Kālidāsa: Meghadūta # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_kAlidAsa-meghadUta.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Asko Parpola ## Contribution: Asko Parpola ## Date of this version: 2020-07-31 ## Source: - S. K. De: Megha-dūta of Kālidāsa, 2nd rev. ed. by V. Raghavan. New Delhi : Sahitya Akademi 1970. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Meghadūta = KMgD, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from kmeghdau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Kalidasa: Meghaduta Based on the edition by S. K. De: Megha-dūta of Kālidāsa, 2nd rev. ed. by V. Raghavan. New Delhi : Sahitya Akademi 1970 Input by Asko Parpola July 2013 TEXT WITH PADA MARKERS ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text kaś cit kāntāvirahaguruṇā svādhikārapramattaḥ śāpenāstaṅgamitamahimā varṣabhogyeṇa bhartuḥ yakṣaś cakre janakatanayāsnānapuṇyodakeṣu snigdhacchāyātaruṣu vasatiṃ rāmagiryāśrameṣu // KMgD_1 tasminn adrau kati cid abalāviprayuktaḥ sa kāmī nītvā māsān kanakavalayabhraṃśariktaprakoṣṭhaḥ āṣāḍhasya prathamadivase megham āśliṣṭasānuṃ vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa // KMgD_2 tasya sthitvā katham api puraḥ ketakādhānahetor antarbāṣpaś ciram anucaro rājarājasya dadhyau meghāloke bhavati sukhino 'py anyathāvṛtti cetaḥ kaṇṭhāśleṣapraṇayini jane kiṃ punar dūrasaṃsthe // KMgD_3 pratyāsanne nabhasi dayitājīvitālambanārthī jīmūtena svakuśalamayīṃ hārayiṣyan pravṛttim sa pratyagraiḥ kuṭajakusumaiḥ kalpitārghāya tasmai prītaḥ prītipramukhavacanaṃ svāgataṃ vyājahāra // KMgD_4 dhūmajyotiḥsalilamarutāṃ saṃnipātaḥ kva meghaḥ saṃdeśārthāḥ kva paṭukaraṇaiḥ prāṇibhiḥ prāpaṇīyāḥ ity autsukyād aparigaṇayan guhyakas taṃ yayāce kāmārtā hi prakṛtikṛpaṇāś cetanācetaneṣu // KMgD_5 jātaṃ vaṃśe bhuvanavidite puṣkarāvartakānāṃ jānāmi tvāṃ prakṛtipuruṣaṃ kāmarūpaṃ maghonaḥ tenārthitvaṃ tvayi vidhivaśād dūrabandhur gato 'haṃ yācñā moghā varam adhiguṇe nādhame labdhakāmā // KMgD_6 saṃtaptānāṃ tvam asi śaraṇaṃ tat payoda priyāyāḥ saṃdeśaṃ me hara dhanapatikrodhaviśleṣitasya gantavyā te vasatir alakā nāma yakṣeśvarāṇāṃ bāhyodyānasthitaharaśiraścandrikādhautaharmyā // KMgD_7 tvām ārūḍhaṃ pavanapadavīm udgṛhītālakāntāḥ prekṣiṣyante pathikavanitāḥ pratyayād āśvasantyaḥ kaḥ saṃnaddhe virahavidhurāṃ tvayy upekṣeta jāyāṃ na syād anyo 'py aham iva jano yaḥ parādhīnavṛttiḥ // KMgD_8 mandaṃ mandaṃ nudati pavanaś cānukūlo yathā tvāṃ vāmaś cāyaṃ nadati madhuraṃ cātakas te sagandhaḥ garbhādhānakṣaṇaparicayān nūnam ābaddhamālāḥ seviṣyante nayanasubhagaṃ khe bhavantaṃ balākāḥ // KMgD_9 tāṃ cāvaśyaṃ divasagaṇanātatparām ekapatnīm avyāpannām avihatagatir drakṣyasi bhrātṛjāyām āśābandhaḥ kusumasadṛśaṃ prāyaśo hy aṅganānāṃ sadyaḥpāti praṇayi hṛdayaṃ viprayoge ruṇaddhi // KMgD_10 kartuṃ yac ca prabhavati mahīm ucchilīndhrām avandhyāṃ tac chrutvā te śravaṇasubhagaṃ garjitaṃ mānasotkāḥ ā kailāsād bisakisalayacchedapātheyavantaḥ saṃpatsyante nabhasi bhavato rājahaṃsāḥ sahāyāḥ // KMgD_11 āpṛcchasva priyasakham amuṃ tuṅgam āliṅgya śailaṃ vandyaiḥ puṃsāṃ raghupatipadair aṅkitaṃ mekhalāsu kāle kāle bhavati bhavatā yasya saṃyogam etya snehavyaktiś ciravirahajaṃ muñcato bāṣpam uṣṇam // KMgD_12 mārgaṃ tāvac chṛṇu kathayatas tvatprayāṇānurūpaṃ saṃdeśaṃ me tadanu jalada śroṣyasi śrotrapeyam khinnaḥ khinnaḥ śikhariṣu padaṃ nyasya gantāsi yatra kṣīṇaḥ kṣīṇaḥ parilaghu payaḥ srotasāṃ copabhujya // KMgD_13 adreḥ śṛṅgaṃ harati pavanaḥ kiṃ svid ity unmukhībhir dṛṣṭotsāhaś cakitacakitaṃ mugdhasiddhāṅganābhiḥ sthānād asmāt sarasaniculād utpatodaṅmukhaḥ khaṃ diṅnāgānāṃ pathi pariharan sthūlahastāvalepān // KMgD_14 ratnacchāyāvyatikara iva prekṣyam etat purastād valmīkāgrāt prabhavati dhanuḥkhaṇḍam ākhaṇḍalasya yena śyāmaṃ vapur atitarāṃ kāntim āpatsyate te barheṇeva sphuritarucinā gopaveṣasya viṣṇoḥ // KMgD_15 tvayy āyattaṃ kṛṣiphalam iti bhrūvikārānabhijñaiḥ prītisnigdhair janapadavadhūlocanaiḥ pīyamānaḥ sadyaḥsīrotkaṣaṇasurabhikṣetram āruhya mālaṃ kiṃ cit paścād vraja laghugatir bhūya evottareṇa // KMgD_16 tvām āsārapraśamitavanopaplavaṃ sādhu mūrdhnā vakṣyaty adhvaśramaparigataṃ sānumān āmrakūṭaḥ na kṣudro 'pi prathamasukṛtāpekṣayā saṃśrayāya prāpte mitre bhavati vimukhaḥ kiṃ punar yas tathoccaiḥ // KMgD_17 channopāntaḥ pariṇataphaladyotibhiḥ kānanāmrais tvayy ārūḍhe śikharam acalaḥ snigdhaveṇīsavarṇe nūnaṃ yāsyaty amaramithunaprekṣaṇīyām avasthāṃ madhye śyāmaḥ stana iva bhuvaḥ śeṣavistārapāṇḍuḥ // KMgD_18 sthitvā tasmin vanacaravadhūbhuktakuñje muhūrtaṃ toyotsargadrutataragatis tatparaṃ vartma tīrṇaḥ revāṃ drakṣyasy upalaviṣame vindhyapāde viśīrṇāṃ bhakticchedair iva viracitāṃ bhūtim aṅge gajasya // KMgD_19 tasyās tiktair vanagajamadair vāsitaṃ vāntavṛṣṭir jambūkuñjapratihatarayaṃ toyam ādāya gaccheḥ antaḥsāraṃ ghana tulayituṃ nānilaḥ śakṣyati tvāṃ riktaḥ sarvo bhavati hi laghuḥ pūrṇatā gauravāya // KMgD_20 nīpaṃ dṛṣṭvā haritakapiśaṃ kesarair ardharūḍhair āvirbhūtaprathamamukulāḥ kandalīś cānukaccham dagdhāraṇyeṣv adhikasurabhiṃ gandham āghrāya corvyāḥ sāraṅgās te jalalavamucaḥ sūcayiṣyanti mārgam // KMgD_21 utpaśyāmi drutam api sakhe matpriyārthaṃ yiyāsoḥ kālakṣepaṃ kakubhasurabhau parvate parvate te śuklāpāṅgaiḥ sajalanayanaiḥ svāgatīkṛtya kekāḥ pratyudyātaḥ katham api bhavān gantum āśu vyavasyet // KMgD_22 pāṇḍucchāyopavanavṛtayaḥ ketakaiḥ sūcibhinnair nīḍārambhair gṛhabalibhujām ākulagrāmacaityāḥ tvayy āsanne pariṇataphalaśyāmajambūvanāntāḥ saṃpatsyante katipayadinasthāyihaṃsā daśārṇāḥ // KMgD_23 teṣāṃ dikṣu prathitavidiśālakṣaṇāṃ rājadhānīṃ gatvā sadyaḥ phalam api mahat kāmukatvasya labdhā tīropāntastanitasubhagaṃ pāsyasi svādu yat tat sabhrūbhaṅgaṃ mukham iva payo vetravatyāś calormi // KMgD_24 nīcairākhyaṃ girim adhivases tatra viśrāmahetos tvatsamparkāt pulakitam iva prauḍhapuṣpaiḥ kadambaiḥ yaḥ paṇyastrīratiparimalodgāribhir nāgarāṇām uddāmāni