Kṣemarāja: Pratyabhijñāhṛdaya # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_kSemarAja-pratyabhijJAhRdaya.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Marino Faliero ## Contribution: Marino Faliero ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Pratyabhijñāhṛdaya = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from pratyabu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Ksemaraja: Pratyabhijnahrdaya Encoded by: Dott. Marino Faliero Dipartimento di Studi Orientali DSO - Sanskrit Archive Date: July 1998 ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text oṃ namo maṅgalamūrtaye | atha pratyabhijñāhṛdayam || [1] namaḥ śivāya satataṃ pañcakṛtyavidhāyine | cidānandaghanasvātmaparamārthāvabhāsine || [2] śāṅkaropaniṣatsārapratyabhijñāmahodadheḥ | kṣemeṇoddhṛyate sāraḥ saṃsāraviṣaśāntaye || iha ye sukumāramatayo 'kṛtatīkṣṇatarkaśāstrapariśramāḥ śaktipātonmiṣitapārameśvarasamāveśābhilāṣiṇaḥ katicit bhaktibhājaḥ teṣām īśvarapratyabhijñopadeśatattvaṃ manāk unmīlyate | tatra svātmadevatāyā eva sarvatra kāraṇatvaṃ sukhopāyaprāpyatvaṃ mahāphalatva.= m ca abhivyaṅktum āha citiḥ svatantrā viśvasiddhihetuḥ || 1 || viśvasya sadāśivādeḥ bhūmyantasya siddhau niṣpattau prakāśane sthityātmani parapramātṛviśrāntyātmani ca saṃhāre parāśaktirūpā citir eva bhagavatī svatantrā anuttaravimarśamayī śivabhaṭṭārakābhinnā hetuḥ kāraṇam | asyāṃ hi prasarantyāṃ jagat unmiṣati vyavatiṣṭhate ca nivṛttaprasarāyāṃ ca nimiṣati iti svānubhava eva atra sākṣī | anyasya tu māyāprakṛtyādeḥ citprakāśabhinnasya aprakāśamānatvena asattvān na kvacid api hetutvam prakāśamānatve tu prakāśaikātmyāt prakāśarūpā citir eva hetuḥ na tv asau kaścit | ata eva deśakālākārā etatsṛṣṭā etadanuprāṇitāś ca naitatsvarūpaṃ bhettum alam iti vyāpakanityoditaparipūrṇarūpā iyam ity arthalabhyam eva etat | nanu jagad api cito bhinnaṃ naiva kiṃcit abhede ca kathaṃ hetuhetumadbhāvaḥ ucyate | cid eva bhagavatī svacchasvatantrarūpā tattadanantajagadātmanā sphurati ity etāvat paramārtho 'yaṃ kāryakāraṇabhāvaḥ | yataś ca iyam eva pramātṛpramāṇaprameyamayasya viśvasya siddhau prakāśane hetuḥ tato 'syāḥ svatantrāparicchinnasvaprakāśarūpāyāḥ siddhau abhinavārthaprakāśanarūpa.= m na pramāṇavarākam upayuktam upapannaṃ vā | tad uktam trikasāre svapadā svaśiraśchāyāṃ yadval laṅghitum īhate | pādoddeśe śiro na syāt tatheyaṃ baindavī kalā || iti | yataś ca iyaṃ viśvasya siddhau parādvayasamārasyāpādanātmani ca saṃhare hetuḥ tata eva svatantrā | pratyabhijñātasvātantryā satī bhogamokṣasvarūpāṇāṃ viśvasiddhīnāṃ hetuḥ | ity āvṛttyā vyākhyeyam | api ca viśvaṃ nīlasukhadehaprāṇādi tasya yā siddhiḥ pramānopārohakrameṇa vimarśamayapramātrāveśaḥ saiva hetuḥ parijñāne upāyo yasyāḥ | anena ca sukhopāyatvam uktam | yad uktaṃ śrīvijñānabhaṭṭārake grāhyagrāhakasaṃvittiḥ sāmānyā sarvadehinām | yogināṃ tu viśeṣo 'yaṃ saṃbandhe sāvadhānatā [3] || iti | citiḥ iti ekavacanaṃ deśakālādyanavacchinnatām abhidadhat samastabhedavādānām avāstavatāṃ vyanakti | svatantraśabdo brahmavādavailakṣaṇyam ācakṣāṇaḥ cito māheśvaryasāratāṃ brūte | viśva ityādipadam aśeṣaśaktitvaṃ sarvakāraṇatvaṃ sukhopāyatvaṃ mahāphalaṃ ca āha || nanu viśvasya yadi citiḥ hetuḥ tat asyā upādānādyapekṣāyāṃ bhedavādāparityāgaḥ syāt ity āśaṅkya āha svecchayā svabhittau viśvam unmīlayati || 2 || svecchayā na tu brahmādivad anyecchayā | tayaiva ca na tu upādānādyapekṣay= ā | evaṃ hi prāguktasvātantryahānyā cittvam eva na ghaṭeta | svabhittau na tu anyatra kvāpi | prāk nirṇītaṃ viśvaṃ darpaṇe nagaravat abhinnam api bhinnam iva unmīlayati | unmīlanaṃ ca avasthitasyaiva prakaṭīkaraṇaṃ it= y anena jagataḥ prakaśaikātmyenāvasthānam uktam || atha viśvasya svarūpaṃ vibhāgena pratipādayitum āha tan nānā anurūpagrāhyagrāhakabhedāt || 3 || tad viśvaṃ nānā anekaprakāram | katham anurūpāṇāṃ parasparaucityāvasthīnāṃ grāhyāṇāṃ grāhakāṇāṃ ca bhedād vaicitryāt | tathā ca sadāśivatattve 'hantācchāditāsphuṭedantāmayaṃ yādṛśaṃ parāpararūpaṃ viśvaṃ grāhyaṃ tādṛg eva śrīsadāśivabhaṭṭārakādhiṣṭhito mantramaheśvarākhyaḥ pramātṛvargaḥ parameśvarecchāvakalpitatathāvasthānaḥ | īśvaratattve sphuṭedantāhantāsāmānādhikaraṇyātma yādṛg viśvaṃ grāhya.= m tathāvidha eva īśvarabhaṭṭārakādhiṣṭhito mantreśvaravargaḥ | vidyāpade śrīmadanantabhaṭṭārakādhiṣṭhitā bahuśākhāvāntarabhedabhinnā yathābhūtā mantrāḥ pramātāraḥ tathābhūtam eva bhedaikasāraṃ viśvam api prameyam | māyordhve yādṛśā vijñānākalāḥ kartṛtāśūnyaśuddhabodhātmānaḥ tādṛg eva tadabhedasāraṃ sakalapralayākalātmakapūrvāvasthāparicitam eṣāṃ prameyam | māyāyāṃ śūnyapramātṝṇāṃ pralayakevalināṃ svocitaṃ pralīnakalpaṃ prameyam | kṣitiparyantāvasthitānāṃtu sakalānāṃ sarvato bhinnānāṃ parimitānāṃ tathābhūtam eva prameyam | taduttīrṇaśivabhaṭṭārakasya prakāśaikavapuṣaḥ prakāśaikarūpā eva bhāvāḥ | śrīmatparamaśivasya punaḥ viśvottīrṇaviśvātmakaparamānandamayaprakāśaikaghanasya evaṃvidham eva śivādidharaṇyantam akhilaṃ abhedenaiva sphurati | na tu vastutaḥ anyat kiṃcit grāhyaṃ grāhakaṃ vā | api tu śrīparamaśivabhaṭṭāraka eva itthaṃ nānāvaicitryasahasraiḥ sphuratīty abhihitaprāyam || yathā ca bhagavān viśvaśarīraḥ tathā citisaṃkocātmā cetano 'pi saṃkucitaviśvamayaḥ || 4 || śrīparamaśivaḥ svātmaikyena sthitaṃ viśvaṃ sadāśivādyucitena rūpena avabibhāsayiṣuḥ pūrvaṃ cidaikyākhyātimayānāśritaśivaparyāyaśūnyātiśūnyātmatayā prakāśābhedena prakāśamānatayā sphurati | tataḥ cidrasāśyānatārūpāśeṣatattvabhuvanabhāvatattatpramātrādyātmatayāpi prathate | yathā ca evaṃ bhagavān viśvaśarīraḥ tathā citisaṃkocātmā saṃkucitacidrūpaḥ cetano grāhako 'pi vaṭadhānikāvat saṃkucitāśeṣaviśvarūpaḥ | tathā ca siddhāntavacanam vigraho vigrahī caiva sarvavigrahavigrahī | iti | triśiromate 'pi=20 sarvadevamayaḥ kāyas taṃ cedānīṃ śṛṇu priye | pṛthivī kaṭhinatvena dravatve 'mbhaḥ prakīrtitam || ity upakramya=20 triśirobhairavaḥ sākṣād vyāpya viśvaṃ vyavasthitaḥ | ity antena granthena grāhakasya saṃkucitaviśvamayatvam eva vyāharati | ayaṃ cātrāśayaḥ grāhako 'pi ayaṃ prakāśaikātmyena uktāgamayuktyā ca viśvaśarīraśivaikarūpa eva kevalaṃ tanmāyāśaktyā anabhivyaktasvarūpatvāt saṃkucita iva ābhāti | saṃkoco 'pi vicāryamāṇaḥ cidaikātmyena prathamānatvāt cinmaya eva | anyathā tu na kiṃcit iti sarvo grāhako viśvaśarīraḥ śivabhaṭṭāraka eva | tad uktaṃ mayaiva akhyātir yadi na khyāti khyātir evāvaśiṣyate | khyāti cet khyātirūpatvāt khyātir evāvaśiṣyate || iti | anenaivāśayena śrīspandaśāstreṣu yasmāt sarvamayo jīvaḥ ............................ | ity upakramya=20 tena śabdārthacintāsu na sāvasthā na yaḥ śivaḥ [4] | ityādinā śivajīvayor abheda evoktaḥ | etattattvaparijñānam eva muktiḥ | etattattvāparijñānam eva ca bandha iti bhaviṣyati eva etat || nanu grāhako 'yaṃ vikalpamayaḥ vikalpanaṃ ca cittahetukaṃ sati ca citte katham asya śivātmakatvaṃ iti śaṅktvā cittam eva nirnetum āha citir eva cetanapadād avarūḍhā cetyasaṃkocinī cittam || 5 || na cittaṃ nāma anyat kiṃcit api tu saiva bhagavatī tat | tathā hi sā sva.= m svarūpaṃ gopayitvā yadā saṃkocaṃ gṛhṇāti tadā dvayī gatiḥ | kadācid ullasitam api saṃkocaṃ guṇīkṛtya citprādhānyena sphurati | kadācit saṃkocapradhānatayā | citprādhānyapakṣe sahajaṃ prakāśamātrapradhānatve vijñānākalatā | prakāśaparāmarśapradhānatve tu vidyāpramātṛtā | tatrāpi krameṇa saṃkocasya tanutāyāṃ īśasadāśivānāśritarūpatā | samādhiprayatnopārjite tu citpradhānatve śuddhādhvapramātṛtā kramāt kramaṃ prakarṣavatī | saṃkocaprādhānye tu śūnyādipramātṛtā | evam avasthite sati citir eva saṃkucitagrāhakarūpā cetanapadāt avarūḍhā arthagrahaṇonmukhī satī cetyena nīlasukhādinā saṃkocinī ubhayasaṃkocasaṃkucitaiva cittam | tathā ca=20 svāṅgarūpeṣu bhāveṣu patyur jñānaṃ kriyā ca yā | māyā tṛtīye te eva paśoḥ sattvaṃ rajas tamaḥ [5] || ityādinā svātantryātmā citiśaktir eva jñānakriyāmāyāśaktirūpā paśudaśāyāṃ saṃkocaprakarṣāt sattvarajastamaḥsvabhāvacittātmatayā sphuratīti śrīpratyabhijñāyām uktam | ata eva śrītattvagarbhastotre vikalpadaśāyām api tāttvikasvarūpasadbhāvāt tadanusaraṇābhiprāyeṇoktam ata eva tu ye kecit paramārthānusāriṇaḥ | teṣāṃ tatra svarūpasya svajyotiṣṭvaṃ na lupyate || iti || cittam eva tu māyāpramātuḥ svarūpam ity āha tanmayo māyāpramātā || 6 || dehaprāṇapadaṃ tāvat cittapradhānam eva | śūnyabhūmir api cittasaṃskāravaty eva | anyathā tato vyutthitasya svakartavyānudhāvanābhāvaḥ syād iti cittamaya eva māyīyaḥ pramātā | amunaiva āśayena śivasūtreṣu vastuvṛttānusāreṇa "caitanyam ātmā" [6] ity abhidhāya māyāpramātṛlakṣaṇāvasare punaḥ "cittam ātmā" [7] ity ukta= m || asyaiva samyak svarūpajñānāt yato muktiḥ asamyak tu saṃsāraḥ tataḥ tilaśa etatsvarūpaṃ nirbhaṅktum āha sa caiko dvirūpas trimayaś caturātmā saptapañcakasvabhāvaḥ || 7 || nirṇītadṛśā cidātmā śivabhaṭṭāraka eva eka ātmā na tu anyaḥ kaścit prakāśasya deśakālādibhiḥ bhedāyogāt | jaḍasya tu grāhakatvānupapatteḥ | prakāśa eva yataḥ svātantryāt gṛhītaprāṇādisaṃkocaḥ saṃkucitārthagrāhakatām aśnute tato 'sau prakāśarūpatvasaṃkocāvabhāsavattvābhyāṃ dvirūpaḥ | āṇavamāyīyakārmamalāvṛtatvāt trimayaḥ | śūnyaprāṇapuryaṣṭakaśarīrasvabhāvatvāt caturātmā | saptapañcakāni śivādipṛthivyantāni pañcatriṃśattattvāni tatsvabhāvaḥ | tathā śivādisakalāntapramātṛsaptakasvarūpaḥ | cidānandecchājñānakriyāśaktirūpatve 'pi akhyātivaśāt kalāvidyārāgakālaniyatikañcukavalitatvāt pañcakasvarūpaḥ | evaṃ ca śivaikarūpatvena pañcatriṃśattattvamayatvena pramātṛsaptakasvabhāvatven= a cidādiśaktipañcakātmakatvena ca ayaṃ pratyabhijñāyamāno muktiḥ | anyathā tu saṃsārahetuḥ || evaṃ ca tadbhūmikāḥ sarvadarśanasthitayaḥ || 8 || sarveṣāṃ cārvākādidarśanānāṃ sthitayaḥ siddhāntāḥ tasya etasya ātmano naṭasyeva svecchāvagṛhītāḥ kṛtrimā bhūmikāḥ | tathā ca caitanyaviśiṣṭaṃ śarīram ātmā iti cārvākāḥ | naiyāyikādayo jñānādiguṇagaṇāśrayaṃ buddhitattvaprāyam eva ātmānaṃ saṃsṛtau manyante | apavarge tu tad ucchede śūnyaprāyam | ahaṃpratītipratyeyaḥ sukhaduḥkhādyupādhibhiḥ tiraskṛtātmā manvānā mīmāṃsakā 'pi buddhāv eva niviṣṭā | jñānasantāna eva tattvaṃ iti saugat= ā buddhivṛttiṣv eva paryavasitāḥ | prāṇa evātmeti kecit śrutyantavidaḥ = | asad eva idam āsīd ity abhāvabrahmavādinaḥ śūnyabhuvam avagāhya sthitāḥ = | mādhyamikāpi evam eva | parā prakṛtir bhagavān vāsudevaḥ tadvisphuliṅgaprāyā eva jīvā iti pāñcarātrāḥ parasyāḥ prakṛteḥ pariṇāmābhyupagamāt avyakta evābhiniviṣṭāḥ | sāṃkhyādayas tu vijñānakalaprāyāṃ bhūmiṃ avalambante | sad eva idam agra āsīd iti īśvaratattvapadam āśritā apare śrutyantavida.= h |=20 śabdabrahmamayaṃ paśyantīrūpaṃ ātmatattvam iti vaiyākaraṇāḥ śrīsadāśivapadamadhyāsitāḥ | evam anyad api anumantavyam | etac ca āgameṣu buddhitattve sthitā bauddhā guṇeṣv evārhatāḥ sthitāḥ | sthitā vedavidaḥ puṃsi avyakte pāñcarātrikāḥ || ityādinā nirūpitam | viśvottīrṇam ātmatattvam iti tāntrikāḥ | viśvamayam iti kulādyāmnāyaniviṣṭāḥ | viśvottīrṇaṃ viśvamayaṃ ca iti trikādidarśanavidaḥ | evaṃ ekasyaiva cidātmano bhagavataḥ svātantryāvabhāsitāḥ sarvā imā bhūmikāḥ svātantryapracchādanonmīlanatāratamyabheditāḥ | ata eka eva etāvadvyāptikātmā | mitadṛṣṭayas tu aṃśāṃśikāsu tadicchayaiva abhimānaṃ grāhitāḥ yena dehādiṣu bhūmiṣu pūrvapūrvapramātṛvyāptisāratāprathāyām api uktarūpāṃ mahāvyaptiṃ paraśaktipātaṃ vinā na labhante | yathoktaṃ=20 vaiṣṇavādyās tu ye kecit vidyārāgeṇa rañjitāḥ | na vidanti paraṃ devaṃ sarvajñaṃ jñānaśālinam || iti | tathā=20 bhramayaty eva tān māyā hy amokṣe mokṣalipsayā [8] | iti | ta ātmopāsakāḥ śaivaṃ na gacchanti paraṃ padam [9] | iti ca | api ca sarveṣāṃ darśanānāṃ samastānāṃ nīlasukhādijñānānāṃ yāḥ sthitayaḥ antarmukharūpā viśrāntayaḥ tāḥ tadbhūmikāḥ cidānandaghanasvātmasvarūpābhivyaktyupāyāḥ | tathā hi yadā yadā bahirmukhaṃ rūpaṃ svarūpe viśrāmyati tadā tadā bāhyavastūpasaṃhāraḥ antaḥpraśāntapadāvasthitiḥ tattadudeṣyatsaṃvitsantatyāsūtraṇaṃ iti sṛṣṭisthitisaṃhāramelanarūp= ā iyaṃ turīyā saṃvidbhaṭṭārikā tattatsṛṣṭyādibhedān udvamantī saṃharantī ca sadā pūrṇā ca kṛśā ca ubhayarūpā ca anubhayātmā ca akrama= m eva sphurantī sthitā | uktaṃ ca śrīpratyabhijñāṭīkāyāṃ tāvad arthāvalehena uttiṣṭhati pūrṇā ca bhavati | iti | eṣā ca bhaṭṭārikā kramāt kramaṃ adhikam anuśīlyamānā svātmasātkaroty eva bhaktajanam || yadi evaṃbhūtasya ātmano vibhūtiḥ tat kathaṃ ayaṃ malāvṛto 'ṇuḥ kalādivalitaḥ saṃsārī abhidhīyate ityāha cidvat tac chaktisaṃkocāt malāvṛtaḥ saṃsārī || 9 || yadā cidātmā parameśvaraḥ svasvātantryāt abhedavyāptiṃ nimajjya bhedavyāptim avalambate tadā tadīyā icchādiśaktayaḥ asaṃkucitā api saṃkocavatyo bhānti | tadānīm eva ayaṃ malāvṛtaḥ saṃsārī bhavati | tathā ca apratihatasvātantryarūpā icchāśaktiḥ saṃkucitā satī apūrṇamanyatārūpaṃ [10] āṇavaṃ malam | jñānaśaktiḥ krameṇa saṃkocāt bhede sarvajñatvasya kiṃcijjñatvāpteḥ antaḥkaraṇabuddhīndriyatāpattipūrvaṃ atyantasaṃkocagrahaṇena [11] bhinnavedyaprathārūpaṃ māyīyaṃ malam | kriyāśaktiḥ krameṇa bhede sarvakartṛtvasya kiṃcitkartṛtvāpteḥ karmendriyarūpasaṃkocagrahaṇapūrvaṃ atyantaparimitatāṃ [12] prāptā śubhāśubhānuṣṭānamayaṃ kārmaṃ malam | tathā sarvakartṛtvasarvajñatvapūrṇatvanityatvavyāpakatvaśaktayaḥ saṃkocaṃ gṛhṇānā yathākramaṃ kalāvidyārāgakālaniyatirūpatayā bhānti | tathāvidhaś ca ayaṃ śaktidaridraḥ saṃsārī ucyate | svaśaktivikāse tu śiva eva || nanu