Kāśyapaparivartasūtra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_kAzyapaparivartasUtra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Klaus Wille ## Contribution: Klaus Wille ## Date of this version: 2020-07-31 ## Source: - M.I. Vorobyova-Desyatovskaya (in collaboration with S. Karashima and N. Kudo): The Kāśyapaparivarta, Romanized Text and Facsimiles, Tokyo 2002 (Bibliotheca Philologica et Philosophica Buddhica, V). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Kāśyapaparivartasūtra = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from kasyparu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Kasyapaparivartasutra = KP-VD Based on the ed. by M.I. Vorobyova-Desyatovskaya (in collaboration with S. Karashima and N. Kudo): The Kāśyapaparivarta, Romanized Text and Facsimiles, Tokyo 2002 (Bibliotheca Philologica et Philosophica Buddhica, V) Input by Klaus Wille (Göttingen) BOLD = beginning of a new line ITALICS = restored {...} = note Anusvāra -> class nasal (yāvaṃtaḥ -> yāvantaḥ) gemination of consonant -> simplified -rr. (Khotanese writing) -> -r. -au (writing due to Khotanese influence) -> o (pauṣau -> poṣo) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text mss: si p/2, si p/85a; hoernle 143 s.b.38+39+mannerheim 3; sht i 374 fol. 1v (kp-si p/2) 1 siddham* evaṃ mayā śrutam ekasmiṃ samaye bhagavān rājagṛhe viharati sma / gṛddhakūṭe parvate 2 mahatā bhikṣusaṃghena sārdham aṣṭābhir bhikṣusahasraiḥ ṣoḍaśabhiś ca bodhisatvasahasraiḥ nānābuddhakṣetrasaṃnipatitair 3 ekajātiprabaddhair yadutānuttarasyāṃ samyaksambodhau / tatra bhagavān āyuṣmantaṃ 4 mahākāśyapam āmantrayati sma / 1 catvāra ime kāśyapa dharmā bodhisatvasya prajñāpārihāṇāya 5 saṃvartante / katame catvāraḥ yaduta agauravo bhavati dharme ca dharmabhāṇake ca / dharmamātsaraḥ fol. 2r (kp-si p/2) 1 ca bhavati / dharmācāryamuṣṭiñ ca karoti dharmakāmānañ ca pudgalānāṃ dharmāntarāyaṃ karoti / vicchandayati 2 vikṣipati / na deśayati / praticchādayati / ābhimānikaś ca bhavaty ātmotkarṣī parapaṃsakaḥ ime 3 kāśyapa catvāro dharmā bodhisatvasya prajñāpārihāṇāya saṃvartate / tatredam ucyate // agauravo 4 bhavati ca dharmabhāṇake dharmeṣu mātsaryarato ca bhoti / ācāryamuṣṭiṃ ca karoti dharme dharmārthikānā 5 ca karoti vighnam* vicchandayanto vividhaṃ kṣipanto dharmaṃ na deśayati jinapraśastān* so ātma utkarṣaṇi fol. 2v (kp-si p/2) 1 nityayukto parapaṃsane cābhirataḥ kusīdo / caturo ime dharmā jinena proktā prajñāprahāṇāya 2 jinorasānām etāṃ hi catvāri jahitvā dharmāś caturo parāṃ dharmajinokta bhāvayet* // 3 2 catvāra ime kāśyapa dharmā bodhisatvasya mahāprajñātāyai saṃvartante / katame catvāraḥ 4 yaduta sagauravo bhavati dharme ca dharmabhāṇake ca / yathāśrutāṃś ca dharmān yathāparyāptān 5 parebhyo vistareṇa saṃprakāśayati / nirāmiṣeṇa cittena na pratikāṃkṣayati śravaṇaṃ fol. 3r (kp-si p/2) 1 lābhasatkāraślokaṃ bāhuśrutyena ca prajñāgamaṃ viditvā / ādiptaśiraścailopamaḥ śrutaṃ 2 paryeṣate śrutāś ca dharmān dhārayati / pratipattisāraś ca bhavati na vyāhārapadavākyaparamaḥ 3 ime kāśyapa catvāro dharmāḥ bodhisatvasya mahāprajñatāyai saṃvartante 4 idam uvāca bhagavāṃs tatredam ucyate // sagauravo bhavati ca dharmabhāṇake 5 yathāśrutān dharma pareṣu bhāṣate / nirāmiṣaś cāpratikāṃkṣamāṇo na lābhasatkāraśiloka fol. 3v (kp-si p/2) 1 .y. taḥ śrutena prajñāgama so viditvā ādīptaśīrṣaḥ śrutam eṣate sadā / yathāśrutān dhārayatī 2 ca dharmān dhāritva dharmā pratipattiyā sthitaḥ pratipattisāro ca sa bhoti paṇḍito na vākpa + + + 3 taparo ca bhoti : catvār' imā dharma bhajanta paṇḍitāḥ prajñām anāpnoti jinapraśastā : 3 caturbhiḥ 4 kāśyapa dharmaiḥ samanvāgatasya bodhisatvasya bodhicittaṃ muhyati katamaiś caturbhiḥ yadutācāryagurudākṣiṇīyavisaṃvādanatayā / 5 pareṣām akaukṛtye kaukṛtyopasaṃhāraṇatayā mahāyānasaṃprasthitānāṃ fol. 4r (kp-si p/2) 1 ca satvānām avarṇāyaśakīrtiśabdaślokaniścāraṇatayā / māyāśāṭhyena ca param upacarati nādhyāśayena / 2 ebhiḥ kāśyapa caturbhiḥ dharmaiḥ samanvāgatasya bodhisatvasya bodhicittaṃ muhyati / idam uvāca bhagavāṃ 3 tatredam ucyate // gurudākṣiṇīye na karoti proktuṃ pareṣu kaukṛty' upasaṃharanti / bodhāya saṃprasthita 4 ye ca satvās teṣām avarṇam ayaśaṃ bhaṇanti / māyāya śāṭhyena ca ketavena paraṃ ca sevanti 5 ca nāśayena / caturo ime dharma niṣevyamānā mohenti cittaṃ varabuddhabodhaye : tasmād imān dharma niṣevamāṇo fol. 4v (kp-si p/2) 1 varāgrabodhāya sudūri vartate / .. tādviparītas tu niṣevamāṇo varāgrabodhiṃ spṛśati praśāstāṃ 4 caturbhiḥ 2 kāśyapa dharmaiḥ samanvāgatasya bodhisattvasya / sarvāsu jātiṣu jātamātrasya bodhicittam āmukhībhavati 3 na cāntarā muhyati yāvad bodhimaṇḍaniṣadanāt* katamaiś caturbhiḥ yaduta jīvitahetor api saṃprajāna 4 mṛṣāvādaṃ na bhāṣate / antamaśa hāsyaprekṣyam api / adhyāśayena ca sarvasatvānām antike tiṣṭhaty apagatamāyāśāṭhyatayā / 5 sarvabodhisatveṣu ca śāstṛsaṃjñām utpādayati / caturdiśaṃ ca teṣāṃ varṇaṃ paricārayati / fol. 5r (kp-si p/2) 1 yāś ca satvān paripācayati tān sarvān uttarasyāṃ samyaksambodhau samādāpayati + + prādeśikayānaspṛhaṇatayā / 2 ebhiḥ kāśyapa caturbhiḥ dharmaiḥ samanvāgatasya bodhisattvasya sarvāsu jātiṣu 3 jātamātrasya bodhicittam āmukhībhavati na cāntarāṃ muhyati yāvad bodhimaṇḍaniṣadanāt* tatredam 4 ucyate / 4 // na jīvitārthe anṛtaṃ vadanti bhāṣanti vācaṃ sada arthayuktāṃ / māyāya śāṭhyena ca nitya 5 varjitā adhyāśayena sada satva paśyati / bodhāya ye prasthita śuddhasatvā śāsteti tān manyati bodhisatvān* fol. 5v (kp-si p/2) 1 varṇaṃ ca teṣāṃ bhaṇate caturdiśaṃ śāstāra saṃjñāṃ sad' upasthapitvā 2 yāṃś cāpi satvān paripācayati anuttare jñāni 2 samādapeti eteṣu dharmeṣu pratiṣṭhitānāṃ cittaṃ na bodhāya kadāci muhyati : 3 // 5 caturbhiḥ kāśyapa dharmaiḥ 3 samanvāgatasya bodhisatvasyotpannotpannā kuśalā dharmāḥ paryādīyante yair na vivardhati kuśalair 4 dharmaiḥ katamaiś caturbhiḥ yaduta abhimānikasya lokāyatanamantraparyeṣṭyā / lābhasatkārādhyavasitasya 5 kulapratyavalokanena / bodhisatvavidveṣābhyākhyānena / aśrutānām anuddiṣṭānāṃ ca sūtrāntānāṃ pratikṣepeṇa : fol. 6r (kp-si p/2) 1 ebhiḥ kāśyapa caturbhir dharmaiḥ samanvāgatasya bodhisatvasyotpannotpannā kuśalā dharmāḥ paryādīyante yair na 2 vivardhate kuśalair dharmaiḥ tatredam ucyate 5 // lokāyikam eṣati ābhimāniko kulāni ca yojayati lābhārthato 3 2 buddhaurasā dviṣate ca bodhisatvāṃs teṣām avarṇaṃ bhaṇate samantāt* noddiṣṭa no cāpi śrutāsūtrāntā hitena 4 kṣipīta imi jinena proktān tam ehi dharmehi samanvitasya kuśaleṣu dharmeṣu na vṛddhir asti / tasmād dhi paṇḍita 5 bodhisatvo dūrān vijahyāc caturo pi dharmān* imā niṣevanta sudūri bodhaye nabhaṃ va bhūmīya sudūradūre // 6 caturbhiḥ fol. 6v (kp-si p/2) 1 kāśyapa dharmaiḥ samanvāgato bodhisatvaḥ aparihāṇadharmo bhavati viśeṣagāmitāyai : katamaiś caturbhiḥ suśrutaṃ 2 paryeṣate na duśrutaṃ / yaduta ṣaṭpāramitābodhisatvapiṭakaparyeṣṭi śvasadṛśaś ca bhavati nirmānatayā 3 sarvasatveṣu dharmalābhasaṃtuṣṭaś ca bhavati / sarvamithyājīvaparivarjitaḥ āryavaṃśasaṃtuṣṭaḥ nāpatāyā 4 cāpatyā na parāṃś codayati / na ca doṣāntaraskhalitagaveṣī bhavati / yeṣu cāsya buddhir na gāhate 5 tatra tathāgatam eva sākṣīti kṛtvā na pratikṣipati / tathāgata eva jānāti nāhaṃ jāne anantā buddhabodhir fol. 7r (kp-si p/2) 1 nānādhimuktikānāṃ satvānāṃ yathādhimuktikatayā dharmadeśanā pravartate / ebhiḥ kāśyapa caturbhir dharmaiḥ samanvāgato 2 bodhisatvaḥ aparihāṇadharmo bhavati viśeṣagāmitāyai / tatredam ucyate 6 // nityaṃ ca so pāramitāsu 3 yukto upāyakauśaly' atha bodhipīṭake / nirmānatāyāś ca śvacittasādṛśo sarve ca satveṣu nirmānataḥ sevati 4 tuṣṭaś ca lābhena sa dhārmikena ājivaśuddho sthita āryavaṃśe / paraṃ ca nāpattiṣu codayanto skhalitaṃ pareṣāṃ 5 na gaveṣamāṇo 2 na gāhate yatra ca buddhir asya tathāgataṃ sākṣikaroti tatra / nāhaṃ prajānāmi jino prajānate fol. 7v (kp-si p/2) 1 ananta bodhi sugatena bhāṣitā 3 imā tu dharmāś caturo viditvā na hāpaye jātu viśeṣam uttamam* imeṣu dharmeṣu pratiṣṭhitasya 2 na durlabhā bodhi jinapraśastā // 7 catvāra ime kāśyapa kuṭilāś cittotpādās tena bodhisatvena parivarjitavyāḥ 3 katame catvāra yaduta kāṃkṣā vimatir vicikitsā sarvabuddhadharmeṣu / mānamadamrakṣakrodhavyāpādāḥ 4 sarvasatveṣu irṣyāmātsaryaṃ paralābheṣu avarṇāyaśokīrtiśabdaślokaniścāraṇatayā bodhisatveṣu 5 ime kāśyapa catvāraḥ kuṭilāś cittotpādās tena bodhisatvena parivarjitavyāḥ tatredam ucyate 7 // dharmeṣu kāṃkṣāṃ vimatiṃ fol. 8r (kp-si p/2) 1 ca kurvati satveṣu mānaṃ mada krodhaṃ sevati / mātsaryam irṣyā paralābha kurvate jine prasādaṃ ca na karoti kudācana 2 akīrty avarṇam ayaśaṃ ca cārayī so bodhisatveṣu sadā avidvān* catvāri cittā kuṭilā vivarjayet syāt satvapakṣaṃ 3 sada bodhisatvaḥ 2 // 8 catvāra ime kāśyapa ṛjukasya bodhisatvasya ṛjukalakṣaṇāni bhavanti katamāni 4 catvāri / yaduta āpatti-āpanno na pracchādayaty ācaṣṭe vivṛṇoti niṣparyutthāno bhavati / yena satyavacanena 5 rājyapārihāṇir vā dhanapārihāṇir vā kāyajīvitāntarāyo bhavet tat satyavacanaṃ na vigūḍha + fol. 8v (kp-si p/2) 1 nānyenānyaṃ pratinisṛtya vācā bhāṣate / sarvaparopakrameṣu cākrośaparibhāṣaṇakutsanapaṃsanatāḍanatarjanavadhabandhanāparādheṣv 2 ātmāparādhī bhavati / karmavipākapratisaraṇo na pareṣāṃ kupyati nānuśayaṃ 3 vahati / sa śraddhāpratiṣṭhitaś ca bhavati / sarvāśraddheyān api buddhadharmā śraddadhāti āśayaśuddhatām 4 upādāya / ime kāśyapa catvāro ṛjukasya bodhisatvasya ṛjukalakṣaṇāni bhavanti / tatredam ucyate 8 // 5 āpattim āpanna na cchādayanti kathenti vivaranti ca eti doṣān* dhanarājyaheto na ca jīvitārthaṃ mṛṣā fol. 9r (kp-si p/2) 1 vadante vidadhīya saṃjñām* ākrośanākutsanapaṃsanāsu vadheṣu bandheṣv avarodhaneṣu / ātmāparādhī na pareṣu 2 kupyate karmasvako nānuśayaṃ vahanto : 2 sa śraddadhāti sugatāna bodhiṃ śraddhāsthito āśayi śuddhi yukto 3 ṛjukalakṣaṇā hy eti jinena proktā varāgrasatvena niṣevitavyāḥ 3 // 9 catvāra ime kāśyapa bodhisatvakhaḍuṃkāḥ 4 katame catvāraḥ śrutoddhatadharmavihārī ca bhavati na ca pratipadyate dharmānudharmapratipattiṃ / anuśāsanen' 5 uddhatadharmavihārī ca bhavati / na ca śuśrūṣaty ācāryopādhyāyānāṃ / śraddhādeyaṃ vinipātayati cyutapratijñaś fol. 9v (kp-si p/2) 1 ca śraddhādeyaṃ paribhuṃkte / dāntājāneyaprāptāś ca bodhisatvāṃ dṛṣṭvā agauravo bhavati mānagrāhī / ime 2 kāśyapa catvāro bodhisatvakhaḍuṃkāḥ tatredam ucyate 9 // śrutena auddhatyavihāri bhoti na coddhato gacchati ānuśāsaniṃ / 3 so uddhato sevati sarvadharmān śuśrūṣate na ca āryāṃ kathaṃcit* cyutapratijño paribhuṃjate sadā 4 śraddhāya dinnāni subhojanāni / ājanyaprāptān api bodhisatvān paśyitva no gauravatā karoti / 2 mānaṃ 5 ca so bṛṃhayate khaḍuṃko nirmāṇa no sevati bodhisatvān* ete khaḍuṃkā sugatena proktā jinātmajās te parivarjanīyāt* 3 // fol. 10r (kp-si p/2) 1 10 catvāra ime kāśyapa ājāneyā bodhisatvāḥ katame catvāraḥ suśrutaṃ śruṇoti tatra ca pratipadyate / 2 arthapratisaraṇaś ca bhavati na vyaṃjanapratisaraṇaḥ pradakṣiṇagrāhī bhavaty avavādānuśāsane / suvacāḥ 3 sukṛtakarmakārī ca bhavati / guruśuśrūṣaniryātaḥ ājāneya bhojanāni ca paribhuṃkte / acyutaśīlasamādhir 4 dāntājāneyāprāptāṃś ca bodhisatvāṃ dṛṣṭvā sagauravo bhavati sapratīśaḥ tannimnaḥ tatpravaṇaḥ tatprāgbhāraḥ 5 tadguṇapratikāṃkṣī / ime kāśyapa catvāro ājāneyā bodhisatvāḥ tatredam ucyate 10 // śruṇoti yaṃ suśruta fol. 10v (kp-si p/2) 1 taṃ karoti dharmārthasāro pratipattisusthitaḥ pradakṣiṇaṃ gṛhṇati ānuśāsanīṃ suvaco guru sevati dharmakāma / śīle 2 samādhau ca sadā pratiṣṭhito / subhojanaṃ bhuṃjati śīlasaṃvṛtaḥ sagauravo bhavati ca sapradeśo tannimna tatproṇu 3 guṇābhikāṃkṣi 2 ājanyaprāptāś ca jinorasā ye premeṇa tāṃ paśyati nityakālam* catvāra ete sugatopadiṣṭā 4 ājanyaprāptā sugatasya putrāḥ 3 // 11 catvāra ime kāśyapa bodhisatvaskhalitāni / katamāni catvāri 5 aparipāciteṣu satveṣu viśvāso bodhisatvasya skhalitaṃ / abhājanībhūteṣu satveṣūdārabuddhadharmasaṃprakāśanatā fol. 11r (kp-si p/2) 1 bodhisatvasya skhalitaṃ / udārādhimuktikeṣu satveṣu hīnayānasaṃprakāśanā bodhisatvasya skhalitaṃ / samyakpratyupasthiteṣu 2 satveṣu śīlavatsu kalyāṇadharmeṣu pratimānanā duḥśīlapāpadharmasaṃgraho bodhisatvasya skhalitaṃ / 3 imāni kāśyapa catvāro bodhisatvaskhalitāni / tatredam ucyate 10 // na viśvaseyāparipāciteṣu abhājane 4 dharma udāra no bhaṇe / udāradharmeṣu na hīnayāne prakāśaye jātu sa bodhisatvo / samyaksthitāṃ śīlaguṇopapetān 5 kalyāṇadharmā na vimānayeta / duḥśīlasatvā na parigraheyā pāpaṃ ca dharmaṃ parivarjayeta : skhalitāni fol. 11v (kp-si p/2) 1 catvāri imāni jñātvā vivarjayed dūrata bodhisatvaḥ imā niṣevantu na bodhi buddhyate tasmād vivarjed imi dharma 2 paṇḍitaḥ 3 // 12 catvāra ime kāśyapa bodhisatvamārgāḥ / katame catvāraḥ samacittatā sarvasatveṣu / 3 buddhajñānasamādāpanatā sarvasatveṣu samadharmadeśanā sarvasatveṣu samyakprayogatā sarvasatveṣu / 4 4 ime kāśyapa catvāro bodhisatvamārgāḥ tatredam ucyate 12 // samacitta satveṣu bhaveta 5 nityaṃ samādapeyā-d-iha buddhayāne / dharmaṃ ca deśeta jinapraśastaṃ sarveṣu satveṣu prasannacitto / samyakprayuktā fol. 12r (kp-si p/2) 1 pratipattisusthito sarveṣu satveṣu samaṃ careta / mārgān imāṃś catura jinapraśastāṃ jinorasā sada taṃ 2 bhāvayanti / 3 // 13 catvāra ime kāśyapa bodhisatvasya kumitrāṇi kusahāyās te bodhisatvena parivarjayitavyā / 3 katamāni catvāri / śrāvakayānīyo bhikṣu ātmahitāya pratipannaḥ pratyekabuddhayānīyo 4 'lpārtho 'lpakṛtyaḥ lokāyatiko vicitramantrapratibhānaḥ yaṃ ca pudgalaṃ sevamāna tato lokāmiṣasaṃgraho 5 bhavati na dharmasaṃgrahaḥ ime kāśyapa catvāro bodhisatvasya kumitrāṇi kusahāyās te bodhisatvena parivarjayitavyāḥ fol. 12v (kp-si p/2) 1 tatredam ucyate // ye śrāvakā ātmahitāya yuktā yogaṃ ca ye pravrajitāś caranti / pratyekabuddhā pi 2 ca ye 'lpakṛtyā alpārthasaṃsarga vivarjayanti / lokāyataṃ ye ca paṭhanti bālā vigrāhikā yatra kathopadiṣṭā / 3 yaṃ sevamānāmiṣasaṃgraho bhaved bhaven na dharmasya ca saṃgraho yahim* 2 tān bodhisatvāś caturo 4 prahāya kalyāṇamitrāś caturo bhajanti / ete kumitrā kusahāya-y-uktā jinena dūrāt parivarjanīyā / 3 // 14 catvāra ime kāśyapa bodhisatvasya bhūtakalyāṇamitrāṇi / katamāni catvāri / yācanako bodhisatvasya fol. 13r (kp-si p/2) 1 bhūtakalyāṇamitraṃ bodhimārgopastaṃbhāya saṃvartate dharmabhāṇako bodhisatvasya bhūtakalyāṇamitraṃ 2 śrutaprajñopastaṃbhāya saṃvartate / pravrajyāsamādapako bodhisatvasya bhūtakalyāṇamitra sarvakuśalamūlopastaṃbhāya 3 saṃvartate / buddhā bhagavanto bodhisatvasya bhūtakalyāṇamitra sarvabuddhadharmopastaṃbhāya 4 saṃvartate / ime kāśyapa bodhisatvasya bhūtakalyāṇamitrāṇi tatredam ucyate / 12 // kalyāṇamitraṃ 5 sa ca dāyakānāṃ pratigrāhako bodhiparigrahāya / dharmārthavādī śrutaprajñakārī kalyāṇamitraṃ sugatena fol. 13v (kp-si p/2) 1 proktaṃ / pravrajya ye cāpi samādapenti te mitra mūlaṃ sugatasya vuktāḥ buddhāś ca mitraṃ sugatātmajānāṃ sambuddhamārgasy' 2 upastambhanāya : ete hi catvāri jinapraśastā kalyāṇamitrā sugatātmajānāṃ / etāṃ niṣevanta 3 sadāpramattā prāpnoti bodhī sugatopadiṣṭā / 3 // 15 catvāra ime kāśyapa bodhisatvapratirūpakāḥ 4 katame catvāraḥ / lābhasatkārārthiko bhavati na dharmārthikaḥ kīrtiśabdaślokārthiko bhavati na guṇārthikaḥ 5 ātmasukhārthiko bhavati na satvaduḥkhāpanayanārthikaḥ parṣadgaṇārthiko bhavati na fol. 14r (kp-si p/2) 1 vivekārthikaḥ ime kāśyapa catvāro bodhisatvapratirūpakāḥ tatredam ucyate 14 // lābhārthiko bhavati na dharmakāmo 2 kīrtyarthiko nn' eva guṇebhir arthikaḥ na satvaduḥkhāpanayena cārthiko yo cātmano nitya sukhena cārthikaḥ 3 parṣadgaṇārthī na vivekakāmo sukhe prasakto na guṇeṣu sakto / catvāra ete pratirūpakoktāḥ te 4 bodhisatvāt parivarjanīyā 2 // 16 catvāra ime kāśyapa bodhisatvasya bhūtā bodhisatvaguṇā / katame catvāra 5 śunyatāṃ cādhimucyate / karmavipākaṃ cābhiśraddadhāti / nairātmyaṃ cāsya kṣamate sarvasatveṣu mahākaruṇā fol. 14v (kp-si p/2) 1 nirvāṇagataś cāsyāśayaḥ saṃsāragataś ca prayogaḥ satvaparipākāya ca dānaṃ vipākāpratikāṃkṣanatā ca / ime 2 kāśyapa catvāro dharmā bodhisatvasya bhūtā bodhisatvaguṇā tatredam ucyate 15 // śunyāś ca dharmān adhimucyate 3 sadā vipāka pattīyati karmaṇaṃ ca / nairātmakṣāntyā samatāpratiṣṭhito karuṇāṃ ca satveṣu janeti 4 nityaṃ / nirvāṇi bhāvo sada tasya bhoti prayoga saṃsāragataś ca tasya / paripācanārthaṃ ca dadāti dānaṃ vipāka 5 nākāṃkṣati karmaṇāṃ ca 2 // 17 catvāra ime kāśyapa bodhisatvasya mahānidhānapratilaṃbhāḥ katame catvāraḥ fol. 15r (kp-si p/2) 1 buddhotpādārāgaṇatā / ṣaṭpāramitāśravaṇaḥ apratihatacittasya dharmabhāṇakadarśanaṃ / apramattasyāraṇyavāsābhirataḥ 2 ime kāśyapa catvāro bodhisatvasya mahānidhānapratilaṃbhā / tatredam ucyate / 16 // buddhānam 3 ārāgaṇa sarvajātiṣu śravaś ca ṣaṇṇām api pāramīṇām / prasannacitto 'pi ca dharmabhāṇakaṃ sampaśyate 4 gaurava jātu nityam* sadāpramattasya cāraṇyavāso tatr' eva so bhoti ratiḥ sadāsya / catvāra dharmā sugatena 5 proktā mahānidhānāni jinātmajānām* 2 // 18 catvāra ime kāśyapa bodhisatvamārapathasamatikramaṇā dharmāḥ fol. 15v (kp-si p/2) 1 katame catvāraḥ bodhicittasyānutsargaḥ sarvasatveṣv apratihatacittatā / sarvadṛṣṭīkṛtānām avabodhanā / anatimanyanā 2 sarvasatveṣu ime kāśyapa catvāro bodhisatvasya mārapathasamatikramaṇā dharmā / tatredam ucyate 17 // 3 bodhāya cittaṃ na parityajanti satveṣu ca pratigha jahanti nityam* sarvāś ca dṛṣṭīgatan utsṛjanti 4 na cādhimanyanti 'ha satvakāyam* catvāra ete sugatena proktā dharmā hi mārasya atikramāya / etān 5 niṣevitva jinā bhavanti aṃgīrasā apratimā vināyakā 2 // 19 catvāra ime kāśyapa dharmā bodhisatvasya sarvakuśaladharmasaṃgrahāya fol. 16r (kp-si p/2) 1 saṃvartante / katame catvāra niṣkuhakasyāraṇyavāsābhiratiḥ pratikārāprātikāṃkṣiṇaś catvāri 2 saṃgrahavastūni sarvasatveṣu kāyajīvitotsargaḥ saddharmaparyeṣṭim ārabhyātṛptitā sarvakuśalamūlasamudānanāya / 3 ime kāśyapa catvāro dharmā bodhisatvasya sarvakuśaladharmasaṃgrahāya saṃvartante 4 tatredam ucyate / 18 // araṇyavāse kuhanāvivarjito satveṣu cā saṃgrahayo jinoktā / utsarga kāyasya 5 ca jīvitasya saddharmaparyeṣṭi samārabhitvā samudānanāyāś ca sadā atṛpto kuśalāna mūlāna analpakānāṃ / fol. 16v (kp-si p/2) 1 kuśalāna dharmāṇa ca saṃgrahārthe catvāro dharmā sugatena proktā 2 // 20 catvāra ime kāśyapa bodhisatvasyāprameyā 2 puṇyasaṃbhārāḥ katame catvāraḥ nirāmiṣacittasyā dharmadānaṃ duḥśīleṣu ca satveṣu mahākaruṇā 3 sarvasatveṣu bodhicittārocanatā durbaleṣu satveṣu kṣāntyā sevanatā / ime kāśyapa catvāro bodhisatvasyāprameyā 4 puṇyasaṃbhārāḥ tatredam ucyate 19 // dānaṃ ca dharmasya jinapraśastaṃ cittena śuddhena nirāmiṣeṇa 5 apetaśīle karuṇā ca tīvrā pareṣu bodhāya janeti cittam* / kṣāntyādhiseveti ca durbaleṣu dharmeṣv amī + fol. 17r (kp-si p/2) 1 saṃgrahatāyai coktā / etā niṣevitvā jinā bhavanti te bodhisatve sada sevitavyāḥ catuṣkakā aṣṭa jahitva pāpakā / 2 bodhāya ye āvaraṇaṃ karonti / tathāparā dvādaśa sevya paṇḍitā prāpnoti bodhiṃ amṛtaṃ spṛśitvā + 3 ye cāgrasatvā ima dharmanetrī dhārenti vācenti prakāśayanti / teṣā jino puṇyam anantu bhāṣate yeṣām 4 apramāṇaṃ jina varṇayanti 4 ye kṣetrakoṭyo yatha gaṃgavālikā ratnāna pūritvana teṣu dadyāt* yo vā ito 5 gātha catuṣpadī paṭhed imasya puṇyasya na eti saṃkhyā / 5 // 21 catvāra ime kāśyapa dharmā bodhisatvasya avidyābhāgīyakleśasamatikramāya fol. 17v (kp-si p/2) 1 saṃvartante / katame catvāraḥ śīlasaṃvaraḥ saddharmaparigrahaḥ pradīpadānam antamaśaḥ 2 dānaṃ saṃstutebhyaḥ ime kāśyapa catvāro dharmā bodhisatvasya avidyābhāgīyakleśasamatikramāya saṃvartante // 3 22 catvāra ime kāśyapa dharmā bodhisatvasya anāvaraṇajñānatāye saṃvartante / katame catvāraḥ yaduta 4 indriyasaṃvaraḥ gaṃbhīrārthavivaraṇatā svalābhenānavamanyanā / paralābheṣv anadhyavasānatā / 5 ime kāśyapa catvāro dharmā bodhisatvasyānāvaraṇajñānatāye saṃvartante / 22 // 23 na khalu punaḥ fol. 18r (kp-si p/2) 1 kāśyapa nāmamātreṇa bodhisatvo mahāsatva ity ucyate dharmacaryayā samacaryayā kuśalacaryayā dharmāś 2 ritābhiḥ kāśyapa samanvāgato bodhisatvo mahāsatva ity ucyate / dvātriṃśadbhi kāśyapa dharmaiḥ samanvāgato 3 bodhisatvo ity ucyate / katame dvātriṃśadbhiḥ yaduta hitasukhādhyāśayatayā sarvasatveṣu / sarvajñajñānāvatāraṇatayā 4 kim aham arghāmīti pareṣāṃ jñānākutsanatā niradhimānatayā / dṛḍhādhyāśayatayā ḥ 5 akṛtrimaprematayā / atyantamitratā / mitrāmitreṣu samacittatayā / yāvan nirvāṇaparyantatāye / fol. 18v (kp-si p/2) 1 24 sūnṛtavākyatā smitamukhapūrvābhibhāṣaṇatā-n-upādatteṣu bhāreṣv aviṣadānatayā 2 sarvasatveṣv aparichinnamahākaruṇatā aparikhinnamānasatayā saddharmaparyeṣṭim ārabhyātṛptā 3 śrutārthatayā / ātmaskhaliteṣu doṣadarśanatayā / paraskhaliteṣv aruṣṭāpatticodanatayā / sarva-īryapatheṣu 4 bodhicittaparikarmatayā / vipākāpratikāṃkṣiṇa tyāgaḥ sarvabhavagatyupapattyaniḥśritaṃ 5 śīlam* sarvasatveṣv apratihatā kṣāntiḥ 25 sarvakuśalamūlasamudānanāya vīryaṃ / ārūpyadhātuparikarṣitaṃ fol. 19r (kp-si p/2) 1 dhyānāṃ / upāyasaṃgṛhītā prajñā / catuḥsaṃgrahavastusaṃprayuktā upāya / śīlavadduḥśīlādvayatayā 2 maitratā / satkṛtya dharmaśravaṇaṃ / satkṛtyāraṇyavāsaḥ sarvalokavicitrikeṣv anabhiratiḥ kudṛṣṭivigataṃ / 3 hīnayānāspṛhaṇatā / mahāyāne cānuśaṃsasaṃdarśitayā / pāpamitravivarjanatā / 4 kalyāṇamitrasevanatā / catubrahmavihāraniṣpādanatā / paṃcābhijñavikrīḍanatā / jñānapratisaraṇatā / 5 pratipattivipratipattisthitānā satvānām anutsargaḥ ekāṃśavacanatā / satyagurukatā / sarvakuśalamūlasamudānatayā fol. 19v (kp-si p/2) 1 atṛptatā / bodhicittapūrvaṃgamatā / 26 ebhiḥ kāśyapa dvātriṃśadbhir dharmaiḥ samanvāgato 2 bodhisatvo mahāsatva ity ucyate // tatredam ucyate / // sarveṣu satveṣu hitaṃ sukhaṃ ca adhyāśayenāpy 3 adhimucyamānāḥ sarvajñajñānotaraṇāya kiṃ nu arghāmi nārghāmy ahaṃ jñānamānā / akutsanatayānadhimānatāyā 4 dṛḍhāśayākṛtrimaprematāyā : satveṣu cātyantasumitratāyā yāvan na nirvāṇaparāyaṇatvaṃ 2 5 mitre amitre samacittatāyā smitomukhatvaṃ sunṛtā ca vāṇī / upāttabhāre + + fol. 20r (kp-si p/2) 1 dāryaṇatvaṃ karuṇāparicchinna tath' eva satve 3 27 saddharmaparyeṣṭiya nāsti khedaḥ śruteṣv atṛpte skhalite 'tmadoṣa / paraś 2 ca ruṣṭena na codanīyaḥ īryāpathe cittasukarmatāyā 4 tyāgo vipākāpratikāṃkṣaṇaṃ ca aniśritaṃ 3 śīla bhavaṃgatīṣu satveṣu kṣānti pratighātavarjitā samudānanāyā kuśalasya vīrya 5 ārūpyadhātvavakṛṣṭaṃ 4 ca dhyānaṃ upāyato saṃgṛhītā ca prajñā : catuḥsaṃgraheḥ saṃgrahīto 'pāyo duḥśīlaśīle 'dvayatā 5 ca maitryā 6 satkṛtya dharmaśravaṇaṃ ca kālaṃ satkṛtya vāso ca araṇya śānte / lokeṣu citreṣu ratir na kāryaṃ hīneṣu fol. 20v (kp-si p/2) 1 yāneṣu ratir na kāryam* 7 udārayāneṣu spṛhā janeyā pāpāṇi mitrāṇi vivarjayeyā / kalyāṇamitrāṇi sadā 2 ca seve catvāra brahmāś ca vihāra bhāvayet* 8 28 krīḍet abhijñehi ca paṃcabhiḥ sadā jñānānusārī ca bhāveta nityaṃ 3 na utsṛjeyā pratipattiyuktā na ca dvitīyā pi kadācid anyāḥ 9 ekāntavādī ca bhaveta nityaṃ satye ca 4 se gaurava nitya bhoti / bhāveti dharmāṃś ca jinapraśastā pūrvaṃgamaṃ bodhayi citta kṛtvā 10 dvātriṃśad ete sugatena 5 proktā dharmā niṣevyā sugatorasebhi / imehi dharmehi samanvitā ye te bodhisatvā sugatena proktā 11 // 29 upamopanyāsanirdeśās fol. 21r (kp-si p/2) 1 te kāśyapa nirdekṣyāmi / yair upamopanyāsanirdeśebhiḥ bodhisatvo mahāsatvaguṇān vijñāpayet* // 2 tadyathā kāśyapa iyaṃ mahāpṛthivī sarvasatvopajīvyā nirvikārā niṣpratikārā / evam eva kāśyapa 3 prathamacittotpādiko bodhisatvo yāvad bodhimaṇḍaniṣadanā tāvat sarvasatvopajīvyo nirvikāro niṣpratikāro 4 bhavati / tatredam ucyate // pṛthivī yathā sarvajanopajīvyā pratikāra nākāṃkṣati nirvikārā / 5 citte tathādye sthitā bodhisatvo yāvan na buddho