Jñānaśrīmitra: Vṛttamālāstuti # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_jJAnazrImitra-vRttamAlAstuti.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Michael Hahn ## Contribution: Michael Hahn ## Date of this version: 2020-07-31 ## Source: - M. Hahn: "The Sanskrit Text of Jñānaśrīmitra's Vṛttamālāstuti", in: Bauddhasāhityastabakāvalī : Essays and Studies on Buddhist Sanskrit Literature Dedicated to Claus Vogel by Colleagues, Students, and Friends, ed. by Dragomir Dimitrov, Michael Hahn and Roland Steiner. Marburg 2008 (Indica et Tibetica 36), pp. 93-170. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Vṛttamālāstuti = JVms, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from jvrtmsau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Jnanasrimitra: Vrttamalastuti Based on M. Hahn: "The Sanskrit Text of Jñānaśrīmitra's Vṛttamālāstuti", in: Bauddhasāhityastabakāvalī : Essays and Studies on Buddhist Sanskrit Literature Dedicated to Claus Vogel by Colleagues, Students, and Friends, ed. by Dragomir Dimitrov, Michael Hahn and Roland Steiner. Marburg 2008 (Indica et Tibetica 36), pp. 93-170. Input by Michael Hahn TEXT VERSION WITH PADA MARKERS ITALIC for names of metres/technical terms ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text || vṛttamālāstutiḥ || vṛttaṃ samam ardhasamaṃ viṣamaṃ cety āmananti vāgīśaḥ trividhaṃ parārthavidhaye samāsato vyāsato 'nantam // JVms_1 pratiniyatākṛtirūḍhaṃ varamunibhir yatra nāma saṃgītam chandaḥ padaṃ ca paramaṃ sphurati yathāvividhavinyāsaiḥ // JVms_2 pratirūpadarśanād api śakyāḥ sakalakrameṇa gurulaghavaḥ vigaṇayituṃ dhīmadbhiḥ kim aparam atrānuyogena // JVms_3 prabhavatu vibhramahataye vicintyamānaṃ tad ādarād bhavatām sukṛtimukhābhijanānāṃ vācāṃ nijam ekam ābharaṇam // JVms_4 || prastāvanā || dhīgī[ḥ]- śrī- ṇām // JVms_5 nijaikabhūḥ vibhāti yā // JVms_6 tadguṇāśaṃsibhiḥ sevyate cāniśam // JVms_7 samāśrayaskhalanmalaiḥ surāsurādiṣūdgataiḥ // JVms_8 naikabhavīyābhyāsavivṛddham bodhaviśeṣaṃ sādhu dadhānaiḥ // JVms_9 gītā gāyatrīva cchandaḥsv ādyā sadbhiḥ vṛttaṃ bhāvi śreyo yasyāṃ sad vā vaiśvam // JVms_10 nīlotpalapāṇer līlānilayasya śāstur jayatīyaṃ mūrtis tanumadhyā // JVms_11 prasīda bhagavan vilokaya manāk jaḍaṃ janam imaṃ tvadekaśaraṇam // JVms_12 jājvalīti śāsanaṃ tvāṃ sametya saugatam sūryadhāma duḥsahaṃ sātirekam uṣṇi hi // JVms_13 dadhaty api nikāmaṃ kumāralalitāni tanus tava jinānāṃ kumāra lalitaiva // JVms_14 jāyate janarāśer yām anusmarato 'pi nirdhutādharabhāvam ūrdhvagāmi ca rūpam // JVms_15 yadguṇastutivistarād astasaṅgam anuṣṭubhi dhīram ekam udīrayanty uttamaṃ padam udgatāḥ // JVms_16 ghoramohatāmasāvaruddhabuddhilocanasya ratnayaṣṭidīpikeva yā samāny abhūj janasya // JVms_17 jagattrayātiśāyinīṃ munīndrasaṃpadaṃ prati sphuranty aśeṣanāyaka pramāṇikāpi saiva naḥ // JVms_18 tīvrakleśaploṣadhvaṃsaprauḍhe vaṃśe saṃbuddhānām dhatte bhūṣāṃ bhātīyaṃ te 'mbhode yadvad vidyunmālā // JVms_19 ketanadaṇḍaṃ dadhato 'dhyāpayituṃ nītim iva sadgurulīlā bhavato bhāti jaganmāṇavakam // JVms_20 trijagato nijagatiṃ prathayataḥ pṛthudhiyaḥ karatalaṃ tava calatkisalayaṃ tulayati // JVms_21 sādhigamaṃ samakālaṃ tattvaraseṣu