Jayadeva: Candrāloka # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_jayadeva-candrAloka.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Réginald Beyaert ## Contribution: Réginald Beyaert ## Date of this version: 2020-07-31 ## Source: - the thesis by Réginald Beyaert (forthcoming). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Candrāloka = JCand, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from jaycndau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Jayadeva (alias Piyusavarsa): Candraloka Based on the thesis by Réginald Beyaert (forthcoming) Input by Réginald Beyaert, revised by Pierre-Sylvain Filliozat STRUCTURE OF REFERENCES: JCand_nn.nn = JayadevaCandrāloka_mayūkha.verse TEXT WITH PADA MARKERS ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text pīyuṣavarṣaśrījayadevakavikṛtaḥ candrālokaḥ uccairasyati mandatāmarasatāṃ jāgratkalaṅkairavadhvaṃsaṃ hastayate ca yā sumanasām ullāsinī mānase dhṛṣṭodyanmadanāśanārcir amalā lokatrayīdarśikā sā netratritayīva khaṇḍaparaśor vāgdevatā dīvyatu // JCand_1.1 haṃ ho cinmayacittacandramaṇayaḥ saṃvardhayadhvaṃ rasān re re svairiṇi nirvicārakavite māsmat prakāśībhava ullāsāya vicāravīcinicayālaṅkāravārām nidheś candrālokamayaṃ svayaṃ vitanute pīyūṣavarṣaḥ kṛtī // JCand_1.2 yuktyāsvādyalasadrasaikavasatiḥ sāhityasārasvatakṣīrāmbhodhir agādhatām upadadhat sevyaḥ samāśrīyatām śrīr asmād upadeśakauśalamayaṃ pīyūṣam asmājjagaj jāgradbhāsurapadmakeśarayaśaḥśītāṃśur asmād budhāḥ // JCand_1.3 taṃ pūrvācāryasūryoktijyotiḥ stomodgamaṃ stumaḥ yaṃ prastūya prakāśante madguṇās trasareṇavaḥ // JCand_1.4 nāśaṅkanīyam eteṣāṃ matam etena dūṣyate kiṃ tu cakṣur mṛgākṣīṇāṃ kajjaleneva bhūṣyate // JCand_1.5 pratibhaiva śrutābhyāsasahitā kavitāṃ prati hetur mṛdambusambaddhā bījamālā latāmiva // JCand_1.6 nirdoṣā lakṣaṇavatī sarītir guṇabhūṣaṇā sālaṃkārarasānekavṛttir vāk kāvyanāmabhāk // JCand_1.7 aṅgīkaroti yaḥ kāvyaṃ śabdārthāv analaṃkṛtī asau na manyate kasmād anuṣṇam analaṃ kṛtī // JCand_1.8 vibhaktyutpattaye yogyaḥ śāstrīyaḥ śabda iṣyate rūḍhayaugikatanmiśraiḥ prabhedaiḥ sa punas tridhā // JCand_1.9 avyaktayoganiryogayogābhāsais tridhādimaḥ te ca vṛkṣādibhūvādimaṇḍapādyā yathākramam // JCand_1.10 śuddhatanmūlasaṃbhinnaprabhedair yaugikas tridhā te ca bhrāntisphuratkāntikaunteyādisvarūpiṇaḥ // JCand_1.11 tanmiśro 'nyonyasāmānyaviśeṣaparivartanāt nīradhiḥ paṅkajaṃ saudhaḥ sāgaro bhūruhaḥ śaśī // JCand_1.12 kṣīranīradhir ākāśapaṅkajaṃ tena siddhayati vibhaktyantaṃ padaṃ vākyaṃ tadvyūho 'rthasamāptitaḥ // JCand_1.13 yuktārthatāṃ tāṃ ca vinā khaṇḍavākyaṃ sa iṣyate vākyaṃ ca khaṇḍavākyaṃ ca padam ekam api kvacit // JCand_1.14 dhūmavattvād iti yathā devety āmantraṇaṃ yathā vākyāny ekārthaviśrāntāny āhur vākyakadambakam // JCand_1.15 mahādevaḥ satrapramukhamakhavidyaikacaturaḥ sumitrā tadbhaktipraṇihitamatir yasya pitarau anenāsāv ādyaḥ sukavijayadevena racite ciraṃ candrāloke sukhayatu mayūkhaḥ sumanasaḥ // JCand_1.16 syāc ceto viśatā yena sakṣatā ramaṇīyatā śabde 'rthe ca kṛtonmeṣaṃ doṣam udghoṣayanti tam // JCand_2.1 bhavec chrutikaṭur varṇaḥ śravaṇodvejane paṭuḥ saṃvidrate vyākaraṇaviruddhaṃ cyutasaṃskṛti // JCand_2.2 aprayuktaṃ daivatādiśabde puṃlliṅgatādikam asamarthaṃ tu hantyādeḥ prayogo gamanādiṣu // JCand_2.3 sa hanti hanta kāntāre kāntaḥ kuṭilakuntalaḥ nihatārthaṃ lohitādau śoṇitādiprayogataḥ // JCand_2.4 vyanakty anucitārthaṃ yat padam āhus tadeva tat iyam adbhutaśākhyagrakelikautukavānarī // JCand_2.5 nirarthakaṃ tuhītyādi pūraṇaikaprayojanam arthe vidadhadityādau dadhadādyam avācakam // JCand_2.6 dhatte nabhastalaṃ bhāsvān aruṇaṃ taruṇaiḥ karaiḥ ekākṣaraṃ vinā bhūbhrūkṣmādikaṃ khatalādivat // JCand_2.7 aślīlaṃ trividhaṃ vrīḍājugupsāmaṅgalātmanā āhlādasādhanaṃ vāyuḥ kāntānāśe bhavet katham // JCand_2.8 syād dvyartham iha sandigdhaṃ nadyāṃ yānti patatriṇaḥ syād apratītaṃ śāstraikagamyaṃ vītānumādivat // JCand_2.9 śithilaṃ śayane lilye maccitaṃ te śaśiśriyi mastapiṣṭakaṭīloṣṭagallādi grāmyam ucyate // JCand_2.10 neyārthaṃ lakṣaṇātyantaprasarād amanoharam himāṃśor hāradhikkārajāgare yāmikāḥ karāḥ // JCand_2.11 kliṣṭam artho yadīyo 'rthaśreṇiniḥśreṇim ṛcchati