saṃsāryavasthāyām asya kiṃcit śivatocitaṃ abhijñānam asti yena śiva eva tathāvasthita ity udghoṣyate astītyāha tathāpi tadvat pañcakṛtyāni karoti || 10 || iha īśvarādvayadarśanasya brahmavādibhyaḥ ayam eva viśeṣaḥ | yat=20 sṛṣṭisaṃhārakartāraṃ vilayasthitikārakam | anugrahakaraṃ devaṃ praṇatārtivināśanam [13] || iti śrimatsvacchandādiśāsanoktanītyā sadā pañcavidhakṛtyakāritvaṃ cidātmano bhagavataḥ | yathā ca bhagavān śuddhetarādhvasphāraṇakrameṇa svarūpavikāsarūpāṇi sṛṣṭyādīni karoti tathā saṃkucitacicchaktyā saṃsārabhūmikāyām api pañcakṛtyāni vidhatte | tathā hi tad evaṃ vyavahāre 'pi prabhur dehādim āviśan | bhāntam evāntararthaugham icchayā bhāsayed bahiḥ [14] || iti pratyabhijñākārikoktārthadṛṣṭyā dehaprāṇādipadaṃ āviśan cidrūpo maheśvaro bahirmukhībhāvāvasare nīlādikam arthaṃ niyatadeśakālāditayā yadā ābhāsayati tadā niyatadeśakālādyābhāsāṃśe asya sraṣṭṛtā | anyadeśakālādyābhāsāṃśe asya saṃhartṛtā | nīlādyābhāsāṃśe sthāpakatā | bhedena ābhāsāṃśe vilayakāritā | prakāśaikyena prakāśane anugrahītṛtā | yathā ca sadā pañcavidhakṛtyakāritvaṃ bhagavataḥ tathā mayā vitatya spandasandohe nirnītam | evam idaṃ pañcavidhakṛtyakāritvaṃ ātmīyaṃ sadā dṛḍhapratipattyā pariśīlyamānaṃ māheśvaryaṃ unmīlayaty eva bhaktibhājām | ata eva ye sadā etat pariśīlayanti te svarūpavikāsamayaṃ viśvaṃ jānānā jīvanmuktā ity āmnātāḥ | ye tu na tathā te sarvato vibhinnaṃ meyajātaṃ paśyanto baddhātmanaḥ || na ca ayam eva prakāraḥ pañcavidhakṛtyakāritve yāvad anyo 'pi kaścit rahasyarūpo 'stīty āha ābhāsanaraktivimarśanabījāvasthāpanavilāpanatas tāni || 11 || pañcavidhakṛtyāni karoti iti pūrvataḥ saṃbadhyate | śrīmanmahārthadṛṣṭyā dṛgādidevīprasaraṇakrameṇa yad yad ābhāti tat tat sṛjyate | tathā sṛṣṭe pade tatra yadā praśāntanimeṣaṃ kaṃcit kālaṃ rajyati tadā sthitidevyā tat sthapyate | camatkārāparaparyāyavimarśanasamaye tu saṃhriyate | yathoktaṃ śrīrāmena samādhivajreṇāpy anyair abhedyo bhedabhūdharaḥ | parāmṛṣṭaś ca naṣṭaś ca tvadbhaktibalaśālibhiḥ || iti | yadā tu saṃhriyamāṇam api etat antaḥ vicitrāśaṅkādisaṃskāraṃ ādhatte tadā tat punar udbhaviṣyat saṃsārabījabhāvam āpannaṃ vilayapadamadhyāropitam | yadā punaḥ tat tathāntaḥsthāpitaṃ anyad vānubhūyamānam eva haṭhapākakrameṇālaṃgrāsayuktyā cidagnisādbhāvam āpadyate tadā pūrṇatāpādanena anugṛhyata eva | īdṛśaṃ ca pañcavidhakṛtyakāritvaṃ sarvasya sadā sannihitam api sadgurūpadeśaṃ vin= ā na prakāśata iti sadgurusaparyaiva etatprathārtham anusartavyā || yasya punaḥ sadgurūpadeśaṃ vinā etatparijñānaṃ nāsti tasyāvacchāditasvasvarūpābhiḥ nijābhiḥ śaktibhiḥ vyāmohitatvaṃ bhavatīty āha tadaparijñāne svaśaktibhir vyāmohitatā saṃsāritvam || 12 || tasyaitasya sadā saṃbhavataḥ pañcavidhakṛtyakāritvasya aparijñāne śaktipātahetukasvabalonmīlanābhāvāt aprakāśane svabhiḥ śaktibhiḥ vyāmohitatvaṃ vividhalaukikaśāstrīyaśaṅkāśaṅkukīlitatvaṃ yat idam ev= a saṃsāritvam | tad uktaṃ śrīsarvavīrabhaṭṭārake ajñānāc chaṅkate lokas tataḥ sṛṣṭiś ca saṃhṛtiḥ | iti | mantrā varṇātmakāḥ sarve sarve varṇāḥ śivātmakāḥ | iti ca | tathā hi citprakāśāt avyatiriktā nityoditamahāmantrarūpā pūrṇāhaṃvimarśamayī yeyaṃ parāvākchaktiḥ ādikṣāntarūpāśeṣaśakticakragarbhiṇī sā tāvat paśyantīmadhyamādikrameṇa grāhakabhūmikāṃ bhāsayati | tatra ca parārūpatvena svarūpaṃ aprathayantī māyāpramātuḥ asphuṭāsādhāraṇārthāvabhāsarūpāṃ pratikṣaṇaṃ navanavāṃ vikalpakriyā.= m ullāsayati | śuddhām api ca avikalpabhūmiṃ tadācchāditām eva darśayati | tatra ca brāhmyādidevatādhiṣṭhitakakārādivicitraśaktibhiḥ vyāmohito dehaprāṇādim eva parimitaṃ avaśaṃ ātmānaṃ manyate mūḍhajanaḥ | brāhmyādidevyaḥ paśudaśāyāṃ bhedaviṣaye sṛṣṭisthitī abhedaviṣaye c= a saṃhāraṃ prathayantyaḥ parimitavikalpapātratām eva saṃpādayanti | patidaśāyāṃ tu bhede saṃhāraṃ abhede ca sargasthitī prakaṭayantyaḥ kramāt kramaṃ vikalpanirhrāsanena śrīmadbhairavamudrānupraveśamayīṃ mahatīm avikalpabhūmim eva unmīlayanti | sarvo mamāyaṃ vibhava ity evaṃ parijānataḥ | viśvātmano vikalpānāṃ prasare 'pi maheśatā [15] || ityādirūpāṃ cidānandāveśamagnāṃ śuddhavikalpaśaktim ullāsayanti | tataḥ uktanītyā svaśaktivyāmohitataiva saṃsāritvam | kiṃ ca citiśaktir eva bhagavatī viśvavamanāt saṃsāravāmācāratvāc ca vāmeśvaryākhyā satī khecarīgocarīdikcarībhūcarīrūpaiḥ aśeṣaiḥ pramātrantaḥkaraṇabahiṣkaraṇabhāvasvabhāvaiḥ parisphurantī paśubhūmikāyāṃ śūnyapadaviśrāntā kiṃcitkartṛtvādyātmakakalādiśaktyātmanā