛṣṭhāsu nadīṣu prāha jāhnavī / hriyamāṇaḥ sadāmbhobhirvinamatyeva vetasaḥ // bhmj_13.437 // hantuṃ na śakyāste vṛkṣā mahaughairvinamanti ye / truṭyanti trāsādevānye drumā mūrkhā ivoddhatāḥ // bhmj_13.438 // etadgāṅgaṃ vacaḥ śrutvā tathetyūce saritpatiḥ / mene ca vaitasīṃ vṛttiṃ śreyase deśakālayoḥ // bhmj_13.439 // ***** saritsāgarasaṃvādaḥ || 23 || ***** rājñāṃ dhanaṃ nijā buddhirdākṣyaṃ cotsāhaśālinām / alasā buddhihīnāśca sarvathā vipadāṃ padam // bhmj_13.440 // uṣṭraḥ pareṇa tapasā prajāpativarātpurā / ālasyopahato grīvāmavāpa śatayojanīm // bhmj_13.441 // āsane copaviṣṭo 'tha tayā pīluvaneṣu saḥ / prāṇayātrāṃ sadā cakre manyamāno mahatsukham // bhmj_13.442 // durdinābhihate kāle kadācittasya jambukaiḥ / kṣutkṣāmairbhakṣitā grīvā dīrghā sā maṇḍalīkṛtā // bhmj_13.443 // ***** uṣṭragrīvikam || 24 || ***** kulīnānviditācārānrājā karmasu yojayet / pade mahati vinyastāḥ saṃśayāyaiva durjanāḥ // bhmj_13.444 // uvāsa śvā kṛpāpātramāśrame kasyacinmuneḥ / sa dṛṣṭvā dvīpinaṃ ghoraṃ kadācidavadadbhayāt / bhagavanneṣa māṃ dvīpī kṣudhito hantumāgataḥ // bhmj_13.445 // pāhi pāhiti tenoktaḥ sa muniḥ karuṇānidhiḥ / etattulyo bhavetyuktvā taṃ cakre dvīpivigraham // bhmj_13.446 // so 'pi śvā dvīpitāṃ prāptastrasto vyāghrātpunarmunim / trāyasvetyabhidhāyaiva vyāghrātāṃ tadgirā yayau // bhmj_13.447 // so 'pi mattagajādbhītaḥ kālena madamantharāt / muninā kalpitāṃ prītyā prāptau mattagajendratām // bhmj_13.448 // so 'pi pañcānanādbhītaḥ karālāttālakesarāt / yātastacchāsanādeva sahasā mṛgarājatām // bhmj_13.449 // aṣṭapādaṃ mahādaṃṣṭraṃ dṛṣṭvā śarabhamāgatam / sa viṣaṇṇo munigirā babhūva śarabhaḥ kṣaṇāt // bhmj_13.450 // kālena śarabhākāraḥ sarvaprāṇibhayaṃkaraḥ / sa jātadarpaḥ sahasā taṃ muniṃ hantumudyayau // bhmj_13.451 // apadhvastastatastena muninā huṃkṛtena saḥ / sa babhūva punardīnaḥ kṣaṇādaśucivigrahaḥ // bhmj_13.452 // ityavijñātaśīlebhyo hīnebhyo vitarañśriyam / kulācāramanālocya rājā patati saṃśaye // bhmj_13.453 // ***** śvaṛṣisaṃvādaḥ || 25 || ***** nayamevāṃvidhaṃ jñātvā rājadaṇḍena gāmimām / sarvakāmadughāṃ vīraḥ pālayenna tu pīḍayet // bhmj_13.454 // vasuhomo 'ṅganṛpatirhimavicchikhare purā / avadadyauvanāśvena pṛṣṭo daṇḍasya saṃbhavam // bhmj_13.455 // dhṛto varśasahasraṃ prāṅbhūrdhnā garbhaḥ prājāsṛjā / kṣutena sahaso 'tsṛṣṭaḥ sa śrīmānkṣupa ityabhūt // bhmj_13.456 // atrāntare jagatsarvamāśāsanamayantraṇam / nirmaryādaṃ vilokyedaṃ vyākulo 'bhūtprajāpatiḥ // bhmj_13.457 // athāsya vacasā rudraḥ prayayau daṇḍatāṃ svayam / daṃṣṭrī caturbhujo dīptaḥ śyāmoṣṭhacaraṇo jaṭī // bhmj_13.458 // devastaṃ viṣṇave prādādviṣṇuraṅgirase dadau / so 'pi śakramarīcibhyāṃ marīcirbhṛgave tataḥ // bhmj_13.459 // sa munibhyo dadau te 'pi dikpatibhyo kṣupāya te / kṣupaśca manave prādāddaṇḍaṃ dharmasya guptaye // bhmj_13.460 // tasminsamyakpraṇihite rakṣāyai pūtatejasi / labhante śāśvataṃ vīrā yaśaḥ svargaṃ ca bhūmipāḥ // bhmj_13.461 // ityuktamaṅgarājena māṃdhātā pṛthivīpatiḥ / niśamyotphullanayanaḥ sādaraṃ tamapūjayat // bhmj_13.462 // ***** vasuhomopākhyānam || 26 || ***** kāmalobhodbhavaṃ pāpaṃ rājño brāhmamasevayā / punaścākaraṇāddānātkīrtanācca vinaśyati // bhmj_13.463 // trayī trātā tato dharmaṃ bhajate tyaktakilviṣaḥ / ityariṣṭena pṛṣṭaḥ prāṅbhuniḥ kāmardako 'bravīt // bhmj_13.464 // ***** kāmandāriṣṭasaṃvādaḥ || 27 || ***** śīlamābharaṇaṃ rājñāṃ saujanyaṃ viduṣāmiva / śīlena rājate lakṣmīrvasanteneva mañjarī // bhmj_13.465 // rājasūye śriyaṃ dṛṣṭvā tava dveṣavipākulaḥ / duryodhanaḥ purā pitre dyūte kāmaṃ nyavedayat // bhmj_13.466 // dhṛtarāṣṭrastamavadatputra mā bhava viplutaḥ / pravartantāṃ tavāpyante yajñā vipulasaṃpadaḥ // bhmj_13.467 // śīlavānprāpsyasi sadā lakṣmīṃ pāṇḍusutādhikaḥ / na hi śīlavataḥ kiṃcidvidyate bhuvi durlabham // bhmj_13.468 // śīlaṃ rājñāṃ diśāṃ canandrastāruṇyaṃ bahariṇīdṛśām / madhumāsaśca vṛkṣāṇāṃ manohāryaṃ vibhūṣaṇam // bhmj_13.469 // videśeṣu dhanaṃ vidyā vyasaneṣu dhanaṃ matiḥ / paraloke dhanaṃ dharmaḥ śīlaṃ tu nikhilaṃ dhanam // bhmj_13.470 // śīlavittocitaṃ śakraḥ pradīptavibhavaṃ purā / bṛhaspatipuraḥ prāyātprahlādaṃ brāhmaṇākṛtiḥ // bhmj_13.471 // śreyo vadeti vinayāddaityendrastena śiṣyavat / pṛṣṭo babhāṣe kālena prājākāryaikasaktadhīḥ // bhmj_13.472 // trailokyarājyaṃ saṃprāptaṃ mayā śīlavatā sadā / śṛṇoti vidyā viduṣāṃ kavīnāṃ saṃśaye vacaḥ // bhmj_13.473 // anirṇītamasaṃspṛṣṭamanākhyātamacintitam / sahasā na bhajetkiṃcidapi svādu vicāradhīḥ // bhmj_13.474 // etadeva hitaṃ vipra sarveṣāmapi dehinām / varaṃ gṛhāṇa tuṣṭo 'haṃ tava praṇayasevayā // bhmj_13.475 // ityukto dānavendreṇa tuṣṭaḥ provāca vṛtrahā / sarvaṃ dehi nijaṃ mahyāṃ śīlaṃ śīlavatāṃ vara // bhmj_13.476 // śrutvaitatsatyavāgdaityo dadānīti tamabravīt / śakro 'pi tadgirā prāpya prayayau dvijaveśabhṛt // bhmj_13.477 // gate tasminmahotsāhe chāyārūpo varākṛtiḥ / prahlādavigrahāttūrṇaṃ niryayau puruṣo bahiḥ // bhmj_13.478 // ko 'sīti pṛṣṭastenātha so 'vadaddaityabhūpatim / vitīrṇo 'dya tvayā kāmādahaṃ śīlābhidho guṇaḥ // bhmj_13.479 // uktveti śakraṃ yāte 'sminnaparo niragāttataḥ / so 'pi pṛṣṭo 'vadaddaityaṃ dharmo 'haṃ śīlamārgagaḥ // bhmj_13.480 // viniḥsṛtastṛtīyo 'pi satyamaramītyuvāca tām / avadadvittamasmīti caturtho 'pyatha nirgataḥ / ahaṃ balamiti kṣipraṃ niryātaḥ pañcamo 'vadat // bhmj_13.481 // tataḥ kamalaparyaṅkasthitā kamalalocanā / prahlādavakrānnirgatya jagāda kamalā svayam // bhmj_13.482 // vrajāmyahaṃ hasasrākṣaṃ yaste śiṣyo 'bhavaddvijaḥ / tasmai tvayā vitīrṇaṃ hi śīlaṃ śīlavibhūṣaṇa // bhmj_13.483 // śīlādanugato dharmaḥ satyaṃ tadanuyāyi ca / yātaṃ vittaṃ ca tanmūlaṃ balaṃ caitannibandhanam // bhmj_13.484 // eteṣu surarājasya praviṣṭeṣu kramādvapuḥ / śīlāśrayāṃ śriyaṃ viddhi māmapi prasthitāṃ vibho // bhmj_13.485 // ityuktvā śakrasadanaṃ yayau lakṣmīrvihāya tam / evaṃ śīlodbhavāḥ sarvā duryodhanavibhūtayaḥ // bhmj_13.486 // ityukto 'pyāmbikeyena na śaśāma suyodhanaḥ / pūjyeṣu vimukhā mohātsarvathā hi mumūrṣavaḥ // bhmj_13.487 // ***** śīlavarṇanam || 28 || ***** etatpitāmahenoktaṃ śrutvā sarvaṃ nṛpocitam / smṛtvā duryodhanakathāṃ niḥśvasyovāca dharmajaḥ // bhmj_13.488 // āśā mamābhūdvipulā satataṃ dhṛtarāṣṭraje / yathā vananivṛtteṣu sā māsmāsu vidhāsyati // bhmj_13.489 // sarvathā yuddharucinā pratyākhyāte janārdane / āśā viphalatāṃ nītā sā tena mama saṃvṛtā // bhmj_13.490 // tasmādvaipulyamāyātāstadbhaṅge duḥsahāḥ śucaḥ / nivartante kathaṃ nāma kathyatāṃ me pitāmaha // bhmj_13.491 // pṛṣṭo yudhiṣṭhireṇeti punaḥ śāntanavo 'bravīt / āśā sumahatī pārtha daśā jīvitahāriṇī // bhmj_13.492 // haihayo rājaputraḥ prāksumitro nāma kānane / javādanusasāraikaṃ kuraṅgaṃ vegavattaram // bhmj_13.493 // sameṣu tarukuñjeṣu śvabhreṣu viṣameṣu ca / mṛgānusārī sucirātsa dhanvī klamamāyayau // bhmj_13.494 // tatastapovanaṃ prāpya dṛṣṭanaṣṭe mṛge punaḥ / āśāvināśasaṃtapto munīnāmaviśatsabhām // bhmj_13.495 // sa tānpraṇamya papraccha kaṣṭāmāśāṃ mahattamām / munistaṃ vṛṣabho nāma babhāṣe sasmitānanaḥ / rājaputra kṛśāmāśāṃ jahi duḥkhānubandhinīm // bhmj_13.496 // bhūridyumnaḥ purā rājā vīradyumnābhidhaṃ sutām / vicinvanhṛtamaśvena badaryāśramamāyayau // bhmj_13.497 // tatastapovanaṃ prāpya dṛṣṭanaṣṭe mṛge punaḥ / āśāvināśasaṃtapto munīnāmaviśatsabhām // bhmj_13.498 // sa tānpraṇamya papraccha kaṣṭāmāśāṃ mahattamām / munistaṃ vṛṣabho nāma babhāṣe sa smitānanaḥ // bhmj_13.499 // rājaputra kṛśāmāśāṃ jahi duḥkhānubandhinīm / bhūridyumnaḥ purā rājā vīradyumnābhidhaṃ sutam // bhmj_13.500 // tanurnāma munistatra prāṃśuḥ kṛśatarākṛtiḥ / duḥkhāntenāvadatpṛṣṭo mā rājanviklavo bhava // bhmj_13.501 // na vidyate janaḥ kaścidāśayā yo na hīyate / na ca paśyāmi taṃ loke yācakaṃ yo 'bhimanyate // bhmj_13.502 // kṛtaghneṣu nṛśaṃseṣu kuṭileṣvalaseṣu ca / āśādaurvalyamāyānti śaradīvālpanimnagāḥ // bhmj_13.503 // dhiktāṃ kṛśatarāmāśāṃ kāyaśoṣavidhāyinīm / pratiśrutamasaṃprāpya hṛdayātparivartate // bhmj_13.504 // putre mṛte vā naṣṭe vā piturekātmajasya vā / āśā dahati gātrāṇi sā kṛśāpi mahīyasī // bhmj_13.505 // vṛddhānāṃ putralābheṣu nityamāśā bhavanti yāḥ / sthāvire jīrṇakāyānāṃ tāḥ kṛśā api duḥsahāḥ // bhmj_13.506 // bhrāmayatyāptamātraiva śoṣayatyāyatī kṛśā / hanti magnā jaṭilyeva dhigāśāṃ mṛtyudāyinīm // bhmj_13.507 // ityuktvā tanayaṃ rājñe sa munirdivyalocanaḥ / adarśayatsvayaṃ cābhūtprakaṭaṃ dharmavigrahaḥ // bhmj_13.508 // ***** ṛṣabhagītāḥ || 29 || ***** āśāpāśānparityajya yogīva vijitendriyaḥ / pāturmahasi kaunteya pṛthvīṃ pṛthurivāparaḥ // bhmj_13.509 // kośamūlaṃ balaṃ rājñāṃ tasminkṣīṇe yathā tathā / abrāhmaṇadhanaiḥ kāryāttadvṛddhirdharmasaṃpade // bhmj_13.510 // ***** rājadharmāḥ || 30 || ***** vaktāraṃ sarvadharmāṇāṃ siddhasindhusutaṃ nṛpaḥ / kṣīṇakośasahāyānāṃ vṛttiṃ papraccha bhūbhujām // bhmj_13.511 // balibhirvijito rājā bhinnamantro nirāśrayaḥ / nirutsāhatayā bhraṣṭaḥ kiṃ śreyaḥ saṃśrayediti // bhmj_13.512 // bhīṣmo 'vadannarapatiḥ kṣīṇaḥ saṃdhāya vairibhiḥ / śanaiḥ kośabalādīnāṃ yatnātkuryādvivardhanam // bhmj_13.513 // tūrṇaṃ varteta sāmnā vā tyaktātmā vāraṇaṃ vrajet / ubhayorantare tiṣṭhandīrghasūtro vinaśyati // bhmj_13.514 // vipadānāṃ mūlaghātī yo 'yaṃ kośāparikṣayaḥ / utthānopahatāstena prabhavanti na tāḥ kila // bhmj_13.515 // gṛdhrāḥ prayāntyeva śavaṃ dagdhamaṅgārakāṣṭhakam / na tu dāridryasaṃspaṣṭaṃ kaścitspṛśati pūruṣam // bhmj_13.516 // api klinnasirājālaṃ pūtiryuṣitaṃ śavam / na tathā varjayantyārāddhanahīnaṃ yathā janam // bhmj_13.517 // viluptavibhavodbhrāntacetasāṃ viṣame pade / anaśvaramanākramyaṃ maryādā mānināṃ dhanam // bhmj_13.518 // apyanutsṛṣṭamaryādo dasyuḥ syānna viśṛṅkhalaḥ / maryādā saṃpadāṃ dhāma mūḍhatā vipadāmiva // bhmj_13.519 // purā dasyupatirvīraḥ kopavyo gurupūjakaḥ / aparityaktamaryādaḥ prāpa siddhimanuttamām // bhmj_13.520 // rakṣitā nyastaśastrāṇāṃ dvijānāṃ yoṣitāṃ tathā / niḥśeṣadānavasakhaḥ sa lebhe vipulaṃ yaśaḥ // bhmj_13.521 // ***** kopavyacaritam || 31 || ***** na tajjagati nāmāsti yadanākramyamāpadām / śarīrarakṣā prathamaṃ tāsāṃ buddhiśca bheṣajam // bhmj_13.522 // prāptajño dīrghadarśī ca dīrghasūkṣatraśca sānugāḥ / bahuputrāḥ purā matsyā nyavasansalilāśaye // bhmj_13.523 // srāvyamāṇo jale tatra dhīrvaraistajjighṛkṣayā / dīrghadarśī parānūce gacchāmo mānasāntaram // bhmj_13.524 // ityarthitau tena yadā tau vimohānna jagmatuḥ / dīrghadarśī tadā pūrvaṃ svayaṃ prāyātsaraḥ param // bhmj_13.525 // tataḥ srutajale dāśaiḥ kṛṣṭe matsyakadambake / lalambe kṛtakaṃ dhāmni prāptajño mṛtavatsvayam // bhmj_13.526 // so 'phālānakhilānmatsyānhatvā protānathāparān / jalāntare kṣālaṃnāya vikṣipurjālajīvinaḥ // bhmj_13.527 // nyasteṣu teṣu niḥśaṅkhairnadīṣvambhasi dhīvaraiḥ / alakṣito yayau tūrṇaṃ prāptajño dhīmatāṃ varaḥ // bhmj_13.528 // ardhajīvastu vicalandīrghasūtro mahākṛtiḥ / vyapādyata niṣādena laguḍairjarjarīkṛtaḥ // bhmj_13.529 // ***** dīrghadarśīyam || 32 || ***** bahunāṃ gocaraṃ yāto vairiṇāṃ viṣame sthitaḥ / kuryādbalādhikaṃ tebhyo mitraṃ kiṃtvatiśaṅkitaḥ // bhmj_13.530 // nyagrodhamūlanilayaḥ pralayo mūṣikaḥ purāḥ / lomaśaṃ nāma mārjāraṃ jālabaddhaṃ vyalokayat // bhmj_13.531 // baddhe tasmingatāśaṅkaḥ sa jighraṃścapalānanaḥ / bhakṣyaṃ niśi cacārākhurvilikhannakharairmahīm // bhmj_13.532 // haritaṃ nāma so 'paśyannakulaṃ lohitānanam / candrakākhyamulūkaṃ ca kūjantaṃ ghoralocanam // bhmj_13.533 // tau dṛṣṭvā balinau bhītaḥ saṃprāpte prāṇasaṃśaye / mūṣikaḥ kalayansarvā diśaḥ kṣaṇamacintayat // bhmj_13.534 // nakulolūkabhīto 'haṃ mārjāraṃ balināṃ varam / saṃśaye viṣamasthānāṃ saṃdhistrāṇaṃ hi śatruṇā // bhmj_13.535 // sa niścityeti tatpāśacchedāyodyatamānasaḥ / mārjāramavadannīlakācakācaralocanam // bhmj_13.536 // amitro mittratāṃ yāti mittramāyātyamitratām / kālena tasmācchetsyāmi pāśaṃ te mittratāṃ gataḥ // bhmj_13.537 // śrutvaitanmadhuraṃ hṛṣṭo mārjāraḥ suhṛdaṃ vyadhāt / gāḍhamaṅke pariṣvajya mūṣikaṃ vipadi sthitaḥ // bhmj_13.538 // taddṛṣṭvā nakulolūkau nirāśāvāśvabhakṣaṇe / babhūvaturbhugnamukhau balavatprītiśaṅkitau // bhmj_13.539 // śanaiḥ śanairmuṣiko 'tha ciccheda snāyubandhanam / taṃ tūrṇaṃ tūrṇamityūce mārjāraścirakāriṇam // bhmj_13.540 // svārthamuddiśya lambante ye kṣaṇaṃ prītitantubhiḥ / dhūrtāṃstānkāryaśeṣeṇa yāpayetkāryayācakān // bhmj_13.541 // etaddhyātvā dhiyaivākhurlubdhakāgamanāvanadhi / ekapāśāṃśaśeṣaṃ taṃ cakāra nayakovidaḥ // bhmj_13.542 // prātarghoratare prāpte caṇḍāle parighābhidhe / jālanikṣiptanayane saśastre pāśajīvini // bhmj_13.543 // pāśaśeṣaṃ cakartākhuśchitvā ca bilamāviśat / yāto vyādho nirāśaśca mārjāre vidrute drutam // bhmj_13.544 // tasmānmhābhayānmuktaḥ kālenābhyetya mūṣikam / antaḥsthitaṃ biladvārānmārjāraḥ praṇato 'vadat // bhmj_13.545 // ahaṃ sa te paraṃ mittramupakāravaśīkṛtaḥ / bhṛśamutkaṇṭhitāṃ prāptaḥ sakhe nirgamyatāmitaḥ // bhmj_13.546 // iti bruvāṇaṃ mārjāraṃ dṛṣṭvā bhakṣaṇadīkṣitam / śuklatīkṣṇādradaśanaṃ śmaśrusūcīcitānanam // bhmj_13.547 // jighrāntaṃ muṣikāmodamardhonmīlitalocanam / uccaikapādanibhṛtaṃ tamabhāṣata mūṣikaḥ // bhmj_13.548 // sauhārdenopayuktaḥ prāktava cāhaṃ bhāvaṃśca me / gamyatāṃ sa gataḥ kālo na bhūmirvañcaneṣvaham // bhmj_13.549 // yadbhavānmadhuraṃ vakti tanmahyaṃ nādya rocate / yācakaḥ kāryakālo 'sāvadhunā nāsti saṃgatam // bhmj_13.550 // nijaprayojanāpekṣāpeśalapriyabhāṣaṇaṇ / durbalaḥ krūramanasaṃ dhīraḥ dūrādevāryacetasam / na śreyo 'sti viruddho hi bhojyabhoktṛsamāgamaḥ // bhmj_13.551 // kṛtajña bhavase mittraṃ dūrādevāryacetasam / na śreyo 'sti viruddho hi bhojyabhoktṛsamāgamaḥ // bhmj_13.552 // nirasya bahubhirvākyairmārjāramiti mūṣikaḥ / bilaṃ tatyājā kālena dṛṣṭaṃ dhūrtena śatruṇā // bhmj_13.553 // ***** mārjāramūṣikasaṃvādaḥ || 33 || ***** evameṣa nayaḥ prājñairjñātavyaḥ śatrusaṃdhiṣu / na viśvasetpriyagirāṃ viśeṣeṇa kṛtāgasām // bhmj_13.554 // kāmpilye nagare pūrvaṃ brahmadattasya bhūpateḥ / uvāsa pūtanā nāma vihagī jīvajīvikā // bhmj_13.555 // sā rājabhavane jātavisrambhājījanatsutam / tatputratulyajanmā ca putro 'bhūttasya bhūbhujaḥ // bhmj_13.556 // vitīrya sāgaradvīpasaṃjātaṃ sā phaladvayam / svaputraṃ rājupatraṃ ca bālye 'pi balinau vyadhāt // bhmj_13.557 // tataḥ kadācidvihagaṃ śiśuṃ rājasuto balī / ādāya kelisaṃsaktaṃ cakāra gatajīvitam // bhmj_13.558 // vilokya nihataṃ putraṃ samabhyetyātha pūtanā / tuṇḍena rājaputrasya kruddhā netre vyadārayat / pratikṛtya nikāreṇa duḥkhitā gantumudyayau // bhmj_13.559 // vrajantīṃ brahmadattastāṃ harmyādālokya saṃbhramāt / vidāritākṣaṃ putraṃ ca jagādācchādya vikriyām // bhmj_13.560 // apakāre pratikṛte vairaṃ vaireṇa pātitam / kopaḥ sāmyādapakrānto mā gamaḥ putri pūtane // bhmj_13.561 // tacchrutvovāca vihagī nedānīmasti saṃgatam / kṛtapratikṛtaṃ vairamabhyāsāddviguṇaṃ bhavet // bhmj_13.562 // śrutvā ca guruvṛddhebhyaḥ purāṇamapi vismṛtam / sahasā navatāṃ yāti vairaṃ koṭaravahnivat // bhmj_13.563 // kṛtāpakāre viśvāsaṃ mohādyo yāti bāliśaḥ / sa vismṛtātmā sahasā yāti kālavidheyatām // bhmj_13.564 // gīteneva kuraṅgāṇamāmiṣeṇeva pakṣiṇām / baḍiśeneva matsyānāṃ viśvāsanavyathā nṛṇām // bhmj_13.565 // priyavādyairvibhinnānāṃ saṃśleṣaḥ kila durlabhaḥ / muktāphalānāṃ bhagnānāṃ jatuleśairna saṃdhayaḥ // bhmj_13.566 // dhiktaṃ kudeśaḥ yatrātmā na śete 'śāṅkitaḥ sukham / pravādaḥ kila satyo 'yaṃ yadātmārthe mahīṃ tyajet // bhmj_13.567 // iti bruvāṇā sā rājñā prārthitāpi punaḥ punaḥ / aviśvāsabhayātprāyāttyaktvā praṇayagauravam // bhmj_13.568 // ***** brahmadattapūtanāsaṃvādaḥ || 34 || ***** āpatkāle ghṛṇāṃ tyaktvā kṛtasneheṣu gauravaiḥ / pratikūleṣu varteta pratikūlataraṃ dhiyā // bhmj_13.569 // rājñā śatruntapākhyena vṛttiṃ nītiṃ ca bhūbhujām / kaṇiṅkanāmā nītijñaḥ purā pṛṣṭo 'bravīnmuniḥ // bhmj_13.570 // mūlacchedaṃ ripoḥ kuryādathavā na prakopayet / anyathāsau vināśāya pādaspṛṣṭa ivoragaḥ // bhmj_13.571 // janaṃ viśvasayedvācā śaucaṃ dambhena darśayet / pragāṇaiḥ śapathaiḥ śāstraiḥ śatruṃ seveta śambaraiḥ // bhmj_13.572 // atītaśāntaye snehai samaṃ jaḍamanāgataiḥ / pratyakṣairupapatraiśca piṇḍitaiḥ phalavarjitaiḥ // bhmj_13.573 // tūlavatsahasā kṣipraṃ jvaledavasare kvacit / mandapratāpo dhūmāṅko na bhaveddrumavahnivat // bhmj_13.574 // prayojanārthinaḥ kuryādāśābandhānsadā madā / na hi kaścitkṛte kārye kartāramanumanyate // bhmj_13.575 // lokāpavādādudvego mārdavaṃ cirakāritam / asaṃvṛttiḥ svamantre vā mūlacchedor'thasaṃpadām // bhmj_13.576 // prasupto badhiro 'ndho vā kāle syātsvārthasiddhaye / prapātamadhuvattiṣṭeddurlabhaḥ sarvadehinām // bhmj_13.577 // dāruṇaḥ syānmukhe svādurguḍalipta ivopalaḥ / viśedantaśca śatrūṇāṃ madhudigdha iva kṣuraḥ // bhmj_13.578 // dīrghamāśāmiṣaṃ dātuṃ cintayejjñānasaṃgraham / āśāṃ nighnairnamittaiśca hetubhiśca tathā vadet // bhmj_13.579 // na yathā ratimāyāti saṃvatsaraśatairapi / atṛptijanakā prītirdadyātsvasyāntaraṃ nṛṇām // bhmj_13.580 // kākavatpariśaṅkena nāśayenmṛgamugdhatām / cārairbhavecca sarvajñaḥ praharedvyasane ripau // bhmj_13.581 // pūrvaṃ māyābhighātī syāddhataṃ śocetsvabandhuvat / na kuryānniṣphalaṃ vairaṃ na haredapyapuṣkalam // bhmj_13.582 // dantānāṃ śātanaṃ mithyā śuṣkāsthiparicarvaṇam / śṛṇavadvyādhivaccheṣaṃ na śatroḥ parivarjayet // bhmj_13.583 // api putraṃ svayaṃ hanyādarthavighnavidhāyinam / gṛdhravaddīrghadarśī syādbakavatkapaṭavrataḥ // bhmj_13.584 // śārdūlavanmahotsāhaḥ kuṭilaśca bhujaṅgavat / bhedanāya sadā kuryātpareṣāṃ paurasāntvanam // bhmj_13.585 // gaṇāṃścopajapetpūrvaṃ dhanairākṛṣya vallabhān / paṇḍitairvairamutpādya na niḥśaṅkaḥ sukhaṃ caret // bhmj_13.586 // etadbuddhvaiva nikhila nanu seveta sajjanam / suverarājaḥ śrutvaitadbhāradvājena bhāṣitam / kaṇiṅkakhyena muninā babhūva nayakovidaḥ // bhmj_13.587 // ***** kaṇiṅkopākhyānam || 35 || ***** āpadaṃ kāladaurātmyāddevadoṣeṇa vā budhaḥ / saṃprāpto daivadiṣṭādvā dhiyā varteta saṃkaṭe // bhmj_13.588 // ayameva sadopāyo bhāvi kalyāṇasaṃpadām / trivargasādhanaṃ dehaṃ rakṣedāpatsu yadbudhaḥ // bhmj_13.589 // anāvṛṣṭihate kāle purā dvādaśavārṣike / kathāśeṣeṣu toyeṣu durbhikṣakṣapite jane // bhmj_13.590 // utsanne dharmasaṃtāne śavākīrṇe mahītale / tyaktvāgnidaivatāḥ sarve munayo luptasaṃyamāḥ // bhmj_13.591 // babhramurnaṣṭasaṃketā nirdagdhāśramakānanāḥ / viśvāmitro 'tha vicarannavāpa śvapacālayam // bhmj_13.592 // kṛttaprāṇivasāvisraṃ śuṣkamāṃsāsthibhālikam / āyāsaniyamāvāsaṃ śvacarmāstīrṇapakkaṇam // bhmj_13.593 // śoṇitāpūrṇapiṭharaṃ saramāsaṅgasaṃkulam / snāyupralambasaṃbādhaṃ kaṅkālaśakalākulam // bhmj_13.594 // kṣutkṣāmakukṣistatrāpi munirbhikṣāmayācata / arthamāno 'pi sa yadā tato lobhena kiṃcana // bhmj_13.595 // tadā kṛcchrāṃ daśāṃ yātaḥ papāta bhuvi mūrchitaḥ / so 'cintayadaho kaṣṭamiyamāpadupasthitā // bhmj_13.596 // śvamāṃsaleśamathavā harāmi niśi cauravat / prāṇārthī sarvamādadyātsarvataḥ sthitiviplave // bhmj_13.597 // āpadi prāṇarakṣā hi dharmasya prathamāṅkuraḥ / etaccintayatastasya kṛṣṇarātriḥ pravartitā // bhmj_13.598 // śvapākavañcitānekakākapakṣairivāvṛtā / sa saktikāṃ snāyutattrīṃ lambamānāṃ vicintya saḥ // bhmj_13.599 // kuṭīdvāraṃ śanaiḥ prāpya sakampo hartumudyayau / antaḥ prasupto nirnidraḥ śleṣmavyālagnalocanaḥ // bhmj_13.600 // vṛddhaḥ śvajīvī provāca taṃ kāsoddhargharasvaraḥ / snāyurākṛṣyate kena nāsmi nidrāvaśaṃ gataḥ // bhmj_13.601 // eṣa śastreṇa sahasā hanyate yo 'tra lambate / viśvāmitro niśamyaitattamūce durbalasvaraḥ // bhmj_13.602 // kauśiko 'haṃ muniḥ prāṇarakṣāyai cauratāṃ gataḥ / alabdhabhaikṣaḥ kṣutkṣāmo harāmyenāṃ śvajāghanīm // bhmj_13.603 // adharmo nāturasyāsti ghoraṃ kṛcchraṃ gatasya ca / mūlaṃ ca jīvo dharmasya tasminnāpatsu rakṣyate // bhmj_13.604 // pravartante punaḥ sarvāḥ sadācārocitāḥ kriyāḥ / ityukto muninā vṛddhaḥ samutthāya jagāda saḥ // bhmj_13.605 // aho nu bhagavanprāṇalobhātpāpaṃ praśaṃsasi / yuṣmābhireva vihito bhakṣyābhakṣyeṣu nirṇayaḥ // bhmj_13.606 // sa kathaṃ jīvitabhraṃśabhayātpāpe pravartase / na vārayāmi te māṃsaṃ vitarāmi na te svayam // bhmj_13.607 // vaktāsi sarvadharmāṇāṃ mohānmā nirayaṃ gamaḥ / etatsa muninākarṇya jagāda praskhalanmuhuḥ // bhmj_13.608 // yasmiṃstapaśca satyaṃ ca svajñāna ca pratiṣṭhitam / śarīre rakṣite tasminsarvaṃ bhavati rakṣitam // bhmj_13.609 // abhakṣyaṃ bhakṣayitvāpi vimuktaḥ prāṇasaṃśayāt / vratatīrtheṣu puṇyena kṣapayiṣyāmi pātakam // bhmj_13.610 // ityuktvā tāṃ samādāya yayau tūrṇaṃ śvajāghanīm / asminnavasare meghā vavarṣuḥ sasyasaṃpadaḥ // bhmj_13.611 // ityevaṃ prāṇarakṣāyai munināpyatigarhite / śvamāṃse vihitā buddhistasmāttrāyeta jīvitam // bhmj_13.612 // ***** viśvāmitraśvapacasaṃvādaḥ || 36 || ***** dharmasūnurniśamyaitadbhīṣmaṃ papraccha vismitaḥ / pitāmaha gatiṃ brūhi śaraṇāgatarakṣiṇām // bhmj_13.613 // etatpṛṣṭo nṛpatinā prāha śantanunandanaḥ / pṛṣṭaḥ pūrvaṃ jagādedaṃ mucukundena bhārgavaḥ // bhmj_13.614 // vipule durdināyāse lubdhakaḥ kānane purā / śītasaṃpiṇḍito rātrau mūle suṣvāpa śākhinaḥ // bhmj_13.615 // skande viṭapinastasya kapotaḥ kṛtasaṃśrayaḥ / vāsarānte 'pi nāyātāṃ smṛtvā bhāryāmatapyata // bhmj_13.616 // vilalāpa sa saṃtaptaḥ priyāvirahakātaraḥ / kapotī tacca śuśrāva baddhā vyādhena pañjare // bhmj_13.617 // sā tamūce sukṛtino na prayānti viṣaṇṇatām / prathamaṃ sukṛtametaccharaṇāgatarakṣaṇam // bhmj_13.618 // lubdhako vṛkṣamūle 'sminsupto hyasmai yathocitam / pūjāṃ vidhatsva śītārtaḥ śaraṇaṃ hyeṣa vāñchati // bhmj_13.619 // prayasyā vacanaṃ śrutvā lubdhakaṃ vihago 'bravīt / bhadra madgṛhamāpto 'si vitarāmi tavepsitam // bhmj_13.620 // śītārditastadākarṇya lubdhakastamayācata / vahniṃ so 'pi khagastūrṇaṃ mānināya divo 'ntikam // bhmj_13.621 // tṛṇaparṇasusiddhe 'gnau jvalite lubdhakastataḥ / vinaṣṭaśītaḥ kṣutkṣāmastamayācata bhojanam // bhmj_13.622 // māṃ bhakṣayeti kāruṇyānnigadya vihagaḥ svayam / viveśa vahniṃ tadaddṛṣṭvā vyādho 'pyanuśayaṃ yayau // bhmj_13.623 // sa tyaktvā kūṭayantrāṇi samutpāṭya ca pañjaram / viraktaḥ kānanaṃ prāyādvihitānaśanavrataḥ // bhmj_13.624 // kapote tridivaṃ yāte vimānenārkavarcasā / bhartāramanuśocantī kapotī vahnimāviśat // bhmj_13.625 // tasyāṃ nivasamānāyāṃ bhartrā saha surālaye / dāvānale tanuṃ tyaktvā lubdhako 'pi divaṃ yayau // bhmj_13.626 // ***** lubdhakakapotīyam || 37 || ***** pāpamarjitamajñānātkathaṃ naśyati dehinām / pṛṣṭo yudhiṣṭhireṇeti punaḥ śāntanavo 'bravīt // bhmj_13.627 // indotākhyaṃ munivaraṃ rājā pārikṣitiḥ purā / brahmahatyākulaḥ prāyādviśvastaḥ śaraṇaṃ vane // bhmj_13.628 // muhustena nirasto 'pi pāpasaṃsargabhīruṇā / nināya karuṇairvākyaistaṃ rājā karuṇārdratām // bhmj_13.629 // tasya kīrtayataḥ pāpaṃ taptasyānuśayāgninā / tīrthāplutasya śanakaiḥ sa muniryājako 'bhavat // bhmj_13.630 // aśvamedhena vidhivatpūtātmā so 'tha bhūpatiḥ / tāritaḥ kilbiṣāddhorādindotena kṛpālunā // bhmj_13.631 // ***** indotapārikṣitīyam || 38 || ***** vyayasāyena buddhyā ca niścayena ca dehinaḥ / taranti narakaṃ bālaṃ śuśucurbāndhavāḥ purā // bhmj_13.632 // tānsametyābravīdgṛdhro gamyatāṃ tyajyatāṃ śiśuḥ / imāmavasthāṃ paryante ko nāma na gamiṣyati // bhmj_13.633 // mā tiṣṭhata ciraṃ ghore śmaśāne pretabāndhavāḥ / iha martyasahasrāṇi yayuryāsyanti ca kṣayam // bhmj_13.634 // śrutvaitadbālakaṃ tyaktvā śanaistāngantumudyatām / uvāca jambuko 'bhyetya dhigyuṣmānnirghṛṇāśayān // bhmj_13.635 // aho nu dāruṇā yūyaṃ tyaktvā gacchanti ye sutam / gatāsavo 'pi jīvanti kadācitsuptabhautikāḥ // bhmj_13.636 // kiṃta vo bhayaṃ śmaśāne 'sminyāto 'staṃ na divākaraḥ / tiraścāmapi bāle 'smiñjāyate karuṇākaṇaḥ // bhmj_13.637 // śṛgāleneti gadite punaḥ śavabhṛtaśca tān / gṛdhro jagāda citraṃ vo jambukasya girā bhramaḥ // bhmj_13.638 // jīvaratnabhṛto yūyaṃ kāṣṭhaloṣṭhopamākṛteḥ / snehena pātajīvasya śiśoḥ kiṃ yāta mūḍhatām // bhmj_13.639 // vanaṃ vrajata vairāgyāttapaḥ kuruta vā mahat / viyogasāre saṃsāre satyānnānyatparāyaṇam // bhmj_13.640 // anyena vartmanā putraḥ pitā cānyena gacchati / svakarmabhiḥ pare loke tyajata snehavikriyām // bhmj_13.641 // yāntyeva vṛddhāstaruṇā bālā garbhagatāstathā / kriyate kiṃ vicāro 'sti na kālasya pramāthinaḥ // bhmj_13.642 // bandhūnāmidamānṛṇyaṃ sthitijñānaṃ pracakṣate / mṛtaḥ pralāpaṃ bāṣpaṃ ca na śṛṇoti na paśyati // bhmj_13.643 // vatsarāṇāṃ sahasraṃ me sāgraṃ jātasya vartate / nirgatāsurmayā dṛṣṭaḥ pralāpairnotthitaḥ kvacit // bhmj_13.644 // ityuktvā virate gṛdhre gomāyuḥ punarabravīt / dayāṃ kuruta kānte 'sminbāle kamalalocane // bhmj_13.645 // śambukasya vadhātpūrvaṃ mṛto 'pi brāhmaṇātmajaḥ / daśakaṇṭhadviṣo rājye jīvitaṃ prāpa durlabham // bhmj_13.646 // karābhyāṃ śiśunānena vitīrṇaṃ salilāñjalim / kadācitpāsyati pitā sukṛtī paralokagaḥ // bhmj_13.647 // bhāṣite jambukeneti gṛdhraḥ punaruvāca tān / santaḥ śokāmaye nṝṇāṃ na praśaṃsanti bheṣajam // bhmj_13.648 // dinānte dāruṇatarā bhavatyeṣā śmaśānabhūḥ / kaṅkālamālākalitairbhūtavetālamaṇḍalaiḥ // bhmj_13.649 // kṣaṇena hi na gīryante sahasrāṇi bhavādṛśām / mā kurudhvaṃ prayāse 'sminvyasane kalahe matim / vapuṣāṃ jīvitānāṃ ca gatānāmagamaḥ kutaḥ // bhmj_13.650 // iti gṛdhrasya vacasā nivṛttānvīkṣya bāndhavān / uvācābhyetya gomāyuḥ punaḥ svārthaikapaṇḍitaḥ // bhmj_13.651 // abāndhave 'sminnadhunā na saṃsāre matirmama / gacchanti kāṣṭhavattyaktvā putrakaṃ yatra mānuṣāḥ // bhmj_13.652 // vṛddhaḥ prayātyātmabhayādvijane tyajyate śiśuḥ / ko 'sminpratyayamādhattāṃ janaḥ svārthapare jane // bhmj_13.653 // ityūcatustau bhakṣyārthaṃ kṣutkṣāmau gṛdhrajambukau / divā gṛdhrasya bhojyaṃ yadrātrau gomāyukasya tat // bhmj_13.654 // atrāntare samabhyetya bhagavānambikāsutaḥ / svecchāvihārī varadastaṃ bālakamajīvayat // bhmj_13.655 // śatāyuṣaṃ skandavarātte yayuḥ prāpya taṃ sutam / prāpatuśceśvaradṛśā kuśalaṃ gṛdhrajambukau // bhmj_13.656 // ityanirvedaśīlānāṃ dhīmatāṃ vyavasāyinām / abhīpsitāni sahasā sidhyantīśvaraśāsanāt // bhmj_13.657 // ***** gṛdhragomāyusaṃvādaḥ || 39 || ***** na kuryādbalinā vairaṃ durbalo darpamāśritaḥ / vinaṣṭaḥ spardhayā vāyormahāñśalmalipādapaḥ // bhmj_13.658 // vistīrṇaśākhāvipulaḥ saṃtaptādhvanyasaṃśrayaḥ / babhūva himavatprasthe śalmaliścumbitāmbaraḥ // bhmj_13.659 // papraccha nāradaḥ prītyā taṃ yadṛcchāgato muniḥ / aho nu tava nīrandhrāḥ pattrapuṣpaphalaśriyaḥ // bhmj_13.660 // manye tava paraṃ mittraṃ vāyuryenāsi rakṣyase / taravastadbalākrāntā viśīryante patanti ca // bhmj_13.661 // śrutvaitadūce darpāndhaḥ śalmaliḥ skandabandhuraḥ / cittraṃ mune na jānīṣe bale tulyo na me 'nilaḥ // bhmj_13.662 // katthanenetyabhihite bahuśastena śākhinā / tadeva nārado gatvā pavanāya nyavedayat // bhmj_13.663 // tadgirā krodhavidhuraḥ sphāraḥ pralayamārutaḥ / śvo draṣṭāsīti taṃ vṛkṣaṃ samabhyetya tadābravīt // bhmj_13.664 // rajanyāmatha saṃtrāsātsa saṃcintyaiva śalmaliḥ / prabhañjanaṃ mahāvegaṃ dhīmānkhayamaśīryata // bhmj_13.665 // tataḥ prātaḥ śakalitāśeṣaśākhāsamākulam / apaśyadvāyurabhyetya viśīrṇaṃ śalmaliṃ svayam // bhmj_13.666 // aho nu dhanyamantro 'si buddhyā tvaṃ rakṣitastaro / ityuktvā vigatakrodho vāyuḥ prāyādyathāgatam // bhmj_13.667 // ***** nāradaśalmalisaṃvādaḥ || 40 || ***** lobhe eva mahatpāpaṃ jñānameva paraṃ mahaḥ / dama eva parā śāntistapa eva paraṃ padam // bhmj_13.668 // satyameva paraṃ puṇyaṃ śreyaḥ krodhābhinigrahaḥ / ānṛśaṃsyaṃ paro dharmaḥ sāro 'yaṃ dharmavādinām // bhmj_13.669 // ***** adhyāyaḥ || 41 || ***** śrutismṛtikṛtaistaistaiḥ prāyaścittaiḥ śarīriṇām / kīrtanāttīrthasevābhiḥ pāpaṃ dānaiśca naśyati // bhmj_13.670 // brahmahā dvādaśa samāḥ kapālāṅko vrataṃ caret / saṃmukhaḥ khaḍgalito bhrūṇahā mucyate yudhi // bhmj_13.671 // brāhmaṇārthe hatāḥ pāpaṃ taranti gurutalpagāḥ / mucyante sarvapāpebhyo hayamedhena bhūmipāḥ // bhmj_13.672 // ***** prāyāścittavidhiḥ || 42 || ***** dharmātmajopadeśeṣu nakulena kathāntare / atha pṛṣṭo 'bravīdbhīṣmaḥ karavālasya saṃbhavam // bhmj_13.673 // asurābhihate kāle himavacchikhare purā / svayaṃbhūrbhagavānkhaṅgo dhātrā dhyātaḥ samāyayau // bhmj_13.674 // prāṃśurnīlotpalaśyāmo bhuvanāni vilokayan / sa babhūva trinetrasya brahmavākyātkarāgragaḥ // bhmj_13.675 // tena niṣkaṇṭakaṃ kṛtvā rudro raudreṇa katejasā / jagacchivākṛtiḥ paścādbabhūva śaśibhūṣaṇaḥ // bhmj_13.676 // taṃ khaḍgaṃ lebhire bhūpā manuprabhṛtayaḥ kramāt / yasya dhārānipātena punarjanma na dehinām // bhmj_13.677 // ***** khaḍgotpattiḥ || 43 || ***** śrutveti mandiraṃ pārtho gatvā bhīṣmagiraḥ smaran / vidureṇa kathāścakre dharmasarvasvavādinā // bhmj_13.678 // teṣāṃ viduraṣaṣṭhānāṃ babhūvurvividhāḥ kathāḥ / śuddhapravṛttadharmāṇāṃ dharmakāmārthasaṃśrayāḥ // bhmj_13.679 // ***** ṣaḍgītāḥ || 44 || ***** samabhyetyātha papraccha punarbhīṣmaṃ yudhiṣṭhiraḥ / sauhārdaṃ kena na calediti pṛṣṭo 'bravīcca saḥ // bhmj_13.680 // kṛtajñaiḥ sādhubhiḥ sabhyaiḥ kulīnairanapāyibhiḥ / satāṃ na naśyati prītirguṇādānaikatatparaiḥ // bhmj_13.681 // mitradruhaḥ kṛtaghnāṃśca varjayetkuṭilāśayān / kṛtaghnatāsamaṃ rājanna hi paśyāmi pātakam // bhmj_13.682 // darpavānmalinācāro vedādhyāpanavarjitaḥ / madhyadeśyo 'sitatanuḥ śīlācāraparāṅmukhaḥ // bhmj_13.683 // gautamo nāma kaluṣo brahmabandhurabhūtpurā / sa vasañśabarīsaktaḥ paryanteṣu dhanārthitām / bibhradbhrāntvā vasumatīṃ sārthabhraṣṭo 'viśadvanam // bhmj_13.684 // tasminsnigdhatarucchāye prasannaharikuñjare / nyagrodhapādapasyāgre chāyārthī samupāviśat // bhmj_13.685 // nāḍījaṅghābhidhastūrṇaṃ bakaḥ sugatasadvrataḥ / vilokya taṃ kṛpāviṣṭo durgataṃ vinato 'bravīt // bhmj_13.686 // brahmandāridryamunnidraṃ tavaitatpradahāmyaham / suhṛdaṃ me virūpākṣaṃ rākṣasendramito vraja // bhmj_13.687 // kārtikyāṃ sa hi dātṝṇāṃ dhuryo dāsyati te dhanam / madīyamiti tacchrutvā sa gatvā karuṇākulāt // bhmj_13.688 // tasmātkanakamāsādya bahulaṃ tūrṇamāgataḥ / bakaṃ vilokya tatraiva dhanatuṣṭo vyacintayat // bhmj_13.689 // na hyetadbhakṣyate hema vane vigatavikriye / sāṃprataṃ bakamevādya pātayāmi supīvaram // bhmj_13.690 // iti saṃcintya suciraṃ pātheyārthī dvijādhamaḥ / hemabhāranataḥ suptaṃ jaghāna saralāśayam // bhmj_13.691 // adarśanena tasyātha khinno rākṣasabhūpatiḥ / śaṅkākulaścāracakraṃ visṛjya prāpa taṃ dvijam // bhmj_13.692 // hataṃ tena bakaṃ jñātvā nijagrāha tamutkaṭam / ākāśadhuniphenaiśca jīvitaṃ prāpa khecaraḥ // bhmj_13.693 // aparādhahataṃ dṛṣṭvā nāḍījaṅgho 'pi gautamam / ajīvayaddurācāraṃ na manyuradhame satām // bhmj_13.694 // evaṃ kṛghnacarito gautamaḥ sugatavratam / jaghāna pāpe pāpānāṃ niḥśaṅkaṃ ramate manaḥ // bhmj_13.695 // nyāsāpahāriṇo dhenustrīgurubrāhmaṇāntakāḥ / dharmiṣṭhā iva yasyāgre sa kṛtaghno vicāryatām // bhmj_13.696 // ***** āpaddharmāḥ || 45 || ***** atha paprāccha dharmajñaṃ dharmarājaḥ pitāmaham / kathaṃ samāśrayeddharmaṃ vinaṣṭadhanabāndhavaḥ // bhmj_13.697 // sa tena pṛṣṭaḥ provāca śṛṇu senajitaṃ nṛpam / putraśokākulaṃ kaścijjñātvābhyetyāvadaddvijaḥ // bhmj_13.698 // abhāvāyaiva jāyante bhave 'sminsarvajantavaḥ / śocyastvamapi kālena kathaṃ śocasi pārthiva // bhmj_13.699 // yadṛcchayā saṃgataścetpratiyāto yadṛcchayā / saṃsārādhvani tatko 'yaṃ viyoge mohavibhramaḥ // bhmj_13.700 // jāyate kṣaṇadṛṣṭeṣu sneho duḥkhāya dehinām / mamāyamiti mugdhānāṃ na sa teṣāṃ na tasya te // bhmj_13.701 // śocantyalubdhaṃ vāñchantaḥ prāptaṃ śocanti durbhagam / naṣṭaṃ śocanti duḥkhārtā jantavaḥ sukhinaḥ kadā // bhmj_13.702 // dhanaputrakalatreṣu na snihyanti vipaścitaḥ / avaśyaṃ viprayogo hi taiḥ paraiśca nṛṇāṃ sadā // bhmj_13.703 // ko nāma priyasaṃyogānna manyetāmṛtopamān / marmacchido viyogeṣu yadi na syurviṣotkaṭāḥ // bhmj_13.704 // piṅgalā dattasaṃketaṃ kāntaṃ vārāṅganā purā / anāgataṃ ciraṃ dhyātvā svayamekābravīnniśi // bhmj_13.705 // āgatenāpi kiṃ tena viyoge duḥkhadāyinā / bhaje kāntamihāntasthāmanaśvaramaśocakam // bhmj_13.706 // iti saṃtoṣapīyūṣaśāntā śāpāpavedanā / pratibuddhvaiva suṣvāpa parame dhāmni piṅgalā // bhmj_13.707 // ***** senajidgītāḥ || 46 || ***** asminpravāhavadyāti nṛṇāmāyuṣi kiṃ sukham / pṛṣṭo yudhiṣṭhireṇeti punarūce pitāmahaḥ // bhmj_13.708 // medhāvinā purā pṛṣṭaḥ putreṇaitaddvijaḥ pitā / uvācādhyayanaṃ kṛtvā brahmacārī tato gṛhī // bhmj_13.709 // putraiḥ pitṝṇāmanuṇo bhūtvā pītvānilānvane / munistulyasuhṛddveṣyaḥ prayāti paramaṃ padam // bhmj_13.710 // tacchrutvovāca tanayaḥ sarvametadaninditam / ślāghyāya śreyase karma yadi kālaḥ pratīkṣate // bhmj_13.711 // asamāptasvakāryāṇāmāyuḥ svalpamamudritam / ahorātragaṇaireva sravayetadalakṣitam // bhmj_13.712 // muhūrtamapi jantūnāṃ kālo 'yaṃ kalitākhilaḥ / sārthaḥ sudūragāmīva nārthito 'pi vilambate // bhmj_13.713 // kṣaṇārdhamapi kāryeṣu na vilambeta paṇḍitaḥ / na jānīmaḥ kadā kasminkṛtānto nipatiṣyati // bhmj_13.714 // na vātsalyānna kāruṇyānnopayogānna gauravāt / pratīkṣāṃ kṣamate kālaḥ kāryaśeṣeṣu dehinām // bhmj_13.715 // mṛtyunā yasya sauhārdaṃ yo na vettyāyuṣo 'vadhim / śvaḥ kartāsmīdamityeṣā vāṇī tasyaiva śobhate // bhmj_13.716 // aho nu mohamugdhasya lokasyeyaṃ pramāditā / yadbālaṃ mṛtamālokya vṛddhastiṣṭhati nirbhayaḥ // bhmj_13.717 // nave vayasi bhogārhe naveṣu vibhaveṣu ca / navoḍheṣu ca dāreṣu hriyate mṛtyunā janaḥ // bhmj_13.718 // tasmātkuśalamevādau kāryaṃ saṃsāraśāntaye / tarattaraṅgalolo hi dehidehasamāgamaḥ // bhmj_13.719 // ***** pitāputrasaṃvādaḥ || 47 || ***** dhanināṃ nirdhanānāṃ ca vibhāgaṃ sukhaduḥkhayoḥ / pṛṣṭo 'tha dharmarājena punaḥ śāntanavo 'bravīt // bhmj_13.720 // śampāko nāmavānvipraḥ purā dhīmānabhāṣata / vitṛṣṇayātipīḍyante saṃtoṣo 'mṛtanirjharaḥ // bhmj_13.721 // bhayānabhijño niścinto nidrāvānrogavarjitaḥ / nirdhanaḥ sukhito nityaṃ yathāvāptakṛtakriyaḥ // bhmj_13.722 // sukhamāste sukhaṃ śete sukhaṃ ca pratibudhyate / saṃtoṣavānnirāyāso nirapāyo nirāmayaḥ // bhmj_13.723 // dhanino darpapūrṇasya bhrūbhaṅgādvakradarśinaḥ / kumbhīnyastadhanatrāṇacintāpāṇḍukṛśatviṣaḥ // bhmj_13.724 // cauro bhūpālabhītasya vṛddhyārthaṃ pāpakāriṇaḥ / ajīrṇarogagrastasya ṣṭhīvino bhojyakāṅkṣiṇaḥ // bhmj_13.725 // lobhaśuṣkakalatrasya duḥkhaikaphalabhāginaḥ / spardhākathaiva kā nityamākiṃcanyāmṛtāśibhiḥ // bhmj_13.726 // manyate tāvadātmānaṃ śakravaiśravaṇopamam / gṛhyate dhanavānyāvanna dasyunṛpamanyubhiḥ // bhmj_13.727 // dhanaṃ gamayatāṃ bhūri gṛhāṃśca suparicchadān / nirdhanāddhanināmeva kṛcchrādduḥkhaviṣūcikā // bhmj_13.728 // ***** śampākagītāḥ || 48 || ***** yāte vaiphalyamārambhe kiṃ kuryāddraviṇotsukaḥ / etatpṛṣṭaḥ kṣitibhujā dhyātvā śāntanavo 'vadat / śrūyatāṃ yadvinaṣṭārthasamaye duḥkhabheṣajam // bhmj_13.729 // maṅkirnāma dvijaḥ pūrvamīhamāno 'sakṛddhanam / prayatnairapi na prāpa vidhivaimukhyahelāya // bhmj_13.730 // kṣīṇārthaḥ sor'thaśeṣeṇa krītvā cātha vṛṣadvayam / svayamutkarṣaṇaṃ cakre kṣetre vipulavāhakaḥ // bhmj_13.731 // atrāntare pṛthugrīvo nidrābhaṅgātsamutthitaḥ / jahāroṣṭro mahākāyastau vṛṣau skandhalambinau // bhmj_13.732 // yugotkṣepāllambyamānau tau tena balaśālinā / vṛṣau vilokya śokārto vilalāpa dvijātmajaḥ // bhmj_13.733 // aho nu citravarṇāṅkau mama vatsatarau priyau / karṣanvibhāti karabho ratnāḍhyāviva bhūṣaṇau // bhmj_13.734 // ityuktvā jātanirvedagāḍhavairāgyavāsanaḥ / tṛṣṇāṃ nininda sahasā praśāntānuśayajvaraḥ // bhmj_13.735 // duḥkhāya bata jantūnāṃ tṛṣṇā paribhavāspadam / vipralabdho janaḥ sarvo yayā śocatyaharniśam // bhmj_13.736 // alabdhaṃ vāñchatāṃ vittaṃ labdhaṃ ca parirakṣatām / naṣṭaṃ ca śocatāṃ puṃsāṃ kadā duḥkhaṃ nivartate // bhmj_13.737 // kāmor'theṣu vipanmūlaṃ saṃtoṣaḥ paramaṃ sukham / niṣkāmaśca sakāmaśca matau me svastharogiṇau // bhmj_13.738 // sadhanaścintyate rājñā dasyunā svajanena ca / vikalaśceti lokena nirdhanaśca na gaṇyate // bhmj_13.739 // tasmātsaṃtyaktakāmānāṃ saṃtoṣadhanaśālinām / kṣayodayavyayāyāsairna cetaḥ paribhūyate // bhmj_13.740 // idaṃ labdhamidaṃ naṣṭamidaṃ lapsye punardhiyā / idaṃ cintayatāmeva jīrṇamāyuḥ śarīriṇām // bhmj_13.741 // adhunā lobhamunmūlya spṛhāṃ dūre nirasya ca / vītamoho bhavāmyeṣa munistulyapriyāpriyaḥ // bhmj_13.742 // tyāgo hi hanti vyasanaṃ tathā hi janakaḥ purā / dahyamāne 'pi nagare nābhajadduḥkhavikriyām // bhmj_13.743 // iti dhyātvā ciraṃ maṅkirnirvedācchāntamānasaḥ / āśāpāśaṃ parityajya paraṃ padamavāptavān // bhmj_13.744 // ***** maṅkigītāḥ || 49 || ***** etaddharmasutaḥ śrutvā punaḥ śantanunandanam / samabhyadhātkathaṃ janturvītaśokaścarediti // bhmj_13.745 // so 'bravīcchṛṇu bhūpāla prahlādo dānavādhipaḥ / nityānandaṃ purā vipramūce svacchandacāriṇām // bhmj_13.746 // sukhaduḥkhaśatāvarte vipule 'smindhanārṇave / aviluptaḥ kathaṃ brahmannityatuṣṭo 'bhilakṣyase // bhmj_13.747 // keyaṃ ślādhyatarā vṛttiḥ ko vāyaṃ vibhavo dhiyaḥ / krīḍāvihārī loke 'sminyadasakto na lipyase // bhmj_13.748 // iti pṛṣṭo dvijastena babhāṣe vipulāśayaḥ / taṭasthaḥ sarvabhāveṣu nityatṛptaścarāmyaham // bhmj_13.749 // māyāvilasitaṃ sarvaṃ jānansaṃsāravibhramam / kṣayodayeṣu bhūtānāṃ na duḥkhaṃ na sukhaṃ bhaje // bhmj_13.750 // āyuṣāṃ vibhavānāṃ ca bhāvānāṃ ca svabhāvataḥ / paśyannasāratāmetānnānuśocāmi nirvyathaḥ // bhmj_13.751 // bhuñjāno vividhānbhogānnirāhāro 'thavā kvacit / nagnaścīrāmbaro vāpi mahārhavasano 'pi vā // bhmj_13.752 // bhujopadhānaḥ kṣmāśāyī paryaṅkaśayano 'pi vā / samaḥ śamadamābhyāṃ ca dharāmyājagaraṃ vratam // bhmj_13.753 // parāvarajño bhāvānāṃ kūṭastho vigataspṛhaḥ / tyaktamohabhayadveṣaścarāmyājagaraṃ vratam // bhmj_13.754 // pāptaṃ giratyajagaraḥ kuraṅgaṃ mahiṣaṃ gajam / asaṃprāpteṣvanudvegaṃ vidhatte niścalasthitiḥ // bhmj_13.755 // etāmājagarīṃ vṛttimāśritya vimalāśayaḥ / na cintayāmi sattvastho lābhālābhau sukhāsukhe // bhmj_13.756 // brāhmaṇeneti kathitaṃ śrutvā vismitamānasaḥ / jīvanmuktadaśāṃ tasya prahlādaḥ praśaśaṃsa tām // bhmj_13.757 // ***** prahlādabrāhmaṇasaṃvādaḥ || 50 || ***** etatpāṇḍusutaḥ śrutvā punarbhīṣmamabhāṣata / kulakarmārthabuddhīnāṃ pitāmaha kimuttamam // bhmj_13.758 // iti pṛṣṭo nṛpatinā babhāṣe jāhnavīsutaḥ / atikramya guṇānsarvānprajñaivopari vartate // bhmj_13.759 // vaiśyau dhanamadādhmātaḥ syandanena purā vrajan / apātayatkṛśataraṃ muniṃ vartmani kaśyapam // bhmj_13.760 // lalatkuṇḍalagaṇḍena sa tena bhuvi pātitaḥ / śocandaridramātmānaṃ niścayaṃ nidhane vyadhāt // bhmj_13.761 // taṃ pāṃsuśāyinaṃ dīnaṃ prāṇatyāgakṛtavratam / śakraḥ śṛgālarūpeṇa kṛpayā vaktumāyayau // bhmj_13.762 // so 'vadadbata saṃtoṣaḥ saṃsāre nāsti kasyacit / mune yadujjvalācāro nātmānaṃ bahu manyase // bhmj_13.763 // dhanyā manuṣyāḥ saṃsāre yaiḥ svahastena bhujyate / kaṇḍūrnivāryate kīṭakaṇṭakādirvikṛṣyate // bhmj_13.764 // aho sukṛtināṃ rājā tvaṃ yanmānuṣayonijaḥ / brāhmaṇaśca tapasvī ca spṛhaṇīyo 'si kaśyapa // bhmj_13.765 // aho dhanyo 'si yannāsvurna maṇḍūko na kukkuṭaḥ / na pukkaso na cāṇḍālo na kuṣṭī na jaḍo 'si vā // bhmj_13.766 // dṛśyante dīrgharogārtā duḥkhādduḥkhataraṃ śritāḥ / śocantastāmasīṃ yonīṃ prapannāstānvilokaya // bhmj_13.767 // manuṣyaḥ paripūrṇāṅgo vyādhivyasanavarjitaḥ / brāhmaṇaśca tvamuditastvatto dhanyataro 'sti kaḥ // bhmj_13.768 // asaṃtoṣe matiṃ mohānmā kṛthā vibhavāśayā / prāpyendratāmapi janastato 'pyādhikyamīhate // bhmj_13.769 // tṛṣṇeyaṃ satatābhyāsādvardhamānā śarīriṇām / antrasnāyumayī tantrī kṛṣṭevāyāti dīrghatām // bhmj_13.770 // tasmātsvadharmanirataḥ spṛhaṇīyaḥ kulodgataḥ / parasya vibhavaṃ dṛṣṭvā na kāmānmartumarhasi // bhmj_13.771 // ahaṃ kutārkiko bhūtvā dhūmāgniprāyavādabhṛt / vedadveṣī nāstikaśca pāpayonimimāṃ śritaḥ // bhmj_13.772 // asmiñśarīre bahuśo nirviṇṇo 'pi bhayādaham / na tyajāmi tanuṃ pāpa yonayaḥ santyato 'dhikāḥ // bhmj_13.773 // iti buddhyā surapatirvītaśokaṃ vidhāya tam / rūpaṃ ca darśayitvāsmai prayayau tridaśālayam // bhmj_13.774 // ***** indrakaśyapasaṃvādaḥ || 51 || ***** śrutvaitadūce kaunteyaḥ kena sṛṣṭamidaṃ jagat / jīvaśca kīdṛśo dehe sa ca yātaḥ kva tiṣṭhati // bhmj_13.775 // bhīṣmo 'bravīdetadeva purā kailāsaśekhare / bhāradvājena muninā pṛṣṭo bhṛgurabhāṣata // bhmj_13.776 // pṛthivīpadmasaṃsthasya mānasasya prajāpateḥ / ākāśaḥ pūrvasargo 'yaṃ viṣṇorvyaktākṛtispṛśaḥ / vṛkṣāṇāṃ mānuṣāṇāṃ ca samānaṃ pāñcabhautikam // bhmj_13.777 // tenaivāsminmahāsarge citrāśca vyaktayaḥ kṛtāḥ / prāṇāpānādirūpeṇa vāyunā sahito 'nalaḥ // bhmj_13.778 // uttare himavatpārśve phalabhūmirnirāmayā / tāṃ puṇyakāriṇo yānti viparītā viparyayam // bhmj_13.779 // ihāpi loke dṛśyete sukhaharṣadhanādibhiḥ / dāridryakleśaduḥkhaiśca jantūnāṃ śubhaduṣkṛte // bhmj_13.780 // ***** bhṛgubharadvājasaṃvādaḥ || 52 || ***** athābravītsadācāro rājñā pṛṣṭaḥ pitāmahaḥ / prātaḥ prabuddho vijane malaṃ tyaktvā śuciḥ sadā // bhmj_13.781 // devapūjārato hotā dātā monī ca bhojane / ṛtukālābhigāmī ca jyeṣṭhānāṃ praṇataḥ kṣamī / yo naraḥ sa sadācāraḥ prāpnoti padamuttamam // bhmj_13.782 // ***** ācāravidhiḥ || 53 || ***** punaḥ kṣitibhujā pṛṣṭaḥ kimadhyātmeti sarvavit / ūce śāntanavastattvaṃ dhyātvā hṛdi sanātanam // bhmj_13.783 // kṣetrajñastriguṇaḥ kṣetre raśmivatprasṛtendriyaḥ / asaktaḥ saktavadbhāti cchanno vyavahitairapi // bhmj_13.784 // nivātadīpaniṣkampamānasaḥ śāntadhīḥ samaḥ / ayatnāttendriyo maunī sthāṇubhūtastamīkṣate // bhmj_13.785 // brāhyavṛttinirodhena manaso niyamena ca / rāgaśokabhayadveṣatyāgātsadbhiḥ sa dṛśyate // bhmj_13.786 // taḍittaraṅgataralaṃ caratyāratacañcalam / cittaṃ vātavadudbhrāntaṃ bhavatyevāsamarthinām // bhmj_13.787 // abhyāsena samībhūte nistaraṅga ivodadhau / cetasyacalatāṃ yāte praśāntāśeṣaviplave // bhmj_13.788 // prakāśatamasoḥ pāre puruṣaṃ śāśvataṃ śivam / dhyānenātyantasukhadaṃ paraṃ paśyanti yoginaḥ // bhmj_13.789 // ***** adhyātmasaṃkīrtanam || 54 || ***** etadākarṇya kaunteyaḥ pitāmahamabhāṣata / pātakānāṃ phalāvāptiḥ kīdṛśī gatayaśca kāḥ // bhmj_13.790 // iti pṛṣṭaḥ kṣitibhujā gāṅgeyaḥ punarabravīt / abhidhyāsadṛśī puṃsāṃ phalāvāptirapāyinī // bhmj_13.791 // ahaṃkārapravṛttānāṃ bhaugaiśvaryasukhārthinām / nirayeṣveva nilayaḥ kāmināṃ kāmasaṃnibhaḥ // bhmj_13.792 // pārijātalatālolā mandārodārasaurabhāḥ / hemābjasarasī ramyā nākanāyakasevitāḥ // bhmj_13.793 // velladvimānasulabhāstāstāstridaśabhūmayaḥ / niyatāvadhayaḥ sarvā nirayaḥ saṃpracakṣate // bhmj_13.794 // anādinidhanaṃ dhāma guṇatrayavivarjitam / aspṛṣṭaṃ kālakalayā niṣkāmenaiva labhyate // bhmj_13.795 // prayataḥ saṃhitājāpī kāmarāgoñjhitaḥ purā / uvāsa brāhmaṇaḥ kaścitpāde tuhinabhūbhṛtaḥ // bhmj_13.796 // tasya parṣasahasrānte divyajñānasya jāpinaḥ / japavṛddhiṃ dadau tuṣṭā sāvitrī svayamāgatā // bhmj_13.797 // atha kālena bhagavāndharmo 'bhyetya tamabravīt / tyaktvā śarīramāgaccha divyaṃ divyavapuḥ padam // bhmj_13.798 // tacchrutvā so 'vadannaitāṃ tyaje 'haṃ sahajāṃ tanum / svargaspṛhā na me kāciddyaurmahī ca same mama // bhmj_13.799 // na vāñchā na ca me dveṣaḥ svarge 'pyastyavaśaṃ mayā / sarvathā yadi gantavyaṃ tatsadehena nānyathā // bhmj_13.800 // ityukte tena bhagavānyamo mṛtyuśca tāṃ bhuvam / kālaścābhyetya jagadurvipraṃ dharmo yaduktavān // bhmj_13.801 // asminnavasare śrīmānikṣvākuḥ pṛthivīpatiḥ / tīrthayātrāprasaṅgena tamāśramamupāyayau // bhmj_13.802 // sa taṃ jāpakamabhyetya babhāṣe tejasāṃ nidhim / gṛhaṇa me dhanaṃ vipra pātraṃ tvatsadṛśo 'sti kaḥ // bhmj_13.803 // tacchrutvā jāpako 'vādīnnivṛtto 'haṃ mahīpate / pravṛttadharmaniratā viprāḥ pātraṃ pratigrahe // bhmj_13.804 // samīhitamahaṃ tubhyaṃ dadānyevāvilambitam / brāhmaṇeneti kathite jagāda pṛthivīpatiḥ // bhmj_13.805 // japasyāsya phalaṃ dehi yattvayā samupārjitam / ityukto bhūbhujā vipro gṛhāṇeti tamabhyadhāt // bhmj_13.806 // rājāvadadvacoyuddhairajeyaḥ sattvavānbhavān / na mamaitajjapaphalaṃ tvaddattamupayujyate // bhmj_13.807 // iti bruvāṇo viproṇābhyarthito 'pi sakṛnnṛpaḥ / na tajjagrāha dātāhaṃ bhūbhṛdityabhimānavān // bhmj_13.808 // atrāntare tamabhyetya kāmakrodhau vivādinau / virūpau vikṛtākārau nyāyaṃ papracchaturmudā // bhmj_13.809 // eko 'vadaddhenuphalaṃ deyamasmai dadāmyaham / dattaṃ mayā punargrāhyaṃ netyuvāca tathā paraḥ // bhmj_13.810 // rājā vicārya suciraṃ tayorvivadamānayoḥ / uvāca dīyamānaṃ yo na gṛhṇāsi jito 'tha saḥ // bhmj_13.811 // athābravīnnṛpaṃ viprastvaṃ na gṛhṇāsi kiṃ mama / paropadeśeṣvathavā sarvo bhavati paṇḍitaḥ // bhmj_13.812 // jāpakeneti gadite kāmakrodhau vilokya tau / saha bhoktavyamityuktvā jagrāha nṛpatiḥ phalam // bhmj_13.813 // tataḥ svarge sa vibudhe prāpte sa brahmaṇi svayam / viveśa jāpakastyāgasamādhiṃ bhūbhujā saha // bhmj_13.814 // prāṇe manaḥ samāveśya paśyannāsāpuṭadvayam / āpūrya vyoma ṣaṭkośaṃ prakāśenāntaraṃ nabhaḥ // bhmj_13.815 // bhrūmadhyanihitajyotiruddhāṭya brahmasaṃpuṭacam / kṣipramutkrāntasūryo 'bhūdatisūryānaladyutiḥ // bhmj_13.816 // tālurandhrasamutthaṃ tattejo dvijamahībhujoḥ / brahmāṇamaviśatsākṣātprādeśapuruṣākṛti // bhmj_13.817 // ***** jāpakopākhyānam || 55 || ***** jñānayogyasya vedānāṃ niyamasya ca bhūbhujā / phalaṃ svargaṃ ca bhūtānāṃ bhīṣmaḥ pṛṣṭo 'bravītpunaḥ // bhmj_13.818 // prajāpatirmanuḥ pūrvametadūce bṛhaspatim / sukhaduḥkhādikaṃ karma heyopādeyalakṣaṇam // bhmj_13.819 // sukhamastyasukhaṃ yasmātpravṛttiriti karmaṇaḥ / sukhaduḥkhojjhitaṃ jñātaṃ kāmarāgavivarjitam // bhmj_13.820 // śrautaṃ karma sukhāyaiva viruddhamasukhāya ca / śuddhāḥ samādhiniyamairbhānti dānādikāḥ kriyāḥ // bhmj_13.821 // narāḥ karmaphalaistaistaistattadākārabhedataḥ / sukhaduḥkheṣu sīdanti rāgamohavaśīkṛtāḥ // bhmj_13.822 // māyeyaṃ jagadutpattisthitisaṃhārakāriṇī / kṛtā mahābhūtamayī chāyevākāśadarśinī // bhmj_13.823 // dṛṣṭvā śarīrāntarago mohādyairna vilokyate / sradhūma iva kāṣṭhāntaḥ sadā saṃnihito 'nalaḥ // bhmj_13.824 // hemnīva kaṭakāditvaṃ kāṣṭhe vā sālabhañjikā / ātmanyevākhilaṃ bhāti sadapyasadiva sthitam // bhmj_13.825 // jñānena gṛhyate jñānaṃ gajeneva vane gajaḥ / tadevāsya gatiṃ vetti sarpapādānivoragaḥ // bhmj_13.826 // ***** manubṛhaspatisaṃvādaḥ || 56 || ***** svarūpaṃ vaiṣṇavaṃ pṛṣṭaḥ pārthenātha pitāmahaḥ / uvāca jñānanayanaiḥ kathitaṃ nāradādibhiḥ // bhmj_13.827 // bhagavānpuṇḍarīkākṣaḥ keśavo nābhipaṅkajāt / sṛṣṭvā caturmukhaṃ cakre jagannikhilamīśvaraḥ // bhmj_13.828 // hatvā madhumukhāndaityānvidadhe śāśvatīṃ sthitim / saṃkarṣaṇaḥ sarvaharaḥ pralaye yāti rudratām // bhmj_13.829 // sargasthitivināśānāmityeṣa kila kāraṇam / mṛṇālīlīlayā yena varāheṇoddhṛtā mahī // bhmj_13.830 // vāsudevaḥ paraṃ dhāma śāśvataṃ dhruvamavyayam / nivṛttadharmāya guruḥ śiṣyāyeti nyavedayat // bhmj_13.831 // vicitramāyayā viṣṇormohitāḥ kila jantavaḥ / rāgadveṣamadagrastāḥ punarāyānti yānti ca // bhmj_13.832 // śukraśoṇitasaṃbhūtā yānti saṃsāriṇastataḥ / tānmohayanti lalanā vipākaviṣamabhramāḥ // bhmj_13.833 // striyo hi nāma saṃsārakārāmandiraśṛṅkhalāḥ / rādadveṣaviṣādānāṃ saṃgatigranthirajjavaḥ // bhmj_13.834 // snehādvā kṣayamāyānti svāṅgajaiḥ kṛmibhiḥ sutaiḥ / jantavaḥ saṃtatimayāḥ klinnacarmalavā iva // bhmj_13.835 // yatendriyecchā mucyante saṃsārādbrahmacāriṇaḥ / mūlabījapariploṣā yeṣu kāmo na jāyate // bhmj_13.836 // saṃkalpajaṃ vahantyetāḥ sirāḥ śvabhraṃ manovahāḥ / tacchruṣyati virāgeṇa yeṣāṃ te paramaṃ gatāḥ // bhmj_13.837 // tṛṣṇātanturanādyanto bisānāmiva dehinām / sahajo 'ntaḥsthito hantuṃ niḥśeṣaṃ ca na śakyate // bhmj_13.838 // samairyuktasamācārairviśuddhagaganaprabham / hṛdi nārāyaṇaṃ dṛṣṭvā śāntiḥ śāntairavāpyate // bhmj_13.839 // ***** vaiṣṇavādhyātma || 57 || ***** mokṣaṃ prayāto janakaḥ kathamityatha bhūbhujā / devavrato 'vadatpuṣṭo mithilādhipateḥ kathām // bhmj_13.840 // janakasyābhavatpūrvamācāryaśatasevinaḥ / guruḥ pañcaśikho nāma kapilo brahmanaiṣṭhikaḥ // bhmj_13.841 // sa rājānamuvācedamācāryaśatasaṃnidhau / sphuranniḥsārasaṃsāravikāraparihāradhīḥ // bhmj_13.842 // sa galajjātinirbandhaḥ karmabaddho 'pyavāsanaḥ / viśarārusamāhārasarvagrahaparigrahaḥ // bhmj_13.843 // ahaṃkāravikāreṣu mūlacchedavidhāyinām / avadhānalavādeva bhidyate bhavavibhramaḥ // bhmj_13.844 // mayi sarvamidaṃ bhāti sarvatrāhamavasthitaḥ / ityasaṃsāriṇāmeva satāṃ vṛttirmahīyasī // bhmj_13.845 // satyaṃ saṃkṣayaniṣṭhānāṃ jarāmaraṇadharmiṇām / krameṇendriyavaikalyāccharīraṃ yāti pañcadhā // bhmj_13.846 // ete śabdādayaḥ pañca yeṣu tattvārthaniścayaḥ / avyayaṃ paramaṃ cakraṃ buddhiśceti paraṃ mahat // bhmj_13.847 // asamyagdarśināmeṣāṃ duḥkhatatparamanyathā / tyāgā evaṃ paraṃ tattvaṃ muktānāṃ nyastakarmaṇām / mithyāprayātacittānāṃ phalanti hṛdayabhramāḥ // bhmj_13.848 // dravyatyāgaḥ karma hanti bhogatyāgo vratakriyām / sukhatyāgastapoyogaṃ sarvatyāgaptu śāntaye // bhmj_13.849 // guṇatrayavimukto 'sau kṣetrajñaḥ śāśvato 'vyayaḥ / yairdṛṣṭaste na lipyante paṅke śaśikarā iva // bhmj_13.850 // naṣṭe phale toṣajuṣi kṣīṇayoḥ puṇyapāpayoḥ / avyaṅgā gaganākārā mahatpaśyanti sūrayaḥ // bhmj_13.851 // caranmṛgaḥ śṛṅgamiva tvacaṃ vṛddhaṃ ivoragaḥ / pakṣīvonmathitaṃ sālaṃ bandhaṃ muñcati sāttvikaḥ // bhmj_13.852 // ityākarṇya vaco rājā janako mithilāṃ purā / dagdhāmadagdhāṃ nājñāsīttṛṣṇārāgavivarjitaḥ // bhmj_13.853 // ***** janakarājānaṃ prati pañcaśikhācāryopadeśaḥ || 58 || ***** sukhaṃ kimiti pārathena bhīṣmaḥ pṛṣṭo 'bravītpunaḥ / ihāmutra ca dāntānāṃ sukhaṃ saṃtoṣaśālinām // bhmj_13.854 // damo dhṛtirdamastejo jamaḥ kīrtirdamo ratiḥ / puṃsāṃ damaprasaktānāṃ śatrurnāma na vidyate // bhmj_13.855 // ***** dāntādhyāyaḥ || 59 || ***** kiṃ tapo vā na vetyetadupavāsādikaṃ vratam / pṛṣṭaḥ provāca kaunteyaṃ punaḥ śantanunandanaḥ // bhmj_13.856 // bhuñjāno 'pyupavāsī syādyuktāhāro naraḥ sadā / upavāso hi mūrkhāṇāṃ kevalaṃ prāṇaśaṣaṇam // bhmj_13.857 // sadā rataḥ svadāreṣu brahmacārī bhavennaraḥ / yajñopayuktamāṃsāśī bhavenmāṃsavivarjakaḥ // bhmj_13.858 // atithidvijabhṛtyānāṃ śeṣamaśnāti yaḥ sadā / amṛtāśī sa vijñeyaḥ surā nāmnāmṛtāśinaḥ // bhmj_13.859 // ***** amṛtaprāśikā || 60 || ***** naraḥ karmaphale kartā kiṃ na vetti kṣamābhujā / bhīṣmaḥ pṛṣṭo 'bravīcchakraḥ purā prahlādamabravīt // bhmj_13.860 // sthānāccyutastvaṃ daityendra hatāste bāndhavā mayā / śokasthānaṃ kathaṃ svastho nirākula ivekṣyase // bhmj_13.861 // śrutveti daityastaṃ prāha śakra kiṃ katthase vṛthā / bhāvāḥ svabhāvacapalāḥ puruṣārtho nirarthakaḥ // bhmj_13.862 // mūrkho buddhimatāṃ dhuryaḥ surūpo rūpavarjitaḥ / pramattā nayasaṃpannā yāntyete heturatra kaḥ // bhmj_13.863 // na hi śokaḥ sukhabhraṃśe kartavyo vṛddhasevibhiḥ / bhavedabhāvaḥ sadbhāve bhāvā bhrūbhaṅgabhaṅgurāḥ // bhmj_13.864 // iti śrutvā yayau śakrastatprajñānopadeśataḥ / prahṛṣṭā buddhisārāṇāmadveṣṭāro hi sādhavaḥ // bhmj_13.865 // ***** śakraprahlādasaṃvādaḥ || 61 || ***** akālavahninā dagdhe rājñāmaiśvaryakānane / kiṃ dhairyamiti pṛṣṭo 'tha pārthenāha pitāmahaḥ // bhmj_13.866 // bhraṣṭarājyeṣu daityeṣu prāptaiśvaryaḥ śatakratuḥ / papraccha gatvā brahmāṇaṃ naṣṭe vairocanaṃ purā // bhmj_13.867 // vibhavaṃ lokapālānāmabhibhūya nijaśriyā / yo babhūva jagannāthaḥ sa baḍiḥ(liḥ) kvādya vartate // bhmj_13.868 // iti pṛṣṭaḥ surendreṇa jagāda kamalodbhavaḥ / śūnyāgāre kharo bhūtvā bhraṣṭaiśvaryo baḍiḥ(liḥ) sthitaḥ // bhmj_13.869 // śrutvaitanmuditaḥ śakrastūrṇa taṃ draṣṭumāyayau / airāvaṇaṃ samāruhya kailāsamiva jaṅgamam // bhmj_13.870 // sa gatvā śūnyanilaye dadarśa khararūpiṇam / tuṣāśinaṃ baliṃ ko vā vipadbhirnaiva pīḍyate // bhmj_13.871 // dṛṣṭvā tamūce trailokyanātho bhūtvaiśāsanaḥ / tvamimāṃ gatimāpannaḥ kathaṃ śocyāṃ na śocasi // bhmj_13.872 // lakṣmīvilāsahāsācchaṃ kva tacchatraṃ kva cāmaram / tālavyālolavalayaṃ gītamapsarāsaṃ kva tat // bhmj_13.873 // brahmadattā kva sā hemamālā maulimatastava / kṣapāsvapi yayā dikṣu babhurbālātapaśriyaḥ / athavā yānti cetāṃsi mahatāṃ saha bhūtibhiḥ // bhmj_13.874 // api smarasi kiṃ daitya bhāsvatastava śāsanāt / akṛṣṭapacyā pṛthivī yadabhūdbhūriyājinaḥ // bhmj_13.875 // yaścātapatre yātrāyāṃ śītāṃśudhavale tava / gandharvāṇāṃ sahasrāṇi nanṛturhemamālinām // bhmj_13.876 // airāvaṇagatasyeti śrutvā śakrasya bhāṣitam / avuluptamanāḥ prāha baḍi(lir)vāmanavañcitaḥ // bhmj_13.877 // taraṅgataralā lakṣmīryadyāyāti ca yāti ca / kṛtamasmābhiriti ki tatpranṛtyanti śatravaḥ // bhmj_13.878 // na śocāmi svasatvastho nistaraṅga ivodadhiḥ / dṛṣṭvā kālena mahatā kathāśeṣīkṛtāḥ śriyaḥ // bhmj_13.879 // avaśyaṃ vidhidaurātmyādvipadantā hi saṃpadaḥ / lakṣmīṃ vinaśvaraḥ śocetkaḥ kālakavalīkṛtām // bhmj_13.880 // anatikramaṇīyo 'yaṃ kālaḥ sarvatra jṛmbhate / tuṣaiḥ kalpitavṛttiryatprayātaḥ svaratāmaham // bhmj_13.881 // vikośāśāpalāśe 'sminsaṃsārorusaroruhe / kālabhṛṅgaḥ pibatyeva janakiñjalkamañjasā // bhmj_13.882 // jagadgrāsagariṣṭhasya tasya kālasya śāsanāt / smṛtiśeṣadaśāṃ śakra sameṣyati bhavānapi // bhmj_13.883 // kiṃ na viplavāyantyetā hariṇyaḥ śīghragāḥ kṣaṇam / sphītaphenasitacchattrāstaraṅgiṇyo vibhūtayaḥ // bhmj_13.884 // prayāti taralā lakṣmīḥ sravatyāyuralakṣitam / iti vastusvabhāve 'sminko nu śocati madvidhaḥ // bhmj_13.885 // āyuḥ kenākṣayaṃ labdhaṃ viyogaḥ kasya vā priyaḥ / kasminvā capalā lakṣmīrniṣaṇṇā caravīkṣitā // bhmj_13.886 // alīkalīlācaṭulaiḥ saṃgamairdṛṣṭanaṣṭayā / anayā sarvagāminyā kiyanto na viḍambitāḥ // bhmj_13.887 // aiśvaryasaurabhabharānguṇabhṛṅgasaṅgānkāntālatāvalayitānabhimānavṛkṣān / utphullakīrtikusumānphalapūritāśānsarvakaṣo harati kālamahāpravāhaḥ // bhmj_13.888 // tasyaitadvadataḥ kāryāllalanaṃ lalitākṛtim / dadarśanirgatāṃ śakro dṛṣṭvāpṛcchacca vismitaḥ // bhmj_13.889 // līlāśikhaṇḍābharaṇā kā tvaṃ hariṇalocane / kimarthamasi niṣkrāntā daityādhipativigrahāt // bhmj_13.890 // sā tacchrutvāvadacchakraṃ tvāmahaṃ samupasthitā / tyaktvainaṃ vismṛtācāramucchiṣṭaspṛṣṭasarpiṣam // bhmj_13.891 // ahaṃ subhaṭakhaḍgāgradhārājalanivāsinī / kamalāpūtamahgalyā kamalākaravāsinī // bhmj_13.892 // etaduktvā curbhiḥ śrīrbhūmyambhovahnivāyuṣu / pādaiḥ saṃnidhimādāya sahasrākṣamupāyayau // bhmj_13.893 // ***** śrīsaṃnidhānam || 62 || ***** śrīvihīnaṃ purā śakro namuciṃ nāma dānavam / papraccha śokakāle 'sminkiṃ na śocasi dānava // bhmj_13.894 // iti pṛṣṭo 'vaddaityo niḥsyandodadhidhairyabhūḥ / naṣṭāḥ śokena naśyanti dviṣadānandadāyinaḥ // bhmj_13.895 // śokadagdhaśarīrāṇāṃ prarohaḥ kva punaḥ śriyaḥ / śokena naśyati prajñā prajñānāśo vipattaye // bhmj_13.896 // śokena spṛṣṭacittānāṃ naṣṭānāmudbhavaḥ kutaḥ / svakṛtaṃ bhujyate karma paripāke śubhāśubham / satāmamlānavaktrāṇāṃ nāntarajñāstu śatravaḥ // bhmj_13.897 // ***** śakranamucisaṃvādaḥ || 63 || ***** bhūtimāsādya śakreṇa baḍiḥ(liḥ) svapadavicyutaḥ / punarevāvadatpṛṣṭo vyasane 'pyaviluptadhīḥ // bhmj_13.898 // avaśyameva śūrāṇāṃ sthitau jayaparājayau / karmāyattau na kartā tvaṃ kālaprāptamidaṃ bhaja // bhmj_13.899 // kālo na yāti yāsyanti sahasrāṇi bhavādṛśām / gantā tvamapi kālena kiṃ dhairyeṇa vikatthase // bhmj_13.900 // na tallokeṣu paśyāmi vicinvāno 'pi sūkṣmadhīḥ / duṣprāpaṃ yadayatnena na līḍhaṃ kālajihvayā // bhmj_13.901 // kathāvaśeṣavibhavāḥ kālena bhuvanādhipāḥ / śrūyante vihitāste te kiṃ vṛthā śakra mādyasi // bhmj_13.902 // śakto 'smi jetuṃ tvāmekaḥ sānugaṃ darpamohitam / kiṃtu na kṣamate kālo velevābdherbalaṃ mama // bhmj_13.903 // kālenāyānti vipadaḥ kālenāyānti saṃpadaḥ / puṃsāṃ svakarmamudrāṇāṃ śokasyāvasaro 'tra kaḥ // bhmj_13.904 // niśamyaitatsahasrākṣo virato 'marṣasāhasāt / sa tamūce kālavaśaṃ tvaṃ yathāttha tathaiva tat // bhmj_13.905 // yadā lokā bhaviṣaayanti nirmaryādāḥ kalispṛśaḥ / tadā tvaṃ dāruṇaiḥ pāśairmuktaḥ svāsthyāṃ gamiṣyasi // bhmj_13.906 // ***** baḍi(li)vāsavasaṃvādaḥ || 64 || ***** śubhāśubhasya pṛṣṭo 'tha pūrvaṃ rūpaṃ mahībhujā / jagāda bhīṣmo jantūnāṃ vināśodayalakṣaṇam // bhmj_13.907 // ākāśataṭinītīre purā śakraḥ sanāradaḥ / vilokya lakṣmīṃ papraccha vikāsikamalānanām // bhmj_13.908 // devi śaṃsa yathā tattvamihāgamanakāraṇam / iti pṛṣṭā mahendreṇa sāvadatkamalekṣaṇā // bhmj_13.909 // tyaktvā daityānahaṃ śakra naṣṭācārānviśṛṅkhalān / surāṇāṃ sadma sādhūnāṃ saṃprāptā tava cāntikam // bhmj_13.910 // asurāḥ pūrvamabhavansadācāravibhūṣaṇāḥ / snātā hutāgnayaścāsannijitāḥ strībhirarcitāḥ // bhmj_13.911 // dātāro niḥspṛhāḥ kṣāntāḥ prabhāte ghṛtadarśinaḥ / na niśīthe na cotsaṅge dadhisaktubhujo 'bhavan // bhmj_13.912 // avandhyaratisargāśca tenāhaṃ tānabhūṣayam / adya tūtsannamaryādāstyaktāste durmadā mayā // bhmj_13.913 // āyattāḥ patayaḥ strīṇāṃ śaṇṭīnāmadya tatpare / pratyutthānādikaṃ tāṃśca kurvantyuccairvadanti ca // bhmj_13.914 // taruṇā dhūrtasacivā vṛddhānāṃ vacanaṃ vayaḥ / viḍambayanti darpāndhā helollolitakuntalāḥ // bhmj_13.915 // aśaucocchiṣṭasūdaiśca vihitaṃ bhakṣayanti te / guptodyāneṣu devārthibhṛtyasvajanavarjitāḥ // bhmj_13.916 // dhānyaṃ payonnaṃ vivṛtaṃ svocchiṣṭaspṛṣṭasarpiṣam / gṛhe teṣāṃ na vīkṣante hāsakeliratāḥ striyaḥ // bhmj_13.917 // strīyogyaṃ puruṣo dhatte keśāṃśukavibhūṣaṇam / ācāragatisaṃlāpaṃ pauruṣaṃ strī bibharti ca // bhmj_13.918 // itthaṃ teṣāṃ madāndhānāṃ vasatiṃ pāpināmaham / tyaktvāntikamavāptā tvāṃ satyaśīle mam sthitiḥ // bhmj_13.919 // āśā śraddhā dhṛtiḥ kṣāntiḥ kāntirvṛttirjitirmatiḥ / yuṣmāneva samāyātā devyo 'ṣṭau matpuraḥsarāḥ // bhmj_13.920 // iti bruvāṇāṃ tāṃ śakraḥ prāpya prāyāttriviṣṭapam / nimittametatprathamaṃ subhāśubhaphalaṃ nṛṇām // bhmj_13.921 // ***** śrīvāsavasaṃvādaḥ || 65 || ***** rājñā brahmapadaṃ pṛṣṭaḥ punarūce pitāmahaḥ / asito devalaḥ pūrvaṃ jaigīṣavyamabhāṣata // bhmj_13.922 // vandito ninditaścāsi samastulyapriyāpriyaḥ / tyaktarāgabhayadveṣo lakṣyase kena hetunā // bhmj_13.923 // iti pṛṣṭo munīndreṇa jaigīṣavyaḥ svatantravit / uvāca śāntamanasaḥ satyaṃ jātamidaṃ mama // bhmj_13.924 // vidyānalasamudbhūtavivekavyastaviplavāḥ / na hṛṣyanti na śocanti santaḥ saṃtoṣanirbharāḥ // bhmj_13.925 // mānāvamānayostulyā na snigdhā na ca vairiṇaḥ / mamāyamiti no yeṣāmahamasyeti vā kvacit // bhmj_13.926 // mātsaryamanurāgo vā nirapāyasukhaspṛśām / sarvabandhavinirmuktā nirbhayāḥ saṃcaranti ye / prabuddhāḥ svapnamāyāsu labhante brahmaṇaḥ padam // bhmj_13.927 // ***** jaigīṣavyasaṃvādaḥ || 66 || ***** priyaḥ sarvatra pūjyaśca ko 'stīti jagatībhujā / bhīṣmaḥ pṛṣṭo 'vadatkṛṣṇo yadāhāndhakabhūpatim // bhmj_13.928 // eka evāsti nikhilapriyaḥ pūjyaśca nāradaḥ / svacchandacārī sukhitaḥ sodyogo vijitendriyaḥ // bhmj_13.929 // asaṃniruddhaprasaro niḥsaṅgo bahusaṃgataḥ / krīḍāratirjagaddraṣṭā kāmakrodhavivarjitaḥ // bhmj_13.930 // śrutveti pṛṣṭaḥ pārthena bhūtānāṃ prabhavo 'pyayam / kālasya ca gatiṃ bhīṣmo babhāṣe viśvatattvavit // bhmj_13.931 // purā śukena bhagavānvyāsaḥ pṛṣṭo 'bravīdidam / sargāsthitiṃ ca kālaṃ ca yacca kṛtyaṃ dvijanmanām // bhmj_13.932 // sahasrayugaparyanteṣvavyakto vyaktatāṃ gataḥ / brahma sṛjati śabdāttu vyomādikṣmāntapañcakam // bhmj_13.933 // tadudbhute punaḥ sarge kālenākāśaśeṣatām / gate vyomādi vilayaṃ prayātyavyaktasaṃjñake // bhmj_13.934 // ityayaṃ sargasaṃkṣepaḥ śṛṇu kṛtyaṃ dvijanmanām / saṃskṛto jātakarmādyairbrahmacārī bhavedgṛhī // bhmj_13.935 // ātmānamātmanā paśyanvānaprasthastato yatiḥ / brāhmaṃ karmeti kathitaṃ jñānināṃ vṛttirucyate // bhmj_13.936 // anādaravirakteccho vidyuttaralamātmanā / paśyannantaḥ paraṃ jyotiḥ sarvavyāpī samīravat // bhmj_13.937 // śūnyasthānaikanilayaḥ samo brahmaṇi līyate / karmaṇā yāti saṃsāraṃ niḥsaṃsārastu vidyayā // bhmj_13.938 // nijodbhavavilīnecchaḥ saṃvidvikacamānasaḥ / satataṃ svāntaviśrāntaḥ paramāmṛtamaśnute // bhmj_13.939 // ***** vyāsaśukasaṃvādaḥ || 67 || ***** śrutveti bhīṣmaṃ papraccha ya ete pṛthivīśvarāḥ / yātā mṛtyuvaśaṃ teṣāṃ ko mṛtyuriti pāṇḍavaḥ // bhmj_13.940 // bhīṣmo 'bravītpurā prāha rājānamanukampakam / nāradaḥ putraśokārtaṃ śatrūṇāṃ vaśamāgatam // bhmj_13.941 // sarvametadvidhiḥ sṛṣṭvā prajā vipulatāṃ gatāḥ / āvartamāne bhuvane dṛṣṭvā krodhaṃ samāyayau // bhmj_13.942 // tatkrodhāddīptaśikhinā dahyamāneṣu jantuṣu / kṛpāvāṃruyambako devaścaturmukhamayācata / śaṃbhunābhyarthito dhātā kopāgniṃ saṃjahāra tam // bhmj_13.943 // saṃhṛtātkrodhadahanātkanyā kamalalocanā / udatiṣṭhannabhaḥśyāmā raktāmbaravibhūṣaṇā // bhmj_13.944 // uvāca tāṃ tato brahmā tvaṃ śanaiḥ saṃhara prajāḥ / apsu pratiṣṭhitā hyeṣā bhūmirbhāreṇa majjati // bhmj_13.945 // tacchrutvā dāruṇaṃ dhātuḥ kṛpayā netrajaṃ jalam / nijaṃ jagrāha pāṇibhyāṃ nindantī janma duḥkhitā // bhmj_13.946 // kathaṃ tava sutā deva ghore karmaṇi madvidhā / yogyā bandhuviyuktānāṃ na sahe duḥkhināṃ giraḥ // bhmj_13.947 // ityuktvā vipulaṃ cakre duṣkaraṃ vividhaṃ tapaḥ / sā mṛtyuḥ sarvasaṃhārabhītā kāruṇyaśālinī // bhmj_13.948 // tasyai varaṃ dadau dhātā vyādhayaste 'śrubindavaḥ / bhaviṣyanti janāntāya tvāṃ na jñāsyanti mohitāḥ // bhmj_13.949 // iti mṛtyuḥ purā sṛṣṭvā brahmaṇā sarvasaṃhṛtiḥ / mā śucaḥ pṛthivīpāla sā hi kaṃ nopasarpati // bhmj_13.950 // ***** mṛtyuprajāpatisaṃvādaḥ || 68 || ***** dharmatattvaṃ punaḥ pṛṣṭo dharmajena pitāmahaḥ / śaśaṃsa sāraṃ dharmasya satyaṃ parahitaṃ tathā // bhmj_13.951 // gatirdharmasya vividhā sūkṣmā jñātuṃ na śakyate / viparītavicārāṇāmadharmo yāti dharmatām // bhmj_13.952 // antarjalatapāḥ pūrvamabhavajjājalirmuniḥ / jaṭāsu yasya viśvāsātkulāyāḥ pakṣibhiḥ kṛtāḥ // bhmj_13.953 // sa dṛṣṭvā pakṣiṇāṃ mūrdhni nirvṛttāñśāvakāñśanaiḥ / babhūva dharmasaṃmattastamūcuratha rākṣasāḥ // bhmj_13.954 // tulādharasya samātāmanāsādyaiva kiṃ mune / mādyasi sphāratapasāṃ vyayaṃ kartumihodyataḥ // bhmj_13.955 // iti śrutvā samanviṣya gatvā vārāṇasīṃ muniḥ / tulādharaṃ dadarśātha māṃsavikrayajīvitam // bhmj_13.956 // jñānadṛṣṭyā svayaṃ jñātvā tasyāgamanakāraṇaṇ / tulādharo 'bravīdbrahmandharmo hi gaganātmakaḥ // bhmj_13.957 // abhītaiḥ sarvabhūtebhyo bhūtānāmabhayapradaiḥ / asaktaiḥ karmanipuṇairdharmasyāsādyate gatiḥ // bhmj_13.958 // ahiṃsā paramo yajñaḥ puṇyairyaṣṭuṃ sa śakyate / paśya pāpaṃ kṛśāprāpyaṃ gopaśuprāṇapīḍanāt // bhmj_13.959 // ātmayajñāptapuṇyānāmātmatīrthaikasevinām / tyaktābhimānaspardhānāṃ naiva śocanti bāndhavāḥ // bhmj_13.960 // iti mānamahāmohaṃ jājaleḥ sa tulādharaḥ / nivāryāsaktakarmasthaḥ prayayau paramāṃ gatim // bhmj_13.961 // ***** tulādharajājalisaṃvādaḥ || 69 || ***** gītaṃ vicaravnunā pūrvaṃ dharma'sminneva bhūbhujā / ahiṃsā paramo dharmaḥ kratuścādravyaḍambaraḥ // bhmj_13.962 // paśuprāṇairyajantyete kāmātmānaḥ phalepsavaḥ / māṃsamatsyamadhupraāyaṃ dhūrtairbhogāya kalpitam // bhmj_13.963 // lolupairdambhagurubhiḥ paśuyāgo 'dhigamyate / pūjyo hi bhagavānviṣṇuḥ so 'dbhiḥ puṣpaiśca tuṣyati // bhmj_13.964 // ralāniṃ śarīraṃ nāyāti yathā na maraṇaṃ bhavet / tathā karma pravartena śarīraṃ dharmasādhanam // bhmj_13.965 // ***** vicaravnugītāḥ || 70 || ***** kāryākāryavimarśāya rājñā pṛṣṭaḥ pitāmahaḥ / uvāca cirakārīti babhūvāṅgiraso muniḥ // bhmj_13.966 // ciraṃ vicārya karmāmi sa karoti yadā tadā / alaso dīrghadarśī ca mūrkhairiti viḍambyate // bhmj_13.967 // sa kadācitsvayaṃ pitrā prerito jananīvadhe / ciraṃ nidadhyau saṃdehadolāviślathamānasaḥ // bhmj_13.968 // avilaṅghyaṃ guruvaco duḥsaho jananīvadhaḥ / ityabhūdduḥkhakaluṣaḥ patito dharmasaṃśaye // bhmj_13.969 // tāvaccintāparaḥ so 'bhūdyāvattasya pitā svayam / paścāttāpamanuprāpto nijāmājñāmavārayat // bhmj_13.970 // cirakārī vimarśena rarakṣeti svayaṃ muniḥ / mātaraṃ guruvākyaṃ ca vimarśo hi śubhāspadam // bhmj_13.971 // ***** cirakāricaritam || 71 || ***** rājā rakṣetsadācāraṃ kathaṃ lokānapīḍayan / iti pṛṣṭo narendreṇa punaḥ śāntanavo 'bravīt // bhmj_13.972 // dyumatsena purā putraṃ sālvarājo mahāmatiḥ / babhāṣe satyavānnāma vadhyānvīkṣyātipīḍitān // bhmj_13.973 // rājandharmagatiḥ sūkṣmā kimete dasyavastvayā / asāmarthyena viprāṇāṃ nigṛhyante yathā tathā // bhmj_13.974 // ekasya hi vadhenaiva te bhāryāputrabāndhavāḥ / hatā bhavanti bahavastasmāddaṇḍo vivecyate // bhmj_13.975 // dyumatseno niśamyeti prāha daṇḍyānadaṇḍayan / rājā kṣipatyagādhe 'sminprajā bhayamahāvaṭe // bhmj_13.976 // laghudaṇḍāḥ purābhūvanmṛdavo 'lpadruho janāḥ / adya kālaviparyāsādvadhyadaṇḍe 'pyasaṃyatāḥ // bhmj_13.977 // ityāsīdrājaputrasya rājñaśca paribhāṣaṇam / nivṛtte ca pravṛtte ca dharme dharmavidāṃ vara // bhmj_13.978 // ***** dyumatsenopākhyānam || 72 || ***** nivṛttaṃ ca pravṛttaṃ ca dharmaṃ pṛṣṭo 'tha bhūbhujā / vyājahārobhayostattvaṃ draṣṭā śantanunandanaḥ // bhmj_13.979 // nahuṣasya purā saure sattre gāṃ yūpasaṃgatām / svecchācāro dvijo yogī vilokya kapilo 'bravīt // bhmj_13.980 // aho nu hiṃsā durvṛttairdharmāya parikalpitā / paropaghāte nandanti lubdhāḥ kāmaphalepsavaḥ // bhmj_13.981 // ityākarṇya dvijastatra syūmaraśmiḥ praviśya gām / avadadvedavacanaprāmāṇyaṃ neṣyate tvayā // bhmj_13.982 // yajeta dadyādityeṣā na śrutā kiṃ śrutiḥ smṛtiḥ / gārhasthyalakṣaṇo dharmo yajñāṅgo hyakhilāśrayaḥ // bhmj_13.983 // śrutveti kapilaḥ prāha śuddhajñānamayaḥ kratuḥ / tārayatyeva tamaso dravyayāgo hi bandhanam // bhmj_13.984 // syūmaraśmirniśamyaitatprovāca kriyayā punaḥ / viśuddhe 'cirmaṇau jñānaṃ pratimāmāśrayediti // bhmj_13.985 // ***** gaukāpilīyam || 73 || ***** varaṃ dharmārthekāmānāṃ kimiti kṣmābhujā punaḥ / pṛṣṭo 'bravīcchāntanavastrivargagatikovidaḥ // bhmj_13.986 // dhanārthī brāhmaṇaḥ kaściddevānārādhya niṣphalaḥ / siṣeve kuṇḍadhārākhyaṃ bhaktyā jñānadharaṃ ciram // bhmj_13.987 // tuṣṭe tasmindadarśātha svapne vaiśravaṇālaye / maṇibhadraṃ dhanacayānvitarantaṃ yathocitam // bhmj_13.988 // kuṇḍadhārastamabhyetya brāhmaṇārthamayācata / kuṇḍadhārasya yogena brāhmaṇo hitakāriṇā // bhmj_13.989 // varānnirvedamāpanno dharmavāṃstapase yayau / nabhaścaro divyadṛṣṭiḥ so 'bhavattapasā kṛtī // bhmj_13.990 // evaṃ sārastrivargasya dharmaḥ śubhaphalapradaḥ / arthakāmaprasaktānāṃ nṛpāṇāṃ narake sthitim / niśamya kuryātko nāma na dharmopārjane matim // bhmj_13.991 // ***** kuṇḍadhāropākhyānam || 74 || ***** ahiṃsā paramo dharmo nirvedo jñānadeśakaḥ / sarvatyāgaḥ parā śāntiḥ kāmināṃ tvanyathākhilam // bhmj_13.992 // asito devalaḥ pṛṣṭo nāradenābravītpurā / aṣṭādaśātmakaḥ soṣmā saṃgataḥ pāñcabhautikaḥ // bhmj_13.993 // kṣetrajñena punaryāti saṃgamaṃ vṛkṣapakṣivat / akṣīṇavāsanātanturbhinno 'pi na vimucyate // bhmj_13.994 // vicchinnakarmā nirdvandvaḥ puṇyapāpavivarjitaḥ / dehī dehaviyoge svaṃ brahma gacchati nirguṇaḥ // bhmj_13.995 // ***** nāradāsitasaṃvādaḥ || 75 || ***** prakṣīṇavāsanājālo māṇḍavyaṃ janako 'bravīt / dhuryo 'hamasmi sukhināmeka evārthavarjitaḥ / dahyamāne 'pi nagare yasya kiṃcinna dahyate // bhmj_13.996 // saṃsāramarutaptānāṃ tṛṣṇāmūrcchitacetasām / bheṣajaṃ paramaṃ nāma saṃtoṣāmṛtavāridaḥ // bhmj_13.997 // dhanena vardhane tṛṣṇā lāvaṇeneva vāriṇā / śoko vivṛddhatṛṣṇāyā goḥ śṛṅgamiva vardhate // bhmj_13.998 // tāṃ tyaktvā gatasaṃsargo nirduḥkhapadamāśritaḥ / kūrmāṅgavatsaṃhṛtecchaḥ svecchācārī vimucyate // bhmj_13.999 // janakasyeti vacasā māmḍavyaḥ srastasaṃsṛtiḥ / brahmaprakāśamaviśaddhruvaṃ śāntamanāmayam // bhmj_13.1000 // ***** māṇḍavyajanakasaṃvādaḥ || 76 || ***** yatendriyecchaḥ saṃnyāsī nirbhayo janitābhayaḥ / avajñāto 'vadhūtaśca śūnyācāro 'pyanāśrayaḥ // bhmj_13.1001 // anirviṇṇaḥ prahṛṣṭaśca jñātā maunī ca mucyate / budha ityāha hārīto viśuddhajñānasaṃśrayaḥ // bhmj_13.1002 // ***** hārītagītāḥ || 77 || ***** bhraṣṭaiśvaryaḥ purā vṛtraḥ śukraṃ gurumabhāṣata / jīvānāṃ karmabandhānāṃ tiṣṭhatāṃ pāñcabhautike / paryāyeṇa bhavantyeva saṃpado vipadastathā // bhmj_13.1003 // niḥspṛho 'smi na śocāmi bhaje sāmyamanaśvaram / na yāsyāmyadhunā rāgamavarṇo varṇasaṃgamāt // bhmj_13.1004 // ityuktvā dānavapatiryadṛcchopagatānmuneḥ / sanatkumārādajñāsīdviṣṇuṃ kāraṇamavyayam // bhmj_13.1005 // sa vijñāyācyutaṃ devaṃ prayayau paramāṃ gatim / so 'yaṃ nārāyaṇaḥ kṛṣṇaḥ saṃbandhī tava pāṇḍava // bhmj_13.1006 // ***** vṛtragītāḥ || 78 || ***** rājñā vṛtrakathāṃ pṛṣṭaḥ punaḥ prāha pitāmahaḥ / purā vṛtreṇa vijito raṇe jambhanisūdanaḥ // bhmj_13.1007 // sa bodhito vasiṣṭhena garvajvaravimohitam / viṣṇutejo dadhadvajraṃ taṃ jaghāna mahākṛtim // bhmj_13.1008 // hatasya kāyādvṛtrasya brahmahatyā vinirgatā / muktakeśī kṛśā ghorā maladigdhā kapālinī // bhmj_13.1009 // sā vidrutaṃ sahasrākṣāṃ ciramanviṣya sarvataḥ / vilokya kaṇṭhe jagrāha niścalābhayakampitam // bhmj_13.1010 // taṃ tayā gūḍhamākrāntaṃ cirāya caturānanaḥ / vilokya kṛpayā hatyāṃ yayāce śakramuktaye // bhmj_13.1011 // viratā brahmaṇo vākyādbrahmahatyā sureśvaram / tatyāja sthitimāsādya caturdhā ghoradarśanā // bhmj_13.1012 // yo 'gnau prajvalite yatnānna bījādikamarpayet / yaḥ parvakāle viṭapicchettā yaśca rajasvalām // bhmj_13.1013 // kāmayecca jale yaśca kṣipecchleṣmamalādikam / sa padaṃ brahmahatyāyāḥ svayaṃbhūrityabhāṣata // bhmj_13.1014 // ***** vṛtravadhaḥ || 79 || ***** jvarotpattiṃ punaḥ pṛṣṭo bhīṣmaḥ pārthamabhāṣata / sumeruśṛṅge bhagavānsthito gaurīvapatiḥ purā / śuśrāva yajñaṃ dakṣasya devākīrṇaṃ prajāpateḥ // bhmj_13.1015 // abhāgārhe 'si kiṃ yajñeṣviti gaurīgirā haraḥ / anāhūtaścakārātha dakṣayajñakṣaye matim // bhmj_13.1016 // kruddhasya tasya lālāṭasvedavārikaṇātkṣaṇāt / samudyayau jvaro dīptastriśirāstāmralocanaḥ // bhmj_13.1017 // brahmaṇā duḥsaha so 'tha vinyastaḥ kila bhāgaśaḥ / teṣu teṣūtkaṭo yatnādekaḥ ko nu saheta tam // bhmj_13.1018 // saṃtāpaṃ gajakumbheṣu parvateṣu śilājatu / nirmokapaṭṭaṃ sarpeṣu nīlikāṃ salileṣu ca // bhmj_13.1019 // goṣu khorakaniḥśvāsamūṣiraṃ kṣetrabhūmiṣu / pādarogaṃ tathāśveṣu netrarogaṃ pikeṣu ca // bhmj_13.1020 // meṣeṣu pittabhedaṃ ca hikkāśvāsaṃ śukeṣu ca / śikhābhedaṃ mayūreṣu śramaṃ pañcānaneṣu ca // bhmj_13.1021 // janmanyante vivāhe ca manuṣyeṣu jvaraṃ tathā / bahudhāvasthitaṃ ghoraṃ satataṃ ca pracakṣate // bhmj_13.1022 // rudro 'tha vīrabhadrākhyaṃ sasarja gaṇamutkaṭam / bhadrakālīṃ tathā devīṃ kālānalaśikhopamām // bhmj_13.1023 // tau gatvā cakraturyajñaṃ bahudravyaṃ prajāpateḥ / bhinnabhinnāpaviddhāṅgaṃ nihatya mṛgarūpiṇam // bhmj_13.1024 // tataḥ prajāpatiḥ pūrvaṃ devāhitavināśakam / virūpākṣamanekākṣaṃ tryakṣaṃ yakṣapatipriyam // bhmj_13.1025 // sarvātmanā sarvagataṃ sarvākāramanāmayam / tuṣṭāva śaṃkaraṃ dakṣo gūḍhārthairdivyanāmabhiḥ // bhmj_13.1026 // namo yajñāya vijñeyatattvānubhavaśāline / sarvavedamayoṅkāravācyāya vṛṣaketave // bhmj_13.1027 // anavaccinnarūpāya vyāpine viśvamūrtaye / sarvataḥ pāṇiśirase namaḥ sarvāntarātmane // bhmj_13.1028 // ugrāyodagramahase śarvāyāgarvaśāline / rudrāyodagrayaśase vandyāyendubhṛte namaḥ // bhmj_13.1029 // tatastuṣṭe bhagavati tryambake tripurāntake / phalaṃ yajñasahasrasya dakṣo 'labhata tadvarāt // bhmj_13.1030 // ***** dakṣayajñadhvaṃsaḥ || 80 || ***** kathaṃ vijitalokānāṃ bhayaṃ mṛtyornivartate / iti prṛṣṭo narendreṇa vyājahāra pitāmahaḥ // bhmj_13.1031 // nāradena purā pṛṣṭaḥ samaṅgaḥ sarvatattvavit / prāṇendriyajayānnūnaṃ śoko mṛtyuśca naśyati // bhmj_13.1032 // pañcendriyahitaṃ tuṣṭyai tuṣṭirutsekakāriṇī / utseko vinipātāya saṃsārasaraṇau sadā // bhmj_13.1033 // arāgamoho hṛṣṭātmā carāmyanupalakṣitaḥ / aśokaścāmṛtaścāhaṃ tena nārada paśya mām // bhmj_13.1034 // ***** samaṅganāradasaṃvādaḥ || 81 || ***** śāstraniḥsaṃśayaṃ śreyo rājñā pṛṣṭo 'bravītpunaḥ / bhīṣmo yadgālavaṃ prāha nāradaḥ sarvadarśinam // bhmj_13.1035 // hite varteta bhūtānāmahaṃkāraṃ parityajet / prakhyāpayenna saṃsatsu svotkarṣaṃ paranindayā // bhmj_13.1036 // paiśunyaṃ laulyamālasyaṃ rātricaryāṃ ca varjayet / na darpādbahubhāṣī syānnendriyāṇāṃ hitaṃ caret // bhmj_13.1037 // nānuśocetsukhabhraṃśe kāmayeta na durlabham / jānannapi na kurvīta kauṭilyaṃ na ca viśvaset // bhmj_13.1038 // satāṃ saṅge matiṃ kuryātsadācārapure vaset / sahasā saṃtyajetpāpaṃ na kuryādanutāpadam // bhmj_13.1039 // ***** nāradagālavasaṃvādaḥ || 82 || ***** muktiḥ śanaiḥ kathamiti bhīṣmaḥ pṛṣṭo 'bravītpunaḥ / ariṣṭanemiḥ sagaraṃ yadbabhāṣe vimuktaye // bhmj_13.1040 // āśālatāvalayitaṃ baddhamūlamavidyayā / na hi pātayituṃ śaktaḥ sukhena bhavapādapam // bhmj_13.1041 // ko hi janmasahasroktāṃ vāsanābhyāsajāṃ nijām / prītitaṃ vārayituṃ śakto lalanādhanabandhuṣu // bhmj_13.1042 // samārūḍhaḥ śriyaṃ kāntāṃ lalanāmbhojaṣaṭūpadaḥ / tyajeti viṣasaṃkāśaṃ ko nāma vacanaṃ pibet // bhmj_13.1043 // dhanaputrakalatreṣu svayamevārjiteṣvaho / avasannā vinaśyanti kṣudrāḥ kṣaudraraseṣviva // bhmj_13.1044 // śiśūnaṃ vṛttimālokya vyastāṃ devena kalpitām / ko hi tadvartanādānairātmānamavasādayet // bhmj_13.1045 // paricchinnāśinaḥ kiṃ te koṭibhirbhūmisaṃcayaiḥ / na paśyasi mṛtaḥ kiṃcitko 'yaṃ sarvagrahastava // bhmj_13.1046 // kāñcane loṣṭaśakale paryaṅke pāṃsusaṃstare / cīnāṃśuke valkale ca samānaḥ kila mucyate // bhmj_13.1047 // antavatkalayansarvaṃ nirvedaṃ paramaṃ gataḥ / taṭasthaḥ sarvabhāveṣu bhavatyevābhavo naraḥ // bhmj_13.1048 // gaṇayandurdaśāmante samānaḥ kāñcanāśmanoḥ / avidyāgranthibhedena mucyate nirmamaḥ sukham // bhmj_13.1049 // ***** sagarāriṣṭanemisaṃvādaḥ || 83 || ***** atha śukrakathāṃ pṛṣṭo rājñā prāha suravrataḥ / purā yogīśvaraḥ śukro bhṛgusūnurdhanaprabhoḥ / guhyakādhipaterdehaṃ praviśyākramya sarvataḥ // bhmj_13.1050 // dhanaṃ bhūri jahārāśu tacca duḥkhāddhanādhipaḥ / pinākine dasyuvṛttaṃ vayasyāya nyavedayat // bhmj_13.1051 // kupitastripurārātirādāya bhṛgunandanam / papau sa codare śaṃbhorbabhrāma vipule ciram // bhmj_13.1052 // sa rudradhāraṇāvahnidahyamāno 'ntarasthitaḥ / ruddheṣu sarvasrotaḥsu tasya tuṣṭāva vallabhām // bhmj_13.1053 // tataḥ sa śukradvāreṇa nirgataḥ śukratāṃ yayau / satīsaṃrakṣito lebhe na ca vai pūrvavatsthitim // bhmj_13.1054 // ***** śukrotpattiḥ || 84 || ***** śreyaḥ kimiti pṛṣṭo 'tha punarāha pitāmahaḥ / purā videhādhipatiṃ yaduvāca parāśaraḥ // bhmj_13.1055 // manoratho ratho yasya saṃyataḥ śāntiraśmibhiḥ / na caratyavaṭe tasya karmaṇo 'pi sukhaṃ sadā // bhmj_13.1056 // ratyai bhogā vimūḍhānāṃ sā duḥkhāya viyoginām / tamase duḥkhamevaiṣāṃ bandhāya mahate tamaḥ // bhmj_13.1057 // satāṃ bhogaviyogeṣu nirvedo nāma jāyate / nirvedastapase teṣāṃ tapaḥ saṃsāraśāntaye // bhmj_13.1058 // sadācārapravṛttānāṃ yathāśāstrānusāriṇām / svakarmasaktamanasāṃ svayamāyānti saṃpadaḥ // bhmj_13.1059 // ***** parāśaragītāḥ || 85 || ***** prajāpatirhaṃsarūpī rājñā pṛṣṭo 'bravītpurā / krodho mṛtyuḥ kujantūnāṃ svasukhādyadi nirgataḥ // bhmj_13.1060 // dagdhāḥ krodhena śocanti krodhānadhā nipatanati ca / jitakrodhaḥ śasukhaṃ śete grastarāgādibandhanaḥ // bhmj_13.1061 // ***** haṃsagītāḥ || 86 || ***** pṛṣṭaḥ kimakṣaramiti prāha bhīṣmo nareśvaram / bhagavāñjanakaṃ pūrvaṃ vasiṣṭho yadabhāṣata // bhmj_13.1062 // caturdaśavidhaḥ sargo guṇāḥ karmāṇi codanāḥ / sarvametatkṣaraṃ vidyādakṣaraṃ paramaṃ padam // bhmj_13.1063 // akṣarakṣarasaṅgo 'yaṃ dehidehasamāgamaḥ / dehatāmrakalādāhe hemavaddṛśyate 'bharam // bhmj_13.1064 // ***** vasiṣṭhajanakasaṃvādaḥ || 87 || ***** punaḥ pṛṣṭo 'vadadbhīṣmo yājñavalkyo guruḥ purā / provāca śiṣyaṃ janakaṃ paramākṣaranirṇayam // bhmj_13.1065 // adhyātmacintāgantavyamadhibhūte ca kāraṇam / guṇatrayavinirmuktamakṣaraṃ vedyavarjitam // bhmj_13.1066 // sāṃkhyayogoditaṃ śāntaṃ śāśvataṃ dhruvamavyayam / nistaraṅgodadhinibhi yuktāḥ paśyanti nirbhayāḥ // bhmj_13.1067 // sūryaprasādādvadanaṃ praviṣṭā me sarasvatī / tayāsmi vedakṛdbhūtvā sārameva padaṃ śritaḥ // bhmj_13.1068 // ṣaṅviśo mucyate vyaktaṃ pralīnaṃ pañcaviṃśake / iti gandharvabhūpālo viśvāvasumabodhayat // bhmj_13.1069 // ***** yājñavalkyajanakasaṃvādaḥ || 88 || ***** tiṣṭhangṛhe ko nu muktaḥ pārtheneti suravrataḥ / pṛṣṭo babhāṣe sulabhā yadūce janakaṃ purā // bhmj_13.1070 // tridaṇḍadhāriṇī muktā sulabhā nāma bhikṣukī / mithilāṃ janakaṃ draṣṭuṃ purā prāyādvihāyasā // bhmj_13.1071 // yauvanābharaṇaṃ rūpaṃ dadhatī sā sumadhyamā / dadarśa janakaṃ kāntā lāvaṇyalalitākṛtiḥ // bhmj_13.1072 // tāṃ vilokya sudhāsārasiktāṅga iva maithilaḥ / cakre samucitāṃ pūjāṃ tasmai pāpāsanādibhiḥ // bhmj_13.1073 // tataḥ sukhoṣitā tatra muktāttaramupetya sā / sabhāyāṃ janakaṃ cakre raśmibhiḥ svīkṛtāntaram // bhmj_13.1074 // netrābhyāṃ cārunayanā viśantī tamalakṣitā / antaraṅgā kṣaṇamabhūtsā supteva sudhānadī // bhmj_13.1075 // tadbhāvaspṛṣṭabhāvo 'tha babhāṣe dantakāntibhiḥ / janako nirguṇāṃ kurvanvimuktāṃ hāravallarīm // bhmj_13.1076 // ayi cittasudhāsindhucandrikā kāsi kasya vā / kutastvamanavadyāṅgi nayanāmṛtavarṣiṇī // bhmj_13.1077 // śiṣyaḥ pañcaśikhasyāhaṃ sāṃkhyavedavido muniḥ / vivekāstravidāṃ śreṣṭho mokṣaṃ prāpto janādhipaḥ // bhmj_13.1078 // kirīṭī kaṅkaṇadharaśchattravyajanavāhanaḥ / muṇḍitecchaḥ śamāraṇyo manaḥ karmaprasādanaḥ // bhmj_13.1079 // svāntabodhakapāle 'sminpluṣṭaṃ pañcaśikhena me / jñānabījasya sāmarthyādviṣayeṣu na jāyate // bhmj_13.1080 // naikāntavāsitā śāntyai na gehaṃ bandhanāya ca / sarvatra vihitā nāma muktirnirlepacetasām // bhmj_13.1081 // antaḥpraveśaḥ kimayaṃ tvayā me yogataḥ kṛtaḥ / varṇagotrāśramādīnāṃ vibhedādeṣa saṃkaraḥ // bhmj_13.1082 // jetumicchasi cedasmānsiddho mānastadeṣa te / ayaṃ svaśāstradoṣaśca tava spṛśasi yatparān // bhmj_13.1083 // sarvāṅgasaṅgaṃ kuruṣe satī bhūtvā na lajjase / kāraṇaṃ brūhi subhage na mithyā vaktumarhasi // bhmj_13.1084 // iti pṛṣṭātiparuṣaṃ na dhairyātsaṃcacāla sā / īṣadunnamitaikabhrūrhāsapallavitādharā // bhmj_13.1085 // sā babhāṣe praviṣṭāpi cchāyeva purataḥ sthitā / pūrvāparahitaṃ vākyaṃ nadansajjanasaṃsadi / muktaśca bhedavaktā cetyaho rājanna rājase // bhmj_13.1086 // kāsi kasya kuto vā tvaṃ yadevamabhidhīyate / tatra kiṃ na śrutaṃ kāṣṭhajantuvadguṇabhautikam // bhmj_13.1087 // triṃśadguṇakalākāro vyakto vyaktatvamāgataḥ / saṃghātastattvacakrasya so 'yaṃ kasya na kasya vā // bhmj_13.1088 // śukrasekādyavasthāstā na lakṣyante jarāvadhi / dīpasyevārciṣo yātā yasya so 'yaṃ kutaḥ katham // bhmj_13.1089 // svāṅgairapi na saṃbandhaḥ saṃbandho jagatāmiva / kimutātmani nātmānaṃ muktaḥ paśyasi bimbavat // bhmj_13.1090 // vikalpaṃ pṛcchato naiṣā muktatā tava śobhate / samarārāvabhagnasya jayamāleva dantinaḥ // bhmj_13.1091 // idaṃ rājyamaparyantaṃ tiṣṭhataste vimuktatā / na manye 'haṃ marutaṭe taptasyeva vitṛṣṇatā // bhmj_13.1092 // cāmarairlolayantyeva cchattrairācchādayanti ca / vivekaṃ madakallolairharanti ca nṛṇāṃ śriyaḥ // bhmj_13.1093 // hatāḥ senāḥ punaryuddhe rājaputro nipātitaḥ / iti sādhāraṇairdeṣairbhūbhujāmeva duḥkhitā // bhmj_13.1094 // dhanaṃ kośe gajāḥ śāle svagṛheṣu ca mantriṇaḥ / śayyāvibhāge mahiṣī triyāmāyāṃ tvamekakaḥ // bhmj_13.1095 // akaṅkaṇamahāraṃ ca śayyāyāṃ vartate vapuḥ / ucchvāsaśeṣo vimukhaḥ svapne dhāvasi cānyataḥ // bhmj_13.1096 // bhikṣukī śūnyanilayā śūnye 'smiṃstava vigrahe / nivasāmi kṣapāmekāṃ kā nu te nṛpate kṣatiḥ // bhmj_13.1097 // aspṛśantī vapuste 'haṃ praviṣṭā yadi yogataḥ / tatkathaṃ nṛpate muktaḥ sparśaṃ vetsi sarāgavat // bhmj_13.1098 // varṇasaṃkarabhīroste kathaṃ pañcaśikho guruḥ / vṛthā tadadhunā jātaṃ yattvayoktaṃ nareśvara // bhmj_13.1099 // naivāṅkurasamarthaṃ me jñānabījaṃ prarohati / viṣayeṣviti tadrājansvayamuktaṃ na paśyasi // bhmj_13.1100 // avibhinnā vayaṃ sarve samāśrayisamāśrayāt / tarau latā tatra puṣpaṃ tasminṣaṭcaraṇā iva // bhmj_13.1101 // sarvātmanā pṛthaktvaṃ cediti bhāgaṃ vipaśyasi / tadekāntavibhinnasya kasya kenātra saṃkaraḥ // bhmj_13.1102 // sa tvaṃ pravṛttivimukho na ca prāpto nivṛttatām / triśaṅkuriva madhyastho na divaṃ na bhuvaṃ śritaḥ // bhmj_13.1103 // sarvametanmama na vā yatsarvamahameva vā / niṣṭhāmetāmanāsādya kathaṃ mukto 'si pārthiva // bhmj_13.1104 // ityavāptopadeśārthaḥ sulabhāvacasā nṛpaḥ / na hṛṣṭo nāpahṛṣṭaśca tūṣṇīṃ nabha ivābhavat // bhmj_13.1105 // ***** sulabhājanakasaṃvādaḥ || 89 || ***** rājñā śukasya vairāgyaṃ bhīṣmaḥ pṛṣṭo 'bravītpunaḥ / yaduvāca śukaṃ putraṃ parāśarasuto muniḥ // bhmj_13.1106 // putra saṃsāramaraṇau saratāmavivekinām / paśya śītātapavyādhimaraṇāvadhiduḥsthitim // bhmj_13.1107 // asminśarīrakusume bhṛṅgavajjīvite sthite / capaleṣu ca bāveṣu tāṭasthyaṃ putra nocitam // bhmj_13.1108 // yathā likhitamevāyuḥ kṣaṇarātriṃ divaṃ tataḥ / koṭibhiḥ prāptakālānāṃ muhūrtamapi durlabham // bhmj_13.1109 // vāsanākṣaudrapaṭale nānābhāvarasāhṛte / svayamutpādite magnaḥ kṣudraḥ ko nāma mucyate // bhmj_13.1110 // aparyāptamanaḥsvecchāstyaktvā dārāndhanaṃ sutān / kālavyālasamākṛṣṭā hanta gacchanti jantavaḥ // bhmj_13.1111 // asipattravanaṃ ghoraṃ taptā vaitaraṇī nadī / paratroṣṇakaṭāhāśca santi gehaṃ na bāndhavāḥ // bhmj_13.1112 // na yāvadetattāruṇyaṃ galatyanupalakṣitam / na yāsi yāvatsaṃkocaṃ jarayā taptacarmavat // bhmj_13.1113 // hikkāśvāsaviparyasto yāvatsvapnavilocanaḥ / kulālacakravadbhrānto na paśyasi diśo daśa // bhmj_13.1114 // hiraṇyavarṇāṃ vasudhāṃ yāvadvīkṣya viśṛṅkhalam / na gacchasi tamo dīrghaṃ sūcyabhedyamabāndhavaḥ // bhmj_13.1115 // yāvacchubhāśubhākrānto na hṛṣyasi virauṣi vā / tāvatsamādhivibudho vinivṛttabhavo bhava // bhmj_13.1116 // śrutvetyavāptanirvedaḥ śukastyaktvā svamāśrayam / āmantrya pitarau yogī yayau śreyaḥsamādhaye // bhmj_13.1117 // ***** yāvatkam || 90 || ***** karmamūlaṃ niśamyātha nṛṇāṃ sukṛtaduṣkṛtam / rājñā śukakathāṃ paṣṭaḥ punarāha pitāmahaḥ // bhmj_13.1118 // karṇikāravane meroḥ purā śītāṃśuśekharaḥ / vijahāra haro hāraphaṇiratnāṃśupiñjaraḥ // bhmj_13.1119 // tatrogratapasā yukto vyāsaḥ satyavatīsutaḥ / putrakāmo varaṃ prāpa dāsyamīti maheśvarāt // bhmj_13.1120 // tataḥ kālena sa munirvahnyarthamaraṇīṃ svayam / mamanthāpsarasaṃ paśyandhṛtācīmagracāriṇīm // bhmj_13.1121 // tasya śukraṃ papātāśu śukībhūtāṃ vilokya tām / araṇyāmaratasyāpi tatrāsya tanayo 'bhavat // bhmj_13.1122 // araṇyā garbhasaṃbhūtaḥ so 'bhūdvyāsasutaḥ śukaḥ / śukraḥ kamaṇḍaluṃ yasmai dyauśca daṇḍājinaṃ dadau // bhmj_13.1123 // vedānadhītya sākārānavāpya ca bṛhaspateḥ / tapasā brahmacaryeṇa mānyo 'bhūtsa divaukasām // bhmj_13.1124 // upadeśaṃ pituḥ prāpya tadgirā janakaṃ yayau / mokṣadharmārthanipuṇaṃ draṣṭuṃ padbhyāṃ nabhaścaraḥ // bhmj_13.1125 // meruvarṣānatikramya mithilāṃ praviveśa saḥ / nivāryamāṇo 'pyakrodho dvāḥsthaiḥ paruṣavādibhiḥ // bhmj_13.1126 // paraṃ janakarājasya kakṣyādvayamatītya saḥ / mantripraveśitastasthau pūjito 'ntaḥpure muniḥ // bhmj_13.1127 // tataḥ paryacarankāntāstamutpalavilocanāḥ / yāsāṃ smitāmṛtaiḥ kāmaḥ śivadagdho 'pi jīvati // bhmj_13.1128 // varāhar(ha)śayane tatra yogī dhyānaparāyaṇaḥ / nināya rātriṃ prātaśca nṛpo draṣṭuṃ tamāyayau // bhmj_13.1129 // gurorvyāsasya tanayo janakena sa pūjitaḥ / ratnāsanopaviṣṭo 'tha paprāccha mithileśvaram // bhmj_13.1130 // visṛṣṭo 'haṃ bhagavatā pitrā vyāsena te 'ntikam / gurūpadeśasaṃbandhaṃ vada jñānamanāmayam // bhmj_13.1131 // janakaḥ prāha śanakaiḥ kriyāsopānapaṅktibhiḥ / āruhyoccaiḥ paraṃ dhāma visuddhaṃ śuddhacetasā // bhmj_13.1132 // jñānānilahṛtāśeṣavikalpaghanaḍambaraḥ / dvandvatriyāmāviratau dṛśyate bodhabhāskaraḥ // bhmj_13.1133 // sarvamātmani sarvatra tamātmānaṃ vilokayan / guṇatrayavinirmukto muniścarati nirmamaḥ // bhmj_13.1134 // tasyotsṛṣṭakalaṅkasya prasannāsaktacetasaḥ / sarvatra vijito mokṣaḥ sarvakartṛpadaspṛśaḥ // bhmj_13.1135 // spṛhāgranthiṃ puro muktvā tato rāgaṃ tataḥ śucam / ahaṃkāraparityāgādyogī brahmamayo bhavet // bhmj_13.1136 // sarvāntarātmatāṃ yātaḥ sarvajñapadamāsthitaḥ / yukto vimiśratāṃ yāti śaileṣu salileṣu ca // bhmj_13.1137 // ahamityeva saṃsāro nāhamityeva tatkṣayaḥ / dehamānavirāme ca prāṇamānaṃ samāśrayet // bhmj_13.1138 // bhāvasnehaṃ parityajya dehamānaṃ samāśrayet / dehamānavirāme ca prāṇamānaṃ samāśrayet // bhmj_13.1139 // nirasya prāṇamānaṃ ca viśvāhaṃkāramāśrayet / śūnyatāṃ cintayetpaścādyayā brahmaṇi līyate // bhmj_13.1140 // ityādi mithilendrasya niśamya viśadaṃ vacaḥ / tamāmantrya kṛtī prāyācchukastuhinabhūdharam // bhmj_13.1141 // atrāntare suramunirnārado draṣṭumāyayau / himācalaṃ latālāsyavilāsamaṇimandiram // bhmj_13.1142 // vidyādharaghaṭājuṣṭanirjharodārakandaram / hemapaṅkajinīkuñjakūjanmañjuvihaṅgamam // bhmj_13.1143 // śuko 'tha tatra pitaraṃ śiṣyānvinayaśālinaḥ / adhyāpayantamabhyetya svavṛttānta nyavedayat // bhmj_13.1144 // sumantuḥ pailasahito vaiśampāyanajaiminī / te vyāsaśiṣyāḥ pramadātpariṣasvajire śukam // bhmj_13.1145 // kadācidatha yāteṣu kṛṣṇadvaipāyanaṃ gurum / vaiśaṃpāyanamukhyeṣu samāmantrya mahītalam // bhmj_13.1146 // eka eva śukastasthau tatra dhyānaparāyaṇaḥ / adhīyānaḥ paraṃ brahma vyastaṃ vyāsena dhīmatā // bhmj_13.1147 // atha pravāti pavane kṛte cādhyayane śukaḥ / samīraṇagatīstāstāḥ śuśrāva guruṇoditāḥ // bhmj_13.1148 // divyo vāyuḥ samānākhyastasyodānaḥ suto balī / vyānaśca tasya tanayaḥ khyāto 'pānaśca tatsutaḥ // bhmj_13.1149 // tatsaṃbhavaḥ prāṇanāmā teṣāṃ sapta gatikramāḥ / karma caiṣāṃ bahuvidhaṃ nāmnā sadṛśamucyate // bhmj_13.1150 // pravaho nāma tadrūpo dhūmābhraprerako 'nilaḥ / āvaho nāma pavanastaḍidvibhramakṛnmuneḥ // bhmj_13.1151 // jalaṃ vahati megheṣu yaścodīrayati grahān / udvaho nāma sa jñeyaḥ sarvasāgaraghasmaraḥ // bhmj_13.1152 // vimānavāhī devānāṃ saṃgarjaḥ saṃvahābhidhaḥ / vyomagaṅgāmbudhartā ca nivahaḥ pañcamo 'nilaḥ // bhmj_13.1153 // pūrayatyamṛtenenduṃ ṣaṣṭhaḥ parivahaḥ smṛtaḥ / antyo 'ntakṛcca bhūtānāṃ ghoro vāyuḥ parāvahaḥ // bhmj_13.1154 // sa eva vāyurniḥśvāso vahatsveteṣu no pate(ṭhe)t / etaduktvā nabhogaṅgāṃ kṛṣṇadvaipāyane gate // bhmj_13.1155 // śukramekākinaṃ prītyā nāradaḥ samupāyayau / ādarādvyāsatanayastaṃ praṇamya sukhasthitam // bhmj_13.1156 // apṛcchadaihikaṃ śreyaḥ pṛṣṭastena sa cābravīt / vidyācakṣustapaḥ satyaṃ tyāgarāgau sukhāsukhe // bhmj_13.1157 // krodhaśca mṛtyurityetadyo vetti na sa śocati / ahiṃsā dhāma dharmasya duḥkhasyāyatanaṃ spṛhā // bhmj_13.1158 // saṅgatyāgaḥ padaṃ mukterbhogābhyāso gṛhaṃ śucaḥ / viprayoge mahāñśoṣastāpakṛdyaiḥ prajāyate // bhmj_13.1159 // āpātaramaṇīyāṃstānbhāvānsādhurna cintayet / bahu manyena na dhanaṃ saṃtoṣaṃ śamamāsthitaḥ // bhmj_13.1160 // saṃsārasāravaicitryaṃ gaṇayanbahubādhakam / na vismayaṃ na saṃtāpaṃ vānurāgaṃ bhajeta ca // bhmj_13.1161 // alasā dīrghasūtrāśca dṛśyante vibhavairyutāḥ / īhamānāśca dakṣāśca na kvaciddhanabhāginaḥ // bhmj_13.1162 // anicchatāṃ saṃtatiṃ ca jāyante bahavaḥ sutāḥ / labhante putrakāmāśca pātaṃ vā naiva vā sutam // bhmj_13.1163 // durjarāḥ sahasā yasmiñjīryante kṣipramāsthitāḥ / tasminnevodare garbho māsāndaśa vivardhate // bhmj_13.1164 // vyādhidagdhā vipadyante narā vaidyaśatairvṛtāḥ / rogānatitarantyanye rathyākardamaśāyinaḥ // bhmj_13.1165 // rūpabuddhivihīnānāṃ dāsāḥ svākṛtayo budhāḥ / śocantyanyatra vidhavā gatabhāryāstathā kvacit // bhmj_13.1166 // ityevaṃ vividhāṃ māyāṃ kalayannakhilāṃ dhiyā / bhavasvabhāvavairī syānna tu sajjeta paṇḍitaḥ // bhmj_13.1167 // nāradeneti kathitaṃ niśamya vyāsanandanaḥ / dhyāyansaṃsārasaraṇiṃ nirvedānna dhṛtiṃ yayau // bhmj_13.1168 // sarvatyāgadhṛtodyogaḥ sa samāmantrya nāradam / vyāsametya sarittīre vavande harṣanirbhaḥ // bhmj_13.1169 // tasmai nivedya vinayānnirvedaṃ gatavāsanaḥ / pradakṣiṇīkṛtya guruṃ gantumabhyudyayau śukaḥ // bhmj_13.1170 // kṣaṇaṃ putra pratīkṣakha yāvattvaddarśanāmṛtaiḥ / prīṇāmi nirbharaṃ cetastamityūce pitā tataḥ // bhmj_13.1171 // nirakṣepaḥ sa gatvātha samāruhya gireḥ śiraḥ / niḥśabdaḥ sa same deśe sarvajñaḥ samupāviśat // bhmj_13.1172 // ullaṅghanākrameṇaiva granthibandhānvimucya saḥ / tejasyekarase tejo dhṛtvā hemnīva kāñcanam // bhmj_13.1173 // raviṃ vāyuṃ jalaṃ bhūmiṃ praviśya gaganaṃ tathā / viśvāviṣkārakalayā śūnyāśūnyasamāśrayaḥ // bhmj_13.1174 // vihasyotpatya sahasā saśarīro 'pyadehavat / samīravadasaktāṅgaḥ khe yayau vainateyavat // bhmj_13.1175 // taṃ prāptaṃ paramāṃ siddhiṃ devagandharvayoṣitaḥ / avākiranpuṣpavarṣaiḥ sarve ca vyomacāriṇaḥ // bhmj_13.1176 // so 'bravīddevatāḥ sarvā vicinvānasya māṃ pituḥ / pralāpinaḥ prativaco deyaṃ sarvābhirāśrame // bhmj_13.1177 // ityuktvā sa samullaṅghya kṣipramaṣṭavidhaṃ tamaḥ / tyaktvā rajaḥ saptavidhaṃ sattvaṃ cotsṛjya kevalam // bhmj_13.1178 // ulkāpātaiḥ sa digdāhaiḥ kampite bhuvanatraye / nirvyañjanaṃ nirguṇaṃ ca brāhmaṃ tejaḥ samāviśat // bhmj_13.1179 // sa vrajanvipulāyāmaṃ dviśṛṅgaṃ divyabhūdharam / dvidhā vyadhādalagnāṅgastato devāḥ svayaṃ yayuḥ // bhmj_13.1180 // atha mandākinītīre kacatkāñcanapaṅkaje / utphullodāramandārapārijātamanohare // bhmj_13.1181 // snānakelīratā loladṛśastridaśayoṣitaḥ / hemakumbhopamakucāḥ pīnoruśroṇimaṇḍalāḥ // bhmj_13.1182 // śyāmaromalatākāntatanumadhyā vivāsasaḥ / vītarāgaṃ śukaṃ dṛṣṭvā tasthurvismayaniścalāḥ // bhmj_13.1183 // taṃ kāmakañcukottīrṇaṃ tāḥ samunmuktakañcukāḥ / kāntaṃ dadṛśurekāgramasaṃkocakuñcitāḥ // bhmj_13.1184 // vātaskandhānatikramya yāte tasminsutapriyaḥ / tamanveṣṭuṃ samabhyāyādvyāsastūrṇaṃ vihāyasā // bhmj_13.1185 // hā putreti piturvācaṃ śrutvā sarvāntarātmatām / avāptaḥ śuddhacinmātro bhoḥśabdamakarocchukaḥ // bhmj_13.1186 // śūnyākārasya śabdena tasya pratiravaṃ nagāḥ / cakruḥ saiva sthitirabhūtpratiśrutvā sa bhūbhṛtām // bhmj_13.1187 // līne tataḥ pare dhāmni śuke tanayavatsalaḥ / vyāso nyaṣīdaddyusarittīre hemaśilātale // bhmj_13.1188 // taṃ dṛṣṭvāpsaraso vārikrīḍāsaktāḥ parasparam / gātre nidhāya vāsāṃsi hriyā saṃkocamāyayuḥ // bhmj_13.1189 // tataḥ śokasamākrāntaṃ tamapi jñānabhāskaram / sametyāśvāsya vidadhe vītaśokaṃ śivaḥ svayam // bhmj_13.1190 // ***** śukātipātanam || 91 || ***** eka eva paro devaḥ ko vedya iti bhūbhujā / pṛṣṭo 'bravīcchāntanavo dhyātvā nārāyaṇaṃ hṛdi // bhmj_13.1191 // nāradena purābhyetya badaryāśramamīśvaraḥ / nārāyaṇo darśanāya prārthitastamabhāṣata // bhmj_13.1192 // viṣṇoravyaktarūpasya caturdhā vyaktarūpiṇaḥ / icchāmātrasamunmeṣo naraścāhaṃ ca nārada // bhmj_13.1193 // ekāyanairekadevairakavratadharaiḥ sadā / sa vibhurdṛśyate yuktairjñānanirdhūtakalmaṣaiḥ // bhmj_13.1194 // śvetadvīpamito gatvā viṣṇurūpānanāmayān / viṣṇudhyānaparāñśubhrānpaśya śrīvatsalakṣaṇān // bhmj_13.1195 // iti śrutvā munirabhūttaccittastatparāyaṇaḥ / prayayau ca paraṃ draṣṭuṃ kāraṇaṃ viṣṇumavyayam // bhmj_13.1196 // ekatena dvitenāpi tritena ca tapasvinā / vastrayajñasadasyairyaḥ śvetadvīpe purā stutaḥ // bhmj_13.1197 // śvetadvīpaṃ samāsādya nārado rucirānnarān / dadarśa śaśikarpūratuṣārarajatāprabhān // bhmj_13.1198 // tānprāṇamya sa sattvasthairmanasā taiśca vanditaḥ / divyairmantrapadairviṣṇuṃ tuṣṭāva racitāñjaliḥ // bhmj_13.1199 // oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhrunava śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra | ityādibhiḥ stutiśatairdivyairguhyaiśca nāmabhiḥ / nānāvarṇaṃ tato 'paśyajjayotīrūpaṃ sanātanam // bhmj_13.1200 // jitantādyena mantreṇa stūyamānaṃ sitairnaraiḥ / taṃ viśvavyāpinaṃ dṛṣṭvā kṛtakṛtyo yayau muniḥ // bhmj_13.1201 // ityevaṃ nāradādanyo na dadarśa tamīśvaram / so 'vyaktaḥ paramo viṣṇurbhūtānāṃ prabhavo 'vyayaḥ / anādinidhanaḥ śuddho vedyaḥ sūkṣmo nirañjanaḥ // bhmj_13.1202 // ***** nārāyaṇīyam || 92 || ***** nivṛttadharmamākarṇya śāntaye dharmajanmanā / punarāśramiṇāṃ dharmaṃ pṛṣṭaḥ prāha suravrataḥ // bhmj_13.1203 // gaṅgātīre dvijaḥ kaścidatithiṃ gṛhamāgatam / kimagryaṃ sarvadharmāṇāmityapṛcchadudāradhīḥ // bhmj_13.1204 // padmo nāma mahānnāgo naimiṣe gomatītaṭe / sa jānātīti vipreṇa sa pṛṣṭo 'tithirabravīt // bhmj_13.1205 // tatastadvacasā gatvā gomatītīramagryajaḥ / vāreṇa sūryarathagaṃ na dadarśa bhujaṅgamam // bhmj_13.1206 // sthitvā tatra nirāhāro dināni katiciddvijaḥ / nāgaṃ dadarśa taṃ prāptaṃ dṛṣṭvā papraccha kautukam // bhmj_13.1207 // brūhi tāvadidaṃ nāga tvayā ravirathasthitau / divi dṛṣṭaṃ kimāścaryaṃ paścāddharma pravakṣyasi // bhmj_13.1208 // ityākarṇyābravīnnāgo dṛṣṭaṃ mārtaṇḍavartmani / rathasya cakraṃ vāreṇa balena vahatā mayā // bhmj_13.1209 // aṃśuśākhāsahasreṣu raveḥ śakunayo yathā / tiṣṭhanti devāḥ siddhāśca munayaśceti kautukam // bhmj_13.1210 // karairgṛhītvā tyajati payo bhūmau praviśya ca / paśyatyalakṣitaḥ sarvaṃ bhagavāniti kautukam // bhmj_13.1211 // sa bhittvā maṇḍalaṃ bhānostejasyeva samāviśat / tejastejasi saṃlīnaṃ dṛṣṭvāsmābhirdivākaraḥ / pṛṣṭaḥ ko 'yamiti śrīmānharṣapūrṇo 'bravīdraviḥ // bhmj_13.1212 // sa bhittvā maṇḍalaṃ bhānostejasyeva samāviśat / tejastejasi saṃlīnaṃ dṛṣṭvāsmābhirdivākaraḥ / pṛṣṭaḥ ko 'yamiti śrīmānhar,pūrṇo 'bravīdraviḥ // bhmj_13.1213 // uñchavṛttirayaṃ siddhaḥ kāpotīṃ vṛttimāśritaḥ / madīyaṃ dhāma yāto 'sāvityetadapi kautukam // bhmj_13.1214 // śrutveti nāgādvipro 'bhūtpraharṣavikacānanaḥ / avāntarakathāvāptasvābhidheyopadeśavāk // bhmj_13.1215 // āmantrya pannagaṃ vipro vidhāya cyavanaṃ gurum / uñchavrato yayau siddhiṃ gīyamānaḥ surairdivi // bhmj_13.1216 // cyavanānnāradenaitattasmājjambhaladviṣā / śakrācca vasubhistebhyo mayā mattastvayā śrutam // bhmj_13.1217 // ***** mokṣadharmāḥ || 93 || ***** śamaṃ vividhamākarṇya dharmarājaḥ pitāmaham / babhāṣe śokavivaśaścintayanbāndhavakṣayam // bhmj_13.1218 // aho batāhaṃ saṃsāre dhuryaḥ kilbiṣakāriṇām / sarvasvajanasaṃhāre nīto daivena hetutām // bhmj_13.1219 // jāyeta mādṛśaḥ ko 'nyaḥ sadṛśo mama duṣkṛtī / pitāmaha śarairyastvāṃ ghātayitvā nirīkṣate // bhmj_13.1220 // dhanyaḥ suyodhanastāta dhiṅ māṃ puṇyairnirākṛtam / banadhūnāṃ tvatpradhānānāṃ yaḥ kṣaye sākṣitāṃ gataḥ // bhmj_13.1221 // śaiśave kṣaumavasanaṃ yasyāṅke laḍatā mayā / mlāpitaṃ rājyalubdhena sa eva nihato bhavān // bhmj_13.1222 // śrutvā yudhiṣṭhireṇaitadvaktuṃ śantanunandanaḥ / tamūce mā kṛthāḥ putra mithyaivānuśayavyathām // bhmj_13.1223 // paratantramidaṃ sarvaṃ jagatsvayamanīśvaram / svakarmamudrito lokaḥ prāpnotyeva bhavābhavam // bhmj_13.1224 // brāhmaṇī gautamī nāma putrakaṃ putravatsalā / daṣṭaṃ dadarśa sarpeṇa gatāsuṃ kānane purā // bhmj_13.1225 // tāṃ dṛṣṭvā putraśokārtāṃ lubdhakor'junakābhidhaḥ / baddhvā taṃ sarpamādāya jagādābhyetya gautamīm // bhmj_13.1226 // ayaṃ putrasya te hantā mayā baddho bhujaṅgamaḥ / brūhi yāvatkṣipāmyenaṃ vahnau śastreṇa hanmi vā // bhmj_13.1227 // śrutvaitallubdhakavaco vivignā prāha gautamī / varākaḥ pannago nāyamajñānādvadharmahati // bhmj_13.1228 // antavantyeva bhūtāni niyatāvadhi mudrayā / upayānti svayaṃ mṛtyuṃ hantā kaścinna kasyacit // bhmj_13.1229 // tasmādasminna kopo me kutaḥ kope 'pi nigrahaḥ / jaḍa vyādha vimuñcainaṃ hataḥ kālena me sutaḥ // bhmj_13.1230 // ityukto 'pyasakṛdvyādhastayā sarpavadhe matim / na tatyāja yadā kopāttadā dīno 'vadatphaṇī // bhmj_13.1231 // hato 'yaṃ mṛtyunā bālo yo māṃ preritavānsvayam / asvatantrasya kā śaktistadā jñātikramānmama // bhmj_13.1232 // pannagenetyabhihite lubdhakaḥ punarabravīt / kāraṇena tvayā sarpa nīto 'yaṃ mṛtyunā śiśuḥ // bhmj_13.1233 // na hi nāma svayaṃ kaścitkareṇākṛṣya mṛtyunā / nīto bhavadvidhā yāvadyātāḥ sarpa na hetutām / vadhyo 'si sarvathā tasmādvināśe kāraṇaṃ śiśoḥ // bhmj_13.1234 // iti bruvāṇe bahuśaḥ kopādvyādhe bhujaṅgamam / svayamanigrahānmṛtyurabhyetya tamabhāṣata // bhmj_13.1235 // nāhamasya śiśorhantā na cāyaṃ bhujago jaḍa / prerako bhagavānkālaḥ sarvaṃ kṣayati saṃkṣaye // bhmj_13.1236 // kālena kalitāste te bhāvāstrailokyavartinaḥ / spṛśantyabhāvapadavīṃ bhavanti ca punaḥ punaḥ // bhmj_13.1237 // ityukte mṛtyunā kālaḥ svayametya tamabhyadhāt / nāhaṃ na mṛtyurno sarpaḥ prabhurbālanipātane // bhmj_13.1238 // svakarmabhirayaṃ loko labhate nidhanodayau / karmasūtrairviceṣṭante narā yantramayā iva // bhmj_13.1239 // jāyate vardhate bhuṅkte prasūte modate punaḥ / jīryate kṣīyate vāpi na jantuḥ karmaṇā vinā // bhmj_13.1240 // iti kālena kathite sarpaṃ tatyāja lubdhakaḥ / pṛthagyayuśca te sarve naṣṭaśokā ca gaiṃtamī // bhmj_13.1241 // ityevaṃ svakṛtaireva kṣīyante karmabhirjanāḥ / karmaṇā nidhanaṃ yātānmā śucaḥ pṛthivīdharān // bhmj_13.1242 // ***** gautamīsarpamṛtyulubdhakasaṃvādaḥ || 94 || ***** gṛhāśrame kena mṛtyurvartamānena dharmataḥ / jitaḥ pāṇḍusuteneti pṛṣṭaḥ śāntanavo 'bravīt // bhmj_13.1243 // ikṣvākuvaṃśajo rājā māhiṣmatyāmabhūtpurā / śrīmānsuyodhano nāma smarendradhanadopamaḥ // bhmj_13.1244 // taṃ narmadā nadī dṛṣṭvā snātaṃ kamalalocanam / akāmayata kāmārtā vilāsalalitākṛtim // bhmj_13.1245 // tasyāmajījanatkanyāṃ rājā rājīvalocanām / kāntāṃ sudarśanāṃ nāma nayanānandidarśanām // bhmj_13.1246 // tāṃ yauvanavatīṃ kāle bhagavānvīkṣya pāvakaḥ / smarākulo narapati yayāce brāhmaṇākṛtiḥ // bhmj_13.1247 // nirdhanāvajñayā tasmai tāṃ yadā na dadau nṛpaḥ / tadā tasya sa yajñe 'gniḥ prāyātkopādadarśanam // bhmj_13.1248 // ṛtvigbhiratha saptārcirniyamena prasāditaḥ / svapne jagāda taṃ mahyaṃ kanyaiṣā dīyatāmiti // bhmj_13.1249 // tataḥ pratyakṣavapuṣe tasmai rājā sudarśanāt / prahṛṣṭastanayāṃ prādātprāpya tatsaṃnidhiṃ makhe // bhmj_13.1250 // rājñā tenārthito 'dyāpi māhiṣmatyāṃ hutāśanaḥ / āste sadā saṃnihitaḥ kṣapayansarvaviplavān // bhmj_13.1251 // sudarśanāyāṃ nayo babhūvātha vibhāvasoḥ / kāntaḥ sudarśano nāma guṇaratnamahodadhiḥ // bhmj_13.1252 // sutā moghavato rājñaḥ kāntāṃ moghavatīṃ yuvā / sa lebhe kṣīṇāvāṇasya navā śaktiṃ manobhuvaḥ // bhmj_13.1253 // tayā saha kurukṣetre gṛhī dharmapade sthitaḥ / cakre mṛtyujaye yatnaṃ so 'rthikalpadrumastadā // bhmj_13.1254 // abhagnapraṇayāḥ kāryāḥ sarvathārthimanorathāḥ / ityūce sa sadā jāyāṃ dharmasabrahmacāriṇīm // bhmj_13.1255 // dharmādacyavatastasya cchidrapekṣī sadābhavat / pracchannaḥ sarvato mṛtyurna cāntaramavāptavān // bhmj_13.1256 // tataḥ kadācididhmārthaṃ svayaṃ yāte sudarśane / atithiḥ kaścidabhyetya tadbhāryāṃ brāhmaṇo 'bravīt // bhmj_13.1257 // ātithyaṃ kriyatāṃ subhru rājaputri mama tvayā / yadi dharmaḥ pramāṇaṃ te tanmāṃ bhaja sulocane // bhmj_13.1258 // iti bruvāṇaḥ sa tayā vārito 'pyapairarvaraiḥ / tvāṃ ninā nārthaye kiṃcidityuvācāsakṛddvijaḥ // bhmj_13.1259 // dharmyaṃ tataḥ sā vacanaṃ smṛtvā bhartuḥ pativratā / tathetyuktvākarotsarvaṃ brāhmaṇasya samīhitam // bhmj_13.1260 // asminnavasare gehadvārametya sudarśanaḥ / ehītyāhūya dayitāṃ sotkaṇṭho 'pi vyalambata // bhmj_13.1261 // sā bhartrā sahasāhūtā na ca prāptā dvijāntikam / dolāvilolahṛdayā tasthau lajjākulā kṣaṇam // bhmj_13.1262 // tato gṛhāntarādvipraḥ sudarśanamabhāṣata / iyaṃ mayā tava vadhūrarthitātithinā ratam // bhmj_13.1263 // prāptā nādyāpi śayanaṃ prāptaśca tvaṃ gṛhādhipaḥ / kimatra manyase yuktamityuktvā virarāma saḥ // bhmj_13.1264 // atrāntare channavapurmṛtyurādāya mudgaram / labdho 'vakāśa ityuktvā babhūvānandanirbharaḥ // bhmj_13.1265 // tataḥ sudarśano vipramuvācāvikṛtāśayaḥ / niḥśaṅko madgirā brahmanramasva mama bhāryayā // bhmj_13.1266 // ityukte vahniputreṇa gaganātsādhu sādhviti / śabdo babhūva vipulaḥ sahasā tridivaukasām // bhmj_13.1267 // atithirviprarūpaṃ sa parityajya mahākṛtiḥ / uvāca mahasāṃ rāśiḥ prītyābhyetya sudarśanam // bhmj_13.1268 // dharmo 'haṃ dampatī prāpto yuvāṃ jijñāsurāśrame / aṃkhaṇḍitaṃ ca yuvayordṛṣṭaṃ sattvamidaṃ mayā // bhmj_13.1269 // adhṛṣṭa tejasā ceyaṃ tvadbhāryā kena laṅghyate / dvidhātmānaṃ vibhajyaiṣā yogenaughavatī nadī / bhaviṣyati kṣitau puṇyā nityaṃ tvāṃ cānuyāsyati // bhmj_13.1270 // ityuktvāntardadhe dharmo mṛtyuśca vimukho yayau / sa ca vīro divaṃ prāpa sabhāryaśca sudarśanaḥ // bhmj_13.1271 // ***** sudarśanopākhyānam || 95 || ***** viśvāmitreṇa saṃprāptaṃ brāhmaṇyaṃ durlabhaṃ katham / pṛṣṭo yudhiṣṭhireṇeti gāṅgeyaḥ punarabravīt // bhmj_13.1272 // kuśikasya purā rājñaḥ śrīmāngādhiḥ suto 'bhavat / putrī satyavatī nāma tasyābhūnmṛgalocanā // bhmj_13.1273 // ṛcīkastāṃ munivaraḥ śulkalabhyāmavāptavān / hayānāṃ śyāmakarṇānāṃ sahasreṇenduvarcasām // bhmj_13.1274 // sa tayā śīlaśālinyā yatnadārādhito muniḥ / yācitastu varaṃ tuṣṭaḥ putraṃ mātustathātmanaḥ // bhmj_13.1275 // tvamaśvatthaṃ samāliṅgya tava mātāpyudumbaram / caruṃ ca prāpya maddattaṃ putriṇītyavadanmuniḥ // bhmj_13.1276 // varamevaṃ samāsādya hṛṣṭā mātre nyavedayat / tadgirā vyatyayaṃ cakre vṛkṣayoḥ pāyase tathā // bhmj_13.1277 // tacca jñātvā munirjāyāmuvāca jñānalocanaḥ / tvanmāturbrāhmaṇaḥ putraḥ kṣatrātmā te bhaviṣyati // bhmj_13.1278 // tacchrutvā duḥkhasaṃtaptā yayāce sā muniṃ punaḥ / kṣatrācārastu me pautro mā putra iti mūrchitā // bhmj_13.1279 // evamastviti tenokte lebhe satyavatī sutam / jamadagniṃ sutaścāsya rāmo 'bhūtkṣatriyocitaḥ // bhmj_13.1280 // gādhipatnī ca kālena viśvāmitramajījanat / vṛkṣapāyasayoryo 'bhūdvyatyayādbrāhmaṇāgraṇīḥ // bhmj_13.1281 // ***** viśvāmitrotpattiḥ || 96 || ***** ānṛśaṃsyaguṇaṃ rājñā punaḥ pṛṣṭaḥ suravrataḥ / uvāca kānane pūrvaṃ ghanacchāyo 'bhavaddrumaḥ // bhmj_13.1282 // sa viddho viṣadagdhena śarema mṛgagāminā / lubdhakena yayau śoṣaṃ spṛṣṭo dāvānalairiva // bhmj_13.1283 // taṃ parityajya yāteṣu niṣphalaṃ sarvapatriṣu / eka eva śukastaśthau sātaṃ prītiracañcalā // bhmj_13.1284 // nidāghaploṣaparuṣe phalapumpavivarjite / sthitaṃ tatra śukaṃ vīkṣya śakro 'bhyetya tamabravīt // bhmj_13.1285 // svacchacchāyāphalādyeṣu vṛkṣeṣu vigatadyutiḥ / kiṃ tvayāyaṃ śritaḥ śākhī tyaktvainaḥ cara nirvṛtaḥ // bhmj_13.1286 // athovāca śukaḥ śakraṃ nedaṃ sadṛśamucyate / samānā sukhaduḥkheṣu sajjanaiḥ saha saṃgatiḥ // bhmj_13.1287 // yatroṣitaṃ ca bhuktaṃ ca vihṛtaṃ ca yathāsukham / tasminkālahataiśvarye palāyante na sādhavaḥ // bhmj_13.1288 // maghavānetadākarṇya toṣādvṛkṣaṃ sudhākaṇaiḥ / cakāra sahasoddīrṇapatrapuṣpaphalākulam // bhmj_13.1289 // ānṛśaṃsyātsa ca śukaḥ prayayau paramāṃ gatim / evaṃ dākṣiṇyasadṛśo nāparo vidyate guṇaḥ // bhmj_13.1290 // ***** śukaśakrasaṃvādaḥ || 97 || ***** daivaṃ sapauruṣaṃ rājñā bhīṣmaḥ pṛṣṭo 'bravītpunaḥ / ubhayoḥ saṃgamaḥ siddhyai viyogo niṣphalo 'nayoḥ // bhmj_13.1291 // anuptabīje kṛṣṭe 'pi daivaṃ kṣetre karoti kim / pauruṣaṃ karma puruṣairyathā yatra yadā kṛtam / tathā tatra tadābhyetya visaṃvādo na dṛśyate // bhmj_13.1292 // dātṝṇāṃ puṇyaśīlānāṃ vratināṃ satyavādinām / dṛśyante dhanyatāstāstā rājyasvargatibhūtibhiḥ // bhmj_13.1293 // ***** daivapurukārīyam || 98 || ***** ke pūjyā iti pārthena pṛṣṭo 'vādītsuravrataḥ / sadā dvijātayaḥ pūjyāste sarvatra parāyaṇam // bhmj_13.1294 // narau janmāntare pūrvaṃ kapijambukatāṃ gatau / jātismarau dadṛśatuḥ śmaśānaṃ suhṛdau mithaḥ // bhmj_13.1295 // tatroce vānaraḥ premṇā śṛgālaṃ svinnamānasaḥ / karmaṇā kena yāto 'si śavamāṃsāśitāmiti // bhmj_13.1296 // pratiśrutya mayā pūrvaṃ na vitīrṇaṃ dvijanmane / sārgālīṃ yonimāpannastenāhamiti so 'bravīt // bhmj_13.1297 // etadeva śṛgālena pṛṣṭa provāca vānaraḥ / brāhmaṇānavamanyāhaṃ prayāntaḥ kapitāmiti // bhmj_13.1298 // brāhmaṇātikrameṇaiva bhajante tāmasīṃ daśām / tasmātsarvātmanā viprāḥ pūjyāḥ kuśalamicchatā // bhmj_13.1299 // ***** brāhmaṇamāhātmyam || 99 || ***** asavarṇopadeṣṭāraḥ kiṃ na syuḥ śreyasāṃ padam / viprā iti punaḥ pṛṣṭo rājñā śāntanavo 'bravīt // bhmj_13.1300 // purā vane śūdramunerbrahmarṣirabhavatsakhā / kadācitso 'rthitaḥ śrāddhe śūdreṇāgāttadāśramam // bhmj_13.1301 // pitṛkarmaṇi tasyāsau havyakavyopadeśakṛt / pūrvaṃ śeṣāṃ vṛsīmetāṃ kuruṣvetyavadanmuniḥ // bhmj_13.1302 // tataḥ kālena mahatā kṣapayitvā kalevaram / karmaśeṣopabhogāya tau janmāntaramāpatuḥ // bhmj_13.1303 // sa sūdro 'bhūtkṣitipatiḥ sa brahmarṣiḥ purohitaḥ / tasya rājño 'bhavallaptajñāno naṣṭākhilasmṛtiḥ // bhmj_13.1304 // svastipuṇyāhavādeṣu nṛpo jātismaraḥ satām / sadā jahāsa taccāsau nṛpaṃ papraccha lajjitaḥ // bhmj_13.1305 // pṛṣṭaḥ śapathadānena bhūpatirhāsakāraṇam / purohitaṃ rahaḥ prāha śūdro 'hamabhavaṃ purā // bhmj_13.1306 // brahmarṣiśca bhavānmahyamupadeśaṃ vyadhātsakṛt / tenādya suravandyo 'pi prāpto 'syanucitāṃ daśām // bhmj_13.1307 // śrutvaitatsahasā smṛtvā tapase sa yayau muniḥ / evaṃ naivopadeṣṭā syādavarāṇāṃ dvijottamaḥ // bhmj_13.1308 // ***** gurūpadiṣṭam || 100 || ***** kaḥ śriyo bhājanamiti kṣmābhujā jāhnavīsutaḥ / pṛṣṭaḥ prāha hareragre rukmiṇīṃ śrīḥ purābhyadhāt // bhmj_13.1309 // subhageṣu pragalbheṣu dakṣeṣūjjvalakarmasu / jitendriyeṣu vīreṣu prītyā me śāśvatī sthitiḥ // bhmj_13.1310 // utsekalobhasaṃtrāsadainyakrodhavinākṛtāḥ / kṛtajñāḥ kelisadanaṃ sadācārāḥ sadā mama // bhmj_13.1311 // pativratāmakalahāmalaulyāmakutūhalām / aviprakīrṇabhāṇḍāṃ ca gatanidrāṃ bhaje striyam // bhmj_13.1312 // matteṣu kuñjarendreṣu hayeṣu vṛṣabheṣu ca / phullāravindavṛndeṣu śaraccandrakareṣu ca // bhmj_13.1313 // nadīṣu haṃsahāsāsu rājadrājaraṇeṣu ca / vaneṣu munipuṇyeṣu yajñeṣu ca vasāmyaham // bhmj_13.1314 // etacchrutvā punarbhīṣmamapṛcchatpāṇḍunandanaḥ / sparśādhikyaṃ kimu strīṇāṃ nṛṇāṃ vā saṃgameṣviti // bhmj_13.1315 // so 'bravīdabhavadyajvā bhṛṅgāśvo nāma bhūpatiḥ / yaśaḥ kusumavallīṣu yo 'bhūtsaṃtatamādhavaḥ // bhmj_13.1316 // pratikūlaṃ sa śaktasya yajñamagniṣṭutaṃ punaḥ / ājahāra jagāmāsya śatrutāṃ yena vāsavaḥ // bhmj_13.1317 // sa kadācinmṛgaprepsurvājinā vipine vrajan / indreṇa mohito vatsa nājñāsīttṛṣṇayārditaḥ // bhmj_13.1318 // so 'paśyadagre vipulaṃ saraḥ sphaṭikanirmalam / lolakalloladolāṅkaṃ keliveśma himatviṣaḥ // bhmj_13.1319 // tasminsa sahasā snātaḥ pāyayitvā turaṅgamam / abhavallalanārūpaḥ pīnaśroṇipayodharaḥ // bhmj_13.1320 // sa lajjāduḥkhavivaśo gatvāśvena nijāṃ purīm / nivedya nijavṛttāntaṃ rājye putraśataṃ vyadhāt // bhmj_13.1321 // strīrūpaḥ so 'tha vijanaṃ tyaktarājyastapovanam / prayayau kalayannantarvidherutsāhavāmatām // bhmj_13.1322 // tatra taṃ kāminīrūpamakāmayata tāpasaḥ / patanti ṣaṭpadāstatra yatra yatra sarojinī // bhmj_13.1323 // tasmādasūta putrāṇāṃ sa śataṃ balaśālinām / kāntāvapurabhūnnityaṃ teṣu cātyantavatsalaḥ // bhmj_13.1324 // pūrvaputrānathābhyetya puṃstvajātānuvāca saḥ / strītvajātaiḥ sutaistaistairvasudhā saha bhujyatām // bhmj_13.1325 // tadgirā miśratāṃ yātaṃ tataḥ putraśatadvayam / bubhuje bhuvamamlānayaśovikramaśāsanām // bhmj_13.1326 // atrāntare samabhyetya viprarūpī śatakratuḥ / bhedena rājaputrāṇāṃ vidadhe kalahodayam // bhmj_13.1327 // tataste yudhi saṃnaddhā rājyahetoḥ parasparam / kṛtvā sainyakṣayaṃ ghoraṃ niḥśeṣāḥ pralayaṃ yayuḥ // bhmj_13.1328 // bhedātprayāte nidhanaṃ yudhi putraśatadvaye / bhṛṅgāśvo lalanārūpaḥ śuśoca karumasvanam // bhmj_13.1329 // tamindro brāhmaṇavapurdṛṣṭvā śrutvā ca tatkathām / pralīnamanyuḥ kāruṇyāduvāca vihasanmuhuḥ // bhmj_13.1330 // śakro 'haṃ tava putrāste mayā vipriyakāriṇaḥ / bheditā nādhunā vairamāpanne tvayi me nṛpa // bhmj_13.1331 // putrāṇāṃ śatamekaṃ te madvarādadya jīvatu / yattvamicchasi jātaṃ prāk puṃsaḥ strīvapuṣo 'thavā // bhmj_13.1332 // ityukte devarājena bhṛṅgāśvastamayācata / jīvitaṃ strītvajātānāṃ putrāṇāṃ praṇatānanaḥ // bhmj_13.1333 // tamabravītsurapatiḥ puṃstvajātānkathaṃ sutān / tyaktvā strītvaprajāteṣu putreṣu snihyati bhavān // bhmj_13.1334 // iti pṛṣṭo maghavatā babhāṣe strīvapurnṛpaḥ / snehavātsalyarāgāṇāṃ lalanā eva mandiram // bhmj_13.1335 // śrutvaitadavadacchakraḥ sarve jīvantu te sutāḥ / strīrūpaṃ tu parityajya puruṣo bhava madvarāt // bhmj_13.1336 // ityukto pārthivo 'vādītstrītvaṃ naiva tyajāmyaham / strīṇāṃ sparśeṣu yā prītiḥ sā puṃbhirlabhyate kutaḥ // bhmj_13.1337 // daivātsamanubhūyedaṃ suciraṃ prakṛtidvayam / etāvadeva jāne 'haṃ yatprīterbhājanaṃ striyaḥ // bhmj_13.1338 // kāmasya sāraṃ surataṃ ratasya sparśāmṛtaṃ tacca sulocanānām / sarvātmanā nirvṛtijīvaśūnyaṃ bhave bhave jīvitameva kāntāḥ // bhmj_13.1339 // yathārthamiti tenoktaṃ niśamya vibudhādhipaḥ / jagāma jīvayitvāsya prītaḥ putraśatadvayam // bhmj_13.1340 // ***** bhṛṅgāśvopākhyānam || 101 || ***** śrutvaitaddharmatanayaḥ punargāṅgeyamabravīt / māhātmyaṃ śrotumicchāmi devasya tripuradviṣaḥ // bhmj_13.1341 // iti pṛṣṭo narendreṇa vyājahāra pitāmahaḥ / māhātmyaṃ devadevasya vaktumarhati keśavaḥ // bhmj_13.1342 // harireva haraṃ vetti haro vetti tathā harim / ekaiva mūrtiranayoḥ kāraṇāddvaitamāśritā // bhmj_13.1343 // iti devavratenokte murārirdhramajanmanā / pṛṣṭaḥ śaśāṅkacūḍasya prabhāvaṃ prayato 'vadat // bhmj_13.1344 // putrārthinī jāmbavatī priyā provāca māṃ purā / pradyumnasadṛśaṃ deva tvattaḥ putraguṇocitam / prāptumicchāmi saṃkalpaḥ pūryatāmeṣa me tvayā // bhmj_13.1345 // ityukto 'haṃ dayitayā tayā bālamṛgīdṛśā / dhyātvā muhūrtaṃ putrārthī prayātamupasevanam // bhmj_13.1346 // athāruhya gireḥ śaṅke purā munitapovanam / apaśyaṃ tejasāṃ rāśimupamanyuṃ nijāśrame // bhmj_13.1347 // prahṛṣṭaṃ jyeṣṭhavayasaṃ pinākivarabhūṣitam / dīptaṃ tapobhirvividhaiḥ pūrṇalāvaṇyavigraham // bhmj_13.1348 // praśāntaramaṇīyena satvenānandadāyinā / kirantaṃ madhurodāranirvāṇāmṛtavāhinīm // bhmj_13.1349 // taṃ vilokya praṇamyāhaṃ pūjāmādāya tatkṛtām / tatsaṃbhāṣaṇasaṃjātaparānandamayo 'bhavam // bhmj_13.1350 // sa māmuvāca praṇataṃ prītyā jñānavilocanaḥ / devaṃ giriśamārādhya tulyaṃ putramavāpsyasi // bhmj_13.1351 // te te trailokyajayinaḥ sukeśipramukāḥ purā / śrūyante śaṃkaravarātprāptāḥ śakrādhikaṃ padam // bhmj_13.1352 // purāsminvyāghrapādasya maharṣeḥ piturāśrame / sakṛdāsvādya gokṣīraṃ yācitā jananī mayā // bhmj_13.1353 // payaso 'saṃbhavānmātrā dattaṃ piṣṭarasaṃ tataḥ / pītvāhaṃ virasaṃ duḥkhādabhavaṃ sāśrulocanaḥ // bhmj_13.1354 // athābravīnmāṃ jananī vane putra payaḥ kutaḥ / śrīkaṇṭhaṃ na hyanārādhya labhyate 'bhimataṃ kvacit // bhmj_13.1355 // iti māturvacaḥ śrutvā prayāto 'smi tapovane / yatnādakaravaṃ tīvraṃ tapo vārṣasahasrikam // bhmj_13.1356 // nānyataḥ prārthaye śakravaraṃ prāptamapi svayam / pīyūṣakiraṇottaṃsāddevādanyatra dhūrjaṭeḥ // bhmj_13.1357 // tenālaṃ surarājyena kiṃ mokṣeṇāpi tena me / nirvyājabhaktidayito dātā yasminna śaṃkaraḥ // bhmj_13.1358 // ityukto bahuśaḥ śakro mayā bhargānurāgiṇā / rūpamaindraṃ parityajya babhūva vṛṣabhadhvajaḥ // bhmj_13.1359 // śūlinaṃ jaṭinaṃ devaṃ vīkṣya candrakalādharam / abhavaṃ nirbharānandaprasaradbāṣpanirjharaḥ // bhmj_13.1360 // tataḥ stuto mayā śaṃbhurmahyaṃ kṣīrodadhiṃ dadau / ādadhe cāśrame tasminsaṃkalpānmama saṃnidhim // bhmj_13.1361 // taṃ tvamārādhya varadaṃ tapasā pārvatīpatim / labhakha tanayaṃ kṛṣṇa tasyātmā tvaṃ sa vā tava // bhmj_13.1362 // uktvaivamupamanyurmāṃ dīkṣitaṃ śivaśāsane / ādideśa tapoyoge rahasyaṃ gṛhyatāmiti // bhmj_13.1363 // mantreṇa tadvitīrṇena tapasā ca samāhitaḥ / tato 'paśyamahaṃ kāle devaṃ candrārdhaśekharam // bhmj_13.1364 // meghajālasamārūḍhaṃ vyomni somaśatojjvalam / taṃ vilokyābhinandyāhaṃ stutvā harṣaparo 'bhavam // bhmj_13.1365 // tato yathepsitāndattvā varānmahyaṃ maheśvaraḥ / antardadhe sudhāpūrairāpūryeva diśo daśā // bhmj_13.1366 // athopamanyurmāmetya prakṛṣṭaṃ hṛṣṭamabravīt / taṇḍiproktāni nāmāni śṛṇu mādhava dhūrjaṭeḥ // bhmj_13.1367 // taṇḍirnāma muniḥ pūrvaṃ guhyairgītaiḥ svayaṃbhuvā / trinetraṃ prayataṃ nāmnāṃ tuṣṭāva daśabhiḥ śataiḥ // bhmj_13.1368 // sthāṇo sthirasthite śaṃbho śarva bhāno varaprada / hara rudra smarārāte viśva viśveśvareśvara // bhmj_13.1369 // bhava bharga śivāśvāsa bhavānīvallabha prabho / śaśāṅkaśakalottaṃsa śiva śānta maheśvara // bhmj_13.1370 // namastubhyaṃ jagatsargāsthitisaṃhārakāriṇe / brahmopendrendravapuṣe triguṇāya trimūrtaye // bhmj_13.1371 // iti stutipadairdivyairvedaproktaiśca nāmabhiḥ / sahasrasaṃkhyaiḥ sa munistuṣṭāva śaśiśekharam // bhmj_13.1372 // evamīśvarasaṃbaddhāḥ kṛtvāhaṃ muninā kathā / agamaṃ garuḍārūḍho dvārakaṃ harṣanirbharaḥ // bhmj_13.1373 // jāmbavatyāstataḥ śrīmānvaṃśamuktāmaṇiḥ sutaḥ / sāmbo 'bhavadguṇānyasya jānīṣe dharmanandana // bhmj_13.1374 // iti kṛṣṇena kathitaṃ śrutvā bhīṣmasabhāsadaḥ / munayo manasā devaṃ nīlakaṇṭhaṃ vavandire // bhmj_13.1375 // ***** meghavāhanaparva || 102 || ***** capalāḥ sahacāriṇyaḥ kathaṃ jāyā nṛṇāmiti / punaḥ pṛṣṭaḥ kṣitibhujā babhāṣe jāhnivīsutaḥ // bhmj_13.1376 // aṣṭāvakro muniḥ pūrvaṃ vivāhārthī sulocanām / apaśyatsuprabhāṃ nāma vadanyasya muneḥ sutām // bhmj_13.1377 // indukundāṅkurākārasukumāratarākṛtim / sa tāmālokya sumukhīṃ yayāce sotsuko munim // bhmj_13.1378 // taṃ vadanyo 'vadadgaccha viśālāṃ diśamuttarām / atikramya kuberasya bhavanaṃ bhavasevitam // bhmj_13.1379 // tataḥ pratinivṛttāya tubhyaṃ dāsyāmi suprabhām / ityuktaḥ sa vadanyena prataśte tāṃ diśaṃ śanaiḥ // bhmj_13.1380 // tato himādrimullaṅkhya bāhudāṃ ca mahānadīm / aśoke vimale snātvā rudrāṇī kūpamāptavān // bhmj_13.1381 // sa kailāsataṭaṃ prāpya dadarśa dhanadālayam / hemapaṅkajinītīralasatkalpalatāvanam // bhmj_13.1382 // sādaraṃ pūjitastena rājñā vaiśravaṇena saḥ / uvāsa vatsaraṃ sāgraṃ vilāsamaṇiveśmasu // bhmj_13.1383 // ciramapsarasāṃ nṛttairgītairgandharvayoṣitām / prītimāsādya vipulāmāmantrya dhanadaṃ yayau // bhmj_13.1384 // to girīndrānullaṅghya samāṃ maṇimayīṃ bhuvam / avatīrya ghanacchāyaṃ pāpa ratnalatāvanam // bhmj_13.1385 // hemapuṣkariṇīśīte sa tasmindivyakānane / maṇimauktikajālāṅgaṃ dadarśodāramandiram // bhmj_13.1386 // so 'tha dvārāgramabhyetya tasya vaiḍūryaveśmanaḥ / prāpto 'hamatithirdūrādityūce saṃśrayāśayā // bhmj_13.1387 // tataḥ sapta vinirgatya kanyāḥ kamalalocanāḥ / divyabhūṣaṇasaṃpannāstasyātithyaṃ pracakrire // bhmj_13.1388 // gṛhaṃ praveśitastābhirhemaratnāsanojjvalam / dadarśa maṇiparyaṅke vṛddhāṃ bhāsvarabhūṣaṇām // bhmj_13.1389 // tayā madhuravādinyā prāpya nirdiṣṭamāsanam / gataklamaḥ kṣaṇaṃ tasthau munirvismayaniścalaḥ // bhmj_13.1390 // dinānte so 'tha tāḥ prāha yāntu sarvāḥ svamālayam / ekaiva śāntahṛdayā paricaryāṃ karotu me // bhmj_13.1391 // ityukte muninā sarvāḥ prayayustāḥ sulocanāḥ / ekaiva jaratī tatra sthau śaśisitāṃśukā // bhmj_13.1392 // aṣṭāvakro 'tha suṣvāpa śayane sparśaśālini / vitānālambimandāradāmni svacchottaracchade // bhmj_13.1393 // dvitīyaśayanādvṛddhā samutthāya tataḥ śanaiḥ / muneḥ śayyāntikaṃ pāyānnibhṛtā brahmacāriṇaḥ // bhmj_13.1394 // kampamānatanuḥ sātha śayyāmāruhya viklavā / muniṃ śītāpadeśena nibiḍaṃ pariṣasvaje // bhmj_13.1395 // āliṅgyamānaḥ sa tayā tasthau kāṣṭhamivācalaḥ / paradārapariṣvaṅgaśaṅkāsaktacitāśayaḥ // bhmj_13.1396 // sātha taṃ sparśavimukhaṃ praṇayānmañjuvādinī / uvāca bhogasaṃkalpabhaṅgaṃ mā me kṛthāḥ prabho // bhmj_13.1397 // idaṃ me ratnabhavanaṃ cāruratnalatāvanam / tvadadhīnamakasmānme ceto hi ramate tvayi // bhmj_13.1398 // na te doṣo 'sti matsaṅge tyājyā naiva tu yoṣitaḥ / durgamaṃ nābhijānanti gaṇayanti na ca śramam // bhmj_13.1399 // prayānti puruṣāneva rāgavāgurayā striyaḥ / naitāḥ kulānurodhena nivartante na cerṣyayā // bhmj_13.1400 // rāmāsvaruddhaprasaraḥ sarvathā makaradhvajaḥ / strī satīti pravādo 'yamekasakteti kā kathā // bhmj_13.1401 // narāntaraṃ prayāntyetā nimnāmnamivāpagāḥ / manmathapreritā nārī vimarṣaṃ bhajate katham // bhmj_13.1402 // yāsāṃ prāṇapaṇenāpi vallabhaṃ suratāmṛtam / ityarthamāno 'pi tayā nābyanandatsa tāṃ muniḥ // bhmj_13.1403 // anyedyurapi sā rātrau tathaiva tamabhāṣata / bhajasva svayamāyātāṃ duḥsaho me smarajvaraḥ // bhmj_13.1404 // niṣedho rativāñchāsu nidhanaṃ kila yoṣitām / ityuktvā nirvikāraṃ taṃ sā dṛṣṭvā punarabraravīt // bhmj_13.1405 // māmuttarāṃ diśaṃ viddhi strīvṛttāntaṃ pradarśitam / adhunā tāṃ vadanyasya gatvā prāpnuhi kanyakām // bhmj_13.1406 // etadākarṇya sa munistāmāmantrya savismayaḥ / śanaiḥ pratiyayau jñānastrīvṛtto nijamāśramam // bhmj_13.1407 // tato vadanyamabhyetya strīvṛttāntaṃ nivedya tam / avāpodvāhavidhinā vitīrṇāṃ tena suprabhām // bhmj_13.1408 // ***** aṣṭāvakradiksaṃvādaḥ || 103 || ***** atha vidhyanugaṃ śrāddhaṃ pātrāpātrakramaṃ tathā / rājñā gatiṃ ca tīrthaṃ ca pṛṣṭaḥ śāntanavo 'bravīt // bhmj_13.1409 // yajeta devānpūrvāhṇe śuciḥ śuklo jitendriyaḥ / maṅgalālaṃkṛtaṃ sragvī bhogauḥ suddhairmanoramaiḥ // bhmj_13.1410 // vitryaṃ karmāparāhṇe tu kuryātprayatamānasaḥ / teṣu teṣu ca kāleṣu deśeṣu ca yatāvidhi // bhmj_13.1411 // deśakālādirahitaṃ śvāvalīḍhaṃ rasacyutam / kīṭakośāsthisaṃspṛṣṭaṃ śrāddhamaśnanti rākṣasāḥ // bhmj_13.1412 // unmattāḥ kṛpaṇāḥ kāṇāḥ kuṣṭhino vṛṣalīvarāḥ / cikitsakā vārdhuṣikā gītanṛtyādijīvinaḥ // bhmj_13.1413 // hīnādhikāṅgā guravo brahmavikrayiṇo 'nṛtāḥ / anagnayaḥ sattrabhujaḥ kṣattriyāḥ kṣetrajīvinaḥ // bhmj_13.1414 // piśunā vratahīnāśca vedavidyāvivarjitāḥ / parihāryāḥ sadā vipāḥ śrāddhāghnā haitukāstathā // bhmj_13.1415 // parasvahāriṇāṃ puṃsāṃ paradārābhigāminām / bhagnavratānāṃ lubdhānāṃ niṣiddhakrayyajīvinām // bhmj_13.1416 // vṛtticchedaṃ suhṛcchedaṃ bhartṛcchedaṃ ca kurvatām / vihitācārahīnānāṃ nirayo nilayo 'kṣayaḥ // bhmj_13.1417 // karuṇāpūrṇamanasāṃ tyāgināṃ pātravarṣiṇām / kṣamāvatāmāśramiṇāṃ prapākūpasabhākṛtām // bhmj_13.1418 // yājināṃ tīrthapūtānāṃ viduṣāṃ satyavādinām / madyamāṃsaviraktānāṃ svargamārgo nirargalaḥ // bhmj_13.1419 // gautamena purā pṛṣṭaḥ sarvavinmuniraṅgirāḥ / uvāca puṇyaṃ tīrthānāṃ tapoyogena sasmitam // bhmj_13.1420 // candrabhāgā vitastā ca kaśmīrasaritastathā / munitulyāṃ gatiṃ puṃsāṃ prayacchantyeva sevitāḥ // bhmj_13.1421 // bhāgīrathīṃ kauśikīṃ ca rāmaṇīṃ narmadāṃ tathā / prayāgaṃ nandikuṇḍaṃ ca vipāśaṃ mānasaṃ saraḥ // bhmj_13.1422 // puṇyatīrthāni cānyāni naraḥ prāpya jitendriyaḥ / sarvatīrthaphalaṃ dātā labhate prāgupoṣitaḥ // bhmj_13.1423 // gaṅgā tu sarvatīrthānāṃ pravaraṃ tīrthamucyate / asthimātre yayā spṛṣṭe nṛṇāṃ svargatirakṣayā // bhmj_13.1424 // na te deśā na te śailā na te janapadāḥ kṣitau / patākā yasya puṇyasya jāhnavī na vibhāvyate // bhmj_13.1425 // kimapāyamayairyajñaiḥ kiṃ tapobhiḥ śramapradaiḥ / jahnukanyāpayaḥpūtaṃ yadi puṇyavatāṃ vapuḥ // bhmj_13.1426 // vyomaśrīmauktikalatā śrīkaṇṭhottaṃsamālikā / yātā smṛtipadaṃ yeṣāṃ bhaṅgāyaivākhilainasām // bhmj_13.1427 // gaṅgājalena spṛṣṭānāṃ phalamalpaṃ surālayaḥ / śiloñchavṛttinā pūrvaṃ siddhaḥ pṛṣṭo 'bravīditi // bhmj_13.1428 // etadaṅgirasā proktaṃ niśamya kila gautamaḥ / smṛtvā vavande sānandaḥ puṇyāṃ mandākinīṃ muniḥ // bhmj_13.1429 // ***** āṅgirasīyam || 104 || ***** kathaṃ prāpyaṃ manuṣyeṇa brāhmaṇyamiti bhūbhujā / pṛṣṭo devavrataḥ prāha brāhmaṇyaṃ durlabhaṃ nṛpa // bhmj_13.1430 // piturniyogādyajñārthaṃ mataṅgakhyo dvijanmanaḥ / vrajanvāhaṃ pratodena kharaṃ gāḍhamatāḍayat // bhmj_13.1431 // gardabhī vyathitaṃ dṛṣṭvā putraṃ duḥkhāduvāca tam / brāhmaṇyaṃ nāsya tenaiṣa jātaścaṇḍālaceṣṭitaḥ / vahainamiti tacchrutvā priyaḥ papraccha tāṃ punaḥ // bhmj_13.1432 // tayā niveditāṃ jātiṃ nijāṃ jñātvā sa duḥkhitaḥ / meroḥ śṛṅgādiva śvabhre patito vilalāpa saḥ // bhmj_13.1433 // pitre nivedya tatpāpaṃ mātuḥ sa tapase vanam / gatvā brāhmaṇyakāmo 'bhūtsthāṇubhūtaḥ śataṃ samāḥ // bhmj_13.1434 // śakrādapi svayaṃ prāptānnaiva brāhmaṇyamāptavān / tato gatvā gayāṃ cakre sahasrābdaṃ paraṃtapaḥ // bhmj_13.1435 // punaḥ punaḥ sa tapasā dhūmāyitajagattrayaḥ / indrādavāpa devatvaṃ na tu brāhmaṇyamuttamam // bhmj_13.1436 // chandodeva iti khyātaḥ sa mataṅgābhidhaḥ purā / khecaro 'bhūnmṛgākṣīṇāṃ pūjyaḥ paramavallabhaḥ // bhmj_13.1437 // ***** indramātaṅgam || 105 || ***** vītahavyasya nṛpaterbrāhmaṇyaṃ śrūyate kila / tadvadeti punaḥ pṛṣṭo rājñā prāha pitāmahaḥ // bhmj_13.1438 // vītahavyasutaiḥ pūrvaṃ hehayairbalavattaraiḥ / haryaśvo nāma samare kāśirājo nipātitaḥ // bhmj_13.1439 // kālena tasya putro 'pi punastaireva saṃgare / sa devaḥ kāśinagare labdhalakṣyairnipātitaḥ // bhmj_13.1440 // tatsuto 'pi divodāsastaireva yudhi nirjitaḥ / bharadvājaprasādātsa lebhe putraṃ pratardanam // bhmj_13.1441 // sa vītahavyatanayānsarvānabhyetya saṃgare / jaghāna paramāstrajño bharadvājavaro 'rjitaḥ // bhmj_13.1442 // vītahavyo hatasutaḥ pranaṣṭabalavāhanaḥ / pratardanenānusṛtaḥ prayayau śaraṇaṃ bhṛgum // bhmj_13.1443 // bhṛgorāśramamāsādya vītahavyavadhodyataḥ / pratardano muniṃ prāha muñcainamiti durmadaḥ // bhmj_13.1444 // tacchrutvā kṣatriyo neha kaścitsarve dvijā vayam / ityuvāca bhṛgurbhītastato 'satyādakampata // bhmj_13.1445 // kṣattrābhidhānātprabhraṣṭaṃ śatruṃ jñātvā pratardane / yāte bhṛgurvītahavyaṃ satyavāgbrāhmaṇaṃ vyadhāt // bhmj_13.1446 // ***** vītahavyopākhyānam || 106 || ***** ke praṇamyā iti panaḥ pṛṣṭaḥ śāntanavo 'bravīt / svakarmadharmaniratā haṃsārāgavivarjitāḥ // bhmj_13.1447 // praṇamyā brāhmaṇā eva pavitracaritavratāḥ / yaiṣāṃ kopaprasādābhyāṃ śoṣaḥ poṣaśca bhūbhujām // bhmj_13.1448 // bhūmidevāḥ sadā pūjyā yatprasādāddhutāśanaḥ / havyaṃ kavyaṃ ca vahati kṛṣṇamityāha nāradaḥ // bhmj_13.1449 // jeya balaṃ bhaye rakṣā bheṣajaṃ vyasanāmaye / paraloke 'stu vo viprāḥ śakramityāha śambaraḥ // bhmj_13.1450 // ***** brāhmaṇapraśaṃsā || 107 || ***** strīṇāṃ nisargalolānāṃ svabhāvaṃ pāṇḍusūnunā / pṛṣṭo durlakṣyacittānāṃ vyājahāra pitāmahaḥ // bhmj_13.1451 // strīsvabhāvaṃ purā pṛṣṭā nāradena surāṅganā / jagāda pañcacūlākhyā yathārthaṃ śāpakampitā // bhmj_13.1452 // strī satī strīsvabhāvaṃ ca mādṛśī vaktumarhati / śāsanāttava bhītāhaṃ kiṃtu vakṣyāmi tattvataḥ // bhmj_13.1453 // saṃgharṣakṣobhakāriṇyaḥ sodvegāḥ kaluṣāśayāḥ / mattā harantyeva vapurnimnagā iva nimnagāḥ // bhmj_13.1454 // apyanviṣṭā na labhyante saṃtyaktā na tyajanti ca / vāsanā iva saṃsāre mohanaikaratāḥ striyaḥ // bhmj_13.1455 // prahasanti viṣādinyo hṛṣṭāḥ śocanti helayā / rāgiṇyo 'pi priyaṃ ghnanti ko hi tāṃ vetti yoṣitam // bhmj_13.1456 // na kulena na mānena na dhanena na sevayā / maryādāmanuvartante lalanāścapalāśayāḥ // bhmj_13.1457 // suveśaṃ subhagaṃ kāntaṃ tyaktvā paricitaṃ ciram / nindyenādṛṣṭapūrveṇa ramante svecchayā striyaḥ // bhmj_13.1458 // saṃbhāṣitāścenmadhuraṃ sasmitaṃ cedvilokitāḥ / yantritāḥ svajanenāpi tadā sādhyā na yoṣitaḥ // bhmj_13.1459 // arthināmapyalābhena duḥkhadainyaśrameṇa vā / akasmādeva nārīṇāṃ satītvaṃ jāyate kvacit // bhmj_13.1460 // nānāpuruṣasaṃvāsahāsollāsavilāsinīm / veśyāyoṣāṃ nirīkṣante saspṛhaṃ kulayoṣitaḥ // bhmj_13.1461 // niṣedhādeva nārīṇamabhilāṣo vivardhate / parasaṅgeṣvapathyeṣu bālānāmiva rogiṇām // bhmj_13.1462 // acchinnaprasaraḥ kāmo naivāsāṃ kṣamate dhṛtim / mitho yāvatpravartante puruṣāsaṃbhave striyaḥ // bhmj_13.1463 // krūṃrāṇāṃ kṣaṇarāgāṇāṃ saṃdhyānāmiva yoṣitām / satatāsannadoṣāṇāṃ dhīmānko nāma viśvaset // bhmj_13.1464 // sarvathā na bhavatyeva kāruṇyamiva pāpinām / anutseka ivāḍhyānāmārjavaṃ hariṇīdṛśām // bhmj_13.1465 // uparodhairbahuvidhairapi sādhvyo niyantritāḥ / kāntaṃ puruṣamālokya yāntyeva sahasārdratām // bhmj_13.1466 // suraśaṅkāspadamabhūtpurā vandyo vadhūjanaḥ / tataḥ surārthito dhātā kṛtyāsargādvyadhātstriyaḥ // bhmj_13.1467 // lajjāṃ labhante lalanāḥ puṃsāṃ kautukavṛddhaye / patyurviśvāsanopāyaṃ kṛtakaṃ ca satīvratam // bhmj_13.1468 // nṛtyanti śocanti patanti yānti hasanti gāyanti vadanti yacca / tadyoṣitaḥ svapnasamānaceṣṭaṃ māyāmayaṃ sarvamasatyameva // bhmj_13.1469 // ***** nāradapañcacūḍāsaṃvādaḥ || 108 || ***** tāḥ striyo lolamatayaḥ kathaṃ rakṣyā narairiti / pṛṣṭo yudhiṣṭhireṇāha punastripathagāsutaḥ // bhmj_13.1470 // devaśarmāṃ muniḥ pūrvaṃ yajñārthaṃ gantumudyataḥ / śaśāsa śiṣyaṃ vipulaṃ bahumāyaṃ śatakratum // bhmj_13.1471 // jñātvā ruciṃ śarīrāntaḥ praviśa tvaṃ samīravat / gātrairgātrāṇyavaṣṭabhya tasyāstasthau sa yatnavān // bhmj_13.1472 // atrāntaraṃ samāsādya sahasrākṣaḥ samāyayau / sa dadarśa ruciṃ cārulocanāmacalāṃ punaḥ // bhmj_13.1473 // hemastanorujaghanāṃ kāñcanīmiva putrikām / ākhaṇḍalamathāsādya sā saṃjātamanobhavā // bhmj_13.1474 // vaktuṃ vipulasaṃruddhā na śaśāka sulocanā / ākīrṇahāsakusumā vilolālakaṣaṭūpadam / latāmiva nivātasthāṃ sakampakarapallavām // bhmj_13.1475 // dṛṣṭvā tāṃ vismitaḥ śakraḥ prāyādvipulatarjitaḥ / abhyetya devaśarmātha sarvaṃ tadbubudhe muniḥ // bhmj_13.1476 // tasmādavāpya vipulastatastuṣṭādgurorvarān / cacāra kṛtakṛtyaḥ kṣmāṃ pūjyamāno nṛpairdvijaiḥ // bhmj_13.1477 // atrāntare svasurbhartrā ruciraṅgamahībhujā / nimantritā gṛhe 'paśyadbhaginīṃ puṣpabhūṣitām // bhmj_13.1478 // visṛṣṭastadgirā śiṣyaḥ puṣpārthaṃ devaśarmaṇā / dadarśa mithunaṃ ṣaṭ ca devinaḥ kitavānpathi // bhmj_13.1479 // teṣāṃ vivāde śuśrāva śapathaṃ vipulārjitān / sa lokānāpnuyādyaśca pracaletsaṃvidamiti // bhmj_13.1480 // tacchrutvā duḥkhito 'bhyetya gurave sa nyavedayat / śaṅkamāno guruvadhūgātrasaṃsparśapātakam // bhmj_13.1481 // gurustamūce mithunamahorātraṃ taducyate / ṛtavaḥ ṣaṭ ca kitavāste nṛṇāṃ karmasākṣiṇaḥ // bhmj_13.1482 // na śakyā rakṣituṃ nāryo rakṣitā ca tvayā ruciḥ / asatyena tavodīrṇaṃ tasmānnaśyatu pātakam // bhmj_13.1483 // ityevaṃ rakṣaitā pūrvaṃ vipulena guroḥ priyā / na tvetā rakṣituṃ śaktaḥ kaścillolavilocanāḥ // bhmj_13.1484 // ***** vipulopākhyānam || 109 || ***** vivāhadharmaṃ pṛṣṭo 'tha rājñā bhīṣṇo 'bravītpunaḥ / kanyā guṇavate deyā kulīnāyātirūpiṇe // bhmj_13.1485 // śūdrāyeva śrutiḥ kanyā hīnāya pratipāditā / kuladvayaṃ dahatyeva tasmātpātraṃ vicārayet // bhmj_13.1486 // aśāstroktaiḥ pariṇayairjāyate varṇasaṃkaraḥ / saṃyogairviṣamaiḥ puṃsāṃ patati vyasane kulam // bhmj_13.1487 // ***** vivāhadharmāḥ || 110 || ***** darśane sahavāse ca satāṃ pṛṣṭo mahībhujā / māhātmyaṃ ca gavāṃ bīṣmaḥ sarvajñaḥ punarabravīt // bhmj_13.1488 // gaṅgāyamunayormadhye cyavano 'ntarjalavrataḥ / tasthau munīndraḥ suciraṃ sthāṇubhūto mahātapāḥ // bhmj_13.1489 // āghrāya puṇyamāmodaṃ tasya kāruṇyaśālinaḥ / ālīya tasthurgātreṣu matsyā valayalīlayā // bhmj_13.1490 // tataḥ kālena mahatā jālenākṛṣya dhīvarāḥ / vipulaṃ matsyasaṃghātaṃ tanmadhye dadṛśurmunim // bhmj_13.1491 // śaivālanālavalitaṃ śaṅkhikaṅkaṇamālitam / hariśmaśrujaṭāpiṅgaṃ tejasāmiva saṃcayam // bhmj_13.1492 // taṃ vīkṣya kampitāḥ sarve sahasā jālajīvinaḥ / nimīlitākṣaṃ jagaduḥ prasīda bhagavanniti // bhmj_13.1493 // tataḥ sa karumāviṣṭo matsyeṣu sahavāsiṣu / niṣādānavadatpaśyandṛśānugrahavāñchayā // bhmj_13.1494 // vikrīya māṃ vimucyantāṃ yuṣmābhiḥ salilaukasaḥ / dayitāḥ sahavāsānme matsyā yūyaṃ ca darśanāt // bhmj_13.1495 // ityukte muninā dāśāstūrṇaṃ gatvā mahībhuje / vepamānāḥ svavṛttāntaṃ nahuṣāya nyavedayan // bhmj_13.1496 // tataḥ svayaṃ sa nṛpatiḥ pūjāmādāya satvaraḥ / purohitaṃ puraskṛtya cyavanaṃ draṣṭumāyayau // bhmj_13.1497 // kṛtapraṇāmaṃ nahuṣaṃ munirvīkṣya kṛtāñjalim / yathocitena mūlyena māṃ gṛhāṇetyacodayat // bhmj_13.1498 // dhīvarebhyaḥ sahasrāṇi koṭikoṭiśatāni ca / rājyārdhamathavā rājyaṃ dadānītyabravīnnṛpaḥ // bhmj_13.1499 // naitanmamocitaṃ mūlyaṃ cintyatāṃ munibhiḥ saha / nṛpaṃ dāśeṣu kāruṇyādityuvācāsakṛnmuniḥ // bhmj_13.1500 // tato viṣaṇṇaṃ nahuṣaṃ śāpabhītamadhomukham / gavi jāto dvijavaro babhāṣe dhīmatāṃ varaḥ // bhmj_13.1501 // mūlyaṃ munīśvarasyāsya tulyaṃ gaureva yatparam / tasmādenaṃ gavā rājangṛhāṇa bhava nirvṛtaḥ // bhmj_13.1502 // brāhmaṇenetyabhihite prahṛṣṭaḥ pṛthivīpatiḥ / muktaye matsyasaṃghānāṃ gavā jagrāha bhārgavam // bhmj_13.1503 // tato darśanavātsalyāccyavanaḥ karuṇānidhiḥ / dāśebhyaḥ pratijagrāha dhenuṃ tatkuśale sthitaḥ // bhmj_13.1504 // munīndreṇa gṛhītāyāṃ vidhivadgavi dhīvarāḥ / taddṛṣṭipātānmatsyāśca saśarīrā divaṃ gatāḥ // bhmj_13.1505 // amṛtāyatanaṃ gāvaḥ pavitrā rudramātaraḥ / smṛtimātreṇa muṣṇanti kilbiṣaṃ kila dehinām // bhmj_13.1506 // ***** cyavanopākhyānam || 111 || ***** kuśikasya kṣitipaterjāto vipraḥ kathaṃ kule / bhṛgornṛpaśceti rājñā pṛṣṭo 'vādītsuravrataḥ // bhmj_13.1507 // purā bhāvikathābhijñaścyavanastejasāṃ nidhiḥ / mandire pūjitastasthau kuśikasya mahīpateḥ // bhmj_13.1508 // sa bhūbhujā sabhāryeṇa paricaryāvrate dhṛte / bhuktvā suṣvāpa niśceṣṭaḥ saptarātratrayaṃ muniḥ // bhmj_13.1509 // pādasaṃvāhanaṃ tasya nirāhāro vadhūsakhaḥ / rājā cakāra nibhṛto nidrābhaṅgabhayākulaḥ // bhmj_13.1510 // tato muniḥ samutthāya maunī gatvā manojavaḥ / antardadhe sabhāryeṇa nṛpeṇānusṛtaḥ pathi // bhmj_13.1511 // tasminnantarhite rājā nirāhāro 'timūrcchitaḥ / patitaḥ kṣaṇamāśvāsya viveśa svagṛhaṃ punaḥ // bhmj_13.1512 // tau dampatī dadṛśaturmūkaṃ kāṣṭhamivācalam / ekapārśvena suptasya kṣapāstasyaikaviṃśatim / tasthatustau nirāhārau pādasaṃvāhane punaḥ // bhmj_13.1513 // pratibuddho 'tha tailena śatapātena bhubhujā / bhaktyā nirvartitasnāno bheje siṃhāsanaṃ muniḥ // bhmj_13.1514 // tato nānāvidhaṃ bhojyaṃ rājayogyaṃ svayaṃ kṛtam / dattaṃ rājñā sabhāryeṇa dadāha bhṛgunandanaḥ // bhmj_13.1515 // punarantarhito bhūtvā punaḥ kṛtvāsya saṃnidhim / nirvikāraṃ sabhāryaṃ taṃ dṛṣṭvābhūdvismito muniḥ // bhmj_13.1516 // avikriyaṃ nirāhāraṃ sa rājānaṃ vadhūsakham / rathena sāṃyugīnena vaha māmityacodayat // bhmj_13.1517 // ityuktvā dampatī dhṛtvā tau rathe vicacāra saḥ / trikaṇṭhakakaṣāghātasaṃjātakṛtajokṣitau // bhmj_13.1518 // adarśayattataścitrahemavallīmanoharam / svargaṃ sanandanodyānaṃ munistau mohayanmuhuḥ // bhmj_13.1519 // dṛṣṭanaṣṭairbahuvidhairmāyācaṭulavibhramaiḥ / muninā vihitairmohaṃ dampatī tau na jagmatuḥ // bhmj_13.1520 // vepamānau nirāhārau dūrādhvaśramakarṣitau / tuṣṭaścirānamunivaro rathānmuktvā jagāda tau // bhmj_13.1521 // prīto 'haṃ yuvayorbhaktyā gṛhṇītamadhunā varam / pautraste brāhmaṇo rājanbhaviṣyati mahātapāḥ // bhmj_13.1522 // tadvaṃśajairvirodho 'yaṃ bhārgavānāmupasthitaḥ / tasmātkṣatriyavicchedadhiyā tvaṃ pīḍito mayā // bhmj_13.1523 // gataklamo nivṛttaśca pīyūṣairiva pūritaḥ / bhava madvacasā dhanyaḥ sabhāryaḥ pṛthivīpate // bhmj_13.1524 // ityuktvāntarhite tasmiṃstasya kālena bhūpateḥ / ajāyata kule śrīmānvinaśvāmitrastaponidhiḥ // bhmj_13.1525 // bhārgavaśca yathā jāto rāmaḥ kṣatrakṣayo 'rjitaḥ / ṛcīkasya prabhāveṇa tanmayā kathitaṃ purā // bhmj_13.1526 // ***** cyavanakuśikasaṃvādaḥ || 112 || ***** śrutvaitadbhūbhujā pṛthvīkṣayapātakaśaṅkinā / punaḥ pṛṣṭo 'vadadbhīṣṇo dānānāṃ phalamuttamam // bhmj_13.1527 // tapasā labhyate sarvamācāreṇa damena ca / ānṛśaṃsyena satyena dānena ca samīhitam // bhmj_13.1528 // dattvā vibhūṣitāṃ dhenuṃ kapilāṃ kāṃsyadohanīm / pṛthivīdānasadṛśaṃ phalaṃ prāpnoti mānavaḥ // bhmj_13.1529 // prayāti vasulokaṃ ca tiladhenuprado naraḥ / kanyābhūmipradaḥ śakralokamāsādya modate // bhmj_13.1530 // bhūtābhayapradānaṃ tu dānānāṃ pravaraṃ smṛtam / nijābhimatadānaṃ ca sarvakāmaphalapradam / suvarṇadānena nṛṇāṃ kṣīyate kila pātakam // bhmj_13.1531 // sarvaṃ sūte vasumatī dhatte ca nikhilaṃ jagat / jñeyaḥ sarvapradastasmāddātṝṇāṃ bhūmido varaḥ // bhmj_13.1532 // annaṃ śarīriṇāṃ prāṇāstasmātprāṇaprado 'nnadaḥ / annadānasamaṃ loke nāstīti prāha nāradaḥ // bhmj_13.1533 // pānīyadānamamṛtaṃ prāṇināṃ saṃpracakṣate / vicchāyatāpajvalitāḥ paraloke hi bhūmayaḥ // bhmj_13.1534 // tilapradānaṃ śaṃsanti kṣayāya nikhilainasām / tuṣṭo yamaḥ purā vipraṃ tilāndehītyacodayat // bhmj_13.1535 // brahmasvavarjaṃ sarvasvaṃ dattvā durgāṇi saṃtaret / brahmasvaśalyaṃ hi nṛṇāṃ tīvrapātaṃ pracakṣate // bhmj_13.1536 // dvāravatyāṃ mahākūpe purā gulmatṛṇāvṛte / kṛkalāsaṃ mahākāyaṃ dadṛśuḥ sarvavṛṣṇayaḥ // bhmj_13.1537 // sa taiḥ pṛṣṭaḥ samuddhartumaśaktairavadacchanaiḥ / nṛgo 'haṃ nṛpatirbrahmaśāpādyāto daśāmimām // bhmj_13.1538 // viprebhyo gṛhamedhibhyo nikharvāṇi purā gavām / hemakoṭiprado dattvā yāto 'haṃ nirvṛtiṃ parām // bhmj_13.1539 // tataḥ kadācinmaddattadhenuṃ viprasya mandire / nijāṃ caurahṛtāṃ dṛṣṭvā jagrāha brāhmaṇo 'paraḥ // bhmj_13.1540 // rājñā mameyaṃ prāgdattā hṛteyaṃ dasyunā paraḥ / evaṃ vivadamānau tau matsabhāmabhijagmatuḥ // bhmj_13.1541 // tadvṛttāntamahaṃ śrutvā prārthanā bahuśastayoḥ / dhanairgobhirnarairaśvairyatnādakaravaṃ pṛthak // bhmj_13.1542 // tathāpyeko na tatyāja gāṃ pratigrahapālanāt / dvitīyaśca gṛhe jātāṃ tāṃ snehabhayakātaraḥ // bhmj_13.1543 // atha kālena yāto 'haṃ dharmarājaniketanam / bahudānārjitāṃllokāndivyānaśrauṣamātmanaḥ // bhmj_13.1544 // kiṃtu brahmasvavibhraṃśānmamemāṃ kṛkalāsatām / śauridarśanaparyantāmādideśa svayaṃ yamaḥ // bhmj_13.1545 // iti bruvāṇaḥ kṛṣṇasya daśā vidhvastapātakaḥ / nṛgo jagāma tridivaṃ tyaktvā tāṃ kṛkalāsatām // bhmj_13.1546 // ***** nṛgopākhyānam || 113 || ***** uddālakasya brahmarṣeḥ pituḥ kopānmahāmuniḥ / nāsiketābhidhaḥ prāṇāṃstatyājābhihato dṛśā // bhmj_13.1547 // putraṃ nipatitaṃ dṛṣṭvā śāntakrodho muniḥ śanaiḥ / ajīvayanmantranidhiḥ kāruṇyātsāśrulocanaḥ // bhmj_13.1548 // tataḥ svapnotthita iva prāptajīvo muneḥ sutaḥ / pitrā pṛṣṭo 'vadatsarvaṃ dṛṣṭaṃ yadyamamandire // bhmj_13.1549 // ratnastambhaśatodāre pitṛrājasabhātale / avāpaṃ vipulāṃ pūjāṃ pādyamardhyaṃ tathāsanam // bhmj_13.1550 // tatrāpaśyaṃ vimāneṣu sūryendudyutikāntiṣu / bhāsvarābharaṇasmerānnarānsukṛtaśālinaḥ // bhmj_13.1551 // ghṛtakṣīrāmṛtajalā dṛṣṭāstatra mayāpagāḥ / hemābjapuñjakuñjāgrakūjanmaṇivihaṅgamāḥ // bhmj_13.1552 // divyānbhogānmayā dṛṣṭvā pṛṣṭo vaivasvataḥ smayāt / etāḥ pīyūṣavāhinyaḥ keṣāṃ svecchāparigrahāḥ // bhmj_13.1553 // yamo 'bravīdgopradānāmetāḥ kṣīraghṛtāpagāḥ / nādattvā puruṣo dhenuṃ paramāmṛtamaśnute // bhmj_13.1554 // asaṃbhave gavāṃ yāvatsalilena tilena ca / ghṛtena vā kalpayitvā dhenuṃ dadyātsudhāśayā // bhmj_13.1555 // godānasadṛśaṃ loke dānamanyanna vidyate / sādaraṃ māṃ putṛpatirjagādeti punaḥ punaḥ // bhmj_13.1556 // ityukte nāsiketena munirmuniśatairvṛtaḥ / gopradānaṃ mahatpuṇyaṃ praśaśaṃsa muhurmuhuḥ // bhmj_13.1557 // ***** nāsiketopākhyānam || 114 || ***** sarvalokānatikramya gavāṃ lokaḥ prakaśate / yatsatyaṃ nirayāyante tatra svargasukhaśriyaḥ // bhmj_13.1558 // gopradā eva golokaṃ prāyanti sukṛtojjvalāḥ / ityuvāca purā pṛṣṭaḥ śakreṇa kamalāsanaḥ // bhmj_13.1559 // vasiṣṭhādya munivarā nṛpā daśarathādayaḥ / surāśca śakrapramukhā gotulyaṃ na pracakṣate // bhmj_13.1560 // nivāsārthaṃ purā gāvaḥ prārthitā bahuśaḥ śriyā / nigadya capalāsīti pradadurna pratiśrayam // bhmj_13.1561 // abhāṣata tato lakṣmīrbhavatībhiranādarāt / tyaktā nindyā bhaviṣyāmi tasmādyāce punaḥ punaḥ // bhmj_13.1562 // athādiṣṭā śriyo gobhirhelayā gomaye sthitiḥ / tasmādetāḥ paraṃ puṇyaṃ pavitraṃ nāstyataḥ param // bhmj_13.1563 // ***** gopradānam || 115 || ***** hemadānaṃ dahatyevaṃ sarvapāpāni dehinām / tejo hi paramaṃ putra kāñcanaṃ jātavedasaḥ // bhmj_13.1564 // purāhaṃ jāhnavīkūle śrāddhe piṇḍaprada pituḥ / apaśyaṃ śantanoḥ pāṇimutthitaṃ ratnakaṅkaṇam // bhmj_13.1565 // piṇḍo mayā kuśeṣveva taṃ vilokya samarpitaḥ / tuṣṭastadā me janakaṃ svapne provāca māmidam // bhmj_13.1566 // śāstrānuvartinā putra tvayā dhanyo 'smi sūnunā / kanakaṃ dehi viprebhyo dānānāmuttamaṃ hi tat // bhmj_13.1567 // jāmadagnyaḥ purā rāmaḥ kṛtvā niḥkṣatriyaṃ jagat / munibhirdāpito hema tasmātpāpādamucyata // bhmj_13.1568 // tārakoṣaplutā devāḥ purā śītāṃśuśekharam / skandotpattimayācanta kathāṃ vijñāya bhāvinīm // bhmj_13.1569 // tato gaurīpativīryaṃ vadane jātavedasaḥ / rativighnakṛto devastatyāja paramaṃ mahaḥ // bhmj_13.1570 // vahninātha dhṛto garbhaḥ śrīmānsaṃvatsarāyutam / gaṅgāyāṃ nihitaḥ sāpi nidadhe taṃ girestaṭe // bhmj_13.1571 // sa kārtikeyo bhagavāñjātaḥ śaravane śiśuḥ / surāṇāṃ śaktimānāsītsenānīstārakāntakaḥ // bhmj_13.1572 // tasya janmani yatpūrvaṃ saṃjātaṃ jātavedasaḥ / mahī vasumatī yena tatsuvarṇaṃ pracakṣate // bhmj_13.1573 // ***** suvarṇotpattiḥ || 116 || ***** atha śrāddhavidhiṃ pṛṣṭo rājñā śāntanavo 'bravīt / tilapradānaṃ vijñeyaṃ śrāddhaṃ madhughṛtāplutam // bhmj_13.1574 // māṣamatsyaiḍaśaśakacchāgavārāhaśākunaiḥ / pārṣatanyaṅgugavayamāhiṣairvai navairapi // bhmj_13.1575 // māṃsairvivṛddhyā māsānāṃ kramātsaṃvatsaraṃ sadā / tṛptiṃ pitṝṇāṃ śrāddheṣu vadanti śrutikovidāḥ // bhmj_13.1576 // vāghrīṇasasya māṃsena dvādaśābdamuśanti ca / khaṅgamāṃsairlohapṛṣṭhaiḥ kālaśākaistathā kṣayam // bhmj_13.1577 // na teṣāṃ pitaraḥ śocyāstrayodaśyāṃ madhāsu ca / varṣāsu vihitaṃ śrāddhaṃ pāyase na sasarpiṣā // bhmj_13.1578 // gāyakūpe vaṭatale chāyāyāṃ kuñjarasya vā / anantaṃ kalayantyeva śrāddhaṃ puṇyadineṣu ca // bhmj_13.1579 // vidhinakṣatrayogeṣu kāmyaṃ śrāddhaṃ vinirdiśet / sadācāror'hati śrāddhaṃ vipro nirdeṣavigrahaḥ // bhmj_13.1580 // vaiśvadevena vidhinā saṃskṛtenana ca vahninā / rakṣyate brāhmaṇaiḥ śrāddhaṃ viṣṇupūjāpuraḥsaraiḥ // bhmj_13.1581 // śrāddhe niṣiddhaṃ satataṃ saguḍaṃ lavaṇatrayam / ajājīhiṅgusauvīrapalāṇḍulaśunāni ca // bhmj_13.1582 // ***** śrāddhavidhiḥ || 117 || ***** dātṛpratigrahītṝṇāṃ viśeṣaṃ jagatībhujā / pṛṣṭaḥ surasaritsūnurdhyātvā punarabhāṣata // bhmj_13.1583 // anāvṛṣṭihate kāle purā nirdagdhapādape / arundhatīsakhāśceruḥ śāntāḥ saptarṣayaḥ kṣitau // bhmj_13.1584 // dāsaḥ paśusakho nāma dāsī caṇḍā ca tadvadhūḥ / tānevānuprayayatuḥ kṣuttṛṣṇāparipīḍitau // bhmj_13.1585 // rājye surājñaḥ śaibyasya gatāsuṃ tanayaṃ tataḥ / munayaste kṣudhākrāntāḥ sthālyāṃ paktuṃ samudyayuḥ // bhmj_13.1586 // atha rājā vṛṣādarbhirdṛṣṭvā vaiśravaṇopamaḥ / vyagrānmunīnviṣaṇṇātmā tānuvāca kṛtāñjaliḥ // bhmj_13.1587 // yathecchaṃ gṛhyatāṃ mattaḥ sarvaṃ vā vividhaṃ vasu / jugupsā jananī vṛttirbhavadbhistyajyatāmiyam // bhmj_13.1588 // ityukte bhūmipālena pratyūcurmunipuṃgavāḥ / tapaḥkṣayakaro rājanghoro rājapratigrahaḥ // bhmj_13.1589 // pratigrahāgnigdhānāṃ sakṛdbrāhmaṇaśākhinām / kilbiṣājñānaśeṣāṇāṃ punaḥ puṇyaphalaṃ kutaḥ // bhmj_13.1590 // etaduktvā parityajya stālīṃ te kānanaṃ yayuḥ / prāṇapīḍāpaṇenāpi pratigrahaparāṅbhukhāḥ // bhmj_13.1591 // vane teṣāṃ vṛṣādarbhiḥ phalānyaudumbarāṇyatha / mantribhirhemagarbhāṇi kārayitvākṣipatpuraḥ // bhmj_13.1592 // tānyapi jvalitānyeva bhītāstyaktvā munīśvarāḥ / yayurmithaḥ praśaṃsantaḥ puṇyasaṃtoṣaśīlatām // bhmj_13.1593 // tatprakopādvṛṣādarbhirhutvā sapadi pāvakam / kṛtyāmutpādya bhayadāmādideśa munikṣaye // bhmj_13.1594 // atrāntare te munayaścarantaḥ kānane sukhama / dadṛśuḥ pīvarākāraṃ parivrājaṃ śunaḥsakham // bhmj_13.1595 // vilokya tamarundhatyā pṛṣṭāstatpuṣṭikāraṇam / ūcurmunivarā nāyaṃ kriyāvyagro yathā vayam // bhmj_13.1596 // agnihotraṃ na vedāśca śāstrakanthā na duḥsahā / nānendhanaprayatnaśca na kalatraṃ na yācakāḥ // bhmj_13.1597 // śunaḥsakhasya svacchandacāriṇaḥ sukhaśālinaḥ / śarīraṃ pīvaramidaṃ cintāśūnyasya vardhate // bhmj_13.1598 // ityuktvā tena saṃjātasauhārdā munayo vane / dadṛśurnalinīṃ phullakamalotpalaśālinīm // bhmj_13.1599 // vṛṣādarbhiprayuktā sā yātudhānībhi(vi)sārthinaḥ / tatra tānavadaddhorā rakṣāmi nalinīmimām // bhmj_13.1600 // nivedya nijanāmāni gṛhyantāṃ tu mṛṇālikāḥ / ajñātanāmadheyānāṃ neha matsaṃnidhau gatiḥ // bhmj_13.1601 // etadatriprabhṛtayaḥ śrutvā te munayaḥ kramāt / gūḍhanirvacanaistaistairnāmānyasyai nyavedayan // bhmj_13.1602 // tulyākṣarapadakṣobhaṃ nāma teṣāṃ niruktataḥ / śrutvā niṣpratibhā kṛtyābhi(vi)sarakṣyāmavārayat // bhmj_13.1603 // śunaḥsakhoditaṃ nāma punaḥ papraccha sā yadā / tadā kruddhāstu daṇḍena vidadhustāṃ ca bhasmasāt // bhmj_13.1604 // tataḥ śaśikarākārāḥ samuddhṛtya mṛṇālikāḥ / tīre nikṣipya munayaḥ snātvā cakrurjalakriyām // bhmj_13.1605 // athotthāya visāhārasādarāste śramākulāḥ / visāni tāni nāpaśyannyastāni nalinītaṭe // bhmj_13.1606 // parasparaṃ śaṅkitāśca cakrire śapathaṃ kramāt / sahasābhimatocchedo mahatāmapi duḥsahaḥ // bhmj_13.1607 // vṛthāpāko vṛthācāraḥ kūṭasākṣī niṣiddhakṛt / dṛśaṃsaḥ kāmacaritaścauro vedavivarjitaḥ // bhmj_13.1608 // padā spṛśatu gāṃ vahnimapsu śleṣmābhiyacchatu / paradārābhigāmī ca garadaḥ somavikrayī / piśunaścāstvasau yena hṛtaṃ no visabhojanam // bhmj_13.1609 // ityukte munibhiḥ paścāttānuvāca śunaḥsakhaḥ / yājine chandasāṃ dhāmne śuddhāya brahmacāriṇe // bhmj_13.1610 // deyātsa kanyakāṃ yena hatānyatra bhi(vi)sāni naḥ / śrutvaitadūcurmunayastvayā bhāṣitamīpsitam // bhmj_13.1611 // tvayaiva hṛtamasmākaṃ sarvathābhi(vi)sabhojanam / iti teṣu bruvāṇeṣu hasanprāha śunaḥsakhaḥ // bhmj_13.1612 // mayaiveha visastainyaṃ kṛtaṃ vo hitakāriṇā / sā ca kṛtyā hatā ghoro devo 'haṃ tridaśeśvaraḥ // bhmj_13.1613 // ityuktvā nijamāsthāya rūpaṃ saptarṣibhiḥ saha / velladvimānamālāṅkaṃ nākaṃ nākapatiryayau // bhmj_13.1614 // pratigrahanivṛttānāmevamujjvalacetasām / vibhātyalaulyābharaṇā vṛttiḥ saṃtoṣaśālinām // bhmj_13.1615 // ***** visastainyam || 118 || ***** munayaḥ kaśyapamukhā nṛpāśca nahuṣādayaḥ / śatakratuṃ puraskṛtya tīrthāni prayayuḥ purā // bhmj_13.1616 // te snātvā puṇyatīrtheṣu puṣkarāhariṇīṃ yayuḥ / tatrāgastyamunirnyastaṃ nāpaśyannijapuṣkaram // bhmj_13.1617 // tataste śapathaṃ cakruḥ krameṇa gurupātakam / indrastu prāha dhanyo 'stu sa hṛtaṃ yena puṣkaram // bhmj_13.1618 // ***** puṣkarastainyam || 119 || ***** chattropānatpradhā(dā)naṃ ca bhīṣmaḥ pṛṣṭo mahībhujā / uvāceha paraṃ puṇyaṃ paratra trāṇamiṣyate // bhmj_13.1619 // jamadagniḥ purā dhanvī lakṣyābhyāsarato vane / sasarja sāyakaśreṇīṃ raśmimālāmivāṃśumān // bhmj_13.1620 // visṛṣṭānviśikhānbhartrā reṇukā tatra tadgirā / ānināyenduvadanā sukumārā punaḥ punaḥ // bhmj_13.1621 // tāṃ caṇḍakiraṇasphārasaṃtāpāyāsamūrcchitām / sa jāyāṃ vīkṣya madhyāhne kruddhaḥ sūryamudaikṣata // bhmj_13.1622 // tato divyāstravikaṭaṃ khe prahartuṃ samudyatam / raviḥ prasādayāmāsa bhayādetya kṛtāñjaliḥ // bhmj_13.1623 // gatakrodhasya tasyātha chattramātapavāraṇam / upānahau ca pradadau prītaye vāsareśvaraḥ // bhmj_13.1624 // chattropānatpradhā(dā)naṃ taddānānāmuttamaṃ smṛtam / saṃtāpaśamanaṃ nṝṇāmasmiṃlloke paratra ca // bhmj_13.1625 // ***** chattrotpattiḥ || 120 || ***** taḍākakūpadānaṃ ca puṇyaṃ śarma śarīriṇām / paratra marusaṃtapte pānīyaṃ kila durlabham // bhmj_13.1626 // apāratimire ghore paraloke nirāśraye / ālokadurlabhastasmāddīpaṃ dadyānnaraḥ sadā // bhmj_13.1627 // prīṇāti sakalāṃllokānsumanovalidhūpadaḥ / asurendramiti prāha purā śukraḥ kathāntare // bhmj_13.1628 // puṣpadhūpapradaḥ svarge durdharṣo nahuṣo 'bhavat / ākhaṇḍalasyāsanaṃ ca prāpākhaṇḍitaśāsanaḥ // bhmj_13.1629 // yadā pasparśa pādena sarpeti munipuṃgavam / dṛpto 'gastyaṃ samāviśya bhṛguṇā pātitastadā // bhmj_13.1630 // bhīmabāhugrahakṛto ghorājagararūpiṇaḥ / araṇye bhavatā yasya śāpamokṣaḥ purā kṛtaḥ // bhmj_13.1631 // ***** puṣpādidānam || 121 || ***** punaḥ pṛṣṭo nṛpatinā gatiṃ brahmasvahāriṇām / ūce śāntanavo rājanbrahmasvaṃ viṣamaṃ viṣam // bhmj_13.1632 // jātismaraḥ purā kaścidrājaputraḥ sakautukaḥ / kujātihetuṃ paprāccha caṇḍālaṃ so 'pyabhāṣata // bhmj_13.1633 // śrūyatāṃ kāraṇaṃ yena prāptaścaṇḍālatāmaham / brāhmaṇasya purā gāvo hṛtāḥ prabaladasyubhiḥ // bhmj_13.1634 // tāsāṃ rajo yajñabhūmau somamadhye 'patatkvacit / tatpītvā narakaṃ viprā dīkṣitena sahāyayuḥ // bhmj_13.1635 // bhikṣāpātre nipatitaṃ tadreṇu brahmacāriṇaḥ / tadreṇu tatsthitaṃ cānnaṃ mohānme bhakṣyatāṃ yayau // bhmj_13.1636 // brāhmaṇaḥ śrotriyaścāhaṃ brahmacārī jitendriyaḥ / tenāvastāmimāṃ prāptaḥ paśya brahmasvagauravam // bhmj_13.1637 // ityuktvā kṣatriyagirā brāhmaṇārthe raṇānale / hutvā śarīraṃ caṇḍālaḥ prāpa puṇyaṃ punargatim // bhmj_13.1638 // ***** rājanyacaṇḍālasaṃvādaḥ || 122 || ***** nānā gatīḥ puṇyakṛtāṃ bhīṣmaḥ pṛṣṭo mahībhujā / uvāca karmavaicitryātte te lokāḥ śarīriṇām // bhmj_13.1639 // gautamenāśrame pūrvaṃ śiśurhastī vivardhitaḥ / homāvaśeṣapayasā nīvāraprasavena ca // bhmj_13.1640 // tato madajalaśyāmakapolālīnaṣaṭpadaḥ / līlālasaḥ sa kālena babhūvācalasaṃnibhaḥ // bhmj_13.1641 // idhmadarbhaphalāhārī nirjarāśramapālakaḥ / muneḥ putra iva prītyā sa babhūva mahāgajaḥ // bhmj_13.1642 // taṃ pravṛddhaṃ tathā nāgaṃ svayametya śatakratuḥ / jahāra rūpamāsthāya dhṛtarāṣṭrasya bhūpateḥ // bhmj_13.1643 // punaḥ punaryācyamāno muninā sa yadā nṛpaḥ / na tatyāja gajaṃ darpāttadā taṃ gautamo 'vadat // bhmj_13.1644 // gatvā yatra śarīrānte narāḥ kālavaśīkṛtāḥ / nandanti śocantyathavā tatra dāsyasi me gajam // bhmj_13.1645 // pāpātmāno viśasyante yatra tairbhrakuṭīmukhaiḥ / vaivasvatasamādiṣṭaistatra dāsyasi me gajam // bhmj_13.1646 // samānā bhīravaḥ śūrā durbalā balinastathā / yatra mugdhā vidagdhāśca tatra dāsyati me gajam // bhmj_13.1647 // dhanadasya pure ramye merau vā nandane vane / dhāmni śītamayūkhasya sahasrakiraṇasya vā // bhmj_13.1648 // varuṇāsya surendrasya surabhīṇāṃ svayaṃbhuvaḥ / loke vā dāsyasi gajaṃ na tatra balavānasi // bhmj_13.1649 // etacchrutvāvadadrājā narakaṃ yānti nāstikāḥ / narā vyāmiśrakarmāṇaḥ prayānti yamamandiram // bhmj_13.1650 // dhanadasya puraṃ yānti vratino 'tithipūjakāḥ / yaṣṭāro nandanaṃ yānti dātāraḥ somamaṇḍalam // bhmj_13.1651 // khādhyāyinaḥ sūryalokaṃ niyatāstīrthasevinaḥ / yānti praśāntāḥ saṃsārātparaṃ dhāma svayaṃbhuvaḥ / nāhaṃ kvacidgamiṣyāmi kva nu dāsyāmi te gajam // bhmj_13.1652 // ityuktvā kuñjaraṃ tasmai dattvā divyāṃ tathā gatim / svaṃ vapurdarśayitvā ca hasannindro yayau divam // bhmj_13.1653 // ***** hastikūṭīyam || 123 || ***** saśarīraḥ purā rājā brahmalokaṃ bhagīrathaḥ / yayau mahīgovṛṣadaḥ kanyāgrāmapurapradaḥ // bhmj_13.1654 // sadācārāḥ satyavanto jyeṣṭhaśuśrūṣavo narāḥ / gurupūjāratāḥ kṣāntā bhavantīha śatāyuṣaḥ // bhmj_13.1655 // upavāsavratajuṣāṃ tithinakṣatrayogataḥ / niyamā divyaphaladā jagādetyaṅgirāḥ purā // bhmj_13.1656 // śrutveti dharmatanaye dehi dehagatiṃ punaḥ / praṣṭuṃ samudyate sākṣādbṛhaspatirathāyayau // bhmj_13.1657 // sa pūjito munivarairbhīṣmeṇa vidureṇa ca / dhṛtārāṣṭreṇa kṛṣṇena bheje ratnojjvalāsanam // bhmj_13.1658 // yudhiṣṭhiror'cayitvā taṃ prayāto bhīṣmaśāsanāt / papracchācārasaṃsāramaraṇaṃ dehadehinoḥ // bhmj_13.1659 // tato 'bravītsuraguruḥ śarīraṃ pāñcabhautikam / pañcadhā yātamutsṛjya svapnavacceṣṭate naraḥ // bhmj_13.1660 // dehabhaṅge nirālokaṃ gatvā deśamabāndavam / dehī vāsanayā viddhastattadvetti śubhāśubham // bhmj_13.1661 // tyaktvā kalevaraṃ janturnirmokamiva pannagaḥ / dharmādharmayuto yāti sāmoda iva mārutaḥ // bhmj_13.1662 // tattadbhuktvā nirākāraḥ karmapuryaṣṭakāśaśrayaḥ / bhūtaiḥ samāgamaṃ yāti punaḥ śukramukhāccyutaḥ // bhmj_13.1663 // karmabhiḥ śavalaistatra madhuvallipyate punaḥ / cakravatpaśukoṭīnāṃ lipto bhrāmyati yoniṣu // bhmj_13.1664 // dattvā ca vipulaṃ dānaṃ modate puṇyavānsukhī / ahiṃsayā yāti divaṃ tṛṣṇayā kaṣṭamaśnute // bhmj_13.1665 // gṛhītvā patito vipraściraṃ bhavati gardabhaḥ / sūkaraḥ kṛkavākuśca jambukaḥ śva sa jāyate // bhmj_13.1666 // gurornikāraṃ kṛtvā ca bhavati śvā tato vṛkaḥ / tataśca rāsabho ghoro narakāvartanirgataḥ // bhmj_13.1667 // pitroḥ kṛtāpakāraśca śvā kūrmaḥ śalyakastathā / vyāḍo dāsaśca bhavati kramātkarmakṣayāvadhi // bhmj_13.1668 // bhartṛdveṣī kapirbhūtvā mūṣikaḥ śvāpi jāyate / nikṣepahartā duḥkhāya bhrāntvā yoniśataṃ śanaiḥ // bhmj_13.1669 // amedhyāvartakalile jāyate kutsitaḥ krimī / paranindārataḥ śārṅgo matsyo viśvastagātakaḥ // bhmj_13.1670 // mṛgaśchāgo 'tha kīṭaśca kramādbhavati duṣkṛtī / sasyahartā bhavatyākhuḥ kroḍaḥ kauleyakastathā // bhmj_13.1671 // kravyādajātiṃ vividhāṃ bhajate pārajāyikaḥ / śūdro vipravadhūṃ gatvā krimirākhuśca jāyate // bhmj_13.1672 // kṛtaghnaḥ kālapuruṣairnarakeṣvāhato bhṛśam / kṛmirbhūtvā tato garbhaśateṣvantarvipadyate // bhmj_13.1673 // kṛmistriḥsaptakṛtvaśca bhavati bhrūṇahā naraḥ / makṣikā bhojanaharo mūṣikaśca yavānnahṛt // bhmj_13.1674 // cīrī ca lalanasteno dadhihartā tathā bakaḥ / varhī varṇaharo raktavastrahṛjjīvajīvakaḥ // bhmj_13.1675 // piplastailaharaṇātphalastainyātpipīlakaḥ / miṣṭānnacauryāddhūkaśca vastracauryātkapotakaḥ / chacchundarirgandhaharī matsyo bhavati nihnavī // bhmj_13.1676 // evaṃ bahuvidhaistaistaiścitrapākaiḥ kukarmabhiḥ / tāṃ tāṃ tamomayīṃ yoniṃ saṃsaranti śarīriṇaḥ // bhmj_13.1677 // ***** saṃsāracakram || 124 || ***** evaṃvidhāni pāpāni prāyāścittairvinā nṛṇām / dānena kila śāmyanti dānaṃ hi paramā gatiḥ // bhmj_13.1678 // annameva paraṃ prāṇā bhūtānāmamṛtodgatiḥ / annadānaṃ mahattasmātpātraṃ yatra na gaṇyate // bhmj_13.1679 // annapradaḥ sudhāvarṣī jāyate dhanavānsadā / śrīmānpunardadānyannaṃ prāksaṃskāradhiyaiva saḥ // bhmj_13.1680 // labhate punaraiśvaryamityeva cakralīlayā / parivartini kāle 'sminpuṇyavānnāpacīyate // bhmj_13.1681 // ***** kālacakram || 125 || ***** ityuktvā bhagavānsākṣātpūjyamāno maharṣibhiḥ / tejorañjitadikcakro divamācakrame guruḥ // bhmj_13.1682 // ahiṃsālakṣaṇaṃ dharmaṃ sarvabhūtābhayapradam / ajātaśatruṇa pṛṣṭaḥ punaḥ śāntanavo 'bravīt // bhmj_13.1683 // amāṃsabhakṣaṇaṃ nṝṇāmaśvamedhaśataiḥ samam / māṃsaṃ hi jāyate ghorānnānyatra vadhapātakāt // bhmj_13.1684 // māṃsādeva samutpannaṃ māṃsaṃ māṃsamayo naraḥ / tulyavyathe 'sminsaṃsāre bhuñjānaḥ kiṃ na lajjate // bhmj_13.1685 // kaṇṭakenāpi saṃspṛṣṭā yānti kāmapi vikriyām / te 'pi śastranikṛttasya paśoraśnanti vigraham // bhmj_13.1686 // bhayamākampanaṃ tīvraṃ dehināṃ dehasaṃkṣaye / dṛṣṭvā ko nāma māṃsebhyaḥ spṛhāṃ kuryādarākṣasaḥ // bhmj_13.1687 // amāṃsāśī jagadbandhuḥ prāṇināmabhayapradaḥ / prayāti nirbhayaṃ dhāma puṇyakāruṇyasāgaraḥ // bhmj_13.1688 // kraturnirvighnasaṃbhārastīrthamadhvaśramoñjhitam / ahiṃsā nāma paramaṃ vratamatyaktabhojanam // bhmj_13.1689 // ***** amāṃsabhakṣaṇam || 126 || ***** prāṇāḥ priyatarāḥ puṃsāṃ yairhutāste raṇānale / tadgatiṃ kathayetyukto rājñā bhīṣmo 'vadatpunaḥ // bhmj_13.1690 // evametatpriyāḥ prāṇā duḥkhināmapi dehinām / śaknoti kastānsahasā tyuktaṃ sattvavato vinā // bhmj_13.1691 // sarvathā jīvitābhraṃśe bhīravo bhayaviklavāḥ / tṛṇāñcite 'pi nayane mīlayantyeva kātarāḥ // bhmj_13.1692 // purā śakaṭasaṃtrāsādvidrutaṃ pathi kīṭakam / vyāso vilokya papraccha sasmitaṃ jñānalocanaḥ // bhmj_13.1693 // asminnapi śarīre te rakṣārthaṃ ko 'yamāgrahaḥ / tatsarvaṃ maraṇaṃ manye tava kutsitajīvinaḥ // bhmj_13.1694 // etacchrutvā munivacastaṃ kīṭaḥ pratyabhāṣata / nāsti kāyasamaṃ kiṃciddehināṃ vallabhaṃ vibho // bhmj_13.1695 // kīṭikāpremabaddhasya sūkṣmakīṭakaputriṇaḥ / vivarāntaragehe me śakrasyeva sukhaṃ divi // bhmj_13.1696 // snehasyāyatanaṃ prāṇāḥ kaḥ svayaṃ tyaktumīśvaraḥ / muhūrtamapi labhyante naite meruśatairapi // bhmj_13.1697 // śūdro 'haṃ bahubhiḥ pāpaiḥ kīṭayonimimāṃ śritaḥ / pitroḥ śuśrūṣayā kiṃtu mune jātiṃ smarāmyaham // bhmj_13.1698 // tacchrutvā karuṇāmbhodhirbhagavānbhūtabhāvanaḥ / tasmai nṛpapadaṃ vyāso dadau janmāntare kramāt // bhmj_13.1699 // vipro 'tha tadgirā bhūtvā sa yayau paramāṃ gatim / āpatsu mahatāmeva darśanaṃ kalpapādapaḥ // bhmj_13.1700 // tasmādatipriyāḥ prāṇā yaistyaktāḥ saṃmukhairyudhi / dhairyābdhayaste tridive spardhante vibudhādhipam // bhmj_13.1701 // ***** kīṭakopākhyānam || 127 || ***** vidyāyāstapaso vāpi dānādvā kiṃ viśiṣyate / iti pṛṣṭaḥ kṣitibhujā babhāṣe jāhanavīsutaḥ // bhmj_13.1702 // vārāṇasyāṃ purā vyāso maitreyeṇa nimantritaḥ / bhuktvā prahṛṣṭaḥ provāca kathānte tapasāṃ nidhiḥ // bhmj_13.1703 // tejaḥ paraṃ tapo nāma divyameva balaṃ tapaḥ / paśyanti santastapasā jñānaṃ hi tapasaḥ phalam // bhmj_13.1704 // asminbhavamahāmohatapto vyāpte jagattraye / vidyaiva paramaṃ cakṣurakṣuṇṇā lokakāraṇam // bhmj_13.1705 // kiṃtu sarvamatītyaitaddānameva viśiṣyate / dānātparaṃ na saṃsāre dehināṃ śarma vidyate // bhmj_13.1706 // annadānaiḥ sukṛtinaḥ prayātāḥ paramaṃ padam / muniprāpyamanāyāsalīlayā sattvaśālinaḥ // bhmj_13.1707 // annaṃ haviḥ sudhā pāṇāstaddātā jīvitapradaḥ / ityuktvā munimāmantrya jagāma munipuṃgavaḥ // bhmj_13.1708 // ***** maitreyabhikṣā || 128 || ***** pṛṣṭo 'tha yoṣitāṃ rājñā sadācāraḥ pitāmahaḥ / uvāca satataṃ strīṇāṃ sadācāraḥ satīvratam // bhmj_13.1709 // kaikeyī sumanā nāma suralokasthitāṃ purā / papraccha śāṇḍilīṃ dīptatejaḥpuñjajitāmarām // bhmj_13.1710 // subhage kena tapasā dānena caritena vā / bhāsi divyavimāne 'sminmamūrtevāṃśumataḥ prabhā // bhmj_13.1711 // kutūhaleneti tayā pṛṣṭā provāca śāṇḍilī / nāhaṃ vratairna saṃnyāsairna dānena divaṃ śritā // bhmj_13.1712 // pūjitaḥ satataṃ bhaktyā mayā daivatavatpatiḥ / na hi santaḥ praśaṃsanti tapaḥ strīṇāmataḥ param // bhmj_13.1713 // niṣkuṭe dvāri harmye vā rājamārgāvalokinī / nābhavaṃ proṣite vāpi patyau vratavivarjitā // bhmj_13.1714 // chāyevānapagā(nugatā) bhartuḥ kope bhītā hitaiṣiṇī / bhūtvāhaṃ tridivaṃ prāptā manovākkarmabhiḥ satī // bhmj_13.1715 // ityuktvā śāṇḍilī prāyāttato niṣadhamunnatam / tasmātsatīvratādanyannārīṇāṃ na parāyaṇam // bhmj_13.1716 // ***** śāṇḍilīsumanāsaṃvādaḥ || 129 || ***** adhikaṃ prīyate kiṃsvitsāmnā dānena vā janaḥ / pṛṣṭo yudhiṣṭhireṇeti punardevavrato 'bravīt // bhmj_13.1717 // purā vane dvijaḥ kaścidgṛhīto rakṣasā balāt / sarvopāyavihīnatvātsāmnā muktimacintayat // bhmj_13.1718 // niśācarastamavadvañcanāya vadhodyataḥ / pāṇḍuro durbalaścāhaṃ kenaitkathyatāmiti // bhmj_13.1719 // viprastamūce nūnaṃ te dūrībhūtaḥ suhṛjjanaḥ / niḥsahāyena cāptā śrīstvayā tenāsi pāṇḍuraḥ // bhmj_13.1720 // ārādhyamāno yatnena te vyaktamanimittataḥ / viraktaḥ svajano yāsi tena vā pariśuṣyasi // bhmj_13.1721 // tvatto hīnaguṇānanyānvyakte paśyasi pūjitān / aiśvaryamānasubhagāṃstena vā durbalo bhavān // bhmj_13.1722 // vyaktaṃ tyāgī daridro 'si guṇairnūnaṃ na pūjyase / prājñasya te na śṛṇvanti sādhurvā vañcyase khalaiḥ // bhmj_13.1723 // mūrkho vā śāstrarasiko mānī hīnakulo 'si vā / duḥkhaṃ svapiṣi manye 'haṃ cintayā hariṇaḥ kṛśaḥ // bhmj_13.1724 // śrutvaitadāśayagrāhī brāhmaṇoktaṃ niśācaraḥ / prītastatyāja taṃ sāmnā ko hi sāntvairna tuṣyati // bhmj_13.1725 // ***** harimakṛśīyam || 130 || ***** kṛṣṇaprabhāvaṃ pṛṣṭo 'ta rājñā śāntanavo 'bravīt / purā tapaḥsthitaṃ śauriṃ munayo draṣṭumāyayuḥ // bhmj_13.1726 // dadṛśuste tatastatra viṣṇuvaktrotthitāgninā / dagdhaṃ vanaṃ mahatpaścāttenaivāpyāyitaṃ dṛśā // bhmj_13.1727 // taddṛṣṭvā nāradamukhāddivyaṃ bubudhire param / tadgirā vaiṣṇavaṃ dhāma vipluṣṭācalaśekharam // bhmj_13.1728 // tato nānākathākhyānakovidaḥ kaiṭabhatviṣā / kathānte nāradaḥ pṛṣṭaḥ prastāvocitamabhyadhāt // bhmj_13.1729 // purā himagirau gaurī dhūrjaṭeḥ kila līlayā / netre karābhyāṃ pidadhe sa tenābhūttrilocanaḥ // bhmj_13.1730 // tṛtīyanayanodbhūtavahninā so 'bhavadgiriḥ / pluṣyatsālalatājālajvālāvalayitāmbaraḥ // bhmj_13.1731 // tato gaurīgirā cakre punargaurīguruṃ girim / smerapuṣpalatāvṛkṣaṃ dṛśā śītāṃśuśekharaḥ // bhmj_13.1732 // tatra pṛṣṭo bahuvidhāḥ kathāḥ praṇayalālasaḥ / devyā kathānte bhagavānūce dharmārthanirṇayam // bhmj_13.1733 // pravṛttānāṃ sadācāraṃ varṇāśramavibhāgajam / nivṛttānāṃ ca niḥsaṅgakriyānirvāṇajaṃ phalam // bhmj_13.1734 // tataḥ śaśāṅkacūḍena pṛṣṭā devī mṛgīdṛśām / śaśaṃsa puṇyaṃ caritaṃ varārādhanadaivatam // bhmj_13.1735 // athābravīnnīlakaṇṭhaḥ pṛṣṭaḥ sarvairmunīśvaraiḥ / kāraṇaṃ paramaṃ viṣṇuṃ bhūtānāṃ prabhavāpyaye // bhmj_13.1736 // vasudevasya tanayo bhaviṣyati hariḥ kṣitau / aṃśāvatīrṇo vibudhārātisaṃhāratatparaḥ // bhmj_13.1737 // sa sūryaḥ sa ca śītāṃśu so 'haṃ sa ca caturmukhaḥ / sarvadevamayaḥ śauriḥ kaṃsakeśiniṣūdanaḥ / umāpaterapi puraḥ śrutamasmābhirīśvarāt // bhmj_13.1738 // etacchrutvā munivaco dvārakāmetya keśavaḥ / avāpa putraṃ rukmiṇyāṃ svecchāsṛṣṭajagattrayaḥ // bhmj_13.1739 // dhanyo 'si yasya te rājankamalāvallabho vibhuḥ / viśvarakṣāmaṇiḥ so 'yaṃ goptā garuḍalāñchanaḥ // bhmj_13.1740 // ***** umāmaheśvarasaṃvādaḥ || 131 || ***** kathayitveti gāṅgeye muhūrtaṃ maunamāsthite / ūce munisabhāmadhye śanakairdharmanandanaḥ // bhmj_13.1741 // daivataṃ paramaṃ śarma kimekaṃ sarvadehinām / kasminpratiṣṭhitaṃ viśvaṃ stutyā muktipradaśca kaḥ // bhmj_13.1742 // ityukte dharmaputreṇa babhāṣe jāhnavīsutaḥ / manasā puṇḍarīkākṣaṃ natvā viṣṇumanāmayam // bhmj_13.1743 // ananto bhagavānviṣṇurdevadevo jagatprabhuḥ / stuto nāmasahasreṇa mokṣado garuḍadhvajaḥ // bhmj_13.1744 // jagatpratiṣṭhitaṃ tasmindaivataṃ paramaṃ ca saḥ / nāmnāṃ sahasraṃ munayo yasya gāyanti muktaye // bhmj_13.1745 // viśvaṃ viṣṇurvaṣaṭkāro bhūtabhavyabhavātmanaḥ / prabhorbhūtabhṛto bhūtabhāvanasya bhavacchidaḥ // bhmj_13.1746 // patyuḥ puṃsaḥ purāṇasya kṣetratretrajñasākṣiṇaḥ / bhuvaḥ svayaṃbhuvaḥ śaṃbhorvidhāturvedhaso vidheḥ // bhmj_13.1747 // harerhiraṇyagarbhasya śrīpatorviśvakarmaṇaḥ / vṛṣākaperamoghasya sahasrākṣasya gopateḥ // bhmj_13.1748 // sahasraśiraso viṣṇorvyāpinaḥ praṇavātmanaḥ / stotraṃ nāmasahasrāṅkaṃ mantrarājaṃ pracakṣate // bhmj_13.1749 // ityuktvā vaidikairdivyairgauṇamukhyaiśca nāmabhiḥ / sahasrasaṃkhyaistuṣṭāva deva bhīṣmaḥ sanātanam // bhmj_13.1750 // śrutvaitatprayataḥ kṛṣṇaṃ vanditvā dharmanandanaḥ / prabhāvaṃ bhūmidevānāṃ papraccha dyunadīsutam // bhmj_13.1751 // so 'vadadbrahmaniṣṭhānāṃ brāhmaṇānāṃ bhayātkila / udeti somaḥ sūryaśca prayāti ca samīraṇaḥ // bhmj_13.1752 // dattātreyavarāvāptasahasrabhujamunmadam / kārtavīryaṃ purā prāha vāyurjitagattrayam // bhmj_13.1753 // brāhmaṇebhyaḥ paro nāsti rājendra balavattaraḥ / bhavādṛśā dṛśā yeṣāṃ bhavanti na bhavanti ca // bhmj_13.1754 // somaputryā vṛtaḥ pūrvamuttasthe yādasāṃ prabhum / tatkāmamapibatkopāddayitāmājahāra ca // bhmj_13.1755 // nirjitākhilagīrvāṇagandharvā dānavāḥ purā / sṛṣṭo 'triṇā śītakaraḥ śakraṃ ca cyavano 'jayat // bhmj_13.1756 // surāṇāṃ daityasamare rakṣitā timire purā / sṛṣṭo 'triṇā śītakaraḥ śakraṃ ca cyavano 'jayat // bhmj_13.1757 // iti brāhmaṇamāhātmyaṃ śrutvā haihayabhūpatiḥ / arjuno 'pujayannityaṃ bhūmidevānānanyadhīḥ // bhmj_13.1758 // ***** pavanārjunasaṃvādaḥ || 132 || ***** ataḥ paraṃ brāhmaṇānāṃ prabhāvaṃ keśavo vibhuḥ / jānāti nābhinalinasvecchāsṛṣṭacaturmukhaḥ // bhmj_13.1759 // iti bhīṣmeṇa kathite hṛṣīkeśaṃ yudhiṣṭhiraḥ / papraccha vipramāhātmyaṃ sa ca pṛṣṭastamabhyadhāt // bhmj_13.1760 // purāhaṃ raukmiṇeyena pṛṣṭaḥ śaktiṃ dvijanmanām / avadaṃ tapasā yeṣāṃ kampante daivatānyapi // bhmj_13.1761 // putra sarvaprayatnena pūjaya brāhmaṇānsadā / ete krodhaprasādābhyāṃ jīvayanti dahanti ca // bhmj_13.1762 // pratiśrāyarthī durvāsāḥ purā dīptākṣimūrdhajaḥ / uvāsa madgṛhe taistaiḥ sevyamānaḥ priyairmayā // bhmj_13.1763 // sa bhuktvā pāyasaṃ taptamucchiṣṭena ruṣā jvalan / limpāṅgānīti māmāha taccāsmyakaravaṃ bhayāt // bhmj_13.1764 // rukmiṇīṃ sa rathe kṛtvā babhrāma bahuyojanam / nirvikāraṃ ca māṃ dṛṣṭāva tutoṣa paruṣāśrayaḥ // bhmj_13.1765 // sa māmūce tavocchiṣṭaliptaṃ vajramayaṃ vapuḥ / bhaviṣyati vinā pādau tau niliptau yatastvayā // bhmj_13.1766 // ***** durvāsaso bhikṣā || 133 || ***** etatkṛṣṇavacaḥ śrutvā pārthaḥ śāntanavātpunaḥ / śuśrāva devarājarṣivaṃśānkalmaṣanāśanān // bhmj_13.1767 // kaṇvairabhyavakrītavasiṣṭhabhṛgukaśyapān / duḥṣyantarāmanahuṣālarkaśvetabhagīrathān // bhmj_13.1768 // kathayitvā kṣaṇaṃ sthitvā tūṣṇīṃ niḥśabdasa / puraṃ vyāsājñayā pārthaṃ visasarja suravrataḥ // bhmj_13.1769 // kṛṣṇena saha kaunteyo bhrātṛbhiśca sahānugaiḥ / dhṛtarāṣṭraṃ puraskṛtya prayayau hastināpuram // bhmj_13.1770 // pūjyamānaḥ surairdātā sthitvā tatra yudhiṣṭhiraḥ / dṛṣṭvottaraṃ sa saṃprāptaṃ punarāyātpitāmaham // bhmj_13.1771 // sānugaḥ sa samabhyetya gāṅgeyaṃ śaraśāyinam / praṇamya pāṇḍavo 'smīti nigadya samupāviśat // bhmj_13.1772 // munīndrajuṣṭe sadasi brahmaloka ivāpare / jāte niḥśabdasaṃcāre bhīṣmavaktrāvalokini // bhmj_13.1773 // śanairunmīlya nayane pāṇḍavānvīkṣya sānugān / vāggamī gambhīramavadadgāṅgeyaḥ pāṇḍavāgrajam // bhmj_13.1774 // kāle diṣṭyā bhavānprāptaḥ parivṛtte divākaraḥ / māsadvayamatītaṃ me niśātaśaraśāyinaḥ / tvāmāmantrya vrajāmyeṣa putra lokānsanātanān // bhmj_13.1775 // ityuktvā satyadugdhābdhiḥ kiṃcidāvṛttakaṃdharaḥ / uvāca vidurasyāgre dhṛtarāṣṭraṃ pitāmahaḥ // bhmj_13.1776 // rājanvidyāmayaṃ cakṣurakṣuṇṇāṃ tava lakṣyate / mā gamaḥ putraśokārtyā mohaṃ kālo hi durjayaḥ // bhmj_13.1777 // putravatpaśya bhūpālamanṛśaṃsaṃ yudhiṣṭhiram / prayātu śeṣaḥ kāle 'yaṃ tava saṃtoṣaśālinaḥ // bhmj_13.1778 // etaduktvā hṛṣīkeśaṃ stutvā mūrdhnā praṇamya ca / babhāṣe bhagavangantumanujānīhi māmiti // bhmj_13.1779 // atha kṛṣṇābhyanujñāto nistaraṅga ivodadhiḥ / muhūrtamabhavadbhīṣmo dadhānaḥ prāṇadhāraṇām // bhmj_13.1780 // antaḥ sparśarasāttasya gātrāṇi tyajato bahiḥ / viśalyāni śanaiḥ sarve dadṛśurvismayākulāḥ // bhmj_13.1781 // sa galitasakalāntaḥsvāntaviśrāntimūlodgatanijabalaśaktisphoṭitāśeṣacakram / vitatataralatārasphāratejaḥprakāraprasṛtamarududañcanmadhyanāḍikrameṇa // bhmj_13.1782 // lalitadalasarojaproccaṭajjīvahaṃso dṛśamatiśaśisūryāṃ bhrūvibhāge niveśya / galitakaraṇavṛttigrāmaniḥsyanādalakṣyaḥ sapadi kimapi bhīṣmaścintayansaṃbabhūva // bhmj_13.1783 // ***** bhīṣmotkrāntiḥ || 134 || ***** atha jyotistaḍitpuñjarāṃśuśatācitam / bhittvā bhīṣmasya mūrdhānaṃ viveśa vimalaṃ nabhaḥ // bhmj_13.1784 // tato 'sya ratnābharaṇairvāsobhiḥ kusumaistathā / dharmarājaḥ saviduraścakre vaimānikaṃ svayam // bhmj_13.1785 // chettraṃ tasya yaśaḥ śubhraṃ yuyutsustūrṇamagrahīt / cāmare sattvadhavale bhīmasenārjunāvapi // bhmj_13.1786 // sabāṣpaṃ bharatastrībhistālavṛntānilena saḥ / vījyamānaścitāṃ prāpa śrīkhaṇḍāgurukalpitām // bhmj_13.1787 // sajīva iva saṃlīne gāṅgeye sphāratejasi / yudhiṣṭhiramukhāścakruḥ sāśrunetrā jalakriyām // bhmj_13.1788 // tatra mandākinītīre viṣaṇṇo rājñi sānuge / jalamadhyātsamuttasthau jāhnavī sāśrulocanā // bhmj_13.1789 // sā vihvalā śokavatī viṣaṇṇaiḥ paramarṣibhiḥ / vyāsanāradakaṇvādyairmuhurālokitāvadat // bhmj_13.1790 // hā putra tripurārātiśiṣyasya kṣatriyadviṣaḥ / jetā tasyāpi rāmasya nihato 'si kathaṃ paraiḥ // bhmj_13.1791 // aho nu tvayi kālena yāte 'staṃ yaśasāṃ nidhau / śocyeyaṃ pṛthivī śūnyā vīraratnavinā kṛtā // bhmj_13.1792 // kā nāma jananī pāpā madvidhānyā bhaviṣyati / nihataṃ tvādṛśaṃ putraṃ yā śrutvāpi na dīryate // bhmj_13.1793 // aho bata varākeṇa hato bhīṣmaḥ śikhaṇḍinā / kupitaḥ kuñjarārātirjambukena nipātitaḥ // bhmj_13.1794 // iti pralāpamukharāṃ jahnukanyāṃ janārdanaḥ / śanairāśvāsayannūce meghagambhīraniḥsvanaḥ // bhmj_13.1795 // vijñātaparamārthāpi vasuśāpe 'pi sākṣiṇī / sāmānyajananīva tvaṃ kathaṃ devi vimuhyase // bhmj_13.1796 // na hi śāntanavaṃ bhīṣmaṃ tripurāriparākramam / hantuṃ śikhaṇḍinaḥ śaktirvinā kālādbalīyasaḥ // bhmj_13.1797 // sa yātaḥ paramaṃ dhāma svacchandanidhanaḥ svayam / aśocyaṃ mā śucaḥ putraṃ ko 'nyo jāyeta tadvidhaḥ // bhmj_13.1798 // iti vyāsādibhiḥ sārdhaṃ kṛṣṇenāśvāsitā śanaiḥ / niḥsyandamīnamakarā kṣaṇaṃ mandākinī babhau // bhmj_13.1799 // tato yudhiṣṭhiramukhāstāṃ samāmantrya sānugāḥ / duḥkhākulā nyavartanta yāte 'staṃ vāsareśvare // bhmj_13.1800 // iti śāntiparvaṇi dānadharmāḥ samāptāḥ samāptaṃ śāntiparva āśvamedhikaṃ parvan nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // bhmj_14.1 // yaśaḥ śaśāṅkośeṣe 'staṃ prayāte bhīṣmabhāsvati / papāta dharmatanayaḥ śokamlānamukhāmbujaḥ // bhmj_14.2 // mohamūrcchākule tasminviṣaṇṇe saha bāndhavaiḥ / śucaṃ saṃstambhya śanakairdhṛtarāṣṭrastamabravīt // bhmj_14.3 // uttiṣṭha pṛthivīpāla na dhairyaṃ hātumarhasi / saṃsārāsāracaritaṃ munibhyaḥ śrutavānasi // bhmj_14.4 // śokasyāvasaro nāyaṃ svadharmādacyutasya te / pāhi sattvasudhāsindho prajāpatiriva prajāḥ // bhmj_14.5 // śocitavyo mamaivāyaṃ kālaḥ samucito 'dhunā / vidurasya giro yena na śrutāḥ sunayojjvalāḥ // bhmj_14.6 // ityukte dhṛtarāṣṭreṇa kṛṣṇaḥ kṣmāpālamabhyadhāt / mā śucaḥ kṣatradharmeṇa labdhāṃ bhuṅkṣva mahīmimām // bhmj_14.7 // duḥkhibhyo hi palāyante dhairyāyattā vibhūtayaḥ / yajasva vijayī rājanpāpaśaṅkāpanuttaye // bhmj_14.8 // aśvamedhena vidhinā yātastadyogyatāmasi / etanmunivacaḥ śrutvā yajñe baddhamanorathaḥ // bhmj_14.9 // dhanamūlāṃ kriyaṃ matvā rājyakośamacintayat / so 'tha sarvānsamāhūya kośādhyakṣānmakhotsukaḥ // bhmj_14.10 // tebhyaḥ śuśrāva sarvasvaṃ kṣayitaṃ yudhi kauravaiḥ / aśvamedhe nirāśaṃ taṃ vijñāya draviṇaṃ vinā // bhmj_14.11 // uvāca karuṇāsindhurvyāso nirvāpayanniva / maruttasya kṣitipateryajñaśeṣaṃ himācale // bhmj_14.12 // kāñcanaṃ vidyate bhūri yajñārthaṃ tadavāpsyasi / śrutvaitatpāṇḍuputreṇa maruttasya mahīpateḥ // bhmj_14.13 // mahāyajñakathāṃ pṛṣṭaḥ provāca munipuṃgavaḥ / mahīyasi manorvaṃśe mahatāṃ yaśasāṃ nidhiḥ // bhmj_14.14 // karaṃdhamakule śrīmānmarutto 'bhūnmahīpatiḥ / tamandraḥ spardhate nityaṃ na sa śaknoti ceṣṭitaiḥ // bhmj_14.15 // yadā tadā manyutapto rahaḥ prāha bṛhaspatim / karaṃdhamo 'bhavadyājyastvatpituḥ pṛthivīpatiḥ // bhmj_14.16 // kramāttavāpi tatsūnurmaruttastadguṇādhikaḥ / kiṃtu taddarpasaṃgharṣādbhavantamahamarthaye // bhmj_14.17 // na yājakapadaṃ tasya gantavyaṃ bhavatādhunā / ityarthito maghavatā tathetyūce bṛhaspatiḥ // bhmj_14.18 // adyaprabhṛti martyo me na yājya iti saṃvidā / atrāntare narapatirmarutto vipulaṃ kratum // bhmj_14.19 // āhartuṃ kṛtasaṃkalpo bṛhaspatimupāyayau / sa tenābhyarthito yatnādyājako 'stu bhavāniti // bhmj_14.20 // na cakārābhyupagamaṃ śakrapraṇayayantritaḥ / pratyākhyātaḥ sa guruṇā rājā lajjānatānanaḥ // bhmj_14.21 // vrajanvinaṣṭasaṃkalpo dadarśa pathi nāradam / nārado 'pi tamālokya pṛṣṭvā śrutvā ca tatkathām // bhmj_14.22 // uvāca tyaja saṃtāpaṃ mā rājanvimanā bhava / saṃvartākhyo nidhirdhāmnāmanujo 'sti bṛhaspateḥ // bhmj_14.23 // svacchandacārī yogīndro vārāṇasyāṃ sa vartate / saṃvartaḥ sa parijñeyo vrajethāḥ śaraṇaṃ tu tam // bhmj_14.24 // nivedito 'haṃ keneti pṛṣṭastena tvamānataḥ / bravīthā nārado mahyaṃ tvāmihasthaṃ nyavedayat // bhmj_14.25 // kathayitvā prahṛṣṭaśca jvalitaṃ jātavedasam / ityuktvā prārthayethāstaṃ yājakaṃ yajvanāṃ varaḥ // bhmj_14.26 // nāradenetyabhihite bhūpālo harṣanirbharaḥ / taduktaṃ vidadhe sarvaṃ gatvā vāraṇasīṃ svayam // bhmj_14.27 // saṃtyaktonmattarūpaṃ sa prāpya taṃ yājakaṃ nṛpaḥ / cakāra tadanujñātastapo himagirestaṭe // bhmj_14.28 // tapasā yajñavittārthī devamārādhya śaṃkaram / anekameruvipulaṃ lebhe hema sa pārthivaḥ // bhmj_14.29 // haimeṣu sarvabhāṇḍeṣu raciteṣvatha śilpibhiḥ / saṃpūrṇo yajñasaṃbhāraḥ prāvartata mahībhujaḥ // bhmj_14.30 // samṛddhimatulāṃ tasya yajñe jñātvā bṛhaspatiḥ / saṃvartakaṃ yājakaṃ ca saṃtaptastanutāṃ yayau // bhmj_14.31 // sa śokakāraṇaṃ pṛṣṭaḥ śakreṇa mlānamānasaḥ / maruttayajñavibhavaṃ bhrātṛspardhākulo 'vadat // bhmj_14.32 // tataḥ śatakratustasya prītye guruvatsalaḥ / uvāca vahnimāhūya maruttaṃ vraja pārthivam // bhmj_14.33 // gatvā madvacasā vācyaḥ sa ca rājā tvayā kratau / yathā saṃvartakaṃ tyaktvā bhavedyājyo bṛhaspateḥ // bhmj_14.34 // ityuktaḥ surarājena gatvā vahnirnarādhipam / śakrasaṃdeśamavadanna ca rājābhyamanyata // bhmj_14.35 // tataḥ pratinivṛtto 'tha punargaccheti vajriṇā / preritaḥ pāvako 'vādītsaṃvartabhayakampitaḥ // bhmj_14.36 // sa tatra brahmacārī māmūce saṃvartakaḥ krudhā / tejorāśiḥ śapeyaṃ tvāṃ sameṣyasi punaryadi // bhmj_14.37 // śrutvaitatkātaro 'sīti taṃ jagāda puraṃdaraḥ / jvalanaḥ pratyuvācātha taṃ kopahaviṣā jvalan // bhmj_14.38 // aho nu brahmakopāgnirahalyāvallabhasya te / pramādādatha kopādvā mohādvā śakra vismṛtaḥ // bhmj_14.39 // sa yadā cyavanaḥ kopānmahādaṃṣṭraṃ mahāsuram / asṛjattvadvadhāyograṃ tadā dhairyaṃ kva te gatam // bhmj_14.40 // duḥsahā brāhmaṇaruṣo nirdahanti jagatkṣaṇāt / ukte hutāśaneneti na śaktaḥ kiṃcidabravīt // bhmj_14.41 // visṛṣṭaḥ punarindreṇa gandharvādhipatirnṛpam / ūce guruṃ bhajasveti na ca rājā tamagrahīt // bhmj_14.42 // tataḥ kruddhaḥ svayaṃ vajrī garjangambhīraniḥsvanaḥ / yajñāṅganaṃ narapatervyomnā meghairvṛto yayau // bhmj_14.43 // prabhāvenātha mahatā saṃvartasyogratejasaḥ / śatamanyusamutsṛṣṭaṃ vajraṃ meghānsamāviśat // bhmj_14.44 // tanmantraśaktyā vivaśaḥ samāhūto 'tha vṛtrahā / āyayau saha bhāgārhaistridaśaiḥ somapīthibhiḥ // bhmj_14.45 // pūjito 'tha maruttena śāntamanyuḥ śatakratuḥ / yajñakriyāparikare paricaryāparo 'bhavat // bhmj_14.46 // tadājñayā surāḥ sarve yajñasaṃbhārakāriṇaḥ / babhūvurbhūmipālasya nideśavaśagāściram // bhmj_14.47 // evaṃ tasyendrajayino rājñaḥ saṃvartatejasā / nirvighnaḥ pūrṇatāṃ prāpa yajñaḥ kanakavarṣiṇaḥ // bhmj_14.48 // taccheṣadviṇena tvaṃ hayamedhamahāmakham / prayataḥ prāpnuhītyuktāva virarāma munīśvaraḥ // bhmj_14.49 // ***** saṃvartamaruttīyam || 1 || ***** kṛṣṇenāśvārasyamāno 'tha munibhirbhrātṛbhistathā / aśvamedhadhṛtodyogo dhṛtiṃ lebhe yudhiṣṭhiraḥ // bhmj_14.50 // draṣṭuṃ tataḥ prajākāryaṃ pravṛtte dharmanandane / antardadhe tamāmantrya sarvaṃ tanmunimaṇḍalam // bhmj_14.51 // hemaratnalatākānte vikāsikanakāmbuje / atha kṛṣṇau sabhodyāne svairaṃ prītyā vijahvatuḥ // bhmj_14.52 // kathānte tatra kaṃsāriṃ subhadrāvallabho 'vadat / yuddhārambhe tvayoktaṃ yatsarvaṃ tanmama vismṛtam // bhmj_14.53 // visṛṣṭaṃ paramārthajña jñānaṃ tatpunarucyatām / ityuktaḥ pāṇḍuputreṇa viṣaṇṇaḥ keśavo 'bravīt // bhmj_14.54 // aho tvayāvadhānena na śrutaṃ tadabuddhinā / na śakyate punarvaktuṃ tathāpi śrūyatāmidam // bhmj_14.55 // brāhmaṇena purā kaścijjīvanmuktadaśāṃ śritaḥ / siddhaḥ pṛṣṭo 'vadatsarvaṃ vijñāya bhavavibhramam // bhmj_14.56 // asminnasatyasaṃghāte bhūtānāṃ pāñcabhautike / guṇairnibaddhaḥ pakṣīva jīvastiṣṭhati pañjare // bhmj_14.57 // ahaṃkāraikasārāṇāṃ dehināṃ vismṛtātmanām / cakravatparivartante sukhaduḥkhakṣayodayāḥ // bhmj_14.58 // dehānte karmasaṃsargājjantavaḥ śubhaduṣkṛtaiḥ / tārārūpā vimānāni bhajante narakāṇi vā // bhmj_14.59 // tato bhogakṣaye garbhaṃ jarāyupariveṣṭitam / śukrarūpo viśatyātmā yonyāṃ śoṇitasaṃplutaḥ // bhmj_14.60 // niḥśvāsāgrairyathā vāri līyate darpaṇodare / nirdhūtasya yathā vahnerūṣmā vyomni prasarpati // bhmj_14.61 // yathā vā kusumāmodaḥ praviśatyantare 'nile / rāgaḥ saṃkrāntimāyāti sarandhre sphaṭike yathā // bhmj_14.62 // tathā durlakṣyasaṃcāro garbhamātmā pradhāvati / bibhrāṇo vāsanāmantaḥ śītasparśamivānilaḥ // bhmj_14.63 // jātasya jāyate tasya vardhamānasya vardhate / tṛṣṇātanturbhi(rvi)sasyeva śuṣyato na tu śuṣyati // bhmj_14.64 // vivekādduḥkhasaṃyogādvairāgyaṃ gāḍhamāśritaḥ / nāhamasasmīti mantreṇa mucyate brahmadīkṣitaḥ // bhmj_14.65 // pūrvaṃ bhāveṣu nirvāṇastataḥ kāraṇavṛttiṣu / nirālambadaśāmetya yogī brahmaṇi līyate // bhmj_14.66 // sarvataḥ pāṇicaraṇaṃ sarvavyāpinamavyayam / ātmānaṃ sa parijñāya satyāmetāṃ bhavasthitim // bhmj_14.67 // ityuktvā brāhmaṇaṃ siddhaḥ sahasāntaradhīyata / idamanyacca kaunteya śreyase prayataḥ śṛṇu // bhmj_14.68 // uvāca brāhmaṇī kācidbhartāraṃ vijane purā / gamiṣyāmi gatiṃ sādhvī kāmahaṃ tvatparāyaṇā // bhmj_14.69 // iti pṛṣṭastayā viprastāmuvāca smitānanaḥ / agnirvaiśvānaro nāma sthito 'ntaḥ kila dehinām // bhmj_14.70 // indriyāṇi manobuddhistasya saptārciṣa smṛtāḥ / viṣayāścāsya samidho bhoktāraḥ sapta cartvijaḥ / tasminhate sarvamidaṃ jāyate ca punaḥ punaḥ // bhmj_14.71 // indriyāṇīva manaso manasteṣāṃ ca sarvadā / parasparopakāreṇa prīyate dehasaṃgame // bhmj_14.72 // manobuddhiprabhṛtayaḥ saptendriyamṛgāḥ purā / atarkeṇaiva nihatā rājñā yogamayaiḥ śaraiḥ // bhmj_14.73 // jitendriyasya no kiṃcididaṃ tasyaiva cākhilam / viṣayā viṣayasyeti janako vipramabhyadāt // bhmj_14.74 // tasmādasaktamanasā dṛṣṭvā sarvamidaṃ mayā / tyaktaṃ parāvarajñena bhavāvirbhāvaśāntaye // bhmj_14.75 // gatistavāpi kalyāṇi madbhāvasadṛśī sadā / brahmāraṇīsamudbhūtaṃ jānīhi jñānapāvakam // bhmj_14.76 // etatpatyurvacaḥ śrutvā brāhmaṇī tattvadarśinī / kṣetrakṣetrajñavijñānaṃ paraṃ prāvīṇyamāyayau // bhmj_14.77 // śrutvaitadarjunaḥ kṛṣṇaṃ babhāṣe vismayākulaḥ / yogīndro brāhmaṇaḥ ko 'sau kvāste vā sā ca tadvadhūḥ // bhmj_14.78 // ityuktaḥ kaiṭabhārātiḥ punarūce dhanaṃjayam / śiṣyeṇa pṛṣṭaḥ sarvajñaḥ purā gururabhāṣata // bhmj_14.79 // bṛhaspatiprabhṛtibhirmunīndraiḥ sarvadarśibhiḥ / śruteyaṃ bhavavicchedakathā proktā svayaṃbhuvā // bhmj_14.80 // guṇatrayanibaddhānāṃ karmabhedavikāriṇām / bhāvo 'yaṃ prāṇināṃ śaśvadalpo 'pyāyātyanalpatām // bhmj_14.81 // vicitraḥ kila sargo 'yamahaṃkārādvinirgataḥ / tasminneva layaṃ yāti śvabhre puṣpacayo yathā // bhmj_14.82 // janmāntaraśatābhyāsādantaraṅgatvamāgataḥ / ahaṃkāraḥ sa manaso līlayā kena bhedyate // bhmj_14.83 // avidyā tānavenaiva śanaiḥ saṃnyastakarmaṇaḥ / vikalpadvaṃdvaviratau jñānālokaḥ prajāyate // bhmj_14.84 // jñānāgninā pravṛddhena dagdhvā bhavaviṣadrumam / sarvagranthivinirmuktaḥ paramāmṛtamaśnute // bhmj_14.85 // iti brahmoditaṃ jñānaṃ śiṣyāya guruṇā purā / nānānidarśanopetaṃ kathitaṃ bhavaśāntaye // bhmj_14.86 // ahameva guruḥ pārtha śiṣyaśca tvaṃ samo mama / ityuktvā jñānasarvasvaṃ virarāma janārdanaḥ // bhmj_14.87 // ***** anugītāḥ || 2 || ***** tato vihṛtya suciraṃ prītyā kṛṣṇaḥ kirīṭinā / dvārakāgamane cakre matiṃ bandhujanotsukaḥ // bhmj_14.88 // sa gatvā nṛpamāmantrya dhṛtarāṣṭraṃ ca sānugam / āśvāsya kṛṣṇāṃ kuntīṃ ca praṇamyādāya cānujām // bhmj_14.89 // aśvamedhe sameṣyāmi punaḥ kṛtveti saṃvidam / dārukapreritarathaḥ pratasthe garuḍadhvajaḥ // bhmj_14.90 // sa vrajansātyakisakhastejorañjitadiṅmukhaḥ / uttaṅkaṃ tapasāṃ rāśimāluloke muniḥ pathi // bhmj_14.91 // taṃ dṛṣṭvā sādaraṃ śauriḥ praṇamya racitāñjaliḥ / kuśalaṃ vītavairāṇāṃ papracchāśramavāsinām // bhmj_14.92 // uttaṅko 'pi hariṃ dṛṣṭvā prītipūrvamanāmayam / ūce kaccittvayā sāmnā rakṣitaṃ bhārataṃ kulam // bhmj_14.93 // kaccidduryodhano rājā dharmaputraśca sānugau / sthitau vigatasaṃgharṣau tvadbuddhyā paitrike pade // bhmj_14.94 // ityuttaṅkena govindaḥ pṛṣṭastaṃ pratyabhāṣata / bhāratānāṃ mune yatnaḥ paraḥ saṃdhau kṛto mayā // bhmj_14.95 // hitamukto 'pi bahuśaḥ kauravo vidurādibhiḥ / na jagrāha kṛtāntena daivena ca vimohitaḥ // bhmj_14.96 // nirbandhātkururājasya rādheyamunivartinaḥ / nihatāḥ pārthivāḥ sarve śeṣāḥ pañcaiva pāṇḍavāḥ // bhmj_14.97 // etcchrutvā muniḥ kopājjvalitānalasaṃnibhaḥ / tamūce vakramanasā te tvayaiva nipātitāḥ // bhmj_14.98 // śaktenāpi tvayā kṛṣṇa yasmātpārthahitaiṣiṇā / upekṣitaḥ kṣayo ghorastasmācchāpaṃ dadāni te // bhmj_14.99 // uttaṅkenetyabhihite babhāṣe kaiṭabhāntakaḥ / jānāmi tejasāṃ rāśiṃ tvāmuttaṅka taponidhim // bhmj_14.100 // kiṃtu nārhasi kopena tīvraṃ kartuṃ tapovyayam / tamo hi duḥsahaṃ ghoraṃ krodho mṛtyuḥ śarīriṇām // bhmj_14.101 // nādyāpi naṣṭamoho 'si nanu nādyāpi paśyasi / kiṃ na jānāsi māṃ sarvaṃ sarvavyāpinamavyayam // bhmj_14.102 // sarvadevamayaḥ kartā viśvātmā jagatāmaham / ityukte puṣkarākṣeṇa śāntakopo 'bravīnmuniḥ // bhmj_14.103 // jāne tvāṃ kiṃ tu taddivyaṃ draṣṭumicchāmi te vapuḥ / ityarthito munīndreṇa viśvāviṣkāralīlayā // bhmj_14.104 // śaktiprakāśaparipūritasaṃvidagre rekhāsphuraddruhiṇarudramahendracandram / dhāmatrayottaramanaśvaramaiśvaraṃ ta ddṛṣṭvā vapurmunivaro 'bhavadastamohaḥ // bhmj_14.105 // tataḥ stotrairuttaṅkena viṣṇurbhaktyā namaskṛtaḥ / tadgirā svavapuḥ saumyaṃ tadeva punarādade // bhmj_14.106 // saṃnidhi te vidhāsyāmi sarvataḥ smaraṇānmune / ityuktvā taṃ samāmantrya prāyādgaruḍaketanaḥ // bhmj_14.107 // tataḥ kadācitsa munirjalārthī marudhanvasu / carandadarśa caṇḍālaṃ dhanuṣpāṇiṃ jalapradam // bhmj_14.108 // gṛhāṇetyasakṛttena prārthito 'pi muniryadā / na jagrāhāśuci jalamuttaṅko 'ntardadhe tadā // bhmj_14.109 // tataḥ sametya bhagavānsvayaṃ viṣṇustamabravīt / mune madvacasā śakraḥ sudhāṃ tvāṃ dātumāyayau // bhmj_14.110 // jalado na sa cāṇḍālo mithyā śaṅkā tavābhavat / pratyākhyātaḥ sa yanmohānna tadyuktaṃ tvayā kṛtam // bhmj_14.111 // adhunā madvarātte 'stu sāmṛtairjalanirjharaiḥ / pūriteyaṃ marumahī nigadyeti yayau hariḥ // bhmj_14.112 // evaṃ mahāprabhāvo 'sāvuttaṅko yaśasāṃ nidhiḥ / durlabhaṃ darśanaṃ viṣṇoḥ sānugrahamavāptavān // bhmj_14.113 // āsādya paramaṃ jñānaṃ yaḥ purā gurusevayā / taddakṣiṇārthī prayayau rājñaḥ pauṣasya mandiram // bhmj_14.114 // kuṇḍale prāpya rucire vitīrṇe pauṣabhāryayā / hṛte ca dṛṣṭvā nāśena jīviteśarasātalam // bhmj_14.115 // jitvā nāgānsamāsādya te purā ratnakuṇḍale / yo dadau gurubhāryāyai kṛtakṛtyo babhūva ca // bhmj_14.116 // ***** uttaṅkaviśvarūpadarśanam || 3 || ***** yāte dvāravatīṃ kṛṣṇe yādavānandadāyini / yudhiṣṭhiraḥ sahāmātyo yajñakāryamacintayat // bhmj_14.117 // sa gatvā sānujaḥ śailaṃ śrīkaṇṭhadayitaṃ śanaiḥ / ārādhya tapasā rudraṃ devadevaṃ pinākinam // bhmj_14.118 // upahāreṇa vidhinā muhūrte śubhaśaṃsini / abhyarcya guhyakādhīśaṃ maṇibhadraṃ ca sānugam // bhmj_14.119 // munibhistarpite vahnau dhaumyena ca purodhasā / lebhe pāṇaḍusutaḥ śrīmānmaruttanihitaṃ nidhim // bhmj_14.120 // pṛthupramāṇarūpāṇi bhāsvanti vividhāni ca / hemabhāṇḍasahasrāṇi ratnabhāraśatāni ca // bhmj_14.121 // uṣṭrāṇāṃ śakaṭānāṃ ca hayānāṃ kariṇāṃ tathā / daśalakṣāṇi tadvittamanayaddhastināpuram // bhmj_14.122 // mahiṣāṇāṃ svarāṇāṃ ca puruṣāṇāṃ gavāṃ tathā / na babhūva tadā saṃkhyā vahatāṃ bhūri kāñcanam // bhmj_14.123 // akṣayyaṃ kośamādāya prāpte 'tha svapuraṃ nṛpe / sahito vṛṣṇibhiḥ sarvairāyayau madhusūdanaḥ // bhmj_14.124 // etasminneva samaye saubhadramahiṣī sutam / droṇaputrāstranirdagdhamasūta gatajīvitam // bhmj_14.125 // uttarāyāḥ suto jātaḥ strīṇāmityutsavasvanaḥ / vyasurvyasuścetyabhavatsa eva rodanadhvaniḥ // bhmj_14.126 // bālapravālakalikākomalāvayave śiśau / jāte nirjīvite śokānmumoha jananījanaḥ // bhmj_14.127 // tataḥ kuntī subhadrā ca sametya karuṇānidhim / bāṣpasaṃdigdhayā vācā rukmiṇīpatimūcatuḥ // bhmj_14.128 // svasreyasya yaśomūrterabhimanyoḥ priyasya te / bālasya bālastanayo jāto 'dya gatajīvanaḥ // bhmj_14.129 // karuṇārdre niśamyaitadbhagavānbhūtabhāvanaḥ / viveśa sūtikāveśma śauriḥ kalaśabhūṣitam // bhmj_14.130 // ratnadīptāṃśukapiśaṃ dīptauṣadhiśatācitam / mantrairbhiṣagbhiḥ śikhinā śastrairastraiśca rakṣitam // bhmj_14.131 // athottarā prāpya saṃjñāṃ śītavāribhirukṣitā / tamaṅke śiśumādāya vilalāpa hareḥ puraḥ // bhmj_14.132 // tato jaladagambhīraghoṣaḥ śaurirabhāṣata / dṛśā pīyūṣavarṣiṇyā vilokya śanakaiḥ śiśum // bhmj_14.133 // satyāddvijebhyo dharmācca yathā nānyatpriyaṃ mama / tena satyena bālo 'yamastramukto 'dya jīvatu // bhmj_14.134 // mādhavenetyabhihite labdhajīvaḥ sa bālakaḥ / sūryāṃśubhiriva spṛṣṭo babhūvāmbujakorakaḥ // bhmj_14.135 // tataḥ pravṛtte vipule sahasā nagarotsave / nabhaścarāṇāmapyāsītyasādhu sādhviti niḥsvanaḥ // bhmj_14.136 // parikṣīṇe kurulaye yasmājjāto 'yamarbhakaḥ / tasmātparīkṣinnāmnāstu jagādetyatha keśavaḥ // bhmj_14.137 // ***** pirakṣijjanma || 4 || ***** vyāsājñayā tato rājño yajñayogyo mahādhanaḥ / prāvartatoruratnāḍhyaḥ saṃbhāro bahukautukaḥ // bhmj_14.138 // athotsṛjya vidhānena kṛṣṇaśāraṃ turaṅgamam / rakṣitaṃ pāṇḍuputreṇa svayaṃ gāṇḍīvadhanvanā // bhmj_14.139 // babhūva caitraśuklānte dīkṣito dharmanandanaḥ / hemamālādharo daṇḍī muṇḍaḥ kṛṣṇājināvṛtaḥ // bhmj_14.140 // tatastrigartaviṣayaṃ prāpte yajñaturaṅgame / rājaputrairabhūdyuddhaṃ tumulaṃ savyasācinaḥ // bhmj_14.141 // yudhiṣṭhirājñā tasyābhūnna hantavyā nṛpā iti / tāṃ smarannāvadhīdbhūpānsa vijigye tu kevalam // bhmj_14.142 // prāgjyotiṣeśvaraṃ vīraṃ bhagadattātmajaṃ yudhi / tribhirdinairvajradattaṃ jitvā kuñjarayodhinm // bhmj_14.143 // saindhavairakarodyuddhaṃ suciraṃ krūrayodhibhiḥ / pādacārī raṇe pārtho rathakuñjaravartibhiḥ // bhmj_14.144 // pautraṃ jayadrathasyātha śiśumādāya duḥśalā / savyasācinamāsādya babhāṣe sāśrulocanā // bhmj_14.145 // bhrātastvayi samāyāte tvannāmaiva niśamya me / putro jāyadrathiryātaḥ pañcatāṃ sphaṭitāśayaḥ // bhmj_14.146 // tatsuto mama pautro 'yaṃ svasrayatanayastava / rakṣyaḥ sarvātmanetyuktvā ruroda dhṛtarāṣṭrajā // bhmj_14.147 // viṣaṇṇāstāṃ samāśvāsya pārtho bāṣpārdralocanaḥ / nindannijāṃ kṣattrajātiṃ jagāma turagānugaḥ // bhmj_14.148 // śvetāśvamaśvagoptāraṃ maṇipūrapuraṃ tataḥ / prāptaṃ pratyudyayau rājā tatputro babhruvāhanaḥ // bhmj_14.149 // pūjāmādāya tanayaṃ namraṃ dṛṣṭvā puraḥ sthitam / yuddhārthī śakratanayo nābhyanandatkṛtāñjalim // bhmj_14.150 // dṛṣṭvā māṃ sāyudhaṃ prāptaṃ sāmnā pratyudyato 'si kim / dhiktvāmakṣattriyaṃ bhīrumityūce taṃ dhanaṃjayaḥ // bhmj_14.151 // atrāntare mahīṃ bhittvā samutthāyoragāṅganā / bhartuḥ pāṇḍusutasyāgre babhāṣe babhruvāhanam // bhmj_14.152 // yuddhena tuṣyati pitā tavāyaṃ subhaṭapriyaḥ / vīrasaṃtānasaphalā śauryaśrīrabhimāninām // bhmj_14.153 // ityuktaḥ sa tayā dhanvī rathaṃ hemaharidhvajam / āruhyāmuktakavacaḥ pitaraṃ yoddhumāyayau // bhmj_14.154 // tataḥ śaraśatairviddhastena śrānto dhanaṃjayaḥ / ānandanirbharastasya praśaśaṃsa parākramam // bhmj_14.155 // gāṇḍīvadhanvanā muktānnārācānvajragauravān / aprāptāneva ciccheda śaraiścitrāṅgadāsutaḥ // bhmj_14.156 // athonmamātha putrasya syandanaṃ śakranandanaḥ / hemapattralatācitramudyānamiva mārutaḥ // bhmj_14.157 // vilokya virathaṃ putraṃ yudhyamānamasaṃbhramam / mandaprayatnaśithilānprāhiṇodvijayaḥ śarān // bhmj_14.158 // atha tīkṣṇena hṛdaye pattriṇā babhruvāhanaḥ / vajreṇevācalabhidā jaghāna śvetavāhanam // bhmj_14.159 // avadhye sarvabhūtānāṃ putreṇa nihater'june / nādo babhūva gagane hā heti tridivaukasām // bhmj_14.160 // pitaraṃ patitaṃ dṛṣṭvā śakraketumiva kṣitau / mumoha nindannātmānaṃ tyaktacāpor'junātmajaḥ // bhmj_14.161 // atha citrāṅgadābhyetya putreṇa nihataṃ patim / vilokya śokasaṃpannā vilalāpa sumadhyamā // bhmj_14.162 // aho bata cirādetya jāyāyā mama mandiram / āryaputra tvayātithyaṃ prāptaṃ putrādbalīyasaḥ // bhmj_14.163 // aho nu hatabhāgyāhaṃ ciraviproṣitaṃ patim / tvāṃ prāptaṃ nayanānandaṃ paśyāmi nihataṃ kṣitau // bhmj_14.164 // ityuktvā gāḍhamāliṅgya sā patiṃ bāṣpagadgadā / ulūpī nāgatanayā bhuvi citrāṅgadāpatat // bhmj_14.165 // labdhasaṃjño 'tha śokārtaḥ pralapanbabhruvāhanaḥ / śarīratyāganiyamaṃ cakre kilbiṣakūṇitaḥ // bhmj_14.166 // tataḥ pradadhyau manasā nāgī saṃjīvanaṃ maṇim / sa ca dhyātastayā satyā nāgalokātsamāyayau // bhmj_14.167 // spṛṣṭo 'tha hṛdaye tena jīvitaṃ prāpya phalguṇaḥ / citrāṅgadā ca sahasā śokaṃ tyaktvā hriyaṃ yayau // bhmj_14.168 // tato nivedya vṛttāntaṃ jagāda bhujagātmajā / ulūpī dhairyaladhiṃ suptotthicamivārjunam // bhmj_14.169 // śāpo bhīṣmavadhādeṣa dattaste vasubhiḥ purā / ko 'nyathā tvāṃ raṇe śakto jetuṃ nirjitadhūrjaṭim // bhmj_14.170 // matpitā mayi vātsalyācchāpitā vasavaśca te / ūcustvacchāpanirvāṇaṃ ratnametanmahāprabham // bhmj_14.171 // śrutvaitadvismitaḥ pārtho nāgīṃ citrāṅgadāṃ tathā / parisāntvya śanaiḥ pūjāṃ jagrāha tanayārpitām // bhmj_14.172 // tatastaṃ dayitaṃ vīraḥ putramāmantrya pāṇḍavaḥ / hayānusārī babhrāma vasudhāmabdhimekhalām // bhmj_14.173 // sa jitvā magadhādhīśaṃ jarāsaṃdhātmajātmajam / vaṅgānpuṇḍrānkirātāṃśca dākṣiṇātyānsamāgadhān // bhmj_14.174 // gāndhārānsaubalasutānrājaputrānprahāriṇaḥ / āgantavyaṃ makhe rājñaḥ sarvairityādideśa tān // bhmj_14.175 // tataḥ pratinivṛttena turagena sahārjunaḥ / viveśa pūjitaḥ pauraurvijayī hastināpuram // bhmj_14.176 // ***** hayotsargaḥ || 5 || ***** tataḥ pravṛtte vidhivadyajñe kanakavarṣiṇaḥ / rājño munijanākīrṇe prāpteṣvakhilarājasu // bhmj_14.177 // jananyā saha bhūpāle saṃprāpte babhruvāhane / sādaraṃ phalguṇaprītyā pūjite pāṇḍunandanaiḥ // bhmj_14.178 // niḥśeṣakalmaṣaploṣadivyadīkṣākṛtakṣaṇaḥ / kriyāmahīnāṃ vidadhe svayaṃ satyavatīsutaḥ // bhmj_14.179 // haimaṃ tatrābhavatsarvamiṣṭakācayanādikam / yūpabhāṇḍaghanasthālīparyaṅkagṛhatoraṇam // bhmj_14.180 // devarṣisiddhagandharvakiṃnarā maṅgalaṃ jaguḥ / karmāntareṣu yajñasya nanṛtuścāpsarogaṇāḥ // bhmj_14.181 // śamite paśusaṅghe ca turagaṃ brāhmaṇottamāḥ / ālabhanta yathāśāstramupasaṃrodhya pārṣatīm // bhmj_14.182 // tataste yājakāstatra vapāmuddhṛtya vājinaḥ / śrapayitvā śubhaṃ dhūmaṃ pāṇḍavebhyo nyavedayan // bhmj_14.183 // tataḥ pūrṇe na vidhinā vyāsāya pṛthivīpatiḥ / catuḥsamudrarasanāṃ pṛthivīṃ dakṣiṇāṃ dadhau // bhmj_14.184 // dattvātha hemakoṭīnāṃ koṭiṃ tadvacasā nṛpaḥ / brāhmaṇebhyaḥ punaḥ kṣoṇīṃ jagrāha muninārpitām // bhmj_14.185 // pūjayitvā narendreṇa mānārheṣvatha rājasu / visṛṣṭeṣvabhavatko 'pi brahmasaṅghamahotsavaḥ // bhmj_14.186 // babhūvustatra vāhinyo madhunaḥ kṣīrasarpiṣām / babhuśca kulaśailābhā bhakṣyā modakarāśayaḥ // bhmj_14.187 // dvijebhyo dīyamāneṣu hemaratneṣu bhūbhujā / śakrāyudhairiva vyāptā diśo daśa cakāśire // bhmj_14.188 // dhṛtarāṣṭraḥ saviduraḥ sañjayaḥ subalātmajāḥ / tasthurdaivatavattatra pūjyamānā mahībhujā // bhmj_14.189 // ***** yajñaḥ || 6 || ***** atrāntare hemacitrapārśvo bilamukhodgataḥ / nakulo laghusaṃcāro yajñabhūmimupāyayau // bhmj_14.190 // sa manuṣyagirā prāha janayañjanakautukam / aho nu saktṛprasthena na tulyo 'yaṃ mahāmakhaḥ // bhmj_14.191 // nūnaṃ dānakaṇaḥ śuddhaḥ kṛśo 'pi prathate nṛṇām / nūnaṃ bahudraviṇatā mithyaivotsavaḍambaraḥ // bhmj_14.192 // iti bruvāṇaḥ pṛṣṭo 'sau viprairvismayanirbharaiḥ / uvāca sraktuprasthasya māhātmyaṃ śrūyatāṃ dvijāḥ // bhmj_14.193 // śilocchavṛttirabhavatkurukṣetre purā dvijaḥ / viśuddhasattvadraviṇaḥ kṛśo bahukuṭumbakaḥ // bhmj_14.194 // ghore kadāciddurbhikṣe kṣīṇavṛttiścireṇa saḥ / kṛcchrātkṣetraśataṃ bhrāntvā saktuprasthamavāptavān // bhmj_14.195 // baiśvadevena vidhinā sa kṛtvāvaśyakaṃ gṛhe / kalatrasahito bhoktuṃ prasthito 'paśyadarthinam // bhmj_14.196 // kṣutparītaḥ kṣudhākrāntaṃ sa taṃ dṛṣṭvātithiṃ dvijaḥ / dadau svamaśanaṃ tasmai saṃtoṣaviṣadāśayaḥ // bhmj_14.197 // tadbhuktvā nābhavattasya kṣunnavṛttiryadārthinaḥ / tadbhāryā tatsutaścāsmai tatsnuṣā ca dadau tadā // bhmj_14.198 // sarveṣāṃ bhojanenātha tṛptaḥ so 'tithirabravīt / dharmastuṣṭo 'smi sattvena mahatī siddhirastu vaḥ // bhmj_14.199 // ityuktvāntarhite tasminvimānaistaraṇiprabhaiḥ / saśarīrā divaṃ prāpuḥ sarve te ślāghyavṛttayaḥ // bhmj_14.200 // athāhaṃ saktugandhena samāhūto bilāśrayaḥ / tāmucchiṣṭabhuvaṃ prāpto bhuktavānyatra so 'tithiḥ // bhmj_14.201 // tatpātrasalilaspṛṣṭamekaṃ pārśvamidaṃ mama / luṭhitaṃ hemaruciraṃ jātaṃ puṇyairivāplutam // bhmj_14.202 // dvitīyapārśvacintā me kathaṃ haimaṃ bhavediti / babhūva suciraṃ tasmātprāpto 'haṃ vasudhādhipam // bhmj_14.203 // dvijalakṣasahasrāṇāmiha bhojanabhūmiṣu / bhrāntasyāpi na saṃjātaḥ ko 'pi kānto lavastanau // bhmj_14.204 // tasmānna saktuprasthasya samatāmarhati kratuḥ / ityuktvā nakulaḥ prāyāccitrakāntiradarśanam // bhmj_14.205 // evaṃ yajñasahasrebhyaḥ śreyasī bhāvaśuddhatā / manasaḥ kila vaimalyaṃ paraṃ brahma pracakṣate // bhmj_14.206 // agastyasya purā satre viprā dvādaśavārṣike / śaśaṃsurbhāvinīṃ ghorāmanāvṛṣṭiṃ parasparam // bhmj_14.207 // tato 'gastyaḥ parityajya dravyayajñaṃ mahāmatiḥ / cakāra stabdhamanasā dhyānayajñaṃ taponidhiḥ // bhmj_14.208 // sa eva vasusaṃpannaḥ sarvavitkṛtasaṃnidhiḥ / kraturbabhūva yenendro vavarṣānandanirbharaḥ // bhmj_14.209 // śreyānsattvaviśuddhasya pāṇḍavasyābhavatkratuḥ / kiṃ tu svakāryānnakulastatra cakre vimānanām // bhmj_14.210 // jijñāsurjamadagniṃ prāksvayaṃ krodhaḥ śvavigrahaḥ / pasparśa jihvayā śrāddhe dhṛtaṃ hi piṭhire payaḥ // bhmj_14.211 // krodho 'yamiti vijñāya munistaṃ jñānalocanaḥ / na śaśāpa tato bhītaḥ krodhaḥ kampākulo 'bhavat // bhmj_14.212 // tataste pitaraḥ kruddhā yeṣāṃ śrāddhe dhṛtaṃ payaḥ / aśapansuciraṃ yena krodho nakulatāṃ yayau // bhmj_14.213 // avamānakathāṃ kṛtvā svayaṃ yaudhiṣṭhire kratau / śāpakṣayaṃ prāpsyasīti tairevāsya kṛto 'vadhiḥ // bhmj_14.214 // ***** nakulopākhyānam || 7 || ***** iti sakalanarendrairvandyamānasya rājño dvijajanaparipuṣṭaḥ sattvapuṣpaprakāraḥ / śubhaphalanicayādyo yajñasaṃbhāramūlaścaritatarurudāraḥ satyaśākho rarāja // bhmj_14.215 // iti śrīkṣemendraviracitāyāṃ bhāratamañjaryāmāśvamedhikaṃ parva āśramavāsikaṃ parvan nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // bhmj_15.1 // ekacchatrāṃ mahīṃ rājñi praśāsati yudhiṣṭhire / nāśrūyatārtijaḥ śabdo na cādṛśyata yācakaḥ // bhmj_15.2 // yaśasā dharmavīrasya tasya vyāpte jagattraye / rāghavādikathābandheṣvabhūnmandācaro janaḥ // bhmj_15.3 // dhṛtarāṣṭraḥ saviduro gāndhārī ca pativratā / satataṃ daivataṃ tasya babhūvuḥ pratimāṃ vinā // bhmj_15.4 // rāja(jñaḥ) ṣaḍrasavaicitryaveśavāravidhāyinaḥ / bhojane dhṛtarāṣṭrasya sa sūdānsvayamaikṣata // bhmj_15.5 // tacchāsanānnāpriyāṇi kuruvṛddhasya pāṇḍavāḥ / aślīlaṃ dadataḥ sarve prativādaṃ pracakrire // bhmj_15.6 // rājārhaṃ bhojanaṃ bhuṅkte sarvamevāmbikāsutaḥ / iti viśrāvya gūḍhaṃ tu so 'bhavatphalabhojanaḥ // bhmj_15.7 // aho vratavatastasya jāpinaḥ kṣitiśāyinaḥ / jāyāsakhasya vairāgyaṃ bubudhe na yudhiṣṭhiraḥ // bhmj_15.8 // evaṃ nivasatāṃ teṣāṃ mithaḥ praṇayaśālinām / kāle pravāhini yayuḥ samaḥ pañcādhikā daśa // bhmj_15.9 // kadācidatha saṃsmṛtya bhīmaḥ kauravadurnayān / cakāra tadvadhakathāṃ bahuśabdaṃ ca durmadaḥ // bhmj_15.10 // dhṛtarāṣṭro jitakrodhastadākarṇya vadhūsakhaḥ / vidhāyāśrutavatsarvamabhūtsaṃnyāsalālasaḥ // bhmj_15.11 // tatastasyātinirvedādbhāvabhramaparāṅbhukham / babhuva śamakāmasya vairāgyābharaṇaṃ manaḥ // bhmj_15.12 // viyogaśatadagdhānāmavamānaviṣāśinām / sarvatyāgaḥ sukhāyaiva nirvāṇāmṛtanirjharaḥ // bhmj_15.13 // sa yudhiṣṭhiramabhyetya vanavāsasamutsukaḥ / uvāca niyamakṣāmo damopaśamamanthanam // bhmj_15.14 // varṇāśramaguro rājannanujānīhi pārtha mām / daśāṃ vṛddhocitāṃ labdhuṃ vrajāmyeṣa tapovanam // bhmj_15.15 // iyaṃ bhavasukhāsvādaratistatparacetasām / nṛṇāmajīrṇatṛṣṇeva satataṃ parivardhate // bhmj_15.16 // spṛśa māṃ puṇyagandhena vapuṣā dharmanandana / svasti te pāhi pṛthivīṃ putravatpaśya ca prajāḥ // bhmj_15.17 // kośadurgabalādāne kurvīthā yatnamuttamam / gūḍhamantraḥ prajāpāla unmūlā hi nṛpaśriyaḥ // bhmj_15.18 // ityuktvā mūrdhnyupāghrāya nirāhāraḥ kṛśo nṛpam / kampamānatanurvṛddho babhūva gamanotsukaḥ // bhmj_15.19 // taṃ sāśrulocano rājā yayāce racitāñjaliḥ / māmutsṛjya kathaṃ nāma gantumarhasi kānanam // bhmj_15.20 // tvatpādasevāsaṃtoṣaṃ tyuktuṃ nāhamihotsahe / vītarāgasya te tāta gṛheṣveva tapovanam // bhmj_15.21 // iti tenārthyamāno 'pi bubudhe na yadā sa tat / tadā satyavatīsūnurmuniḥ svayamupāyayau // bhmj_15.22 // sa dharmarājamabhyetya babhāṣe jñānalocanaḥ / tyajyatāmeṣa bhūpāla vṛddho yātu tapovanam // bhmj_15.23 // śrutasya vayaso buddhervivekasya kulasya ca / supakvamanasāṃ kāle vairāgyaṃ paramaṃ phalam // bhmj_15.24 // jarāśubhreṣu keśeṣu praśānte viṣayādare / tapovanātparaṃ manye bhūṣaṇaṃ na śarīriṇām // bhmj_15.25 // ityuktvāntarhite vyāse viṣaṇṇena mahībhujā / kṛcchrādiva tathetyukto jaharṣa kurupuṃgavaḥ // bhmj_15.26 // sa kṛtvā bhīṣmamukhyānāṃ gurūṇāṃ śrāddhamuttamam / mahārhaḥ vipulaṃ dānaṃ dadau brāhmaṇasaṃmatam // bhmj_15.27 // dadatastasya no vighnaṃ cakrire pāṇḍunandanāḥ / bhamastu kopatāmrākṣo dhanaṃjayamabhāṣata // bhmj_15.28 // kilbiṣaṃ yaiḥ kṛtaṃ ghoraṃ purāsmāsu bahucchalam / kauravāṇāṃ kathaṃ śrāddhe teṣāṃ vittavyayaṃ sahe // bhmj_15.29 // yātu duryodhanaḥ pāpo narakaṃ sahito 'nujaiḥ / vayaṃ śrāddhaṃ kariṣyāmaḥ svayaṃ śaṃtanunandane // bhmj_15.30 // iti bruvāṇamasakṛnnivārya pavanātmajam / naitadvācyaṃ punariti provāca śvetavāhanaḥ // bhmj_15.31 // atha pratasthe gāndhāryā saha rājāmbikāsutaḥ / gāvalganisakhaḥ paurānāmantrya vidurānugaḥ // bhmj_15.32 // putrairudaśrunayanaiḥ snuṣābhiścārthitā bhṛśam / kuntī tapovanaruciṃ nātyajaddevarānugā // bhmj_15.33 // athāgre sahitaḥ kuntyā dhṛtarāṣṭraḥ sahānujaḥ / rājarṣijuṣṭaṃ vipinaṃ viveśa viśadāśayaḥ // bhmj_15.34 // tatra rājarṣivaryeṇa śatayūpena saṃgataḥ / jaṭāvalkalabhṛccakre sānujaḥ suciraṃ tapaḥ // bhmj_15.35 // taṃ tīvraniyamakṣāmaṃ nāradādyā maharṣayaḥ / kṛtakṛtyatayā prāptaṃ draṣṭavyā draṣṭumāyayuḥ // bhmj_15.36 // sarvābhirbharatastrībhiḥ sahitāste mahārathāḥ / nidhāya kānanopānte caturaṅge mahadbalam // bhmj_15.37 // apanītasitacchattracāmarāḥ pādacāriṇaḥ / tapovanaṃ praviviśurdhṛtarāṣṭreṇa sevitam // bhmj_15.38 // te praṇamyāmbikāsūnuṃ jananīṃ saṃjayaṃ tathā / viṣaṇṇāḥ prayayurmūrcchāṃ snāyuśeṣānvilokya tān // bhmj_15.39 // dhṛtarāṣṭro 'pi rājānaṃ saṃjayena niveditam / papraccha kuśalaṃ kośe paure janapade tathā // bhmj_15.40 // tapovṛddhiṃ tataḥ pṛṣṭvā kuruvṛddhaṃ yudhiṣṭhiraḥ / viduraḥ kveti papraccha sa ca pṛṣṭastamabravīt // bhmj_15.41 // vāyubhakṣo 'sthiśeṣāṅgaḥ svecchācārī nirambaraḥ / viduro 'sminvane putra dṛśyate na ca dṛśyate // bhmj_15.42 // ityukte dhṛtarāṣṭreṇa samabhyāyādyadṛcchayā / viduro dhūlidigdhāṅgo bilvamātramukhaḥ kṛśaḥ // bhmj_15.43 // āśrame sa janaṃ dṛṣṭvā palāyanaparo 'bhavat / tamanvadhāvadekākī sāśrunetro yudhiṣṭhiraḥ // bhmj_15.44 // dṛśyaḥ kvacidadṛśyaśca vidurastamanādarāt / apaśyadvītarāgāṇāṃ tṛṇe rājñi ca tulyatā // bhmj_15.45 // sa vṛkṣamūlamāśritya jñānadeho jvalanniva / ukto yudhiṣṭhiro 'smīti rājñā saṃbhāṣaṇārthinā // bhmj_15.46 // nirnimeṣekṣaṇo maunī taṃ vīkṣya kṣapitāśayaḥ / netrapāṇendriyaiḥ kṣipraṃ tameva sahasāviśat // bhmj_15.47 // dehaṃ nirmokavattyaktvā praviṣṭe vidure nṛpaḥ / vihāya rājasaṃ bhāvaṃ babhūva jñānanirbharaḥ // bhmj_15.48 // dagdhumabhyudyataṃ kṣatturatha tatra kalevaram / yudhiṣṭhiraṃ vyomacarā jñānasiddhā nyavārayan // bhmj_15.49 // tataḥ sametya tatsarvaṃ dhṛtarāṣṭrāya bhūpatiḥ / nivedya tasthau nirduḥkhaḥ sānujo māturantike // bhmj_15.50 // phalāhāraḥ kṣamāśāyī kṣapayitvātha śarvarīm / prātardatvā yathākāmaṃ dvijebhyo ratnakāñcanam // bhmj_15.51 // rājarṣibhiḥ sahāsīnaṃ praṇamya kurupuṃgavam / dadarśa tejasāṃ rāśiṃ prāptaṃ satyavatīsutam // bhmj_15.52 // vyāso 'pi dharmatanayaṃ saṃbhāvya racitāñjalim / yatidharmeṇa tāṃ siddhiṃ ślāghyāṃ kṣatturapūjayat // bhmj_15.53 // arthitaḥ kṣatravṛddhena gāndhāryā pṛthayā tayā / paralokagatānsarvānbhūpālānsaha kauravaiḥ // bhmj_15.54 // adarśayatkurustrīṇāṃ vyāsaḥ svarganadījale / sādhvyo 'pi tānanuyayurvimānaistyaktavigrahāḥ // bhmj_15.55 // atha dharmātmajo rājā tatra saptarṣisevite / māsaṃ sthitvā puraṃ prāyātkuruvṛddhena coditaḥ // bhmj_15.56 // rathāśvakuñjarānīkaiḥ sa gatvā niḥśvasanmuhuḥ / akāma iva kṛcchreṇa rājadhānīṃ samāviśat // bhmj_15.57 // atha dharmeṇa vasudhāṃ dharmarājasya śāsataḥ / yāti kāle suramunirnāradaḥ samupāyayau // bhmj_15.58 // dhṛtarāṣṭrakathāṃ pṛṣṭaḥ pūjitaḥ sa mahībhujā / uvāca rājanyāto 'sau rājarṣiḥ paramāṃ gatim // bhmj_15.59 // saṃvatsaraṃ vāyubhakṣo varṣaṃ ca tyaktabhojanaḥ / kandukākāravadano durlakṣyaḥ so 'bhavatkṛśaḥ // bhmj_15.60 // tataḥ sa vahnīṃstatyāja mumukṣurniṣkriyo muniḥ / kānane te 'pyavartanta jarattarunirantare // bhmj_15.61 // tatra priyāsakho rājā kuntyā saha mahāmatiḥ / vanaṃ prajvalitaṃ dṛṣṭvā samādhi vidadhe param // bhmj_15.62 // avyāptā vyāpakāḥ svacchāḥ svayaṃ galitavṛttayaḥ / sphucabrahmāṇḍavivarāste dhāma paramaṃ yayuḥ // bhmj_15.63 // evaṃ śamāṅkurasteṣāṃ sarvasaṃnyāsapallavaḥ / svāntaprakāśakusumaḥ phalito jñānapādapaḥ // bhmj_15.64 // tato dāvāgninā tena dagdhāste bandhunā yathā / saṃjayastu vratakṣāmo yātastuhinabhūdharam // bhmj_15.65 // śrutvaitatpāṇḍutanayo vyāptaḥ śokakṛṣāṇu(śānu)nā / śuśoca sānujaḥ kuntīṃ sasutaṃ ca kurūdvaham // bhmj_15.66 // tataḥ prayāte devarṣau rājā kṛtvā jalakriyām / tānevoddiśya vipulaṃ dadau draviṇamakṣayam // bhmj_15.67 // so 'tha dhairyaṃ samālambya śokamutsārya dehajam / saṃsārāsāratāṃ dhyāyanvivekaśaraṇo 'bhavat // bhmj_15.68 // bhāvāḥ svabhāvaviśarārava eva teṣu saktaṃ mano na virahe sahate 'nutāpam / tatsarvathā priyaviyogaviṣāhatānāṃ śāntyai sudhā tanubhṛtāṃ vipulo vivekaḥ // bhmj_15.69 // iti śrīkṣemendraviracitāyāṃ bhāratamañjaryāmāśramavāsikaṃ parva mausalaṃ parvan nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // bhmj_16.1 // mahīṃ mahībhṛtāṃ dhurye dharmarāje praśāsati / ṣaḍviṃśe 'bde mahābhāgā dvārakāṃ munayo yayuḥ // bhmj_16.2 // tāndṛṣṭvā kauśikamukhānpraharṣanmadaviplutāḥ / sāmbaṃ kṛtvā vadhūveśaṃ papracchurvṛṣṇipuṃgavāḥ // bhmj_16.3 // api putraḥ sutā vāsyā bhaviṣyati munīśvarāḥ / tacchrutvā te 'vadannasyāḥ kulamṛtyurbhaviṣyati // bhmj_16.4 // musalaṃ brahmadaṇḍākhyamityuktvādarśanaṃ yayuḥ / lauhaṃ sāmbastato 'sūta musalaṃ vajrasaṃhatam // bhmj_16.5 // tadāhvako bhayātpiṣṭvā tūrṇaṃ tatyāja sāgare / sarvajño jñātavṛttānto vṛṣṇikṣayamupasthitam // bhmj_16.6 // vijñāya kaiṭabhārātistīrthayātrārasādyayau / caṇḍāṃśumaṇḍaloccaṇḍaṃ tataścakraṃ suradviṣaḥ // bhmj_16.7 // ratho dhvajaśca sauvarṇaḥ sahasāntaradhīyata / atha mārjāravicchāye kabandhāvṛtamaṇḍale // bhmj_16.8 // sūrye vighaṭṭitāśeṣadiktaṭe vāti mārute / muṇḍo viṭaṅkavadano yādavānāṃ gṛhe gṛhe // bhmj_16.9 // saṃdarśya vadanaṃ prāyādvācānviṣṭo 'pyadṛśyata / cītkārapuruṣaḥ śabdaḥ śārikānāṃ gṛheṣvabhūt // bhmj_16.10 // gṛdhragomāyunādena rājamārgau'pyapūryata / viparītā prasūtiśca paśūnāmabhavattadā // bhmj_16.11 // kośeṣu kanakābandhe ratnāni svayamasphuṭan / teṣu ghoranimitteṣu jāteṣvapyaviśaṅkitāḥ // bhmj_16.12 // babhūvurvṛṣṇayo bhānti na hi nāśeṣu buddhayaḥ / prabhāsamatha saṃprāpte kṛṣṇe yādavavṛṣṇayaḥ // bhmj_16.13 // tameva deśamabhyetya cakrire vipulotsavam / udyāneṣu vicitreṣu vijahnustatra te sukham // bhmj_16.14 // gītanṛtyarasāsaktāḥ kalitāḥ kālacakṣuṣā / āpānakelisaṃsakte tato vṛṣṇikule 'bhavat // bhmj_16.15 // vivāde yuddhasaṃbaddhaḥ śaineyakṛtavarmaṇoḥ / hārdikyaṃ sātyākiḥ prāha suptahā sauptiko bhavān // bhmj_16.16 // sa tamūce tvayā prāyagato bhūriśravā hataḥ / evaṃ vivādātsaṃgrāmasteṣāmāsītsudāruṇaḥ // bhmj_16.17 // prāktasmādvajramusalātprajātairvallarīcayaiḥ / tṛṇamapyabhavattatra brahmadaṇḍamadotkaṭam // bhmj_16.18 // kṣayāya musalībhūtaṃ sahasāndhakavṛṣṇiṣu / yā bhūdāpānabhūsteṣāṃ lalanānayanotsavaḥ // bhmj_16.19 // saiva mṛtyorabhūddhorasaṃhārāhāramaṇḍapaḥ / sāmbe gade cārudoṣṇi pradyumne kṛtavarmaṇi // bhmj_16.20 // aniruddhe ca śaineye nihate paśyato hareḥ / vṛtte vṛṣṇikṣaye ghore strīśeṣā yādave kule // bhmj_16.21 // dvārakā prarurodeva cchinnahārāśrunirjharaiḥ / tataḥ śaurirhaladharaṃ draṣṭuṃ duḥkhākulo vrajan // bhmj_16.22 // dārukaṃ tatkathayituṃ prāhiṇotsavyasācine / yoṣitāṃ dasturakṣāyai babhrumādāya keśavaḥ // bhmj_16.23 // gatvā janakamāmantrya rauhiṇeyamupāyayau / athāpaśyanmukhāttasya niḥsṛtaṃ madhusūdanaḥ // bhmj_16.24 // sahasraśīrṣaṃ bhujagaṃ śvetaṃ śvetācalopamam / vāsukipramukhairnāgairatha pratyudyataiḥ saha // bhmj_16.25 // dṛṣṭvārṇavaṃ praviṣṭaṃ taṃ varuṇenārcitaṃ punaḥ / gatijñaḥ sarvabhūtānāṃ na śuśoca janārdanaḥ // bhmj_16.26 // bhave hyabhāvasadbhāve bhāvānāṃ sthiratā kutaḥ / anantadhāmni milite balabhadre sakānane // bhmj_16.27 // praviśya yogī suṣvāpa nibaddhaprāṇadhāraṇaḥ / taṃ svajyotiṣi saṃsaktaṃ lubdhako mṛgaśaṅkayā // bhmj_16.28 // jaghāna niśitāgreṇa śareṇa caraṇodare / kṛṣṇaśāradhiyā kṛṣṇo lubdhakeneṣuṇā hataḥ // bhmj_16.29 // nārāyaṇākhyamaviśatparaṃ dhāma sanātanam / surasiddharṣigandharvaiḥ pūjyamāne saha śriyā // bhmj_16.30 // viṣṇuṃ praviṣṭe govinde babhūva kṣubhitaṃ jagat / atrāntare dārukena kathite yādavakṣaye // bhmj_16.31 // śokaṃ trāsaṃ ca dainyaṃ ca bhejire pāṇḍavāḥ param / tato yudhiṣṭhiragirā dvārakāṃ śvetavāhanaḥ // bhmj_16.32 // dārukenaiva sahitaḥ prayayau śokamūrcchitaḥ / sa prāpa yādavapurīmapadmāmiva padminīm // bhmj_16.33 // vṛṣṇisiṃhairvirahitā guhāṃ haimavatīmiva / kaṣṭairariṣṭanicayaiḥ spṛṣṭāṃ duḥkhādvilokya tām // bhmj_16.34 // draṣṭuṃ viveśa śokārtaṃ janakaṃ kaṃsavidviṣaḥ / tārapralāpamukharairvṛtaṃ vṛṣṇivadhūjanaiḥ // bhmj_16.35 // ṣoḍaśastrīsahasrāṇi kalatraṃ kamalāpateḥ / saubhadrajanako dṛṣṭvā mumoha bhayavihvalam // bhmj_16.36 // śayānaṃ bhuvi pārtho 'pi vasudevaṃ pralāpinam / vilokya śokavivaśo vajrabhinna ivāpatat // bhmj_16.37 // kva rāmaḥ kva ca govindaḥ kva pradyumnaḥ kva sātyakiḥ / aho vidherduranteyaṃ śaktirityarjuno 'vadat // bhmj_16.38 // maṇikaṅkaṇajhāṅkārinṛttagītaghanadhvaniḥ / aviśrāntamabhūdyatra śravaṇānandanirjharaiḥ // bhmj_16.39 // tatraiva vṛṣṇinārīṇāṃ śṛṇvannārodanadhvanim / niśāṃ nināya bībhatsurnirapāyamayīṃ śriyam // bhmj_16.40 // tataḥ prātaḥ priyasuto vasudevaḥ priyāṃ tanum / tatyāja devakīmukhyairanuyāto vadhūjanaiḥ // bhmj_16.41 // tataḥ sāttvatamukhyānāṃ sarveṣāṃ śokavihvalaḥ / pārthaḥ śarīraṃ saṃskṛtya cakāra salilakriyām // bhmj_16.42 // vajrābhidhānaṃ kṛṣṇasya pautraṃ kuntīsutastataḥ / ādāya vṛṣṇikāntāśca pratasthe dārukānugaḥ // bhmj_16.43 // atha dvāravatīṃ sphārataraṅgabhujamaṇḍalaiḥ / śaṅkhāṭṭahāsavikaṭo jahāra makarākaraḥ // bhmj_16.44 // hate vṛṣṇipure kṣipraṃ ratnalobhādivābdhinā / puruṣānugataṃ sarvamityūce duḥkhito janaḥ // bhmj_16.45 // kalatraṃ vṛṣṇisiṃhānāmādāya śvetavāhanaḥ / indraprasthaṃ vrajanprāpa durgamāṃ vikaṭāṭavīm // bhmj_16.46 // dasyavastatra gopālā balinaḥ paśujīvinaḥ / adṛṣṭapūrvāḥ svaryoṣitsubhagāḥ sāttvatāṅganāḥ // bhmj_16.47 // taḍittaralaratnāṃśupuñjaritāmbarāḥ / vilokya lobhavaśagā hartumabhyudyayurbalāt // bhmj_16.48 // gopānāpatitāndṛṣṭā tānugralaguḍāyudhān / gāṇḍīvadhanvā gāṇḍīpamadhijyamakarotkrudhā // bhmj_16.49 // kālaśaktihatasyāpi