Jñānaśambhu (c. 12th cent.): Śivapūjāstava # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_jJAnazambhu-zivapUjAstava.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Dominic Goodall ## Contribution: Dominic Goodall ## Date of this version: 2020-07-31 ## Source: - K.M. Subrahmanyasastri: Śivapūjāstavaḥ savyākhyaḥ Jñānaśambhuśivācāryapraṇītaḥ. Devakottai 1935. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Śivapūjāstava = JsSpst, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from jssivpau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Jnanasambhu (c. 12th cent.): Sivapujastava Based on the edition by K.M. Subrahmanyasastri: Śivapūjāstavaḥ savyākhyaḥ Jñānaśambhuśivācāryapraṇītaḥ Devakottai 1935 Input by Dominic Goodall TEXT WITH PADA MARKERS ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text prātaḥ śaṅkaracintanasnapanasaṃsekāsusaṃrodhanaiḥ sandhyāsaṃsmṛtimārjanāghaśamanopasthānasantarpaṇaiḥ dvārasyārcanayāgadhāmagatavighnodvāsanādyaiḥ prabhor yaḥ śrīmānyajanaṃ karoti bhavatastasyaiva siddhidvayam // JsSpst_1 ekaivārthata īśaśaktiramitā yānekarūpā śivā kālopādhivaśāddvijāstvanudinaṃ brāhmyādirūpeṇa tām dhyāyantyatra tu nirmalātmaśivayoḥ sandhiśca śaivī purā sandhyātaḥ śiva eva sādhakavarairdhyeyaḥ sadā nirmalaḥ // JsSpst_2 prātaḥ smarāmi hṛdayābjasvamadhyasaṃsthaṃ candrārkamārgavirahoditacitsvarūpam dhyeyaṃ sadā munivarairapavargasiddhyai viśvātmakaṃ sadasadantamanantamīśam // JsSpst_3 madhyandine śatasahasraniśākarābhaṃ viśveśvaraṃ paramakāraṇamaprameyam śambhuṃ sadoditamamāyaviyatsvarūpaṃ kodaṇḍamadhyanilayaṃ niyataṃ smarāmi // JsSpst_4 brahmākṣaraṃ niśimukhe 'mṛtasāgarābhaṃ viśvādhipaṃ śivamanūtthitanādasaṃstham bodhāmṛtaṃ karaṇakāraṇakāryahīnaṃ taṃ brahmarandhranilayaṃ niyataṃ smarāmi // JsSpst_5 tejonidhānamacalaṃ śivamardharātre nityaṃ nirastaviṣayaiḥ paramārthadṛgbhiḥ vijñeyamavyayamacintyamabhāvanīyam unmanyatītaviṣayaṃ satataṃ smarāmi // JsSpst_6 kṣmādigranthyantatattvakramanihitapadākrāntasaṃśuddhavidyātattvāntavyāpisādāśivaviśadapadaṃ bhāvayannātmarūpam śaivajñānaprasiddhapravaravidhigatāśeṣasatkṛtyakārī jīvaṃ hṛdyeva kuryādraviśaśidahanavyomaśaktyantarastham // JsSpst_7 āyāmaiḥ śvanasya bhautikamalaṃ dehaṃ kalābhiḥ sudhīr yaḥ pañcādhvavisarpiṇībhiraniśaṃ saṃśodhya tacchambaraiḥ mantrālaṅkṛtadehabhṛnniśi