Harṣadeva: Ratnāvalīnāṭikā # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_harSadeva-ratnAvalInATikA.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Martin Straube ## Contribution: Martin Straube ## Date of this version: 2020-07-31 ## Source: - Carl Cappeller in: Otto Böhtlingk: Sanskrit-Chrestomathie, 3. verbesserte und vermehrte Auflage, herausgegeben von Richard Garbe, Leipzig 1909, pp. 326-382. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Ratnāvalīnāṭikā = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from hdratn_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Harsadeva: Ratnavalinatika Based on the ed. by Carl Cappeller in: Otto Böhtlingk: Sanskrit-Chrestomathie, 3. verbesserte und vermehrte Auflage, herausgegeben von Richard Garbe, Leipzig 1909, pp. 326-382. Input by Martin Straube, 2003 NOTE: - Act III: Only the praveśaka has been typed in. - Additional information in brackets. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text harṣadeva: ratnāvalīnāṭikā (act i) pādāgrasthitayā muhuḥ stanabhareṇānītayā namratāṃ śaṃbhoḥ saspṛhalocanatrayapathaṃ yāntyā tadārādhane | hrīmatyā śirasīhitaḥ sapulakasvedodgamotkampayā viśliṣyan kusumāñjalir girijayā kṣipto 'ntare pātu vaḥ || 1 || (1.1) api ca | autsukyena kṛtatvarā sahabhuvā vyāvartamānā hriyā tais tair bandhuvadhūjanasya vacanair nītābhimukhyaṃ punaḥ | dṛṣṭvāgre varam āttasādhvasarasā gaurī nave saṃgame saṃrohatpulakā hareṇa hasatā śliṣṭā śivāyāstu vaḥ || 2 || (1.2) api ca | krodheddhair dṛṣtipātais tribhir upaśamitā vahnayo 'mī trayo 'pi trāsārtā ṛtvijo 'dhaś capalagaṇahṛtoṣṇīṣapaṭṭāḥ patanti | dakṣaḥ stautyasya patnī vilapati kṛpaṇaṃ vidrutaṃ cāpi devaiḥ śaṃsan nityāttahāso makhamathanavidhau pātu devyai śivo vaḥ || 3 || (1.3) api ca | jitam uḍupatinā namaḥ surebhyo dvijavṛṣabhā nirupadravā bhavantu | bhavatu ca pṛthivī samṛddhasasyā pratapatu candravapur narendracandraḥ || 4 || (1.4) (1.1) nāndyante sūtradhāraḥ | alam ativistareṇa | adyāhaṃ vasantotsave sabahumānam āhūya nānādigdeśāgatena rājñaḥ śrīharṣadevasya pādapadmopajīvinā rājasamūhenokto yathā | asmatsvāminā śrīharṣadevenāpūrvavasturacanālaṅkṛtā ratnāvalī nāma nāṭikā kṛtety asmābhiḥ śrotraparamparayā śrutā na tu prayogato dṛṣṭā | tat tasyaiva rājñaḥ sakalajanahṛdayāhlādino bahumānād asmāsu cānugrahabuddhyā yathāvat prayogeṇa tvayā nāṭayitavyeti | tad yāvad idānīṃ nepathyaracanāṃ kṛtvā yathābhilaṣitaṃ saṃpādayāmi | parikramyāvalokya ca | aye | āvarjitāni sakalasāmājikānāṃ manāṃsīti me niścayaḥ | kutaḥ | śrīharṣo nipuṇaḥ kaviḥ pariṣad apy eṣā guṇagrāhiṇī loke hāri ca vatsarājacaritaṃ nāṭye ca dakṣā vayaṃ | vastv ekaikam apīha vāñchitaphalaprāpteḥ padaṃ kiṃ punar madbhāgyopacayād ayaṃ samuditaḥ sarvo guṇānāṃ gaṇaḥ || 5 || (1.5) tad yāvad ahaṃ gṛhaṃ gatvā gṛhiṇīm āhūya saṃgītakam anutiṣṭhāmi | parikramya nepathyābhimukham avalokya ca | idam asmadīyaṃ gṛham | yāvat praviśāmi | uccaiḥ | ārye | itas tāvat | (1.2) praviśya naṭī | ajjautta | iamhi | āṇavedu ajjo | ko ṇioo aṇuciṭṭhīadu tti | (1.3) sūtradhāraḥ | ārye | ratnāvalīdarśanotsuko 'yaṃ rājalokaḥ | tad gṛhyatāṃ nepathyam | (1.4) naṭī | sodvegam | ajja | ṇiccinto dāṇiṃ si tumaṃ | tā kīsa ṇa ṇaccasi | mama uṇa mandabhāiṇīe ekkā jjevva duhidā | sā vi tae kahiṃ pi desantare diṇṇā | dūraṭṭhideṇa jāmāduṇā se pāṇiggahaṇaṃ kadhaṃ bhavissadi tti imāe cintāe appā vi ṇa me paḍibhādi | kiṃ uṇa ṇaccidavvaṃ | (1.5) sūtradhāraḥ | ārye | dūrasthitenety alam udvegena | paśya | dvīpād anyasmād api madhyād api jalanidher diśo 'py antāt | ānīya jhaṭiti ghaṭayati vidhir abhimatam abhimukhībhūtaḥ || 6 || (1.6) (1.6) nepathye | sādhu bharataputra sādhu | evam etat | kaḥ saṃdehaḥ | dvīpād anyasmād iti punaḥ paṭhati | (1.7) sūtradhāraḥ | ākarṇya nepathyābhimukham avalokya ca | ārye | kim ataḥ paraṃ vilambase | nanv ayaṃ mama kanīyān bhrātā gṛhītayaugandharāyaṇabhūmikaḥ prāpta eva | tad ehi | nepathyagrahaṇāya sajjībhavāva | iti niṣkrāntau | iti prastāvanā | tataḥ praviśati yaugandharāyaṇaḥ | (1.8) yaugandharāyaṇaḥ | evam etat | kaḥ saṃdehaḥ | dvīpād anyasmād iti punaḥ paṭhati | anyathā kva siddhādeśapratyayaprārthitāyāḥ siṃhaleśvaraduhituḥ samudre pravahaṇabhaṅganimagnāyāḥ phalakāsādanaṃ kva ca kauśāmbīyena vaṇijā siṃhalebhyaḥ pratyāgacchatā tadavasthāyāḥ saṃbhāvanaṃ ratnamālācihnāyāś cehānayanam | sarvathā spṛśanti naḥ svāminam abhyudayāḥ | vicintya | mayāpi caināṃ devīhaste sagauravaṃ nikṣipatā yuktam evānuṣṭhitam | śrutaṃ ca mayā | bābhravyo 'pi kañcukī vasubhūtinā siṃhaleśvarāmātyena saha kathaṃ katham api samudrād uttīrya kosalocchittaye gatasya rumaṇvato milita iti | tad evaṃ niṣpannaprāyam api prayojanaṃ na me dhṛtim āvahati | kaṣṭo 'yaṃ khalu bhṛtyabhāvaḥ | kutaḥ | prārambhe 'smin svāmino vṛddhihetau daivenetthaṃ dattahastāvalambe | siddher bhrāntir nāsti satyaṃ tathāpi svecchācārī bhīta evāsmi bhartuḥ || 7 || (1.7) nepathye kalakalaḥ | (1.9) yaugandharāyaṇaḥ | ākarṇya | aye | yathāyam abhihanyamānamṛdumṛdaṅgānugatasaṃgītamadhuraḥ puraḥ paurāṇām uccarati carcarīdhvanis tathā tarkayāmi | madanamahamahīyāṃsaṃ purajanapramodam avalokayituṃ prāsādābhimukhaṃ prasthito deva iti | ūrdhvam avalokya | aye katham | adhirūḍha eva devaḥ prāsādaṃ | ya eṣa viśrāntavigrahakatho ratimāñ janasya citte vasan priyavasantaka eva sākṣāt | paryutsuko nijamahotsavadarśanāya vatseśvaraḥ kusumacāpa ivābhyupaiti || 8 || (1.8) tad yāvad gṛhaṃ gatvā kāryaśeṣaṃ cintayāmi | iti niṣkrāntaḥ | iti viṣkambhakaḥ | tataḥ praviśaty āsanastho gṛhītavasantotsavaveṣo rājā vasantakaś ca | (1.10) rājā | sādaram | sakhe vasantaka | (1.11) vidūṣakaḥ | āṇavedu bhavaṃ | (1.12) rājā | rājyaṃ nirjitaśatru yogyasacive nyastaḥ samasto bharaḥ samyakpālanalālitāḥ praśamitāśeṣopasargāḥ prajāḥ | pradyotasya sutā vasantasamayas tvaṃ ceti nāmnā dhṛtiṃ kāmaḥ kāmam upaitv ayaṃ mama punar manye mahān utsavaḥ || 9 || (1.9) (1.13) vidūṣakaḥ | saharṣam | bho vaassa | evvaṃ ṇedaṃ | ahaṃ uṇa jāṇāmi | ṇa bhavado ṇa kāmadevassa mama jjevva ekkassa bamhaṇassa aaṃ maaṇamahūsavo tti jeṇa piavaasseṇa tumaṃ ti mantīadi | vilokya | tā kiṃ imiṇā | pekkha dāva imassa mahumattakāmiṇījaṇasaaṅgāhagahidaṇaccantaṇāarajaṇajaṇidakodūhalassa samantado saṃvuttamaddaluddāmacaccarīsaddamuhararacchāmuhasohiṇo paiṇṇapaḍavāsapuñjapiñjarijjantadahadisāmuhassa sasirīattaṇaṃ maaṇamahūsavassa | (1.14) rājā | saharṣaṃ samantād avalokya | aho | parāṃ koṭim adhirohati pramodaḥ puraḥ paurānām | tathā hi | kīrṇaiḥ piṣṭātakaughaiḥ kṛtadivasamukhaiḥ kuṅkumakṣodagaurair hemālaṅkārabhābhir bharanamitaśikhaiḥ śekharaiḥ kaiṅkirātaiḥ | eṣā veṣābhilakṣyasvavibhavavijitāśeṣavitteśakośā kauśāmbī śātakumbhadravakhacitajanevaikapītā vibhāti || 10 || (1.10) api ca |dhārāyantravimuktasaṃtatapayaḥpūraplute sarvataḥ sadyaḥ sāndravimardakardamakṛtakrīḍe kṣaṇam prāṅgaṇe | uddāmapramadākapolanipatatsindūrarāgāruṇaiḥ saindūrīkriyate janena caraṇanyāsaiḥ puraḥ kuṭṭimam || 11 || (1.11) (1.15) vidūṣakaḥ | vilokya | edaṃ pi dāva suviaḍḍhajaṇāpūridasiṅgaajalapahāramukkasikkāramaṇoharaṃ vāravilāsiṇījaṇavilasidaṃ avaloedu piavaasso | (1.16) rājā | vilokya | vayasya | samyag dṛṣṭaṃ tvayā | kutaḥ | asmin prakīrṇapaṭavāsakṛtāndhakāre dṛṣṭo manāṅ maṇivibhūṣaṇaraśṃijālaiḥ | pātālam udyataphaṇākṛtiśṛṅgako 'yaṃ mām adya saṃsmarayatīva bhujaṅgalokaḥ || 12 || (1.17) vidūṣakaḥ | vilokya | bho vaassa | pekkha pekkha | esā khu maaṇiā maaṇasarisaṃ vasantāhiṇaaṃ ṇaccantī cūdaladiāe saha ido jjevva āacchadi | tataḥ praviśato madalīlāṃ nāṭayantyau dvipadīkhaṇḍaṃ gāyantyau cetyau | (1.18) madanikā gāyati | kusumāuhapiadūao maulāiabahucūao | siḍhiliamāṇaggahaṇao vāai dāhiṇapavaṇao || 13 || virahavivaḍḍhiasoao kaṅkhiapiaaṇamelao | paḍivālaṇaasamatthao tammai juvaīsatthao || 14 || iha paḍhamaṃ mahumāso jaṇassa hiaāi kuṇai mauāiṃ | pacchā vijjhai kāmo laddhappasarehi kusumabāṇehiṃ || 15 || (1.19) rājā | nirvarṇya | aho madhuro 'yam āsāṃ nirbharaḥ krīḍārasaḥ | srastaḥ sragdāmaśobhāṃ tyajati viracitām ākulaḥ keśapāśaḥ kṣībāyā nūpurau ca dviguṇataram imau krandataḥ pādalagnau | vyastaḥ kampānubandhād anavaratam uro hanti hāro 'yam asyāḥ krīḍantyāḥ pīḍayeva stanabharavinamanmadhyabhaṅgānapekṣam || 16 || (1.20) vidūṣakaḥ | bho vaassa | ahaṃ pi edāṇaṃ baddhapariarāṇaṃ majjhe ṇaccanto maaṇamahūsavaṃ māṇaissaṃ | (1.21) rājā | vayasya | evaṃ kriyatām | (1.22) vidūṣakaḥ | jaṃ bhavaṃ āṇavedi | ity utthāya ceṭyor madhye nṛtyati | bhodi maaṇie | mama vi edaṃ caccariṃ sikkhāvehi | (1.23) madanikā | ae hadāsa | ṇa esā caccarī | (1.24) vidūṣakaḥ | bhodi | kiṃ khu edaṃ | (1.25) madanikā | hadāsa | duvadīkhaṇḍaṃ kkhu edaṃ | (1.26) vidūṣakaḥ | saharṣam | kiṃ ediṇā khaṇḍeṇa modaā karīanti | (1.27) madanikā | vihasya | ṇa hi ṇa hi | paḍhīadi kkhu edaṃ | (1.28) vidūṣakaḥ | saviṣādam | jai paḍhīadi tā alaṃ ediṇā | varaṃ piavaassassa jjevva saāsaṃ gamissaṃ | iti gantum udyataḥ | (1.29) ubhe | haste gṛhītvā | hadāsa | kahiṃ gacchasi | idha jjevva kīlamha | iti ubhe vidūṣakaṃ bahuvidham ākarṣataḥ | (1.30) vidūṣakaḥ | hastam ākṛṣya prapalāyya rājānam upasṛtya | vaassa | ṇaccido mhi | (1.31) rājā | sādhu kṛtam | (1.32) cūtalatikā | halā maaṇie | ciraṃ khu amhehiṃ kīlidaṃ | tā ehi | ṇivedemha dāva bhaṭṭiṇīe saṃdesaṃ mahārāassa | (1.33) madanikā | ehi | tuvaramha | parikramyopasṛtya ca | (1.34) ubhe | jaadu jaadu bhaṭṭā | devī āṇavedi | ity ardhokte lajjāṃ nāṭayantyau | ṇa hi ṇa hi | viṇṇavedi | (1.35) rājā | saharṣaṃ vihasya sādaram | madanike | nanv ājñāpayatīty eva ramaṇīyaṃ viśeśato 'dya madanamahotsave | tad ucyatām | kim ājñāpayati devīti | (1.36) vidūṣakaḥ | ā dāsīe dhīe | kiṃ devī āṇavedi | (1.37) cetyau | evvaṃ bhaṭṭiṇī viṇṇavedi jadhā | ajja mae maarandujjāṇaṃ gadua rattāsoasaṃṭhidassa bhaavado kusumāuhassa pūā ṇivvattidavvā | tattha ajjautteṇa saṃṇihideṇa hodavvaṃ ti | (1.38) rājā | vayasya | kiṃ vyaktavyam | utsavād utsavāntaram āpatitam | (1.39) vidūṣakaḥ | tā uṭṭhehi | tahiṃ jevva gacchamha jeṇa tahiṃ gadassa mama vi bamhaṇassa sotthivāaṇaṃ kiṃ pi bhavissadi | (1.40) rājā | madanike | gamyatāṃ devyai nivedayituṃ | ayam aham āgata eva makarandodyānam iti | (1.41) ceṭyau | jaṃ bhaṭṭā āṇavedi | iti niṣkrānte | (1.42) rājā | vayasya | ehi | avatarāva | ity utthāya prāsādāvataraṇaṃ nāṭayataḥ | (1.43) rājā | vayasya | ādeśaya makarandodyānasya mārgam | (1.44) vidūṣakaḥ | edu edu bhavaṃ | iti parikrāmataḥ | (1.45) vidūṣakaḥ | agrato 'valokya | bho | edaṃ maarandujjāṇaṃ | tā ehi | pavisamha | iti praviśataḥ | (1.46) vidūṣakaḥ | savismayam | bho mahārāa | pekkha pekkha | edaṃ taṃ malaamārudandolidamaulantasahaāramañjarīreṇupaḍalapaḍibaddhapaḍavidāṇaṃ mattamahuaraṇiaramukkajhaṅkāramilidamahuradarakoilālāvasaṃgīdasuhāvahaṃ tuha āgamaṇadaṃsidāaraṃ via maarandujjāṇaṃ lakkhīadi | tā avaloedu piavaasso | (1.47) rājā | samantād avalokya | aho ramyatā makarandodyānasya | iha hi udyadvidrumakāntibhiḥ kisalayais tāmrāṃ tviṣaṃ bibhrato bhṛṅgālīvirutaiḥ kalair aviśadavyāhāralīlābhṛtaḥ | ghūrṇanto malayānilāhaticalaiḥ śākhāsamūhair muhur bhrāntiṃ prāpya madhuprasaṅgam adhunā mattā ivāmī drumāḥ || 17 || (1.17) api ca |mūle gaṇḍūṣasekāsava iva bakulair vamyate puṣpavṛṣtyā madhvātāmre taruṇyā mukhaśaśini cirāc campakāny adya bhānti | ākarṇyāśokapādāhatiṣu ca raṇatāṃ nirbharaṃ nūpurāṇāṃ jhaṅkārasyānugītair anukaraṇam ivārabhyate bhṛṅgasārthaiḥ || 18 || (1.18) (1.48) vidūṣakaḥ | ākarṇya | bho vaassa | ṇa ede mahuarā ṇeurasaddaṃ aṇuharanti | ṇeurasaddo jjevva eso devīe pariaṇassa | (1.49) rājā | vayasya | samyag avadhāritam | tataḥ praviśati vāsavadattā kāñcanamālā sāgarikā vibhavataś ca parīvārāḥ | (1.50) vāsavadattā | hañje kañcanamāle | ādesehi maarandujjāṇamaggaṃ | (1.51) kāñcanamālā | edu edu bhaṭṭiṇī | (1.52) vāsavadattā | parikramya | hañje kañcaṇamāle | adha kettia dūre dāṇiṃ so rattāsoapāavo jahiṃ mae bhaavado maaṇassa pūā ṇivvattidavvā | (1.53) kāñcanamālā | bhaṭṭiṇi | āsaṇṇo jjevva | kiṃ ṇa pekkhadi bhaṭṭiṇī | iaṃ khu ṇirantarubbhiṇṇakusumasohiṇī bhaṭṭiṇīe parigahidā māhavīladā | esā khu avarā ṇomāliāladā jāe aālakusumasamuggamasaddhālueṇa bhaṭṭiṇā appā āāsīadi | tā edaṃ adikkamia dīsadi jjevva so rattāsoapāavo jahiṃ devī pūaṃ ṇivvattaissadi | (1.54) vāsavadattā | tā ehi | tahiṃ gacchamha | (1.55) kāñcanamālā | edu edu bhaṭṭiṇī | sarvāḥ parikrāmanti | (1.56) vāsavadattā | aaṃ so rattāsoapāavo jahiṃ pūaṃ nivvattaissaṃ | teṇa hi me pūāṇimittāiṃ uvaaraṇāiṃ uvaṇehi | (1.57) sāgarikā | upasṛtya | bhaṭṭiṇi | edaṃ savvaṃ sajjaṃ | (1.58) vāsavadattā | nirūpyātmagatam | aho pamādo pariaṇassa | jassa daṃsaṇapadhādo rakkhīadi tassa jjevva diṭṭhigoaraṃ paḍidā bhave | bhodu evvaṃ dāva | prakāśam | hañje sāarie | kīsa tumaṃ ajja maaṇamahūsavaparāhīṇe pariaṇe sāriaṃ ujjhia idha āadā | tā tahiṃ jevva lahuṃ gaccha | edaṃ pi savvaṃ pūovaaraṇaṃ kañcaṇamālāe hatthe samappehi | (1.59) sāgarikā | jaṃ bhaṭṭiṇī āṇavedi | tathā kṛtvā kati cit padāni gatvātmagatam | sāriā mae susaṃgadāe hatthe samappidā | evvaṃ pi atthi me kodūhalaṃ pekkhiduṃ | kiṃ jadhā tādassa anteure bhaavaṃ aṇaṅgo accīadi idha vi tadhā jevva kiṃ vā aṇṇadha tti | tā alakkhidā bhavia pekkhissaṃ | parikramyāvalokya ca | jāva idha pūāsamao