Jñānālokālaṃkārasūtra [Sarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma mahāyānasūtra] = JĀA # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_jJAnAlokAlaMkArasUtra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Study Group on Buddhist Sanskrit Literature, Taisho University ## Contribution: Study Group on Buddhist Sanskrit Literature, Taisho University ## Date of this version: 2020-07-31 ## Source: - : Takayasu Kimura, Nobuo Otsuka, Hideaki Kimura, Hisao Takahashi, "Bonbun kotei 'Chikomyoshogon-kyo'; - Sarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma mahāyānasūtra", In: Kūkai no shiso to bunka [*A Felicitation Volume Presented to Prof. Kicho Onozuka on his seventieth birthday], Tokyo 2004, pp. 1(596)-89(508). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Jñānālokālaṃkārasūtra = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from jnalokau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Jnanalokalamkara [Sarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma mahāyānasūtra] = JĀA Based on the edition by: Takayasu Kimura, Nobuo Otsuka, Hideaki Kimura, Hisao Takahashi, "Bonbun kotei 'Chikomyoshogon-kyo'; - Sarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma mahāyānasūtra", In: Kūkai no shiso to bunka [*A Felicitation Volume Presented to Prof. Kicho Onozuka on his seventieth birthday], Tokyo 2004, pp. 1(596)-89(508). Text by courtesy of Study Group on Buddhist Sanskrit Literature, The Institute for Comprehensive Studies of Buddhism, Taisho University, Tokyo. P. = Peking D. = Derge T. = Taisho NOTE: The following e-text contains only lowercase characters. BOLD for references ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text i §1 ms. 1b1-2a1, p. 301b6-302b1, d. 276a1-276b1, t. 357 239a5-239a26, t. 358 250a14-250b4, t. 359(d) 253c20-254a14. namo buddhāya // evaṃ mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma / gṛdhrakūṭe parvate 'nantaratnaśikhare dharmadhātugarbhe prāsāde mahatā bhikṣusaṃghena sārdhaṃ pañcaviṃśatibhir bhikṣusahasraiḥ / sarvair arhadbhiḥ kṣīṇāsravair niḥkleśair vaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyair apahṛtabhārair anuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptaiḥ / ājñātakauṇḍinyapramukhaiś cāṣṭaṣaṣṭibhir mahāśrāvakaiḥ, dvāsaptatibhir bodhisattvakoṭīniyutaśatasahasraiḥ / tadyathā mañjuśriyā kumārabhūtena, dhanaśriyā ca buddhiśriyā ca bhaiṣajyarājena ca bhaiṣajyasamudgatena ca bodhisattvena mahāsattvena / sarvair avaivartikadharmacakrapravartakaiḥ, sarvai ratnakūṭavaipulyasūtraparipṛcchākuśalaiḥ, dharmameghabhūmipratilabdhaiḥ, sumerubhūtaiḥ prajñayā, sarvaiḥ śūnyatānimittāpraṇihitānutpādājātābhāvadharmaparibhāvitaiḥ, mahāgaṃbhīradharmanirbhāsaiḥ, (jāa 20) tathāgateryāpathaiḥ, anyonyalokadhātuṣu tathāgatakoṭīniyutaśatasahasrasaṃpreṣitaiḥ, sarvair abhijñāparikarmanirjātaiḥ sarvadharmasvabhāvaprakṛtipratiṣṭhitaiḥ // §2 ms. 2a1-7, p. 302b1-302b8, d. 276b1-276b7, t. 357 239b1-239b15, t. 358 250b4-250b13, t. 359(d) 254a15-254a26. tena khalu punaḥ samayena bhagavata etad abhūt / yan nv ahaṃ bodhisattvānāṃ mahāsattvānāṃ mahājavabalavegasthāmasaṃjananārthaṃ dhārmīṃ kathāṃ kathayeyam, yad gaṅgānadīvālikāsamebhyo lokadhātubhyo mahaujaskamahaujaskān bodhisattvān mahāsattvān saṃnipāteyam / yan nv ahaṃ mahādharmanirdeśasya paridīpanāyai nimittam ādarśayeyam, mahāntam avabhāsaṃ kuryām / yan me bodhisattvā mahāsattvā āgatya mahādharmanirdeśaṃ paripṛccheyur iti / atha khalu bhagavāṃs tasyāṃ velāyāṃ daśasu dikṣv asaṃkhyeyācintyatrisāhasramahāsāhasralokadhātuparamāṇurajaḥsamaṃ lokadhātuṃ mahāraśmimeghair avabhāsayati sma / tena khalu punaḥ samayena daśabhyo digbhya ekaikasmād digbhāgād daśabuddhakṣetrānabhilāpyakoṭīniyutaśatasahasraparamāṇurajaḥsamā bodhisattvā mahāsattvā āgacchanti sma / (jāa 21) teṣām ekaiko bodhisattvo mahāsattvo 'cintyābhir bodhisattvavikurvaṇābhir āgatya bhagavato 'nurūpām acintyāṃ pūjāṃ kṛtvā svakasvakapraṇidhānabalanirjāteṣu padmāsaneṣu bhagavataḥ purato nyaṣīdan / bhagavantam animiṣaṃ nirīkṣamāṇā sthitā abhūvan // §3 ms. 2a7-3a5, p. 302b8-303b8, d. 276b7-277b6, t. 357 239b16-240a1, t. 358 250b14-250c9, t. 359(d) 254a26-254b28. tena khalu punaḥ samayena dharmadhātugarbhe prāsādamadhye mahāratnapadmagarbhasiṃhāsanaṃ prādurabhūt / asaṃkhyeyayojanakoṭīvistāram, anupūrvasamucchritam, sarvaprabhāsamaṇiratnamayam, vidyutpradīpam, maṇiratnavedikāparivṛtam, acintyaprabhāsamaṇiratnadaṇḍam, anupamamaṇiratnaparivāram, anupamātikrāntaprabhāvamaṇiratnadāmakṛtaśobham, vaśirājamaṇiratnajālasaṃchannam, nānāmaṇiratnapratyuptam, samucchritacchatradhvajapatākam / tasya ca mahāmaṇiratnapadmagarbhasiṃhāsanasyopari samantād daśāsaṃkhyeyāni raśmikoṭīniyutaśatasahasrāṇi niścaranti sma / te ca raśmayo daśasu dikṣv anyonyān lokadhātūn mahatāvabhāsena spharanti sma / tena khalu punaḥ samayena daśadiśy ekaikasmād digbhāgād daśabuddhakṣetrānabhilāpyakoṭīniyutaśatasahasraparamāṇurajaḥsamā devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālā āgacchanti sma / tatra kecid ratnakūṭāgāraniṣaṇṇāsaṃkhyeyācintyāpsaraḥkoṭīniyutaśatasahasrasaṃgītisaṃpravāditair (jāa 22) āgacchanti sma / kecit puṣpamayaiḥ, kecid uragasāracandanamayaiḥ, kecid muktāmayaiḥ, kecid vajramayaiḥ, kecid vajraprabhāsamaṇiratnamayaiḥ, kecij jāmbūnadasuvarṇamayaiḥ, kecit sarvaprabhāsasamuccayamaṇiratnarājamayaiḥ, kecid vaśirājamaṇiratnamayaiḥ, kecic cintāmaṇiratnamayaiḥ, kecic chakrābhilagnamaṇiratnamayaiḥ, kecit sāgarapratiṣṭhānaviśuddharatnavyūhasamantaraśmiprabhāmaṇimahāratnamayakūṭāgāraniṣaṇṇāsaṃkhyeyācintyāpsaraḥkoṭīniyutaśatasahasrasaṃgītisaṃpravāditair āgacchanti sma / āgatya ca bhagavato 'cintyātulyāmāpyāṃ parimāṇābhikrāntāṃ pūjāṃ kṛtvā, ekānte svapraṇidhānanirjāteṣv āsaneṣu niṣīdanti sma / niṣīdya bhagavantam animiṣaṃ nirīkṣantaḥ sthitā abhūvan / tena khalu punaḥ samayenāyaṃ trisāhasramahāsāhasro lokadhātur jāmbūnadasuvarṇamayaḥ saṃsthito 'bhūt / nānāmahāmaṇiratnavṛkṣair divyaiḥ puṣpavṛkṣair vastravṛkṣair uragasāracandanagandhavṛkṣair alaṃkṛtaḥ, candrasūryavidyutpradīpamaṇiratnajālasaṃcchannaḥ, ucchritacchatradhvajapatākaḥ / sarvavṛkṣāś cāsaṃkhyeyāpsaraḥkoṭīniyutaśatasahasrārdhakāyikā muktāhāraparigṛhītā mahāmaṇiratnadāmaparigṛhītāḥ sthitā abhūvan // ii §4 ms. 3a5-3b3, p. 303b8-304a5, d. 277b6-278a3, t. 357 240a2-240a13, t. 358 250c9-250c22, t. 359(d) 254b29-254c11. tena khalu punaḥ samayena tato mahāmaṇiratnapadmagarbhāt siṃhāsanād imā gāthā niścaranti sma / āgaccha niṣīda narendrarājā ahaṃ hi te puṇyabalena udgataḥ / saṃpūrṇasaṃkalpa ahaṃ tvam adya saṃdhārayiṣye dvipadottamaṃ jinam // 1 // mamātmabhāvo ratanāmayo hy ayaṃ ratnaikapadmaṃ mama madhyasaṃsthitam / manoramaṃ tubhya kṛtena nāyakāḥ saṃkalpa pūrehi mamādya tāyinaḥ // 2 // niṣadya ratnāmayi padmi asmiṃ śobhehi māṃ sarvam imaṃ ca lokam / deśehi dharmaṃ bahuprāṇikoṭināṃ yaṃ śruta siṃhāsana īdṛśaṃ labhet // 3 // raśmī sahasrā tava gātrasaṃbhavāḥ prabhāsayanto bahulokadhātum / prāmodyajātasya hi lakṣaṇaṃ imaṃ samākramā mahya kṛtena nāyakāḥ // 4 // kṣipraṃ niṣīdasva kuruṣva 'nugrahaṃ pūrvaṃ mayā dhārita aṣṭakoṭiyaḥ / asmin pradeśe munināṃ svayaṃbhuvāṃ bhagavan pīhādya karotv anugraham // 5 // §5 ms. 3b3-4a2, p. 304a5-304b5, d. 278a3-278b3, t. 357 240a14-240a26, t. 358 250c23-251a5, t. 359(d) 254c12-254c27. atha khalu bhagavān utthāya pūrvakād āsanāt tatra mahāratnapadmagarbhe siṃhāsane niṣadya paryaṅkaṃbaddhī sarvāvantaṃ bodhisattvagaṇaṃ svavalokayati sma / sāmutkarṣikāyāś ca dharmadeśanāyās teṣāṃ bodhisattvānāṃ mahāsattvānāṃ nimittam akārṣīt / tena khalu punaḥ samayena sarvāvān bodhisattvagaṇa evaṃ cintayati sma / yan nv ayaṃ mañjuśrīḥ kumārabhūto 'nutpādānirodhaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ paripṛcchet, ciraśruto 'yam asmābhir dharmaparyāya iti / atha khalu mañjuśrīḥ kumārabhūto bhagavato 'ntikān nimittaṃ viditvā teṣāṃ ca bodhisattvānāṃ mahāsattvānāṃ cetasaiva cetaḥparivitarkam ājñāya bhagavantam etad avocat / anutpādo 'nirodha iti bhagavann ucyate, katamasyaitad bhagavan dharmasyādhivacanam anutpādo 'nirodha iti / imāś ca gāthā abhāṣat / anirodham anutpādaṃ bravīṣi tvaṃ vināyaka / tat kīdṛśaṃ mahāprājña tasya niruktilakṣaṇam // 1 // anirodham anutpādaṃ katham eṣa nigadyate / dṛṣṭāntair hetubhiś caiva kathayasva mahāmune // 2 // samāgateme bahubodhisattvā jñānārthinaḥ tvāṃ ca vibho 'bhivanditum / saṃpreṣitā lokavināyakebhir deśehi saddharmam udāram uttamam // 3 // §6 ms. 4a2-5b5, p. 304b5-306b4, d. 278b3-280b1, t. 357 240a27-241a3, t. 358 251a6-251a23, t. 359(d) 254c28-255b23. evam ukte bhagavān mañjuśriyaṃ kumārabhūtam etad avocat / sādhu sādhu mañjuśrīḥ, sādhu khalu punas tvaṃ mañjuśrīs tathāgatam etam arthaṃ paripraṣṭavyaṃ manyase / bahujanahitāya tvaṃ mañjuśrīḥ pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ caitarhy āgatānāṃ ca bodhisattvānāṃ mahāsattvānāṃ buddhabhūmiprāpaṇārtham / anuttrāsas te mañjuśrīr asmin sthāne yogaḥ karaṇīyo na (jāa 26) bhayaṃ na stambhitatvam / jñānapratisaraṇena ca te mañjuśrīr bhavitavyam / tathāgatasyaitam arthaṃ nirdeśataḥ / anutpādo 'nirodha iti mañjuśrīs tathāgatasyaitad adhivacanam / tadyathā mañjuśrīr iyaṃ mahāpṛthivī mahāvaiḍūryamayī saṃsthitā bhavet / evaṃ ca saṃsthitā bhaved yathā tasyāṃ vaiḍūryamayāṃ mahāpṛthivyāṃ trayastriṃśadbhavanasya, śakrasya devānām indrasya, vaijayantasya ca prāsādasya pratibhāsaḥ saṃdṛśyet / śakraś ca devānām indras tatra divyaiḥ pañcabhiḥ kāmaguṇaiḥ krīḍan ramamāṇaḥ paricārayan saṃdṛśyet / atha tasmin samaye devāḥ sarvajambūdvīpakāḥ strīpuruṣadārakadārikāḥ saṃcodayeyuḥ / āgacchatha bho naranāryaḥ / paśyatemaṃ śakraṃ devānām indraṃ vaijayante prāsāde divyaiḥ pañcabhiḥ kāmaguṇaiḥ krīḍantaṃ ramantaṃ paricārayantam / āgacchatha bho naranārigaṇāḥ / dānāni dadata puṇyāni kuruta / śīlaṃ ca samādāya vartayata / īdṛśeṣu vaijayanteṣu prāsādeṣu krīḍiṣyatha ramiṣyatha paricārayiṣyatha śakratvāni ca kariṣyatha / īdṛśyā ca riddhyā samanvāgatā bhaviṣyatha / yādṛśyā ca śakro devānām indro divyaiḥ paribhogaiḥ samarpitaḥ samanvaṅgībhūta iti / atha mañjuśrīs te strīpuruṣadārakadārikās tasyāṃ vaiḍūryamayāṃ mahāpṛthivyāṃ trayastriṃśadbhavanasya, vaijayantasya prāsādasya, śakrasya devānām indrasya pratibhāsaṃ dṛṣṭvāñjalipragṛhaṃ kuryuḥ / puṣpāṇi ca kṣiperan (jāa 27) gandhāṃś ca kṣiperann evaṃ vācaṃ bhāṣante / vayam apy evaṃrūpā bhavema yādṛśaḥ śakro devānām indraḥ, vayam apy evaṃ vaijayante prāsāde krīḍema ramema parivārayema yathāyaṃ śakro devānām indra iti / na ca te sattvā evaṃ saṃjānanti sma / pratibhāso 'yaṃ vaiḍūryamayāṃ mahāpṛthivyāṃ yatra trayastriṃśadbhavanam, vaijayantaś ca prāsādaḥ, śakraś ca devānām indraḥ pariśuddhatvād mahāvaiḍūryasya pratibhāsaḥ saṃdṛśyata iti / te śakratvam abhinandanto dānāni ca dadati, puṇyāni ca kurvanti, śīlaṃ ca samādāya vartante / tatra ca trayastriṃśadbhavane pratibhāsa upapattaye kuśalamūlāni ca pariṇāmayanti / yathā mañjuśrīḥ tatra ca vaiḍūryamayāṃ mahāpṛthivyāṃ nāsti tatra trayastriṃśadbhavanam, na vaijayantaś ca prāsādaḥ, na ca śakro devānām indraḥ / api tu pariśuddhatvād mahāvaiḍūryasya saṃdṛśyate trayastriṃśadbhavanam, vaijayantaś ca prāsādaḥ, śakrasya devānām indraḥ / sa cāsan notpanno na niruddhaḥ pariśuddhatvād mahāvaiḍūryasya pratibhāsaḥ saṃdṛśyate / evam eva mañjuśrīḥ pariśuddhatvāc cittasya subhāvitatvād bhāvanāyāḥ sattvānāṃ tathāgatātmabhāvadarśanaṃ bhavati / tathāgatānubhāvena mañjuśrīḥ sattvās tathāgataṃ paśyanti / sa cābhūto 'nutpanno 'niruddho na bhāvo nābhāvo na dṛśyo nādṛśyo na lokyo nālokyo na caityo nācaityo na san nāsan / atha ca mañjuśrīḥ sattvās tathāgatapratibhāsam ārambaṇīkṛtvā puṣpāṇi kṣipanti, gandhān vastrāṇi ratnāni ca kṣipanti / evaṃ ca vācaṃ bhāṣante / vayam apy evaṃrūpā bhavema yādṛśas tathāgato 'rhan samyaksaṃbuddha iti / te buddhajñānābhilāṣiṇo dānāni ca dadati, puṇyāni ca kurvanti, śīlaṃ ca samādāya vartante / tac ca kuśalamūlaṃ tathāgatajñānapratilambhāya (jāa 28) pariṇāmayanti / tadyathā mañjuśrīs tatra mahāvaiḍūryamayāṃ mahāpṛthivyāṃ śakrasya devānām indrasya pratibhāso neñjati, na manyate, na prapañcayati, na kalpayati, na vikalpayati / akalpo 'vikalpo 'cintyo 'manasikāraḥ śāntaḥ śītībhūto 'nutpādo 'nirodho 'dṛṣṭo 'śruto 'nāghrāto 'nāsvādito 'spṛṣṭo 'nimitto 'vijñaptiko 'vijñāpanīyaḥ / evam eva mañjuśrīs tathāgato 'rhan samyaksambuddho neñjati, na manyate, na prapañcayati, na kalpayati, na vikalpayati / akalpo 'vikalpo 'cintyo 'manasikāraḥ śāntaḥ śītībhūto 'nutpādo 'nirodho 'dṛṣṭo 'śruto 'nāghrāto 'nāsvādito 'spṛṣṭo 'nimitto 'vijñaptiko 'vijñāpanīyaḥ / anutpādagatiko hi mañjuśrīs tathāgataḥ / atha ca pratibimba iva lokeṣu dṛśyate / yathādhimuktikānāṃ ca sattvānāṃ darśanavaimātratayā, āyuḥpramāṇavaimātratāṃ darśayati / paripācanādhimuktibalādhānatayā bodhibhājaneṣu sattveṣu pratibhāsaprāpto bhavati / yathāśayādhimuktyā ca sattvā dharmaṃ śṛṇvanti / yathāśayena triyānam iti saṃjānanti, yathāśayena cādhimucyante // §7 ms. 5b5-7b2, p. 306b4-308b1, d. 280b1-282a4, t. 357 241a4-241b21, t. 358 ö, t. 359(d) 255b23-256a9 tadyathā mañjuśrīr devānāṃ trayastriṃśānāṃ puṇyabalapariniṣpannānāṃ dharmaśabdānāṃ mahādharmadundubhir upari vaijayantasya prasādasyāntarīkṣagatā cakṣuḥpathasamatikrāntā, adṛśyā, anālokyā sarvadevaputraiḥ / atha ca punar mañjuśrīḥ sā mahādharmadundubhiḥ / yasmin (jāa 29) samaye devās trayastriṃśatkāyikā tīvrasatatasamitaṃ divyaiḥ kāmakrīḍāratiparibhogaiḥ pramattā bhavanti, na bhūyaḥ sudharmāyāṃ devasabhāyāṃ praviśya dharmaṃ saṃgāyanti, śakraś ca yadā devānām indro divyaiḥ kāmakrīḍaratiparibhogaiḥ pramatto bhavati, na dharmāsane niṣadya dharmaṃ bhāṣate / tasmin samaye mañjuśrīḥ sā mahādharmadundubhir adṛṣyā cānālokyā cakṣuḥpathasamatikrāntāntarīkṣagatā tādṛśaṃ dharmaśabdaṃ niścārayati / yena ca dharmaśabdena sarvān trayastriṃśatkāyikān devān svareṇa vijñapayati / anityā mārṣā rūpaśabdagandharasasparśā mā pramattacāriṇo bhavatha / mā kṣipram asmād bhavanāc cyaviṣyatha / duḥkhā mārṣāḥ sarvasaṃskārāḥ, anātmano mārṣāḥ sarvasaṃskārāḥ, śūnyā mārṣāḥ sarvasaṃskārā mā pramādam āpadyatha / duḥkham itaś cyavitānāṃ punar atropapattir bhaviṣyati / saṃgāyata mārṣā dharmam, dharmārāmaratiratā bhavatha dharmasārāḥ, dharmanimnāḥ, dharmapravaṇāḥ, dharmānusmṛtimanasikārāḥ / mārṣā viharatha yūyaṃ punar ebhir evaṃ divyaiḥ kāmakrīḍāratiparibhogaiḥ, avirahitā bhaviṣyatheti / tena khalu punar mañjuśrīḥ samayena tasyā adṛśyā arūpiṇyā akalpyāyā avikalpāyāś cakṣuḥpathasamatikrāntāyā anutpannāniruddhāyā vākpathasamatikrāntāyāś cittamanovijñānāpagatāyā mahādharmadundubheḥ śabdena sarve trayastriṃśatkāyikā devāḥ saṃcoditā bhītās trastā udvignodvignāḥ (jāa 30) sudharmāyāṃ devasabhāyāṃ praviśya dharmārāmaratiratā viharanti / dharmasārāḥ, dharmanimnāḥ, dharmapravaṇāḥ, dharmānusmṛtimanasikārā bhavanti / te tataś cyutā viśeṣagāmino bhavanti / śakraś ca devānām indras tasmin samaye sudharmāyāṃ devasabhāyāṃ praviśya dharmāsane niṣadya dharmaṃ deśayati / yadā ca mañjuśrīr asurā devaiḥ sārdhaṃ saṃgrāmayanti / tatra yadā trayastriṃśā devāḥ parābhavaṃ gacchanti / tadā sā dharmadundubhī tādṛśaśabdaṃ niścārayati / yena śabdenāsurā bhītās trastā udvignodvignāḥ palāyanti / na ca mañjuśrīs tasyā mahādharmadundubheḥ kaścit saṃpādayitā vātmabhāvo vā saṃvidyate / adṛśyā mañjuśrīḥ sā mahādharmadundubhir anālokyāsatyābhūtācittācetanānimittārūpiṇyarutānātmabhāvādvayā cakṣuḥpathasamatikrāntā / atha ca mañjuśrīs trayastriṃśatkāyikānāṃ devaputrāṇāṃ pūrvaparikarmakṛtānāṃ mahādharmadundubheḥ śabdo niścarati / trāyastriṃśānāṃ devaputrāṇāṃ sarvopadravopāyāsopakleśopaśāntaye saṃvartate / yathā mañjuśrīs tasyā mahādundubher adṛśyo 'nātmabhāvo 'nālokyo 'sann abhūto 'cinto 'cetano 'nimitto (jāa 31) 'rūpy aruto 'bhāvo 'dvayaś cakṣuḥpathasamatikrāntaḥ, pūrvakarmavipākena trayastriṃśatkāyikānāṃ devaputrāṇāṃ sarvopadravopāyāsopakleśopaśāntaye śabdo niścarati / pramattāṃś ca devaputrān dharmaśabdena saṃcodayati / sa ca dharmaśabdas trayastriṃśatkāyikānāṃ devaputrāṇāṃ sarvopadravopāyāsopakleśopaśāntaye saṃvartate / evam eva mañjuśrīs tathāgato 'rhan samyaksaṃbuddho 'dṛśyo 'nālokyo 'nātmabhāvo 'sann abhūto 'citto 'cetano 'nimitto 'rūpy aruto 'dvayo 'bhāvaś cakṣuḥpathasamatikrāntaḥ / atha ca mañjuśrīḥ sattvāḥ pūrvakarmavipākena yathāśayādhimuktyā dharmaśabdaṃ niścarantaṃ saṃjānanti / sa ca dharmaśabdaḥ sarvasattvānāṃ sarvopadravopāyāsopakleśopaśāntaye saṃvartate / dharmasvaranirghoṣeṇa tathāgataghoṣasvara iti loke saṃkhyāṃ gacchati / nāsti ca mañjuśrīs tathāgataḥ, atha ca dharmasvaraghoṣeṇa tathāgata iti prajñaptir loke saṃbhavati / sattvānām eva pūrvakuśalakarmavipākena tathāgataśabdaṃ niścarantaṃ sattvāḥ saṃjānanti / sarvasattvānāṃ sarvasukhajananārthaṃ pramattānāṃ ca saṃcodanārthaṃ śabdo niścarati / te mañjuśrīḥ sattvāḥ śabdaṃ śrutvā tathāgataṃ saṃkalpayanti / ayaṃ tathāgatasyātmabhāva iti / ādikarmikāṇāṃ ca bodhisattvānāṃ sarvabālapṛthagjanānāṃ ca tathāgatārambaṇakuśalamūlasaṃjananārthaṃ tathāgatavāk śrūyate / api tv anutpanno 'niruddho mañjuśrīs tathāgato veditavyaḥ // §8 ms. 7b2-8b4, p. 308b2-309b6, d. 282a4-283a5, t. 357 241b21-242a2, t. 358 ö, t. 359(d) 256a18-b21. tadyathā mañjuśrīr nidāghakālāvasāne varṣāṇāṃ prathame māsy āgate sattvānāṃ pūrvakarmavipākena pṛthivīgatānāṃ bījagrāmabhūtagrāmasya sarvatṛṇagulmauṣadhivanaspatīnāṃ saṃjananārtham upari vaihāyasy āntarīkṣa ākāśe tādṛśā vāyavo vānti / yenodakaṃ saṃbhavati / saṃbhūtaṃ ca mahāpṛthivyāṃ prapatati / tena ca sarvī mahāpṛthivī saṃtarpitā bhavati / sarve jambūdvīpakāś ca sattvās tasmin samaye pramuditā bhavanti / saumanasyajātās tasya megha iti / saṃjñā loke saṃbhavati / yasmin khalu punar mañjuśrīḥ samaya upary antarīkṣād mahān udakaskandho na nipatati, tasmin samaye sarvajambūdvīpakāḥ sattvā evaṃ cintayanti / nātra meghaḥ saṃbhavati / yadā tu mañjuśrīr upary antarīkṣād mahān vāriskandho mahāpṛthivyāṃ nipatati, sattvā evaṃ vadanti / aho mahāmegho vāri pramuñcati saṃtarpayati mahāpṛthivīm iti / na punar atra mañjuśrīr megho vā meghaprajñaptir vā vidyate / vātasaṃjanito mañjuśrīr upary antarīkṣād mahān udakaskandho nipatati / so 'pskandho mañjuśrīs tatraivāntarīkṣe 'ntardhīyate / sattvānāṃ pūrvakarmavipākena / yathā mañjuśrīs tasya vāriskandhasyopary antarīkṣe vātasaṃkṣobheṇa saṃvāryamāṇasya muñcato vāri megha iti prajñaptir bhavati / sattvānāṃ pūrvakarmavipākena / na punar atra mañjuśrīr meghaḥ saṃvidyate, na meghaprajñaptiḥ / (jāa 33) anutpanno 'niruddho mañjuśrīr meghaś cittagatyanavatāra āgatigativinirmuktaḥ / evam eva mañjuśrīḥ pūrvakuśalamūlasaṃbhāropacitānāṃ bodhisattvānāṃ mahāsattvānāṃ cānyeṣāṃ ca sattvānāṃ śrāvakapratyekabuddhajñānābhiprāyāṇām avaropitakuśalamūlānāṃ ca sattvānāṃ nirvāṇamārgasaṃdarśanahetukānām āsaṃgapratibhānas tathāgato 'rhan samyaksaṃbuddho loka utpanna iti saṃkhyāṃ gacchati / sa yad bhāṣate tat sarvaṃ tathāvitathānanyathā, tasya devamanuṣyeṣu tathāgata iti nāma kṛtam / atha ca mañjuśrīḥ śabdo niścarati devamanuṣyeṣu yaduta tathāgata iti / na punar mañjuśrīs tathāgataḥ saṃvidyate / animitto mañjuśrīs tathāgato nimittāpagato na deśastho na videśasthaḥ, abhūto 'nutpanno 'niruddhaḥ / tat khalu punar mañjuśrīs tathāgatapratibhāsaḥ sadevakaṃ lokaṃ dharmeṇa saṃtarpayitvā saṃpravārayitvā, ādikarmikāṇāṃ ca bodhisattvānāṃ cānyeṣāṃ ca sarvabālapṛthagjanānāṃ nirvāṇavainayikānāṃ pūrvakarmavipākenādarśanābhāso bhavati / teṣām evaṃ bhavati / parinirvṛtas tathāgata iti / na mañjuśrīs tathāgata utpadyate vā nirudhyate vā / anutpanno 'niruddho mañjuśrīs tathāgataḥ / ādiparinirvṛto mañjuśrīs tathāgato 'rhan samyaksaṃbuddhaḥ / yathā mañjuśrīr (jāa 34) udakārambaṇenābhūtasya meghasyānutpannāniruddhasyāsato meghaprajñaptiḥ sthitā loke megha iti / evam eva mañjuśrīr dharmadeśanārambaṇenābhūtasya tathāgatasyānutpannāniruddhasyāsata ādita evājātasya nāmaprajñaptiḥ sthitā loke tathāgato 'rhan samyaksaṃbuddha iti // §9 ms. 8b4-10a4 p. 309b6-311a6, d. 283a5-284b3, t. 357 242a3-b15, t. 358 ö, t. 359(d) 256b21-257a2. tadyathāpi mañjuśrīr mahābrahmānabhibhūr daśatrisāhasramahāsāhasravaśavartī divase divase sarvadevanikāyān vyavalokayati, yāvac cāturmahārājikadevanikāyaparyantān / tena khalu punar mañjuśrīḥ samayena tasya mahābrahmaṇo daśatrisāhasramahāsāhasravaśavartinaḥ sarvadevanikāyān vyavalokayataḥ, sarvadevanikāyeṣu sarvadevaputrāḥ svakasvakān kāmakrīḍāratiparibhogāṃs tyaktvā sarvatūryatāḍāvacarasaṃgītiṃ śamayitvā, kāmakrīḍāratimanasikārotsṛṣṭāḥ sagauravā añjaliṃ pragṛhya mahābrahmāṇam animiṣaṃ vyavalokayanti / sa ca mahābrahmā sarvadevanikāyeṣu muhūrtaṃ darśanaṃ dadāti / te ca devaputrās tasmin samaye mahābrahmalokopapattim ākāṅkṣanti, mahābrahmalokopapattaye ca kuśalamūlāni pariṇāmayanti / sa ca mañjuśrīr mahābrahmācyavamānas tato brahmavimānād anyam adhitiṣṭhati mahābrahmāṇaṃ daśatrisāhasramahāsāhasravaśavartinaṃ pūrvapraṇidhānādhiṣṭhānena teṣāṃ ca devaputrāṇāṃ pūrvakuśalamūlopacayena / sa ca mañjuśrīr nirmito mahābrahmā divase divase sarvadevanikāyān vyavalokayati, yāvac cāturmahārājakāyikadevanikāyān / tena khalu punar mañjuśrīḥ samayena sarveṣu devanikāyeṣu sarvadevaputrāḥ svakasvakān kāmakrīḍāratiparibhogāṃs tyaktvā sarvatūryatāḍāvacarasaṃgītiṃ praśamayitvā, kāmakrīḍāratimanasikārotsṛṣṭāḥ sagauravā añjaliṃ pragṛhya mahābrahmāṇam animiṣaṃ vyavalokayanti sma / sa ca mahābrahmā sarvadevanikāyeṣu muhūrtaṃ darśanaṃ dadāti, na ca sthānāc calati / te ca devaputrās tasmin samaye mahābrahmalokopapattim ākāṅkṣanti, brahmalokopapattaye ca kuśalamūlāni pariṇāmayanti / na cātra mañjuśrīr brahmā saṃvidyate / śūnyo 'yaṃ mañjuśrīr brahmā vaśiko 'bhūto 'nakṣaro 'ghoṣo 'deśo 'bhāvo 'cintyo 'nimittaś cittamanovijñānāpagato 'nutpanno 'niruddhaḥ / atha ca mañjuśrīḥ sarvadevanikāyeṣu darśanābhāso bhavati, tasyaiva mahābrahmaṇaḥ pūrvakuśalamūlapraṇidhānādhiṣṭhānena teṣāṃ ca devaputrāṇāṃ pūrvakuśalamūlopacayena / na ca mañjuśrīs teṣāṃ devaputrāṇām evaṃ bhavati / nirmito 'yaṃ brahmā, śūnyo vaśiko 'bhūto 'nakṣaro 'ghoṣo 'deśo 'bhāvo 'cintyo 'nimittaś cittamanovijñānāpagato 'nutpanno 'niruddho veti / evam eva mañjuśrīs tathāgato 'py arhan samyaksaṃbuddhaḥ śūnyo vaśiko 'bhūto 'nakṣaro 'ghoṣo 'deśo 'bhāvo 'cintyo 'nimittaś cittamanovijñānāpagato 'nutpanno 'niruddhaḥ / atha ca punar mañjuśrīs tathāgato 'rhan samyaksaṃbuddhaḥ pūrvabodhisattvacaryāpraṇidhānādhiṣṭhānena, (jāa 36) ādikarmiṇāṃ ca bodhisattvānāṃ sarvaśrāvakapratyekabuddhayānasaṃprasthitānāṃ ca sarvabālapṛthagjanānāṃ sarvakuśalamūlādhiṣṭhānena lakṣaṇaśatasahasrālaṃkṛtas tathāgataḥ pratibimbam iva loke saṃdṛśyate, na ca sthānāc calati / na ca mañjuśrīr ādikarmikāṇāṃ ca bodhisattvānāṃ sarvaśrāvakapratyekabuddhayānikānāṃ sarvabālapṛthagjanānāṃ caivaṃ bhavati / śūnyas tathāgato vaśiko 'bhūto 'nakṣaro 'ghoṣo 'deśo 'bhāvo 'cintyo 'nimittaś cittamanovijñānāpagato 'nutpanno 'niruddho ceti / atha ca mañjuśrīs tathāgatātmabhāvāl lakṣaṇaśatasahasrālaṃkṛtāt sarvatathāgateryāpatheṣu śūnyeṣu nānāvidhivicitrāṇāṃ nānādhimuktānāṃ sattvānāṃ mahādharmadeśanā niścarati / sā ca dharmadeśanā sarvasattvānāṃ sarvopadravopāyāsopakleśopaśāntaye saṃvartate / tatra ca tathāgataḥ samayaḥ sarvatropekṣako nirvikalpo nirviśeṣaḥ / tad anenāpi te mañjuśrīḥ paryāyeṇaivaṃ veditavyam, anutpādo 'nirodha iti tathāgatasyaitad adhivacanam iti // §10 ms. 10a4-6, p. 311a6-b1, d. 284b3-5, t. 357 242b15-19, t. 358 251a24-28, t. 359(d) 257a3-7. atha khalu bhagavāṃs tasyāṃ velāyām ime gāthe abhāṣat / anutpādadharmaḥ satataṃ tathāgataḥ sarve ca dharmāḥ sugatena sādṛśāḥ / nimittagrāheṇa tu bālabuddhayo asatsu dharmeṣu caranti loke // 1 // tathāgato hi pratibimbabhūtaḥ kuśalasya dharmasya anāsravasya / na cātra tathatā na tathāgato 'sti bimbaṃ ca saṃdṛśyati sarvaloke // 2 // §11 ms. 10a6-11b7, p. 311b1-313a8, d. 284b5-286a7, t. 357 242b20-243a11, t. 358 251a29-b20, t. 359(d) 257a8-b25. tadyathā mañjuśrīḥ sūryaraśmayo jambūdvīpe pūrvataram eva tāvad mahāśailendrarājānam avabhāsayanti / tataḥ paścāc cakravāḍān mahācakravāḍān avabhāsayanti / tataḥ paścād uccoccān pṛthivīpradeśān avabhāsayanti / tataḥ paścād iha jambūdvīpe nimnān pṛthivīpradeśān avabhāsayanti / te ca mañjuśrīḥ sūryaraśmayo na kalpayanti, na vikalpayanti, na cintayanti, na vicintayanti / cittamanovijñānāpagatā mañjuśrīḥ sūryaraśmayaḥ, anutpannā aniruddhāḥ, alakṣaṇā lakṣaṇāpagatāḥ, amanaskārā manaskārāpagatāḥ, aprapañcāḥ prapañcāpagatāḥ, (jāa 38) aparidāhā niṣparidāhāḥ, naurasthā na parasthāḥ, noccā na nīcāḥ, na baddhā na muktāḥ, na jñānavanto nājñānavantaḥ, na saṃkleśā na niḥkleśāḥ, na satyavādino na mṛṣāvādinaḥ, na tīre na nimne, na sthale naughe, na tarkāvacarā nātarkāvacarāḥ, na rūpiṇo nārūpiṇaḥ / atha ca punar mañjuśrīḥ pṛthivyām uccanīcamadhyaviśeṣeṇa hīnamadhyotkṛṣṭāvabhāsasya cchāyā vaicitryaṃ bhavati / evam eva mañjuśrīs tathāgato 'py arhan samyaksaṃbuddho na kalpayati, na vikalpayati, na cintayati, na vicintayati / cittamanovijñānāpagato mañjuśrīs tathāgataḥ, anutpanno 'niruddhaḥ, alakṣaṇo lakṣaṇāpagataḥ, amanaskāro manaskārāpagataḥ, aprapañcaḥ prapañcāpagataḥ, aparidāho niṣparidāhaḥ / naurastho na pārasthaḥ, nocco na nīcaḥ, na baddho na muktaḥ, na jñānavān nājñānavān, na saṃkleśo na niḥkleśaḥ, na satyavādī na mṛṣāvādī, nāvāre na pāre, na tīre nātīre, na nimne nānimne, na sthale nāsthale, naughe nānoghe, na sarvajño nāsarvajñaḥ, na tarko nātarkaḥ, na pracāro (jāa 39) nāpracāraḥ, na samudācāro nāsamudācāraḥ, na smṛtimān nāsmṛtimān, na cetano na niścetanaḥ, na mano nāmanaḥ, na nirjāto nānirjātaḥ, na nāmo nānāmaḥ, na rūpo nārūpaḥ, na vyāhāro nāvyāhāraḥ, na prajñapyo nāprajñapyaḥ, na dṛśyo nādṛśyaḥ, na netrī nānetrī, na mārgapraṇetā nāmārgapraṇetā, na prāptaphalo nāprāptaphalaḥ, na kalpo nākalpaḥ, na kalpāpagato nākalpāpagataḥ / atha ca punar mañjuśrīs tathāgatasūryamaṇḍalajñānaraśmayas traidhātuke 'nantamadhyadharmadhātvapratihataraśmyavabhāsapramuktāḥ / prasṛtāś ca raśmayaḥ pūrvataram eva mahāśailendrakalpādhyāśayānāṃ bodhisattvānāṃ kāye nipatanti / tataḥ paścāt pratyekabuddhayānasaṃprasthitānāṃ kāye nipatanti / tataḥ paścāc chrāvakayānasaṃprasthitānāṃ kāye nipatanti / tataḥ paścāt kuśalādhyāśayānāṃ yathādhimuktīnāṃ sattvānāṃ kāye nipatanti / tataḥ paścād antaśo mithyātvaniyateṣu sattvasaṃtāneṣu kāye tathāgatasūryamaṇḍalaraśmayo nipatanti / teṣāṃ copakārībhūtā bhavanty anāgatahetusaṃjananatayā, saṃvardhayanti ca kuśalair dharmaiḥ / tatra ca tathāgato mañjuśrīḥ samaḥ sarvatropekṣako nirvikalpo nirviśeṣaḥ / na punar mañjuśrīs tathāgatajñānasūryamaṇḍalasyaivaṃ bhavati / asyāhaṃ sattvasyodāraṃ (jāa 40) dharmaṃ deśayiṣyāmi, asya na deśayiṣyāmīti / na tasyaivaṃ vikalpo bhavati, ayam udārādhimuktikaḥ sattvaḥ, ayaṃ madhyādhimuktikaḥ, ayaṃ śrāvakayānādhimuktikaḥ / ayaṃ kuśalāśayaḥ, ayaṃ hīno mithyāśaya iti / na mañjuśrīs tathāgatajñānasūryamaṇḍalasyaivaṃ bhavati / ayam udārāśayādhimuktikaḥ sattvo 'sya mahāyānaṃ deśayiṣyāmi, ayaṃ madhyāśayādhimukto 'sya pratyekabuddhayānaṃ deśayiṣyāmi, ayaṃ śrāvakayānādhimuktiko 'sya śrāvakayānaṃ deśayiṣyāmi / kuśalākuśalāśayānāṃ ca sattvānām āśayaṃ viditvā viśodhayiṣyāmi, ṛjukāṃ dṛṣṭiṃ kariṣyāmi / yāvad mithyātvaniyatānām api sattvānāṃ yathānurūpaṃ dharmaṃ deśayiṣyāmi / na tathāgatajñānasūryamaṇḍalaraśmyavabhāsasyaivaṃ vikalpo bhavati / tat kasya hetoḥ / sarvakalpavikalpaprapañcasamucchinnatvāt tathāgatajñānasūryamaṇḍalaraśmyavabhāsasya / atha ca mañjuśrīḥ sattvānāṃ kuśalāśayasaṃtānavaicitryāt tathāgatajñānasūryamaṇḍalaraśmyavabhāsasya vaicitryaṃ bhavati // §12 ms. 11b7-12b4, p. 313a8-314a6, d. 286a7-287a4, t. 357 243a12-b4, t. 358 251b20-c5, t. 359(d) 257b26-c19. tadyathā mañjuśrīr asti mahāsāgare sarvābhiprāyaparipūraṇaṃ nāma mahāmaṇiratnaṃ tad dhvajāgrāvabaddham / yasya sattvasya yādṛśo 'bhiprāyo bhavati, tādṛśaṃ tataḥ (jāa 41) śabdaṃ niścarantaṃ sattvāḥ saṃjānanti / tac ca mahāmaṇiratnaṃ na kalpayati na vikalpayati na cintayati na vicintayati, acintyaṃ niścintyaṃ cittamanovijñānāpagatam / evam eva mañjuśrīs tathāgato na kalpayati na vikalpayati na cintayati na vicintayati, na cintyo niścintyaś cittamanovijñānāpagataḥ / agrāho 'paryavagrāhaḥ, aprāpto 'prāptavyaḥ, praṇunnapratyekasatyaḥ, praṇunnarāgaḥ praṇunnadoṣaḥ praṇunnamohaḥ, na satyo na mṛṣā, na nityo nānityaḥ, na prabho nāprabhaḥ, na loko nālokaḥ, avitarko 'vicāraḥ, anutpanno 'niruddhaḥ / acintyo 'pracintyaḥ, asvabhāvo 'svābhāvyaḥ, abhāvaśūnyaḥ, anāyūho 'niryūhaḥ, anabhiniveśyaḥ, avyavahāro vyavahārasamucchedaḥ, anānando nirānando nandīsamudghātaḥ, asaṃkhyātaḥ saṃkhyāpagataḥ, agatir agatigāmī sarvagatisamucchinnaḥ, sarvavyāhārasamucchinnaḥ, adṛśyo 'nālokyo 'grāhyaḥ, nāvakāśo nānavakāśaḥ, na paśyo na nirdeśyaḥ, na sāmagrī na visāmagrī, na vikalpito nāvikalpitaḥ, aviṭhāpito 'saṃdarśitaḥ, asaṃkliṣṭo 'pariśodhanārhaḥ, na nāma na rūpaṃ na nimittam, na karma na karmavipākaḥ, nātīto (jāa 42) nānāgato na pratyutpannaḥ, niṣkiñcanaḥ, araṇaḥ, anakṣaraḥ, aghoṣo ghoṣasamatikrānto 'rutaḥ, alakṣaṇaḥ sarvalakṣaṇāpagataḥ, nādhyātmyaṃ na bahirddhā nobhayam antareṇopalabhyate / atha ca mañjuśrīs tathāgatajñānaratnam adhyāśayapariśuddhaṃ mahākaruṇādhvajāgrāvabaddham, tato yo yathāśayādhimuktaḥ sattvaḥ sa tathā dharmadeśanāṃ niścarantīṃ saṃjānāti / tatra ca tathāgataḥ samaḥ sarvatropekṣako nirvikalpo nirviśeṣaḥ // §13 ms. 12b4-13b3, p. 314a6-315a7, d. 287a4-288a5, t. 357 243b5-c4, t. 358 251c5-8, t. 359(d) 257c20-258a19. tadyathā mañjuśrīḥ pratiśrutkām anyarutavijñaptito niścarantīṃ sattvāḥ saṃjānanti / sā ca nātītā nānāgatā na pratyutpannā, nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate, notpannā na niruddhā, nocchinnā na śāśvatā, na jñānavatī nājñānavatī, na prajñā nāprajñā, na vidyā nāvidyā, na vimuktir nāvimuktiḥ, na sāvadyā na niravadyā, na smṛtir nāsmṛtiḥ, na sthānavatī nāsthānavatī, na niṣadyā nāniṣadyā, na pṛthivīdhātur nābdhātur na tejodhātur na vāyudhātuḥ, na saṃskṛtā nāsaṃskṛtā, na niṣprapañcā na saprapañcā, na (jāa 43) rutā nārutā, na dṛśyā nādṛśyā, anakṣarā, anakṣarāpagatā, aghoṣā ghoṣasamatikrāntā, atulā tulanāsamatikrāntā, alakṣaṇā lakṣaṇāpagatā, na śāntir nāśāntiḥ, na dīrghā na hrasvā, na cetanā nācetanā, na caityā nācaityā, na lokyā nālokyā, darśanasvabhāvena śūnyāsmṛtir amanasikārā, avitarkā, avicārā, cittamanovijñānāpagatā, sarvatra samā nirvikalpā, nirviśeṣā tryadhvasamatikrāntā / atha ca mañjuśrīḥ pratiśrutkā nānārutaghoṣā nānādhyāśayānāṃ sattvānāṃ nānārutaghoṣavijñaptito niścarati / tāṃś ca sattvās tathaiva saṃjānanti / evam eva mañjuśrīs tathāgato 'rhan samyaksaṃbuddho nātīto nānāgato na pratyutpannaḥ, nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate, notpanno na niruddhaḥ, nocchinno na śāsvataḥ, na jñānavān nājñānavān, aprajñāvān nāprajñāvān, na vidyā nāvidyā, na vimuktir nāvimuktiḥ, na sāvadyo na niravadyaḥ, na smṛtimān nāsmṛtimān, na sthānavān nāsthānavān, na niṣadyo nāniṣadyaḥ, na pṛthivīdhātur nābdhātur na tejodhātur na vāyudhātuḥ, na saṃskṛto nāsaṃskṛtaḥ, na (jāa 44) prapañco nāprapañcaḥ, na ruto nārutaḥ, na dṛśyo nādṛśyaḥ, anakṣaraḥ, aghoṣo ghoṣasamatikrāntaḥ, atulas tulāsamatikrāntaḥ, alakṣaṇo lakṣaṇāpagataḥ, na śānto nāśāntaḥ, na dīrgho na hrasvaḥ, na cetano nācetanaḥ, na caityo nācaityaḥ, na lokyo nālokyaḥ, darśanasvabhāvena śūnyaḥ, asmṛtī, amanasikāraḥ, avitarkaḥ, avicāraḥ, cittamanovijñānāpagataḥ, sarvatra samo nirvikalpaḥ, nirviśeṣas tryadhvasamatikramaḥ / atha ca mañjuśrīr nānāvimuktāḥ sattvā nānādhyāśayavijñaptitas tathāgatavācaṃ niścarantīṃ saṃjānanti // §14 ms. 13b3-14a2, p. 315a7-b7, d. 288a5-b4, t. 357 243c4-19, t. 358 251c8-12, t. 359(d) 258a19-b2. tadyathāpi mañjuśrīḥ pṛthivīṃ niśritya pṛthivīṃ pratiṣṭhāya sarvatṛṇagulmauṣadhivanaspatayo vṛddhiṃ virūḍhiṃ vaipulyatām āpadyante / na mañjuśrīḥ pṛthivī kalpayati, na vikalpayati, sarvatra samā nirvikalpā, nirviśeṣā niścintā cittamanovijñānāpagatā / evam eva mañjuśrīs tathāgataṃ niśritya tathāgataṃ pratiṣṭhāya sarvasattvānāṃ sarvakuśalamūlāni vṛddhiṃ virūḍhiṃ vaipulyatām āpadyante / śrāvakayānikānāṃ vā pratyekabuddhayānikānāṃ vā mahāyānikānāṃ vā, anyeṣāṃ (jāa 45) vā carakaparivrājakanirgranthaprabhṛtīnāṃ sarvatīrthyāyatanānāṃ kuśalamūlāni, yāni cānyāny antaśo mithyātvaniyatānāṃ kuśalamūlāni sarvāṇi tāni tathāgataṃ niśritya tathāgataṃ pratiṣṭhāya vṛddhiṃ virūḍhiṃ vaipulyatām āpadyante / na ca mañjuśrīs tathāgataḥ kalpayati, na vikalpayati / sarvakalpavikalpārambaṇamanasikārocchinno mañjuśrīs tathāgato 'rhan samyaksaṃbuddhaḥ, cittamanovijñānāpagataḥ, atarkaḥ, atarkāvacaraḥ, adṛśyaḥ, anālokyaḥ, acintyaḥ, acintanīyaḥ, amanasikāraḥ, niścintaḥ, cittamanovijñānāpagataḥ, samaḥ sarvatropekṣako nirvikalpo nirviśeṣaḥ // §15 ms. 14a2-15a2, p. 315b7-317a1, d. 288b4-289b4, t. 357 243c20-224a29, t. 358 251c12-20, t. 359(d) 258b2-c7. tadyathā mañjuśrīr ākāśaṃ sarvatra samaṃ nirvikalpaṃ nirviśeṣam, anutpannam aniruddham, nātītaṃ nānāgataṃ na pratyutpannam, alakṣyam, aprapañcam, anirūpi, anidarśanam, avijñapanīyam, asaṃsparśam, aniketam, atulyaṃ tulāsamatikrāntam, anupamam upamāsamatikrāntam, apratiṣṭham, agrāhyam, cakṣuḥpathasamatikrāntam, cittamanovijñānāpagatam, alakṣaṇam, anakṣaram, aghoṣam, amanasikāram, anāyūham (jāa 46) aniryūham, anikṣepam aprakṣepam, vākpathasamatikrāntam, sarvatrānugatam apratiṣṭhitam / atha mañjuśrīḥ sattvāḥ saṃsthānasya hīnamadhyotkṛṣṭatayākāśaṃ hīnotkṛṣṭaṃ saṃjānanti / evam eva mañjuśrīs tathāgato 'py arhan samyaksaṃbuddhaḥ sarvatra samo nirviśeṣaḥ, anutpanno 'niruddhaḥ, nātīto nānāgato na pratyutpannaḥ, alakṣyo 'prapañcaḥ, arūpy anidarśano 'vijñaptikaḥ, asparśo 'niketaḥ, atulas tulāsamatikrāntaḥ, anupama upamāsamatikrāntaḥ, apratiṣṭhitaḥ, agrāhyaḥ, cakṣuḥpathasamatikrāntaḥ, cittamanovijñānāpagataḥ, alakṣaṇaḥ, anakṣaraḥ, aghoṣo 'manasikāraḥ, anāyūhāniryūhaḥ, anikṣepo 'prakṣepaḥ, vākpathasamatikrāntaḥ, sarvatrānugato 'nupraviṣṭaḥ / atha ca mañjuśrīr ye hīnamadhyotkṛṣṭāśayāḥ sattvās te hīnamadhyotkṛṣṭaṃ tathāgataṃ paśyanti // na ca mañjuśrīs tathāgatasyaivaṃ bhavati / ayaṃ hīnādhyāśayādhimuktaḥ sattvaḥ, asya sattvasya hīnāṃ rūpakāyavarṇapariniṣpattiṃ darśayiṣyāmi / ayaṃ madhyāśayādhimuktaḥ sattvaḥ, asya madhyamāṃ rūpakāyavarṇapariniṣpattiṃ darśayiṣyāmi / ayam udārāśayādhimuktaḥ sattvaḥ, asyodārāṃ rūpakāyavarṇapariniṣpattiṃ darśayiṣyāmi // evam eva mañjuśrīr dharmadeśanāyām anugantavyam / na ca mañjuśrīs tathāgatasyaivaṃ bhavati / ayaṃ hīnādhimuktaḥ (jāa 47) sattvaḥ, asya sattvasya hīnāṃ śrāvakayānakathāṃ kariṣye / ayaṃ madhyāśayādhimuktaḥ sattvaḥ, asya sattvasya pratyekabuddhayānakathāṃ kariṣye / ayam udārāśayādhimuktaḥ sattvaḥ, asya sattvasya mahāyānakathāṃ kariṣye // na mañjuśrīs tathāgatasyaivaṃ bhavati / ayam udārādhimuktaḥ sattvaḥ, asya sattvasya dānakathāṃ kariṣye // evaṃ śīlaṃ kṣāntiṃ vīryaṃ dhyānaṃ ca / na mañjuśrīs tathāgatasyaivaṃ bhavati / ayaṃ prajñāpāramitādhimuktaḥ sattvaḥ, asya sattvasya prajñāpāramitāṃ kathāṃ kathayiṣye / naivaṃ mañjuśrīs tathāgatasyaivaṃ bhavati / tat kasmād dhetoḥ / dharmakāyo mañjuśrīs tathāgataḥ / atyantānutpanno mañjuśrīs tathāgataḥ // iii §16 ms. 15a2-16a4, p. 317a1-318a4, d. 289b4-290b6, t. 357 224a29-c13, t. 358 251c20-29, t. 359(d) 258c7-259a15. na mañjuśrīs tathāgatasya nāmarūpaniruktyānusāri vijñānaṃ pravartate / na mañjuśrīs tathāgataḥ kalpayati, na vikalpayati / kṣaṇiko hi mañjuśrīs tathāgato 'kṣayalakṣaṇo 'kṣayakoṭībhūtakoṭīniyataḥ // sarvadharmasamatākoṭī mañjuśrīs tathāgato 'rhan samyaksambuddhaḥ samaḥ sarvatra nirvikalpo nirviśeṣaḥ, na hīno na madhyo notkṛṣṭaḥ / evam eva mañjuśrīḥ samāḥ sarvadharmāḥ, nirvikalpā nirviśeṣāḥ, na hīnā na madhyā notkṛṣṭāḥ / tat kasmād dhetoḥ / anupalabdhitvāt sarvadharmāṇām / yā mañjuśrīr anupalabdhiḥ sarvadharmāṇāṃ sā samatā, yā samatā sā sthitā, yā sthitā sācalanatā, yācalanatā sāniśrayatā // aniśritasya sarvadharmeṣu nāsti cittapratiṣṭhānam / apratiṣṭhitacittasyānutpattir ājāyate / evaṃ darśinaś ca viparyastāc cittacaitasikā na pravartante / yaś cāviparyastacittaḥ sa yathāvatprāpto bhavati / yathāvatprāpto na prapañcayati / aprapañcayataḥ pracāro nāsti / yadā na pracarati tadā na saṃcarati / yadā na saṃcarati tadā na visarati / avisaraṃ dharmatāṃ na virodhayati / dharmatām avirodhayan sarvatrānulomo bhavati / sarvatrānulomo dharmaprakṛter na calati / dharmaprakṛter acalaṃ dharmaprakṛtiprāpto bhavati / dharmaprakṛtiprāpto na kiṃcit prapañcayati / tat kasya hetoḥ / pratyayahetujanitatvāt // yaḥ pratyayahetujanitaḥ so 'tyantājātaḥ / yaś cātyantājātaḥ (jāa 49) sa niyāmaprāptaḥ / yaś ca niyāmaprāptaḥ sa sarvadharmamanasikāraiḥ sārdhaṃ na saṃvasati / yadā sarvadharmamanasikāraiḥ sārdhaṃ na saṃvasati tadā saṃvāśyo na bhavati / yadā saṃvāśyo na bhavati tadā na bhavati na vibhavati / yadā na bhavati na vibhavati tadā sthito dharmaprāpto bhavati / yadā sthito dharmaprāpto bhavati tadā yoniśodharmaprayukto bhavati / yoniśodharmaprayuktasya na kaścid dharmo 'sti yo na buddhadharmaḥ / tat kasya hetoḥ / śūnyatānubodhatvāt / yaś ca śūnyatānubodhaḥ sa bodhiḥ // sa evaṃ śūnyatānimittāpraṇihitānabhisaṃskārāniketāsaṃbhavāgrāhyānālayāvabodhād bodhiḥ / bodhiś ca yoniśoprayogaḥ // yoniśaḥprayogaḥ, yoniśaḥ prayogenāmocyate / anupekṣāprakṣepaḥ, akāravikāraprayogaḥ, asaṃbaddhaḥ, apramuktaprayogaḥ, anekatvānānātvaprayogaḥ, anāgataprayogo yoniśaḥ prayogaḥ // na tatra prayogo na pramāṇaṃ na phalasākṣātkriyā / tat kasya hetoḥ / prakṛtiprabhāsvaraṃ cittaṃ tac cāgantukair upakleśair upakliśyate na ca prakṛtiḥ saṃkliśyate / yā ca prakṛtiprabhāsvaratā sāsaṃkleśatā / yā cāsaṃkleśatā tatra pratipakṣo nāsti yena pratipakṣeṇa kleśaprahāṇaṃ syāt / tat (jāa 50) kasya hetoḥ / na śuddhaḥ śudhyati śuddha eva saḥ / yaś ca śuddhaḥ so 'nutpādaḥ / yaś cānutpādaḥ so 'ninditaḥ / yaś cāninditaḥ sa nandīprahāṇaṃ tatra sarvasnehā nirudhyante / yatra sarvasnehā nirudhyante so 'nutpādaḥ / yaś cānutpādaḥ sa bodhiḥ // §17 ms. 16a4-17a2, p. 318a4-319a4, d. 290b6-291b4, t. 357 244c13-245a12, t. 358 ö, t. 359(d) 259a15-b18. yā bodhiḥ sā samatā / yā samatā sā tathatā / tathatāpratiṣṭhitāś ca sarvadharmāḥ saṃskṛtā asaṃskṛtāś ca / yā ca tathatā na tatra saṃskṛtaṃ nāsaṃskṛtaṃ na dvayaprajñaptiḥ / yatra na saṃskṛtaṃ nāsaṃskṛtaṃ na dvayaprajñaptiḥ sā tathatā / yā tathatā sānanyatathatā / yānanyatathatā sāvikāratathatā / yā cāvikāratathatā sānāgatatathatā / yā cānāgatatathatā sāvitathatā / yā cāvitathatā sā yathāvattathatā / yā yathāvattathatā sā najātutathatā / yā najātutathatā sā na saṃkliśyate na viśudhyate / yā na saṃkliśyate na viśudhyate sā notpadyate na nirudhyate / yā notpadyate na nirudhyate sā nirvāṇena samā / yā nirvāṇena samā sā na saṃsarati na parinirvāti / yā na saṃsarati na parinirvāti sā nātītā nānāgatā na pratyutpannā / yā nātītā nānāgatā na pratyutpannā sā na hīnā na madhyā notkṛṣṭā / yā na hīnā na madhyā notkṛṣṭā sā tathatā // tathatā nāmocyate / tattvārthādhivacanam etat tattvam (jāa 51) ucyate / tathātvaṃ tathatvam ucyate / tathaiva tathatā cātmā cādvayam etad advaidhīkāram / yaś cādvayārthaḥ sa bodhiś cāvabodhārthaḥ// artha ucyate / trivimokṣamukhapraveśaṃ jñānaṃ sarvadharmanirdeśeṣu / jñānam ucyate / tryadhvasamatāvatāraḥ sarvadharmeṣu / asaṃbhedārthaś ca sarvadharmāṇām ayam ucyate 'rthaḥ / aruto 'nabhilāpyo 'vyāhāro vyāhārasamucchinnaḥ // jñānam ucyate / yad arthānugamajñānaṃ vijñānānugamaṃ cedam ucyate jñānam / artha ucyate / yat tattvārthajñānena vijñānānugamajñānena ca nītārthatā / saiva dharmatā yā / yā ca dharmatā so 'rthaḥ // yārthānugamajñānena vijñānānugamajñānena nītārthānugamajñānena ca sā dharmatā / yā dharmatā so 'rthaḥ / sā ca dharmatā dharmasthititā dharmaniyāmatā, sā dharme na pravartate / yā dharmasyāpravṛttiḥ, yā cārthavyaṃjanasamatā sādvayārthe samā / yā ca samatā so 'rthaḥ, sā cārthajñānena samatā, sādvayamukhapraveśena jñānasamatā // nītārthena neyārthasamatā samānārthā sā śūnyatā / samānārthena pudgalasamatā samā / pudgalasamatayā dharmasamatā samā / dharmasamatayā vimuktisamatā samā / vimuktisamatayā cānubodho bodhiḥ // §18 ms. 17a2-18a4, p. 319a4-320a5, d. 291b4-292b4, t. 357 245a12-b6, t. 358 251c29-252a1, t. 359(d) 259b18-c20. rūpasaṅgasaṃyuktānāṃ mañjuśrīś cakṣuḥ saṅgaḥ / rūpacakṣuḥprakṛtijñānam asaṅgaḥ / dṛṣṭisaṅgasaṃyuktānāṃ svakāyaṃ saṅgaḥ / sarvadṛṣṭikṛtānāṃ svakāyaprakṛtiś[ṭā̆]ūnyatājñānam asaṅgaḥ / ayoniśomanaskārasaṅgasaktānāṃ dharmālokaḥ saṅgaḥ / yoniśomanaskāradharmapratyavekṣāprakṛtiśūnyatāsvabhāvaśūnyatājñānam asaṅgaḥ / vicikitsāmalasaṅgasaktānāṃ mokṣaḥ saṅgaḥ / adhimuktivimuktiyathābhūtajñānam asaṅgaḥ / kauśīdyamalasaṅgasaktānām adhigamadṛṣṭavīryatā saṅgaḥ / yathādharmāṇām anubodhaḥ saṅgaḥ / nīvaraṇasaṅgayuktānāṃ bodhyaṅgāni saṅgaḥ / anāvaraṇajñānavimokṣo 'saṃgaḥ // prakṛtipariśuddhāḥ sarvadharmā hetupratyayasāmagryā pravartante / tatra bodhisattvena saṃkleśahetur vyavadānahetuś ca parijñātavyaḥ / saṃkleśahetuviśuddhyā ca vyavadānaviśuddhyā ca na sthātavyam// ātmasamutthānaṃ ca saṃkleśasya hetuḥ / nairātmyadharmāvatārakṣāntir vyavadānasya hetuḥ / ahaṃkāramamakāradṛṣṭiḥ saṃkleśasya hetuḥ / adhyātmopaśamo bahirdhāpacāraś ca vyavadānasya hetuḥ / kāmavyāpādavihiṃsāvitarkaḥ (jāa 53) saṃkleśasya hetuḥ / aśubhāmaitrīkaruṇāmuditopekṣāpratītyadharmāvatārakṣāntir vyavadānasya hetuḥ / catvāro viparyāsāḥ saṃkleśasya hetuḥ / catvāri samyaksmṛtyupasthānāni vyavadānasya hetuḥ / pañca nīvaraṇāni saṃkleśasya hetuḥ / pañcendriyāṇi vyavadānasya hetuḥ / ṣaḍ āyatanāni saṃkleśasya hetuḥ / ṣaḍ anusmṛtayo vyavadānasya hetuḥ / saptāsaddharmāḥ saṃkleśasya hetuḥ / sapta bodhyaṅgāni vyavadānasya hetuḥ / aṣṭa mithyātvāni saṃkleśasya hetuḥ / aṣṭau samyaktvāni vyavadānasya hetuḥ / navāghātavastūni saṃkleśasya hetuḥ / navānupūrvavihārasamāpattayo vyavadānasya hetuḥ / daśākuśalāḥ karmapathāḥ saṃkleśasya hetuḥ / daśa kuśalāḥ karmapathā vyavadānasya hetuḥ / saṃkṣiptena sarve 'kuśalā manaskārāḥ saṃkleśasya hetuḥ, sarve kuśalā manaskārā vyavadānasya hetuḥ // tatra yaḥ saṃkleśasya hetuḥ, yaś ca vyavadānasya hetuḥ, sarve te dharmāḥ prakṛtiśūnyā niḥsattvā nirjīvā niṣpoṣā niṣpuruṣā niṣpudgalā asvāmikā aparigrahā nirvyāpārā māyopamā alakṣaṇā adhyātmopaśāntāḥ / yaś cādhyātmopaśamaḥ sa praśamaḥ / yaḥ praśamaḥ sā prakṛtiḥ / yā prakṛtiḥ so 'nupalambhaḥ / yo 'nupalambhaḥ so 'nilayaḥ / yaś cānilayaḥ tat kham / khaṃ cākāśam / sa ākāśasamān sarvadharmān prajānāti, saṃkleśavyavadānena ca vyavaharati, na cākāśadharmatāṃ vijahāti / tat kasmād dhetoḥ / na kaścin mañjuśrīr dharmaḥ saṃvidyate yasyotpādo nirodho vā bhavet // §19 ms. 18a4-6, p. 320a5-8, d. 292b5-7, t. 357 245b6-11, t. 358 252a1-6, t. 359(d) 259c20-26. mañjuśrīr āha / tat kathaṃ bhagavaṃs tathāgatena bodhiḥ prāptā / bhagavān āha / amūlāpratiṣṭhānā mañjuśrīs tathāgatena bodhiḥ prāptā / mañjuśrīr āha / tatra katamad bhagavan mūlaṃ katamat pratiṣṭhānam / bhagavān āha / satkāyo mañjuśrīr mūlam abhūtaparikalpaḥ pratiṣṭhānam / tat tathāgatena mañjuśrīr bodhisamatayā sarvadharmasamatā jñātā / tasmād ucyate mañjuśrīr amūlāpratiṣṭhānā tathāgatena bodhir abhisaṃbuddheti // §20 ms. 18a6-b6, p. 320a8-b6, d. 292b7-293a6, t. 357 245b12-18, t. 358 252a6-11, t. 359(d) 259c26-260a8. bodhir mañjuśrīḥ śāntā copaśāntā ca / tatra katamaḥ śamaḥ katama upaśamaḥ / adhyātmaṃ śamaḥ, bahirdhopaśamaḥ / tat kasmād dhetoḥ / cakśur mañjuśrīḥ śūnyam ātmanā cātmīyena ca, prakṛtir asyaiṣā, ayam ucyate śama iti / sa cakṣuḥ śūnyam iti parijñāya rūpeṣu na dhāvati, tenocyata upaśama iti / evaṃ śrotraṃ śūnyam ātmanā cātmīyena ca, prakṛtir asyaiṣā, ayam ucyate śama iti / sa śrotraṃ śūnyam iti parijñāya śabdeṣu na dhāvati, tenocyata upaśama iti / ghrāṇaṃ śūnyam ātmanā cātmīyena ca, prakṛtir asyaiṣā, ayam ucyate śama iti / sa ghrāṇaṃ śūnyam iti parijñāya gandheṣu na dhāvati, tenocyata upaśama iti / jihvā śūnyātmanā cātmīyena ca, prakṛtir asyā eṣā, ayam ucyate śama iti / sa jihvā śūnyeti parijñāya raseṣu na (jāa 55) dhāvati, tenocyata upaśama iti / kāyaḥ śūnya ātmanā cātmīyena ca, prakṛtir asyaiṣā, ayam ucyate śama iti / sa kāyaṃ śūnyam iti parijñāya spraṣṭavyeṣu na dhāvati, tenocyata upaśama iti / mano mañjuśrīḥ śūnyam ātmanā cātmīyena ca, prakṛtir asyaiṣā, ayam ucyate śama iti / sa manaḥ śūnyam iti parijñāya dharmeṣu na dhāvati, tenocyata upaśama iti // §21 ms. 18b6-19a1, p. 320b6-8, d. 293a6-7, t. 357 245b18-21, t. 358 -, t. 359(d) 260a8-12. bodhir mañjuśrīḥ prakṛtiprabhāsvarā cittaprakṛtiprabhāsvaratayā / tena kāraṇenocyate prakṛtiprabhāsvareti / yā sā prakṛti sāsaṃkliṣṭā, ākāśasamā, ākāśaprakṛtiḥ, ākāśasamavasaraṇā, ākāśopamā, atyantaprabhāsvarā prakṛtiḥ // §22 ms. 19a1-4, p. 320b8-321a3, d. 293a7-b2, t. 357 245b22-27, t. 358 252a11-15, t. 359(d) 260a12-16. bodhir mañjuśrīr anāyūhāniryūhā / tatra katamānāyūhatā katamāniryūhatā / anāyūhas tenocyate 'grahaḥ sarvadharmāṇām / aniryūha ucyate 'nutsargaḥ sarvadharmāṇām / tatra mañjuśrīs tathāgato 'nāyūho 'niryūha ogham avatārṣīt / tathā cāvatārṣīd yathā tathatāyā nāpāraṃ na pāraṃ samanupaśyati / iti hy apārapāravigatāḥ sarvadharmās tathāgatenābhisaṃbuddhāḥ / tena tathāgata ity ucyate // §23 ms. 19a4-b1, p. 321a3-8, d. 293b2-6, t. 357 245b27-c5, t. 358 252a15-18, t. 359(d) 260a16-25. bodhir mañjuśrīr animittānārambaṇā / tatra katamānimittatā katamānārambaṇatā / cakṣurvijñānānupalabdhir mañjuśrīr animittatā / rūpasyāsamanupaśyanatānārambaṇatā / śrotravijñānānupalabdhir animittatā / śabdāśravaṇatānārambaṇatā/ ghrāṇavijñānānupalabdhir animittatā / gandhāghrāṇatānārambaṇatā / jihvāvijñānānupalabdhir animittatā / rasāsvādanatānārambaṇatā / kāyavijñānānupalabdhir animittatā / spraṣṭavyāspṛśaṇatānārambaṇatā / manovijñānānupalabdhir animittatā / dharmāvijñānatānārambaṇatā / ayaṃ mañjuśrīr āryāṇāṃ gocaraḥ / yas traidhātuke 'gocaraḥ, ayaṃ mañjuśrīr āryāṇāṃ gocaraḥ // §24 ms. 19b1-3, p. 321a8-b3, d. 293b7-294a2, t. 357 245c5-11, t. 358 252a18-22, t. 359(d) 260a25-260b1. bodhir mañjuśrīr nātītā nānāgatā na pratyutpannā tryadhvasamā trimaṇḍalaparicchinnā / tatra katamo mañjuśrīs trimaṇḍalaparicchedaḥ / yad atīte cittaṃ nopalabhyate / anāgate vijñānaṃ na dhāvati / na pratyutpanne manaskāraḥ pravartate / sa cittamanovijñānāpratiṣṭhito na kalpayati na vikalpayati / anavakalpayann avikalpayan nātītaṃ karoty anāgataṃ na manyate pratyutpannaṃ na prapañcayati // §25 ms. 19b3-6, p. 321b3-b7, d. 294a2-5, t. 357 245c11-17, t. 358 252a22-24, t. 359(d) 260b1-6. bodhir mañjuśrīr aśarīrāsaṃskṛtā / tatrāśarīratā mañjuśrīr yā na cakṣurvijñānavijñeyā, na śrotra, na ghrāṇa, na jihvā, na kāya, na manovijñānavijñeyā / yan mañjuśrīr na cittamanovijñānavijñeyaṃ tad asaṃskṛtam / asaṃskṛtam ucyate yatra notpādo na sthitir na vyayaḥ / tad ucyate trimaṇḍalapariśuddham asaṃskṛtam / yathaivāsaṃskṛtas tathaivaṃ saṃskṛtaṃ boddhavyam / tat kasya hetoḥ / sarvadharmāṇāṃ yaḥ svabhāvaḥ so 'svabhāvaḥ, tatra nāsti dvayam iti // §26 ms. 19b6-20a3, p. 321b7-322a4, d. 294a5-b1, t. 357 245c17-27, t. 358 252 a24-b3, t. 359(d) 260b6-16. bodhir mañjuśrīr abhedapadam etat / tatra katamo 'bhedaḥ, katamat padam / asaṃjñābhedas tathatā padam / apratiṣṭhānam abhedo dharmadhātuḥ padam / anānātvam abhedo bhūtakoṭiḥ padam / anilambho 'bhedo 'calanatā padam / śūnyatābhedo 'nimittaṃ padam / avitarko 'bhedo 'praṇihitaṃ padam / aprārthanābhedo niḥsattvatā padam / sattvāsvabhāvo 'bheda ākāśaṃ padam / anupalambho 'bhedo 'nutpādaṃ padam / anirodho 'bhedo 'saṃskṛtaṃ padam / apracāro 'bhedo bodhiḥ padam / vyupaśamo 'bhedo nirvāṇaṃ padam / anabhinirvṛttir abhedo 'jātiḥ padam // §27 ms. 20a3-6, p. 322a4-7, d. 294b1-4, t. 357 245c27-246a4, t. 358 252b3-7, t. 359(d) 260b16-21. bodhir mañjuśrīr na kāyenābhisambudhyate na cittena / tat kasmād dhetoḥ / jaḍaḥ kāyo mañjuśrīr niśceṣṭo 'cetanas tṛṇakāṣṭhakuḍyaloṣṭapratibhāsopamaḥ / cittaṃ ca māyopamaṃ riktaṃ tuccham abhūtam asaṃskṛtam / yo mañjuśrīr evaṃ kāyasya cittasya cāvabodhaḥ, ayam ucyate mañjuśrīr bodhiḥ / vyavahāram upādāya na punaḥ paramārthataḥ / tat kasmād dhetoḥ / na mañjuśrīr bodhiḥ kāyena vā cittena vā dharmeṇa vā adharmeṇa vā bhūtena vābhūtena vā satyena vā mṛṣā vā vacanīyā // §28 ms. 20a6-b2, p. 322a7-322b3, d. 294b4-7, t. 357 246a4-12, t. 358 252b7-10, t. 359(d) 260b21-27. avacanīyā mañjuśrīr bodhiḥ sarvadharmaiḥ / tat kasmād dhetoḥ / na mañjuśrīr bodhiḥ kiñcit sthānaṃ yena ca vyavahāraṃ gacchet / yathā mañjuśrīr ākāśasthānam asaṃskṛtam anutpannam aniruddham avacanīyaṃ tathā mañjuśrīr bodhir asaṃskṛtāsthānānutpannāniruddhāvacanīyā / yathā mañjuśrīr bhūtaṃ parigaveṣyamāṇaṃ sarvadharmair avacanīyam, evam eva mañjuśrīr bodhir bhūtā parigaveṣyamāṇā sarvadharmair avacanīyā / tat kasmād dhetoḥ / na mañjuśrīr bhūte vacanaṃ saṃvidyate 'nutpannāniruddhatvāt // §29 ms. 20b2-21a4, p. 322b3-323a5, d. 294b7-295b1, t. 357 246a12-b2, t. 358 252b10-16, t. 359(d) 260b27-c15. bodhir mañjuśrīr agrāhyatānālayatā / tatra mañjuśrīḥ katamāgrāhyatā katamānālayatā / cakṣuḥparijñā mañjuśrīr agrāhyatā rūpānupalabdhir anālayatā / śrotraparijñāgrāhyatā śabdānupalabdhir anālayatā / ghrāṇaparijñāgrāhyatā gandhānupalabdhir anālayatā / jihvāparijñāgrāhyatā rasānupalabdhir anālayatā / kāyaparijñāgrāhyatā spraṣṭavyānupalabdhir anālayatā / manaḥparijñāgrāhyatā dharmānupalabdhir anālayatā // evaṃ tathāgatenāgrāhyānālayā bodhir abhisaṃbuddhā / abhisaṃbudhya cakṣuṣo 'nanugrahāya rūpānupalabdhitaś cakṣurvijñānaṃ na pratiṣṭhitam / śrotrānanugrahāya śabdānupalabdhitaḥ śrotravijñānaṃ na pratiṣṭhitam / ghrāṇānanugrahāya gandhānupalabdhito ghrāṇavijñānaṃ na pratiṣṭhitam / jihvānanugrahāya rasānupalabdhito jihvāvijñānaṃ na pratiṣṭhitam / kāyānanugrahāya spraṣṭavyānupalabdhitaḥ (jāa 60) kāyavijñānaṃ na pratiṣṭhitam / mano'nanugrahāya dharmānupalabdhito manovijñānaṃ na pratiṣṭhitam / tenāpratiṣṭhitavijñānas tathāgato 'rhan samyaksambuddha iti saṃkhyāṃ gacchati // catvārīmāni mañjuśrīḥ sattvānāṃ cittapratiṣṭhāni / katamāni catvāri yad uta rūpaṃ sattvānāṃ cittasya pratiṣṭhānam / evaṃ vedanāsaṃjñāsaṃskārā mañjuśrīḥ sattvānāṃ cittasya pratiṣṭhānam / tāni khalu punar imāni mañjuśrīś catvāri cittasya pratiṣṭhānāni tathāgatenānutpannāny aniruddhānīti jñātāni // §30 ms. 21a4-b6, p. 323a5-b7, d. 295b1-296a2, t. 357 246ab2-19, t. 358 252b16-26, t. 359(d) 260c15-261a5. bodhir iti mañjuśrīḥ śūnyatāyā etad adhivacanam / yayā śūnyatayā mañjuśrīr bodhiḥ śūnyā tayā śūnyatayā mañjuśrīḥ sarvadharmāḥ śūnyāḥ / te tathāgatena yathaiva śūnyās tathaivābhisaṃbuddhāḥ / na mañjuśrīḥ śūnyatayā śūnyatābhisaṃbuddhāḥ / api tu khalu punar mañjuśrīr ekanayam etad yad uta śūnyatā vā bodhir vā / yatra mañjuśrīr na śūnyatā na bodhiḥ, na tatra mañjuśrīḥ kiṃcid dvayaṃ yena dvayena śūnyatā vā bodhir vā dvidhākriyate / tat kasmād dhetoḥ / advayā mañjuśrīḥ sarvadharmā alakṣaṇā advaidhīkārā anāmāno 'nimittāś cittamanovijñānāpagatā anutpannā aniruddhā (jāa 61) anācārā apracārā asamudācārā anakṣarā aghoṣāḥ // yat punar ucyate mañjuśrīḥ śūnyam iti, anabhiniveśagrāhasyaitad adhivacanam / na punar atra mañjuśrīḥ paramārthataḥ kaścid dharma upalabhyate yaḥ śūnyam ity ucyate / yathā mañjuśrīr ākāśam ākāśam ity ucyate, avacanīyam ākāśam / evam eva mañjuśrīḥ śūnyaṃ śūnyam ity ucyate, avacanīyeṣu śūnyeṣu praveśaḥ sarvadharmāṇām / anāmakā mañjuśrīḥ sarvadharmānām ataś ca vyākriyante / na mañjuśrīr nāma deśasthaṃ na pradeśasthaṃ / tathābhisaṃbuddhās tathāgatena / nāmnā yo dharmo 'bhilapyate so 'pi dharmo na deśastho na pradeśasthaḥ / evam ete mañjuśrīḥ sarvadharmās tathāgatena jñātā ādita evājātā anutpannā aniruddhā alakṣaṇāś cittamanovijñānāpagatā anakṣarā aghoṣāḥ / yathā jñātās tathaivādhimuktāḥ / na mañjuśrīr buddho 'dhimucyate // §31 ms. 21b6-22a4, p. 323b7-324a5, d. 296a2-7, t. 357 246b19-246c1, t. 358 252b26-252c3, t. 359(w) 261a5-19. bodhir mañjuśrīr ākāśasamā / ākāśaṃ ca na samaṃ na (jāa 62) viṣamaṃ bodhir api na samā na viṣamā / tat kasmād dhetoḥ / yasya mañjuśrīr dharmasya na bhūtapariniṣpattir nāsau samo na viṣamo vā vaktavya iti / hi mañjuśrīs tathāgatena sarvadharmā asamā aviṣamā abhisaṃbuddhāḥ / tathā cābhisaṃbuddhā athāṇur api na samīkṛto na viṣamīkṛtaḥ / yādṛśā eva te dharmāḥ tādṛśā eva vijñātāḥ / bhūtajñānena katamac ca mañjuśrīḥ sarvadharmā anutpannāniruddhāḥ, abhūtvā bhavanti, abhūtvāś ca prati vigacchanti / te cāsvāmikā aparigrahāḥ saṃbhavanti, asvāmikā aparigrahāś ca mañjuśrīḥ prati vigacchanti / iti hi mañjuśrīḥ saṃbhavanti vibhavanti ca pratītya dharme vartante na cātra kaścid vartayitā / tad ucyate dharmopacchedāya tathāgato dharmaṃ deśayatīti // §32 ms. 22a4-22b3, p. 324a5-b5, d. 296a7-296b6, t. 357 246c2-17, t. 358 252c3-8, t. 359(w) 261a20-261b9. bodhir iti mañjuśrīr yathāvatpadam etat / tatra mañjuśrīḥ katamad yathāvatpadam / mañjuśrīr bodhiḥ, yathā bodhis tathā rūpaṃ tathatān na vyativartate / yathā bodhis tathā vedanāsaṃjñāsaṃskāravijñānaṃ tathatān na vyativartate / yathā bodhis tathā pṛthivīdhātus tathatān na vyativartate / (jāa 63) yathā bodhis tathāpdhātus tejodhātus tathatān na vyativartate / yathā bodhis tathā cakṣurdhātū rūpadhātuś cakṣurvijñānadhātus tathatān na vyativartate / yathā hi mañjuśrīr bodhis tathā śrotradhātuḥ śabdadhātuḥ śrotravijñānadhātuḥ, ghrāṇadhātur gandhadātur ghrāṇavijñānadhātuḥ, jihvādhātū rasadhātur jihvāvijñānadhātuḥ, kāyadhātuḥ spraṣṭavyadhātuḥ kāyavijñānadhātuḥ, manodhātur dharmadhātur manovijñānadhātus tathatān na vyativartante / etāvatī ceyaṃ dharmaprajñaptiḥ / yaduta skandhadhātvāyatanaprajñaptiḥ / sā tathāgatena yathāvadabhisaṃbuddhā yathaiva pūrvāt tathā paścāt tathā madhye / pūrvāntato 'jātāparāntato 'saṃkrāntā madhyo viviktā / evam evaiṣāṃ yathāvatpadaṃ bhavati / yathaikas tathā sarve, yathā sarve tathā caikaḥ / na cātra mañjuśrīr ekatvaṃ vā bahutvaṃ copalabhyate // §33 ms. 22b3-7, p. 324b5-325a1, d. 296b6-297a2, t. 357 246c17-23, t. 358 252c8-12, t. 359(w) 261b9-15. bodhir mañjuśrīr ākārapraviśenānākārapraviṣṭā / tatra mañjuśrīḥ katama ākāraḥ / katamaś cānākāraḥ / ākāro mañjuśrīr ucyata ārambhaḥ sarveṣāṃ kuśalānāṃ dharmāṇām / anākāra ucyate 'nupalambhaḥ sarveṣāṃ dharmāṇām / ākāra ucyate 'navasthitasya cittasyāvasthānam / anākāra ucyate (jāa 63) 'nimittaḥ samādhir vimokṣamukham / ākāra ucyate cittanātulanāgaṇanāpratyavekṣāvimokṣaḥ sarvadharmāṇām / anākāra ucyate tulāsamatikramaḥ / katamaś ca tulāsamatikramaḥ / yatra vijñānakarma nāsti / ākāra ucyate saṃskṛtapratyavekṣā / anākāra ucyate 'saṃskṛtapratyavekṣā // §34 ms. 22b7-23b4, p. 325a1-325b6, d. 297a2-297b5, t. 357 246c23-249a18, t. 358 252c12-26, t. 359(w) 261b16-261c10. bodhir mañjuśrīr anāsravo 'nupādānatā / tatra mañjuśrīḥ katamo 'nāsravaḥ katamānupādānatā / anāsravatā mañjuśrīr ucyate caturṇām āsravānāṃ vigamaḥ / katameṣāṃ caturṇām, yaduta kāmāsravasya, bhavāsravasya, avidyāsravasya, dṛṣṭvāsravasya ca, eṣāṃ caturṇām āsravāṇām / anupādānatocyate caturṇām upādānānāṃ vigamaḥ / katameṣāṃ caturṇām / kāmopādānasya, dṛṣṭyupādānasya, śīlavrataparāmarśopādānasya, ātmavādopādānasya ca, eṣāṃ caturṇām upādānānām / sarvāṇy avidyayā andhīkṛtāni, tṛṣṇayālālapitāni, anyonyābhiniveśyopādīyante / tatra mañjuśrīs tathāgata ātmavādopādānamūlaparijñātāvī / ātmaviśuddhyā sarvasattvaviśuddhim anugataḥ / yā cātmaviśuddhiḥ sā sarvasattvaviśuddhiḥ / yā sarvasattvaviśuddhir advaidhā advaidhīkārā / (jāa 65) yaś cādvayārthaḥ so 'nutpādānirodhaḥ / anutpādānirodhe mañjuśrīś cittamanovijñānaṃ na pravartate / tatra na kaścit parikalpaḥ / yena vikalpo 'yoniśo 'manasi kuryāt / sa yoniśo manaskārapravṛto 'vidyāṃ na samutthāpayati / yac cāvidyāyā asamutthānaṃ tad dvādaśānāṃ bhavāṅgānām asamutthānam / yad dvādaśānāṃ bhavāṅgānām asamutthānaṃ sājātiḥ / yā cājātiḥ sa niyāmaḥ / yo niyāmaḥ sa nītārthaḥ / yo nītārthaḥ sa paramārthaḥ / yaḥ paramārthaḥ sa niḥpudgalārthaḥ / yo niḥpudgalārthaḥ so 'nabhilāpyārthaḥ / yaś cānabhilāpyārthaḥ sa pratītyasamutpādārthaḥ / yaḥ pratītyasamutpādārthaḥ sa dharmārthaḥ / yo dharmārthaḥ sa tathāgatārthaḥ / tenocyate / yaḥ pratītyasamutpādaṃ paśyati sa dharmaṃ paśyati / yo dharmaṃ paśyati sa tathāgataṃ paśyati / tathā ca paśyati yathā parigaveṣyamāṇo na kiṃcit paśyati / tatra mañjuśrīḥ katamat kiṃcit / yaduta cittam ārambaṇaṃ ca / sa yadā na cittam, na cārambaṇaṃ paśyati tadā bhūtam paśyati / evam ete dharmās tathāgatena saṃbuddhāḥ samatayā samāḥ // §35 ms. 23b4-24a6, p. 325b6-3261, d. 297b5-298a7, t. 357 247a1-8, t. 358 252c26-253a17, t. 359(w) 261c11-262a5. bodhir mañjuśrīḥ śuddhā vimalā anaṅgaṇāḥ / tatra mañjuśrīḥ katamā śuddhiḥ, katamad vimalam, katamad anaṅgaṇam / śūnyatā mañjuśrīḥ śuddhiḥ, ānimittaṃ vimalam, (jāa 66) apraṇihitam anaṅgaṇam / ajātiḥ śuddhiḥ, anabhisaṃskāro vimalam, anutpādo 'naṅgaṇam / prakṛtir viśuddhiḥ, pariśuddhir vimalam, prabhāsvaratānaṅgaṇam / aprapañcaḥ śuddhiḥ, niṣprapañco vimalam, prapañcavyupaśamo 'naṅgaṇam / tathatā viśuddhiḥ, dharmadhātur vimalam, bhūtakoṭir anaṅgaṇam / ākāśaṃ śuddhiḥ, gaganaṃ vimalam, kham anaṅgaṇam / adhyātmaḥ pariśuddhiḥ, bahirdhāpracāro vimalam, adhyātmabahirdhā cānupalabdhir anaṅgaṇam / skandhaparijñā śuddhiḥ, dhātusvabhāvo vimalam, āyatanānām apakarṣo 'naṅgaṇam / atīte kṣayajñānaṃ śuddhiḥ, anāgate 'nutpādajñānaṃ vimalam, pratyutpanne dharmadhātusthitijñānam anaṅgaṇam / iti hi mañjuśrīḥ śuddhir vimalam anaṅgaṇam ity ekapadesmin samavasaranti / yaduta śāntapade / yac chāntaṃ tat praśāntam / yat praśāntaṃ tad upaśāntam / yad upaśāntaṃ sa upaśamaḥ / yaś copaśamaḥ sa munir ity ucyate / iti hi mañjuśrīr yathākāśaṃ tathā bodhiḥ / yathā bodhis tathā dharmāḥ / yathā dharmās tathā sattvāḥ / yathā sattvās tathā kṣetrāṇi / yathā kṣetrāṇi tathā nirvāṇam / tenocyate mañjuśrīr nirvāṇasamāḥ sarvadharmāḥ / niṣṭhāparyantakāraṇe 'pratipakṣaḥ / niḥpratipakṣakāraṇenādiśuddhāḥ, ādivimalāḥ, ādyanaṅgaṇāḥ / tatra mañjuśrīs tathāgatasyaivaṃrūpān sarvadharmān abhisaṃbuddhasya sattvānāṃ (jāa 67) ca dhātuṃ vyavalokayataḥ, śuddhā vimalā anaṅgaṇā vikrīḍitā nāma sattveṣu mahākaruṇāḥ pravartate // §36 ms. 24a6-25a6, p. 326b1-327b1, d. 298a7-299a6, t. 357 247b11-247c12, t. 358 253a17-253b1, t. 359(w) 262a6-262b5. kathaṃ mañjuśrīr bodhisattvaś carati bodhisattvacaryāyām / yadā mañjuśrīr bodhisattvo na kṣayāya notpādāya