Kātyāyanasmṛti # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_kAtyAyanasmRti.xml.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Akihiko Akamatsu ## Contribution: Akihiko Akamatsu ## Date of this version: 2020-01-06 ## Source: - Pandurang Vaman Kane (ed.): Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction. Bombay 1933. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Kātyāyanasmṛti = Kāty, - the number of the verse in arabic numerals. ## Notes: Version 1 (completed on June 30, 1991); Revised on Feb.11, 1992. The sandhi-analysis has been converted from BHELA-style encoding and resolves only vowel-sandhis. # Text kātyāyanasmṛtisāroddhāraḥ vinītaḥ śāstrasaṃpannaḥ kośaśauryasamanvitaḥ / brahmaṇyo dānaśīlaḥ syāt satyadharmaparo nṛpaḥ // Kāty_001 stambhopatāpapaiśunyacāpalakrodhavarjitaḥ / pragalbhaḥ sannatodagraḥ saṃbhāṣī priyadarśanaḥ // Kāty_002 vaśyendriyaṃ jitātmānaṃ dhṛtadaṇḍaṃ vikāriṣu / parīkṣyakāriṇaṃ dhīram atyantaṃ śrīr niṣevate // Kāty_003 śauryavidyārthabāhulyāt prabhutvāc ca viśeṣataḥ / sadā cittaṃ narendrāṇāṃ moham āyāti kāraṇāt // Kāty_004 tasmāc cittaṃ praboddhavyaṃ rājadharme sadā dvijaiḥ / pavitraṃ paramaṃ puṇyaṃ smṛtivākyaṃ na laṅghayet // Kāty_005 vedadhvaniprabhāveṇa devāḥ svarganivāsinaḥ / te 'pi tatra pramodante tṛptās tu dvijapūjanāt // Kāty_006 tasmād yatnena kartavyā dvijapūjā sadā nṛpaiḥ / tena bhūyo 'pi śakratvaṃ narendratvaṃ punaḥ punaḥ // Kāty_007 surādhyakṣaś cyutaḥ svargān nṛparūpeṇa tiṣṭhati / kartavyaṃ tena tan nityaṃ yena tattvaṃ samāpnuyāt // Kāty_008 ātmīye saṃsthitā dharme nṛpāḥ śakratvam āpnuyuḥ / avīcivāsino ye tu vyapetācāriṇaḥ sadā // Kāty_009 gacchet samyagavijñāya vaśaṃ krodhasya yo nṛpaḥ / vaset sa narakaṃ ghore kalpārdhaṃ tu na saṃśayaḥ // Kāty_010 etair eva guṇair yuktam amātyaṃ kāryacintakam / brāhmaṇaṃ tu prakurvīta nṛpabhaktaṃ kulodvaham // Kāty_011 mantriṇo yatra sabhyāś ca vaidyāś ca priyavādinaḥ / rājyād dharmāt sukhāt tatra kṣipraṃ hīyeta pārthivaḥ // Kāty_012 na tasya vacane kopam eteṣāṃ tu pravartayet / yasmād etaiḥ sadā vācyaṃ nyāyyaṃ supariniṣṭhitam // Kāty_013 yatra karmāṇi nṛpatiḥ svayaṃ paśyati dharmataḥ / tatra sādhusamācārā nivaseyuḥ sukhaṃ prajāḥ // Kāty_014 prajānāṃ rakṣaṇaṃ nityaṃ kaṇṭakānāṃ ca śodhanam / dvijānāṃ pūjanaṃ caiva etad arthaṃ kṛto nṛpaḥ // Kāty_015 bhūsvāmī tu smṛto rājā nānyadravyasya sarvadā / tatphalasya hi ṣaḍbhāgaṃ prāpnuyān nānyathaiva tu // Kāty_016 bhūtānāṃ tannivāsitvāt svāmitvaṃ tena kīrtitam / tatkriyā baliṣaḍbhāgaṃ śubhāśubhanimittajam // Kāty_017 evaṃ pravartate yas tu lobhaṃ tyaktvā narādhipaḥ / tasya putrāḥ prajāyante rāṣṭraṃ kośaś ca vardhate // Kāty_018 anyāyena hi yo rāṣṭrāt karaṃ daṇḍaṃ ca pārthivaḥ / sasyabhāgaṃ ca śulkaṃ cāpy ādadīta sa pāpabhāk // Kāty_019 arthaśāstroktam utsṛjya dharmaśāstroktam āvrajet // Kāty_020 duṣṭasyāpi narendrasya tadrāṣṭraṃ na vināśayet / na prajānumato yasmād anyāyeṣu pravartate // Kāty_021 akleśenārthine yas tu rājā samyaṅ nivedayet / tat tārayaty anantaṃ syād dharmārthaṃ dānam īdṛśam // Kāty_022 nyāyenākramya yallabdhaṃ ripuṃ nirjitya pārthivaiḥ / tac chuddhaṃ tatpradeyaṃ tan nānyathopahṛtaṃ kvacit // Kāty_023 rājā purohitaṃ kuryād uditaṃ brāhmaṇaṃ hitam / kṛtādhyayanasaṃpannam alubdhaṃ satyavādinam // Kāty_024 prayatnasādhye vicchinne dharmākhye nyāyavistare / sādhyamūlas tu yo vādo vyavahāraḥ sa ucyate // Kāty_025 vi nānārthe 'va saṃdehe haraṇaṃ hāra ucyate / nānāsaṃdehaharaṇād vyavahāra iti smṛtaḥ // Kāty_026 na rājā tu viśitvena dhanalobhena vā punaḥ / svayaṃ kāryāṇi kurvīta narāṇām avivādinām // Kāty_027 utpādayati yo hiṃsāṃ deyaṃ vā na prayacchati / yācam ānaya dauḥśīlyād ākṛṣyo 'sau nṛpājñayā // Kāty_028 dvipade sādhyabhedāt tu padāṣṭādaśatāṃ gate / aṣṭādaśa kriyābhedād bhinnāny aṣṭasahasraśaḥ // Kāty_029 sādhyavādasya mūlaṃ syād vādinā yan niveditam / deyāpradānaṃ hiṃsā cety utthānadvayam ucyate // Kāty_030 pūrvapakṣaś cottaraṃ ca pratyākalitam eva ca / kriyāpādaś ca tenāyaṃ catuṣpāt samudāhṛtaḥ // Kāty_031 dharmaśāstrārthaśāstre tu skandhadvayam udāhṛtam / jayaś caivāvasāyaś ca dve phale samudāhṛte // Kāty_032 śāstreṇa ninditaṃ tv arthamukhyo rājñā pracoditaḥ / āvedayati yaḥ pūrvaṃ stobhakaḥ sa udāhṛtaḥ // Kāty_033 nṛpeṇaiva niyukto yaḥ padadoṣam avekṣitum / nṛpasya sūcayej jñātvā sūcakaḥ sa udāhṛtaḥ // Kāty_034 doṣakārī tu kartṛtvaṃ dhanasvāmī svakaṃ dhanam / vivāde prāpnuyād yatra dharmeṇaiva sa nirṇayaḥ // Kāty_035 smṛtiśāstraṃ tu yat kiṃcit prathitaṃ dharmasādhakaiḥ / kāryāṇāṃ nirṇayārthe tu vyavahāraḥ smṛto hi saḥ // Kāty_036 yad yad ācaryate yena dharmyaṃ vādharmyam eva vā / deśasyācaraṇān nityaṃ caritraṃ tatprakīrtitam // Kāty_037 nyāyaśāstrāvirodhena deśadṛṣṭes tathaiva ca / yaṃ dharmaṃ sthāpayed rājā nyāyyaṃ tadrājaśāsanam // Kāty_038 yuktiyuktaṃ tu kāryaṃ syād divyaṃ yatra vivarjitam / dharmas tu vyavahāreṇa bādhyate tatra nānyathā // Kāty_039 pratilomaprasūteṣu tathā durganivāsiṣu / viruddhaṃ niyataṃ prāhus taṃ dharmaṃ na vicālayet // Kāty_040 nirṇayaṃ tu yadā kuryāt tena dharmeṇa pārthivaḥ / vyavahāraś caritreṇa tadā tenaiva bādhyate // Kāty_041 viruddhaṃ nyāyato yat tu caritraṃ kalpyate nṛpaiḥ / evaṃ tatra nirasyeta caritraṃ tu nṛpājñayā // Kāty_042 anena vidhinā yuktaṃ bādhakaṃ yad yad uttaram / anyathābādhanaṃ yatra tatra dharmo vihanyate // Kāty_043 asvargyā lokanāśāya parānīkabhayāvahā / āyurbījaharī rājñāṃ sati vākye svayaṃ kṛtiḥ // Kāty_044 tasmāc chāstrānusāreṇa rājā kāryāṇi sādhayet / vākyābhāve tu sarveṣāṃ deśadṛṣṭena sannayet // Kāty_045 yasya deśasya yo dharmaḥ pravṛttaḥ sārvakālikaḥ / śrutismṛtyavirodhena deśadṛṣṭaḥ sa ucyate // Kāty_046 deśapattanagoṣṭheṣu puragrāmeṣu vāsinām / teṣāṃ svasamayair dharmaśāstrato 'nyeṣu taiḥ saha // Kāty_047 deśasyānumatenaiva vyavasthā yā nirūpitā / likhitā tu sadā dhāryā mudritā rājam udrayā // Kāty_048 śāstravad yatnato rakṣyā tāṃ nirīkṣya vinirṇayet / naigamasthais tu yat kāryaṃ likhitaṃ yad vyavasthitam // Kāty_049 tasmāt tat saṃpravarteta nānyathaiva pravartayet / pramāṇadeśadṛṣṭaṃ tu yad evam iti niścitam // Kāty_050 aprvṛttaṃ kṛtaṃ yatra śrutismṛtyanumoditam / nānyathā tat punaḥ kāryaṃ nyāyāpetaṃ vivarjayet // Kāty_051 dharmaśāstravicāreṇa mūlasāravivecanam / yatrādhikriyate sthāne dharmādhikaraṇaṃ hi tat // Kāty_052 prātar utthāya nṛpatiḥ śaucaṃ kṛtvā samāhitaḥ / guruṃ jyotirvidaṃ vaidyān devān viprān purohitān // Kāty_053 yathārham etān saṃpūjya supuṣpābharaṇāmbaraiḥ / abhivandya ca gurvādīn sumukhāṃ praviśet sabhām // Kāty_054 vinītaveṣo nṛpatiḥ sabhāṃ gatvā samāhitaḥ / āsīnaḥ prāṅmukhaḥ sthitvā paśyet kāryāṇi kāryiṇām / saha traividyavṛddhaiś ca mantrajñaiś caiva mantribhiḥ // Kāty_055 saprāḍvivākaḥ sāmātyaḥ sabrāhmaṇapurohitaḥ / sasabhyaḥ prekṣako rājā svarge tiṣṭhati dharmataḥ // Kāty_056 saha sabhyaiḥ sthirair yuktaiḥ prājñair maulair dvijottamaiḥ / dharmaśāstrārthakuśalair arthaśāstraviśāradaiḥ // Kāty_057 kulaśīlavayovṛttavittavadbhir amatsaraiḥ / vaṇigbhiḥ syāt katipayaiḥ kulabhūtair adhiṣṭhitam // Kāty_058 śrotāro vaṇijas tatra kartavyā nyāyadarśinaḥ // Kāty_059 sabhāsthāneṣu pūrvāhṇe kāryāṇāṃ nirṇayaṃ nṛpaḥ / kuryāc chāstrapraṇītena mārgeṇāmitrakarṣaṇaḥ // Kāty_060 divasasyāṣṭamaṃ bhāgaṃ muktvā kālatrayaṃ tu yat / sa kālo vyavahārāṇāṃ śāstradṛṣṭaḥ paraḥ smṛtaḥ // Kāty_061 ādyād ahno 'ṣṭabhāgād yad ūrdhvaṃ bhāgatrayaṃ bhavet / sa kālo vyavahārasya śāstre dṛṣṭo manīṣibhiḥ // Kāty_062 yadā kuryān na nṛpatiḥ svayaṃ kāryavinirṇayam / tadā tatra niyuñjīta brāhmaṇaṃ śāstrapāragam // Kāty_063 dakṣaṃ kulīnamadhyastham anudvegakaraṃ sthiram / paratra bhīruṃ dharmiṣṭham udyuktaṃ krodhavarjitam // Kāty_064 akrūro madhuraḥ snigdhaḥ kṣamāyāto vicakṣaṇaḥ / utsāhavān alubdhaś ca vāde yojyo nṛpeṇa tu // Kāty_065 ekaśāstram adhīyāno na vidyāt kāryaniścayam / tasmād bahvāgamaḥ kāryo vivādeṣūttamo nṛpaiḥ // Kāty_066 brāhmaṇo yatra na syāt tu kṣatriyaṃ tatra yojayet / vaiśyaṃ vā dharmaśāstrajñaṃ śūdraṃ yatnena varjayet // Kāty_067 ato 'nyair yat kṛtaṃ kāryam anyāyena kṛtaṃ tu tat / niyuktair api vijñeyaṃ daivād yady api śāstrataḥ // Kāty_068 vyavahārāśritaṃ praśnaṃ pṛcchati prāṅ iti sthitiḥ / vivecayati yas tasmin prāḍvivākas tataḥ smṛtaḥ // Kāty_069 anirṇīte tu yady arthe saṃbhāṣeta raho 'rthinā / prāḍvivāko 'tha daṇḍyaḥ syāt sabhyāś caiva viśeṣataḥ // Kāty_070 alubdhā dhanavantaś ca dharmajñāḥ satyavādinaḥ / sarvaśāstrapravīṇāś ca sabhyāḥ kāryā dvijottamāḥ // Kāty_071 nyāyaśāstram atikramya sabhyair yatra viniścitam / tatra dharmo hy adharmeṇa hato hanti na saṃśayaḥ // Kāty_072 yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca / hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ // Kāty_073 adharmataḥ pravṛttaṃ tu nopekṣeran sabhāsadaḥ / upekṣamāṇāḥ sanṛpā narakaṃ yānty adhomukhāḥ // Kāty_074 anyāyenāpi taṃ yāntaṃ ye 'nuyānti sabhāsadaḥ / te 'pi tadbhāginas tasmād bodhanīyaḥ sa tair nṛpaḥ // Kāty_075 nyāyamārgād apetaṃ tu jñātvā cittaṃ mahīpateḥ / vaktavyaṃ tatpriyaṃ tatra na sabhyaḥ kilviṣī bhavet // Kāty_076 sabhyenāvaśyavaktavyaṃ dharmārthasahitaṃ vacaḥ / śṛṇoti yadi no rājā syāt tu sabhyas tato 'naghaḥ // Kāty_077 adharmāya yadā rājā niyuñjīta vivādinām / vijñāpya nṛpatiṃ sabhyas tadā kāryaṃ nivartayet // Kāty_078 snehād ajñānato vāpi lobhād vā mohato 'pi vā / tatra sabhyo 'nyathāvādī daṇḍyo 'sabhyaḥ smṛto hi saḥ // Kāty_079 kāryasya nirṇayaṃ samyag jñātvā sabhyas tato vadet / anyathā naiva vaktavyaṃ vaktā dviguṇadaṇḍabhāk // Kāty_080 sabhyadoṣāt tu yan naṣṭaṃ deyaṃ sabhyena tat tadā / kāryaṃ tu kāryiṇām eva niścitaṃ na vicālayet // Kāty_081 kulāni śreṇayaś caiva gaṇas tv adhikṛto nṛpaḥ / pratiṣṭhā vyavahārāṇāṃ gurvebhyas tūttarottaram // Kāty_082 tapasvināṃ tu kāryāṇi traividyair eva kārayet / māyāyogavidāṃ caiva na svayaṃ kopakāraṇāt // Kāty_083 samyagvijñānasaṃpanno nopadeśaṃ prakalpayet / utkṛṣṭajātiśīlānāṃ gurvācāryatapasvinām // Kāty_084 gotrasthitis tu yā teṣāṃ kramād āyāti dharmataḥ / kuladharmaṃ tu taṃ prāhuḥ pālayet taṃ tathaiva tu // Kāty_085 kāle kāryārthinaṃ pṛcchet praṇataṃ purataḥ sthitam / kiṃ kāryaṃ kā ca te pīḍā mā bhaiṣīr brūhi mānava // Kāty_086 kena kasmin kadā kasmāt pṛcched evaṃ sabhāgataḥ / evaṃ pṛṣṭaḥ sa yad brūyāt tat sabhyair brāhmaṇaḥ sahaḥ // Kāty_087 vimṛśya kāryaṃ nyāyyaṃ ced āhvānārtham ataḥ param / mudrāṃ vā nikṣipet tasmin puruṣaṃ vā samādiśet // Kāty_088 samarpito 'rthinā yo 'nyaḥ paro dharmādhikāriṇi / prativādī sa vijñeyaḥ pratipannaś ca yaḥ svayam // Kāty_089 adhikāro 'bhiyuktasya netarasyāsty asaṅgateḥ / itaro 'py abhiyuktena pratirodhikṛto mataḥ // Kāty_090 arthinā saṃniyukto vā pratyarthiprahito 'pi vā / yo yasyārthe vivadate tayor jayaparājayau // Kāty_091 dāsāḥ karmakarāḥ śiṣyā niyuktā bāndhavās tathā / vādino na ca daṇḍyāḥ syuḥ yas tv ato 'nyaḥ sa daṇḍabhāk // Kāty_092 brahmahatyāsurāpānasteyagurvaṅganāgame / anyeṣu cātipāpeṣu prativādī na dīyate // Kāty_093 manuṣyamāraṇe steye paradārābhimarśane / abhakṣyabhakṣaṇe caiva kanyāharaṇadūṣaṇe // Kāty_094 pāruṣye kūṭakaraṇe nṛpadrohe tathaiva ca / prativādī na dātavyaḥ kartā tu vivadet svayam // Kāty_095 dharmotsukān abhyudaye rogiṇo 'tha jaḍān api / asvasthamattonmattārtastriyo nāhvānayen nṛpaḥ // Kāty_096 na hīnapakṣāṃ yuvatiṃ kule jātāṃ prasūtikām / sarvavarṇottamāṃ kanyāṃ tā jñātiprabhukāḥ smṛtāḥ // Kāty_097 tadadhīnakuṭumbinyaḥ svairiṇyo gaṇikāś ca yāḥ / niṣkulā yāś ca patitās tāsām āhvānam iṣyate // Kāty_098 saśastro 'nuttarīyo vā muktakeśaḥ sahāsanaḥ / vāmahas tena vā vādaṃ vadan daṇḍam avāpnuyāt // Kāty_099 āhūtas tv avamanyeta yaḥ śakto rājaśāsanam / tasya kuryān nṛpo daṇḍaṃ vidhidṛṣṭena karmaṇā // Kāty_100 hīne karmāṇi pañcāśanmadhyame dviśatāvaraḥ / gurukāryeṣu daṇḍaḥ syān nityaṃ pañcaśatāvaraḥ // Kāty_101 kalpito yasya yo daṇḍas tv aparādhasya yatnataḥ / paṇānāṃ grahaṇaṃ tu syāt tanmūlyaṃ vātha rājani // Kāty_102 utpādayati yo hiṃsāṃ deyaṃ vā na prayacchati / yācam ānāya dauḥśīlyād ākṛṣyo 'sau nṛpājñayā // Kāty_103 āvedya tu nṛpe kāryam asaṃdigdhe pratiśrute / tadāsedhaṃ prayuñjīta yāvad āhvānadarśanam // Kāty_104 āsedhayogya āsiddha utkrāman daṇḍam arhati // Kāty_105 yas tv indriyanirodhena vyāhārocchvasanādibhiḥ / āsedhayed anāsedhyaṃ sa daṇḍyo na tv atikramī // Kāty_106 vṛkṣaparvatam ārūḍhā hastyaśvarathanausthitāḥ / viṣamasthāś ca te sarve nāsedhyāḥ kāryasādhakaiḥ // Kāty_107 vyādhyārtā vyasanasthāś ca yajamānās tathaiva ca / anuttīrṇāś ca nāsedhyā mattonmattajaḍās tathā // Kāty_108 na karṣako bījakāle senākāle tu sainikaḥ / pratijñāya prayātaś ca kṛtakālaś ca nāntarā // Kāty_109 udyuktaḥ karṣakaḥ sasye toyasyāgamane tathā / ārambhāt saṃgrahaṃ yāvat tatkālaṃ na vivādayet / āsedhayaṃs tv anāsedhyaṃ rajñā śāsya iti sthitiḥ // Kāty_110 abhiyuktaś ca ruddhaś ca tiṣṭheyuś ca nṛpājñayā / na tasyānyena kartavyam abhiyuktaṃ vidur budhāḥ // Kāty_111 ekāhadvyāhādyapekṣaṃ deśakālādyapekṣayā / dūtāya sādhite kārye tena bhaktaṃ pradāpayet // Kāty_112 deśakālavayaḥśaktyādyapekṣaṃ bhojanaṃ smṛtam / ākārakasya sarvatra iti tattvavido viduḥ // Kāty_113 na svāmī na ca vai śatruḥ svāminādhikṛtas tathā / niruddho daṇḍitaś caiva saṃśayasthāś ca na kvacit // Kāty_114 naiva rikthī na riktaś ca na caivātyantavāsinaḥ / rājakāryaniyuktaś ca ye ca pravrajitā narāḥ // Kāty_115 nāśakto dhanine dātuṃ daṇḍaṃ rājñe ca tatsamam / jīvan vāpi pitā yasya tathaivecchāpravartakaḥ / nāvijñāto grahītavyaḥ pratibhūtvakriyāṃ prati // Kāty_116 atha cet pratibhūr nāsti vādayogyasya vādinaḥ / sa rakṣito dinasyānte dadyād dūtāya vetanam // Kāty_117 dvijātiḥ pratibhūhīno rakṣyaḥ syād bāhyacāribhiḥ / śūdrādīn pratibhūhīnān bandhayen nigaḍena tu // Kāty_118 atikrame 'payāte ca daṇḍayet taṃ paṇāṣṭakam / nityakarmāparodhas tu kāryaḥ sarvavarṇinām // Kāty_119 grahītagrahaṇo nyāye na pravartyo mahībhṛtā / tasya vā tatsamarpyaṃ syāt sthāpayed vā parasya tat // Kāty_120 tatrābhiyoktā prāg brūyād abhiyuktas tv anantaram / tayor ante sadasyāstu prāḍvivākas tataḥ param // Kāty_121 yasya syād adhikā pīḍā kāryaṃ vāpy adhikaṃ bhavet / pūrvapakṣo bhavet tasya na yaḥ pūrvaṃ nivedayet // Kāty_122 yasya vārthagatā pīḍā śārīrī vādhikā bhavet / tasyārthivādo dātavyo na yaḥ pūrvaṃ nivedayet // Kāty_123 niveśya kālaṃ varṣaṃ ca māsaṃ pakṣaṃ tirthi tathā / velāṃ pradeśaṃ viṣayaṃ sthānaṃ jātyākṛtī vayaḥ // Kāty_124 sādhyapramāṇaṃ dravyaṃ ca saṃkhyāṃ nāma tathātmanaḥ / rājñāṃ ca kramaśo nāma nivāsaṃ sādhyanāma ca // Kāty_125 kramāt pitṝṇāṃ nāmāni pīḍāṃ cāhartṛdāyakau / kṣamāliṅgāni cānyāni pakṣaṃ saṃkīrtya kalpayet // Kāty_126 deśaś caiva tathā sthānaṃ saṃniveśas tathaiva ca / jātiḥ saṃjñā nivāsaś ca pramāṇaṃ kṣetranāma ca // Kāty_127 pitṛpaitāmahaṃ caiva pūrvarājānukīrtanam / sthāvareṣu vivādeṣu daśaitāni niveśayet // Kāty_128 rāgādīnāṃ yad ekena kopitaḥ karaṇe vadet / tad om iti likhet sarvaṃ vādinaḥ phalakādiṣu // Kāty_129 adhikān śodhayed arthān nyūnāṃś ca pratipūrayet / bhūmau niveśayet tāvad yāvat pakṣaḥ pratiṣṭhitaḥ // Kāty_130 pūrvapakṣaṃ svabhāvoktaṃ prāḍvivāko 'bhilekhayet / pāṇḍulekhena phalake tataḥ patre viśodhitam // Kāty_131 anyad uktaṃ likhed anyad yo 'rthipratyarthināṃ vacaḥ / cauravac chāsayet taṃ tu dhārmikaḥ pṛthivīpatiḥ // Kāty_132 sollekhanaṃ vā labhate try ahaṃ saptāham eva vā / matir utpadyate yāvad vivāde vaktum icchataḥ // Kāty_133 yasmāt kāryasamārambhāc cirāt tena viniścayaḥ / tasmāt na labhate kālam abhiyuktas tu kālabhāk // Kāty_134 matir notsahate yatra vivāde kāryam icchatoḥ / dātavyas tatra kālaḥ syād arthipratyarthinor api // Kāty_135 yaś ca rāṣṭraviruddhaś ca yaś ca rājñā vivarjitaḥ / anekapadasaṃkīrṇaḥ pūrvapakṣo na siddhyati // Kāty_136 bahupratijñaṃ yat kāryaṃ vyavahāreṣu niścitam / kāmaṃ tad api gṛhṇīyād rājā tattvabubhutsayā // Kāty_137 deśakālavihīnaś ca dravyasaṃkhyāvivarjitaḥ / sādhyapramāṇahīnaś ca pakṣo 'nādeya iṣyate // Kāty_138 nyāyasthaṃ necchate kartum anyāyaṃ vā karoty ayam / na lekhayati yat tv evaṃ tasya pakṣo na sidhyati // Kāty_139 aprasiddhaṃ nirābādhaṃ nirarthaṃ niṣprayojanam / asādhyaṃ vā viruddhaṃ vā pakṣābhāsaṃ vivarjayet // Kāty_140 pratijñādoṣanirmuktaṃ sādhyaṃ satkāraṇānvitam / niścitaṃ lokasiddhaṃ ca pakṣaṃ pakṣavido viduḥ // Kāty_141 svalpākṣaraḥ prabhūtārtho niḥsaṃdigdho nirākulaḥ / virodhikāraṇair mukto virodhipratiṣedhakaḥ // Kāty_142 yadā tv evaṃ vidhaḥ pakṣaḥ kalpitaḥ pūrvavādinā / dadyāt tatpakṣasaṃbaddhaṃ prativādī tadottaram // Kāty_143 śrāvyamāṇo 'rthinā yatra yo hy artho na vighātitaḥ / dānakāle 'thavā tūṣṇīṃ sthitaḥ so 'rtho 'numoditaḥ // Kāty_144 śrutvā lekhyagataṃ tv arthaṃ pratyarthī kāraṇād yadi / kālaṃ vivāde yāceta tasya deyo na saṃśayaḥ // Kāty_145 sadyo vaikāhapañcāhatryahaṃ vā gurulāghavāt / labhetāsau tripakṣaṃ vā saptāhaṃ vā ṛṇādiṣu // Kāty_146 kālaṃ śaktiṃ viditvā tu kāryāṇāṃ ca balābalam / alpaṃ vā bahu vā kālaṃ dadyāt pratyarthine prabhuḥ // Kāty_147 dinaṃ māsārdhamāsau vā ṛtuḥ saṃvatsaro 'pi vā / kriyāsthityanurūpas tu deyaṃ kālaḥ pareṇa tu // Kāty_148 vyapaiti gauravaṃ yatra vināśas tyāga eva vā / kālaṃ tatra na kurvīta kāryam ātyayikaṃ hi tat // Kāty_149 dhenāv anaḍuhi kṣetre strīṣu prajanane tathā / nyāse yācitake datte tathaiva krayavikraye // Kāty_150 kanyāyā dūṣaṇe steye kalahe sāhase nidhau / upadhau kauṭasākṣye ca sadya eva vivādayet // Kāty_151 sāhasasteyapāruṣyago'bhiśāpe tathātyaye / bhūmau vivādayet kṣipram akāle 'pi bṛhaspatiḥ // Kāty_152 sadyaḥ kṛteṣu kāryeṣu sadya eva vivādayet / kālātīteṣu vā kālaṃ dadyāt pratyarthine prabhuḥ // Kāty_153 sadyaḥ kṛte sadya eva māsātīte dinaṃ bhavet / ṣaḍābdike trirātraṃ syāt saptāhaṃ dvādaśābdike // Kāty_154 viṃśatyabde daśāhaṃ tu māsārdhaṃ vā labheta saḥ / māsaṃ triṃśatsamātīte tripakṣaṃ parato bhavet // Kāty_155 kālaṃ saṃvatsarād arvāk svayam eva yathepsitam / saṃvatsaraṃ jaḍonmattamanaske vyādhipīḍite // Kāty_156 digantaraprapanne vā ajñātārthe ca vastuni / mūlaṃ vā sākṣiṇo vātha paradeśe sthitā yadā // Kāty_157 tatra kālo bhavet puṃsām ā svadeśasamāgamāt / datte 'pi kāle deyaṃ syāt punaḥ kāryasya gauravāt // Kāty_158 pūrvapakṣaśrutārthas tu pratyarthī tadanantaram / pūrvapakṣārthasaṃbandhaṃ pratipakṣaṃ nivedayet // Kāty_159 ācāradravyadāneṣṭakṛtyopasthānanirṇaye / nopasthito yadā kaścic chalaṃ tatra na kārayet // Kāty_160 daivarājakṛto doṣas tasmin kāle yadā bhavet / abādhatyāgamātreṇa na bhavet sa parājitaḥ // Kāty_161 daivarājakṛtaṃ doṣaṃ sākṣibhiḥ pratipādayet / jaihmyena vartamānasya daṇḍo dāpyas tu taddhanam // Kāty_162 abhiyukto 'bhiyoktāram abhiyuñjīta karhicit / anyatra daṇḍapāruṣyasteyasaṃgrahaṇātyayāt // Kāty_163 yāvan yasmin samācāraḥ pāraṃparyakramāgataḥ / taṃ pratīkṣya yathānyāyam uttaraṃ dāpayen nṛpaḥ // Kāty_164 satyaṃ mithyottaraṃ caiva pratyavaskandanaṃ tathā / pūrvanyāyavidhiś caivam uttaraṃ syāc caturvidham // Kāty_165 śrutvā bhāṣārtham anyas tu yadā taṃ pratiṣedhati / arthataḥ śabdato vāpi mithyā tajjñeyam uttaraṃ // Kāty_166 abhiyukto 'bhiyogasya yadi kuryāt tu nihnavam / mithyā tat tu vijānīyād uttaraṃ vyavahārataḥ // Kāty_167 sādhyasya satyavacanaṃ pratipattir udāhṛtā // Kāty_168 mithyaitan nābhijānāmi tadā tatra na saṃnidhiḥ / ajātaś cāsmi tatkāla iti mithyā caturvidham // Kāty_169 yo 'rthinārthaḥ samuddiṣṭaḥ pratyarthī yadi taṃ tathā / prapadya kāraṇaṃ brūyād ādharyaṃ gurur abravīt // Kāty_170 ācāreṇāvasanno 'pi punar lekhayate yadi / so 'bhidheyo jitaḥ pūrvaṃ prāṅnyāyas tu sa ucyate // Kāty_171 vibhāvayāmi kulikaiḥ sākṣibhir likhitena vā / jitaś caiva mayāyaṃ prāk prāṅnyāyastriprakārakaḥ // Kāty_172 aprasiddhaṃ viruddhaṃ yad atyalpam atibhūri ca / saṃdigdhāsaṃbhavāvyaktam anyārthaṃ cātidoṣavat // Kāty_173 avyāpakaṃ vyastapadaṃ nigūḍhārthaṃ tathākulam / vyākhyāgamyam asāraṃ ca nottaraṃ śasyate budhaiḥ // Kāty_174 yadvyastapadam avyāpi nigūḍhārthaṃ tathākulam / vyākhyāgamyam asāraṃ ca nottaraṃ svārthasiddhaye // Kāty_175 cihnākārasahasraṃ tu samayaṃ cāvijānatā / bhāṣāntareṇa vā proktam aprasiddhaṃ tad uttaram // Kāty_176 pratidattaṃ mayā bālye pratidattaṃ mayā na hi / yad evam āha vijñeyaṃ viruddhaṃ tad ihottaraṃ // Kāty_177 jitaḥ purā mayāyaṃ ca tv arthe 'sminn iti bhāṣitum / purā mayāyam iti yat tad ūnaṃ cottaraṃ smṛtam // Kāty_178 gṛhītam iti vācye tu kāryaṃ tena kṛtaṃ mayā / purā gṛhītaṃ yad dravyam iti yac cātibhūri tat // Kāty_179 deyaṃ mayeti vaktavye mayādeyam itīdṛśam / saṃdigdham uttaraṃ jñeyaṃ vyavahāre budhais tadā // Kāty_180 balābalena caitena sāhasaṃ sthāpitaṃ purā / anuktam etan manyante tad anyārtham itīritam // Kāty_181 asmai dattaṃ mayā sārdhaṃ sahasram iti bhāṣite / pratidattaṃ tadardhaṃ yat tad ihāvyāpakaṃ smṛtam // Kāty_182 pūrvavādī kriyāṃ yāvat samyaṅ naiva niveśayet / mayā gṛhītaṃ pūrvaṃ no tad vyastapadam ucyate // Kāty_183 tatkiṃ tāmarasaṃ kaścid agṛhītaṃ pradāsyati / nigūḍhārthaṃ tu tat proktam uttaraṃ vyavahārataḥ // Kāty_184 kiṃ tenaiva sadā deyaṃ mayā deyaṃ bhaved iti / etad akulam ity uktam uttaraṃ tadvido viduḥ // Kāty_185 kākasya dantā no santi santītyādi yad uttaram / asāram iti tattvena samyaṅ nottaram iṣyate // Kāty_186 prastutād alpam avyaktaṃ nyūnādhikam asaṅgatam / avyāpyasāraṃ saṃdigdhaṃ pratipakṣaṃ na laṅghayet // Kāty_187 saṃdigdham anyatprakṛtād atyalpam atibhūri ca / pakṣaikadeśavyāpyeva tat tu naivottaraṃ bhavet // Kāty_188 pakṣaikadeśe yat satyam ekadeśe ca kāraṇam / mithyā caivaikadeśe ca saṅkarāt tad anuttaram // Kāty_189 na caikasmin vivāde tu kriyā syād vādinor dvayoḥ / na cārthasiddhir ubhayor na caikatra kriyādvayam // Kāty_190 prapadya kāraṇaṃ pūrvam anyadgurutaraṃ yadi / prativākyagataṃ brūyāt sādhyate tad dhi netarat // Kāty_191 yathārtham uttaraṃ dadyād ayacchantaṃ ca dāpayet / sāmabhedādibhir mārgair yāvat so 'rthaḥ samutthitaḥ // Kāty_192 mohād vā yadi vā śāṭhyād yan noktaṃ pūrvavādinā / uttarāntargataṃ cāpi tadgrāhyam ubhayor api // Kāty_193 upāyaiś codyamānas tu na dadyād uttaraṃ tu yaḥ / atikrānte saptarātre jito 'sau dātum arhati // Kāty_194 śrāvayitvā yathākāryaṃ tyajed anyad vaded asau / anyapakṣāśrayas tena kṛto vādī sa hīyate // Kāty_195 na mayābhihitaṃ kāryam abhiyujya paraṃ vadet / vibruvaṃś ca bhaved evaṃ hīnaṃ tam api nirdiśet // Kāty_196 lekhayitvā tu yo vākyaṃṃ hīnaṃ vāpy adhikaṃ punaḥ / vaded vādī sa hīyeta nābhiyogaṃ tu so 'rhati // Kāty_197 sabhyāś ca sākṣiṇaś caiva kriyā jñeyā manīṣibhiḥ / tāṃ kriyāṃ dveṣṭi yo mohāt kriyādveṣī sa ucyate // Kāty_198 āhvānād anupasthānāt sadya eva prahīyate // Kāty_199 brūhīt yukto 'pi na brūyāt sadyo bandhanam arhati / dvitīye 'hani durbuddher vidyāt tasya parājayam // Kāty_200 vyājenaiva tu yatrāsau dīrghakālam abhīpsati / sāpadeśaṃ tu tad vidyād vādahānikaraṃ smṛtam // Kāty_201 anyavādī paṇān pañca kriyādveṣī paṇān daśa / nopasthātā daśa dvau ca ṣoḍaśaiva niruttaraḥ / āhūtaprapalāyī ca paṇān grāhyas tu viṃśatim // Kāty_202 trir āhūtam anāyāntam āhūtaprapalāyinam / pañcarātram atikrāntaṃ vinayet taṃ mahīpatiḥ // Kāty_203 śrāvitavyavahārāṇām ekaṃ yatra prabhedayet / vādinaṃ lobhayec caiva hīnaṃ tam iti nirdiśet // Kāty_204 bhayaṃ karoti bhedaṃ vā bhīṣaṇaṃ vā nirodhanam / etāni vādinor arthasya vyavahāre sa hīyate // Kāty_205 doṣānurūpaṃ saṃgrāhyaḥ punarvādo na vidyate / ubhayor likhite vācye prārabdhe kāryaniścaye / ayuktaṃ tatra yo brūyāt tasmād arthāt sa hīyate // Kāty_206 sākṣiṇo yas tu nirdiśya kāmato na vivādayet / sa vādī hīyate tasmāt triṃśadrātrāt pareṇa tu // Kāty_207 palāyanānuttaratvād anyapakṣāśrayeṇa ca / hīnasya gṛhyate vādo na svavākyajitasya tu // Kāty_208 yo hīnavākyena jitas tasyoddhāraṃ vidur budhāḥ / svavākyahīno yas tu syāt tasyoddhāro na vidyate // Kāty_209 āvedya pragṛhītārthāḥ praśamaṃ yānti ye mithaḥ / sarve dviguṇadaṇḍyāḥ syuḥ vipralambhān nṛpasya te // Kāty_210 kāraṇāt pūrvapakṣo 'pi hy uttaratvaṃ prapadyate / ataḥ kriyā tadā proktā pūrvapakṣaprasādhinī // Kāty_211 śodhite likhite samyag iti nirdoṣa uttare / pratyarthino 'rthino vāpi kriyākaraṇam iṣyate // Kāty_212 vādinā yad abhipretaṃ svayaṃ sādhayitum sphuṭam / tat sādhyaṃ sādhanaṃ yena tat sādhyaṃ sādhyate 'khilam // Kāty_213 likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ viduḥ / leśoddeśas tu yuktiḥ syād divyānīha viṣādayaḥ // Kāty_214 pūrvavāde 'pi likhite yathākṣaram aśeṣataḥ / arthī tṛtīyapāde tu kriyayā pratipādayet // Kāty_215 kāryaṃ hi sādhyam ity uktaṃ sādhanaṃ tu kriyocyate / dvibhedā sā punarjñeyā daivikī mānuṣī tathā / mānuṣī likhyasākṣyādir vadhādir daivikī matā // Kāty_216 saṃbhave sākṣiṇāṃ prājño daivikīṃ varjayet kriyāṃ / saṃbhave tu prayuñjāno daivikīṃ hīyate tataḥ // Kāty_217 yady eko mānuṣīṃ brūyād anyo brūyāt tu daivikīm / mānuṣīṃ tatra gṛhṇīyān na tu daivīṃ kriyāṃ nṛpaḥ // Kāty_218 yady ekadeśavyāptāpi kriyā vidyeta mānuṣī / sā grāhyā na tu pūrṇāpi daivikī vadatāṃ nṛṇām // Kāty_219 pañcaprakāraṃ daivaṃ syān mānuṣaṃ trividhaṃ smṛtam // Kāty_220 kriyāṃ balavatīṃ muktvā durbalāṃ yo 'valambate / sa jaye 'vadhṛte sabhyaiḥ punas tāṃ nāpnuyāt kriyām // Kāty_221 sārabhūtaṃ padaṃ muktvā asārāṇi bahūny api / saṃsādhayet kriyā yā tu tāṃ jahyāt sāravarjitām / pakṣadvayaṃ sādhayed yā tāṃ jahyād dūrataḥ kriyām // Kāty_222 kriyā na daivikī proktā vidyāmāneṣu sākṣiṣu / lekhye ca sati vādeṣu na divyaṃ na ca sākṣiṇaḥ // Kāty_223 kālena hīyate lekhyaṃ dūṣitaṃ nyāyatas tathā / alekhyasākṣike daivīṃ vyavahāre vinirdiśet / daivasādhye pauruṣeyīṃ na lekhyaṃ vā prayojayet // Kāty_224 pūgaśreṇigaṇādīnāṃ yā sthitiḥ parikīrtitā / tasyās tu sādhanaṃ lekhyaṃ na divyaṃ na ca sākṣiṇaḥ // Kāty_225 dvāramārgakriyābhogajalavāhādike tathā / bhuktir eva hi gurvī syān na lekhyaṃ na ca sākṣiṇaḥ // Kāty_226 dattādatte 'tha bhṛtyānāṃ svāminā nirṇaye sati / vikrayādānasaṃbandhe krītvā dhanam ayacchati // Kāty_227 dyūte samāhvaye caiva vivāde samupasthite / sākṣiṇaḥ sādhanaṃ proktaṃ na divyaṃ na ca lekhyakam // Kāty_228 prakrānte sāhase vāde pāruṣye daṇḍavācike / balodbhūteṣu kāryeṣu sākṣiṇo divyam eva vā // Kāty_229 gūḍhasāhasikānāṃ tu prāptaṃ divyaiḥ parīkṣaṇam / yukticihneṅgitākāravākcakṣuśceṣṭitair nṛṇām // Kāty_230 uttameṣu ca sarveṣu sāhaseṣu vicārayet / sadbhāvaṃ divyadṛṣṭena satsu sākṣiṣu vai bhṛguḥ // Kāty_231 samatvaṃ sākṣiṇāṃ yatra divyais tatrāpi śodhayet / prāṇāntikavivādeṣu vidyāmāneṣu sākṣiṣu / divyam ālambate vādī na pṛcchet tatra sākṣiṇaḥ // Kāty_232 ṛṇe lekhyaṃ sākṣiṇo vā yuktileśādayo 'pi vā / daivikī vā kriyā proktā prajānāṃ hitakāmyayā // Kāty_233 codanā pratikālaṃ ca yuktileśas tathaiva ca / tṛtīyaḥ śapathaḥ proktaḥ tair ṛṇaṃ sādhayet kramāt // Kāty_234 abhīkṣṇaṃ codyamāno 'pi pratihanyān na tadvacaḥ / triḥ catuḥ pañcakṛtvo vā parato 'rthaṃ samācaret // Kāty_235 codanāpratighāte tu yuktileśaiḥ samanviyāt / deśakālārthasaṃbandhaparimāṇakriyādibhiḥ // Kāty_236 yuktiṣv apy asamarthāsu śapathair eva niṇayet / arthakālabalāpekṣair agnyambusukṛtādibhiḥ // Kāty_237 yatra syāt sopadhaṃ lekhyaṃ tadrājñaḥ śrāvitaṃ yadi / divyena śodhayet tatra rājā dharmāsanasthitaḥ // Kāty_238 vākpāruṣye ca bhūmau ca divyaṃ na parikalpayet // Kāty_239 sthāvareṣu vivādeṣu divyāni paridhārayet / sākṣibhir likhitenārthe bhuktyā caiva prasādhayet // Kāty_240 pramāṇair hetunā vāpi divyenaiva tu niścayam / sarveṣv eva vivādeṣu sadā kuryān narādhipaḥ // Kāty_241 likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ smṛtam / anumānaṃ vidur hetuṃ tarkaṃ caiva manīṣiṇaḥ // Kāty_242 pūrvābhāve pareṇaiva nānyathaiva kadācana / pramāṇair vādinirdiṣṭair bhuktyā likhitasākṣibhiḥ // Kāty_243 na kaścid abhiyoktāraṃ divyeṣu viniyojayet / abhiyuktāya dātavyaṃ divyaṃ divyaviśāradaiḥ // Kāty_244 mithyoktau sa catuṣpāt syāt pratyavaskandane tathā / prāṅnyāye sa ca vijñeyo dvipāt saṃpratipattiṣu // Kāty_245 parājayaś ca dvividhaḥ paroktaḥ svokta eva ca / paroktaḥ syād daśavidhaḥ svokta ekavidhaḥ smṛtaḥ // Kāty_246 vivādāntarasaṃkrāntiḥ pūrvottaraviruddhatā / dūṣaṇaṃ svakriyotpatteḥ paravākyopapādanam // Kāty_247 anirdeśaś ca deśasya nirdeśo 'deśakālayoḥ / sākṣiṇām upajāpaś ca vidveṣo vacanasya ca // Kāty_248 lekhyaṃ tu dvividhaṃ proktaṃ svahastānyakṛtaṃ tathā / asākṣimatsākṣimac ca siddhir deśasthites tayoḥ // Kāty_249 grāhakeṇa svahastena likhitaṃ sākṣivarajitam / svahastalekhyaṃ vijñeyaṃ pramāṇaṃ tatsmṛtaṃ budhaiḥ // Kāty_250 utpattijātisaṃjñāṃ ca dhanasaṃkhyāṃ ca lekhayet / smaraty evaṃ prayuktasya naśyed arthas tv alekhitaḥ // Kāty_251 lekhyaṃ tu sākṣimatkāryam aviluptākṣarakramam / deśācārasthitiyutaṃ samagraṃ sarvavastuṣu // Kāty_252 varṇavākyakriyāyuktam asaṃdigdhaṃ sphuṭākṣaram / ahīnakramacihnaṃ ca lekhyaṃ tat siddhim āpnuyāt // Kāty_253 cātruvidyapuraśreṇīgaṇapaurādikasthitiḥ / tatsidhyarthaṃ tu yal lekhyaṃ tad bhavet sthitipatrakam // Kāty_254 abhiśāpe samuttīrṇe prāyaścitte kṛte janaiḥ / viśuddhipatrakaṃ jñeyaṃ tebhyaḥ sākṣisamanvitam // Kāty_255 uttameṣu samasteṣu abhiśāpe samāgate / vṛttānuvādalekhyaṃ yat taj jñeyaṃ sandhipatrakam // Kāty_256 sīmāvivāde nirṇīte sīmāpatraṃ vidhīyate // Kāty_257 rājñaḥ svahastasaṃyuktaṃ samudrācihnitaṃ tathā / rājakīyaṃ smṛtaṃ lekhyaṃ sarveṣv artheṣu sākṣimat // Kāty_258 arthipratyarthivākyāni pratijñā sākṣivāk tathā / nirṇayaś ca yathā tasya yathā cāvadhṛtaṃ svayam // Kāty_259 etad yathākṣaraṃ lekhye yathāpūrvaṃ niveśayet / abhiyoktṛabhiyuktānāṃ vacanaṃ prāṅ niveśayet // Kāty_260 sabhyānāṃ prāḍvivākasya kulānāṃ vā tataḥ param / niścayaṃ smṛtiśāstrasya mataṃ tatraiva lekhayet // Kāty_261 siddhenārthena saṃyojyo vādī satkārapūrvakam / lekhyaṃ svahastasaṃyuktaṃ tasmai dadyāt tu pārthivaḥ // Kāty_262 sabhāsadaś ca ye tatra smṛtiśāstravidaḥ sthitāḥ / yathālekhyavidhhau tadvat svahastaṃ tatra dāpayet // Kāty_263 anena vidhinā lekhyaṃ paścātkāraṃ vidur budhāḥ / nirastā tu kriyā yatra pramāṇenaiva vādinā / paścātkāro bhavet tatra na sarvāsu vidhīyate // Kāty_264 anyavādīādihīnebhya itareṣāṃ pradīyate / vṛttānuvādasaṃsiddhaṃ tac ca syāj jayapatrakam // Kāty_265 rājājñayā samāhūya yathānyāyaṃ vicārayet / lekhyācāreṇa likhitaṃ sākṣyācāreṇa sākṣiṇaḥ // Kāty_266 varṇavākyakriyāyuktam asaṃdigdhaṃ sphuṭākṣaram / ahīnakramacihnaṃ ca lekhyaṃ tatsiddhim āpnuyāt // Kāty_267 deśācārayutaṃ varṣam āsapakṣādivṛddhimat / ṛṇisākṣilekhakānām hastāṅgam lekhyam ucyate // Kāty_268 sthānabhraṣṭās tv apaṅktisthāḥ saṃdigdhā lakṣaṇacyutāḥ / yadā tu saṃsthitā varṇāḥ kūṭalekhyaṃ tadā bhavet // Kāty_269 deśācāraviruddhaṃ yat saṃdigdhaṃ kramavarjitam / kṛtam asvāminā yac ca sādhyahīnaṃ ca duṣyati // Kāty_270 mattenopādhibhītena tathonmattena pīḍitaiḥ / strībhir bālāsvatantraiś ca kṛtaṃ lekhyaṃ na sidhyati // Kāty_271 khyāpitaṃ ced dvitīye 'hni na kaścid vinivartayet / tathā tat syāt pramāṇaṃ tu mattonmattakṛtād ṛte // Kāty_272 sākṣidoṣād bhaved duṣṭaṃ patraṃ vai lekhakasya vā / dhanikasyopadhādoṣāt tathā dhāraṇikasya vā // Kāty_273 duṣṭair duṣṭaṃ bhavel lekhyaṃ śuddhaṃ śuddhair vinirdiśet / tat patram upadhāduṣṭaiḥ sākṣilekhakakārakaiḥ // Kāty_274 pramāṇasya hi ye doṣā vaktavyās te vivādinā / gūḍhās tu prakaṭāḥ sabhyaiḥ kāle śāstrapradarśanāt // Kāty_275 sākṣilekhakakartāraḥ kūṭatāṃ yānti te yathā / tathā doṣāḥ prayoktavyā duṣṭair lekhyaṃ praduṣyāta // Kāty_276 na lekhakena likhitaṃ na dṛṣṭaṃ sākṣibhis tathā / evaṃ pratyarthinokte tu kūṭalekhyaṃ prakīrtitam // Kāty_277 nātathyena pramāṇaṃ tu doṣeṇaiva tu dūṣayet / mithyābhiyoge daṇḍyaḥ syāt sādhyārthāc cāpi hīyate // Kāty_278 evaṃ duṣṭaṃ nṛpasthāne yasmiṃs tad dhi vicāryate / vimṛśya brāhmaṇaiḥ sārdhaṃ patradoṣān nirūpayet // Kāty_279 yena te kūṭatāṃ yānti sākṣilekhakakārakāḥ / tena duṣṭaṃ bhavel lekhyaṃ śuddhaiḥ śuddhiṃ vinirdiśet // Kāty_280 dhanikena svahastena likhitaṃ sākṣivarjitam / bhavet kūṭaṃ na cet kartā kṛtaṃ hīti vibhāvayet // Kāty_281 dattaṃ lekhye svahastaṃ tu ṛṇiko yadi nihnate / patrasthaiḥ sākṣibhir vācyo lekhakasya matena vā // Kāty_282 kṛtākṛtavivādeṣu sākṣibhiḥ patranirṇayaḥ / dūṣite patrake vādī tadārūḍhāṃs tu nirdiśet // Kāty_283 trividhasyāpi lekhyasya bhrāntiḥ sañjāyate nṛṇām / ṛṇisākṣilekhakānāṃ hastoktyā sādhayet tataḥ // Kāty_284 atha pañcatvam āpanno lekhakaḥ saha sākṣibhiḥ / tatsvahastādibhis teṣāṃ viśudhyet tu na saṃśayaḥ // Kāty_285 ṛṇisvahastasaṃdehe jīvato vā mṛtasya vā / tatsvahastakṛtair anyaiḥ patrais tallekhyanirṇayaḥ // Kāty_286 samudre 'pi lekhye mṛtāḥ sarve 'pi te sthitāḥ (?) / likhitaṃ tatpramāṇaṃ tu mṛteṣv api hi teṣu ca // Kāty_287 pratyakṣam anumānena na kadācit prabādhyate / tasmāl lekhyasya duṣṭasya vacobhiḥ sākṣiṇāṃ bhavet // Kāty_288 nirṇayaḥ svadhanārthaṃ hi patraṃ dūṣayati svayam / likhitaṃ likhitenaiva sākṣimatsākṣibhir haret // Kāty_289 kūṭoktau sākṣiṇāṃ vākyāl lekhakasya ca patrakam / nayec chuddhiṃ na yaḥ kūṭaṃ sa dāpyo damam uttamam // Kāty_290 āḍhyasya nikaṭasthasya yac chaktena na yācitam / śuddharṇaśaṅkayā tat tu lekhyaṃ durbalatām iyāt // Kāty_291 lekhyaṃ triṃśatsamātītam adṛṣṭāśrāvitaṃ ca yat / na tat siddhim avāpnoti tiṣṭhatsv api hi sākṣiṣu // Kāty_292 prayukte śāntalābhe tu likhitaṃ yo na darśayet / naiva yāceta ṛṇikaṃ na tat siddhim avāpnuyāt // Kāty_293 paścāt kāranibaddhaṃ yat tad yatnena vicārayet / yadi syād yuktiyuktaṃ tu pramāṇaṃ likhitaṃ tadā // Kāty_294 anyathā dūrataḥ kāryaṃ punar eva vinirṇayet / atathyaṃ tathyabhāvena sthāpitaṃ jñānavibhramāt / nivartyaṃ tatpramāṇaṃ syād yatnenāpi kṛtaṃ nṛpaiḥ // Kāty_295 mudrāśuddhaṃ kriyāśuddhaṃ bhuktiśuddhaṃ sacihnakam / rājñaḥ svahastasaṃśuddhaṃ śuddhim āyāti śāsanam // Kāty_296 nirdoṣaṃ prathitaṃ yat tu lekhyaṃ tat siddhim āpnuyāt // Kāty_297 dṛṣṭe patre sphuṭān doṣān noktav ānṛṇiko yadi / tato viṃśativarṣāṇi sthitaṃ patraṃ sthiraṃ bhavet // Kāty_298 śaktasya saṃnidhāv arthe yena lekhyena bhujyate / varṣāṇi viṃśatiṃ yāvat tat patraṃ doṣavarjitam // Kāty_299 atha viṃśativarṣāṇi ādhir bhuktaḥ suniścitam / tena lekhyena tat siddhir lekhyadoṣavivarjitā // Kāty_300 sīmāvivāde nirṇīte sīmāpatraṃ vidhīyate / tasya doṣāḥ pravaktavyā yāvad varṣāṇi viṃśatiḥ // Kāty_301 ādhānasahitaṃ yatra ṛṇaṃ lekhye niveśitam / mṛtasākṣi pramāṇaṃ tu svalpabhogeṣu tadviduḥ // Kāty_302 prāptaṃ vānena cet kiñcid dānaṃ cāpy anirūpitam / vināpi mudrayā lekhyaṃ pramāṇaṃ mṛtasākṣikam // Kāty_303 yadi labdhaṃ bhavet kiñcit prajñaptir vā kṛtā bhavet / pramāṇam eva likhitaṃ mṛtā yady api sākṣiṇaḥ // Kāty_304 darśitaṃ pratikālaṃ yad grāhitaṃ smāritaṃ tathā / lekhyaṃ sidhyati sarvatra mṛteṣv api ca sākṣiṣu // Kāty_305 na divyaiḥ sākṣibhir vāpi hīyate likhitaṃ kvacit / lekhyadharmaḥ sadā śreṣṭho hy ato nānyena hīyate // Kāty_306 tadyuktapratilekhyena tadviśiṣṭena vā sadā / lekhyakriyā nirasyeta nirasyānyena na kvacit // Kāty_307 darpaṇasthaṃ yathā bimbam asatsad iva dṛśyate / tathā lekhyasya bimbāni kurvanti kuśalā janāḥ // Kāty_308 dravyaṃ gṛhītvā yal lekhyaṃ parasmai saṃpradīyate / channam anyena cārūḍhaṃ saṃyataṃ cānyaveśmani // Kāty_309 datte vṛtte 'tha vā dravye kvacillikhitapūrvake / eṣa eva vidhir jñeyo lekhyaśuddhivinirṇaye // Kāty_310 sthāvare vikrayādhāne lekhyaṃ kūṭaṃ karoti yaḥ / sa samyagbhāvitaḥ kāryo jihvāpāṇyaṅghrivarjitaḥ // Kāty_311 malair yad bheditaṃ dagdhaṃ chidritaṃ vītam eva vā / tad anyat kārayel lekhyaṃ svedenollikhitaṃ tathā // Kāty_312 likhitaṃ sākṣiṇo bhuktiḥ pramāṇatrayam iṣyate / pramāṇeṣu smṛtā bhukteḥ sal lekhasamatā nṛṇām // Kāty_313 rathyānirgamanadvārajalavāhādisaṃśaye / bhuktir eva tu gurvī syāt pramāṇeṣv iti niścayaḥ // Kāty_314 anumānād guruḥ sakṣī sākṣibhyo likhitaṃ guru / avyāhatā tripuruṣī bhuktir ebhyo garīyasī // Kāty_315 nopabhoge balaṃ kāryam āhartrā tatsutena vā / paśustrīpuruṣādīnām iti dharmo vyavasthitaḥ // Kāty_316 bhuktis tu dvividhā proktā sāgamānāgamā tathā / tripuruṣī yā svatantrā sā ced alpā tu sāgamā // Kāty_317 mukhyā paitāmahī bhuktiḥ paitṛkī cāpi saṃmatā / tribhir etair avicchinnā sthirā ṣaṣṭyābdikī matā // Kāty_318 sāgamena tu bhuktena samyagbhuktaṃ yadā tu yat / āhartā labhate tat tu nāpahāryaṃ tu tat kvacit // Kāty_319 pranaṣṭāgamalekhyena bhogārūḍhena vādinā / kālaḥ pramāṇaṃ dānaṃ ca kīrtanīyāni saṃsadi // Kāty_320 smārtakāle kriyā bhūmeḥ sāgamā bhuktir iṣyate / asmārte 'nugamābhāvāt kramāt tripuruṣāgatā // Kāty_321 ādau tu kāraṇaṃ madhye bhuktis tu sāgamā (?) / kāraṇaṃ bhuktir evaikā saṃtatā yā tripauruṣī // Kāty_322 āhartā bhuktiyukto 'pi lekhyadoṣān viśodhayet / tatsuto bhuktidoṣāṃs tu lekhyadoṣāṃs tu nāpnuyāt // Kāty_323 yenopāttaṃ hi yad dravyaṃ so 'bhiyuktas tad uddharet / cirakālopabhoge 'pi bhuktis tasyaiva neṣyate // Kāty_324 cirantanam avijñātaṃ bhogaṃ lobhān na cālayet // Kāty_325 pitrā bhuktaṃ tu yad dravyaṃ bhuktyācāreṇa dharmataḥ / tasmin prete na vācyo 'sau bhuktyā prāptaṃ hi tasya tat // Kāty_326 tribhir eva tu yā bhuktā puruṣair bhū yathāvidhi / lekhyābhāve 'pi tāṃ tatra caturthaḥ samavāpnuyāt // Kāty_327 yathā kṣīraṃ janayati dadhi kālād rasānvitam / dānahetus tathā kālād bhogas tripuruṣāgataḥ // Kāty_328 bhuktir balavatī śāstre saṃtatā yā cirantanī / vicchinnāpi sā jñeyā yā tu pūrvaprasādhitā // Kāty_329 na bhogaṃ kalpayet strīṣu devarājadhaneṣu ca / bālaśrotriyavit te ca mātṛtaḥ pitṛtaḥ kramāt // Kāty_330 brahmacarī caret kaścid avrataṃ ṣaṭtriṃśadābdikam / arthārthī cānyaviṣaye dīrghakālaṃ vasen naraḥ // Kāty_331 samāvṛtto 'vratī kuryāt svadhanānveṣaṇaṃ tataḥ / pañcāśadābdiko bhogas tad dhanasyāpahārakaḥ // Kāty_332 pravivedaṃ dvādaśābdaḥ kālo vidyārthināṃ smṛtaḥ / śilpavidyārthināṃ caiva grahaṇāntaḥ prakīrtitaḥ // Kāty_333 suhṛdbhir bandhubhiś caiṣāṃ yat svaṃ bhuktam apaśyatām / nṛpāparādhināṃ caiva na tat kālena hīyate // Kāty_334 sanābhibhir bāndhavaiś ca yad bhuktaṃ svajanais tathā / bhogāt tatra na siddhiḥ syād bhogam anyatra kalpayet // Kāty_335 arthinābhyarthito yas tu vighātaṃ na prayojayet / tricatuḥpañcakṛtvo vā paras tad ṛṇī bhavet // Kāty_336 dānaṃ prajñāpanā bhedaḥ saṃpralobhakriyā ca yā / cittāpanayanaṃ caiva hetavo hi vibhāvakāḥ // Kāty_337 eṣām anyatamo yatra vādinā bhāvito bhavet / mūlakriyā tu tatra syād bhāvite vādinihnave // Kāty_338 na kālaharaṇaṃ kāryaṃ rājñā sākṣiprabhāṣaṇe / mahān doṣo bhavet kālād dharmavyāvṛttilakṣaṇaḥ // Kāty_339 upasthitān parīkṣeta sākṣiṇo nṛpatiḥ svayam / sākṣibhir bhāṣitaṃ vākyaṃ sabhyaiḥ saha parīkṣayet // Kāty_340 samyakkriyāparijñāne deyaḥ kālas tu sākṣiṇām / saṃdigdhaṃ yatra sākṣyaṃ syāt sadyaḥ spaṣṭaṃ vivādayet // Kāty_341 sabhāntaḥ sākṣiṇaḥ sarvān arthipratyarthisaṃnidhau / prāṅvivāko niyuñjīta vidhinānena sāntvayan // Kāty_342 yad dvayor anayor vettha kārye 'smiṃś ceṣṭitaṃ mithaḥ / tad brūta sarvaṃ satyena yuṣmākaṃ hy atra sākṣitā // Kāty_343 devabrāhmanasānnidhye sākṣyaṃ pṛcched ṛtaṃ dvijān / udaṅmukhān prāṅmukhān vā pūrvāhṇe vai śuciḥ śucīn // Kāty_344 āhūya sākṣiṇaḥ pṛcchen niyamya śapathair bhṛśam / samastān viditācārān vijñātārthān pṛthakpṛthak // Kāty_345 arthipratyarthisāṃnidhyād anubhūtaṃ tu yad bhavet / tad grāhyaṃ sākṣiṇo vākyam anyathā na bṛhaspatiḥ // Kāty_346 prakhyātakulaśīlāś ca lobhamohavivarjitāḥ / āptāḥ śuddhā viśiṣṭā ye teṣāṃ sākṣyam asaṃśayam // Kāty_347 vibhāvyo vādinā yādṛk sadṛśair eva bhāvayet / notkṛṣṭaś cāvakṛṣṭas tu sākṣibhir bhāvayet sadā // Kāty_348 liṅginaḥ śreṇipūgāś ca vaṇigvrātās tathāpare / samūhasthāś ca ye cānye vargās tān abravīd bhṛguḥ // Kāty_349 dāsacāraṇamallānāṃ hastyaśvāyudhajīvinām / pratyekaikaṃ samūhānāṃ nāyakā vargiṇas tathā / teṣāṃ vādaḥ svavargeṣu vargiṇas teṣu sākṣiṇaḥ // Kāty_350 strīṇāṃ sākṣyaṃ striyaḥ kuryur dvijānāṃ sadṛśā dvijāḥ / śūdrāś ca santaḥ śūdrāṇām antyānām antyayonayaḥ // Kāty_351 aśakya āgamo yatra videśaprativāsinām / traividyaprahitaṃ tatra lekhyasākṣyaṃ pravādayet // Kāty_352 abhyantaras tu nikṣepe sākṣyam eko 'pi vācyate / arthinā prahitaḥ sākṣī bhavaty eko 'pi dūtakaḥ // Kāty_353 saṃskṛtaṃ yena yat paṇyaṃ tat tenaiva vibhāvayet / eka eva pramāṇaṃ sa vivāde tatra kīrtitaḥ // Kāty_354 lekhakaḥ prāṅvivākaś ca sabhyāś caivānupūrvaśaḥ / nṛpe paśyati yat kāryaṃ sākṣiṇaḥ samudāhṛtāḥ // Kāty_355 anye punar anirdiṣṭāḥ sākṣiṇaḥ samudāhṛtāḥ / grāmaś ca prāṅvivākaś ca rājā ca vyavahāriṇām // Kāty_356 kāryeṣv abhyantaro yaś ca arthinā prahitaś ca yaḥ / kulyāḥ kulavivādeṣu bhaveyus te 'pi sākṣiṇaḥ // Kāty_357 rikthabhāgavivāde tu saṃdehe samupasthite / kulyānāṃ vacanaṃ tatra pramāṇaṃ tadviparyaye // Kāty_358 sākṣiṇāṃ likhitānāṃ tu nirdiṣṭānāṃ ca vādinā / teṣām eko 'nyathāvādī bhedāt sarve na sākṣiṇaḥ // Kāty_359 anyena hi kṛtaḥ sākṣī naivānyastaṃ vivādayet / tadabhāve niyukto vā bāndhavo vā vivādayet // Kāty_360 tadvṛttijīvino ye ca tatsevāhitakāriṇaḥ / tadbandhusuhṛdo bhṛtyā āptās te tu na sākṣiṇaḥ // Kāty_361 mātṛṣvasṛsutāś caiva sodaryāsutamātulāḥ / ete sanābhayas tūktāḥ sākṣyaṃ teṣu na yojayet // Kāty_362 kulyāḥ saṃbandhinaś caiva vivāhyo bhaginīpatiḥ / pitā bandhuḥ pitṛvyaś ca śvaśuro guravas tathā // Kāty_363 nagaragrāmadeśeṣu niyuktā ye padeṣu ca / vallabhāś ca na pṛccheyur bhaktās te rājapūruṣāḥ // Kāty_364 ṛṇādiṣu parīkṣeta sākṣiṇaḥ sthirakarmasu / sāhasātyayike caiva parīkṣā kutracit smṛtā // Kāty_365 vyāghāteṣu nṛpājñāyāḥ saṃgrahe sāhaseṣu ca / steyapāruṣyayoś caiva na parīkṣeta sākṣiṇaḥ // Kāty_366 antarveśmani rātrau ca bahirgrāmāc ca yad bhavet / eteṣv evābhiyogaś cen na parīkṣeta sākṣiṇaḥ // Kāty_367 na sākṣyaṃ sākṣibhir vācyam apṛṣṭair arthinā sadā / na sākṣyaṃ teṣu vidyeta svayam ātmani yojayet // Kāty_368 lekhyārūḍhaś cottaraś ca sākṣī mārgadvayānvitaḥ // Kāty_369 atha svahastenārūḍhas tiṣṭhaṃś caikaḥ sa eva tu / na cet pratyabhijānīyāt tatsvahastaiḥ prasādhayet // Kāty_370 arthinā svayam ānīto yo lekhye saṃniveśyate / sa sākṣī likhito nāma smāritaḥ patrakād ṛte // Kāty_371 yas tu kāryaprasiddhyarthaṃ dṛṣṭvā kāryaṃ punaḥ punaḥ / smāryate hy arthinā sākṣī sa smārita ihocyate // Kāty_372 prayojanārtham ānītaḥ prasaṅgād āgataś ca yaḥ / dvau sākṣiṇau tv alikhitau pūrvapakṣasya sādhakau // Kāty_373 arthinā svārthasiddyarthaṃ pratyarthivacanaṃ sphuṭam / yaḥ śrāvitaḥ sthito gūḍho gūḍhasākṣī sa ucyate // Kāty_374 sākṣiṇām api yaḥ sākṣyam uparyupari bhāṣate / śravaṇāc chrāvaṇād vāpi sa sākṣyuttarasaṃjñitaḥ // Kāty_375 ullapyaṃ yasya viśrambhāt kāryaṃ vā viniveditam / gūḍhacārī sa vijñeyaḥ kāryam adhyagatas tathā // Kāty_376 arthī yatra vipannaḥ syāt tatra sākṣī mṛtāntaraḥ / pratyarthī ca mṛto yatra tatrāpy evaṃ prakalpyate // Kāty_377 lekhyadoṣās tu ye kecit sākṣiṇāṃ caiva ye smṛtāḥ / vādakāle tu vaktavyāḥ paścād uktān na dūṣayet // Kāty_378 ukter arthe sākṣiṇo yas tu dūṣayet prāgdūṣitān / na ca tatkāraṇaṃ brūyāt prāpnuyāt pūrvasāhasam // Kāty_379 nātathyena pramāṇaṃ tu doṣeṇaiva tu dūṣayet / mithyābhiyoge daṇḍyaḥ syāt sādhyārthāc cāpi hīyate // Kāty_380 pratyarthinārthinā vāpi sākṣidūṣaṇasādhane / prastutārthopayogitvād vyavahārāntaraṃ na ca // Kāty_381 sākṣidoṣāḥ pravaktavyāḥ saṃsadi prativādinā / patre vilikhya tān sarvān vācyaḥ pratyuttaraṃ tataḥ // Kāty_382 pratipattau tu sākṣitvam arhanti na kadācana / ato 'nyathā bhāvanīyāḥ kriyayā prativādinā // Kāty_383 abhāvayan dhanam dāpyaḥ pratyarthī sākṣiṇaḥ sphuṭam / bhāvitāḥ sākṣiṇaḥ sarve sākṣidharmanirākṛtāḥ // Kāty_384 ākāro 'ṅgitaceṣṭābhis tasya bhāvaṃ vibhāvayet / prativādī bhaved dhīnaḥ so 'numānena lakṣyate // Kāty_385 kampaḥ svedo 'tha vaikalyam oṣṭhaśoṣābhimarśane / bhūlekhanaṃ sthānahānis tiryagūrdhvanirīkṣaṇam / svarabhedaś ca duṣṭasya cihnāny āhur manīṣiṇaḥ // Kāty_386 sabhāntaḥsthais tu vaktavyaṃ sākṣyaṃ nānyatra sākṣibhiḥ / sarvasākṣyeṣv ayaṃ dharmo hy anyatra sthāvareṣu tu // Kāty_387 arthipratyarthisāṃnidhye sādhyārthasya ca saṃnidhau / pratyakṣaṃ deśayet sakṣyaṃ parokṣaṃ na kathaṃcana // Kāty_388 arthasyopari vaktavyaṃ tayor api vinā kvacit / catuṣpadeṣv ayaṃ dharmo dvipadasthāvareṣu ca // Kāty_389 taulyagaṇimameyānām abhāve 'pi vivādayet / kriyākāreṣu sarveṣu sākṣitvaṃ na tato 'nyathā // Kāty_390 vadhe cet prāṇināṃ sākṣyaṃ vādayec chivasaṃnidhau / tadabhāve tu cihnasya nānyathaiva pravādayet // Kāty_391 svabhāvoktaṃ vacas teṣāṃ grāhyaṃ yad doṣavarjitam / ukte tu sākṣiṇo rājñā na praṣṭavyāḥ punaḥ punaḥ // Kāty_392 svabhāvenaiva yad brūyus tad grāhyaṃ vyāvahārikam / ato yad anyad vibrūyur dharmārthaṃ tad apārthakam // Kāty_393 samavetais tu yad dṛṣṭaṃ vaktavyaṃ tat tathaiva tu / vibhinnaikaikakāryaṃ yad vaktavyaṃ tat pṛthak pṛthak // Kāty_394 bhinnakāle tu yat kāryaṃ vijñātaṃ tatra sākṣibhiḥ / ekaikaṃ vādayet tatra bhinnakālaṃ tu tad bhṛguḥ // Kāty_395 ṛṇādiṣu vivādeṣu sthiraprāyeṣu niścitam / ūne vāpy adhike vārthe prokte sādhyaṃ na sidhyati // Kāty_396 sādhyārthāṃśe 'pi gadite sākṣibhiḥ sakalaṃ bhavet / strīsaṅge sāhase caurye yat sādhyaṃ parikalpitam // Kāty_397 ūnādhikaṃ tu yatra syāt tat sākṣyaṃ tatra varjayet / sākṣī tatra na daṇḍyaḥ syād abruvan daṇḍam arhati // Kāty_398 deśaṃ kālaṃ dhanaṃ saṃkhyāṃ rūpaṃ jātyākṛtī vayaḥ / visaṃvaded yatra sākṣye tad anuktaṃ vidur budhāḥ // Kāty_399 nirdiṣṭeṣv arthajāteṣu sākṣī cet sākṣya āgate / na brūyād akṣarasamaṃ na tan nigaditaṃ bhavet // Kāty_400 ūnam abhyadhikaṃ vārthaṃ vibrūyur yatra sākṣiṇaḥ / tad apy ayuktaṃ vijñeyam eṣa sākṣiviniścayaḥ // Kāty_401 apṛṣṭaḥ sarvavacane pṛṣṭasyākathane tathā / sākṣiṇaḥ saṃniroddhavyā garhyā daṇḍyāś ca dharmataḥ // Kāty_402 vākpāruṣye chale vāde dapyāḥ syur triśataṃ damam / ṛṇādivādeṣu dhanaṃ te syur dāpyā ṛṇaṃ tathā // Kāty_403 yaḥ sākṣī naiva nirdiṣṭā nāhūto nāpi darśitaḥ / brūyān mithyeti tathyaṃ vā daṇḍyaḥ so 'pi narādhamaḥ // Kāty_404 sākṣī sākṣyaṃ na ced brūyāt samadaṇḍaṃ vahed ṛṇam / ato 'nyeṣu vivādeṣu triśataṃ daṇḍam arhati // Kāty_405 uktvānyathā bruvāṇāś ca daṇḍyāḥ syur vākchalānvitāḥ // Kāty_406 yena kāryasya lobhena nirdiṣṭāḥ kūṭasākṣiṇaḥ / gṛhītvā tasya sarvasvaṃ kuryān nirviṣayaṃ tataḥ // Kāty_407 yatra vai bhāvitaṃ kāryaṃ sākṣibhir vādinā bhavet / prativādī yadā tatra bhāvayet kāryam anyathā / bahubhiś ca kulīnair vā pūrvāḥ syuḥ kūṭasākṣiṇaḥ // Kāty_408 yadā śuddhā kriyā nyāyāt tadā tadvākyaśodhanam / śuddhāc ca vākyād yaḥ śuddhaḥ sa śuddho 'rtha iti sthitiḥ // Kāty_409 saptāhāt tu pratīyeta yatra sākṣy anṛtaṃ vadet / rogo 'gnir jñātimaraṇaṃ dvisaptāhāt trisapta vā / ṣaṭcatvāriṃśake vāpi dravyajātyādibhedataḥ // Kāty_410 na kaścid abhiyoktāraṃ divyeṣu viniyojayet / abhiyuktāya dātavyaṃ divyaṃ divyaviśāradaiḥ // Kāty_411 pārthivaiḥ śaṅkitānāṃ tu tulādīni niyojayet / ātmaśuddhividhāne ca na śiras tatra kalpayet // Kāty_412 lokāpavādaduṣṭānāṃ śaṅkitānāṃ ca dasyubhiḥ / tulādīni niyojyāni na śiras tatra vai bhṛguḥ // Kāty_413 na śaṅkāsu śiraḥ kośe kalpayet tu kadācana / aśirāṃsi ca divyāni rājabhṛtyeṣu dāpayet // Kāty_414 śaṅkāviśvāsasaṃdhāne vibhāge rikthināṃ sadā / kriyāsamūhakartṛtve kośam eva pradāpayet // Kāty_415 dattasyāpahnavo yatra pramāṇaṃ tatra kalpayet / steyasāhasayor divyaṃ svalpe 'py arthe pradāpayet // Kāty_416 sarvadravyapramāṇaṃ tu jñātvā hema prakalpayet / hemapramāṇayuktaṃ tu tadā divyaṃ niyojayet // Kāty_417 jñātvā saṃkhyāṃ suvarṇānāṃ śatanāśe viṣaṃ smṛtam / aśītes tu vināśe vai dadyāc caiva hutāśanam // Kāty_418 ṣaṣṭyā nāśe jalaṃ deyaṃ catvāriṃśati vai ghaṭam / viṃśaddaśavināśe vai kośapānaṃ vidhīyate // Kāty_419 pañcādhikasya vā nāśe tadardhārdhasya tandulāḥ / tadardhārdhasya nāśe tu spṛśet putrādimastakam // Kāty_420 tadardhārdhasya nāśe tu laukikāś ca kriyāḥ smṛtāḥ / evaṃ vicārayan rājā dharmārthābhyāṃ na hīyate // Kāty_421 rājanye 'gniṃ ghaṭaṃ vipre vaiśye toyaṃ niyojayet / sarveṣu sarvadivyaṃ vā viṣaṃ varṃjya dviyottame // Kāty_422 gorakṣakān vāṇijakāṃs tathā kārukuśīlavān / preṣyān vārdhuṣikāṃś caiva grāhayec śūdravad dvijān // Kāty_423 na lohaśilpinām agniṃ salilaṃ nāmbusevinām / mantrayogavidāṃ caiva viṣaṃ dadyāc ca na kvacit / taṇḍulair na niyuñjīta vratinaṃ mukharogiṇam // Kāty_424 kuṣṭhināṃ varjayed agniṃ salilaṃ śvāsakāsinām / pittaśleṣmavatāṃ nityaṃ viṣaṃ tu parivarjayet // Kāty_425 madyapastrīvyasanināṃ kitavānāṃ tathaiva ca / kośaḥ prājñair na dātavyo ye ca nāstikavṛttayaḥ // Kāty_426 mātāpitṛdvijagurubālastrīrājaghātinām / mahāpātakayuktānāṃ nāstikānāṃ viśeṣataḥ // Kāty_427 liṅgināṃ praśaṭhānāṃ tu mantrayogakriyāvidām / varṇasaṃkarajātānāṃ pāpābhyāsapravartinām // Kāty_428 eteṣv evābhiyogeṣu nindyeṣv eva ca yatnataḥ / divyaṃ prakalpyen naiva rājā dharmaparāyaṇaḥ // Kāty_429 etair eva niyuktānāṃ sādhūnāṃ divyam arhati / necchanti sādhavo yatra tatra śodhyāḥ svakair naraiḥ // Kāty_430 mahāpātakayukteṣu nāstikeṣu viśeṣataḥ / na deyaṃ teṣu divyaṃ tu pāpābhyāsarateṣu ca // Kāty_431 eṣu vādeṣu divyāni pratiṣiddhāni yatnataḥ / kārayet sajjanais tāni nābhiśastaṃ tyajen manuḥ // Kāty_432 aspṛśyādhamadāsānāṃ mlecchānāṃ pāpakāriṇām / prātilomyapasūtānāṃ niścayo na tu rājani / tatprasiddhāni divyāni saṃśaye teṣu nirdiśet // Kāty_433 indrasthāne 'bhiśastānāṃ mahāpātakināṃ nṛṇām / nṛpadrohe pravṛttānāṃ rājadvāre prayojayet // Kāty_434 prātilomyaprasūtānāṃ divyaṃ deyaṃ catuṣpathe / ato 'nyeṣu sabhāmadhye divyaṃ deyaṃ vidur budhāḥ // Kāty_435 kāladeśavirodhe tu yathāyuktaṃ prakalpayet / anyena hārayed divyaṃ vidhir eṣa viparyaye // Kāty_436 adeśakāladattāni bahirvāsakṛtāni ca / vyabhicāraṃ sadārtheṣu kurvantīha na saṃśayaḥ // Kāty_437 sādhayet tat punaḥ sādhyaṃ vyāghāte sādhanasya hi / dattāny api yathoktāni rājā divyāni varjayet / mūrkhair lubdhaiś ca duṣṭaiś ca punar deyāni tāni vai // Kāty_438 tasmād yathoktavidhinā divyaṃ deyaṃ viśāradaiḥ / ayathoktaprayuktaṃ tu na śaktaṃ tasya sādhane // Kāty_439 śikyac chede tulābhaṅge tathā vāpi guṇasya vā / śuddhes tu saṃśaye caiva parīkṣeta punar naram // Kāty_440 praskhalaty abhiyuktaś cet sthānād anyatra dahyate / na dagdhaṃ tu vidur devās tasya bhūyo 'pi dāpayet // Kāty_441 śarāṃs tv anāyasair agraiḥ prakurvīta viśuddhaye / veṇakāṇḍamayāṃś caiva kṣeptā ca sudṛḍhaṃ kṣipet // Kāty_442 kṣipte tu majjanaṃ kāryaṃ gamanaṃ samakālikam / gamane tv āgamaḥ kāryaḥ pumān anyo jale viśet // Kāty_443 śiromānaṃ tu dṛśyeta na karṇau nāpi nāsikā / apsu praveśane yasya śuddhaṃ tam api nirdiśet // Kāty_444 nimajjyotplavate yas tu dṛṣṭaś cet prāṇibhir naraḥ / punas tatra nimajjet sa deśacihnavibhāvite // Kāty_445 ajāśṛṅganibhaṃ śyāmaṃ supīnaṃ śṛṅgasaṃbhavam / bhaṅge ca śṛṅgaverābhaṃ khyātaṃ tacśṛṅgiṇāṃ viṣam // Kāty_446 raktaṃ tadasitaṃ kuryāt kaṭinaṃ caiva tallakṣaṇāt / anena vidhinā jñeyaṃ divyaṃ divyaviśāradaiḥ // Kāty_447 vatsanābhanibhaṃ pītaṃ varṇajñānena niścayaḥ / śuktiśaṅkhākṛtir bhaṅge vidyāt tadvatsanābhakam // Kāty_448 madhukṣīrasamāyuktaṃ svacchaṃ kurvīta tatkṣaṇāt / bāhyam evaṃ samākhyātaṃ lakṣaṇaṃ dharmasādhakaiḥ // Kāty_449 pūrvāhṇe śītale deśe viṣaṃ dadyāt tu dehinām / ghṛtena yojitaṃ ślakṣṇaṃ piṣṭaṃ triṃśadguṇena tu // Kāty_450 viṣasya palaṣaḍbhāgād bhāgo viṃśatim astu yaḥ / tam aṣṭabhāgahīnaṃ śodhye deyaṃ ghṛtāplutam // Kāty_451 svalpe 'parādhe devānāṃ snāpayitvāyudhodakam / pāyyo vikāre cāśuddho niyamyaḥ śucir anyathā // Kāty_452 devatāsnānapānīyadivye taṇḍulabhakṣaṇe / śuddhaniṣṭhīvanāc śuddho niyamyo 'śucir anyathā // Kāty_453 avaṣṭambhābhiyuktasya viśuddhasyāpi kośataḥ / sadaṇḍam abhiyogaṃ ca dāpayed abhiyojakam / divyena śuddhaṃ puruṣaṃ sat kuryād dhārmiko nṛpaḥ // Kāty_454 śoṇitaṃ dṛśyate yatra hanuvālaṃ ca sīdati / gātraṃ ca kampate yasya tam aśuddhaṃ vinirdiśet // Kāty_455 atha daivavisaṃvādāt trisaptāhāt tu dāpayet / abhiyuktaṃ tu yatnena tam arthaṃ daṇḍam eva ca // Kāty_456 tasyaikasya na sarvasya janasya yadi tad bhavet / rogo 'gnir jñātimaraṇam ṛṇaṃ dāpyo damaṃ ca saḥ // Kāty_457 kṣayātisāravisphoṭās tālvasthiparipīḍanam / netraruggalarogaś ca tathonmādaḥ prajāyate / śirorugbhujabhaṅgaś ca daivikā vyādhayo nṛṇām // Kāty_458 śatārdhaṃ dāpayec śuddham aśuddho daṇḍabhāg bhavet // Kāty_459 viṣe toye hutāśe ca tulākośe ca taṇḍule / taptamāṣakadivye ca kramād daṇḍaṃ prakalpayet // Kāty_460 sahasraṃ ṣaṭśataṃ caiva tathā pañca śatāni ca / catustridvyekam evaṃ ca hīnaṃ hīneṣu kalpayet // Kāty_461 yatropadiśyate karma kartur aṅgaṃ na tūcyate / dakṣiṇas tatra vijñeyaḥ karmaṇāṃ pāragaḥ karaḥ // Kāty_462 ācaturdaśakād ahno yasya no rājadaivikam / vyasanaṃ jāyate ghoraṃ sa jñeyaḥ śapathe śuciḥ // Kāty_463 unmattenaiva mattena tathā bhāvāntareṇa vā / yad dattaṃ yat kṛtaṃ vātha pramāṇaṃ naiva tad bhavet // Kāty_464 asvatantrakṛtaṃ kāryaṃ tasya svāmī nivartayet / na bhartrā vivadetānyo bhītonmattakṛtād ṛte // Kāty_465 pitāsvatantraḥ pitṛmān bhrātā bhātṛvya eva vā / kaniṣṭho vāvibhaktasvo dāsaḥ karmakaras tathā // Kāty_466 na kṣetragṛhadāsānāṃ dānādhamanavikrayāḥ / asvatantrakṛtāḥ siddhiṃ prāpnuyur nānuvarṇitāḥ // Kāty_467 pramāṇaṃ sarva evaite paṇyānāṃ krayavikraye / yadi saṃvyavahāraṃ te kurvanto 'py anumoditāḥ // Kāty_468 kṣetrādīṇāṃ tathaiva syur bhrātā bhrātṛsutaḥ sutaḥ / nisṛṣṭāḥ kṛtyakaraṇe guruṇā yadi gacchatā // Kāty_469 nisṛṣṭārthas tu yo yasmin tasminn arthe prabhus tu saḥ / tadbhartā tatkṛtaṃ kāryaṃ nānyathā kartum arhati // Kāty_470 sutasya sutadārāṇāṃ vaśitvaṃ tv anuśāsane / vikraye caiva dāne ca vaśitvaṃ na sute pituḥ // Kāty_471 śuddhis tu śāstratattvajñaiś cikitsā samudāhṛtā / prāyaścittaṃ ca daṇḍaṃ ca tābhyāṃ sā dvividhā smṛtā // Kāty_472 anekārthābhiyoge 'pi yāvat saṃsādhayed dhanī / sākṣibhis tāvad evāsau labhate sādhitaṃ dhanam // Kāty_473 sarvāpalāpaṃ yaḥ kṛtvā mitho 'lpam api saṃvadet / sarvam eva tu dāpyaḥ syād abhiyukto bṛhaspatiḥ // Kāty_474 evaṃ dharmāsanasthena samenaiva vivādinā / kāryāṇāṃ nirṇayo dṛśyo brāhmaṇaiḥ saha nānyathā // Kāty_475 vyavahārān svayaṃ dṛṣṭvā śrutvā vā prāṅvivākataḥ / jayapatraṃ tato dadyāt parijñānāya pārthivaḥ // Kāty_476 rājā tu svāmine vipraṃ sāntvenaiva pradāpayet / deśācāreṇa cānyāṃs tu duṣṭān saṃpīḍya dāpayet // Kāty_477 rikthinaṃ suhṛdaṃ vāpi cchalenaiva pradāpayet / vaṇijaḥ karṣakāṃś cāpi śilpinaś cābravīd bhṛguḥ // Kāty_478 dhanadānāsahaṃ buddhvā svādhīnaṃ karma kārayet / aśaktau bandhanāgāraṃ praveśyo brāhmaṇād ṛte // Kāty_479 karṣakān kṣatraviśśūdrān samīhānāṃs tu dāpayet // Kāty_480 ācāryasya pitur mātur bāndhavānāṃ tathaiva ca / eteṣām aparādheṣu daṇḍo naiva vidhīyate // Kāty_481 prāṇātyaye tu yatra syād akāryakaraṇaṃ kṛtam / daṇḍas tatra tu naiva syād eṣa dharmo bhṛgusmṛtaḥ // Kāty_482 na jātu brāhmaṇaṃ hanyāt sarvapāpeṣv avasthitam / rāṣṭrāc cainaṃ bahiḥ kuryāt samagradhanam akṣatam // Kāty_483 caturṇām api varṇānāṃ prāyaścittam akurvatām / śarīradhanasaṃyuktaṃ daṇḍaṃ dharmyaṃ prakalpayet // Kāty_484 yena doṣeṇa śūdrasya daṇḍo bhavati dharmataḥ / tena cet kṣatraviprāṇāṃ dviguṇo dviguṇo bhavet // Kāty_485 pravrajyāvasitaṃ śūdraṃ japahomaparāyaṇam / vadhena śāsayet pāpaṃ daṇḍyo vā dviguṇaṃ damam // Kāty_486 sarveṣu cāparādheṣu puṃso yo 