bhodi tāva ahaṃ pi bhaavantaṃ maaṇaṃ jevva pūiduṃ kusumāiṃ avaciṇissaṃ | iti kusumāvacayaṃ nāṭayati | (1.60) vāsavadattā | kañcaṇamāle | paḍiṭṭhāvehi bhaavantaṃ pajjuṇṇaṃ | (1.61) kāñcanamālā | jaṃ bhaṭṭiṇī āṇavedi | iti tathā karoti | (1.62) vidūṣakaḥ | parikramyāvalokya ca | bho vaassa | jadhā vīsanto ṇeurasaddo tadhā takkemi | āadā devī asoamūlaṃ ti | (1.63) rājā | vayasya | samyag avadhāritam | paśya | eṣā kusumasukumāramūrtir dadhatī niyamena tanutaraṃ madhyam | ābhāti makaraketoḥ pārśvasthā cāpayaṣtir iva || 19 || tad ehi | upasarpāva | upasṛtya | priye vāsavadatte | (1.64) vāsavadattā | vilokya | kadhaṃ | ajjautto | jaadu jaadu ajjautto | alaṅkaredu imaṃ desaṃ āsaṇapaḍiggaheṇa | edaṃ āsaṇaṃ | ettha uvavisadu ajjautto | rājā nāṭyenopaviśati | (1.65) kāñcanamālā | bhaṭṭiṇi | sahatthadiṇṇakusumakuṅkumacandaṇathāsaehiṃ sohidaṃ kadua rattāsoapāavaṃ accīadu bhaavaṃ pajjuṇṇo | (1.66) vāsavadattā | teṇa uvaṇehi me pūovaaraṇāiṃ | (1.67) kāñcanamālopanayati | (1.68) vāsavadattā tathā karoti | (1.69) rājā | priye vāsavadatte | pratyagramajjanaviśeṣaviviktakāntiḥ kausumbharāgarucirasphuradaṃśukāntā | vibhrājase makaraketanam arcayantī bālapravālaviṭapiprabhavā lateva || 20 || (1.20) api ca |spṛṣṭas tvayaiṣa dayitesmarapūjāvyāpṛtena hastena | udbhinnāparamṛdutara-kisalaya iva lakṣyate 'śokaḥ || 21 || (1.21) api ca | anaṅgo 'yam anaṅgatvam adya nindiṣyati dhruvam | yad anena na saṃprāptaḥ pāṇisparśotsavas tava || 22 || (1.22) (1.70) kāñcanamālā | bhaṭṭiṇi | accido bhaavaṃ pajjuṇṇo | tā karehi bhaṭṭiṇo pūāsakkāraṃ | (1.71) vāsavadattā | teṇa hi uvaṇehi me kusumāiṃ vilevaṇaṃ ca | (1.72) kāñcanamālā | bhaṭṭiṇi | edaṃ savvaṃ sajjaṃ | (1.73) vāsavadattā nāṭyena rājānaṃ pūjayati | (1.74) sāgarikā gṛhītakusumā | haddhī haddhī | kadhaṃ | kusumalohākkhittahiaāe adiciraṃ mae kadaṃ | tā imiṇā sinduvāraviḍavena vāridā bhavia pekkhāmi | vilokya | kadhaṃ | paccakkho jjevva bhaavaṃ kusumāuho pūaṃ paḍicchadi | tā ahaṃ pi imehiṃ kusumehiṃ idhaṭṭhidā jevva bhaavantaṃ kusumāuhaṃ pūaissaṃ | iti kusumāni prakṣipati | ṇamo de bhaavaṃ kusumāuha | amohadaṃsaṇo me bhavissasi | diṭṭhaṃ jaṃ daṭṭhavvaṃ | iti praṇamati | accharīaṃ | diṭṭho vi puṇo pekkhidavvo | tā jāva ṇa ko vi pekkhadi tāva jjevva gamissaṃ | iti niṣkrāmati | (1.75) kāñcanamālā | ajja vasantaa | ehi | saṃpadaṃ tumaṃ sotthivāaṇaṃ paḍiccha | (1.76) vidūṣaka upasarpati | (1.77) vāsavadattā | vilepanakusumābharaṇadānapūrvakam | ajja vasantaa | edaṃ sotthivāaṇaṃ | ity arpayati | (1.78) vidūṣakaḥ | saharṣaṃ gṛhītvā | sotthi bhodīe | (1.79) nepathye vaitālikaḥ paṭhati | astāpāstasamastabhāsi