haripriyāpitṛvadhūpravāhapratimaṃ vacaḥ // JCand_2.12 avimṛṣṭavidheyāṃśaḥ samāsapihite vidhau viśanti viśikhaprāyāḥ kaṭākṣāḥ kāmināṃ hṛdi // JCand_2.13 aparādhīna ityādi viruddhamatikṛn matam anyasaṅgatam uttuṅgahāraśobhipayodharau // JCand_2.14 rasādyanucite varṇe pratikūlākṣaraṃ viduḥ na mām aṅgada jānāsi rāvaṇaṃ raṇadāruṇam // JCand_2.15 yasminn upahato lupto visarga iha tat tathā kusandhiḥ paṭav āgaccha visandhir nṛpatī imau // JCand_2.16 hatavṛttam anukto 'pi chandodoṣaś cakāsti cet viśālalocane! paśyā-mbaraṃ tārātaraṅgitam // JCand_2.17 nyūnaṃ tvatkhaḍgasaṃbhūtayaśaḥpuṣpaṃ nabhastaṭam adhikaṃ bhavataḥ śatrūn daśaty asilatāphaṇī // JCand_2.18 kathitaṃ punaruktā vāk śyāmābjaśyāmalocanā vikṛtaṃ dūravivṛtair aiyaruḥ kuñjarāḥ puram // JCand_2.19 patatprakarṣaṃ hīnānuprāsāditve yathottaram gambhīrārambhadambholipāṇir eṣaḥ samāgataḥ // JCand_2.20 samāptapunarāttaṃ syād eṣa pīyūṣabhājanam netrānandī tuṣārāṃśur udety ambudhibāndhavaḥ // JCand_2.21 ardhāntarapadāpekṣi krīḍānṛtyeṣu sasmitam moghārambhaṃ stumaḥ śambhum ardharambhoruvigraham // JCand_2.22 abhavanmatayogaḥ syān na ced abhimato 'nvayaḥ yena baddho 'mbudhir yasya rāmasyānucarā vayam // JCand_2.23 dviṣāṃ sampadam ācchidya yaḥ śatrūn samapūrayat asthānasthasamāsaṃ na vidvajjanamanoramam // JCand_2.24 mithaḥ pṛthagvākyapadaiḥ saṃkīrṇaṃ yat tad eva tat vaktreṇa bhrājate rātriḥ kāntā candreṇa rājate // JCand_2.25 brahmāṇḍaṃ tvadyaśaḥpūragarbhitaṃ bhūmibhūṣaṇa ākarṇaya payaḥpūrṇasuvarṇakalaśāyate // JCand_2.26 bhagnaprakramam ārabdhaśabdanirvāhahīnatā akramaḥ kṛṣṇa pūjyante tvām anabhyarcya devatāḥ // JCand_2.27 amatārthāntaraṃ mukhye 'mukhyenārthe virodhakṛt tyaktahāram uraḥkṛtvā śokenāliṅgitāṅganā // JCand_2.28 apuṣṭārtho viśeṣye cen na viśeṣo viśeṣaṇāt viśanti hṛdayaṃ kāntākaṭākṣāḥ khañjanatviṣaḥ // JCand_2.29 kaṣṭaḥ spaṣṭāvabodhārtham akṣamo vācyasannibhaḥ vyāhataś cedvirodhaḥ syān mithaḥ pūrvāparārthayoḥ // JCand_2.30 sahasrapatramitraṃ te vaktraṃ kenopamīyate kutastatropamā yatra punaruktaḥ sudhākaraḥ // JCand_2.31 duṣkramagrāmyasandigdhās trayo doṣāḥ kramād amī tvadbhaktaḥ kṛṣṇa! gaccheyaṃ narakaṃ svargam eva vā // JCand_2.32 ekaṃ me cumbanaṃ dehi tava dāsyāmi kañcukam brūta kiṃ sevyatāṃ candramukhīcandrakirīṭayoḥ // JCand_2.33 anaucityaṃ kīrtilatāṃ taraṅgayati yaḥ sadā prasiddhyā vidyayā vāpi viruddhaṃ dvividhaṃ matam // JCand_2.34 nyasteyaṃ paśya kandarpapratāpadhavaladyutiḥ ketakī śekhare śambhor dhatte candrakalātulām // JCand_2.35 sāmānyaparivṛttiḥ syāt kuṇḍalacchavivigrahā viśeṣaparivṛttiḥ syād vanitā mama cetasi // JCand_2.36 tathā sahacarācāruviruddhānyonyasaṃgatī dhvāṅkṣāḥ santaś ca tanayaṃ svaṃ paraṃ ca na jānate // JCand_2.37 sarojanetra putrasya mukhendum avalokaya pālayiṣyati te gotram asau narapurandaraḥ // JCand_2.38 pade tadaṃśe vākyāṃśe vākye vākyakadambake yathānusāram abhyūhed doṣān śabdārthasaṃbhavān // JCand_2.39 doṣam āpatitaṃ svānte prasarantaṃ viśṛṅkhalam nivārayati yas tredhā doṣāṅkuśam uśanti tam // JCand_2.40 doṣe guṇatvaṃ tanute doṣatvaṃ vā nirasyati bhavantam athavā doṣaṃ nayaty atyājyatāmasau // JCand_2.41 mukhaṃ candraśriyaṃ dhatte śvetaśmaśrukarāṅkuraiḥ atra hāsyarasoddeśe grāmyatvaṃ guṇatāṃ gatam // JCand_2.42 tava dugdhābdhisaṃbhūteḥ kathaṃ jātā kalāṅkitā kavīnāṃ samayād vidyāviruddho 'doṣatāṃ gataḥ // JCand_2.43 dadhāra gaurī hṛdaye devaṃ himakarāṅkitam atra śleṣodayān naiva tyājyaṃ hīti nirarthakam // JCand_2.44 mahādevaḥ satrapramukhamakhavidyaikacaturaḥ sumitrā tadbhaktipraṇihitamatir yasya pitarau dvitīyas tenāsau sukavijayadevena racite ciraṃ candrāloke sukhayatu mayūkhaḥ sumanasaḥ // JCand_2.45 alpākṣarā vicitrārthakhyātir akṣarasaṃhatiḥ uṣākāntenānugataḥ śūraḥ śaurir ayaṃ punaḥ // JCand_3.1 śobhā khyātāpi yaddoṣo guṇakīrtyā niṣidhyate mudhā nindanti saṃsāraṃ kaṃsārir yatra pūjyate // JCand_3.2 abhimāno vicāraś ced ūhitārthaniṣedhakṛt indur yadi kathaṃ tīvraḥ sūryo yadi kathaṃ niśi // JCand_3.3 hetus tyaktvā bahūn pakṣān yuktyaikasyāvadhāraṇam nendur nārko 'yam aurvāgniḥ sāgarād utthito dahan // JCand_3.4 pratiṣedhaḥ prasiddhānāṃ kāraṇānām anādaraḥ na yuddhena bhruvoḥ spande-naiva vīrā nipātitāḥ // JCand_3.5 niruktaṃ syān nirvacanaṃ nāmnaḥ satyaṃ tathānṛtam īdṛśaiś caritai rājan satyaṃ doṣākaro bhavān // JCand_3.6 syān mithyādhyavasāyaś ced asatī sādhyasādhane candrāṃśusūtragrathitāṃ nabhaḥpuṣpasrajaṃ vaha // JCand_3.7 siddhiḥ khyāteṣu cen nāma kīrtyate tulyatoktaye yuvām eveha vikhyātau tvaṃ balair jaladhir jalaiḥ // JCand_3.8 yuktir viśeṣasiddhiś ced vicitrārthāntarānvayāt navas tvaṃ nīradaḥ ko 'pi svarṇair varṣasi yan muhuḥ // JCand_3.9 kāryaṃ phalopalambhaś ced vyāpārād vastuto 'tha vā asāv udeti śītāṃśur mānacchedāya subhruvām // JCand_3.10 ityādi lakṣaṇaṃ bhūri kāvyasyāhur maharṣayaḥ svarṇabhrājiṣṇubhālatvaprabhṛtīva mahībhujaḥ // JCand_3.11 mahādevaḥ satrapramukhamakhavidyaikacaturaḥ sumitrā tadbhaktipraṇihitamatir yasya pitarau tṛtīyas tenāsau sukavijayadevena racite ciraṃ candrāloke sukhayatu mayūkhaḥ sumanasaḥ // JCand_3.12 śleṣo vighaṭamānārthaghaṭamānatvavarṇanam sa tu śābdaḥ sajātīyaiḥ śabdair bandhaḥ sukhāvahaḥ // JCand_4.1 ullasattanutāṃ nīte 'nante pulakakaṇṭakaiḥ bhītayā mānavatyaiva śriyāśliṣṭaṃ hariṃ stumaḥ // JCand_4.2 yasmād antaḥsthitaḥ sarvaḥ svayam artho 'vabhāsate salilasyeva sūktasya sa prasāda iti smṛtaḥ // JCand_4.3 samatālpasamāsatvaṃ varṇādyais tulyatātha vā śyāmalā komalā bālā ramaṇaṃ śaraṇaṃ gatā // JCand_4.4 samādhir arthamahimā lasadghanarasātmanā syād antarviśatā yena gātramaṅkuritaṃ satām // JCand_4.5 mādhuryaṃ punaruktasya vaicitryaṃ cārutāvaham vayasya paśya paśyāsyāś cañcalaṃ locanāñcalam // JCand_4.6 ojaḥ syāt prauḍhir arthasya saṃkṣepo vātibhūyasaḥ ripuṃ hatvā yaśaḥ kṛtvā tvadasiḥ kośam āviśat // JCand_4.7 saukumāryam apāruṣyaṃ paryāyaparivartanāt sa kathāśeṣatāṃ yātaḥ samāliṅgya marutsakham // JCand_4.8 udāratā tu vaidagdhyam agrāmyatvāt pṛthaṅmatā mānaṃ muñca priye kiṃcil locanāntam udañcaya // JCand_4.9 śṛṅgāre ca prasāde ca kāntyarthavyaktisaṃgrahaḥ amī daśa guṇāḥ kāvye puṃsi śauryādayo yathā // JCand_4.10 tilakādyam iva strīṇāṃ vidagdhahṛdayaṅgamam vyatiriktam alaṅkāraṃ prakṛter bhūṣaṇaṃ girām // JCand_4.11 vicitralakṣaṇo nyāso nirvāhaḥ prauḍhir aucitī śāstrāntararahasyoktiḥ saṃgraho dik pradarśitā // JCand_4.12 mahādevaḥ satrapramukhamakhavidyaikacaturaḥ sumitrā tadbhaktipraṇihitamatir yasya pitarau caturthas tenāsau sukavijayadevena racite ciraṃ candrāloke sukhayatu mayūkhaḥ sumanasaḥ // JCand_4.13 śabdārthayoḥ prasiddhyā vā kaveḥ prauḍhivaśena vā hārādivad alaṅkāraḥ sanniveśo manoharaḥ // JCand_5.1 svaravyañjanasaṃdohavyūhāmandohadohadā gaur jagajjāgradutsekā chekānuprāsabhāsurā // JCand_5.2 āvṛttavarṇasampūrṇaṃ vṛttyanuprāsavad vacaḥ amandānandasandohasvacchandāspadamandiram // JCand_5.3 lāṭānuprāsabhūr bhinnā-bhiprāyā punaruktatā yatra syān na punaḥ śatror garjitaṃ taj jitaṃ jitam // JCand_5.4 ślokasyārdhe tadardhe vā varṇāvṛttir yadi dhruvā tadā matā matimatāṃ sphuṭānuprāsatā satām // JCand_5.5 upameyopamānādāv arthānuprāsa iṣyate candanaṃ khalu govindacaraṇadvandvavandanam // JCand_5.6 punaruktapratīkāśaṃ punaruktārthasannibham aṃśukāntaṃ śaśī kurvann ambarāntam upaity asau // JCand_5.7 āvṛttavarṇastabakaṃ stavakandāṅkuraṃ kaveḥ yamakaṃ prathamā dhuryamādhuryavacaso viduḥ // JCand_5.8 kāvyavitpravaraiścitraṃ khaḍgabandhādi lakṣyate teṣv ādyam ucyate ślokadvayīsajjanarañjikā // JCand_5.9 kāminīva bhavet khaḍgalekhā cārukarālikā kāśmīrasekā raktāṅgī śatrukaṇṭhāntikāśritā // JCand_5.10 upamā yatra sādṛśyalakṣmīr ullasati dvayoḥ hṛdaye khelator uccais tanvaṅgīstanayoriva // JCand_5.11 upamānopameyatve yatraikasyaiva jāgṛtaḥ indur indurivetyādau bhaved evam ananvayaḥ // JCand_5.12 paryāyeṇa dvayos tac ced upameyopamā matā dharmo 'rtha iva pūrṇaśrīr artho dharma iva tvayi // JCand_5.13 vikhyātasyopamānasya yatra syād upameyatā indur mukham ivetyādau syāt pratīpopamā tadā // JCand_5.14 upamāne tu līlādipadāḍhye lalitopamā tvannetrayugalaṃ dhatte līlāṃ nīlāmbujanmanoḥ // JCand_5.15 anekasyārthayugmasya sādṛśyaṃ stabakopamā śrito 'smi caraṇau viṣṇor bhṛṅgas tāmarasaṃ yathā // JCand_5.16 syāt saṃpūrṇopamā yatra dvayor api vidheyatā padmānīva vinidrāṇi netrāṇy āsann aharmukhe // JCand_5.17 yatropamānacitreṇa sarvathāpy uparajyate upameyamayī bhittis tatra rūpakam iṣyate // JCand_5.18 samānadharmayuksādhyāropāt