vidhatte viśvam adhīśvara citraṃ citrapadā tava vāṇī // JVms_22 bṛhatyāṃ vibhūtyāṃ ta eke padanyāsam āsādayanti kṣaṇaṃ yatra te labdhalakṣyaḥ kaṭakṣo 'pi viśrāntim eti // JVms_23 tvaddṛśaiva parimalanād bhavyatām iyam upagatā bhāti bhūmir iva janatā saṃtatāhitahalamukhī // JVms_24 varada sā hi saṃjanyate pariṇatis tayāsyāṃ yataḥ vacanabījam uptaṃ tvayā phalati śāntirūpaṃ phalam // JVms_25 kalayitum iha kaḥ śaktas tava khalu caritānīśa satamasi samaye toye bhujagaśiśusṛtānīva // JVms_26 kintūdasyati dhairyadhvasrī tvatkīrtiśrutijanmānandaḥ svaprauḍhipratipattinyastāṃ lokasyānanamudrām īśa // JVms_27 śrīniketa līlācaturaṃ te prāptapāra vidyācaraṇānām bhāti varṣma buddhātmajapaṅktau yadvad ambujanmasv aravindam // JVms_28 tvām udgītakulodayaśailaṃ prajñālokam upāyarathastham vande jāḍyavikhaṇḍanaśauṇḍaṃ trailokīnalinīsavitāram // JVms_29 buddhasutānām abhyudayorvī bhāti bhṛśaṃ bhūtyā tava nātha śailaviśeṣasyeva śikhābhū rukmavatī ratnāṅkurakāntyā // JVms_30 niḥśeṣas tava vijayadhvānaṃ tanvan bhrāmyati bhuvanoddyota sānandaḥ kṛtinivahaḥ svāmin viṣvag ghoṣaṇapaṇavo yadvat // JVms_31 vādivrātapravaraśiro'bja śrīdhāmnas te guṇamadhuyogāt dhīman dhīrān api mādayantī trailokī vāg vilasati mattā // JVms_32 viśvacakravartināṃ jinānāṃ vaṃśabhūṣaṇe tvayi sphuṭaiva mlāyatīva sā kumāratākhyā yā mayūrasāriṇīṣyate tu // JVms_33 nānāratnamarīcimālinī pronmīlannijakāntisaṃpadā pratyaṅgaṃ tava bhūṣaṇāvalī nītā śuddhavirāṭ parābhavam // JVms_34 pātu jagat tava tattvanayākhyānavidhau karavalgitakam vādipate vyatighaṭṭanato valguninādacaladvalayam // JVms_35 rūpaṃ te guṇagaṇam atha kīrtiṃ saṃvīkṣyākhilam idam atiśāyi bibhrāṇaṃ nijaviṣayaviśrāmaṃ mandaṃ triṣṭubhi jagad upajātam // JVms_36 tanur atanudayādravopamasphuradanupamakāntisaṃtatiḥ janayati bhavato na kasya vā mudam adhipa samantabhadrikā // JVms_37 śaradamṛtakarakaraśreṇīsamahimagatamalagaurīyam guṇasamuditir iva muktālī vilasati hṛdi bhavato vṛttā // JVms_38 gīyamānasumanaḥsumanasvajjātikīrtivijayeva taveyam bhāti dūratatasaurabhalobhasvāgatālipaṭalakvaṇitena // JVms_39 sphārāmodā madhunidhir adhikaṃ cūrṇaṃ cātuḥsamaṃ iva dadhatī nīlābjaśrīr dalasukhaśayanāsaṃparyāptabhramaravilasitā // JVms_40 rūparasāyanabhāvanayā te vāsava eva paraṃ bahumānyaḥ yena cirāya nirastanimeṣaṃ labdham adodhakam ambakajātam // JVms_41 haktyānataratnakirīṭacakrair ābaddhakarāñjalibhiḥ prahṛṣṭaiḥ dhanyaiḥ suciraṃ caraṇadvayī te vītānyavidheyam upasthiteyam // JVms_42 kim indravibhavair brahmaśriyā vā tato 'py atiśayinyā saṃpadā kim prasidhyati dhiyo 'dhīśa prakāmaṃ tvadaṅghrikamalasyopasthitaṃ cet // JVms_43 tvatsaṃsevāvimukhaṃ janmadurge karmakleśau vivaśaṃ nāśam asmin saṃbhūyālaṃ nayato 'vaśyam ugrau vātormī potam ivāmbhodhimadhye // JVms_44 dūradarśimanasām anāgasāṃ kāpi visphurati cittasaṃtatiḥ nirvirāmatamam ābhavaṃ bhavatparyupāsanamanorathoddhatā // JVms_45 chede hṛdyā vibhramāṇāṃ caturṇāṃ tūrṇaprāptāv āryasatyāmṛtānām puṇyāvasthā tvatkaṭākṣekṣane 'pi prauḍhaprajñāśālinī kāpy udeti // JVms_46 kīrtir artikarttaras tava stavastomasadmano 'tisadmanohṛtaḥ sāndracandracandrikārdracandanaśyeny alaṅkaroty alaṃ diśo daśa // JVms_47 abhyudgatānekaśikhābhir uccais