Jīvagosvāmin: Saṃkalpakalpadruma # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_jIvagosvAmin-saMkalpakalpadruma.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: n.n. ## Contribution: n.n. ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Saṃkalpakalpadruma = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from jivskd_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Jiva Gosvamin: Samkalpakalpadruma Input by ... ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text saṅkalpa-kalpa-druma śrīrādhādāmodarābhyāṃ namaḥ1 śrī-kṛṣṇa kṛṣṇa-caitanya sa-sanātana-rūpaka | gopāla raghunāthāpta vraja-vallabha pāhi mām ||1||2 nanda-nandana ity uktas trailokyānanda-vardhanaḥ | anādi-janma-siddhānāṃ gopīnāṃ patir eva yaḥ3 ||2 navīna-nīrada-śyāmaṃ taṃ rājīva-vilocanam | vallavī-nandanaṃ vande kṛṣṇaṃ gopāla-rūpinam ||3 [yugmam]4 vṛndāraṇye jaran jīvaḥ kaścit prāha manaḥ prati | mriyase sāmprataṃ5 mūḍhaḥ gūḍhām etāṃ sudhāṃ piba ||4 tāṃ pibann eva he svānta svaṃ ca gokula-saṅgatam | sevāṃ ca vāñchitāṃ kāñcid bhāva-bhedena bhāvaya ||5 maṅgalaḥ sarva-lokānāṃ gopa-kṣauṇībhṛd-aṅgajaḥ | bhavyaṃ pallavayan pāyād vallavī-jana-vallabhaḥ ||6 aho bakīty6 ādikīrtiḥ kṛṣṇas tu bhagavān svayam |7 asti yas tasya pitrāditayā citrāya k ptavān ||7 stutas tad bhūribhāgyeti8 tathā cetthaṃ satām iti9 | nemaṃ viriñca ity10evaṃ nāyaṃ śriya iti11 vrajaḥ ||8 yas taṃ ko vāśrayen nātra kṣitāv indriyavān naraḥ | tasmād bhrātar nija-trātaḥ svānta svāntas tam āśraya ||9 [tribhiḥ kulakam] upadeśaṃ deśa-rūpaṃ mama mānaya mānasa | sudhā-dhārā-dharaḥ so'yaṃ kalpaḥ syāt kalpa-bhūruhaḥ ||10|| mūlaṃ janmādi-līlāsya skandhaḥ syān nitya-līlatā | śākhās tat-tad-ṛtu-ślokāḥ phalaṃ premamayī sthitiḥ ||11|| atha mahā-kulakena janmādi-līlā || yas tantramantrayor guptam uktaḥ śrīnandanandanaḥ | tadrūpatāṃ nijāṃ vyāñjīt kutaścit kutukād bhuvi ||12|| yaḥ prāg iti12 hi padyābhyāṃ nandātmajatayā svataḥ | vāsudevatayā kāryavaśād gargeṇa niścitaḥ ||13|| 1. (b) śrī-śrī-rādhā-kṛṣṇābhyāṃ namaḥ; 2. gcp 1v1; 3. gautt. 2.24; there: aneka-janma-śuddhānām, gcp 15.72 aneka-janma-siddhānāṃ; 4. (b) not found; 5. (b) mriyate 'sāmpratam; 6, bhp iii.2.23; 7. bhp i.3.28||; 8. bhp x.14.34||; 9. bhp x.12.11; 10. bhp x.9.20; 11. bhp x.47.60; 12. bhp x.8.14 yaḥ śrī-nanda-yaśodāntar-hṛdi sphūrtiṃ gatas tataḥ | udyaṃś cakre dugdha-sindhor indor janma-viḍambanam ||14|| yaḥ sarva-rddhi-vrajaṃ nanda-vrajaṃ svaṃ janma-mātrataḥ | ramāṇāṃ jāyamānānām ārāmaṃ1 dhāma nirmame ||15|| yaḥ sva-mādhurya-pīyūṣaṃ sampūrya2 pariveśayan | jigāya mohinī-rūpaṃ kṣīra-nīradhi-tīragam ||16|| yaḥ kṛpāṃ janmanā vyañjan pūtanām api pūtatām | nītāṃ dhātrī-gatiṃ sphītāṃ cākārṣīn nūtanārbhakaḥ ||17||3 yaḥ komala-padāgreṇa śakaṭaṃ tad viśaṅkaṭam | sva-jyotsnāvaraṇaṃ matvā cikṣepākṣepavān iva ||18|| yaḥ pūjita-pada-kṣepa-kūjita-smita-rociṣām | śobhayā lobhayāmāsa bālikāḥ kula-pālikāḥ ||19|| yaḥ sva-nāmādyam āsādya gargād vargān nijān anu | harṣaṃ vavarṣa nyag jalpann om itthaṃ somajin-mukhaḥ ||20|| yas tṛṇāvartam āsādya sadyaḥ saṃvarta-vartanam | saṃvartayaṃs tam āninye viparīta-parītatām ||21|| yaḥ śrī-rāmaṃ nijārāmaṃ saṅgacchann accha-khelayā | bālān ānandayan nanda-rāja-keśari-nandanaḥ ||22|| yaḥ puṇḍraṃ rocanārucyaṃ kañcukaṃ kāñcana-prabham | dadhan mātus tat tadāsīd utsaṅgasī yad ājani ||23|| yaḥ kurvan kardama-krīḍāṃ nirvyājam anayā dhṛtaḥ | dvayoḥ sukhena duḥkhena snigdhān digdhān vinirmame ||24|| yaḥ samaṃ sahajātena raṅgann aṅgaṇa-kardame | kiñcit kātara-dhīḥ paśyan mātaraṃ drutam īyivān4 ||25|| yas tayāliṅgitaḥ sā smitaṃ stanyam ananya-dhīḥ | apāyi suṣṭhu cāpyāyi smitaṃ bibhrad udaikṣi ca ||26|| yas tadā mātur āninye sarvaṃ vismṛti-vismṛtam | vadann iva sa5saṃmugdha-bāla-siṃhāvalokanaḥ ||27|| yas tadā mṛttikāṃ bhakṣann alakṣyam anayā dhṛtaḥ | dayayā kiṃ bhayād asyās trātaḥ srāg yoga-māyayā ||28|| yaḥ śrī-rāmānvayī kāmān nanāṭa saha-pāṭavam6 | vṛddhānāṃ sukham ṛddhānāṃ kurvāṇas tāla-pālanam ||29|| yaḥ krīṇan kara-vibhraṣṭa-mūlyatve 'py amitaṃ phalam | phalāny ananyalabhyoani dade vikrīṇatīṃ prati ||30|| 1. (a) oṃ mārāmaṃ; 2. (b) sarvatra; 3. this verse missing from (b); 4. (b) iyivān; 5. (b) suo; 6. (b) sahapāṭavaḥ yas tarṇakān purā muñcann añcan bāla-balānvitaḥ | dohānukaraṇaṃ kurvan sukha-dohāya k ptavān ||31|| yaḥ karṣann api vatsasya pucchaṃ saṅkarṣaṇānvitaḥ | tena karṣaṃ vrajan bhrātṛ-bhāyābhiḥ paryahasyata ||32|| yaḥ kurvann api gavyānāṃ cauryaṃ bhavyāya didyute | yasya tābhir vivādaś ca sukha-saṃvāda-siddhaye ||33|| yaḥ svaṃ dāmodaraṃ śrṇvan sāmoda-vrīḍam añcati | prasū-śikṣāmaya-snehād bālya1svehāntarād api ||34|| yaḥ suṣṭhu khelayāviṣṭaḥ sva-mātrā praṇayān muhuḥ | kṛṣṇa kṛṣṇāravindākṣety2 āhūto 'py āśu nāyayau ||35|| yaḥ śrī-vṛndāvanaṃ prāñcan bhrātrā saha vanāspadam | hāsayan bhāsayāmāsa3 mātarau yātarau mithaḥ ||36|| yaḥ śrī-vṛndāvane labdhe prārabdha-krīḍam anvabhūt | rāma-dāmādibhiḥ sakhyaṃ tat-prakhyaṃ bhramarādibhiḥ ||37|| yaḥ śrī-rāmeṇa tatrāpi vīkṣya prītim agāt parām | vṛndāvanaṃ govardhanaṃ yamunā-pulināni ca4 ||38|| yaḥ prāpta-madhya-kaumāraḥ pitrā sārdhaṃ vanaṃ vrajan | pṛcchan nāmāni dhāmāni paśyan mudam avāptavān ||39|| yaḥ krīḍan śiśur avrīḍam agrajena vrajendrajaḥ | jalpājalpi mithaś cakre hastāhasti padāpadi ||40|| yaś cārayan nijān vatsān vatsakaṃ nāma dānavam | bakaṃ bakavad-ākāraṃ dārayan muktam ārdayat ||41|| yaḥ svair viharaṇaṃ cakre meṣī-haraṇa-saṃjñitam | vyomaṃ ca vyomatāṃ ninye kurvantaṃ pratilomatām ||42|| yaḥ kurvaṃs tam aghaṃ khaṇḍaṃ vidher agham ataḥ param | ninye sva-jyotiṣi prāñcaṃ tad arvāg bhakti-tejasi ||43|| yaḥ kaumāram atikramya ramya-paugaṇḍa-maṇḍanaḥ | cakre gopālatāṃ gacchan loka-pālaka-pālatām ||44|| yaḥ kāla-kūṭa-niṣpiṣṭa-cetanān vraja-ketanān | cetayāmāsa kṛpayā locanāmṛta-vṛṣṭibhiḥ ||45|| yaḥ kāliyam api vyaktaṃ nijāṅghri-yuga-mudrayā | vyañjan mameti śaraṇāgatān anyān arañjayat ||46|| yaḥ śukena vraja-premāspadatvenettham īritaḥ | kṛṣṇe 'rpitātma-suhṛd ity ādi procya praśocya ca ||47|| 1. (b) bālyaṃ; 2. bhp x.11.15; 3. (b) bhāṣayāmāsa; 4. bhp x.11.36 ābāla-vṛddha-vanitāḥ sarve 'ṅga1 paśu-vṛttayaḥ | nirjagmur gokulād dīnāḥ kṛṣṇa-darśana-lālasāḥ ||48|| 2[mahākulakāntar yugmakam]2 yas tasmin sambhrame rodhān niṣkrame3 vraja-kanyakāḥ | mene tāḥ prathamaṃ paśyan svaṃ kṛtārthaṃ kṛtāv iha ||49|| yas tadā dahanaṃ goṣṭha-premnākṛṣṭa-vivecanaḥ | premnas tasya parīkṣārtham iva drāg apibat prabhuḥ ||50|| yaḥ sparśād anṛtīkurvan viṣaṃ viṣadharaṃ ca tam | svāśritān amṛtīkartuṃ kṛtī kaimutyam aikṣayat ||51|| tas tu bhāṇḍīram āsādya malla-tāṇḍavam ācaran | subhadra-4maṇḍalī-bhadra-bhadravardhana-gobhaṭāḥ ||52|| yakṣendra-bhaṭa ity5 evaṃ k pta-saṅgaiḥ kumārakaḥ | savayobhiḥ sukhaṃ lebhe yatra kāścit kumārikāḥ ||53|| gopālī pālikā dhanyā viśākhā dhyāna-niṣṭhikā6 | rādhānurādhā somābhā tārakā daśamī tathā7 ||54|| kautukāya gatā yāsu mallī mallīti narma-kṛt | madhvājya-nibham āsvādya yābhiḥ k ptaṃ sma mādyati ||55|| [pūrvavan mahākulakāntaś caturbhir anvayaḥ] yaḥ kāmye kāmyake gatvā saraḥ sāgara-sannibhaṃ | laṅkākalpākṛtākalpaṃ nityaṃ dīvyati saṅgibhiḥ ||56|| yaḥ kaiśoraṃ tataḥ sajjan vasantam iva ṣaṭpadaḥ | lolayann ātmanaś cittaṃ lolayāmāsa padminīḥ ||57|| yas tā vraja-ramā nitya-preyasīḥ kutukātmanā | līlā-śaktyānyathā-bhānaṃ nītā guptam arañjayat ||58|| yaḥ śrī-rāmeṇa dhenūnāṃ rakṣāyāṃ dhenukāsuram | nighnan vighnam apākārṣīd akārṣīd abhayaṃ divi ||59|| yaś cakre dhenum ādāya sāyaṃ vrajam upāgataḥ | pūrva-rāgaṃ kiśorīṇām apūrvaṃ vyativīkṣayā ||60|| yaḥ pūrvaṃ lajjayā dūta-kāma-lekhādy-upāyatām | vijahan nija-netrāntaṃ ninye nūtana-dūtatām ||61|| yas tāsu sphuṭam āsajya virajya laghu sarvataḥ | tad-aṅga-saṅga-bhikṣārthaṃ veṇu-śikṣām asādhayat ||62|| yaś cetanācetanāliṃ karṣann apy āśu veṇunā | tāḥ kraṣṭuṃ suṣṭhu nāśaknod yatas tā lajjayā sitāḥ ||63|| 1. (b) sarvāṅgo; 2. missing from (b); 3. (b) niṣkrāntā; 4. (b) śubhadra; 5. brs iii.3.23; 6. (b) odhyānaniṣṭhikāḥ; 7. bhaviṣyap iv (cf. ks p112); 8yaḥ śrī-bhāṇḍīra-nāmānaṃ baṭaṃ śaśvad aṭann adhāt | nānā-krīḍāṃ sa-nīḍānām adabhraṃ bibhrad utsavam ||64|| yaḥ śrīdāmnā sudāmnā ca bhadrasenārjunādibhiḥ | khelā-dambha-balāc cakre tat-pralamba-pralambhanam ||65|| yaḥ pralambaṃ lambamānaṃ jīvanād bala-tejasā | vidhāya vidadhe tīvrān1 navaśaktiṃ davīyasīm ||67|| yaḥ kānane sudīrghāhe nidāghe kṛta-kelikaḥ | aparāhṇe preyasīnām ānandaṃ vidadhe yathā |68|| gopīnāṃ paramānandam āsīd govinda-darśane | kṣaṇaṃ yuga-śatam iva yāsāṃ yena vinābhavat2 ||69|| [pūrvavad yugmakam] yaḥ sadā dṛṣṭi-kṛd vṛṣṭi-varṣā-rūpa-niśā-kṣaye | śaradaṃ prātar āsādya priyāṇām ahṛtāndhatām ||70|| yaḥ śrīgovardhanapremasvapremadhanajīviṣu | sva-gotreṣv api sañcāryānyān apy āryān aśikṣayat ||71|| yaḥ śrī-govardhanaṃ bibhrac chakra-vibhraṣṭa-garvatām | ninye goṣṭhaṃ yad unninye śreṣṭhaṃ sva-preṣṭhajātiṣu ||72|| śrī-govindatāṃ vindann avindad viśva-nanditām | yan mithaḥ śakra-jantūnāṃ naitryāvyadhita śambhutām ||73|| yaḥ pāśi-lokād ānīya pitaraṃ mātṛ-jīvanam | ajīvayad vrajaṃ sarvaṃ taṃ vinā gata-jīvanam ||74|| yaḥ svānāṃ vraja-lokānāṃ hṛdokās tān viśokayan | teṣāṃ svasya ca golokaṃ nitya-lokam alokayat ||75|| yaś citta-vāsasī nītvā kumārīṇāṃ paraṃ dade | na pūrvaṃ yena tā baddhāḥ sambaddhā nityam ātmani ||76|| yaḥ sva-vaṃśikayā moha-bādhitāṃ rādhikām anu | pūrṇāḥ pulindya ity3ādi vṛttaṃ vṛttaṃ vinirmame ||77|| yaḥ sakhīn akhilāgrīyān grīṣmāntaḥ prema-sampadā | saṃmadād ājuhāvāmūn kramād evaṃ mudāṃ pradaḥ ||78|| he stokakṛṣṇa he aṃśo śrīdāman subalārjuna | viśāla vṛṣabhaujasvin devaprastha varūthapa4 ||79|| evam āhūya bhūyas tān narma-sūnṛta-gīr vṛtam | āha vṛndāvana-sthānāṃ sthāvarāṇāṃ varāṃ gatim ||80|| [pūrvavat tribhiḥ] 1. (b) tīvrāṃ; 2. bhp x.19.16; 3. bhp x.21.17; 4. bhp x.2.31. yas tāsāṃ yajña-patnīnāṃ mahima-sneha-vṛddhaye | bubhukṣāṃ sakhibhir vyañjann anna-bhikṣāṃ1 vinirmame ||81|| yas tatrāśoka-vanyāyāṃ dhanyāyāṃ sakhibhiḥ saha | krīḍan nirvarṇitas tābhiḥ śyāmam ityādi2 varṇitaḥ ||82|| yaḥ sadā narma-śarmārthī madhumaṅgala-nāminam | narma-mantriṇam āsajya bhojyan mitrāṇy arañjayat ||83|| yaḥ sva-jīvana-jīvānāṃ cātakīnām ivāmbudaḥ | sva-jīvanena tādātmyam akarod vraja-subhruvām ||84|| yaḥ pareṣāṃ hrepaṇatāṃ śakti-saṅkhyālpatāṃ vidan | guptāgaṇya-svakāntāsu vaṃśī-dūtīm amanyata ||85|| yaś cirād eva muralī-śikṣāyāṃ vīkṣya pūrṇatām | tayā mādya-priyās tūrṇaṃ pūrṇaṃ mene svam añjasā ||86|| yas tyāga-vyāja-bhṛn-narma vyājahāra priyāḥ prati | pratinarma-priyā-vṛndād vindan śarmānvavindata ||87|| yaḥ sadā yoga-māyākhyāṃ śaktim āsaktitaḥ śritaḥ | paurṇamāsīm iti nāmāsīd vraje yāsīt tapasvinī ||88|| yas tayā divyayā śaktyānantadhānanta-subhruvām | bibhrad vinā sa-narmādi-śarmālabhata sarvadā ||89|| yaḥ kṛtvā rāsa-khelāyāṃ mudaṃ dvandvaṃ punar mudam | kheleyam iti tad vyañjann amumudad amūḥ priyāḥ ||90|| yas tyajann api tāḥ sarvāḥ parvātanuta kutracit | apy eṇa-patnīty-ādyaṃ3 yat tatra karṇāmṛtaṃ matam ||91|| yas tāsāṃ jayatīty4 ādi vilāpād vyagratāṃ gataḥ | tāsām āvirabhūd5 evaṃ sudhībhir adhivarṇitaḥ ||92|| yāsāṃ stana-kāśmīra-śasta-vastrāsanaṃ gataḥ | rarāja tāra-kārāja-rājat-pulina-dhāmani ||93|| yaḥ prahelikayā tāsāṃ sva-parājayam āmṛśan | na pāraye 'ham ity6 ādi rītyā svaṃ matavān ṛṇī ||94|| yaḥ śyāmaḥ svarṇa-gaurībhiḥ parāṃ śobhāṃ yayau yathā | tatrātiśuśubhe rājann bhagavān iti7 sat-prathā ||95|| yas tāsāṃ sva-vihāreṇa śrāntānāṃ mukha-paṅkajam | prāmṛjat karuṇaḥ premnā śantamenāṅga-pāṇinā ||96||8 yaḥ krīḍan vāri-vanayor vikrīḍa9 iva tāḥ punaḥ | anunīya vinirṇīya sva-saṅgaṃ nilayaṃ gataḥ ||97|| 1. (a) vyañjann anna-bhikṣā; (b) vyañjan anna-bhikṣām; 2. bhp x.23.22; 3. bhp x.30.11; 4. bhp x.31.1; 5. bhp x.32.2; 6. bhp x.32.22; 7. bhp x.33.6; 8. bhp x.33.21; 9. (b) cikrīḍa yas tīrtha-vyājam avrājīd vrajena vanam āmbikam | yatrāśeṣeṇa veśena cchalayāmāsa cābalāḥ ||98|| yaḥ sarva-jīvanaṃ jīvaṃ vitaran pitaraṃ prati | padāsarpan spṛśan sarpaṃ muneḥ śāpād apākarot ||99|| yaḥ sudarśanatāṃ ninye mahā-sarpaṃ kudarśanam | kāruṇya-kāruḥ kañcāraṃ1 na cakārāpi dāruṇam ||100|| yaḥ pūrvaṃ nirmame horī-parvaṃ yakṣasya dhūrvaṇam2 | antaryāmivat tan3 manye tādṛggrāmīṇaparvasu ||101|| yaḥ prātar-ādi-jāḥ krīḍāḥ kurvaṃs tāsu sphurann api | ślokānāṃ yugma-saṅghena ślokitas tābhir anvaham ||102|| yaḥ śrī-govardhane rāsa-vardhanecchā-vivardhaneyaḥ | saṃgamya preyasī-saṅghaṃ narma-saṅgara-raṅgavān ||103|| goṣṭha-prakoṣṭhataḥ kruṣṭaṃ śrutvāriṣṭa-kṛtaṃ kaṭu | tatra saṃgatya saṃyatya taṃ nihatya mudaṃ gataḥ ||104|| punaḥ śīghraṃ giriṃ gacchan saṅginībhiḥ sabhaṅgibhiḥ | rāsam ullāsayāmāsa bhāsayāmāsa cākhilam ||105|| [pūrvavat tribhiḥ] yaḥ kuṇḍaṃ puṇḍarīkākṣas tan nirmāya sunarma-kṛt | śrī-rādhikāṃ dhanyam anyat kārayāmāsa sāra-bhṛt ||106|| kaṃseneśinaṃ4 goṣṭha-kleśinaṃ vāji-veśinam | keśine5 keśinaṃ cakre yamasya prativeśinam ||107|| yaḥ pitrādy-anurāgeṇa citrābhaḥ sarva-vismṛtiḥ | kaṃsaṃ dhvaṃsakam apy ārcchān na hantuṃ gantu-kāmatām ||108|| yaḥ snigdha-smitayā dṛṣṭyā vācā pīyūṣa-kalpayā | caritreṇānavadyena śrī-niketena cātmanā ||109|| imaṃ lokam amuñcābhiramayan sutarāṃ vrajam | reme kṣaṇadayā datta-kṣaṇa-strī-kṣaṇa-sauhṛdaḥ ||110|| [pūrvavad yugmakam]6 yas tathā saha gopībhiś cikrīḍa vrajarājajaḥ | yathābda-koṭi-pratimaḥ kṣaṇas tena vinābhavat7 ||111|| yaḥ kāntā-mukha-candrāṇāṃ bhāsā bhāsini8 dig-gaṇe | rāga-sāgara-nirmagnaś calituṃ nāpi ca kṣamaḥ ||112|| kiñcit tad-vyakti-vātāli-lajjā-vīci-vicālitaḥ | kaṃsa-ghātamiṣāpāta-nijecchābhāsam āgataḥ ||113|| 1. (a) kañjāraṃ, (b) kaṃ cāriṃ; 2. (b) dharṣaṇam; 3. (a) antaryāmīva tano; 4. (b) kaṃseneśitam; 5. (b) veśinaṃ; 6. not found in (b); 7. vip v.23.57; 8. (b) bhāsinam taṭasthatām aṭann urīcakre madhuparīgatim | āḥ kiṃ vācyā vraje yācyā prāṇimātre tanoḥ sthitiḥ ||114|| [pūrvavat tribhiḥ] yaḥ svāṃs tattadguṇaḥ sarvān alaṃ hātuṃ na te ca yam | āstāṃ vraje premaśūrā dūrād eva tathā kathā ||115|| yaḥ pṛthvyā prathamaskandhe dharmāgrevarṇitān guṇān |1nityam āptas tathātrāpi varṇyaḥ sann avakarṇyatām ||116|| sarvānandapradānandakandas tadvadguṇāvaliḥ | sarvaparvadamāhātmyād varaḥ sarvata īśvaraḥ ||117|| sarvadā vṛddhibhāgṛddhiḥ sarvārādhanabhūdhanam | svarūparūpasādguṇyapuṇyakṛt karmaśarmadaḥ ||118|| dṛṣṭiḥ pratisudhāvṛṣṭiprabhasundaratāprabhaḥ2 | varṇānāṃ syandadiṅmātrāt3 karṇānandakarasvaraḥ4 ||119|| aśvāsānām api śvāsakārisaurabhagauravaḥ | adharaspṛṣṭanīrādisṛṣṭaśrīrasanārasaḥ ||120|| svasparśisparśanāsparśād viśvatāpāpayāpanaḥ | jagataḥ śucitādhāma nāmadhāmasmṛtīḍitaḥ ||121|| anantasaccidānandajyotirdyotikalevaraḥ | vapuraṃśukayor aṃśusampad viṣṇuramājayī ||122|| jagaddūṣaṇaśobhābhṛd vibhūṣaṇavibhūṣaṇaḥ | tūrṇaṃ yathāruci vyāpirucidhāryaguṇākṛtiḥ ||123|| lakṣmīdṛkpakṣma5viṣkambhilakṣmalakṣitavigrahaḥ | śaṅkhacakrādicihnaśrīdurnihnavanijasthitiḥ ||124|| jetuṃ svam apy aviśrāntaṃ śaśvadvalgu6balāvaliḥ | kiśoratāmanaḥsāracoratāviśvamohanaḥ ||125|| vilāsahāsalīlāsyakṛtalāsyakalājayaḥ | vikārarahitākāraḥ sphuratpremavikāravān ||126|| purāpi nava ity evaṃ purāṇādiviniścitaḥ | anūtanatanūḥ7 śrīmān sadā nūtanavattanuḥ ||127|| sarveṣāṃ manasaḥ kartuṃ pramanas tāṃ sphuranmanāḥ | vaidagdhīdigdhasadvṛddhi8cāturīpracurīkaraḥ ||128|| viśveṣāṃ buddhikṛd buddhiḥ siddhīnām api siddhikṛt | dakṣatālakṣaśikṣākṛd dakṣatābhir vilakṣaṇaḥ ||129|| tucchopakāritābindusindhukārī kṛtajñataḥ | 1. bhp i.16.27||-30||; 2. (b) oprabhā; 3. (b) diṅmātrao; 4 (a) karaṇānanda(?); 5 (b) pakṣa; 6 (a) ovalgād; 7. (b) tanuḥ; 8. (b) obuddhio sudṛḍhavratatāvrātatrātaśaśvadanuvrataḥ ||130|| nijamaryādayā baddhaśrutimaryādaceṣṭitaḥ | ceṣṭitaṃ1 tāvad āstāṃ tad dṛṣṭamātras tathā guṇaḥ ||131|| yajñajñaḥ kāladeśādiprajñaḥ sarvajñaśekharaḥ | sarvajñatām avajñāya prajñatātarkitākhilaḥ ||132|| dhīratā sthiratā śobhi vīratā niratāntaraḥ | kṣāntyā dāntyā ca śāntyā ca saha kāntyā svayaṃ vṛtaḥ ||133|| dharmadānanidānaśrīḥ śūraḥ2 suratamānasaḥ | mānyasāmānyavardhiṣṇumānyatākriyatāpriyaḥ3 ||134|| akṣīṇavinayaḥ suṣṭhu lajjitaḥ kūṭavarjitaḥ | kīrtipratāpapūrtibhyāṃ kṛtasallokajūrtikaḥ ||135|| sādhūnāṃ mādhurīdānān nityaṃ sādhusamāśrayaḥ | dviṣāṃ ca muktikṛn muktibhāgākarṣiguṇāmbudhiḥ ||136|| nānābhāṣālisambhāṣo deva4paryantadevanaḥ | pratyagvādiny api prīti5satyatāsphuradīritaḥ ||137|| vāvadūkaḥ6 sudhīmūkasthitikārisudhīdharaḥ | dṛṣṭamātratayā sarvabudhatāṃ7 budhatāguruḥ ||138|| yogyānām api yogyāśī8 raṅkāṅām api śaṅkaraḥ | śaraṇāgatarakṣāyāḥ śaraṇaṃ śarmakarmaṭhaḥ ||139|| na ca bhaktiṃ vināsakti9binduḥ sindhuvad antaraḥ | samaḥ sarvatra bhaktānāṃ bhakta ity apy asau samaḥ ||140|| bhaktānāṃ bhaktatānandī premasthemavaśīkṛtaḥ | tattadrūpaguṇakrīḍākṛtasvāvadhivismayaḥ ||141|| snehābhiṣekād viśveṣāṃ prājyasāmrājyapūjitaḥ | sarvatra snehapīyūṣavarṣinityanavambudaḥ ||142|| goṣṭhavṛndāṭavīśaṃsivaṃśīgānamadhūnmadaḥ | nijapriyāvalībhāgyaspṛhiviṣṇupriyārcitaḥ ||143|| kiṃ bahūktena sūktena sūktena śrūyatām idam | kṛṣṇa eva hi kṛṣṇaḥ syāt kṛṣṇaḥ syāt kṛṣṇa eva hi ||144|| [pūrvavad ekonatriṃśabhiḥ] yas tādṛgguṇavān goṣṭhaṃ nātyantaṃ tyaktum arhati | tādṛgguṇānvayipremnā tasya baddhaś ca tad yathā ||145|| dustyajaś cānurāgo 'smin sarveṣāṃ no vrajaukasām | yaḥ sajjan kāliyakroḍaṃ vrajaṃ sajjantam āmtani | nanda te tanaye 'smāsu tasyāpy autpattikaḥ katham? ||1461 [pūrvavad eva yugmakam] 1. (b) ceṣṭataḥ; 2. (b) śūrao; 3. (b) oparaḥ; 4. (a) osambhāṣād eva; 5. (b) prītiḥ; 6. (b) vāvadūkao; 7. (b) budhatāo; 8. (a) yogyāśā; 9. (a) vināsaktiṃ vimṛśann unmamajja drāg varṣan harṣaṃ jagaty api ||147 yaḥ śakre vakratāṃ paśyan premnā yan vrajavaśyatām | hṛdy arthaṃ tam imaṃ vidvān atra vyānag yathārthatām ||148 tasmān maccharaṇaṃ goṣṭaṃ mannāthaṃ matparigraham | gopāye svātmayogena so 'yaṃ me vrata āhitaḥ ||149*fn [pūrvavad eva yugmakam] yaḥ saṅkalpaṃ vyadhād evaṃkiñca bhūdharadhāraṇam | saptatarāpy ahorātrām stanmātraṅgīkṛtisthitiḥ ||150|| kiṃ ca yaḥ sakhivatseṣu luñciteṣu viriñcinā | sasarjāntyāṃs tadākāran paraṃ svenāpareṇa na ||151|| tathāpy anirvṛtiṃ gacchaṃs tān āyacchad viriñcitaḥ | svapremādhikatatpremavaśatām āsadad yataḥ ||152|| [pūrvavad eva yugmakam] yas tān svasmin baka-graste grastehā-prāṇatā-mitān | sva-mātra-prāṇa-pātrāṅgān vidan vindann api sthitaḥ ||153|| yas teṣv agha-nigīrṇeṣu svayaṃ kīrṇe hatāṃ vrajan | tad-galāntar viśann ātma-nirviśeṣān viveda tān ||154|| yas tatrāpy adbhutaṃ prema śrīman-nanda-yaśodayoḥ | dampatyor nitarām āsīd gopa-gopīṣv iti smaran ||155|| sadāpi vedavad veda tad aśeṣavidāṃ varaḥ | yad eva śukadevādyā vādyābhaṃ jagur uccakaiḥ ||156|| [pūrvavad yugmakam] yaḥ svīyām ṛṇitāṃ vyaktāṃ tyaktāṃ kartum aśaknuvan | na pāraye 'ham ity5 ādyaṃ pratijajñe priyāḥ prati ||157|| yaḥ kaṃsādyān dantavakra-prāntān6 sāntān7 vinirmame | tad vinā vrajam āgantuṃ śāntiḥ syān8 nety acintayat ||158|| yas tan-madhye samutkaṇṭhām utkaṇṭhāṃ śamayann iva | svasthān kartuṃ vrajāntaḥ-sthān muhuḥ sāntvanam ādadhe ||159 yaḥ sva-prasthāna-samaye "śarīra-sthā imā nahi | bhaveyur" iti sañjajñe pratijajñe9 nijāgatim ||160|| 1. bhp x.26||.13; 2. (b) hṛdyārtham; 3. bhp x.25.18; 4. (b) svena pareṇa; 5. bhp x.32||.22; 6. (b) oprāptān; 7. (a) so 'ntān; 8. (a) śāntuḥ syāṃ (?); 9. (a) pratiyajñe; yas tatra śukadevena drāghita-ślāghitaṃ1 stutaḥ | ubhayeṣāṃ prema-sāmyaṃ vyañjatā vyañjitāspadaḥ ||161|| tās tathā tapyatīr vīkṣya sva-prasthāne yadūttamaḥ | sāntvayāmāsa sapremair āyasya iti dyotakaiḥ ||162||2 [pūrvavad yugmakam] yaḥ kaṃsa-ghnaḥ śaśaṃsedaṃ hari-vaṃśe 'py anūditam3 | niśvāsā yasya vedāḥ syus tad etat katham anyathā? |163|| ahaṃ sa eva go-madhye gopaiḥ saha vanecaraḥ | prītimān vicariṣyāmi kāmacārī yathā gajaḥ ||164||4 [pūrvavad yugmakam] yaḥ kaṃse lambhita-dhvaṃse svaṃ vinātivilambitam | kurvantaṃ pitaraṃ proce "śoceḥ katham itaḥ pitaḥ ||165 yāta yūyaṃ vrajaṃ tāta vayaṃ ca sneha-duḥkhitān | jñātīn vo draṣṭum eṣyāmo vidhāya suhṛdāṃ sukham ||166||5 snehena duḥkhitān ity etat procya snehavastuni | atṛptiṃ vyānag atrāpi draṣṭum ity eva darśanam ||167|| puruṣārthatayāvocad bhāvikālatayāpi ca | adṛpter bhāvikālasya cānantyāt tadanantakam ||168|| tātajñātipadābhyāṃ ca tad yuktam idam uktavān | suhṛdāṃ sukham ity ākhyāsyate yadvat tathā nahi ||169|| suhṛcchabdenopakāryopakāritvaṃ pratīyate | sukhaṃ ca suhṛdāṃ gamyam upakāramayaṃ param ||170|| vidhāyeti ca pūrvasya kālasya cchinnarūpatām | nirdiśaṃs tadvidhānasya nyadiśat cchinnarūpatām ||171|| tasmāt teṣāṃ śatruvadhaḥ sukhaṃ yat tat samāpsyati | jñātīnāṃ snehaśīlānāṃ tat tu vo na samāpsyati ||172|| iti procyedam avyāñjīt teṣāṃ dhairyapradaṃ6 param | māgadhādivadhāntasthaṃ7 svasthatā dhāma yad bhavet ||173|| jarāsandhādiśatrūṇāṃ pratibandhān upekṣya ca | yady eṣyāmy anusandhānaṃ kuryus tatrāpi te dviṣaḥ ||174|| sveṣām eva pratijñāya vrajāgamanam īśvaraḥ | na yūyam atrāyāteti vyajya vyāñjīd idaṃ punaḥ ||175|| yadi vātra bhavantaḥ syur gamāgamavidhāyinaḥ | tathāpy acchinnamatsnehaṃ jñātvā hanyur vrajaṃ dviṣaḥ ||176|| 1. (b) drāghitaḥ ślāghitaḥ; 2. bhp x.39.35; 3. (b) anuditam; 4. hv 78.35; 5. bhp x.45.23; 6. (b) opradaḥ; 7. (b) osthao tasmāt tāvad dhīrabhāvaṃ vidhatta vrajasaṃsadi | māṃ ca yuṣmatpriyaṃ nityaṃ lālanaṃ ca samāpsyatha ||177|| [pūrvavan navabhiḥ] yaḥ saṅgatya guror gehāt pratatya svavrajasmṛtim | prāhiṇod uddhavaṃ vaktuṃ suniścitam idaṃ yathā ||178|| hatvā kaṃsaṃ raṅgamedhye pratīpaṃ sarvasātvatām | yad āha vaḥ samāgatya kṛṣṇaḥ satyaṃ karoti tat ||179||1 āgamiṣyaty adīrgheṇa kālena vrajam acyutaḥ | priyaṃ vidhāsyate pitror bhagavān sātvatāṃ patiḥ ||180||2 [pūrvavad tribhiḥ] yaḥ sāsram uddhavaṃ sāsraḥ patis tāsāṃ svayaṃ rahaḥ | asaṅkocam avocetthaṃ preṣṭham ekāntinaṃ kvacit ||181|| gṛhītvā pāṇinā pāṇiṃ prapannārtiharo hariḥ | gacchoddhava vrajaṃ saumya pitror naḥ prītim āvaha ||182|| gopīnāṃ madviyogādhiṃ matsandeśair vimocaya | tā manmanaskā matprāṇā madarthe tyaktadaihikāḥ ||183|| mām eva dayitaṃ preṣṭham ātmānaṃ manasā gatāḥ | ye tyaktalokadharmāś ca madarthe tān bibharmy aham ||184|| mayi tāḥ preyasāṃ preṣṭhe dūrasthe gokulastriyaḥ | smarantyo 'ṅga vimuhyanti virahautkaṇṭhyavihvalāḥ ||185|| dhārayanty atikṛcchreṇa prāyaḥ prāṇān kathañcana | pratyāgamanasandeśair vallavyo me madātmikāḥ ||186||3 [pūrvavat ṣaḍbhiḥ] yas tathā procya yat pratyāyayat tac ca vilocyatām | yad vilocanamātreṇa bhramas te śvabhratāṃ vrajet ||187|| mām evety ādinā tāsām antaḥpatir ahaṃ param | bahir vyavahṛtir lokadṛṣṭeti spaṣṭam ātanot ||188|| yat pitror ity urīcakre pitṛtvaṃ vallavendrayoḥ | tasmād vallavamānitvam ātmānaś ca vyajijñapat ||189|| tatra cāha na ity etad bahuvācipadād idam | mayi jāte tayoḥ putre rāme tvayi ca putratā ||190|| tataś ca tāḥ prati prākhyad vallavyo ma iti sphuṭam | yad amūṣu svadāratve4 vyānañja svayam añjasā ||191|| 1. bhp x.46.35; 2. bhp x.46.34||; 3. bhp x.46.2-6; 4. (b) otvaṃ; maddāratvaṃca tāsāṃ tāḥ sadā yasmān madātmikāḥ | madātmakatvam āśu syād abhedāc chaktitadvatoḥ ||192|| iti vyañjan manmanaskā ity uktaṃ nātyapaikṣataḥ | na cānyavad ihāpekṣyam anyad ity apy amanyata ||193|| dhārayantīti ca procya pratyāgamanam uddiśan | vallavyo ma iti prākhyat tasmād eva nyajīgamat ||194|| gamanaṃ mama taj jajñe svām avaśyaṃ kṛtiṃ prati | āgamya svīyatāṃ tāsāṃ pūrayiṣyāmy adūrataḥ ||195|| [pūrvavad navabhiḥ] yas tāsu bahudhā jñānaṃ nidiśyāpi mudhā vidan | sākṣād ātmīyasamprāpti1 sākṣād eva nidiṣṭavān ||196|| mayy āveśya manaḥ kṛṣṇe vimuktāśesavṛtti yat | anusmarantyo māṃ nityam acirān mām upaiṣyatha ||197||2 yā mayā krīḍatā rātryāṃ vane 'smin vraja āsthitāḥ | alabdharāsāḥ kalyāṇyo māpur madvīryacintayā ||198||3 [pūrvavad tribhiḥ] yas tadā sandiśan sandīpitam etad vinirmame | tad etac chṛṇu maccitta guptavittaṃ manuṣva ca ||199|| vṛttir yad anyā nirmucya mayy āmucya manaḥ sthitāḥ | mām āpsyatha drutaṃ tasmān mama nātra svatantratā ||200|| mayīty anena prāpte 'pi kṛṣṇe kṛṣṇapadaṃ bruvan | anyarūpaṃ manyamānān hanyamānān vyadhāt prabhuḥ ||201 mayīty evaṃ mām iti ca procya mām ity avocata | tac cāvṛttyā dṛḍhīkṛtya mataṃ paridṛḍhīkṛtam ||202|| kṛṣṇa iti padaṃ labdhe mayīty asya viśeṣaṇe | māṃ dvaye 'py upalabdhāsā tadviśeṣaṇatā svataḥ ||203|| mayi kṛṣṇe 'tra māṃ kṛṣṇaṃ māṃ kṛṣṇam iti sidhyati | kalyāṇya iti sambodhya prabodhyaṃ kṛtavān idam ||204|| na tāsām iva matprāptir dehaṃ vaḥ param īhate | ity evam anyad apy atra manyamānaṃ manaḥ kuru ||205|| [pūrvavad pañcabhiḥ] yaḥ śrīrāmeṇa sandiśya priyāsu nijahṛdgatam | yathāvad vyañjayāmāsa śrīparāśaragīr yathā ||206|| 1. (b) oprāptiṃ; 2. bhp x.47.36; 3. bhp x.47.37; sandeśaiḥ sāmamadhuraiḥ premagarbhair agarvitaiḥ | rāmeṇāśvāsitā gopyaḥ kṛṣṇasyātimanoharaiḥ ||207||1 [pūrvavad yugmakam] yaḥ kurukṣetrayātrāyā vyājān mātrādikān cirāt | saṃsajyāmūn visṛjyānyān sahavāsamudaṃ dadhe ||208|| yaḥ suraghnān vraje gantuṃ vighnān hantuṃ vrajeśituḥ | vraje gamanam ācarya dvārakāgatim ādade ||209|| yaḥ krāmadbhiḥ sudīrgheṇa suṣṭhu kraṣṭuṃ vrajaṃ prati | āmuktaḥ pāśasaṅkāśamanasā vrajavāsibhiḥ ||210|| yaḥ prakāśaṃ mahārājasampadaṃ dadhad īkṣitaḥ | vrajāya vrajarājādyenāhūtaḥ pūrvavad girā ||211|| yas teṣāṃ suṣṭhu nirninye yan manaḥ svāgatispṛhiḥ2 | tenāntaḥkarṣaṇaṃ prāptaḥ karṣam anyena nārhati ||212|| yaḥ svīyasahitas teṣāṃ svīyakāmān apūrayat | kṛṣṇe kamalapatrākṣe sannyastākhilarādhasā ||213|| āgamiṣyaty adhīrgheṇety3 āśālabdhaṃ yad īpsitam | tad artham eva tān arthān ye svīcakruḥ parān api ||214|| [pūrvavad yugmakam] yaḥ svāgamanamaryādāṃ preyasīṣu nijāṃ vyadhāt | dantavakrāntaśatrūṇāṃ māraṇaṃ sarvatāraṇam ||215|| api smaratha naḥ sakhyaḥ svānām arthaṃ4 cikīrṣayā | gatāṃś cirāyitān śatrupakṣakṣapaṇacetasaḥ ||216|| 5 mayi bhaktir hi bhūtānām amṛtatvāya kalpate | diṣṭyā yad āsīn matsneho bhavatīnāṃ madāpanaḥ ||217||6 yas tātkālikaśāntyarthe tathāpi jñānam ādiśat | āhūś cety7ādike padye prārthitas tābhir anyathā ||218|| tatrāṅghrismṛtiyācñā tu lakṣyam eva vinirmame | tatpratyāgatitātparyā sā tu paryavasāyyate ||219|| mayi tāḥ preyasām ity8 ādy uktaṃ tena svayaṃ yataḥ | tasmāt taccintanāśaktyā vyaktyā taddarśanārthitā ||220|| tathānugṛhya bhagavān gopīnāṃ sa gurur gatiḥ |9ity anena muniḥ procya tāsāṃ vāñchitapūraṇam ||221|| mayi bhaktir hīti kṛṣṇaproktam eva nyajīgamat | mayy āveśya manaḥ kṛṣṇa ity10 ādy api ca tadvacaḥ ||222|| [pūrvavad tribhiḥ] 1. vip v.24.20; 2. (b) svāgataspṛhi; 3. bhp x.65.6; 4. (b) arthao; 5. bhp x.82||.41; 6 bhp x.82||.44; 7. bhp x.82||.48; 8. bhp x.46.5; 9. bhp x.83.1; 10. bhp x.47.36. yaḥ pṛthivyā guṇastome satyenādāv abhiṣṭutaḥ satyaṃ vidhātuṃ satyaṃ tan nāvrajet kiṃ vraje bata ||223|| sambhāvanā mamaiveyam iti nātra vicāryatām | vrajasthānāṃ vrajaprāṇavaryasyāpy avadhāryatām ||224|| śrīmadvrajādhirājasya kṛṣṇakāntāgaṇasya ca | uddhavaṃ prati gīr īdṛg dṛśyatāṃ daśamādiṣu ||225|| [yugmakam] yas tu yarhy ambujākṣeti1 stuvadbhir dvārakājanaiḥ | kadācid vrajam āgād ity abhyudhāyi kadācana ||226|| yas tathā śrūyate pādmottarakhaṇḍād api sphuṭam | adād vrajāya svaprāptimaṅgalaṃ nityam ity api ||227|| dattvā tatkṛtakṛtyaḥ san prādurbhāvāntaraṃ gataḥ | jagāma dvārakām ity apy aśrāvīty api yuktimat ||228|| āgamiṣyaty adīrgheṇety uddhavād buddham anyathā | yathā na syāt tathā bhāṣyaṃ2 kathānyā vitathā matā ||229|| yas tyajann api gām ākhyat tam uddhavakam utsukaḥ | rāmeṇa sārdham ity3ādyaṃ tāsāṃ kāmitalambhanam ||230|| rāmeṇeti dvayenāha viyukter yad vyatītatām | tena nāsti viyuktiḥ sā tadānīm iti bhāvyate ||231|| mayi tāḥ preyasāṃ preṣṭha iti4 prāktanavāgdvaye | viyukter vartamānatvaṃ dṛṣṭvā niṣṭaṅkatām idam ||232|| svena tāsāṃ punaḥ saṅge yad vṛttaṃ prathame 'hani | tadapy atītarīty āha prītyā samadadhad uddhavam ||233|| tā nāvidann iti5 proce yatra tāsāṃ madātmatām | babhūva sa mahābhāvaḥ sarvāsāṃ parataḥ paraḥ ||234|| tataś ca nāmarūpātmany udbhūte svīyavaibhave | praviṣṭā iva na spaṣṭaṃ praviṣṭā gatyabhāvataḥ ||235 dṛṣṭāntayugalaṃ tat tu nāvidann iti kevale | avedanaṃ nadīpakṣe py abdhyanyarasatāhatiḥ ||236 samādhāv iti dṛṣṭāntasyāṅgarūpatayor itam | dārṣṭāntikasyānuṣaṅgaṃ syād aṅgaṃ tadbhidādvayoḥ ||237 matkāmā ramaṇaṃ jāram asvarūpavido 'balāḥ | brahma māṃ paramaṃ prāpur iti6 padye tu tatpare ||238|| pacyantāṃ vividhāḥ pākā7 itīvātrārthikaḥ kramaḥ | tā brahma prāpur ity evaṃ tā ity asyātra cānvayaḥ ||239|| 1. bhp i.11.9; 2. (b) bhāvyam; 3. bhp xi.12.10; 4. bhp x.46.5; 5. bhp xi.12.12; 6. bhp xi.12.13; 7. bhp x.24.26|| kīdṛg brahmeti bodhāya yat prāha paramaṃ padam | tatrāpy ākāṅkṣayāvādīn mām iti svaṃ punaḥ prabhuḥ ||240|| mayi bhaktir hīti vākyād āha prāg etad eva hi | dhārayanty atikṛcchreṇety uktyā vyānag idaṃ purā ||241|| prāṇatyāgena matprāptir nānyavat tāsu manmatā | matkāmā iti pūrvārdhe cākhyat prāptivibhaktatām ||242|| asvarūpavidaḥ satyaḥ prāpur jāradhiyety avak | nityatatpreyasīrūpasvarūpaṃ hi tadīyakam ||243|| yat pūrvaṃ bhāvayan bhāvaṃ bhāvinīnām amūdṛśām | matkāmā iti niḥkṣipya jāratve sthairyam1 ākṣipat ||244|| mayi kāmaḥ sadā yāsāṃ tā matkāmā itīritāḥ | kāmaś ca ramaṇatvena spṛhātra pratipadyate ||245|| asminn api batety2ādi śrīrādhāgīr aliṃ prati | vivicyatāṃ tataḥ sarvam anyad anyad vivicyatām ||246|| atrāryaputra3 śabdaḥ syāt patyāv eva prasiddhibhāk | tathāpi sveṣu kaiṅkaryaṃ dainyāt kanyāvad īritam ||247|| saṅk ptāpatitā tābhiḥ punar ittham udīritam | śyāmasundara te dāsya iti4 yadvat tatheha ca ||248|| āryaputraḥ kadāsmākaṃ kiṅkarīṇāṃ tu mūrdhani | bhujaṃ dhāsyaty evam āsāṃ tatpatnīpadakāmatā ||249|| tatkāmatā hi siddhā cet tena taddānam avyayam | ye yathā māṃ prapadyante iti5 yatvat6 pratiśravaḥ ||250|| vallavyo me madātmāna iti7 yat proktam ātmanā | sarveṣāṃ vacasām ūrdhvaṃ tad āstāṃ sarvamūrdhani ||251|| yan matkāmā iti proce tāsāṃ prāptis tathā svayam | tan mayā sādhu tat proktaṃ tāsāṃ kāmitalambhanam ||252|| matkāmā iti padyasya turyāṃśe tv idam ucyate | parāś ca saṅgatas tāsāṃ prāpuḥ śatasahasraśaḥ8 ||253|| [pūrvavad ekaviṃśatyā] yaḥ śrīgargavacaḥ pūrṇaṃ tūrṇaṃ cakre svayaṃ dvayam | eṣa vaḥ śreya ādhasyad ya etasmin maheti9 dik ||254|| nāśād vighnasya kaṃsādeḥ patyābhāsādijasya ca | 1. (b) 'sthairyam; 2. bhp x.47.21; 3. ibid.; 4. x.22.15; 5. gītā 4.11; 6. (a) yat tat; 7. bhp x.46.6; 8. bhp xi.12.13; 9. bhp x.8.16 sadā svam adadād yasmād vraje kāntāvrajeṣv api ||255|| [pūrvavad yugmakam] yaḥ prādād vrajavāsibhyaḥ pūrvarītyā nijāṃ gatim | vṛndāvanasthāṃ golokanāmnīṃ yāṃ prāg alokayat ||256|| yāṃ śrībṛhadgautamīye prāha vṛndāvanaṃ prati | sarvadevamayaś cāhaṃ na tyajāmi vanaṃ kvacit ||257|| āvirbhāvas tirobhāvo bhaven me'tra yuge yuge | tejomayam idaṃ ramyam adṛśyaṃ carmacakṣuṣā ||258||1 tad etad vistarād brahmasaṃhitāyāṃ nirūpitam | golokanāmnā2 tanmadhye gokulākhyaṃ hareḥ padam ||259|| na tyajāmīti yat tat tu dvidhābhiprāyakaṃ matam | virahe 'pi vraje sphūrtyā pūrtyā śīghrāgater api ||260|| [pūrvavac caturbhiḥ] yaḥ sva-puryor api sthairyaṃ yāti nityaṃ yathāha ca | mathurā bhagavān yatra nityaṃ sannihito hariḥ ||261||3 dvārakāṃ hariṇā tyaktāṃ samudrotplāvayat kṣaṇāt | varjayitvā mahārāja śrīmad-bhagavad-ālayam ||262||4 smṛtvāśeṣāśubha-haraṃ sarva-maṅgala-maṅgalaḥ | nityaṃ sannihitas tatra bhagavān madhusūdanaḥ ||263||5 [pūrvavad tribhiḥ] yas tasmād ubhayatrāpi rājatīti śukena ca | jayatīty6 ādi-vākyena varṇitaḥ kṣitipaṃ prati ||264|| yaś campū-yugala-prāntam īdṛk siddhāntam īritam | jīvāntaryāmitāṃ prāptas tūrṇaṃ pūrṇam acīkarat ||265|| sa tu harir adhivartma dantavakraṃ yudhi śamayan vraja-vāsam āsasāda | tam abhiyayur amī vrajeśa-mukhyāḥ śaśinam iva kṣudhitāś cakora-vārāḥ ||266|| [ādim ārabhya mahā-kulakam] sa ca janaka-mukhān nirīkṣya śuṣkān svadṛg-amṛtena siñcati sma | pulaka-kula-miṣād yathāṅkurāṇāṃ tatim adadhur bata te'pi gopavṛkṣāḥ ||267|| atha hari-hariṇīdṛśaś ca tarhi sphuraṇam iva pratipadya pūrva-tulyam | nayana-gatatayānyathā ca matvā muhur agaman bhramam abhramaṃ ca tatra ||268|| 1. gcp 1.18; gcu 29.96 etc.; 2. (b) nāmnīṃ; 3. bhp x.1.28; 4. bhp xi.31.23; 5. bhp xi.31.24; 6. bhp x.90.48; vrajam atha viśataḥ sa-ratnam ārātrikam anulabdhavataś ca tasya lokaḥ | kusuma-kula-sahodaraṃ vitanvan jaya-jaya-ghoṣam uvāca bhadra-vācam ||269|| vrajam atha sukhayan vinīta-vācā kramam anulabdha-tadīya-saṅgamaś ca | druta-gati jananīṃ sukhena sektuṃ gṛham adasīyam iyāya kṛṣṇa-candraḥ ||270|| ciram api viracayya śarma tasyās tad-anumatiṃ pratilabhya tat-tanūjaḥ | saha-sakhi-nikareṇa divya-śayyāṃ sukham adhiśayya niśāvirāma-dṛṣṭaḥ ||271|| punar api nija-vṛnda-saukhya-vṛndaṃ vidadhad uditya sa nitya-citra-mitraḥ | nija-mukha-kamalaṃ vikāsya netra-bhramara-madhūtsavam ātatāna tatra ||272|| [yugmakam] aharahar idam eva tatra pūrva-1pratinava-bhāvam avāpa kevalaṃ na | jana-samuditir apy adṛṣṭa-pūrvāṃ vapur anukāntim iyāya śaśvad eva ||273|| divasa-katipaye tadātiyāte2 paśupati-pālakatāpta-tādṛg-icchuḥ | nija-ratha-tarasā nināya goṣṭhaṃ saha-jananī-kabalaṃ tam uddhavaṃ ca ||274|| agharipu-sudṛśāṃ dhavābhimāniṣv akṛta-tanu-pratimāḥ purā tu māyā | sarabhasam adhunā sma tā vibhajya prakṛta-tanūs tanute premāspadāni ||275|| atha gatavati mūrti-bheda-rītyā yadu-puram atra ca rājamāna-dhāmni | vraja-bhava-jana-mātra-dṛśya-rūpe matir udiyāt tava citta gopa-kṛṣṇe ||276|| iti janmādi-līlā ||1|| 1. (b) pūrvaṃ; 2. (a) tadādio [2] atha nityalīlā prakaṭataravikāsabhāji vṛndāvana iha bhāti kim apy adṛśya-dhāma | vraja-jana-sahitaḥ sa yatra kṛṣṇaḥ sukha-vihṛtiṃ vidadhad vibhāti nityam ||1|| parilasati payaḥ-samudra-sīmā vraja-yuva-rāja-samāja-loka eṣaḥ | amum anu caturasram atra vanyāgiri-sarid-añcita-cārutātidhanyā ||2|| girisamuditir atra suṣṭhu govardhanavalitā paribhāti citratulyā | vilasati yamunādikānadīnāṃ tatir api mānasagaṅgayānuṣaktā ||3|| abhirucidadaratnacitramitraṃ bhuvanam idaṃ paribhāti yatra vṛkṣāḥ | tad anukṛtiparārucā samṛddhyā hariratidāyitayā ca ye vibhātāḥ ||4|| vilasati caturasradhāmni ghasrakṣitipatibimbamahaḥ sahasrapatram | upavanam adhipatram atra kṛṣṇapriyatama1dāravihārasāravāraḥ ||5|| iha kamaladaladvayālimadhyasthitipathivṛndam atisphuṭaṃ vibhāti | aparaparagatāv acākṣuṣāṇi śrutivihitāny ayanāni yat tu jetṛ ||6|| maṇijani2kamalasya tasya cāgrāvalivalayapratisandhilabdhasandhi | surabhigaṇavṛtāsudhābhadugdhāsurabhitatiḥ śrayate śubhaṃyugoṣṭham ||7|| atha dalavalayasya madhyabhāgaṃ3 pratilasati vrajarājarājadhānī | paridhivad4 abhitaḥ samastagopaprakaragṛhāvalir atra yatra bhāti ||8|| rucilasadavarodhamadhyabhāgaṃ sapariṣadantimaṣaṣṭhabhāgapuṣṭam | vrajanṛpabhavanaṃ tu tatra cāntar dinakaravad vidadhāti raśmisṛṣṭim ||9|| yad api maṇimayaṃ tad eka-rūpaṃ tad api sad adbhuta-madhya-madhya-bhāgam | yadi bahu-vidham ūhituṃ samīhā smara mama mānasa gopa-campū-yugmam ||10|| iha sahacaratārakālipuṣṭaḥ svakaparicāricakoravārajuṣṭaḥ | smitam anuyaśa ity anudya kaumudy avataratīty uditātareḥ sutuṣṭaḥ ||11|| vrajakulakumudāvalīmudāṃ yaḥ satatamahāmahakṛdvidhāv atandraḥ | pitṛmukhasadasi priyāvalīnāṃ mahasi ca nandati gopakṛṣṇacandraḥ ||12|| surapatimaṇimānitāṅgisaṅghapaṭapapaṭutākṛtahemaraṅgabhaṅgaḥ | guṇagaṇabhṛtabhāratīsamājaḥ sa jayati gokularājavaṃśarājaḥ ||13|| [tribhiḥ kulakam] iha harivihṛtīr atītarītyā śṛṇu kathayāmi sadāpi nātibhinnāḥ | yad anṛtam api pūrvarīti cetaḥ praviśati nādyatanaṃ tathā yathārtham ||14|| 1. (b) priyatam udārao; 2. (b) cintāmaṇio; 3. obhāsaṃ; 4. (b) parividhad; 5. pratilavam api citram asya tat tat ka iva sudhīr avasānam ādadīta? ||15|| atha niśi rahasāgatāntarāyāṃ valajam ite stavavādyavidyaloke | vrajabhavanajanaḥ sahaiva jāgran manasi hariṃ dadhad āgataṃ nananda ||16|| sa mathananinadaṃ sagītanādaṃ sasurabhidoharavaṃ sagopavādam | amṛtamathanayuk payodhitulyaṃ vrajakulam ullasitaṃ didhinva kṛṣṇam ||17|| vrajapatimithunaṃ tadātha putrapramadamadaślathitapradānasetu | tanayajaya1viruttatiṃ paṭhadbhyaḥ pracurataraṃ vitatāra vāravāram2 ||18|| iha lasati harer vilāsagehapratatir udārasudārasāravārā | śayanasukhamayī nikuñjavīthiḥ kvacana ca tādṛśatāṃ gatā vibhāti ||19|| nijanijaśayanaṃ gataṃ tam āliṅganavalitaṃ vidadhur vidhusutanvaḥ | rajani viramaṇaṃ yathā yathāsīd aghaṭata dordraḍhimā tathā tathāsām ||20|| iha paramaramā vibhāti rādhā saduḍugaṇe gagane yathendumūrtiḥ | tad iyam adhikayā girā sabhājyā tadanugatiṃ dadhatāṃ parāḥ sapatnyaḥ ||21|| vrajasukṛtavilāsasāraratnākaravṛṣabhānusujātaśātalakṣmīḥ | agharipuramaṇīramāsu mukhyā svayam anurāgavihārahārimūrtiḥ ||22|| dayitaghanataḍidvilāsivarṇā priyatamavarṇasva3varṇaśastavastrā | harimaṇitaralādidivyadīvyanmaṇimayabhūṣaṇabhūṣaṇāṅgabhaṅgiḥ ||23|| upamitipadavīṃ svam eva yāntīṃ suparimitivyatiśobhitāṅgasaṅghā | pratikakubhaśubhaṅkaraprathābhiḥ sahajavilakṣaṇāṅkitaśrīḥ ||24|| śaśikamalarucāṃ padāpi jetrī nijanakhakāntibhir ujjvalena tena | avayavakulam anyad4 anyad astu pratinavarocir upāttakāntacittam ||25|| sukusumasukumāratāvatāras trijagati saurabhasaurabhākaraśrīḥ | ṛtam itamadhurapriyārtharītipravalitavarṇanarītilabdhavarṇā ||26|| sumatim atiguruḥ samastavidyā sakalakalāvalitātinamracittā | hriyam anu vinayaṃ nayaṃ samajñām api dadhatī svajanādi śarmadātrī ||27|| nikhilagakaruṇādikair guṇais taṃ svadayitam eva tulāṃ sadāpi dhartrī | gurunikaradayāspadātibhaktiḥ sthiracarahārdasukhāmṛtābhiṣiktā ||28|| priyapadanakhakāntileśanirmañchanaparacittadaśāvaśānuvelam | bhramaram api tadīyadūtabuddhyā praṇayajacitragirā vicitrayantī ||29|| marud api calati svabhāvataś cet kvacid anukūlatayā nijābhisāre | navavidham api tatra bhaktabhāvaṃ vinidadhatī priyabhaktacittasaktā ||30|| bahir anumitidūrabhāvapūrasvacarita5cārutayā sadāvasantī | racayati rahasi priyājane sā svadayitam anv api narmakeliśarma ||31|| [navabhiḥ] 1. (b) ojanao; 2. (a) vāraṃ vāram; 3. (b) osao; 4. (b) anyam; 5. (b) oracitao; bhrukuṭinayanabhaṅgisaṅgi1 kutrāpy ativinayaprathi cāṭu kutracic ca | vaśayati dayitaṃ hariṃ priyā sā kim idam iti prathanāya nāham īśe ||32|| harir api śuśubhe sa yābhir uccair anugatimāditayā sugānadhāmni | praṇayaṛṇidaśām2 avāpa yāsāṃ prathatamā khalu tāsu saiva seva3 ||33|| śṛṇu guṇam aparaṃ kṛpāvilāsaṃ vṛṣaravijām anu rāsakelinaktam | mararipur amukāṃ nināya dūraṃ nijanayanaṃ bubudhe mudā tu neyam ||34|| tad api tad asahiṣṇavaḥ sapatnyaḥ kim api jajalpur amūr amūṃ vinindya | iyam api tu murārimelanāya svayam upapattim adād amūṣu suṣṭhu ||35|| [yugmakam] guṇakulam aparaṃ kim aṅga varṇyaṃ harirativāridhibhaṅgasaṅgharūpam | ayi śṛṇu hṛdaya4 prage ca tasyāś caritam idaṃ mṛdu tatpriyasya cātha ||36|| anumitam akarod yadālpakalpaṃ rajanivibhāgam5 iyaṃ tadā tu kāntam | akuruta bhujapāśabaddham asrasnapitanibhaṃ kurute sma varṣma cāsya ||37|| atha bahuvinayaṃ dadhan murārinayanapayāṃsy apasārayan amuṣyāḥ | svanayanasalilena sārdham6 aṅgaṃ nijam akarot idam iyam apy abhīkṣṇam ||38|| tadanu ca lalitāviśākhike