bhavitā jinottama / anuttarā sarvajanopajīvyo pratikāra fol. 21v (kp-si p/2) 1 nākāṃkṣati nirvikāro / putre ca śatruṃhi ca tulyamānaso paryeṣate nitya varāgrabodhim* 2 // 30 tadyathā kāśyapa abdhātu 2 sarvatṛṇagulmoṣadhivanaspatayo rohāpayati / evam eva kāśyapa āśayaśuddho bodhisatvaḥ sarvasatvāni 3 maitratayā spharitvā viharan sarvasatvānāṃ sarvaśukladharmān virohayati / tatredam ucyate // 4 yathāpi ābdhātu tṛṇagulma-m-auṣadhī vanaspatīn auṣadhidhānyajātān* em eva śuddhāśayabodhisatvo 5 maitryāya satvān spharate anantān* spharitva dharmān vividhā krameṇa śuklehi dharmehi vivardhamānaḥ anupūrva fol. 22r (kp-si p/2) 1 prāpnoti jināna bodhiṃ nihatya māraṃ sabalaṃ sasainyam* 2 // 31 tadyathā kāśyapa tejodhātuḥ sarvasasyāni paripācayati / 2 evam eva kāśyapa bodhisatvasya prajñā sarvasatvānāṃ sarvaśukladharmān paripācayati / tatredam 3 ucyate 3 // yathāpi tejo paripācayanti sasyāni sarvāṇi tṛṇauṣadhīṃś ca / em eva prajñā sugatātmajānān 4 dharmān śubhā vardhayate janasya / // 32 tadyathā kāśyapa vāyudhātuḥ sarvabuddhakṣetrāṇi viṭhapayati / 5 evam eva kāśyapa bodhisatvasyopāyakauśalyaṃ sarvabuddhadharmān viṭhapayati / tatredam ucyate / // vāyur fol. 22v (kp-si p/2) 1 yath' eva viṭhapeti kṣetrān buddhāna nānāvidha āśayato / upāya evaṃ hi jinorasānān viṭhapanti dharmān sugatokta-m-agrān* // 2 33 tadyathāpi nāma kāśyapa mārasya pāpīmataś caturaṃgaṃ balasainya sarvadevair na śakyam abhibhavituṃ 3 paryādatuṃ vā / evam eva kāśyapa śuddhāśayo bodhisatva sarvamārair na śakyam abhibhavituṃ paryādattuṃ vā / // 4 34 tadyathāpi nāma kāśyapa śuklapakṣe candramaṇḍalaṃ paripūryate vardhate ca / evam eva kāśyapa 5 āśayaśuddho bodhisatvaḥ sarvaśukladharmair vardhate / tatredam ucyate 6 // śuklapakṣe yatha candramaṇḍalaṃ paripūryate fol. 23r (kp-si p/2) 1 vardhati no ca hīyate / em eva śuddhāśaya bodhisatvo : śuddhehi dharmehi sadā vivardhate / // 35 tadyathāpi nāma 2 kāśyapa sūryamaṇḍalam ekapramuktābhi sūryaraśmibhiḥ satvānām avabhāsaṃ karoti / evam eva kāśyapa 3 bodhisatva-m-ekapramuktābhiḥ prajñāraśmibhiḥ satvānām jñānāvabhāsaṃ karoti / tatredam ucyate 7 // ekapramuktābhi 4 yath' eva sūryo raśmībhi satvāna karoti bhāsam* evaṃ jinānāṃ suta jñānaraśmibhi prajñāya satvāna 5 'vabhāsa kurvati / // 36 tadyathāpi nāma kāśyapa siṅho mṛgarājā yato yata eva prakramate sarvatrābhīto fol. 23v (kp-si p/2) 1 'nutrasta evaṃ prakramati / evam eva kāśyapa śīlaśrutaguṇadharmapratiṣṭhito bodhisatvo yato yata eva prakramate 2 sarvatrābhīto 'nutrasta eva prakramate / tatredam ucyate 8 // yathā hi siṅho mṛgarāja kesarī 3 yenecchakaṃ yāti asaṃtrasanto / evam eva śīlaśrutajñānasusthito yenecchakaṃ gacchati bodhisatvo / // 37 tadyathāpi 4 nāma kāśyapa sudāntaḥ kuṃjaro nāgas sarvabhāravahanatayā na parikhidyate / evam eva eva 5 kāśyapa sudāntacitto bodhisatva sarvasatvānāṃ sarvabhāravahanatā na parikhidyate : tatredam ucyate 9 // fol. 24r (kp-si p/2) 1 yathāpi nāgo balavān sudānto bhāraṃ vahanto na-d-upeti khedaṃ / sudāntacitto tathā bodhisatvo satvāna bhāreṇa na khedam 2 aiti // 38 tadyathāpi nāma kāśyapa padmam udake jātam udakena na lipyate / evam eva kāśyapa bodhisatvo 3 loke jāto lokadharmehi na lipyate / tatredam ucyate 10 // padmaṃ yathā kokanadaṃ jaleruhaṃ jalena no lipyati 4 kardamena vā / lokesmi jāto tathā bodhisatvo na lokadharmehi kadāci lipyate / // 39 tadyathāpi nāma kāśyapa 5 viṭapacchinno vṛkṣo mūle 'nupahate punar eva virohati / evam eva kāśyapa upāyakauśalyakleśacchinno bodhisatvaḥ fol. 24v (kp-si p/2) 1 sarvakuśalamūlasaṃyojane 'nupahate punar eva traidhātuke virohati / tatredam ucyate 11 // yathāpi vṛkṣo 2 viṭapasmi cchinno virohate mūla dṛḍhe 'nupadrute / evam upāyo 'pahato virohate mūlasmi saṃyojana 3 suprahīṇe / // 40 tadyathāpi nāma kāśyapa nānādigvidikṣu mahānadīṣv āpskandho mahāsamudre praviṣṭaḥ sarvam ekaraso 4 bhavati yaduta lavaṇarasaḥ evam eva kāśyapa nānāmukhopacitaṃ kuśalamūlaṃ bodhisatvasya bodhāya 5 pariṇāmitaṃ sarvam ekarasaṃ bhavati yad idaṃ vimuktirasaṃ / tatredam ucyate 12 // nānānadīnām udakaṃ praviṣṭaṃ mahāsamudr' fol. 25r (kp-si p/2) 1 ekarasaṃ yathā syāt* kuśalāni nānāmukhasaṃcitāni parināmitāny ekarasāni bodhaye // 41 tadyathāpi nāma kāśyapa 2 sumerupratiṣṭhitā caturmahārājakāyikās trayastriṃśāś ca devāḥ evam eva kāśyapa bodhicittākuśalamūlapratiṣṭhitā 3 bodhisatvasya sarvajñatā tatredam ucyate 13 // caturmahārājikas trāyastriṃśā yathā 4 sumerusthita devasaṃghā / tatha bodhisatvā kuśale pratiṣṭhitāḥ sarvajñatā prāpya vadanti dharmān* // 42 tadyathāpi 5 nāma kāśyapa āmātyasaṃgṛhītā rājānaḥ sarvarājakāryāṇi kurvanti / evam eva kāśyapa upāyasaṃgṛhītā fol. 25v (kp-si p/2) 1 bodhisatvasya prajñā sarvabuddhakāryāṇi karoti / tatredam ucyate 14 // yathā hi rājāna āmātyasaṃgrahā sarvāṇi kāryāṇi 2 karonti nityaṃ / tatha bodhisatvasya upāyasaṃgraho buddhārtha prajñāya karonti nitya // 43 tadyathāpi nāma kāśyapa 3 vyabhre deve vigatavalāhake nāsti varṣasyāyadvāram evam eva kāśyapa alpaśrutasya bodhisatvasyāntikā 4 nāsti saddharmavṛṣṭer āyadvāraṃ / tatredam ucyate 15 // vyabhre yathā vigatavalāhake nabhe varṣasya āyo 5 na kadāci vidyate / alpaśrutasyāntika dharmadeśanā na bodhisatvasya kadāci labhyate // 44 tadyathāpi nāma kāśyapa abhraghanameghasamutthitā fol. 26r (kp-si p/2) 1 varṣadhārā sasyāny abhivarṣati / evam eva kāśyapa mahākaruṇādharmameghasamutthitā 2 bodhisatvasya saddharmavṛṣṭis satvānām abhivarṣati / tatredam ucyate 16 // yathāpi megho vipulo savidyuto sasyānu 3 varṣeṇa karoti tṛptim* / saddharmameghotthitavarṣadhārā tarpeti satvās tatha bodhisatvaḥ // 45 tadyathāpi 4 nāma kāśyapa yatra rājā cakravarti utpadyate tatra sapta ratnāny utpadyante evam eva kāśyapa yatra 5 bodhisatva utpadyate tatra saptātriṃśad bodhapakṣyā dharmā utpadyante / tatredam ucyate 17 // utpadyate yatra hi cakravarti fol. 26v (kp-si p/2) 1 tatrāsya ratnāni bhavanti sapta utpadyate yatra ca bodhisatvas tatrāsya bodhyaṃga bhavanti sapta // 46 tadyathāpi nāma kāśyapa 2 yatra maṇiratnāyadvāraṃ bhavati bahūnāṃ tatra karṣāpaṇaśatasahasrāṇām āyadvāraṃ bhavati / evam 3 eva kāśyapa yatra bodhisatvasyāyadvāraṃ bhavati / bahūnām tatra śrāvakapratyekabuddhahaśatasahasrāṇām 4 āyadvāraṃ bhavati / tatredam ucyate 18 // yathāpi yasmiṃ maṇiratna bhoti / karṣāpaṇāyo bahu tatra 5 bhoti saṃbodhicittasya ca yatra āyo āyo bahū tatra ca śrāvakānām // 47 tadyathāpi nāma kāśyapa miśrakāvanapratiṣṭhitānā fol. 27r (kp-si p/2) 1 trāyastriṃśānāṃ devānām upabhogaparibhogāḥ samāḥ saṃtiṣṭhante / evam eva kāśyapa āśayaśuddhasya bodhisatvasya 2 sarvasatvānām antike samyakprayogo bhavati / tatredam ucyate 19 // yathāpi devāna samā 3 prayogā miśrāvane saṃsthihate sthitānā evam eva śuddhāśaya bodhisatvo satveṣu samyak kurute prayogam* // 4 48 tadyathāpi nāma kāśyapa mantrauṣadhaparigṛhītaṃ viṣaṃ na vinipātayati / evam eva kāśyapa jñānopāyakauśalyaparigṛhīto 5 bodhisatvasya kleśaviṣaṃ na śaknoti vinipātayitum* / tatredam ucyate 20 // yathā viṣam mantraparigraheṇa fol. 27v (kp-si p/2) 1 janasya doṣaṃ kriyayāsamarthaṃ evaṃ hi jñānī iha bodhisatvo kleśair na śakyaṃ vinipātanāya / // 49 tadyathāpi 2 nāma kāśyapa yaṃ mahānagareṣu saṃkarakūṭaṃ bhavati sa ikṣukṣetreṣu śālikṣetreṣu mṛdvīkākṣetreṣu 3 copakārībhūto bhavati / evam eva kāśyapa yo bodhisatvasya kleśaḥ sa sarvajñatāyām upakārībhūto 4 bhavati / tatredam ucyate / 21 // nagareṣu saṃkāru yathā acokṣo so ikṣukṣetreṣ' upakāra kurvati / evam eva 5 kleśo upakāra kurvati yo bodhisatvasya jināna dharme / // 50 tadyathāpi nāma kāśyapa iṣvastre aśikṣitasya śastragrahaṇaṃ fol. 28r (kp-si p/2) 1 evam eva kāśyapa alpaśrutasya bodhisatvasya dharmapravicayakauśalyamīmāṃsa-d-arthagrahaṇajñānaṃ draṣṭavyaḥ 22 // 2 51 tadyathāpi nāma kāśyapa kuṃbhakārasya bālabhājaneṣūdārāgnidānam evam eva kāśyapa bālaprajñeṣu bodhisatvasyodāradharmadeśanā 3 veditavyaḥ 23 // 52 tasmin tarhi kāśyapa iha mahāratnakūṭe dharmaparyāye śikṣitukāmena 4 bodhisatvena yoniśodharmaprayuktena bhavitavyaṃ / tatra kāśyapa katamo yoniśadharmaprayogaḥ yaduta 5 sarvadharmāṇāṃ bhūtapratyavekṣā / katamā ca kāśyapa sarvadharmāṇāṃ bhūtapratyavekṣā / yatra kāśyapa nātmapratyavekṣā fol. 28v (kp-si p/2) 1 nasatvanajīvanapoṣanapudgalanamanujanamānavāpratyavekṣā / iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ 2 bhūtapratyavekṣā / 53 punar aparaṃ kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā yā rūpasya na nityam 3 iti pratyavekṣā nānityānīti pratyavekṣā / yā vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya na nityam iti 4 pratyavekṣā / nānityam iti pratyavekṣā iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā 5 54 yā pṛthivīdhātor na nityam iti pratyavekṣā nānityam iti pratyavekṣā yābdhātos tejodhātor vāyudhāto na nityam iti pratyavekṣā fol. 29r (kp-si p/2) 1 nānityam iti pratyavekṣā / yā ākāśadhātor vijñānadhāto na nityam iti pratyavekṣā nānityam iti pratyavekṣā iyam 2 ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā / 55 punar aparaṃ kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā / 3 yā cakṣurāyatanasya na nityam iti pratyavekṣā nānityam iti pratyavekṣā iyam ucyate kāśyapa madhyamā 4 pratipad dharmāṇāṃ bhūtapratyavekṣā / evaṃ yāvac chrotraghrāṇajihvākāyamanāyatanasya na nityam iti pratyavekṣā nānityam iti / 5 pratyavekṣā iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā / 56 nityam iti kāśyapa ayam eko 'ntaḥ anityam fol. 29v (kp-si p/2) 1 iti kāśyapa ayaṃ dvitīyo 'ntaḥ yad etayor dvayo nityānityayor madhyaṃ tad arūpy anidarśanam anābhāsam avijñaptikam apratiṣṭham 2 aniketam iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā / 57 ātmeti kāśyapa ayam eko 'ntaḥ 3 nairātmyam ity ayaṃ dvitīyo 'ntaḥ yad ātmanairātmyayor madhyaṃ tad arūpy anidarśanam anābhāsam avijñaptikam apratiṣṭham 4 aniketam iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā / 58 bhūtacittam iti kāśyapa ayam 5 eko 'ntaḥ abhūtacittam iti kāśyapa ayaṃ dvitīyo 'ntaḥ yatra kāśyapa na cetanā na mano na vijñānam iyam ucyate kāśyapa fol. 30r (kp-si p/2) 1 madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā 59 evaṃ sarvadharmāṇāṃ kuśalākuśalānāṃ lokikalokottarāṇāṃ sāvadyānavadyānāṃ 2 sāsravānāsravānāṃ saṃskṛtāsaṃskṛtānāṃ saṃkleśa iti kāśyapa ayam eko 'ntaḥ vyavadānam ity ayaṃ kāśyapa 3 dvitīyo 'ntaḥ yo 'syāntadvayasyānupagamo 'nudāhāro pravyāhāra iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ 4 bhūtapratyavekṣā / 60 astīti kāśyapa ayam eko 'ntaḥ nāstīty ayaṃ dvitīyo 'ntaḥ yad etayor dvayor antayor madhyam 5 iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā 61 yad api kāśyapa yuṣmākaṃ mayākhyāta / yaduta fol. 30v (kp-si p/2) 1 avidyāpratyayā saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ 2 ṣaḍāyatanapratyaya sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayam upādānam 3 upādānapratyayo bhavaḥ bhavapratyayā jātiḥ jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ 4 saṃbhavanty evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati / 62 avidyānirodhā saṃskāranirodhaḥ 5 saṃskāranirodhād vijñānanirodhaḥ vijñānanirodhān nāmarūpanirodhaḥ nāmarūpanirodhāt ṣaḍāyatanani fol. 31 (kp-si p/2) is missing fol. 32r (kp-si p/2) 1 cyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā / // 63 punar aparaṃ kāśyapa dharmāṇāṃ bhūtapratyavekṣā yan na śunyatāyā 2 dharmā śūnyā karoti dharmā eva śūnyā / yan nānimittena dharmān animittān karoti dharmā caivānimittāḥ yan nāpraṇihitena 3 dharmā 'praṇihitān karoti dharmā evāpraṇihitāḥ yan nānabhisaṃskāreṇa dharmānabhisaṃskṛtān 4 karoti dharmā caivānabhisaṃskṛtāḥ evaṃ nānutpādena dharmān anutpādā karoti dharmā caivānutpannāḥ evaṃ 5 n' ajātā dharmān ajātīkaroti dharmā caivājātāḥ evaṃ yan na