'rthadamaḥ smṛtaḥ / tadardhaṃ yoṣito dadyur vadhe puṃso 'ṅga kartanam // Kāty_487 nāsvatantrāḥ striyo grāhyāḥ pumāṃs tatrāparādhyati / prabhuṇā śāsanīyās tā rājā tu puruṣaṃ nayet // Kāty_488 proṣitasvāmikā nārī prāpitā yady api grahe / tāvat sā bandhane sthāpyā yāvat pratyāgataḥ prabhuḥ // Kāty_489 kalpito yasya yo daṇḍas tv aparādhasya yatnataḥ / paṇānāṃ grahaṇaṃ tu syāt tanmūlyaṃ vātha rājani // Kāty_490 māṣapādo dvipādo vā daṇḍo yatra pravartitaḥ / anirdiṣṭaṃ tu vijñeyaṃ māṣakaṃ tu prakalpayet // Kāty_491 yatrokto māṣakair daṇḍo rājataṃ tatra nirdiśeta / kṛṣṇalaiś coktam eva syād uktadaṇḍaviniścayaḥ // Kāty_492 māṣo viṃśatibhāgas tu jñeyaḥ kārṣāpaṇasya tu / kākaṇī tu caturbhāgā māṣakasya paṇasya ca // Kāty_493 pañcanadyāḥ pradeśe tu saṃjñeyaṃ vyavahārikī / kārṣāpaṇoṇḍikā jñeyās tāś catasras tu dhānakaḥ / te dvādaśa suvarṇās tu dīnāraś citrakaḥ smṛtaḥ // Kāty_494 asat sad iti yaḥ pakṣaḥ sabhyair evāvadhāryate / tīritaḥ so 'nuśiṣṭas tu sākṣivākyāt prakīrtitaḥ // Kāty_495 kulādibhir niścite 'pi santoṣaṃ na gatas tu yaḥ / vicārya tat kṛtaṃ rājā kukṛtaṃ punar uddharet // Kāty_496 na strībhyo dāsabālebhyaḥ prayacchet kvacid uddhṛtam / dātā na labhate tat tu tebhyo dadyāt tu yad vasu // Kāty_497 ṛṇikena tu yā vṛddhir adhikā saṃprakalpitā / āpatkālakṛtā nityaṃ dātavyā kāritā tu sā / anyathā kāritā vṛddhir na dātavyā kathaṃcana // Kāty_498 ekāntenaiva vṛddhiṃ tu śodhayed yatra carṇikam / pratikālaṃ dadāty eva śikhāvṛddhis tu sā smṛtā // Kāty_499 gṛhāt toṣaḥ phalaṃ kṣetrād bhogalābhaḥ prakīrtitaḥ // Kāty_500 ādhibhogas tv aśeṣo yo vṛddhis tu parikalpitaḥ / prayogo yatra caivaṃ syād ādhibhogaḥ sa ucyate // Kāty_501 yo yācitakam ādāya tam adattvā diśaṃ vrajet / ūrdhvaṃ saṃvatsarāt tasya taddhanaṃ vṛddhim āpnuyāt // Kāty_502 kṛtvoddhāram adattvā yo yācitas tu diśaṃ vrajet / ūrdhvaṃ māsatrayāt tasya taddhanaṃ vṛddhim āpnuyāt // Kāty_503 svadeśe 'pi sthito yas tu na dadyād yācitaḥ kvacit / taṃ tato 'kāritāṃ vṛddhim anicchantaṃ ca dāpayet // Kāty_504 prītidattaṃ na vardheta yāvan na pratiyācitam / yācyamānam adattaṃ ced vardhate pañcakaṃ śatam // Kāty_505 nikṣiptaṃ vṛddhiśeṣaṃ ca krayavikrayam eva ca / yācyamānam adattaṃ ced vardhate pañcakaṃ śatam // Kāty_506 paṇyaṃ gṛhītvā yo mūlyam adattvaiva diśaṃ vrajet / ṛtutrayasyāpariṣṭāt taddhanaṃ vṛddhim āpnuyāt // Kāty_507 carmasasyāsavadyūte paṇyamūlye ca sarvadā / strīśulkeṣu na vṛddhiḥ syāt prātibhāvyāgateṣu ca // Kāty_508 grāhyaṃ syād dviguṇaṃ dravyaṃ prayuktaṃ dhanināṃ sadā / labhate cen na dviguṇaṃ punar vṛddhiṃ prakalpayet // Kāty_509 maṇimuktāpravālānāṃ suvarṇarajatasya ca / tiṣṭhati dviguṇā vṛddhiḥ phālakaiṭāvikasya ca // Kāty_510 tailānāṃ caiva sarveṣāṃ madyānām atha sarpiṣām / vṛddhir aṣṭaguṇā jñeyā guḍasya lavaṇasya ca // Kāty_511 kupyaṃ pañcaguṇaṃ bhūmis tathaivāṣṭaguṇā matā / sadya eveti vacanāt sadya eva pradīyate // Kāty_512 ekāhe likhitaṃ yat tu tat tu kuryād ṛṇaṃ samam / grahaṇaṃ rakṣaṇaṃ lābham anyathā tu yathākramam // Kāty_513 nānāṛṇasamavāye tu yad yat pūrvakṛtaṃ bhavet / tat tad evāgrato deyaṃ rājñaḥ syāc śrotriyād anu // Kāty_514 yasya dravyeṇa yat paṇyaṃ sādhitaṃ yo vibhāvayet / tad dravyam ṛṇikenaiva dātavyaṃ tasya nānyathā // Kāty_515 dravyaṃ gṛhītvā vṛddhyarthaṃ bhogayogyaṃ dadāti cet / jaṅgamaṃ sthāvaraṃ vāpi bhogyādhiḥ sa tu kathyate / mūlyaṃ tadādhikaṃ dattvā svakṣetrādikam āpnuyāt // Kāty_516 ādhim ekaṃ dvayor yas tu kuryāt kā pratipad bhavet / tayoḥ pūrvakṛtaṃ grāhyaṃ tatkartā coradaṇḍabhāk // Kāty_517 ādhānaṃ vikrayo dānaṃ lekhyasākṣyakṛtaṃ yadā / ekakriyāviruddhaṃ tu lekhyaṃ tatrāpahārakam // Kāty_518 anirdiṣṭaṃ ca nirdiṣṭam ekatra ca vilekhitam / viśeṣalikhitaṃ jyāya iti kātyāyano 'bravīt // Kāty_519 yo 'vidyamānaṃ prathamam anirdiṣṭasvarūpakam / ākāśabhūtam ādadhyād anirdiṣṭaṃ ca tad bhavet / yad yat tadāsya vidyeta tad ādiṣṭaṃ vinirdiśet // Kāty_520 yas tu sarvasvam ādiśya prāk paścān nāmacihnitam / ādadhyāt tat kathaṃ na syāc cihnitaṃ balavattaram // Kāty_521 maryādācihnitaṃ kṣetraṃ grāmaṃ vāpi yadā bhavet / grāmādayaś ca likhyante tadā siddhim avāpnuyāt // Kāty_522 ādhīkṛtaṃ tu yat kiṃcid vinaṣṭaṃ daivarājataḥ / tatra ṛṇaṃ sodayaṃ dāpyo dhaninām adhamarṇakaḥ // Kāty_523 na ced dhanikadoṣeṇa nipated vā mriyeta vā / ādhim anyaṃ sa dāpyaḥ syād ṛṇān mucyeta narṇikaḥ // Kāty_524 akāmam ananujñātam adhiṃ yaḥ karma kārayet / bhoktā karmaphalaṃ dāpyo vṛddhiṃ vā labhate na saḥ // Kāty_525 yas tv ādhiṃ karma kurvāṇaṃ vācā daṇḍena karmabhiḥ / pīḍayed bhatsayec caiva prāpnuyāt pūrvasāhasam // Kāty_526 balādakāmaṃ yatrādhim anisṛṣṭaṃ praveśayet / prāpnuyāt sāhasaṃ pūrvam ādhātā cādhim āpnuyāt // Kāty_527 ādhiṃ duṣṭena lekhyena bhuṅkte yam ṛṇikād dhanī / nṛpo damaṃ dāpayitvā ādhikekhyaṃ vināśayet // Kāty_528 ādhātā yatra na syāt tu dhanī bandhaṃ nivedayet / rājñas tataḥ sa vikhyāto vikreya iti dhāraṇā / savṛddhikaṃ gṛhītvā tu śeṣaṃ rājan yathārpayet // Kāty_529 dānopasthānavādeṣu viśvāsaśapathāya ca / lagnakaṃ kārayed evaṃ yathāyogaṃ viparyaye // Kāty_530 darśanapratibhūryas taṃ deśe kāle na darśayet / nibandham āvahet tatra daivarājakṛtād ṛte // Kāty_531 naṣṭasyānveṣaṇārthaṃ tu deyaṃ pakṣatrayaṃ param / yady asau darśayet tatra moktavyaḥ pratibhūr bhavet // Kāty_532 kāle vyatīte pratibhūr yadi taṃ naiva darśayet / sa tam arthaṃ pradāpyaḥ syāt prete caivaṃ vidhīyate // Kāty_533 gṛhītvā bandhakaṃ yatra darśane 'sya sthito bhavet / vinā pitrā dhanaṃ tasmād dāpyaḥ syāt tad ṛṇaṃ sutaḥ // Kāty_534 yo yasya pratibhūs tiṣṭhed darśanāyeha mānavaḥ / adarśayan sa taṃ tasmai prayacchet svadhanād ṛṇam // Kāty_535 ādyau tu vitathe dāpyau tatkālāveditaṃ dhanam / uttarau tu visaṃvāde tau vinā tatsutau tathā // Kāty_536 ekacchāyāśrite sarvaṃ dadyāt tu proṣite sutaḥ / mṛte pitari pitṛaṃśaṃ pararṇaṃ na bṛhaspatiḥ // Kāty_537 ekacchāyāpraviṣṭānāṃ dāpyo tas tatra dṛśyate / proṣite tatsutaḥ sarvaṃ pitraṃśaṃ tu mṛte sutaḥ // Kāty_538 prātibhāvyaṃ tu yo dadyāt pīḍitaḥ pratibhāvitaḥ / tripakṣāt parataḥ so 'rthaṃ dviguṇaṃ labdhum arhati // Kāty_539 yasyārthe yena yad dattaṃ vidhinābhyarthitena tu / sākṣibhir bhāvitenaiva pratibhūs tat samāpnuyāt // Kāty_540 satyaṃkāravisaṃvāde dviguṇaṃ pratidāpayet / akurvatas tu tad dhāni satyaṃkāraprayojanam // Kāty_541 kuṭumbārtham aśaktena gṛhītaṃ vyādhitena vā / upaplavanimitte ca vidyād āpatkṛte tu tat // Kāty_542 kanyāvaivāhikaṃ caiva pretakārye ca yatkṛtam / etat sarvaṃ pradātavyaṃ kuṭumbena kṛtaṃ prabhoḥ // Kāty_543 ṛṇaṃ putrakṛtaṃ pitrā na deyam iti dharmataḥ / deyaṃ pratiśrutaṃ yat syāt yac ca syād anumoditam // Kāty_544 proṣitasyāmatenāpi kuṭumbārtham ṛṇaṃ kṛtam / dāsastrīmātṛśiṣyair vā dadyāt putreṇa vā bhṛguḥ // Kāty_545 bhartrā putreṇa vā sārdhaṃ kevalenātmanā kṛtam / ṛṇam evaṃvidhaṃ deyaṃ nānyathā tatkṛtaṃ striyā // Kāty_546 martukāmena yā bhartrā proktā deyam ṛṇaṃ tvayā / aprapannāpi sā dāpyā dhanaṃ yady āśritaṃ striyām // Kāty_547 vidyamāneapi rogārte svadeśāt proṣite 'pi vā / viṃśāt saṃvatsarād deyaṃ ṛṇaṃ pitṛkṛtaṃ sutaiḥ // Kāty_548 vyādhitonmattavṛddhānāṃ tathā dīrghapravāsinām / ṛṇam evaṃvidhaṃ putrāñ jīvatām api dāpayet // Kāty_549 sāṃnidhye 'pi pituḥ putrair ṛṇaṃ deyaṃ vibhāvitam / jātyandhapatitonmattakṣayaśvitrādirogiṇaḥ // Kāty_550 pitṝṇāṃ sūnubhir jātair dānenaivādhamād ṛṇāt / vimokṣas tu yatas tasmād icchanti pitaraḥ sutān // Kāty_551 nāprāptavyavahāreṇa pitary uparate kvacit / kāle tu vidhinā deyaṃ vaseyur narake 'nyathā // Kāty_552 aprāptavyavahāraś cet svatantro 'pīha narṇabhāk / svātantryaṃ hi smṛtaṃ jyeṣṭhe jyaiṣṭhe guṇavayaḥkṛtam // Kāty_553 yad dṛṣṭaṃ dattaśeṣaṃ vā deyaṃ paitāmahaṃ tu tat / sadoṣaṃ vyāhataṃ pitrā naiva deyam ṛṇaṃ kvacit // Kāty_554 pitrā dṛṣṭam ṛṇaṃ yat tu kramāyātaṃ pitāmahāt / nirdoṣaṃ noddhṛtaṃ putrair deyaṃ pautrais tu tadbhṛguḥ // Kāty_555 paitāmahaṃ tu yat putrair na dattaṃ rogibhiḥ sthitaiḥ / tasmād evaṃvidhaṃ pautrair deyaṃ paitāmahaṃ samam // Kāty_556 ṛṇaṃ tu dāpayet putraṃ yadi syān nirupadravaḥ / draviṇārhaś ca dhuryaś ca nānyathā dāpayet sutam // Kāty_557 yad deyaṃ pitṛbhir nityaṃ tadabhāve tu taddhanāt / tad dhanaṃ putraputrair vā deyaṃ tatsvāmine tadā // Kāty_558 pitrarṇe vidyamāne tu na ca putro dhanaṃ haret / deyaṃ taddhanike dravyaṃ mṛte gṛhṇaṃs tu dāpyate // Kāty_559 putrābhāve tu dātavyam ṛṇaṃ pautreṇa yatnataḥ / caturthena na dātavyaṃ tasmāt tad vinirvartate // Kāty_560 prātibhāvyāgataṃ pautrair dātavyaṃ na tu tatkvacit / putreṇāpi samaṃ deyam ṛṇaṃ sarvatra paitṛkam // Kāty_561 rikthahartrā ṛṇaṃ deyaṃ tadabhāve ca yoṣitaḥ / putraiś ca tadabhāve 'nyai rikthabhāgbhir yathākramam // Kāty_562 yāvan na paitṛkaṃ dravyaṃ vidyamānaṃ labhet sutaḥ / susamṛddo 'pi dāpyaḥ syāt tāvan naivādhamarṇikaḥ // Kāty_563 likhitaṃ muktakaṃ vāpi deyaṃ yat tu pratiśrutam / parapūrvastriyai yat tu vidyāt kāmakṛtaṃ nṛṇām // Kāty_564 yatra hiṃsāṃ samutpādya krodhād dravyaṃ vināśya vā / uktaṃ tuṣṭikaraṃ yat tu vidyād krodhakṛtaṃ tu tat // Kāty_565 svasthenārtena vā deyaṃ bhāvitaṃ dharmakāraṇāt / adattvā tu mṛte dāpyas tatsuto nātra saṃśayaḥ // Kāty_566 nirdhanair anapatyais tu yat kṛtaṃ śauṇḍikādibhiḥ / tatstrīṇām upabhoktā tu dadyāt tadṛṇam eva hi // Kāty_567 śauṇḍikavyādhajanakagopanāvikayoṣitām / adhiṣṭhātā ṛṇaṃ dāpyas tāsāṃ bhartṛkriyāsu tat // Kāty_568 na ca bhāryākṛtam ṛṇaṃ kathaṃcit patyur ābhavet / āpatkṛtād ṛte puṃsāṃ kuṭumbārthe hi vistaraḥ // Kāty_569 anyatra rajakavyādhagopaśauṇḍikayoṣitām / teṣāṃ tu tatparā vṛttiḥ kuṭumbaṃ ca tadāśrayam // Kāty_570 amatenaiva putrasya pradhanā yānyam āśrayet / putreṇaivāpahāryaṃ taddhanaṃ duhitṛbhir vinā // Kāty_571 ṛṇārtham āharet tantuṃ na sukhārthaṃ kadācana / ayukte kāraṇe yasmāt pitarau tu na dāpayet // Kāty_572 yā svaputraṃ tu jahyāt strī samartham api putriṇī / āhṛtya strīdhanaṃ tatra pitryarṇaṃ śodhayen manuḥ // Kāty_573 bālaputrādhikārthā ca bhartāraṃ yānyam āśritā / āśritas tadṛṇaṃ dadyād bālaputrāvidhiḥ smṛtaḥ // Kāty_574 dīrghapravāsinirbandhujaḍonmattārtaliṅginām / jīvatām api dātavyaṃ tatstrīdravyasamāśritaiḥ // Kāty_575 vyasanābhiplute putre bālo vā yatna dṛśyate / dravyahṛd dāpyate tatra tasyābhāve purandhrihṛt // Kāty_576 pūrvaṃ dadyād dhanagrāhaḥ putras tasmād anantaram / yoṣidgrāhaḥ sutābhāve putro vātyantanirdhanaḥ // Kāty_577 deyaṃ bhāryākṛtam ṛṇaṃ bhartrā putreṇa mātṛkam / bhartur arthe kṛtaṃ yat syād abhidhāya gate diśam // Kāty_578 deyaṃ putrakṛtaṃ tat syād yac ca syād anuvarṇitam / kṛtāsaṃvāditaṃ yac ca śrutvā caivānucoditam // Kāty_579 dhāryo 'varuddhas tv ṛṇikaḥ prakāśaṃ janasaṃsadi / yāvan na dadyād deyaṃ ca deśācārasthitir yathā // Kāty_580 viṇmūtraśaṅkā yasya syād dhāryamāṇasya dehinaḥ / pṛṣṭhato vānugantavyo nibaddhaṃ vā samutsṛjet // Kāty_581 sa kṛtapratibhūś caiva moktavyaḥ syād dine dine / āhārakāle rātrau ca nibandhe pratibhūḥ sthitaḥ // Kāty_582 yo darśanapratibhuvaṃ nādhigacchen na cāśrayet / sa cārake niroddhavyaḥ sthāpyo vāvedya rakṣiṇaḥ // Kāty_583 na cārake niroddhavya āryaḥ prātyayikaḥ śuciḥ / so 'nibaddhaḥ pramoktavyo nibaddhaḥ śapathena vā // Kāty_584 pīḍanenoparodhena sādhayed ṛṇikaṃ dhanī / karmaṇā vyavahāreṇa sāntvenādau vibhāvitaḥ // Kāty_585 ādadītārtham evaṃ tu vyājenācaritena ca / karmaṇā kṣatraviśśūdrān samahīnāṃś ca dāpayet // Kāty_586 rājānaṃ svāminaṃ vipraṃ sāntvenaiva pradāpayet / rikthinaṃ suhṛdaṃ vāpi cchalenaiva prasādhayet // Kāty_587 vaṇijaḥ karṣakāś caiva śilpinaś cābravīd bhṛguḥ / deśācāreṇa dāpyāḥ syur duṣṭān saṃpīḍya dāpayet // Kāty_588 pīḍayet tu dhanī yatra ṛṇikaṃ nyāyavādinam / tasmād arthāt sa hīyeta tatsamaṃ cāpnuyād damam // Kāty_589 yadi hy ādāv anādiṣṭam aśubhaṃ karma kārayet / prāpnuyāt sāhasaṃ pūrvam ṛṇān mucyeta carṇikaḥ // Kāty_590 uddhārādikam ādāya svāmine na dadāti yaḥ / sa tasya dāso bhṛtyaḥ strī paśur vā jāyate gṛhe // Kāty_591 trayaproṣitanikṣiptabandhānvāhitayācitam / vaiśyavṛttyarpitaṃ caiva so 'rthas tūpanidhiḥ smṛtaḥ // Kāty_592 nikṣiptaṃ yasya yat kiṃcit tatprayatnena pālayet / daivarājakṛtād anyo vināśas tasya kīrtyate // Kāty_593 yasya doṣeṇa yat kiṃcid vināśyeta hriyeta vā / tad dravyaṃ sodayaṃ dāpyo daivarājakṛtād vinā // Kāty_594 yācitānantaraṃ nāśe daivarājakṛte 'pi saḥ / grahītā pratidāpyaḥ syān mūlyamātraṃ na saṃśayaḥ // Kāty_595 nyāsādikaṃ paradravyaṃ prabhakṣitam upekṣitam / ajñānanāśitaṃ caiva yena dāpyaḥ sa eva tat // Kāty_596 bhakṣitaṃ sodayaṃ dāpyaḥ samaṃ dāpya upekṣitam / kiṃcin nyūnaṃ pradāpyaḥ syād dravyam ajñānanāśitam // Kāty_597 arājadaivikenāpi nikṣiptaṃ yatra nāśitam / grahītuḥ saha bhāṇḍena dātur naṣṭaṃ tad ucyate // Kāty_598 jñātvā dravyaviyogaṃ tu dātā yatra vinikṣipet / sarvopāyavināśe 'pi grahītā naiva dāpyate // Kāty_599 grāhakasya hi yad doṣān naṣṭaṃ tu grāhakasya tat / tasmin naṣṭe hṛte vāpi grahītā mūlyam āharet // Kāty_600 grāhyas tūpanidhiḥ kāle kālahīnaṃ tu varjayet / kālahīnaṃ dadaddaṇḍaṃ dviguṇaṃ ca pradāpyate // Kāty_601 sarveṣūpanidhiṣv ete vidhayaḥ parikīrtitāḥ // Kāty_602 yaiś ca saṃskriyate nyāso divasaiḥ pariniścitaiḥ / tadūrdhvaṃ sthāpayec śilpī dāpyo daivahate 'pi tat // Kāty_603 nyāsadoṣād vināśaḥ syāc śilpinaṃ tan na dāpayet / dāpayec śilpidoṣāt tat saṃskārārthaṃ yad arpitam // Kāty_604 svalpenāpi ca yat karma naṣṭaṃ ced bhṛtakasya tat / paryāptaṃ ditsatas tasya vinaśyet tad agṛhṇataḥ // Kāty_605 yadi tat kāryam uddiśya kālaṃ pariniyamya vā / yācito 'rdhakṛte tasminn aprāpte na tu dāpyate // Kāty_606 prāptakāle kṛte kārye na dadyād yācito 'pi san / tasmin naṣṭe vāpi grahītā mūlyam āharet // Kāty_607 yācyamāno na dadyād vā dāpyas tat sodayaṃ bhavet // Kāty_608 atha kāryavipattis tu tasyaiva svāmino bhavet / aprāpte vai sa kāle tu dāpyas tv ardhakṛte 'pi tat // Kāty_609 yo yācitakam ādāya na dadyāt pratiyācitaḥ / sa nigṛhya balād dāpyo daṇḍyaś ca na dadāti yaḥ // Kāty_610 anumārgeṇa kāryeṣu anyasmin vacanān mama / dadyās tvam iti yo dattaḥ sa ihānvādhir ucyate // Kāty_611 asvāmivikrayaṃ dānam ādhiṃ ca vinivartayet // Kāty_612 abhiyoktā dhanaṃ kuryāt prathamaṃ jñātibhiḥ svakam / paścād ātmaviśudhyarthaṃ krayaṃ ketā svabandhubhiḥ // Kāty_613 nāṣṭikas tu prakurvīta tad dhanaṃ jñātṛbhiḥ svakam / adattatyaktavikrītaṃ kṛtvā svaṃ labhate dhanam // Kāty_614 prakāśaṃ vā krayaṃ kuryān mūlaṃ vāpi samarpayet / mūlānayanakālas tu deyo yojanasaṃkhyayā // Kāty_615 prakāśaṃ ca krayaṃ kuryāt sādhubhir jñātibhiḥ svakaiḥ / na tatrānyā kriyā proktā daivikī na ca mānuṣī // Kāty_616 yadā mūlam upanyasya punar vādī krayaṃ vadet / āharen mūlam evāsau na krayeṇa prayojanam // Kāty_617 asamāhāryamūlas tu krayam eva viśodhayet / viśodhite kraye rājñā na vaktavyaḥ sa kiṃcana // Kāty_618 anupasthāpayan mūlaṃ krayaṃ vāpy aviśodhayan / yathābhiyogaṃ dhanine dhanaṃ dāpyo damaṃ ca saḥ // Kāty_619 yadi svaṃ naiva kurute jñātibhir nāṣṭiko dhanam / prasaṅgavinivṛttyarthaṃ coravaddaṇḍam arhati // Kāty_620 vaniṅvīthīparigataṃ vijñātaṃ rājapuruṣaiḥ / avijñātāśrayāt krītaṃ vikretā yatra vā mṛtaḥ // Kāty_621 svāmī datvārdhamūlyaṃ tu pragṛhṇīta svaka dhanam / ardhaṃ dvayor apahṛtaṃ tatra syād vyavahārataḥ // Kāty_622 avijñātakrayo doṣas tathā cāparipālanam / etad dvayaṃ samākhyātaṃ dravyahānikaraṃ buddhaiḥ // Kāty_623 samavetās tu ye kecic śalpino vaṇijo 'pi vā / avibhajya pṛthagbhūtaiḥ prāptaṃ tatra phalaṃ samam // Kāty_624 bhāṇḍapiṇḍavyayoddhārabhārasārārthavīkṣaṇam / kuryus te 'vyabhicāreṇa samayena vyavasthitāḥ // Kāty_625 prayogaṃ kurvate ye tu hemadhānyarasādinā / samanyūnādhikair aṃśair lābhas teṣāṃ tathāvidhaḥ // Kāty_626 bahūnāṃ saṃmato yas tu dadyād eko dhanaṃ naraḥ / ṛṇaṃ ca kārayed vāpi sarvair eva kṛtaṃ bhavet // Kāty_627 jñātisaṃbandhisuhṛdām ṛṇaṃ deyaṃ sabandhakam / anyeṣāṃ lagnakopetaṃ lekhyasākṣiyutaṃ tathā // Kāty_628 svecchādeyaṃ hiraṇyaṃ tu rasā dhānyaṃ ca sāvidhi / deśasthityā pradātavyaṃ grahītavyaṃ tathaiva ca // Kāty_629 samavetais tu yad dattaṃ prārthanīyaṃ tathaiva tat / na ca yāceta yaḥ kaścil lābhāt sa parihīyate // Kāty_630 corataḥ salilād agner dravyaṃ yas tu samāharet / tasyāṃśo daśamo deyaḥ sarvavādeṣv ayaṃ vidhiḥ // Kāty_631 śikṣakābhijñakuśalā ācāryaś ceti śilpinaḥ / ekadvitricaturbhāgān hareyus te yathottaram // Kāty_632 pararāṣṭrād dhanaṃ yat syāc cauraiḥ svāmyājñayāhṛtam / rājño daśāṃśam uddhṛtya vibhajeran yathāvidhi // Kāty_633 corāṇāṃ mukhyabhūtas tu caturo 'ṃśāṃs tato haret / śūro 'ṃśāṃs trīn samartho dvau śoṣās tv ekaikam eva ca // Kāty_634 teṣāṃ cet prasṛtānāṃ yo grahaṇaṃ samavāpnuyāt / tanmokṣaṇārthaṃ yad dattaṃ vaheyus te yathāṃśataḥ // Kāty_635 nartakānām eṣa eva dharmaḥ sadbhir udāhṛtaḥ / tālajño labhate hy ardhaṃ gāyanās tu samāṃśinaḥ / pramukhā dvyaṃśam arhanti so 'yaṃ saṃbhūya kurvatām // Kāty_636 vaṇijāṃ karṣakāṇāṃ ca corāṇāṃ śilpināṃ tathā / aniyamyāṃśakartṝṇāṃ sarveṣām eṣa nirṇayaḥ // Kāty_637 vikrayaṃ caiva dānaṃ ca na neyāḥ syur anicchavaḥ / dārāḥ putrāś ca sarvasvam ātmanaiva tu yojayet // Kāty_638 āpatkāle tu kartavyaṃ dānaṃ vikraya eva vā / anyathā na pravarteta iti śāstraviniścayaḥ // Kāty_639 sarvasvagṛhavarjaṃ tu kuṭumbabharaṇādhikam / yad dravyaṃ tat svakaṃ deyam adeyaṃ syād ato 'nyathā // Kāty_640 ataś ca sutadārāṇāṃ vaśitvaṃ tv anuśāsane / vikraye caiva dāne ca vaśitvaṃ na sute pituḥ // Kāty_641 svecchayā yaḥ pratiśrutya brāhmaṇāya pratigraham / na dadyād ṛṇava dāpyaḥ prāpnuyāt pūrvasāhasam // Kāty_642 pratiśrutasyādānena dattasyācchādanena ca / kalpakoṭiśataṃ martyas tiryagyonau ca jāyate // Kāty_643 avijñātopalabdhyarthaṃ dānaṃ yatra nirūpitam / upalabdhikriyālabdhaṃ sā bhṛtiḥ parikīrtitā // Kāty_644 bhayatrāṇāya rakṣārthaṃ tathā kāryaprasādhanāt / anena vidhinā labdhaṃ vidyāt pratyupakārataḥ // Kāty_645 prāṇasaṃśayam āpannaṃ yo mām uttārayed itaḥ / sarvasvaṃ tasya dāsyāmīty ukte 'pi na tathā bhavet // Kāty_646 kāmakrodhāsvatantrārtaklībonmattapramohitaiḥ / vyatyāsaparihāsāc ca yad dattaṃ tat punar haret // Kāty_647 yā tu kāryasya siddhyartham utkocā syāt pratiśrutā / tasminn api pasiddhe 'rthe na deyā syāt kathaṃcana // Kāty_648 atha prāg eva dattā syāt pratidāpyas tathā balāt / daṇḍaṃ caikādaśaguṇam āhur gārgīyamānavāḥ // Kāty_649 stenasāhasikodvṛttapārajāyikaśaṃsanāt / darśanād vṛttanaṣṭasya tathāsatyapravartanāt // Kāty_650 prāptam etais tu yat kiṃcit tad utkocākhyam ucyate / na dātā tatra daṇḍyaḥ syān madhyasthaś caiva doṣabhāk // Kāty_651 niyukto yas tu kāryeṣu sa ced utkocam āpnuyāt / sa dāpyas taddhanaṃ kṛtsnaṃ damaś caikādaśādhikam // Kāty_652 aniyuktas tu kāryārtham utkocaṃ yam avāpnuyāt / kṛtapratyupakārārthas tasya doṣo na vidyate // Kāty_653 svasthenārtena vā dattaṃ śrāvritaṃ dharmakāraṇāt / adattvā tu mṛte dāpyas tatsuto nātra saṃśayaḥ // Kāty_654 yogādhamanavikrītaṃ yogadānapatigraham / yasya vāpy upadhiṃ paśyet tat sarvaṃ vinivartayet // Kāty_655 bhṛtāvaniścitāyāṃ tu daśabhāgam avāpnuyāt / lābhagovīryasasyānāṃ vaṇiggopakṛṣīvalāḥ // Kāty_656 karmārambhaṃ tu yaḥ kṛtvā siddhaṃ naiva tu kārayet / balāt kārayitavyo 'sau akurvan daṇḍam arhati // Kāty_657 vighnayan vāhako dāpyaḥ prasthāne dviguṇāṃ bhṛtim // Kāty_658 na tu dāpyo hṛtaṃ corair dagdhamūḍhaṃ jalena vā // Kāty_659 tyajet pathi sahāyaṃ yaḥ śrāntaṃ rogārtam eva vā / prāpnuyāt sāhasaṃ pūrvaṃ grāme tryaham apālayan // Kāty_660 yadā tu pathi tadbhāṇḍam āsidhyeta hriyeta vā / yāvān adhvā gatas tena prāpnuyāt tāvatīṃ bhṛtim // Kāty_661 hastyaśvagokharoṣṭrādīn gṛhītvā bhāṭakena yaḥ / nārpayet kṛtakṛtyārthaḥ sa tu dāpyaḥ sabhāṭakam // Kāty_662 gṛhavāryāpaṇādīṇi gṛhītvā bhāṭakena yaḥ / svāmine nārpayed yāvat tāvad dāpyaḥ sabhāṭakam // Kāty_663 kṣetrārāmavivīteṣu gṛheṣu paśuvāṭiṣu / grahaṇaṃ tatpraviṣṭānāṃ tāḍanaṃ vā bṛhaspatiḥ // Kāty_664 adhamottamamadhyānāṃ paśūnāṃ caiva tāḍane / svāmī tu vivaded yatra daṇḍaṃ tatra prakalpayet // Kāty_665 ajāteṣv eva sasyeṣu kuryād āvaraṇaṃ mahat / duḥkheneha nivāryante labdhasvādurasā mṛgāḥ // Kāty_666 dāpayet paṇapādaṃ gāṃ dvau pādau mahiṣīṃ tathā / tathājāvikavatsānāṃ pādo daṇḍaḥ prakīrtitaḥ // Kāty_667 samūhināṃ tu yo dharmas tena dharmeṇa te sadā / prakuryuḥ sarvakarmāṇi svadharmeṣu vyavasthitāḥ // Kāty_668 avirodhena dharmasya nirgataṃ rājaśāsanam / tasyaivācaraṇaṃ pūrvaṃ kartavyaṃ tu nṛpājñayā // Kāty_669 rājapravartitān dharmān yo naro nānupālayet / garhyaḥ sa pāpo daṇḍyaś ca lopayan rājaśāsanam // Kāty_670 yuktiyuktaṃ ca yo hanyād vaktur yo 'navakāśadaḥ / ayuktaṃ caiva yo brūte sa dāpyaḥ pūrvasāhasam // Kāty_671 sāhasī bhedakārī ca gaṇadravyavināśakaḥ / ucchedyāḥ sarva evaite vikhyāpyaivaṃ nṛpe bhṛguḥ // Kāty_672 ekapātre ca vā paṅktyāṃ saṃbhoktā yasya yo bhavet / akurvaṃs tat tathā daṇḍyas tasya doṣam adarśayan // Kāty_673 gaṇam uddiśya yat kiṃcit kṛtvarṇaṃ bhakṣitaṃ bhavet / ātmārthaṃ viniyuktaṃ vā deyaṃ tair eva tad bhavet // Kāty_674 gaṇānāṃ śreṇivargāṇāṃ gatāḥ syur ye tu madhyatām / prāktanasya dhanarṇasya samāṃśāḥ sarva eva te // Kāty_675 tathaiva bhojyavaibhājyadānadharmakriyāsu ca / samūhastho 'ṃśabhāgī syāt pragatas tv aṃśabhāṅ na tu // Kāty_676 yat taiḥ prāptaṃ rakṣitaṃ vā gaṇārthe vā ṛṇaṃ kṛtam / rājaprasādalabdhaṃ ca sarveṣām eva tatsamam // Kāty_677 nānāpaurasamūhas tu naigamaḥ parikīrtitaḥ / nānāyudhadharā vrātāḥ samavetāḥ prakīrtitāḥ // Kāty_678 samūho vaṇijādīnāṃ pūgaḥ saṃparikīrtitaḥ / pravrajyāvasitā ye tu pāṣaṇḍāḥ parikīrtitāḥ // Kāty_679 brāhmaṇānāṃ samūhas tu gaṇaḥ saṃparikīrtitaḥ / śilpopajīvino ye tu śilpinaḥ parikīrtitāḥ // Kāty_680 ārhatasaugatānāṃ tu samūhaḥ saṅgha ucyate / cāṇḍālaśvapacādīnāṃ samūho gulma ucyate // Kāty_681 gaṇapāṣaṇḍapūgāś ca vrātāś ca śreṇayas tathā / samūhasthāś ca ye cānye vargākhyās te bṛhaspatiḥ // Kāty_682 krītvā prāptaṃ na gṛhṇīyād yo na dadyād adūṣitam / sa mūlyād daśamaṃ bhāgaṃ dattvā svadravyam āpnuyāt // Kāty_683 aprāpte 'rthakriyākāle kṛte naiva pradāpayet / evaṃ dharmo daśāhāt tu parato 'nuśayo na tu // Kāty_684 bhūmer daśāhe vikretur āyas tatkretur eva ca / dvādaśāhaḥ sapiṇḍānām api cālpam ataḥ param // Kāty_685 krītvānuśayavān paṇyaṃ tyajed dohyādi yo naraḥ / aduṣṭam eva kāle tu sa mūlyād daśamaṃ vahet // Kāty_686 krītvā gacchann anuśayaṃ krayī hastam upāgate / ṣaḍbhāgaṃ tatra mūlyasya dattvā krītaṃ tyajed budhaḥ // Kāty_687 avijñātaṃ tu yat krītaṃ duṣṭaṃ paścād vibhāvitam / krītaṃ tat svāmine deyaṃ kāle ced anyathā na tu // Kāty_688 nirdoṣaṃ darśayitvā tu yaḥ sadoṣaṃ prayacchati / mūlyaṃ tad dviguṇaṃ dāpyo vinayaṃ tāvad eva ca // Kāty_689 upahanyeta vā paṇyaṃ dahyetāpahriyeta vā / vikretur eva so 'nartho vikrīyāsaṃprayacchataḥ // Kāty_690 dīyamānaṃ na gṛhṇāti krīta paṇyaṃ ca yaḥ krayī / vikrītaṃ ca tad anyatra vikretā nāparādhruyāt // Kāty_691 mattonmattena vikrītaṃ hīnamūlyaṃ bhayena vā / asvatantreṇa mugdhena tyājyaṃ tasya punar bhavet // Kāty_692 tryahaṃ dohyaṃ parīkṣeta patrcāhad vāhyam eva tu (?) / muktāvajrapravālānāṃ saptāhaṃ syāt pravīkṣaṇam // Kāty_693 dvipadām ardhamāsaṃ tu puṃsāṃ tad dviguṇaṃ striyāḥ / daśāhaṃ sarvabījānām ekāhaṃ lohavāsasām // Kāty_694 ato 'rvākpaṇyadoṣas tu yadi saṃjāyate kvacit / vikretuḥ pratideyaṃ tat kretā mūlyam avāpnuyāt // Kāty_695 paribhuktaṃ tu yad vāsaḥ kliṣṭarūpaṃ malīmasam / sadoṣam api tat krītaṃ viketur na bhavet punaḥ // Kāty_696 sādhāraṇaṃ tu yat krītaṃ naiko dadyān narādhamaḥ / nādadyān na ca gṛhṇīyād vikrīyāc ca na caiva hi // Kāty_697 krītvā mūlyena yat paṇyaṃ duṣkrītaṃ manyate krayī / vikretuḥ pratideyaṃ tat tasminn evāhnyavīkṣitam // Kāty_698 dvitīye 'hni dadat kretā mūlyāt tryaṃśāṃśam āharet / dviguṇaṃ tṛtīye 'hni parataḥ kretur eva tat // Kāty_699 dravyasvaṃ pañcadhā kṛtvā tribhāgo mūlyam ucyate / lābhaś caturtho bhāgaḥ syāt pañcamaḥ satyam ucyate // Kāty_700 sandhiś ca parivṛttiś ca viṣamā vā tribhogataḥ / ājñayāpi krayaś cāpi daśābdaṃ vinivartayet // Kāty_701 jñātyādīn ananujñāpya samīpasthānaninditān / krayavikrayadharmo 'pi bhūmer nāstīti nirṇayaḥ // Kāty_702 svagrāme daśarātraṃ syād anyagrāme tripakṣakam / rāṣṭrāntareṣu ṣaṇmāsaṃ bhāṣābhede tu vatsaram // Kāty_703 palāyite tu karade karapratibhuvā saha / karārthaṃ karadakṣetraṃ vikrīṇīyuḥ sabhāsadaḥ // Kāty_704 samavetais tu sāmantair abhijñaiḥ pāpabhīrubhiḥ / kṣetrārāmagṛhādīnāṃ dvipadāṃ ca catuṣpadām // Kāty_705 kalpitaṃ mūlyam ity āhur bhāgaṃ kṛtvā tad aṣṭadhā / ekabhāgātiriktaṃ vā hīnaṃ vānucitaṃ smṛtam // Kāty_706 samāḥ śatam atīte 'pi sarvaṃ tad vinivartate / krayavikrayaṇe krayyaṃ yan mūlyaṃ dharmato 'rhati // Kāty_707 tat turye pañcame ṣaṣṭe saptame 'ṃśe 'ṣṭame 'pi vā / hīno yadi vinirvṛtte krayavikrāyaṇe sati // Kāty_708 hīnamūlyaṃ tu tat sarvaṃ kṛtam apy akṛtaṃ bhavet / uktād alpatare hīne kraye naiva praduṣyati // Kāty_709 tenāpy aṃśena hīyeta mūlyataḥ krayavikraye / katam apy akṛtaṃ prāhur anye dharmavido janāḥ // Kāty_710 ardhādhike krayaḥ sidhyed uktalābho daśādhikaḥ / avakrayas tribhāgena sadya eva rucikrayaḥ // Kāty_711 mūlyāt svalpapradāne 'pi krayasiddhiḥ kṛtā bhavet / cakravṛddyāṃ pradātavyaṃ deyaṃ tat samayād ṛte // Kāty_712 yas tu na grāhayec śilpaṃ karmāṇy anyāni kārayet / prāpnuyāt sāhasaṃ pūrvaṃ tasmāc śiṣyo nivartate // Kāty_713 śikṣito 'pi śritaṃ kāmam antevāsī samācaret / tatra karma ca yat kuryād ācāryasyaiva tat phalam // Kāty_714 svatantrasyātmano dānād dāsatvaṃ dāravad bhṛguḥ / triṣu varṇeṣu vijñeyaṃ dāsyaṃ viprasya na kvacit // Kāty_715 varṇānām anulāmyena dāsyaṃ na pratilomataḥ / rājanyavaiśyaśūdrāṇāṃ tyajatāṃ hi svatantratām // Kāty_716 samavarṇo 'pi vipraṃ tu dāsatvaṃ naiva kārayet / brāhmaṇasya hi dāsatvān nṛpatejo vihanyate // Kāty_717 kṣatraviśśūdradharmas tu samavarṇe kadācana / kārayed dāsakarmāṇi brāhmaṇaṃ na bṛhaspatiḥ // Kāty_718 śīlādhyayanasaṃpanne tadūnaṃ karma kāmataḥ / tatrāpi nāśubhaṃ kiṃcit prakurvīta dvijottamaḥ // Kāty_719 viṇmūtronmārjanaṃ caiva nagnatvaparimardanam / prāyo dāsīsutāḥ kuryur gavādigrahaṇaṃ ca yat // Kāty_720 pravrajyāvasitā yatra trayo varṇā dvijādayaḥ / nirvāsaṃ kārayed vipraṃ dāsatvaṃ kṣatraviḍ nṛpaḥ // Kāty_721 śūdraṃ tu kārayed dāsaṃ krītam akrītam eva vā / dāsyāyaiva hi sṛṣṭaḥ sa svayam eva svayam bhuvā // Kāty_722 svadāsīṃ yas tu saṃgacchet prasūtā ca bhavet tataḥ / avekṣya bījaṃ kāryā syān na dāsī sānvayā tu sā // Kāty_723 dāsasya tu dhanaṃ yat syāt svāmī tasya prabhuḥ smṛtaḥ / prakāśaṃ vikrayād yat tu na svāmī dhanam arhati // Kāty_724 dāsenoḍhā svadāsī yā sāpi dāsītvam āpnuyāt / yasmād bhartā prabhus tasyāḥ svāmyadhīnaḥ prabhur yataḥ // Kāty_725 ādadyād brāhmaṇīṃ yas tu cikrīṇīta tathaiva ca / rājñā tad akṛtaṃ kāryaṃ daṇḍyā syuḥ sarva eva te // Kāty_726 kāmāt tu saṃśritāṃ yas tu dāsīṃ kuryāt kulastriyam / saṃkrāmayeta vānyatra daṇḍyas tac cākṛtaṃ bhavet // Kāty_727 bāladhātrīm adāsīṃ ca dāsīm iva bhunakti yaḥ / paricārakapatnīṃ vā prāpnuyāt pūrvasāhasam // Kāty_728 vikrośamānāṃ yo bhaktāṃ dāsīṃ vikretum icchati / anāpadisthaḥ śaktaḥ san prāpnuyād dviśataṃ damam // Kāty_729 tavāham iti cātmānaṃ yo 'svatantraḥ prayacchati / na sa taṃ prāpnuyāt kāmaṃ pūrvasvāmī labheta tam // Kāty_730 pravrajyāvasito dāso moktavyaś ca na kenacit / anākālabhṛto dāsyān mucyate goyugaṃ dadat // Kāty_731 ādhikyaṃ nyūnatā cāṃśe astināstitvam eva ca / abhogabhuktiḥ sīmā ca ṣaṭ bhūvād asya hetavaḥ // Kāty_732 tasmin bhogaḥ prayoktavyaḥ sarvasākṣiṣu tiṣṭhati / lekhyārūḍhaś cetaraś ca sākṣī mārgadvayānvitaḥ // Kāty_733 kṣetravāstutaḍāgeṣu