Kālidāsa: Meghadūta # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_kAlidAsa-meghadUta-edkale.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: n.n. ## Contribution: n.n. ## Date of this version: 2020-07-31 ## Source: - M.R. Kale. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Meghadūta-edKale = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from meghdk_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Kalidasa: Meghaduta Based on the edition by M.R. Kale ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text kaścit kāntāvirahaguruṇā svādhikārāt pramattaḥ $ śāpenāstaṃgamitamahimā varṣabhogyeṇa bhartuḥ & yakṣaś cakre janakatanayāsnānapuṇyodakeṣu % snigdhacchāyātaruṣu vasatiṃ rāmagiryāśrameṣu // 1.1 // tasminn adrau katicid abalāviprayuktaḥ sa kāmī $ nītvā māsān kanakavalayabhraṃśariktaprakoṣṭhaḥ & āṣāḍhasya prathamadivase megham āśliṣṭasānuṃ % vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa // 1.2 // tasya sthitvā katham api puraḥ kautukādhānahetor $ antarbāṣpaś ciram anucaro rājarājasya dadhyau & meghāloke bhavati sukhino 'py anyathāvṛtti cetaḥ % kaṇṭhāśleṣapraṇayini jane kiṃ punar dūrasaṃsthe // 1.3 // pratyāsanne nabhasi dayitājīvitālambanārthī $ jīmūtena svakuśalamayīṃ hārayiṣyan pravṛttim & sa pratyagraiḥ kuṭajakusumaiḥ kalpitārghāya tasmai % prītaḥ prītipramukhavacanaṃ svāgataṃ vyājahāra // 1.4 // dhūmajyotiḥsalilamarutāṃ saṃnipātaḥ kva meghaḥ $ sandeśārthāḥ kva paṭukaraṇaiḥ prāṇibhiḥ prāpaṇīyāḥ & ity autsukyād aparigaṇayan guhyakas taṃ yayāce % kāmārtā hi prakṛtikṛpaṇāś cetanācetaeṣu // 1.5 // jātaṃ vaṃśe bhuvanavidite puṣkarāvartakānāṃ $ jānāmi tvāṃ prakṛtipuruṣaṃ kāmarūpaṃ maghonaḥ & tenārthitvaṃ tvayi vidhivaśād dūrabandhur gato 'haṃ % yācñā moghā varam adhiguṇe nādhame labdhakāmā // 1.6 // saṃtaptānāṃ tvamasi śaraṇaṃ tat payoda priyāyāḥ $ saṃdeśaṃ me hara dhanapatikrodhaviśleṣitasya & gantavyā te vasatir alakā nāma yakṣeśvarāṇāṃ % bāhyodyānasthitaharaśiraścandrikādhautaharmyā // 1.7 // tvām ārūḍhaṃ pavanapadavīm udgṛhītālakāntāḥ $ prekṣiṣyante pathikavanitāḥ pratyayād āśvasantyaḥ & kaḥ saṃnaddhe virahavidhurāṃ tvayy upekṣeta jāyāṃ % na syād anyo 'py aham iva jano yaḥ parādhīnavṛttiḥ // 1.8 // tvāṃ cāvaśyaṃ divasagaṇanātatparām ekapatnīm $ avyāpannām avihatagatir drakṣyasi bhrātṛjāyām & āśābandhaḥ kusumasadṛśaṃ prāyaśo hy aṅganānāṃ % sadyaḥ pāti praṇayi hṛdayaṃ viprayoge ruṇaddhi // 1.9 // mandaṃ mandaṃ nudati pavanaś cānukūlo yathā tvāṃ $ vāmaś cāyaṃ nadati madhuraṃ cātakas te sagandhaḥ & garbhādhānakṣaṇaparicayān nūnam ābaddhamālāḥ % seviṣyante nayanasubhagaṃ khe bhavantaṃ balākāḥ // 1.10 // kartuṃ yac ca prabhavati mahīm ucchilīndhrām avandhyāṃ $ tac chrutvā te śravaṇasubhagaṃ garjitaṃ mānasotkāḥ & ā kailāsād bisakisalayacchedapātheyavantaḥ % saṃpatsyante nabhasi bhavato rājahaṃsāḥ sahāyāḥ // 1.11 // āpṛcchasva priyasakham amuṃ tuṅgam āliṅgya śailaṃ $ vandyaiḥ puṃsāṃ raghupatipadair aṅkitaṃ mekhalāsu & kāle kāle bhavati bhavato yasya saṃyogam etya % snehavyaktiś ciravirahajaṃ muñcato bāṣpamuṣṇam // 1.12 // margaṃ tāvac chṛṇu kathayatas tvatprayāṇānurūpaṃ $ saṃdeśaṃ me tadanu jalada śroṣyasi śrotrapeyam & khinnaḥ khinnaḥ śihariṣu padaṃ nyasya gantāsi yatra % kṣīṇaḥ kṣīṇaḥ parilaghu payaḥ srotasāṃ copabhujya // 1.13 // adreḥ śṛṅgaṃ harati pavanaḥ kiṃ svid ity unmukhībhir $ dṛṣṭotsāhaś cakitacakitaṃ mugdhasiddhāṅganābhiḥ & sthānād asmāt sarasaniculād utpatodaṅmukhaḥ khaṃ % diṅnāgānāṃ pathi pariharan sthūlahastāvalepān // 1.14 // ratnacchāyāvyatikara iva prekṣyametatpurastād $ valmīkāgrāt prabhavati dhanuḥkhaṇḍam ākhaṇḍalasya & yena śyāmaṃ vapur atitarāṃ kāntim āpatsyate te % barheṇeva sphuritarucinā gopaveṣasya viṣṇoḥ // 1.15 // tvayy āyantaṃ kṛṣiphalam iti bhrūvikārān abhijñaiḥ $ prītisnigdhairjanapadavadhūlocanaiḥ pīyamānaḥ & sadyaḥsīrotkaṣaṇasurabhi kṣetram āruhya mālaṃ % kiṃcit paścād vraja laghugatir bhūya evottareṇa // 1.16 // tvām āsārapraśamitavanopaplavaṃ sādhu mūrdhnā $ vakṣyaty adhvaśramaparigataṃ sānumān āmrakūṭaḥ & na kṣudro 'pi prathamasukṛtāpekṣayā saṃśrayāya % prāpte mitre bhavati vimukhaḥ kiṃ punar yas tatthoccaiḥ // 1.17 // channopāntaḥ pariṇataphaladyotibhiḥ kānanāmrais $ tvayy ārūḍhe śikharam acalaḥ snigdhaveṇīsavarṇe & nūnaṃ yāsyaty amaramithunaprekṣaṇīyām avasthāṃ % madhye śyāmaḥ stana iva bhuvaḥ śeṣavistārapāṇḍuḥ // 1.18 // sthitvā tasmin vanacaravadhūbhuktakuñje muhūrtaṃ $ toyotsargadrutataragatis tatparaṃ vartma tīrṇaḥ & revāṃ drakṣyasy upalaviṣame vindhyapāde viśīrṇāṃ % bhakticchedair iva viracitāṃ bhūtim aṅge gajasya // 1.19 // {adhvaklāntaṃ pratimukhagataṃ sānumānāmrakūṭas $ tuṅgena tvāṃ jalada śirasā vakṣyati ślāghamānaḥ & āsāreṇa tvam api śamayes tasya naidāgham agniṃ % sadbhāvārdraḥ phalati na cireṇopakāro mahatsu // 1.19a} // tasyās tiktair vanagajamadair vāsitaṃ vāntavṛṣṭir $ jambūkuñjapratihatarayaṃ toyam ādāya gaccheḥ & antaḥsāraṃ ghana tulayituṃ nānilaḥ śakṣyati tvāṃ % riktaḥ sarvo bhavati hi laghuḥ pūrṇatā gauravāya // 1.20 // nīpaṃ dṛṣṭvā haritakapiśaṃ kesarair ardharūḍhair $ āvirbhūtaprathamamukulāḥ kandalīś cānukaccham & jagdhvāraṇyeṣv adhikasurabhiṃ gandham āghrāya corvyāḥ % sāraṅgās te jalalavamucaḥ sūcayiṣyanti mārgam // 1.21 // ambhobindugrahaṇacaturāṃś cātakān vīkṣamāṇāḥ $ śreṇībhūtāḥ parigaṇanayā nirdiśanto balākāḥ & tvām āsādya stanitasamaye mānayiṣyanti siddhāḥ % sotkampāni priyasahacarīsaṃbhramāliṅgitāni // 1.22 // utpaśyāmi drutamapi sakhe matpriyārthaṃ yiyāsoḥ $ kālakṣepaṃ kakubhasurabhau parvate parvete te & śuklāpāṅgaiḥ sajalanayanaiḥ svāgatīkṛtya kekāḥ % pratudyātaḥ katham api bhavān gantum āśu vyavasyet // 1.23 // pāṇḍucchāyopavanavṛtayaḥ ketakaiḥ sūcibhinnair $ nīḍārambhair gṛhabalibhujām ākulagrāmacaityāḥ & tvayy āsanne pariṇataphalaśyāmajambūvanāntāḥ % saṃpatsyante katipayadinasthāyihaṃsā daśārṇāḥ // 1.24 // teṣāṃ dikṣu prathitavidiśālakṣaṇāṃ rājadhānīṃ $ gatvā sadyaḥ phalam avikalaṃ kāmukatvasya labdhā & tīropāntastanitasubhagaṃ pāsyasi svādu yasmāt % sabhrūbhaṅgaṃ mukham iva payo vetravatyāś calormi // 1.25 // nīcairākhyaṃ girim adhivases tatra viśrāmahetos $ tvatsamparkāt pulakitam iva prauḍhapuṣpaiḥ kadambaiḥ & yaḥ puṇyastrīratiparimalodgāribhir nāgarāṇām % uddāmāni prathayati śilāveśmabhir yauvanāni // 1.26 // viśrāntaḥ san vraja vananadītīrajānāṃ niṣiñcann $ udyānānāṃ navajalakaṇair yūthikājālkāni & gaṇḍasvedāpanayanarujāklāntakarṇotpalānāṃ % chāyādānāt kṣaṇaparicitaḥ puṣpalāvīmukhānām // 1.27 // vakraḥ panthā yadapi bhavataḥ prasthitasyottarāśāṃ $ saudhotsaṅgapraṇayavimukho mā sma bhūr ujjayinyāḥ & vidyuddāmasphuritacakritais tatra paurāṅganānāṃ % lolāpāṅgair yadi na ramase locanair vañcito 'si // 1.28 // vīcikṣobhastanitavihagaśreṇikāñcīguṇāyāḥ $ saṃsarpantyāḥ skhalitasubhagaṃ darśitāvartanābhaḥ & nirvindhyāyāḥ pathi bhava rasābhyantaraḥ saṃnipatya % strīṇām ādyaṃ praṇayavacanaṃ vibhramo hi priyeṣu // 1.29 // veṇībhūtapratanusalilā tām atītasya sindhuḥ $ pāṇḍucchāyā taṭaruhatarubhraṃśibhirjīrṇaparṇaiḥ & saubhāgyaṃ te subhaga virahāvasthayā vyañjayantī % kārśyaṃ yena tyajati vidhinā sa tvayaivopapādyaḥ // 1.30 // prāpyāvantīn udayanakathākovidagrāmavṛddhān $ pūrvoddiṣṭām upasara purīṃ śrīviśālāṃ viśālām & svalpībhūte sucaritaphale svargiṇāṃ gāṃ gatānāṃ % śeṣaiḥ puṇyair hṛtam iva divaḥ kāntimat khaṇḍam ekam // 1.31 // dīrghīkurvan paṭu madakalaṃ kūjitaṃ sārasānāṃ $ pratyūṣeṣu sphuṭitakamalāmodamaitrīkaṣāyaḥ & yatra strīṇāṃ harati surataglānim aṅgānukūlaḥ % śiprāvātaḥ priyatama iva prārthanācāṭukāraḥ // 1.32 // hārāṃs tārāṃs taralaguṭikān koṭiśaḥ śaṅkaśuktīḥ $ śaṣpaśyāmān marakatamaṇīn unmayūkhaprarohān & dṛṣṭvā yasyāṃ vipaṇiracitān vidrumāṇāṃ ca bhaṅgān % saṃlakṣyante salilanidhayas toyamātrāvaśeṣāḥ // 1.33 // pradyotasya priyaduhitaraṃ vatsarājo 'tra jahre $ haimaṃ tāladrumavanam abhūd atra tasyaiva rājñaḥ & atrodbhrāntaḥ kila nalagiriḥ stambham utpāṭya darpād % ity āgantūn ramayati jano yatra bandhūn abhijñaḥ // 1.34 // jālodgīrṇair upacitavapuḥ keśasaṃskāradhūpair $ bandhuprītyā bhavanaśikhjibhir dattanṛtyopahāraḥ & harmyeṣv asyāḥ kusumasurabhiṣv adhavakhedaṃ nayethā % lakṣmīṃ paśyaṃl lalitavanitāpādarāgāṅkiteṣu // 1.35 // bhartuḥ kaṇṭhacchavir iti gaṇaiḥ sādaraṃ vīkṣyamāṇaḥ $ puṇyaṃ yāyās tribhuvanaguror dhāma caṇḍīśvarasya & dhūtodyānaṃ kuvalayarajogandhibhir gandhavatyās % toyakrīḍāniratayuvatisnānatiktair marudbhiḥ // 1.36 // apy anyasmiñ jaladhara mahākālam āsādya kāle $ sthātavyaṃ te nayanaviṣayaṃ yāvad atyeti bhānuḥ & kurvan sandhyāvalipaṭahatāṃ śūlinaḥ ślāghanīyām % āmandrāṇāṃ phalam avikalaṃ lapsyase garjitānām // 1.37 // pādanyāsaiḥ kvaṇitaraśanās tatra līlāvadhūtai $ ratnacchāyākhacitavalibhiś cāmaraiḥ klāntahastāḥ & veśyās tvatto nakhapadasukhān prāpya varṣāgrabindūn % āmokṣyante tvayi madhukaraśreṇidīrghān kaṭakṣān // 1.38 // paścād uccairbhujataruvanaṃ maṇḍalenābhlīnaḥ $ sāṃdhyaṃ tejaḥ pratinavajapāpuṣparaktaṃ dadhānaḥ & nṛttārambhe hara paśupater ārdranāgājinecchāṃ % śāntodvegastimitanayanaṃ dṛṣṭabhaktir bhavānyā // 1.39 // gacchantīnāṃ ramāṇavasatiṃ yoṣitāṃ tatra naktaṃ $ ruddhāloke narapatipathe sūcibhedyais tamobhiḥ & saudāmanyā kanakanikaṣasnigdhayā darśayorvīṃ % toyotsargastanitamuharo mā ca bhūrviklavāstāḥ // 1.40 // tāṃ kasyāṃcid bhavanavalabhau suptapārāvatāyāṃ $ nītvā rātriṃ ciravilasanāt khinnavidyutkalatraḥ & dṛṣṭe sūrye punarapi bhavān vāhayedadhvaśeṣaṃ % mandāyante na khalu suhṛdāmabhyupatārthakṛtyāḥ // 1.41 // tasmin kāle nayanasaliaṃ yoṣitāṃ khaṇḍitānāṃ $ śāntiṃ neyaṃ praṇayibhir ato vartma bhānos tyajāśu & prāleyāstraṃ kamalavadanāt so.api hartuṃ nalinyāḥ % pratyāvṛttastvayi kararudhi syādanalpabhyasūyaḥ // 1.42 // gambhīrāyāḥ payasi saritaś cetasīva prasanne $ chāyātmāpi prakṛtisubhago lapsyate te praveśam & tasmād asyāḥ kumudaviśadāny arhasi tvaṃ na dhairyān % moghīkartuṃ caṭulaśaphorodvartanaprekṣitāni // 1.43 // tasyāḥ kiṃcit karadhṛtam iva prāptvāīraśākhaṃ $ hṛtvā nīlaṃ salilavasanaṃ muktarodhonitambam & prasthānaṃ te katham api sakhe lambamānasya bhāvi % jñātāsvādo vivṛtajaghanāṃ ko vihātuṃ samarthā // 1.44 // tvanniṣyandocchvasitavasudhāgandhasamparkaramyaḥ $ srotorandhradhvanitasubhagaṃ dantibhiḥ pīyamānaḥ & nīcair vāsyaty upajigamiṣor devapūrvaṃ giriṃ te % śīto vāyuḥ pariṇamayitā kānanodumbarāṇām // 1.45 // tatra skandaṃ niyatavasatiṃ puṣpameghīkṛtātmā $ puṣpāsāraiḥ snapayatu bhavān vyomagaṅgājalārdraiḥ & rakṣāhetor navaśaśibhṛtā vāsavīnāṃ camūnām % atyādityaṃ hutavahamukhe saṃbhṛtaṃ tad dhi teyaḥ // 1.46 // jyotirlekhāvalayi galitaṃ yasya barhaṃ bhavānī $ putrapremṇā kuvalayadalaprāpi karṇe karoti & dhautāpāṅgaṃ haraśaśirucā pāvakes taṃ mayūraṃ % paścād adrigrahaṇagurubhir garjitair nartayethāḥ // 1.47 // ārādyainaṃ śaravaṇabhavaṃ devam ullaṅghitādhvā $ siddhadvandvair jalakaṇabhayād vīṇibhir muktamārgaḥ & vyālambethāḥ surabhitanayālambhajāṃ mānayiṣyan % srotomūrtyā bhuvi pariṇatāṃ rantidevasya kīrtim // 1.48 // tvayy ādātuṃ jalam avanate śārṅgiṇo varṇacaure $ tasyāḥ sindhoḥ pṛthum api tanuṃ dūrabhāvāt pravāham & prekṣiṣyante gaganagatayo nūnam āvarjya dṛṣṭir % ekaṃ bhuktāguṇam iva bhuvaḥ sthūlamadhyendranīlam // 1.49 // tām uttīrya vraja paricitabhrūlatāvibhramāṇāṃ $ pakṣmotkṣepād uparivilasatkṛṣṇaśāraprabhāṇām & kundakṣepānugamadhukaraśrīmuṣām ātmabimbaṃ % pātrīkurvan daśapuravadhūnetrakautūhalānām // 1.50 // brahmāvartaṃ janapadam atha cchāyayā gāhamānaḥ $ kṣetraṃ kṣatrapradhanapiśunaṃ kauravaṃ tad bhajethāḥ & rājanyānāṃ śitaśaraśatair yatra gāṇḍīvadhanvā % dhārāpātais tvam iva kamalāny abhyavarṣan mukhāni // 1.51 // hitvā hālām abhimatarasāṃ revatīlocanāṅkāṃ $ bandhuprītyā samaravimukho lāṅgalī yāḥ siṣeve & kṛtvā tāsām adhigamam apāṃ saumya sārasvatīnām % antaḥ śuddhas tvam api bhavitā varṇamātreṇa kṛṣṇaḥ // 1.52 // tasmād gaccher anukanakhalaṃ śailarājāvatīrṇāṃ $ jāhnoḥ kanyāṃ sagaratanayasvargasopānapaṅktim & gaurīvaktrabhrukuṭiracanāṃ yā vihasyeva phenaiḥ % śambhoḥ keśagrahaṇam akarod indulagnormihastā // 1.53 // tasyāḥ pātuṃ suragaja iva vyomni paścārdhalambī $ tvaṃ ced acchasphaṭikaviśadaṃ tarkayes tiryag ambhaḥ & saṃsarpantyā sapadi bhavataḥ srotasi cchāyayāsau % syād asthānopagatayamunāsaṃgamevābhirāmā // 1.54 // āsīnānāṃ surabhitaśilaṃ nābhigandhair mṛgāṇāṃ $ tasyā eva prabhavam acalaṃ prāpya gauraṃ tuṣāraiḥ & vakṣyasy adhvaśramavinayena tasya śṛṅge niṣaṇṇaḥ % śobhāṃ śubhrāṃ trinayanavṛṣotkhātapaṅkopameyam // 1.55 // taṃ ced vāyau sarati saralaskandhasaṃghaṭṭajanmā $ bādhetolkākṣapitacamarībālabhāro davāgniḥ & arhasy enaṃ śamayitum alaṃ vāridhārāsahasrair % āpannārtipraśamanaphalāḥ saṃpado hy uttamānām // 1.56 // ye saṃrambhotpatanarabhasāḥ svāṅgabhaṅgāya tasmin $ muktādhvānaṃ sapadi śarabhā laṅghayeyur bhavantam & tān kurvīthās tumulakarakāvṛṣṭipātāvakīrṇan % ke vā na syuḥ paribhavapadaṃ niṣphalārambhayatnāḥ // 1.57 // tatra vyaktaṃ dṛṣadi caraṇanyāsam ardhendumauleḥ $ śaśvat siddhair upacitabaliṃ bhaktinamraḥ parīyāḥ & yasmin dṛṣṭe karaṇavigamād ūrdhvam uddhūtapāpāḥ % kalpiṣyante sthiragaṇapadaprāptaye śraddadhānāḥ // 1.58 // śabdāyante madhuram anilaiḥ kīcakāḥ pūryamāṇāḥ $ saṃraktābhis tripuravijayo gīyate kiṃnarābhiḥ & nirhrādas te muraja