tasyāpi kṣapitadviṣaḥ / na śaktirabhavatkācitkṣīṇeṣorjyāvikarṣaṇe // bhmj_16.50 // cāpayaṣṭiranāyattā tasyābhūdatiduḥkhagā / vṛddhasyeva daridrasya taruṇī rūpiṇī vadhūḥ // bhmj_16.51 // tasya kopāgnitaptasya vṛthā bhrūbhaṅgakāriṇaḥ / bhṛtyā ivāvinītasya babhūvuravaśāḥ śarāḥ // bhmj_16.52 // te divyāstragaṇāḥ kvāpi jagmurutsṛjya taṃ mṛdhe / guṇasaṅgāmanādṛtya dhūrtā mitramivādhanam // bhmj_16.53 // sa niḥśaśvāsa vipulairmārgaṇaiḥ parivarjitaḥ / kṣīṇakośa iva tyāgī vailakṣyavinatānanaḥ // bhmj_16.54 // tato niṣpratibhe tatra pārthe sarvāyudhakṣayāt / vṛṣṇipaurāṅganā jahrurnirvivekā vanecarāḥ // bhmj_16.55 // na tu pradhānanārīṣu teṣāmāsītpragalbhatā / anarhasya mahārheṣu nīcasyojasvitā katham // bhmj_16.56 // taiḥ prasahya hṛte straiṇe bhagnamāno dhanaṃjayaḥ / pratasthe nijadordaṇḍe sāsūyāḥ pātayandṛśaḥ // bhmj_16.57 // aho balavatī devī saṃsāre 'sminnanityatā / aho niḥsāraparyantā bhāvānāṃ prabhaviṣṇutā // bhmj_16.58 // aho sarvakaṣaḥ kālaścitrapākamaho jagat / vijite vijayo gopairduḥkhādityavadajjanaḥ // bhmj_16.59 // dhiganityavilāsasya vibhramabhrāntikāriṇaḥ / dhāturadbhutanirmāṇavinodaviśarārutām // bhmj_16.60 // ākhaṇḍalaprabhṛtayaḥ khāṇḍave yena khaṇḍitāḥ / kairāte tripurārātiḥ samare yena toṣitaḥ // bhmj_16.61 // jitvā tamapi gopālā varākāḥ suhṛdaṃ hareḥ / jahrurviṣṇukalatrāṇi dhikkālasya durantatām // bhmj_16.62 // revatīṃ rukmiṇīṃ satyabhāmāṃ jāmbavatīṃ tathā / vajraṃ pautraṃ ca kaṃsāreranyāśca yaduyoṣitaḥ // bhmj_16.63 // ādāya phalguṇaḥ śocannindraprasthaṃ samāviśat / sabāṣpaṃ paurasaṃghātairabhitaḥ parivāritaḥ // bhmj_16.64 // rājye nidhāya tatraiva vajraṃ yāte dhanaṃjaye / satyabhāmānugā devyaḥ pāvakaṃ viviśuḥ śucā // bhmj_16.65 // vrajanvṛṣṇiviyogārtaḥ kirīṭi hastināpuram / parāvarajñaṃ bhāvānāṃ vane vyāsaṃ vyalokayat // bhmj_16.66 // duḥkhānnyavedayattasmai ghoraṃ vṛṣṇikulakṣayam / ātmanaścāttacāpasya gopaiḥ pathi parābhavam // bhmj_16.67 // tamabravījjñānanidhirmunirāśvāsya mūrcchitam / putra kālavilāsānāṃ sarvametadvijṛmbhitam // bhmj_16.68 // matirvibhūtayo bhogāḥ prabhāvāḥ śaktayo guṇāḥ / sarvathā kālakalayā nīyate smṛtiśeṣatām // bhmj_16.69 // dhruvaṃ sarvaparityāge na kuryurmunayo matim / avasānaikavirasā yadi na syādbhavasthitiḥ // bhmj_16.70 // ityukto muninā pārthaḥ prayayau hastināpuram / prabhāvaṃ vṛṣṇisiṃhasya kalayanbhṛśavihvalaḥ // bhmj_16.71 // iti śrīkṣemendraviracitāyāṃ bhāratamañjaryāṃ mausalaṃ parva mahāprasthānikaṃ parvan nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // bhmj_17.1 // atha vṛṣṇikṣayaṃ śrutvā dharmasūnurdhanaṃjayāt / namaḥ kālāya baline niḥśvasannityabhāṣata // bhmj_17.2 // sarvatyāgakṛto yogo viveśa bhrātṛbhiḥ saha / rājyaṃ dauryodhanaṃ dattvā guṇāhārya yuyutsave // bhmj_17.3 // nije parikṣitaṃ rājye sthāpayitvābhimanyujam / tatpālane samādiśya subhadraṃ satyaśāsanaḥ // bhmj_17.4 // prakṛtibhyo vinikṣipya taṃ dvijebhyaśca dharmavit / śrāddhaṃ vidhāya bandhubhyaḥ puṇyāmiṣṭiṃ ca naiṣṭhikīm // bhmj_17.5 // agnīnutsṛjya salile paurānāśvāsya duḥkhitān / devīmāmantrya vasudhāṃ sānujo draupadīsakhaḥ / pratasthe sarvasaṃnyāsī yogayukto yudhiṣṭhiraḥ // bhmj_17.6 // tataḥ sametya bhagavānsvayameva hutāśanaḥ / pārthājjagrāha gāṇḍīvaṃ tau cākṣayyau maheṣudhī // bhmj_17.7 // śvā tānanuyayāveko vāryamāṇo 'pi yatnataḥ / atha te śanakaiḥ prāpurdiśaṃ dakṣiṇapaścimām // bhmj_17.8 // dṛṣṭvā tatra samudreṇa bhṛtāṃ dvāravatīṃ jalaiḥ / āśāmudīcīṃ prayayurbhuvaḥ kṛtvā pradakṣiṇam // bhmj_17.9 // himācalamatikramya prāptāste vālukārṇavam / dadṛśurmerumuttuṅgaśṛṅgāliṅgitanandanam // bhmj_17.10 // niragāre nirālambe tasminnadhvani dustare / śirīṣapelavatanuḥ papāta drupadātmajā // bhmj_17.11 // tāṃ yātajīvitāṃ dṛṣṭvā bhīmaḥ prāha yudhiṣṭhiram / rājanpāñcālarājasya suteyaṃ patitā bhuvi // bhmj_17.12 // cintayannapi paśyāmi nāsyāḥ kimapi kilbiṣam / kasmādeṣā tapoyegaṃ tyaktvā pañcatvamāgatā // bhmj_17.13 // dharmasūnurniśamyaitadanāvṛttamukho 'vadat / babhuva pakṣapāto 'syāḥ sarvadābhyadhikor'june // bhmj_17.14 // ityukte bhūmipālena sahadevo 'patadbhuvi / tasminnipatite pṛṣṭo bhīmenoce nṛpaḥ punaḥ // bhmj_17.15 // eṣa prajñābhimānena jaḍaṃ jagadamanyata / iti dharmasutenokte papāta nakulaḥ kṣitau // bhmj_17.16 // rājā pṛṣṭo 'tha bhīmena vrajannevābravītpunaḥ / rūpamānī smareṇāpi spardhāmeṣa na ca kṣamī // bhmj_17.17 // ityukte vrajatā rājñā nipapāta dhanaṃjayaḥ / punaśca pṛṣṭo bhīmena jagāda jagatīpatiḥ // bhmj_17.18 // śūramānī cacāraiṣa śithilaṃ samarāṅgane / iti bruvāṇo bhūpālo jagāmaivāviluptadhīḥ // bhmj_17.19 // bhīmastato nipatitaḥ patito 'smītyuvāca tam / so 'bravīdbaladarpo 'bhūdbhīma bahvaśanasya te // bhmj_17.20 // tato 'bhūdeka evātha vrajannanugataḥ śunā / dadarśa sākṣādāyātaṃ rathenendraṃ yudhiṣṭhiraḥ // bhmj_17.21 // rājanmatpuramehīti śakreṇokto jagāda saḥ / śunā virahitaḥ svargaṃ saśarīro na kāmaye // bhmj_17.22 // tamabravītsurapatiḥ śunāṃ svarge kuto gatiḥ / dhiṣṇyamārohatu śveti tvadanyaḥ ko 'nubhāṣate // bhmj_17.23 // tatastamūce nṛpatirbhaktatyāgaṃ kathaṃ sahe / bhaktavidveṣiṇaḥ svarge nṛśaṃsasya kuto gatiḥ // bhmj_17.24 // yadyasti sukutaṃ kiṃcinmama tena sureśvara / yātu svargaṃ sadehaḥ svā nainaṃ tyaktuṃ samutsahe // bhmj_17.25 // strīvadhenaiva sadṛśaṃ brahmasvaharaṇena ca / sarvapāpātmakaṃ santo bhaktatyāgaṃ pracakṣate // bhmj_17.26 // ityukte dharmarājena dharmastyaktvā śvavigraham / tamūce putra tuṣṭo 'smi sadvṛttena tavāmunā // bhmj_17.27 // dṛṣṭo 'si pāthaso hetoḥ purā dvaitavane mayā / svasti te vraja bhūpāla saśarīraḥ surālayam // bhmj_17.28 // iti pitrā samādiṣṭo vimānaṃ vipulaprabham / āruhya puṇyasopānaṃ viveśa suramandiram // bhmj_17.29 // pūjyamānaḥ suraiḥ sārdhaṃ munibhirnāradādibhiḥ / rājarṣitārakāmadhye sa rarājāṃśumāniva // bhmj_17.30 // tataḥ sa śakramavadbhrātaro yatra me sthitāḥ / śyāmā ca yatra dayitā tatra vāso mamepsitaḥ // bhmj_17.31 // tamabravītsahasrākṣo bhāvaṃ mā mānuṣaṃ gamaḥ / rājarṣibhiranāsādyāṃ prāpto 'si gatimuttamām // bhmj_17.32 // ityukto 'pyasakṛdyatnādvajriṇā dharmanandanaḥ / bhrātṝnavāptumicchāmītyabhāṣata punaḥ punaḥ // bhmj_17.33 // iti śrīkṣemendraviracitāyāṃ bhāratamañjaryāṃ mahāprasthānikaṃ parva svargaparvan nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // bhmj_18.1 // tataḥ svargaśriyā juṣṭaṃ bhrājiṣṇumukuṭāṅgadam / dadarśa śakrasaṃkāśaṃ kururājaṃ yudhiṣṭhiraḥ // bhmj_18.2 // taṃ vīkṣya sānujaṃ tatra jātamanyuḥ śatakratum / uvāca svasti devebhyaḥ svargāyāstvayamañjaliḥ // bhmj_18.3 // yatra duryodhanaḥ pāpaḥ pṛthivīkṣayakāraṇam / sumerukūṭavikaṭe vibhāti paramāsane // bhmj_18.4 // na tatra mama vāso 'sti vrajāmyeṣa namo 'stu te / yatra me bhrātaraḥ śūrāstatra vāso mamādhunā // bhmj_18.5 // iti rājño bruvāṇasya devadūtaṃ surāstataḥ / bhrātṝnprati prayāhīti prāhurvāyumanojavam // bhmj_18.6 // sa devadūtādiṣṭena vrajansapadi vartmanā / dadarśa puruṣānghorānnarakāntaravartinaḥ // bhmj_18.7 // keśaśoṇitamāṃsāsṛgvasāsaṃghātapicchile / praklinnānekakuṇapavyākīrṇakṛmisaṃkule // bhmj_18.8 // kākakaṅkabakolūkavadanairabhito vṛte / śavadurgandhanīrandhrasaṃghaṭṭaśatasaṃkule // bhmj_18.9 // karapattraśilāpākasaṃtaptasikatātaṭe / lohitailavasākumbhakūṭaśalmalidāruṇe // bhmj_18.10 // kṣurakaṇṭakakīlograjvālāstambhavibhīṣaṇe / taptavaitaraṇīvisrapūyapūritasaikate // bhmj_18.11 // asipatravanotkṛttanaranārīkṛtasvane / ghorāndhakāragahane tatra śuśrāva dharmajaḥ // bhmj_18.12 // pāpināṃ kvāthyamānānāmākrandaṃ dhṛtidāruṇam / kṣaṇamekamito rājanmā nivartasva śītalaiḥ // bhmj_18.13 // tvatpuṇyavātaiḥ spṛṣṭānāmasmākaṃ bādhate tamaḥ / vayaṃ bhīmaprabhṛtayaḥ pāṇḍavā bhrātarastava // bhmj_18.14 // kṛṣṇā ceyaṃ varārohā mahiṣī vallabhā satī / śrutvaitatkaruṇaṃ rājā vajreṇeva vidāritaḥ // bhmj_18.15 // tatraiva tasthau nirdvandvo nindandurlalitaṃ vidheḥ / so 'vadadbata devānāmavicārahataiva dhīḥ // bhmj_18.16 // yaireta dharmaniratāḥ kleśe 'sminsamupekṣitāḥ / ayaṃ mohaḥ prasādo vā viveko nāyamīdṛśaḥ // bhmj_18.17 // vibudhānāṃ na jānanti ye dharmasya vyatikramam / bhramaḥ svapno 'tha māyeyaṃ kimetaditi cintayan // bhmj_18.18 // devadūta na jānāmi kasyedaṃ durviceṣṭate / ihaivāhaṃ sthito gaccha na me svargeṇa kāraṇam // bhmj_18.19 // pūjyante yatra durvṛttā viśasyante nu sādhavaḥ / ityukto dharmarājena devadūtaḥ surādhipam // bhmj_18.20 // gatvā vyajijñapatsarvaṃ sa ca tūṣṇīṃ samāyayau / prāpte surādhipe tatra saha dharmādibhiḥ suraiḥ // bhmj_18.21 // nādṛśyatāśubhaṃ kiṃcidvavau puṇyaśca mārutaḥ / tato 'bravītsurapatirviṣṇaṃ dharmanandanam // bhmj_18.22 // asatyametannāyeyaṃ mayaiveha pradarśitā / etadālokanaṃ rājñāmavaśyaṃ miśrakarmaṇām // bhmj_18.23 // asatyaleśasaṃsparśādetaddroṇavadhāttava / ehi paśya nijānbhrātṝndivyaṃ svapadamāśritān // bhmj_18.24 // svargaśriyaṃ ca pāñcālīṃ putrāṃścāmaratāṃ gatān / ityukte devarājena vītaśokī yudhiṣṭhiraḥ // bhmj_18.25 // snātvā dharmagirā svargagaṅgāmbhasi nabhaḥprabhe / utsṛjya mānuṣaṃ bhāvaṃ puṇyāṃ surasabhāṃ yayau // bhmj_18.26 // apsaronṛttalalitāngāyangandharvakiṃnarān / tatra svapadamārūḍhānapaśyadanujānnijān // bhmj_18.27 // maṇḍale ca raveḥ karṇaṃ svayamindreṇa darśitam / abhibhanyuṃ ca rucirākāranirjitamanmatham // bhmj_18.28 // varcobhidhānaṃ somasya taṃ sutaṃ somamaṇḍale / gandharvarājaṃ sākṣācca dhṛtarāṣṭraṃ janeśvaram // bhmj_18.29 // vasuṃ śāntanavaṃ bhīṣmaṃ guruṃ droṇaṃ bṛhaspatim / nārāyaṇaṃ ca viśveśaṃ śaṅkhacakragadādharam // bhmj_18.30 // yadaṃśā bhuvi ye jātāstāṃśca dṛṣṭvā tadāśrayān / āsasāda sadānandaṃ vandyaṃ nandanavāsinām / dharmasūnurnidhirdhāmnāṃ hariścandrocitaṃ padam // bhmj_18.31 // atha nahuṣadilīpadhundhumārasagarabhagīratharāmakārtavīryaiḥ / nṛpatibhirabhito 'bhivandyamānaḥ sitacaritaḥ sa rarāja rājacandraḥ // bhmj_18.32 // śrutveti bhāratakathāṃ vaiśampāyanakīrtitām / saṃpannasarpasatro 'bhūnnirvṛtto janamejayaḥ // bhmj_18.33 // etatsūtena kathitaṃ naimiṣāraṇyavāsinaḥ / niśamya śaunakamukhāstasthurānandanirbharāḥ // bhmj_18.34 // iti śrīkṣemendraviracitāyāṃ bhāratamañjaryāṃ svargaparva harivaṃśa nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // bhmj_19.1 // muniḥ punātu vo vyāsaḥ sadā saṃnihitā sukhe / trimārgagā madhumatī yasya śuddhā sarasvatī // bhmj_19.2 // śaunakena punaḥ pṛṣṭo naimiṣe laumaharṣaṇiḥ / abhyadhādadbhutaṃ bhūmau saṃbhavaṃ kaiṭabhadviṣaḥ // bhmj_19.3 // ākarṇya bhāratakathāṃ prahṛṣṭo janamejayaḥ / apṛcchadvaiṣṇavaṃ vaṃśaṃ vaiśampāyanamādarāt // bhmj_19.4 // sa pṛṣṭaḥ pṛṣuvaṃśena pārthivena kathāṃ hareḥ / jagāda jagatāṃ hetuṃ praṇamya prayataḥ prabhum // bhmj_19.5 // apa evāsṛjatpūrvaṃ bhagavānviṣṇuravyayaḥ / tāsu vīryaṃ narākhyāsu yena nārāyaṇaḥ smṛtaḥ // bhmj_19.6 // tadaṇḍamabhavadvaimaṃ yasmiñjātaḥ prajāpatiḥ / asṛjanmanumukhyāṃśca kardamādyānprajāpatīn // bhmj_19.7 // dakṣaṃ ca sarvabhūtāni yasya dauhitrasaṃtatiḥ / pṛthakpṛthakca rājyāni somādināmakalpayat // bhmj_19.8 // kadācidatrivaṃśasya suto 'ṅgasya prajāpateḥ / mṛtyuputryāṃ sunīthāyāṃ jātaḥ sthitivilopakṛt // bhmj_19.9 // svarvo nāmābhavadrājā kilbiṣātkaluṣāśayaḥ / prajānāṃ vidhivaimukhyānmūrtimāniva viplavaḥ // bhmj_19.10 // anunīto 'pi bahuśaḥ sa yadā nābhavadvaśī / tadā nigṛhyātibalaṃ munayastamapātayan // bhmj_19.11 // mamanthurasya te savyamūruṃ krodhānalākulāḥ / tataḥ samudabhūtsvarvo naraḥ kṛṣṇo bhayākulaḥ // bhmj_19.12 // niṣīdetyatriṇokto 'sau niṣādajanako 'bhavat / tato mamanthurmunayaḥ pāṇiṃ venasya dakṣiṇam // bhmj_19.13 // tāmrāṅgulidalātpāṇikamalādudabhūttataḥ / pitāmaha iva śrīmānpṛthuḥ pṛthulalocanaḥ // bhmj_19.14 // dhanurājagavaṃ tasya vibibhau hemavarṣiṇaḥ / nijajvālāvalī dhāma dīptasyeva vibhāvasoḥ // bhmj_19.15 // tatprasādāddivaṃ yāte vene vainyo 'tha bhūbhujām / ādyo ratnākarairetya ratnaurabhyarcitaḥ svayam // bhmj_19.16 // jale śaile ca tasyābhūdabhagnapraṇayā gatiḥ / taṃ tuṣṭuvurnavotpannāḥ sūtamāgadhabandinaḥ // bhmj_19.17 // prajānāṃ vṛttaye bhūmistenādiṣṭā tarasvinā / bhītā dudrāva gaurbhūtvā dhanvī tāmādravatsa ca // bhmj_19.18 // sā lokānbrahmalokāntānaśeṣānvidrutā javāt / tamevāttāyudhaṃ paścādapaśyadvalitānanā // bhmj_19.19 // paritrāṇamapaśyantī sā tamūce kṛtāñjaliḥ / kopaṃ jahi mahīpāla yoṣitaṃ parirakṣa mām // bhmj_19.20 // vinā dharitrīṃ tiṣṭhanti prajānātha kathaṃ prajāḥ / iti śritivacaḥ śrutvā vītakopo 'bravīnnṛpaḥ // bhmj_19.21 // prajāvṛttinimitto 'yaṃ samārambho mama tviyi / bahūnāṃ prāṇarakṣārthamekahiṃsā praśasyate // bhmj_19.22 // vistārya svayamātmānaṃ dhārayiṣyāmyahaṃ prajāḥ / na cedvitara lokānāṃ vṛttiṃ putrī ca me bhava // bhmj_19.23 // iti kṣitibhujādiṣṭā jagāda jagatī natā / ahaṃ vṛtti vidhāsyāmi prajānāṃ tvatsutā satī // bhmj_19.24 // deśānsamīkuru vibho śilākūṭaviśaṅkaṭān / sarvasyāpi bhavatyetadyathā kṣīraṃ struṃta māya // bhmj_19.25 // niśamyaitatpṛthuyaśāḥ pṛthuḥ pṛthuśiloccayān / pṛthakcakre dhanuṣkoṭyā suspaṣṭā yena bhūrabhūt // bhmj_19.26 // tataḥ sasyāni pṛthivīṃ svanāmāṅkāṃ dudoha saḥ / manuṃ svāyaṃbhuvaṃ vatsaṃ kṛtvā karapuṭodare // bhmj_19.27 // śrūyate munibhirdugdhā tapo brahma ca būḥ purā / vatsaḥ somo gururdegdhā pātramāsīcca kāñcanam // bhmj_19.28 // rūpyapātre ca pitṛbhirdugdheyaṃ vasudhā sudhām / yamaṃ vatsaṃ samādāya tathā dogdhāramantakam // bhmj_19.29 // alābupātre nāgaiśca viṣaṃ dugdhā balapradam / dhṛtarāṣraṃ ca dogdhāraṃ kṛtvā vatsaṃ ca takṣakam // bhmj_19.30 // asurairāyase pātre māyāṃ dugdhā vasuṃdharā / vatsastadābhūtprahlādo dogdhā ca danujo madhuḥ // bhmj_19.31 // yakṣairapi purā dugdhā vatsaṃ kṛtvā dhaneśvaram / antardhānakaraṃ kṣīramāmapātre bhayaṃkaram // bhmj_19.32 // rudhiraṃ rākṣasairdugdhā vatsakena sumālinā / padmapātre śubhāngandhāndugdhā gandharvakiṃnaraiḥ // bhmj_19.33 // parvatairmerumādāya dogdhāraṃ śailabhājane / ratnauṣadhigaṇāndugdhā vatsaṃ kṛtvā himālayam // bhmj_19.34 // vṛkṣaiḥ pālāśapātre ca dugdhā puṣpaṃ phalaṃ tataḥ / dogdhṛtvamagamatsālastadā plakṣaśca vatsatām // bhmj_19.35 // sarvadā sarvadā bhūmirityevaṃ śāsanātpṛthoḥ / ādirājasya jayinaḥ karma yasyaitadadbhutam // bhmj_19.36 // ***** pṛthivīdohaḥ || 1 || ***** śrutveti vainyacaritaṃ vismito janamejayaḥ / muniṃ manvantarakathāmapṛcchatso 'pyabhāṣata // bhmj_19.37 // svāyaṃbhuvo manuḥ pūrvamabhūtsaptarṣayastadā / marīcyatripulastyādyā ........ // bhmj_19.38 // ........ ........ / ........ devāśca tuṣṭitābhidhāḥ // bhmj_19.39 // auttamākhyastṛtīyo 'bhūnmanuḥ saptarṣayastadā / vasiṣṭhaputrāstasyāsannṛbhavaśca divaukasaḥ // bhmj_19.40 // tāmaso 'bhūnmanusturyo yasya saptarṣayo 'ntare / babhūvuḥ pṛthugārgyādyāḥ sabhyāśca tridivaukasaḥ // bhmj_19.41 // raivataḥ pañcamo 'pyāsīnmanuḥ saptarṣayastadā / vedabāhumukhāścāsannabhūtarajasaḥ surāḥ // bhmj_19.42 // cākṣuṣo 'tha manuḥ ṣaṣṭho bhṛgumukhyā yadantare / abhavansapta munayo lekhasaṃjñāstathāmarāḥ // bhmj_19.43 // eteṣu bahuputreṣu ṣaṭsu yāteṣu sāṃpratam / vartate saptamaḥ śrīmānadya vaivasvato manuḥ // bhmj_19.44 // kaśyapo 'trirvasiṣṭhaśca bhāradvājo 'tha gautamaḥ / kauśiko jamadagniśca saptaite 'dya maharṣayaḥ // bhmj_19.45 // sāśvirudrāśca maruto vasvādityāśca devatāḥ / ikṣvākupramukhāścāsya manoḥ putrā mahībhujaḥ // bhmj_19.46 // sāvarṇo 'tha manurbhāvī tasya saptarṣayo 'ntare / rāmavyāsakṛpātreyadrauṇigālavakāśyapāḥ // bhmj_19.47 // catvāro merusāvarṇā bhāvino manavaḥ pare / teṣāṃ nava navāścānye te te saptarṣayaḥ kramāt // bhmj_19.48 // rocyo nāma manuḥ ṣaṣṭho bhautyākhyaḥ saptamo manuḥ / caturdaśaite manavo yebhyo manvantarāḥ kramāt // bhmj_19.49 // caturyugānāṃ pūrṇānāṃ sāgrāṇāmekasaptatiḥ / manvantarāṇāṃ pratyekameṣa saṃkhyākṛto 'vadhiḥ // bhmj_19.50 // caturdaśasu yāteṣu teṣu manvantareṣvatha / kalpakṣaye jagadviṣṇorantaḥ sarvaṃ pralīyate // bhmj_19.51 // punaśca bhavatītyevaṃ cakravatparivartate / kalpasaṃkṣayalakṣāṇāmanādinidhanā gatiḥ // bhmj_19.52 // sāṃpratasya manostāvadasminvaivasvate 'ntare / harivaṃśaprasaṅgena śrūyatāmatha saṃbhavaḥ // bhmj_19.53 // ***** manvantaravarṇanam || 2 || ***** ādityaḥ kaśyapājjāto vivaśvānmahasāṃ nidhiḥ / ugrarūpo 'bhavaddhoradīptisaṃtānasaṃcayaḥ // bhmj_19.54 // diṣṭayā nāyaṃ mṛto 'ṇḍasthaḥ pravṛddhena svatejasā / snehādityuditaḥ pitrā mārtaṇḍa iti viśrutaḥ // bhmj_19.55 // saṃjñā nāmābhavattasya lāvaṇyanalinī priyā / bahukautukanirmātuḥ putrī tvaṣṭuḥ prajāpateḥ // bhmj_19.56 // tasyāmajījanatputraṃ śrāddhadevaṃ manuṃ raviḥ / yamaṃ kanyāṃ ca yamunāṃ yamalatvātkṛtābhidhau // bhmj_19.57 // tīkṣṇāṃśoratha tadrūpaṃ vikṛtaṃ ghoratejasaḥ / na sehe dhṛtidhairyāpi saṃjñā kāntikumudvatī // bhmj_19.58 // tulyarūpāṃ nijacchāyāṃ māyāyogavinirmitām / sā dhṛtvā svapatergūḍhaṃ jagāma janakāntikam // bhmj_19.59 // patyuḥ samīpaṃ gaccheti nirastā tena māninā / lajjitā vaḍavā bhūtvā prayayāvuttarānkurūn // bhmj_19.60 // tataḥ saṃjñāsavarṇāyāṃ sāvarṇākhyaḥ paro manuḥ / raverajñātavṛttasya cchāyāyāmabhavatsutaḥ // bhmj_19.61 // śanaiścaro dvitīyaśca snehamabhyadhikaṃ tayoḥ / chāyā cakāra vātsalyānna tathāparaputrayoḥ // bhmj_19.62 // kṣamī jyeṣṭho manuḥ sehe tadyamastu na cakṣame / bālyāttenāhatā daivādbālena jananī purā // bhmj_19.63 // sā taṃ śaśāpa kupitā caraṇāste patantviti / tacchrutvā śaṅkito bhāsvānkopāttāṃ śaptumudyataḥ // bhmj_19.64 // gatvā tvaṣṭurgṛhaṃ tūrmaṃ saṃjñāvṛttāntamabhyadhāt / tejastavaitadatyugraṃ saṃjñā na sahate satī // bhmj_19.65 // pracchannaṃ tatra vaḍavā vane carati śādvalam / iti tvaṣṭurgirā jñātvā tenaivāropito bhramam // bhmj_19.66 // aśātayannijaṃ tejo dayitādarśanotsukaḥ / tejasā tena vidadhe tvaṣṭā cakraṃ sudarśanam // bhmj_19.67 // daityāndhakārasaṃhārasahāyaṃ kaiṭabhadviṣaḥ / tataḥ kamalinīkāntaḥ kāntarūpo divākaraḥ // bhmj_19.68 // gatvā dadarśa vipine vaḍavārūpiṇīṃ priyām / tatra tena viveṣṭantī hyakrāntā hayarūpiṇā // bhmj_19.69 // parāvṛttamukhaivāsītparasaṃsparśaśaṅkayā / tato vivasvato vīryaṃ nāsikāthūtkṛtena sā // bhmj_19.70 // tatsasarja yato jātau nāsatyāvaśvinau yamau / atha saṃjñā parijñāya saumyaṃ devaṃ divākaram // bhmj_19.71 // nijarūpavatī prāyādgṛhaṃ tadanuyāyinī / manuḥ prajāpatisasītpitṝṇāmadhipo yamaḥ // bhmj_19.72 // tridaśānāṃ ca bhiṣajāvaśvinau yamunā sarit / bhāvī prajāpatiścānyaḥ savarṇātanayo manuḥ // bhmj_19.73 // grahāṇāṃ saptamaścāsīnmandacārī śanaiśvaraḥ / ikṣvākuśibiśaryātinābhāgādyāḥ sutā manoḥ // bhmj_19.74 // teṣu jāteṣu putrārthī mittrāvaruṇayormanuḥ / iṣṭiṃ cakāra tatrāsya sutābhūllalitadyutiḥ // bhmj_19.75 // iḍā nāma sphuradratnabhūṣaṇoddyotitāmbarā / praṇamya padmavadanā manuṃ tacchāsanānugā // bhmj_19.76 // mittrāvaruṇayorvāsaṃ tadaṃśāsmīti sā yayau / sadācārocitā tābhyāṃ sā putrītyabhinanditā // bhmj_19.77 // tadvaraṃ prāpa putrastvaṃ bhaviṣyasi manoriti / tataḥ pratinivṛttā sā vrajantī gajagāminī // bhmj_19.78 // dṛṣṭvā hariṇaśāvākṣī budhena śaśisūnunā / tatsaṃgamātsamāsādya purūravasamātmajam // bhmj_19.79 // strīrūpaṃ sā samutsṛjya pradyumnākhyo 'bhavannṛpaḥ / utkalo vinatāśvaśca gayaśceti tadātmajaḥ // bhmj_19.80 // ikṣvākostumupādo 'bhūtkakutsthastasya cātmajaḥ / tadvaṃśe kuvalāśvo 'bhūduttaṅkavacasā ca yaḥ // bhmj_19.81 // vālukāntargataṃ ghoraṃ dhundhuṃ nāma mahāsuram / jaghāna yasya niḥśvāsaiḥ pṛthivī samadahyata // bhmj_19.82 // kuvalāśvasya nṛpaterjātastvayyāruṇiḥ kule / tena satyavrato nāma paurakanyāpahārataḥ // bhmj_19.83 // putraḥ śapto 'ntyajātistvamavāpto vijane 'vasat / atrāntare vinā varṣaṃ kṛcchre dvādaśavārṣike // bhmj_19.84 // tatyāja sasutāṃ bhāryāṃ viśvāmitro 'mbudhestaṭe / sāṃ madhyamaṃ gale baddhvā vikretuṃ prastutā sutam // bhmj_19.85 // satyavratena kṛpayā vāritā vṛttidāyinā / viśvāmitrasutaścābhūdgalabandhaḥ sa gālavaḥ // bhmj_19.86 // sa tyāgādvāritaḥ kiṃ me na piteti purohite / satyavrato rājaputro vasiṣṭhe manyumānabhūt // bhmj_19.87 // kāmadhenuṃ sa tasyātha carantīṃ śāpamohitaḥ / nihatya gādhiputrāṇāmātmanaścāśanaṃ vyadhāt // bhmj_19.88 // kopakatvātpiturdhenuvadhādaprokṣitāśanāt / śāpaśaṅkutraṃya tasya vaśiṣṭhaḥ samapātayat // bhmj_19.89 // tasya triśaṅkusaṃjñasya viśvāmitraḥ pituḥ padam / datvābhūdyājako yena sadehastridivaṃ yayau // bhmj_19.90 // tasya putro hariścandro rājasūye rarāja yaḥ / sagarastatkule rājā yatsutaiḥ sāgaraḥ kṛtaḥ // bhmj_19.91 // mātuḥ sapatnīdattena jātaḥ saha gareṇa yaḥ / pratyantadeśāñjitvāsau pituḥ pūrvāpakāriṇaḥ // bhmj_19.92 // niḥsvādhyāyavaṣaṭkārānvidadhe lakṣaṇāṅkitān / cakāra muṇḍaśirasaḥ kāmbojānvadharakṣaṇāt // bhmj_19.93 // śaśakordhaśiromuṇḍānmuktakeśāṃśca pāratān / pahlavānyavanādyāṃśca śmaśrucihnānakalpayat // bhmj_19.94 // vaṃśe tasya dilīpo 'bhūttasya sūnurbhagīrathaḥ / duhitṛtvamagādyasya bhuvi bhāgīrathī nadī // bhmj_19.95 // kule tasyābhavadrājā rāmo daśarathātmajaḥ / rājarṣivaṃśā bahavo babhūvustatsutātkuśāt // bhmj_19.96 // ikṣvākorityayaṃ vaṃśastadbhrātustu mariṣyataḥ / śakā babhūvustanayā nābhāgasya suto 'bhavat // bhmj_19.97 // ambarīṣo mahīpālo vṛṣṇeḥ putrāśca vṛṣṇayaḥ / raṇadhṛṣṭāḥ śibeḥ putrāḥ śaryāterabhavatsutā // bhmj_19.98 // sukanyā cyavanenoḍhā putraścāntabhūpatiḥ / ravetī tasya tanayā sa purā sahitastayā // bhmj_19.99 // brahmalokaṃ yayau śrotuṃ gāndharva brahmaṇo 'ntike / tato bahuyuge kāle vyatīte kṣaṇaleśavat // bhmj_19.100 // apaśyatsvapurīmetya dvārakāṃ vṛṣṇibhirvṛtām / aspṛṣṭāṃ kālakalayā brahmalokanivāsataḥ // bhmj_19.101 // pradadau balabhadrāya bālāmeva sa revatīm / dattvā ca tanayāṃ prāyāttapase merukandaram // bhmj_19.102 // ikṣvākoranujaḥ ṣaṣṭho riṣṭākhyastasya cātmajau / vaiśyau brāhmaṇatāṃ prāptau tapoyogādakalmaṣau // bhmj_19.103 // karūṣaḥ saptamo yastu kāruṣāstatsutā nṛpāḥ / pṛthukaścāṣṭamaḥ śūdro babhūva gurugovadhāt // bhmj_19.104 // ete babhūvurikṣvākorbhrātaro 'ṣṭau manoḥ sutāḥ / ityete śrāddhadevasya bhuvi vaṃśadharā manoḥ // bhmj_19.105 // ***** manuvaṃśaḥ || 3 || ***** pṛṣṭaḥ śrāddhaprasaṅgena pitṛkalpaṃ mahībhujā / muniḥ prāhāvadadbhīṣmaḥ praśnānte yadyudhiṣṭhiram // bhmj_19.106 // pitaraḥ pūjitāḥ śrāddhe tribhiḥ piṇḍaistripauruṣaiḥ / devatatvena puṣṇanti jantūnnānāgatiṣvapi // bhmj_19.107 // śaṃtanorudyate piṇḍe śrāddhakāle mayā pituḥ / uttasthau kaṅkaṇodāraḥ karaḥ kamalakomalaḥ // bhmj_19.108 // taṃ vilokya mayā piṇḍe kuśeṣveva samarpite / śāstrākriyānuvartitvāttattoṣajanako mama // bhmj_19.109 // svacchandamaraṇaṃ tasmādavāpyāhaṃ varaṃ varam / tenopadiṣṭaṃ tatkālaṃ mārkaṇḍeyamupasthitam // bhmj_19.110 // apṛcchaṃ daivataṃ śrāddhaṃ phalaṃ ca pitṛyājinām / so 'bravīnmeruśikhare mayā pṛṣaṣṭastapasyatā // bhmj_19.111 // sanatkumāre bhagavānprāhaitattejasāṃ nidhiḥ / brahmā purā surāndṛṣṭvā dṛṣṭvā tānātmayājinaḥ // bhmj_19.112 // kathaṃ naite yajante māmiti śāpādamohayat / te naṣṭasaṃvidaḥ sarve prasādya kamalodbhavam // bhmj_19.113 // prāyaścittaṃ nijānputrānpapracchustasya śāsanāt / prāyaścittaistataḥ pūtāḥ kriyājñānopadeśataḥ // bhmj_19.114 // gurutvātsvasutairuktā gamyatāṃ putrakā iti / ta ete pitaraḥ pūjyā devānāṃ tanayā api // bhmj_19.115 // yeṣāṃ śrāddhaṃ vinā prāhustridaśā niṣphalāḥ kriyāḥ / tadvihīneṣu yāgeṣu phalamaśnanti rākṣasāḥ // bhmj_19.116 // anyonyaṃ pitarastasmāddevāḥ pitṛgaṇā api / śrāddhenāpyāyate somaḥ sa puṣṇātyakhilāḥ prajāḥ // bhmj_19.117 // śrāddhena pitaraḥ prītā nṝṇāṃ pitṛpitāmahān / āpyāyayanti sarvatra tiryagyonigatānapi // bhmj_19.118 // catvārastadgaṇā mūrtā mūrtihīnāstrayo gaṇāḥ / sudhābhujo yogajuṣo vairājā iti viśrutāḥ // bhmj_19.119 // menākhyā mānasī teṣāṃ kanyā himagireḥ priyā / maināko yatsutaḥ śrīmānpitā krauñcamahāgireḥ // bhmj_19.120 // menāyāstanayāstisro yāścerurduścaraṃ tapaḥ / jyeṣṭhā tāsāmapārṇākhyā bhavānī bhavavallabhā // bhmj_19.121 // u meti tapaso mātrā vāritābhūdumeti yā / devalasyaikaparṇākhyā dvitīyābhūnmunervadhūḥ // bhmj_19.122 // jaigīṣavyasya bhāryābhūttṛtīyāpyekapāṭalā / putrī marīciputrāṇāṃ pitṝṇāmapi mānasī // bhmj_19.123 // acchodākhyā varasaritprāgacchodasaraḥsnutā / aparijñāya pitaraṃ sābhilāṣā vilokya sā // bhmj_19.124 // bhraṣṭā papāta tacchāpāttatprasādakṛtāvadhiḥ / aṣṭāviṃśe dvāpare sā saṃbhūtā matsyayonijā // bhmj_19.125 // asūta yā sutaṃ vyāsaṃ gandhakālī parāśarāt / pulastyaputrāḥ pitaro divi barhiṣadaḥ pare // bhmj_19.126 // mānasī kanyakā teṣāṃ pīvarī nāma yoginī / janayiṣyatyapatyāni yasyāṃ vyāsasutaḥ śukaḥ // bhmj_19.127 // putrīṃ ca kṛtvā jananīṃ brahmadattasya bhūpateḥ / amūrtāḥ karmasaṃnyāsādete pitṛgaṇāstrayaḥ // bhmj_19.128 // somadevānmānavādīnpūjitā bhāvayanti ye / mūrtāstu somapā nāma pitaro 'nye sudhābhujaḥ // bhmj_19.129 // teṣāṃ gaurmānasī kanyā yajante brāhmaṇāśca tām / anye tvaṅgirasaḥ putrāḥ pitaraḥ śraddhavarjitāḥ // bhmj_19.130 // yaṣṭāraḥ kṣatriyāsteṣāṃ yaśodākhyā ca kanyakā / sahasrayājino mātrā dilīpasya mahīpateḥ // bhmj_19.131 // ājyapāḥ pitaraḥ putrāḥ kaśyapasya prajāpateḥ / yajante tānsadā vaiśyā kanyā teṣāṃ ca mānasī // bhmj_19.132 // virajā nāma jananī yayāteḥ pṛthivīpateḥ / sukālā nāma pitaro vaśiṣṭhasya muneḥ sutāḥ // bhmj_19.133 // śūdrāṇāmeva te pūjyāstatputrī narmadā sarit / kurukutsapriyā yasyāstrasaddastuḥ suto nṛpaḥ // bhmj_19.134 // ete pitṛgaṇā mūrtāścatvāro varṇadaivatam / yeṣāṃ yuge yuge pūjāṃ śrāddhadevo 'bhyadhānmanuḥ // bhmj_19.135 // rājataṃ rājatāṅkaṃ vā yātaṃ teṣāṃ svadhābhujām / śastraṃ śrāddhe somavahnimanupūjāpuraḥ sare // bhmj_19.136 // ta ete pitaraḥ pūjyāḥ krodhahīnāḥ prasādinaḥ / saṃkalpakalpalatikā bhaktiryeṣāṃ mahāphalā // bhmj_19.137 // dharmāpacārādvibhraṣṭā brāhmaṇāḥ pitṛpūjayā / yathā svapadameṣyanti tatsarvaṃ drakṣyasi kratau // bhmj_19.138 // śrāddhabhāvaṃ vijānīhi svayamityabhidhāya saḥ / sanatkumāro divyaṃ me cakṣurduttvā tirodadhe // bhmj_19.139 // tato 'paśyaṃ kurukṣetre viprānkālena sapta tān / vāgduṣṭaḥ krodhano hiṃsraḥ piśunaḥ svasṭamaḥ kaviḥ // bhmj_19.140 // pitṛvartī ceti nāma sadṛśākārasevinaḥ / atha kauśikadāyādā gurorgārgyasya te purā // bhmj_19.141 // prasthitāḥ pathi gāṃ mūḍhāḥ kṣudhārtā hantumudyayuḥ / yadā nivāryamāṇāste kavinā svasṭamena ca // bhmj_19.142 // na nivṛttāstadā kopātpitṛvartī jagāda tān / sarvathaitadakāryaṃ vo garhitaṃ sarvajantubhiḥ // bhmj_19.143 // śrāddhapūrvo 'yamārambhaḥ kriyatāṃ yadi durgrahaḥ / etadākarṇya te sarve taduktaṃ cakrire vidhim // bhmj_19.144 // tataste hiṃsayā kāle śaptājāyanta lubdhakāḥ / daśārṇeṣu svakarmasthāḥ satyaśīlaparāyaṇāḥ // bhmj_19.145 // janmāntare śrāddhaphalālluptā teṣāṃ na tu smṛtiḥ / nirvairī nirvṛtiḥ kṣānto nirmanyurvaidhasaḥ kṛtiḥ // bhmj_19.146 // mātṛvartī ca te vyādhāḥ pitṛsevākṛtakṣaṇāḥ / dhanūṃṣi pitroḥ pānīye vihāya vyasavo 'bhavan // bhmj_19.147 // tataḥ phullalatāpuñjakuñje kālāñjane girau / trāsāyāsavivignāste jātā jātismarā mṛgāḥ // bhmj_19.148 // unmukho nityacakitaḥ stabdhavarṇaḥ sulocanaḥ / ghasmaraḥ piṇḍito nādī ceti ceṣṭocitābhidhāḥ // bhmj_19.149 // te brahmacāriṇaḥ kṣāntāḥ pūrvavidyāvivāsitāḥ / vihāriṇo merutaṭī gatvā prāṇānparyatyajan // bhmj_19.150 // adyāmi merugāminyaḥ kālāñjanataṭotthitāḥ / teṣāṃ kanakūṭeṣu dṛśyante pādapaṅktayaḥ // bhmj_19.151 // tataḥ śucisariddvīpe laharīdhaitasaikate / babhūvuścakravākāste taruṇā brahmacāriṇaḥ // bhmj_19.152 // nirmamo niḥspṛhaḥ kṣānto nirvairo niṣpratigrahaḥ / nirvṛto nibhṛtaśceti yoginaste vihaṅgamāḥ // bhmj_19.153 // jātāstatra ca te haṃsāstapoyogaparāyaṇāḥ / vālānilākulotphullakamalotpalamāline // bhmj_19.154 // salile vilasantyete vibhrājaṃ nāma bhūpatim / dadṛśuḥ padmavadanāvṛndairjitasarovaram // bhmj_19.155 // pātuṃ yadṛcchayāyātaṃ tīropāntalatāvane / śacīpatimivālokya taṃ kanīyānvihaṅgamaḥ // bhmj_19.156 // tasya rājyaspṛhāṃ cakre tadaiśvaryahṛtāśayaḥ / dvau cābhūtāṃ khagau tasya spṛhānugatamānasau // bhmj_19.157 // tataḥ kālena te sarve sārasā vyasavo 'bhavan / vi(vai)bhrājaṃ tadvanamabhūtsaraśca nṛpasevitam // bhmj_19.158 // vibhrājasyātha putro 'bhūdaṇuho nāma bhūpatiḥ / tasmai vitṝṇāṃ dauhitrīṃ putrīṃ vyāsasutaḥ śukaḥ // bhmj_19.159 // kṛtvīṃ nāma dadau divyayogināmadhidevatām / tasyāḥ sa haṃsaḥ putro 'bhūdyogabhraṣṭo hatasmṛtiḥ // bhmj_19.160 // brahmadatta iti khyātaḥ kāmpilye nagare nṛpaḥ / pāñcālapu(ka)ṇḍarīkākhyau tasyāstāṃ sacivau nṛpau // bhmj_19.161 // haṃsau spṛhābhraṣṭayogau yau tau tadanugāśayau / jātismarāstu catvāro jātāḥ sabrahmacāriṇaḥ // bhmj_19.162 // brahmadattasya dayitā devalasyātmajā muneḥ / babhūva saṃnatirnāma māninī madirāvaniḥ // bhmj_19.163 // sa kadācillatālāsyavyālolapavane vane / sevyamānastayā tantryā vijahāra smaropamaḥ // bhmj_19.164 // sarvaprāṇirutajño 'sau tatra praṇayakopataḥ / pipīlakāyāḥ śuśrāva bhartustāṃ tāṃ prasādanām // bhmj_19.165 // sa tacchrutvā calaccārukapolaphalako nṛpaḥ / jahāsa dayitākaṇṭhe kurvanmuktāvalīmiva // bhmj_19.166 // kasmādakasmānme nātho hasatīti vilajjitā / sābhavatpadmavadanā candrodaya ivābjinī // bhmj_19.167 // pipīlakarutāścarye kathite 'pi mahībhujā / prāṇatyāgaikasaṃkalpā tadasatyamamanyata // bhmj_19.168 // dayitādīrghakopena vivigno vasudhādhipaḥ / nirāhāravrato viṣṇuṃ dadarśa prayatāśayaḥ // bhmj_19.169 // kuśalaṃ bhavitā prātastaveti hariśāsanāt / prabhāte rathamāruhya puraṃ sasacivo 'viśat // bhmj_19.170 // atrāntare taiścaturbhirdvijairjātismaraiḥ pitā / visṛṣṭaḥ śrāvaya nṛpaṃ ślokamityājagāma tam // bhmj_19.171 // sa samāsādya bhūpālaṃ sacivābhyāṃ saha sthitam / idamāśrāvayadvipraḥ kimapyutsukamānasam // bhmj_19.172 // sapta dāśā daśārṇeṣu girau kālāñjane mṛgāḥ / cakravākā nadīdvīpe haṃsāḥ sarasi mānase // bhmj_19.173 // vayaṃ te 'dya kurukṣetre jātā vedavido dvijāḥ / gantāro dūramadhvānaṃ yūyaṃ kimavasādinaḥ // bhmj_19.174 // śrutvaitatsmṛtayogātmā niḥspandakaraṇo nṛpaḥ / sacivābhyāṃ saha paraṃ dhāma tacca samāyayau // bhmj_19.175 // śrāddhaprabhāvādityetatkṣapayitvograpātakam / yātāḥ kauśikadāyādā yoginaḥ paramaṃ padam // bhmj_19.176 // śāntanoḥ śāsanādetanmārkaṇḍeyācchrutaṃ mayā / brahmadattasya putro 'bhūdviśvakseno mahīpatiḥ // bhmj_19.177 // daṇḍasenaḥ sutastasya bhallāṭaśca tadātmajaḥ / yaḥ karṇena purā vīro digjaye vinipātitaḥ // bhmj_19.178 // bhallāṭasyābhavatsūnurdurnayī janamejayaḥ / ugrāyudho 'tha tatputraḥ pāpācāro niraṅkuśaḥ // bhmj_19.179 // tridivaṃ śantanau yāte hartuṃ satyavatīṃ balāt / manaścakāra durvṛttastato yadhi mayā hataḥ // bhmj_19.180 // iti śrāddhaphalaṃ bhīṣmo babhāṣe dharmanandanam / śrāddhenāpyāyate somo vṛṣṇayo yasya vaṃśajāḥ // bhmj_19.181 // ***** pitṛkalpaḥ || 4 || ***** atriścacāra bhagavānmaunī munivaraḥ purā / tapo varṣasahasrāṇi divyāni trīṇī niścalaḥ // bhmj_19.182 // tasyātha nirnimeṣasya śarīraṃ brahmacāriṇaḥ / abhūddivyāmṛtamayaṃ kāntaṃ dugdhodadheriva // bhmj_19.183 // tataḥ susrāva netrābhyāmatrestaddaśadhā srutam / amṛtaṃ dikṣu daśasu prabhāsaṃpūritāmbaram // bhmj_19.184 // vṛtaṃ taddaśabhirgarbhe digbhiryatnena duḥsaham / somatvamāptaṃ sahasā papāta bhuvi bhāsvaram // bhmj_19.185 // tasminnipatite tūrṇaṃ kampite bhuvanatraye / rathe vedamaye brahmā sahasrāśve tamādadhe // bhmj_19.186 // taṃ rathasthaṃ munivarā devāstrailokyabhāvanam / tuṣṭuvustejaso vṛddhayo sarvajidyena so 'bhavat // bhmj_19.187 // vatsarāṇāṃ cakārāsau pūrṇaṃ padmaśataṃ tapaḥ / utpannāstejasā tasya divyauṣadhisudhāgaṇāḥ // bhmj_19.188 // rājā rājyābhiṣikto 'tha brahmaṇā brāhmaṇādhipaḥ / vallabho dakṣaputrīṇāṃ rājasūye rarāja saḥ // bhmj_19.189 // surasiddharṣigandharvasevyastribhuvaneśvaraḥ / lokānavinayotsekāścacāra śrīviśṛṅkhalaḥ // bhmj_19.190 // jahāra tarasā so 'tha tārāṃ nāma bṛhaspateḥ / vallabhāṃ vibhavodbhūtabhūtenodbhāvyate na kaḥ // bhmj_19.191 // tridaśairbodhyamāno 'pi na sa tatyāja tāṃ yadā / tadā bṛhaspateḥ pakṣaṃ śukro rudrastathāgrahīt // bhmj_19.192 // tataḥ pravṛtte samare bhairave tārakāmaye / devānāṃ rudramukhyānāṃ vīreṇa tuhinātviṣā // bhmj_19.193 // astraṃ brahmaśiraḥ spṛ(sṛ)ṣṭaṃ yaśaśchedi divaukasām / alpāvaśeṣāmakarodbhagnadhvastahatāṃ camūm // bhmj_19.194 // trastairatha surairetya yācitaḥ kamalodbhavaḥ / nirvāya sāmnā samaraṃ dadau jāyāṃ bṛhaspateḥ // bhmj_19.195 // sagarbhāmāgātāmūce sa tāmīrṣyāviṣolbaṇaḥ / na dhāryo 'yaṃ tvayā garbho madyonāvityadhomukhīm // bhmj_19.196 // tatastatyāja sā garbhamiṣīkāstambhasaṃstare / tejasā jātamātro 'sau vibudhānajayadbudhaḥ // bhmj_19.197 // pṛṣṭā tato 'yaṃ kasyeti devairnovāca sā yadā / tadā pṛṣṭā viriñcena candrasyetyavadallaghu // bhmj_19.198 // sa putraḥ śaśinaḥ śrīmānpratikūlodayo divi / śiśiravyajano dhīmānbabhau vibudhanandanaḥ // bhmj_19.199 // atha kālena śītāṃśurdakṣiṇākṣīṇamaṇḍalaḥ / paradāraparāmarṣāttapto 'triṃ śaraṇaṃ yayau // bhmj_19.200 // sa tena putravātsalyānmantraiḥ kṣapitakilbiṣaḥ / rarāja yakṣmaṇā muktaḥ punaryukto nijaśriyā // bhmj_19.201 // ***** somotpattiḥ || 5 || ***** iḍāyāmatha putro 'bhūdbudhasya sa purūravāḥ / yasyābhūdbhūvanaślāghyā kāntā kīrtirivorvaśī // bhmj_19.202 // tasya ṣaṭ tanayāstasyāmabhavaṃstridaśālaye / āyurjyeṣṭho nṛpasteṣāṃ nahuṣo 'pyāyuṣaḥ sutaḥ // bhmj_19.203 // rajiprabhṛtayastasya catvāro 'pyanujāḥ purā / devāsuraraṇe pūrvaṃ sāhāyye vajrapāṇinā // bhmj_19.204 // rajirvṛtaḥ svarājyena paṇena nahuṣānujaḥ / sa hatvā ditijānvīrānsurendratvaṃ paṇārjitam // bhmj_19.205 // tvatputro 'smīti śakreṇa dhūrtenābhihito 'tyajat / atha kālena jayino rajeḥ putrā mahaujasaḥ // bhmj_19.206 // rājyaṃ tridaśarājasya jahruḥ pitṛbalārjitam / hṛtarājyaḥ sa śakro 'tha hṛtabhāgaḥ kratuṣvapi // bhmj_19.207 // yayāce badarīmātraṃ puroḍāśaṃ bṛhaspatim / tena bālamukhābjena yācito naṣṭacetasā // bhmj_19.208 // cakāra rajiputrāṇāṃ matimohaṃ bṛhaspatiḥ / tataste rāgiṇo mattā vibhraṣṭā nyāyavartmanaḥ // bhmj_19.209 // saṃvṛttā bhṛśamutsekānnaṣṭavīryaparākramāḥ / tena tāndurjayānhatvā vajrī svapadamāptavān // bhmj_19.210 // śapharotphālacaṭulā durvṛttānāṃ hi saṃpadaḥ / nahṛṣasyābhavatputro yayātiḥ pṛthivīpatiḥ // bhmj_19.211 // divyena yo rathāgryeṇa ṣaḍrātreṇājayajjagat / yo 'sau kālena tadvaṃśe śāpānnaṣṭo rathottamaḥ // bhmj_19.212 // jarāsaṃdhena saṃprāpto hṛto yo 'pyasurāriṇā / yayāteḥ śukrakanyāyāṃ devayānyāṃ babhūvatuḥ // bhmj_19.213 // yaduścaturvasuśceti tanayau saṃmatau satām / vṛṣaparvasutāyāśca śarmiṣṭhāyāḥ sutāstrayaḥ // bhmj_19.214 // druhyānupūrunāmānastasyāsanvaṃśavardhanāḥ / kāle 'tha vipule yāte yayātiḥ pravayāḥ sutān // bhmj_19.215 // yayāce yauvanaṃ kāmī jarayā jagatīpatiḥ / mṛtyusiṃhanakhaśreṇīṃ sukhapadmahimāhatim // bhmj_19.216 // yadā kaścinna jagrāha jarāṃ purustadāgrahīt / tasmādyauvanamāsādya yadumukhyānatho parān // bhmj_19.217 // yayātiraśapadvaṃśyā yenaiṣāmanṛpāḥ sadā / tato didṛkṣuḥ kāmānāṃ pāraṃ taruṇavigrahaḥ // bhmj_19.218 // viśvasya nākakāminyā nandane vijahāra saḥ / suciraṃ sevamāno 'pi rājā rājīvalocanām // bhmj_19.219 // yadā pravardhamānecchaḥ kāmānāṃ nāntamāyayau / tadā rājyaṃ sutasyaiva purordatvā jarāṃ nijām // bhmj_19.220 // jagrāha jātavairāgyo jagau cedaṃ munivrataḥ / citraṃ bhogābhilāṣo 'yaṃ bhogābhyāsena vardhate // bhmj_19.221 // vellatkallolajālena salileneva vāḍavaḥ / bata visphārasaṃsārasaroruharajaśchaṭā // bhmj_19.222 // prītiḥ pratiniśaṃ mugdhānbadhnāti madhupāniva / jīryatāmapyajīryor(ṇo)'yaṃ naśyatāmapi naśvaraḥ // bhmj_19.223 // kāmaḥ kāmavatāmantarghuṇaḥ kṣitiruhāmiva / niṣiddho niyamenāpi dhairyeṇāpyavadhīritaḥ // bhmj_19.224 // rāgo jvalatyaho vastreṇācchādita ivānilaḥ / iti saṃcintya niyato yayātistapasā yutaḥ // bhmj_19.225 // kulocitena vidhinā yaśaḥśeṣatvamāyayau / pūroryayātiputrasya vaśe suvipule kṣitau // bhmj_19.226 // pravartamāne bahudhā kālenābhūnmahīpatiḥ / duṣyanto yasya bharataḥ putro bhāratavaṃśakṛt // bhmj_19.227 // avadāte kule yasya jāto 'si janamejayaḥ / ityeṣa pauravo vaṃśaḥ pūrvameva mayoditaḥ // bhmj_19.228 // ***** pūruvaṃśaḥ || 6 || ***** turvasostu mahānvaṃśo yasmiñjātaḥ karaṃdhamaḥ / maruttastatsuto yasmai dadau hema maheśvaraḥ // bhmj_19.229 // tasyāsanvipule vaṃśe pāṇḍyacaulāḥ sakeralāḥ / rājā marutpatirnāma druhyavaṃśe tvajāyata // bhmj_19.230 // kṛcchreṇa dīrghasaṃgrāme yauvanāśvena yo hataḥ / gāndhārastatsuto yasya vaṃśe jātāsturaṅgamāḥ // bhmj_19.231 // anostu vaṃśe dharmādyā jātāḥ pratyantabhūmipāḥ / yadostu prasṛte vaṃśe kṛtavīryātmajo nṛpaḥ // bhmj_19.232 // kārtavīryārjuno jātaḥ sahasrabhujadurmadaḥ / hehayānartabhojādyastālajaṅghāśca tatkule // bhmj_19.233 // kālena jātastadvaṃśe vṛṣo vṛṣasuto madhuḥ / vṛṣaṇastatsuto yasya vaṃśe sāgaravṛṣṇayaḥ // bhmj_19.234 // andhako 'pyanvaye teṣāmabhūdandhakavaṃśakṛt / bahuśākhe ca tadvaṃśe jāto krūraḥ sahasradaḥ // bhmj_19.235 // tatpitṛvyakule kāle śūraḥ śrīmānajāyata / vasudevaḥ sutastasya babhūvānakadundubhiḥ // bhmj_19.236 // yasmiñjāte divi mahānabhūddundubhiniḥsvanaḥ / bhrātāsya devabhāgākhyastathā devaśravāḥ paraḥ // bhmj_19.237 // anādhṛṣṭiḥ kanavako vatsaḥ śyāmo vavṛñja saḥ / pṛthukīrtiḥ pṛthākhyā ca śrutadevī śrutaśravāḥ // bhmj_19.238 // rājādhidevī pañcaitāḥ śūraputryo 'sya cānujāḥ / pṛthukīrtisuto rājā dantavakro nṛpātmajaḥ // bhmj_19.239 // pṛthāsutā dharmarājabhīmasenadhanaṃjayāḥ / śrutaśravāyāstanayaḥ śiśupālo mahābalaḥ // bhmj_19.240 // daityarājo 'bhavadyo 'sau hiraṇyakaśipuḥ purā / pitṛvyavaṃśe śūrasya śaineyaḥ satyako 'bhavat // bhmj_19.241 // sātyakistasya tanayo yuyudhānāparābhidhaḥ / uddhavo vibudhācāryaḥ śatrudevamukhāstathā // bhmj_19.242 // śatrudevasya naiṣādirekalavyo 'bhavatkule / vatsāvate tvaputrāya vasudevaḥ pratāpavān // bhmj_19.243 // adbhirdadau sutaṃ vīraṃ śauriḥ kauśikamaurasam / gaṇḍūṣakāyāputrāya cārudoṣṇādikānhariḥ // bhmj_19.244 // dve bhārye vasudevasya rohiṇī devakī tathā / rohiṇītanayo rāmaḥ sāraṇo durdamaḥ subhaḥ // bhmj_19.245 // śubhrapiṇḍāradamanāste mahāvadanātmajāḥ / anujā ca subhadraiṣā mahiṣī savyasācinaḥ // bhmj_19.246 // rāmasya niṣadho nāma revatyāmabhavatsutaḥ / devakīnandanaḥ kṛṣṇo devo dānavasūdanaḥ // bhmj_19.247 // vasudevasya cānyāsu bhāryāsu hyabhavansutāḥ / bhojopāsaṅgavijayā vṛṣadevo gadastathā // bhmj_19.248 // āśāvaho lomapādaḥ kapilo vardhamānakaḥ / pauṇḍro niṣādanāthaścetyugravīryaparākramāḥ // bhmj_19.249 // atrāntare gārgyamunirdhanu kālāyasāśanaḥ / cacāra dvādaśa samā brahmacārī paraṃ tapaḥ // bhmj_19.250 // trigartarājasutayā parīkṣāyai savibhramam / na cacālāyasaprakhyo hriyamāṇaśayo 'pi yaḥ // bhmj_19.251 // sa manyutapto gopālakanyāyāṃ rudraśāsanāt / asṛjatkālayavanaṃ kālaṃ sarvamahībhujām // bhmj_19.252 // rathe yasya hayā ghorā vṛṣapūrvārdhavigrahāḥ / gṛhīto yavanendreṇa niṣputreṇa sa putrakaḥ // bhmj_19.253 // yuddhārthī darpasaṃmattaḥ papraccha subhaṭānbhuvi / nāradasya girā jñātvā sa vīrānvṛṣṇiyādavān // bhmj_19.254 // mathurānilayāñjetumakṣauhiṇyā samādravat / te kālayavanākrāntā jarāsaṃdhena cārditāḥ // bhmj_19.255 // vṛṣṇayo mathurāṃ tyaktvā dvārakāṃ cakrurambudhau / vaṃśaskandheṣu cānyeṣu saṃbhūtā yādavāḥ pare // bhmj_19.256 // sātvatasyābhavaddaivairudgītacaritaḥ kule / yajvā devāvṛdho rājā babhrustasyātmajo 'bhavat // bhmj_19.257 // āpagāyāṃ sarvarṇāyāṃ jātaḥ koṭisahasradaḥ / saṃbhūtāstatkule vīrā bhojāste śāntikāvatāḥ // bhmj_19.258 // andhakātkukkuro jātastadvaṃśyo 'pyāhuko 'bhavat / praṇetā vṛṣṇivaṃśānāṃ rājā kṛtayugocitaḥ // bhmj_19.259 // devakaścograsenaśca tatsutau devakasya tu / devavatpramukāḥ putrā devakyādyaśca kanyakāḥ // bhmj_19.260 // yāḥ sapta vasudevāya vitīrṇā vīramātaraḥ / ugrasenasutaḥ kaṃso nyagrodhapramukhāgrajaḥ // bhmj_19.261 // kaṃsā kaṃsavatī tanvī pālī kahvā ca kanyakāḥ / vidūrathakule bhoje babhūva hṛdikābhidhaḥ // bhmj_19.262 // kṛtavarmamukhāstasya śatadhanvādayaḥ sutāḥ / kroṣṭorvaṃśe praseno 'bhūtsatrājitsenajittathā / ityete bahavo vaṃśā viśrutā yādavā yadoḥ // bhmj_19.263 // ***** yaduvaṃśaḥ || 7 || ***** abdhestaṭe dvāravatyāṃ niveśe viṣadaṃ maṇim / divyaṃ syamantakaṃ nāma prasenaḥ kila labdhavān // bhmj_19.264 // sa maṇiḥ kanakasyandī vyāyidurbhikṣanāśanaḥ / śaktenāpyutsukenāpi na hṛtastasya śauriṇā // bhmj_19.265 // kālena mṛgayāsaktaḥ praseno maṇibhūṣitaḥ / siṃhena nihato yuddhe sahasā maṇihāriṇā // bhmj_19.266 // yāntaṃ javena taṃ siṃhamṛkṣarājo 'tha jāmvān / nihatya maṇimādāya balavānbilamāviśat // bhmj_19.267 // vṛṣṇyandhakahataṃ dṛṣṭvā prasenaṃ vijane vane / maṇilobhātkṛtaṃ sarvaṃ kṛṣṇeneti śaśaṅkire // bhmj_19.268 // viśuddhabhāvaḥ kṛṣṇo 'pi tamanveṣṭuṃ yayau maṇim / mithyākalaṅkaṃ yaśasāmapavādaṃ saheta kaḥ // bhmj_19.269 // sāsraṃ prasenamālokya sa siṃheta vidāritam / tasyāvidūre siṃhaṃ ca dadarśa vinipātitam // bhmj_19.270 // maṇeralābhe vijñāya padavīmṛkṣaśaṃsinīm / guhāṃ praviśya gambhīraṃ dadarśa vipulaṃ bilam // bhmj_19.271 // tatra dhātryā sa śuśrāva vacanaṃ bālasāntvane / tavaivāsau maṇiḥ putra mā rodīḥ sukumāraka // bhmj_19.272 // śrutveti jñātavṛttānto jāmbavantaṃ dadarśa saḥ / tenātha yuyudhe kṛṣṇo divasānekaviṃśatim // bhmj_19.273 // daśagrīvograsaṃgrāmaśastrollikhitavakṣasam / jāmbavantaṃ vijityātha dattāṃ tena sutāṃ hariḥ // bhmj_19.274 // bimbādharāṃ jāmbavatīṃ lebhe taṃ ca syamantakam / tato dvāravatīmetya syamantakamudāradhīḥ // bhmj_19.275 // sa prasenānujāyaiva dadau sattrajite maṇim / satyabhāmāmukhāstisraḥ satrājinmuravairiṇaḥ // bhmj_19.276 // pradadau kanyakāḥ kāmakumudākāracandrikāḥ / satrājitaṃ ghātayitvā bhojena śatadhanvanā // bhmj_19.277 // aharanmaṇimakrūro mithaḥ sāhāyyasaṃvidā / satyabhāmā svayaṃ gatvā hate pitari duḥkhitā // bhmj_19.278 // jatuveśmani dagdheṣu pārtheṣu dhṛtarāṣṭrajaiḥ / śārṅgadhanvānamāsādya vāraṇāvatavāsinam // bhmj_19.279 // hataṃ nyavedayatsāśruḥ pitaraṃ śatadhanvanā / tatastūrṇaṃ samabhyetya dvārakāṃ garuḍadhvajaḥ // bhmj_19.280 // rāmeṇa sahiti gatvā yuyudhe śatadhanvanā / cakre maṇipradasyāpi nākrūro 'sya sahāyatām // bhmj_19.281 // svārthakāle vyatīte hi dhūrtā no kasyacinnijāḥ / adhiruhyāśu vaḍavāṃ śatayojanagāminīm // bhmj_19.282 // vidrutaṃ śatadhanvānaṃ mithilābhimukhaṃ javāt / jaghāna kaiṭabhārātirnāsasāda ca taṃ maṇim // bhmj_19.283 // so 'pahnuto maṇiriti kruddho 'smai lāṅgalī mṛṣā / na dvārakāṃ viśāmīti mithilāṃ vimukho yayau // bhmj_19.284 // tatra duryodhanastasmādgadāśikṣāmavāptavān / tataḥ kṛṣṇānugairetya vṛṣṇivīraiḥ prasāditaḥ // bhmj_19.285 // dvārakāmāyayau śrīmāñjātatattvo halāyudhaḥ / akrūro 'pi maṇisphīto bahuyajño bahupradaḥ // bhmj_19.286 // sukhaṃ nināya ṣaṣṭyabdīṃ dīkṣākavacarakṣitaḥ / vyaktiṃ yāte maṇau kiṃcidbhīte rāmatsakeśavāt // bhmj_19.287 // apayāte tato 'krūre nāvarṣatpākaśāsanaḥ / jñātibhedabhayātpūrvaṃ kṛṣṇenopekṣitaściram // bhmj_19.288 // prasādya panarānīto durbhikṣārtaiḥ sayādavaiḥ / tasmindānapatau prāpte vavarṣa tridivaveśvaraḥ // bhmj_19.289 // kālena yācitaḥ sāmnā kṛṣṇena sa dadau maṇim / tasmai svasāraṃ cākrūraḥ prītaye cārulocanām // bhmj_19.290 // vinayārjavatuṣṭastaṃ keśavo 'pi maṇiṃ dadau / akrūrāyaiva mahatāṃ praṇayānto hi durgrahaḥ // bhmj_19.291 // ***** syamantakālambhaḥ || 8 || ***** kulāvalīṃ yādavānāṃ niśamya janamejayaḥ / vismito janmanā viṣṇorvaiśampāyanamabravīt // bhmj_19.292 // aho nu mahadāścaryamapūrvaṃ pratibhāti me / kathaṃ jagannivāso 'bhūccarācaragururnaraḥ // bhmj_19.293 // yatkukṣikoṭare śete kalpānte bhuvanāvalī / sakathaṃ mānuṣīgarbhaṃ prapede bhūtabhāvanaḥ // bhmj_19.294 // vaiśvarūpyamidaṃ yasya sarvabhūtāntarātmanaḥ / icchāmātrasamunmeṣadarpaṇe pratibimbitam // bhmj_19.295 // iti pṛṣṭaḥ kṣitibhujā jagāda mudito muniḥ / śrūyatāmadbhutaṃ janma viṣṇorjanmabhayacchidaḥ // bhmj_19.296 // yena yajñavarāheṇa vedayajñamayaṃ vapuḥ / kṛtvoddhṛtā vasumatī caturarṇavamekhalā // bhmj_19.297 // babhau kuvalayaśyāmā daṃṣṭāgre yasya medinī / bālaśevalavallīva līnā palvalakeliṣu // bhmj_19.298 // yena kesariṇā śaṅkhaśubhrābhirnakhaśuktibhiḥ / āyuṣā saha niṣpītaṃ hiraṇyakaśiporyaśaḥ // bhmj_19.299 // uraḥsthalāsthinirgharṣānnakhakrakacapañjare / yasya daityavadhe kopaḥ prāpa kalpāgniketutām // bhmj_19.300 // trailokyakramaṇe yasya vijayadhvajatāṃ yayau / pādo gaṅgājalollāsavyāloladhavalāṃśukaḥ // bhmj_19.301 // kharvaḥ pūrvamatha prāṃśuraprameyastato 'bhavat / yaśca harṣaśca devānāṃ mohaśca tridaśadviṣām // bhmj_19.302 // yasya kuṇḍalatāṃ karṇe ravirnābhau sarojatām / prāpa pravardhamānasya gulphe kaṭakaratnatām // bhmj_19.303 // uccairvilokayantīnāṃ tadvapuḥ surayoṣitām / valividhvaṃsabhītyeva nādṛśyata valitrayam // bhmj_19.304 // dattātreyāvatāreṇa dharmācārasya majjataḥ / vedānāṃ ca kṛtaṃ yena sthityai hastāvalambanam // bhmj_19.305 // jāmadagnyavapurbhūtvā kārtavīryasya karmaṭham / mṛṇālamaṇḍalīlāvaṃ doḥsahasraṃ lulāva yaḥ // bhmj_19.306 // yaḥ kuṭhāre 'sthiniṣpeṣakhaṇḍanā dantamālikām / kṣatriyakṣayakālānāṃ babhāra gaṇanāmiva // bhmj_19.307 // yaḥ pūrvāṅgavatīṃ cārumadhyadeśāṃ payasvinīm / sapuṇḍrakānanāṃ prādātsavatsāṃ kaśyapāya gām // bhmj_19.308 // yo 'bhavadbhuvanābhogabhūṣaṇaṃ raghunandanaḥ / vīraḥ subāhamārīcaghorameghamahānilaḥ // bhmj_19.309 // bhrāntaḥ saptasu lokeṣu saptābdhikṣobhasaṃbhṛtaḥ / saptatālabhido yasya dhanvino dhanuṣadhvaniḥ // bhmj_19.310 // adyāpi setusaṃghaṭṭavisphuṭacchuktisaṃpuṭaḥ / suvyaktamuktādaśano vakti yasyāmbudhiryaśaḥ // bhmj_19.311 // kirīṭakoṭiviśrāntaṃ yena śubhrayaśoṃśukaiḥ / unmṛṣṭaṃ lokapālānāmindrijitsainyajaṃ rajaḥ // bhmj_19.312 // patitotpatitairyasya daśāsyavadanairmuhuḥ / babhūva kandukāmandavinodānandavibhramaḥ // bhmj_19.313 // bhuvo bhārāvatārāya kṛṣṇo vṛṣṇikule 'bhavat / śiśupālādibhūpālakālaḥ śakalitāsuraḥ // bhmj_19.314 // yadvakṣasi grāvabhidaḥ śṛṅgabhaṅgaparābhavaḥ / asaktiviṣamollekhairariṣṭasyāpyasūcyata // bhmj_19.315 // cakre yaścaraṇaḥ śubhrairmūrdhni kāliyabhoginaḥ / nakhakāntiphaṇācakraiḥ śeṣaspardhadhirohaṇam // bhmj_19.316 // mūlāsthicchedaniṣpeṣajātajvālājaṭājuṣā / bāṇabāhuvane yasya cakreṇa krakacāyitam // bhmj_19.317 // karkī(lkī) viṣṇuyaśā yaśca bhaviṣyati yayugakṣaye / sattvadharmalatodyānanavasaurabhamādhavaḥ // bhmj_19.318 // tasyāścaryaprabhāvasya śrūyatāmidamujjvalam / caritaṃ puṇyapīyūṣaiḥ kilbiṣakṣālanakṣamam // bhmj_19.319 // prabhāvaṃ tasya tattvena vaktuṃ ko nu pragalbhate / yatra vācaspatirmūko dūre bhogipatergiraḥ // bhmj_19.320 // ***** prādurbhāvasaṃgrahaḥ || 9 || ***** vṛtte vṛtravadhe pūrvaṃ saṃgrāme tārakāmaye / tridaśāḥ śaraṇaṃ jagmurviśvaksenaṃ janārdanam // bhmj_19.321 // dattaṃ tenābhayaṃ teṣāṃ viṣame daityaje bhaye / saṃhatā dānavāḥ sarve viviśuḥ samarāṅganam // bhmj_19.322 // mayo māyānidhisteṣāmagraṇīrugravigrahaḥ / babhau haimaṃ samārūḍho rathamṛkṣasahasragam // bhmj_19.323 // tāraḥ krośādhikāyāmamāyasaṃ rathamāsthitaḥ / yuktaṃ svarasahasreṇa dhūmottho 'gnirivābabhau // bhmj_19.324 // hayagrīvaḥ samāruhya rathaṃ hayasahasragam / mattukuñjarayuktaṃ ca tvaṣṭā mandaragauravam // bhmj_19.325 // vīrā virocanādyāśca tasthuḥ samarasaṃmukhāḥ / kalpāntajaladabyūhavipulaṃ tadbalārṇavam // bhmj_19.326 // viṣṇunā vihitāśvāsā vīkṣya devāḥ samādravan / airāvaṇagatasteṣāṃ sahasrākṣaḥ puro babhau // bhmj_19.327 // indrāyudhasahasrāṇi darśayanvajraraśmibhiḥ / yamastāramahāhāraḥ śyāmo mahiṣavāhanaḥ // bhmj_19.328 // tasthau lambāmbudo nīlaśailo nirjharavāniva / śvetāśvo maṇimālāṅko varuṇastaraṇiprabhaḥ // bhmj_19.329 // rathe rarāja kailāse ratnakūṭa ivodgataḥ / hemarkmā hemaratho hemāṅgadādharaḥ // bhmj_19.330 // jahāra dhanado meroḥ sūryātapajuṣaḥ śriyam / himaraśmirhimaśilāśubhrāśvastuhināyudhaḥ // bhmj_19.331 // tasthau jaladavāhaśca vāyurāyuḥ śarīriṇām / devaśca svayamabhyāyādbhagavānkaiṭabhāntakaḥ // bhmj_19.332 // dīptacakragadāśārṅganandano garuḍadhvajaḥ / cakraṃ rarāja tasyājau dhārābimbitadānavam // bhmj_19.333 // antaḥpraviṣṭanihatārātivrātamivābhitaḥ / praśānte jvalite merurivāsya bhujagāntakaḥ // bhmj_19.334 // babhāse bhāsvaro vāhaḥ pravāhaḥ śatrutejasām / tasya dīptataraiḥ pakṣairbabhūva pihitaṃ nabhaḥ // bhmj_19.335 // antyairdvādaśabhiḥ sūryairivaikaghanatāṃ gataiḥ / virarāja tadārūḍho hariḥ kaustubhabhūṣitaḥ // bhmj_19.336 // vaḍavānalasaṃyukto maināka iva ratnasūḥ / rudrādityamarudviśvasādhyāśvivasucāraṇāḥ // bhmj_19.337 // udyayuḥ kṣubdhasainyābdheḥ kallolā iva saṃgatāḥ / athoddhūtāmbudhidhvānaḍajīkṛtajagattrayaḥ // bhmj_19.338 // rarāsa ghoṣagambhīraḥ samarāmbhadundubhiḥ / petuḥ parasparaṃ teṣāṃ dehe tejasvināṃ prabhāḥ // bhmj_19.339 // pravṛtte samare hemanārācanicayā iva / surāsurakarotsṛṣṭaśastrāstranikapotthitāḥ // bhmj_19.340 // jvālāścakrurdhvajāgreṣu kṣaṇaṃ pītāṃśukabhramam / cerustridaśamātaṅgadantollikhitakaṅkaṭāḥ // bhmj_19.341 // jātadhūmānalā daityā meghā iva savidyutaḥ / teṣāṃ vakṣastaṭe bhugnadantāste divyakuñjarāḥ // bhmj_19.342 // sikatāsetuniḥsārānamanyanta kulācalān / tato daityabhujoddhūtaśastranirvivirā divi // bhmj_19.343 // babhūvurniścalāḥ kṣipraṃ citranyastā ivāmarāḥ / iyamatyantadurvārā daityamāyā mahīyasī // bhmj_19.344 // yamo 'vi niyameneva baddhastannidhaneṣu yat / vāyuḥ paṅguriva kṣipramaprakāśa ivāṃśumān // bhmj_19.345 // jayastu yudhi daityeṣu vahniḥ śīta ivābhavat / tataḥ sahasranayano vajreṇonmya daityajām // bhmj_19.346 // māyāṃ mayamukhānvīrānsuraiḥ punarayodhayat / vajrivajranikṛttānāṃ daityānāṃ patatāṃ bhuvi // bhmj_19.347 // gurubhirvigrahaiḥ prāpuraikyaṃ saptāpi te 'bdhayaḥ / te gajendra ivāliptā dānavā dānavāribhiḥ // bhmj_19.348 // tamobhirāvṛtāḥ petuḥ surendrema vimohitāḥ / bahumāyastato māyāṃ mayaḥ samayavartinīm // bhmj_19.349 // pramayāyaiva devānāmaurvānalavatīṃ vyadhāt / ūrujastanayo vahneḥ saṃkalpādbrahmacāriṇaḥ // bhmj_19.350 // lokāndidhakṣuḥ kālātmā vārbhakṣo brahmaṇo varāt / hiraṇyakaśipoḥ pūrvamaurvo bhaktyā varapradaḥ // bhmj_19.351 // jajvāla suresanāsu tasminsamarasaṃkaṭe / aurveṇa dahyamānāste jvālājaṭilavigrahāḥ // bhmj_19.352 // ekībhūtānyamanyanta tejāṃsi ca tamāṃsi ca / vivaśāstridaśāḥ sarve tenaurvānalaparvaṇā // bhmj_19.353 // varuṇaṃ śītaraśmiṃ ca trāṇameva vyacintayan / athākhaṇḍalanirdiṣṭaścandramā varuṇāgragaḥ // bhmj_19.354 // kṣipanhimaśilāsaṃghānudyayau yudhi