prathayati śilāveśmabhir yauvanāni // KMgD_25 viśrāntaḥ san vraja vananadītīrajātāni siñcann udyānānāṃ navajalakaṇair yūthikājālakāni gaṇḍasvedāpanayanarujāklāntakarṇotpalānāṃ chāyādānāt kṣaṇaparicitaḥ puṣpalāvīmukhānām // KMgD_26 vakraḥ panthā yad api bhavataḥ prasthitasyottarāśāṃ saudhotsaṅgapraṇayavimukho mā sma bhūr ujjayinyāḥ vidyuddāmasphuritacakitais tatra paurāṅganānāṃ lolāpāṅgair yadi na ramase locanair vañcito 'si // KMgD_27 vīcikṣobhastanitavihagaśreṇikāñcīguṇāyāḥ saṃsarpantyāḥ skhalitasubhagaṃ darśitāvartanābheḥ nirvindhyāyāḥ pathi bhava rasābhyantaraḥ saṃnipatya strīṇām ādyaṃ praṇayavacanaṃ vibhramo hi priyeṣu // KMgD_28 veṇībhūtapratanusalilā tām atītasya sindhuḥ pāṇḍucchāyā taṭaruhatarubhraṃśibhir jīrṇaparṇaiḥ saubhāgyaṃ te subhaga virahāvasthayā vyañjayantī kārśyaṃ yena tyajati vidhinā sa tvayaivopapādyaḥ // KMgD_29 prāpyāvantīn udayanakathākovidagrāmavṛddhān pūrvoddiṣṭām anusara purīṃ śrīviśālāṃ viśālām svalpībhūte sucaritaphale svargiṇāṃ gāṃ gatānāṃ śeṣaiḥ puṇyair hṛtam iva divaḥ kāntimat khaṇḍam ekam // KMgD_30 dīrghīkurvan paṭu madakalaṃ kūjitaṃ sārasānāṃ pratyūṣeṣu sphuṭitakamalāmodamaitrīkaṣāyaḥ yatra strīṇāṃ harati surataglānim aṅgānukūlaḥ siprāvātaḥ priyatama iva prārthanācāṭukāraḥ // KMgD_31 jālodgīrṇair upacitavapuḥ keśasaṃskāradhūpair bandhuprītyā bhavanaśikhibhir dattanṛttopahāraḥ harmyeṣv asyāḥ kusumasurabhiṣv adhvakhinnāntarātmā nītvā rātriṃ lalitavanitāpādarāgāṅkiteṣu // KMgD_32 bhartuḥ kaṇṭhacchavir iti gaṇaiḥ sādaraṃ vīkṣyamāṇaḥ puṇyaṃ yāyās tribhuvanaguror dhāma caṇḍeśvarasya dhūtodyānaṃ kuvalayarajogandhibhir gandhavatyās toyakrīḍāniratayuvatisnānatiktair marudbhiḥ // KMgD_33 apy anyasmiñ jaladhara mahākālam āsādya kāle sthātavyaṃ te nayanaviṣayaṃ yāvad atyeti bhānuḥ kurvan saṃdhyābalipaṭahatāṃ śūlinaḥ ślāghanīyām āmandrāṇāṃ phalam avikalaṃ lapsyase garjitānām // KMgD_34 pādanyāsakvaṇitaraśanās tatra līlāvadhūtai ratnacchāyāracitavalibhiś cāmaraiḥ klāntahastāḥ veśyās tvatto nakhapadasukhān prāpya varṣāgrabindūn āmokṣyante tvayi madhukaraśreṇidīrghān kaṭākṣān // KMgD_35 paścād uccairbhujataruvanaṃ maṇḍalenābhilīnaḥ sāṃdhyaṃ tejaḥ pratinavajapāpuṣparaktaṃ dadhānaḥ nṛttārambhe hara paśupater ārdranāgājinecchāṃ śāntodvegastimitanayanaṃ dṛṣṭabhaktir bhavānyā // KMgD_36 gacchantīnāṃ ramaṇavasatiṃ yoṣitāṃ tatra naktaṃ ruddhāloke narapatipathe sūcibhedyais tamobhiḥ saudāmanyā kanakanikaṣasnigdhayā darśayorvīṃ toyotsargastanitamukharo mā sma bhūr viklavās tāḥ // KMgD_37 tāṃ kasyāṃ cid bhavanavalabhau suptapārāvatāyāṃ nītvā rātriṃ ciravilasanāt khinnavidyutkalatraḥ dṛṣṭe sūrye punar api bhavān vāhayed adhvaśeṣaṃ mandāyante na khalu suhṛdām abhyupetārthakṛtyāḥ // KMgD_38 tasmin kāle nayanasalilaṃ yoṣitāṃ khaṇḍitānāṃ śāntiṃ neyaṃ praṇayibhir ato vartma bhānos tyajāśu prāleyāsraṃ kamalavadanāt so 'pi hartuṃ nalinyāḥ pratyāvṛttas tvayi kararudhi syād analpābhyasūyaḥ // KMgD_39 gambhīrāyāḥ payasi saritaś cetasīva prasanne chāyātmāpi prakṛtisubhago lapsyate te praveśam tasmād asyāḥ kumudaviśadāny arhasi tvaṃ na dhairyān moghīkartuṃ caṭulaśapharodvartanaprekṣitāni // KMgD_40 tasyāḥ kiṃ cit karadhṛtam iva prāptavānīraśākhaṃ hṛtvā nīlaṃ salilavasanaṃ muktarodhonitambam prasthānaṃ te katham api sakhe lambamānasya bhāvi jñātāsvādo vivṛtajaghanāṃ ko vihātuṃ samarthaḥ // KMgD_41 tvanniṣyandocchvasitavasudhāgandhasaṃparkaramyaḥ srotorandhradhvanitasubhagaṃ dantibhiḥ pīyamānaḥ nīcair vāsyaty upajigamiṣor devapūrvaṃ giriṃ te śīto vāyuḥ pariṇamayitā kānanodumbarāṇām // KMgD_42 tatra skandaṃ niyatavasatiṃ puṣpameghīkṛtātmā puṣpāsāraiḥ snapayatu bhavān vyomagaṅgājalādreḥ rakṣāhetor navaśaśibhṛtā vāsavīnāṃ camūnām atyādityaṃ hutavahamukhe saṃbhṛtaṃ tadd hi tejaḥ // KMgD_43 jyotirlekhāvalayi galitaṃ yasya barhaṃ bhavānī putrapremṇā kuvalayadalaprāpi karṇe karoti dhautāpāṅgaṃ haraśaśirucā pāvakes taṃ mayūraṃ paścād adrigrahaṇagurubhir garjitair nartayethāḥ // KMgD_44 ārādhyainaṃ śaravaṇabhavaṃ devam ullaṅghitādhvā siddhadvandvair jalakaṇabhayād vīṇibhir muktamārgaḥ vyālambethāḥ surabhitanayālambhajāṃ mānayiṣyan srotomūrtyā bhuvi pariṇatāṃ rantidevasya kīrtim // KMgD_45 tvayy ādātuṃ jalam avanate śārṅgiṇo varṇacaure tasyāḥ sindhoḥ pṛthum api tanuṃ dūrabhāvāt pravāham prekṣiṣyante gaganagatayo dūram āvarjya dṛṣṭīr ekaṃ muktāguṇam iva bhuvaḥ sthūlamadhyendranīlam // KMgD_46 tām uttīrya vraja paricitabhrūlatāvibhramāṇāṃ pakṣmotkṣepād uparivilasatkṛṣṇaśāraprabhāṇām kundakṣepānugamadhukaraśrīmuṣām ātmabimbaṃ pātrīkurvan daśapuravadhūnetrakautūhalānām // KMgD_47 brahmāvartaṃ janapadam adhaśchāyayā gāhamānaḥ kṣetraṃ kṣatrapradhanapiśunaṃ kauravaṃ tad bhajethāḥ rājanyānāṃ śitaśaraśatair yatra gāṇḍīvadhanvā dhārāpātais tvam iva kamalāny abhyavarṣan mukhāni // KMgD_48 hitvā hālām abhimatarasāṃ revatīlocanāṅkāṃ bandhuprītyā samaravimukho lāṅgalī yāḥ siṣeve kṛtvā tāsām abhigamam apāṃ saumya sārasvatīnām antaḥśuddhas tvam asi bhavitā varṇamātreṇa kṛṣṇaḥ // KMgD_49 tasmād gaccher anukanakhalaṃ śailarājāvatīrṇāṃ jahnoḥ kanyāṃ sagaratanayasvargasopānapaṅktim gaurīvaktrabhrukuṭiracanāṃ yā vihasyeva phenaiḥ śambhoḥ keśagrahaṇam akarod indulagnormihastā // KMgD_50 tasyāḥ pātuṃ suragaja iva vyomni paścārdhalambī tvaṃ ced acchasphaṭikaviśadaṃ tarkayes tiryag ambhaḥ saṃsarpantyā sapadi bhavataḥ srotasi cchāyayā sā syād asthānopagatayamunāsaṃgam evābhirāmā // KMgD_51 āsīnānāṃ surabhitaśilaṃ nābhigandhair mṛgāṇāṃ tasyā eva prabhavam acalaṃ prāpya gauraṃ tuṣāraiḥ vakṣyasy adhvaśramavinayane tasya śṛṅge niṣaṇṇaḥ śobhāṃ śubhratrinayanavṛṣotkhātapaṅkopameyām // KMgD_52 taṃ ced vāyau sarati saralaskandhasaṃghaṭṭajanmā bādhetolkākṣapitacamarībālabhāro davāgniḥ arhasy enaṃ śamayitum alaṃ vāridhārāsahasrair āpannārtipraśamanaphalāḥ saṃpado hy uttamānām // KMgD_53 ye tvāṃ muktadhvanim asahanāḥ svāṅgabhaṅgāya tasmin darpotsekād upari śarabhā laṅghayiṣyanty alaṅghyam tān kurvīthās tumulakarakāvṛṣṭihāsāvakīrṇān