khecarīcakreṇa gopitapāramārthikacidgaganacarītvasvarūpeṇa cakasti | bhedaniścayābhimānavikalpanapradhānāntaḥkaraṇadevīrūpeṇa gocarīcakrena gopitābhedaniścayādyātmakapāramārthikasvarūpeṇa prakāśate | bhedālocanādipradhānabahiṣkaraṇadevatātmanā ca dikcarīcakreṇa gopitābhedaprathātmakapāramārthikasvarūpeṇa sphurati | sarvato vyavacchinnābhāsasvabhāvaprameyātmanā ca bhūcarīcakreṇa gopitasārvātmyasvarūpeṇa paśuhṛdayavyāmohinā bhāti | patibhūmikāyāṃ tu sarvakartṛtvādiśaktyātmakacidgaganacarītvena abhedaniścayādyātmanā gocarītvena abhedālocanādyātmanā dikcarītvena svāṅgakalpādvayaprathāsāraprameyātmanā ca bhūcarītvena patihṛdayavikāsinā sphurati | tathā coktaṃ sahajacamatkāraparijanitākṛtakādareṇa bhaṭṭadāmodareṇa vimuktakeṣu pūrṇāvacchinnamātrāntarbahiṣkaraṇabhāvagāḥ | vāmeśādyāḥ parijñānājñānāt syur muktibandhadāḥ || iti | evaṃ ca nijaśaktivyāmohitataiva saṃsaritvam | api ca cidātmanaḥ parameśvarasya svā anapāyinī ekaiva sphurattāsārakartṛtātmā aiśvaryaśaktiḥ | sā yadā svarūpaṃ gopayitvā pāśave pade prāṇāpānasamānaśaktidaśābhiḥ jāgratsvapnasuṣuptabhūmibhiḥ dehaprāṇapuryaṣṭakakalābhiś ca vyāmohayati tadā tadvyāmohitatā saṃsāritvam | yadā tu madhyadhāmollāsāṃ udānaśaktiṃ viśvavyāptisārāṃ ca vyānaśaktiṃ turyadaśārūpāṃ turyātītadaśārūpāṃ ca cidānandaghanāṃ unmīlayati tadā dehādyavasthāyām api patidaśātmā jīvanmuktir bhavati | evaṃ tridhā svaśaktivyāmohitatā vyākhyātā | cidvat iti sūtre [16] citprakāśo gṛhītasaṃkocaḥ saṃsārī ity uktam | ih= a tu svaśaktivyāmohitatvena asya saṃsāritvaṃ bhavati iti bhaṅgyantareṇa uktam | evaṃ saṃkucitaśaktiḥ prāṇādimān api yadā svaśaktivyāmohito na bhavati tadā ayaṃ śarīrī parameśvaraḥ ity āmnāyasthityā śivabhaṭṭāraka eva iti bhaṅgyā nirūpitaṃ bhavati | yadāgamaḥ=20 manuṣyadeham āsthāya channās te parameśvarāḥ | iti | uktam ca pratyabhijñāṭīkāyāṃ "śarīram eva ghaṭādy api vā ye ṣaṭtriṃśattattvamayaṃ śivarūpatayāpaśyanti te 'pi sidhyanti" iti || uktasūtrārthaprātipakṣyeṇa tattvadṛṣṭiṃ darśayitum āha tatparijñāne cittam eva antarmukhībhāvena cetanapadādhyārohāt citiḥ || 13 || pūrvasūtravyākhyāprasaṅgena prameyadṛṣṭyā vitatya vyākhyātaprāyam etat sūtram | śabdasaṃgatyā tu adhunā vyākhyāyate | tasyātmīyasya pañcakṛtyakāritvasya parijñāne sati aparijñānalakṣaṇakāraṇāpagamāt svaśaktivyāmohitatānivṛttau svātantryalabhāt prāk vyākhyātaṃ yat cittaṃ tad eva saṃkocinīṃ bahirmukhatāṃ jahat antarmukhībhāvena cetanapadādhyārohāt grāhakabhūmikākramaṇakrameṇa saṃkocakalāyā api vigalanena svarūpāpattyā citir bhavati | svāṃ cinmayīṃ parāṃ bhūmim āviśatīty arthaḥ || nanu yadi pāramārthikaṃ cicchaktipadaṃ sakalabhedakavalanasvabhāvaṃ [17] tad asya māyāpade 'pi tathārūpeṇa bhavitavyaṃ yathā jaladācchāditasyāpi bhānoḥ bhāvāvabhāsakatvaṃ ity āśaṅkyāha citivahnir arohapade channo 'pi mātrayā meyendhanaṃ pluṣyati || 14 || citir eva viśvagrasanaśīlatvāt vahniḥ | asau eva avarohapade māyāpramātṛtāyāṃ channo 'pi svātantryāt ācchāditasvabhāvo 'pi bhūribhūtichannāgnivat mātrayā aṃśena nīlapītādiprameyendhanaṃ pluṣyati svātmasātkaroti | mātrāpadasyedam ākūtaṃ yat kavalayann api sārvātmyena na grasate api tu aṃśena saṃskārātmanā utthāpayati | grāsakatvaṃ ca sarvapramātṝṇāṃ svānubhavata eva siddham | yad uktaṃ śrīmadutpaladevapādaiḥ nijastotreṣu vartante jantavo 'śeṣā api brahmendraviṣṇavaḥ | grasamānās tato vande deva viśvaṃ bhavanmayam [18] || iti || yadā punaḥ karaṇeśvarīprasarasaṃkocaṃ saṃpādya sargasaṃhārakramapariśīlanayuktiṃ āviśati tadā balalābhe viśvam ātmasātkaroti || 15 || citir eva dehaprāṇādyācchādananimajjanena svarūpaṃ unmagnatvena sphārayantī balam | yathoktam tadākramya balaṃ mantrāḥ ... ... [19] | iti | evaṃ ca balalābhe unmagnasvarūpāśrayaṇe kṣityādisadāśivāntaṃ viśvaṃ ātmasātkaroti svasvarūpābhedena nirbhāsayati | tad uktaṃ pūrvagurubhiḥ svabhāṣāmayeṣu kramasūtreṣu yathā vahnir udbodhito dāhyaṃ dahati tathā viṣayapāśān bhakṣayet | iti = | na caivaṃ vaktavyam =ad viśvātmasātkārarūpā samāveśabhūḥ kādācitkī | kathaṃ upādeyā iyaṃ syād iti yato dehādyunmajjananimajjanavaśena iyaṃ asyāḥ kādācitkatvam iva ābhāti | vastutas tu citisvātantryāvabhāsitadehādyunmajjanād eva kādācitkatvam | eṣā tu sadaiva prakāśamānā | anyathā tad dehādy api na prakāśeta | ata eva dehādipramātṛtābhimānanimajjanāya abhyāsaḥ | na tu sadāprathamānatāsārapramātṛtāprāptyarthaṃ iti śrīpratyabhijñākārāḥ || evaṃ ca cidānandalābhe