nākṣayāya nānutpādāya nānyatkṣīṇakṣayāya ca manyate, atyantānutpādaṃ ca na vikopayati / evaṃ ca mañjuśrīś carati bodhisattvacaryāyām / punar aparaṃ mañjuśrīr bodhisattvo 'tītaṃ cittaṃ kṣīṇam iti na carati / anāgataṃ cittam asaṃprāptam iti na carati / pratyutpannaṃ cittaṃ sthitam iti na carati / na cātītānāgatapratyutpanneṣu citteṣu sajati / evaṃ caran mañjuśrīr bodhisattvaś carati bodhisattvacaryāyām / dānaṃ mañjuśrīr bodhiḥ sattvāś ca tathāgataś cādvayam etad advaidhīkāram / evaṃ caran bodhisattvaś carati bodhisattvacaryāyām / śīlaṃ mañjuśrīr bodhiḥ sattvāś ca tathāgataś cādvayam etad advaidhīkāram / evaṃ caran bodhisattvaś carati bodhisattvacaryāyām / evaṃ kṣāntir bodhiḥ sattvāś ca tathāgataś ca, vīryaṃ bodhiḥ sattvāś ca tathāgataś ca, (jāa 68) dhyānaṃ bodhiḥ sattvāś ca tathāgataś ca, evaṃ prajñā bodhis tathāgataś ca sattvāś cādvayam etad advaidhīkāram / evaṃ caran mañjuśrīr bodhisattvaś carati bodhisattvacaryāyām / sacen mañjuśrīr bodhisattvo na rūpaṃ śūnyam iti carati nāśūnyam iti / evaṃ caran mañjuśrīr bodhisattvaś carati bodhisattvacaryāyām / tat kasmād dhetoḥ / rūpam eva śūnyaṃ rūpasvabhāvena / evaṃ vedanāsaṃjñāsaṃskāravijñānaṃ śūnyam iti carati nāśūnyam iti / evaṃ caran mañjuśrīr bodhisattvaś carati bodhisattvacaryāyām / tat kasmād dhetoḥ / cittamanovijñānānupalabdhitvāt / sa na kaścin mañjuśrīr dharmo vidyate, yasya parijñānaṃ vā prahāṇaṃ vā bhāvanā vā sākṣātkriyā vā bhavet / yo sā mañjuśrīr budhyate / kṣaya ity antakṣaya evāsau, yaś cātyantatatkṣīṇo na sa kṣapayitavyaḥ / akṣeyakṣīyatvād akṣayaḥ / tat kasmād dhetoḥ / yathā ca kṣayaḥ saḥ / yaś ca yathāvat kṣayaḥ sa na kasyacit kṣayaḥ / yasya na kasyacit kṣayas tad asaṃskṛtam / yad asaṃskṛtaṃ tatra notpādo na nirodhaḥ / tenocyate / utpādād vā tathāgatānām anutpādād vā sthitaivaiṣā dharmatā dharmasthititā dharmadhātuḥ / yathā dharmadhātusthitis tathāgatajñānaṃ na pravṛttaṃ na nivṛttam / īdṛśena dharmanayapraveśena āsravā notpadyante na nirudhyante / āsravakṣaya iti mañjuśrīr vyavahārarutākṣarasaṃketaprajñaptir eṣā nātra kaścid dharma utpadyate vā nirudhyate vā // iv §37 ms. 25a6-27a2, p. 327b1-329a6, d. 299a6-300b7, t. 357 247c12-248a6, t. 358 ö, t. 359(w) 262b6-263b2. atha khalu mañjuśrīḥ kumārabhūta utthāyāsanād ekāṃsam uttarāsaṃgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya gāthābhir bhagavatam abhyaṣṭāvīt / avarṇaliṅgasaṃsthāna anirodha asaṃbhava / amūla apratiṣṭhāna nirālamba namo 'stu te // 1 // apratiṣṭha anāyūha aniyūhānavasthita / ṣaḍāyatanavinirmukta nirālamba namo 'stu te // 2 // asthita sarvadharmeṣu bhāvābhāvavivarjita / saṃskārasamatāprāpta nirālamba namo 'stu te // 3 // traidhātukavinirmukta ākāśasamatāṃ gataḥ / nopalepyasi kāmeṣu nirālamba namo 'stu te // 4 // sadā samāhitaś cāsi gacchaṃs tiṣṭhaṃ śayann api / īryāpatheṣu sarveṣu nirālamba namo 'stu te // 5 // samaṃ kṣeṣi samaṃ yāsi samatāyāṃ pratiṣṭhitaḥ / samatāṃ na vikopesi nirālamba namo 'stu te // 6 // samatāṃ ca samāpannaḥ sarvadharmasamāhitaḥ / ānimittasamāpanna nirālamba namo 'stu te // 7 // apratiṣṭhita nirālamba prajñākūṭasamāhita / dharmaiśvaryam anuprāpta nirālamba namo 'stu te // 8 // sarvasattvāna ye rūpā rutaghoṣās tathairyatāḥ / ekakṣaṇena deśeṣi nirālamba namo 'stu te // 9 // nāmarūpavinirmukta skandhahetusamucchidaḥ / anākārapraveśo 'si nirālamba namo 'stu te // 10 // nimittāpagataś cāsi nimittakāravarjitaḥ / ānimittapraveśo 'si nirālamba namo 'stu te // 11 // avikalpitasaṃkalpa apratiṣṭhitamānasa / asmṛty amanasīkāra nirālamba namo 'stu te // 12 // anālayaṃ yathākāśaṃ niḥprapañcaṃ nirañjanam / ākāśasamacitto 'si nirālamba namo 'stu te // 13 // anantamadhyam ākāśaṃ buddhānāṃ caiva dharmatā / tryadhvasamatikrānta nirālamba namo 'stu te // 14 // ākāśalakṣaṇā buddhā ākāśaṃ cāpy alakṣaṇam / kāryakāraṇanirmukta nirālamba namo 'stu te // 15 // dakacandravad agrāhya sarvadharmeṣv aniśritaḥ / anahaṃkāra anirghoṣa nirālamba namo 'stu te // 16 // aniśrito 'si skandheṣu dhātuṣv āyataneṣu ca / viparyāsavinirmukta nirālamba namo 'stu te // 17 // antadvayavinirmukta ātmadṛṣṭisamucchidaḥ / dharmadhātusamatāprāpta nirālamba namo 'stu te // 18 // rūpasaṃkhyāvinirmukta asaddharmavivarjitaḥ / anupādāna atyāga nirālamba namo 'stu te // 19 // māradoṣasamatikrānto dharmadhātuṃ gatiṃgataḥ / anāvaraṇadharmo 'si nirālamba namo 'stu te // 20 // astīti nocyate 'rthajñaiḥ nāstīty api tu nocyate / avākpatha anādāna nirālamba namo 'stu te // 21 // dvayadharma aniśritya mānadhvajasamucchidaḥ / dvayādvayavinirmukta nirālamba namo 'stu te // 22 // jitās te mānasā doṣāḥ śārīrāś ca caturvidhāḥ / acintya vigataupamya nirālamba namo 'stu te // 23 // anābhogapravṛtto 'si sarvadoṣavivarjitaḥ / jñānapūrvaṅgamā ceṣtā nirālamba namo 'stu te // 24 // anāsravā te smṛtiḥ sūkṣmā bhūtābhūteṣu tanmayā / aniketa asaṃkalpa nirālamba namo 'stu te // 25 // anārambaṇena cittena sarvacittaṃ prajānasi / na cātmaparasaṃjñā te nirālamba namo 'stu te // 26 // anārambaṇa anālamba sarvacittāna mohana / anārambaṇadharmo 'si nirālamba namo 'stu te // 27 // anārambaṇaṃ ca taccittaṃ svabhāvena na vidyate / acintya samatāprāpta nirālamba namo 'stu te // 28 // aniśritena jñānena sarvakṣetrāṇi paśyasi / sarvasattvacariṃ caiva nirālamba namo 'stu te // 29 // cittaṃ na labdhaṃ buddhehi atyantāya kadācana / sarvadharmā ca sarvajña nirālamba namo 'stu te // 30 // māyopamāḥ sarvadharmā māyā caiva na vidyate / māyādharmavinirmukta nirālamba namo 'stu te // 31 // loke carasi saṃbuddha lokadharmair aniśritaḥ / lokaṃ na ca vikalpeṣi nirālamba namo 'stu te // 32 // śūnye carasi śūnyatvāc chūnyatvāc chūnyagocaraḥ / śūnyaṃ ca śūnyam ākhyāsi nirālamba namo 'stu te // 33 // vikurvasi mahāriddhyā māyopamasamādhinā / nirnānātvaṃ samāpanna nirālamba namo 'stu te // 34 // anekatva anānātva dūrāsanne na vartase / anutkṣepa anikṣepa nirālamba namo 'stu te // 35 // ekakṣaṇe 'bhisaṃbuddha vajropamasamādhinā / nirābhāsasamāpanna nirālamba namo 'stu te // 36 // acalaṃ vetsi nirvāṇaṃ sarvatryadhvasu nāyaka / vividhopāyasampanna nirālamba namo 'stu te // 37 // pāraṃparyeṇa sattvānām upāyajñānakovidaḥ / acalaṃ vetsi nirvāṇaṃ nirālamba namo 'stu te // 38 // nirnimitta nirābhoga niḥprapañca nirāmaya / nirābhāsa nirātmaika nirālamba namo 'stu te // 39 // nirvikalpo nirātmīya yathaivātmānam ātmanā / vetsi sarvajña sarvatra nirālamba namo 'stu te // 40 // §38 ms. 27a2-6, p. 329a6-b2, d.301a1-4, t. 357 -, t. 358 -, t. 359(w) 263b3-16. vandāmi tvāṃ daśabala oghatīrṇaṃ vandāmi tvāṃ abhayadadaṃ viśāradam / dharmeṣu āveṇikaniścayaṃ gataṃ vandāmi tvāṃ sarvajagasya nāyakam // 1 // vandāmi saṃyojanabandhanacchidaṃ vandāmi tvāṃ pāragataṃ sthule sthitam / vandāmi tvāṃ khinnajagasya nāyakaṃ vandāmi saṃsāragata-ṃ-aniśritam // 2 // vandāmi sattvasamādhānavigataṃ {gatīṣu} sarvāsu jātīsu vimuktamānasam / jale ruhaṃ vā salilair na lipyase niṣevitā te munir buddha śūnyatā // 3 // vivekatā śāstṛpadaṃ niruttaraṃ vande nirālamba mahaughatīrṇam / vibhāvitā sarvanimitta sarvaśo na te kahiṃcit praṇidhānu vidyate // 4 // acintiyaṃ buddha mahānubhāvaṃ vandāmi ākāśasamam aniśritam / vandāmi te sarvaguṇāgradhāri vandāmi tvāṃ merum ivodgataśriyam // 5 // §39 ms. 27a6-27b4, p. 329b2-330a2, d. 301a4-301b3, t. 357 248a7-24, t. 358 -, t. 359(w) 263b17-263c1. atha khalu bhagavān mañjuśriye kumārabhūtāya sādhukāram adāt / sādhu sādhu mañjuśrīḥ / subhāṣitaṃ te mañjuśrīr evam eva / mañjuśrīr na buddhā rūpato draṣṭavyā na dharmato na lakṣaṇato na dharmadhātutaḥ / na buddhā ekākino na mahājanamadhyagatāḥ / na buddhā kenacid dṛṣṭāḥ, na śrutā na pūjitā na pūjyante / na buddhā kasyacid dharmasya ekatvaṃ vā bahutvaṃ vā kurvanti / na buddhair bodhiḥ prāptā / na buddhāḥ kenacid dharmena prabhāvyante / na buddhaiḥ kaścid dharmo dṛṣṭo na śruto na smṛto na vijñāto nājñātaḥ / na buddhair bhāṣitaṃ nodāhṛtam, na buddhā bhāṣanti nodāharanti, na buddhā bhāṣiṣyanti nodāhariṣyanti / na buddhā abhisaṃbudhyanti, na buddhaiḥ kaścid dharmo 'bhisaṃbuddhaḥ / na buddhānāṃ kleśāḥ prahīṇāḥ, na vyavadānaṃ sākṣātkṛtam / na buddhaiḥ kaścid dharmo dṛṣṭaḥ, na śruto nāghrāto na vijñātaḥ / tat kasya hetoḥ / ādipariśuddhatvāt sarvadharmāṇām // v §40 ms. 27b4-28b2, p. 330a2-b6, d. 301b3-302a6, t. 357 248a24-248b20, t. 358 253b1-13, t. 359(w) 263c2-27. (1) yaḥ kaścin mañjuśrīr bodhisattvaḥ trisāhasramahāsāhasralokadhātuparamāṇurajaḥsamān sattvān pratyekajinatve sthāpayed idaṃ dharmaparyāyaṃ nādhimuktaḥ / yo cānyo mañjuśrīr bodhisattva imaṃ dharmaparyāyam adhimucyet / ayaṃ tato bahutaraṃ puṇyaṃ prasavati / kaḥ punar vādo ya imaṃ dharmaparyāyaṃ likhed lekhāpayed vā / ayam eva tato bahutaraṃ puṇyaṃ prasavati // (2) yāvanto mañjuśrīr bodhisattva trisāhasramahāsāhasre lokadhātau sattvāḥ saṃvidyante, aṇḍajā vā, jarāyujā vā, saṃsvedajā vā, opapādukā vā, rūpiṇo vā, arūpiṇo vā, saṃjñino vā, asaṃjñino vā, apadā vā, dvipadā vā, catuḥpadā vā, bahupadā vā, sarve te parikalpam upādāya, apūrvācaramaṃ mānuṣyakam ātmabhāvaṃ pratilabheyuḥ / mānuṣyakam ātmabhāvaṃ pratilabhya bodhicittam utpādayeyuḥ / bodhicittam utpādya ekaiko bodhisattvo gaṅgāsikatāsaṃkhyeyānāṃ buddhakṣetraparamāṇurajaḥsamānāṃ buddhānāṃ bodhisattvānāṃ saśrāvakāṇāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upatiṣṭhet / sarvasukhopadhānāni copasaṃharet / gaṅgāsikatāsaṃkhyeyāṃ kalpāṃs (jāa 79) teṣāṃ ca parinirvṛtānāṃ stūpāni kārayet, ratnamayāni, yojanaśatocchritāni, ratnavedikāparivṛtāni, maṇimuktāratnadāmakṛtaśobhāni, ucchritacchatradhvajapatākāni, vaśirājamaṇiratnajālasaṃcchannāni / yo cānyo bodhisattva āśayasaṃpannaḥ / imaṃ dharmaparyāyaṃ sarvabuddhaviṣayāvatārajñānālokālaṃkāraṃ śrutvādhimucyed avataret pattīyet paribuddhet / antaśa ekām api gāthām uddiśed ayaṃ tato saṃkhyeyataraṃ puṇyaṃ prasavet / buddhajñānānugamanaṃ saṃvartakam asya puṇyābhisaṃskārasya / asya puṇyābhisaṃskārasya sa pūrvakaḥ puṇyābhisaṃskāraḥ, teṣāṃ bodhisattvānāṃ dānamayaṃ puṇyakriyāvastu śatatamām api kalāṃ nopaiti, sahasratamām api, koṭīśatasahasratamām api, kalām api, gaṇanām api, upamām api, upaniṣadam api nopaiti // §41 ms. 28b2-29b6, p. 330b6-332a2, d. 302a6-303a7, t. 357 248b22-249a10, t. 358 253b13-19, t. 359(w) 263c27-264b7. (1) yaḥ kaścin mañjuśrīr gṛhī bodhisattvo gaṅgāsikatāsaṃkhyeyān buddhān bodhisattvān saśrāvakasaṃghān gaṅgāsikatāsaṃkhyeyān (jāa 80) kalpān cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upatiṣṭhet / yaś cānyaḥ pravrajito bodhisattvaḥ śīlavān āśayasaṃpanno 'ntaśo yas tiryagyonigate 'pi sattva ekasyāpy ālopaṃ dadyāt / tasya puṇyābhisaṃskārasya pūrvakaḥ puṇyābhisaṃskāraḥ śatatamām api kalāṃ nopaiti, sahasratamām api, koṭīśatasahasratamām api, koṭīniyutasahasratamām api, yāvad upaniṣadam api na kṣamate // (2) sacen mañjuśrīs trisāhasramahāsāhasralokadhātuparamāṇurajaḥsamā bodhisattvāḥ pravrajitāḥ śīlavanta āśayaśuddhāḥ, tata ekaiko bodhisattvo gaṅgānadīsikatāsaṃkhyeyān buddhān bodhisattvān saśrāvakasaṃghāṃś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariskārair upatiṣṭhet, gaṅgānadīsikatāsaṃkhyeyān kalpān / yas teṣāṃ bodhisattvānāṃ puṇyābhisaṃskāro bhaved dānamayaḥ / yo vānyo bodhisattva āśayaśuddho śīlavān gṛhī vā pravrajito vā, imaṃ dharmaparyāyaṃ śrutvādhimucyet pattīyed vā likheta lekhāpayed vā / asya puṇyābhisaṃskārasya sa pūrvakaḥ puṇyābhisaṃskāraḥ, teṣāṃ bodhisattvānāṃ dānamayaṃ puṇyakriyāvastu śatatamīm api kalāṃ nopaiti, sahasratamīm api, yāvad upaniṣām api na kṣamate // (3) sacen mañjuśrīr bodhisattvo mahāsattvas trisāhasramahāsāhasraṃ lokadhātuṃ saptaratnaparipūrṇāṃ kṛtvā buddhebhyo bhagavadbhyo dānaṃ dadyāt / evaṃ dadan trisāhasramahāsāhasralokadhātuparamāṇurajaḥsamān kalpān dānaṃ dadyāt / yo vānyo bodhisattva imān dharmaparyāyān antaśaś catuṣpādikāṃ gāthāṃ bodhisattvasya deśayet / asya puṇyābhisaṃskārasya sa pūrvakaḥ puṇyābhisaṃskāraḥ śatatamām api kalāṃ nopaiti, sahasratamām api, śatasahasratamām api, koṭīśatasahasratamām api, yāvad upaniṣām api na kṣamate // (4) tiṣṭhantu tāvan mañjuśrīḥ trisāhasramahāsāhasralokadhātuparamāṇurajaḥsamān kalpān dānaṃ dadataḥ puṇyābhisaṃskārāḥ / sacen mañjuśrīr gaṅgāsikatāsaṃkhyeyā bodhisattvā bhaveyuḥ / tata ekaiko bodhisattvo gaṅgāsikatāsaṃkhyeyāni buddhakṣetrāṇi jāmbūnadasuvarṇamayāni, sarvavṛkṣāṃś ca divyair vastraiḥ pariveṣṭayitvā, sarvaprabhāsamuccayamaṇiratnajālasaṃcchannāni kṛtvā, vaśirājamaṇiratnamayaiḥ kūṭāgārair vidyutpradīpamaṇiratnavedikāparivṛtaiḥ paripūrṇāṃ kṛtvā, ucchritacchatradhvajapatākābhir gaṅgānadīsikatāsaṃkhyeyebhyo buddhebhyo divase divase dānaṃ dadyāt / evaṃ dadaṅ gaṅgāsikatāsaṃkhyeyān kalpān dānaṃ dadyāt / yo vānyo bodhisattva imaṃ dharmaparyāyam adhimucyānyasya bodhisattvasyeto dharmaparyāyād antaśa ekām api catuṣpādikāṃ gāthāṃ deśayed avatārayed (jāa 82) vā / asya puṇyābhisaṃskārasya sa pūrvakaḥ puṇyābhisaṃskāras teṣāṃ bodhisattvānāṃ dānamayaḥ śatatamām api kalāṃ nopaiti, sahasratamām api, śatasahasratamām api, saṃkhyām api, kalām api, gaṇanām api, upaniṣām api, yāvad upaniṣadam api nopaiti // §42 ms. 29b6-301b1, p. 332a2-b4, d. 303a7-302a1, t. 357 249a11-249b5, t. 358 253b19-23, t. 359(w) 264b8-29. (1) tadyathā mañjuśrīs traidhātukaparyāpannāḥ sarvasattvā narakatiryakpretayamalokopapannā bhaveyuḥ / atha gṛhī bodhisattvas tān sarvān narakatiryakpretayamalokād uddhṛtya pratyekabuddhatve pratiṣṭhāpayet / yo vānyo bodhisattvaḥ pravrajito 'ntaśas tiryagyonigate 'pi sattva ekam ālopaṃ dadyāt / ayaṃ tato bahutaram asaṃkhyeyataraṃ puṇyaṃ prasavayāt // (2) sacen mañjuśrīr daśasu dikṣu buddhakṣetrānabhilāpyakoṭīniyutaśatasahasraparamāṇurajaḥsamāḥ pravrajitā bodhisattvā bhaveyuḥ / tata ekaiko bodhisattvo daśasu dikṣv ekaikasmin digbhāge daśabuddhakṣetrānabhilāpyakoṭīniyutaśatasahasraparamāṇurajaḥsamān buddhān bhagavataḥ paśyet / ekaikaṃ ca tathāgataṃ sabodhisattvaṃ saśrāvakaṃ daśasu buddhakṣetrānabhilāpyakoṭīniyutaśatasahasraparamaṇurajaḥsamān (jāa 83) kalpāṃś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upatiṣṭhet / ekaikasya ca tathāgatasya divase divase buddhakṣetrānabhilāpyakoṭīniyutaśatasahasraparamāṇurajaḥsamān lokadhātūn vaśirājamaṇiratnapratipūrṇān kṛtvā dānaṃ dadyāt / yo vānyo bodhisattvo 'smin dharmaparyāye 'dhimukto 'ntaśas tiryagyonigate 'pi sattva ekam ālopaṃ dadyāt / asya puṇyābhisaṃskārasya pūrvakaḥ puṇyābhisaṃskāras teṣāṃ bodhisattvānāṃ dānamayaḥ śatatamām api kalāṃ nopaiti, sahasratamām api, śatasahasratāmām api, saṃkhyām api, kalām api, gaṇanām api, upaniṣām api, upaniṣadam api na kṣamate / tat kasya hetoḥ / avaivartikānāṃ bodhisattvānām iyaṃ mudrā yadutāsya dharmaparyāyasya śravaḥ // §43 ms. 30b1-31a5, p. 332b4-333a4, d. 304a1-304b6, t. 357 249b6-249c19, t. 358 -, t. 359(w) 264b30-265a11. (1) sacen mañjuśrīr bodhisattvo daśasu dikṣu sarvalokadhātuṣu sattvān śraddhānusāritve pratiṣṭhāpayet / yo vānyo bodhisattva ekaṃ sattvam arthānusāritve pratiṣṭhāpayet / ayaṃ tato 'saṃkhyeyataraṃ puṇyaṃ prasavati // (2) sacen mañjuśrīr bodhisattvo daśadikṣu sarvalokadhātuṣu sarvasattvān arthānusāritve pratiṣṭhāpayet / yo vānyo bodhisattva ekaṃ sattvaṃ dharmānusāritve pratiṣṭhāpayet / ayaṃ (jāa 84) tato 'saṃkhyeyataraṃ puṇyaṃ prasavati // (3) sacen mañjuśrīr bodhisattvo daśasu dikṣu sarvalokadhātuṣu sattvān dharmānusāritve pratiṣṭhāpayet / yo vānyo bodhisattva ekaṃ sattvaṃ srotāpattiphale pratiṣṭhāpayet / ayaṃ tato 'saṃkhyeyataraṃ puṇyaṃ prasavati // (4) sacen mañjuśrīr bodhisattvo daśasu dikṣu sarvalokadhātuṣu sarvasattvān srota-āpattiphale pratiṣṭhāpayet / yo vānyo bodhisattva ekaṃ sattvaṃ sakṛdāgāmiphale pratiṣṭhāpayet / ayaṃ tato 'saṃkhyeyataraṃ puṇyaṃ prasavati // (5) sacen mañjuśrīr bodhisattvo daśasu dikṣu sarvalokadhātuṣu sarvasattvān sakṛdāgāmiphale pratiṣṭhāpayet / yo vānyo bodhisattva ekaṃ sattvam ānāgāmiphale pratiṣṭhāpayet / ayaṃ tato 'saṃkhyeyataraṃ puṇyaṃ prasavati // (6) sacen mañjuśrīr bodhisattvo daśasu dikṣu sarvalokadhātuṣu sarvasattvān anāgāmiphale pratiṣṭhāpayet / yo (jāa 85) vānyo bodhisattva ekaṃ sattvaṃ arhatve pratiṣṭhāpayet / ayaṃ tato 'saṃkhyeyataraṃ puṇyaṃ prasavati // (7) sacen mañjuśrīr bodhisattvo daśasu dikṣu sarvalokadhātuṣu sarvasattvān arhatve pratiṣṭhāpayet / yo vānyo bodhisattva ekaṃ sattvaṃ pratyekabuddhatve pratiṣṭhāpayet / ayaṃ tato 'saṃkhyeyataraṃ puṇyaṃ prasavati // (8) sacen mañjuśrīr bodhisattvo daśasu dikṣu sarvalokadhātuṣu sarvasattvān pratyekabuddhatve pratiṣṭhāpayet / yo vānyo bodhisattva ekaṃ sattvaṃ bodhicitte pratiṣṭhāpayet / ayaṃ tato 'saṃkhyeyataraṃ puṇyaṃ prasavet // (9) sacen mañjuśrīr bodhisattvo daśasu dikṣu sarvalokadhātuṣu sarvasattvān bodhicitte pratiṣṭhāpayet / yo vānyo bodhisattva ekaṃ sattvam avaivartikatve pratiṣṭhāpayet / ayaṃ tato bahutaraṃ puṇyaṃ prasavet // (10) sacen mañjuśrīr bodhisattvaḥ sarvasattvān avaivartikatve pratiṣṭhāpayet / yo vānyo bodhisattva imaṃ dharmaparyāyam adhimuktaḥ likhāpayitvā parebhyo vistareṇa saṃprakāśayet, antaśa ekaṃ sattvam apy asmin dharmaparyāye 'vatārayet / ayaṃ tato bahutaraṃ puṇyaṃ prasavet // §44 ms. 31a5-32a3, p. 333a4-334a5, d. 304b6-305a7, t. 357 249c19-250a14, t. 358 253b23-253c18, t. 359(w) 265a12-265b24. atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣat / yo bodhisattvo daśabuddhakoṭināṃ saddharmaṃ dhārayet kṣayāntakāle / sūtraṃ ca yo 'nyaḥ śṛṇuyāt sagauravād idaṃ tataḥ puṇyamahāntaṃ viśeṣayet // 1 // yo buddhakoṭīdaśa pūjayed ṛddhyā samākramya daśāsu dikṣu / vandāpayet sa puruṣāṃś ca sarvān kṛtvā kṛpāṃ sarvasukheṣv agṛddhaḥ // 2 // yaś cedaṃ sūtraṃ jinadharmasūcakaṃ parasya deśeta muhūrtakaṃ pi / prasannacittaḥ sugatasya śāsana idaṃ tataḥ puṇyaphalaṃ viśiṣyate // 3 // saṃdarśya sūtraṃ sugatapraveditaṃ pradīpabhūtaṃ marumānuṣāṇāṃ / sa tīkṣṇaprajñaś ca mahābalaś ca buddhāna bhūmiṃ labhate ca śīghram // 4 // kathāṃ śruṇitvā sugatānam īdṛśaṃ saṃśrāvayed yaś ca dvitīyasattve / teṣāṃ ca buddhāna narottamānāṃ parinirvṛtānāṃ nirupādhiśeṣe // 5 // stūpān pratiṣṭhāpaya uccaśobhanān bhavāgraparyantasuratnacitrān / chatraiḥ patākais tatha ghaṇṭaśabdaiḥ pariṇāhavante hi yathā bhavāgram // 6 // icche tv ayaṃ kaścid iha bodhisattvaḥ sūtraṃ śruṇitvā ima evarūpam / kāye pratiṣṭhāpayi pustake vā idaṃ tataḥ puṇyaphalaṃ viśiṣyate // 7 // yo bodhisattvo imu dharmu dhārayed apanītamāccharyamalo viśāradaḥ / puṇyaṃ bhavet tasya hi aprameyaṃ labheta bodhiṃ ca yathepsitena // 8 // idaṃ hi sūtraṃ sugataiḥ praśastaṃ parigṛhītaṃ bahubodhisattvaiḥ / tathāgatānām iha-m-ātmabhāva ākāśadhātve hi sarveṣu darśitaḥ // 9 // §45 ms. 31b6-32a3, p. 334a5-334a8, d. 305a5-8, t. 357 250a10-14, t. 358 253c14-18, t. 359(w) 265b20-24. idam avocad bhagavān āttamanā āryamañjuśrīr bodhisattvaḥ, te ca daśadiganantāparyantāśeṣalokadhātusaṃnipatitā bodhisattvā mahāsattvā iti ca mahāśrāvakāḥ sadevamānuṣāsuragandharvaś ca loko bhagavato bhāṣitam abhyanandann iti // // āryasarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma mahāyānasūtraṃ samāptam // // ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hy avadat / teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ // deyadharmo 'yaṃ pravaramahāyānayāyinaḥ bhikṣuśīladhvajasya ca tatra puṇyaṃ tad bhavatv ācāryopādhyāyamātāpitṛpūrvaṃgamaṃ kṛtvā sakalasattvarāśer anuttarajñānaphalāvāptaya iti // mahārājādhirājaśrīmadgopāladevarājye saṃvat 12 śrāvaṇadine 30 likhitam idaṃ upasthāyakacāṇḍokeneti // śrī //