kūpopavanasetuṣu / dvayor vivāde sāmantaḥ pratyayaḥ sarvavastuṣu // Kāty_734 sāmantabhāve 'sāmantaiḥ kuryāt kṣetrādinirṇayam / grāmasīmāsu ca tathā tadvan nagaradeśayoḥ // Kāty_735 grāmo grāmasya sāmantaḥ kṣetraṃ kṣetrasya kīrtitam / gṛhaṃ gṛhasya nirdiṣṭa samantāt parirabhya hi // Kāty_736 teṣām abhāve sāmantamaulavṛddhoddhṛtādayaḥ / sthāvare ṣaṭprakāre 'pi nātra kāryā vicāraṇā // Kāty_737 saṃsaktās tv atha sāmantās tat saṃsaktās tathottarāḥ / saṃsaktasaktasaṃsaktāḥ padmākārāḥ prakīrtitāḥ // Kāty_738 svārthasiddhau praduṣṭeṣu sāmanteṣv arthagauravāt / tatsaṃsaktais tu kartavya uddhāro nātra saṃśayaḥ // Kāty_739 saṃsaktasaktadoṣe tu tatsaṃsaktāḥ prakīrtitāḥ / kartavyā na praduṣṭās tu rājñā dharmaṃ vijānatā // Kāty_740 nājñānena hi mucyante sāmantā nirṇayaṃ prati / ajñānoktau daṇḍayitvā punaḥ sīmāṃ vicārayet / kīrtite yadi bhedaḥ syād daṇḍyās tūttamasāhasam // Kāty_741 tyaktvā duṣṭāṃs tu sāmantān anyān maulādibhiḥ saha / saṃmiśraya kārayet sīmām evaṃ dharmavido viduḥ // Kāty_742 ye tatra pūrvaṃ sāmantāḥ paścād deśāntaraṃ gatāḥ / tanmūlatvāt tu te maulā ṛṣibhiḥ saṃprakīrtitāḥ // Kāty_743 niṣpādyamānaṃ yair dṛṣṭaṃ tat kāryaṃ nṛguṇānvitaiḥ / vṛddhā vā yadi vāvṛddhās te vṛddhāḥ parikīrtitāḥ // Kāty_744 upaśravaṇasaṃbhogakāryākhyānopacihnitāḥ / uddharanti tato yasmād uddhṛtās te tataḥ smṛtaḥ // Kāty_745 sāmantāḥ sādhanaṃ pūrvam aniṣṭoktau guṇānvitāḥ / dviguṇās tūttarā jñeyā tato 'nye triguṇā matāḥ // Kāty_746 eko yadvan nayet sīmām ubhayor īpsitaḥ kvacit / mastake kṣitim āropya raktavāsāḥ samāhitāḥ // Kāty_747 bhayavarjitabhūpena sarvābhāve svayaṃkṛtā // Kāty_748 kṣetrakūpataḍāgānāṃ kedārārāmayor api / gṛhaprāsādāvasathanṛpadevagṛheṣu ca // Kāty_749 bahūnāṃ tu gṛhītānāṃ na sarve nirṇayaṃ yadi / kuryur bhayād vā lobhād vā dāpyās tūttamasāhasam // Kāty_750 sīmācaṅkramaṇe kośe pādasparśe tathaiva ca / tripakṣapakṣasaptāhaṃ daivarājikam iṣyate // Kāty_751 mekhalābhramaniṣkāsagavākṣān noparodhayet / praṇālīṃ gṛhavāstuṃ ca pīḍayan daṇḍabhāg bhavet // Kāty_752 niveśasamayād ūrdhvaṃ naite yojyāḥ kadācana / dṛṣṭipātaṃ praṇālīṃ ca na kuryāt paraveśmamu // Kāty_753 viṇmūtrodakavapraṃ ca vahniśvabhraniveśanam / aratnidvayam utsṛjya parakuḍyān niveśayet // Kāty_754 sarve janāḥ sadā yena prayānti sa catuṣpathaḥ / aniruddho yathākālaṃ rājamārgaḥ sa ucyate // Kāty_755 na tatra ropayet kiṃcin nopahanyāt tu kenacit / guruācāryanṛpādīnāṃ mārgādānāt tu daṇḍabhāk // Kāty_756 yas tatra saṃkaraśvabhrān vṛkṣāropaṇam eva ca / kāmāt purīṣaṃ kuryāc ca tasya daṇḍas tu māṣakaḥ // Kāty_757 taṭākodyānatīrthāni yo 'medhyena vināśayet / amedhyaṃ śodhayitvā tu daṇḍayet pūrvasāhasam // Kāty_758 dūṣayet siddhatīrthāni sthāpitāni mahātmabhiḥ / puṇyāni pāvanīyāni prāpnuyāt pūrvasāhasam // Kāty_759 sīmāmadhye tu jātānāṃ vṛkṣāṇāṃ kṣetrayor dvayoḥ / phalaṃ puṣpaṃ ca sāmānyaṃ kṣetrasvāmiṣu nirdiśet // Kāty_760 anyakṣetre tu jātānāṃ śākhā yatrānyasaṃśritāḥ / svāminaṃ taṃ vijānīyād yasya kṣetreṣu saṃśritāḥ // Kāty_761 asvāmyanumatenaiva saṃskāraṃ kurute tu yaḥ / gṛhodyānataṭākānāṃ saṃskartā labhate na tu // Kāty_762 vyayaṃ svāmini cāyāte na nivedya nṛpe yadi / athāvedya prayuktas tu tadgataṃ labhate vyayam // Kāty_763 aśaktito na dadyāc cet khilārtho yat kṛto vyayaḥ / tadaṣṭabhāgahīnaṃ tu karṣakaḥ phalam āpnuyāt / varṣāṇy aṣṭau sa bhoktā syāt parataḥ svāmine tu tat // Kāty_764 aśaktapretanaṣṭeṣu kṣetrikeṣv anivāritaḥ / kṣetraṃ ced vikṛṣet kaścid aśnuvīta sa tatphalam // Kāty_765 vikṛṣyamāṇe kṣetre ca kṣetrikaḥ punar āvrajet / śīlopacāraṃ tat sarvaṃ dattvā kṣetramavāpnuyāt // Kāty_766 tadaṣṭabhāgāpacayād yāvat sapta gatāḥ samāḥ / samāpte 'ṣṭame varṣe bhuktakṣetraṃ labheta saḥ // Kāty_767 huṅkāraḥ kāsanaṃ caiva loke yac ca vigarhitam / anukuryād anubrūyād vākpāruṣyaṃ tad ucyate // Kāty_768 niṣṭhurāślīlatīvratvāt tad api trividhaṃ smṛtam / ākṣepo niṣṭhuraṃ jñeyam aślīlaṃ nyaṅgasaṃjñitam / patanīyair upākrośais tīvram āhur manīṣiṇaḥ // Kāty_769 yat tv asatsaṃjñitair aṅgaiḥ paramākṣipati kvacit / abhūtair vātha bhūtair vā niṣṭhurā vāksmṛtā budhaiḥ // Kāty_770 nyagbhāvakaraṇaṃ vācā krodhāt tu kurute yadā / vṛttadeśakulādīnām aślīlā sā budhaiḥ smṛtā // Kāty_771 mahāpātakayoktrī ca rāgadveṣakarī ca yā / jātibhraṃśakārī vātha tīvrā sā prathitā tu vāk // Kāty_772 yo 'guṇān kīrtayet krodhān niguṇo vā guṇajñatām / anyasaṃjñānuyogī vā vāgduṣṭaṃ taṃ naraṃ viduḥ // Kāty_773 aduṣṭasyaiva yo doṣān kīrtayed doṣakāraṇāt / anyāpadeśavādī ca vāgduṣṭaṃ taṃ naraṃ viduḥ // Kāty_774 mohāt pramādāt saṅgharṣāt prītyā coktaṃ mayeti yat / nāham evaṃ punar vakṣye daṇḍārdhaṃ tasya kalpayet // Kāty_775 yatra syāt parihārārthaṃ patitas tena kīrtanam / vacanāt tatra na syāt tu doṣo yatra vibhāvayet // Kāty_776 anyathā tulyadoṣaḥ syān mithyoktau tūttamaḥ smṛtaḥ / mahatā praṇidhānena vāgduṣṭaṃ sādhayen naram // Kāty_777 atathyaṃ śrāvitaṃ rājā prayatnena vicārayet / anṛtākhyānaśīlānāṃ jihvācchedo viśodhanam // Kāty_778 hetuādibhir na paśyec ced daṇḍapāruṣyakāraṇam / tatra sākṣikṛtaṃ caiva divyaṃ vā viniyojayet // Kāty_779 ābhīṣaṇena daṇḍena prahared yas tu mānavaḥ / pūrvaṃ cāpīḍito vātha sa daṇḍyaḥ parikīrtitaḥ // Kāty_780 karṇauṣṭhaghrāṇapādākṣijihvāśiśnakarasya ca / chedane cottamo daṇḍo bhedane madhyamo bhṛguḥ // Kāty_781 manuṣyāṇāṃ paśūnāṃ ca duḥkhāya prahate sati / yathā yathā bhaved duḥkhaṃ daṇḍaṃ kuryāt tathā tathā // Kāty_782 aspṛśyadhūrtadāsānāṃ mlecchānāṃ pāpakāriṇām / pratilomaprasūtānāṃ tāḍanaṃ nārthato damaḥ // Kāty_783 chardimūtrapurīṣādyair āpādyaḥ sa caturguṇaḥ / ṣaḍguṇaḥ kāyamadhye syān mūrdhni tv aṣṭaguṇaḥ smṛtaḥ // Kāty_784 udgūraṇe tu hastasya kāryo dvādaśako damaḥ / sa eva dviguṇaḥ proktaḥ pātaneṣu svajātiṣu // Kāty_785 vākpāruṣye yathaivoktāḥ prātilomyānulomataḥ / tathaiva daṇḍapāruṣye pātyā daṇḍā yathākramam // Kāty_786 dehendriyavināśe tu yathā daṇḍaṃ prakalpayet / tathā tuṣṭikaraṃ deyaṃ samutthānaṃ ca paṇḍitaiḥ / samutthānavyayaṃ cāsau dadyād āvraṇaropaṇāt // Kāty_787 vāgdaṇḍas tāḍanaṃ caiva yeṣūktam aparādhiṣu / hṛtaṃ bhagnaṃ pradāpyās te śodhyaṃ niḥsvais tu karmaṇā // Kāty_788 śrāntāṃs tṛṣārtān kṣudhitān akāle vāhayen naraḥ / kharagomahiṣoṣṭrādīn prāpnuyāt pūrvasāhasam // Kāty_789 dvipaṇo dvādaśapaṇo vadhe tu mṛgapakṣiṇām / sarpamārjāranakulaśvasūkaravadhe nṛṇām // Kāty_790 gokumārīdevapaśumukṣāṇaṃ vṛṣabhaṃ tathā / vāhayan sāhasaṃ pūrvaṃ prāpnuyād uttamaṃ vadhaḥ // Kāty_791 pramāpaṇe prāṇabhṛtāṃ dadyāt tatpratirūpakam / tasyānurūpaṃ mūlyaṃ vā dadyād ity abravīn manuḥ // Kāty_792 vanaspatīnāṃ sarveṣām upabhogo yathā yathā / tathā tathā damaḥ kāryo hiṃsāyām iti dhāraṇā // Kāty_793 śiṣyaṃ krodhena hanyāc ced ācāryo latayā vinā / yenātyarthaṃ bhavet pīḍā vādaḥ syāc śiṣyataḥ pituḥ // Kāty_794 sahasā yat kṛtaṃ karma tat sāhasam udāhṛtam // Kāty_795 sānvayas tv apahāro yaḥ prasahya haraṇaṃ ca yat / sāhasaṃ ca bhaved evaṃ steyam uktaṃ vinihnavaḥ // Kāty_796 vinā cihnais tu yat kāryaṃ sāhasākhyaṃ pravartate / śapathaiḥ sa viśodhyaḥ syāt sarvavādeṣv ayaṃ vidhiḥ // Kāty_797 ekaṃ ced vahavo hanyuḥ saṃrabdhāḥ puruṣaṃ narāḥ / marmaghāto tu yas teṣāṃ sa ghātaka iti smṛtaḥ // Kāty_798 vyāpādanena tatkārī vadhaṃ citram avāpnuyāt / vināśahetum āyāntaṃ hanyād evāvicārayan // Kāty_799 udyatānāṃ tu pāpānāṃ hantur doṣo na vidyate / nivṛttās tu yad ārambhād grahaṇaṃ na vadhaḥ smṛtaḥ // Kāty_800 ātatāyini cotkṛṣṭe tapaḥsvādhyāyajanmataḥ / vadhas tatra tu naiva syāt pāpe hīne vadho bhṛguḥ // Kāty_801 udyatāsiviṣāgniś ca cāpodyatakaras tathā / ātharvaṇena hantā ca piśunaś caiva rājani // Kāty_802 bhāryātikramakārī ca randhrānveṣaṇatatparaḥ / evam ādyān vijānīyāt sarvān evātatāyinaḥ // Kāty_803 yaśovṛttaharān pāpān āhur dharmārthahārakān / anākṣāritapūrvo yas tv aparādhe pravartate / prāṇadravyāpahāre ca taṃ vidyād ātatāyinam // Kāty_804 nakhināṃ śṛṇgiṇāṃ caiva daṃṣṭriṇāṃ cātatāyinām / hastyaśvānāṃ tathānyeṣāṃ vadhe hantā na doṣabhāk // Kāty_805 garbhasya pātane steno brāhmaṇyāṃ śastrapātena / aduṣṭāṃ yoṣitaṃ hatvā hantvyo brāhmaṇo 'pi hi // Kāty_806 kṣataṃ bhaṅgopamardau ca kuryād dravyeṣu yo naraḥ / prāpnuyāt sāhasaṃ pūrvaṃ dravyabhāksvāmyudāhṛtaḥ // Kāty_807 hared bhindyād dahed vāpi devānāṃ pratimāṃ yadi / taggṛhaṃ caiva yo bhindyāt prāpnuyāt pūrvasāhasam // Kāty_808 prākāraṃ bhedayed yas tu pātayec chātayet tathā / badhnīyād ambhaso mārgaṃ prāpnuyāt pūrvasāhasam // Kāty_809 pracchannaṃ vā prakāśaṃ vā niśāyām atha vā divā / yat paradravyaharaṇaṃ steyaṃ tat parikīrtitam // Kāty_810 anyahastāt paribhraṣṭam akāmād uddhṛtaṃ bhuvi / caureṇa vā parikṣiptaṃ loptraṃ yatnāt parīkṣayet // Kāty_811 tulāmānapratimānapratirūpakalakṣitaiḥ / carann alakṣitair vāpi prāpnuyāt pūrvasāhasam // Kāty_812 gṛhe tu muṣitaṃ rājā cauragrāhāṃs tu dāpayet / ārakṣakāṃś ca dikpālān yadi cauro na labhyate // Kāty_813 grāmāntare hṛtaṃ dravyaṃ grāmādhyakṣaṃ pradāpayet / vivīte svāminā deyaṃ cauroddhartā vivītake // Kāty_814 svadeśe yasya yat kiṃcid dhṛtaṃ deyaṃ nṛpeṇa tu / gṛhṇīyāt tat svayaṃ naṣṭaṃ prāptam anviṣya pārthivaḥ // Kāty_815 caurair hṛtaṃ prayatnena svarūpaṃ pratipādayet / tadabhāve tu mūlyaṃ syād anyathā kilviṣī nṛpaḥ // Kāty_816 labdhe 'pi caure yadi tu moṣas tasmān na labhyate / dadyāt tam atha vā cauraṃ dāpayet tu yatheṣṭataḥ // Kāty_817 tasmiṃś ced dāpyamānānāṃ bhaved doṣe tu saṃśayaḥ / muṣitaḥ śapathaṃ dāpyo bandhubhir vā viśodhayet // Kāty_818 yasmād apahṛtāl labdhaṃ dravyāt svalpaṃ tu svāminā / tac śeṣam āpnuyāt tasmāt pratyaye svāminā kṛte // Kāty_819 svadeśaghātino ye syus tathā mārganirodhakāḥ / teṣāṃ sarvasvam ādāya rājā śūle niveśayet // Kāty_820 acorād dāpitaṃ dravyaṃ caurānveṣaṇatatparaiḥ / upalabdhe labheraṃs te dviguṇaṃ tatra dāpayet // Kāty_821 yena yena paradrohaṃ karoty aṅgena taskaraḥ / chindyād aṅgaṃ nṛpas tasya na karoti yathā punaḥ // Kāty_822-1 trapuṣe vāruke dve tu pañcāmraṃ pañcadāḍimam / kharjūrabadarādīnāṃ muṣṭiṃ gṛhṇan na duṣyati // Kāty_822-2 mānavāḥ sadya evāhuḥ sahoḍhānāṃ pravāsanam / gautamānām aniṣṭaṃ yat prāṇyucchedad vigarhitam // Kāty_823 sahoḍham asahoḍhaṃ vā tattvāgamitasāhasam / pragṛhyāc chinnam āvedya sarvasvair viprayojayet // Kāty_824 ayaḥsandānaguptās tu mandabhaktā balānvitāḥ / kuryuḥ karmāṇi nṛpater āmṛtyor iti kauśikaḥ // Kāty_825 paradeśād dhṛtaṃ dravyaṃ vaideśyena yadā bhavet / gṛhītvā tasya taddravyam adaṇḍaṃ taṃ visarjayet // Kāty_826 corāṇāṃ bhaktadā ye syus tathāgnyudakadāyakāḥ / kretāraś caiva bhāṇḍānāṃ pratigrāhiṇa eva ca / samadaṇḍāḥ smṛtā hy ete ye ca pracchādayanti tān // Kāty_827 avidvān yājako vā syāt pravaktā cānavasthitaḥ / tau ubhau coradaṇḍena vinīya sthāpayet pathi // Kāty_828 dūtopacārayuktaś ced avelāsthānasaṃsthitiḥ / kṇṭhakeśāṇ calagrāhaḥ karṇanāsākarādiṣu / ekasthānāsanāhārāḥ saṃgraho navadhā smṛtaḥ // Kāty_829 strīṣu vṛttopabhogaḥ syāt prasahya puruṣo yadā / vadhe tatra pravarteta kāryātikramaṇaṃ hi tat // Kāty_830 kāmārtā svairiṇī yā tu svayam eva prakāmayet / rājādeśena moktavyā vikhyāpya janasaṃnidhau // Kāty_831 ārambhakṛtsahāyaś ca tathā mārgānudeśakaḥ / āśrayaḥ śastradātā ca bhaktadātā vikarmiṇām // Kāty_832 yuddhopadeśakaś caiva tadvināśapradarśakaḥ / upekṣākāryayuktaś ca doṣavaktranumokakaḥ // Kāty_833 aniṣeddhākṣamo yaḥ syāt sarve tatkāryakāriṇaḥ / yathāśaktyanurūpaṃ tu daṇḍam eṣāṃ prakalpayet // Kāty_834 patyā cāpy aviyoginyā śuśrūṣyo 'gnir vinītayā / saubhāgyavad avvaidhavyakāmyayā bhartṛbhaktayā // Kāty_835 matiśuśrūṣayaiva strī sarvān kāmān samaśnute / divaḥ punar ihāyātā sukhānāṃ śevadhir bhavet // Kāty_836 mṛte bhartari yā sādhvī brahmacarye vyavasthitā / sārundhatīsamācārā brahmaloke mahīyate // Kāty_837 sakalaṃ dravyajātaṃ yad bhāgair gṛhṇanti tat samaiḥ / pitaro bhrātaraś caiva vibhāgo dharmya ucyate // Kāty_838 paitāmahaṃ samānaṃ syāt pituḥ putrasya cobhayoḥ / svayaṃ copārjite pitrā na putraḥ svāmyam arhati // Kāty_839 paitāmahaṃ ca pitryaṃ ca yac cānyat svayam arjitam / dāyādānāṃ vibhāge tu sarvam etad vibhajyate // Kāty_840 dṛśyamānaṃ vibhajyeta gṛhaṃ kṣetraṃ catuṣpadam / gūḍhadravyābhiśaṅkāyāṃ pratyayas tatra kīrtitaḥ // Kāty_841 gṛhopaskaravāhyāś ca dohyābharaṇakarmiṇaḥ / dṛśyamānā vibhajyante kośaṃ gūḍhe 'bravīd bhṛguḥ // Kāty_842 jīvadvibhāge tu pitā naikaṃ putraṃ viśeṣayet / nirbhājayen na caivaikam akasmāt kāraṇaṃ vinā // Kāty_843 saṃprāptavyavahārāṇāṃ vibhāgaś ca vidhīyate / puṃsāṃ ca ṣoḍaśe varṣe jāyate vyavahāritā // Kāty_844 aprāptavyavahārāṇāṃ ca dhanaṃ vyayavivarjitam / nyaseyur bandhumitreṣu proṣitānāṃ tathaiva ca // Kāty_845-1 proṣitasya tu yo bhāgo rakṣeyuḥ sarva eva tam / bālaputre mṛte rikthaṃ rakṣyaṃ tat tantubandhubhiḥ / paugaṇḍāḥ paratas taṃ tu vibhajeran yathāṃśataḥ // Kāty_845-2 bhrātrā pitṛvyamātṛbhyāṃ kuṭumbārtham ṛṇaṃ kṛtam / vibhāgakāle deyaṃ tadrikthibhiḥ sarvam eva tu // Kāty_846 tad ṛṇaṃ dhanine deyaṃ nānyathaiva pradāpayet / bhāvitaṃ cet pramāṇena virodhāt parato yadā // Kāty_847 dharmārthaṃ prītidattaṃ ca yad ṛṇaṃ syān niyojitam / tad dṛśyamānaṃ vibhajen na dānaṃ paitṛkād dhanāt // Kāty_848 pitryaṃ pitryarṇasaṃśuddham ātmīyaṃ cātmanā kṛtam / ṛṇam evaṃvidhaṃ śodhyaṃ vibhāge bandhubhiḥ saha // Kāty_849 ṛṇaṃ prītipradānaṃ ca dattvā śeṣaṃ vibhājayet // Kāty_850 dvyaṃśaharo 'rdhaharo vā putravittārjanāt pitā / mātāpi pitari prete putratulyāṃśabhāginī // Kāty_851 yathā yathā vibhāgāptaṃ dhanaṃ yāgārthatām iyāt / tathā tathā vidhātavyaṃ vidvadbhir bhāgagauravam // Kāty_852 loke rikthavibhāge 'pi na kaścit prabhutām iyāt / bhoga eva tu kartavyo na dānaṃ na ca vikrayaḥ // Kāty_853 vibhaktā avibhaktā vā dāyādāḥ sthāvare samāḥ / eko hy anīśaḥ sarvatra dānādhamanavikraye // Kāty_854 