dehādiṣu cetyamāneṣv api cidaikātmyapratipattidārḍhyaṃ jīvanmuktiḥ || 16 || viśvātmasātkārātmani samāveśarūpe cidānande labdhe vyutthānadaśāyāṃ dalakalpatayā dehaprāṇanīlasukhādiṣu ābhāsamāneṣv api yat samāveśasaṃskārabalāt pratipādayiṣyamāṇayuktikramopabṛṃhitāt cidaikātmyapratipattidārḍhyam | avicalā cidekatvaprathā saiva jīvanmuktiḥ jīvataḥ prāṇān api dhārayato muktiḥ pratyabhijñātanijasvarūpavidrāvitāśeṣapāśarāśitvāt | yathoktaṃ spandaśāstre iti vā yasya saṃvittiḥ krīḍātvenākhilaṃ jagat | sa paśyan satataṃ yukto jīvanmukto na saṃśayaḥ [20] || iti || atha kathaṃ cidānandalābho bhavati ity āha madhyavikāsāc cidānandalābhaḥ || 17 || sarvāntaratamatvena vartamānatvāt tadbhittilagnatāṃ vinā ca kasyacid api svarūpānupapatteḥ saṃvid eva bhagavatī madhyam | sā tu māyādaśāyāṃ tathābhūtāpi svarūpaṃ gūhayitvā "prāk saṃvit prāṇe pariṇatā " iti nītyā prāṇaśaktibhūmiṃ svīkṛtya avarohakrameṇa buddhidehādibhuvaṃ adhiśayānā nāḍīsahasrasaraṇim anusṛtā | tatrāpi ca palāśaparṇamadhyaśākhānyāyena ābrahmarandhrāt adhovaktraparyantaṃ prāṇaśaktibrahmāśrayamadhyamanāḍīrūpatayā prādhānyena sthitā | tata eva sarvavṛttīnām udayāt tatraiva ca viśrāmāt | evaṃbhūtāpy eṣā paśūnāṃ nimīlitasvarūpaiva sthitā | yadā tu uktayuktikrameṇa sarvāntaratamatve [21] madhyabhūtā saṃvid bhagavatī vikasati yadi vā vakṣyamāṇakrameṇa madhyabhūtā brahmanāḍī vikasati tadā tadvikāsāc cidānandasya uktarūpasya lābhaḥ prāptiḥ bhavati = | tataś ca prāg uktā jīvanmuktiḥ || madhyavikāse yuktim āha vikalpakṣayaśaktisaṃkocavikāsavāhacchedādyantakoṭinibhālanādaya iha upāyāḥ || 18 || iha madhyaśaktivikāse vikalpakṣayādaya upāyāḥ | prāgupadiṣṭapañcavidhakṛtyakāritvādyanusaraṇena sarvamadhyabhūtāyāḥ saṃvido vikāso jāyata ity abhihitaprāyam | upāyāntaram api tu ucyate prāṇāyāmamudrābandhādisamastayantraṇātantratroṭanena sukhopāyam eva hṛdaye nihitacittaḥ uktayuktyā svasthitipratibandhakaṃ vikalpaṃ akiṃciccintakatvena praśamayan avikalpaparāmarśena dehādyakaluṣasvacitpramātṛtānibhālanapravaṇaḥ acirād eva unmiṣadvikāsāṃ turyaturyātītasamāveśadaśāṃ āsādayati | yathoktam=20 vikalpahānenaikāgryāt krameṇeśvaratāpadam [22] | iti śrīpratyabhijñāyām | śrīspande 'pi=20 yadā kṣobhaḥ pralīyeta tadā syāt paramaṃ padam [23] | iti | śrījñānagarbhe 'pi vihāya sakalāḥ kriyā janani mānasīḥ sarvato vimuktakaraṇakriyānusṛtipāratantryojjvalam | sthitais tvadanubhāvataḥ sapadi vedyate sā parā daśā nṛbhir atandritāsamasukhāmṛtasyandinī || iti | ayaṃ ca upāyo mūrdhanyatvāt pratyabhijñāyāṃ [24] pratipāditatvāt ādāv uktaḥ | śaktisaṃkocādayas tu yady api pratyabhijñāyāṃ na pratipāditāḥ tathāpi āmnāyikatvāt asmābhiḥ prasaṅgāt pradarśyante | bahuṣu hi pradarśiteṣu kaścit kenacit pravekṣyatīti | śakteḥ saṃkoca indriyadvāreṇa prasarantyā evākuñcanakrameṇa unmukhīkaraṇam | yathoktaṃ ātharvaṇikopaniṣatsu kaṭhavallyāṃ caturthavallīprathamamantre parāñci khāni vyatṛṇat svayaṃbhūḥ tasmāt parāṅ paśyati nāntarātman | kaścid dhīraḥ pratyag ātmānam aikṣad āvṛttacakṣur amṛtatvam aśnan [25] || iti | prasṛtāyā api vā kūrmāṅgasaṃkocavat trāsasamaye hṛtpraveśavac ca sarvato nivartanam | yathoktaṃ "tadapoddhṛte nityoditasthitiḥ" iti | śakter vikāsaḥ antarnigūḍhāyā akramam eva sakalakaraṇacakravisphāraṇen= a "antarlakṣyo bahirdṛṣṭiḥ nimeṣonmeṣavarjitaḥ " iti | bhairavīyamudrānupraveśayuktyā bahiḥ prasaraṇam | yathoktaṃ kakṣyastotre=20 sarvāḥ śaktīḥ cetasā darśanādyāḥ sve sve vedye yaugapadyena viṣvak | kṣiptvā madhye hāṭakastambhabhūtaḥ tiṣṭan viśvādhāra eko 'vabhāsi || iti | śrībhaṭṭakallaṭenāpi uktam "rūpādiṣu pariṇāmāt tatsiddhiḥ " iti | śakteś ca saṃkocavikāsau nāsāpuṭaspandanakramonmiṣatsūkṣmaprāṇaśaktyā bhrūbhedanena kramāsāditordhvakuṇḍalinīpade prasaraviśrāntidaśāpariśīlanam | adhaḥkuṇḍalinyāṃ ca ṣaṣṭavaktrarūpāyāṃ praguṇīkṛtya śaktiṃ tanmūlatadagratanmadhyabhūmisparśāveśaḥ | yathoktaṃ vijñānabhaṭṭārake vahner viṣasya madhye tu cittaṃ sukhamayaṃ kṣipet | kevalaṃ vāyupūrṇaṃ vā smarānandena yujyate [26] || iti | atra vahniḥ anupraveśakrameṇa saṃkocabhūḥ | viṣasthānaṃ prasarayukty= ā vikāsapadaṃ=20 "viṣḷ vyāptau" ity arthānugamāt | vāhayoḥ vāmadakṣiṇagatayoḥ prāṇāpānayoḥ chedo hṛdayaviśrāntipuraḥsaraṃ antaḥkakārahakārādiprāyānackavarṇoccāreṇa vicchedanam | yathoktaṃ jñānagarbhe anackakakṛtāyatiprasṛtapārśvanāḍīdvayacchido vidhṛtacetaso hṛdayapaṅkajasyodare | udeti tava dāritāndhatamasaḥ sa vidyāṅkuro ya eṣa