dānavān / tuṣāravāripūraiste bhṛśaṃ tābhyāṃ samāhatāḥ // bhmj_19.355 // niśceṣṭā dānavāḥ prāpuḥ kāṣṭhapāṣāṇatulyatām / himasya mahatī śaktiḥ sā kāpi dahanātmikā // bhmj_19.356 // yayā dānavasaṃghānāmasthibhaṅgo mahānabhūt / tuṣārāśanisaṃchannā dānavānāmanīkinī // bhmj_19.357 // nāsāniḥśvāsavivarairnirvibhāgamasūcyata / māyāvinimayaṃ jñātvā mayaḥ svajanasiddhaye // bhmj_19.358 // asṛjatpārvatīṃ māyāṃ drumaśastraśilāghanām / drumaśailaniruddhānāṃ sphuṭitāyudhavarmaṇām // bhmj_19.359 // moho jajṛmbhe devānāmṛte cakragadādharam / tataḥ kṣaṇāttadādiṣṭau tadanu pāṇitaujasā // bhmj_19.360 // samaṃ viviśatuḥ senāṃ daityānāmagnimārutau / bhasmakūṭāvalīśeṣānkṛtvā drumaśiloccayān // bhmj_19.361 // uddhūtāndikṣu vikṣipya tau raṇāgre viceratuḥ / anilollāsitajvālājvalitaśmaśrubhīṣaṇaḥ // bhmj_19.362 // daityānāṃ dahyamānānāṃ dhūmaḥ kāla ivodyayau / mārutasyāgnitaptasya vahnetodyatasya ca // bhmj_19.363 // abhūtkūtāntahuṃkāraghoraḥ kahakahāravaḥ / vicaṭaccarmaṇāmeṣaṃ chamacchamiti medasām // bhmj_19.364 // sphuṭassthūlāsthibandhānāṃ ko 'pi vyatikaro 'bhavat / jayatsu surasaṅgheṣu bhaṅge ditijamaṇḍale // bhmj_19.365 // kālanemiḥ samuttasthau trijagadgrasalālasaḥ / jṛmbhāvispaṣṭadaṃṣṭāgrairugravaktrairbhṛtāmbaraḥ // bhmj_19.366 // jagatkṣayāyeva rasādahaṃpūrvikayotthitaiḥ / tasyāñjanaśilāstambhasaṃbhārairbhujamaṇḍalaiḥ // bhmj_19.367 // abhavankakubho bhīmabogibhogavṛtā iva / viṭaṅkamukuṭaprāptaghṛṣṭabrahmāṇḍakarpare // bhmj_19.368 // asṛjaddhūmajālena kṣayajīmūtaḍambarān / śatavaktrasya netrebhyastasya jvālā diśo yayuḥ // bhmj_19.369 // tacchāyayā jagatsarvamadṛśyamabhavatkṣaṇāt / aghoraiḥ kālarajanīsaṅghaiḥ saṃghaṭṭitairiva // bhmj_19.370 // tasya viśvakṣayākṣepadīkṣāsamayamaṇḍalaiḥ / dīptāyuprabhācakrairālokaḥ kakubhāmabhūt // bhmj_19.371 // ghaṭṭayansarvatejāṃsi sarvabhūtāni kampayan / jahāra jaladavyūhānkopaniḥśvāsamārutaiḥ // bhmj_19.372 // udymya pavanāskandhasaṃghaṭṭoddhaṭṭanaṃ bhujam / ajīvavatsa ditijānkṣubdhābdhidhvānayā girā // bhmj_19.373 // udāyudhaiḥ pramuditairdānavaistatpuraḥ saraiḥ / tato yuyudhire devāḥ kālanemihataujasaḥ // bhmj_19.374 // tasminsamarasaṃghaṭṭe tumule prāṇahāriṇi / vyavardhata mahānkāyaḥ karālaḥ kālaneminaḥ // bhmj_19.375 // tadvaktrakuharodvāntajvālāvalayitāḥ surāḥ / tiryagūrdhvaṃ pravṛddhaiśca tadbhujairabhito hatāḥ // bhmj_19.376 // tacchastravṛṣṭidalitāstatkarākṛṣṭamaulayaḥ / peturbhraṣṭā vimānebhyaḥ kṣīṇapuṇyā iva kṣitau // bhmj_19.377 // bhagne vakramukhe śakre varuṇe karuṇāspade / dhanade nidhanāpanne śaśāṅke grāsaśaṅkite // bhmj_19.378 // bhagnāyudhadhvajacchattrā chinnasyandanakuñjarāḥ / niśceṣṭāstridaśāstasthurdinadīpā ivāprabhāḥ // bhmj_19.379 // śītasya vahne kā vārtā taraṇistāradarpaṇaḥ / āsthā kiṃ niścale vāyau kiṃ yamena hataujasā // bhmj_19.380 // kimete mudritā rudrā vasavo vyasavo nu kim / iti bruvāṇā nādena nanandurditinandanāḥ // bhmj_19.381 // tataḥ saṃprāptavijayaḥ kālanemiḥ kṣatāmaraḥ / lokapālapade tasthau vibhajyānekadhā vapuḥ // bhmj_19.382 // jalaṃ bhūtvābhavadvyāpī vāyurbhūtvā vavau svayam / somasūryatanurbhūtvā rātryahāni cakāra saḥ // bhmj_19.383 // jagrāha sarvalokātmā havyamagnimukhaḥ svayam / sarvadevamayaḥ so 'bhūditi viṣṇujigīṣayā // bhmj_19.384 // samastabhuvanādhīśaḥ sarvadevagaṇairyutaḥ / vedadharmakṛpāsatyaiḥ śriyā ca na samāśritaḥ // bhmj_19.385 // sa dadarśātha devādiṃ devaṃ garuḍalāñchanam / upekṣitāgrasaṃmardaṃ raṇakautukalīlayā // bhmj_19.386 // prabhādāmābhirāmeṇa kaustubhena vibhūṣitam / sphuradindrāyudhodāraṃ snigdhaśyāmamivāmbudam // bhmj_19.387 // bhujairvibhrājitaṃ ratnakeyūradhṛtipallavaiḥ / hārakāntisudhāsiktaiḥ pārijātairivāparaiḥ // bhmj_19.388 // uhyamānaṃ suparṇena suvarṇacchavihāriṇā / mandaroddhārabhītena mūrteneva sumeruṇā // bhmj_19.389 // daityasaṃhāragaṇanācihnahemāṅgadāṃ gadām / dhārayantaṃ girīndrāṇāṃ gauravairiva nirmitām // bhmj_19.390 // aruṇairūruyugale ralasūryāṃśubhirvṛtam / madhukaiṭabhakaṇṭhāsṛkchaṭābhiriva carcitam // bhmj_19.391 // śaṅkhakāntivitānena ratnamālātaraṅgiṇā / kṣīrodeneva śayanāyāsatrastena sevitam // bhmj_19.392 // rāhukaṇṭhāṭavīchedaprocchalacchoṇitāruṇaiḥ / vyāptaṃ cakraprabhācakraiḥ sūryāśubhirivāmbaram // bhmj_19.393 // aho batāyamasmākaṃ śatrurlocanagocaraḥ / nirañjanadaśāṃ yena nītā daityavadhūdṛśaḥ // bhmj_19.394 // ghnatā hiraṇyakaśipuṃ sutārairnakharāṅkuraiḥ / hantā hatānyanenaiva muktābhāni yaśāṃsi naḥ // bhmj_19.395 // nṛsiṃhacaraṇākrāntirajodigdhāṃ sabhābhuvam / hatvemaṃ kṣālayāmyeṣa daityaharṣāśruvāribhiḥ // bhmj_19.396 // iti bruvāṇaṃ sāvajñaṃ līlāsmitasitādharaḥ / pātinā darpamadhunā matto 'smītyabhyadhādvibhuḥ // bhmj_19.397 // ghorāṭṭahāsavikaṭo dānavādhipatistataḥ / apātayacchastravṛṣṭiṃ devorasi bhujairghanaiḥ // bhmj_19.398 // akampyata suparṇo 'pi gadayā caṇḍavegayā / devorasi bhujairyena niṣkampo 'kampata kṣaṇam // bhmj_19.399 // vismitaḥ kopasaṃrambādatha viṣṇurvyavardhata / sahasrabāhucaraṇaḥ sahasravadanekṣamaḥ // bhmj_19.400 // sa sudarśanamāsādya viṣadaṃ bhayadaṃ dviṣām / paryantatejaḥprasaraiḥ kiratkāñcanāvālukam // bhmj_19.401 // daityāsthikūṭakuṇṭhākaṃ kṣurāgraṃ vajramaṇḍalam / cikṣepa krakacakrūraṃ dānavānanakānane // bhmj_19.402 // tadviṣṇubhujanirmuktaṃ pratimānaṃ vivasvataḥ / cakartāgniśikhodgāraṃ ghoraṃ vaktraśataṃ dviṣaḥ // bhmj_19.403 // nikṛttabhujavaktrotthasaradrudhiranirjharaḥ / na papāta ciraṃ daityo manyustabdha iva sthitaḥ // bhmj_19.404 // pakṣavātena tārkṣyasya kṣuṇṇakṣmādharamaulinā / saptābdhayaḥ samutpetustaraṅgāliṅgitāmbarāḥ // bhmj_19.405 // sarvataḥ pāṇipādena sarve sarvatra dānavāḥ / pīḍitā viśvarūpeṇa prayayuḥ smṛtiśeṣatām // bhmj_19.406 // ***** kālanemivadhaḥ || 10 || ***** tato nivṛtte durvṛtte pravṛtte dharmakarmaṇi / brahmaprabhṛtibhirdevaiḥ stūyamāno maharṣibhiḥ // bhmj_19.407 // svapade śakramādāya brahmasadma yayau hariḥ / vanditastrijagadvandyaiḥ siddhaiḥ saṃvinmayātmabhiḥ // bhmj_19.408 // tato nijāśramaṃ gatvā svaprabhodbhāsitaṃ vibhuḥ / bheje 'mbudhau yogānidrāmadabhrābhrottaracchade // bhmj_19.409 // taṃ śeṣaśāyinaṃ kṛṣṇaṃ sahasravadanaṃ śanaiḥ / nidrā siṣeve mattālimāleva kamalākaram // bhmj_19.410 // tasya pītāṃśukodāraṃ suptasya vibabhau vapuḥ / nābhebrahmasarojottharajaḥ puñjairivācitam // bhmj_19.411 // kalayannakṣasūtreṇa laukikīṃ kālakalmaṣām / prajāḥ śvāsāvalīsūtraiḥ saṃjahārotsasarja ca // bhmj_19.412 // tasminprasupte vidhinā dakṣaiṇāyanakāriṇā / nidrāpi nidrayevābhūttamaḥpaṭalamīlitā // bhmj_19.413 // jṛmbālasyavimohāṅkā nṛṇāṃ jīvārthahāriṇī / adīrghapralaye seyaṃ pāvanī viṣṇusaṃgamāt // bhmj_19.414 // tato varṣasahasreṣu yāteṣu ca kṛte kate / tretāyāṃ vinivṛttāyāṃ dvāpare tanutāṃ gate // bhmj_19.415 // kamalākelikamalaprāntavātavibodhitam / pitāmahamukhā devāḥ sahasrākṣapurāḥsarāḥ // bhmj_19.416 // ekībhūtāḥ samabhyetya jagatkāryārthamudyatāḥ / taṃ tuṣṭuvurmunigaṇāḥ phullapadmakarāḥ kṣaṇam // bhmj_19.417 // yoganidrāpadeśena garbhīkṛtajagattraye / tvayi deva na jānīmaḥ kartvayaṃ suptasaṃvidā // bhmj_19.418 // trailokyakarmaṇāṃ mudrāṃ nidrāṃ netrābjaṣaṭpadīm / tyaja bhogaparimlānāmiva nīlotpalasrajam // bhmj_19.419 // sphāreṇa dakṣiṇenākṣṇā janmakṣetreṇa bhāsvataḥ / jaganti kamalānīva vikāsaya jagatpate // bhmj_19.420 // savyenendūdayānandaviṣyandāmṛtavarṣiṇā / bhūtāni sarvabhūtātmankumudānīva jīvaya // bhmj_19.421 // deva devāḥ pratīkṣante tvatprasādāvalokanam / vijñaptiḥ śrūyatāmeṣā jagatāṃ kāryagauravāt // bhmj_19.422 // śrutveti devarṣivaco nidrāviṣadalocanaḥ / pārśve valitahārārdhaviśrāntikṛtamaṇḍalaḥ // bhmj_19.423 // āvṛttakaṃdharo devānavadaddaśanāṃśubhiḥ / kurvanvadanapadmānāṃ mṛṇālīkāṇḍamaṇḍalam // bhmj_19.424 // kimayaṃ lokapālānāṃ mantraśaṃsī samāgamaḥ / api nāma na daityendraiḥ krāntāstridaśabhūmayaḥ // bhmj_19.425 // phullābjapuñjajayinī kiraṇāṅkurakesarā / iyaṃ vo vadanacchāyā na śaṃsati parābhavam // bhmj_19.426 // ayaṃ ca svayamāyātaḥ padmajanmā pitāmahaḥ / hitaṃ ca jagatāṃ kāryaṃ nālpametadbhaviṣyati // bhmj_19.427 // sajjo 'haṃ bhavatāmarthe kartavyamadhunocyatām / iti vādini deveśe babhāṣe caturānanaḥ // bhmj_19.428 // sarvaṃ tvameva sarvātsañjānīṣe kāryamātmanā / praśnājñāḥ kiṃtu bhavataḥ pareṇa na vilaṅghyate // bhmj_19.429 // sahasraśīrṣaḥ śeṣo 'yaṃ vaktuṃ jānāti te stutim / tavaiva bhāratī devī yadi vaiṣā sarasvatī // bhmj_19.430 // tvaccakrakrakarotkṛttadaityograviṣapādape / dharmasyati jagatyasminnabhagnapraṇayo rathaḥ // bhmj_19.431 // vivṛddhaḥ sarvabhūpālāḥ sadācārānuvartinaḥ / prabhūtabalasaṃbhārairbhāraḥ kiṃtu mahānkṣiteḥ // bhmj_19.432 // seyaṃ mahīyasī cintā mahīmañjanaśaṅkayā / sadvṛttānāṃ narendrāṇāṃ kṣaye yadayamudyamaḥ // bhmj_19.433 // prajāpateriti vacaḥ śrutvā devaḥ prajāhitam / tathetyuktvā yayau sārdhaṃ tridaśairamarāvatīm // bhmj_19.434 // tāṃ kalpapādapavatīṃ ratnamandirasundarām / praviśya bheje prodbhūtaratnastambhaprabhāṃ samabhām // bhmj_19.435 // candrakāntāsane tatra kṣīrārṇava ivāpare / stite viṣṇau surāḥ prāpurhemaratnāsanānyatha // bhmj_19.436 // brahmavākyātpratīhāre vetrapāṇau samīraṇe / nivātasuptadugdhābdhiniḥśabdamabhavatsadaḥ // bhmj_19.437 // tatastaṃ sūcitābhikhyā svayaṃ tāmarasaukasā / pādapīṭhe puro viṣṇorupaviśyānatānanā // bhmj_19.438 // śyāmā padmapalāśākṣī hārāṃśuśabalastanī / nānāratnaprabhābhaṅkena devī rohiṇabhūbhṛtaḥ // bhmj_19.439 // uvācorvī mukhāmbhojadivyagandhādhivāsinī / harantī bālavallīnāṃ bhṛṅgabhārakadarthanām // bhmj_19.440 // deva tvaccaraṇāmbhojamadhyaviśrāntilālitā / na kadācana jāne 'haṃ jagadbhārapariśramama // bhmj_19.441 // lalanā kva nu nāmāhaṃ kva ceme kulabhūdharāḥ / tadetattvadavaṣṭambhasaṃbhārasya vidṛmbhitam // bhmj_19.442 // majjantī salile pūrvaṃ nalinīdalalīlayā / tvayaivādivarāheṇa daṃṣṭrāgreṇāhamuddhṛtā // bhmj_19.443 // jagatyekārṇave pūrvaṃ nirmathya madhukaiṭabhau / tanmedasā ghanībhūtā tvayāhaṃ medinī kṛtā // bhmj_19.444 // bhārgaveṇa kṛte kopādasakṛtkṣattrasaṃkṣaye / kālena punarudbhūtā manorvaṃśe nareśvarāḥ // bhmj_19.445 // teṣāṃ subhaṭasaṃghāte gajavājisamākule / vṛddhyā nirvivarībhūte bhāreṇāsmi nipīḍitā // bhmj_19.446 // kriyatāṃ tatkṣayopāye 'pyavadhānalavaḥ kṣaṇam / śaraṇyaṃ trideśeśānāṃ tvāmasmi śaraṇaṃ gatā // bhmj_19.447 // gururagniḥ suvarṇasya tigmāṃśuśca gavāṃ guruḥ / tārakāṇāṃ guruḥ somaḥ sadā mama gururbhavān // bhmj_19.448 // śrutveti pṛthivīvākyaṃ viṣṇunā tiryagīkṣitaḥ / tatsamīhitatattvajño devānprāha pitāmahaḥ // bhmj_19.449 // aṃśāvatāraḥ kriyatāṃ bhavadbhirbhūtaye bhuvaḥ / eṣa viṣṇuḥ kṣitau sākṣādavatāre kṛtakṣaṇaḥ // bhmj_19.450 // purā jalanidhestīre kaśyapena saha sthitam / māṃ gaṅgānugataḥ śrīmānāyayau bhūṣito 'mbudhiḥ // bhmj_19.451 // tenāhaṃ plāvito vārbhirdṛptaṃ tamavadaṃ ruṣā / bho rājaveśa śānto 'sītyuraktamātro bhavattanuḥ // bhmj_19.452 // sa jātaḥ śaṃtanurnāma macchāpādvasudhādhipaḥ / vasūnāṃ jananī gaṅgā tamevānugatā priyā // bhmj_19.453 // tadvaṃśe pāṇḍurutpanno dhṛtarāṣṭraśca bhūmipau / dharmānilendrāśvibhāgāḥ pāṇḍorāyānti putratām // bhmj_19.454 // kelaraṃśasya putro 'stu dhṛtarāṣṭrasya sānujaḥ / anyeṣu rājavaṃśeṣu bhavantu ca surāḥ pare // bhmj_19.455 // rudraśca śiśirāṃśuśca gandharvoragārākṣasāḥ / teṣāṃ parasparaṃ ghore vairāraṇimudbhave / raṇānale kṣayaṃ yātu ghanaṃ kṣitipakānanam // bhmj_19.456 // tānprajāpatirityuktvā visasarja vusaṃdharām / tatoṃ'śaistatsamādiṣṭāstridaśāḥ kṣmāmavātaran // bhmj_19.457 // atrāntare heraraṃśo bhagavānnārado muniḥ / abhyāyāttejasā kurvandiśaḥ kanakapiṅgalāḥ // bhmj_19.458 // nādaśaktiṃ kuṭilatāṃ bhuvanodarasaṃkaṭe / mūrtāmiva vahanvīṇāṃ svarajñaśchandasāṃ nidhiḥ // bhmj_19.459 // rahasyabhettā jagatāṃ kalikelikutūhalī / āvarjitajaṭābandhaḥ sa viṣṇu praṇato 'bhyadhāt // bhmj_19.460 // bhagavanbhuvi bhūpālavaṃśeṣu tridaśeśvarāḥ / avatīrṇā bhavadvākyātkitveṣa viphalaḥ śramaḥ // bhmj_19.461 // asatāṃ tāvadamarāḥ samuddhatamahoragāḥ / tṛṣṇāñcane 'pi kā śaktistvāṃ vinā parameṣṭhinam // bhmj_19.462 // dānavā bhuvi saṃbhūtā bhavatā ye hatāḥ purā / avatīrya bhavāneva teṣāṃ mūlakṣaye kṣamaḥ // bhmj_19.463 // lavaṇaṃ dānavaṃ hatvā śatrughno rāghavānujaḥ / chittvā madhuvanaṃ cakre yāṃ purīṃ mathurāṃ purā // bhmj_19.464 // tasyāmadya samutpannaḥ kaṃso yadukule nṛpaḥ / yo 'sau hatastvayā pūrvaṃ kālanemirmahāsuraḥ // bhmj_19.465 // hayagrīvādayo ye ca daityāḥ pūrvaṃ harāstvayā / te keśidhenukāriṣṭapralambādyā bhuvi sthitāḥ // bhmj_19.466 // teṣāṃ vadhāya bhagavankriyatāṃ svayamudyamaḥ / nāradenetyabhihite tathetyūce jagatpatiḥ // bhmj_19.467 // janmadhāmocitaṃ pṛṣṭastena brahmavadattataḥ / śrūyatāṃ bhagavanyaste dhanyaḥ samucitaḥ pitā // bhmj_19.468 // yajñārthe yājñiyāṃ dhenuṃ purā putrasya kaśyapaḥ / aditiḥ surabhiścāsya vallabhe jagatīpateḥ // bhmj_19.469 // sa yādavakule jāto vasudevo mahāyaśāḥ / devakī rohiṇī ceti te tasya dayite ubhe // bhmj_19.470 // tasya putratvamāsādya gopakrīḍārasākulaḥ / atyadbhutāni karmaṇi darśayañjahi dānavān // bhmj_19.471 // dhanyaḥ sa jagatāṃ vandyaḥ kasya vā na spṛhāpadam / yaḥ śroṣyati tavāvyaktavarṇaṃ tāteti jalpataḥ // bhmj_19.472 // iti padmodbhavagirā kṛtābhyupagame harau / nāradaḥ prayayau bhedī kautukenārjavena ca // bhmj_19.473 // vicitrabhāskarāllokalokasaṃcaraṇavrataḥ / sa mahīmetya mathurāṃ viveśa viṣadāṃ purīm // bhmj_19.474 // kautukānāṃ kulagṛhaṃ ko 'yaṃ sakalasaṃpadām / udyānaṃ kalpavallīnāṃ vīkṣya tāṃ vismito 'bhavat // bhmj_19.475 // tatra siṃhāsanāsīnāṃ kaṃsaṃ bhīmaṃ mahībhujām / pratyagraṃ taṃ dadarśogramugrasenajamagrajaḥ // bhmj_19.476 // tatsabhāṃ pūjitastena ratnasiṃhāsanojjvalām / praviśya kṣaṇamāsīnastamūce balagarvitam // bhmj_19.477 // lokasaṃcāriṇā kaṃsa mayā surasabhāntare / śrutastava vadhopāye mantraḥ suciracintitaḥ // bhmj_19.478 // pituḥ svasuste devakyā yo garbho bhavitāṣṭamaḥ / sānugasya sa te mṛtyurvihitaḥ śaṅkitaiḥ suraiḥ // bhmj_19.479 // ityudīrya munau yāte śvasankaṃsaḥ sabhāsthitaḥ / jahāsa kāntiṃ śatrūṇāṃ daṃṣṭrābhistarjayannivaḥ // bhmj_19.480 // so 'vadatsacivānantaḥkope 'pyavikṛtānanaḥ / asūyayeva devānāṃ muhurālokayannabhaḥ // bhmj_19.481 // aho nu bhedaśīlena muninā mūḍhacetasā / nākaukasāmaviṣaye kathito mantra eṣa naḥ // bhmj_19.482 // nitarāṃ pratikūlo 'haṃ devānāmadhunā sthitaḥ / keśimukhyāḥ kṣayāyorvyāṃ vicarantu madāśayā // bhmj_19.483 // pralambalenukāriṣṭapūtanākāliyādayaḥ / kurvanti yajvanāṃ loke devadveṣātparābhavam // bhmj_19.484 // devakīgarbhanidhane tiṣṭhantvavahitāḥ sadā / āptavādena nāryastu puruṣāśca hitā mama // bhmj_19.485 // ityuktaḥ sacivānkaṃso nirvikāro 'bhavadbahiḥ / antastu cintāsaṃtāpamuvāha viṣaduḥsaham // bhmj_19.486 // tasminnavasare kṛṣṇo jagadrakṣākṛtakṣaṇaḥ / pātālametya tāngarbhānapaśyatkālanemijān // bhmj_19.487 // tapasogreṇa te prāpuḥ purā kamalajādvarāt / hiraṇyakaśipuścaitānaśapahbrahmanindakaḥ // bhmj_19.488 // māmanādṛtya yuṣmābhiryasmādārādhito vidhiḥ / tasmātpūrvaṃ piturvadhyā yūyaṃ garbhānmṛtā bhuvi // bhmj_19.489 // iti tacchāpavivaśānsalilāntaraniścalān / tānsuptānvīkṣya bhagavānnidrāmūce svarūpiṇīm // bhmj_19.490 // ṣaṭsu garbheṣu devakyā jīvānetānkṣipa svayam / bhaviṣyatyantakastatra teṣāṃ kaṃsaḥ svacintayā // bhmj_19.491 // saptamo rohiṇīgarbho tyājyo vinimayena tu / garbhastadante devakyā bhaviṣyāmyahamaṣṭamaḥ // bhmj_19.492 // govraje nandagopasya yaśodākhyā kuṭumbinī / majjanma samakālatvaṃ tadgarbhe 'vatara svayam // bhmj_19.493 // māse 'ṣṭame navamyāṃ tu kṛṣṇarātryāṃ mṛgekṣaṇe / vyatyāsastatra bhavitā tulye janmanyathāvayoḥ // bhmj_19.494 // tatastvaṃ kaṃsapuruṣaiḥ śilāyāmāhatā bhṛśam / gamiṣyasi divaṃ devi divyena vapuṣānvitā // bhmj_19.495 // tatra tvaṃ śakrabhaginī bhūtvā pūjyā divaukasām / durgā nisumbhasumbhaghnī padaṃ vindhye kariṣyasi // bhmj_19.496 // candrānanā kṛṣṇatanuḥ siṃhavāhā śikhidhvajā / vyaktāvyaktā parā śaktiḥ kālarātrirjayā dhṛtiḥ // bhmj_19.497 // hrīḥ śrīrmāyā matiḥ puṣṭirdevānāmadhidevatā / jananī vyāpinī kālī pārvatī dharaṇī prabhā // bhmj_19.498 // sarvakṣayakarī ghorā śivā pīyūṣavarṣiṇī / navamī saṃnidhiḥ siddhidāyinī tvaṃ bhaviṣyasi // bhmj_19.499 // ityādiśya harirnidrāmunnidrāmburuhekṣaṇaḥ / tatkāryaṃ manasā dhyātvā svadhāma bhagavānyayau // bhmj_19.500 // atha garbheṣu devakyāḥ ṣaṭsu kaṃsasya śāsanāt / hateṣu teṣu kramaśaḥ kiṃkaraiḥ krūrakāribhiḥ // bhmj_19.501 // saptame 'pi samākṛṣya nīte saṃkarṣaṇābhidhe / vintastarohiṇīgarbhagehe svajananīdhiyā // bhmj_19.502 // aṣṭamaṃ jagatāṃ nāthaṃ garbhamādatta devakī / yena prabhātaveleva sābhūdāsannabhāskarā // bhmj_19.503 // tataḥ pūrṇe 'ṣṭame māsi rātryardhe 'bhijitā yute / asūta devakī viṣṇuṃ hutāśanamivāraṇiḥ // bhmj_19.504 // tasminneva kṣaṇe kanyāṃ yaśodā viṣadadyutim / ajījanatprasanneṣu lokeṣvacyutajanmanā // bhmj_19.505 // kampite bhuvane devagaṇe maṅgalabhāṣiṇi / puṣpavarṣaiḥ prakāśāsu dikṣu kīrtyā hareriva // bhmj_19.506 // nidrayā mohite rakṣijane tatpreritāśayaḥ / vasudevo rahaścakre garbhayorvyatyayaṃ svayam // bhmj_19.507 // nandagopagṛhe putraṃ vinyasyādāya tatsutām / devakīgarbhaśayane tatyāja bhayaśaṅkitaḥ // bhmj_19.508 // tataḥ prabuddhaiḥ kanyeyaṃ jātetyadbhutavādibhiḥ / kaṃsāya darśitā garbhasalilārdraiva rakṣibhiḥ // bhmj_19.509 // tacchāsanādāhatātha sā taiḥ pṛthuśilātale / dīptāyudhānekabhujā śikhevāgneḥ svamāviśat // bhmj_19.510 // hāranakṣatramālāṅkā śaśāṅkarucirānanā / bhūtasaṃmohajananī rajanīva savigrahā // bhmj_19.511 // haṃsaratnaprabhādīptakuṇḍalābhyāṃ virājitā / dyaurivāstodayāsaktaśaśimārtāṇḍamaṇḍalā // bhmj_19.512 // mayūrabarhābharaṇā māyūradhvajabhūṣitā / śyāmā saśakracāpeva prāvṛṭpīnapayodharā // bhmj_19.513 // mukuṭena triśṛṅgeṇa nānāratnāṭṭahāsinā / vibhūṣitakacābandhā rohiṇādrivatīva bhūḥ // bhmj_19.514 // sā bhūtasaṃghānugatā hasantī sakhanaṃ muhuḥ / dārayantī tamaḥ kaṃsaṃ tarjayantī samabhyadhāt // bhmj_19.515 // kaṃsa kaṃsāntakāle 'haṃ kṛṣyamāṇasya vairiṇā / vidārya jīvitaṃ dehe pāsyāmi tava śauṇitam // bhmj_19.516 // ityuktvābhimataṃ deśaṃ yayau kātyāyanī divaḥ / cakampe viphalodyogalajjitaścograsenajaḥ // bhmj_19.517 // sa gatvā devakīṃ mūrdhnā praṇipatya prasādya ca / garbhāḥ kālena te mātaḥ kṣapitā ityabhāṣata // bhmj_19.518 // ***** kṛṣṇotpattiḥ || 11 || ***** śaṅkito vasudevastu rohiṇīsutamatyajat / nandagopagṛheṣveva śītāṃśusubhagadyutim // bhmj_19.519 // nyāsīkṛtya yaśodāyāṃ jyeṣṭhaṃ saṃkarṣaṇaṃ śiśum / gūḍhe ca kṛṣṇavṛttānte taccintānirato 'bhavat // bhmj_19.520 // prerito nandagopastu tena putrahitaiṣiṇā / tyaktvā vṛndāvanaṃ ghoraṃ daityakaṇṭakapannagaiḥ // bhmj_19.521 // govardhanavanopānte yamunāsnigdhapādape / vītavighne vrajaṃ cakre bahubhirgokulairvṛtaḥ // bhmj_19.522 // gambhīramanthanirghoṣaghanānanditacātake / pākāvartighṛtāmodasaṃpūritasamīraṇe // bhmj_19.523 // vanaprāpyapraticchannavatsahuṃkāragogaṇe / gopālīkākalīgītaniścalāṅgakuraṅgake // bhmj_19.524 // kālindītīravānīralatādolāyitārbhake / bhrātrā sahenduśubhreṇa kṛṣṇo marakatadyutiḥ // bhmj_19.525 // vyavardhata vanodbhedaḥ sa gāṅga iva yāmunaḥ / prasuptaṃ śakaṭasyādhastṛpte stanyena niścalam // bhmj_19.526 // kadācittaṃ samutsṛjya yaśodā yamunāṃ yayau / prabuddhaḥ so 'tha śanakaiḥ pāṇipādaṃ kṣipanmuhuḥ // bhmj_19.527 // ruroda daśanoddyotaiḥ kṣīrapūrairivāṅkitaḥ / caraṇau ca prasāryordhvaṃ jṛmbhāvikasitānanaḥ // bhmj_19.528 // pādenaikena śakaṭaṃ viparyastamadho vyadhāt / atrāntare sambhyetya yaśodā prasnutastanī // bhmj_19.529 // śakaṭaṃ bhagnamālokya cakampe sutavatsalā / sā śiśuṃ svasthamādāyetyūce nando viśaṅkitaḥ // bhmj_19.530 // kenedaṃ śakaṭaṃ bhagnaṃ vinā mattavṛṣāhatīḥ / teneti pṛṣṭāḥ śiśavaḥ kṛṣṇeneti babhāṣire // bhmj_19.531 // ***** śakaṭabhaṅgaḥ || 12 || ***** tataḥ kṛṣṇotsave loke supte niśi niśācarī / āyayau pūtanā nāma māyayā prasnutastanī // bhmj_19.532 // sā dadhau vadane tasya śiśornidhanakāṅkṣiṇī / stanaṃ prāṇaiḥ sahāsyāśca tamākṛṣyoccakarta saḥ // bhmj_19.533 // hatāyāṃ vyāghraghoṣāyāṃ tasyāmabhyutthito bhayāt / sabhāryo nandagopoo 'bhūnmagnonmagna ivāmbudhau // bhmj_19.534 // tato viditavṛttāntau vismayānandanirbharau / tau dampatī bahiḥ kaṃsabhayānno kaṃsabhayānno kiṃcidūcatuḥ // bhmj_19.535 // ***** pūtanāvadhaḥ || 13 || ***** śanakaiścaraṇanyāsamakrūraiḥ sagatāgataiḥ / harṣaṃ vavarṣa bandhūnāṃ trailokyākramaṇakṣamaḥ // bhmj_19.536 // kālena vardhamānau tau kṛṣṇasaṃkarṣaṇau vane / pūryamāṇau madeneva pañcānanakiśorakau // bhmj_19.537 // virejatuḥ śiśukrīḍāyāṃ subhūṣitavigrahau / rakṣyamāṇāvivāliṅgya bhuvo bhārakṣayakṣamau // bhmj_19.538 // kāntau kamalapattrākṣau calatkuṭilakuntalau / smitena cakratuḥ kaṇṭhe sitamuktāvalīriva // bhmj_19.539 // tulyalāvaṇyamādhuryadhuryaṃ vapurabhūttayoḥ / mahatāṃ saṃśraye nūnamekakāryavirodhine // bhmj_19.540 // svecchāgopatanau tatra deve trailokyagoptari / spṛhā tatsaṅgadhanyebhyo gopebhyo 'būddivaukasām // bhmj_19.541 // dhartuṃ yadā yaśodā taṃ na śaśāka mahājavam / ābabandhodare dhīrā dāmnā dāmodaraṃ tadā // bhmj_19.542 // tarasā sa samākṛṣya dāmabaddhamulūkhalam / vicacāra vane kelicaturo vigataśramaḥ // bhmj_19.543 // vismayaṃ prayayurgopāstasyolūkhalakarṣaṇāt / mandarādhāradhairye 'pi jagadyasminna vismitam // bhmj_19.544 // vipulau yamunātīre saṃhātāvarjunadrumau / sa prāpya tanmadhyagataścakarṣolūkhalaṃ balāt // bhmj_19.545 // tadbalonmūlitau vegātpetaturatha tau drumau / yenābhūtkṣobhagambhīraḥ saṃrambho yamunāmbhasaḥ // bhmj_19.546 // gopabālāstadālokya bhayasmayatayākulāḥ / yaśodāmūcire gatvā saṃbhramākulitasvarāḥ // bhmj_19.547 // ayi pramādaśīle tvaṃ sukhasuptena mohitā / pūjyau tau tava putrasya patitāvupari drumau // bhmj_19.548 // devānmahābhayānmuktaṃ gatvā taṃ paśya dārakam / śrutveti svedamagneva yaśodā kampitā yayau // bhmj_19.549 // sā vilokya tayormadhye mahāpādapayoḥ sutam / saṃtrāsaṃ ca prasādaṃ ca vismayaṃ ca yayau kramāt // bhmj_19.550 // tataḥ sarve samabhyetya gopavṛddhāḥ sasaṃbhramam / avadankena ghoṣasya daivatau(?) pātitāvimau // bhmj_19.551 // nābhavanmeghanirghāto vyabhre kā vidyutāṃ kathā / neha matto dvipaḥ kasmādakasmāddrumayoḥ kṣayaḥ // bhmj_19.552 // iti vādini gopālamaṇḍale sutamagrahīt / vimucya nandaḥ sāsūyaṃ yaśodāmavalokayan // bhmj_19.553 // nindati svavadhūṃ yāte nandagope sahānuge / gṛhe gṛhe bhavatko 'pi drumabhaṅgakathāsmayaḥ // bhmj_19.554 // ***** drumanipātaḥ || 14 || ***** kiṃcidunmuktabālyau tāvatha saṃkarṣaṇācyutau / nīlapītāmbarau kākapakṣāṅkau ceraturvane // bhmj_19.555 // uttaṃsakusumāpīḍaiḥ phalavibhramakāriṇau / rakṣātilakaratnāgrāviva nāgakumārakau // bhmj_19.556 // mayūrapakṣābharaṇaprabhāpallavaśālinau / lāvaṇyāmṛtaniṣyandau pārijātātmajāviva // bhmj_19.557 // hrasvaveṇukalakvāṇasvabhāvamadhurasvanau / prāṃśuśailaśilāsīnāviva kinnaradārakau // bhmj_19.558 // utpatatkandukodāragulikācaturabhramau / vicitramālyalalitau vidyādharasutāviva // bhmj_19.559 // pāṇau dadhānau bāṇāṅkakelikodaṇḍaṇḍikām / punarvanamivāyātau vīrau rāghavalakṣmaṇau // bhmj_19.560 // viharantau madodārau tau rājīvavilocanau / rejatuḥ kiṃcidāsannanavayauvanavibhrāmau // bhmj_19.561 // cirabhogaparimlānaviralauṣadhipādape / nāraṃsta keśavastatra navakānanakautukī // bhmj_19.562 // sa kṛtvā vrajasaṃtrāsaṃ gūḍhaṃ māyāmayairvṛkaiḥ / rantuṃ vṛndāvanopāntaṃ kālindīsundaraṃ yayau // bhmj_19.563 // niviṣṭe gokule tatra nirbhaye sevyasaṃśraye / navakānanasaṃbhogaḥ ko 'pi gopakule 'bhavat // bhmj_19.564 // adṛśyata tataḥ śyāmā navodgatapayodharā / vadhūrnaveva kṛṣṇasya prāvṛḍvihitakautukā // bhmj_19.565 // navavāridharairvyomni calatkalabhavibhramaiḥ / viyoginīmanojanmavahnidhūmodgamāyitam // bhmj_19.566 // jayinaḥ smararājasya vījayanvyajanairiva / tato virahiṇīcintāniḥśvāsaprasabho 'nilaḥ // bhmj_19.567 // bhuvi kāntāsmitasitā babhuḥ ketakasūcayaḥ / meghāmardaviśīrṇasya śiśirāṃśoḥ kalā iva // bhmj_19.568 // balākāvalayāścerurgurugarjaratā divi / mattameghagajendrāṇāṃ dantakānticayā iva // bhmj_19.569 // ghanānāṃ śakracāpena vanānāṃ śikhitāṇḍavaiḥ / parasparaprabhāpuñjaspardheva samajāyata // bhmj_19.570 // varṣākṣālitasacchāyatamālakadalībharāḥ / snigdhasnāteva yuvatirvirarāja vasuṃdharā // bhmj_19.571 // tvaṅgatturaṅgabhrūbhaṅgā phenakūṭāhva(ṭṭa)hāsinī / matteva yauvanavatī babhrāma yamunāvane // bhmj_19.572 // babhau saudāminīdāmakāntiḥ kāpi payomucām / meruśekharalagneva taptajāmbūnadacchaṭā // bhmj_19.573 // nīlābhracakitāḥ kvāpi rājahaṃsagaṇā yayuḥ / ciraṃ naṣṭamivānveṣṭuṃ śaśāṅkaṃ kumudākarāḥ // bhmj_19.574 // tasminkadambakuṭajāmodapramuda(?)nirbhare / kāle virahiṇāṃ kāle kṛṣṇaṃ saṃkarṣaṇo 'bravīt // bhmj_19.575 // pūritaṃ parisarpadbhirbalākāphenahāsibhiḥ / paśya kṛṣṇa ghanairvyoma yāmunairiva vāribhiḥ // bhmj_19.576 // taḍitpītāmbarajuṣāṃ vanamālāvalambinām / vibhāti vārivāhānāṃ taveva śyāmalaṃ vapuḥ // bhmj_19.577 // ityagrajavacaḥ śrutvā praṇayābharaṇaṃ hariḥ / lalāsa līlābharaṇo madhūrābharaṇe vane // bhmj_19.578 // ***** prāvṛḍvarṇanam || 15 || ***** varṣacchedaprakāśe 'tha navībhūta ivākhile / kadācidviharankṛṣṇaḥ kānane bhrātaraṃ vinā // bhmj_19.579 // nyagrodhaṃ prāpa vipulaṃ vṛto gopakumārakaiḥ / pravṛddhabhujasaṃbhārairnabho mātumivodgatam // bhmj_19.580 // vidyādharasanādhāni tridaśādhyuṣitāni ca / kulādriśikharāṇīva kautukāddraṣṭumutthitam // bhmj_19.581 // sarvāśāpūraṇodārasacchāyaṃ bhūṣaṇaṃ bhuvaḥ / prāsādaṃ vandevīnāṃ bhāṇḍīraṃ nāma pādapam // bhmj_19.582 // taṃ dṛṣṭvā snigdhamānandabandhuṃ śaurirnirantaram / hṛṣṭaścacāra tanmūle gītavādyavinodakṛt // bhmj_19.583 // tato dadarśa kālindīṃ jagaddvipamadacchaṭām / tvaṅgattaraṅgakuṭilāṃ dīrghaveṇīmivāvaneḥ // bhmj_19.584 // phenabudbudanakṣatramālāṃ puṇyajanocitām / yātāṃ tāpicchasaccāyāṃ dravatāmiva śarvarīm // bhmj_19.585 // visphāraśapharotphālasphuratsphītaphaṇāṅkitām / senāmiva bhujaṅgānāṃ taraṅgābhogabhaṅgurām // bhmj_19.586 // unnidrapadmavadanāṃ vikacotpalalocanām / cakravākakucābhogāṃ śyāmāṃ haṃsasitasmitām // bhmj_19.587 // caṇḍāṃśutāpavigalanmaṇiparvatakandarām / saṃpravṛttāmivāvartasphūrjanmarakatadravām // bhmj_19.588 // kvacitsuptāmivāspandāṃ kvacinmattāmivoddhatām / mūrchitāṃ viṣavegena kvaciddaṣṭāmivāhinā // bhmj_19.589 // kvacidbhītāmiva cchannāṃ kvacidvyāgramivākulām / amandavibhramālolāṃ kvacinmānavatīmiva // bhmj_19.590 // majjadgopāṅganātuṅgakucakumbhonnatodakām / nananda kṛṣṇastāṃ dṛṣṭvā taruṇīmiva hāriṇīm // bhmj_19.591 // tato dadarśa pātālatalagambhīrabhīṣaṇam / karālakālabhrūbhaṅgabhaṅgurormiśatākulam // bhmj_19.592 // tamomalinamatyugramakāraṇabhayapradam / dūrātparihṛtaṃ sarvaiḥ khalaṃ naramiveśvaram // bhmj_19.593 // adyāpi na jagadgrastaṃ mayeti jvalitāśayam / dhūmodgamāyitaistoyairniḥśvasantamivāniśam // bhmj_19.594 // vyāptamāśīrviṣairghoraistīrakoṭaraśāyibhiḥ / vītacandrārkanakṣatraṃ svamivātaṅkadaṃ hradam // bhmj_19.595 // nikṣīkṣya dūrākṣobhyaṃ kṣaṇaṃ hariracintayat / asminsa kāliyo nāma kālakūṭotkaṭaḥ phaṇī // bhmj_19.596 // nivāsatyasitākāraḥ sarvaprāṇibhayaṃkaraḥ / yeneyaṃ viṣaniḥśvāsairdūṣitā yamunātaṭī // bhmj_19.597 // so 'yaṃ matto 'tidarpeṇa matto nāśamihārhati / saṃbhavo 'yaṃ mama prāyo vināśāya durātmanām // bhmj_19.598 // vicintyeti hradopāntākadambataruputrakam / baddhakakṣyaḥ samāruhya papāta nabhaso 'mbhasi // bhmj_19.599 // garjatā kṛṣṇameghena sā vegamavapātinā / udyayau kṣobhitāṃ vāri vikarālormiśekharam // bhmj_19.600 // dūrotpatitaśailābhakallolavinipātajaḥ / tadabhūddhorasaṃghaṭṭaṭāṅkāro ghaṭṭitāmbaraḥ // bhmj_19.601 // tataḥ sa dahanodgāraviṣaphūlkārabhīṣaṇaḥ / pañcāsyo raktanayanaḥ kāliyaḥ samadṛśyata // bhmj_19.602 // añjanācalatulyena tasya bhogena sarvataḥ / vardhamānena saṃruddhaṃ jalaṃ vyoma vyagāhata // bhmj_19.603 // tatkopajvalanajvālāvalaye kṣipramambhasām / aparaurvānalabhrāntijanakaḥ praloya'bhavat // bhmj_19.604 // dantaniṣpeṣajāstasya viṣānalaparamparāḥ / bhasmasātsahasā tīratarumālāṃ pracakrire // bhmj_19.605 // bhogenāveṣṭyamāno 'tha kṛṣṇaḥ kṛṣṇena bhoginā / babhau valayito vārbhistamāla iva yāmunaiḥ // bhmj_19.606 // sānugenoragendreṇa govindaṃ gopadārakāḥ / daṃṣṭrākoṭiviṣolkabhirvyāptaṃ vīkṣya samantataḥ // bhmj_19.607 // saṃtrastā vrajamabhyetya cakranduḥ srastakandukāḥ / eṣa dāmodaro ghore patitaḥ kāliyāmbhasi // bhmj_19.608 // veṣṭitaḥ kālakalpena bhoginātha viṣetkaṭam / vacaḥ śrutvā yayuḥ sarve nandagopamukhā hradam // bhmj_19.609 // pratyagrāyāsaniḥspande saṃdehādolitāśaye / nandagope phaṇivyāptaputravaktrāvalokini // bhmj_19.610 // tārapralāpamukhare yaśodāduḥsvadārite / strījane 'tīva saṃtapte pyāpte rāgaviṣairiva // bhmj_19.611 // tīraṃ saṃkarṣaṇenaitya saṃjñayaiva vibodhitaḥ / bhujābhyāṃ bhīṣaṇābhogaṃ bhogamāsphālya bhoginaḥ // bhmj_19.612 // caraṇābhyāṃ samākramya harirbandhādvinirgataḥ / avanāmya phaṇācakraṃ saratnaṃ jvalanolbaṇam / āruroha śiraḥsphāraṃ madhyamaṃ madhusūdanaḥ // bhmj_19.613 // tataḥ sa sarvajagatāṃ carācaragururguruḥ / unmamarda padanyāsairnṛtyanniva savibhramam // bhmj_19.614 // srastadarpo galaddhairyaḥ prodvāntograviṣastataḥ / sa kṛṣṇaṃ rudhirodgāragalitākṣaramabhyadhāt // bhmj_19.615 // bhītaḥ saṃrakṣaṇīyo 'haṃ nasraḥ sarvātmanā tvayā / añjalivyañjanaṃ dainyaṃ jīvapuṇyamidaṃ mama // bhmj_19.616 // dāmodaro niśamyaitajjagāda bhujagādhipam / hrado 'yamaśivācāra sevyo 'stu bhavatā vinā // bhmj_19.617 // tatastvamambudhiṃ gaccha yadi vāñchasi jīvitam / tatra matpādamudrā te tārkṣyarakṣā bhaviṣyati // bhmj_19.618 // iti tacchāsanādyāte sānuge bhujage kṣaṇāt / yayuḥ kṛṣṇaṃ praśaṃsanto gopāḥ sānandavismayāḥ // bhmj_19.619 // ***** kāliyasūdanam || 16 || ***** tato viviśatuḥ kelikalau haladharācyutau / viśālatālahintālatamālaśyāmalaṃ vanam // bhmj_19.620 // pañcatālaphalāsvādananditonmadamānasau / ceratustatra tau ḍimbakrīḍāḍambaratatparau // bhmj_19.621 // athāyayau dhenukākhyo daityastālavanāśrayaḥ / karālakesarasphāraskandhabandhoddhuraḥ kharaḥ // bhmj_19.622 // tasyānugairmahākāyairgardabhairabhito vṛtam / udabhūttālagahanaṃ vyāptaṃ dhūmodgatairiva // bhmj_19.623 // dhenuko 'tha bhṛśaṃ kopādrudhirāruṇalocanaḥ / svurairnirdārayanbhūmiṃ rāmakṛṣṇavadhepsayā // bhmj_19.624 // āhvānamiva daityānāṃ kurvanpātālavāsinām / ghaṭṭayanniva heṣābhirvajrogradaśanāyudhaḥ // bhmj_19.625 // abhyadhāvatsamudbhrāntapucchaḥ saṃkarṣaṇaṃ javāt / vātāvadhūtaikaśikhaścandraṃ megha ivākulaḥ // bhmj_19.626 // vidār daśanaiḥ so 'tha rauhiṇeyamasaṃbhramam / babhūva paścimamukhaḥ prahārāya parāṅmukhaḥ // bhmj_19.627 // tābhyāmeva samādāya taṃ khurābhyāṃ prahāriṇam / cikṣepa tālaśikhare phalārthīva halāyudhaḥ // bhmj_19.628 // sa bhagnorutaruskandhasruṭyatkaṭhinakīkasaḥ / papāta niṣlārambhaḥ saha tālaphalairbhuvi // bhmj_19.629 // sānuge 'tha hate tasminhate kharaparākrame / vītavighnamabhūtsevyaṃ tattālavanamāyatam // bhmj_19.630 // ***** dhenukavadhaḥ || 17 || ***** bhūyo bhāṇḍīravipinaṃ tau gatvā keliśālinau / dvandvopatanalīlābhirgopaputrairvijahratuḥ // bhmj_19.631 // atha tāvāyayau vanyakusumottaṃsabhūṣaṇaḥ / gopaveṣacchalaccannaḥ pralambo nāma dānavaḥ // bhmj_19.632 // krīḍābhirāśayagrāhī toṣayitvā sa tau muhuḥ / jahāra skandhamārūḍhaṃ kadācitkeśavāgrajam // bhmj_19.633 // sa taṃ hṛtvā drutatirnijarūpamadarśayat / tamaḥpaṭāvṛtā yena bhītyeva kakubho 'bhavan // bhmj_19.634 // tasyāñjanādriśikharākāre mūrdhni parisphuran / dāvānalaśikhāpuñjapiṅgaścūḍāmaṇirbabhau // bhmj_19.635 // tasyābabhau mukhodgīrṇā sadhūmadahanāvalī / nīlapītā patākeva daṃṣṭrātoraṇalambinī // bhmj_19.636 // nīlaśailaśilākūṭavikaṭe rohiṇīsutaḥ / babhāra dānavaskandhe śaradambhodavibhramam // bhmj_19.637 // hriyamāmaḥ sa tenāśu mānuṣaṃ bhāvamāśritaḥ / saṃmitaṃ keśavenārātpurāṇaṃ smārito vapuḥ // bhmj_19.638 // yattatparataraṃ dhāma vāgīśaṃ viśvatomukham / sarvadevamayaṃ satyamanantamajamavyayam // bhmj_19.639 // nijaṃ vipulāmāsthāya balaṃ bhūmidhṛtikṣamam / jaghāna muṣṭinā mūrdhni pralambaṃ dhenukāntakaḥ // bhmj_19.640 // muṣṭipātādvighaṭitasphuṭallālāṭakarparam / kāye viveśa daityasya kīrmaraktacchaṭaṃ śiraḥ // bhmj_19.641 // skandhādavasrute rāme girisphāraṃ kalevaram / nipapāta pralambasya lambamānabhujadvayam // bhmj_19.642 // ***** pralambavadhaḥ || 18 || ***** balinā baladevena pralambe vinipātite / prayāte vārṣike tatra śanairmāsacatuṣṭaye // bhmj_19.643 // pratyāsanne navautsukyanirbharānandadāyini / kratūtsave samārambho babhūva vanavāsinām // bhmj_19.644 // tataḥ saptacchadāmodamālinīhaṃsanūpurā / viṣadendumukhī phullanīlotpalavilocanā // bhmj_19.645 // nimantriteva pramadā tasminvrajamahotsave / adṛśyata sitāmbhodabhaktismerāmbarā śarat // bhmj_19.646 // tatra gopagirā jñātvā yāgaṃ kṛṣṇaṃ marutpateḥ / ūce smitasitālokaiḥ pāñcajanyamivāsṛjan // bhmj_19.647 // aho nu hāsyajananī mugdheyaṃ bhavatāṃ matiḥ / yāgaḥ śakrāya nārhe 'yaṃ gopā hi giridaivatāḥ // bhmj_19.648 // iti tadvacasā gopairgiriyajñe pravartate / vihitā bhakṣyagirayo ghṛtakṣīrorunirjharāḥ // bhmj_19.649 // govardhanagireryajñe tasminbahvannasaṃbhṛte / pāyasaiḥ sadadhicchannairhimacchanneva bhūrabhūt // bhmj_19.650 // mayūrapattrābharaṇāḥ kusamottaṃsaśekharāḥ / tasminyāge babhurgopā gāvaśca suvibhūṣitāḥ // bhmj_19.651 // girimūrdhani viśvātmā pareṇa girivarṣmaṇā / vapuṣā bubhuje kṛṣṇastatsarvaṃ tairniveditam // bhmj_19.652 // tatpraharṣasmitodāraṃ nijaṃ divyaṃ mahadvapuḥ / praṇanāma svayaṃ kṛṣṇo gopaiḥ saha giriprabham // bhmj_19.653 // ***** giriyajñaḥ || 19 || ***** vṛtte mahotsave tasmiñśatamanyuḥ krudhā jvalan / ādideśa vrajocchittyai ghorānsaṃvartakāmbudān // bhmj_19.654 // tena te preritāḥ kṣipraṃ nīlaśailaśilāghanāḥ / ghanāścakrurjagadvyāptaṃ kālarātriśatairiva // bhmj_19.655 // bhinnāñjanaghanacchāyairjīmūtairgarjitorjitaiḥ / grastā ivoddhataiḥ kṣipraṃ nādṛśyanta diśo daśa // bhmj_19.656 // tataḥ karikarākārā stambhasaṃrambhavibhramāḥ / peturdharādhare dhārāḥ parihārā dhṛteḥ param // bhmj_19.657 // kālāṭṭahāsavikaṭā jalodgārāḥ prapātinaḥ / virejuḥ kālameghānāṃ girīṇāmiva nirjharāḥ // bhmj_19.658 // so 'bhavadbhīṣaṇābhogameghasaṃghātanirmitaḥ / ullasatsthūlakallolalolaḥ salilaviplavaḥ // bhmj_19.659 // vidyutpiśaṅgakeśānāṃ garjatāṃ megharakṣasām / bhayeneva yayau kvāpī jagatī jalasaṃstutā // bhmj_19.660 // te śakrādhiṣṭitā ghorā dīptāśakrāyudhāṅkitāḥ / varṣāśaninipātena cakrire kadanaṃ gavām // bhmj_19.661 // vartmavinyastanetrāṇāṃ patantīnāmitastataḥ / trāsaśītaparītānāṃ ghorastasāmabhūtkṣayaḥ // bhmj_19.662 // ayaṃ sa pralayārambhaḥ puṣkarāvartabhīṣaṇaḥ / saṃprāpta iti bhītānāṃ gopānāmabhavadbhavaḥ // bhmj_19.663 // taddṛṣṭvā vaiśasaṃ ghoraṃ nāśāyopasthitaṃ gavām / govindo jagatāṃ goptā rakṣāṃ kṣaṇamacintayat // bhmj_19.664 // imamutpāṭya śailendramahaṃ govardhanaṃ balāt / chattrīkaromyupastānāṃ saṃśrayaṃ vipulaṃ gavām // bhmj_19.665 // iti dhyātvā dhiyaṃ dhīro nidadhe bhūdhare dṛśam / utpāṭanakṣaṇakṣāntyai phullapadmāvalīmiva // bhmj_19.666 // tataḥ sapadi viśvātmā balena mahatānvitaḥ / ujjahāra giriṃ dorbhyāṃ sphuṭanmūlaśikhātalam // bhmj_19.667 // mūlāvalambinaḥ kṣipraṃ pātālamiva nirgatāḥ / uddhṛtasya gireḥ sarpāḥ snāyujālatulāṃ yayuḥ // bhmj_19.668 // saṃpīḍitaśilāpīḍānibaḍikṛtanirjharaiḥ / babhuḥ palitakalloladukūlavalitā diśaḥ // bhmj_19.669 // haritālarajaḥpuñjaiḥ pavanāvartanartitaiḥ / babhau tatpātitairvyāptaḥ kṛṣṇaḥ pītāṃśukairiva // bhmj_19.670 // vyādhūtāstasya pārśveṣu kṣaṇamutpatato ghanāḥ / kṣmābhṛtaḥ pakṣavikṣepabhrāntiṃ cakruḥ svacāriṇām // bhmj_19.671 // tasmingovindadordaṇḍacchattrībhūte mahībhṛti / phullamālāvalī srastā cakre sragdāmavibhramam // bhmj_19.672 // svacāriṇo 'dya sucirādime te girayo vayam / jātā vajradhara kṣmābhṛtpakṣacchedamadaṃ tyaja // bhmj_19.673 // iti trāsotpatantīnāṃ vidyādharamṛgīdṛśām / raśanānūpurārāvaiḥ sa jagādeva bhūdharaḥ // bhmj_19.674 // paryastaprasarastobhakṣubhyatkesarigarjitaiḥ / sa ghoraghanasaṃghātānatarjayadivorjitān // bhmj_19.675 // sa samunmūlanāyāsasaṃbhrāntadvipayūthapaiḥ / babhau khe śekharollekhapātitairiva vāridaiḥ // bhmj_19.676 // ghūrṇamānamahāśākhikusumotkarareṇubhiḥ / sa rakṣāmaṇḍalānīva dhenūnāṃ vidadhe muhuḥ // bhmj_19.677 // trāsāpatatsiddhavadhūtārahāraistaraṅgibhiḥ / adhaḥsthāngaganastho 'drirjahāseva mahīdharān // bhmj_19.678 // taṃ dṛṣṭvā khecarāḥ prāhuḥ kimayaṃ girirutthitaḥ / yadi na pralayārambho yadi nākālaviplavaḥ // bhmj_19.679 // tataḥ kṛṣṇagirā gopāḥ śailotpāṭanabhūgṛham / vipulaṃ viviśuḥ śāntyai nikhilaiḥ saha godhanaiḥ // bhmj_19.680 // nivāte nirjale tasminsuviśāle girestaṭe / tasthurjagānnivāsena gāvo gopāśca rabhitāḥ // bhmj_19.681 // vṛṣṭicchanne prayāte 'tha saptarātre marutpatiḥ / jagāma viphalodyogalajjito jaladaiḥ saha // bhmj_19.682 // tatastaṃ vipulābhogatuṅgaśṛṅgaṃ guruṃ girim / nyaveśayannijapade līlayaiva jagadguruḥ // bhmj_19.683 // ***** govardhanoddharaṇam || 20 || ***** saptarātraṃ dhṛte tasmingirau garuḍalakṣmaṇāḥ / taṃ draṣṭumāyayau sākṣātsahasrākṣo 'tivismitaḥ // bhmj_19.684 // jaṅgamādiva kailāsātso 'vatīrya suradvipāt / govardhanaśilāsīnaṃ dadarśa madhusūdanam // bhmj_19.685 // antarhitena tārkṣyeṇa pakṣairācchāditātapam / asatyākalitenaiva tejasāpūritāmbaram // bhmj_19.686 // mayūrakaṇṭhasacchāyaṃ taptahemaprabhāṃśukam / indranīlagireḥ śṛṅgaṃ taptaṃ bālātapairiva // bhmj_19.687 // taṃ vīkṣya kamalākāntaṃ gopaveṣadharaṃ harim / sahasranetramātmānaṃ manasā praśaśaṃsa saḥ // bhmj_19.688 // maulikuṇḍalakeyūrasphāraratnāṃśusaṃcayaiḥ / indrāyudhasahasrāṇi muhurdikṣu kṣipanniva // bhmj_19.689 // abhyetya keśavaṃ śakro babhāṣe praṇayocitam / dantatviṣā daśa diśaḥ sudhayā pūrayanniva // bhmj_19.690 // atidaivamidaṃ karma tava kṛṣṇa kimadbhutam / śaktiralpīyasī yasya samagrajagatāṃ gatiḥ // bhmj_19.691 // sarvalokopari paraṃ vartante kāmadhenavaḥ / tāsāṃ tridaśapūjyānāṃ brahmaṇaścāsmi śāsanāt // bhmj_19.692 // prāpto 'bhiṣektuṃ govinda rājye tvāmīpsitaṃ gavām / ityuktvā ratnakumbhena mūrdhni tasya dadau payaḥ // bhmj_19.693 // upendramabhiṣicyendraḥ prasādya ca punaḥ punaḥ / pālyastvayā sakhā bandhuḥ svasreyo janakasya yaḥ // bhmj_19.694 // tvayā daityacchidā kṛṣṇa keśikaṃsavadhe kṛte / bhavatsahāyaḥ pṛthivīṃ sa jeṣyati dhanaṃjayaḥ // bhmj_19.695 // iti praṇayino vācaṃ kṛṣṇaḥ śrutvā śacīpateḥ / jānanbhāratavṛttāntaṃ tatheti pratyapadyata // bhmj_19.696 // evaṃ rahaḥ samābhāṣya jambhahāsurasūdanam / airāvaṇakarālūnameghena nabhasā yayau // bhmj_19.697 // ***** govindābhiṣekaḥ || 21 || ***** gopaveṣadharaṃ gopā devaṃ matvā tamadbhutam / mudritā iva tacchaktyā mugdhā no kiṃcidūcire // bhmj_19.698 // tatastaṃ padmapattrākṣaṃ nivṛttāśeṣaśauśavam / janā nirbharatāruṇyalāvaṇyaṃ nayanaiḥ papuḥ // bhmj_19.699 // śaranniśāsu saṃpūrṇacandrasmitasitāsu saḥ / hariṇīhārinetrābhirvijahāra ratipriyaḥ // bhmj_19.700 // sa rāgavṛṣayuddheṣu niyuddheṣu ca kautukī / vīraśṛṅgārarabhasaḥ sa babhūva manoharaḥ // bhmj_19.701 // chekoktiṣu kṛtābhyāsā veśakarmasu sādarāḥ / babhustā vismito lāpā vibhrameṣu kṛtakṣaṇāḥ // bhmj_19.702 // tallīlānukṛtau yatnastatkathāśravaṇe rasaḥ / tatsvairabhāṣaṇe harṣaḥ ko 'pyabhūdgopayoṣitām // bhmj_19.703 // tāsāmakṛtakasmerasphuritādharapallavam / mugdhānāṃ vadanaṃ prītyai babhūvābhyadhikaṃ hareḥ // bhmj_19.704 // yadgurūṇāmanāyattāyattāstyaktagṛhakriyāḥ / dveṣiṇyaḥ svajane yacca tatkṛṣṇāsyavijṛmbhitam // bhmj_19.705 // salajjā api māninyaḥ prakaṭasmaravikriyāḥ / tanvyo 'pi tanutāṃ prāpustāstadarpitamānasāḥ // bhmj_19.706 // kampasvedavatī kasmādakasmātsakhi mūrchitā / api kṛṣṇabhujaṅgena na daṣṭāsi pramādinī // bhmj_19.707 // nāyaṃ tava gṛhe mārgo mārgo 'yaṃ vijane vane / yamunātīravānīravallarīkeliveśmanaḥ // bhmj_19.708 // amuṣminkusumārāme kṛṣṇaṣaṭcaraṇena kim / kṛtavraṇā tvamadhare yenāsi vinatānanā // bhmj_19.709 // gāyanti yadi kṛṣṇasya caritaṃ gopakanyakāḥ / tvaṃ na smarasi kiṃ mūḍhe srastaṃ śīlamivāṃśukam // bhmj_19.710 // dāmodaramatāsmīti madāndhe kiṃ na pasyasi / sa kāntāśatasaṃketasakto hi bahuvallabhaḥ // bhmj_19.711 // kiṃ nu nāma stanau tanvi sotkampau vinigūhase / pulakāṅkakapolasya vadanasya karoṣi kim // bhmj_19.712 // iyamindīvaraśyāmā śyāmā kusumahāsinī / kṛṣṇaśca gūḍhasaṃcārī carasyekākinī katham // bhmj_19.713 // iti gopāṅganāḥ serṣyaṃ saṃbhogasubhagā mithaḥ / vyāharanti sma sāsūyaṃ svairaṃ smaraśarāturāḥ // bhmj_19.714 // kāntākararuhālūnabālavañjulapallavam / ratiśayyārase śairevarbabhūva vilalaṃ vanam // bhmj_19.715 // tasya kāntataraṃ kāntāḥ samadāḥ saṃmadākulam / vadanaṃ vadanodārā ghūrṇamānekṣaṇāḥ papuḥ // bhmj_19.716 // tāsāmabhisarantīnāmavaśaṃ keśavaṃ prati / petuḥ śaśāṅke sāsūyā dṛśo darśanaśaṅkayā // bhmj_19.717 // mādhave madhurodārasundarīratitatpare / saphalaṃ dhanyamātmānaṃ manye mene manobhavaḥ // bhmj_19.718 // aho nu jayinī śaktiḥ samarasya smayakāriṇī / prajāpatigurau yasyāḥ saṃpūrṇapraṇayā gatiḥ // bhmj_19.719 // ***** gopīsaṃkrīḍanam || 22 || ***** tataḥ kadācillalanākeliśālini keśave / adṛśyata pradoṣānte daityo mattavṛṣākṛtiḥ // bhmj_19.720 // ariṣṭo duṣṭacaritastīkṣṇaśṛṅgo 'ruṇekṣaṇaḥ / puñjīkṛtaḥ śaśikaraistamaḥkūṭa ivāsitaḥ // bhmj_19.721 // bhāyayanvṛṣabhānbhīmo bherīgambhīraniḥsvanaḥ / nīlaśailaśilāpīṭhakāṭhoraskandhabandhuraḥ // bhmj_19.722 // prahārābhimukhaṃ kṛṣṇakukṣinikṣiptacakṣuṣaḥ / tasya śṛṅgayugaṃ lebhe kālatoraṇatulyatām // bhmj_19.723 // prahāriṇaṃ madodagraṃ jagrāhograṃ tamacyutaḥ / khalaṃ mūrkhaṃ navaiśvaryaṃ priyavādīva vañcakaḥ // bhmj_19.724 // gṛhītastena balinā baladevānujena saḥ / babhūvodbhrāntasāvegapucchoddhutarajaḥpaṭaḥ // bhmj_19.725 // tasyāndolivaktrasya ghorahuṃkārakāriṇaḥ / vyālaghnā saṅkhamāleva sphāraphenāvalī gale // bhmj_19.726 // tataḥ kaṇṭhaṃ nipīḍyāsya dhṛtvā mūrdhni padaṃ javāt / śṛṅgamekaṃ samutpāṭya jaghāna vadane hariḥ // bhmj_19.727 // sa tīkṣṇaśṛṅgābhihataḥ papāta bhuvi dānavaḥ / prastyānarudhirodgāravicaladdhargharāravaḥ // bhmj_19.728 // ***** ariṣṭavadhaḥ || 23 || ***** ariṣṭe nihate tasminnariṣṭe tridivaukasām / prabhāvaḥ paprathe śairermathurādhipateḥ puraḥ // bhmj_19.729 // sa vṛṣṇivṛddhānvibudhānvasudevapurogamam / ugrasenaṃ ca pitaraṃ dārdikyākrūrasātyakān // bhmj_19.730 // acintyatsamānāyya niścayaṃ nayakovidān / niḥśabdajanasaṃcāre niśīthe vyastasevakaḥ // bhmj_19.731 // pradīpapratibimbāṅkaratnābharaṇatejasā / gūḍhacintānalajvālaṃ bahiḥ prakaṭayanniva // bhmj_19.732 // so 'bravītkṣaṇamālokya vadanānyabhimāninām / dīrghocchvāsena kathayannavaṃ vairiparābhavam // bhmj_19.733 // iyaṃ prathitasārāṇāṃ viduṣāṃ satvaśālinām / sūcyate bhavatāmagre mānaglānikadarthanā // bhmj_19.734 // pramādādavalepādvā vismṛtenālpakena naḥ / cūḍāmaṇiṣu vinyastaṃ caraṇaprabhavaṃ rajaḥ // bhmj_19.735 // na sahante suragurorye sāmyaṃ gurukovidāḥ / spardhayā bata lajjante yudhi vajrāyudhena ye // bhmj_19.736 // te yūyaṃ yasya sacivaḥ sacivāropitaśriyaḥ / tasya kā nāma gaṇanā gaṇanāthe 'pi jāyate // bhmj_19.737 // avajñopekṣitasyāyaṃ vipākaḥ śatrujanmanaḥ / vayamapyadhunā yena yātāścintāvidheyatām // bhmj_19.738 // śrūyate nandagopasya pravṛddhacaritaḥ śiśuḥ / daityānāmapi yaḥ śaṅke śaṅkataṅkagururnavaḥ // bhmj_19.739 // vinyasya caraṇaṃ yena mūrdhni kāliyabhiginaḥ / svarvīkṛtāni śūrāṇāṃ śirāṃsi ca yaśāṃsi ca // bhmj_19.740 // sāgrajena hatāstena pralambāriṣṭadhenukāḥ / avajñāspadamevābhūdyeṣāṃ śakro 'pi saṃgare // bhmj_19.741 // girirgovardhano nāma saptāhaṃ pāṇinā dhṛtaḥ / smayāya durnimittāya nāśāya ca na kasya saḥ // bhmj_19.742 // na jānīmaḥ sa kiṃ tāvadbhūtamatyadbhutaṃ kṣitau / samudbhūtamadho yena nīyate naḥ parākramaḥ // bhmj_19.743 // tasmānmanīṣibhirvīrairbhavadbhiścintyatamayam / yaśaḥkusumavallīnāṃ paraśurvyasanodayaḥ // bhmj_19.744 // uktaṃ ca nāradenaitatpunaretya purā svayam / vasudevasutaḥ kṛṣṇo nandagopagṛhe sthitaḥ // bhmj_19.745 // nandagopasutā cāsau śilāyāmāhatā tvayā / sā gatvā vindhyagahanaṃ pulindaśabarārcitā // bhmj_19.746 // niśumbhaśumbhau ditijau jaghāna ghanavikramau / vihito vasudevena garbhayorvyatyayastayoḥ // bhmj_19.747 // kṛṣṇaḥ sa te bhayasthānamityuktvā nārado yayau / so 'yaṃ bandhuḥ kṛtaghno me vasudevaḥ sthito 'ntike // bhmj_19.748 // yena naḥ kṣayasaṃdehatulāmāropitaṃ yaśaḥ / narakāvartakalilā yasya kilbiṣavipruṣaḥ // bhmj_19.749 // sa kṛtaghno 'dhamaḥ kena pātakenopamīyate / ghorahālāhalāpūrṇaḥ kuṭilo 'yaṃ mayā svayam // bhmj_19.750 // dhṛtaḥ sarpo nijagṛhe yenāptaḥ satkule kaliḥ / mithyā dhavalakūrco 'yaṃ bandhucchadmā jaḍo ripuḥ // bhmj_19.751 // vasudevaḥ sadā jihmo vadhārhe 'pyeṣa rakṣitaḥ / sarvābhiśaṅkitā rājñāṃ sunayajñairudāhṛtā // bhmj_19.752 // ataḥ saṃcintyate ḍimbo na tu me gaṇanāspadam / jagadgrasagariṣṭhasya satpratāpahavirbhujaḥ // bhmj_19.753 // antera na bhavatyeva śiśurgopapataṅgakaḥ / athavā vartate sādhuryadyasmānprati sāgrajaḥ // bhmj_19.754 // kā kṣatirbhogabhāgī me bandhumadhye bhaviṣyati / akrūro madgirā yātu vrajaṃ dānapatiḥ svayam // bhmj_19.755 // etena tau samāhūtau draṣṭumicchāmi dārakau / nandagopaprabhṛtayaḥ karadā mama śāsanāt // bhmj_19.756 // dhanurmakhe samāyāntu prastutādhikadāyinaḥ / vīrāṇāṃ harṣajananau kṛṣṇasaṃkarṣaṇau ca tau // bhmj_19.757 // mallābhyāṃ yudhyamānau me raṅge prītatiṃ kariṣyataḥ / iti divyadṛśākrūraḥ śrutvā kaṃsena bhāṣitam // bhmj_19.758 // yayau yādavaśārdūlaḥ śauridarsanalālasaḥ / akrūre govrajaṃ yāte vṛddhāste vṛṣṇipuṃgavāḥ // bhmj_19.759 // nindayā vusudevasya kruddhāstasthuradhomukhāḥ / tataḥ pitāmahaḥ kaṃsaṃ pitāmaha ivāparaḥ // bhmj_19.760 // abhyadhādandhako 'pīmāndurjayaḥ pratibandhakaḥ / vandhyāḥ kule 'pi satataṃ mayanye dhanyatarāḥ striyaḥ // bhmj_19.761 // na kulaghnaḥ suto yāsāṃ kadācidapi jāyate / na jātu vajrajihveṣu tīkṣṇeṣu krūrakāriṣu // bhmj_19.762 // sudhālayā tiṣṭhati śrīḥ kamalāṅkurakomalā / aho nu śocyatāṃ yātāścirādyādavavṛṣṇayaḥ // bhmj_19.763 // vṛddhāvamānakṛdbālo yeṣāṃ kaṃsa tvamagraṇīḥ / ka evaṃ nāma jaḍadhīranunmattaḥ prabhāṣate // bhmj_19.764 // rakṣito vasudevena pitrā putraḥ kimapyaho / neha putrātpriyataraṃ kiṃcidasti śarīriṇām // bhmj_19.765 // putra svajanakaṃ pṛccha putrasnehasya gauravam / paralokaparitrāṇāṃ pitrā cedrakṣitaḥ sutaḥ // bhmj_19.766 // tasyāsya vācyatā keyaṃ yūyaṃ sarve 'pi putriṇaḥ / vasudevātmajo vīraḥ kṛṣṇaḥ saṃkarṣaṇānujaḥ // bhmj_19.767 // bandhubuddhyā praṇayinā saṃdheyaḥ sarvathā tvayā / hitaṃ pathyaṃ ca me mohānna kariṣyasi cedvacaḥ // bhmj_19.768 // tadaiśvaryaprabhāvo 'dya saṃpūrṇāvadhireṣa te / dṛśyante kṣayasaṃsinyo durnimittaparamparāḥ // bhmj_19.769 // anyatra kṛṣṇasaṃdhānāttāsu śāntirna te parā / ityandhakavacaḥ śrutvā niḥśvasanbhrakuṭīmukhaḥ // bhmj_19.770 // nirjagāma tataḥ kaṃsaḥ parāṅmukha iva śriyaḥ / nāyamastīti vṛddheṣu bhāṣamāṇeṣu vṛṣṇiṣu // bhmj_19.771 // ādideśāśu śvetāṅgaṃ kaṃsaḥ keśituraṅgamam / sa kṛṣṇanidhanāyograḥ preritastena dānavaḥ // bhmj_19.772 // jagāma govrajaṃ ghorasaṃdhyāsṛksaṃplute 'hani / sa kopādrudhireṇeva pūritākṣaḥ śvasanmuhuḥ // bhmj_19.773 // uraḥsthalamilatprothaḥkuñcitoruśirodharaḥ / vajrasārasvurāghātanirdāritaśilātalaḥ // bhmj_19.774 // visphārakesarasaṭākarālaskandhakandharaḥ / ghaṭṭayanniva heṣābhiḥ pibanniva diśo daśa // bhmj_19.775 // nirmāṃsacarvaṇāsvādaprasravatsṛkviśoṇitaḥ / kṛtāntacāmarākāravalitoddhūtavaladhiḥ // bhmj_19.776 // vivṛttānanavispaṣṭaniryaddantāṃśumaṇḍalaḥ / dikṣu mānuṣamāṃsādaḥ kṣipannasthicayāniva // bhmj_19.777 // so 'bhidudrāva vegena kṛṣṇamāpāṇḍuracchaviḥ / pavanāpreritasphāraḥ śaranmegha ivācalam // bhmj_19.778 // samutkṣiptāgracaraṇaṃ keśavaḥ keśinaṃ puraḥ / dṛṣṭvā nivāryamāṇo 'pi gaupaiḥ krodhāttamādravat // bhmj_19.779 // khurābhyāṃ kṛtaśalyābhyāṃ balādvakṣasi tāḍitaḥ / ghoraheṣāravogreṇa tena nākampatācyutaḥ // bhmj_19.780 // kesarādhūnanoddhūtarajasastasya valgitaiḥ / babhūvuḥ kakubhaśchannā dhūmaketuśatairiva // bhmj_19.781 // tasya prahārato vaktrakuhare vivare hariḥ / dāruṇe dāruṇāyeva dviguṇaṃ bhujamādade // bhmj_19.782 // keśidantāntarāsaktaḥ sa rarāja harerbhujaḥ / phenāvalīparikṣiptaḥ pārijāta ivārṇave // bhmj_19.783 // keśīśailaśilāstambhadṛḍhe doṣṇi muradviṣaḥ / bhagnadantaściraṃ cakre vaktrāñjanakadarthanāḥ // bhmj_19.784 // prasravatsavedasalilaḥ srotaḥ proddhāntaśoṇitaḥ / vyāvṛttanayanaḥ keśī niḥśvasanniścalo 'bhavat // bhmj_19.785 // sphārite doṣṇi kṛṣṇena gaṇḍakūṭataṭāntare / sphuṭasthūlāsthiṭāṅkāraṃ tadvaktramabhavaddvidhā // bhmj_19.786 // sa dāmodaradurvāradordaṇḍadalitākṛtiḥ / papāta rudhirodgāraghorasturagadānavaḥ // bhmj_19.787 // ***** keśivadhaḥ || 24 || ***** hate keśini kaṃsasya priye suhṛdi dānave / bhuvaneṣvabhavatko 'pi harṣotsāhamahotsavaḥ // bhmj_19.788 // antarhito muniḥ prītyā nāradaḥ kṛṣṇamabravīt / sādhu mādhava niḥśalyaṃ tvāyā kṛtmidaṃ jagat // bhmj_19.789 // keśinirdāraṇātsvayātaḥ keśavastvaṃ bhaviṣyasi / ityuktvā prayayau harṣānnārado 'bhimatāṃ diśam // bhmj_19.790 // prādurāsīttataḥ śaurernimittanicayaḥ śubhaḥ / bandhunā pitṛtulyena yaḥ śaṃsati samāgamam // bhmj_19.791 // merupārśvāntaraṃ prāyāddinānte vāsareśvaraḥ / kṛṣṇakeśivadhāścaryakathāṃ vaktumivādarāt // bhmj_19.792 // tataḥ pītāṃśukodāradāmodaramanoharam / babhūva sahajaśyāmaṃ saṃdhyāṃśuśabalaṃ nabhaḥ // bhmj_19.793 // śanaiḥ saṃghaṭṭitāḥ śyāmāstamobhirabhavaddiśaḥ / tārakāṃśusrutakṣīrā gopālairiva dhenavaḥ // bhmj_19.794 // vyomābdhipāñcajanyo 'tha niśānāthaḥ samudyayau / yāminīkāminīkelimaṇḍano maṇidarpaṇaḥ // bhmj_19.795 // śaśāṅkakarasāreṇa vihāreṇa suraśriyaḥ / tamasaḥ parihāreṇa hāraiṇaiva nabho babhau // bhmj_19.796 // netrapremṇi sudhāsīmni sitimni vyomni gāḍhatām / yaśasīvāśrite śaurerniśākarakaracchalāt // bhmj_19.797 // praharṣayannīlakaṇṭhānrathena ghananādinā / śekharo vṛṣṇivīrāṇāmaktūraḥ pratyapadyata // bhmj_19.798 // nandagopasya sadanaṃ sa samāsādya gokule / dadarśa śatapattrākṣaṃ kṛṣṇaṃ keśinisūdanam // bhmj_19.799 // ayaṃ sa