avibhakte 'nuje prete tat sutaṃ rikthabhāginam / kurvīta jīvanaṃ yena labdhaṃ naiva pitāmahāt // Kāty_855 labhetāṃśaṃ sa pitryaṃ tu pitṛvyāt tasya vā sutāt / sa evāṃśas tu sarveṣā bhrātṝṇāṃ nyāyato bhavet / labheta tat suto vāpi nivṛttiḥ parato bhavet // Kāty_856 utpanne caurase putre caturthāṃśaharāḥ sutāḥ / savarṇā asavarṇās tu grāsācchādanabhājanāḥ // Kāty_857 kanyakānāṃ tv adattānāṃ caturto bhāga iṣyate / putrāṇāṃ tu trayo bhāgāḥ sāmyaṃ tv alpadhane smṛtam // Kāty_858 kṣetrikasya matenāpi phalam utpādayet tu yaḥ / tasyeha bhāginau tau tu na phalaṃ hi vinaikataḥ // Kāty_859 klībaṃ vihāya patitaṃ yā punar labhate patim / tasyāṃ paunarbhavo jāto vyaktam utpādakasya saḥ // Kāty_860 na mūtraṃ phenilaṃ yasya viṣṭhā cāpsu nimajjati / meḍhraś conmādaśukrābhyāṃ hīnaḥ klībaḥ sa ucyate // Kāty_861 akramoḍhāsutaś caiva sagotrādyas tu jāyate / pravrajyāvasitaś caiva na rikthaṃ teṣu cārhati // Kāty_862 akramoḍhāsutas tv ṛkthī savarṇaś ca yadā pituḥ / asavarṇaprasūtaś ca kramoḍhāyāṃ ca yo bhavet // Kāty_863 pratilomaprasūtā yā tasyāḥ putro na rikthabhāk / grāsācchādanam atyantaṃ deyaṃ tadbandhubhir matam // Kāty_864 bandhūnām apy abhāve tu pitṛdravyaṃ tad āpnuyāt / apitryaṃ draviṇaṃ prāptaṃ dāpanīyā na bāndhavāḥ // Kāty_865 svaśaktyapahṛtaṃ naṣṭaṃ svayam āptaṃ ca yad bhavet / etat sarvaṃ pitā putrair vibhāge naiva dāpyate // Kāty_866 parabhaktopayogena vidyā prāptān yatas tu yā / tayā prāptaṃ dhanaṃ yat tu vidyāprāptaṃ tad ucyate // Kāty_867 upanyaste tu yal labdhaṃ vidyayā paṇapūrvakam / vidyādhanaṃ tu tad vidyād vibhāge na vibhajyate // Kāty_868 śiṣyād ārtvijyataḥ praśnāt saṃdigdhapraśnanirṇayāt / svajñānaśaṃsanād vādāl labdhaṃ prādhyayanāc ca yat / vidyādhanaṃ tu tat prāhur vibhāge na vibhajyate // Kāty_869 śilpiṣv api hi dharmo 'yaṃ mūlyāc yac cādhikaṃ bhavet // Kāty_870 paraṃ nirasya yal labdhaṃ vidyāto dyūtapūrvakam / vidyādhanaṃ tu tad vidyān na vibhājyaṃ bṛhaspatiḥ // Kāty_871 vidyāpratijñayā labdhaṃ śiṣyād āptaṃ ca yad bhavet / ṛtviṅnyāyena yal labdham etad vidyādhanaṃ bhṛguḥ // Kāty_872 vidyābalakṛtaṃ caiva yājyataḥ śiṣyatas tathā / etad vidyādhanaṃ prāhuḥ sāmānyaṃ yad ato 'nyathā // Kāty_873 kule vinītavidyānāṃ bhrātṝṇāṃ pitṛto 'pi vā / śauryaprāptaṃ tu yad vittaṃ vibhājyaṃ tad bṛhaspatiḥ // Kāty_874 nāvidyānāṃ tu vaidyena deyaṃ vidyādhanāt kvacit / samavidyādhikānāṃ tu deyaṃ vaidyena tad dhanam // Kāty_875 āruhya saṃśayaṃ yatra prasabhaṃ karma kurvate / tasmin karmaṇi tuṣṭena prasādaḥ svāminā kṛtaḥ / tatra labdhaṃ tu yat kiñcit dhanaṃ śauryeṇa tad bhavet // Kāty_876 śauryaprāptaṃ vidyayā ca strīdhanaṃ caiva yat smṛtam / etat sarvaṃ vibhāge tu vibhājyaṃ naiva rikthibhiḥ // Kāty_877 dhvajāhṛtaṃ bhaved yat tu vibhājyaṃ naiva tat smṛtam / saṃgrāmād āhṛtaṃ yat tu vidrāvya dviṣatāṃ valam / svāmyarthe jīvitaṃ tyaktvā tad dhvajāhṛtam ucyate // Kāty_878 yal labdhaṃ dānakāle tu svajātyā kanyayā saha / kanyāgataṃ tu tad vittaṃ śuddhaṃ vṛddhikaraṃ smṛtam // Kāty_879 vaivāhikaṃ tu tad vidyād bhāryayā yat sahāgatam / dhanam evaṃvidhaṃ sarvaṃ vijñeyaṃ dharmasādhakam // Kāty_880 vivāhakāle yat kiṃcid varāyoddiśya dīyate / kanyāyās tad dhanaṃ sarvam avibhājyaṃ ca bandhubhiḥ // Kāty_881 dhanaṃ patraniviṣṭaṃ tu dharmārthaṃ ca nirūpitam / udakaṃ caiva dāsaś ca nibandho yaḥ kramāgataḥ // Kāty_882 dhṛtaṃ vastram alaṃkāro nānurūpaṃ tu yad bhavet / yathā kālopayogyāni tathā yojyāni bandhubhiḥ // Kāty_883 gopracāraś ca rakṣā ca vastraṃ yac cāṅgayojitam / prayojyaṃ na vibhajyeta dharmārthaṃ ca bṛhaspatiḥ // Kāty_884-1 deśasya jāteḥ saṅghasya dharmo grāmasya yo bhṛguḥ / uditaḥ syāt sa tenaiva dāyabhāgaṃ prakalpayet // Kāty_884-2 pracchāditaṃ yadi dhanaṃ punar āsādya tat samam / bhajeran bhrātṛbhiḥ sārdham abhāve hi pituḥ sutāḥ // Kāty_885 anyonyāpahṛtaṃ dravyaṃ durvibhaktaṃ ca yad bhavet / paścāt prāptaṃ vibhajyeta samabhāgena tad bhṛguḥ // Kāty_886 vibhaktenaiva yat prāptaṃ dhanaṃ tasyaiva tad bhavet / hṛtaṃ naṣṭaṃ ca yal labdhaṃ prāg uktaṃ ca punar bhajet // Kāty_887 bandhunāpahṛtaṃ dravyaṃ balān naiva pradāpayet / bandhūnām avibhaktānāṃ bhogaṃ naiva pradāpayet // Kāty_888 kṣetraṃ sādhāraṇaṃ tyaktvā yo 'nyadeśaṃ samāśritaḥ / tad vaṃśyasyāgatasyāṃśaḥ pradātavyo na saṃśayaḥ // Kāty_889 tṛtīyaḥ pañcamo vāpi saptamaś cāpi yo bhavet / janmanām aparijñāne labhetāṃśaṃ kramāgatam // Kāty_890 yaṃ paraṃparayā maulāḥ sāmantāḥ svāminaṃ viduḥ / tad anvayasyāgatasya dātavyā gotajair mahī // Kāty_891 vibhaktāḥ pitṛvittāc ced akatra prativāsinaḥ / vibhajeyuḥ punar dvyaṃśaṃ sa labhetodayo yataḥ // Kāty_892 vaseyur daśa varṣāṇi pṛthagdharmāḥ pṛthakkriyāḥ / bhrātaras te 'pi vijñeyā vibhaktāḥ paitṛkād dhanāt // Kāty_893 adhyagnyadhyāvāhanikaṃ dattaṃ ca prītitaḥ striyaiḥ / bhrātṛmātṛpitṛprāptaṃ ṣaḍvidhaṃ strīdhanaṃ smṛtam // Kāty_894 vivāhakāle yat strībhyo dīyate hy agnisaṃnidhau / tad adhyagnikṛtaṃ sadbhiḥ strīdhanaṃ parikīrtitam // Kāty_895 yat punar labhate nārī nīyamānā pitur gṛhāt / adhyāvahanikaṃ caiva strīdhanaṃ tad udāhṛtam // Kāty_896 prītyā dattaṃ tu yat kiṃcit śvaśrvā vā śvaśureṇa vā / pādavandanikaṃ caiva prītidattaṃ tad ucyate // Kāty_897 gṛhopaskaravāhyānāṃ dohyābharaṇakarmiṇām / mūlyaṃ labdhaṃ tu yat kiṃcic śulkaṃ tat parikīrtitam // Kāty_898 vivāhāt parato yat tu labdhaṃ bhartṛkulāt striyā / anvādheyaṃ tad uktaṃ tu labhdaṃ bandhukulāt tathā // Kāty_899 ūrdhvaṃ labdhaṃ tu yat kiṃcit saṃskārāt prītitaḥ striyā / bhartuḥ pitroḥ sakāśād vā anvādheyaṃ tu tad bhṛguḥ // Kāty_900 ūḍhayā kanyayā vāpi bhartuḥ pitṛgṛhe 'pi vā / bhrātuḥ sakāśāt pitror vā labdhaṃ saudāyikaṃ smṛtam // Kāty_901 pitṛmātṛpatibhrātṛjñātibhiḥ strīdhanaṃ striyai / yathāśaktyā dvisāhasrād dātavyaṃ sthāvarād ṛte // Kāty_902 yat tu sopādhikaṃ dattaṃ yac ca yogavaśena vā / pitrā bhrātrātha vā patyā na tat strīdhanam iṣyate // Kāty_903 prāptaṃ śilpais tu yad vittaṃ prītyā caiva yad anyataḥ / bhartuḥ svāmyaṃ tadā tatra śeṣaṃ tu strīdhanaṃ smṛtam // Kāty_904 saudāyikaṃ dhanaṃ prāpya strīṇāṃ svātantryam iṣyate / yasmāt tadānṛśasyārthaṃ tair dattam upajīvanam // Kāty_905 saudāyike sadā strīṇāṃ svātantryaṃ parikīrtitam / vikraye caiva dāne ca yatheṣṭaṃ sthāvareṣv api // Kāty_906 bhartṛdāyaṃ mṛte patyau vinyaset strī yatheṣṭataḥ / vidyamāne tu saṃrakṣet kṣapayet tat kule 'nyathā // Kāty_907 atha cet sa dvibhāryaḥ syān na ca tāṃ bhajate punaḥ / prītyā nisṛṣṭam api cet pratidāpyaḥ sa tadbalāt // Kāty_908 grāsācchādanavāsānām ācchedo yatra yoṣitaḥ / tatra svam ādadīta strī vibhāgaṃ rikthināṃ tathā // Kāty_909 likhitasyeti dharmo 'yaṃ prāpte bhartṛkule vaset / vyādhitā pretakāle tu gacched bandhujanaṃ tataḥ // Kāty_910 na bhartā naiva ca suto na pitā bhrātaro na ca / ādāne vā visarge vā strīdhane prabhaviṣṇavaḥ // Kāty_911 yadi hy ekataro 'py eṣāṃ strīdhanaṃ bhakṣayed balāt / savṛddhikaṃ pradāpyaḥ syād daṇḍaṃ caiva samāpnuyāt // Kāty_912 tad eva yady anujñāpya bhakṣayet prītipūrvakam / mūlyam eva pradāpyaḥ syād yady asau dhanavān bhavet // Kāty_913 vyādhitaṃ vyasanasthaṃ ca dhanikair vopapīḍitam / jñātvā nisṛṣṭaṃ yat prītyā dadyād ātmecchayā tu saḥ // Kāty_914 jīvantyāḥ patiputrās tu devarāḥ pitṛbāndhavāḥ / anīśāḥ strīdhanasyoktā daṇḍyās tv apaharanti ye // Kāty_915 bhartrā pratiśrutaṃ deyam ṛṇavat strīdhanaṃ sutaiḥ / tiṣṭhed bhartṛkule yā tu na sā pitṛkule vaset // Kāty_916 bhaginyo bāndhavaiḥ sārdhaṃ vibhajeran sabhartṛkāḥ / strīdhanasyeti dharmo 'yaṃ vibhāgas tu prakalpitaḥ // Kāty_917 duhitṝṇām abhāve tu rikthaṃ putreṣu tad bhavet / bandhudattaṃ tu bandhūnām abhāve bhrtṛgāmi tat // Kāty_918 pitṛbhyāṃ caiva yad dattaṃ duhituḥ sthāvaraṃ dhanam / aprajāyām atātāyāṃ bhrātṛgāmi tu sarvadā // Kāty_919 āsurādiṣu yal labdhaṃ strīdhanaṃ paitṛkaṃ striyā / abhāve tad apatyānāṃ mātāpitros tad iṣyate // Kāty_920 aputrā śayanaṃ bhartuḥ pālayantī gurau sthitā / bhuñjītāmaraṇāt kṣāntā dāyādā ūrdhvam āpnuyuḥ // Kāty_921 svaryāte svāmini strī tu grāsācchādanabhāginī / avibhakte dhanāṃśe tu prāpnoty āmaraṇāntikam // Kāty_922 bhoktum arhati klṛptāṃśaṃ guruśuśrūṣaṇe ratā / na kuryād yadi śuśrūṣāṃ cailapiṇḍe niyojyet // Kāty_923 mṛte bhartari bhartṛaṃśaṃ labheta kulapālikā / yāvaj jīvaṃ na hi svāmyaṃ dānādhamanavikraye // Kāty_924 vratopavāsaniratā brahmacarye vyavasthitā / damadānaratā nityam aputrāpi divaṃ vrajet // Kāty_925 patnī bhartur dhanaharī yā syād avyabhicāriṇī / tadabhāve tu duhitā yady anūḍhā bhavet tadā // Kāty_926 aputrasyātha kulajā patnī duhitaro 'pi vā / tadabhāve pitā mātā bhrātā putrāś ca kīrtitāḥ // Kāty_927 vibhakte saṃsthite dravyaṃ putrābhāve pitā haret / bhrātā vā jananī vātha mātā vā tat pituḥ kramāt / apacārakriyyayuktā nirlajjā vārthanāśikā // Kāty_928 vyabhicāraratā yā ca strī dhanaṃ sā na cārhati // Kāty_929 nārī khalv ananujñātā pitrā bhartrā sutena vā / viphalaṃ tad bhavet tasyā yat karoty aurdhvadehikam // Kāty_930 adāyikaṃ rājagāmi yoṣidbhṛtyordhvadehikam / apāsya śrotriyadravyaṃ śrotriyebhyas tad arpayet // Kāty_931 saṃsṛṣṭānāṃ tu saṃsṛṣṭāḥ pṛthaksthānāṃ pṛthaksthitāḥ / abhāve 'rthaharā jñeyā nirbījānyonyabhāginaḥ // Kāty_932 dyūtaṃ naiva tu seveta krodhalobhavivardhakam / asādhujananaṃ krūraṃ narāṇāṃ dravyanāśanam // Kāty_933 dhruvaṃ dyūtāt kalir yasmād viṣaṃ sarpamukhād iva / tasmād rājā nivarteta viṣaye vyasanaṃ hi tat // Kāty_934 varteta cet prakāśaṃ tu dvārāvasthitatoraṇam / asaṃmohārtham āryāṇāṃ kārayet tat karapadam // Kāty_935 sabhikaḥ kārayed dyūtaṃ deyaṃ dadyāt svayaṃ nṛpe / daśakaṃ tu śate vṛddhiṃ gṛhṇīyāc ca parājayāt // Kāty_936 jetur dadyāt svakaṃ dravyaṃ jitād grāhyaṃ tripakṣakam / sadyo vā sabhikenaiva kitāvāt tu na saṃśayaḥ // Kāty_937 ekarūpā dvirūpā vā dyūte yasyākṣadevinaḥ / dṛśyate ca jayas tasya yasmin rakṣā vyavasthitā // Kāty_938 atha vā kitavo rājñe dattvā bhāgaṃ yathoditam / prakāśaṃ devanaṃ kuryād evaṃ doṣo na vidyate // Kāty_939 prasahya dāpayed deyaṃ tasmin sthāne na cānyathā / jitaṃ vai sabhikas tatra sabhikapratyayā kriyā // Kāty_940 anabhijño jito mocyo 'mocyo 'bhijño jito rahaḥ / sarvasve vijite 'bhijñe na sarvasvaṃ pradāpayet // Kāty_941 vigrahe 'tha jaye lābhe karaṇe kūṭadevinām / pramāṇaṃ sabhikas tatra śuciś ca sabhiko yadi // Kāty_942 mlecchaśvapākadhūrtānāṃ kitavānāṃ tapasminām / tatkṛtācāram etṝṇāṃ niścayo na tu rājani // Kāty_943 pūrvoktād uktaśeṣaṃ syād adhikāracyutaṃ ca yat / āhṛtya paratantrārhtanibaddham asamañjasam // Kāty_944 dṛṣṭāntatvena śāstrānte punar uktakriyāsthitam / anena vidhinā yac ca vākyaṃ tat syāt prakīrṇakam // Kāty_945 rājadharmān svadharmāṃś ca saṃdigdhānāṃ ca bhāṣaṇam / pūrvoktād uktaśeṣaṃ ca sarvaṃ tat syāt prakīrṇakam // Kāty_946 sadbhāgakaraśulkaṃ ca garte deyaṃ tathaiva ca / saṃgrāmacaurabhedī ca paradārābhimardanam // Kāty_947 gobrāhmaṇajighāṃsā ca śasyavyāghātakṛt tathā / etān daśāparādhāṃs tu nṛpatiḥ svayam anviṣet // Kāty_948 niṣkṛtīnām akaraṇam ājñāsedhavyatikramaḥ / varṇāśramavilopaś ca prarṇasaṅkaralopanam // Kāty_949 nidhir niṣphalavittaṃ ca daridrasya dhanāgamaḥ / etāṃś cāraiḥ suviditān svayaṃ rājā nivārayet // Kāty_950 anāmnā tāni kāryāṇi kriyāvādāṃś ca vādinām / prakṛtīnāṃ prakopaś ca saṅketaś ca parasparam // Kāty_951 aśāstravihitaṃ yac ca prajāyāṃ saṃpravartate / upāyaiḥ sāmabhedād yair etāni śamaye nṛpaḥ // Kāty_952 mitrādiṣu prayuñjīta vāgdaṇḍaṃ dhik tapasvini / yathoktaṃ tasya tat kuryād anuktaṃ sādhu kalpitam // Kāty_953 pramāṇena tu kūṭena mudrayā vāpi kūṭayā / kāryaṃ tu sādhayed yo vai sa dāpyo damam uttamam // Kāty_954 rājakrīḍāsu ye saktā rājavṛttyupajīvinaḥ / apriyasya ca yo vaktā vadhaṃ teṣāṃ pravartayet // Kāty_955 pratirūpasya kartāraḥ prekṣakāḥ prakarāś ca ye / rājārthamoṣakāś caiva prāpnuyur vividhaṃ vadham // Kāty_956 pravrajyāvasitaṃ śūdraṃ japahomaparaṃ tathā / vadhena śāsayet pāpaṃ daṇḍyo vā dviguṇaṃ damam // Kāty_957 sacihnam api pāpaṃ tu pṛcchet pāpasya kāraṇam / tadā daṇḍaṃ prakalpeta doṣam āropya yatnataḥ // Kāty_958 sadvṛttānām tu sarveṣām aparādho yadā bhavet / avaśenaiva daivāt tu tatra daṇḍaṃ na kalpayet // Kāty_959 samyagdaṇḍapraṇetāro nṛpāḥ pūjyāḥ surair api / ārambhe pradhamaṃ dadyāt pravṛttau madhyamaḥ smṛtaḥ / yasya yo vihito daṇḍaḥ paryāptasya sa vai bhavet // Kāty_960 rājāno mantriṇaś caiva viśeṣād evam āpnuyuḥ / aśāsanāt tu pāpānāṃ natānāṃ daṇḍadhāraṇāt // Kāty_961 paratantrāś ca ye kecid dāsatvaṃ ye ca saṃsthitāḥ / anāthās te tu nirdiṣṭās teṣāṃ daṇḍas tu tāḍanam // Kāty_962 tāḍanaṃ vandhanaṃ caiva tathaiva ca viḍambanam / eṣa daṇḍo hi dāsasya nārthadaṇḍo vidhīyate // Kāty_963 suvarṇaśatam ekaṃ tu vadhārho daṇḍam arhati / aṅgacchede tad ardhaṃ tu vivāse pañcaviṃśatim // Kāty_964 kulīnāryaviśiṣṭteṣu nikṛṣṭeṣv anusārataḥ / sarvasvaṃ vā nigṛhyaitān purāt śīghraṃ pravāsayet // Kāty_965 nirdhanā bandhane sthāpyā vadhaṃ naiva pravartayet / sarveṣāṃ pāpayuktānāṃ viśeṣārthaś ca śāstrataḥ // Kāty_966 vadhāṅgacchedārhavipro niḥsaṅge bandhane viśet / tad akarmaviyuto 'sau vṛttas tasya damo hi saḥ // Kāty_967 kūṭasākṣy api nirvāsyo vikhyāpyo 'satpratigrahī / aṅgacchedī viyojyaḥ syāt svadharme bandhanena tu // Kāty_968 etaiḥ samāparādhānāṃ tatrāpy evaṃ prakalpayet / bālavṛddhāturastrīṇāṃ na daṇḍas tāḍanaṃ damaḥ // Kāty_969 strīdhanaṃ dāpayed daṇḍaṃ dhārmikaḥ pṛthivīpatiḥ / nirdhanā prāptadoṣā strī tāḍanaṃ daṇḍam arhati // Kāty_970 anyāyopārjitaṃ nyastaṃ koṣe koṣaṃ niveśayet / kāryārthe kāryanāśaḥ syād buddhimān nopapātayet // Kāty_971 dattvā dhanaṃ tad viprebhyaḥ sarvaṃ daṇḍasamutthitam / putre rājyaṃ samāsajya kurvīta prāyaṇaṃ vane // Kāty_972 evaṃ caret sadā yukto rājā dharmeṣu pārthivaḥ / hiteṣu caiva lokasya sarvān bhṛtyān niyojayet // Kāty_973