iva cet kandareṣu dhvaniḥ syāt % saṃgītārtho nanu paśupates tatra bhāvī samagraḥ // 1.59 // prāleyādrer upataṭam atikramya tāṃs tān viśeṣān $ haṃsadvāraṃ bhṛgupatiyaśovartma yat krauñcarandhram & tenodīcīṃ diśam anusares tiryag āyāmaśobhī % śyāmaḥ pādo baliniyamanābhyudyatasyeva viṣṇoḥ // 1.60 // gatvā cordhvaṃ daśamukhabhujocchvāsitaprasthasaṃdheḥ $ kailāsasya tridaśavanitādarpaṇasyātithiḥ syāḥ & śṛṅgocchrāyaiḥ kumudaviśadair yo vitatya sthitaḥ khaṃ % rāśībhūtaḥ pratidinam iva tryambakasyaṭṭahāsaḥ // 1.61 // utpaśyāmi tvayi taṭagate snigdhabhinnāñjanābhe $ sadyaḥ kṛttadviradadaśanacchedagaurasya tasya & śobhām adreḥ stimitanayanaprekṣaṇīyāṃ bhavitrīm % aṃsanyaste sati halabhṛto mecake vāsasīva // 1.62 // hitvā tasmin bhujagavalayaṃ śambhunā dattahastā $ krīḍāśaile yadi ca vicaret pādacāreṇa gaurī & bhaṅgībhaktyā viracitavapuḥ stambhitāntarjalaughaḥ % sopānatvaṃ kuru maṇitaṭārohaṇāyāgrayāyī // 1.63 // tatrāvaśyaṃ valayakuliśoddhaṭṭanodgīrṇatoyaṃ $ neṣyanti tvāṃ surayuvatayo yantradhārāgṛhatvam & tābhyo mokṣas tava yadi sakhe gharmalabdhasya na syāt % krīḍālolāḥ śravaṇaparuṣair garjitair bhāyayes tāḥ // 1.64 // hemāmbhojaprasavi salilaṃ mānasasyādadānaḥ $ kurvan kāmaṃ kṣaṇamukhapaṭaprītim airāvatasya & dhunvan kalpadrumakisalayān yaṃśukānīva vātair % nānāceṣṭair jaladalalitair nirviśes taṃ nagendram // 1.65 // tasyotsaṅge praṇayina iva srastagaṅgādukūlāṃ $ na tvaṃ dṛṣṭvā na punar alakāṃ jñāsyase kāmacārin & yā vaḥ kāle vahati salilodgāram uccair vimānā % muktājālagrathitam alakaṃ kāminīvābhravṛndam // 1.66 // {ūttarameghaḥ} vidhunvantaṃ lalitavanitāḥ sendracāpaṃ sacitrāḥ $ saṃgītāya prahatamurajāḥ snigdhagambhīraghoṣam & antastoyaṃ maṇimayabhuvas tuṅgam abhraṃlihāgrāḥ % prāsādās tvāṃ tulayitum alaṃ yatra tais tair viśeṣaiḥ // 2.1 // haste līlākamalam alake bālakundānuviddhaṃ $ nītā lodhraprasavarajasā pāṇḍutām ānane śrīḥ & cūḍāpāśe navakuravakaṃ cāru karṇe śirīṣaṃ % sīmante ca tvadupagamajaṃ yatra nīpaṃ vadhūnām // 2.2 // yatronmattabhramaramukharāḥ pādapā nityapuṣpā $ haṃsaśreṇīracitaraśanā nityapadmā nalinyaḥ & kekotkaṇṭhā bhuvanaśikhino nityabhāsvatkalāpā % nityajyotsnāḥ prahitatamovṛttiramyāḥ pradoṣāḥ // 2.3 // ānandotthaṃ nayanasalilamyatra nānyair nimittair $ nānyas tāpaṃ kusumaśarajād iṣṭasaṃyogasādhyāt & nāpy anyasmāt praṇayakalahād viprayogopapattir % vitteśānāṃ na ca khalu vayo yauvanād anyad asti // 2.4 // yasyāṃ yakṣāḥ sitamaṇimayāny etya harmyasthalāni $ jyotiśchāyākusumaracitāny uttamastrīsahāyāḥ & āsevante madhu ratiphalaṃ kalpavṛkṣaprasūtaṃ % tvadgambhīradhvaniṣu śanakaiḥ puṣkareṣv āhateṣu // 2.5 // mandākinyāḥ salilaśiśiraiḥ sevyamānā marudbhir $ mandārāṇām anutaṭaruhāṃ chāyayā vāritoṣṇāḥ & anveṣṭavyaiḥ kanakasikatāmuṣṭinikṣepagūḍhaiḥ % saṃkrīḍante maṇibhiramaraprārthitayā yatra kanyāḥ // 2.6 // nīvībandhocchvāsitaśithilaṃ yatra bimbādharāṇāṃ $ kṣaumaṃ rāgādanibhṛtakareṣv ākṣipatsu priyeṣu & arcistuṅgān abhimukham api prāpya ratnapradīpān % hrīmūḍhānāṃ bhavati viphalapreraṇā cūrṇamuṣṭiḥ // 2.7 // netrā nītāḥ satatagatinā yadvimānāgrabhūmīr $ ālekhyānāṃ salilakaṇikādoṣam utpādya sadyaḥ & śaṅkāspṛṣṭā iva jalamucas tvādṛśā jālamārgair % dhūmodgārānukṛtinipuṇā jarjarā niṣpatanti // 2.8 // yatra strīṇāṃ priyatamabhujocchvāsitāliṅgitānām $ aṅgaglāniṃ suratajanitāṃ tantujālāvalambāḥ & tvatsaṃrodhāpagamaviśadaś candrapādair niśīthe % vyālumpanti sphuṭajalalavasyandinaś candrakāntāḥ // 2.9 // akṣayyāntarbhavananidhayaḥ pratyahaṃ raktakaṇṭhair $ udgāyadbhir dhanapatiyaśaḥ kiṃnarair yatra sārdham & vaibhrājākhyaṃ vibudhavanitāvāramukhyasahāyā % baddhālāpā bahirupavanaṃ kāmino nirviśanti // 2.10 // gatyutkampād alakapatitair yatra mandārapuṣpaiḥ $ putracchedaiḥ kanakakamalaiḥ karṇavisraṃśibhiś ca & muktājālaiḥ stanaparisaracchinnasūtraiś ca hārair % naiśo mārgaḥ savitur udaye sūcyate kāminīnām // 2.11 // vāsaś citraṃ madhu nayanayor vibhramādeśadakṣaṃ $ puṣpodbhedaṃ saha kisalayair bhūṣaṇānāṃ vikalpam & lākṣārāgaṃ caraṇakamalanyāsayogyaṃ ca yasyām % ekaḥ sūte sakalam abalāmaṇḍanaṃ kalpavṛkṣaḥ // 2.12 // patraśyāmā dinakarahayaspardhino yatra vāhāḥ $ śailodagrās tvam iva kariṇo vṛṣṭimantaḥ prabhedāt & yodhāgraṇyaḥ pratidaśamukhaṃ saṃyuge tasthivāṃsaḥ % pratyādiṣṭābharaṇarucayaś candrahāsavraṇāṅkaiḥ // 2.13 // matvā devaṃ dhanapatisakhaṃ yatra sākṣād vasantaṃ $ prāyaś cāpaṃ na vahati bhayān manmathaḥ ṣaṭpadajyam & sabhrūbhaṅgaprahitanayanaiḥ kāmilakṣyeṣv amoghais % tasyārambhaś caturavanitāvibhramair eva siddhaḥ // 2.14 // tatrāgāraṃ dhanapatigṛhān uttareṇāsmadīyaṃ $ dūrāl lakṣyaṃ surapatidhanuścāruṇā toraṇena & yasyopānte kṛtakatanayaḥ kāntayā vardhito me % hastaprāpyastavakanamito bālamandāravṛkṣaḥ // 2.15 // vāpī cāsmin marakataśilābaddhasopānamārgā $ haimaiśchannā vikacakamalaiḥ snigdhavaidūryanālaiḥ & yasyās toye kṛtavasatayo mānasaṃ saṃnikṛṣṭaṃ % nādhyāsyanti vyapagataśucas tvām api prekṣya haṃsāḥ // 2.16 // tasyās tīre racitaśikharaḥ peśalair indranīlaiḥ $ krīḍāśailaḥ kanakakadalīveṣṭanaprekṣaṇīyaḥ & madgehinyāḥ priya iti sakhe cetasā kātareṇa % prekṣyopāntasphuritataḍitaṃ tvāṃ tam eva smarāmi // 2.17 // raktāśokaś calakisalayaḥ kesaraś cātra kāntaḥ $ pratyāsannau kuruvakavṛter mādhavīmaṇḍapasya & ekaḥ sakhyās tava saha mayā vāmapādābhilāṣī % kāṅkṣaty anyo vadanamadirāṃ dohadacchadmanāsyāḥ // 2.18 // tanmadhye ca sphaṭikaphalakā kāñcanī vāsayaṣṭir $ mūle baddhā maṇibhir anatiprauḍhavaṃśaprakāśaiḥ & tālaiḥ śiñjāvalayasubhagair nartitaḥ kāntayā me % yām adhyāste divasavigame nīlakaṇṭhaḥ suhṛd vaḥ // 2.19 // ebhiḥ sādho hṛdayanihitair lakṣaṇair lakṣayethā $ dvāropānte likhitavapuṣau śaṅkhapadmau ca dṛṣṭvā & kṣāmacchāyāṃ bhavanam adhunā madviyogena nūnaṃ % sūryāpāye na khalu kamalaṃ puṣyati svāmabhikhyām // 2.20 // gatvā sadyaḥ kalabhatanutāṃ śīghrasaṃpātahetoḥ $ krīḍāśaile prathamakathite ramyasānau niṣaṇṇaḥ & arhasy antarbhavanapatitāṃ kartum alpālpabhāsaṃ % khadyotālīvilasitanibhāṃ vidyudunmeṣadṛṣṭim // 2.21 // tanvī śyāmā śikharīdaśanā pakvabimbādharauṣṭhī $ madhye kṣāmā cakitahariṇīprekṣaṇā nimnanābhiḥ & śroṇībhārād alasagamanā stokanamrā stanābhyāṃ % yā tatra syād yuvatīviṣaye sṛṣṭir ādyaiva dhātuḥ // 2.22 // tāṃ jānīthāḥ parimitakathāṃ jīvitaṃ me dvitīyaṃ $ dūrībhūte mayi sahacare cakravākīm ivaikām & gāḍhotkaṇṭhāṃ guruṣu divaseṣv eṣu gacchatsu bālāṃ % jātāṃ manye śiśiramathitāṃ padminīṃ vānyarūpām // 2.23 // nūnaṃ tasyāḥ prabalaruditocchūnanetraṃ priyāyā $ niḥśvāsānām aśiśiratayā bhinnavarṇādharoṣṭham & hastanyastaṃ mukham asakalavyakti lambālakatvād % indor dainyaṃ tvadanusaraṇakliṣṭakānter