agrāhyā dharmān agrāhyā karoti dharmā caivāgrāhyā / fol. 32v (kp-si p/2) 1 evam nānāsravā dharmān anāsravā karoti dharmā caivānāsravā / evaṃ yo n' asvabhāvena dharmān asvabhāvīkaroti dharmā 2 caivāsvabhāvā / evaṃ yan na 'svabhāvena dharmāsvabhāvatā dharmāṇāṃ yat svabhāvaṃ nopalabhate yā evaṃ pratyavekṣā 3 iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā : // 64 na khalu punaḥ kāśyapa pudgalabhāvavināśāya 4 śūnyatā pudgalaś caiva śūnyatā śūnyatā caiva śūnyatā / atyantaśunyatā / pūrvāntaśunyatā / aparāntaśunyatā 5 pratyutpannaśunyatā / śunyatā kāśyapa pratisaratha mā pudgalam* ye khalu puna kāśyapa śunyatopalaṃbhena fol. 33r (kp-si p/2) 1 śunyatā pratisaranti / tān ahaṃ kāśyapa naṣṭapranaṣṭān iti vadāmi ito pravacanāt* varaṃ khalu puna kāśyapa 2 sumerumātrā pudgaladṛṣṭir āśritā na tv evādhimānikasya śunyatādṛṣṭi-m-ālinā / tat kasmād dheto pudgaladṛṣṭigatānāṃ 3 kāśyapa śunyatā niḥsaraṇaṃ śunyatādṛṣṭi puna kāśyapa kena niḥsariṣyati : // 65 tadyathāpi nāma 4 kāśyapa kaścid eva puruṣo glāno bhavet* tasmai vaidyo bhaiṣajyaṃ dadyāt tasya tad bhaiṣajyaṃ sarvadoṣān ucālya koṣṭhagata 5 na nirgacchet* tat kiṃ manyase kāśyapa api nu sa glānapuruṣas tasmād glānyā parimukto bhavet* yasya tad bhaiṣajyaṃ fol. 33v (kp-si p/2) 1 sarvakoṣṭhagatā doṣān uccālya koṣṭhagato na niḥsaret* āha no bhagavān* gāḍhataraś ca tasya puruṣasya tad gelānyaṃ bhavet* 2 yasya tad bhaiṣajyaṃ sarvadoṣān ucālya sarvakoṣṭhagataṃ na niḥsaret* bhagavān āha / evam eva kāśyapa sarvadṛṣṭigatānāṃ 3 unyatā niḥsaraṇaṃ yasya khalu punaḥ kāśyapa śunyatādṛṣṭis tam aham acikitsyam iti vadāmi / 4 tatredam ucyate / // yathā hi vaidyo puruṣasya dadyād virecanaṃ rogavinigrahāya uccālya doṣāś ca na niḥsareta 5 tatonidānaṃ ca na copaśānti / // em eva dṛṣṭīgahanāśṛteṣu yā śunyatā niḥsaraṇaṃ paraṃ hi / sā śu foll. 34-36 (kp-si p/2) are lost. however, in fact there are only two pages omitted; and the next folio onwards is mistakenly paginated. fol. 37r (kp-si p/2) 1 ye pi śunyaṃ / // 70 tadyathāpi nāma kāśyapa tailapradīpasya naivaṃ bhavaty aham andhakāraṃ vidhamāmīti / athā ca punas tailapradyote 2 kṛte ālokaṃ pratītya tamondhakāraṃ vigacchati / yaś ca kāśyapa tailapradyoto yaś ca tamondhakāram ubhāyam etacchunyatā / 3 agrāhyā śūnya niśceṣṭā : evam eva kāśyapa yaṃ ca jñānaṃ cājñānaṃ ca ubhayam etacchunyatā-d-agrāhyā 4 śūnyā niśceṣṭyā 7 / // 71 tadyathāpi nāma kāśyapa gṛhe vā layane vā avavarake vā varṣāsahasrasyātyayena 5 na tat kadācit tailapradyotaḥ kṛto bhavet* atha ca tatra kaścid eva puruṣaḥ tailapradīpaṃ kuryāt* tat kiṃ manyase fol. 37v (kp-si p/2) 1 kāśyapa maivaṃ tasya tamondhakārasya bhūd varṣāsahasraṃ saṃcito 'haṃ nāham ito vigamiṣyāmīti / āha no hīdaṃ bhagavan na hi 2 tasya tamondhakārasya śaktir asti yas tailapradyote kṛte na vigantum avaśyaṃ tena vigatavyaṃ bhagavān āha evam 3 eva kāśyapa kalpakoṭīnayutaśatasahasrasaṃcito 'pi karmakleśa ekena yoniśomanasīkāraprajñāpratyavekṣaṇena 4 vigacchati / tailapradyota iti kāśyapa āryasyaitat prajñendriyasyādhivacanaṃ / tamondhakāra iti kāśyapa 5 karmakleśasyādhivacanam* tatredam ucyate 8 // yathāpi dīpo layane cirasya kṛto bhaveta puruṣeṇa kenacit* foll. 38-39 (kp-si p/2) are missing fol. 40r (kp-si p/2) 1 77 vālam uddharet* kuśalānvitaṃ śrāvakam eva paśyatha kuśalena yuktam abhisaṃskṛtena / // 78 tadyathāpi nāma kāśyapa ghuṇakhāditasya 2 sarṣapa-m-abhyantare ākāśadhātu evam eva kāśyapa śrāvakasyābhisaṃskṛtaṃ jñānaṃ draṣṭavya / tatredam 3 ucyate 14 // ghuṇakhāditasyaiva hi sarṣapasya ākāśam abhyantarito parittaṃ / abhisaṃskṛtaṃ jñāna 4 tathā vijānatha yaṃ śrāvakasya laghukaṃ parittakaṃ // 79 tadyathāpi nāma kāśyapa daśāsu dikṣv ākāśadhātur evaṃ 5 bodhisatvasyābhisaṃskṛtaṃ jñānaṃ draṣṭavyaṃ / tatredam ucyate 15 // yathāpi ākāśa daśaddiśāsu anāvṛtaṃ tiṣṭhati sarvaloke / fol. 40v (kp-si p/2) 1 abhisaṃskṛtaṃ paśyatha bodhisatve jñānaṃ tathā sarvajagatpradhāna / // 80 tadyathāpi nāma kāśyapa rājñaḥ kṣatriyasya 2 mūrdhnābhiṣiktasyāgramahiṣī daridrapuruṣeṇa sārdhaṃ vipratipadyeta tasya tataḥ putro jāyeta : tat kiṃ manyase 3 kāśyapa api nu sa rājaputra iti vaktavyaḥ āha no hīdaṃ bhagavan bhagavān āha / evam eva kāśyapa 4 kiṃ cāpi mama śrāvakār dharmadhātunirjātā na ca punas te tathāgatasyābhiṣekyaputrā iti vaktavyāḥ tatredam 5 ucyate 16 // yathāpi rājño mahiṣī manāpī daridrasatvena sahā vaseta / tasyā sutas tena ca jāyate yo fol. 41r (kp-si p/2) 1 sa rājaputro na tu rājā bheṣyati / evam eva ye śrāvakā vītarāgā na te 'bhiṣekyā mama jātu putrāḥ tathā hi te ātmahitāya 2 yuktā svaparobhayārthekara buddhaputrāḥ // 81 / tadyathāpi nāmā kāśyapa rājā kṣatriyo mūrdhnābhiṣiktaḥ 3 pratyavarayā ceṭikayā saha pratipadyeta / tasya tata putra utpadyeta / kiṃ cāpi kāśyapa sa pratyavarayā 4 ceṭikayā sāntikād utpanno 'tha ca puna sa rājaputra iti vaktavyaḥ evam eva kāśyapa kiṃ cāpi 5 prathamacittotpādiko bodhisatvaḥ apratibalaḥ saṃsāre saṃsaran* satvān vinayituṃ kāmam athā ca puna sa tathāgataputro fol. 41v (kp-si p/2) 1 iti vaktavyaḥ tatredam ucyate 17 // ceṭīya sārdhaṃ yatha cakravartī saṃvāsaṃ gatvā janayeta putraṃ / kiṃ cāpi ceṭīya 2 sakāśa jāto taṃ rājaputreti vadeti loke / citte tathā prathame bodhisatvo balena hīno tribhave bhramanto / 3 dānena satvā vinayann upāyair jinātmajo vuccati śuddhasatvo : 3 // 82 tadyathāpi nāma kāśyapa rājñā cakravartinaḥ 4 putrasahasraṃ bhavet* na cātra kaści cakravartilakṣaṇasamanvāgato bhavet* na tatra rājñaś cakravartinaḥ 5 putrasaṃjña manyeta / evam eva kāśyapa kiṃ cāpi tathāgato koṭīśatasahasraparivāraḥ śrāvakair na cātra kaścid fol. 42r (kp-si p/2) 1 bodhisatvo bhavati na tatra tathāgatasya putrasaṃjñotpadyate / tatredam ucyate 18 // yathā sahasraṃ nṛpate sutānāṃ na c' eka 2 putro pi salakṣaṇaḥ syāt* na tatra sañjñā nṛvarasya teṣu voḍhū yatas te na dhuraṃ samarthāḥ tathā hi buddho bahukoṭinirvṛtaḥ 3 syāt teṣu kaścin na ca bodhisatvaḥ na putrasaṃjñā sugatasya teṣu na bodhisatvo 'sti yato 'tra kaścit* 2 // 4 83 tadyathāpi nāma kāśyapa rājñaś cakravartino agramahiṣyā kukṣe saptarātropapannaḥ kumāraś cakravartilakṣaṇasamanvāgataḥ 5 tasya kukṣigatasyāparipakvendriyasya kalalamahābhūtagatasya balavantatarā tatra devatā spṛham fol. 42v (kp-si p/2) 1 utpādayanti / na tv eva teṣu balajavanavegasthāmaprāpteṣu kumāreṣu tat kasmād dheto sa hi cakravartivaṃśasyānupacchedāya 2 sthāsyati / evam eva kāśyapa prathamacittotpādiko bodhisatvaḥ aparipakvendriya kalalamahābhūtagata eva 3 samāno-d-atha ca punar balavantatarā tatra pūrvabuddhadarśanā devā spṛhām utpādayanti / na tv evāṣṭavimokṣadhyāyīṣv 4 arhatsu / tat kasmād dhetoḥ sa hi buddhavaṃśasyānupacchedāya sthāsyati / tatredam ucyate 19 // yathāgradevīya 5 tu cakravartino kukṣisthito lakṣaṇapuṇyasatvo / balavattaraṃ deva spṛhā karonti na sthāmaprāptāna kumārakānāṃ / ekāgracitte fol. 43r (kp-si p/2) 1 sthitabodhisatve saṃsārasaṃsthe ghaṭamāna bodhaye / janenti tasya spṛha devanāgā na śrāvakeṣu trivimokṣadhyāyiṣu // 2 84 tadyathāpi nāma kāśyapa karaviṅkapotaka āṇḍakośaprakṣipataḥ anirbhinne nayane sarvapakṣigaṇam 3 abhibhavati / yaduta gaṃbhīramadhuranirghoṣarutaravitena / evam eva kāśyapa prathamacittotpādiko bodhisatvo 4 avidyāṇḍakośaprakṣipta karmakleśatamastimirapaṭalaparyavanaddhaḥ nayano 'pi sarvaśrāvakapratyekabuddhā-m- 5 abhibhavati / yaduta kuśalamūlapariṇāmanāprayoganirhārarutaravitena 20 // tadyathāpi nāma kāśyapa rājñaś fol. 43v (kp-si p/2) 1 cakravartina agramahiṣyā tatkṣaṇajātaṃ kumāraṃ sarvaśreṣṭhinaigamajānapatayaḥ koṭṭarājānaś ca namasyanty evam eva 2 kāśyapa prathamacittotpādiko bodhisatvaḥ sadevako loko namaskaronti 21 // 85 tadyathāpi nāma kāśyapa ekaṃ 3 vaiḍūryaṃ maṇiratnaṃ sumerumātraṃ rāśi kācamaṇikān' abhibhavati evam eva kāśyapa prathamacittotpādiko 4 bodhisatvaḥ sarvaśrāvakapratyekabuddhān abhibhavati / tatredam ucyate 22 // yathāpi vaiḍūryamaṇi prabhāsvaraḥ 5 kācāmaṇīn abhibhavate prabhūtān* em eva citte prathame bodhisatvo abhībhavati pṛthakcchrāvakān gaṇān* // fol. 44r (kp-si p/2) 1 86 tadyathāpi nāma kāśyapa rājño 'gramahiṣyāḥ tatkṣaṇajātaṃ kumāra sarvaśreṣṭhinaigamajānapadā koṭṭarājānaś ca namasyanti / 2 evam eva kāśyapa prathamacittotpādiko bodhisatvaḥ sadevako loko namasyanti / tatredam ucyate 23 // yathāpi 3 rājñaḥ pṛthivīśvarasya putro bhavel lakṣaṇacitritāṅgaṃ dṛṣtv' eva taṃ jātamātraṃ kumāraṃ sakoṭṭarājā praṇamanti 4 paurāḥ utpannamātre tatha bodhisatve sallakṣaṇaṃ taṃ jinarājaputraṃ lokas sadevo pi namaskaronti prasannacittaṃ 5 bahumānapūrvam* // 87 tadyathāpi nāma kāśyapa yāni himavantaḥ parvatarājā bhaiṣajyāni virohanti sarvāny amamāny fol. 44v (kp-si p/2) 1 aparigrahāny avikalpāni / yatra ca punar vyādhyā vyupanāmyante taṃ vyādhiṃ praśamayanti / evam eva kāśyapa prathamacittotpādiko 2 bodhisatvo ya jñānabhaiṣajyaṃ samudānayati tat sarva nirvikalpa samudānayati samacittatā 3 sarvasatveṣu cikitsā prayojayati / tatredam ucyate 24 // himavanta ye parvatarāja bheṣajā rohanti te nirmama 4 nirvikalpā / yatropanāmyanti ca taṃ śamenti vyādhiṃ jarā cāpanayanti kecit* jinātmajā pi samudānayanti 5 yaṃ jñānabhaiṣajya vikalpa muktvā / hitārtha sarvaṃ samudānayanti samacitta satveṣu cikitsa kurvan* // 88 tadyathāpi fol. 45r (kp-si p/2) 1 nāma kāśyapa navacandro namaskṛyate so c' eva pūrṇacandro na tathā namaskṛyate / evam eva kāśyapa ye mama śraddadhanti 2 te balavantataraṃ bodhisatvaṃ namaskartavya / na tathāgataḥ tat kasya heto bodhisatvanirjātā hi tathāgatāḥ 3 tatredam ucyate 25 // candraṃ navaṃ sarva namaskaronti tam eva pūrṇaṃ na namaskaronti / em eva yaḥ śraddadhate jinātmajo 4 sa bodhisatvaṃ namatāṃ jinā na tu / // 89 tadyathāpi nāma kāśyapa mātrikā sarvaśāstragrahaṇajñāne pūrvaṃgamā / 5 evam eva kāśyapa prathamacittotpādiko bodhisatvaḥ sarvabuddhavikurvitādhiṣṭhāne 'nuttare pūrvaṃgamaḥ // 90 tadyathāpi fol. 45v (kp-si p/2) 1 nāma kāśyapa na jātu kenacic candramaṇḍalam utsṛjya tārakarūpaṃ namaskṛtapūrvaṃ / evam eva kāśyapa na jātu paṇḍito mama 2 śikṣāpratipanna bodhisatvaṃ riñcitvā śrāvakaṃ namaskaroti / tatredam ucyate 26 // na kenacic candra vivarjayitvā 3 namaskṛtā tāragaṇā kadācit* na jātu śikṣāpratipanna evaṃ mamātmajaṃ tyajya nameta śrāvakaḥ // 91 tadyathāpi 4 nāma kāśyapa sadevako loko kācamaṇikasya parikarma kuryāt* na jātu sa kācamaṇiko vaiḍūryamaṇiratno 5 bhaviṣyati / evam eva kāśyapa sarvaśīlaśikṣādhutaguṇasamādhisamanvāgato 'pi śrāvako na jātu sa fol. 46r (kp-si p/2) 1 bodhimaṇḍe niṣadyānuttarā samyaksaṃbodhim abhisaṃbhotsyate / tatredam ucyate 27 // yathāpi loko parikarma kuryāt sadevakaḥ 2 kācamaṇisya śuddhaye / na kāca vaiḍūrya kadāci bheṣyate anyādṛśī tasya sa-d-eva jātiḥ evaṃ hi śīlāśrutadhyānayukto 3 yaḥ śrāvakaḥ sarvaguṇānvito pi / na bodhimaṇḍasthita māra jitvā bodhiṃ spṛśitvā sugato 4 bhaviṣyati // 92 tadyathāpi nāma kāśyapa vaiḍūryasya mahāmaṇiratnasya parikarma kriyamāṇair bahūṇāṃ tatra 5 karṣāpaṇaśatasahasrāṇām āyadvāraṃ bhavati / evam eva kāśyapa yatra bodhisatvasya parikarma kriyamāṇe fol. 46v (kp-si p/2) 1 bahūnāṃ tatra śrāvakapratyekabuddhaśatasahasrāṇām āyadvāraṃ bhavati / tatredam ucyate 28 // vaiḍūryaratne parikarma 2 nīyate karṣāpaṇānāṃ ca bahu āyu bhoti / buddhorasānāṃ parikarmaṇaṃ tathā āyo bahūnāṃ śrāvakānāṃ tath' eva / 30 // 3 93 atha khalu bhagavān punar evāyuṣmantaṃ mahākāśyapam āmantrayati sma / yasmiṃ kāśyapa 4 deśe uṣṭradhūmaka kṛṣṇaśira uttānaśāyī bhavati sa deśa sopadravaḥ sopakleśa sopāyāso bhavati / sacet 5 puna kāśyapa yasmiṃ deśe bodhisatvo bhavati / sa deśa nirupadrava nirupakleśa nirupāyāso bhavati / tasmāt tarhi fol. 47r (kp-si p/2) 1 kāśyapa satvārthodyuktena bodhisatvena bhavitavyaṃ tena sarvakuśalamūlāni sarvasatvānām utsraṣṭavyaṃ / sarvaṃ ca kuśalamūla 2 samyak samudānayitavyaṃ / yac ca jñānabheṣajyaṃ paryeṣate tena caturdiśaṃ gatvā sarvasatvānāṃ bhūtacikitsā 3 kartavyā : bhūtacikitsāyā ca satvā cikitsitavyāḥ 94 tatra kāśyapa katamā bhūtacikitsā : yaduta rāgasya 4 aśubhā cikitsā / dveṣasya maitrī cikitsā : mohasya pratītyasamutpādapratyavekṣaṇā cikitsā : sarvadṛṣṭīgatānāṃ 5 śunyatā cikitsā : sarvakalpavikalpaparikalpāraṃbhaṇavitarkamanasīkārāṇām ānimitta cikitsā : fol. 47v (kp-si p/2) 1 sarvakāmadhāturūpadhātvārūpyadhātuprahāṇāyā-m-apraṇihita cikitsā : sarvaviparyāsānā catvāro 'viparyāsa cikitsā : 2 anitye nityasaṃjñāyāḥ anityāḥ sarvasaṃskārā iti cikitsā : duḥkhe sukhasaṃjñāyā duḥkhā sarvasaṃskārā 3 iti cikitsā : anātmīye ātmīyasaṃjñāyā anātmāna sarvadharmā iti cikitsā : aśubhe śubhasaṃjñāyāḥ 4 śāntaṃ nirvāṇam iti cikitsā : 95 catvāri smṛtyupasthānāni kāyavedanācittadharmasaṃniśritānāṃ cikitsā : 5 kāye kāyānupasyī viharati na ca kāye kāyānupāśyanāyām ātmyadṛṣṭyāṃ patati / vedanāyāṃ vedanānupaśyī fol. 48r (kp-si p/2) 1 viharati na ca vedanānupaśyanāyā ātmadṛṣṭīgate patati / citte cittānupaśyī viharati na ca cittānupaśyanāyāṃ 2 jīvadṛṣṭīye patati / dharme dharmānupaśyī viharati na ca dharmānupaśyanāyāṃ pudgaladṛṣṭīye patati / 3 catvāri samyakprahāṇāni sarvākuśaladharmaprahāṇāya cikitsā / sarvakuśaladharmapāripūryai saṃvartante / 4 catvāro-d-ṛddhipādāḥ kāyacittapiṇḍagrāhotsargāya saṃvartante / cikitsā : paṃcendriyāṇi paṃca balāni 5 aśrāddhyakausīdyamuṣitasmṛticittavikṣepa-asaṃprajanyatāduṣprajñātānāṃ cikitsā : sapta bodhyaṃgāni dharmasamūhājñānasya fol. 48v (kp-si p/2) 1 cikitsā : āryāṣṭāṃgo mārga dauṣprajñāsarvaparapravādināṃ kumārgapratipannānāṃ cikitsā : iyam ucyate 2 kāśyapa bhūtacikitsā : tatra kāśyapa bodhisatvena yogaḥ karaṇīyaḥ 96 yāvanta kāśyapa jaṃbudvīpe vaidyā vā 3 vaidyāntevāsino vā sarveṣāṃ teṣām jīvako vaidyarājā agro-m-ākhyāyate / yāvantaḥ kāśyapa trisāhasramahāsāhasrāyāṃ 4 lokadhātau satvāḥ te sarve jīvakavaidyarājasadṛśā bhaveyuḥ te sarve paripṛccheran* dṛṣṭikaukṛtyapratiṣṭhitasya 5 prapatitasya kiṃ bhaiṣajyam iti / te na samarthā na ca śaknonti tam artha ākhyātuṃ vā nirdeṣṭuṃ vā fol. 49r (kp-si p/2) 1 jñānavijñātā vā / tatra kāśyapa bodhisatvenaivam upaparīkṣitavya na mayā lokikabhaiṣajyasaṃtuṣṭir veditavyā / lokottara 2 mayā jñānabhaiṣajyaṃ paryeṣitavyaṃ sarvakuśalamūlaṃ ca samyak samudānayitavyam* ity evaṃ copaparīkṣitavyaḥ 3 yac ca jñānabhaiṣajyaṃ samudānayitvā tena caturdiśaṃ gatvā sarvasatvānāṃ bhūtacikitsā kartavyāḥ 4 bhūtacikitsayā ca satvāni cikitsitavyāḥ 97 tatra kataraṃ lokottaraṃ jñānabhaiṣajyaṃ / yad idaṃ hetupratyayajñānaḥ 5 nairātmye niḥsatvanirjīvaniṣpoṣaniṣpudgaleṣu dharmeṣv adhimuktijñānaṃ / śunyatānupalaṃbheṣu dharmeṣv anutrāsaḥ cittaparigaveṣatāye fol. 49v (kp-si p/2) 1 vīryaṃ / sa evaṃ cittaṃ parigaveṣate / kataraṃ cittaṃ rajyati vā duṣyati vā muhyati vā / atītaṃ 2 vā anāgataṃ vā pratyutpannaṃ vā / yadi tāvad atītaṃ cittaṃ tat kṣīṇaṃ / yad anāgataṃ cittaṃ tad asaṃprāptaḥ 3 atha pratyutpannasya cittasya sthitir nāsti / 98 cittaṃ hi kāśyapa na bahirdhā nobhayayo-m-antarāle 4 upalabhyate / cittaṃ hi kāśyapa arūpy anidarśanam apratigham anābhāsam avijñāptikam apratiṣṭhitam 5 aniketa : cittaṃ hi kāśyapa sarvabuddhair na dṛṣṭaṃ na paśyanti na paśyiṣyanti na drakṣyanti yat sarvabuddhair na fol. 50r (kp-si p/2) 1 dṛṣtaṃ na paśyanti na drakṣyanti kīdṛśas tasya pracāro draṣṭavyaṃ nānyatra vitathaviparyāsapatitāyā saṃtatyā dharmāḥ pravartante 3 2 cittaṃ hi kāśyapa māyāsadṛśam abhūtaṃ vikalpya vividhopapattiṃ parigṛhṇāti 4 cittaṃ hi kāśyapa vāyusadṛśaṃ 3 dūraṃgamam agrāhyam apracāra 5 cittaṃ hi kāśyapa nadīsrotasadṛśam anavasthitam utpannaṃ 4 bhagnavilīna 6 cittaṃ hi kāśyapa pradīpārciḥsadṛśaṃ hetupratyayatayā pravartate / jvalati ca 7 5 99 cittaṃ hi kāśyapa vidyusadṛśa kṣaṇabhaṃgāvyavasthitaṃ 8 / cittaṃ hi kāśyapa ākāśasadṛśam āgantuker upakleśe saṃkliśyate 9 fol. 50v (kp-si p/2) 1 cittaṃ hi kāśyapa vānarasadṛśa viṣayābhilāṣi vicitrakarmasaṃsthānatayā 10 cittaṃ hi kāśyapa citrakarasadṛśa 2 vicitrakarmābhisaṃskaraṇatayā / 11 cittaṃ hi kāśyapa anavasthitaṃ nānākleśapravartanatayā 12 3 cittaṃ hi kāśyapa ekacaram advitīyacittābhisandhānatayā 13 cittaṃ hi kāśyapa rājasadṛśaṃ sarvadharmādhipateyā 14 4 cittaṃ hi kāśyapa amitrasadṛśaṃ sarvaduḥkhasaṃjananatayā 15 100 cittaṃ hi kāśyapa pāṃsvāgārasadṛśam 5 anitye nityasaṃjñayā 16 cittam hi kāśyapa nīlamakṣikāsadṛśam aśuco śucisaṃjñāyā 17 cittaṃ hi kāśyapa fol. 52r (kp-si p/2); no gap between fol. 50 and 52, mistake in pagination 1 matsyabaḍīśasadṛśa duḥkhe sukhasaṃjñāyā 18 cittaṃ hi kāśyapa svapnasadṛśam anātmīye ātmīyasaṃjñāyā 19 2 cittaṃ hi kāśyapa pratyarthikasadṛśa vividhakāraṇākaraṇatayā 20 cittaṃ hi kāśyapa ojāhārayakṣasadṛśa sadāvatāragaveṣaṇatayā 21 3 cittaṃ hi kāśyapa arisadṛśaṃ sadācchidrārāmagaveṣaṇatayā 22 101 cittaṃ hi kāśyapa 4 sadā unnatāvanatam anunayapratighopahataṃ 23 cittaṃ hi kāśyapa corasadṛśa sarvakuśalamūlamuṣaṇatayā 24 5 cittaṃ hi kāśyapa rūpārāma pataṃganetrasadṛśaṃ 25 cittaṃ hi kāśyapa śabdārāma saṃgrāmabherīsadṛśaṃ 26 fol. 52v (kp-si p/2) 1 cittaṃ hi kāśyapa sadā gandhārāma varāha iva mīḍakuṇape 27 cittaṃ hi kāśyapa rasārāma rasabhojyaceṭīsadṛśaṃ 28 2 cittaṃ hi kāśyapa sparśārāma makṣikeva tailapātre 29 102 cittaṃ hi kāśyapa parigaveṣamāṇaṃ 3 na labhyate 30 yan na labhyate tan nopalabhyate tan nātītaṃ nānāgataṃ na pratyutpannaṃ / yan nātītaṃ nānāgataṃ 4 na pratyutpannaṃ tat tryadhvasamatikrāntaṃ yat tryadhvasamatikrāntaṃ / tan naivāsti neva nāsti / yan naivāsti 5 na nāsti / tad ajātaṃ yad ajātaṃ / tasya nāsti svabhāvaḥ yasya nāsti svabhāvaḥ tasya nāsty utpāda / yasya nāsty utpādaḥ fol. 53r (kp-si p/2) 1 tasya nāsti nirodhaḥ yasya nāsti nirodhaḥ tasya nāsti vigamaḥ avigamas tasya na gatir nāgatir na cyutir nopapattiḥ 2 yatra na gatir nāgatir na cyutir nopapattiḥ tatra na kecit saṃskārāḥ yatra na kecit saṃskārāḥ tad asaṃskṛtaṃ / 3 103 tad āryāṇāṃ gotra yad āryāṇāṃ gotra / tatra na śikṣā na niśrayo nāniśrayaḥ yatra na śikṣā na niḥśrayo nāniśrayaḥ 4 tatra na śikṣāvyatikramaḥ yatra na śikṣāvyatikramaḥ tatra na saṃvaro nāsaṃvaraḥ yatra na saṃvaro nāsaṃvara / 5 tatra na cāro nācāraḥ na pracāraḥ yatra na cāro nācāra na pracāraḥ tatra na cittaṃ na cetasikā dharmāḥ fol. 53v (kp-si p/2) 1 yatra na cittaṃ na cetasikā dharmāḥ tatra na mano na vijñānaḥ yatra na mano na vijñāna / tatra na karmo na vipākaḥ yatra na 2 karmo na vipākaḥ tatra na sukhaṃ na duḥkhaṃ yatra na sukhaṃ na duḥkhaṃ tad āryāṇāṃ gotraṃ yad āryāṇāṃ gotraṃ / tatra na karmo 3 na karmābhisaṃskāro nāpi tatra gotre kāyena karma kṛyate na vācā na manasā / nāpi tatra gotre hīnotkṛṣṭamadhyamavyavasthānaṃ 4 samaṃ tad gotram ākāśasamatayā / nirviśeṣaṃ tad gotraṃ sarvadharmaikarasatayā / 104 viviktaṃ 5 tad gotraṃ kāyacittavivekatayā / anulomaṃ tad gotraṃ nirvāṇasya / vimalaṃ tad gotraṃ sarvakleśamalavigata amamaṃ fol. 54r (kp-si p/2) 1 tad gotram ahaṃkāramamakāravigataṃ / aviṣamaṃ tad gotraṃ bhūtābhūtasamatayā niryātaṃ satyaṃ tad gotraṃ paramārthasatyayā / 2 akṣayaṃ tad gotra atyantatānutpannaṃ / nityaṃ tad gotraṃ sadādharmatathatayā / aśubhaṃ tad gotraṃ nirvāṇaparamatayā / 3 śubhaṃ tad gotraṃ sarvākāramalavigataṃ / anātmā tad gotram ātmanaḥ parigaveṣyamāṇanupalaṃbhāt / 4 viśuddhaṃ tad gotram atyantaviśuddhatayā / // 105 adhyātmaṃ kāśyapa parimargatha mā bahir vidhāvadhvaṃ / tat kasmād 5 dhetoḥ bhaviṣyanti kāśyapa anāgate 'dhvani bhikṣavaḥ śvaloṣṭvānujavanasadṛśāḥ kathaṃ ca kāśyapa bhikṣavaḥ śvaloṣṭvānujavanasadṛśā fol. 54v (kp-si p/2) 1 bhavati / tadyathāpi nāma kāśyapa śvāno loṣṭunā trāsitaḥ tam eva loṣṭu-r-anudhāvati / na tam anudhāvati / 2 yena sa loṣṭuṃ kṣiptaṃ bhavati / evam eva kāśyapa santy eke śramaṇabrāhmaṇā ye rūpaśabdagandharasasparśair 3 bhayabhītā araṇyāyataneṣu viharanti / teṣā tatr' ekākinām advitīyānāṃ kāyapraviviktavihāriṇāṃ 4 rajanīyās tajjakriyā {tarjanīyā?} rupaśabdagandharasasparśāvabhāsam āgacchanti / te tatrāvekṣakāḥ 5 sukhalikānuyogam anuyuktā viharanti / 106 te na jānanti na buddhyanti kiṃ rūpaśabdagandharasasparśānāṃ fol. 55r (kp-si p/2) 1 niḥsaraṇam iti / te ajānantāḥ abuddhyantaḥ teṣāṃ rūpaśabdagandharasasparśānām āsvādaṃ cādīnavaṃ 2 ca niḥsaraṇaṃ ca avatīrṇā grāmanagaranigamarāṣṭrarājadhānīṣu punar eva rūpaśabdagandharasasparśair 3 hanyante / saced araṇyagatā kālaṃ kurvanti / teṣāṃ lokikasaṃvarasthitānā svargaloka upapattir 4 bhavati / te tatrāpi divyaiḥ paṃcabhiḥ kāmaguṇair hanyante / te tataś cyutā aparimuktā samānāś caturbhir 5 apāyair nirayatiryagyoniyamalokāsuraiḥ evaṃ hi kāśyapa bhikṣavaḥ śvaloṣṭvanujavanasadṛśā bhavanti / // fol. 55v (kp-si p/2) 1 107 katham ca kāśyapa bhikṣur na śvaloṣṭvanujavanasadṛśo {hereafter written always as śleṣṭś} bhavati yaḥ kāśyapa bhikṣu ākruṣṭo na pratyākrośati tāḍito na 2 pratitāḍayati paṃsito na pratipaṃsayati / bhaṇḍito na pratibhaṇḍayati / roṣito na pratiroṣayati / ādhyātmaṃ 3 cittanidhyaptiṃ pratyavekṣate / ko vākruṣṭo vā tāḍito vā / paṃsito vā bhaṇḍito vā roṣito vā / evaṃ hi 4 kāśyapa bhikṣur na śvaleṣṭvanujavanasadṛśo bhavati / tatredam ucyate // śvāno yathā leṣṭuna 5 trāsyamāno anudhāvate leṣṭu na yena kṣiptaṃ em ev' ih' eke śramaṇā dvijā vā rūpādibhītā vanavāsam āśritā / // fol. 56r (kp-si p/2) 1 teṣāṃ ca tasmin vasatām araṇye rūpādayo darśanam eta iṣṭā / upekṣakādhyātmagate 'nabhijñā ādīnavān niḥsaraṇaṃ kim eṣā 2 ajānamānā puna grāmam āśritā / pune pi rūpehi vihanyamānā cyutaś ca devai manujaiś ca kecit tatrāpi 3 divyān upabhujya bhogā 3 apāyabhūmiḥ prapatanti kecit* cyutā cyutā duḥkham upaiti mūḍhāḥ evaṃ hi 4 te duḥkhaśatānubaddhā śvaleṣṭatulyā sugatena deśitā / 4 ākruṣṭa nākrośati tāḍitas tathā na paṃsitaḥ 5 paṃsayate ca kecit* na bhaṇḍito bhaṇḍayate tathānyā na roṣito roṣayate ca sūrataḥ 5 ādhyātma cittaṃ pratipakṣataś fol. 56v (kp-si p/2) 1 ca gaveṣate śāntatavi smṛtīmān* evaṃvidhaḥ śīlavratopapaṇno : na śvānatulya kathito jinena / 6 // 108 tadyathāpi nāma 2 kāśyapa kuśalo aśvadamakasūto / yatra yatra pṛthivīpradeśe aśva skhalati / utkuṃbhati vā khaḍuṃkakriyā vā karoti / 3 tatra tatra caiva pṛthivīpradeśe nigṛhṇāti sa tathā tathā nigṛhṇāti yan na punar api prakupyate / evam eva 4 kāśyapa yogācāro bhikṣur yatra yatraivaṃ cittasya vikāraṃ paśyati / tatra tatraivāsya nigrahāya pratipadyate / sa tathā 5 tathā cittaṃ nigṛhṇāti yathā na puna prakupyate / tatredam ucyate / // yathāśvasūta kuśalo bhaveta skhalitaṃ ca aśvaṃ samabhigraheti / fol. (57)r (kp-si p/2) 1 yogī tathā cittavikāra dṛṣṭvā tathā nigṛhṇāti yathā na kupyati / // 109 tadyathāpi nāma kāśyapa galagraha sarvendriyāṇāṃ 2 graho bhavati jīvitendriyasyoparodhe vartate / evam eva kāśyapa sarvadṛṣṭigatānām ātmagrāho dharmajīvitendriyasyoparodhena 3 vartate / tatredam ucyate // galagraho ve yatha jīvitendriyā nigṛhṇate nāsya sukhaṃ dadāti / 4 dṛṣṭīkṛtānām api ātmadṛṣṭi vināśayeta ima dharmajīvitaṃ // 110 tadyathāpi nāma kāśyapa puruṣo yato yataḥ 5 baddho bhavati tatas tata eva mocayitavyo bhavati / evam eva kāśyapa yato yata eva cittaṃ sajyati / tatas tata fol. (57v) (kp-si p/2) 1 eva mocayitavyaṃ bhavati / tatredam ucyate // yathāpi baddhaḥ puruṣaḥ samantāt samantato mocayitavya bhoti / 2 evaṃ yahiṃ sajjati mūḍhacittaṃ tatas tato yogina mocanīyam* // 111 dvāv imau kāśyapa pravrajitasyākāśapaligodhau / 3 katamau dvau / lokāyatamantraparyeṣṭitā ca / utsadapātracīvaradhāraṇatā ca / imau dvau / tatredam ucyate 1 // 4 lokāyatasyābhyasanābhiyogo tatotsadaṃ cīvarapātradhāraṇaṃ / ākāśabodhe imi dve 'pratiṣṭhite tau 5 bodhisatvena vivarjanīyau // 112 dvāv imau kāśyapa pravrajitasya gāḍhabandhano / katamau dvau / yadutātmadṛṣṭikṛtabandhanaṃ fol. 58r (kp-si p/2) 1 ca lābhasatkāraślokabandhanaṃ cetīme kāśyapa dvau