divā sandhyāsu santoṣayann arcāhomasamādhibhiḥ śivamasau saṃyāti śaivaṃ padam // JsSpst_8 ya eṣa devo mahato mahīyān aṇoraṇīyānbhavabhīrubhiḥ saḥ jñeyaḥ śivaḥ sarvagataḥ śarīre dhyeyaḥ sa pūjyaḥ śivaliṅgamadhye // JsSpst_9 hṛtpadmākhyaśivālaye manasije tatkarṇikākhye kriyāpīṭhe jñānamayaṃ viśuddhamanasā saṃsthāpya nādātmanā liṅgaṃ tacca sudhāmayena payasā saṃsnāpya samyakpuno vairāgyeṇa ca candanena vasubhiḥ puṣpairahiṃsādibhiḥ // JsSpst_10 prāṇāyāmabhavena dhūpavidhinā ciddīpadānena yaḥ pratyāhāramayena somahaviṣā sauṣumnajāpena ca taccitte bahudhāraṇābhiramaladhyānodbhavairbhūṣaṇais tatsāmyāṇinivedanena yajate dhanyaḥ sa evāmalaḥ // JsSpst_11 candrasrāvisudhāmayena haviṣā nābhisthakuṇḍe 'nalaṃ santarpyeśamayaṃ śivāspadagatavyomni sthite sarvage kandodbhūtaśivāṇunādaśikhayā vṛttyātmasaṃvedanaṃ śaive jyotiṣi yaḥ karoti puruṣo muktaḥ sa evākṣayaḥ // JsSpst_12 yathāvadātmāśrayavastumantrasvāyattaliṅgādiṣu śodhiteṣu siddhāntamārgasthitasādhakānāṃ tvatpūjanaṃ nātra vilomato 'stu // JsSpst_13 dhārikābhidhaśaktibījamanantapaṅkajakuḍmalaṃ puṇyabodhavirāgabhūtipadaṃ vilomacatuṣṭayam gātrakaṃ chadanadvayaṃ kamalaṃ sakesarakarṇikaṃ śaktimaṇḍalasaṅghayuktamahaṃ namāmi śivāsanam // JsSpst_14 pṛthvīkandaṃ kālatattvāntanālaṃ lokaughaṃ tatkaṇṭakaṃ bhāvasūtram granthigranthiṃ śuddhavidyāsarojaṃ vidyeśānārūḍhapatrāṣṭakaṃ ca // JsSpst_15 vāmādiśaktigatakesarakarṇikāḍhyam arkādibimbasahitaṃ varayogapīṭham tatra sthitaṃ hṛdayamantragatātmamantramūrtiṃ ca bindugatamīśamahaṃ namāmi // JsSpst_16 tatkandaṃ śatakoṭiyojanamitaṃ nālaṃ parārdhāntakaṃ granthiḥ koṭiparārdhapaścimasahasro 'bjaṃ ca tallakṣakam / mūrtistasya ca koṭirīśvaramayī tasyārbudasyārbudāmbhojaṃ mantramayaṃ sadāśivavapustadvānameyaḥ śivaḥ // JsSpst_17* yasyāmauṣadhabhūṣaṇadhvanimayī mūrtiḥ parā baindavī dhyeyā śaṅkaramantratantraniratairjñānakriyāṅgī śivā sarvaiśvaryasukhapradā nirupamā sādāśivī nirmalā nādākhyāya sadāśivāya mahate śāntāya tasmai namaḥ // JsSpst_18 dhyeyaḥ sadā gaganamaṇḍalamadhyavartī nirvighnaśuddhaśivayogihṛdambujasthaḥ īśordhvaniṣkalaśivāntavapuḥ sadeśo binduḥ svarodbhavakalābhuvaneśagarbhaḥ // JsSpst_19 yo 'sāvīśānamūrdhā naramukhakamalo 'ghorahṛdvāmaguhyaḥ sadyomūrtiḥ pureśānanahṛdayapadaḥ ṣaḍvidhādhvasvarūpaḥ bhūtāmbhorāśisiddhismarabhujagakalākḷptadehaḥ kriyecchādṛṅmāsārdhāmbakaṃ taṃ kabilagatamahaṃ naumi vidyāśarīram // JsSpst_20 śvetāsṛkkṛṣṇapītasphaṭikaśaśisuvarṇāruṇālyagnivarṇair brahmāṅgairvyaktamūrtirbhavaharaśivasaṃyogataḥ sphāṭikābhaḥ aikyānmantrārthayorityakhilaśivamateṣvāhasarvārthahetur vaktrāṇāṃ varṇabhedaścidacidadhipateścitrametatsvarūpam // JsSpst_21 īśānena viyanmayena dhavalaprakhyena sarvaprabhor vyāptaṃ vaktracatuṣṭayaṃ puruṣahṛdguhyājamantrātmakam tenedaṃ dhavalaprabhaṃ śivavidaḥ pūrvādikāṣṭhābhṛtāṃ varṇānugrahahetutaḥ pratimukhaṃ pītādivarṇaṃ viduḥ // JsSpst_22 īśatatpuruṣāghoravāmājavadanaṃ śivam bālayauvanavṛddhastrīnarākāraṃ namāmyaham // JsSpst_23 triśūlakhaṭvāṅgadharaḥ saśaktir varābjahasto 'bhayapāṇirīśaḥ sendīvarāhirḍamaruprasaktaḥ sabījapūraḥ subhago 'kṣasūtrī // JsSpst_24 bodhānandamayī vibhorbhavabhayapradhvaṃsakṛcchaktayas tisrastāḥ pariṇāmataśca vivṛtirniḥśeṣabījasya hi tapūrṇaṃ prakṛtiḥ kalādyabhimukhī dīrghākṣasūtraṃ manaḥ śambhorastranikāya āgamaparairjñeyaḥ paro nāparaḥ // JsSpst_25 īśānaṃ sarvāsāṃ vidyānāmīśvaraṃ ca bhūtānām / brahmādhipatiṃ brahmatvānniṣkalarūpaṃ sadāśivaṃ naumi // JsSpst_26* tatpuruṣaṃ bhaktānāṃ śaivajñānapradaṃ mahadevam / rudraṃ śivatvasiddhyai tattvaprerakamahaṃ vande // JsSpst_27* atha ghoramaghoraṃ paśupāśanirākaraṇaṃ ghoraghorataram / sarvasmāccharaṇamahaṃ śarvaṃ bahurūpiṇaṃ vande // JsSpst_28* vāmaṃ jyeṣṭhaṃ raudraṃ kalavikaraṇaṃ balavikaraṇaṃ kāntam / balapramathanaṃ sarvabhūtadamanaṃ manonmanamahaṃ vande // JsSpst_29* sadyojātaṃ sarvajñaṃ praṇatānāṃ bhavabhayāpaharam / atibhavayojakamamalaṃ bhavodbhavaṃ naumi jagadadhipam // JsSpst_30* śrīmanmūlamanūtthanādaśikhayā brahmādisādāśivasthānatyāgagatikramordhvavilasadvyomāntasaṃsthāya te bodhānandamayāya sarvavibhave nityāya viśvātmane śuddhāyāmalatejase ca mahate tasmai parasmai namaḥ // JsSpst_31 candrayugmaguṇārthamātratadardhataddalaṣoḍaśadvyuttaratridaśābdhiṣaṣṭibhujaṅgamaśravaṇakṣamā darśaneṣukarāṃśabhāvamitonmanī paramāsanaṃ yasya taṃ praṇato 'smi niṣkalamavyayaṃ paramaṃ śivam // JsSpst_32 ādipañcamamṛtyubhūṣaṇacandrakhaṇḍaguṇāśradṛgbhānugadhvanisīrabhāskarasenduvṛttahalākṛtiḥ sāṃśumattriśikhadvibimbagatadvikubjaga unmanā pātu vaḥ sakalāparaḥ sakalākalaḥ sakalaḥ śivaḥ // JsSpst_33 niṣkalaṃ śivarudrapudgalabhūṣaṇārdhahimāṃśumadrodhidaṇḍatadantaśakticatuṣṭayeśvarayoginam