kaiṭabhārātirbhagavānmadhusūdanaḥ / bhuvo bhārāvatārāya jāto yādavanandanaḥ // bhmj_19.800 // śrīvatsalakṣaṇo vakṣo bibhrāṇaḥ kustubhocitam / niḥspandāliṅgane yogyaṃ kamalākucakumbhayoḥ // bhmj_19.801 // meghaśyāmena vapuṣā nayanāmṛtavarṣiṇā / dhatte saudāminīdāmaramyaṃ pītāṃśukadvayam // bhmj_19.802 // anena nṛtyati manaḥsphāraṃ prasarato dṛśau / etadāliṅganāyeva bhujau me paridhāvataḥ // bhmj_19.803 // ehi mādhava kṛṣṇeti vyāharanprītinirbharaḥ / pūjito nandagopena kṛṣṇena ca viveśa saḥ // bhmj_19.804 // prāptapūjāsanaḥ so 'tha sasaṃkarṣaṇamacyutam / uvāca puṇḍarīkākṣamāpibanniva cakṣuṣā // bhmj_19.805 // iyaṃ te dhīragambhīrā harṣapīyūṣavarṣiṇī / prayāti nā puṇyavatāṃ mūrtirlocanagocaram // bhmj_19.806 // mohāttvadbhaktivimukhastvāṃ dṛṣṭvā prātarāgatam / vāñchitaḥ kṛtakṛtyaśca bhavitā mathureśvaraḥ // bhmj_19.807 // draṣṭumicchati kaṃsastvāṃ prātargantāsi tatpurīm / tvadvapuḥ pūrṇapūṇyena dhanyāḥ paśyantu yādavāḥ // bhmj_19.808 // tatra kaṃsasya saṃbhāradhanādhāmni dhanurmahīm / upatiṣṭhantu dhaninaḥ sarve gopāḥ karapradāḥ // bhmj_19.809 // etāvadeva pracuraṃ mamāgamanakāraṇam / idaṃ tu bāndhavasnohādyatkiṃcidabhidhīyate // bhmj_19.810 // vṛddhaḥ sa sukṛtī tatra putra putravatāṃ varaḥ / vilokya vasudevastvāṃ phalaṃ prāpnotu janmanaḥ // bhmj_19.811 // tvatkṛte satataṃ yasya kaṃsavākyaśarāḥ svarāḥ / tvāmavāpnotu māhātmyaṃ rohaṇādrivasuṃdharā // bhmj_19.812 // api kaṃsabhayātputrairasaṃpītapayodharā / kṛṣṇeti nāmnā satataṃ sīdati prasnustanī // bhmj_19.813 // gūḍhacintāviniḥśvāsadhūsarādharapallavā / dūrīkṛtasutasnehavaiklavyāptavipallavām // bhmj_19.814 // rahitāmiva rāmeṇa kausalyāṃ kulamaulinā / darśanāmṛtavarṣeṇa nirvāpaya sametya tām // bhmj_19.815 // aho tṛṣṇeva sahajācchāyeva sahacāriṇī / vāsanevāparikṣīṇā sarvathā bhavitavyatā // bhmj_19.816 // viśvoddharaṇadakṣasya jagadrakṣāśikhāmaṇeḥ / tavāpi janma savudhācintayā yatpraśuṣyati // bhmj_19.817 // kaṃsanirbhartsanānamrastvāṃ prāpya janakaścirāt / vahatu trijagatpūjya putra mānonnataṃ śiraḥ // bhmj_19.818 // ***** akrūrasaṃdeśaḥ || 25 || ***** ityukte dānapatinā snehavātsalyaśālinā / sarvaṃ karomīti vadannirvikārānano 'bhavat // bhmj_19.819 // gantuṃ kṛtābhyupagame kṛṣṇe gopamṛgīdṛśām / cintāsaṃtaptaniḥśvāsairivendurmlānatāṃ yayau // bhmj_19.820 // dugdhā niśīthatsena jyotsnā pūrapayasvinī / prātardyaiḥ sāṃdhyarāgeṇa kapilā gaurivābabhau // bhmj_19.821 // athodayācalaśiroratnatāmāgate ravau / udyatpradīptacakrasya śobhāṃ lebhe harernabhaḥ // bhmj_19.822 // karopanayasaṃpūrṇaiḥ śakaṭairatha bhūribhiḥ / gantumabhyudyayurgopapatayaḥ kaṃsaśāsanāt // bhmj_19.823 // rathaiḥ prayayurakrūrarauhiṇeyācyutādayaḥ / arghyamānā ivottālagopālīlocanotpalaiḥ // bhmj_19.824 // avāpya yamunātīramakrūraḥ kṛṣṇamabravīt / asminhrade bhogivṛte kṛṣṇa śeṣaṃ phaṇīśvaram // bhmj_19.825 // nimajjya bhagavanmantraiḥ pūjayāmyamṛtāśanaḥ / ityuktvā kṛṣṇanikṣiptarathastatra mamajja saḥ // bhmj_19.826 // nimagnaḥ so 'tha pātālaṃ divyakhastikalāñchanam / śeṣaṃ sahasramūrdhānaṃ dadarśāsīnamīśvaram // bhmj_19.827 // hemābjamālābharaṇaṃ sarvaratnābhūṣitam / sahasraśikharasphāratuṣāragirivibhramam // bhmj_19.828 // āsevyamānaṃ praṇatairnikhilaiḥ kulabhogibhiḥ / nīlāmbaraṃ nālaketuṃ halinaṃ musalāyudham // bhmj_19.829 // utsaṅge tasya kṛṣṇaṃ ca śītāṃśoriva lāñchanam / niṣaṇṇaṃ vismito 'paśyañjapanbrahya sanātanam // bhmj_19.830 // rauhiṇeyācyutau matvā tāvevonmajjaya satvaraḥ / dṛṣṭvā rathasthau tāveva mamajja punarādarāt // bhmj_19.831 // punastathaiva tau dṛṣṭvā samunmajjyāstasaṃśayaḥ / tvameva sarvamityūce pṛṣṭaḥ kṛṣṇena sasmitam // bhmj_19.832 // ***** hradadarśanam || 26 || ***** dinānte prāpya mathurāmakrūraḥ svagṛhāntare / svairaṃ jagāda govindaṃ kaṃsadurnayaśaṅkitaḥ // bhmj_19.833 // vasudevagṛhaṃ tāta na gantavyaṃ tvayādhunā / na ca rāmeṇa nitarāṃ kaṃsādāpnoti bhartsanām // bhmj_19.834 // ityukte dānapatinā kṛṣṇaḥ sasmitamabravīt / satyaṃ tatra na gacchāvaḥ paśyāvaḥ kautukātpurīm // bhmj_19.835 // ityābhāṣya madodārau rāmakṛṣṇau viceratuḥ / avatīrṇau vimānābhyāṃ vīrau vidyādharāviva // bhmj_19.836 // tau rājarajakaṃ prāpya yayācāte mahābhujau / vāsāṃsi rucirābhāṃsi na dadāvadhamaśca saḥ // bhmj_19.837 // krodhadarpāvaliptaṃ taṃ rajakaṃ krūravādinam / hatvā jahāra vāsāṃsi baladevānujo balāt // bhmj_19.838 // svayaṃ mālyopanayanaṃ mālākārī valīmatī / śrīpateḥ śrīpradaṃ prādātprītyā praṇayavādinī // bhmj_19.839 // krameṇa līlayā kṛṣṇaḥ suspaṣṭāvayavāṃ kṣaṇāt / tāṃ cakre yauvanodyānapūrṇalāvaṇyavallarīm // bhmj_19.840 // tataḥ prāpyāyudhāgāraṃ pūjitaṃ daityadānavaiḥ / utsāhārhaṃ śilāstambhasāraṃ dadṛśaturdhanuḥ // bhmj_19.841 // dāmodarastadādāya dorbhyāmākṛṣya durdharam / babhañja sphāriṭāṅkāraṃ mṛṇālīnālalīlayā // bhmj_19.842 // tena śabdena pavanaskandhasaṃghaṭṭakāriṇā / rarāsa dāriteva dyauścakampe ca vasuṃdharā // bhmj_19.843 // āyudhāgāriko 'pyāśu dhanurbhaṅgaṃ nyavedayat / kaṃsāyākampitamanāścakre darpātsa cāśrutam // bhmj_19.844 // bhagnaṃ kenāpi mallena śrutvā cāpaṃ nareśvaraḥ / dideśa sarvamallānāṃ yuddhaprekṣāmahotsavam // bhmj_19.845 // svairaṃ tataḥ samāhūya mallau cāṇūramauṣṭikau / cirasaṃdhāritau cakre vadhasajjau muradviṣaḥ // bhmj_19.846 // gajaśālādhipaṃ kaṃsaḥ saṃgrāmasacivaṃ rahaḥ / ūce mohe 'pi saṃprāptasukṛtaḥ śauricintayā // bhmj_19.847 // prātardhanurmahīraṅgamāgantā vasudevajaḥ / sāgrajo darpasaṃmatto mattaḥ sa vadharmahati // bhmj_19.848 // raṅgadvāri tvayā cāsau nirghātī vyālakuñjaraḥ / kāryaḥ kuvalayāpīḍaḥ krodhāttannidhanodyataḥ // bhmj_19.849 // hataputraṃ karomyeva vasudevaṃ niraṃśakam / bandhucchadmapraticchannānnṛpāṃścāndhakayādavān // bhmj_19.850 // purā mamārtavavatī jananī navakautukāt / priyāsanādikaṭake cacāra kusumojjvale // bhmj_19.851 // tatra vālānilollāsavellitāśokapallave / sphūrjadbakulakiñjalkapiñjarīkṛtaṣaṭpade // bhmj_19.852 // puñjīkṛtalatākuñjamañjuguñjadvihaṅgame / ratirāgarasodārasmarasaṃjīvane vane // bhmj_19.853 // dadarśa tāṃ saurapatirdrumilo dānaveśvaraḥ / latāṃ stanastabakinīṃ kāmakalpataroriva // bhmj_19.854 // mayo yogīśvaraḥ so 'tha rūpaṃ kṛtvā piturmama / bheje tāṃ manmathāviṣṭaḥ satīṃ premanirargalām // bhmj_19.855 // tataḥ sā vṛttakartavyā śaṅkitā vīkṣya dānavam / pāpaṃ śaśāpa kupitā dūṣitāsmīti duḥkhitā // bhmj_19.856 // vadhaṃ prāpsyasi durvṛtta madbhartṛkulajādyudhi / ayaṃ ca mama garbhe 'dya tvayā yastanayo dhṛtaḥ // bhmj_19.857 // ityuktvā śanakaiḥ prāyāditi māmāha nāradaḥ / tasmādahaṃ daityapaterdrumilasyātmajo mataḥ // bhmj_19.858 // suto 'haṃ nograsenasya yādavā me na bāndhavāḥ / te hir ve mamocchedyāḥ kṛṣṇotsāhapratīkṣiṇaḥ // bhmj_19.859 // saṃdiśyeti mahāmātyaṃ saṃkḷptamape 'hani / saṃgataprekṣakaṃ raṅgaṃ viveśa viṣadāṃśukaḥ // bhmj_19.860 // valabhītuṅgaratnāṃśuṃtaraṅgāliṅgitāmbare / saṃgatānantasāmantasamāgamanirantera // bhmj_19.861 // bhojavṛṣṇyandhakaistatra vīraiḥ parivṛto babhau / hemasiṃhāsanāsīnaḥ pīnāṃsaḥ kaṃsabhūpatiḥ // bhmj_19.862 // molikuṇḍalakeyūraratnāṃśuśabaladyutiḥ / kāntābhiścāmaraprāntakampitoṣṇīṣapallavaḥ // bhmj_19.863 // nānādeśāgatāstasya śāsanādatha durmadāḥ / samutpeturmahāmallā bhujāsphālanaśālinaḥ // bhmj_19.864 // saṃkarṣaṇācyutau vīrau nīlapītāmbarau tataḥ / sitāsitaghanacchāyau raṅgadvāramavāpatuḥ // bhmj_19.865 // gātraiḥ kuvālayāpīḍākāriṇaṃ tatra gauravāt / punaḥ kuvalayīpīḍaṃ sajjaṃ dadṛśaturgajam // bhmj_19.866 // bhogīndrābhogasaṃbhrāntikaraṃ kajjalamecakam / kālakūṭacchaṭāṭopanirdagdhamiva mandiram // bhmj_19.867 // ādhoraṇena durvāradarpapreritamojasā / taṃ yuddhasaṃmukhaṃ dṛṣṭvā dantāghātakṣatācalam // bhmj_19.868 // punaḥ kuṇḍalitoddaṇḍaghoraśuṇḍālamaṇḍalam / trailokyakavalīkāravikarālamivāntakam // bhmj_19.869 // maṇḍalāni carankṛṣṇaḥ savyadakṣiṇapārśavayoḥ / svasahastālambanaṃ kurvanvegena tamamohayat // bhmj_19.870 // āghatākulitaḥ so 'tha vivalatparvatākṛtiḥ / pravṛddaśramaśūtkāraśīkarāpuritāmbaraḥ // bhmj_19.871 // dantābhighāvaiphalyājjānubhyāmavaniṃ gataḥ / sahasotthāya govindaṃ laghucitraparākramam // bhmj_19.872 // carantaṃ karadantāgracaraṇābhyantare 'pi saḥ / na prāpa kṛtayatno 'pi bhāgyahīna ivopsitam // bhmj_19.873 // harirdadatsukaṭakaṃ datvāsya caraṇaṃ mukhe / saṃgrāmatoraṇastambhaṃ pāṇibhyāṃ dantamagrahīt // bhmj_19.874 // kaṃsaśrīnalinīmūlamivotpāṭya dvipānanāt / tīkṣṇāgraṃ dantamusalaṃ tenaiva nijaghāna tam // bhmj_19.875 // nijadantaprahāreṇa raktodgārī vidāritaḥ / hastī srutaśakṛnmūtraścacālācalasaṃnibhaḥ // bhmj_19.876 // ākṛṣṭapṛccho rāmeṇa hatārohaḥ sa śauriṇā / dantanirdāritakaṭaḥ papāta vikaṭaḥ kṣitau // bhmj_19.877 // ***** kuvalayāpīḍavadhaḥ || 27 || ***** hatvā kuvalayāpīḍaṃ jagatpīḍākṣayodyataḥ / raṅgaṃ viveśa govindaḥ kāminīkautukapradaḥ // bhmj_19.878 // gajaraktacchaṭāṅkasya līlāvalgitavāsasaḥ / rūpaṃ tasya babhau raṅge meghasyeva savidyutaḥ // bhmj_19.879 // dantidantaḥ sa śuśubhe kare kāliyavidviṣaḥ / aṣṭamīśītakiraṇaḥ prabhādīpta ivāmbare // bhmj_19.880 // tataḥ kaṃsājñayā mallo balavānandhradeśajaḥ / cāṇūraḥ parvatākārastatra kṛṣṇamayodhayat // bhmj_19.881 // tayorjānubhujābandhaiḥ preraṇākarṣaṇāccanaiḥ / pīḍanāsphālanāghātaiḥ pṛthivī samakampataḥ // bhmj_19.882 // putraḥ pīyūṣavarṣīti harṣabāṣpārdracakṣuṣā / sakampaṃ vasudevena mātrā ca jayasaṃśraye // bhmj_19.883 // śrīkānta ityapsarobhirdaityacchedīti khecaraiḥ / bandhurityādarādgopaiḥ pravīra iti yādavaiḥ // bhmj_19.884 // mallo varāko 'sya kiyāniti saṃkarṣaṇena ca / tarasvī vīkṣyamāṇo 'sau mallānāṃ vismayaṃ vyadhāt // bhmj_19.885 // tataḥ kopākulaḥ kaṃsaḥ kṛṣṇotsāhavivardhanam / bhujamudyamya vipulaṃ tūryasvanamavārayat // bhmj_19.886 // utsāhavādye kaṃsena kṛṣṇadveṣānnivārite / devadundubhayo nedustāratūryaravairdivi // bhmj_19.887 // mallaṃ kṛṣṇa jahītyāśu saptarṣibhirudīrite / papātoddyotitākāśaḥ kaṃsasya mukuṭānmaṇiḥ // bhmj_19.888 // atha daityāvatārasya mallasyādbhutavikramaḥ / muṣṭiprahāreṇa śiraścakāra dalitendriyam // bhmj_19.889 // tasya sphuṭallalāṭasya locane dīpasaṃnibhe / nipetatuḥ kṣititale tārāyugalaśobhane // bhmj_19.890 // tato nipatitāśeṣamalle malle nipātite / abhūtkṣubdhābdhigambhīro raṅgakṣobhabhavaḥ svanaḥ // bhmj_19.891 // saṃkarṣaṇo 'pi jagrāha mallaṃ maṇḍalakovidaḥ / mauṣṭikaṃ nāma vikaṭaṃ tāmarākhyaṃ ca keśavaḥ // bhmj_19.892 // janmāvartaṃ paribhrāmya tomalaṃ kāliyāntakaḥ / papāta bhuvi niṣpiṣya mauṣṭikaṃ ca halāyudhaḥ // bhmj_19.893 // hateṣu teṣu malleṣu śalyeṣu tridivaukasām / vismite yādavakule lulite raṅgamaṇḍale // bhmj_19.894 // sudhāsārairivāsikte vasudeva vadhūsakhe / cukopa bhrukuṭībhīṣmaḥ kaṃsaḥ kampitamānasaḥ // bhmj_19.895 // sāvegaistasya niḥśvāsairiva pralayatāṃ gate / kopāgnau sarvabhūtānāṃ ghoramāvirabhūdbhayam // bhmj_19.896 // tasya gaṇḍataṭe spaṣṭaṃ khedabindulatā babhau / laḍatkuṇḍalasakteva bimbitā mauktikāvalī // bhmj_19.897 // bhrūbhaṅgena nivāryaiva raṅgakolāhalasvanam / vetriprotsāritajano jagāda jagatīpatiḥ // bhmj_19.898 // iyaṃ saralatā jātu jātā sārakṣayāya naḥ / kathaṃ prathitasārāṇāṃ madhye gopaḥ pradṛśyate // bhmj_19.899 // jambukena hatāḥ siṃhā yadi tatkriyate 'tra kim / niṣkāsyantāmito gopā nandagopaśca badhyatām // bhmj_19.900 // bāndhavavyasanaścāyaṃ vasudevaḥ kulādhamaḥ / nidhīyatāṃ kṣayamukhe svapakṣaiḥ saha yādavaiḥ // bhmj_19.901 // ugrasenasutasyeti śāsanādugravikramaḥ / samudyayuryathādiṣṭaṃ kartuṃ tanmativartinaḥ // bhmj_19.902 // tatastrāsākulānvīkṣya gopāngoptā divaukasām / devīṃ ca devakīṃ putrasnehavaiklavyaviklavām // bhmj_19.903 // hemasaṃhāsanopāntamabhipatya trivikramaḥ / jagrāha lolamālyeṣu kaṃsaṃ keśeṣu keśavaḥ // bhmj_19.904 // agre digbhiriva nyastamavatīrṇamivāmbarāt / sahasā patitaṃ kṛṣṇaṃ kaṃsaḥ kālamamanyata // bhmj_19.905 // kṛṣṇenākṛṣyamāṇeṣu mālyavatsu mahīpateḥ / keśeṣu vilalāpeva rājaśrīrbhaṅgaśiñjitaiḥ // bhmj_19.906 // nāmyamānānanaḥ kaṃsaḥ śauriṇā bhārapīḍitām / vadhe nimittatāṃ yātāmāluloke mahīmiva // bhmj_19.907 // vaktrāmbararavirlakṣmīvihāramaṇiparvataḥ / maulistasyāpatatsrastamuktāsrukaṇasaṃtatiḥ // bhmj_19.908 // tamākṛṣya sphuṭanmuktāhārakeyūrakuṇḍalam / sphāraiśvaryādiva mahāhemasiṃhāsanāccyutam // bhmj_19.909 // raktakuṭṭimanirghṛṣṭagātraprasrutaśoṇitam / utsasarja viśīrṇāsuṃ kaṃsaṃ dūre harirvyasum / ajitaṃ sarvabhūpālairabhagnaṃ vajrisaṃgare // bhmj_19.910 // taṃ vīkṣya sarvabhūtānāmavaśyaṃ śauriṇā hatam / raṅge samudabhūddhoraḥ kṣaṇaṃ halahalāravaḥ // bhmj_19.911 // ***** kaṃsavadhaḥ || 28 || ***** tasminvīrakulottaṃse hate kaṃse murāriṇā / kaṃsānujaṃ sunāmānaṃ nijaghāna halāyudhaḥ // bhmj_19.912 // devo 'tha devakīsūnurvavande devavanditaḥ / vasudevasya pādābjo(bje) mātuścānandanirbharaḥ // bhmj_19.913 // sahasā hatamākarṇya kaṃsaṃ kaṃsavadhūjanaḥ / akāṇḍavajrapātena nirdārita ivāyayau // bhmj_19.914 // taṃ pāṃsurūṣitaṃ bhūmau siṃhāhatamiva dvipam / saṃvīkṣyonmathitaṃ vegādvāteneva mahādrumam // bhmj_19.915 // krośantyastārakaruṇaṃ chinnahāravibūṣaṇāḥ / viveṣṭantyaḥ kṣititale jagadustuṃ mṛgīdṛśaḥ // bhmj_19.916 // hā nātha lalanākelikalanākusumāyudha / yudhi pracaṇḍadordaṇḍakhaṇḍitārātimaṇḍala // bhmj_19.917 // kathaṃ priyāsu vimukhaḥ premapraṇayabhūmiṣu / bhūmimāliṅgya supto 'si bhubhābhyāṃ vismṛtādaraḥ // bhmj_19.918 // jarāsaṃdhito vārinātharatnāpahāriṇaḥ / kṣatayakṣasya te vīraḥ vadhaḥ kathamanāyudhaḥ // bhmj_19.919 // airāvaṇaviṣāṇāgraviṣamollikhitorasaḥ / vadhe tavāpi bhūpāla kathaṃ na kṣubhitaṃ jagat // bhmj_19.920 // akṣauhiṇīnāṃ nāthasya rājarājasya te katham / nijaḥ paro vā saṃgrāme naiko 'pi nihataḥ puraḥ // bhmj_19.921 // udañcaya dṛśaṃ deva vilokaya vadhūjanam / iyaṃ kṛtakanidrā vā kopaḥ praṇayinīṣu vā // bhmj_19.922 // ayaṃ niṣkaruṇaḥ ko 'pi puṃsāṃ paryantayātrikaḥ / panthāḥ pratīkṣyate kṣipraṃ na yatra dayito janaḥ // bhmj_19.923 // ityantaḥpuranārīṣu vilapantīṣu kampitā / āyayau kaṃsajananī sahasā śokaviklavā // bhmj_19.924 // utsaṅge sā śiraḥ kṛtvā putrasya kṣitiśāyinaḥ / bāṣpaṃ durdharamādāya śuśocārtapralāpinī // bhmj_19.925 // aho nu tvāṃ nṛśaṃsena putra kālena nighnatā / chinnaḥ pituste vṛddhasya jalāñjalimanorathaḥ // bhmj_19.926 // ekākī pāṃśuśayane mahārhaśayanocitaḥ / kathaṃ pṛthagjana iva sthito 'si pṛthivīpate // bhmj_19.927 // jñātibhyo duḥsahaṃ puṃsāṃ jāyate nānyato bhayam / iti rakṣaḥ sabhāsīnaḥ satyamūce daśānanaḥ // bhmj_19.928 // svabhujopārjitā yena bandhusādhāraṇīkṛtā / lakṣmīḥ sa tvaṃ hataḥ putra jñātinā jñātivatsalaḥ // bhmj_19.929 // ityuktvā nṛpatiṃ vṛddhamugrasenamuvāca sā / bhartāraṃ putraśokena viṣeṇevātimūrchitam // bhmj_19.930 // ayaṃ te tanayo rājanbāndhavaiḥ parivarjitaḥ / hataścaura ivaikākī saṃskāraṃ yācatāṃ harim // bhmj_19.931 // rājye pravīro bhojo 'sminnathavā mādhavo vibhuḥ / iyaṃ śrīḥ satataṃ rājanvīravaktrāvalokinī // bhmj_19.932 // gaccha vijñāpaya vibho kṛṣṇaṃ yādavasaṃsadi / kaṃso 'yaṃ pṛthivīpālastyajyatāmairdhvadaihike // bhmj_19.933 // kasya nāma hate vairaṃ prāṇaiḥ saṃśodhitāgasi / tyaktvā prayātaḥ sarvasvaṃ nottiṣṭhiti hataḥ punaḥ // bhmj_19.934 // ugraseno niśamyeti saṃdhyāraktāṃśumāniva / vasudevālayaṃ prāyādgale daṣṭa ivāhinā // bhmj_19.935 // sa bandhusahitaḥ kṛṣṇaṃ dadarśāvanatānanaḥ / svabandhunidhanadhyānapaścāttāpākulāśayam // bhmj_19.936 // tamabravīdugrasenaḥ kriyatāmucitaṃ tvayā / aparimlānasadvṛttānparipālaya yādavān // bhmj_19.937 // tvadājñayā karomyeṣa kriyāṃ kaṃsasya paścimām / datvā jalāñjaliṃ cāsya bhavāmi vipine muniḥ // bhmj_19.938 // prāpte vidherniyogena viyoge yogino naye / kānane kānane teṣāṃ bāṣpamātrocite prabhā // bhmj_19.939 // tacchrutvovāca kaṃsāriḥ sakatyametatkulocitam / sadṛśaṃ tava bhūpāla śrutasya caritasya ca // bhmj_19.940 // bhavābhavaparicchedarekheyaṃ bhavitavyatā / jantorlalāṭapāṣāṇalikhitevāvināśinī // bhmj_19.941 // mā kṛthāḥ śokamadhunā vṛtte 'sminnanivartini / kāle kalitakālāgrā na hi muhyanti dhīdhanāḥ // bhmj_19.942 // satkriyāṃ bhajatāṃ kaṃso rājyaṃ ca bhajatāṃ bhavān / rājyārthino na hi vayaṃ na kaṃsastatkṛte hataḥ // bhmj_19.943 // jagatkāryakṛte 'smāsu prasannaṃ yadi te manaḥ / tadrājyamaparityājyaṃ nijaṃ nirvyājakāriṇaḥ // bhmj_19.944 // ityuktvādhomukhaḥ kṛṣṇo yaduvaṃśavibhūṣaṇaḥ / vṛddhamaiśvaryavimukhaṃ balānnṛpapade vyadhāt // bhmj_19.945 // tataḥ kaṃsasya rājārhe satkārye bandhubhiḥ kṛte / uvāsa sānujaḥ kṛṣṇastatra vṛṣṇibhirarcitaḥ // bhmj_19.946 // ***** kaṃ sasatkriyā || 29 || ***** tataḥ saṃdīpanergatvā kaśyapasyāntavāsinaḥ / tau gurorvratasaṃpannau sarvavidyāvidhergṛham // bhmj_19.947 // divyāstreṣu saśabdeṣu vedeṣu viditātmasu / niravadyāsu vidyāsu kalāsvavikalāsu ca // bhmj_19.948 // avāpatuḥ paraṃ pāraṃ pratibhāmaṇidarpaṇau / pūjayantau śivaṃ sākṣāttau parvasu visaṃbhramam // bhmj_19.949 // uktastato gurustābhyāṃ dakṣiṇā gṛhyatāmiti / uvāca prāptumicchāmi prabhāvādyuvoyaraham / putraṃ prabhāsayātrāyāṃ samudre timinā hṛtam // bhmj_19.950 // guroriti girā kṛṣṇaḥ saṃkarṣaṇamate sthitaḥ / gatvā jalanidhiṃ ghoraṃ mamajja mahasāṃ nidhiḥ // bhmj_19.951 // gurormama sutaḥ kvāsāviti vādinamāśu tam / kṛtāñjalirjalanidhirjagāda jagatāṃ patim // bhmj_19.952 // iha pañcajano nāma daityo vasati duḥsahaḥ / timirūpeṇa tenāsau hṛtaḥ sāṃdīpaneḥ sutaḥ // bhmj_19.953 // ityambudhigirā vīro hatvā pañcajanaṃ hariḥ / avāpa pāñcajanyākhyaṃ śaṅkhaṃ na tu guroḥ sutam // bhmj_19.954 // tato vaivasvataṃ jitvā guroḥ pretapurādapi / saśarīraṃ samādāya dadau dāmodaraḥ sutam // bhmj_19.955 // mathurāmatha saṃprāpya kṛtāstraḥ sarvayādavān / rāmeṇa sārdhaṃ vidadhe vismayānandanirbharān // bhmj_19.956 // ***** iṣvastraśikṣā || 30 || ***** atrāntare kaṃsavadhārmarṣadīptānalākulaḥ / svasute vidhave dṛṣṭvā duḥkhitaḥ kaṃsavallabhe // bhmj_19.957 // samabhyāyājjarāsaṃdho magadhādhipatirbalī / rājyaṃ yatsaṃśrayātkaṃso baddhvā pitaramāptavān // bhmj_19.958 // vīrāstadanugāścānye bhūmipālāḥ samāyayuḥ / kārīṣo dantavakrākhyaḥ śiśupālaśca cedipaḥ // bhmj_19.959 // kaliṅgaḥ kauśikaḥ pauṇḍraḥ krātho rukmī sabhīṣmakaḥ / aṃśumānāhṛtaḥ sālvaveṇudārisamudragāḥ // bhmj_19.960 // traigartaḥ suhyasauvīraśaibyapāṇḍyavidehapāḥ / kāśyakausalyagāndhārakāśmīrayavanādayaḥ // bhmj_19.961 // daśārmabhagadattādyāste nṛpā balaśālinaḥ / rundhānā mathurāṃ cakrurjagnirvivaraṃ gajaiḥ // bhmj_19.962 // tacchattracāmarasphāraphenānkṣitipasāgarān / vīkṣya tānsamayaṃ mene prāptaṃ kāliyasūdanaḥ // bhmj_19.963 // akṣauhiṇīnāṃ viṃśatyā māgadhena tarasvinā / mathurāyāṃ niruddhāyāṃ niryayurvṛṣṇiyādavāḥ // bhmj_19.964 // tataḥ pravṛtte samare lāṅgalī musalāyudhaḥ / śārṅgapāṇiḥ sa kaṃsārirvahankaumodakī gadām // bhmj_19.965 // tālatārkṣyadhvajāgrābhyāṃ rathābhyāṃ hemakaṅkaṭām / vīrau viviśaturvairisenāṃ raṇasamākulām // bhmj_19.966 // tasminnākṛṣṭadeheṣu piṣṭeṣu masulena ca / rāmeṇa kuñjarendreṣu nipatatsu ratheṣu ca / vṛṣṇibhiryudhyamāneṣu śauryaśāliṣu rājasu // bhmj_19.967 // śabdenākṛṣyamāṇasya śārṅgasya muravairiṇaḥ / daityātamanāṃ narendrāṇāṃ hṛdayāni cakampire // bhmj_19.968 // jarāsaṃdhaśarāsārairvirathau rāmakeśavau / padbhyāṃ viceraturvīrau kurvāṇau subhaṭakṣayam // bhmj_19.969 // saṃkarṣaṇena gadayā niṣpiṣṭasyandano yudhi / gadāpāṇirjarāsaṃdhaḥ svayaṃ kopāttamādravat // bhmj_19.970 // tayorghoragadāyuddhe suśikṣābalaśālinoḥ / babhūva kautukāyātasuranirvivaraṃ nabhaḥ // bhmj_19.971 // tayoḥ prāharaiḥ sāvegairgirisaṃcūrṇanocitaiḥ / dhairyatulyāni gātrāṇi dṛḍhāni ca cakampire // bhmj_19.972 // tataḥ samudyate ghore prahāre jīvahāriṇi / jarāsaṃdhāya rāmeṇa proccacāra vaco divaḥ // bhmj_19.973 // alaṃ mithyāprayāsena yudhi dhenukasūdanaḥ / nāyaṃ vadhyastvayā rājā prājāto 'syāntakaḥ paraḥ // bhmj_19.974 // śrutvaitadvirate rāme yāti cāstaṃ divākare / balayoravahāro 'bhuddāritodāravīrayoḥ // bhmj_19.975 // ***** jarāsaṃdhayuddham || 31 || ***** yāte jite jarāsaṃdhevītavighneṣu vṛṣṇiṣu / bālakrīḍāḥ smaranrāmaḥ kadācidgovrajaṃ yayau // bhmj_19.976 // prahṛṣṭaḥ pūjitastatra gopairgovindapūrvajaḥ / vijahāra vanānteṣu kānteṣu kusumaśriyā // bhmj_19.977 // sa kadambatarormūle niṣaṇṇaḥ puṣpahāsinaḥ / vilolapallavaistena vyajanairiva vījitaḥ // bhmj_19.978 // hṛṣṭaḥ pānotsukaḥ śubhraḥ kadambodaranirgatām / papau kādambarīṃ divyāṃ puṣpāmṛtamayīṃ surām // bhmj_19.979 // madatāmrakapolāgraṃ saṃdhyāruṇaśaśiprabham / śuśubhe vadanaṃ tasya līlāndotakuṇḍalam // bhmj_19.980 // tataḥ kādambarī devī divyāmbaravibhūṣaṇā / kadambakesarāvāsasaṃkrāntodārasaurabhā // bhmj_19.981 // vyālolakamalākāramadāghūrṇitalocanā / siṣeve rūpiṇī rāmaṃ ramamāṃṇaṃ manoramam // bhmj_19.982 // kāntāmukhopamānasya kāntiśca tuhinadyuteḥ / priyābhirgīrbhirabhyetya prahṛṣṭā tamatoṣayat // bhmj_19.983 // śrīśca vigrahiṇī tasmai dadau hemāmbujasrajam / kuṇḍalaṃ kiraṇodāraṃ hāraṃ ca hariṇekṣaṇā // bhmj_19.984 // nīlāmbaraḥ sa vibabhau hemamālāvibhūṣitaḥ / kailāsa iva saṃsaktavidyuddyotitatoyadaḥ // bhmj_19.985 // rarājarājasastasya hārastarjitatārakaḥ / dugdhābdheriva phenaighaścandrasyevāmṛtadravaḥ // bhmj_19.986 // tataḥ sa majjanakrīḍājātotkaṇṭho madālasaḥ / ehīti dūrādyamunāmuvāca ssvalitākṣaram // bhmj_19.987 // sā tadvākyamanādṛśya kiṃcinnovāca nimnagā / yadā tadā ruṣā rāmaḥ samutthāyādahe halam // bhmj_19.988 // tāṃ lolanīlasalilāṃ halāgreṇācakarṣa saḥ / saṃrambhasrastakabarīṃ māninīṃ kupitāmiva // bhmj_19.989 // kṣobhākulitahaṃsālīmekhalāmukharā muhuḥ / saṃlakṣya pulakaśreṇī kvacitasrastajalāṃśukā // bhmj_19.990 // kvacittaraṅgabhrūbhaṅgaparivṛttiparāṅmukhī / chinnaphenāvalīhārākīrṇaśīkaramauktikā // bhmj_19.991 // kvicitsalilakalloladukūlagrahaṇākulā / kvicidvīcīkarācchannacakravākonnatastanī // bhmj_19.992 // trāsākulitavācālavihaṅgavalayā kvacit / āvartanartitotphullanīlābjacakitekṣaṇā // bhmj_19.993 // kvacidvārikuhūtkārasaniḥśvāsapralāpinī / sāvegagamanāyāsaviṣaskhalitā kvacit // bhmj_19.994 // halenākṛṣyamāṇā sā samudbhrāntābhavannadī / madhye bṛndāvanaṃ nītā tataḥ pratyakṣarūpiṇī // bhmj_19.995 // uvāca rāmaṃ yamunā kampamānā kṛtāñjaliḥ / visrastavārivasanā kampaṇyākulagāminī / phenairmāṃ prahasiṣyanti saritaḥ sāgarāntike // bhmj_19.996 // svarūpaṃ prāptumicchāmi prasanne tvayi mānada / mahātmanāṃ nikāre 'pi mānanīyā hi yoṣitaḥ // bhmj_19.997 // iti prasādito rāmastayā bālamṛgīdṛśā / virarāmādbhutākrāntaircito vrajavāsibhiḥ // bhmj_19.998 // ***** yamunākarṣaṇam || 32 || ***** tataḥ prāptaḥ sa mathurāṃ pūjitaḥ kāliyadviṣā / divyamālāmbaraḥ śrīmānyādavānandakṛdbabhau // bhmj_19.999 // vicintyātha jarāsaṃdhaṃ gataṃ bhagnamanoratham / taṃ duḥsahamahānīkaṃ punarāgamanotsukam // bhmj_19.1000 // atyalpāṃ mathurāṃ vīkṣya vardhamānāṃśca yādavān / ugrasenādibhirvṛddhairamantryata keśavaḥ // bhmj_19.1001 // so 'bravīdayamatyantapraṇayopacitaḥ kramaḥ / gurūṇāṃ bhavatāmagre yadasmābhirihocyate // bhmj_19.1002 // iyaṃ nayavidāṃ kāpi prakhyātābhimatā matiḥ / tiṣṭhastu cintyate nītiryadvīreṣu mahatsvapi // bhmj_19.1003 // jarāsaṃdhena nastāvatprajāto balaśālinā / niḥsāmasīmā vairāgniraṅgacchedasamudbhavaḥ // bhmj_19.1004 // viraktāḥ pṛthivīpālāste te tadanuyāyinaḥ / jarāsaṃdhena sahitā ye na jeyāḥ surairapi // bhmj_19.1005 // sa kālayavano mlecchadaraccīnaśakāgragaḥ / tathā balanirodhena purīṃ naḥ samapīḍayat // bhmj_19.1006 // sa gārgyasyogratapasā saṃjātastrijagajjayī / avadhyaḥ sarvabhūtānāṃ varādvīraḥ pinākinaḥ // bhmj_19.1007 // iyamasmatpurībandhe tasyāśvākṛdudbhavā / saridaśvaśakṛtsaṃjñā loke khyātā prasarpati // bhmj_19.1008 // krameṇa vinipātānāṃ bhayaṃ te mahatāṃ dviṣām / nagaryāṃ prāpa durgāyāṃ kāladeśodayena na // bhmj_19.1009 // tasmāddvāravatīṃ durgāṃ parikhāṭṭalamālinīm / niveśayitumicchāmi paścimābdhau kuśasthalīm // bhmj_19.1010 // ityukte śauriṇā prāhustatheti yadupuṃgavāḥ / śraddhā hi hitavākyeṣu bhāvikalyāṇasaṃpadām // bhmj_19.1011 // kṛṣṇasarpaḥ tataḥ kṛṣṇaḥ kumbhe prakṣipya mudrite / prāhiṇodyavanendrāya duḥsaho 'smītyudāharan // bhmj_19.1012 // taṃ dṛṣṭvā kālayavanaḥ prahasyograiḥ pipīlakaiḥ / bhakṣitaṃ preṣayāmāsa sarpaṃ senāḍhyatāṃ vadan // bhmj_19.1013 // tataḥ kṛṣmena sahitāḥ purīṃ jaladhimekhalām / prayayurmathurāṃ tyaktvā sarve yādavavṛṣṇayaḥ // bhmj_19.1014 // tataḥ parivṛtā vīrairbhrājamānā surairiva / purī kṛṣṇena śuśubhe śakreṇevāmarāvatī // bhmj_19.1015 // tataḥ kadācidekākī pādacārī janārdanaḥ / ākraṣṭuṃ kālayavanaṃ prayayau nayakovidaḥ // bhmj_19.1016 // govindamāgataṃ dṛṣṭvā prahṛṣṭo yavanādhipaḥ / abhyādravanmahākāyaḥ kālaḥ kāla ivotkaṭaḥ // bhmj_19.1017 // manojavaṃ jagadvairī sa jighṛkṣurjanārdanam / vegābhisārī vidadhe kampakṣubhākulā diśaḥ // bhmj_19.1018 // svamāyāmiva gambhīrāṃ dhīro giriguhāṃ tataḥ / viveśa vipulāyāmāmacintyagatiracyutaḥ // bhmj_19.1019 // māndhātustanayastatra mucukundaḥ kṣitīśvaraḥ / devāsuraraṇe kṛtvā śakrasya ripusaṃkṣayam // bhmj_19.1020 // śrānto nidrāṃ varātprāpya vidadhe saṃvidaṃ suraiḥ / nidrākṣayaṃ me yaḥ kuryātsa gacchedbhasmasāditi // bhmj_19.1021 // suciraṃ ratnaparyaṅke śayānasyātha tasya saḥ / rājño guhāyāṃ govindaḥ śīrṣante samupāviśat // bhmj_19.1022 // tataḥ praviśya sāvegaṃ kopaprajvalitaḥ śvasan / suptaṃ dadarśa rājarṣiṃ yavanaḥ parvatākṛtim // bhmj_19.1023 // pihitānanamālokya taṃ kālayavanaḥ krudhā / kṛṣmo 'yamiti saṃcintya padā pasparśa bhūmipam // bhmj_19.1024 // sahasā pratibuddho 'tha mucukundanṛpaḥ padā / spṛśantaṃ duḥkaharuṣā cakṣuṣā bhasmasādvyadhāt // bhmj_19.1025 // nirdagdhe kālayavane parivṛttānano nṛpaḥ / nidrākaṣāyanayanaḥ puṇḍarīkākṣamaikṣata // bhmj_19.1026 // sa dṛṣṭvā mandarākāraḥ kṛṣṇamatyalpavigraham / vipulaṃ kālasaṃjñāsīdatītaṃ jagatīpatiḥ // bhmj_19.1027 // ko bhavāniti pṛṣṭo 'tha mucukundena keśavaḥ / nyavedayatsvavṛttāntamabhivādya kṛtāñjaliḥ // bhmj_19.1028 // yugatrayaṃ gataṃ jñātvā nidrāyāḥ pṛthivīpatiḥ / gulphapramāṇā dṛṣṭvā ca prajā hrasvatvamāgatāḥ / na cakāra matiṃ rājye virase vigataspṛhaḥ // bhmj_19.1029 // samāneṣu vyatīteṣu śūnyāsu premabhūmiṣu / jīrṇe jagati vicchāye sajane kā ratiḥ satām // bhmj_19.1030 // sa gatvā tapase dhīmānkandaraṃ himabhūbhṛtaḥ / āruroha nṛpaḥ svargaṃ svārohaṃ puṇyasaṃpadām // bhmj_19.1031 // ***** kālayavanavadhaḥ || 33 || ***** kṛṣṇo 'tha dvārakāṃ gatvā vihitāṃ viśvakarmaṇā / hemapratolīprākārāṃ ratnagopuratoraṇām // bhmj_19.1032 // sphārasphaṭikaharmyāṃśumālāracitacandrikām / amṛtodgāriṇīṃ kṣīrasāgarādiva nirmitām // bhmj_19.1033 // maṇibhittiṣu saṃkrāntakāntāvadanamālikām / vijajya bahudhātmānaṃ śaśāṅkeneva sevitām // bhmj_19.1034 // viveśa viṣadoddyotāṃ sānugāṃ satato 'savām / sa sainyadhanamādāya nikhilaṃ yavanārjitam // bhmj_19.1035 // tasyāṃ porajanaṃ sarvaṃ śaṅkho nāma nidhīśvaraḥ / kṛṣṇasya śāsanāttūrṇaṃ hemaratnairapūrayat // bhmj_19.1036 // visṛjya pavanaṃ sākṣāttridivaṃ devakīsutaḥ / ānināya sudharmākhyāṃ divyāṃ devasabhāṃ vibhuḥ // bhmj_19.1037 // sā purī subhaṭairguptā vṛṣṇisātvatayādavaiḥ / meroriva guhāsiṃhaiḥ śuśubhe kāntinirbharā // bhmj_19.1038 // datteva kāle vipule samudreṇa harergirā / anekayojanāyāmā purī sābhūdgarīyasī // bhmj_19.1039 // atrāntare bhīṣmakasya dākṣiṇātyasya bhūpateḥ / śuśrāva rukmiṇīṃ kṛṣmaḥ kanyāṃ rūpema viśrutām // bhmj_19.1040 // sāpi śuśrāva kaṃsāriṃ kṛṣṇaṃ kamalalocanam / abhilāṣarasodāraṃ kimapyāsīnmanastayoḥ // bhmj_19.1041 // bhīṣmakasyātmajo rukmī bhujaśālī raṇotkaṭaḥ / vīro bibharti yaḥ spardhāṃ bhuvi bhārgavabhīṣmayoḥ // bhmj_19.1042 // anujāṃ rukmiṇīṃ dṛptaḥ sa kṛṣmenārthitāṃ sadā / na dadau kaṃsadāso 'yamiti dveṣādudāharan // bhmj_19.1043 // tato jarāsaṃdhagirā śiśupālāya bhūbhuje / tāṃ dātumudyayau putrīṃ bhīṣmakaḥ putrasaṃmate // bhmj_19.1044 // vasudevasvasuḥ putraḥ śiśupālo 'tha tatpurīm / kṛṣṇādibhirvṛṣṇivīrairvārayātrābhimantritaiḥ // bhmj_19.1045 // dantavakrajarāsaṃdhamukhyaiśca saha rājabhiḥ / sa vivāhotsave prāyādbhīṣmakenābhipūjitaḥ // bhmj_19.1046 // indrāṇīpūjanavyagrāṃ tatra locanacandrikām / dadarśa rukmiṇīṃ kṛṣṇaḥ kṛṣṇaśārāyatekṣaṇām // bhmj_19.1047 // sumukhīṃ kāntilalitāmātāmrādharapallavām / lakṣmīmiva sahotpannāṃ candrāmṛtasuradrumaiḥ // bhmj_19.1048 // tīṃ vīkṣya padmavadanāṃ madanodyānamādhavīm / mādhavo madhusaṃsikta iva kṣaṇamacintayat // bhmj_19.1049 // iyaṃ śubhrāṃśukotphullaphenā kāntitaraṅgiṇī / harahuṃkāradagdhasya jīvatī puṣpadhanvanaḥ // bhmj_19.1050 // lajjaiva jalajaspardhā prabheyaṃ śaśinaḥ kutaḥ / upamānaṃ sukhasyāsyāḥ svamukhaṃ darpaṇe yadi // bhmj_19.1051 // cintayanniti vaikuṇṭhaḥ sotkaṇṭhaṃ manmathākulaḥ / jahāra saṃmate bhrātuḥ sahasā bhīṣmakātmajām // bhmj_19.1052 // rathena rathinā tena hṛtāyāṃ vātaraṃhasā / udabūtsubhaṭakṣobhagambhīro bhūbhujāṃ ravaḥ // bhmj_19.1053 // iyaṃ kṛṣṇena kṛṣṇena kanyā kanyā hṛtā hṛtā / iti vyāharatāmeva rājñāṃ moha ivābhavat // bhmj_19.1054 // vṛṣṇīnāṃ rāmamukhyānāṃ bhāraṃ vinyasya duḥsaham / tārkṣyaketau drutaṃ yāte ghoraṃ yuddhamavartata // bhmj_19.1055 // rāmasātyakihārdikyagadākrūravidūrathaiḥ / vakradevasunakṣatrasāraṇādyaiśca yādavaiḥ // bhmj_19.1056 // śiśupālajarāsaṃdhamukhyānāṃ bhūbhujāṃ raṇe / akālarajanīvābhūtkṣaṇaṃ nirvivaraiḥ śaraiḥ // bhmj_19.1057 // balinā baladevena vadhyamāneṣu vairiṣu / śiśupālena cānyeṣu saṃkṣayaḥ sainyayorabhūt // bhmj_19.1058 // atrāntare puro rājñāṃ skmī krodhāgninā jvalan / pituścovāca saṃnaddhaḥ śvasannāga ivāhataḥ // bhmj_19.1059 // nāhatvā malinācāraṃ kṛṣṇaṃ durnayakāriṇam / svapuraṃ samupeṣyāmi vīravrataparicyutaḥ // bhmj_19.1060 // ityuktvā rathamāruhya vīrairanugato nṛpaiḥ / javoddhūtapatākāgraḥ sa yayau nādayandiśaḥ // bhmj_19.1061 // dūrādāyāntamālokya rathastho rukmiṇīsakhaḥ / tasthau hariḥ parāvṛtya karṇāntākṛṣṭakārmukaḥ // bhmj_19.1062 // tataḥ śreṇīkṛtaiḥ kṣipraṃ ghanaiḥ kṛṣṇaśilīmukhaiḥ / ācchādyamānā vibabhurbhūpālakamalākarāḥ // bhmj_19.1063 // śaurirāpūryamāṇo 'tha rukmicāpacyutaiḥ śaraiḥ / hemapuṅkhairabhūdvyāptaḥ sūryāṃśubhirivācalaḥ // bhmj_19.1064 // akṣayāṃ kṣitipaiḥ kṣiptāṃ dīptaśastraparasparām / bhindānaḥ sāyakaistūrṇaṃ babhau nṛtyannivācyutaḥ // bhmj_19.1065 // tataḥ kṛṣṇaśaraiḥ kṣipraṃ chinnacchatrarathadhvajāḥ / babhūvuḥ kṛttakodaṇḍāste khaṇḍitamanorathāḥ // bhmj_19.1066 // divyāstravarṣiṇaḥ śauriśchitvā sarvāyudhānyatha / rukmiṇastīvranārācairvivyādha hṛdayaṃ tribhiḥ // bhmj_19.1067 // mūrcchite patite tasminvidrute rājamaṇḍale / rarakṣa śaurirdayayā rukmiṇaṃ rukmiṇīgirā // bhmj_19.1068 // yāte dvāravatīṃ kṛṣṇe vinivṛtteṣu vṛṣṇiṣu / kuṇḍinākhyaṃ puraṃ rukmī praviveśa na lajjayā // bhmj_19.1069 // pratijñayā parityaktapuraḥ sa vidadhe param / puraṃ bhojakaṭaṃ nāma mānabhaṅgaṃ vicintayan // bhmj_19.1070 // ***** rukmiṇīharaṇam || 34 || ***** jayaśriyamivādāya śriyaṃ mūrtyantarāgatam / bheje vivāhavidhinā rukmiṇīṃ rukmiṇīpriyaḥ // bhmj_19.1071 // sa tayā puṇḍarīkākṣaḥ phullondīvacatakṣuṣā / vijahāra sudhāsāraparipūritamānasaḥ // bhmj_19.1072 // tasyamajījanatputrāndaśa tridaśasaṃnibhān / pradyumnacārudoṣṇādyānkanyāṃ cārumatīṃ tathā // bhmj_19.1073 // tataḥ prāpa priyāḥ premapraṇayodyānavallarīḥ / anyā jagatpatiḥ patnīrmūrtā iva diśo daśa // bhmj_19.1074 // kālindī satyabhāmā ca satyā jāmbavatī tathā / mitravindā suśīlā ca lakṣmaṇā jālavāsinī // bhmj_19.1075 // sudantā rohiṇī ceti tāścandravadanāḥ sadā / śyāmāḥ śyāmā iva prītyā bhejire śeṣaśāyinam // bhmj_19.1076 // sa ṣoḍaśasahasrāṇi divyānāṃ hariṇīdṛśām / svairaṃ kandarpalīlāsu viśvarūpaṃ siṣevire // bhmj_19.1077 // tāsu viśvasṛjastasya lakṣasaṃkhyo 'bhavadvibhoḥ / putravargaḥ surārātikṣayakṣamaparākramaḥ // bhmj_19.1078 // nārāyaṇīṃ candrasenāṃ vaidarbhīṃ kṛṣṇanandanaḥ / lebhe svayaṃvare kanyāṃ pradyumnaścārulocanaḥ // bhmj_19.1079 // tenājani sutastasyāmaniruddhaḥ smaradyutiḥ / rūpaṃ yasyāyatākṣīṇāṃ dṛgvaśīkaraṇāñjanam // bhmj_19.1080 // kālena rukmiṇaḥ pautrīmaniruddhaḥ sulocanām / prāptuṃ yayau rukmavatīṃ saha yādavavṛṣṇibhiḥ // bhmj_19.1081 // halāyudhapradhāneṣu teṣu tatra sthiteṣvatha / chadmadyūte matirabhūddākṣiṇātyamahībhujām // bhmj_19.1082 // te saṃmantrya sabhāsīnā ratnāsanajuṣo nṛpāḥ / kitave cakrurāhvānaṃ saṃhatāstālalakṣmaṇaḥ // bhmj_19.1083 // tasya taiḥ saṃpravṛtte 'tha dyūte kalahadohade / paṇeṣu vartamāneṣu mithaḥ kanakakoṭibhiḥ // bhmj_19.1084 // kṣadrairnikṛtyānirvyājo rāma eva jito 'sakṛt / tamuvācājito rukmī vihasyākṣānpratolayan // bhmj_19.1085 // avidyo durbalaścāyamaho bahudhano jitaḥ / tacchrutvā manyusaṃtaptaḥ śvasankṛṣṇāgrajo 'vadat // bhmj_19.1086 // daśakoṭisahasrāṇi hiraṇyasya paṇo mama / ityukto halinā rukmī na kiṃcitpratyuvāca tam // bhmj_19.1087 // nipātiteṣvathākṣeṣu jitaḥ kṛṣṇāgrajena saḥ / maunakṛnna jito 'smīti jagāda vyājamāśritaḥ // bhmj_19.1088 // tenāsya jihvavacasā kupite musalāyudhe / uccacāra sphuṭā vāṇī gaganādaśarīriṇī // bhmj_19.1089 // rāmeṇa vijito rukmī kṛtvābhyupagamo dhiyā / pramāṇaṃ hi manovṛttiḥ sarvakāryeṣu dehinām // bhmj_19.1090 // tacchrutvā na jito 'smīti vādinaṃ punareva tam / aṣṭāpadena sāvegamavadhīnmusalāyudhaḥ // bhmj_19.1091 // dantānkaliṅgarājasya nipātya samado balaḥ / utpāṭya kalabhastambhamādravatkrathakaiśikān // bhmj_19.1092 // kālānaladviṣastasya trāsādyāteṣu rājasu / rukmiṇi kṣmābhṛtāṃ nāthe hate śakraparākrame // bhmj_19.1093 // yāteṣu vṛṣṇivīreṣu śanaiḥ sānuśayeṣviva / vṛttaṃ nyavedayatsarvamacyutāyācyutāgrajaḥ // bhmj_19.1094 // tato vilāpamukharāṃ rukmiṇīṃ madhusūdanaḥ / parisāntvyānatamukhaṃ kiṃcinnoce halāyudham // bhmj_19.1095 // ***** rukmivadhaḥ || 35 || ***** evaṃ bhārgavatulyo 'sāvavadhyastridaśairapi / hataḥ śeṣāvatāreṇa sa rukmī tālaketunā // bhmj_19.1096 // sāmbo nāma kadācittu jāmbavatyāṃ hareḥ sutaḥ / duryodhanasutāṃ hartuṃ prayayau hastināpuram // bhmj_19.1097 // kanyāharaṇakopena tasminrājasvayaṃvare / saṃruddho dhārtarāṣṭreṇa māninā mādhavātmajaḥ // bhmj_19.1098 // kruddho 'tha tadvimokṣāya svayametya halāyudha / puraṃ kauravarājasya tarasā bhaṅktumudyataḥ // bhmj_19.1099 // prākāravapre vidadhe halaṃ gaṅgātaṭonmukham / cacāla yena nikhila sahasāṃ hastināpuram // bhmj_19.1100 // puraṃ sagopurāṭṭālaṃ halākarṣaṇaghūrṇitam / gaṅgāyāmudyataṃ kṣeptuṃ jñātvā kruddhaṃ halāyudham // bhmj_19.1101 // duryodhanaḥ svaṃya gatvā praṇipatya prasādya ca / sāmbaṃ muktvā gadāyuddhe prayayau tasya śiṣyatām // bhmj_19.1102 // ityevaṃ baladevasya balamatyadbhutaṃ vibhoḥ / yena nāgāyutaprāṇo bhīmo dorbhyāṃ parājitaḥ // bhmj_19.1103 // ***** baladevamāhātmyam || 36 || ***** atrāntare bhuvaḥ sūnurnarako nāma dānavaḥ / jahāra sarvaratnāni striyaśca tridivaukasām // bhmj_19.1104 // aditeḥ kuṇḍalāhārī bhayadīkṣāṃ cakāra yaḥ / yudhi sehe na taṃ kaścitpravṛddhaṃ lokakaṇṭakam // bhmj_19.1105 // tataḥ kadācidvaiḍūryastambhabhūriprabhāṃ sabhām / āsīne vṛṣmibhiḥ sārdhaṃ kṛṣṇe ratnāsanojjvalām // bhmj_19.1106 // adṛśyata sphurattejaḥpuñjaiḥ piñjaritaṃ nabhaḥ / ravivājikhurakṣuṇṇameruhemarajaḥprabhaiḥ // bhmj_19.1107 // tanmadhye śanakaiḥ śrīmānsurendraḥ sphuṭamābabhau / airāvaṇakarāśīrṇavyomagaṅgāmbunirjharaḥ // bhmj_19.1108 // so 'vatīrya divaścandradhavalacchattracāmaraḥ / bhūṣaṇāṃśuvanairvyāptaḥ śakracāpacayairiva // bhmj_19.1109 // sahasābhyutthitairharṣavismayādaraśālibhiḥ / pūjito vṛṣmibhiḥ kṛṣṇabaladevāhvakādibhiḥ // bhmj_19.1110 // avatīrya gajātūrṇamalaṃkṛtamahāsanaḥ / prītyā vilokayanviṣṇuṃ sahasrākṣaḥ samabhyadhāt // bhmj_19.1111 // aho sucaritaślāghnā dhanyā mādhavavṛṣṇayaḥ / udite dṛśyasai yaistvaṃ raviḥ padmākarairiva // bhmj_19.1112 // kartāraṃ lokakāryāṇāṃ hartāraṃ suravidviṣām / trailokyopaplavacchittyai tvāmahaṃ samupāgataḥ // bhmj_19.1113 // jaganti jagatāṃ nātha narako nāma bhūmijaḥ / bādhate kāmagaṃ yasya puraṃ prāgjyotiṣaṃ divi // bhmj_19.1114 // devyā divaukasāṃ māturaditerdivyakuṇḍale / jahāra tarasā dīpte sa mahādityatejasā // bhmj_19.1115 // daityā surahayagrīvanisundākhyāstadāśrayāḥ / kṣapayantyakṣayā bhāṃsi mahāṃsi ca yaśāṃsi naḥ // bhmj_19.1116 // tasyāndhatamasasyeva nidhane dharaṇībhuvaḥ / kṣamastvameva proccaṇḍacakrasūryodayācalaḥ // bhmj_19.1117 // manoratha ivāsmākamayaṃ tvāṃ patageśvaraḥ / prāpayiṣyati yatrāsau daityaḥ svapurasaṃśrayaḥ // bhmj_19.1118 // ityuktvā virate śakre tathetyukte murāriṇā / vidyutpuñja ivākāśe garuḍaḥ pratyapadyata // bhmj_19.1119 // cakrāyudhaḥ samāruhya satyabhāmāsakhaḥ kṣaṇāt / airāvaṇaṃ surendraśca vyomamārgeṇa jagmatuḥ // bhmj_19.1120 // nākaṃ nākapatau yāte hariḥ prāgjyotiṣaṃ puram / vrajanpāśasahasrāṇi ṣaṭ chittvāsuramandire // bhmj_19.1121 // sabhṛtyāmātyatanayaṃ muraṃ hatvā sabāndhavam / nisundaṃ ca śilāsaṃghānvidāryāśanisaṃhātān // bhmj_19.1122 // hayagrīvaṃ ca yo varṣasahasraṃ yuyudhe suraiḥ / virūpākṣaṃ ca pāpmānamalakāyāṃ sahānugam // bhmj_19.1123 // madhye lohitagaṅgasya tāraṃ pañcakaraṃ tathā / hatvā prāgjyotiṣapuraṃ samāsādya manojavam / aṣṭau lakṣāṇi daityānāṃ niṃjaghāna ghanaujasām // bhmj_19.1124 // tato yuddhamabhūddhoraṃ narakena(ṇa) madhuccidaḥ / bhayadaṃ sarvabhūtānāṃ bhuvanākampanaṃ mahat // bhmj_19.1125 // atha krakacadhāreṇa vajranābhena bhāsvatā / cakre cakreṇa narakaṃ dvidhā cakrāyudhaḥ krudhā // bhmj_19.1126 // visphārabhūdharākāre patite bhuvi bhūmije / cakradhārānalapluṣṭe tasminsapuramandire // bhmj_19.1127 // putraśokākulā devī chatraṃ ca pradadau mahī / tatprajāparirakṣāyai kuṇḍale kaiṭabhadviṣaḥ // bhmj_19.1128 // ***** narakavadhaḥ || 37 || ***** tasyātha luṇṭhitāśeṣasurendradhanadaśriyaḥ / ratnasaṃcayamāhṛtya tatpurānniryayau hariḥ // bhmj_19.1129 // narakeṇa mahacchattraṃ hṛtaṃ yatpāthasāṃ pateḥ / dhārāśatasahasrāṅkaṃ dāśārhastajjahāra ca // bhmj_19.1130 // niruddhāstena gandharvasurakinnarakanyakāḥ / ratnaśaile vinihitā dadarśa madhusūdanaḥ // bhmj_19.1131 // govindadadarśanānandasudhāsyandataraṅgitāḥ / maṇiparvatamutpādya tārkṣyaketurnināya tāḥ // bhmj_19.1132 // sa dṛṣṭvā divi deveśaṃ pūjitastena sādaram / śacyā saṃmānitāṃ satyabhāmāmālokayanmudā // bhmj_19.1133 // devīṃ ca devajananīmaditiṃ dānavāntakaḥ / praṇamya saha śakreṇa datvāsyai divyakuṇḍale // bhmj_19.1134 // dadarśa nandanottaṃsaṃ sarvakāmapradaṃ sadā / pārijātaṃ sudhājātamabhijātamiveśvaram // bhmj_19.1135 // taṃ dṛṣṭvā nayanānandabāndhavaṃ mādhavaḥ svayam / samutpādya jahārāśu taccāmanyata bṛtrahā // bhmj_19.1136 // satyabhāmāsakhaḥ pārijātayukto vrajandivi / suparṇavāhanaḥ so 'bhūnmūrto rasa ivādbhutaḥ // bhmj_19.1137 // vidyādharavadhūvṛndairvismayānandanirbharaiḥ / muhuḥ sa kautukotkaṇṭhaiḥ pīyamāna ivekṣaṇaiḥ // bhmj_19.1138 // dvārakāṃ sa samāsādya visṛjya vihageśvaram / bhūyo vicitrasaṃskārairbhūṣitāṃ śakraśāsanāt // bhmj_19.1139 // ratnāntaḥpurasaṃbādhāmadbhutāṃ viśvakarmaṇā / lolahemalatājālairmaṇikāñcanaśekharaiḥ / bhūdharairabhito guptāṃ nirjharodārakandaraiḥ // bhmj_19.1140 // bhūdharairabhito purīṃ vīraḥ pūjito vṛṣmiyādavaiḥ / svasāraṃ madhyagāṃ bhrātrornutvā devīṃ balādhikām // bhmj_19.1141 // caritairvijayodārairnāradena stutaḥ svayam / hariṇīhārinetrābhirvijahāra hariściram // bhmj_19.1142 // ***** pārijātaharaṇam || 38 || ***** pradyumno yastu rukmiṇyāmajāyata hareḥ sutaḥ / daityena śambarākhyena hṛto yaḥ sūtikālayāt // bhmj_19.1143 // yaścokṣumati daityasya pravṛddho nagare śiśuḥ / prītyāḥ śanaiḥ kṛtastena sarvamāyāstrāpāragaḥ // bhmj_19.1144 // nijaṃ haraṇavṛttāntaṃ jñātvā tadvallabhāgirā / samaṃ samastamāyājñaṃ hatvāṣṭambhāṃ mahāraṇe // bhmj_19.1145 // taṃ kālaśambaraṃ ghoraṃ sābhilāṣāṃ ca tadvadhūm / vihitaprārthanāṃ kāntaḥ kāntāṃ māyāvatīṃ javāt // bhmj_19.1146 // hṛtvā gaganamārgeṇa dvārakāmabhipatya yaḥ / vavande nirbharānandaṃ janakaṃ rukmiṇīsakham // bhmj_19.1147 // smaravatāro yaḥ śrīmānśambarasya vimohanaḥ / sa babhūva paraṃ vīraḥ kārṣṇilokeṣu viśrutaḥ / tattulyāḥ sāmbamukhyāśca vikhyātā mādhavātmajāḥ // bhmj_19.1148 // ***** śambaravadhaḥ || 39 || ***** tridaśaspṛhaṇīyāṃ tāmāścaryāṃ bhuvi durlabhām / saputrasya harerbhūpā vibhūtiṃ draṣṭumāyayuḥ // bhmj_19.1149 // duryodhanapradhānāste nānādeśyā narādhipāḥ / akṣauhiṇībhirvīrāṇāmaṣṭādaśabhirāvṛtāḥ // bhmj_19.1150 // giriṃ raivatakaṃ sarve parivārya savismayāḥ / tasthurviviktaramyāsu dvārakopāntabhūmiṣu // bhmj_19.1151 // tato nirgatya bhagavansarvairvṛṣṇigaṇaiḥ saha / yathākramaṃ hariḥ sarvānpūjayaṃstānkṣitīśvarān // bhmj_19.1152 // teṣu siṃhāsanastheṣu bheje ratnāsanaṃ mahat / dhāmnāṃ nidhiriva śrīmānrohaṇācalaśekharam // bhmj_19.1153 // rājāmbujavanotthā śrīrbandinūpurarāviṇī / govindamāliṅgeva cchattracāmarahāsinī // bhmj_19.1154 // taṃ bhūpatisabhāsīnaṃ draṣṭumabhyetya nāradaḥ / uvāca deva dhanyastvamāścaryaṃ tridivaukasān // bhmj_19.1155 // dakṣiṇābhiḥ sahāsmīti pratyukte tena nārade / kimetāditi papraccha bhūpālāḥ kautukākulāḥ // bhmj_19.1156 // kathyatāmiti kṛṣṇena sādaraṃ prerito 'vadat / ahaṃ triṣavaṇasnāyī kadāciddyunadītaṭe / avadaṃ kūrmamālokya dhanyo 'smītyadbhutākṛtim // bhmj_19.1157 // so 'bravīdadbhutā gaṅgā dhanyā vā(yā)smadvidhaiḥ śritā / dhanyāsīti mayā sāpi pṛṣṭā māṃ pratyabhāṣata // bhmj_19.1158 // dhanyo 'bdhiradbhutatataraḥ sarvāsāṃ saritā patiḥ / pṛṣṭaḥ so 'pi mayā prāha mattaḥ kṣitiriyaṃ varā // bhmj_19.1159 // sāpyuvācādbhutatarā bhūdharā yairahaṃ dhṛtā / jagaduste 'pi jagatāṃ sraṣṭā padmodbhavo 'dbhutaḥ // bhmj_19.1160 // pṛṣṭaḥ so 'pyavadadvedāḥ sarvāścaryamahattarāḥ / de 'pyūcuradbhutā yajñā yeṣāmarthe vayaṃ sthitāḥ // bhmj_19.1161 // te 'pyūcire mayā pṛṣṭā gatirno viṣṇuradbhutaḥ / satyaḥ sanātanaḥ puṇyo yaḥ sarvahutamaśnute // bhmj_19.1162 // etacchrutvā mayābhyetya kṛṣṇaḥ pṛṣṭo 'tikautukāt / dakṣiṇābhiḥ sahāsmīti vibhurmāmetaduktavān // bhmj_19.1163 // ityuktvā nārade yāte vismite rājamaṇḍale / gate saṃprāptasatkāre viveśa svapuraṃ hariḥ // bhmj_19.1164 // ***** āścaryaparva || 40 || ***** kadācidvipūle yajñe dīkṣitaḥ keśavaḥ svayam / trāyasvetyarthito 'bhyetya duḥkhitena dvijanmanā // bhmj_19.1165 // brūhi kiṃ te bhayamiti brāhmaṇaḥ śauriṇoditaḥ / uvāca bhāgyahīnasya jātā jātāḥ sutāstrayaḥ // bhmj_19.1166 // hṛtāḥ kenāpi bhūtena caturthaṃ parirakṣa me / jāyāyāḥ sūtikālo 'yaṃ mametyukte dvijanmanā / tadrakṣāyai dadau viṣṇurvṛṣṇivīraiḥ sahārjunam // bhmj_19.1167 // gāṇḍīvadhanvā saṃprāpya brāhmaṇāvasathaṃ kṣaṇāt / diśo vṛṣṇibhirāvṛtya tasthau rakṣākṛtakṣaṇaḥ // bhmj_19.1168 // tator'dharātre sūtāyāṃ bāhmaṇyāṃ durnimittavān / hṛto hṛtaḥ suta iti prādurāsījjanasvanaḥ // bhmj_19.1169 // strīṇāmārtasvanaṃ śrutvā bālasya karumasvanam / pārthasātyakimukhyāste sāyakaiḥ svamapūrayan // bhmj_19.1170 // teṣu moghaśrameṣveva dhikkṛteṣu dvijanmanā / lajjiteṣu prayāteṣu śrutvā tadvṛttamacyutaḥ // bhmj_19.1171 // śaibyasugrīvayuktena rathenārjunasārathiḥ / dattavartmā samudreṇa pratasthe garuḍadhvajaḥ // bhmj_19.1172 // stabdhatoyaṃ samuttīrya sāgaraṃ sa manojavaḥ / praṇatairmerukailāsamukhyairdattāntaraḥ pathi // bhmj_19.1173 // punaścakreṇa timiraṃ samutpāṭya śilāghanam / āsādya vimalaṃ vyoma tejaḥ puruṣavigraham // bhmj_19.1174 // avicchinnaṃ jagadvyāpi dṛṣṭvā tyaktvā ca taṃ ratham / praviśyārkasahasrābhaṃ muhūrtānniryayau hariḥ // bhmj_19.1175 // tata eva samādāya dadau putracatuṣṭayam / saharṣavismayāpūrṇahṛdayāya dvijanmane // bhmj_19.1176 // dvārakāmatha saṃprāptaḥ kaiṭabhāriḥ kirīṭinā / pṛṣṭastadadbhūtataraṃ provācāścaryasāgaraḥ // bhmj_19.1177 // te śailāstacca timiraṃ tejastaccātibhāskaram / ahameva jagajjanmasthitisaṃhārakāraṇam // bhmj_19.1178 // tejomayena te tena matsamāgamakāṅkṣiṇā / brāhmaṇasya hṛtāḥ putrā vitīrṇāśca mahātmanā // bhmj_19.1179 // ***** vāsudevamāhātmyam || 41 || ***** atrāntare baḍeḥ(leḥ) sūnurbāṇo nāma mahāsuraḥ / jahāra surasaṃghānāṃ tejāṃsi ca yaśāṃsi ca // bhmj_19.1180 // tataḥ prasanno bhagavānbhavo bhaktajanapriyaḥ / āsthāne yasya sa gaṇaḥ sabhyatāṃ satataṃ yayau // bhmj_19.1181 // yaḥ sahasrabhujastambhastambhitāmaravikramaḥ / trivikramasyāpyanayatprāptaṃ vāmanatāṃ yaśaḥ // bhmj_19.1182 // sa vīraḥ samarākāṅkṣī kadācittripurāntakam / papraccha vijitāśeṣaḥ praṇayāvarjitāñjaliḥ // bhmj_19.1183 // ciravismṛtasaṃgrāmaḥ prārthaye bhagavanyudhi / amīṣāṃ bhujadaṇḍānāṃ raṇakaṇḍūtikhaṇḍanam // bhmj_19.1184 // taṃ vihasyābravīddevaḥ śūlapāṇirbhujocitaḥ / bhavitā tava saṃgrāmaḥ ketubhaṅgena sūcitaḥ // bhmj_19.1185 // śrutvaitatsāhasaṃ harṣanirbharo bhūrivikramaḥ / bāṇaḥ svabhavanaṃ gatvā mantriṇe tannyavedayat // bhmj_19.1186 // tamuvācātha kumbhāṇḍo mantrī matimatāṃ varaḥ / aho nu phalaśūnyo 'yaṃ rājanyuddhādarastava // bhmj_19.1187 // trailokyalakṣmīḥ saṃprāptā jitāḥ sarve divaukasaḥ / kiṃ yuddhena pravṛddhānāmapi lolau jayājayau // bhmj_19.1188 // iti vādini kumbhāṇḍe bāṇe ca samarotsuke / dhvajaḥ papāta daityaśrīkrīḍāśaila ivocchritaḥ // bhmj_19.1189 // ketau nipatite tasmindānavakṣayaśaṃsini / ghoreṣu durnimitteṣu prādurbhūteṣu sarvataḥ // bhmj_19.1190 // praharṣavivaśe bāṇe pānakrīḍāvilāsini / nayacakṣuṣi kumbhāṇḍe cintāsaṃtāpitāśaye // bhmj_19.1191 // kadācidbāṇanagare sarvartukusume vane / vijahārācalasutāsakhaścandrardhaśekharaḥ // bhmj_19.1192 // gītanṛtyakalālolagandharvāpsarasāṃ gaṇaiḥ / sevyamānasya saṃbhogavibhramaḥ śuśubhe vibhoḥ // bhmj_19.1193 // hāsāya citralekhākhyā tatra devavilāsinī / nāṭyaṃ cakāra vidhivatsevituṃ pārvatīpatim // bhmj_19.1194 // narmakrīḍāvinodena parihāsaviḍambanaiḥ / apsarovihitaistaistairjahāsa bhavavallabhā // bhmj_19.1195 // tatroṣā nāma bāṇasya kanyā kuvalayekṣaṇā / dadarśa śivayoḥ krīḍāvilāsamamarotsavam // bhmj_19.1196 // tāṃ vīkṣya sādarāṃ devī babhāṣe lalitānanām / uṣe tvamapi kāntena kelisaktā bhaviṣyasi // bhmj_19.1197 // vaiśākhe harmyasaktāyā dvādaśyāṃ niśi yena te / bhavitā saṃgamaḥ svapne sa te prāgjātivallabhaḥ // bhmj_19.1198 // ityuktā bāṇatanayā bhavānyā bhaktiśālinī / jagāmāntaḥpuraṃ harṣavyākośanayanotpalā // bhmj_19.1199 // kimetaditi pṛṣṭeva śiñjānamaṇibhūṣaṇaiḥ / tāṃ sotkampakacanyastahastāṃ lajjānatānanām // bhmj_19.1200 // papraccha citralekhākhyā kumbhāṇḍaduhitāsakhī / kutaste bhayamutpannaṃ kiṃ lateva prakampase // bhmj_19.1201 // tanayā hyasi bāṇasya jambhāribhayakāriṇaḥ / ityuṣā sahasā sakhyā pṛṣṭā tāṃ pratyabhāṣata // bhmj_19.1202 // mukendau lāñchanacchāyāṃ kurvāṇāmañjanāsrubhiḥ / kathaṃ nu dūṣitā nāma pūjyāsi janamāninī // bhmj_19.1203 // utsahe jīvitaṃ jātu kalaṅkitakulā satī / iti pralāpamukharāṃ sakhīṃ tāmavadanmudā // bhmj_19.1204 // svapnasaṅgena dūṣyante na mugdhe kulayoṣitaḥ / kiṃ na smarasi yadgauryā sūcitaṃ kelikānane / svapne hṛdayacauraste bhavitā bhīru vallabhaḥ // bhmj_19.1205 // iti saṃsmāritā svairaṃ sahasā citralekhayā / pradadhyau valalbhaṃ harṣānmanasāmṛtadīdhitim // bhmj_19.1206 // abhilāṣarasastasyā navaḥ ko 'pi vyavardhata / sahasā yena jajvāla prabalo manmathānalaḥ // bhmj_19.1207 // tāṃ vīkṣya saṃtatocchvāsadhūsarādharapallavām / latāmivātapaklāntāṃ citralekhāvadatsakhīm // bhmj_19.1208 // sakhi ko 'yamanālekhyacitratrakautukavibhramaḥ / svapnadṛṣṭajane rāgaḥ svapuṣpottaṃsaśekharaḥ // bhmj_19.1209 // darpaṇapratimālābhastārakācandrayācanam / hevākaḥ svapnadṛṣṭe ca bāle bālamanorathaḥ // bhmj_19.1210 // na jānīmaḥ sa kaḥ kvāste kathaṃ vā kena labhyate / avaśyameva bhavitā svayaṃ te tatsamāgamaḥ // bhmj_19.1211 // athavā suragandharvakinnaroragarakṣasām / vapūṃṣi bhūmipānāṃ ca trailokyāntaravartinām // bhmj_19.1212 // paṭānte nirviśeṣāṇi likhitvā sakhi māyayā / darśayāmi tava kṣipraṃ tato jānīhi vallabham // bhmj_19.1213 // ityuktvā saptarātreṇa likhitvā sakalānpaṭe / acitrayaccitralekhā sakhyāḥ sarvānukāriṇī // bhmj_19.1214 // citrapaṭṭagatānvīkṣya surabhoginṛmānuṣān / dadarśa vṛṣṇivīrāṇāṃ madhye govindasundaram // bhmj_19.1215 // aniruddhaṃ tamālokya vismayānandanirbharā / uṣā babhāṣe kaumāravratacauro mamaiṣa saḥ // bhmj_19.1216 // sakhi prājyabhujaḥ kāntaḥ ko 'yaṃ kamalalocanaḥ / prasahyāpahṛtaṃ yena dhairyaṃ me manasā saha // bhmj_19.1217 // citralekhā niśamyaitaduvāca rucirasmitā / ayaṃ sakhi murārāteḥ kṛṣṇasya tanayātmajaḥ // bhmj_19.1218 // vīro 'niruddhaste devyādiṣṭo hṛdayavallabhaḥ / svapne tvāṃ ratimanveṣṭuṃ nūnaṃ kāmo 'yamāgataḥ // bhmj_19.1219 // vismitairvikrameṇāsya saṃgrāmeṣu surāsuraiḥ / kharvīkriyante subhaṭāḥ sabāndhavamanorathāḥ // bhmj_19.1220 // śrutvaitanmanmathāviṣṭā pratimānyastalocanā / uṣāvadadvinā kāntaṃ nāhaṃ jīvitumutsahe // bhmj_19.1221 // yadi ter'tho mama prāṇairyadi te 'haṃ priyā sakhī / tadanena kuru kṣipraṃ kāntena mama saṃgamam // bhmj_19.1222 // iti bruvāṇāmasakṛccitralekhā jagāda tām / pituste śoṇitapuraṃ yathā subhaṭarakṣitam // bhmj_19.1223 // tathaiva dvārakā vīrairvṛṣṇibiḥ paripālitā / āgamyā ca parasyāpi vikaṭāṭṭālamālinī // bhmj_19.1224 // tataḥ sakhi kathaṃ nāma vīraṃ te jīviteśvaram / prasahyāhartumabalājano jātu pragalbhate // bhmj_19.1225 // tathāpi tvatpriyāyaiṣāṃ gacchāmi gagane 'gragā / siddhistu devyaivādiṣṭā tvadbhāgyeṣu sakhi sthitā // bhmj_19.1226 // ityuktvā khaṃ viveśāśu sā ratnābharaṇāṃśubhiḥ / ghanaśrīriva kurvāṇā śakracāpacitā diśaḥ // bhmj_19.1227 // muhūrte bāṇanagarāttṛtīye sā gatā javāt / kṣaṇena dvārakāṃ prāpa kāntyā kailāsahāsinīm // bhmj_19.1228 // tatroruratnavalalakṣīprabhāprodbhāsitāmbaram / aniruddhasya bhavanaṃ viveśālakṣitākṛtiḥ // bhmj_19.1229 // tatra bālamṛgākṣībhiḥ kāntābhiḥ parivāritam / aniruddhaṃ manojanmalīlālalitaceṣṭitam // bhmj_19.1230 // dadarśa snigdhalalanā kaṭākṣaśabaladyutim / ratikarṇotpalāghātalagnacchadami vasmaran // bhmj_19.1231 // aṅganāliṅganālīnastanapattralatāṅkitam / dhammillakusumairvyāptaṃ pārijātamivāparam // bhmj_19.1232 // taṃ vīkṣya vikramodāraṃ śṛṅgāralalitākṛtim / acintayaccitralekhā muhūrtaṃ jātasādhvasā // bhmj_19.1233 // aho bata mahatyasminnudyātāhaṃ sasaṃśaye / kārye priyasakhīprītyā premṇi vā kiṃ vicintyate // bhmj_19.1234 // iti dhyātvā muhurvīrā sā tamovidyayā puraḥ / ācchādya strīgaṇaṃ sarvaṃ pra(prā)dyumna(mni)manayatkṣaṇāt // bhmj_19.1235 // saṃkalpaśaktiriva sā māyayā kṣipragāminī / praviśya śoṇitapuraṃ harmyasthāṃ prayayau sakhīm // bhmj_19.1236 // uṣāpi vallabhāvāptimanorathaśatākulā / sahasā dayitaṃ vīkṣya sakhyātītaṃ vihāyasā // bhmj_19.1237 // pīyūṣaplāvitevāśu harṣalajjābhayākulā / kiṃ karomīti saṃbhrāntā kampamānā lateva sā // bhmj_19.1238 // anirvācyadaśāṃ yātā śiñjānamaṇibhūṣaṇā / prahṛṣṭā sā tamādāya dayitaṃ guhyamandiram // bhmj_19.1239 // viveśa janasaṃcārabhītā taralalocanā / srastayā bāṇabhītyeva tyaktā mekhalayā svayam // bhmj_19.1240 // tatra susphāramandāraśekharaṃ lolakuṇḍalam / tāratārāvalīcāruhāraṃ tārādhipaprabham // bhmj_19.1241 // śṛṅgāradīkṣāguruṇā tena sāṅgasmaratviṣā / uṣā sasmāra saṃbhogasaubhāgyavibhavaṃ rateḥ // bhmj_19.1242 // śṛṅgāradīkṣāguruṇā tena sāṅgasmaratviṣā / uṣā sasmāra saṃbhogāsaubhāgyavibhavaṃ rateḥ // bhmj_19.1243 // aniruddho 'pi tāṃ prāpya vallabhāṃ bhuvi durlabhām / mene bhājanamātmānaṃ smarasāmrajyasaṃpadām // bhmj_19.1244 // ramamāṇastayā gūḍhaṃ tatra pradyumnasaṃbhavaḥ / lakṣaṇairbahubhirjñātaḥ kanyāntaḥpurarakṣibhiḥ // bhmj_19.1245 // tanayādūṣaṇaruṣā nirdiṣṭā balisūnunā / bāṇena kiṃkarā ghorāḥ prādyumniṃ hantumāyayuḥ // bhmj_19.1246 // daṃṣṭrāvikaṭavaktrograbaddhabhrukuṭibhīṣaṇān / vīro 'niruddhastāndṛṣṭvā kṛṣṭaghorāsikārmukān // bhmj_19.1247 // utthāya samarārambhaniḥsaṃrambhaparākramaḥ / utthāya dvāraparighaṃ mṛgānsiṃha ivādravat // bhmj_19.1248 // kāntākaṭākṣadṛṣṭasya tas śauryanidhervapuḥ / vīraśṛṅgārarabhasaṃ babhau manmatharūpiṇaḥ // bhmj_19.1249 // śastravṛṣṭiṃ tadutsṛṣṭāṃ puṣpamālāmivorasā / ādāya dānavabhaṭāñjaghāna ghananiḥsvanaḥ // bhmj_19.1250 // te tatprahārābhihatā bhagnabhīṣaṇavigrahāḥ / hataśeṣā yayurbhītā yatra bāṇo raṇotkaṭaḥ // bhmj_19.1251 // puraṃdarapuradhvaṃsasākṣiṇāṃ ko 'yamāgataḥ / saṃbhramaḥ kopasaṃmohajanakaḥ kātarocitaḥ // bhmj_19.1252 // kriyatāmādara śaurye yaśaḥkusumamādhave / trāso 'yamabhimānādrivajrapāto hi duḥsahaḥ // bhmj_19.1253 // vacobhiriti vīrāṇāṃ te bāṇasya ca śāsanāt / aniruddhaṃ sumahatā sainyena punarādravan // bhmj_19.1254 // āmuktahemakavacaiḥ pradīptavividhāyudhaiḥ / niśi dīptauṣadhivanairgirīndrairiva jaṅgamaiḥ // bhmj_19.1255 // yuyudhe yudhi saṃrabdhaiścakrāyudhasutātmajaḥ / sotkampakucavinyastahastāmālokyanpriyām // bhmj_19.1256 // ādāya tatsamutsṛṣṭaṃ khaḍgaṃ carma ca bhāsvaram / maṇḍalāni caranvīraḥ sa cakarta raṇe ripūn // bhmj_19.1257 // tena kṛttaśiraḥskandhabhujajānukarodarāḥ / peturmahāghanāḥ kalpavātenonmathitā iva // bhmj_19.1258 // vidrute dānavānīke bhagnasyandanakuñjare / nivartitabalāmbhodhirbāṇaḥ svayamadṛśyata // bhmj_19.1259 // kumbhāṇḍāhitavalgena sahasrāśvena bhāsvatā / rathena bhīmanādena sahasrāśvena bhāśvatā / rathena bhīmanādena yuktastridaśamardinā // bhmj_19.1260 // doḥsahasrasamudbhrāntadīptāyudhavarotkaṭaḥ / phaṇaratnograbhujagavyāptaśṛṅga ivācalaḥ // bhmj_19.1261 // mukuṭenārkavarṇena ratnajvālājaṭājuṣā / tarjayanniva tejāṃsi sitapaṭṭāṭṭahāsinā // bhmj_19.1262 // mārtaṇḍamaṇḍaloccaṇḍakuṇḍalodagravarcasā / bhrūbhaṅgabhīmavaktreṇa saṃtrāsitajagattrayaḥ // bhmj_19.1263 // niśākarakarodāratārahārataraṅgitaḥ / visphāranirjharodgāra iva nīladharādharaḥ // bhmj_19.1264 // uttaptakāñcanacchāyaśmaśrukeśavibhūṣaṇaḥ / krodhanirghṛṣṭadantāgrajātajvāla ivāditaḥ // bhmj_19.1265 // garjantaṃ tiṣṭha tiṣṭheti pralayāmbhojaniḥsvanam / tamāpatantamālokya prādyumnirna vyakampata // bhmj_19.1266 // bāṇabāhuvanonmuktairbāṇajālairnirantaraiḥ / chāditor'ka ivāmbhodairnirvibhāgairbabhūva saḥ // bhmj_19.1267 // tayorhariharaṇyākṣaraṇasmaraṇahetutām / bhuvanākampanākampamagamadyuddhamuddhatam // bhmj_19.1268 // aniruddho 'tha khaḍgena bāṇabāṇaparamparām / chittvāsya laghusaṃcārī ciccheda rathakūbaram // bhmj_19.1269 // jvālākulāṃ tataḥ śaktiṃ śoṇapaṭṭaṅkitāmiva / cikṣepa dānavapatistasmai bhogivadhūmiva // bhmj_19.1270 // hastena kāladaṃṣṭrābhāṃ tāmevādāya dhairyabhūḥ / prāhiṇoddānavendrāya dāśārhe 'dbhutavikramaḥ // bhmj_19.1271 // bāṇasya bhittvā sā dehaṃ viveśa dharaṇītalam / śaktyā vidāritaṃ dṛṣṭvā kumbhāṇḍo bāṇamabravīt // bhmj_19.1272 // māyāmāśritya yudhyasva durjayo 'yamupekṣitaḥ / niḥsaṃśayajayāvāptirdyute yuddhe ca māyinām // bhmj_19.1273 // iti kumbhāṇḍavacasā bāṇo māyāṃ vimohanīm / ādāya tāmasīṃ ghorāṃ sahasāntaradhīyata // bhmj_19.1274 // adṛśyaḥ sa mahābhāgairbāṇairbhujagavigrahaiḥ / nabhogatastaṃ vidadhe viṣṭitāṅgaṃ viṣolbaṇaiḥ // bhmj_19.1275 // ruphuratphaṇāmaṇijvālājvalitairveṣṭito 'hibhiḥ / sa babhau śabalacchāyaścandanadrumavibhramaḥ // bhmj_19.1276 // nāgapāśaniruddhasya dhairyaniṣkampacetasaḥ / aniruddhasya vidadhe vadhe daityapatirmatim // bhmj_19.1277 // mahāprabhāvaḥ ko 'pyeṣa nājñāto vadhamarhati / iti kumbhāṇḍavacasā virarāma baḍeḥ(leḥ) sutaḥ // bhmj_19.1278 // atrāntare dvārakāyāṃ tāramantaḥpurodare / hṛto 'niruddhaḥ kenāpi proccacāreti niḥsvanaḥ // bhmj_19.1279 // muhurvimohavivaśāstatra trastā mṛgīdṛśaḥ / aniruddhasya dayitāḥ śuśucuḥ śokavihvalāḥ // bhmj_19.1280 // atha vṛṣṇipravīrāṇāṃ kaiṭabhārisabhāntare / bherīninādahūtānāṃ samājaḥ sumahānabhūt // bhmj_19.1281 // tato nivātaniṣkampasaptasāgarasaṃnibham / dadṛśuḥ sāśrunetrāste cintāstimitamacyutam // bhmj_19.1282 // śokamohaviṣākrānte mūke yādavamaṇḍale / uvāca vipṛthurdhīmānviṣṇuṃ jiṣṇuṃ suradviṣām // bhmj_19.1283 // ko 'yaṃ tavāpi bhagavanbhuvanābhayadāyinaḥ / acintyamahāsaścitāsaṃtāpaprasaro navaḥ // bhmj_19.1284 // na hi nāma mahāmbhodhigambhīrodāracetasām / bhavanti sukhaduḥkheṣu harṣaśokapariplavāḥ // bhmj_19.1285 // yadi deva tvamapyevaṃ cintāsaṃtāpito 'cyutaḥ / tadidānāṃ nirālambā dhairyasya skhalitā gatiḥ // bhmj_19.1286 // trailokyarakṣāṃ nikṣipya tvadbhuje jambhasūdanaḥ / śete śacīkucābhogasabhogānandanirvṛtaḥ // bhmj_19.1287 // iti tenoktamākarṇya kṛṣṇo gambhīramantharam / samādadhe giraṃ vairiyaśohaṃsakulāmbudaḥ // bhmj_19.1288 // parāvajñā nikāreṇa karoti hṛdaye padam / cintābhīmānināṃ satyamavidyeva śarīriṇām // bhmj_19.1289 // ayaṃ yadukulasyādya kenāpyutsiktacetasā / pātitaścaraṇo mūrdhni rathyāpaṅkapariplutaḥ // bhmj_19.1290 // aniruddhe hṛte yātaḥ puromanye mahībhujām / upahāsakathāmātrapātratāṃ naḥ parākramaḥ // bhmj_19.1291 // avijñātena vihite nikāre 'sminvidāraṇe / kiṃ kurmaḥ kopatulyogradaṇḍairgaganatāḍanam // bhmj_19.1292 // cārāścarantu sarvatra bāhyābhyantaracāriṇaḥ / āhukasyājñayā tūrṇamaniruddhopalabdhaye // bhmj_19.1293 // ityukte kaṃsaripuṇā devarṣistatra nāradaḥ / adṛśyata nidhirdhāmnāṃ kalikeliviśāradaḥ // bhmj_19.1294 // sa cintāstimitaṃ dṛṣṭvā jagannāthamacintayat / aho nu bālaśapharotphālenākulito 'mbudhiḥ // bhmj_19.1295 // ityākalayatastasya pādyāsanapuraḥ sarām / pūjāṃ janārdanaścakre pūjitaḥ so 'pyabhāṣata // bhmj_19.1296 // aho bata vimoho vaḥ pratipakṣaḥ parākrame / lakṣyate yena jānīdhvamaniruddhasya ceṣṭitam // bhmj_19.1297 // aniruddhasya bāṇena balinā balisūnunā / vṛttaḥ pravṛttaśastrāstrabhairavaḥ samarotsavaḥ // bhmj_19.1298 // kṛṣṇa pautro 'niruddhaste hṛto daityendrakanyayā / manye muhyati yāṃ dṛṣṭvā smaro 'pi smarapīḍitaḥ // bhmj_19.1299 // sahasrabāhorbāṇasya balisūnoḥ suradviṣaḥ / uṣā nāmāmbujākṣī sā lāvaṇyanalinī sutā // bhmj_19.1300 // sa svairakāmukaṃ putryā jñātvā hṛdayanandanam / dṛṣṭvā ca durjayaṃ yuddhe babandha phaṇimaṇḍalaiḥ // bhmj_19.1301 // taditaḥ śoṇitapuraṃ bāṇasya gaganāgragam / gantavyaṃ bhavatā yoddhuṃ sāmasādhyā na dānavāḥ // bhmj_19.1302 // amartyabhūmirdurlaṅghyā tārkṣyamāruhya gamyatām / yasyāṃ tridaśahṛdbāṇo bāṇo nāmāśanirdviṣām // bhmj_19.1303 // uktveti yāte devarṣau devo 'pi madhusūdanaḥ / harṣavismayakopānāṃ tulyāṃ prāpa vidheyatām // bhmj_19.1304 // tataḥ pradadhyau bhagavāngaruḍaṃ garuḍadhvajaḥ / sa ca dhyātor'kalaṃkṣābhaḥ sahasā pratyadṛśyata // bhmj_19.1305 // tamāruroha viśvātmā harmyārohaṇalīlayā / baladevasakhaḥ śrīmānrukmiṇītanayānugaḥ // bhmj_19.1306 // sa babhau viṣadaśyāmaḥ kaustubhābharaṇo vibhuḥ / madhyāvatīrṇasūryasya nabhaso 'bhibhavanprabhām // bhmj_19.1307 // caturbhujasya vibhabhustasya prājyabhujadrumāḥ / cakraprabhāpallavitāḥ pāñcajanyāṃśupuṣpitāḥ // bhmj_19.1308 // vrajansa pavanoddhūtapītāmbaramanoharaḥ / tārkṣyapakṣaprabācakraiścakre hemaprabhaṃ nabhaḥ // bhmj_19.1309 // sarvābharaṇaratnoṣu bimbitaiḥ kautukāgataiḥ / siṣeve vyomataṭanīvartitoṣṇīṣapallavaiḥ // bhmj_19.1310 // suravidyādharavadhūpāṇipadmavanojjhitaiḥ / mandāravṛndairabhavaṃstasya sragdāmavibhramāḥ // bhmj_19.1311 // ruddho 'niruddhaḥ samare yadā vīraḥ sahoṣayā / bhujaṅgapāśaiḥ svapure bāṇena balaśālinā // bhmj_19.1312 // durgasaṃtāriṇīṃ durgāṃ tadā sa śaraṇaṃ gataḥ / mahendropendrabhaginīṃ divyaistuṣṭāva nāmabhiḥ // bhmj_19.1313 // naumi kaṃsāsuraiśvaryatamaḥpaṭalacandrikām / pūrṇacandrānanāṃ devīṃ duṣṭasaṃmohanakṣamām // bhmj_19.1314 // dīptaśūlaprabhājālabhīṣaṇāṃ lalitākṛtim / velladviṣolbaṇavyālāmiva candanavallarīm // bhmj_19.1315 // mahiṣanyastacaraṇāṃ śyāmāṃ hāravibhūṣitām / sakāliyahradāṃ phenahāsinīṃ yamunāmiva // bhmj_19.1316 // pāṇisaṃsaktabhujagābhoganīlāsivallarīm / ekapadmodarodgacchadalimālāmivābjinīm // bhmj_19.1317 // mayūrapakṣābharaṇaiḥ śabalairmecakaprabhaiḥ / sevitāṃ prāvṛṣamiva sphuradindrāyudhairghanaiḥ // bhmj_19.1318 // karālakeśavisphāraśuddhasaṃcāralālasām / himādriśikharodbhūtāṃ kālāgurulatāmiva // bhmj_19.1319 // kavīndramānasāvāsarājahaṃsīṃ sarasvatīm / vicitramadhurodāraśabdāṃ cārupadakramām // bhmj_19.1320 // saṃsāramarusaṃtāpanirvāpaṇasamudyatām / saṃvitsamarasānandasudhāsyandataraṅgiṇīm // bhmj_19.1321 // raṇasaṃrambhasaṃbhāragambhīrārambhavibhramām / niśumbhaśumbhāravaṣṭambhabhītasaṃbhāvitāmarām // bhmj_19.1322 // saṃdhyāmavandhyāṃ vindhyādrivāsinīṃ vāsavānujām / śaśikhaṇḍaśikhaṇḍāṅkāṃ muṇḍamaṇḍalamaṇḍitām // bhmj_19.1323 // phullotpalavanaśyāmāṃ phullotpalavilocanām / gambhīranābhikuharāmibhakumbhanibhastanīm // bhmj_19.1324 // dhanyāṃ kātyāyanīṃ caṇḍāṃ cāmuṇḍāṃ khaṇḍitāhitām / śarvāṇīṃ śarvarīṃ śarvāṃ siddhagandharvasevitām // bhmj_19.1325 // kālasaṃkarṣiṇīṃ ghorāṃ trijagadgrāmalālasām / kamalāsanakaṅkālamālākalitaśekharām // bhmj_19.1326 // śivāṃ śivapradāṃ śāntāṃ śivakāntāṃ śatānanām / trinetrāṃ saumyavadanāṃ madanārimadaprabhām // bhmj_19.1327 // sphītaphenasudhāmbhodhidukūlāṃ ratnamekhalām / karākalitahemādrimātulaṅgāṃśupiṅgalām // bhmj_19.1328 // akṣasūtrakṛtāvṛttanakṣatramaṇimālikām / pāṇisaktasudhāmbhodhipūrṇabrahmāṇḍakarparām // bhmj_19.1329 // saṃvitprakāśaviṣadavyākośākāśadarpaṇām / śeṣādikulabhogīndrahārakeyūrakaṅkaṇām // bhmj_19.1330 // tārakāmauktikasmeraśaśimārtaṇḍamaṇḍalām / triśṛṅgaratnaśailendraviṭaṅkamukuṭojjvalām // bhmj_19.1331 // kallolalosvaḥsindhudhavaloṣṇīṣabhūṣitām / sendrāyudhakṣayāmbhodamāyūracchattravibhramām // bhmj_19.1332 // kandāgrakuṇḍalitanābhimṛṇāladaṇḍahṛtpuṇḍarīkanibiḍāmṛtapānaśauṇḍām / bhṛṅgāṅganāmiva sadoditanādaśaktisaṃvedyavedyajananīṃ jananīṃ prapadye // bhmj_19.1333 // ***** durgāstotram || 42 || ***** iti stutā bhagavatī bhaktyā pradyumnasūnunā / sāṃnidhyamakarotsākṣāddurga daśabhujā puraḥ // bhmj_19.1334 // bhujaṅgapañjaraṃ ghoraṃ pāṇinā kamalatviṣā / durbhedyaṃ sphoṭayitvāsya vajraprākārasaṃnibham // bhmj_19.1335 // nijatejobhirabhitaḥ sphītairanusṛtā muhuḥ / āyūṃṣi ditijendrāṇāṃ karṣantīvāviśannabhaḥ // bhmj_19.1336 // atrāntare mahāvego bhagavāngaruḍadhvajaḥ / bāṇasya śoṇitapuraṃ prāpa pāvakarakṣitam // bhmj_19.1337 // aṣṭabāhurabhūdbhīmavigrahaḥ kāliyāntakaḥ / śaṅkhacakragadāpadmaśaraśāṅgosicarmabhṛt // bhmj_19.1338 // sahasraśikharasphāratuṣāragirisaṃnibhaḥ / sahasrakāyavadano babhūva ca halāyudhaḥ // bhmj_19.1339 // sanatkumārakalpaśca pradyumnaḥ samapadyata / teṣveva pṛthurūpeṣu pṛthivī samakampata // bhmj_19.1340 // tārkṣyapakṣānilākṣepakṣumbha(t)stabdhābdhimaṇḍalaḥ / udabhūjjagatāṃ ko 'pi pralayārambhasaṃbhramaḥ // bhmj_19.1341 // babhāṣe vismayāviṣṭastataḥ kṛṣṇaṃ halāyudhaḥ / kasmādakasmātsaṃvṛttāḥ kanakadyutayo vayam // bhmj_19.1342 // tamabravīttārkṣyaketurbāṇasya purarakṣitā / agnirāhavanīyo 'tra puro 'smānudyataḥ krudhā // bhmj_19.1343 // jagatyakālasaṃdhyeva tejasāsya vibhāvyate / suparṇāyattamadhunā kāryametadbhaviṣyati // bhmj_19.1344 // ityukte śauriṇā tārkṣyaḥ pakṣākṣepadhutāmbudhiḥ / gaṅgāmādāya vidadhe praśamaṃ jātavedasaḥ // bhmj_19.1345 // tato visphāraśikharākārajvālājaṭākulāḥ / rudrasyānucarā ghorā vahnayo 'nye samudyayuḥ // bhmj_19.1346 // teṣāṃ madhye 'ṅgirā dīptaśūlajvālāvibhūṣaṇaḥ / sumeruriva mārtaṇḍamaṇḍalāṅkaḥ samābabhau // bhmj_19.1347 // tasyārdhacandreṇa hariḥ prahartuḥ śūlamutkaṭam / ciccheda sa prayatnasya vāmo vidhirivepsitam // bhmj_19.1348 // sthūlākarṇena nihataḥ sa mahāstreṇa śauriṇā / papāta pātitaripurnirdagdho 'gnirivāgninā // bhmj_19.1349 // tato bhagne 'gnigahane bāṇānīke sasaṃbhrame / dadhmau nijayaśaḥ śuddhaṃ pāñcajanyaṃ janārdanaḥ // bhmj_19.1350 // tasya śabdena mahatā vātaskandhavimardinā / babhūva bhuvanābhogasaṃghaṭṭaviṣamaḥ svanaḥ // bhmj_19.1351 // tataḥ praviśya bāṇasya nagaraṃ garuḍadhvajaḥ / avāpa yuddhasaṃnaddhakṣubdhadaityamahārṇavam // bhmj_19.1352 // tadapāraṃ hariḥ sainyaṃ pāvakāstraśilāśitaiḥ / vyāptaṃ cakāra māñjiṣṭhairbaddhairvadhyapaṭairiva // bhmj_19.1353 // tatastūrṇaṃ raṇarasādavatīrya garutmataḥ / vibudhārātibhirvīro yuyudhe lāṅgalāyudhaḥ // bhmj_19.1354 // śuddhastamālamaline sa daityasadane babhau / airāvaṇa ivādabhranīlābhre nabhasi bhraman // bhmj_19.1355 // saṃkarṣaṇahalākṛṣṭāstatastanmusalāhale / nipeturdānavāḥ sarve vajrabhinnā ivācalāḥ // bhmj_19.1356 // avatīrya suparṇāgrātpradyumnena sahācyutaḥ / jahāra śarajālena daityajīvavihaṅgamān // bhmj_19.1357 // te caṇḍacañcucaraṇaiḥ pakṣākṣepaiśca pīḍitāḥ / kṣapitāḥ pakṣirājena kṣaṇaṃ śarma na lebhire // bhmj_19.1358 // tato bhasmapraharaṇāstrimukhastriśikhastripāt / nidrāvyāghūrṇitātāmranetro jṛmbhālasaḥ svayam // bhmj_19.1359 // śītoddhataiḥ kharatarairlomabhirmakaropamaḥ / bhramaglāniparimlānadhūsaro 'dṛśyata jvaraḥ // bhmj_19.1360 // sa rauhiṇeyamāhūya citramaṇḍalacāriṇam / kampamānatanuḥ kopāttatkṣaye vidadhe matim // bhmj_19.1361 // cikṣepa duḥsahaṃ tasmai bhasmāpasmārasaṃnibhaḥ / vakṣovalakṣaṃ rāmasya yena vyāptamabhūtkṣaṇāt // bhmj_19.1362 // tadvakṣasaḥ pradīptotthaṃ bhasma merutaṭe patat / dadāha pṛthuṭāṅkāri śikharaṃ sahasā jvalat // bhmj_19.1363 // śeṣeṇa dīptasarvāṅgo bhasmanā vismṛtasmṛtiḥ / skhaladgatistālaketuḥ paraṃ kṣība ivābabhau // bhmj_19.1364 // so 'bravītkṛṣṇa kṛṣṇāhaṃ pradīpto na labhe dhṛtim / kulālacakravibhrāntaṃ paśyāmi nikhilaṃ jagat // bhmj_19.1365 // iti bruvāṇamabhyetya śārṅgadhanvā halāyudham / bhasmaśāntyai piraṣvajya jagrāha jvaramojasā // bhmj_19.1366 // sa tena samare ghore samākrāntaḥ krudhā jvalan / jvaraścikṣepe muṣṭibhyāṃ bhasma jvālājaṭākulam // bhmj_19.1367 // kṣaṇaṃ pradīptaḥ kṛṣṇo 'pi praśāntāgniśca tatkṣaṇāt / tulyaṃ tenāhato dorbhistribhirnākampatācyutaḥ // bhmj_19.1368 // sa kṛṣṇajvarayorghoraḥ saṃgrāmo vajraniḥsvanaḥ / babhūva sarvabhūtānāṃ bhayakṛllomaharṣaṇaḥ // bhmj_19.1369 // kāñcanābharaṇacchāyā babhūvurjravigrahe / vinirgatā iva jvālāḥ kṛṣṇadordaṇḍapīḍanāt // bhmj_19.1370 // nipīḍya nibiḍaṃ dorbhiḥ kṣitau kṣipattaḥ sa śauriṇā / alakṣito 'viśatkṣipraṃ taccharīraṃ samīravat // bhmj_19.1371 // tenāviṣṭaḥ śvasañjṛmbhābhramanidrālasaḥ skhalan / kṣaṇaṃ babhūva bhūtātmā proddhūtādbhutaviplavaḥ // bhmj_19.1372 // aho batāpratihatā vastuśaktirgarīyasī / jagannāte 'pi yadbheje jvarasaṃsparśavikriyām // bhmj_19.1373 // so 'sṛjadvaiṣṇavaṃ ghoraṃ jvaraṃ pūrvajvarāpaham / kṛṣṇastena jvareṇāśu punaḥ pūrvo 'bhavajjvaraḥ // bhmj_19.1374 // taṃ hantumudyato yāvatkāliyāriḥ svayaṃ krudhā / uccacāra vacastāvadgaganāddhoraniḥsvanam // bhmj_19.1375 // saṃrakṣyo bhagavanneṣa rudrasyānucaro jvaraḥ / śrutveti virarāmāśu tadvadhānmadhusūdanaḥ // bhmj_19.1376 // kṛtāñjalistamavadajjvaro viṣṇujvarārditaḥ / nijaṃ saṃhara viśveśa jvaraṃ madanukampayā // bhmj_19.1377 // mādhavena tu tadvākyātsaṃhṛte ca nije jvare / praṇanāma hariṃ harṣājjvaraḥ śarvapuraḥsaraḥ // bhmj_19.1378 // kiṃ te priyaṃ karomīti vādinaṃ hṛṣṭamānasam / tamabravīnmadhuripuḥ prasādamadhurākṣaram // bhmj_19.1379 // bhujāyudhamidaṃ yuddhamāvayoḥ praṇipatya mām / ye manmayāḥ saṃsmaranti santu te vijvarā narāḥ // bhmj_19.1380 // tripādbhūtipraharaṇastriśirāḥ sāsrulocanaḥ / dhyātaḥ prītisukhaṃ dadyāttvadākāraḥ śarīriṇām // bhmj_19.1381 // nādyantāḥ kavayaḥ pūrve śāstāro 'lpamahāttamāḥ / ghnantu jvarāṃścāniruddhapradyumnabalakeśavāḥ // bhmj_19.1382 // ityuktaḥ śauriṇā prītyā tathetyāha hari jvaraḥ / abhyadhānmauliratnāgre praṇayāvarjitāñjaliḥ // bhmj_19.1383 // ahaṃ hareṇa tripurāntakena vinirmitaḥ kāliyasūdanena / jitastvāyā dānavakānanāgre prasahya yuddhe tava kiṃ karomi // bhmj_19.1384 // ityuktvāpasṛte śarvajvare pūrvaṃ raṇāṅganāt / tārkṣyamāruhya yuyudhe sātmajaḥ sāgrajo hariḥ // bhmj_19.1385 // vidāritāḥ kṛṣṇaśaraiḥ svāmisanmānayantritāḥ / mānino daityasubhaṭā na tasthurna yayuḥ kṣaṇam // bhmj_19.1386 // tato vighaṭitavyūhā bhagnasyandanakuñjarāḥ / yayustyakatvā raṇaṃ daityā dāmodaravidāritāḥ // bhmj_19.1387 // vidrāvitāste hariṇā hariṇā hariṇā iva / nadīvegā iva gatāḥ pratīpaṃ na samāyayuḥ // bhmj_19.1388 // prāṇaistṛṇāgralaghubhiḥ kalpāpāyasthiraṃ yaśaḥ / vikrīya kiṃ gatā yūyaṃ mṛtyuḥ sarvatra dehinām // bhmj_19.1389 // mānaparvatavajreṇa kīrtivallī davāgninā / aucityacitradhūmena bhayenābhihatāḥ katham // bhmj_19.1390 // iti bāṇena bahuśaḥ kumbhāṇḍena ca māninā / nivāryamāṇā api te jagmureva diśo daśa // bhmj_19.1391 // tato raṇāṅgane rudro bhagavānbhaganetrahā / devaḥ pinākī saguhaḥ svayaṃ yoddhumathāyayau // bhmj_19.1392 // tuṣāranikarasmerasphārairgātrāṃśusaṃcayaiḥ / kurvanniva jagannātho bhūribhūtivibhūṣitam // bhmj_19.1393 // valadvalayakeyūrakuṇḍalavyālamaṇḍalaiḥ / tripurānaladhūmālībhaṅgairiva taraṅgitaḥ // bhmj_19.1394 // sṛjankaṇṭhaprabhācakrairdigvadhūnīlakañcukaiḥ / pralayārambhasacivānpuṣkarāvartakāniva // bhmj_19.1395 // gāḍhabandhajaṭājūṭasphuṭaccandrakalāṅkuraḥ / sphūrjatphenāmaranadīracitoṣṇīṣavibhramaḥ // bhmj_19.1396 // rathena nandiyuktena siṃhayuktena bhāsvatā / kopapāvakapuñjena mūrtenevāvṛtāmbaraḥ // bhmj_19.1397 // tārakāvajayodārakumārānugataṃ haram / harirālokya niṣkampaḥ sajjaṃ cakre nijaṃ dhanuḥ // bhmj_19.1398 // kruddhasya khaṇḍaparaśoḥ samarāḍambare svayam / abhūdakāṇḍapralayārambhaśaṅkā śarīriṇām // bhmj_19.1399 // tataḥ kanakanācairbhargaḥ kṛṣṇamapūrayat / tṛtīyanayanoddhūtabhūrivahniśikhopamaiḥ // bhmj_19.1400 // ugrairugrabhujotsṛṣṭairvegaspaṣṭīkṛtairvṛtaḥ / sa taistadvalayavyālairjyākṛṣṭitruṭitairiva // bhmj_19.1401 // śaradhārāsahasrograṃ visphūrjadgarjitorjitam / mumoca bhadraṃ rudrāya parjanyāstraṃ janārdanaḥ // bhmj_19.1402 // astreṇa tripurārātirvyāptastena pramāthinā / āgneyamastraṃ vidadhe vitrāsitajagattrayam // bhmj_19.1403 // vahnijvālāvalayitaḥ sāgrajo garuḍadhvajaḥ / hemapañjarabaddhasya bheje kesariṇaḥ śriyam // bhmj_19.1404 // vāruṇena śamaṃ nīte tasminnastre murāriṇā / paiśācaraudrāṅgirasairyuyudhe 'straistrilocanaḥ // bhmj_19.1405 // nivāryāstrāṇi tānyāśu sauravāyavyavāsavaiḥ / saṃdadhe krodhavidhurastripurāntakaraṃ śaram // bhmj_19.1406 // cirāccāpapraṇayitāṃ tasminnīte 'ndhakadviṣā / harirvijṛmbhamāṇāstraṃ taṃ vijṛmbhākulaṃ vyadhāt // bhmj_19.1407 // ghoraghoṣeṇa śārṅgasya pāñcajanyasya cāsakṛt / jṛmbhite bhairave bhīmaṃ bhayaṃ bhūtāni lebhire // bhmj_19.1408 // tataḥ kumbhāṇḍasūtena rathena pṛthuraṃhasā / pratyudyayau rāmakṛṣṇapradyumnānkupito guhaḥ // bhmj_19.1409 // anilānalaparjanyairastrairabhihataḥ sa taiḥ / dīptāstrajālairvidadhe jagatsaṃkṣobhavibhramam // bhmj_19.1410 // ṣaṇmukho 'pi babhau hemapuṅkhaistadvividhairvṛtaḥ / janmakṣetraṃ śaravaraṃ prītyā punarivāśritaḥ // bhmj_19.1411 // astraṃ brahmaśiro raudramasṛjattārakāntakaḥ / jvālābhijvalitā yasya śailāḥ prāpuḥ sumerutām // bhmj_19.1412 // tasminviśvakṣayākṣepadīkṣāvikṣobhitākhile / astrānale pravisṛte hariścakraṃ samādadhe // bhmj_19.1413 // tatsarvāstraharaṃ ghoraṃ mārtaṇḍoccaṇḍamaṇḍalam / haridordaṇḍasaṃsaktaṃ jahārāstrānalaprabhām // bhmj_19.1414 // cakrāṃśukrakacotkṛtte tasminnastraprabhāvane / prajagrāha guhaḥ śaktiṃ krūrāṃ krauñcādridāriṇīm // bhmj_19.1415 // mṛtyudantāvalītāraratnarājivirājitām / tārakāsṛkkaṇākāraśoṇapaṭṭavibhūṣitām // bhmj_19.1416 // cikṣepa kārtikeyastāṃ ghaṇṭāpaṭalarāviṇīm / krośantīṃ trijagadgrāsalālasāṃ kṣudhitāmiva // bhmj_19.1417 // sā dīptāgraprabhātābhrabhrūkeśaśmaśrubhīṣaṇe / cakre vyoma mahākālavaktre jihvāvijṛmbhitam // bhmj_19.1418 // svasti svastyacyutāyeti divi devairudīritam / sā kṛṣṇābhimukhī śaktirvegādvidyudivābabhau // bhmj_19.1419 // sā kṛṣṇahuṃkārahatā tasmānniṣphalatāṃ yayau / āśeva baddhā mugdhena labdhe kuṭilacetasi // bhmj_19.1420 // tataścakrāyudhaścakre kalayanvalayaṃ ruṣaḥ / guhaṃ vīkṣya kaṭākṣeṇa tadvadhe vidadhe matim // bhmj_19.1421 // nirambarā muktakeśī śyāmā lohitalocanā / tasthau kumārarakṣāyai mūrtā śaktirivāgrataḥ // bhmj_19.1422 // apagacchāpagaccheti sāsūyaṃ kāliyādviṣā / nivāryamāṇāpyasakṛttato nāpasasāra sā // bhmj_19.1423 // atrāntare ghanadhvānadhīragambhīraniḥsvanaiḥ / tāratīraravaiḥ sainyairbāṇaḥ svayamadṛśyata // bhmj_19.1424 // sa kaumāramayūrasya śuśubhe pṛṣṭhamāsthitaḥ / añjanādritaṭaṃ nīlameghasaṃgha ivocchritaḥ // bhmj_19.1425 // so 'vadatkṛṣṇamabhyetya bahubāhubalorjitaḥ / pratyāsannavināśo 'dya dīpavadbata vardhase // bhmj_19.1426 // hato mayā videśe 'sminnavijñātaḥ suhṛjjanaiḥ / dhruvaṃ tyakṣyasi kṛcchreṇa jīvitaṃ mṛtabāndhavaḥ // bhmj_19.1427 // iti bāṇena gadite garvādgaruḍalāñchanaḥ / katthanenaiva śūro 'si nūnamityāha sasmitaḥ // bhmj_19.1428 // tataḥ śitaśarāsāraiḥ pūritaḥ sa murāriṇā / asṛjaddoḥsahasreṇa ghorāyudhaparamparām // bhmj_19.1429 // tatkṛśānukaṇākārapūrapūritamambaram / vikīrṇasvarṇacūrṇāyā lebhe maṇibhuvaḥ prabhām // bhmj_19.1430 // astraṃ hiraṇyakaśiporatha bāṇaḥ samādadhe / yadbhītyeva diśaḥ kvāpi yayuḥ saṃtamasāvṛtāḥ // bhmj_19.1431 // tadudbhūtāstranicayaiḥ pūrite gaganāṅgane / vāyorapi gatirnābhūtkā kathā vyomacāriṇām // bhmj_19.1432 // parjanyāstreṇa hariṇā tasminnastre nivārite / bāṇabāhuvanotsṛṣṭā śaravṛṣṭiḥ samudyayau // bhmj_19.1433 // babharturbarhigaruḍau yuddhe cañcunakhāyudhau / miśrībhūtāviva muhurnīlaśailasurācalau // bhmj_19.1434 // tatastārkṣyeṇa pakṣāgrakṣepavikṣepakāriṇā / ākṛṣṇābhihato mūrdhni mayūro 'dririvāpatat // bhmj_19.1435 // daityendre nihate nandī preritastripurāriṇā / raudraṃ rathaṃ samādāya sajjo 'bhūtsamare punaḥ // bhmj_19.1436 // bāṇastūrṇaṃ samāruhya mānī manyuviṣākulaḥ / cakāra brahmaśirasā mahāstreṇa jagatkṣayam // bhmj_19.1437 // tataścakraṃ sahasrāraṃ saṃhāraṃ tridaśadviṣām / udyamya grastadaityāstraṃ harirdaityendramādravat // bhmj_19.1438 // punaḥ saṃnyastavasanā kālī kuvalayekṣaṇā / puro babhūva rakṣārthaṃ bāṇasya prāṇasaṃśaye // bhmj_19.1439 // dṛṣṭvā tāmavadatkuṣṇastrāṇaṃ vaḥ kathamaṅganā / bāṇa saṃśayakāleṣu nedaṃ vīravratocitam // bhmj_19.1440 // ityuktvā mīlitākṣastāṃ parivarjyāṅganāṃ hariḥ / utsasarja prabhācakraduṣprekṣaṃ cakramañjasā // bhmj_19.1441 // tadalakṣyabhramodbhrāntaṃ bāṇabāhuvane muhuḥ / cakraṃ pūrṇānalāpūrakrūraṃ krakacatāṃ yayau // bhmj_19.1442 // kṣaṇena mūlanirlūnaprabhūtabhujāpādapaḥ / babhūva bāṇaḥ sāvegasravadrudhiranirjharaḥ // bhmj_19.1443 // kaṇṭhacchedodyataṃ dṛṣṭvā bāṇasya madhusūdanam / abhyetya bhagavānbhargaḥ saguhaḥ praṇato 'bhyadhāt // bhmj_19.1444 // kṛṣṇa jāne jagajjanamasthitisaṃhārakāraṇam / tvāṃ tathāpyeṣa naḥ ko 'pi daityapakṣaparigrahaḥ // bhmj_19.1445 // madbhakta eva bhaktaste saṃrakṣyaste mahāśrayaḥ / ahameva bhavānbrahmamūrtistraiguṇyasaṅgataḥ // bhmj_19.1446 // madekaśaraṇastasmādrakṣyo bāṇastvayādhunā / ukto hareṇeti haristathetyuktvānurakṣitam // bhmj_19.1447 // tatastrinetramāmantrya prayāte garuḍadhvaje / paścātkṛttabhujaṃ bāṇaṃ nandī cintākulo 'bhyadhāt // bhmj_19.1448 // aho bata na jānīmaḥ kiyatī bhavitavyatā / bāṇastryakṣe sapakṣe 'pi prāpto jīvitasaṃśayam // bhmj_19.1449 // bāṇa cchinnabhujo 'pyatra nṛtyenārādhaya prabhum / bhavaṃ bhavabhayocchedakovidaṃ varadaṃ sakhe // bhmj_19.1450 // ityukto nandinā bāṇaściracārī padakramaiḥ / nanarta bhagavānyena varado 'syābhavadbhavaḥ // bhmj_19.1451 // amaro nirvyathaḥ śrīmāñjātaḥ pūjyabhujadvayaḥ / bāṇo 'bhūdīśvaravarānmahākālo gaṇāgraṇīḥ // bhmj_19.1452 // antarhite 'tha sagaṇe sahasā pārvatīpatau / babhūva śoṇitapuraṃ śūnyaṃ daityajanojjhitam // bhmj_19.1453 // uṣāsahāyamādāya bāṇāntaḥpuramandirāt / aniruddhaṃ pramuditaḥ prayayau garuḍadhvajaḥ // bhmj_19.1454 // vrajansa tārkṣyapakṣāṃśupiśaṅgīkṛtadiṅmukhaḥ / sasmāra satyabhāmāyā vacanaṃ cārulocanaḥ // bhmj_19.1455 // santi divyāmṛtakṣīrā divyā bāṇasya dhenavaḥ / tā madarthaṃ tvayā deva hartavyā iti sasmitaḥ // bhmj_19.1456 // tā hartumudyayau yāvaccarantīrjaladhestaṭe / tāvattā viviśuḥ sarvā javena varuṇālayam // bhmj_19.1457 // tataḥ suparṇapakṣogravātasaṃkṣobhite 'mbudhau / ghoraṃ rathasahasraughairudyayau vāruṇaṃ balam // bhmj_19.1458 // murāriśarasaṃbhāradārite ca balārṇave / udatiṣṭhanmaṇicchatraḥ kupito varuṇaḥ svayam // bhmj_19.1459 // divyāstravarṣī samare vaiṣṇavāstreṇa śauriṇā / nirdahyamāno varuṇaḥ prāñjalistamabhāṣata // bhmj_19.1460 // mūrtirādyā tavaivāhaṃ jagatsarge jagatpate / kṣantumarhasi me deva jahi kopaṃ tamomayam // bhmj_19.1461 // nyāsīkṛtaṃ godhanaṃ ca bāṇena parirakṣa me / ityuktastena bhagavānprītaḥ prāyādvihāyasā // bhmj_19.1462 // stūyamānaḥ suragaṇairdvārakopāntametya saḥ / nikṣipya nijavaktre ca pāñcajanyamapūrayat // bhmj_19.1463 // tasya gambhīragoṣeṇa susnigdhaghananādinā / harṣotsavo 'bhavatko 'pi vṛṣṇivīraśikhaṇḍinām // bhmj_19.1464 // praviśya dvārakāṃ devaḥ pūjitaḥ sarvayādavaiḥ / paścādavāptasatkṛtyaṃ visṛjyendraṃ sahānugam // bhmj_19.1465 // garuḍaṃ ca priyatamāpraṇayapremalālasaḥ / vijahāra surārātirniḥśeṣakṣayanirvṛtiḥ // bhmj_19.1466 // ***** bāṇayuddham || 43 || ***** vaiśampāyana ityūce rājānaṃ janamejayam / iti tasya vacaḥ śrutvā punaḥ papraccha śaunakaḥ // bhmj_19.1467 // pūrve vaṃśāḥ śrutāḥ sarve janamejayabhūpateḥ / saṃtānavaṃśamicchāmi śrotuṃ sūta tvayoditam // bhmj_19.1468 // iti pṛṣṭo 'bravītsūto janamejayasaṃbhavau / candrāpīḍo mahīpālaḥ sūryāpīḍaśca maktibhāk // bhmj_19.1469 // candrapīḍasutaḥ satyakarṇo bhrātṛśatāgrajaḥ / tatputraḥ śvetakarṇākhyo mahāprasthānamāviśat // bhmj_19.1470 // taṃ jāyā mālinī nāma sagarbhānuyayau satī / pratijātastayā tyaktaḥ kumāro girikandare // bhmj_19.1471 // ruroda tasya kāruṇyātprādurāsanpayomucaḥ / gṛhīto muniputrābhyāṃ dhṛṣṭapārśvadvayo girau // bhmj_19.1472 // ajapārśva iti khyātaḥ so 'bhavadyanvanāṃ varaḥ / tatputrapautrairvipulaiḥ pūruvaṃśo vivardhitaḥ // bhmj_19.1473 // yayātiproktamapyarkagrahahīnā mahī bhavet / pūruvaṃśavihīnā tu na kadācidbhaviṣyati // bhmj_19.1474 // ***** janamejayavaṃśaḥ || 44 || ***** bhārate pūrvapūjāsu janamejayabhūbhujā / śrutvā dānavidhiṃ pṛṣṭo vyāsaśiṣyo 'bravītpunaḥ // bhmj_19.1475 // ādiparvaṇi viprebhyaḥ pradadyānmadhupāyasam / apūpamodakaiḥ kuryātsabhāparvaṇi tarpaṇam // bhmj_19.1476 // āraṇyake mūlaphalairvairāṭe vastramarpayet / vicitrabhojyapānānnaṃ dadyādudyogabhīṣmayoḥ // bhmj_19.1477 // droṇaparvaṇyāyudhāni śuddhānnaṃ karṇaparvaṇi / śalyaparvaṇyapūpādisamodakaguḍodanam // bhmj_19.1478 // mudgamiśraṃ gadāyuddhe strīparvaṇi vibhūṣaṇam / ghṛtaudanamathaiṣū(ṣī)ke haviṣyaṃ śāntiparvaṇi // bhmj_19.1479 // aśvamedhe yatākāmaṃ haviṣyaṃ tadvadāśrame / mausale gandhamālyādi prasthānākhye upānahau // bhmj_19.1480 // svargaparvaṇi bhakṣyādi harivaṃśe tu pāyasam / bhāratānte sarasvatyāḥ pūjāmādāya pustake // bhmj_19.1481 // hiraṇyado 'ciṃtahariḥ sarvayajñaphalocitaḥ / parvapūjāṃ niśamyeti punaḥ papraccha śaunakaḥ // bhmj_19.1482 // ***** parvapūjā || 45 || ***** sarvasatre nivṛtte tu rakṣite takṣake tathā / tataḥ kimakarotsūta sa rājā janamejayaḥ // bhmj_19.1483 // sūto 'vadattato rājā vidvanmantripurohitaiḥ / cintayitvāśvamedhāya pūrṇaṃ saṃbhāramādadhe // bhmj_19.1484 // athājagāma bhagavāndivyajñānamayo muniḥ / vedavidyānidhiḥ śrīmānvyāsaḥ satyataponidhiḥ // bhmj_19.1485 // taṃ mahārhāsanāsīnaṃ pūjayitvā nato nṛpaḥ / papraccha bhāratasudhācarvaṇānandanirbharaḥ // bhmj_19.1486 // bhagavanrājasūyena kṛtaḥ kṣattrakṣayo mahān / sa kathaṃ pāṇḍuputrāṇāṃ bhavatā na nivāritaḥ // bhmj_19.1487 // pṛṣṭo nṛpeṇetyavadanmunirdantāṃśubhirdiśan / mukhe sarasvatīvāsakamale kesarāvalīm // bhmj_19.1488 // avaśyabhāvini kathaṃ tasminkṣattrakṣaye vayam / prabhavāmo hitaṃ kaśca manyate vidhicoditaḥ // bhmj_19.1489 // iyaṃ bhavāsaktajantuyātāyātānilāhatiḥ / sarvātmanā balavatī jṛmbhate bhavitvayatā // bhmj_19.1490 // śubhāśubhaphalaiḥ prāptiḥ sahajāpyagravartinī / bhrūlateva lalāṭasthā svadṛśā kena dṛśyate // bhmj_19.1491 // teṣāṃ kālaparītānāṃ dhīrabhūddṛḍhaniścayā / sarvaṃkaṣo hi bhagavānkālaḥ kavalitākhilaḥ // bhmj_19.1492 // dehibhardaivanirdiṣṭaṃ vacasā yadi laṅghyate / tatsattramapyaśvamedhaṃ mā kṛthā vighnado hi saḥ // bhmj_19.1493 // śrutvā śatakraturdvaiṣāttava kratuśatatrayam / patnī praviśya yajñāśvaṃ rāgāndho dharṣayiṣyati // bhmj_19.1494 // tataḥ prabhṛti loke 'sminpravṛddhe kalikalmaṣe / mahāyajñakathāmātramapi dūre bhaviṣyati // bhmj_19.1495 // senānīḥ kāśyapiḥ kaścidaudbhidaḥ kaligocare / aśvamedhaṃ kṛtī vipraḥ punaḥ pratyāhariṣyati // bhmj_19.1496 // iti śrutvā viṣṇṇena muniḥ pṛṣṭo mahībhujā / uvāca jñānanayanaḥ paryantayugalakṣaṇam // bhmj_19.1497 // varṇāśramācāracarcā viparītā yatepsitā / bhaviṣyati yadā loke tadyugāntasya yauvanam // bhmj_19.1498 // śithilakṣaṇasauhārdāḥ satyaśīlavivarjitāḥ / keśaveśā bhaviṣyanti niruṣṇīṣāmbarā narāḥ // bhmj_19.1499 // dasyavo rājacaritā rājāne dastuceṣṭitāḥ / kariṣyanti kaleḥ sarve sāhāyyaṃ dharmasaṃkṣaye // bhmj_19.1500 // pakvānnavikrayo loke vedavikrayiṇo dvijāḥ / bhaviṣyanti yuge kṣīṇe gṛhīṇyo bhagavikrayāḥ // bhmj_19.1501 // upadeśakṛtaḥ śūdrā brahmadīkṣāvidhāyinaḥ / bhoḥśabdena bhaviṣyanti viprā avamatāḥ punaḥ // bhmj_19.1502 // muṇḍāḥ kaṣāyavasanā nānāvratavikāriṇaḥ / pratigrahāngrahīṣyanti śūdrā vidrāvitadvijāḥ // bhmj_19.1503 // rūpalāvaṇyamādhurye parikṣīṇe subhūṣaṇe / keśālāṃkaraṇā nāryo bhaviṣyanti gatatrapāḥ // bhmj_19.1504 // svaśāstrapaṇḍitāḥ sarve nirvivekā mumukṣavaḥ / bhaviṣyanti kule jātā niṣprayatnaphalepsavaḥ // bhmj_19.1505 // vañcanā vañcanājñānāṃ taskarāṇāṃ ca taskarāḥ / kimanyatprabhaviṣyanti rājāno dārahāriṇaḥ // bhmj_19.1506 // babustrīko 'lpapuruṣo himavatpārśvasaṃśrayaḥ / lokaskandhārpitāpatyo hāhābhūtaścariṣyati // bhmj_19.1507 // dambhaḥ śaucaṃ vakramāyākṛtitvaṃ hiṃsāśauryaṃ vṛttiranyopaghātaḥ / tarkaḥ śāstraṃ nāstikatvaṃ ca bodhaḥ śaucācāratyāga evāśu muktiḥ // bhmj_19.1508 // ityevaṃ kalinā loke kilbiṣairākulīkṛte / punaḥ kālavipākena kṛtadharmaḥ pravartate // bhmj_19.1509 // ***** bhaviṣyat || 46 || ***** tatastirohite kṣipraṃ munau jñānadivākare / aśvamedho narapateḥ kratuḥ śrīmānavartata // bhmj_19.1510 // tasminyajñe praviśyāśvaṃ rājapatnīṃ vapuṣṭamām / akāmāṃ kāmavaśataḥ śatakraturadharṣayat // bhmj_19.1511 // tadadhvaryugirā prāpto rājā kopaviṣolbaṇaḥ / śaśāpa śakraṃ yajñāṃśaniṣedhenājitendriyam // bhmj_19.1512 // nirasya sarvānsāsūyaṃ brāhmaṇādviṣayānnijāt / praviśyākampitatanuḥ patnīśālāmabhāṣata // bhmj_19.1513 // iyaṃ niṣkāsyatāṃ paṅkakulyā kuṭilacāriṇī / kilbiṣālolakallolākulakūlāvapātinī // bhmj_19.1514 // gṛhe dūṣitācāritrā neyaṃ me sthātumarhati / yaśaḥpūrṇaśaśāṅkasya meghamālāyitaṃ yayā // bhmj_19.1515 // svādu nāśnanti saṃtaptā na ca rātriṣu śerate / śalyaṃ marmāntare yeṣāṃ gṛhe bhāryā hi dūṣitā // bhmj_19.1516 // iti vādini bhūpāle gandharvādhipatiḥ svayam / viśvāvasustamabhyetya sauhārdādidamabravīt // bhmj_19.1517 // rājanrambhā tava vadhūriyaṃ devavilāsinī / vapuṣṭamā surendreṇa yajñe 'smindharṣitā satī // bhmj_19.1518 // tvatprabhāvabhayādviprabhayāddveṣānmanobhavāt / daivadiṣṭaśca śakreṇa vighnaste vihitaḥ kratau // bhmj_19.1519 // viprebhyo mā krudhaḥ patnīṃ mā tyākṣīḥ śuddhamānasām / guhyasparśo hyakāmāyā dṛśyayāṅgasparśasaṃnibhaḥ // bhmj_19.1520 // janajanma mahīrandhre puraṃdhrīṇāṃ svabhāvataḥ / aśuddhaṃ śuddhimādhatte brāhmaṇānmā mudhā vadhīḥ // bhmj_19.1521 // iti gandharvarājena bodhito janamejayaḥ / praśāntakopaḥ saṃcintya tatheti pratyapadyata // bhmj_19.1522 // ***** janamejayayajñasamāptiḥ || 47 || ***** niśamya viṣṇucaritaṃ vaiśampāyanakīrtitam / punaḥ prapaccha vārāhaṃ prādurbhāvaṃ mahīpatiḥ // bhmj_19.1523 // sa pṛṣṭastena vinayātpraṇipatya hariṃ muniḥ / viṣṇorānāyayaddivyaṃ prabhāvaṃ kalmaṣāpaham // bhmj_19.1524 // pūrṇe yugasahasrānte nivṛtte brahmavāsare / hiraṇyaretāstriśirāḥ svayaṃ devo vṛṣākapiḥ // bhmj_19.1525 // śikhābhirlokamakhilaṃ dagdhvā sagirisāgaram / eko nārāyaṇaḥ śete garbhīkṛtajagattrayaḥ // bhmj_19.1526 // sa garbhīkṛtaviśvaḥ prāṅmumocāṇḍaṃ hiraṇmayam / ūrdhvādhastena tadbhinnaṃ vivṛtaṃ dikṣu cāṣṭadhā // bhmj_19.1527 // babhūva trijagatkṣetraṃ bhūtalāntaṃ khaśekharam / garbhaṃ hiraṇyagarbhasya yamāhurbrahmavādinaḥ // bhmj_19.1528 // svacchaṃ yatsalilaṃ tatra sumeruḥ kāñcanācalaḥ / mamajja medinī tasmingirīndraśatapīḍitā // bhmj_19.1529 // aśaktā dhartumakhilaṃ prāṇitaṃ viṣṇutejasā / vaikuṇṭhaṃ śaraṇaṃ prāyānamagnā gauriva medinī // bhmj_19.1530 // tato viśvaṃbharoddhāradhīraṃ vapurakalpayat / vārāhaṃ duṣṭasaṃhāri harirgirimavocchritam // bhmj_19.1531 // bhinnāñjanacayacchāyaṃ śubhadaṃṣṭrāṃśusaṃcayam / nīlajīmūtasaṃghātādiva niryanniśākaram // bhmj_19.1532 // babhrubhrūśmaśrukeśena vaktraṇārañjitāmbaram / nīlādriśikhareṇeva hemarājirajojuṣā // bhmj_19.1533 // sa pātālatalaṃ tālatamālamalinodaram / viveśa daṃṣṭrākhaṇḍendukhaṇḍitadhvāntamaṇḍalaḥ // bhmj_19.1534 // mantrātmā veda yajñāṅgaḥ sa varāho mahākṛtiḥ / daṃṣṭrāgreṇojjahāra kṣmāṃ śevālalatikāmiva // bhmj_19.1535 // sā tasya daṃṣṭrāparyante saktā kuvalayekṣaṇā / babhau lāñchanalekhena śyāmaśītāṃśumaṇḍale // bhmj_19.1536 // jagannivāso vasudhāmuddhṛtya jagataḥ sthitim / vidadhe digvibhāgena bhūdharāṃśca nyaveśayet // bhmj_19.1537 // śaṅkhacakragadākārānparvatānviniveśya saḥ / asṛjatpuruṣaṃ vaktrāddevamādyaṃ prajāpatim // bhmj_19.1538 // kiṃ karomīti puratastasminvadati sādaram / vibhajātmānamityuktvā viśvayonistirodadhe // bhmj_19.1539 // tataścintayatastasya cidākāśasamudbhavaḥ / omityudacarannādaḥ saṃpūritajagattrayaḥ // bhmj_19.1540 // tato 'bhavadvaṣaṭkāro mahāvyāhṛtayastathā / vedamātā ca sāvitrī vedaiḥ saha sanātanaiḥ // bhmj_19.1541 // viśuddhamānasāvāsarājahaṃsāḥ prajāpateḥ / ajāyanta jagadvandyāḥ sapta pūrve maharṣayaḥ // bhmj_19.1542 // dakṣastu dakṣimāṅguṣṭhādudabhūdyaḥ prajāpatiḥ / tatsutāḥ kanyakāḥ prāpurdharmendumanukaśyapāḥ // bhmj_19.1543 // tāsāmayaṃ viśvasargaḥ saṃtānaḥ sa surāsuraḥ / asūta devānaditirditirdaityāṃśca kaśyapāt // bhmj_19.1544 // hiraṇyākṣaṃ samāśritya kadācidditijeśvaram / sapakṣāḥ parvatāścakrurgatyā bhuvanaviplavam // bhmj_19.1545 // pakṣabchedodyate teṣāṃ śakre tatpakṣapātinā / hiraṇyākṣeṇa devānāṃ dāruṇaḥ saṃgaro 'bhavat // bhmj_19.1546 // tasminmahāstravikṣepabhūtakṣobhavibhīṣaṇe / hiraṇyākṣo 'jayaddevānbhuvanākampane raṇe // bhmj_19.1547 // sureṣu dhvastadhairyeṣu varāho girivigrahaḥ / bhagavānsvayamabhyetya tasthau daityavadhotsukaḥ / dadhmau daṃṣṭrākarālena śaṅkhaṃ vaktreṇa cakrabhṛt // bhmj_19.1548 // nādena tasya brahmaṇḍamaṇḍalāvartakāriṇā / oṅkārāyitamuddarpadaityakṣayamahādhvare // bhmj_19.1549 // tato 'bhyetya hiraṇyākṣaḥ kṣayadūtikayā dviṣām / śaktyā vakṣasi deveśaṃ jaghāna ghananiḥsvanaḥ // bhmj_19.1550 // līlayā vīkṣya bhagavāndaityamadbhūtavikramam / asṛjadvairisaṃhāraṃ sahasrāraṃ sudarśanam // bhmj_19.1551 // kṛtottamāṅgaśṛṅge 'tha tena daityamahībhṛti / patite bhuvi vidhvastāḥ prayayurdānavā diśaḥ // bhmj_19.1552 // hiraṇyākṣe hate vīre śekhare tridaśadviṣām / dhṛtā mahāvarāheṇa svapadaṃ bhejire surāḥ // bhmj_19.1553 // daṃṣṭrānirbhinnabhinnañjanagirigahanasphāradaityāndhakāraścandrārkodāratārāpatharuciratarapraspuracchaṅkhacakraḥ / pāyānnaḥ śeṣaśīrṣākramaṇasamuditairvyāptakāyaḥ phaṇāgraiḥ kṣubhyatkṣīrābdhiphenairiva maṇiśabalairmandarābho varāhaḥ // bhmj_19.1554 // ***** varāhaprādurbhāvaḥ || 48 || ***** purā kṛtayuge śrīmānkāśyapo ditinandanaḥ / cakre hiraṇyakaśipuḥ sāgraṃ varṣāyutaṃ tapaḥ // bhmj_19.1555 // avadhyaḥ suragandharvakinnaroragarakṣasām / āyudhānāṃ ca sarveṣāṃ so 'bhavadbrahmaṇo varāt // bhmj_19.1556 // samaṃ prāptapado darpādākrāntabhuvanatrayaḥ / vīraḥ surāṅganāḥ sarvāścakre proṣitabhartṛkāḥ // bhmj_19.1557 // tataḥ saṃtrastavidhvastāstatpratāpāgniniṣprabhāḥ / brahmavākyāyurdevāḥ śaraṇaṃ devamacyutam // bhmj_19.1558 // sa dattvā varadasteṣāmabhayaṃ bhūtabhāvanaḥ / oṅkārānugataṃ cakre nārasiṃhaṃ mahadvapuḥ // bhmj_19.1559 // so 'bhūjjvalitahemādriprabhāsaṃbhāraghasmaraḥ / sāvegacaraṇākrāntikharvīkṛtamahīdharaḥ // bhmj_19.1560 // vidrumāgrāṅgurākāraiścañcadromāñcakañcukaiḥ / krūrakrodhānalodbhūtairvisphuliṅgairivāvṛtaḥ // bhmj_19.1561 // pratāpamandirāgārakanakastambhasaṃnibhaiḥ / śaṅkhacakragadāpadmalāñchanairbhūṣito bhujaiḥ // bhmj_19.1562 // kṛtāntadviradodīrṇakarṇacāmaravibhramaiḥ / nakharāṃśucayaiḥ kurvansāṭṭahāsamivāmbaram // bhmj_19.1563 // merukūṭonnataskandhaśikharāsaktakesaraiḥ / ghoraḥ karālakālāgnijīvanavyajanairiva // bhmj_19.1564 // jṛmbhāvispaṣṭadaṃṣṭrāṃśupaṭalairādiśanmuhuḥ / caṇḍāṃśupuṇḍarīkasya visinīkāṇḍamaṇḍalam // bhmj_19.1565 // dṛptadaityaśatotpātaśaṃsinīṃ rudhirāruṇām / akālasaṃdhyāṃ kurvāṇaḥ piṅgogranayanātapaiḥ // bhmj_19.1566 // babhrubhrubhaṅgavikaṭaṃ lalāṭataṭamunnatam / adabhramiva saṃdhyābhraṃ sphurattārataḍidgaṇam // bhmj_19.1567 // sa gatvā daiteyanilayaṃ pralayānalasaṃnibhaḥ / dadarśārkasahasrābhāṃ hiraṇyakaśipoḥ sabhām // bhmj_19.1568 // sthitāṃ jagattrayīmūrdhni hemamālāmivojjvalām / divyaratnaphalodārasarvartukusumadrumām // bhmj_19.1569 // maṇikuṭṭimasaṃkrāntakāntakāntāmukhāmbujām / tasyāṃ daityapatiḥ śrīmānvirarājorjitadyutiḥ // bhmj_19.1570 // pṛthuratnāsanotsaṅge sahasrāṃśurivodaye / śuśubhe hemapadmasragvipule tasya vakṣasi // bhmj_19.1571 // kalpāntasūryamāleva taṭe kanakabhūbhṛtaḥ / niṣiddhā lokapālānāṃ sthitiratreti śāsanam // bhmj_19.1572 // kṣaṇaṃ dikṣu lilekheva ratnakuṇḍalaraśmibhiḥ / viṭaṅkaratnamukuṭoddyotairindrāyudhaprabhaiḥ // bhmj_19.1573 // muhurvyomamayūrasya ratnābhāramivākarot / sevitaḥ siddhagandharvakinnarāpsarasāṃ gaṇaiḥ // bhmj_19.1574 // viśvaiśvaryābdhiphenaughaṃ babhāroṣṇīṣamujjvalam / tasminsvargāṅgānāpāṇimandāndolitacāmaraiḥ / rājalakṣmīrjahāseva taraṅgitasitāṃśuke // bhmj_19.1575 // athādṛśyata digdāhodgāradāruṇamambaram / kenāpi........kṣaratkṣatajanirbharam // bhmj_19.1576 // prādurāsīttataḥ siṃhaḥ śrīmānpuruṣavigrahaḥ / devo devāridalanaḥ kṛśānuśatapiṅgalaḥ // bhmj_19.1577 // taṃ vīkṣya hṛdayotkampanavadīkṣāvidhāyinam / mithomukhāni ditijā vismayārtā vyalokayan // bhmj_19.1578 // ko 'yamityākule kṣipraṃ daityāsthānasabhāṅgaṇe / dhīmānuvāca prahlādo hiraṇyakaśipoḥ sutaḥ // bhmj_19.1579 // sarvadevamayaḥ ko 'pi devo 'yaṃ mahasāṃ nidhiḥ / yena naḥ sthagitānīva cetāṃsi ca vacāṃsi ca // bhmj_19.1580 // sa evāyaṃ hiraṇyākṣo yena nītaḥ pramāthinā / kālakāpālikottalaskandhavalkalaketutām // bhmj_19.1581 // iti bruvāṇe prahlāde bhrukuṭīkuṭilānanaḥ / hiraṇyakaśipurdaityāngṛhyatāmityabhāṣata // bhmj_19.1582 // vipracitiprabhṛtayastataste dānavarṣabhāḥ / pradīptakaṅkaṭā ghorāstaṃ sarve paryavārayan // bhmj_19.1583 // śastravṛṣṭiṃ tadutsṛṣṭāṃ jvālājālajaṭākulām / jagrāha niścalo devaḥ śoṇapuṣpāmiva srajam // bhmj_19.1584 // sa svadyotairiva vyāptaḥ śaraiḥ śikhadidāruṇaiḥ / dṛṅmātreṇaiva tāṃścakre vātakṣiptatṛṇopamān // bhmj_19.1585 // nadatpralayajīmūtaniḥsvanastānvidhūya saḥ / sabhāṃ babhañja saṃjātajanakṣobhavirāviṇīm // bhmj_19.1586 // daityacakre 'tha vidhvaste sahasā tasya tejasā / daṣṭauṣṭhaḥ svayamuttasthau hiraṇyakaśipuḥ krudhā // bhmj_19.1587 // sa kṣipannastrasaṃghātaṃ daṇḍaṃ cikṣepa bhīṣaṇam / kālacakraṃ triśūlaṃ ca kaṅkālaṃ musalaṃ tathā // bhmj_19.1588 // brahmāstramaśaniṃ tvāṣṭraṃ śaktiṃ pāśupataṃ halam / kālamudgaramatyugraṃ kṛtāntāstraṃ savigraham // bhmj_19.1589 // ityetaiśchādyamāno 'pi na cakampe nṛkesarī / nānāprāṇimukhairdaityairghorāmāyāmayairvṛtaḥ // bhmj_19.1590 // tato hiraṇyakaśipuḥ krodhāndhaḥ pṛthuvigrahaḥ / cakāra jagatāṃ kṣobhaṃ yena lokāścakampire // bhmj_19.1591 // sapattanapurīdvīpapurīnagaraśāsanā / mahī cacāla taṭinī mālinī śailaśālinī // bhmj_19.1592 // athākṛṣya bāladdaityaṃ kṛtvotsaṅge raṇotkaṭam / vakṣasyadārayaddevo vajrogranakharaiḥ kharaiḥ // bhmj_19.1593 // daityahṛtkamalodīrṇā niryayuḥ śoṇitacchaṭāḥ / nakhakrakacaniṣpeṣajātavahniśikhā iva // bhmj_19.1594 // hate daityeśvare vīre pravare darpaśālinām / devā nṛharinirdiṣṭāṃ nijāṃ lakṣmīṃ prapedire // bhmj_19.1595 // stutaścaturmukhamukhairdhyeyo mokṣapathārthinām / tataḥ kṣīrodadheḥ kūlamuttaraṃ prayayau hariḥ // bhmj_19.1596 // raktacchaṭāchuritadāruṇadaityavaśraḥsaṃdhyābhrarandhravisṛtā nakhaśuktayastāḥ / devasya siṃhavapuṣaḥ suravairinārīvaktrābjapuñjaśiśirāṃśukalā jayanti // bhmj_19.1597 // ***** narasiṃhaprādurbhāvaḥ || 49 || ***** hiraṇyakaśipoḥ sūnuḥ prahlādo daityaśekharaḥ / pralhādasya suto vīraḥ suravairī virocanaḥ // bhmj_19.1598 // virocanasya tanyastrailokyavijayī baḍiḥ(liḥ) / dhṛtaḥ śakrapade cakravartī daityagaṇaiḥ svayam // bhmj_19.1599 // prayayau tridaśāñjetuṃ trijagadvyāpibhirbalaiḥ / mattadvipaghaṭāghaṇṭāṭāṅkārghaṭṭitāmbaraḥ // bhmj_19.1600 // rathairnagaranisphārairgirirājanibhairgajaiḥ / vātavegaiśca turagaistena khaṃ samapūryata // bhmj_19.1601 // svarbhānuvindanamuciprahlādabalaśambaraiḥ / jambhakumbhodarogrākṣatārakākṣavirocanaiḥ // bhmj_19.1602 // vipracittihayagrīvamayamukhyaiḥ surāribhiḥ / pradīptadhvajasaṃnāhaiḥ koṭīnāṃ koṭibhirvṛtaḥ // bhmj_19.1603 // cakāra dhavaloṣṇīṣacchatracāmaramaṇḍalaiḥ / sphāraphenāvalīsphītadugdhodadhinibhaṃ nabhaḥ // bhmj_19.1604 // śakro 'pi saha lokeśairdhṛtastridaśakoṭibhiḥ / cakre kuṭiladīptāṃśumaṇḍalīkapiśā diśaḥ // bhmj_19.1605 // atāḍyata tataścaṇḍastridaśāsurasainyayoḥ / pralayāmbudharadhvānadhīraḥ samaradundubhiḥ // bhmj_19.1606 // atha śastrāstrasaṃghaṭṭajvālājaṭilavigrahāḥ / kopānale khaḍgayūpe rudhirājye dhanuḥsruve / tasminraṇamahāyajñe vibabhau dīkṣito baliḥ // bhmj_19.1607 // itaḥ śakrārkadahanairbāṇāsuramukhauritaḥ / śarāndhakāre vihite ghoro 'bhūtsainyayoḥ kṣayaḥ // bhmj_19.1608 // tato daityāstranistriṃśadāritāstridaśā diśaḥ / trastā yayurdehamātraparitrāṇatrapākulāḥ // bhmj_19.1609 // bhagnacakre gate śakre dahane gahanaiṣaṇi / virate mārute yuddhādgṛhītapraśame yame // bhmj_19.1610 // trailokyādhipatirvīraḥ śaśāsa tridaśānbaliḥ / niḥśeṣabhuvanādhīśamastakanyastaśāsanaḥ // bhmj_19.1611 // surarājye kathāśeṣe prājye rājye suradviṣām / surāścaturmukhagirā trāṇāṃ nārāyaṇaṃ yayuḥ // bhmj_19.1612 // avyaktarūpo bhagavangīrvāṇairarthito vibhuḥ / viveśa yogādaditergarbhaṃ vārṣasahasrikam // bhmj_19.1613 // sa kāśyapastato viṣṇuḥ śyāmo vāmanavigrahaḥ / ajāyata jagaccyeṣṭho bālaḥ śreṣṭho divaukasām // bhmj_19.1614 // atrāntare baḍi(lir)dhīmānaśvamedhāya dīkṣitaḥ / babhūva sarvakāmānāṃ dātā kalpadrumo 'rthiṣu // bhmj_19.1615 // tasya yajñabhuvaṃ devo bṛhaspatisakhaḥ svayam / gatvā viveśa triśikhaḥ kirīṭi chatradaṇḍavat // bhmj_19.1616 // śyāmaṃ padmapalāśākṣaṃ calatkuṭilakuntalam / taṃ lāvaṇyamayaṃ vīkṣaaya yayau niścalatāṃ baḍiḥ(liḥ) // bhmj_19.1617 // daityendraṃ sa samabhyetya mahātmā vāmanākṛtiḥ / uvāca madhurodāragirā varṣannivāmṛtam // bhmj_19.1618 // mahendrasya kuberasya candrasya varumasya ca / brahmaṇaścābhavadyajñastvatkratuśca virājate // bhmj_19.1619 // yajñānāmaśvamedho 'yaṃ varastvamiva dehinām / śrutveti vāmanavacaḥ pūtātmā baḍi(li)rabhyadhāt // bhmj_19.1620 // idaṃ te darśanaṃ sādho prīṇāti mama mānasam / śrotraśuktisudhādhārā vāṇī te kasya na priyā // bhmj_19.1621 // dadāni kiṃ te 'bhimataṃ tvādṛśāṃ hi mahātmanām / śarīramapi nādeyaṃ kiṃ punarbāhmataściram // bhmj_19.1622 // ityukte baḍi(li)nā prītyā pratyabhāṣata vāmanaḥ / dantatviṣā muhuḥ kurvankṣīrakṣālitamambaram // bhmj_19.1623 // padatrayaṃ tvayā mahyaṃ gurvarthaṃ saṃpradīyatām / ataḥ paraṃ bhavatprītiṃ bahu manye priyaṃvada // bhmj_19.1624 // śrutveti vismitamanā baḍiḥ(liḥ) provāca sasmitaḥ / dātā baḍi(lir)bhavānarthī tripadī dīyatāṃ katham // bhmj_19.1625 // dayitaṃ bahumānaṃ me yatheṣṭaṃ gṛhyatāṃ mune / sasāgaragirīndrāpi svalpā te ratnasūrmahī // bhmj_19.1626 // ityucchamāne 'pi yadā yayāce nādhikaṃ hariḥ / hastodakaṃ tadā prādādbaḍi(lir)lajjānatānanaḥ // bhmj_19.1627 // tataḥ pravavṛdhe devaḥ sarvadevamayo vibhuḥ / vyāpa padbhyāṃ vasumatīṃ śirasā ca divaṃ kṣaṇāt // bhmj_19.1628 // tasya pravardhamānasya trailokyākrāntikāriṇaḥ / brahmaṇḍamānadaṇḍo 'bhūdaṇḍapādo 'ntarikṣagaḥ // bhmj_19.1629 // jagatparyāptametanme na saṃpūrṇe padadvaye / itīva kampaviluṭhadgiriśabdairjagāda saḥ // bhmj_19.1630 // yaḥ pūrvamabhavadratnaṃ mukuṭe prāptamauktike / vaktre smitāṃśucakraṃ ca śanaiḥ śaṅkho 'pi vakṣasi // bhmj_19.1631 // vyomni candraḥ sa evāsya paramākrantikāriṇaḥ / ūrumāle jagāmāśu sragdāma sitapadmatām // bhmj_19.1632 // brahmaṇā kṣālite tasya pādapadme ivāmbubhiḥ / jātā harajaṭājūṭamālā jagati jāhnavī // bhmj_19.1633 // iti trailokyamātkramya hṛtvā daityapateḥ kṣaṇāt / sutale nāmni pātālatale tasyādiśatsthitim // bhmj_19.1634 // aho mahodadhisphītaṃ sattvaṃ balavato baleḥ / yena svakāyabandhena dānaśeṣo viśodhitaḥ // bhmj_19.1635 // vismitāśca prahṛṣṭāśca lajjitāḥ kampitāstathā / babhūvuḥ suragandharvasiddhacāraṇakiṃnarāḥ // bhmj_19.1636 // hatvā ditijasaṃghātaṃ baḍe(ler)vṛttimakalpayat / aśraddhayā hutaṃ dattaṃ śrāddhamaśrotriyaṃ tathā // bhmj_19.1637 // amantramavrataṃ yaśca yajñādikamadakṣiṇam / vidhihīnaṃ yadanyacca tadasmai pradadau hariḥ // bhmj_19.1638 // tato nijapade devānyathāsthānaṃ niveśya saḥ / ādideśa surendrasya śriyaṃ srajamivojjvalām // bhmj_19.1639 // iti te caritaṃ puṇyaṃ devasya kamalāpateḥ / prādurbhāvaprasaṅgena kathitaṃ kilbiṣāpaham // bhmj_19.1640 // trailokyākrāntilīloditacaraṇanakhakhacchakāntipravāhaiḥ kurvanbrahmāṇḍamūrdhni prasṛtasurasaridvaijayantīvilāsam / prodbhūtabrahmapadmapratimaparisarannābhilagnārkabimbaṃ niḥśeṣātaṅkaśāntyai bhavatu bhagavato rūpamatyadbhutaṃ naḥ // bhmj_19.1641 // ***** vāmaprādurbhāvaḥ || 50 || ***** iti kṣemendraviracitāyāṃ bhāratamañjaryāṃ paripūrṇo harivaṃśaḥ / kāśmīriko guṇādhāraḥ prakāśendrābhidho 'bhavat / nānārthisārthasaṃkalpapūraṇe kalpapādapaḥ // bhmj_19.*1 // saṃpūrṇadānasaṃtuṣṭāḥ prāhustaṃ brāhmaṇāḥ sadā / indra evāsi kiṃtvekaḥ prakāśaste guṇo 'dhikaḥ // bhmj_19.*2 // yasya merorivodārāḥ kalyāṇapūrṇasaṃpadaḥ / avāritamabhūdgehe bhojyasattraṃ dvijanmanām // bhmj_19.*3 // sūryagrahe tribhirlakṣairdattvā kṛṣṇājinatrayam / alpaprado 'smītyabhavatkṣaṇaṃ lajjānatānanaḥ // bhmj_19.*4 // svayaṃbhūśaṃbhuvijaye yaḥ pratiṣṭhāpya devatāḥ / dattvā koṭicaturbhāgaṃ devadvijamaṭhādiṣu // bhmj_19.*5 // pūjayitvā svayaṃ śarvaṃ prasaradbāṣpanirjharaḥ / gāḍhaṃ dorbhyāṃ samāliṅgya yastatraiva vyapadyata // bhmj_19.*6 // kṣemendranāmā tanayastasya vidvatsaparyayā / prayātaḥ kavigoṣṭhīṣu nāmagrahaṇayogyatām // bhmj_19.*7 // ācāryaśekharamaṇervidyāvivṛtikāriṇaḥ / śrutvābhinavaguptākhyātsāhityaṃ bodhavāridheḥ // bhmj_19.*8 // śrīmadbhāgavatācāryasomapādabjareṇubhiḥ / dhanyatāṃ yaḥ parāṃ prāpto nārāyaṇaparāyaṇaḥ // bhmj_19.*9 // kadācidbrāhmaṇenaitya sa rāmayaśasārthitaḥ / saṃkṣiptāṃ bhāratakathāṃ kuruṣvetyāryacetasā // bhmj_19.*10 // sa tamūce karomyeva prāgetaccaritaṃ mama / hṛṣṭaḥ satyavatīsūnuḥ svapne jñānanidhirdadau // bhmj_19.*11 // taṃ namaskṛtya varadaṃ sajjo 'haṃ tvatsamīhite / ityuktvā svapnadṛṣṭasya munestuṣṭava tadvapuḥ // bhmj_19.*12 // namo jñānānalaśikhāpuñajapiṅgajaṭābhṛte / kṛṣṇāyākṛṣṇamahase kṛṣṇadvaipāyanāya te // bhmj_19.*13 // namastejomayaśmaśruprabhāśabalitatviṣe / vaktravāgīśvarīpadmarajasevoditaśriye // bhmj_19.*14 // namaḥ saṃdhyāsamādhānaniṣpītaravitejase / trailokyatimirocchedadīpapratimacakṣuṣe // bhmj_19.*15 // namaḥ sahasraśākhāya dharmopavanaśākhine / sattvapratiṣṭhāpuṣpāya nirvāṇaphalaśāline // bhmj_19.*16 // namaḥ kṛṣṇājinajuṣe bodhanandanavāsine / vyāptāyevālijālena puṇyasaurabhalipsayā // bhmj_19.*17 // namaḥ śaśikalākārabrahmasūtrāṃśuśobhine / śritāya haṃsakāntyeva saṃparkārkamalaukasaḥ // bhmj_19.*18 // namo vidyānadīpūrṇaśāstrābdhisakalendave / pīyūṣarasasārāya kavivyāpāravedhase // bhmj_19.*19 // namaḥsatyanivāsāya svavikāśavilāsine / vyāsāya dhāmne tapasāṃ saṃsārāyāsahāriṇe // bhmj_19.*20 // ***** vyāsāṣṭakastotram || 51 || ***** iti vyāsāṣṭakaṃ kṛtvā mahābhāratamañjarīm / sacakre vibudhānandasudhāsyandataraṅgiṇīm // bhmj_19.*21 // samāpteyaṃ mahābhāratamañjarī kṛtiḥ kavervyāsadāsāpanāmnaḥ prakāśendrasūnoḥ kṣemendrasya || aho kavisarasvatyā vicitreyaṃ prasannatā / sadyo malinatā vaktre khalānāṃ jāyate yayā // bhmj_19.**1 // madvacodarpaṇatale mahābhāratadigdvipaḥ / samastāvayavo 'pyeṣa muṣṭimeya ivekṣyate // bhmj_19.**2 // ratnodāracatuḥsamudraraśanāṃ bhuktvā bhuvaṃ kauravo bhagnoruḥ patitaḥ sa niṣparijane jīvanvṛkairbhakṣitaḥ / gaupairviśvajayī jitaḥ sa vijayaḥ kakṣaiḥ kṣitā vṛṣṇayastasmātsarvamidaṃ vicārya suciraṃ śāntyai mano dīyatām // bhmj_19.**3 // phullendīvarasundaradyutimuṣaḥ śaureḥ śarīratviṣaḥ pāyāsurnijanābhipaṅkajarajolubdhālimālopamāḥ / yāḥ kurvanti śaśāṅkabimbaviṣade lakṣmīmukhābje muhuḥ kastūrīrasapattrabhaṅgasubhagā lakṣmīmukhābje muhaḥ kastūrīrasapattrabhaṅgasubhagā lakṣmīprabhāvibhramam // bhmj_19.**4 // eṣa viṣṇukathātīrthapuṇyavatsalilokṣitaḥ / prāptaḥ sāmānyajalpo 'pi kṣemendro 'dya kavīndratām // bhmj_19.**5 // || śubhaṃ bhūyat ||