pravrajitasya gāḍhabandhanaṃ / tatredam ucyate 2 // dve bandhane 2 pravrajitasya gāḍhe dṛṣṭīkṛtaṃ bandhanam uktam āryaiḥ satkāralābhayaśabandhanaṃ ca te sarvadā pravrajitena 3 tyajye // 113 dvāv imau kāśyapa pravrajitasyāntārayakarau dharmau / katamau dvau / gṛhapatipakṣasevanā 4 ca āryapakṣavidveṣaṇatā cetīme kāśyapa dvau pravrajitasyāntarāyakarau dharmau / tatredam ucyate 3 // 5 gṛhasthapakṣasya ca sevanā yā ācāryapakṣasya ca yā vigarhaṇā / dvāv antarāyo paripanthabhūto tau bodhisatvena fol. 58v (kp-si p/2) 1 vivaryanīyau // 114 dvāv imau kāśyapa pravrajitasya malau katamau dvau / yaduta kleśādhivāsanatā ca mitrakulabhekṣākakulādhyavasanatāgrahaṇaṃ 2 cetīme kāśyapa dvau pravrajitasya malau / tatredam ucyate 4 // kleśaś ca yo pravrajito 3 'dhivāsayet* mitraṃ sabhekṣākakulaṃ ca sevati / etau jinendreṇa hi deśitau malau tau bodhisatvena vivarjanīyau : // 4 115 dvāv imau kāśyapa pravrajitasyāśaniprapātau / katamau dvau / saddharmapratikṣepaś ca cyutaśīlasya 5 ca śraddhādeyaparibhogaṃ cetīme kāśyapa dvau pravrajitasya aśanīprapāto dharmaḥ tatredam ucyate // 5 // saddharmasya fol. 59r (kp-si p/2) 1 pratikṣepa cyutaśīlasya bhojanaṃ / aśaniprapāto dvāv etau varjanīyo kṛpātmakaiḥ // 116 dvāv imau kāśyapa pravrajitasya vraṇau 2 katamau dvau / paradoṣapratyavekṣanatā ca svadoṣapraticchādanatā cetīme kāśyapa dvau pravrajitasya vraṇau 3 tatredam ucyate 6 // vṛṇute ca svakā doṣā pari doṣāś ca vīkṣate / viṣāgnitulyo dvāv etau vraṇau tyajyau parīkṣakaiḥ // 4 117 dvāv imau kāśyapa pravrajitasya paridāghau katamau dvau / yaduta sakaṣāyasya ca kāṣāyadhāraṇaṃ śīlavantā guṇavantā 5 cāntikād upasthānaparicaryāsvīkaraṇaṃ cetīme kāśyapa dvau pravrajitasya paridāghau / tatredam ucyate 7 // fol. 59v (kp-si p/2) 1 sakaṣāyacittasya kaṣāyadhāraṇaṃ śīlānvitānāṃ ca sakāśa sevanā paricaryupasthānabhivādanaṃ ca dharmāv 2 imau dvau parivarjaṇīyau / // 118 dvāv imau kāśyapa pravrajitasya dīrghaglānyau katamau dvau / yaduta abhimānikasya ca cittanidhyaptir 3 mahāyānasaṃprasthitānāṃ ca satvānā vichandanā imau kāśyapa dvau pravrajitasya dīrghagailānyau / 4 tatredam ucyate / 8 // nidhyapti cittasy' abhimānikānāṃ vicchandanā yāpi ca buddhayānaṃ / ime hi dve pravrajitasya 5 glānye ukte jinenāpratipudgalena // 119 dvāv imau kāśyapa pravrajitasya acikitsauo gailānyau / katamau dvau / yadutābhīkṣṇāpatti-āpadyanatā / fol. 60r (kp-si p/2) 1 avyutthānatā ceti ime kāśyapa dvau pravrajitasya acikitso glānyo 9 // 120 dvāv imau kāśyapa 2 pravrajitasya śalyau katamau dvau / yaduta śikṣāpadasamatikramaṃ ca anādattasārasya ca kālakriyā 3 ime kāśyapa dvau pravrajitasya śalyau 10 // 121 śramaṇa śramaṇa iti kāśyapa ucyate / kiyan nu tāvat kāśyapa 4 śramaṇaḥ śramaṇa ity ucyate / catvāra ime kāśyapa śramaṇāḥ katame catvāraḥ yaduta varṇarūpaliṅgasaṃsthānaśramaṇa / 5 ācāraguptikuhakaśramaṇaḥ kīrtiśabdaślokaśramaṇaḥ bhūtapratipattiśramaṇaḥ ime kāśyapa fol. 60v (kp-si p/2) 1 catvāraḥ śramaṇāḥ / 122 tatra kāśyapa katamo varṇarūpaliṅgasaṃsthānaśramaṇaḥ iha kāśyapa ih' ekatya śramaṇa varṇarūpaliṅgasaṃsthānasamanvāgato 2 bhavati / saṃghāṭīpariveṣṭito muṇḍaśiraḥ supātrapāṇaiḥ parigṛhītaḥ sa ca 3 bhavaty apariśuddhakāyakarmasamudācāra apariśuddhavākkarmasamudācāraḥ apariśuddhamanaskarmasamudācāraḥ 4 bhavati / ayukta amuktaḥ adāntaḥ aśāntaḥ aguptaḥ avinītaḥ lubdhaḥ alaso : duḥśīlaḥ pāpadharmasamācāraḥ 5 ayam ucyate kāśyapa varṇarūpaliṅgasaṃsthānaśramaṇaḥ // 123 tatra kāśyapa katamaḥ ācāraguptikuhakaḥ fol. 61r (kp-si p/2) 1 śramaṇaḥ iha kāśyapa ihaikatya śramaṇaḥ ācāracāritrasaṃpanno bhavati saṃprajānacārī caturbhi īryāpathair 2 lūhānnapānabhojī saṃtuṣṭaḥ caturbhir āryavaṃśer asaṃsṛṣṭo gṛhasthapravrajitair alpabhāṣyo 'lpamantraḥ te 3 cāsyeryāpathāḥ kuhanalapanatayā kalpitā bhavanti / na cittapariśuddhaye / na śamāya nopaśamāya / 4 na damāya / upalaṃbhadṛṣṭikaś ca bhavati / śunyatānupalaṃbhāś ca dharmeṣu śrutvā prapātasaṃjñī bhavati / 5 śunyatāvādināṃ ca bhikṣūṇām antike aprasādasaṃjñīm utpādayati iyam ucyate kāśyapa ācāraguptikuhakaśramaṇaḥ // fol. 61v (kp-si p/2) 1 124 tatra kāśyapa katamaḥ kīrtiśabdaślokaḥ śramaṇaḥ iha kāśyapa ihaikatya śramaṇaḥ pratisaṃkhyāya śīlaṃ 2 rakṣati / kathaṃ māṃ pare jānīyuḥ śīlavān iti / pratisaṃkhyāya śrutam udgṛhṇīte kathaṃ māṃ pare jānīyur bahuśruta 3 iti / pratisaṃkhyāyāraṇye prativasati / kathaṃ māṃ pare jānīyur āraṇyaka iti / pratisaṃkhyāya 4 alpecchaḥ saṃtuṣṭaḥ pravivikto viharati / yāvad eva paropadarśanāya na nirvedāya na virāgāya 5 na nirodhāya / nopaśamāya / nā saṃbodhaye / na śrāmaṇyāya / na brāhmaṇyāya / na nirvāṇāya / ayam ucyate fol. 62r (kp-si p/2) 1 kāśyapa kīrtiśabdaślokaśramaṇa // 125 tatra kāśyapa katamo bhūtapratipattiḥ śramaṇaḥ yaḥ kāśyapa bhikṣur anarthiko 2 bhavati kāyena ca jīvitenāpi / kaḥ punar vādo lābhasatkāraśloke / śunyatā ānimittā apraṇihitāś ca dharmāṃ 3 śrutvā āptamano bhavati tathatvatāyāṃ pratipanno nirvāṇe cāpy anarthiko brahmacaryaṃ carati / kaḥ punar 4 vādas traidhātukābhinandanatayā śunyatādṛṣṭyāpy anarthiko bhavati / kaḥ punar vāda ātmasatvajīvapoṣapudgaladṛṣṭyā / 5 dharmapratisaraṇaś ca bhavati / kleṣānāṃ ca adhyātma vimokṣa margati / na bahirdhā dhāvati / atyantapariśuddhaś ca fol. 62v (kp-si p/2) 1 prakṛtyā sarvadharmā asaṃkliṣṭān paśyati / ātmadvīpaś ca bhavaty ananyadvīpaḥ dharmato 'pi tathāgataṃ na samanupaśyati kaḥ punar 2 vāda rūpakāyena / virāgato 'pi dharmaṃ nābhiniviśate kaḥ punar vāda rutavākpathodāharaṇena / asaṃskṛtam 3 api cāryasaṃghaṃ na vikalpayati / kaḥ punar vādo gaṇasaṃnipātataḥ nāpi kasyacid dharmasya prahāṇāyābhiyukto 4 bhavati na bhāvanāyai na sākṣīkriyāya / na saṃsāre virohati / na nirvāṇam abhinandati / 5 na mokṣaṃ paryeṣate / na bandhaṃ / prakṛtiparinirvṛtā ca sarvadharmān viditvā na saṃsarati na pariṇirvāyati / fol. 63r (kp-si p/2) 1 ayam ucyate kāśyapa bhūtapratipattiḥ śramaṇaḥ // bhūtapratipattyā śrāmaṇyā yogaḥ karaṇīyo na nāmahetuna 2 bhavitavyo ime kāśyapa catvāra śramaṇā / tatredam ucyate // 126 yo kāyavākcittamaner aśuddho adānt' 3 agupto avinīta lubdho muṇḍaśiraś cīvarapātrapāṇī saṃsthānaliṅgā śramaṇeṣu vukto 1 ācāracaryāpi 4 samanvito pi rūkṣānnabhojī kuhanādisevī caturāryavaṃśehi samanvito pi saṃsarga dūrāt parivarjayanto 2 5 te cāsya sarve na damāya bhonti na śāntaye nāpi ca nirvidāya / śunyānimitteṣu prapātasaṃjñī ācāraguptiḥ fol. 63v (kp-si p/2) 1 kuhako dvitīyo : 3 dhutāguṇā śīla śrutaṃ samādhiḥ parasya visvāpanahetu kurvati / na śāntaye nāpi ca 2 nirvidāya kīrtīyaślokaśramaṇo tṛtīya / 4 kāyena yo 'narthika jīvitena vā yo lābhasatkāraparāmukhaś ca 3 vimokṣa-utpādamukhaṃ ca śrutvā anarthikā sarvabhavadgatīṣu / 5 // atyantaśunyāś ca parīkṣya dharmān 4 na nirvṛtiṃ paśyati nāpy anirvṛtiṃ / virāgato dharmam avekṣate sadā asaṃskṛtaṃ dharmam anitya nirvṛtaḥ 6 // 127 tadyathāpi 5 nāma kāśyapa daridrapuruṣasya samṛddhakośa iti nāmadheyaṃ bhavet* tat kiṃ manyase kāśyapa anurūpaṃ fol. 64r (kp-si p/2) 1 tasya daridrapuruṣasya tan nāmadheyaṃ bhavet* āha no hīdam bhadanta bhagavan* bhagavān āha / evam eva kāśyapa ye te śramaṇabrāhmaṇā 2 ity ucyante / na ca śrāmaṇyabrāhmaṇyasamanvāgatā bhavanti / tān ahaṃ daridrapuruṣān iti vadāmi / 3 tatredam ucyate // yathā daridrasya bhaveta nāmaṃ samṛddhakośaṃ ti na tac ca śobhate / śrāmaṇyahīna śramaṇo na 4 śobhate daridra āḍhyeti va ucyamānaḥ // 128 tadyathāpi nāma kāśyapa kaścid eva puruṣo mahatā udakārṇavenohyamānaḥ 5 tṛṣayā kālaṃ kuryāt* evam eva kāśyapa ih' ekatye śramaṇabrāhmaṇo bahūn dharmān paryāpnuvanti na rāgatṛṣṇān fol. 64v (kp-si p/2) 1 vinodayanti / na dveṣatṛṣṇā na mohatṛṣṇā śaknuvanti vinodayituṃ / te mahatā dharmārṇavenohyamānā kleśatṛṣṇayā 2 kālagatā durgatigāmino bhavanti / tatredam ucyate 2 // yathā manuṣyo udakārṇavena uhyāti tṛṣṇāya kareya 3 kālam* tathā paṭhantā bahudharma tṛṣṇayā dharmārṇavasthā pi vrajanty apāyaṃ // 129 tadyathāpi nāma kāśyapa vaidyo oṣadhabhāraṃ 4 gṛhītvā anuvicaret* tasya kaścid eva vyādhi utpadyeta na ca taṃ vyādhi śaknuyā cikitsituṃ / evam eva kāśyapa 5 bahuśrutasya kleśavyādhi draṣṭavyā yas tena śrutena na śaknoti ātmanaḥ kleṣavyādhi cikitsituṃ / nirarthakaṃ tasya tac chrutaṃ fol. 65r (kp-si p/2) 1 bhaviṣyati / tatredam ucyate 3 // yath' eva vaidy' auṣadhabhrastrasaṃsthe paribhrameta nikhilaṃhi loke / utpanna vyādhin na nivartaye ca nirarthakaṃ 2 tasya bhaveta taṃ hi / bhikṣus tathā śīlaguṇer upetaḥ śrutena yukto pi na caś cikitset* ayoniśa kleśasamutthitā 3 rujā vṛthāśramas tasya śrutābhiyogaḥ // 130 tadyathāpi nāma kāśyapa glānaḥ puruṣo rājārhan bhaiṣajyam upayujyāsaṃvareṇa 4 kālaṃ kuryāt* evam eva kāśyapa bahuśrutasya kleśavyādhi draṣṭavyaḥ yas tenāsaṃvareṇa kālaṃ karoti / 5 yo rājārhāṃ bhaiṣajyāṃ paryāpunitvā asaṃvareṇa apāyagāmī bhavati / tatredam ucyate 4 // yathāpi rājārhaṃ pītva bheṣajaṃ fol. 65v (kp-si p/2) 1 vrajen naro 'saṃvarato nipātaṃ / bahuśrutasy' eṣa tu kleśavyādhir yo 'saṃvareṇeha karoti kālam* 131 tadyathāpi nāma kāśyapa anarghaṃ 2 vaiḍūryamahāmaṇiratnam uccāre patitam akāryopakaṃ bhavati / evam eva kāśyapa bahuśrutasya lābhasatkāra-uccārapatanaṃ 3 draṣṭavya / niṣkiṃcanaṃ devamanuṣyeṣu / tatredam ucyate 5 // ratnaṃ yathoccāragataṃ juguspitaṃ yathā 4 syān na tathā yathā pura / bahuśrutasyāpi vadāmi bhikṣoḥ satkāramīḍe patanaṃ tath' eva / // tadyathāpi nāma kāśyapa 5 tad eva vaiḍūryaṃ mahāmaṇiratnam amedhyāvaskarād uddhṛtaṃ bhavet sudhautaṃ suprakṣālitaṃ suparimārjitaṃ / taṃ maṇiratnasvabhāvam fol. 66r (kp-si p/2) 1 eva na vijahaty evam eva kāśyapa bahuśruto 'lpaprayatnena sarvakleśān viśodhayati mahāprajñāratnasvabhāvam eva 2 na vijahāti 6 / // 132 tadyathāpi nāma kāśyapa mṛtakasya śirasi suvarṇamālā / evam eva kāśyapa duḥśīlasya kāṣāyadhāraṇaṃ draṣṭavyaṃ / tatredam ucyate / 7 // suvarṇamāleva mṛtasya śīrṣe nyastā yathā syād atha puṣpamālā / 4 kāṣāyavastrāṇi tathā viśīle dṛṣṭvāna kuryān manasaḥ pradoṣaṃ // 133 tadyathāpi nāma kāśyapa avadātavastraprāvṛtasya 5 pravaracandanānuliptasya śreṣṭhiputrasya vā rājaputrasya vā śirasi caṇpakamālābaddhaṃ bhavet* evam eva kāśyapa duḥśīlavato fol. 66v (kp-si p/2) 1 bahuśrutasya kāṣāyadhāraṇaṃ draṣṭavya : tatredam ucyate 8 // susnātasyānuliptasya śreṣṭhiputrasya śobhanaṃ śīrṣe caṇpakamāleva 2 śubhagandhā manoramā yathā tath' eva kāṣāyaṃ saṃvarasthe bahuśrute draṣṭavyaṃ śīlasaṃpannajinaputre 3 guṇānvite 2 // 134 catvāra ime kāśyapa duḥśīlā śīlavantapratirūpakāḥ katame catvāraḥ iha kāśyapa ekatyo 4 bhikṣuḥ prātimokṣasaṃvarasaṃvṛto viharati / ācāragocarasaṃpanna aṇumātreṣv avadyeṣu bhayadarśī samādāya 5 śikṣate śikṣāpadeṣu / pariśuddhakāyakarmavāṅmanaskarmaṇā samanvāgato viharati / pariśuddhājīvaḥ sa ca bhavaty fol. 67r (kp-si p/2) 1 ātmavādī ayaṃ kāśyapa prathamo duḥśīlaḥ śīlavantapratirūpako draṣṭavyaḥ // punar aparaṃ kāśyapa ih' ekatyo bhikṣur vinayadharo bhavati / 2 pravartitavinayo vinayaguptipratiṣṭhitaḥ satkāyadṛṣṭir asyānucalitā bhavati / ayaṃ kāśyapa dvitīyo 3 duḥśīlaḥ śīlavantapratirūpakaḥ // punar aparaṃ kāśyapa ih' ekatyo bhikṣuḥ maitrāvihāri bhavati satvāraṃbaṇayā 4 samanvāgataḥ sa ca ajāti sarvadharmāṇāṃ śrutvā uttrasati / saṃtrasati / saṃtrāsam āpadyate / ayaṃ kāśyapa 5 tṛtīyo duḥśīlaḥ śīlavantapratirūpakaḥ // punar aparaṃ kāśyapa ih' ekatyo bhikṣuḥ dvādaśadhutaguṇasamādāya vartate fol. 67v (kp-si p/2) 1 upalaṃbhadṛṣṭikaś ca bhavaty ahaṃkārasthitaḥ ayaṃ kāśyapa caturtho duḥśīlaḥ śīlavantapratirūpako draṣṭavyaḥ ime kāśyapa 2 catvāro duḥśīlā śīlavantapratirūpakā draṣṭavyāḥ // 135 śīlaṃ śīlam iti kāśyapa ucyate / yatra nātmā + nair. + 3 nātmīyaṃ na satvo na satvaprajñaptiḥ na kriyā nākriyā / na karaṇaṃ nākaraṇaṃ / na cāro nācāraḥ na pracāro 4 nāpracāraḥ na nāmaṃ na rūpa / na nimittaṃ nānimittaṃ / na śamo na praśamaḥ na grāho notsargaḥ na grāhyaṃ nāgrāhya / 5 na satvo na satvaprajñaptiḥ na vāṅ na vākprajñapti na cittaṃ na cittaprajñaptiḥ na loko nālokaḥ na niśrayo nāniśrayaḥ fol. 68r (kp-si p/2) 1 nātmaśīlotkarṣaṇā / na paraduḥśīlapaṃsanā / na śīlamanyanā / na śīlakalpanā / na vikalpanā / na saṃkalpanā / 2 na parikalpanā / iyam ucyate kāśyapa āryāṇāṃ śīla / anāsravam aparyāpannaṃ traidhātukānugataṃ 3 sarvaniśrayāpagaṃ / 136 atha bhagavāṃs tasyāṃ velāyam imāṃ gāthām abhāṣataḥ // na śīlavantasya malaṃ 4 na kiṃcana na śīlavantasya mado na niśrayaḥ na śīlavantasya tamo na bandhanam* na śīlavantasya rajo na doṣaḥ 5 śāntapraśānta-upaśāntamānaso kalpavikalpāpagato niraṃgaṇaḥ sarveñjanāmanyanavipramuktaḥ sa śīlavān fol. 68v (kp-si p/2) 1 kāśyapa buddhaśāsane : na kāyasāpekṣi na jīvitārthiko hy anarthikaḥ sarvabhavopapattibhiḥ samyaggataḥ sḥ ḥ ḥ ḥ 2 pratiṣṭhitaḥ sa śīlavān kāśyapa buddhaśāsane / 3 na lokalipto na ca lokaniśrito : ālokaprāpto amamo akiñcanaḥ 3 na cātmasaṃjñī na pareṣu saṃjñī saṃjñā parijñāya viśuddhaśīlaḥ 4 yasyā na 'pāraṃ na ca pāramadhyaṃ apārapāre 4 ca na jātu saktaḥ avabaddh' asakto akuho anāsravaḥ sa śīlavān kāśyapa buddhaśāsane / 5 137 nāme ca 5 rūpe ca asaktamānasaḥ samāhitas so hi sudāntacittaḥ yasyeha ātmā na ca ātmanīyā-m-etāvatā śīlasthito fol. 69r (kp-si p/2) 1 nirucyate / 6 na śikṣayā manyati prātimokṣe na cāpi tena bhavateha tanmayo / athottaraṃ margati āryamārge viśuddhaśīlasya 2 ime nimittā 7 na śīlaparamo na samādhitanmayo : paryeṣate-d-uttari prajñabhāvanā / anopalaṃbham āryāṇa gotraṃ 3 viśuddhaśīlaṃ sugatapraśastam* satkāyadṛṣṭe hi vimuktamānaso ahaṃ mametīha na tasya bhoti / adhimucyate 4 śunyata buddhagocaram imasya śīlasya samo na vidyate / 9 śīle pratiṣṭhāya samādhi śuddhaḥ samādhiprāptasya ca 5 prajñabhāvanā / prajñāya jñānaṃ bhavate viśuddhaṃ viśuddhajñānasya ca śīlasaṃpadā / 10 // 138 asmin khalu punar gāthābhinirhāre fol. 69v (kp-si p/2) 1 bhāṣyamāṇe aṣṭānāṃ bhikṣuśatānām anupādāyāsravebhyaś cittāni vimuktāni / dvātriṃśatīnāṃ ca prāṇasahasrāṇāṃ virajo 2 vigatamalaṃ dharmeṣu dharmacakṣur viśuddhaṃ / paṃca bhikṣuśatāni dhyānalābhīny utthāyāsanebhyaḥ prakrāntāni imāṃ 3 gaṃbhīrāṃ dharmadeśanāṃ nāvataranto nāvagāhamānāḥ anadhimucyamānāḥ 139 athāyuṣmān mahākāśyapo bhagavantam 4 etad avocat* imāni bhagavāṃ paṃca bhikṣuṣatāni dhyānalābhīny utthāyāsanebhyaḥ prakrāntāni / imāṃ 5 gaṃbhīrāṃ dharmadeśanām nāvataranto nāvagāhanto-m-anadhimucyamānāḥ bhagavān āha / tathā hy ete kāśyapa bhikṣavaḥ fol. 70r (kp-si p/2) 1 adhimānikā te-m-anadhimucyamānā imāṃ gaṃbhīrāṃ gāthābhinirhārām anāsravaṃ śīlaviśuddhinirdeśaṃ śrutvā nāvataranti 2 nādhimucyanti nāvagāhanti tat kasmād dheto gaṃbhīro 'yaṃ kāśyapa gāthābhinirhāraṃ gaṃbhīrā buddhānā bhagavantānāṃ 3 bodhi sā na śakyam anavaropitakuśalamūle pāpamitraparigṛhīter anadhimuktibahule satvair 4 adhimucyituṃ vā paryāpunituṃ vā avatarituṃ vā / 140 api ca kāśyapa etāni paṃca bhikṣuśatāni kāśyapasya 5 tathāgatasyārhata samyaksaṃbuddhasya pravacane anyatīrthikaśrāvakā abhūvan* te kāśyapasya tathāgatasyāntikād fol. 70v (kp-si p/2) 1 upāraṃbhābhiprāyair ekā dharmadeśanā śrutā śrutvā c' eva cittaprasādo labdha āścāryaṃ yāvan madhurapriyabhāṇī 2 khalv ayaṃ kāśyapas tathāgato 'rhāṃ saṃyaksambuddha iti / te tataś cyuta samānā ekacittaprasādena kālagatāḥ 3 trāyastriṃśeṣu deveṣūpapannāḥ ten' eva hetunā iha mama śāsane pravrajitāḥ tāny etāni kāśyapa 4 paṃca bhikṣuśatāni dṛṣṭigatapraskanditāni imāṃ gaṃbhīrā dharmadeśanā nāvataranti nāvagāhanti 5 nādhimucyante na śraddadhanti / kṛtaṃ punar eṣā 'm ayaṃ dharmadeśanāyā parikarma na bhūyo vinipātagāmino bhaviṣyanti / fol. 71r (kp-si p/2) 1 ebhir eva skandhaiḥ parinirvāsyanti / // 141 tatra bhagavān āyuṣmantaṃ subhūtim āmantrayati sma / gaccha tvaṃ subhūte 2 etān bhikṣu saṃjñapaya subhūtir āha / bhagavata eva tāvad ete bhikṣavo bhāṣitaṃ prativilomayanti kaḥ 3 punar vādo mama / atha khalu bhagavāṃs tasyāṃ velāyāṃ yena mārgeṇa 'te bhikṣavo gacchanti sma / tasmin mārge 4 dvau bhikṣu nirmimīte sma / atha tāni paṃca bhikṣuśatāni yena mārgeṇa tau dvau bhikṣu nirmitau tenopasaṃkrāmann 5 upasaṃkramy' evam avocan* kutra āyuṣmanto gamiṣyatha : tāv avocatā : gamiṣyāma vayam araṇyāyataneṣu fol. 71v (kp-si p/2) 1 sukhaṃ phāṣaṃ vihariṣyāmaḥ tat kasmād dhetor yaṃ hi bhagavān dharmaṃ deśayati tām āvāṃ dharmadeśanāṃ nāvatarāvo nāvagāhāmahe / 2 n' adhimucyāvahe / uttrasāvaḥ saṃtrasāvaḥ saṃtrāsam āpadyāmahe / tāv āvām araṇyāyataneṣu sukhaṃ 3 vihariṣyāmaḥ 142 tāny api paṃca bhikṣuśatāny etad avocan* vayam apy āyuṣmanto bhagavato dharmadeśanā nāvatarāmo 4 nāvagāhāmahe nādhimucyāmahe / uttrasāmaḥ saṃtrasāmaḥ saṃtrāsam āpadyāmahe / te vayam araṇyāyataneṣu 5 dhyānasukhavihārair vihariṣyāmaḥ nirmitakāv avocatā saṃgāyiṣyāma vayam āyuṣmanto na vivadiṣyāmaḥ avivādaparamo fol. 72r (kp-si p/2) 1 hi śramaṇadharmaḥ yad iha-m-āyuṣmanta ity ucyate parinirvāṇam iti / katamaḥ sa dharmo yaḥ parinirvāsyati 2 kaścit punar asmiṃ kaye ātmā vā satvo vā jīvo vā jantur vā poṣo vā pudgalo vā manujo vā mānavo vā 3 kartā vā kārako vā vedako vā jānako vā saṃjānako vā utthāpako vā samutthāpako vā yaḥ parinirvāsyati / 143 te āhuḥ / 4 na kvacid asti / asmiṃ kāye ātmā vā satvo vā jīvo vā jantur vā puruṣo vā pudgalo vā manujo vā mānavo vā 5 kartā vā kārako vā vedako vā jānako vā saṃjānako vā utthāpako vā yaḥ parinirvāsyati / nirmitakā prāhuḥ / kiṃ fol. 72v (kp-si p/2) 1 puna sākṣīkṛyāyā parinirvāsyatīti / te āhuḥ rāgakṣayāya dveṣakṣayāya mohakṣayāya āyuṣmanta parinirvāṇam iti / 2 nirmitakā prāhuḥ kiṃ punar āyuṣmatā rāgadveṣamohāḥ saṃvidyante yāṃ kṣapayiṣyatha / te 3 āhu / na te ādhyātmena na bahirdhā nobhayam antareṇopalabhyante / nāpi te aparikalpitā utpadyante 4 nirmitakāv avocatā / tena-m-āyuṣmanto māsmān kalpayata : māsmān vikalpayata : yadāyuṣmanto na 5 kalpayiṣyatha : na vikalpayiṣyatha : tadāyuṣmanto na raṃkṣyatha na viraṃkṣyatha : yaś cāyuṣmanto na rakto na viraktaḥ sa fol. 73r (kp-si p/2) 1 śānta ity ucyate / 144 śīlam āyuṣmanto na saṃsarati na parinirvāti samādhiprajñāvimuktivimuktijñānadarśanam āyuṣmanto 2 na saṃsarati na parinirvāti / ebhiś c' evāyuṣmanto dharmai nirvāṇaṃ sūcyate / ete ca dharmā śūnyā viviktā agrāhyāḥ 3 prajahīte 'tām āyuṣmantaḥ saṃjñā yaduta parinirvāṇam iti mā ca saṃjñāyā saṃjñā kārṣṭa : mā asaṃjñāyā mā 4 ca saṃjñayā saṃjñā parijñāsiṣṭa / yaḥ saṃjñayā saṃjñā parijānāti saṃjñābandhanam evāsya tad bhavati / saṃjñāvedayitanirodhasamāpattim 5 āyuṣmantaḥ samāpadyadhvaṃ mā ca kalpayatha mā vikalpayatha : saṃjñāvedayitanirodhasamāpattisamāpannasya fol. 73v (kp-si p/2) 1 bhikṣor nāsty uttare karaṇīyam iti vadāmaḥ 145 asmiṃ khalu punar dharmaparyāye bhāṣyamāṇe teṣāṃ 2 paṃcānāṃ bhikṣuśatānām anupādāyāsravebhyaḥ cittāni vimuktāni / te vimuktacittā yena bhagavāṃs tenopasaṃkramann 3 upasaṃkramya bhagavataḥ pādau śirobhir vanditvā ekānte nyaṣīdan* athāyuṣmān subhutis tān bhikṣūn 4 etad avocat* kva nu khalv āyuṣmanto gatā kuto vā āgatāḥ te avocaṃ na kvacid gamanāya / na kutaścid āgamanāya / 5 bhadanta subhūte bhagavatā dharmo deśitaḥ subhūtir āha / ko nāmāyuṣmantāṃ śāstā / te āhuḥ yo notpanno na parinirvāsyati / fol. 74r (kp-si p/2) 1 146 subhūtir āha / kasya yuṣme śrāvakā kasya sakāśād yuṣme vinītā te āhur yena na prāpta nābhisaṃbuddhaḥ 2 subhūtir āha / kasya sakāśād yuṣmākaṃ dharmaṃ śrutaṃ / te āhur yasya na skandhā na dhātavo nāyatanāni 3 subhūtir 3 āha / kathaṃ punar yuṣme dharmaṃ śrutaṃ / te āhur na bandhanāya na mokṣāya / 4 subhūtir āha / kathaṃ yūyaṃ prayuktā 4 te āhuḥ / na yogāya na prayogāya / na prahāṇāya / 5 subhūtir āha kena yūyaṃ vinītāḥ te āhuḥ 5 yasya na kāyapāriniṣpattir na cittapracāraṃ / 6 subhūtir āha / kathaṃ yuṣmābhi prayujyamānā vimuktāḥ te fol. 74v (kp-si p/2) 1 āhuḥ nāvidyaprahāṇāya na vidyotpādāya 7 147 subhūtir āha / kasya yūyaṃ śrāvakāḥ te āhuḥ yasya na prāpto nābhisaṃbuddhaḥ 8 2 subhūtir āha / kevacirena yūyaṃ parinirvāsyatha : te āhuḥ yāvaccireṇa tathāgatanirmitakāḥ 3 parinirvāsyanti tāvaccireṇa vayaṃ parinirvāsyāmaḥ 9 subhūtir āha / kṛtaṃ yuṣmābhi svakārtha 4 te āhuḥ arthānupalabdhatvāt 10 subhūtir āha / kṛtaṃ yuṣmābhiḥ karaṇīya / te āhu / kārakānupalabdhitvāt* 11 5 subhūtir āha / ke 'va yuṣmākaṃ sabrahmacāriṇa / te āhuḥ / ye traidhātuke nopacaranti / na pracaranti 12 fol. 75r (kp-si p/2) 1 148 subhūtir āha / kṣīṇā yūṣmākaṃ kleśāḥ te āhur atyantakṣayatvāt sarvadharmāṇāṃ 13 subhūtir āha / dharṣitā yuṣmabhir 2 māraḥ te āhuḥ skandhamārānupalabdhitvāt* 14 subhūtir āha / paricīrṇo yuṣmābhis tathāgataḥ te āhur na 3 kāyena na vācā na cittena 15 subhūtir āha / sthitā yuṣmākaṃ dākṣīṇeyabhūmau : te āhuḥ agrāhataḥ apratigrāhataḥ 16 4 subhūtir āha / cchinnā yūyaṃ saṃsāraṃ / te āhuḥ anuccheda-aśāśvatatvāt* 17 subhūtir 5 āha / pratipannā yūyaṃ śramaṇabhūmau / te punar āhuḥ asaṃgāvimuktau / 18 subhūtir āha / fol. 75v (kp-si p/2) 1 kiṃgāmināyuṣmantaḥ te āhuḥ yadgaminas tathāgatanirmitāḥ 19 // 149 iti hy āyuṣmataḥ subhūteḥ paripṛcchataḥ teṣāṃ ca 2 bhikṣūṇāṃ visarjayantānāṃ / tasyā parṣadi aṣṭānāṃ bhikṣuśatānāṃ paṃcānāṃ ca bhikṣuṇīśatānām anupādāyasravebhyaś 3 cittāni vimuktāni / dvātriṃśatīnāṃ ca prāṇasahasrāṇāṃ sadevamānuṣikāyāṃ prajāyāṃ virajo vigatamalaṃ 4 dharmeṣu dharmacakṣur viśuddham* // 150 atha khalu samantāloko nāma bodhisatvo mahāsatvo bhagavantam etad avocat* iha bhagavan 5 mahāratnakūṭe dharmaparyāye śikṣitukāmena bodhisatvena kathaṃ sthātavyaṃ kathaṃ pratipattavyaṃ / kathaṃ śikṣitavyam* bhagavān fol. 76v (kp-si p/2) 1 āha / udgṛhya kulaputra iha dharmaparyāye śikṣā ākhyātā pratipattisārāṇāṃ satpuruṣāṇām iyaṃ dharmaparyāyo 2 bahvarthakaro bhaviṣyati / 151 tadyathāpi nāma kulaputra kaścid eva puruṣaḥ mṛnmayīnāv' abhiruhya gaṃgānadīm 3 uttartukāmo bhavet* tat kiṃ manyase kulaputra kīdṛśena vīryeṇa tena puruṣeṇa sā nor vāhayitavyā bhavet* āha 4 balavatā bhagavan vīryeṇa / tat kasmād dhetoḥ mā me asaṃprāptapārasy' evāntareṇa naur vipadyeta / mahā-oghārṇavaprāpto 5 'smin mā haivāntareṇāyaṃ nāvā vikīryeta / bhagavān āha / evam eva samantāloka ato bahutareṇa fol. 76v (kp-si p/2) 1 balavantatareṇa vīryeṇa bodhisatvena bodhiḥ samudānayitavyā : mahābalavīryeṇa ca buddhadharmā samudānayitavyā 2 152 evaṃ manasīkāreṇa anityo batāyaṃ kāyaḥ caturmahābhūtikaḥ mātāpitṛkalalasaṃbhūta / adhruvo 3 'nāśvāsikaḥ vipariṇāmadharmaḥ ucchadasnapanaparimardanabhedanavikiraṇavidhvaṃsanadharmaḥ odanakulmāṣopacitaḥ {ms: odanakulmāsopacitaḥ} 4 acirasthāyī anāhāro na tiṣṭhati / jarjaragṛhasadṛśo durbalaḥ mā haiva anādattasārasyāntareṇa 5 kālakriyā bhaviṣyati / mahoghārṇavaprāpto 'smi caturottararogaśataprāptānāṃ satvānām uhyamānānām fol. 77r (kp-si p/2) 1 uttāraṇatāyā bodhisatvena mahādharmanāvaṃ samudānayiṣyāmi / yayā dharmanāvā sarvasatvā saṃsārārṇavaprāptān 2 uhyamānān uttārayiṣyāmi / 153 tatra samantāloka kīdṛśe dharmanau bodhisatvasya samudānayitavyā 3 iha samantāloka bodhisatvena dharmanāvā samudānayitavyā yaduta sarvasamacittasaṃbhārāḥ bhavanti 4 anantapuṇyopacitā śīlaphalanirjātā dānaparivārālaṃkārālaṃkṛtā : āśayadṛḍhasārabandhanasubaddhā : 5 kṣāntisauratyasmṛtiśalyabaddhā saptabodhyaṃgasaṃbhāradṛḍhavīryakuśaladharmadārusamudānitā dhyānacittakramanīyakarmaṇīkṛtā : fol. 77v (kp-si p/2) 1 dāntaśāntājāneyakuśalaśilpasuniṣṭhitā atyantākopyadharmamahākaruṇāsaṃgṛhītā 2 catuḥsaṃgrahavastuśūraturagavāhinī pratyarthikaprajñājñānasupratirakṣitā / upāyakauśalyasukṛtavic. + 3 catubrahmavihārasuśodhitāṃ / 154 catusmṛtyupasthānasucintitakāyopanītā / samyakprahāṇaprasaṭhā riddhipādajavajavitā / 4 indriyasunirīkṣita dānavakravigata balavegasamudgatā antareṇa 'śithilā bodhyaṃgavibodhan. 