parameśatāṃ janayituṃ paśor api alam || iti | ādikoṭiḥ hṛdayam | antakoṭiḥ dvādaśāntaḥ | tayoḥ prāṇollāsaviśrāntyavasare nibhālanaṃ cittaniveśanena pariśīlanam | yathoktaṃ vijñānabhairave hṛdyākāśe nilīnākṣaḥ padmasaṃpuṭamadhyagaḥ | ananyacetāḥ subhage paraṃ saubhāgyam āpnuyāt [27] || iti | tathā=20 yathā tathā yatra tatra dvādaśānte manaḥ kṣipet | pratikṣaṇaṃ kṣīṇavṛtteḥ vailakṣaṇyaṃ dinair bhavet [28] || iti | ādipadāt unmeṣadaśāniṣevaṇam | yathoktaṃ unmeṣaḥ sa tu vijñeyaḥ svayaṃ tam upalakṣayet [29] | iti spande | tathā ramaṇīyaviṣayacarvaṇādayaś ca saṃgṛhītāḥ | yathoktaṃ śrīvijñānabhairava eva jagdhipānakṛtollāsarasānandavijṛmbhaṇāt | bhāvayed bharitāvasthāṃ mahānandamayo bhavet || gītādiviṣayāsvādāsamasaukhyaikatātmanaḥ | yoginas tanmayatvena manorūḍhes tadātmatā || yatra yatra manastuṣṭir manas tatraiva dhārayet | tatra tatra parānandasvarūpaṃ saṃprakāśate [30] || iti | evam anyad api ānandapūrṇasvātmabhāvanādikaṃ anumantavyam | ity evamādayaḥ atra madhyavikāse upāyāḥ || madhyavikāsāc cidānandalābhaḥ | sa eva ca paramayoginaḥ samāveśasamapattyādiparyāyaḥ samādhiḥ | tasya nityoditatve yuktim āha samādhisaṃskāravati vyutthāne bhūyo bhūyaḥ cidaikyāmarśān nityoditasamādhilābhaḥ || 19 || āsāditasamāveśo yogivaro vyutthāne 'pi samādhirasasaṃskāreṇa kṣība iva sānandaṃ ghūrṇamāno bhāvarāśiṃ śaradabhralavaṃ iva cidgagana eva līyamānaṃ paśyan bhūyo bhūyaḥ antarmukhatāṃ eva samavalambamāno nimīlanasamādhikrameṇa cidaikyam eva vimṛśan vyutthānābhimatāvasare 'pi samādhyekarasa eva bhavati | yathoktaṃ kramasūtreṣu "kramamudrayā antaḥsvarūpayā bahirmukhaḥ [31] samāviṣṭo bhavati sādhakaḥ | tatrādau bāhyāt antaḥpraveśaḥ ābhyantarāt bāhyasvarūpe praveśaḥ āveśavaśāt jāyate iti sabāhyābhyantaro 'yaṃ mudrākramaḥ " iti | atrāyam arthaḥ sṛṣṭisthitisaṃhṛtisaṃviccakrātmakaṃ kramaṃ mudrayat= i svādhiṣṭhitaṃ ātmasātkaroti yeyaṃ turīyā citiśaktiḥ tayā kramamudrayā antar iti pūrṇāhantāsvarūpayā [32] bahirmukha iti viṣayeṣu vyāpṛto 'pi samāviṣṭaḥ sākṣātkṛtaparaśaktisphāraḥ sādhakaḥ paramayogī bhavati | tatra ca bāhyāt grasyamānāt viṣayagrāmāt antaḥ parasyāṃ citibhūmau grasanakrameṇaiva praveśaḥ samāveśo bhavati | ābhyantarāt citiśaktisvarūpāt ca sākṣātkṛtāt āveśavaśāt samāveśasāmarthyād eva bāhyasvarūpe idantānirbhāse viṣayagrāme vamanayuktyā praveśaḥ cidrasāśyānatāprathanātmā samāveśo jāyate iti sabāhyābhyantaro 'yaṃ nityoditasamāveśātmā mudo harṣasya vitaraṇāt paramānandasvarūpatvāt pāśadrāvaṇāt viśvasya antaḥturīyasattāyāṃ mudraṇāt ca mudrātmā kramo 'pi sṛṣṭyādikramābhāsakatvāt tatkramābhāsarūpatvāt ca krama iti abhidhīyata iti || idānīm asya samādhilābhasya phalam āha tadā prakāśānandasāramahāmantravīryātmakapūrṇāhantāveśāt sadā sarvasargasaṃhārakārinijasaṃviddevatācakreśvaratāpraptir bhavatīti śivam || 20 || nityodite samādhau labdhe sati prakāśānandasārā cidāhlādaikaghanā [33] mahatī mantravīryātmikā sarvamantrajīvitabhūtā pūrṇā parābhaṭṭārikārūpā yeyaṃ ahantā akṛtrimaḥ svātmacamatkāraḥ tatra āveśāt sadā kālāgnyādeḥ caramakalāparyantasya viśvasya yau sargasaṃhārau vicitrau sṛṣṭipralaya= u tatkāri yat nijaṃ saṃviddevatācakraṃ tadaiśvaryasya prāptiḥ āsādanaṃ bhavati | prākaraṇikasya paramayogina ity arthaḥ | iti etat sarvaṃ śivasvarūpam evety upasaṃhāra iti saṃgatiḥ | tatra yāvat idaṃ kiṃcit saṃvedyate tasya saṃvedanam eva svarūpam | tasyāpi antarmukhavimarśamayāḥ pramātāraḥ tattvam | teṣām api vigalitadehādyupādhisaṃkocābhimānā aśeṣaśarīrā sadāśiveśvarataiva sāram | asyā api prakāśaikasadbhāvāpāditāśeṣaviśvacamatkāramayaḥ śrīmānmaheśvara eva paramārthaḥ | na hi pāramārthikaprakāśāveśaṃ vinā kasyāpi prakāśamānatā ghaṭate | sa ca parameśvaraḥ svātantryasāratvāt ādikṣāntāmāyīyaśabdarāśiparāmarśamayatvenaiva etatsvīkṛtasamastavācyavācakamayāśeṣajagadānandasadbhāvāpādanāt paraṃ paripūrṇatvāt sarvākāṅkṣāśūnyatayā ānandaprasaranirbharaḥ | ata eva anuttarākulasvarūpāt akārāt ārabhya śaktisphārarūpahakalāparyanta.