sopādhirūpakam utsiktakṣitibhṛllakṣyapakṣacchedapurandaraḥ // JCand_5.19 pṛthakkathitasādṛśyaṃ dṛśyaṃ sādṛśyarūpakam ullasatpañcaśākhas te rājate bhujabhūruhaḥ // JCand_5.20 syād aṅgayaṣṭirityevaṃvidham ābhāsarūpakam aṅgayaṣṭidhanurvallītyādi rūpitarūpakam // JCand_5.21 pariṇāmo 'nayor yasminn abhedaḥ paryavasyati kāntena pṛṣṭā rahasi maunam evottaraṃ dadau // JCand_5.22 bahubhirbahudhollekhād ekasyollekhitā matā strībhiḥ kāmaḥ priyaiś candraḥ kālaḥ śatrubhir aikṣi saḥ // JCand_5.23 atathyam āropayituṃ tathyāpāstir apahnutiḥ nāyaṃ sudhāṃśuḥ kiṃ tarhi vyomagaṅgāsaroruham // JCand_5.24 paryastāpahnutir yatra dharmamātraṃ niṣidhyate nāyaṃ sudhāṃśuḥ kiṃ tarhi sudhāṃśuḥ preyasīmukham // JCand_5.25 bhrāntāpahnutir anyasya śaṅkayā tathyanirṇaye tāpaṃ tanoti sotkampaṃ jvaraḥ kiṃ na sakhi smaraḥ // JCand_5.26 chekāpahnutir anyasya śaṅkayā tathyanihnave prajalpan matpade lagnaḥ kāntaḥ kiṃ na hi nūpuraḥ // JCand_5.27 kaitavāpahnutir vyakte vyājādyair nihnave padaiḥ niryānti smaranārācāḥ kāntādṛkpātakaitavāt // JCand_5.28 utprekṣonnīyate yatra hetvādir nihnutiṃ vinā tvanmukhaśrīkṛte nūnaṃ padmair vairāyate śaśī // JCand_5.29 ivādikapadābhāve gūḍhotprekṣāṃ pracakṣate yatkīrtir vibhramaśrāntā viveśa svarganimnagām // JCand_5.30 syāt smṛtibhrāntisaṃdehais tad evālaṃkṛtitrayam paṅkajaṃ paśyatas tasyā mukhaṃ me gāhate manaḥ // JCand_5.31 ayaṃ pramattamadhupas tvanmukhaṃ veda paṅkajam paṅkajaṃ vā sudhāṃśur vety asmākaṃ tu na nirṇayaḥ // JCand_5.32 mīlitaṃ bahusādṛśyād bhedavac cen na lakṣyate raso nālakṣi lākṣāyāś caraṇe sahajāruṇe // JCand_5.33 sāmānyaṃ yadi sādṛśyād bheda eva na lakṣyate padmākarapraviṣṭānāṃ mukhaṃ nālakṣi subhruvām // JCand_5.34 hetoḥ kuto 'pi vaiśiṣṭyāt sphūrtir unmīlitaṃ matam lakṣitāny udite candre padmāni ca mukhāni ca // JCand_5.35 anumānaṃ ca kāryādeḥ kāraṇādyavadhāraṇam asti kiñcid yadanayā māṃ vilokya smitaṃ manāk // JCand_5.36 arthāpattiḥ svayaṃ sidhyet padārthāntaravarṇanam sa jitas tvanmukhenenduḥ kā vārtā sarasīruhām // JCand_5.37 syāt kāvyaliṅgaṃ vāgartho nūtanārthasamarthakaḥ jito 'si manda kandarpa maccitte 'sti trilocanaḥ // JCand_5.38 alaṅkāraḥ parikaraḥ sābhiprāye viśeṣaṇe sudhāṃśukalitottaṃsas tāpaṃ haratu vaḥ śivaḥ // JCand_5.39 sābhiprāye viśeṣye tu bhavet parikarāṅkuraḥ caturṇāṃ puruṣārthānāṃ dātā devaś caturbhujaḥ // JCand_5.40 akramātiśayoktiś ced yugapat kāryakāraṇe āliṅganti samaṃ deva jyāṃ śarāś ca parāś ca te // JCand_5.41 atyantātiśayoktis tatpaurvāparyavyatikrame agre māno gataḥ paścād anunītā priyeṇa sā // JCand_5.42 capalātiśayoktis tu kārye hetuprasaktije yāmīti priyapṛṣṭāyā valayo 'bhavad ūrmikā // JCand_5.43 sambandhātiśayoktiḥ syāt tadabhāve 'pi tadvacaḥ paśya saudhāgrasaṃsaktaṃ vibhāti vidhumaṇḍalam // JCand_5.44 bhedakātiśayoktiś ced ekasyaivānyatocyate aho anyaiva lāvaṇyalīlā bālākucasthale // JCand_5.45 rūpakātiśayoktiś ced rūpyaṃ rūpakamadhyagam paśya nīlotpaladvandvān niḥsaranti śitāḥ śarāḥ // JCand_5.46 prauḍhoktis tadaśaktasya tacchaktatvāvakalpanam kalindajātīraruhāḥ śyāmalāḥ saraladrumāḥ // JCand_5.47 sambhāvanaṃ yadītthaṃ syād ity ūhonyaprasiddhaye siktaṃ sphaṭikakumbhāntaḥsthitiśvetīkṛtair jalaiḥ mauktikaṃ cel latāṃ sūte tatpuṣpais te samaṃ yaśaḥ // JCand_5.48 vāñchitād adhikaprāptir ayatnena praharṣaṇam dīpam uddyotayed yāvat tāvad abhyudito raviḥ // JCand_5.49 iṣyamāṇaviruddhārthasamprāptis tu viṣādanam dīpam uddyotayed yāvat tāvan nirvāṇa eva saḥ // JCand_5.50 kriyādibhir anekasya tulyatā tulyayogitā saṅkucanti sarojāni svairiṇīvadanāni ca prācīnācalacūḍāgracumbibimbe sudhākare // JCand_5.51 prastutāprastutānāṃ ca tulyatve dīpakaṃ matam medhāṃ budhaḥ sudhām indur bibharti vasudhāṃ bhavān // JCand_5.52 āvṛtte dīpakapade bhaved āvṛttidīpakam dīptyāgnir bhāti bhātīnduḥ kāntyā bhāti ravis tviṣā // JCand_5.53 vākyayor arthasāmānye prativastūpamā matā tāpena bhrājate sūraḥ śūraś cāpena rājate // JCand_5.54 ced bimbapratibimbatvaṃ dṛṣṭāntas tadalaṃkṛtiḥ syān mallapratimallatve saṅgrāmoddhāmahuṃkṛtiḥ // JCand_5.55 dṛṣṭāntaś ced bhavanmūrtis tan mṛṣṭā daivadurlipiḥ jātā cet prāk prabhā bhānos tarhi yātā vibhāvarī // JCand_5.56 vākyārthayoḥ sadṛśayor aikyāropo nidarśanā yā dātuḥ saumyatā seyaṃ sudhāṃśor akalaṅkatā // JCand_5.57 vyatireko viśeṣaś ced upamānopameyayoḥ śailā ivonnatāḥ santaḥ kiṃ tu prakṛtikomalāḥ // JCand_5.58 sahoktiḥ sahabhāvaś ced bhāsate janarañjanaḥ digantam agamad yasya kīrtiḥ pratyarthibhiḥ saha // JCand_5.59 vinoktiś ced vinā kiṃcit prastutaṃ hīnam ucyate vidyā hṛdyāpi sāvadyā binā vinayasampadam // JCand_5.60 samāsoktiḥ parisphūrtiḥ prastute 'prastutasya cet ayam aindrīmukhaṃ paśya raktaś cumbati candramāḥ // JCand_5.61 khaṇḍaśleṣaḥ padānāṃ ced ekaikaṃ pṛthagarthatā ucchaladbhūrikīlālaḥ śuśubhe vāhinīpatiḥ // JCand_5.62 bhaṅgaśleṣaḥ padastomasy-aiva cet pṛthagarthatā ajarāmaratā kasya nāyodhyeva purī priyā // JCand_5.63 arthaśleṣo 'rthamātrasya yady anekārthasaṃśrayaḥ kuṭilāḥ śyāmalā dīrghā kaṭākṣāḥ kuntalāś ca te // JCand_5.64 aprastutapraśaṃsā syāt sā yatra prastutānugā kāryakāraṇasāmānyaviśeṣāder asau matā // JCand_5.65 kamalaiḥ kamalāvāsaiḥ kiṃ kiṃ nāsādi sundaram apy ambudheḥ paraṃ pāraṃ prayānti vyavasāyinaḥ // JCand_5.66 bhaved arthāntaranyaso 'nuṣaktārthāntarābhidhā hanūmān abdhim atarad duṣkaraṃ kiṃ mahātmanām // JCand_5.67 yasmin viśeṣasāmānyaviśeṣāḥ sa vikasvaraḥ sa na jigye mahānto hi durdharṣāḥ kṣmādharā iva // JCand_5.68 kāryādyaiḥ prastutair uktaiḥ paryāyoktiṃ pracakṣate tṛṇāny aṅkurayāmāsa vipakṣanṛpasadmasu // JCand_5.69 uktir vyājastutir nindāstutibhyāṃ stutinindayoḥ kaste viveko nayasi svargaṃ pātakino 'pi yat // JCand_5.70 ākṣepas tu prayuktasya pratiṣedho vicāraṇāt candra saṃdarśayātmānam athavāsti priyāmukham // JCand_5.71 gūḍhākṣepo vidhau vyakte niṣedhe cāsphuṭe sati hara sītāṃ sukhaṃ, kiṃ tu cintayāntakaḍhaukanam // JCand_5.72 virodho 'nupapattiś ced guṇadravyakriyādiṣu amandacandanasyandaḥ svacchandaṃ dandahīti mām // JCand_5.73 śleṣādibhūr virodhaś ced virodhābhāsatā matā apy andhakāriṇānena jagad etat prakāśate // JCand_5.74 asaṃbhavo 'rthaniṣpattāv asaṃbhāvyatvavarṇanam ko veda gopaśiśukaḥ śailam utpāṭayiṣyati // JCand_5.75 vibhāvanā vināpi syāt kāraṇaṃ kāryajanma cet paśya lākṣārasāsiktaṃ raktaṃ tvaccaraṇadvayam // JCand_5.76 viśeṣoktir anutpattiḥ kāryasya sati kāraṇe namantam api dhīmantaṃ na laṅghayati kaścana // JCand_5.77 ākhyāte bhinnadeśatve kāryahetvor asaṃgatiḥ tvadbhaktānāṃ namaty aṅgaṃ bhaṅgam eti bhavaklamaḥ // JCand_5.78 viṣamaṃ yady anaucityād anekānvayakalpanam kvātitīvraviṣāḥ sarpāḥ kvāsau candanabhūruhaḥ // JCand_5.79 samam aucityato 'nekavastusambandhavarṇanam anurūpaṃ kṛtaṃ sadma hāreṇa kucamaṇḍalam // JCand_5.80 vicitraṃ cet prayatnaḥ syād viparītaphalapradaḥ namanti santas trailokyād api labdhuṃ samunnatim // JCand_5.81 adhikaṃ bodhyam ādhārād ādheyādhikavarṇanam yayā vyāptaṃ jagat tasyāṃ vāci mānti na te guṇāḥ // JCand_5.82 anyonyaṃ nāma yatra syād upakāraḥ parasparam triyāmā śaśinā bhāti śaśī bhāti triyāmayā // JCand_5.83 viśeṣaḥ khyātam ādhāraṃ vināpy ādheyavarṇanam gate 'pi sūrye dīpasthās tamaś chindanti tatkarāḥ // JCand_5.84 syād vyāghāto 'nyathākāri vastv anyakriyam ucyate yair jagat prīyate hanti tair eva kusumāyudhaḥ // JCand_5.85 gumphaḥ kāraṇamālā syād yathāprākprāntakāraṇaiḥ nayena śrīḥ śriyā tyāgas tyāgena vipulaṃ yaśaḥ // JCand_5.86 gṛhītamuktarītyarthaśreṇir ekāvalī matā netre karṇāntaviśrānte karṇau dormūladolinau // JCand_5.87 dīpakaikāvalīyogān mālādīpakam ucyate smareṇa hṛdaye tasyās tena tvayi kṛtā sthitiḥ // JCand_5.88 sāro nāma padotkarṣaḥ sāratāyā yathottaram sāraṃ sārasvataṃ tatra kāvyaṃ tatra śivastavaḥ // JCand_5.89 udārasāraś ced bhāti bhinno 'bhinnatayā guṇaḥ madhuraṃ madhu pīyūṣaṃ tasmāt tasmāt kaver vacaḥ // JCand_5.90 yathāsaṃkhyaṃ dvidhārthāś cet kramādekaikamanvitāḥ śatruṃ mitraṃ dviṣatpakṣaṃ jaya rañjaya bhañjaya // JCand_5.91 paryāyaś ced anekatra syād ekasya samanvayaḥ padmaṃ muktvā gatā candraṃ kāminīvadanopamā // JCand_5.92 parivṛttir vinimayo nyūnābhyadhikayor mithaḥ jagrāhaikaṃ śaraṃ muktvā kaṭākṣān śatruyoṣitām // JCand_5.93 parisaṃkhyā niṣidhyaikam anyasmin vastuyantraṇam snehakṣayaḥ pradīpeṣu svānteṣu na natabhruvām // JCand_5.94 vikalpas tulyabalayor virodhaś cāturīyutaḥ kāntācitte 'dhare vāpi kuru tvaṃ vītarāgatām // JCand_5.95 bhūyasām ekasambandhabhājāṃ gumphaḥ samuccayaḥ naśyanti paścāt