tvatsaṃśrayād dustyajasattvadṛṣṭiḥ pradhvasram anvañcati śailamūrtis tīvrendravajrāhatidāriteva // JVms_48 virūḍhadharmādhipabhāvabhavyapratuṅgasiṃhāsanasaṃniṣaṇṇam upāsate kāntiśivāḥ śivāpatyupendravajrāyudhavedhasas tvām // JVms_49 anantarodbhāvitalakṣaṇāḍhyau pādau bhavetām api gocarau te yāsāṃ dṛśaḥ śravyayatiprapañcau dhanyāḥ surāṇām upajātayas tāḥ // JVms_50 asaṃśayaṃ tvām apareṣu satsv api prakāmasarvātmaguṇānuhāriṣu ananyasādhāraṇayā dhiyādhipā uśanti vaṃśastham anaṅgajiṣṇavaḥ // JVms_51 bālākṛtiṃ kāntavicitrabhūṣaṇaṃ hemābham akṣobhyasanāthaśekharam vāgīśvaraṃ vāgmatimūrtibhir name maunīndravaṃśābharānodayaśriyam // JVms_52 ativistarair api girāṃ sugiro guṇapāram īyur adhinātha na te nijamodamātrajananīti nutiḥ pramitākṣarāpi subhagaiva mama // JVms_53 dīpyamānākhilālaṅkṛtiślāghinī puṇyabhājāṃ mukhāmbhojalabdhodayā bhāratī bhāratīśa svabhāvojjvalā tvām upaiti svayaṃ sadguṇasragviṇī // JVms_54 bhaṅgaṃ nītās te pañcabāṇasya bāṇāḥ śānto dveṣāgnir mohajāḍyaṃ nirastam nātha trailokyānugrahavyagramūrte saṃpat saṃprāptā vaiśvadevī tvayaiva // JVms_55 saṃpūrṇo 'ntar guṇagaṇaratnaiś citrair ambhorāśer yatim atidhairyād dhatse saṃkleśāgnipraśamanasaddharmāmbhodhārāsārair jaladharamālālīlām // JVms_56 tava puraḥ paramottama saṃmatāḥ pratibhayā vikalāḥ prativādinah sulabhamūkadaśā bahu manyante drutavilambitam apy uditaṃ vacaḥ // JVms_57 tritayam api pavitrayantī jagat tuhinakarakarāvadātadyutiḥ prabhavati bhavataś ca kīrtiś ciraṃ suragiriśirasaś ca mandākinī // JVms_58 harati nitāntam iyaṃ tava kīrtiḥ kṛtihṛdayāni dayānijavāsa prasavacayena citeva samantād diśi diśi kundalatā dalatālam // JVms_59 dalayaty upāttaśobhāsamavāyo jagatām aghāni ko 'py eṣa kṛpābdhiḥ bahubuddhakoṭinirmāṇapaṭīyān dhṛtadharmadhātuvāgīśvaralīlaḥ // JVms_60 pravikiratīva viyattaraṅgiṇītaralataraṅgaruco rucāṃ cayān vilasati śaśvad asir daśāntare tava yamunājalavīcimecakaḥ // JVms_61 *manohārihārāvalīramyarūpaṃ kva nāthedṛśaṃ te surūpādhirāja kva tac cātidurdāntasattvapraśāntyai sphuradbhīmabhūṣābhujaṅgaprayātam* // JVms_62 aviralamauktikaprakarabhūṣā harati na kasya cittam iyam īśa suruciramallikāsamayasevyapratinavamālinīva tava mūrtiḥ // JVms_63 tava nātha paraṃ yadi kāntisudhājaladhau śramam ujjhati jhātkṛtini śubharūpanirūpaṇalampaṭakaṃ parito 'ṭakam aṅga jagannayanam // JVms_64 varada viratibhāñji vyaktam aṅgāny atibhava bhavitā no 'vaśyam eva tava vacanasudhāyāḥ pānapātraṃ śravaṇayugapuṭo 'yaṃ prītihetuḥ // JVms_65 vṛṇe varam imaṃ tvad ekam atulaprabhāva bhavatān na mādṛśajanaḥ bhavantam api yah śrayañ chamasudhāraseṣu viratir jaḍoddhatagatiḥ // JVms_66 tvatprasādasamudīrṇaśubhavaśād aṣṭabhedi sukham eva kṛtijanaḥ locanotsavavidhāsu tanubhṛtāṃ candra vartma samupaiti bhavabhidām // JVms_67 sukhaduḥkhātiśayādihetujātair aviluptasmṛtayo bhavanti bhavyāḥ tava pādāśrayalabdhabuddhisārāḥ sakalāyām api vādirāja gatyām // JVms_68 tava caraṇaparicaraṇarucīnāṃ kim api sukham udayati kṛtirūpam nikhilamalapaṭalavigamadīpraṃ prathitaguṇamahitamati jagatyām // JVms_69 kaladhautakāntavapur uttamalīlaḥ paṭubhāratīvaraṭayā varivasyaḥ iha mañjughoṣa iti vaḥ prathito vyāj jinamānasaikanalinīkalahaṃsaḥ // JVms_70 vicchedas