dve samavayasāv anayor upetya pārśvam | ahimakarahimarturaśmitulyāt kharavacanāt paṭu lumpataḥ sma jāḍyam ||39|| hriyam iyam abalā tadā tu yātā dayitatanor upagūhanaṃ visṛjya | svapanam iva gatā kṣaṇaṃ nirīhā punar iva jāgaraṇaṃ bhayād dadambha ||40|| ahar uditanibhaṃ parāś ca yātā haridayitā harimātaraṃ bhaveyuḥ | iti taduditasambhramād ayāsīd aharudayānugakarmadharmadhāma ||41|| rajanivilasitaprasaṅgivāsaḥ kulam ajahāt tad iyaṃ yad eva hṛdyam | aparam akurutāṅgasaṅgi yat skhalayitum7 iṣṭam aho balī tu diṣṭaḥ ||42|| padakaravadanaṃ muhuḥ punānā yad iha jalaṃ visasarja śubhrapātre | bhuvam api tad idaṃ bhuvaḥsvarādīny api bhuvanāni sadā punad vibhāti ||43|| akuruta na paraṃ bahiḥ snihaṃ sā haridayitā muhur antarasnihaṃ ca | harivapurupayuktatailaśeṣaṃ vinidadhatī khalu yā tulāṃ siṣeve ||44|| surabhibhir atha mardanāni kṛtvāsnapayad amūm udakena tādṛśena | sahajasurabhitā tatas tadaṅgād udayam itā vijitā diśaś cakāra ||45|| [yugmakam] tanum anu vavase varāṃśukaṃ sā tadapi tanuś chavim ujjagāra tasyāḥ | ghanatatipihite 'pi sūryabimbe diśi diśi rājati tasya raśmisaṅghaḥ ||46|| athavā, hariratir atigupyate tayā sā tadapi ca tacchavir īkṣyate bahiś ca | 1. (b) saṅgibhaṅgi; 2. jīva has not made sandhi of ṛ. 3. (b) saiva saiva; 4. (b) hṛdaye; 5. (b) vibhāvam; 6. (b) sārdram; vividhamaṇivibhūṣaṇaṃ varākṣyāḥ sukhayati tāḥ svasakhīr itīdam ittham | iha ca hariguṇasmṛtipradīptaṃ pulakamukhaṃ sukhabhūṣaṇaṃ kim īḍe ||47||1 vrajanṛpamithunasya cāṅghritīrthaṃ vrajanṛpates tanayasya ca prapīya | japavidhivihitadvivarṇamantrā harijananīm avalokituṃ pratasthe ||48|| atha harijananīṃ prati prayātāpy abhimukham eti na sā sakhīvṛtāpi | api tu kuṭilavartmanānugamya praṇamati tatpadayor nidhāya bhālam ||49|| atha harijananī svayaṃ karābhyāṃ śirasi samunnamite sayatnam asyāḥ | parimalam upalabhya sāsram enāṃ pihitatanuṃ parirabhyanandati sma ||50|| tadanu tadupadeśataḥ samastāṃ guruvanitām avanamya ramyacittā | pṛthag upaviśatī samastadṛṣṭīr aharata candramukhī cakoratulyāḥ ||51|| yadapi muhur iyaṃ sadānubhūtā tadapi tadā milatī pratisvam ārdram | rajani virahitā2 ca kāravarṣājanir iva gharmakanīyasī samastam ||52|| iti sati carite haripriyāyā haricaritaṃ śṛṇu citta varṇayāmi | gṛhagatavibhave suvarṇite syād gṛhapativarṇanam āśu saukhyadāyi ||53|| haridayitatamā yadāśu talpād dinamukhakṛtyakṛte kṛteham āsīt3 | harir api sa tadā tadartham ātmapriyasakhadāsagaṇena sevyate sma ||54|| sa rajanivasanaṃ sasarja tac ca sphuṭam iva sūcayati sma gūḍhavṛttam | iha ca tad idam antaraṅgam itthaṃ piśunam itīva tadā smitaṃ suhṛdbhiḥ ||55|| mukhakaracaraṇaṃ hareḥ sudhautaṃ kamalavanāni jigāya tac ca paśya | vrajam anu kamalālayāpi yasya śrayati rajaḥ padayor yathātra vandī ||56|| bahuvidham api tailam iṣṭagandhaṃ dhṛtam abhitaḥ sa vidagdhatānidigdhaḥ | surabhitam iha rādhayā tu devyā svayam urarīkurute sma kṛṣṇacandraḥ ||57|| tad aghajiti sutailam ādadāne samajani pūṣitā na tat tu citram | prathamam api sa tan mudābhijighrann agamad amūdṛśatāṃ tad eva citram ||58|| sa śucisurabhiṇā jalena siktaṃ svavapur akārayad īdṛśaṃ vidhātum | ahaha śṛṇu manas tad eva tat tad guṇamahasā samabhūd atīvasāndram ||59|| haritanum anu mārjanaṃ vidhitsan mṛdur iyam ity adhigatya kampate sma | jalaguruvasanaṃ visarjayaṃs taddvayam aparaṃ sa dadhat4 praphullati sma ||60|| kanakanibhapaṭadvayaṃ paṭīyān paridadhad ambudarocir uptakeśaḥ | satilakalaghubhūṣaṇaḥ svakāntyā trijagati kāntidayā sakhīn didhinva ||61|| harir atha kanakāsane niviśya vyaracayad ācamanaṃ yathā nidiṣṭam | paridadhad upavītam anyad āsīj japam anu sandadhad apy adīpi tatra ||62|| yadupuram anu yat pradhānabhāvaṃ harir akaroj janake 'pi vidyamāne | taducitam ucitaṃ tu nātra yasmāt pitṛsutatāgatatāratamyam asti ||63|| 1. this line not found in (b); 2. cirahitā; 3. (b) kṛtehayāsīt; 4. (a) dadatvraja-pati-mithune1 sadāpi bālyaṃ harim anucintayad evam āha nityam | vayam iha2 sukṛtāni yāni kurmaḥ pratinidhayas tava tatra na svatantrāḥ ||64|| iti harir iha nātidharmakarmāṇy uṣasi karoti pituḥ pramodakārī | api tu tadanumodanānukūlāṃ bhavikakṛtiṃ vidadhāti mātur agre ||65|| harir atha calati sma mātṛpārśvam saha sakhibhir dhvanayan bhūṣaṇāni | sa tad avakalayan vadhūnikāyaḥ sapadi sasāra rahasyapākadhāma ||66|| atha harijananī hariṃ nirīkṣya vrajamahilābhir iyāya tasya pārśvam | sutam anugamanaṃ vyaloki dhenoḥ samam anayā natarāṃ gavāṃ param āsām||67|| padam anu patanaṃ bhaven na tasyāḥ savidhajuṣā hariṇā drutaṃ milantyāḥ iti harir avanamya dūradeśāc ciram iva tadvad atiṣṭhad iṣṭabhaktiḥ3 ||68|| drutam atha jananī tam etya putraṃ drutam udanīnayad4 āgrahaṃ dadhānā | tadanu ca suciraṃ prasajya mūrdhni sravadudakākṣiyugaṃ tam āluloke ||69|| harir avakalayan sarohiṇīkā vrajamahilā jananīsamānabhāvāḥ | tadanuguṇakabhaktibhāg amūṣāṃ namanakṛdasrajalena sicyate sma ||70|| atha balavalitāḥ pare sakhāyaḥ sahamadhumaṅgalakāḥ samāgatās te | yad ajitam abhajaṃs tad ahni citraṃ vidhum anuṣajya subhagrahā virejuḥ ||71|| atha punar upaveśam āgatās te haribalamātṛmukhāḥ sukhād aśeṣāḥ | haribalavalitā yathāsvam āsann adhi vividhāsanam udyadasranetrāḥ ||72|| atha purugurudāralambhitāśīr baṭusahitāḥ pratipadya viprabhāryāḥ | valayitasakalaḥ sarāmakṛṣṇaḥ praṇamanasaṅgatam unnaman didhinva ||73|| dvijakulamahilā baṭupradhānā dinadinam āśiṣam adbhutāṃ dadānāḥ | tadudayam api śaśvad īkṣamāṇā vidadhati sākṣatalājapuṣpavṛṣṭim ||74|| harir atha kapilāḥ sanavyavatsā rajatakhuraprakarāḥ suvarṇaśṛṅgāḥ | vividhamaṇibhūṣaṇāḥ samarcya dvijabaṭusādakarod vidhānayuktam ||75|| dhṛtamaṇinavakaṃ suvarṇapātraṃ ghṛtaparipūritabhūrikāntimadhyam | paricitamukhabimbabimbam īśas tithigaṇakāya dideśa deśarūpam ||76|| dvijakulajasatīr baṭūṃś ca kṛṣṇaḥ praṇamana5pūrvakam īpsayābhinandya | madhurataragirā visṛjya dhāmne nijajananīrucimaṅgalaṃ pupoṣa ||77|| janayitṛjananīsvasṛḥ pitṛvyādikavanitāś ca vadhūsutāvimiśrāḥ | anunayavinayapraṇāmapūjādibhir upaveśatayā harir didhinva ||78|| iti purukṛtamaṅgalaḥ sa kṛṣṇaḥ svakagṛhanirmitatatkṛtir balaś ca | sakhicitam ucitapradeśam añcann aśanavidhiṃ vidhinā vidhitsati sma ||79|| asitakuṭilakeśaveśabhaṅgījanajanalobhanaśobhayā manojñam | nirupamavadanaṃ6 sanīlaśubhracchavi savilāsasaśoṇakoṇanetram ||81|| 1. (b) omithunaṃ; 2. (b) api; 3. (a) obhakti; 4. (a) udanīnamamat; 5. (a) praṇamanaṃ; 6. (b) ovadanaḥ alakavitatabhālamaṇḍitapuṇḍraṃ pṛthutaranīradamuktaṃ muktanāsam | maṇigaṇamayakuṇḍalaprabhābhiḥ śavalitagaṇḍarucātirocituṇḍam ||82|| galavalayavibhūṣaṇātiramyaṃ maṇisaramadhyanibaddharatnavaryam | valayavilasadūrmikāṅgadānāṃ cchavicaladūrmibhujadvayāticāru ||83|| nṛharivadavalagnalagnakāñcīstavakacalāñcalacañcadaṃsujālam1 | kanakaghanajidantarāṃśukāṃśaspṛśamaṇinūpurakāntipūrapūrṇam ||84|| abhimukham upaviṣṭam iṣṭapārasparikanirīkṣaṇākṣiyugmam | navaghanaghanasārakāntipradavapurunnatadāsajuṣṭapṛṣṭam ||85|| vividhavidhavicitramitrapaṅktidvayaracitadravatarṣimātṛharṣi | nijanijavadhudṛśyadṛśyarūpaṃ rahasi vinirmitajālavantravṛndāt ||86|| svayam api samiṣaṃ nirīkṣamāṇaṃ tadanugavākṣakulaṃ kriyākulākṣam | dinamukham adhikṛtya bhavyakṛtyaṃ smara sahajadvayam iṣṭamiṣṭabhukti |87|| [saptabhiḥ] bahuṣu dinamukheṣu goṣu śīghraṃ vrajanam iti vrajabhūbhṛtā subhojyam | svayam aśanakṛtā praheyam ity apy aśanam idaṃ laghu vaṣṭi kṛṣṇacandraḥ ||88|| atha maricasitāsitāṃśumiśraṃ ghṛtaparamānnam adann asāv amībhiḥ | nijarucim iyatā nicāyayaṃś ca pratikavalaṃ praśaśaṃsa kaṃsaśatruḥ ||89|| navavadhūnihitaṃ balasya mātrā svayam upanīya dhṛtaṃ vrajādhirājñyām | akuruta pariveṣaṇaṃ tathā sā lavam api nātra yathā sa hātum aiṣṭa ||90|| saparimalajalaṃ tathā jananyor mṛdu mṛdu jalpavikāsimandahāsam | anubhavad iha rāmakṛṣṇayugmaṃ kramam anu bhojanatṛṣṇatām ahāsīt ||91|| punar api jananīdvayī śiśūnām aśanarasaṃ vyatihāsanāt pupoṣa | harir atha ca gavāvanāya khelāvanagamanāya ca taṃ kramāt tatāra ||92|| parimalajaladhautavaktrabimbā navaharicandanacārucarcitāṅgāḥ | khapuraphanidalīpuṭībhir ete surabhitarañjitam ūhur āsyamadhyam ||93|| vrajanṛpatibhṛtibhuk2kumāravṛndārpitamaharābharaṇāñcikañcukādi | sutatanum anu sā virājayantī jananayanāny akarod virājitāni ||94|| tam asitamaṇikāntidehakāntisnapitasuvarṇajavarṇakāntavastram | svaviracitavibhūṣaṇaṃ nirīkṣya stananayanād amṛtāny avoḍha mātā ||95|| maṇirucimuralīsuvaṛnayaṣṭipravaraśikhaṇḍakaśobhayā tu3 kṛṣṇaḥ | asukhayad avarodhalokadṛṣṭiṃ sukhayitum ittham iyeṣa sabhyadṛṣṭim4 ||96|| harim anukathanīyam atra yad yad balam anu tat tad avehi kintu yogyam | haribalajananīyugaṃ ca tulyaṃ parikalaya priyatā hi tatra tulyā ||97|| dinadinam anu sāvanāya gantuṃ kṛtamanasas tanayasya maṅgalāya | sajalakalasadīpasāram ārātrikamukhamaṅgalavastu visṛṇoti ||98|| 1. (b) jaladāṃśujālam; 2. (b) obhṛtibhṛto; 3. (b) ca; 4. (a) osṛṣṭim; atha calitamanāḥ svamātur ārād aracayad añjalim acyutaḥ praṇamya | iyam avamṛśatī kareṇa cāmūṃ stananayanāmṛtasārdham āha cedam ||99|| "vayam api bhavatā samaṃ prayāmaḥ kṛtapacanaṃ drutam uṣṇam arpayāmaḥ | pariṇatavayasaś cirād abhūma prathayasi lajjitam atra kiṃ nu vatsa ||100|| yadi vadati bhavān svadhāmni kā syād avasaram āvakayos tadā vidadhyām | gṛham aham ahani kvacādhivatsyāmy atha balasūr api vatsyati kva cāpi ||101|| katham iva vadasi tvam etad evaṃ gṛhakṛtir uddhatim āpsyatīti vatsa | tava vanagamane punas tad etat kim api na sidhyati pṛcchyatām idaṃ ca ||102|| aharahar ayatāṃ vanāni vatsaḥ svasadanavāsasukhaṃ tyajāva nāvām | itimati pitarāv amū na śaṅkāṃ na ca hriyam atra labhāvahe tanūja ||"103|| iti sa tu jananīritaṃ niśamya smitavalitaṃ dhṛtabāṣpam ālalāpa | "dvividaripur api praṇamramūrdhnā1 mṛdu tadanūditam antarā cacāra ||104|| janani yadi pitā tathā ca mātā pariṇamati sma śiśur babhūva yogyaḥ | śiśur ayam ubhayatra tatra rājanyati yadi tarhi vibhāti suṣṭhu yogyaḥ ||105|| vanam anu dhavalāvanāya mādṛk yad aṭati tanmiṣasiddhim amba viddhi | sukhaviharaṇam eva tatra sārdhaṃ sakhibhir amībhir anukṣaṇaṃ bibharti ||106|| vipinam anu vihāpitaṃ bhavatyo janani caturvidham annajātam admaḥ | amṛtajayiphalāni yena vanyāny abhirucim attum ayāma2 tatra bhūri ||107|| vrajaripukulamūlam āśu hantuṃ punar agamaṃ3 punar āgamaṃ vrajaṃ ca | ajani ca jagatām adṛśya eṣa sphuratu kathaṃ bata mātar atha bhītiḥ ||108|| ahaha bata gavāṃ kulaṃ samastaṃ mama pathi tiṣṭhati madgatiṃ pratīkṣya | mayi gatavati śaṣpam atti caivaṃ hṛdi mama dhīradaśām aśāśyate sma ||"109|| atha harijananīṃ purandhri4mānyātatir avadad dhṛtanīravṛṣṭidṛṣṭi | "bhavikam anu manuṣva nityakṛtyaṃ bhavati tad eva gatiḥ parāvarā ca |"110|| tanujam anu purandhribhiḥ śubhāśīrvratatir akāri tataḥ svayaṃ tu mātā | vidhṛtakaratayāṅganāya sāsrāpy amum avatārayati sma mandamandam ||111|| spṛśati diśati vāñchati prayāti praṇayati mandati nandati bravīti | iti bahuvidhalālanāṃ dadhānā sutam anu sā jananī na tṛptim āpa ||112|| atha guruvanitāgaṇena mātrāpy anusaraṇād avarodha5setum āptaḥ | praṇayaviṣarabandhatas tu dāmodarapadavīṃ punar eṣa śaśvad āpa ||113|| atha harigamane krameṇa siddhe harijananī nijageham eva gatvā | gṛhakṛtikalanān nināya kālaṃ vṛṣaravijā caritāni tu smarāmi ||114|| yadavadhi harir eti mātṛpārśvaṃ tadavadhi sā ca parāś ca jālarandhrāt | harim avakalayanti yatra sarvā muhur api moham ayanti saṃharanti ||115|| 1. (a) mūrdhā; 2. (b) uttamayāma; 3. (a) puragamaṃ; 4. (a) puredhrio; 5. (b) avarodhio yad anupadam iyaṃ tadāryapatnyāṃ dayitakṛte vinidhāya divyam annam | sukham anubhavati sma tat tu māṃ ca kṣipati sudhājaladhāv aho kva yāmi ||116|| tadaśanam anu yad vihāsajalpaṃ harikṛtam anvadhita svakarṇayugmam | smitanayanayugaṃ tathā nijālīḥ prati tad idaṃ mama cittam āvṛṇoti ||117|| harir ahaha tadā vanaṃ prayātuṃ nijatanum āstṛta divyavastralakṣmyā | iyam asahanamānasā sapatnyām iva nidadhe sakaṭākṣam akṣi tasyām ||118|| sa vipinagataye yadāpy udasthād adhita dhṛtiṃ nahi tarhi khañjanākṣī | vapur iva jahatā svacetasā taṃ prasajati sā sma vanāya nirgamāya ||119|| sarasijadṛg athāṅgane 'vatīrṇaḥ smitam amṛtaṃ vicakāra yarhi dikṣu | iyam atularuciḥ sakhīṣu guptā svanayanam añjalim ācacāra tarhi ||120|| murajiti nirite varāvarodhād guruvanitāsu nivṛtya cāgatāsu | iyam atha lalitādibhiḥ svagehaṃ prati gamitāgamayat klamena kālam ||121|| prathamam ajitam īkṣate gavākṣāt tad anu ca varṇayati priyābhir eṣā | iha muhur api tarṣadharṣam asyāḥ puru dadhad akṣiyugaṃ na śāntim eti ||122|| sṛjati harikṛte sahāramālyādy atulam iyaṃ nijasaṅginīsahāyā | hariguṇagaṇagānaṃ apy apūrvaṃ mṛdu vidadhāti tathāpi naiti śāntim ||123|| mṛgamadatilakā sa1nīlaratnaśrutiyugalābharaṇā ghanābhavastrā | harivasanasanābhikāntir eṣā svakaratidīpanatāṃ svayaṃ jagāma ||123 jagur iha harirāgi rādhikāyāś caritam anūtanam ālayaḥ prasajya | svayam iyam api tatra tāsu kasyāścid api jagāv anurāgipūrvarāgam ||1242 murajiti jananīgṛhāt prayāte vanam