śaṅkaraṃ vasusāgarāṅgulacāriṇaṃ rasaśūnyagaṃ sarvamantrapatiṃ prāsādamahaṃ nato 'smi ṣaḍadhvagam // JsSpst_34 cidvyaktisaṃsthityavalokarodhair mudrottarairaṅgaśivaikabhāvaiḥ / pādācamārghyaprasavapradānais tvadarcanaṃ janmaphalaṃ maheśa // JsSpst_35* āvāhanaṃ svātmani citprakāśas tatra sthitiḥ sthāpanamīśvarasya / sānnidhyamātmeśvarasannidhānaṃ saṃrodhanaṃ svasya śive nirodhaḥ // JsSpst_36* namo 'stu saṃjñānahṛde bhavāya namo guṇaiśvaryaviśiṣṭamūrtaye / namo 'parādhīnavaśitvarūpaśikhāya tejaḥkavacātmane namaḥ // JsSpst_37* namaḥ paśūnāṃ malakṛtanakṣamāsahapratāpāstradharāya śūline / namo 'vikārāya ṣaḍaṅgamūrtaye sadāśivāyāmṛtarūpiṇe namaḥ // JsSpst_38* svabhāvaśuddhasya śivasya pādamācāmamātmīyaviśuddhihetoḥ / arghyapradānaṃ kusumārpaṇaṃ ca sadeśadhāmāptinimittametat // JsSpst_39* snānaṃ svātmamalāpahaṃ śubhamayairgandhaiḥ samālepanaṃ sadvastrābharaṇaṃ sugandhikusumairmālābhirabhyarcanam sālaṅkārasadāśivasya vidhivaddhūpapradānaṃ tvaṇor bhogārthaṃ hi sadeśadhāmni vimalaṃ dīpaṃ śivajñānadam // JsSpst_40 śucīśaraktapānilendramṛtyukendusaṃsthitān payodharārkavātavahnisannibhāninekṣaṇān yugānanānvarābhayatriśūlaśaktiyukkarān namaḥ śivāṅgasambhavānhṛdādimantravigrahān // JsSpst_41 bhogāṅgārcanamātmanaḥ śivaguṇaprāptyarthamaikyaṃ prabhor aṅgānāṃ punararcakasya śivasaṃyogāya śuddhātmanaḥ tṛptasyānnanivedanāmbumukhavāsādipradānaṃ manastṛptyarthaṃ śivabhāvamaṅgalakaraṃ citraṃ tatrārcāphalam // JsSpst_42 pavitrabhūtasya pavitradānaṃ tāpatrayaghnaṃ sakalārthasiddhyai japaśca bhaktyā praṇatiḥ śivasya brahmendraviṣṇvādipadatvahetuḥ // JsSpst_43 arcane sakalaṃ jape sakalākalaṃ satatoditaṃ niṣkalaṃ sakalādhvagaṃ paripūrṇamātmasamarpaṇe vyomni susphaṭikaprabhaṃ bhavane kalāsahitaṃ haraṃ yo hi vetti paraṃ śivaṃ śiva eva so 'stra na saṃśayaḥ // JsSpst_44 bhūyaḥ pūjanamīśasannidhikaraṃ samprārthanaṃ sveśayor anyonyaṃ tvavalokanāya bhuvane bhogāya sādāśive īśāgnyarcanamarpaṇaṃ kṣapayituṃ bandhatrayaṃ karmaṇo jñeyaṃ svātmanivedanaṃ paraśive sthityarthamevātmanaḥ // JsSpst_45 aśuddhatattvaughabahiṣkriyārthaṃ parāṅmukhārghyaṃ parameśvarasya yasminnavasthānakaraṃ visargaṃ kurvansa śaivaṃ padamabhyupeti // JsSpst_46 viprottuṅgaścoladeśī ca sūriḥ śambhoḥ pūjāstotrametatpavitram siddhāntajño jñānaśambhuḥ śivoktyā cakre bhaktyā bhuktaye muktaye ca // JsSpst_47