triṣu yadi duḥsaheṣv amīṣu kleśeṣu sphuṭam aṇuśo 'pi duṣkaraḥ syāt prāpyeta kva nu khalu nātha mūrtir īdṛk trailokīnayanamanaḥpraharṣiṇīha // JVms_71 payonidhau viratim apāṃ vidhāya ca sphuranmahākiraṇakalāparatnadhau bhavādṛśāṃ vapuṣi ca kāntisaṃtatiḥ samīkṣyate yadi rucireyam īdṛśī // JVms_72 mandradhvānair yāmṛtadhārās tvayi ramyā muñcaty uccair visphurati prīṇitabhavye nāthānveti vyaktatayātyantamanojñaṃ varṣāmbhodaṃ saiva yatir mattamayūram // JVms_73 jayatīyam utpalataror anuttaratrijagatpramodajanane madhāv iva tvayi netrakāntakusumodgatā latā madhumattabhṛṅgaravamañjubhāṣiṇī // JVms_74 sarvātiśāyiguṇanirbharalabdhamodair vidvanmadhuvratakulair upagīyamānam manyāmahe jinanayābharaṇaṃ tavaiva vṛttaṃ vasantatilakaṃ navacūtam eva // JVms_75 saṃmukhavalanmukhamṛgādhipatipṛṣṭhārūḍham atigāḍhadayam abhyudayakandam sundarimabandhuritahemahimapādaṃ vādikuladaivatam amandam abhivande // JVms_76 praśamitasakalaprapañcanirāvṛtiprasaradamaladhīsamādhisudhājuṣaḥ damayati bhavato hatāhitavikramā muniyatir aparājitā bhuvanatrayam // JVms_77 pratibhayavapuṣām akaruṇacaritapraśamanavidhaye kva cid api kṛpayā tava bhujaparighāvalir ativiṣamā vilasati vividhapraharaṇakalikā // JVms_78 śreyaḥsaṃbhogaṃ viṣayaviratim avyagrāṃ mārapradhvaṃsaṃ tribhuvanahitasaṃpattim duṣprāpāhāryaṃ padam abhilaṣatāṃ tac ca tvadbhakter anyā varada na dig asaṃbādhā // JVms_79 bhavataḥ kalāṃ kim api saṃyatair indriyaiḥ kva cid ādarastimitadhīr yadi dhyāyati acirāt svayaṃ varayatīyam enaṃ janaṃ vasudhā dhruvaṃ jaladhiśakvarībhūṣaṇā // JVms_80 svedapūravilasatpulakocchvasitais truṭatkañcukaṃ dadhati nirdhutam apy amarastriyaḥ kāntikamram iva te samitāv atiśakvarībandhasāram urukampam anaṅgavijṛmbhitam // JVms_81 anupamaramaṇīyā bhaṅgir aṅgeṣu yasyā harati ratim udārāśeṣarūpāntareṣu jayati tanur akhaṇḍākhaṇḍaleṣvāsalakṣmīvijayaparamadhāmavyāmarugmālinīyam // JVms_82 avikalatālaśālikalakākalīkalavyatikaravallakīvalitacārupañcamā bhaṇati mudā pratīṣṭajinabhāra bhāratī svamahimakāminī tava sabhāsu madrakam // JVms_83 jayati nātha jagajjayakuñjaraniścalīkaraṇaśṛṅkhalajālanibhāṅgadabhūṣitaḥ bhujatarus tava durgatimārgamahārgalaḥ pramadamanmathanirmathanaḥ sugatapriyaḥ // JVms_84 bhavaśirasi mahitaguṇamahimabhuvaṃ vyapagatasakalamalaśucim adhipate tava varavijayasamupacitayaśasaḥ śriyam anuharati hi śaradi śaśikalā // JVms_85 paṭuparimalamilitamadhukarayuvabhramasahaśitisugatasamucitasukhā vilasati tava śirasi rasalayavatī srag iyam amarapatiyuvativiracitā // JVms_86 na yatipadam ayasi yad atidayadhiyaḥ prathayasi jagati ca parahitakṛtinaḥ janayati himacayarucir iti bhavato viyad upahatanijamaṇi guṇanikaraḥ // JVms_87 atiratikarakatha katham iva samiyād aviratanavanavanava tava paramaiḥ guṇagaṇaparimitim udadhiṣu yatibhiḥ suyatibhir agaṇitaguṇa maṇinikaraḥ // JVms_88 jayati tava tanur iyam urutarakaruṇa nikhilajagaducitaparibhugavanir iva śiśumatikalitasakalajanabahuvidhavimatilaḍitavidhibhir acaladhrtir iha // JVms_89 prati jaḍadhiyam iha samadhikagurudaya mṛdumatir api tava śubhamayasamudaya karatalavinihitakuvalaya kalayati jinakulakuvalayam aviṣamabharam iti // JVms_90 vyomavikīrṇakirtimadaparimalakalanābhaṅguratuṅgavādimadakalakarinikaraṃ viśvavanodare 'tra ravayatijitajaladaṃ nātha dadhāsy udāram ṛṣabhagajavilasitam // JVms_91 kas tvayi baddhavarmaṇi jagaddhitadhānadhiyā nirvihatapratijña paritāpakaṇaḥ kva cana māravadhūjanasya kamanīyakapolatale yan navapattrabhaṅgaracanālasa eva karaḥ // JVms_92 nirupamaramyarūpa jinajātadṛśvano 'ṣṭau madayati te 'dhikaṃ vidhutaśoka lokapālān sadupadhipuṇḍarīkanakharājirājiteyaṃ viracitapañcacīrarucirā kumāralīlā // JVms_93 guṇānām atyaṣṭiḥ katham iha mamevāstu jagatām iti cchandaḥ svairaṃ pariṇatim avāpat tava tathā yathā tvayy evāsmin paramarasabhedapraṇayanī samudbhūtā bhūtir nikhilasukhaśākhāśikhariṇī // JVms_94 jayaty amaramandiropalaviśālarakṣaḥsthalaḥ sthalīkamalakānanapratimapādakandaprabhaḥ prabhākaraśatādhikaprakaṭatejasālaṅkṛtaḥ kṛtāntamadamardanas tribhavanāthapṛthvīdharaḥ // JVms_95 vimohabahalāndhakārapaṭalāvanaddhair mudhā rasātalaguhātiśāyibhavasaṃkaṭeṣu sthitam tvadaṅghrikamalāśrayotsavasukhaṃ na ced ādṛtaṃ cirasya jinavaṃśabhāskara kumāra mārair jitam // JVms_96 kalpaśatopapāditamahāphalam iva vihitaṃ cañcalam etad āyur adhipa tvadavanatiparaiḥ bhūṣaṇabhavyabhāvagamitaṃ śritagurukaruṇādigyativaṃśa pattrapatitaṃ kam iva jalaruhaḥ // JVms_97 tava guṇavistarapraṇayapūtavacovibhavaṃ varada sa eka eva sumukho mukham āvahati madhumayasāmadhāma yajuṣā sajuṣānugataṃ śravaṇasudhābhimānabhavanarkkuṭakaṃ ca vidhiḥ // JVms_98 tribhuvanasaṃmadapradajinavyavasāyamadhau sphuṭasahakāratāmahitam īhitam eti tava pravacanamañjarīsrutaśamāmṛtapānamudābhṛta yatiṣaṭpadaṃ kalakaṇatkṛtikokilakam // JVms_99 kva cid api bhavadbhītyā bhūripravādimadadvipoddalana sugatasvāntakṣmābhṛdgabhīraguhāgṛha tribhavanavanādhīśa krīḍārasārṇavasaṃyatā dravati hariṇīvāraṃ mārapracaṇḍamahācamūḥ // JVms_100 durdāntānāṃ damanavidhaye kvāpi kāruṇyavegāt dhatse mūrtiṃ caraṇaśikhayā khyātavikrānta yasyāḥ trailokīyaṃ śrutarasabhidākrandanādaikavṛttir mandākrantā vrajati vilayaṃ nātha na svāsthyam āśu // JVms_101 śobhāsaṃpattiḥ śirasi guruṇaikena saivopajātā yā syāt kalpadroḥ śubhaphalanibhaṃ bibhrato bhadrakumbham [vyā]khyānapreṅkhatkarakararuhodbhāsinī bhāti bhartur dorvallī ceyaṃ kusumitalatā vellitevānilena // JVms_102 vṛttam etad aśeṣabuddhakulākalankakalānidher āhitaṃ hṛdi cen mahājaḍahārahāritavān asi jihvayā praṇayīti ced ghanasārasāramadena kiṃ karṇapūram akāri cet [khalu] khaṇḍitaṃ maṇikuṇḍalam // JVms_103 upacitapuṇyasaṃcaya śacīkaratalasukhadaiḥ paricaraṇair atṛptigam iva svam asamamahima[n] maṇimayapādapīṭhaphalakaṃ sphuṭayati bhavataḥ kalitatamālapattram alikān namati śatadhṛtau // JVms_104 parārthe sthāsnūnām atidhṛtimatām īśa viśvānukampāmukhonmīlannānārasarasapad ākarṇayāvedayāmi daśāṃ tām ādhehi kṣaṇam api guro pāvanīṃ pāvanānāṃ samantadhvāntāni praharasi yayā me 'ghavisphūrjitām // JVms_105 pāyād vo varabuddhavaṃśajaladher vṛddhau sudhādīdhitir mañjuśrīḥ paribhūtamanmathakathaḥ prajñāṅganāsaṃgame bhīmabhrāntivibhāvarīparibhave bibhrad yatiṃ bhāsvato viśvakleśakuraṅgasaṅgaravidhau śārdūlavikrīḍitam // JVms_106 antastrāsāṅkurābhotpalitatanuruhais trailokyavijayāvasthāṃ te vīkṣya bhagnaṃ suramunivisarair ugragrahanudaḥ kāruṇyād udyatasyāpy amalataraśarajjyotsnāparikarād indor