paśyanti bhraśyanti ca tava dviṣaḥ // JCand_5.96 samādhiḥ kāryasaukaryaṃ kāraṇāntarasannidheḥ utkaṇṭhitāṃ ca kalayan jagāmāstaṃ ca bhānumān // JCand_5.97 pratyanīkaṃ balavataḥ śatroḥ pakṣe parākramaḥ jaitranetrānugau karṇāv utpalābhyām adhaḥkṛtau // JCand_5.98 pratīpam upamānasya hīnatvam upameyataḥ dṛṣṭaṃ ced vadanaṃ tasyāḥ kiṃ padmena kimindunā // JCand_5.99 ullāso 'nyamahimnā ced doṣo hy anyatra varṇyate tad abhāgyaṃ dhanasyaiva yan nāśrayati sajjanam // JCand_5.100 tadguṇaḥ svaguṇatyāgād anyataḥ svaguṇodayaḥ padmarāgāruṇaṃ nāsāmauktikaṃ te 'dharaśritam // JCand_5.101 punaḥ svaguṇasamprāptir vijñeyā pūrvarūpatā harakaṇṭhāṃśulipto 'pi śeṣas tvadyaśasā sitaḥ // JCand_5.102 yadvastuno 'nyathā rūpaṃ tathā syāt pūrvarūpatā dīpe nirvāpite hy āsīt kāñcīratnair aharmahaḥ // JCand_5.103 saṅgatānyaguṇānaṅgīkāram āhur atadguṇam viśann api raver madhyaṃ śīta eva sadā śaśī // JCand_5.104 prāksiddhasvaguṇotkarṣo 'nuguṇaḥ parasannidheḥ karṇotpalāni dadhate kaṭākṣairapi nīlatām // JCand_5.105 avajñā varṇyate vastu guṇadoṣākṣamaṃ yadi mlāyanti yadi padmāni kā hānir amṛtadyuteḥ // JCand_5.106 praśnottaraṃ krameṇoktau syūtam uttaram uttaram yatrāsau vetasī pāntha tatrāsau sutarā sarit // JCand_5.107 pihitaṃ paravṛttāntajñātur anyasya ceṣṭitam priye gṛhāgate prātaḥ kāntā talpam akalpayat // JCand_5.108 vyājoktiḥ śaṅkamānasya chadmanā vastugopanam sakhi paśya gṛhārāmaparāgair asmi dhūsarā // JCand_5.109 vakroktiḥ śleṣakākubhyāṃ vācyārthāntarakalpanam muñca mānaṃ dinaṃ prāptaṃ manda nandī harāntike // JCand_5.110 svābhāvoktiḥ svabhāvasya jātyādiṣu ca varṇanam kuraṅgair uttaraṅgākṣi stabdhakarṇair udīkṣyate // JCand_5.111 bhāvikaṃ bhūtabhāvyarthasākṣād darśanavarṇanam alaṃ vilokayādyāpi yuddhyante 'tra surāsurāḥ // JCand_5.112 deśātmaviprakṛṣṭasya darśanaṃ bhāvikacchaviḥ tvaṃ vasan hṛdaye tasyāḥ sākṣāt pañceṣur īkṣyase // JCand_5.113 udāttam ṛddheś caritaṃ ślāghyaṃ cānyopalakṣaṇam sānau yasyābhavad yuddhaṃ tad dhūrjaṭikirīṭinoḥ // JCand_5.114 atyuktir adbhutātathyaśauryaudāryādivarṇanam tvayi dātari rājendra yācakāḥ kalpaśākhinaḥ // JCand_5.115 rasabhāvatadābhāsabhāvaśāntinibandhanāḥ rasavatpreyaūrjasvisamāhitamayābhidhāḥ // JCand_5.116 bhāvānāmudayaḥ sandhiḥ śabalatvam iti trayaḥ alaṅkārān imān sapta kecid āhur manīṣiṇaḥ // JCand_5.117 śuddhir ekapradhānatvaṃ tathā saṃsṛṣṭisaṃkarau eteṣām eva vinyāsān nālaṅkārāntarāṇy amī // JCand_5.118 sarveṣāṃ ca pratidvandvapraticchandabhidābhṛtām upādhiḥ kvacid udbhinnaḥ syād anyatrāpi saṃbhavāt // JCand_5.119 mālā paraṃparā caiṣāṃ bhūyasām anukūlake manuṣye bhavataḥ kvāpi hy alaṅkārāṅgatāṃ gate // JCand_5.120 śabde padārthe vākyārthe vākyārthastabake tathā ete bhavanti vinyāsāḥ svabhāvātiśayātmakāḥ // JCand_5.121 kasyāpy atiśayasyokter ity anvarthavicāraṇāt prāyeṇāmī hy alaṃkārā bhinnā nātiśayoktitaḥ // JCand_5.122 alaṃkārapradhāneṣu dadhāneṣv api sāmyatām vailakṣaṇyaṃ prativyakti pratibhāti mukheṣviva // JCand_5.123 alaṃkāreṣu tathyeṣu yady anāsthā manīṣiṇām tad arvācīnabhedeṣu nāmnāṃ nāmnāya iṣyatām // JCand_5.124 mahādevaḥ satrapramukhamakhavidyaikacaturaḥ sumitrā tadbhaktipraṇihitamatir yasya pitarau caturthaḥ saikoyam sukavijayadevena racite ciraṃ candrāloke sukhayatu mayūkhaḥ sumanasaḥ // JCand_5.125 ālambanoddīpanātmā vibhāvaḥ kāraṇaṃ dvidhā kāryo 'nubhāvo bhāvaś ca sahāyo vyabhicāry api // JCand_6.1 galadvedyāntarodbhedo hṛdayeṣv ajaḍātmanām milan malayajālepa ivāhlādaṃ vikāsayan // JCand_6.2 kāvye nāṭye ca kārye ca vibhāvādyair vibhāvitaḥ āsvādyamānaikatanuḥ sthāyī bhāvo rasaḥ smṛtaḥ // JCand_6.3 ratyākhyasthāyibhāvātmā vallabhādivibhāvitaḥ ālasyerṣyājugupsābhyo vinā saṃcāribhir yutaḥ // JCand_6.4 anubhāvaiḥ kaṭākṣādyair unmādādyair yathākramam sambhogo vipralambhaś ca śṛṅgāro dvividho mataḥ // JCand_6.5 hāsasthāyī raso hāsyo vibhāvadyair yathākramam vairūpyaphullagaṇḍatvā-vahitthādyaiḥ samanvitaḥ // JCand_6.6 abhīṣṭaviprayogāśrupātaglānyādibhiḥ kramāt vibhāvādyair yutaḥ śokasthāyī syāt karuṇo rasaḥ // JCand_6.7 krodhasthāyī raso raudro vibhāvādyaiḥ samanvitaḥ mātsaryahastaniṣpeṣasaṃmohādyair yathākramam // JCand_6.8 utsāhākhyasthāyibhāvaḥ prabhāvādivibhāvabhūḥ vīro 'nubhāvaiḥ sthairyādyair bhāvair