anu varṣavarān susakhyadigdhān | avasaram anu veṣabhaṅgibhāṣādiṣu vadhupuṃstulitān dideśa subhrūḥ ||125 "pratinidhitanavaḥ stha yūyam asmākam iti nijaprabhunā samaṃ prayāta | prabhum api tam upetya madvidhārhaṃ paricaraṇaṃ kuruta vyatiprasajya || muhur atha ca bhavādṛg eka ekaḥ sucaritam asya nirīkṣya naḥ sametu |" iti tad anumataḥ sa sakramāt taṃ muhur anubhūya jagāda tām upetya ||127|| atha harir agamat pituḥ sabhāyāṃ divijagaṇastutabhāvabhāvitāyām | paśupatiparipūjyapāśupatyavrajajanabhāskārabhāsitāmbarāyām ||128|| dvijakalakalapoṣavedaghoṣaprakarajamaṅgalasaṅgatiṃ vrajantyām | diśi diśi kavisūtamāgadhādiprakararavastavavistaraṃ bhajantyām || bharatavivṛtagītavādyanṛtyapracayabhidādividāṃ mudāṃ3 dharaṇyām | nijapitṛkulamātṛvaṃśatattadvivahanapuṇyayujāṃ pramodakhanyām ||130|| bala4sakhisahitaḥ sa sarvacakṣustatiṣu vavarṣa sudhām ivāṅgakāntim | jayajayajayakāravārasāraḥ samajani yena tadānaśe jagac ca ||131|| [caturbhiḥ] 1. (b) suo; 2. this verse missing from (b); 3. (b) mudā; 4. (a) margin: svakao api varaguravas tam āśu dṛṣṭvā nijanijapīṭhavarā upetavantaḥ | jalanidhim iva rāgitānadī tān prasabham amuṃ vahatīti tac ca yuktam ||132|| kramamanu sa gurūn varān anaṃsīd yugapad atha praṇanāma kāṃścid anyān samagamad aparān natān bhujābhyāṃ karakamalena tathā dṛśā parāṃs tu || vrajam anu paramā varādibhedā davaratayā yad api sphuranti lokāḥ | tadapi vidhir ajalpad atra mitraṃ padam iti hārdam amuṣya vakti suṣṭhu1 || harir asitamaṇipravekamūrtir lasati balaḥ pṛthupūrtihīramūrtiḥ | nijanidhir iti puṇyajātalabdhaḥ svayam iti sakramam ākali vrajena ||135 vrajanṛpatir atha svabāṣpanīrasthagitagalaḥ kṣamate sma nāpi vaktum | tadapi harir avetya tasya hṛdyaṃ smitanayanāmbuvṛtām uvāca vācam ||136 "ayi pitṛcaraṇā na cāsti kiñcid vrajavipine bhayadaṃ purāvad atra | svayam api dhavalā vanād upeyus tadapi vayaṃ khalu khelituṃ vrajāmaḥ ||" tam avadad upanandamukhyavṛndaṃ "vrajasadasām asavaḥ pitā tavāyam | tvam asi tad asavas tad atra vācyaṃ kim iva bhaven nikhilaṃ tvam eva vetsi ||138 vrajapatir atha yācakān samīkṣya svasutasukhāya punar dade bahūni | vrajapatisutam aṇv amī yad āśīstatim adadur na sa tatra sāmyam āpa ||139 atha vanagataye 'ñjaliṃ dadhāne murajiti tadgatitarṣam ūhamānāḥ | śrutibhaṇitaśubhān dvijān anuprāggati tam amī dhavalāntikāya ninyuḥ ||140 svayam asavidhataḥ samīkṣya dhenūr2 na yayur amī prayayus tu kṛṣṇamukhyāḥ | rabhasavaśam amūr amūṃs tu vīkṣyā- tmajasadṛśānu samaṃ samaṃ praṇeduḥ ||141 atha jihi jihi kārataḥ samastā vidadhur amī dhavalā vanāya nunnāḥ | harisurabhim amūs tu vindamānā harim anugamya muhur nivṛttim āpuḥ || tadapi gurugaṇe sthite haris tu vigatamanaḥsthitisūcanāṃ cakāra | harimatim avabudhya bāṣpakaṇṭhaḥ sa ca katham apy apasaryaṇaṃ babhāja | vacanavadanamārjanānuśikṣādyanugatim ujjahad apy amuṣyatātaḥ | amum anunayanānuvṛtticaryāṃ na tu śithilām iva kartum īśitāsīt ||144 katham api vinivṛtya sadma yāti vrajadharaṇīśitari vraje ca kṛtsne | harim anu vinivṛtya dṛṣṭir asmān na vighaṭituṃ ghaṭate sma tasya tasya || murajid atha viśan vanāntarālaṃ gurukulasannatikṛd vidūrato 'pi | gurubhir atitarāṃ tadāśīstatibhir apuṣyata tuṣyad akṣilakṣmi ||146 atha harir aṭavīm aṭan suhṛdbhiḥ sahajavareṇa ca gāḥ sthirīvibhāvya | abhirucitapathaḥ prayāṇayuktā samavalayan mṛdugānarītihūti ||147 1. (a) sa sma [?]; 2. (b) gāvaḥ; atha vanam agamad balādisaṅgaṃ paramasukhapradam eṣa manyamānaḥ | vividhatarulatāsu1 kokilādidvijamṛgasaṅgītam āviśat parantu ||148 madhupapikaśikhipradhānapakṣiplavagarurupriyakādijantubhedān | dhvanitanaṭakalābhir anvakurvann ajitabalādi2mudām udārabālyāḥ2 ||149 iti bahuvidhakhelayā mukundaṃ sukhayati bāndhavavṛndam etam eva | nijanijavividhasvabhāvataś ca pramadayati pratidiṣṭam iṣṭamiṣṭam ||149 sthirataravarabuddhayaḥ sakhāyaḥ sacivacaritratayā hariṃ bhajanti | capalamatimiladvidūṣakārhaprahasana3kāvyagiraḥ prahāsayanti ||150 ṛjutamacaritaprayuktayuktasthitigatirītisamāḥ sabhājayanti | pratimuhur api vāmatāyamānasvacaracitajalpakalāvikalpayanti ||1514 atulakulajaśīlamīladugraprakṛtikagīrmṛdulāḥ sadārdrayanti | girigiri ca vitaṇḍayāticaṇḍaprabharacanaprabhavo vicitrayanti ||152 iti nikhilagaṇā vicitratattadguṇaguṇitapraṇayaprakarṣacittāḥ | bahuvidhavidhayaḥ pare pare te sukhadam amuṃ satataṃ sukhāyayanti ||153 kvacid api divase samitya govardhanam iha mānasasañjñitāṃ ca gaṅgām | raviduhitaram atra cāhni līlāḥ sthalagalagā vidadhe tvadīyakāntaḥ ||154 kvacana ca sakhībhiḥ sameti bhāṇḍīrakam adhiyojanam asti yaḥ prasajya | sthalavanayamunādi kelim asmin vividhavidhaṃ vidadhāti kṛṣṇacandraḥ ||155 ayi tava dayitaḥ kalena veṇoś calayati devagaṇāṃs tathā pataṅgān |idam api ghaṭatāṃ parantu citraṃ sa hi dhunute nirasūn acetanāṃś ca |156 hvayati ca dhavalājanāya yarhi tvadadhipatir madhureṇa śabditena | jalam api karakāyamāṇam āsāṃ mṛdu mṛdu carvaṇayā5 rasaṃ bibharti ||157 nirudakagirisānugāḥ kadācid bahudhavalāḥ śavalās tṛṣā nirīkṣya | dhvanayati muralīṃ patis tavāsmāddharaṇidharadravatā hi tāḥ piparti6 ||158 kalayati yamunādisañjñayā tāḥ śuṣirakalāśritayā sa eṣa dhenūḥ | iha nijanijanāmabuddhinadyaḥ kim ayur amuṃ kim u vā kalāntakṛṣṭi ||159 kvacana ca divase nidāghamādhyāhnikasamaye vigatā vṛṣṭi7pradeśe | dadhad atha muralīkalaṃ payodāṃś cyutasalilān vidadhāti goṣu goṣu ||160 kvacana ca divase samārdracittaḥ kalayati veṇukalaṃ tathā yathānu | dravati girigaṇe padāṅkamudrā jahati śilā na kadāpi tatra teṣām ||161 racayati muralīṃ kadāpi nāvaṃ sariti paśūn paśupāṃś ca tārayan saḥ | madhurakalatayā yadā tu tasyā ghaṭayati tāṃ kaṭhināṃ kutūhalena ||162 kvacid api kavayaḥ śilādravādyaṃ bata kavayanti kavipracāravṛttyā | 1. (a) olatālio; 2. (a) margin: mude mudā vayasyāḥ; 3. (b) prahasanaṃ; 4. this verse absent from (b); 5. (a) ca varṇayā; 6. (a) piparttiḥ; 7. (b) vigatāvṛtio dadhati sarasatāṃ ca tatra vijñā harim anu tat tu nijaṃ kim atra varṇyam ||163|| sakhivṛṣamahiṣān mudā yudhā tān valayati saṃvalate ca tatra tatra | kva ca vijayaparājayāv abhīkṣya prahasitam añcati yuṣmadīyakāntaḥ ||164|| kvacana ca racanāñcivastrayugmaṃ kvaca satirīṭam1 akuñcakāntarīyam | kvaca naṭarucibhṛtpaṭaṃ kvacāpi pravalitamallatulaṃ sa vaṣṭi veṣam ||165|| kvacid api vidadhāti mallalīlāṃ kvacid api nṛtyakalāṃ suhṛdbhir eṣaḥ | dvayam api bhidayā mṛśāmi nedaṃ gatir aticitratamā samā dvaye 'pi ||166|| hariṇaviharaṇaṃ satuṇḍayuddhaṃ nayananimīlanśālinarmagāliḥ | iti bahuvidhakhelanāptavelaṃ svam aśanam apy aniśaṃ visasmarus te ||167|| atha bahuvihṛtiṃ vicitracaryāṃ sa racitavān sakhibhiḥ sukhaṃ niṣaṇṇaḥ | śayanam anugataś ca vījanādyaiḥ paricaritaḥ sukham eti tad dadāti ||168|| iti haricarite tu tena tena śravasi cite muralīninādaramye | sapadi tadavadhānam ādadhānā muhur abhajanta daśām amūm amūś ca ||169|| adhi harimuralisvapūrvarāgasphuraṇadaśāvaśāpurāvadīhaḥ2 | vṛṣaravitanayāmukhāḥ suduḥkhās tadamilanān mumuhur muhurmuhuś ca ||170|| iti sati sacivāyamānarāmā jagadur "aho katham atra vihvalāḥ stha? | vrajanṛpagṛhiṇīnideśavaryaṃ katham atha vismṛtam ārtibhiḥ kurudhve ||171 adiśata sadayā hareḥ prasūr yad dvividaripor api sā vidhāya yuktim | tad anusarata kāntarāgaśāntasmṛtitatayas tad upāyam ātanudhvam ||172 prathamam aśanam īśituḥ prabhāte sphuṭam aparaṃ pratibhāti sārdhayāme | avaram api turīyayāmālambhe param atha rātrimukhe vyatītamātre ||173 prathamam aśanam arpyate jananyā tadaparam āvriyate suhṛdgaṇena | pitṛmukhagurubhir vriyeta turyaṃ bhavadupayuktam atas tṛtīyam eva ||174 vrajataṭam aṭataḥ murāriśatror abhigamanaṃ bhavatībhir atra yuktam | sa hi miṣam upadhāya yuṣmadīyaṃ parisaram eṣyati dhāsyate ca śarma ||175 tvaritam iha tu kāntabhojyavaryaṃ kuruta kim apy adhunā tu tāḥ prayānti vrajanarapatinā samaśnatā yā vyadhiśata dāpayituṃ sutāya bhojyam" ||176 iti harivanitāsu susthitāsu vrajapatigīrvaśataḥ purandhrimukhyāḥ | bahuvidham aśanaṃ vidhāya śīrṣṇi pramadabharaṃ manasi vrajāntam īyuḥ || atha nijanijakulyabālasaṅghā kutukaparītatayā dravann amūbhiḥ | kvacid api purataḥ kvacic ca paścāt kvacid api dakṣiṇavāmataḥ prasajya |8 vanalasadaśanapradhānakhelākutukakulaṃ bata citta tasya paśya | tvam asi kila kiyan munīndravaryān api yad idaṃ nijavandinaḥ karoti ||179|| ka iha bata bhavanti te munīndrāḥ svayam api yacchravaṇe 'pi rādhikā sā | 1.(b) sakirīṭam; 2. (b) oīhāḥ ajitam api guṇena mohayantī muhur api moham upaiti tatra kas tvam? |180|| hariharisuhṛdaḥ sphuradvihārā dadṛśur amūr amukān amūś ca tatra | tadapi tad ubhayaṃ kulaṃ na bhogaṃ prati viviveca vihāramagnabuddhi |181|| katham api madhumaṅgalas tu paśyann atha viviveca javād uvāca tatra | "dhṛtavihṛtimadā na cet puras tātkṛtam api paśyatha kā kṣudhā varākī?" || jagadur atha dhṛtasmitaṃ sakhāyaḥ "kvacid api cen na bhavet prayojanāya | prakaṭataram ajāgalastanasya pratimadaśāṃ dvija eṣa saṃvaleta ||183 iti bahuhasitaṃ vidhāya tasmin sthalavalaye viniviśya kṛṣṇamukhyāḥ | caraṇakaramukhaṃ viśadya vārbhiḥ samaśanaśarmakṛte dhṛteham āsan ||184|| bahurucirucirāṃśukaṃ dukūlādikam adhikṛtya śubhaḥ śubhaṃyuveśaḥ | sahasakhinikaraḥ sa eṣa kṛṣṇaḥ sarabhasabhojanatṛṣṇatāṃ babhāja ||185|| vidhum anu kamalaṃ baliṃ pradatte hasati cakorayugaṃ tad eva vīkṣya | iti harim avalokya tatra tasthur vrajamahilā bata citratāṃ bhajantyaḥ ||186|| pṛthakad upaviśan1 vilokayantyaḥ sa ca madhumaṅgalakaḥ sanarmajalpaḥ | pṛthag iva pariveṣayan prahāsaṃ rasam itavān surasān ṣaḍ apy amuṣṇāt || samam aśanasamarpiṇībhir āptān vrajapṛthukān savidhe vidhāya sāsraḥ | murajid adanabhājanād amībhyaḥ pratikavalaṃ kavalaṃ dadan nananda ||188|| surabhighṛtapariṣkṛtān samastān2 ṣaḍapi rasān praticarvaṇaṃ ruciprān | pratilavarucibhoktṛṣu pradāya pratilavam āpa ruciṃ purandhrivargaḥ ||189|| iha bahuvidhasandhitāni nimbūprabhṛtiphalāni rucārpitāni rejuḥ | nikaṭavinihitāni yāni cāsan pratimuhur eva ca sarvarocanāni ||190|| abhinavaparipakvanārikeladravavalitaṃ maricādicārugandham | lavalavaṇarasapriyaṃ kaduṣṇaṃ samucitapātrabhṛtaṃ ca mudgayūṣam ||191|| surabhisurabhijātajātasarpiḥplutam atha pītanapītamiṣṭagandham | api parimalaśālidivyaśāliprabhavasukomalaśubhraśocir annam ||192|| śṛtaghṛtamuhuruddhṛtapramṛṣṭa-dvidalavaṭīvividhaprakāravāram | harir abhijalasiktaniktatikta-svarasaviviktavicitrapākabhedam ||193|| navacaṇakakalāyamāṣamudga-pravarajayuktakaṭuprasaktasūpam | phaladalakusumatvagaṣṭikanda-prasavakṛtaprathayuktipaṅktibhedam ||194|| śṛtaghṛtadhṛtajīrakāñcidhātrī-phalarasapākakaṣāyaramyacukram3 | bahuvidharacanācaṇāmlasaṅghaṃ ghanadadhimaṇḍakaroṭikājyapakvam ||195|| śrapitapayasi bāṣpapaṅkapiṣṭapravalitaśarkaramugdhadugdhasāram | amṛtajayirasaprasāraśālā-nibhavibhavaprasarāgraṇīrasānām ||196|| saparimalaṃ jalaṃ tathāmbadhātrī4 praṇayajakopavilāsavalguvācam | 1. (b) pṛthak samupaviśan; 2. (b) samāptān; 3. (a) ocukruḥ; 4. (b) osvadhātrīḥkulavarapariveṣikātatīnāṃ sakhivalayena vivādaśarmajātam ||197|| anubhavad iha rāmakṛṣṇayugmaṃ muhur api bhojanatṛṣṇatām avāpa | tadapi ca nijasevakeṣu phalāvitaraṇakāmatayā tato vyaraṃsīt ||198|| [aṣṭabhiḥ]1 arasayad iha temanāni ṣaṣṭiṃ sahasakhisaṅghatayā svayaṃ murāriḥ | muhur atisarasāni yāni tatra spṛhijanabhāvabhidāṃ vidhunvate sma ||199|| saparimalajalena vaktraśuddhiṃ vidadhur amī bata tādṛśena yat tu | aśanajasukhapūri suṣṭhu cakre hṛdayagataṃ kim api prasādaśātam ||200|| himajalahimabālukāsitābhir viracitapānakapāyakāḥ sakhāyaḥ | himakaravaragandhavīṭikābhiḥ kṛtamukhavāsatayā sukhaṃ virejuḥ ||201|| iti harim upalabhya tṛptim etā harijananīm upalambhayāmbabhhūvuḥ | tadaśanam amṛtaṃ vibhāti tasmin katham atha tatkathanaṃ tathā na tasyām ||202|| tadanu tadanugā tu kāpi kāpi vrajakamalāḥ sajatī tadekaśarmā | haricaritakathāsu lambhitāśā harim api lambhayituṃ drutaṃ vavāñcha2 ||203|| atha paśupakulakṣitīśapatnyāḥ svam aśanakālam adhītya tatra yātāḥ | tadaśanam anu tāṃ niṣevya tadgīrvaśam aśanaṃ rahasā carantv amūś ca ||204|| atha muhur upalabdhagoparājñīvacanabalāḥ svayam icchamānasāś ca | nijanijakarasādhitaṃ vitartuṃ nijaramaṇāya ramā babhūvur utkāḥ ||205|| dayitam abhisarantu taṃ tu dhanyāḥ śataśatayūtham itāḥ sa eva cāsu | viracayatu gatiṃ kayāpi śaktyā smara mama citta mudā sadāpi rādhām ||206|| śṛṇu hṛdaya diśāmi rādhikāyāṃ harim abhisāraya tatra tāṃ kadāpi | dvayam idam anu pūjanaṃ tad eva dvayam anu yat purutoṣapoṣakāri ||207|| atha saha dhavalābhir āvrajantaṃ vrajataṭam ahni turīyayāmabhāge | puruyugavirahād ivātikhinnā vyatikṛtasatvaratāvidhāyijalpāḥ ||208|| ghṛtaracitapacaṃ sumiṣṭam iṣṭaṃ tad anu ca ṣāḍavasaṅginīṃ rasālām | drutataragamanā vṛṣārkajātā vrajad abhigṛhya sakhībhir ātmakāntam ||209|| [yugmakam] nijavanagamanārhasūkṣmarandhraṃ drutam atigamya vanaṃ praviśya sarvāḥ | praṇayi savidhadūratas tu tasthur jaḍahṛdayāḥ spṛhayā ca lajjayā ca ||210|| harir idam avagamya ramyacetāś chalam akaron nikhileṣu vacmi tac ca | dinadinam anu