bimbād anarghasmitavasuvadanāśeṣapriyakṛtau // JVms_107 bhayabhagnair atidūrato virahiṇāṃ pattraiḥ śrayāyāyatām amarāṇāṃ gurubhaktinirbharamanovyaktau sahāyopamam gaganāmeyarayaṃ yugāntajaladadhvānādhikakṣveditaṃ paritaḥ khaṇḍitamāram astu jagatas tvatsiṃhavikrīḍitam // JVms_108 vyāptaviśvayā śarannabhastalātiśuddhayā dhiyādhiyātaduḥsahārtiviklavāprameyasattvadhātvadhīnasatkṛpāḍhya saṃsṛtau ca nirvṛtau ca śaśvadapratiṣṭhavādināṃ variṣṭha vṛttam īdṛśaṃ tu nāmato 'pi nāparasya siddhim abhyupeti // JVms_109 tīvratāpavidrutāyasacchaṭāsadṛkkaṭākṣasaṃyamakṣaṇādhīnaviśvasaṃcayaiś caturdigīśvaraiḥ prakṛtyudañcitātmabhiḥ sphāravibhramaprapañcapañcapañcabāṇajiṣṇubhir daśātmanā sundarījanena cātanoṣi kām api prakāmavismayāṃ śriyam // JVms_110 utkīrṇonnidrakundaprakaram iva dṛśāṃ cārubhaṅgais tribhāgaiḥ svedasrastāṅgarāgasnapitam iva muhuḥ kāntakānticchaṭābhiḥ vyāptaṃ vyoma tvadarcārucibhir abhihatāvidya vidyādharībhiḥ saurabhyākṛṣṭahṛṣṭakvaṇadalipaṭalollāsitasragdharābhiḥ // JVms_111 ākṛtijanmavṛttavibhavakramātiśayasaṃpadaḥ sukham iyād īśa digantagītam amalaṃ yaśaś ca śaradindusundarataram gāyati yas tavāhvayamayaṃ sadaiva bhagavan bhavādhvagajano nūnam agamyagaurava girāṃ guro guṇasamudra madrakam idam // JVms_112 madhvāsārasnātodbhrāntaprabalamadamukkharamadhukaranikaraṃ prīter ekaṃ līlāvāsaṃ viditabalam api munihṛdayavikṛtaḥ vāgīśāna tvayy ekāntaṃ vasuviṣayaviratisamupacitabaliḥ saṃbhogaśrīmattākrīḍaṃ varada divi niyatam anubhavati // JVms_113 madagurugaṇḍagarjitajitonnatāmbudagajendravṛndamalinaṃ niśitasamastaśastrakiraṇaprabhāmbarapinaddhapattinivaham pravararathādhirūḍhasubhaṭaṃ balaṃ balanidhe tvadekaśaraṇaṃ śrayati naraṃ manoharayatipraveśavaśagottamāśvalalitam // JVms_114 prītinivāsaṃ kṛtibhuvi viditodāravarapradavarivasanaṃ tvāṃ yaḥ smaratīśa pratihatavimatiḥ saṃtatam antimapadam uditeṣu yauvanalīlāsacivasamudayatpañcamakasvarayatiramaṇīyā syād iha tanvī himakaravadanā tadvaśagā saha narapatilakṣmyā // JVms_115 viśvahitaikāsaṅgasahāntaḥkaraṇakaraṇa vasupadam iva paramāṃ yo 'dhipa gṛhṇātīha tavākhyāṃ tam abhi kṛtivasatir api bhuvi sarasī sidhyati majjaddiggajagaṇḍacyutamadaparimalasurabhitasarit sārasahaṃsakrauñcapadāṅkotkanakakamalavanaraṇadalipaṭalā // JVms_116 dhvāntadhvaṃsin mārārāte hatavṛjina jinatanayabhūvibhūṣaṇam utkṛtau prauḍhonmīlallāvaṇyaśrīḥ sthitijanaka giri bhavabhidām udāraparākrama tvayy ārabdho vandhyārādho vidhurayati varada sudhiyāṃ virājatayā sphuran bhogāsakto 'pīha svairaṃ viṣamatamaviṣayatanubhṛdbhujaṅgavijṛmbhi tam // JVms_117 tanvat susphuṭam aviratam amitam amṛtarasakaṇam iva parito 'ṅgeṣu pratyālocanasamudayi navarasarasapadam asadṛśam atulaśrīkam yat kṛcchrair api na sulabham aparavividhasukṛtavidhibhir abhiyuktātmā tvatsevātaruphalam iha samanubhavati tad akhilavipadapavāhākhyam // JVms_118 capalacaraṇapīḍitāgādhipopetapātālatālūcchaladvyālapalastutaṃ jayati jayati cārukāruṇyakelisphuratpadmanarteśvarākāralīlāyitam anibhṛtabhujadaṇḍaṣaṇḍapracaṇḍānilollāsitaḥ śrāntiśāntiṃ tanotīva te pralayasamayaśaṅkayā yatra lokatrayīdaṇḍakaś caṇḍavṛṣṭiprayāto 'mbudaḥ // JVms_119 pratipadam iha jātaśuddheḥ samādhes trayasyākṣarasyābhisaṃvardhanād antyarūpaspṛśaḥ samadhigamavaśāj jayaty āryavaryaiḥ prabhūtapramodaiḥ pragītaḥ prabhāprakarṣas tava varada yadanumodanāvādasārāviṇātṛptacittaiḥ surair vādyamānā na yāntiśramaṃ aparimaparamopakārottamarṇārṇavavyālajīmūtalīlākaroddāmaśaṅkhādayaḥ // JVms_120 pravikacakanakapaṅkejasaubhāgyabhāgaṅga dattenabhāvāśritebhyas tamaḥsu tribhuvanaśamavidhānāya nirvāṇanīvṛt tamālākṛtāv āttabhakte bhavārau daśabalatanayavargāgrimeṇa tvayā nātha nirmāthiduḥkhāpahena stutena pracita iti śubharāśir mahān yas tataḥ stāj janaughe samṛddhiḥ samagre 'pi saiva // JVms_121 aham api tava pādapadmābhisaṃrādhanādhīnadhīsaṃniruddhāntaradhvāntajātaḥ samadhigatasamastavastūtkaravyāpinaisargikasvapnamāyāmayādvaitatattvaḥ akaruṇakaruṇābalāvāryavīryodayārabdhanānāvidhavyāpṛtivyastamāras trijagati paramopakāraikakṛtyapravṛttaś careyaṃ jano yāvad eko 'py amuktaḥ // JVms_122 sphāraphullasthalāmbhojanirbhāsabhṛṭpādapīṭhāntaviśrāntakāntāmaravyāladaityendracūlopalārciścayo duḥsahoddāmaduḥkhānalagrastaparyastaśaktitrilokīviśokīkriyānirvirāmaśramāścaryacaryānidhiḥ śuddhasaṃbuddhavaṃśāvataṃsaprakāśasphuratkīrtikirṇāntarālaprasāraḥ kumāro jayaty eṣa vāgīśvaraḥ sarvadurvāramārapravīradhvajinyuddhavadhvaṃsabaddhābhirāmā samaprauḍhinirvyūḍhagāḍhapratāpodayaḥ // JVms_123 prauḍhavaravajravanitāṅgaparirambhavilasatpulakajālakajagajjayatanutraṃ sāndrasavasāsramadhupānamadamuktavikaṭāṭṭahasitatrasadaśeṣasuradaityam gāḍhavinigūḍhadayavismayamayāpratimaraudratanum advayamahārṇavanimagnaṃ śuddhaguṇadhāma karuṇābalam udāranavanāṭyarasavallalitavṛttam abhivande // JVms_124 iti duṣkaraprabhedavṛtta)mālāstutivivṛtau samavṛttāni || || idam ardham abālaśaśiprabhaṃ bālaraviprabham ādadhad ardham karuṇāvaśavarti bhavadvapuḥ kasya mano na karoty upacitram // JVms_125 tattvasudhārasatṛptiviśeṣāt sakalasamīhitasiddhivaśād vā tvaccaraṇānubhuvā bhavitavyaṃ bhavamathanaśruta na drutam adhyā // JVms_126 kim uśanti budhā adhikaṃ vibho yadi janīya tadīyatanur bhavet tava dṛṣṭisudhārasadhārayā sphuritahārarucā hariṇaplutā // JVms_127 iyam urukaruṇārasā mukhaśrīḥ samadhigatā nijadhīśriyo rasena sphuradadharadalābhihārihemāmbujakalikeva vibhāti puṣpitāgrā // JVms_128 mukham idam aparaṃ tavotpalaprakararucām iva bhāti saṃcayaḥ samuditam iva kairavaśriyā harati mano 'paravaktram iva // JVms_129 idam ardhasamaṃ samīkṣyate te bata vṛttaṃ jayino jagattrayasya kva cid arthavidhau vidhūtaviśvā śiśulīlā lalitāpi yat taveyam // JVms_130 padam ekam avekṣya te kṣaṇaṃ prasabhākrānta jagattrayīśikham katham astu na viśvabhāratī nijadāsīva tava priyaṃvadā // JVms_131 svarasopanatāṃ śamaśayyāṃ kiṃ nu vidhūya dhiyo 'py atidurgaiḥ aticitracaritraśatais te vegavatī karuṇā yadi na syāt // JVms_132 sarvātiśayasya dhāma dhāmnaḥ sarvāṅgīṇasulakṣyalakṣaṇaśrīḥ lokasya gatāpi hi smṛtiṃ te bhadraṃ bhadravirāṭ tanus tanoti // JVms_133 paritaḥ sphuradbhir abhirāmair aṃśumayaiḥ parārthaparamārthaiḥ pavipadmakhaḍgamaṇicakraiḥ ketumatī vibhāti tava mūrtiḥ // JVms_134 caittamātrabhāvabhāji bhāvyate kva parā parārthasaṃpad īdṛśī dayāyām seyam etadākṛticchalād ato 'vayavadhvaner matupstriyā samābhidhānā // JVms_135 udayadaruṇakiraṇanikaraparikarakanakamayavimalahimakarajayanī jayati nikhilajagadabhiratikṛtipaṭur