garvādibhiryutaḥ // JCand_6.9 vyāghrādibhir vibhāvais tu vepitādyanubhāvabhṛt bhāvair mohādibhir yukto bhayasthāyī bhayānakaḥ // JCand_6.10 sthāyī jugupsā bībhatso vibhāvādyā yathākramam aniṣṭekṣaṇaniṣṭhīvamohādyā yatra saṃmatāḥ // JCand_6.11 adbhuto vismayasthāyī māyādikavibhāvabhūḥ romāñcādyanubhāvo 'yaṃ stambhādivyabhicārikaḥ // JCand_6.12 nirvedasthāyikaḥ śāntaḥ satsaṅgādivibhāvabhūḥ kṣamādikānubhāvo 'yaṃ stambhādivyabhicārikaḥ // JCand_6.13 ratir devādiviṣayā santi ca vyabhicāriṇaḥ vedyamānā nigadyante bhāvāḥ sāhityavedibhiḥ // JCand_6.14 nirvedaglāniśaṅkākhyās tathāsūyāmadaśramāḥ ālasyaṃ caiva dainyaṃ ca cintā mohaḥ smṛtir dhṛtiḥ // JCand_6.15 vrīḍā capalatā harṣa āvego jaḍatā tathā garvo viṣāda autsukyaṃ nidrāpasmāra eva ca // JCand_6.16 suptaṃ prabodho 'marṣaś cāpy avahittham athogratā matir vyādhis tathonmādas tathā maraṇam eva ca // JCand_6.17 trāsaś caiva vitarkaś ca vijñeyā vyabhicāriṇaḥ trayastriṃśad ime bhāvāḥ samākhyātās tu nāmataḥ // JCand_6.18 sarvasādhāraṇapremapraśrayādisvarūpayā anaucityā rasābhāsā bhāvābhāsāś ca kīrtitāḥ // JCand_6.19 bhāvasya śāntir udayaḥ sandhiḥ śabalatā tathā kāvyasya kāñcanasyeva kuṅkumaṃ kāntisaṃpade // JCand_6.20 āturyam āsaptamaṃ ca yatheṣṭair aṣṭamādibhiḥ samāsaḥ syāt padair na syāt samāsaḥ sarvathāpi ca // JCand_6.21 pāñcālikī ca lāṭīyā gauḍīyā ca yathārasam vaidarbhī ca yathāsaṃkhyaṃ catasro rītayaḥ smṛtāḥ // JCand_6.22 madhurāyāṃ samākrāntā vargasthāḥ pañcamair nijaiḥ lakāraś ca lasaṃyukto hrasvavyavahitau raṇau // JCand_6.23 rephākrāntā vargyayaṇāṣ ṭavargāt pañcamād ṛte kapākrāntas tavargaḥ syāt prauḍhāyāṃ ca kamūrdhatā // JCand_6.24 sarvair ūrdhvaiḥ sakārasya sarvai rephasya sarvathā rahor dvedhā tu saṃyogaḥ paruṣāyāṃ śaṣau svataḥ // JCand_6.25 lakāro 'nyair asaṃyukto laghavo ghabhadhā rasau lalitāyāṃ tathā śeṣā bhadrāyām iti vṛttayaḥ // JCand_6.26 aṅgabhaṅgollasallīlā taruṇī smaratoraṇam tarkakarkaśapūrṇoktiprāptotkaṭadhiyāṃ vṛthā // JCand_6.27 vīpsotsarpanmukhāgrārdraṃ barhī jahre kṛśas tṛṣam lalanā rabhasaṃ dhatte ghanāṭope mahīyasi // JCand_6.28 mahādevaḥ satrapramukhamakhavidyaikacaturaḥ sumitrā tadbhaktipraṇihitamatir yasya pitarau mayūkhastenāsau sukavijayadevena racite ciraṃ candrāloke sukhayatu mahati ṛtusaṃkhyaḥ // JCand_6.29 vṛttibhedais tribhir yuktā srotobhiriva jāhnavī bhāratī bhāti gambhīrā kuṭilā saralā kvacit // JCand_7.1 sāṃmukhyaṃ vidadhānāyāḥ sphuṭam arthāntare giraḥ kaṭākṣa iva lolākṣyā vyāpāro vyañjanātmakaḥ // JCand_7.2 avivakṣitavācyasya dvau bhedau vācyam eva cet arthāntire saṃkramitam atyantaṃ vā tiraskṛtam // JCand_7.3 dvau vivakṣitavācyasya lakṣyālakṣyakramātmakau catvāriṃśadyutaikena bhedāḥ ṣaṭ cānayoḥ kramāt // JCand_7.4 tridhā śabdārthatadyugmaśaktijanmā sphuṭakramāt rasabhāvatadābhāsapramukhas tv asphuṭakramāt // JCand_7.5 vastvalaṅkārayor vyakter bhedau dvau śabdaśaktijau arthaśaktisamutthasya bhedā dvādaśa tad yathā // JCand_7.6 catvāro vastv alaṃkāram alaṃkāras tu vastu yat alaṃkāram alaṃkāro vastu vastu vyanakti tat // JCand_7.7 vaktuḥ kavinibaddhasya kaver vā prauḍhinirmitaḥ svasiddho vā vyañjako 'rthaś catvāras triguṇās tataḥ // JCand_7.8 śabdārthobhayabhūr ekaḥ sa ca vākyaikasaṃśrayaḥ padaikadeśe racanāvarṇavākyapadeṣv api // JCand_7.9 prabandhe ceti ṣoḍhāsau rasādyākhyo 'sphuṭakramaḥ eṣu saptadaśasv ekaṃ parityajyāsphuṭakramam // JCand_7.10 ye ṣoḍaśādyā dviguṇās te syur vākyapadāśrayāt prabandhe 'pi dvādaśa syur arthaśaktibhuvo bhidaḥ // JCand_7.11 dvātriṃśad dvādaśaikaḥ ṣaṭ sarvasaṃkalitadhvaneḥ bhedāḥ syur ekapañcāśat saṃbhinnās tu sahasraśaḥ // JCand_7.12 vaktṛsyūtaṃ bodhayituṃ vyaṅgyaṃ vaktur abhīpsitam svāṅkuritam atadrūpaṃ svayam ullasitaṃ giraḥ // JCand_7.13 kaścit sādhāraṇaḥ kaścid āmantrya pratibodhitaḥ kaścit taṭasthaḥ kaścic ca bodhitapratibodhitaḥ // JCand_7.14 ityevaṃ boddhṛvaicitryād vaktṛsyūtaṃ caturvidham upekṣānihnavābhyāṃ ca dvidhā svāṅkuritaṃ matam // JCand_7.15 bhūtādikālabhedena nihnavaḥ syād anekadhā anenāpi prabhedena vyaktivallī vijṛmbhate // JCand_7.16 nānāprabhedā niyatā kvacit prakaraṇādinā arthe 'rtham anyaṃ yaṃ vakti tad vācyavyaṅgyam iṣyate // JCand_7.17 mahādevaḥ satrapramukhamakhavidyaikacaturaḥ sumitrā