kāpi devatā māṃ kalayitum eti rahas tataḥ prayāmi ||211|| tvaritam iha tu yūyam āvrajantaṃ kalayata mām iti dūratām upetya | atha kim ucitam ittham ūhamānas tricaturavālakasaṅgi tiṣṭhati sma ||212|| 1. (b) adds kulakam; 2. (a) margin: gataṃ rasāñci; atha kathitacarāḥ sakhīsadṛkṣā navanavavarṣavarā hariṃ parītya | svagatam uta tadīyam iṣṭam arthaṃ samaghaṭayan saha sā babhāṣire ca ||213 "vrajanṛpasuta tāḥ sadā bhajante navanavatāṃ tad amūḥ sadā kumāryaḥ | api dhṛtasubṛhadvratās tadāsāṃ tava muralī kṣipati vrataṃ muhuś ca ||"214|| harir idam avabudhya sudhyadhīśaḥ sahasitam āha "kathaṃ kva vātra doṣaḥ | aham api sa kumāra eva tasmād abhigamanaṃ mayi yuktam eva tāsām ||215|| tadapi ca bata tā vratena khinnāḥ punar iyad āgamanaṃ na tāsu yuktam | iti yad abhigataṃ tad eva tāsāṃ vayam anuyāma tathā sadāśrayāma ||"216|| iti sa parihasann amūn amūṣāṃ hṛdi muralījanimohanaṃ tu jānan | sakaruṇadṛg amūṃ samīpam añcan pracurasakhīmilitāṃ dadarśa rādhām ||217|| harimilanavidūrabhāvanātaḥ kvacana ca dṛṣṭivisṛṣṭiyuktaṃ netrāḥ | haritanum avalokcya tās tu sākṣāt kucitavapur laghu lilyire latāsu ||218|| atha harir anunīya tāḥ purastāt parivalayann upahāram ādadānaḥ | svahṛdi sukhasukhaṃ prasajya tābhiḥ pratataparasparaśarmatāṃ dadhāra ||219|| yadapi samayabhedataḥ samagrā dadhati tadāspadatāṃ bhuvaḥ kramasthāḥ | tadapi digavalokanāya yogyaṃ niśamaya citta tad etad adya dhāma ||220|| purumaṇicayacāruśobhagovardhanaśivadiggatasāṇuni praśaste | suratarujayibhūruhāliśāliprasavasamuccayamaṇḍikuṇḍayugmam ||221|| anupamititadantarālavāle mṛdumṛdumārutabhāji kelidhāmni | parimalavanakṛṣṭadhṛṣṭahṛṣṭabhramararavakramajātajātasāmni ||222|| murajidupaviśan smitārpitāśīr asitamaṇipraṇidhānahāribhāsī | kanakagaṇamanaḥprakāmamānapravasaśanakṛdvasanaśriyāṃ nivāsī ||223|| nijavararamaṇīsuvarṇavarṇavratatitatismitapārijātajātim | anubhavapadavīṃ nayann ayaṃ pramadamadasthaganāya nāpa sātim ||224|| [caturbhiḥ] kva ca yadi gaṇanātigāḥ sahāyāḥ sthalam apurupratham ekakaś ca kṛṣṇaḥ | tadapi bhavati sāvakāśarītitrayam api citta vicitram atra paśya ||225|| yadapi subahavas tadīyakāntā nijanijagarvadharādharād abandhyāḥ | tadapi kalaya citta sā tu rādhā nikhilapuraḥsaratāṃ gatā vibhāti ||226|| harim anu rasanīyam etayā yat paripariveṣitam atra tat tu bhāvyam | rasatatir iha paryaveṣi yānyā katham atha sā pariceyatāṃ prayātu ||227|| nayanavalayayānvasūci kiñcin niṭilakacālanayā tathānyad atra | mṛdutaravacasā tathā paraṃ ca priyatamapṛṣṭatamaṃ tayā ramaṇyā ||228|| harir atha vividhaṃ vibhajya bhojyaṃ pṛthu-pṛthukān api tān mudopayojya | mukham anu sarasaṃ jagāma yaṃ yaṃ1 nahi mukhataḥ prathanāya tasya śeke ||229|| aśanarasanayā jagām tṛptiṃ na tu dṛśi rocanayā murārir asyāḥ | tadapi muraripur2 gāvāṃ vrajāya vrajanam anuvrajituṃ tato vyaraṃsīt ||230|| atha mukha3karaśodhanāya tasmin surabhijalādikam arpitaṃ sakhībhiḥ | yadanu surabhitā na cāsya mātraṃ surabhitam ācarad apy amuṣya cittam ||231|| aśanapadam idaṃ visṛjya kṛṣṇaḥ subhagam anu4 purataḥ sthalaṃ samitya | sukhamanumukhavāsanaṃ priyābhiḥ saha rasayan mukhavāsanaṃ jagāma ||232|| tadanu ca paritaḥ sakhīsakhībhir nijanijaśilpavilāsahāramālyam | upahṛtipadatām anāyi tac ca pratirucibhiś citam ullālasa tasya ||233|| asitamaṇisuvarṇavarṇam āgād abhimukhatāṃ mithunaṃ mithas tadagre | pratiphalitatayā vilokya yat tu vyatiṣajyamānam iva smitaṃ sakhībhiḥ ||234|| atha vidadhad amūṣu narmavācaṃ svayam anusandadhad apy amūm amūṣām | amṛtasariti sekakelim ābhiḥ samam amata sphuṭam acyutaś cirāya ||235|| atha harir avadad gavāvanāya tvarigahanāntar ahaṃ rahaḥ prayāmi | puru mama jananī nideśatuṣṭiprathanakṛte tvam api vrajaṃ prayāhi ||236|| atha varasudṛśāṃ śrutis tad etat pravaṇatayā niradhārayad yathārtham | nijagṛhagamahākṣamā tu dṛṣṭiḥ śrutipatharodhanakṛd vighūrṇati sma ||237|| nayanayugalam aśnute sadāmbhaḥ kva nu nivased bata durlabhaḥ sa eṣaḥ | iti harivanitā hariṃ nirīkṣya dhruvam ajahur nayanāmbhasāṃ kulāni5 ||238|| murajid ucitacārucāturībhir muhur api netravinodanakriyābhiḥ | svasadanavadanaṃ vidhātum āsāṃ nikaram aśakyata na svamagnam antaḥ ||239|| yadapi muraripuḥ priyāvad eva pravasanakātaratām avāpa tatra | tadapi tam anu pauruṣaṃ babhūva sphuṭam abalāvalayāvalambanāya ||240|| divijaphalajayīni tarhi vṛndāvanajaphalāni balīn priyāvalīśām | sukhayitum ayam ālisādakarṣīt parimalasātkṛtavanti tāni tāś ca ||241|| atha kiyad api dūravartma yātā vanavalayaṃ jalatīragaṃ nirīkṣya | śramaviratikṛte murārirāmā niviviśire vṛṣabhānujāpradhānāḥ ||242|| atha vṛṣaravidehajā sakhībhir vyatihasitaprathayā mudāñcitābhiḥ | muravijidaśanāviśeṣam ādat tadaśanaśarmakalām abhāvayac ca ||243|| samaguṇaparicārikābhir etāḥ surabhijalavyajanādidhāriṇībhiḥ | sarabhasam upasevitāḥ samantāj jitakamalādiguṇād virejuḥ ||244|| atha sakhi-gaṇa-veṣam āśrayantyaḥ paṭu-gati-varṣa-varā murāri-pārśvam | prati sapadi gatās tadā ca goṣṭhaṃ hari-dayitā nija-sadma-padmam āpa ||245|| 1. (b) yat tan; 2. (b) madhuripur; 3. (a) margin: sukhao; 4. (a) ataḥ; 5. (b) kulāli; vrajapadam anugamya goparājñīm1 api tadanujñapitā svadhāma gatvā | svadayitam upasevituṃ rajanyāṃ bahuvidhaśilpavikalpam ācacāra ||246|| iha mṛdu mṛdu kṛṣṇagānakartrī vṛṣaravijā lalitādibhiḥ sakhībhiḥ | muhur api samasāntvikṛṣṇavṛttān mudam anu varṣavareṇa tena tena ||247|| śṛṇu sakhi murajid yadā tu yuṣmad vyavahitim āpa tadā jagāma dhenuḥ | madhumadhurakalān na dhenumātraṃ param aparaṃ ca cakarṣa jīvamātram ||248|| murajid atha samastajīvajātivyatikaravīkṣaṇataḥ kṣamām avindan | akuruta muralīkalīviśeṣaṃ yad ajani sarvakam eva tatra bhinnam ||249|| vayam akhilasakhiprasaktanānā haricaritākalanāya yarhi yātāḥ | aparahariramābhir anyad ārād2 bahuvidhabhojyam adāyi tarhi guptam ||250|| danujaripur aśeṣam eva sarvān prati vibabhāja ca bhājanāvalīṣu | atigaṇitatayā nayād viviktaṃ samupahṛtaṃ tad idaṃ kayā kayeti ||251|| harir atha jalapāyanāya dhenūr hvayati yadā sma tadā sravatpadāṅkāḥ3 | api nikhilam amūs tṛṣā vihīnaṃ vidadhur amūṣu tathā kathāstu4 dūre ||252|| tadapi ca salilāni pāyayitvā nijakarasaṅkaratāsudhāyitāni | bahūni kaṭamukhīś cakāra dhenūr nijamukhatām api bibhratīḥ prayatya5 ||253|| na bhavati vinivartanādyupāyaḥ pratigatiyaṣṭivicālanādirūpaḥ | api tu harigavīṣu dṛṣṭiveṇū sapadi hareḥ sphurataḥ sma tatra tatra ||254|| abhigṛham ajitasya yā nivṛtya pratigatir atra ca kautukaṃ vibhāti | upasurasurajātayaḥ samantān naṭanakalāghaṭanaprathām aṭanti ||255|| atha ca yadi tadā samastahṛdbhir bharatakalām anuvindate mukundaḥ | divi phalakarave tadā divīśā diśi diśi citranibhāni bhālayati ||"256|| iti bhaṇati tadā tadīyavarge kalakalabhāg ajani prarmodigoṣṭham | iha sati vṛṣabhānujādivargas tvarigati candraniveśam āruroha ||257|| uparigṛhagataḥ sa tatra tatra dravad iva gopakuladravād dadarśa | dṛśam atha bhṛśam agrataḥ prayacchan nabhasi gatāṃ rajasāṃ nadīm apaśyat ||258|| sphurad atha khurarambhaṇādiśabdaprasaraṇam āvṛtasarvam eṣa6 śṛṇvan | avadad api parasparaṃ tad itthaṃ svahṛdayaraṅgataraṅganṛtyatulyam ||259|| kalaya sakhi puraḥ surabhyanīkaṃ tadanu ca yuktaniyuktalokasaṅghaḥ | tam anu sakhisuhṛtkumāravṛndaṃ vilasati tatra ca śubhrakṛṣṇayugmam ||260|| kvacid api paśunāma bhāṣamāṇaḥ kvacid api rakṣakanāma veṇupāṇiḥ | kvacid api sakhināma miṣṭavaṃśīsvarakalayākhilamoham ātanoti ||261|| 1. (a) orājīm;; 2. (b) anyadāvad; 3. (a) padyoskāḥ (?); 4. (b) tathāstu; 5. (b) prayattaḥ; 6. (b) eva; upariracitapuṣpavṛṣṭisṛṣṭiḥ stavakṛtasaṃstava eva divyalokaḥ | sukhayati sakhi gokulasya lokān priyam anu sapriyatāṃ hi suṣṭhu dhatte ||262|| harim atha dhavalānivāsam āptaṃ svam anu ca sannatam agrajena sārdham | vrajapatir upalabhya tacchramāpaṃ muhur apamṛjya ciraṃ dadarśa sāsram ||263|| svayam atha janakaḥ samastayuktaḥ paśukulam ākulam ālayāya nītvā | sakalam aghaharaṃ śramāpanuttiṃ pratinidideśa yataḥ sa eṣa eti ||264|| iti vadati sakhījane samantād vṛṣaravijāṃ vadati sma kācid etya | "vrajanṛpadayitā samaṃ vadhūbhiś calati sutaṃ prati maṅgalānusaṅgi ||265|| idam avakalayan sakhīsamūhas tvarinikhilādhikarādhikaṃ pratasthe | vrajanṛpavanitānuṣaṅgaḥ kāmaḥ karam anu cāsajati sma maṅgalāni ||266|| agharipujananī tu sarvayuktā svapatham abhīkṣṇam asāv abhīkṣamāṇā | vṛṣaravitanujādibhiḥ snuṣābhiḥ samanugatā svasukhā cakāra1 ||267|| atha jayajayaśabdabhavyagītastavaghṛtadīpakapūrṇakumbhalājān | vacasi śirasi hastayoḥ śrayantī harijananīprabhṛtis tatiḥ pratasthe ||268|| samagamad avarodhaniṣkramadvāravadhim iyaṃ sa tadā tu kṛṣṇacandraḥ | sahabalam abhiyan puraḥ pradeśaṃ śramajarucāpy abhitaḥ sukhaṃ vavarṣa ||269|| atha sakusumalājavṛṣṭinīrājanasukham anv anu mātur aṅghrilagnaḥ | aparagurujaneṣu2 cānvatiṣṭhat tad atha yathā yugapad balaś ca tadvat ||270|| tadanu ca jananī hṛdāsadāśīstatim adadād vacasā tu neti sarvā | sanayanajalagadgadaṃ gadantī kalakalavalgugirāśiṣaḥ śaśaṃsa ||271|| atha balajananīyutā yaśodā sutayugalaṃ dadhatī kareṇa doṣṇi | svasadanam upanīya khedariktaṃ karaṇalaghuvyajanaṃ vidhūnute sma ||272|| kṣaṇakatipayamātṛlālanāyāṃ jaḍavad upeyatur asmṛtiṃ sahotthau | tadanu ca tanusevakāḥ samūcuḥ snapanajalapramukhaṃ samastam asti ||273|| harir atha haricandanena raktaṃ mṛgajamadena balas tu vastrayugmam | dadhad anudadhad aṅgarāgam evaṃ bhūṣaṇam āpa mātṛpārśvam ||274|| sakalam avayavaṃ nijaṃ saveśaṃ surabhitam apy atulaṃ karoti kṛṣṇaḥ | niṭilam atitamāṃ3 yad asya paśyaty api purujighṛtitātamātṛyugmam ||275|| sutayugam atha mātṛyugmam āptaṃ taducitacitrakacitram āśu kṛtvā | amṛtarucidhareṇa pānakena kramukapuṭena ca nandayāñcakāra ||276|| sphurad iha jananīyugaṃ prasūtyor yugam api citratayā vibhāti nityam | yugayugam anutarkyate na śīlāt kva nu jananī jananīyatāvibhāgaḥ ||277|| śirasi dadhad apūrvapaṭṭapāśaṃ karam anu ratnajacitramitrayaṣṭim | balasahitatayācalaj jananyoś caraṇanatiṃ vidadhat payāṃsi dogdhum ||278|| 1. (b) sukhīcakāra; 2. (a) ojanīsucānvatiṣṭhat; 3. (b) atitamaṃ atha kanakaja-dohanādi-pātrāṇy anuga-janāḥ samam eva te gṛhītvā | vyatijaya-manasā dravaṃ dadhānā drava-gamanāḥ samayus tadīya-padyām ||279|| punar atha vṛṣabhānujādi-vargaḥ sadana-śiro-gṛha-jāla-randhra-lagnaḥ | upadiśati parasparaṃ sma vīkṣya priya-caritaṃ gavi-dohanāya jātam ||280|| kalaya sakhi hariḥ pitṛ-nideśaṃ svayam anu yācanayā prapadyamānaḥ | paśupa-janani-yojanānupūrvyā saha-balam ācarati sma goṣu doham ||281|| yadapi ca harihūtimādhurībhiḥ sa nadati sarvaka eva dhenusaṅghaiḥ | tadapi ca bata kāpi tasya śikṣāvaśāgatayā tam iyarti tena hūtā ||282|| atha parihitam uttarīyabaddhaṃ draḍhayati gāḍhatayā gavām adhīndraḥ | tad anu ca mṛdupāśanaddhavatsaṃ navadhavalācaraṇena saṃyunakti ||283|| kṣitim anu caraṇāgradattabhāraḥ praṇamitajānuyugāntarasthapātraḥ | muhur api kalayan sagostanāgraṃ smitam api dugdham api sma dogdhi kṛṣṇaḥ ||284|| kalaya harir amūm adugdha dhenuṃ katham aparā duhate svayaṃ vilokya | ahaha tadavalokya paśya dūrād anukurute jaradaṅganāgaṇaś ca ||285|| drutam atha payasāṃ nipān prahṛtya prayayur amī vrajarānmukhā gṛhāya | harir atha sakalaḥ suhṛdvṛtiśrīḥ kavikavitaḥ sa sasāra rājasadma ||286|| balam anu sakhibhiḥ sahāsajalpaḥ karakaratāḍanayā mithaḥ pramodī | samadagajagatir vicitravetraḥ parisaram eti saran sarojanetraḥ ||287|| saraṇim anusarann amuṃ pradeśaṃ punar amum apy amum apy amuṃ viveśa murajid adhiruroha karṇikāgraṃ nijanijasevanasiddhaye prayāmaḥ ||288|| iti vividhatayānuvarṇyamānaḥ savidhasametatayāvakarṇyamānaḥ | upajananaisa etya tannideśāt klamam apanetum iyāya vāsasadma ||289|| drutam atha vṛṣabhānujādivargaḥ priyam upasevitum āvṛtīyamānaḥ | akuruta jalatālavṛntacarcādyupakaraṇaṃ kalayaṃs tadīyaśarma ||290|| ruciramṛdulatūlikāñcikhaṭṭām upari niveśam amuṃ niṣevyamāṇāḥ | yad iha sukham amuṣya tan nijātmapratiphalitaṃ nijam eva tā viduḥ sma ||291|| yadapi tam anusevate samastā tatir iyam uttamakalpam alpakaṃ na | tadapi ca vṛṣabhānujā yadā yat kalayati tan navatāṃ sadā prayāti ||292|| navam iva mithunaṃ mithaḥ sthitaṃ yan navam iva rāgajanuś ca yasya nityam | katham iva navatāṃ na tasya vinded vyatibhajanaṃ harirādhikābhidhasya ||293|| iti rajanimukhe gate sukhena prahitacaraḥ śiśur āgataḥ sma vakti | vrajapatir adhunā svabhogadhāma praviśati tena samaṃ balādayaś ca ||294|| atha muravijayī cacāla tasmāt pitṛsavidhaṃ pidadhan nijasmitādi | sudṛg iyam api tarhi goparājñīnikaṭam atiprakaṭaṃ vihāya vartma ||295|| murajiti savidhaṃ gate vrajejyā nṛpasahitā muditā balādayaś ca | sajalajalamucīva cātakādyāḥ kalakalavalgu yayus tadābhimukhyam ||296|| yadapi ravisamaḥ śaśī vibhāti vrajabhuvi tarhy api kāntibhedarītyā | rajanidinavibhāgam īkṣamāṇā vyavahṛtibhedam amī sadā bhajanti ||297|| atha niviviśire vrajeśvarādyā danujaripupramukhāś ca bhinnapaṅkti | iti1 hi hasarasaḥ samastabhojyaṃ svadanavidhiṃ nayate tad anyathā na ||298|| dinamukham anu tatra pākavṛnde