ke vā na syuḥ paribhavapadaṃ niṣphalārambhayatnāḥ // KMgD_54 tatra vyaktaṃ dṛṣadi caraṇanyāsam ardhendumauleḥ śaśvat siddhair upahṛtabaliṃ bhaktinamraḥ parīyāḥ yasmin dṛṣṭe karaṇavigamād ūrdhvam uddhūtapāpāḥ kalpante 'sya sthiragaṇapadaprāptaye śraddadhānāḥ // KMgD_55 śabdāyante madhuram anilaiḥ kīcakāḥ pūryamāṇāḥ saṃraktābhis tripuravijayo gīyate kiṃnarībhiḥ nirhrādī te muraja iva cet kandareṣu dhvaniḥ syāt saṃgītārtho nanu paśupates tatra bhāvī samastaḥ // KMgD_56 prāleyādrer upataṭam atikramya tāṃs tān viśeṣān haṃsadvāraṃ bhṛgupatiyaśovartma yat krauñcarandhram tenodīcīṃ diśam anusares tiryagāyāmaśobhī śyāmaḥ pādo baliniyamanābhyudyatasyeva viṣṇoḥ // KMgD_57 gatvā cordhvaṃ daśamukhabhujocchvāsitaprasthasaṃdheḥ kailāsasya tridaśavanitādarpaṇasyātithiḥ syāḥ śṛṅgocchrāyaiḥ kumudaviśadair yo vitatya sthitaḥ khaṃ rāśībhūtaḥ pratidiśam iva tryambakasyāṭṭahāsaḥ // KMgD_58 utpaśyāmi tvayi taṭagate snigdhabhinnāñjanābhe sadyaḥkṛttadviradadaśanacchedagaurasya tasya līlām adreḥ stimitanayanaprekṣaṇīyāṃ bhavitrīm aṃsanyaste sati halabhṛto mecake vāsasīva // KMgD_59 hitvā tasmin bhujagavalayaṃ śambhunā dattahastā krīḍāśaile yadi ca viharet pādacāreṇa gaurī bhaṅgībhaktyā viracitavapuḥ stambhitāntarjalaughaḥ sopānatvaṃ kuru padasukhasparśam ārohaṇeṣu // KMgD_60 tatrāvaśyaṃ valayakuliśodghaṭṭanodgīrṇatoyaṃ neṣyanti tvāṃ surayuvatayo yantradhārāgṛhatvam tābhyo mokṣas tava yadi sakhe gharmalabdhasya na syāt krīḍālolāḥ śravaṇaparuṣair garjitair bhāyayes tāḥ // KMgD_61 hemāmbhojaprasavi salilaṃ mānasasyādadānaḥ kurvan kāmāt kṣaṇamukhapaṭaprītim airāvaṇasya dhunvan vātaiḥ sajalapṛṣataiḥ kalpavṛkṣāṃśukāni cchāyābhinnaḥ sphaṭikaviśadaṃ nirviśes taṃ nagendram // KMgD_62 tasyotsaṅge praṇayina iva srastagaṅgādukūlāṃ na tvaṃ dṛṣṭvā na punar alakāṃ jñāsyase kāmacārin yā vaḥ kāle vahati salilodgāram uccairvimānā muktājālagrathitam alakaṃ kāminīvābhravṛndam // KMgD_63 vidyutvantaṃ lalitavanitāḥ sendracāpaṃ sacitrāḥ saṃgītāya prahatamurajāḥ snigdhagambhīraghoṣam antastoyaṃ maṇimayabhuvas tuṅgam abhraṃlihāgrāḥ prāsādās tvāṃ tulayitum alaṃ yatra tais tair viśeṣaiḥ // KMgD_64 haste līlākamalam alakaṃ bālakundānuviddhaṃ nītā lodhraprasavarajasā pāṇḍutām ānanaśrīḥ cūḍāpāśe navakuravakaṃ cāru karṇe śirīṣaṃ sīmante ca tvadupagamajaṃ yatra nīpaṃ vadhūnām // KMgD_65 yasyāṃ yakṣāḥ sitamaṇimayāny etya harmyasthalāni jyotiśchāyākusumaracanāny uttamastrīsahāyāḥ āsevante madhu ratiphalaṃ kalpavṛkṣaprasūtaṃ tvadgambhīradhvaniṣu śanakaiḥ puṣkareṣv āhateṣu // KMgD_66 yatra strīṇāṃ priyatamabhujocchvāsitāliṅgitānām aṅgaglāniṃ suratajanitāṃ tantujālāvalambāḥ tvatsaṃrodhāpagamaviśadaiś cotitāś candrapādair vyālumpanti sphuṭajalalavasyandinaś candrakāntāḥ // KMgD_67 netrā nītāḥ satatagatinā yad vimānāgrabhūmīr ālekhyānāṃ salilakaṇikādoṣam utpādya sadyaḥ śaṅkāspṛṣṭā iva jalamucas tvādṛśā yatra jālair dhūmodgārānukṛtinipuṇā jarjarā niṣpatanti // KMgD_68 nīvībandhocchvasitaśithilaṃ yatra yakṣāṅganānāṃ vāsaḥ kāmād anibhṛtakareṣv ākṣipatsu priyeṣu arcistuṅgān abhimukham api prāpya ratnapradīpān hrīmūḍhānāṃ bhavati viphalapreraṇā cūrṇamuṣṭiḥ // KMgD_69 gatyutkampād alakapatitair yatra mandārapuṣpaiḥ patracchedaiḥ kanakakamalaiḥ karṇavibhraṃśibhiś ca muktājālaiḥ stanaparicitacchinnasūtraiś ca hārair naiśo mārgaḥ savitur udaye sūcyate kāminīnām // KMgD_70 matvā devaṃ dhanapatisakhaṃ yatra sākṣād vasantaṃ prāyaś cāpaṃ na vahati bhayān manmathaḥ ṣaṭpadajyam sabhrūbhaṅgaprahitanayanaiḥ kāmilakṣyeṣv amoghais tasyārambhaś caturavanitāvibhramair eva siddhaḥ // KMgD_71 tatrāgāraṃ dhanapatigṛhād uttareṇāsmadīyaṃ dūrāl lakṣyaṃ tad amaradhanuś cāruṇā toraṇena yasyodyāne kṛtakatanayaḥ kāntayā vardhito me hastaprāpyastabakanamito bālamandāravṛkṣaḥ // KMgD_72 vāpī cāsmin marakataśilābaddhasopānamārgā haimaiḥ syūtā kamalamukulaiḥ snigdhavaiḍūryanālaiḥ yasyās toye kṛtavasatayo mānasaṃ saṃnikṛṣṭaṃ nādhyāsyanti vyapagataśucas tvām api prekṣya haṃsāḥ // KMgD_73 tasyās tīre racitaśikharaḥ peśalair indranīlaiḥ krīḍāśailaḥ kanakakadalīveṣṭanaprekṣaṇīyaḥ madgehinyāḥ priya iti sakhe cetasā kātareṇa prekṣyopāntasphuritataḍitaṃ tvāṃ tam eva smarāmi // KMgD_74 raktāśokaś calakisalayaḥ kesaraś cātra kāntaḥ pratyāsannau kuravakavṛter mādhavīmaṇḍapasya ekaḥ sakhyās tava saha mayā vāmapādābhilāṣī kāṅkṣaty anyo vadanamadirāṃ dohadacchadmanāsyāḥ // KMgD_75 tanmadhye ca sphaṭikaphalakā kāñcanī vāsayaṣṭir mūle baddhā maṇibhir anatiprauḍhavaṃśaprakāśaiḥ tālaiḥ śiñjadvalayasubhagair nartitaḥ kāntayā me yām adhyāste divasavigame nīlakaṇṭhaḥ suhṛd vaḥ // KMgD_76 ebhiḥ sādho hṛdayanihitair lakṣaṇair lakṣayethā dvāropānte likhitavapuṣau śaṅkhapadmau ca dṛṣṭvā kṣāmacchāyaṃ bhavanam adhunā madviyogena nūnaṃ sūryāpāye na khalu kamalaṃ puṣyati svām abhikhyām // KMgD_77 gatvā sadyaḥ kalabhatanutāṃ śīghrasaṃpātahetoḥ krīḍāśaile prathamakathite ramyasānau niṣaṇṇaḥ arhasy antarbhavanapatitāṃ kartum alpālpabhāsaṃ khadyotālīvilasitanibhāṃ vidyudunmeṣadṛṣṭim // KMgD_78 tanvī śyāmā śikharadaśanā pakvabimbādharoṣṭhī madhye kṣāmā cakitahariṇīprekṣaṇā nimnanābhiḥ śroṇībhārād alasagamanā stokanamrā stanābhyāṃ yā tatra syād yuvativiṣaye sṛṣṭir ādyeva dhātuḥ // KMgD_79 tāṃ jānīyāḥ parimitakathāṃ jīvitaṃ me dvitīyaṃ dūrībhūte mayi sahacare cakravākīm ivaikām gāḍhotkaṇṭhāṃ guruṣu divaseṣv eṣu gacchatsu bālāṃ jātāṃ manye śiśiramathitāṃ padminīṃ vānyarūpām // KMgD_80 nūnaṃ tasyāḥ prabalaruditocchūnanetraṃ bahūnāṃ niḥśvāsānām aśiśiratayā bhinnavarṇādharoṣṭham hastanyastaṃ mukham asakalavyakti lambālakatvād indor dainyaṃ tvadupasaraṇakliṣṭakānter bibharti // KMgD_81 āloke te nipatati purā sā balivyākulā vā matsādṛśyaṃ virahatanu vā bhāvagamyaṃ likhantī pṛcchantī vā madhuravacanāṃ sārikāṃ pañjarasthāṃ kac cid bhartuḥ smarasi rasike tvaṃ hi tasya priyeti // KMgD_82 utsaṅge vā malinavasane saumya nikṣipya vīṇāṃ madgotrāṅkaṃ viracitapadaṃ geyam udgātukāmā tantrīr ārdrā