bibharti // 2.24 // āloke te nipatati purā sā balivyākulā vā $ matsādṛśyaṃ virahatanu vā bhāvagamyaṃ likhantī & pṛcchantī vā madhuravacanāṃ sārikāṃ pañjarasthāṃ % kaccid bhartuḥ smarasi rasike tvaṃ hi tasya priyeti // 2.25 // utsaṅge vā malinavasane saumya nikṣipya vīṇāṃ $ madgotrāṅkaṃ viracitapadaṃ geyam udgātukāmā & tantrīm ārdrāṃ nayanasalilaiḥ sārayitvā kathaṃcid % bhūyo bhūyaḥ svayam api kṛtāṃ mūrcchanāṃ vismarantī // 2.26 // śeṣān māsān virahadivāsasthāpitasyāvadher vā $ vinyasyantī bhuvi gaṇanayā dehalīdattapuṣpaiḥ & sambhogaṃ vā hṛdayanihitārambham āsvādayantī % prāyeṇaite ramaṇaviraheṣv aṅganānāṃ vinodāḥ // 2.27 // savyāpāram ahani na tathā pīḍayed viprayogaḥ $ śaṅke rātrau gurutaraśucaṃ nirvinodāṃ sakhīṃ te & matsandeśaḥ sukhayitum alaṃ paśya sādhvīṃ niśīthe % tām unnidrām avaniśayanāṃ saudhavātāyanasthaḥ // 2.28 // ādhikṣāmāṃ virahaśayane saṃniṣaṇṇaikapārśvāṃ $ prācīmūle tanum iva kalāmātraśeṣāṃ himāṃśoḥ & nītā rātriḥ kṣaṇa iva mayā sārdham icchāratair yā % tām evoṣṇair virahamahatīm aśrubhir yāpayantīm // 2.29 // pādān indoramṛtaśiśirāñjalamārgapraviṣṭān $ pūrvaprītyā gatamabhumukhaṃ saṃnivṛttaṃ tathaiva & cakṣuḥ khedāt salilagurubhiḥ pakṣmabhiśchādayantīṃ % sābhre.ahnīva sthalakamalinī na prabhuddhāṃ na suptām // 2.30 // niḥśvāsenādharakisalayakleśinā vikṣipantīṃ $ śuddhasnānāt paruṣamalakaṃ nūnamāgaṇṇdalambam & matsaṃbhogaḥ kathamupanamet svapnajo.apīti nidrām % ākāṅkṣantīṃ nayanasalilotpīḍaruddhāvakāśam // 2.31 // ādye baddhā virahadivase yā śikhā dāma hitvā $ śāpasyānte vigalitaśucā tāṃ mayodveṣṭanīyām & sparśakliṣṭām ayamitanakhenāsakṛtsārayantīṃ % gaṇḍābhogāt kaṭhinaviṣamām ekaveṇīṃ kareṇa // 2.32 // sā saṃnyastābharaṇam abalā peśalaṃ dhārayantī $ śayyotsaṅge nihitam asakṛd duḥkhaduḥkhena gātram & tvām apy asraṃ navajalamayaṃ mocayiṣyaty avaśyaṃ % prāyaḥ sarvo bhavati karuṇāvṛttir ārdrāntarātmā // 2.33 // jāne sakhyās tava mayi manaḥ saṃbhṛtasnehamasmād $ itthaṃbhūtāṃ prathamavirahe tām ahaṃ tarkayāmi & vācālaṃ māṃ na khalu subhagaṃmanyabhāvaḥ karoti % pratyakṣaṃ te nikhilam acirād bhrātar uktaṃ mayā yat // 2.34 // ruddhāpāṅgaprasaram alakair añjanasnehaśūnyaṃ $ pratyādeśād api ca madhuno vismṛtabhrūvilāsam & tvayy āsanne nayanam uparispandi śaṅke mṛgākṣyā % mīnakṣobhāc calakuvalayaśrītulām eṣyatīti // 2.35 // vāmaś cāsyāḥ kararuhapadair mucyamāno madīyair $ muktājālaṃ ciraparicitaṃ tyājito daivagatyā & saṃbhogānte mama samucito hastasaṃvāhamānāṃ % yāsyaty ūruḥ sarasakadalīstambhagauraś calatvam // 2.36 // tasmin kāle jalada yadi sā labdhanidrāsukhā syād $ anvāsyaināṃ stanitavimukho yāmamātraṃ sahasva & mā bhūd asyāḥ praṇayini mayi svapnalabdhe kathaṃcit % sadyaḥ kaṇṭhacyutabhujalatāgranthi gāḍhopagūḍham // 2.37 // tām utthāpya svajalakaṇikāśītalenānilena $ pratyāśvastāṃ samam abhinavair jālakair mālatīnām & vidyudgarbhaḥ stimitanayanāṃ tvatsanāthe gavākṣe % vaktuṃ dhīraḥ stanitavacanair māninīṃ prakramethāḥ // 2.38 // bhartur mitraṃ priyam avidhave viddhi mām ambuvāhaṃ $ tatsaṃdeśair hṛdayanihitair āgataṃ tvatsamīpam & yo vṛndāni tvarayati pathi śramyatāṃ proṣitānāṃ % mandrasnigdhair dhvanibhir abalāveṇimokṣotsukāni // 2.39 // ity ākhyāte pavanatanayaṃ maithilīvonmukhī sā $ tvām utkaṇṭhocchvasitahṛdayā vīkṣya sambhāvya caiva & śroṣyaty