dinajaṭharaprasaraṃ dināṅghripūrtim | ṛtuvalayanideśadeśabhedaṃ vividhavidhānagatīḥ svayaṃ tu viddhi ||299|| prathamam iha phulaṃ vanād upāttaṃ bakaripunā svadanāya suṣṭhu jātam | punar iha havir2ādigorasāntaṃ śatavidhatemanajemanaṃ babhūva ||300|| atha surabhijalena suṣṭhu tāmbūlajapuṭakena ca śodhitāsyapadmāḥ | vrajanṛpatitadīyanandanādyā bahir upaveśasabhām abhāsayanta ||301|| atha punar adhiruhya candraśālā3- mukham amṛtāṃśu4mukhīgaṇāḥ svakāntam | abhimukhasadasi sphūranniveśaṃ dadṛśur amuṃ nibhṛtaṃ mitho 'py anūcuḥ ||302|| iha viviṣakalākalāpavijñāḥ samuditatāṃ samavāpur utkacittāḥ | amum uditām itāḥ kalānidhānaṃ svakulakalāṃ vinivedya bhartum aicchan ||303|| yadapi harir asau kalānivijñas tadapi tadalpakalāsu toṣam eti | yadapi kṛtamukhāḥ kalāsu sabhyās tadapi harer mukhavīkṣayā ramante ||304|| na bhajati sakalaṃ sadā sabhāyāḥ samavasaraṃ bata kāvyanāṭakādi | iti niśi niśi bhinnatānumatyā vrajapatir iṣṭatamaṃ tadātaniṣṭa ||305|| kvaca niśi nṛpatiḥ sa vaṣṭi kāvyaṃ kvacid api nāṭyakalāṃ kvacāpi citram | pṛthag api na pṛthag vibhāti sarvaṃ hariracitāni paraṃ puraḥ karoti ||306|| iti purukutuke gate tu yāme haribalasaṃvalitāḥ samastalokāḥ | vrajanarapatim utthitaṃ vilokya prati tadavasthiti tasthur ādareṇa ||307|| murajiti gadituṃ kim apy anīśe pitari ca bāṣpaniruddhakaṇṭhadeśe | sthaviragurujanā dvayaṃ nivedya pratividhaye samanaskam ācaran sma ||308|| avanatapitṛkaḥ parān yathārhaṃ nativinayādibhṛtān vidhāya kṛṣṇaḥ | sahabalam anugatya mātṛyugmaṃ taducitalālitatāṃ ciraṃ jagāma ||309|| anumatim atha mātṛyugmadattām avakalayan praṇaman sanamradṛṣṭiḥ | haladharam anugamya taṃ praṇamya śritanavavarṣavaraḥ svavāsam āpa ||310|| 1. (b) iha; 2. (a) harir ādio; 3. (b) candraśālīo ; 4. (a) amṛtāśuo iti muraharavarṇanāṃ sa kurvan muraharam apy avalokya sadmasīmni | drutataram avaruhya rādhikādir nijatadapahṇavam ācacāra vargaḥ ||311|| iha matam apareṇa sarvakāntāsv anuniśam añcati so 'yam ittham astu | hṛdaya kalaya kintu cāru rādhāharicaritaṃ paritaḥ smara tvam atra ||312|| vṛṣaravitanayādibhis tadā drāk samagami hāri hariḥ suveśa eṣaḥ | navaghana iva vidyutāvalībhir yad amṛtavṛṣṭimayī babhūva dṛṣṭiḥ ||313|| vratatimaṇivivekakhaṇḍiśobhā parimalabhāg iha sadma kintu kuñjam | iha kim u kusumaṃ kim aṃśukaṃ vā śayanaṃ idaṃ mithunam yad adhyaśete ||314|| iti nityalīlā ||2 || śrīgopālāya namaḥ,1 sā ca janmādikā sā ca nityalīlā śrutiritā | mithaḥ pūrvā parā ca syād bījavṛkṣapravāhavat ||o || [3] atha nityāntarvartisarvartulīlā atha hṛdi kuru vallavīsutasya stavam anu-gautama-tantra-labdham asya | bahu-vidha-samayāgamād vicitraṃ śubha-caritam racita-sva-bhakta-bhakti ||1|| januṣi madhu-ṛtoḥ kumāra-bhāve taruṇimani pravayastayā ca yoge | dayita-dayitayor vasanta-rāga-prabhṛti-kalā lasati sma śāmyati sma ||2|| tad idam ṛtuṣu ṣaṭsu rucyabhedāt pṛthag anuvarṇanam iṣyate tathā hi | harir iha vihṛtipracāracaryāṃ vidadhad avarṇayad eṣa tarhi tarhi ||3|| prathamam iha śṛṇuṣva citta vākyaṃ kvaca niśi yat prabhum āha hāri rādhā | atha kalaya harer vacaś ca tasyām amṛtavad antaraśantamasya dātṛ ||4|| "ahaha vanavanaṃ nidāghadagdhasthalam aṭasi svavapuḥ prapīdya rukṣaḥ2 | murahara tava cintanena jīrṇān katham avitāsi janān idaṃ na jāne ||"5|| idam abhihitam ākalayya kṛṣṇaḥ smitavadanaḥ svayam āha yat tu rādhām | tad avakalaya citta vittam etat tava bahuvṛttipadaṃ bhavisyad asti ||6|| "ahaha sumukhi nedam anyad ūhyaṃ tapaṛtum anv api tatra citratāsti | kvaca sa hi madhuvat kvacāpi varṣāvad anubhavaṃ dadate svayaṃ kvacāpi ||7|| vanam iha yad anūpam asti tasmin madhur iva bhāti nidāghakāla eṣaḥ | nirudakataruṇi svayaṃ nidāghaḥ kṣitidharanirjharabhājivārṣikaśrīḥ ||8|| mama samam amarībhir atra vṛndā nikhilavanaṃ paritaḥ pariṣkaroti | yad aharahar ahaṃ bhavatyā saha sahacāribhir apy alaṃ bhajāmi ||9|| sumadhuranavanārikelanīraṃ tadupamatālaphalāmbu cāsya3 majja | upahṛtam iha vṛndayā satṛṣṇe sakhisahite mayi tṛptim ādadhīta ||10|| sa panasasahakāragostanīnāṃ rasavasanaṃ racayāmy ahaṃ samitraḥ | tvadadharamadhu māṃ tu tatra citraṃ smarayati sāndratayā svam eva subhru ||11|| atha vayam api tāṃ vihārabhūmiṃ tava kalayāma yadi tvadīyam iṣṭam |" 1. (b) not found; the following verse is placed after atha etc.; 2. (a) rukṣaḥ; 3.. (a) margin: cālpa;iti vṛṣaravijādibhiḥ pradiṣṭas tvaritam amūbhir amūṃ hariḥ pratasthe ||12|| prathamam abhiyayau vasantavantaṃ vipinaviśeṣam atha pradeśam anyam | anubhavatulayānubhāvayaṃś ca pravadati sa sma sanarmasuṣṭhu vācam ||13|| ahani vayam amūṃ nirīkṣya subhru varasaritaṃ purataḥ samaṃ sajantaḥ | nijanijadhavalās tu pāyayitvā viharaṇam atra suhṛdbhir ācarāma ||14|| śaśimukhi śucimāsi madhyamadhyaṃ dinam anu mandiratulyaśailagarbhe | jharanikaraparītapārśvadeśe saha bhavatīkam ahaṃ mudā śayiṣye ||15|| savitṛduhitṛtuṅgatīragarbhe śaśimaṇidhāmani kuñjapuñjarāji | anurahasam ahar vrajāntarantaḥ saha bhavatīkam ahaṃ mudāśrayiṣye ||16|| vayam iha sariti draveṇa gatvā viharaṇaṃ narmasaśarmatāṃ nayāma | iti vṛṣaravijāṃ vidhṛtya bāhāv aparasakhīsahitāṃ ca calann uvāca ||17|| nikaṭanikaṭatāṃ calaṃs taṭinyā nirudakamātrapadaṃ kramāt tyajaṃś ca | "tapamadhunṛparāṣṭrayugmamadhyaṃ gatam iva candramukhi svam atra paśya ||18|| iha kamalavanāni tāpaśīrṇāny api kamalāni kiyanti dhārayanti | tata iha sariti praviśya yūyaṃ vayam api tāni vicitya cāru cinmaḥ ||19|| muhur iha paritaḥ samāvrajantaḥ sariti rasaprasaraṃ gaveṣayantaḥ | navanavatanayāya padminīnāṃ stanam iva vāriruhaṃ duhanti bhṛṅgāḥ ||"20|| iti vanavalitaṃ chalaṃ vidhāya vrajasumukhīḥ saritaṃ praveśyamānā. | kamalacayanalakṣyataḥ svavāñchālasitavaśāḥ1 sa cakāra tatra tatra ||21|| "kamalam idam aho mayā tu labdhaṃ kanakaruciprathitaṃ tvayā tu nīlam |" iti vividhamiṣaṃ parasparaṃ tāḥ samam ajitena vihārasāram īyuḥ ||22|| hṛdi kim u kamalaṃ lalāga kiṃ vā harikara ity amukā viśaṅkamānāḥ | vrajajanisudṛśas tadā navīnāḥ sapulakaśītkṛtikāritām avāpuḥ ||23|| atha vihasati tatra jihmanetrā murajiti cikṣipur āyudhābham ambhaḥ | sa ca tad akṛta tāsu kintu tāsāṃ tadapagamaḥ kriyate sma tasya tena ||24|| harir asurasahasralakṣajetā svayam abalābhir ayaṃ vijetum iṣṭaḥ | yad iha jayam avāpa tan na citraṃ yad atha jitas tad atīva citram atra ||25|| yadapi ca jalasecanena kīrṇas tadapi parābhavam api nāghaśatruḥ | iti bhrukuṭim adhāt tu vārṣabhānavy atha sa tu tatra babhūva citrakalpaḥ ||26|| harim atha sakalābalāvilāsāl laghu jagṛhur jitakāśitāṃ dadhānāḥ | punar api hasitānunāpabhaṅgyā bahir avadhānam adhāpayan mṛgākṣyaḥ ||27|| avahitavati jīvanādhināthe vṛṣaravijā drutam asya karṣaṇāya | taṭam aṭitavatīha2 kṛṣṇanāmāpy anugatatāṃ samavāpa rāgabaddhaḥ ||28|| 1. (a) ovaṣāḥ; 2. (a) aṭitavatīti drutam atha paricārikā murāriṃ vṛṣaravijāṃ savayastatīr amūś ca | mṛdu mṛdu vasanena mārjitāṅgān akṛṣata vastravarān adhārayaṃś ca ||29|| svayam atha vṛṣabhānujā svakāntaṃ mṛgamadakuṅkumacūrṇamarjitāṅgam | sulaghu vidadhatī jahāra jāḍyaṃ bahir abahiḥ punar ājahāra jāḍyam ||30|| atha ghusṛṇaviśeṣakāṃśuyuktaṃ laghutaraveśaviśeṣaśobhimuktam | akuruta vṛṣabhānujā svakāntaṃ sa ca rucitām akarod amūṃ nitāntam ||31|| kramukasitakarāñciparṇavīṭīr adita sakhī harirādhayor mukhāntaḥ | yugalam api tayoḥ sakhījanānām adhita sukhaprathanāya vaktramadhye ||32|| atha kamalakarāḥ sakāntakāntāḥ savilasitaṃ sadanāya gantukāmāḥ | vijitakamalapatracārunetrā virurucire nikhilena khelitena ||33|| kvacid api hariṇā samaṃ vyadhus tāḥ puru kamalākamali prahāsayuktam | idam iha na vidus tu tena śaśvaj jitam akhilaṃ bhuvaneṣu kevalena ||34|| iti bahuvidhakhelamālayāntaṃ jagṛhur amūr amunā samaṃ samastāḥ | tadanu ca varaniṣkuṭasthadhiṣṇyaṃ praviviśur āviviśuś ca tasya bhāsi ||35|| maṇisadanam idaṃ vṛtīr1 atītaṃ varasarasīsarasīruhālimadhyam | sukusumasukumāragarbhatūlīmiladupadhānaśubhaṃyumañjuśayyam2 ||36|| sarucinihitatālavṛntabhṛṅgārakamukhaśarmadavastusaṃstutāṅgam | drutataram aviśad viśaṃś ca śayyām adhivasati sma hariḥ smitāṃśuśobhi ||37|| [yugmakam] tam atha kusumacāmaraṃ dadhānā vṛṣaravijā svayam eva sevate sma | anṛjudṛśam amuṃ balaṃ chalaṃ ca praṇayi sa tu praṇayan nināya śayyām ||38|| iyam api tata eva khedadambhād alasanibhasthititāṃ babhāja tasyām | tadanu savayasaḥ sacandratāmbūlakam anu śarma dadhus tayor dvayoś ca ||39|| tadanu tad anumāya tena tasyā rahasi mithaḥ sthitivāñchitaṃ vayasyāḥ | samiṣam apagatāḥ kṣaṇaṃ tu kācin mṛdumardanam etayor vyadhatta ||40|| iyam api vigatā dvayasya nidrāṃ chalaracitāṃ chalam āracayya yat tu | nayanayugalamīlanaṃ vihāya praṇayamayīm udamīmilan nijehām ||41|| iti bahuvidhākelibhir nidāghe vigatavati praviveśa vārṣikaśrīḥ | jaladavalayavidyutālilakṣmyā hariharidāratanūr vilāsam āpa ||42|| rucim iha kalayan vrajeśasūnur niśi niśi varṇayituṃ ruciṃ jagāma | idam avadadhatī ca vārṣabhānavy api savayastatir udyad ullalāsa ||43|| iti ghanasamayasphuṭaprabhāte nijajananīhitaṃ payaḥ kṛtānnam | maricavalitam uṣṇam īṣad aśnann aham anurāmamukhaṃ sukhaṃ bhajāmi ||44|| mama janitithir eṣyatīha bhādre vrajajanaśarma ca tena sārdham aṅga | dvayam api yad idaṃ jaganti dhinvan purataraparva taniṣyati prahṛṣya ||45|| 1. (b) ovṛter; 2. (b) ośayyām gṛhaśikharaśikhām athādhirūḍhāḥ kalayata niśy api goṣṭhavanyadhāma | pratilavataḍidālidīptibhūmnā dina iva sarvam idaṃ muhur vibhāti ||46|| nabhasi jaladavidyudālilakṣmīr bhuvi haritaḥ sphurad indragopakāntiḥ | madanugabhavatīva kānanaśrītatim anupaṣakatāṃ sakhi prayāti ||47|| sthalakulam iha kūrmapṛṣṭhatulyaṃ nayanagatipradaratnaveśamadhyam | vitatam abhinavaprarūḍhatārṇaṃ pari dhavalāgaṇapālanaṃ karomi ||48|| girivaraśirasi vyudastapārśvāvṛtimaṇisadmani labdhadhenudṛṣṭiḥ | bahuvidhaśatarañjamukhyakhelā vidadhad ahaṃ sakhibhiḥ sukhaṃ prayāmi ||49|| sravati salilam ambude tarūṇāṃ kuharagṛhe rasayan phalaṃ sakandam | upasalilaśilāsanaḥ sadannaṃ dadhisahitaṃ sakhibhir vibhaktam aśnan ||50|| kvacid api girimūrdhni dhenuhūtiṃ vidadhad amūś ca mudā niviśya paśyan | adhi vaḍabhigatābhir īkṣaṇīyaḥ satatam ahaṃ bhavatībhir atra tatra ||51|| [yugmakam] iha vahati kadambanīpayūthīśavalitaketakagandhasandhavātaḥ | anubhavasaviviktataṃ ca yadvat tava mama cānubhavanti gandham alpam1 ||52|| yadi pulakakulākulāsi kṛṣṇaṃ kanakapaṭaṃ paṭu māṃ nirīkṣya bhadre | ghanataḍidudayād vivardhamānāṅkuradharanītulanāṃ tadā prayāsi ||53|| ghanasamayam anudhvaniṃ plavādyā vidadhati te ca ghanā muhus tam atra | niśamayitum amuṃ parasparaṃ ye sphuṭam aniśaṃ racayanti suṣṭhu puṣṭam ||54|| jaladam anu kaniṣṭhamadhyamukhyāḥ plavaśikhicātakanāmakāḥ prapannāḥ | taratamavidhinā tadekanandi dvayam aparas tu tadekajīvijīvaḥ ||55|| aham api tad idaṃ vilokamānaḥ kila vimṛśāmi nijān ananyabhaktān | yadanu ca bhavadīyavṛndam etat paramatayā mama cittam āviveśa ||"56|| iti vadati harau papāta vṛṣṭir visṛmaraśīkarabhāk tataś ca mukhyaḥ | paṭakuṭam adadhur dvayasya khaṭṭām anu paritaḥ sadanaṃ paṭāvṛtaṃ ca ||57|| bahir anu ghanagarjitaṃ savarṣaṃ gṛham anu talpavareṇyam alpaśītam | tadanu vasitaśastavastram etanmithunam anusmara citta gaurakṛṣṇam ||58|| iti bahuvidhasukhakhelayā prayāte ghanasamaye śaradā jagāma tāṃ ca | sphuṭam avakalayan purāvad ākhyad vṛṣaravijāṃ murajin niśi krameṇa ||59|| aharahar udaye śarat śaratpraveśe nijajananīnihitaṃ payaḥ kṛtānnam | sahasuhṛd upabhujya2 dhenusaṅgād vanakalitaṃ bhavatīṃ vivicya vacmi ||60|| vahad anunavam abhram acchabhāvaṃ praṇidadhatī kṣitir ātmanānucakre | taducitam upajīvanīyabhāve mayi bhavatī bhavatīdṛg eva subhrū ||61|| taḍidanuvalane gate payodād bata iti mānam ite tathā payode | tvadapagamadaśāṃ nijāṃ purāṇīṃ muhur aham asya tulām anusmarāmi ||62|| 1. (a) alpaḥ; 2. (a) upayujyaatha yadi kalayāmi tīranīravrajam anu khañjanahaṃsakañjakāntim | varatanu bhavadāgatiṃ vitarkya bhramadaśayā bata vibhramaṃ prayāmi ||63|| abhilaṣati madīyakeliśikṣāgurum iyam acyutavallabhākṣilakṣmīm | iti kila kamalāvalīṃ vidhūtām uru śapharīnikaraś carīkarīti ||64|| jalam anuparamācchatāṃ nirīkṣya kṣaṇam anusandadhad antaraṃ yadāsmi1 | pratiphalitam iha svam īkṣamāṇas tava manasā tulanām anusmarāmi ||65|| navanavapulinaṃ nirīkṣya tat tat padadalanāṃ viniṣidhya tatra cāham | manasi vinidadhe sma hetum anyaṃ vacasi tad anyam idaṃ tvam eva vetsi ||66|| pathi pathi kusumaṃ vicitya śaśvat kusumamayaṃ dhanurādikaṃ vidhāya | pulinakulam adaḥ prapadya tasmin kusumaśarāya vayaṃ baliṃ dadāma ||67|| kumudamukulam alpam alpanālaṃ śaratulitaṃ viracayya śilpaśāli | dhanur api navaketakasya parṇān tricaturayogadṛḍhān dṛḍhaṃ sṛjāmaḥ ||68|| iti harir acalat priyāsahāyaḥ kusumacitiṃ vidadhad vicitrakeli | pṛthutanuviṣamacchadāṃs tanīyas tanulatikābhir itasmitān jahāsa ||69|| atha pulinam asāv apaśyad indoḥ pratitanuvat pulinasya tadvadindum | kutukarasavaśād viśaṃś ca tasmin svam amṛtasiktanibhaṃ vidan nananda ||70|| avadad atha sakhītatir mukundaṃ "kusumaśaraḥ kva nu yaṃ prapūjayāmaḥ" | harir avadad "ahaṃ sa eva sākṣād iti mama pūjanam eva tasya viddhi ||71|| yadi kusumaśarasya śaktim asmin mayi manuṣe natarāṃ tadālivargaḥ | mama kusumaśarān sahasva sākṣād" iti kalayan sa tu kampate sma vargaḥ ||72|| atha vṛṣaravijāvadan "murāre śatrum iha bhaumayudhi tvam eka eva | parabalabahukoṭiśastram asyan jayam abhajatas tad idaṃ nicāyayasva2 ||73|| upaparisaram asya tarhi sarvāḥ kusumaśarān kirann amūr asaṅkhyān | abhinad ayam amūn śarān amūṣāṃ kusumaśarair uta kañcukāny avidhyat ||74|| harim atha jitakāśinaṃ babhāṣe hariramaṇīvitatiḥ smitaṃ dadhānā | "vayam iha yuvatījanās tad asmatparicitam eva vihāram ādiśasva ||"75|| harir atha vihasan jagāda "yūyaṃ bharatamataṃ prati rājathātivijñāḥ | tad anusarata gītavādyanṛtyaṃ mama bhavatībhir udetu tāratamyam ||"76|| drava iva harigānataḥ śilādyaṃ hariramaṇījanasīmakaṃ babhūva | harir ajani kathañcanāpi dhīraḥ sa ca na tathājani gānatas tu tāsām ||77|| atha militatayā cakāra lāsyaṃ nijavanitābhir ayaṃ na cāpa sāmyam | tam abhidadhur amūr vayaṃ na sandīpanim abhajāma guruṃ kathaṃ nu vidmaḥ ||78|| 1. (a) margin: yadāsti; 2. (a) nicāyayāṃ sma harir akuruta taṇḍunā praṇītaṃ naṭanam anena jahāra cittam āsām | iha jagadur amūr vayaṃ na padmātulitatamā yad ihāpi śikṣitāḥ smaḥ ||79|| vyatimilitatayātha rāsanṛtyaṃ vyadhiṣata tā dayitena tena sārdham | vilasitavaramādhurībhir eṣāṃ suravanitā mumuhur muhur muhuś ca ||80|| atha harir akarod ihāpi citraṃ javamahasā sa tathānaśe samastam | yad akhilamahilāḥ svapārśvalagnaṃ tam anulavaṃ bata menire nirīkṣya ||81|| vilasitam idam ittham ācarantaḥ śramam upalabhya cirād amī niviṣṭāḥ | vyajanasalilapānakāṅgarāgakramukapuṭādibhir āśritābhir iṣṭāḥ ||82|| atha bhṛśam upalabhya śāntim etā harihariṇīnayanā niśāvasāne | vanam anuvihṛtiṃ mudā dadhānāḥ svam upavanīmaṇimandiraṃ sasarjuḥ ||83|| atha muraripurādhikākhyayugmaṃ mṛduśayanaṃ pratilabhya valguśarma | atanuta śayanaṃ tathā yathā tat tanum api bhedam adhāt tanudvayaṃ na ||84|| atha girivaraparvaṇi svasṛṇāṃ gṛhagataṃ parvaṇi kārtike māsi | bahuvidhamahasā1 saśarmapūrṇe tadanu mukhaṃ mukharaṃ sukhaṃ karoti ||85|| atha śaradanujā yadā ṛtuśrīr2 mṛdumṛduśītamayī samājagāma | aśanavasanakānanādrikhelāśayanasukhādi hariḥ priyām uvāca ||86|| "surabhinavakaśālitaṇḍulībhiḥ purusitavaṣkayanīpayaskṛtānnam | suparimalahariḥ plutaṃ samantād vikalitavalkalabījanāgaraṅgam |87|| bahughṛtaparipakvapiṣṭabhedaṃ pravitatamaṇḍakaroṭikābhir iṣṭam | parikṛtadalitārdrakaṃ svamātrārpitam uṣasi svadate varoru mahyam ||88|| [yugmakam] tadanu ca jananī dadāti veṣaṃ mṛgamadakuṅkumacūrṇapūrṇavastram | tam aham aharahaḥ sajan sarāmaḥ sahasakhivīthir atīva śarma yāmi ||89|| yadapi vividhatemanādimadhyaṃ dinam upalabdham ihāsti paṅkajākṣi | tadapi bhavati sārdrakaṃ ghṛtāntaḥkṛtapacaśarṣapaśākam ādarāya ||90|| aharahar anudhenukañcukādicchavisavitṛcchavimitratācchabhāsaḥ | sakhibhir akhilakeliśālihārītakarutakarmaṇi narmaśarma yāmaḥ ||91|| pariṇatatarajambhanāgaraṅgakramukamukhadyutiśoṇakānanāntam | smitalasitakaṭiñjarādipuṣpapramuditasarvam ahardivaṃ bhramāmaḥ ||92|| calasakhi tad idaṃ vanaṃ nirīkṣemahi himaleśini3 mārgaśīrṣamāsi | paraparadivase tu śītaśīte nahi vihṛtir4 bahir aucitīṃ bhajeta ||93|| iti harivacanād anena sārdhaṃ vanam anugamya viramya ramya-rūpam | samucitaphalapuṣpasaṅgraheṇa pramadabhṛtaḥ pramadāgṛhaṃ samīyuḥ ||94|| 1. (a) opa(rva)tayā; 2. (a) ṛtuśrīṃ; 3. (b) himane niśi; 4. (a) vikṛtir iti mṛdutaratulikānukūlīkṛtaśayanaṃ nayanābhirāmayugmam | madhuripuvṛṣabhānujāsamākhyaṃ na vapuṣibhedam avāpa nāpi citte ||95|| atha dhanur aparāṃśamīnarājāvadhi ravibhogagatāhasaṅghabhāge | muraripur avadat purāvad etāṃ vṛṣaravijāṃ sa nijāṃ vilāsalakṣmīm ||96|| ghṛtadadhikṛsarārdrakādijuṣṭāḥ kaṭuvaṭakā vividhāni sandhitāni | aharahar udaye madīyamātrā mayi nihitāni bhṛśaṃ sukhaṃ vahanti ||97|| bahuvidham atha dugdhabāṣpapakvaṃ mṛdu mṛdu piṣṭakam iṣṭapūrṇam | adhi dinadinamadhyamātmamātrā prahitam ahaṃ ramayan mudaṃ bhajāmi |98|| ghusṛṇarucir atūlasūkṣmavastradvidalajakañcukayukpidhānavakṣaḥ1 | pavanarahitagharmaśarmadātṛsthalam anu dhenvavanena śarma yāmi ||99|| śiśiram anu samastasattvajāte rutirahite kikhiṣu pragalbhavākṣu | samavadad iha ko 'pi neti nūnaṃ sakhi hasitaṃ dayayā sahāyati sma ||100|| śiśirajanuṣi durdine 'pi jāte mitirahitā dhavalāḥ sukhaṃ caranti | śṛṇu sakhi tadupāyam antyam ekaṃ mama muralījani yat tu vāyusūktam ||101|| śiśiram akusumāntaraṃ nirīkṣya srajam iha kundakṛtāṃ bibharmi citrām | vipadi yad upajīvanaṃ tad eva pratipadam ādarabhājanaṃ vibhāti ||102|| iha drutam itam ahaḥsamūham ūhā- viṣayatayā dadhataḥ pare nininduḥ | bhavadupasṛtivardhirātrivṛddher alam aham asya tu vaśmi2 dīrgham āyuḥ ||103|| atha madhu ṛtur eṣyati praphullaṃ vananikaraṃ vidadhad yad ātataḥ prāk | hariharivanitākulaṃ praphullaṃ svayam abhavad bata paśya tasya vīryam ||104|| prathamasamam athātra bhojanādyaṃ samucitam āpravidhāya kṛṣṇacandraḥ | niśi niśamayati sma vanyavṛttaṃ dinadinam apy atulaṃ vṛṣārkaputrīm ||105|| niśamaya kutukaṃ vane 'dya dṛṣṭaṃ vitaritari prasabhaṃ bibharti bhikṣuḥ | amadhujanuṣi puṇḍrake dvirephā muhur api jhaṅkṛtitarjanāṃ vahanti ||106|| kim iyam ahaha mādhavīti nāmnā janaviditeti madāt praphullati sma | śiva śiva na vayaṃ madhoḥ kim itthaṃ kusumam adhuḥ kila saptalādayaś ca ||107|| sa bakulasahakāraketakīnāṃ sakaruṇakiṃśukanāgakeśarāṇām | tatir atiśuśubhe vilokya yāntu bhramarapikapravarā mahaḥ sajanti ||108|| malayajamarud eṣa ity abhikhyaḥ pavanagaṇaḥ pratipadya matkavanyām | manayujajayisurabhātiśastāṃ prasatikrīṇa ivātra mandamandam ||109|| iti madhuṛtuvarṇanaṃ vitanvan madhuripur anyanijapriyājanānām | caritavivṛtim anyanāyikānāṃ3 caritamiṣāt kalayann amūṃ stute sma ||110|| 1. (a) ovṛkṣaḥ; 2. (a) raśmi; 3. (a) margin: nāyikātām kusumakulam idaṃ dadhāti tāvad bhramarapikādigaṇas tathā svarūpam | priyasahacaratā yadā priyāṇāṃ parasamaye śaratāṃ ca vajratāṃ ca ||111|| ayi vidhumukhi saṅgatapriyāṅgi priyavirahād aparā dhṛtāvasādāḥ | uta kusumapikāditudyamānā dhruvam adhunā priyatāvaśā bhramanti ||112|| sphuradasahanatā mithaḥ sapatnyaḥ pathi rahasi priyam ātmanābhisṛtya | diśi ca vidiśi ca sphurantam ārān nahi niranaiṣur amūḥ kva vā labheran ||113|| niyamitacaraṇān nikuñjadhāmni kvacana ca vāsakasajjikāyamānāḥ | priyatamam anavāpya mānam āñcan mukham iva mānadhanā hi dhanyanāryaḥ ||114|| api ca tadaparās tu vāsasajjā muhur api cintanalabdhakalpatantrāḥ | priyatamam upalabhya cātra jāgrad valitavad āpa sukhaṃ na cātra bhedam ||115|| api dayitatamena khaṇḍitāśā nahi kalahāntaritā babhūva kāpi | ucitam api tad etad eva yasmād dayitatamaḥ katham anyathā ghaṭate ||116|| vyavahitapadavīṃ mamāsti netuṃ nahi bhavatīm api kiñcanāpi vastu | na puruṣam iha jāgarādyavasthātrayam api cetanayā viyoktum īṣṭe ||117|| niśi sumukhi tad adya kuñjapuñjaṃ sahasavayastati sadravaṃ vrajāvaḥ | iha hi kumudamudgarādipuṣpaṃ sitarucirociṣi rocamānam asti ||118|| vidhur atha dayitānvitaḥ sakhībhiḥ saha sahakhelam iyāya puṣpadeśam | sphuṭam iha tu vidhuḥ paraḥ savṛndas tadupari vandanamālikāyate sma ||119|| adhi kusumavanaṃ virajamānaṃ harim atha kāntimatī vṛṣārkaputrī | sukhakaralalitāviśākhikādipriyasavayastatibhiḥ samaṃ samayya ||120|| sukusumanikarānupadadānaṃ svam api tad apy anu tanvi yojayantī1 | dvayam api tadanuvratakriyābhir dravatatibhiś ca mudāñci kurvatībhiḥ ||121|| alam uparigapuṣpavṛndam icchuṃ2 svayam api tattadupagrahaṃ diśantī | drutam iva na kim asmadīya rājñyā vahasi nideśam iti smitāñcigīrbhiḥ ||122|| prasabham iva ramām amūṃ bhujābhyāṃ hṛdi dadhataṃ3 muhur ūrdhvapuṣpahetoḥ | sarud iva tadabhīṣṭam āpayantī sakalakalaṃ hasitaṃ vitanvatībhiḥ ||123|| sukusumacayakūṭam īkṣayantaṃ svayam api taṃ tulitaṃ nicāyayantī | vividhamatatayā prahāsabhedāc chalam api satyam api prajalpinībhiḥ4 ||124|| kusuma-viracanā-mayaṃ kalāpaṃ vidadhatam āśu ca taṃ pṛthak sṛjantī | nutim anutim api dvaye pi tasmin samiṣa-vacaḥ pracayena tanvatībhiḥ ||126|| 1. (b) tan niyojayantī; 2. (a) icchaṃ; 3. (a) dadhātaṃ; 4. (a) prajalpitībhiḥ sva-racita-tad-alaṅkriyāṃ stuvānaṃ sva-racita-tat-tad-dalaṅkṛtiṃ stuvānā | nija-kṛti-janitā-mahattva-buddhiḥ prakṛtir iheti vihasya vādinībhiḥ ||127|| vaśam akṛta guṇa-kriyāṅga-bhāva-prabhṛtibhir atra ca paśya citta citram | vahati patir adhīna-bhartṛkājñāṃ racayati karma vināpi tāṃ sa tasyāḥ ||127|| [aṣṭabhiḥ kūlakam] harir iha janayan vasanta-rāgaṃ hari-vanitā-nikaraś ca suṣṭhu puṣṭam | abhinaya-maya-nṛtya-tāla-juṣṭaṃ vyativaśitaḥ sva-vaśīcakāra viśvam ||128|| iti bahu-vidha-khelayā rajanyāḥ praśamam iva pratipadya nāgarendraḥ | surabhi-kusuma-vṛkṣa-vāṭi-kāntaḥ kṣaṇa-śayana-kṣaṇam āpa kāntayā saḥ ||129|| maṇimayavaracatvarasya śayyām anu kusumānilalīlayā susevaḥ | paramatamasakhībhir asyamānabhramaratatiḥ sasukhaḥ sukhañcakāra ||130|| iti sarvartu-līlā ||3|| [4] atha phalaniṣpattiḥ ghoṣe sva-prema-koṣe pitṛ-mukha-sukhada-svīya-vṛndena dīvyan kaṃsena preṣitebhyas tam atibhayamayaṃ vīkṣya nighnan muhus tān | hanti1 teṣām apaśyann adhi madhu-puri taṃ hantum añcan sa-vṛndam hatvā tam ghoṣam āgāt tad-atula-sukha-kṛd yaḥ sadā tam bhajāmi ||1|| rādhādyāḥ kṛṣṇa-kāntāḥ svayam avataraṇaṃ kṛṣṇavat prāpya līlā- śaktyā vismṛtya nityāṃ sthitim aparatayā jñāta-kṛṣṇās tathāpi | rāgād aspaṣṭa-kṛṣṇa-śrayaṇa-sukha-ratā prāntataḥ kṛṣṇam eva spaṣṭaṃ jagmuḥ sva-kāntaṃ tam ati-sukha-sudhā-sindhu-magnāntarāḥ smaḥ ||2|| haṃho saukhyaṃ mura-dviṭ kaṭu-kaṭaka-ghaṭā2-preṣṭha-kaṃsādi-duṣṭān hatvā tat-kliṣṭa-cittāṃ pitṛ-mukha-janatāṃ nirvṛtāṃ suṣṭhu cakre | kiṃ cānyaḥ sva-priyāṇāṃ patir iti bahir akhyāti3-duḥkhāni hṛtvā tat-tad-viśleṣa-pīḍācchid ayam atijagada-dṛṣṭi-goṣṭhe vibhāti ||3|| prātar mātuḥ sa-hastād aśana-sukha-kṛtī labdha-tātādy-anujñaḥ śrī-rāmādi-prasaktaḥ surabhi-gaṇa-śataṃ pālayan moda-yuktaḥ | sandhyāyāṃ gopa-gopī-sukhada-gṛha-gatiḥ sānurāgaṃ kṣapāyām tat-tad-dīvyad-vihāraḥ sphuratu tava manaḥ sarvadā kṛṣṇa-candraḥ ||4|| janmādyaṃ svīya-vṛttaṃ kavi-bharata-kalā-citra-yogena dṛśya- prāyaṃ tanvan sabhāyāṃ rahasi tu dayitā pūrva-rāgādy-udantam | vargaṃ tat-tan-nisargaṃ nijam anu vijayī sarva-sāt-parva kurvan dīvya-dīvya-śriyābhir viharaṇa-kutukī nandatān nanda-sūnuḥ ||5|| yaḥ śrī-paryanta-yācyānvitir iha paśupa-śreṇi-bandhur yaśodānanda- svīyāṅga-jātaḥ subala-mukha-sakhaḥ kiṃ ca rādhādi-kāntaḥ | sa śrī-gopāla-nāmā surabhi-kula-mahaḥ pālayan divya-kelir naktaṃ rāsādi-līlā-lalitatama-gatiḥ sarvadā syād gatir naḥ ||6|| śrīmad-vṛndāvanendo madhupa-khaga-mṛgāḥ śreṇi-lokā dvijātā dāsā lālyāḥ surabhyaḥ sahacara-halabhṛt-tāta-mātr-ādi-vargāḥ | preyasyas tāsu rādhā-pramukha-vara-dṛśāś ceti vṛndaṃ yathordhvaṃ tad-rūpāloka-tṛṣṇak pramadam anudinaṃ hanta paśyāma karhi ||7|| 1. (a) margin: vantiṃ, hānīm; (b) hantum; 2. (b) oghaṭao; 3. (a) ākhyāti śaśvad dhyāyati dūraga-sthiti mithaḥ sūkṣma-prathaṃ cāyati prājyāntargatam ātta-narmas tu sakhī-madhya-sthitaṃ paśyati | rādhā-mādhava-nāma-dheya-mithunaṃ vighnān atītyāmitān dāmpatye sthitam atra vā yadi rahaḥ prāptaṃ tadā kiṃ punaḥ? ||8|| rādhā-kṛṣṇa-yugaṃ muhur vighaṭanām uttīrya dāmpatya-bhāk pratyekāntam udasram ekataraga-svāpāntar antar mithaḥ | vaktraṃ paśyati mārṣṭi locana-puṭaṃ nāsāgram uddaṇḍayan niṃste gaṇḍa-yugaṃ hṛdā hṛdi milal lelīyate śarmaṇi1 ||9|| gaura-śyāma-rucojjvalābhir2 amalair akṣṇor vilāsotsavair nṛtyantībhir aśeṣa-mādanakalā vaidagdhya-digdhātmabhiḥ | anyonya-priyatā sudhā-parimala-stomonmadābhiḥ sadā rādhā-mādhava-mādhurībhir amitaś3 cittaṃ samākrāmyatām ||10|| iti phala-niṣpattiḥ ||4|| 1. (a) śarmāṇi; 2. oruco jvalābhir; 3. (b) abhitaś [5] pūrṇāḥ pulindya iti1 yā stutā vraja-ramādibhiḥ2 | na vayaṃ sādhvi sāmreti3 śreṇibhir dvārikā-śriyām ||1 || anayārārādhito nūnam4 itthaṃ pūrvābhir eva ca | purāṇe kvāpi vaiśiṣṭya-sāmānyaṃ neyam ūhyate ||2|| rukmiṇī dvāravatyāṃ tu rādhā vṛndāvane vane |5 iti.tasyāḥ kāntaḥ sadā kāntaḥ sa syād ekānta-bhāg vaśaḥ ||3|| yāv amū mama cittāntarbhūruha-sneham ūhatu6 | sad-bhakteṣv atulaṃ pitṛvya-7yugalaṃ kṛtvā madīyāṃ gatim ||4|| svaṃ dāsyaṃ diśad asti yat prabhu-yugaṃ tan me sadāstāṃ gatiḥ || gaṅgāyāṃ kakucaṅgamuk śruti-madāj jāgrad-gataṃ māṃ prati śrī-vṛndā-vipine trayīm api parāṃ svapnād avasthaṃ punaḥ | yaḥ śrīmān madhumardanaḥ subhagatā sad-rūpatā viśrutaḥ saṃjñāvān laghu-vaṃśa-śaṃsakatayā vande ca vande ca tam ||6|| śrī-kṛṣṇa kṛṣṇa-caitanya sa-sanātana-rūpaka | gopāla raghunāthāpta-vraja-vallabha pāhi mām ||7|| iti śrī-saṅkalpa-druma-nāma kāvyamāmaka-spṛhā dhāma śrī-rādhā-kṛṣṇa-rūpa-pūram api pūrayantam | śrī-rādhā-kṛṣṇa-caraṇārpitam eva mama sarvam iti tad idam api tathā bhaved evam ||8|| iti śrīsaṅkalapakalpadrumanāmakāvyaṃ samāptam || śrī haraye namaḥ || 1. bhp x.21.17; 2. (a) oramālibhiḥ; 3. bhp x.84.41; 4. bhp x.30.28; 5. skandap v.3.197.75 etc.; 6. (a) ūhatuḥ; 7. (b) pitṛo. saṅkalpa-kalpa-druma