nayanasalilaiḥ sārayitvā kathaṃ cid bhūyo bhūyaḥ svayam api kṛtāṃ mūrcchanāṃ vismarantī // KMgD_83 śeṣān māsān virahadivasasthāpitasyāvadher vā vinyasyantī bhuvi gaṇanayā dehalīmuktapuṣpaiḥ sambhogaṃ vā hṛdayanihitārambham āsvādayantī prāyeṇaite ramaṇaviraheṣv aṅganānāṃ vinodāḥ // KMgD_84 savyāpārām ahani na tathā pīḍayed viprayogaḥ śaṅke rātrau gurutaraśucaṃ nirvinodāṃ sakhīṃ te matsaṃdeśaiḥ sukhayitum ataḥ paśya sādhvīṃ niśīthe tām unnidrām avaniśayanāsannavātāyanasthaḥ // KMgD_85 ādhikṣāmāṃ virahaśayane saṃniṣaṇṇaikapārśvāṃ prācīmūle tanum iva kalāmātraśeṣāṃ himāṃśoḥ nītā rātriḥ kṣaṇa iva mayā sārdham icchāratair yā tām evoṣṇair virahamahatīm aśrubhir yāpayantīm // KMgD_86 niḥśvāsenādharakisalayakleśinā vikṣipantīṃ śuddhasnānāt paruṣamalakaṃ nūnam āgaṇḍalambam matsaṃyogaḥ katham upanamet svapnajo 'pīti nidrām ākāṅkṣantīṃ nayanasalilotpīḍaruddhāvakāśām // KMgD_87 ādye baddhā virahadivase yā śikhā dāma hitvā śāpasyānte vigalitaśucā tāṃ mayodveṣṭanīyām sparśakliṣṭām ayamitanakhenāsakṛt sārayantīṃ gaṇḍābhogāt kaṭhinaviṣamām ekaveṇīṃ kareṇa // KMgD_88 pādān indor amṛtaśiśirāñjālamārgapraviṣṭān pūrvaprītyā gatam abhimukhaṃ saṃnivṛttaṃ tathaiva cakṣuḥ khedāt salilagurubhiḥ pakṣmabhiś chādayantīṃ sābhre 'hnīva sthalakamalinīṃ na prabuddhāṃ na suptām // KMgD_89 sā saṃnyastābharaṇam abalā pelavaṃ dhārayantī śayyotsaṅge nihitam asakṛd duḥkhaduḥkhena gātram tvām apy asraṃ navajalamayaṃ mocayiṣyaty avaśyaṃ prāyaḥ sarvo bhavati karuṇāvṛttir ārdrāntarātmā // KMgD_90 jāne sakhyās tava mayi manaḥ saṃbhṛtasneham asmād itthaṃbhūtāṃ prathamavirahe tām ahaṃ tarkayāmi vācālaṃ māṃ na khalu subhagaṃmanyabhāvaḥ karoti pratyakṣaṃ te nikhilam acirād bhrātar uktaṃ mayā yat // KMgD_91 ruddhāpāṅgaprasaram alakair añjanasnehaśūnyaṃ pratyādeśād api ca madhuno vismṛtabhrūvilāsam tvayy āsanne nayanam uparispandi śaṅke mṛgākṣyā mīnakṣobhāc calakuvalayaśrītulām eṣyatīti // KMgD_92 vāmaś cāsyāḥ kararuhapadair mucyamāno madīyair muktājālaṃ ciraparicitaṃ tyājito daivagatyā saṃbhogānte mama samucito hastasaṃvāhanānāṃ yāsyaty ūruḥ sarasakadalīstambhagauraś calatvam // KMgD_93 tasmin kāle jalada yadi sā labdhanidrāsukhā syād anvāsyaināṃ stanitavimukho yāmamātraṃ sahasva mā bhūd asyāḥ praṇayini mayi svapnalabdhe kathaṃ cit sadyaḥ kaṇṭhacyutabhujalatāgranthi gāḍhopagūḍham // KMgD_94 tām utthāpya svajalakaṇikāśītalenānilena pratyāśvastāṃ samam abhinavair jālakair mālatīnām vidyudgarbhe stimitanayanāṃ tvatsanāthe gavākṣe vaktuṃ dhīrastanitavacanair māninīṃ prakramethāḥ // KMgD_95 bhartur mitraṃ priyam avidhave viddhi mām ambuvāhaṃ tatsaṃdeśān manasi nihitād āgataṃ tvatsamīpam yo vṛndāni tvarayati pathi śrāmyatāṃ proṣitānāṃ mandrasnigdhair dhvanibhir abalāveṇimokṣotsukāni // KMgD_96 ity ākhyāte pavanatanayaṃ maithilīvonmukhī sā tvām utkaṇṭhocchvasitahṛdayā vīkṣya saṃbhāvya caiva śroṣyaty asmāt param avahitā saumya sīmantinīnāṃ kāntodantaḥ suhṛdupanataḥ saṃgamāt kiṃ cid ūnaḥ // KMgD_97 