asmāt param avahitā saumya sīmantinīnāṃ % kāntodantaḥ suhṛdupanataḥ saṃgamāt kiṃcid ūnaḥ // 2.40 // tām āyuṣman mama ca vacanād ātmanaś copakartuṃ $ brūyā evaṃ tava sahacaro rāmagiryāśramasthaḥ & avyāpannaḥ kuśalam abale pṛcchati tvāṃ viyuktaḥ % pūrvābhāṣyaṃ sulabhavipadāṃ prāṇinām etad eva // 2.41 // aṅgenāṅgaṃ pratanu tanunā gāḍhataptena taptaṃ $ sāsreṇāśrudrutam aviratotkaṇṭham utkaṇṭhitena & uṣṇocchvāsaṃ samadhikatarocchvāsinā dūravartī % saṃkalpais tair viśati vidhinā vairiṇā ruddhamārgaḥ // 2.42 // śabdākhyeyaṃ yadapi kila te yaḥ sakhīnāṃ purastāt $ karṇe lolaḥ kathayitum abhūd ānanasparśalobhāt & so 'tikrāntaḥ śravaṇaviṣayaṃ locanābhyām adṛṣṭas % tvām utkaṇṭhāviracitapadaṃ manmukhenedam āha // 2.43 // śyāmāsv aṅgaṃ cakitahariṇīprekṣaṇe dṛṣṭipātaṃ $ vaktracchāyāṃ śaśini śikhināṃ barhabhāreṣu keśān & utpaśyāmi pratanuṣu nadīvīciṣu bhrūvilāsān % hantaikasmin kvacid api na te caṇḍi sādṛśyam asti // 2.44 // tvām ālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyām $ ātmānaṃ te caraṇapatitaṃ yāvad icchāmi kartum & asrais tāvan muhur upacitair dṛṣṭir ālupyate me % krūras tasminn api na sahate saṃgamaṃ nau kṛtāntaḥ // 2.45 // dhārāsiktasthalasurabhiṇas tvanmukhasyāsya bāle $ dūrībhūtaṃ pratanum api māṃ pañcabāṇaḥ kṣiṇoti & gharmānte 'smin vigaṇaya kathaṃ vāsarāṇi vrajeyur % diksaṃsaktapravitataghanavyastasūryātapāni // 2.45a // mām ākāśapraṇihitabhujaṃ nirdayāśleṣahetor $ labdhāyās te katham api mayā svapnasandarśaneṣu & paśyantīnāṃ na khalu bahuśo na sthalīdevatānāṃ % muktāsthūlās tarukisalayeṣv aśruleśāḥ patanti // 2.46 // bhittvā sadyaḥ kisalayapuṭān devadārudrumāṇāṃ $ ye tatkṣīrasrutisurabhayo dakṣiṇena pravṛttāḥ & āliṅgyante guṇavati mayā te tuṣārādrivātāḥ % pūrvaṃ spṛṣṭaṃ yadi kila bhaved aṅgam ebhis taveti // 2.47 // saṃkṣipyante kṣana iva kathaṃ dīrghayāmā triyāmā $ sarvāvasthāsv ahar api kathaṃ mandamandātapaṃ syāt & itthaṃ cetaś caṭulanayane durlabhaprārthanaṃ me % gāḍhoṣmābhiḥ kṛtam aśaraṇaṃ tvadviyogavyathābhiḥ // 2.48 // nanv ātmānaṃ bahu vigaṇayann ātmanaivāvalambe $ tatkalyāṇi tvam api nitarāṃ mā gamaḥ kātaratvam & kasyātyantaṃ sukham upanataṃ duḥkham ekāntato vā % nīcair gacchaty upari ca daśā cakranemikrameṇa // 2.49 // śāpānto me bhujagaśayanād utthite śārṅgapāṇau $ śeṣān māsān gamaya caturo locane mīlayitvā & paścād āvāṃ virahaguṇitaṃ taṃ tam ātmābhilāṣaṃ % nirvekṣyāvaḥ pariṇataśaraccandrikāsu kṣapāsu // 2.50 // bhūyaścāha tvam api śayane kaṇṭhalagnā purā me $ nidrāṃ gatvā kim api rudatī sasvaraṃ viprabuddhā & sāntarhāsaṃ kathitam asakṛt pṛcchataś ca tvayā me % dṛṣṭaḥ svapne kitava ramayan kām api tvaṃ mayeti // 2.51 // etasmān māṃ kuśalinam abhijñānadānād viditvā $ mā kaulīnād asitanayane mayy aviśvāsinī bhūḥ & snehān āhuḥ kim api virahe dhvaṃsinas te tv abhogād % iṣṭe vastuny upacitarasāḥ premarāśībhavanti // 2.52 // āśvāsyaivaṃ prathamavirahodagraśokāṃ sakhīṃ te $ śailād āśu trinayanavṛṣotkhātakūṭān nivṛttaḥ & sābhijñānaprahitakuśalais tadvacobhir mamāpi % prātaḥ kundaprasavaśithilaṃ jīvitaṃ dhārayethāḥ // 2.53 // kaccit saumya vyavasitam idaṃ bandhukṛtyaṃ tvayā me $ pratyādeśān na khalu bhavato dhīratāṃ kalpayāmi & niḥśabdo 'pi pradiśasi jalaṃ yācitaś cātakebhyaḥ % pratyuktaṃ hi praṇayiṣu satām īpsitārthakriyaiva // 2.54 //