= m yat viśvaṃ prabhṛtaṃ kṣakārasya prasaraśamanarūpatvāt tat akārahakārābhyām eva saṃpuṭīkārayuktyā pratyāhāranyāyena antaḥsvīkṛtaṃ sat avibhāgavedanātmakabindurūpatayā sphuritaṃ anuttara eva viśrāmyati | iti śabdarāśisvarūpa eva ayaṃ akṛtako vimarśaḥ | yathoktam=20 prakāśasyātmaviśrāntir ahaṃbhāvo hi kīrtitaḥ | uktā ca saiva viśrāntiḥ sarvāpekṣānirodhataḥ || svātantryam atha kartṛtvaṃ mukhyam īśvaratāpi ca [34] | iti | eṣaiva ca ahantā sarvamantrāṇāṃ udayaviśrāntisthānatvāt etadbalenaiva c= a tattadarthakriyākāritvāt mahatī vīryabhūmiḥ | tad uktam tadākramya balaṃ mantrā ..... | ityādi ..... ta ete śivadharmiṇaḥ [35] | ityantaṃ śrīspande | śivasūtreṣv api=20 mahāhrādānusaṃdhānān mantravīryānubhavaḥ [36] | iti | tad atra mahāmantravīryātmakāyāṃ pūrṇāhantāyāṃ āveśo dehaprāṇādinimajjanāt tatpadāvāptyavaṣṭambhena dehādīnāṃ nīlādīnām api tadrasāplāvanena tanmayīkaraṇam | tathā hi dehasukhanīlādi yatkiṃcit prathate adhyavasīyate smaryate saṃkalpyate vā tatra sarvatraiva bhagavatī citiśaktimayī prathā bhittibhūtaiva sphurati | "tadasphuraṇe kasyāpi asphuraṇāt " iti uktatvāt kevalaṃ tathā sphuranty api sā tanmāyāśaktyā avabhāsitadehanīlādyuparāgadattābhimānavaśāt bhinnabhinnasvabhāvā iva bhāntī jñānasaṃkalpādhyavasāyādirūpatayā māyāpramātṛbhiḥ abhimanyate | vastutas tu ekaiva asau citiśaktiḥ | yathoktam yā caiṣā pratibhā tattatpadārthakramarūṣitā | akramānantacidrūpaḥ pramātā sa maheśvaraḥ [37] || iti | tathā=20 māyāśaktyā vibhoḥ saiva bhinnasaṃvedyagocarā | kathitā jñānasaṃkalpādhyavasāyādināmabhiḥ [38] || iti | evam eṣā sarvadaśāsu ekaiva citiśaktiḥ vijṛmbhamāṇā yadi tadanupraveśatadavaṣṭambhayuktyā samāsādyate tat tadāveśāt pūrvoktayuktyā karaṇonmīlananimīlanakrameṇa sarvasya sarvamayatvāt tattatsaṃhārādau api sadā sarvasargasaṃhārakāri yat sahajasaṃvittidevatācakraṃ amāyīyāntarbahiṣkaraṇamarīcipuñjaḥ tatra īśvaratāsāmrajyaṃ parabhairavātmatā tatprāptiḥ bhavati paramayoginaḥ | yathoktam yadā tv ekatra saṃrūḍhas tadā tasya layodbhavau | niyacchan bhoktṛtām eti tataś cakreśvaro bhavet [39] || iti | atra ekatra iti "ekatrāropayet sarvaṃ" [40] iti citsāmānyaspandabhūḥ unmeṣātmā vyākhyātavyā | tasya iti anena "puryaṣṭakena saṃruddha" [41] iti | upakrāntaṃ puryaṣṭakam eva parāmraṣṭavyam na tu yathā vivaraṇakṛtaḥ ekatra sūkṣme sthūle śarīre vā iti vyākṛtavantaḥ | stutaṃ ca mayā svatantraś citicakrāṇāṃ cakravartī maheśvaraḥ | saṃvittidevatācakrajuṣṭaḥ ko 'pi jayaty asau || iti | itiśabda upasaṃhāre | yat etāvat uktaprakaraṇaśarīraṃ tat sarvaṃ śivaṃ śivaprāptihetutvāt śivāt prasṛtatvāt śivasvarūpābhinnatvāc ca śivamayam eva iti śivam | dehaprāṇasukhādibhiḥ pratikalaṃ saṃrudhyamāno janaḥ pūrṇānandaghanām imāṃ na cinute māheśvarīṃ svāṃ citim | madhyebodhasudhābdhi viśvam abhitas tatphenapiṇḍopamaṃ yaḥ paśyed upadeśatas tu kathitaḥ sākṣāt sa ekaḥ śivaḥ || yeṣāṃ vṛttaḥ śāṅkaraḥ śaktipāto ye 'nabhyāsāt tīkṣṇayuktiṣv ayogyāḥ | śaktā jñātuṃ neśvarapratyabhijñām uktas teṣām eṣa tattvopadeśaḥ || samāptam idaṃ pratyabhijñāhṛdayam kṛtis tatrabhavanmahāmāheśvarācāryavaryaśrīmadabhinavaguptapādapadmopajīvinaḥ śrīmato rājānakakṣemarājācaryasya śubham astu notes [1] pratyabhijñāhṛdayam , the secret of recognition , ṅerman transl. by e. baer, transl. into english by k. f. leidecker. adyar library, 1938. pratyabhijñāhṛdayam , sanskrit text with english translation, notes and introduction by j. singh. i=b0ed. delhi 1963 [2] con questo verso kṣemarāja fa iniziare anche il bodhavilāsa . [3] vbh. 106 [4] spk. ii. 3-4 [5] ipk. i. 4; 3 [6] s's. i. 1 [7] citazione riconducibile a s's. iii. 1 (ātmā cittam ) [8] sv.t x. 1141 c [9] netra t. viii. 30 b . la versione originale cui si richiama kṣemarāja = =e8 la seguente:=20 ta ātmopāsakāḥ śaive na gacchanti paraṃ śivam . [10] ed. apūrṇaṃ manyatārūpaṃ . [11] mss. adyar library (no=b0 xxii. f. 38; no=b0 xix. i. 25). l'edizione del testo segue invece la lezione: atyantaṃ saṃkocagrahaṇena . [12] mss. adyar library (no=b0 xxii. f. 38; no=b0 xix. i. 25). ed. : atyantaṃ parimitatāṃ . [13] sv.t. i. 3 [14] ipk. vi. 7=20 [15] ipk. iv. 12 [16] trattasi del sūtra 9 . [17] var. sakalabhedakabalanasvabhāvaṃ . [18] s'ivastotravalī . xx. 17 [19] spk. ii. 10 [20] spk. ii, 5 [21] var. sarvāntaratamatvena . [22] ipk. iv. i. 11 [23] spk. i. 9 [24] var. pratyabhijñāyāṃ ca . [25] kaṭha up. iv. 1; aśnan in luogo dell'originale icchan . [26] vbh. 68 [27] vbh. 49 [28] vbh. 51 [29] spk. iii. 9 [30] vbh. 72-74 [31] omesso in alcuni mss. [32] var. =b0svarūpatayā . [33] var. cidāhlādaikadhanā . [34] utpaladeva: ajaḍaprāmatṛsiddhi . 22-23 [35] spk. ii. 1-2 [36] s's. i. 22 [37] ipk. i. 7. 1 [38] ipk. i. 5. 18 [39] spk. iii. 19 [40] spk. iii. 12 [41] spk. iii. 17 ṅandharva-nagaram / dso sanskrit archive http://popḷet.uniroma1.it/dso/archive/sanskritḥtm