tām āyuṣman mama ca vacanād ātmanaś copakartuṃ brūyā evaṃ tava sahacaro rāmagiryāśramasthaḥ avyāpannaḥ kuśalam abale pṛcchati tvāṃ viyuktaḥ pūrvāśāsyaṃ sulabhavipadāṃ prāṇinām etad eva // KMgD_98 aṅgenāṅgaṃ tanu ca tanunā gāḍhataptena taptaṃ sāsreṇāsradravam aviratotkaṇṭham utkaṇṭhitena uṣṇocchvāsaṃ samadhikatarocchvāsinā dūravartī saṃkalpais tair viśati vidhinā vairiṇā ruddhamārgaḥ // KMgD_99 śabdākhyeyaṃ yad api kila te yaḥ sakhīnāṃ purastāt karṇe lolaḥ kathayitum abhūd ānanasparśalobhāt so 'tikrāntaḥ śravaṇaviṣayaṃ locanābhyām adṛṣṭas tvām utkaṇṭhāviracitapadaṃ manmukhenedam āha // KMgD_100 śyāmāsv aṅgaṃ cakitahariṇīprekṣite dṛṣṭipātaṃ vaktracchāyāṃ śaśini śikhināṃ barhabhāreṣu keśān utpaśyāmi pratanuṣu nadīvīciṣu bhrūvilāsān hantaikasthaṃ kva cid api na te caṇḍi sādṛśyam asti // KMgD_101 tvām ālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyām ātmānaṃ te caraṇapatitaṃ yāvad icchāmi kartum asrais tāvan muhur upacitair dṛṣṭir ālupyate me krūras tasminn api na sahate saṃgamaṃ nau kṛtāntaḥ // KMgD_102 mām ākāśapraṇihitabhujaṃ nirdayāśleṣahetor labdhāyās te katham api mayā svapnasaṃdarśaneṣu paśyantīnāṃ na khalu bahuśo na sthalīdevatānāṃ muktāsthūlās tarukisalayeṣv aśruleśāḥ patanti // KMgD_103 bhittvā sadyaḥ kisalayapuṭān devadārudrumāṇāṃ ye tatkṣīrasrutisurabhayo dakṣiṇena pravṛttāḥ āliṅgyante guṇavati mayā te tuṣārādrivātāḥ pūrvaṃ spṛṣṭaṃ yadi kila bhaved aṅgam ebhis taveti // KMgD_104 saṃkṣipyeta kṣaṇa iva kathaṃ dīrghayāmā triyāmā sarvāvasthāsv ahar api kathaṃ mandamandātapaṃ syāt itthaṃ cetaś caṭulanayane durlabhaprārthanaṃ me gāḍhoṣmābhiḥ kṛtam aśaraṇaṃ tvadviyogavyathābhiḥ // KMgD_105 nanv ātmānaṃ bahu vigaṇayann ātmanā nāvalambe tat kalyāṇi tvam api sutarāṃ mā gamaḥ kātaratvam kasyātyantaṃ sukham upanataṃ duḥkham ekāntato vā nīcair gacchaty upari ca daśā cakranemikrameṇa // KMgD_106 śāpānto me bhujagaśayanād utthite śārṅgapāṇau māsān anyān gamaya caturo locane mīlayitvā paścād āvāṃ virahaguṇitaṃ taṃ tam ātmābhilāṣaṃ nirvekṣyāvaḥ pariṇataśaraccandrikāsu kṣapāsu // KMgD_107 bhūyaś cāha tvam asi śayane kaṇṭhalagnā purā me nidrāṃ gatvā kim api rudatī sasvaraṃ viprabuddhā sāntarhāsaṃ kathitam asakṛt pṛcchataś ca tvayā me dṛṣṭaḥ svapne kitava ramayan kām api tvaṃ mayeti // KMgD_108 etasmān māṃ kuśalinam abhijñānadānād viditvā mā kaulīnād asitanayane mayy aviśvāsinī bhūḥ snehān āhuḥ kim api virahe hrāsinas te hy abhogād iṣṭe vastuny upacitarasāḥ premarāśībhavanti // KMgD_109 kac cit saumya vyavasitam idaṃ bandhukṛtyaṃ tvayā me pratyādeśān na khalu bhavato dhīratāṃ kalpayāmi niḥśabdo 'pi pradiśasi jalaṃ yācitaś cātakebhyaḥ pratyuktaṃ hi praṇayiṣu satām īpsitārthakriyaiva // KMgD_110 etat kṛtvā priyam anucitaprārthanāvartmano me sauhārdād vā vidhura iti vā mayy anukrośabuddhyā iṣṭān deśān vicara jalada prāvṛṣā saṃbhṛtaśrīr mā bhūd evaṃ kṣaṇam api ca te vidyutā viprayogaḥ // KMgD_111 || iti kālidāsaviracitaṃ meghadūtaṃ samāptam ||