tadbhaktipraṇihitamatir yasya pitarau mayūkhastenāsau sukavijayadevena racite ciraṃ candrāloke sukhayatu mahati munisaṃkhyaḥ // JCand_7.18 yad vyajyamānaṃ manasaḥ staimityāya sa no dhvaniḥ anyathā tu guṇībhūtavyaṅgyam āpatitaṃ tridhā // JCand_8.1 vyaktir eva kvacid vyaṅgyaḥ kvacid arthasvabhāvataḥ kvacic cārutarasyāgre sa vimuñcati cārutām // JCand_8.2 agūḍhaṃ kalayed arthā-ntarasaṃkramitādikam vismṛtaḥ kim apāṃnātha sa tvayā kumbhasaṃbhavaḥ // JCand_8.3 aparasya rasādeś ced aṅgamanyad rasādikam hā hā! matkucakāśmīraliptaṃ bhinnam uraḥ śaraiḥ // JCand_8.4 tathā vācyasya siddhyaṅgaṃ naur artho vāridher yathā saṃśritya taraṇiṃ dhīrās taranti vyādhivāridhīn // JCand_8.5 asphuṭaṃ stanayor atra kokasādṛśyavan matam kuṅkumāktaṃ stanadvandvaṃ mānasaṃ mama gāhate // JCand_8.6 saṃdigdhaṃ yadi saṃdeho dairghyādyutpalayoriva saṃprāpte nayane tasyāḥ śravaṇottaṃsabhūmikām // JCand_8.7 tulyaprādhānyam indutvam iva vācyena sāmyabhṛt kānte tvadānanarucā glānim eti saroruham // JCand_8.8 asundaraṃ yadi vyaṅgyaṃ syād vācyād amanoharam sarasyāmīladambhoje cakraḥ kāntāṃ vilokate // JCand_8.9 kākusthaṃ praṇato 'mbhodhir adya mādyatu rāvaṇaḥ ity aṣṭadhā guṇībhūtavyaṅgyam aṅgīkṛtaṃ budhaiḥ // JCand_8.10 mahādevaḥ satrapramukhamakhavidyaikacaturaḥ sumitrā tadbhaktipraṇihitamatir yasya pitarau mayūkhastenāsau sukavijayadevena racite ciraṃ candrāloke mahati vasusaṃkhyaḥ sukhayatu // JCand_8.11 mukhyārthasyāvivakṣāyāṃ pūrvārvācī ca rūḍhitaḥ prayojanāc ca saṃbaddhaṃ vadantī lakṣaṇā matā // JCand_9.1 lakṣaṇīyasvaśabdasya mīlanāmīlanād dvidhā lakṣaṇā sā tridhā siddhasādhyasādhyāṅgabhedataḥ // JCand_9.2 sphuṭāsphuṭaprabhedena prayojanam api dvidhā viduḥ sphuṭaṃ taṭasthatvād arthagatvād dvidhā budhāḥ // JCand_9.3 asphuṭaṃ cārthaniṣṭhatvāt taṭasthatvād api dvidhā lakṣyalakṣakaniṣṭhatvād arthasaṃstham api dvidhā // JCand_9.4 lakṣakasthaṃ sphuṭaṃ yatra sā vicakṣaṇalakṣaṇā asphuṭatvaṃ taṭasthatvaṃ lakṣyasthatvam amuṣya ca // JCand_9.5 anyās tisra iti vyaktā śaktitaḥ sā caturvidhā indur evaiṣa tadvaktram utkarṣo lakṣyate mukhe // JCand_9.6 pradīpaṃ vardhayetyatra taṭasthaṃ maṅgalodayaḥ paṭo 'yaṃ dagdha ityādau sphuṭaṃ nāsti prayojanam // JCand_9.7 amṛtaṃ sūktam ityādau lakṣyastham atihṛdyatā ābhimukhyāt saṃnidhānāt tathākārapratītitaḥ // JCand_9.8 kāryakāraṇabhāvāt sā vācyavācakabhāvataḥ ityevamādeḥ saṃbandhāt kiṃcānyasmāc catuṣṭayāt // JCand_9.9 sādṛśyāt samavāyāt sā vaiparītyāt kriyānvayāt sāropādhyavasānākhye gauṇaśuddhe pṛthak pṛthak // JCand_9.10 gauṇaṃ sāropam uddiṣṭam indur mukham itīdṛśam gauṇaṃ sādhyavasānaṃ syād indur evedam īdṛśam // JCand_9.11 śuddhaṃ sāropam uddiṣṭam āyur ghṛtam itīdṛśam śuddhaṃ sādhyavasānaṃ syād āyur evedam īdṛśam // JCand_9.12 upādānārpaṇadvāre dve cānye iti ṣaḍvidhā kuntā viśanti gaṅgāyāṃ ghoṣo nivasatīti ca // JCand_9.13 lakṣyalakṣakavaiśiṣṭyavaiśiṣṭyād dvividhā punaḥ sarasaṃ kāvyam amṛtaṃ vidyā sthirataraṃ dhanam // JCand_9.14 tathā sahetur atathā-bhedabhinnā ca kutracit saundaryeṇaiṣa kandarpaḥ sā ca mūrtimatī ratiḥ // JCand_9.15 śabde padārthe vākyārthe saṃkhyāyāṃ kārake tathā liṅge ceyam alaṅkārā-ṅkurabījatayā sthitā // JCand_9.16 mahādevaḥ satrapramukhamakhavidyaikacaturaḥ sumitrā tadbhaktipraṇihitamatir yasya pitarau mayūkhastenāsau sukavijayadevena racite ciraṃ candrāloke mahati navasaṃkhyaḥ sukhayatu // JCand_9.17 dharmaṃ kaṃcit puraskṛtya prāyaḥ śabdaḥ pravartate yayārthaṃ spaṣṭam ācaṣṭe śabdas tām abhidhāṃ viduḥ // JCand_10.1 jātyā guṇena kriyayā vastuyogena saṃjñayā nirdeśena tathā prāhuḥ ṣaḍvidhām abhidhāṃ budhāḥ // JCand_10.2 gaur nīlaḥ pācako daṇḍī ḍitthaḥ kaṃsa iti kramāt kaṃ saṃhinasti kaṃsārir naraṃ ca kaṃ samāśritam // JCand_10.3 na yogāder āyatanaṃ na saṅketaniketanam vṛttyā nirdeśaśabdo 'yaṃ mukhyayā svābhidheyayā // JCand_10.4 pīyūṣavarṣaprabhavaṃ candrālokamanoharam sudhānidhānam āsādya śrayadhvaṃ vibudhā mudam // JCand_10.5 jayanti yājñikaśrīmanmahādevāṅgajanmanaḥ sūktipīyūṣavarṣasya jayadevakaver giraḥ // JCand_10.6 mahādevaḥ satrapramukhamakhavidyaikacaturaḥ sumitrā tadbhaktipraṇihitamatir yasya pitarau mayūkhas tenāsau sukavijayadevena racite ciraṃ candrāloke mahati daśasaṃkhyaḥ sukhayatu // JCand_10.7