5 ariśatrumārapathajahanī mānokramavāhinī / kutīrthyatīrthajahanī / śamathanidhyaptinirdiṣṭā / vipaśyanāprayogā / fol. 78r (kp-si p/2) 1 ubhayor antayor asaktavāhinī / hetudharmayuktā vipulavistīrṇākṣayaprahāṇābandhā vighuṣṭaśabdā daśasu dikṣu 2 śabdam ādāyaty āgacchatāgacchatābhiruhata mahādharmanāvaṃ nirvāṇapuragāminī / kṣemamārgagāminī / mahāpārimatīra 3 satkāyadṛṣṭiṃ jahanīṃ / pārimatīragāminī laghusarvadṛṣṭigatavigatā / 155 īdṛśī kulaputra dharmanau 4 bodhisatvena samudānayitavya : aparimāṇakalpakoṭīnayutaśatasahasraparikhinnamānasena / sarvasatvānām 5 arthāya anayā saddharmanāvā sarvasatvā tārayitavyā : caturbhir oghe uhyamānā : īdṛśī fol. 78v (kp-si p/2) 1 nāvā kulaputra bodhisatvena samudānayitavyā : tatra samantāloka katāmā bodhisatvasya kṣiprābhijñatā / yaduta akṛtrimaḥ 2 prayogaḥ sarvasatveṣu / tīvracchandikatā āśayaśuddhyā / utaptavīryatā sarvakuśalamūlasamudānaya .. + 3 ye kuśalacchandikatā yoniśamanasikāreṇa śrutātṛptatā prajñāpāripūryai : nirmānatā prajñopacayāya / 4 pravrajyānimnatāi sarvaguṇaparipūryai araṇyavāsaḥ kāyacittavivekatayā / 156 asaṃsargo durjan. + 5 na vivarjanatayā / dharmārthikatā paramārthārthapratisaraṇatayā / jñānārtho 'tyantākopanārthatayā / dharmārtho jñānārthatayā / fol. 79r (kp-si p/2) 1 satyārtho avisaṃvādanārthatayā / śunyatārtho samyakprayogārthatayā / vivekārtho atyantopaśamārthatāyeti // iyam ucyate samantāloka bodhisatvasya mahāsatvasya kṣiprābhijñatā // 157 atha khalv āyuṣmān mahākāśyapo 3 bhagavantam etad avocat* āścāryaṃ bhagavan* āścāryaṃ sugata : yāvac ceyaṃ mahāratnakūṭo sūtrāntarājñ. 4 upakārībhūto mahāyānasaṃprasthitānāṃ kulaputrāṇāṃ ca kuladuhitṝṇāṃ ca / kiyad bhagavan sa kulaputro vā 5 kuladuhitā vā puṇyaṃ prasavati / ya ito ratnakūṭaṃ sūtrāntarājñā-d-ekagāthām apy upadiśet* 158 evam ukte bhagavān āyuṣmantaṃ fol. 79v (kp-si p/2) 1 mahākāśyapam etad avocat* yo hi kāśyapa kulaputro vā kuladuhitā vā gaṃgānadīvālukasameṣu lokadhātuṣu 2 paramāṇurajāṃsi bhindeya bhitvā tāttakā caiva vārā vāpeya / tāttakā caiva taṃ sarvalokadhātavaḥ saptaratnaparipūrṇaṃ kṛtvā tathāgatebhyo 'rhadbhyaḥ samyaksaṃbuddhebhyo dānaṃ dadyāt* gaṃgānadīvālukasamānāṃ ca buddhānāṃ 4 bhagavantānām ekaikasya ca tathāgatasya gaṃgānadīvālukāsamān vihārān karāpayet* 159 gaṃgānadīvālukāsamānāṃ ca buddhānāṃ bhagavatām ekaikaṃ ca tathāgatasyāprameyaśrāvakasaṃghaṃ gaṃgānadīvālukāsamān kalpāṃ ca sarvasukhopadhānaiḥ fol. 80r (kp-si p/2) 1 paricaret / teṣāṃ ca buddhānāṃ bhagavatāṃ yāvajjīva manāpena kāyakarmeṇa vākkarmeṇa manaskarmeṇa 2 upasthānapāricaryāya tāttakā caiva gaṃgānadīvālukāsamāṃ lokadhātavaḥ paramāṇurajāṃsi tattakā 3 bhidya bhitvā vā tāttakā caiva vārā vāpeya / tān sarvaṃ lokadhātuḥ saptaratnaparipūrṇaṃ kṛtvā dānaṃ 4 dadyād buddhānāṃ bhagavatāṃ yāvajjīvaṃ ca manāpena kāyakarmaṇā vākkarmaṇā manaskarmaṇā upasthānapāricaryāya 5 tāttakā caiva gaṃgānadīvālukāsamān api tāttakā caiva buddhānāṃ bhagavatāṃ satkuryād gurukuryān fol. 80v (kp-si p/2) 1 mānayet pūjayet teṣāṃ ca parinirvṛtānāṃ saptaratnamayā stupā kārāpayet* yaś ca kulaputro vā kuladuhitā 2 vā ito mahāratnakūṭāt sūtrāntarājñā sarvabuddhabhāṣitād ekām api gāthā udgṛhṇeya dhārayet* 3 asya puṇyaskandhasya sa pūrvakapuṇyaskandhaḥ śatimām api / kalāṃ nopaiti / sahasrimām api / koṭiśatasahasrimām 4 api / saṃkhyām api / kalām api / gaṇanām api / upamām api / upaniṣām api / na kṣamate 5 yaś ca śruṇeya śrutvā ca na parikṣipeya / ayaṃ tato bahutaraḥ puṇyaskandhaprasuto bhavet* yaś ca mātṛgrāma + fol. 81r (kp-si p/2) 1 + .. .. śṛṇuyād vā likhāpayed vā paryāpnuyād vā tasya na jātu vinipāto bhaviṣyati / sa eva tasya paścimakaḥ bhāvo 2 bhaviṣyati / 160 yatra ca pṛthivīpradeśe ayaṃ ratnakūṭo dharmaparyāyo bhāṣyate vā deśyate vā likhyate vā likhito 3 vā pustagataṃ vā tiṣṭhet sa pṛthivīpradeśo caityabhūto sadevakasya lokasya yasya ca dharmabhāṇakasyāntikād 4 imaṃ dharmaparyāyaṃ śṛṇuyād vā udgṛhṇīyād vā likhed vā paryāpnuyād vā / tasya dharmabhāṇakasyāntike evaṃrūpā 5 gauravā-m-utpādayitavyaḥ tadyathāpi nāma kāśyapa tathāgatasya / yaś ca kulaputro vā kuladuhitā dharmabhāṇakaṃ fol. 81v (kp-si p/2) 1 satkariṣyati gurukariṣyati mānayiṣyati / pūjayiṣyati / t. .. .y. .. .. .y. r. t. .. + + + + + + + + + 2 maraṇakāle cāsya tathāgatadarśanaṃ bhaviṣyati / 161 tathāgatadarśanena ca daśa ca kāyakarmapāriśuddhi pratilapsyate / 3 katame daśa / yaduta vedanāyā aparyādattacitta kālaṃ kariṣyati / cakṣuvibhramaś cāsya na bhaviṣyati 2 na hastavikṣepaṃ 4 ca kariṣyati 3 na pādavikṣepaṃ ca kariṣyati / 4 noccāraṃ kariṣyati / 5 na prasrāvaṃ kariṣyati / 6 na hṛdayāt 5 svedaṃ praghāriṣyati / 7 na muṣṭiṃ kariṣyati / 8 na cākāśaṃ parāmṛśati : 9 yathā niṣaṇā .āva .āy. + + + + (kp-vd), pp. 58f.: si p/85a fol. 5 1 14 catvārīmāni kāśyapa bodhisatvasya kalyāṇamitrāṇi katamāni catvāri / yācanako bodhisatvasya kalyāṇamitraṃ bodhimārgopastaṃbhāya (kp-vd) si p/85a r2 dharmabhāṇako bodhisatvasya kalyāṇamitraṃ śrutaprajñopastaṃbhāya / pravrajyāsamādapako bodhisatvasya kalyāṇamitraṃ sarvakuśalamūlopastaṃbhāya / (kp-vd) si p/85a r3 buddho bhagavāṃ bodhisatvasya kalyāṇamitraṃ sarvabuddhadharmopastaṃbhāya / imāni kāśyapa bodhisatvasya kalyāṇamitrāṇi // 14 : (kp-vd) si p/85a r4 15 catvāra ime kāśyapa bodhisatvapratirūpakāḥ katame catvāraḥ lābhasatkārārthiko bhavati na dharmārthikāḥ (kp-vd) si p/85a r5 kīrtiśabdaślokārthiko bhavati na guṇārthikaḥ ātmasukhārthiko bhavati na satvaduḥkhāpanayanārthikaḥ parṣadgaṇārthiko {ms: parṣadguṇārthiko} bhavati na vivekārthikaḥ (kp-vd) si p/85a r6 ime kāśyapa catvāro bodhisatvapratirūpakāḥ 15 // 16 catvāra ime kāśyapa bodhisatvasya bhūtaguṇāḥ katame catvāraḥ śunyatāṃ cādhimucyati (kp-vd) si p/85a r7 karmavipākaṃ cābhiśraddadhāti {ms: cābhiśraddhadāti} nairātmyaṃ cāsya kṣamate sarvasatveṣu ca mahākaruṇā nirvāṇagataś cāsyāśayaḥ saṃsāragataś ca prayogaḥ (kp-vd) si p/85a v1 satvaparipākāya ca dānaṃ vipākāpratikāṃkṣanatā ca ime kāśyapa catvāro bodhisatvasya bhūtaguṇāḥ 16 // 17 catvāra ime kāśyapa (kp-vd) si p/85a v2 bodhisatvasya mahānidhānapratilaṃbhāḥ katame catvāraḥ buddhotpādārāgaṇatā / ṣaṭpāramitāśravaṇaḥ apratihatacittasya dharmabhāṇakadarśanam* (kp-vd) si p/85a v3 apramattasyāraṇyavāsābhirataḥ ime kāśyapa catvāro bodhisatvamahānidhānapratilaṃbhāḥ 17 // 18 catvāra ime kāśyapa bodhisatvasya (kp-vd) si p/85a v4 mārasamatikramaṇā dharmāḥ katame catvāraḥ bodhicittasyānutsargaḥ {ms: bodhisatvasyānutsargaḥ} sarvasatveṣv apratihatacittatā / sarvadṛṣṭikṛtānām (kp-vd) si p/85a v5 avabodhaḥ anatimanyatā sarvasatveṣu ime kāśyapa catvāro bodhisatvasya mārasamatikramaṇā dharmāḥ 18 // 19 catvāra ime (kp-vd) si p/85a v6 kāśyapa dharmā bodhisatvasya sarvakuśalamūlasaṃgrahāya saṃvartante katame catvāraḥ niṣkuhakasyāraṇyavāsaḥ pratikārāprātikāṃkṣiṇaś catvāri (kp-vd) si p/85a v7 saṃgrahavastūni sarvasatveṣu kāyajīvitotsargaḥ saddharmaparyeṣṭim ārabhya śrutārthātṛptatā sarvakuśalamūlasamudānayanatā + (kp-vd), pp. 60-62: hoenrle 143 s.b. 38+39+mannerheim fragment no. 3 fol. 169? r1 evam eva kāśyapaikatyā śramaṇabrāhmaṇā bahūn dharmāṃ paryāpya na rāgatṛṣṇā + + + + + + + + + + + + mohatṛṣṇā vinodayanti / te dharmārṇavānohyamāne : kleśatṛṣṇayā kāl. + + (kp-vd) hoenrle 143 s.b. 38+39+mannerheim fragment no. 3 r2 tigāmino bhavanti 2 // 129 tadyathā kāśyapa vaidya auṣadhabhrastrā gṛhītv. .. .. .. c. + + + + + + + + + + + utpadyeta / na ca taṃ vyādhi / śaknuyā cikitsituṃ / evam eva kāśyapa bahuśrutasya vy. + + (kp-vd) hoenrle 143 s.b. 38+39+mannerheim fragment no. 3 r3 draṣṭavyaḥ yas tena śrutena na śaknoty ātmānaṃ kleṣavyādhiṃ cikitsituṃ nirarthakaṃ tasya taṃ śrutaṃ bhavati 3 // 130 tadyathāpi kāśyapa glānaḥ puruṣo rājārhaṃ bhaiṣajyam upayujyatāsaṃvareṇa kālaṃ kuryāt* (kp-vd) hoenrle 143 s.b. 38+39+mannerheim fragment no. 3 r4 evam eva kāśyapa bahuśrutasya kleśavyādhi draṣṭavyo yas tenāsaṃvareṇa kālaṃ karoti // 131 tadyathāpi kāśyapa maṇiratnam uccāre patitam akāryopagaṃ bhavaty evam eva kāśyapa (kp-vd) hoenrle 143 s.b. 38+39+mannerheim fragment no. 3 r5 bahuśrutasya lābhasatkāroccārapa + .o draṣṭavyaḥ niṣkiṃcanaṃ devaman. .e .yaṣu // 132 tadyathāpi kāśyapa mṛtasya mālā / evam eva kāśyapa duḥśīlasya kāṣ. ya .r. + (kp-vd) hoenrle 143 s.b. 38+39+mannerheim fragment no. 3 r6 vyaḥ // 133 tadyathāpi kāśyapa susnātasya suviliptasya succhinnakeśanakhasyāvadātavastraprāvṛtasya pravaracandanānuliptasya śreṣṭhiputrasya śīrṣe caṇpakamālā evam eva kāśyapa duḥśīlavato (kp-vd) hoenrle 143 s.b. 38+39+mannerheim fragment no. 3 r7 bahuśrutasya kāṣāyadhāra .. + + + + // 134 catvāra ime kāśyapa duḥśīlā śīlavapratirūpakāḥ katame catvāraḥ iha kāśyapa ihaikatyo bhikṣuḥ prātimokṣasaṃvarasaṃv. rto (kp-vd) hoenrle 143 s.b. 38+39+mannerheim fragment no. 3 r8 bhavati / ācā .y. + + + + + + + aṇumātreṣv api 'vadyeṣu bhayadarśī samādāya śikṣati śikṣāpade .. .. .. .i .. ddh. .. .. .. .. .. .. + + + (kp-vd) hoenrle 143 s.b. 38+39+mannerheim fragment no. 3 v1 .. .. .. + + samanvāgato viharati pariśu + + + + + + + + .. .. .. yaṃ kāśyapa prathamo duḥśīlaḥ śīlavapratirūpakaḥ // punar aparaṃ kāśyapa ihaikatyo bhikṣur vinayadharo bhavati (kp-vd) hoenrle 143 s.b. 38+39+mannerheim fragment no. 3 v2 pravṛtavinayo vinayagupto + + + + y. dṛṣṭiṃ cāsyānucalitaṃ bhavati : ayaṃ kāśyapa dvitīyo duḥśīlaḥ śīlavapratirūpakaḥ // punar aparaṃ kāśyapa ihaikatyo bhikṣuḥ (kp-vd) hoenrle 143 s.b. 38+39+mannerheim fragment no. 3 v3 maitrāvihārī bhavati / satvāraṃbaṇay. + + + + samanvāgato bhavati / ajātiṃ sarvasaṃkārāṇāṃ śrutvā : uttrasati saṃtrasati / saṃtrāsam āpadyate / ayaṃ kāśyapa tṛtīyo duḥśīlaḥ (kp-vd) hoenrle 143 s.b. 38+39+mannerheim fragment no. 3 v4 śīlavapratirūpakaḥ // punar aparaṃ kāśyapa ihaikatyo bhikṣuḥ dvādaśa dhutaguṇān samādāya vartate / upalaṃbhadṛṣṭikaś ca bhavati / ahaṃkāramamaṃkāra + (kp-vd) hoenrle 143 s.b. 38+39+mannerheim fragment no. 3 v5 ayaṃ kāśyapa caturtho duḥśīlaḥ śīlavapratirūpakāḥ // ime kāśyapa catvāro duḥśīlaḥ śīlavapratirūpakā 135 śīlaṃ śīlam iti kāśyapa ucyate / yatra nātmā n. + + (kp-vd) hoenrle 143 s.b. 38+39+mannerheim fragment no. 3 v6 3 yaṃ : na kriyā nākriyā / na karaṇaṃ nākaraṇaṃ / na cāro nācāro na pracāro nāpracāraḥ na nāmarūpam / na nimittaṃ : na śamo na praśamaḥ na grāho notsargaḥ na grāhyaṃ : na satvo na satvaprajñaptiḥ (kp-vd) hoenrle 143 s.b. 38+39+mannerheim fragment no. 3 v7 na vāṅ na vākprajñaptiḥ na cittaṃ na cittaprajñaptiḥ na loko nālokaḥ na niśrayo nāniśrayaḥ nātmaśīlotkarṣaṇā / na parākarmaśīlyapaṃsanā : na śīlamanyanā / na śīlakalpanā : (kp-vd) hoenrle 143 s.b. 38+39+mannerheim fragment no. 3 v8 na saṃkalpanā : idam ucyate kāśyapa āryāṇāṃ śīlam* a + + + + + + + + + + + + .āpagatam* // sarvaniśrayavigatam* / 136 atha bhagavāṃ tasyāṃ velāy. (kp-vd), pp. 63f.: sht i 374 r1 151 + + + kīdṛśena vīryeṇa tena satpuruṣeṇa sā nāvā vāhayitavyā : āha balavatā bhagavān vīryeṇa + + + + + + + + + + + + + + + 2 rṇavaprāpto 'smiṃ : mā hevāntareṇāyaṃ nāvā vikīryeta : bhagavān āha : evam eva samantāloka + + + + + + + + + + + + + + + + 3 bodhisatvena / buddhadharmā samudānayitavyāḥ : 152 evaṃ manasikāreṇa anityo / batāyaṃ kāyaḥ + + + + + + + + + + + + + + + 4 ntasārasya kālakriyā bhaviṣyati mahoghārṇavaprāpto 'smiṃ : caturogaprāptānāṃ satvānāṃ vuhyamānāṃ + + + + + + + + + + + + + + + + + + v1 vān samudānayiṣyāmi : yayā mahādharmanāvā yān satvān saṃsārārṇāvaprāptān vuhyamānān. + + + + + + + + + + + + + + + + + + + + 2 153 śi dharmanāvā / bodhisatvena samudānayitvā : yeyaṃ sarvasatvasamacittatā saṃ + + + + + + + + + + + + + + + + + + + + 3 śīlaphalaniryātā dānaparivārālaṃkṛtā : āśayadṛḍhasārabandhananibaddhā : kṣāntisauratyasmṛtiśalyabaddhā + + + + + + + + + + + 4 saptabodhyaṃgasaṃbhāradṛḍhavīryakuśaladharmadārusamudānītā dhyānacittakramanīyakarmaṇyākṛtā : dāntaśānt. + + + + + + + + + + + + + + + + + +