atibhava tava tanur iyam atirucirā // JVms_136 tribhuvanaduradhigamacaraṇaparicaraṇaguruvibhavabhagavadasitasugatapratikṛtisacivavimalamaṇinicayakhacitasuparighaṭanaguṇavasatiḥ jinanayagadanaravalayalavasamanukṛtirasikanibhasurabhisurasumanaḥparimalamiladalikulakaṇitanidhir adhigamajalada jayati tava śikhā // JVms_137 samudayadiśi samupanataruciṣu vividhasamudayakaraṇam abhidadhatī praśamasukharasarasikamatiṣu nirupamaśamasukhapathakathanapṛthuniratiḥ aparimitasukṛtaphalam adhipa tava jayati sakalajinanayanayanagīr ṛjumatiṣu niyatam ṛjur amṛtakuṭa kuṭilamatiṣu niratiśayakuṭilapadā // JVms_138 ākhyānikeyaṃ bhavato guṇānām iti stuvaṃs tvām abhimanyate yaḥ nūṇaṃ sa gaṇḍūṣajalopayogān mayā nipīto 'mbudhir ity aveti // JVms_139 api tv aśeṣasmaravairiṇām apy ākhyeyatākhyātim anāśriteṣu guṇeṣu te nātha vṛthābhimānasyaākhyānikāsau viparītapūrvā // JVms_140 || iti duṣkaraprabhedavṛttamālāvivṛtan ardhasamavṛttāni || aṣṭābhir akṣaraiḥ pādo 'soḍhas tadgāḍhamajjanād anuvṛddhaiḥ guṇasāgara sāgarair apūritāṅgurīgarto viṣamaṃ daśāntare dayā padacaturūrdhvaṃ nayati bhāvam // JVms_141 iti nigaditajātau kṛtaviṣamacaraṇaracanāyām laghuguruniyatibhṛti bhayam ayati ko na bhavasi na yadi niyatam abhividhivacanam anu pīḍaḥ // JVms_142 suciranihitahitamatikandāṅkura iva tava bhāti viṣamajanadamanaghaṭitavikaṭamūrtes tripuraharamukuṭamaṇisadṛśadaśanakalikeyam // JVms_143 prasaradurudahanaghanaghoracchaṭam iva gaganatalam anavadhi dadhānā prasabham abhimukhaṃ te praśamayati śamanam api nayanavalanalavalīlā // JVms_144 mṛdujanam anu punar iyam eva praśamitasakalakaṭukaluṣaviṣarāśiḥ pratimuhur abhinavam atulasukhanidhim upanayantī niyatam amṛtadhāra // JVms_145 padacaturūrdhvaprabhedāḥ || || taḍitojjvalaṃ jaladarāśim aniśam udabhārabandhuram ghoraghanarasitam īśa tanuḥ kṛpayā kuto 'pi jayatīyam udgatā // JVms_146 ata eva duṣkaratarāṇi vilasitaśatāni tanvataḥ hlādayaty akhilalokam idaṃ paṭukīrtisaurabhakam adbhutaṃ tava // JVms_147 bhṛkuṭīkaṭākṣadaśaneṣu kim api vikṛtāni bibhrataḥ damayati tava bhuvanāni vapur lalitaṃ ca kiṃ tu vikaṭaṃ yad īdṛśam // JVms_148 || udgatābhedāḥ || || prāgbhārātiśaye 'pi tādṛśe 'dbhutabhīme bhuvanāhitahataye samaṃ samantāt marud anatiśayarayaḥ pracupitam api tava na sameti salīlam // JVms_149 kiṃ bhūyo bhagavan bhavantam aśrayam āptaḥ sthitabhāram atulam ārṣabhaṃ dadhānam tac chuddhavirāḍviśeṣaṇam hy aparaviṣamaśirasi padaṃ vinidhatte // JVms_150 ārādhyeti bhavantam āśrayaikasamṛddhyā kuśalaṃ yad amalam asti vardhamānam tat idam akhilam udañcatu bhuvanam urupadaṃ tvadabhimatam ativividhavṛttaviśeṣaiḥ // JVms_151 api ca pracayena bhūyasā kuśalasyāsya nikamanirmalasya vigalatu sakalasya dehino bhavarajanīprabhavāndhakārarāśiḥ // JVms_152 || sarvaviṣamāṇi || kiṃ ca prauḍhaprajñāpreyasyaliṅgenānaṅgakrīḍam uḍupatiruciranicayamayam iva vapur anatiśayakaruṇam iha vahad anubhavatu // JVms_153 || ardhaviṣamam || vicitravṛttair iti varṇanena yad ācitaṃ candrakarāmalaṃ śubham tato 'stu lokaḥ parimuktaśokaḥ sphuranmahāsaukhyaśikhāsakhīvaraḥ // JVms_154 || pādaviṣamam || || āryamañjughoṣasya duṣkaraprabhedā vṛttamālāstutiḥ samāpta || || kṛtir iyaṃ mahāpaṇḍitasthavirajñānaśrīmitrasya ||