nabhasaḥ pāraṃ prayāte ravāv āsthānīṃ samaye samaṃ nṛpajanaḥ sāyantane saṃpatan | saṃpraty eva saroruhadyutim uṣaḥ pādāṃs tavāsevituṃ prītyutkarṣakṛto dṛśām udayanasyendor ivodvīkṣate || 23 || (1.80) sāgarikā | parivṛtya rājānam avalokya saspṛham | kadhaṃ | aaṃ so rāā udaaṇo jassa ahaṃ tādeṇa diṇṇā | tā parapesaṇakarisidaṃ me sarīraṃ edassa daṃsaṇeṇa bahumadaṃ samvuttaṃ | (1.81) rājā | katham | utsavāpahṛtacetobhiḥ saṃdhyātikramo 'py asmābhir nopalakṣitaḥ | devi | paśya | udayataṭāntaritam iyaṃprācī sūcayati diṅ niśānātham | paripāṇḍunā mukhenapriyam iva hṛdayasthitaṃ ramaṇī || 24 || devi | tad uttiṣṭha | āvāsābhyantaraṃ praviśāva | sarva utthāya parikrāmanti | (1.82) sāgarikā | kadhaṃ | patthidā devī | bhodu | turidaṃ gamissaṃ | rājānaṃ saspṛhaṃ dṛṣṭvā niḥśvasya ca | haddhī haddhī | mandabhāinīe mae pekkhiduṃ pi ciraṃ ṇa pārido aaṃ jaṇo | iti niṣkrāntā | (1.83) rājā | parikrāman | devi tvanmukhapaṅkajena śaśinaḥ śobhātiraskāriṇā paśyābjāni vinirjitāni sahasā gacchanti vicchāyatām | śrutvā te parivāravāravanitāgītāni bhṛṅgāṅganā līyante mukulāntareṣu śanakaiḥ saṃjātalajjā iva || 25 || iti niṣkrāntāḥ sarve | iti prathamo 'ṅkaḥ | (act ii) tataḥ praviśati śārikāpañjaravyagrahastā susaṃgatā | (2.1) susaṃgatā | haddhī haddhī | adha kahiṃ dāṇiṃ mama hatthe imaṃ sāriaṃ ṇikkhivia gadā me piasahī sāariā bhavissadi | anyato dṛṣṭvā | esā khu ṇiuṇiā ido jjevva āacchadi | tataḥ praviśati nipuṇikā | (2.2) nipuṇikā | uvaladdho kkhu mae bhaṭṭiṇo vuttanto | tā jāva gadua bhaṭṭiṇīe ṇivedemi | iti parikrāmati | (2.3) susaṃgatā | halā ṇiuṇie | kahiṃ dāṇiṃ tumaṃ vimhaākhittahiaā via idhaṭṭhidaṃ maṃ avadhīria ido adikkamasi | (2.4) nipuṇikā | kadhaṃ | susaṃgadā | halā susaṃgade | suṭṭhu tae jāṇidaṃ | edaṃ khu mama vimhaassa kāraṇaṃ | ajja kila bhaṭṭā siripavvadādo āadassa sirikhaṇḍadāsaṇāmadheassa dhammiassa saāsādo aālakusumasaṃjaṇaṇadohalaṃ sikkhia attaṇo parigahidaṃ ṇomāliaṃ kusumasamiddhisohidaṃ karissadi tti edaṃ vuttantaṃ devīe ṇivediduṃ pesida mhi | tumaṃ uṇa kahiṃ patthidā | (2.5) susaṃgatā | piasahiṃ sāariaṃ aṇṇesiduṃ | (2.6) nipuṇikā | diṭṭhā mae sāariā gahidasamuggaacittaphalaavaṭṭiā kaalīharaṃ pavisantī | tā gaccha piasahiṃ | ahaṃ pi devīsaāsaṃ gamissaṃ | iti niṣkrānte | iti praveśakaḥ | tataḥ praviśati gṛhītacitraphalakā madanāvasthāṃ nāṭayantī sāgarikā | (2.7) sāgarikā | hiaa | pasīda pasīda | kiṃ imiṇā āāsamettaphalaeṇa dullahajaṇapatthaṇāṇubandheṇa | aṇṇaṃ ca | jeṇa jjevva diṭṭhametteṇa īdiso saṃtāvo vaṭṭadi puṇo vi taṃ jevva pekkhiduṃ ahilasasi tti aho de mūḍhadā | adiṇisaṃsa hiaa | jammado pahudi saha saṃvaḍḍhidaṃ imaṃ jaṇaṃ pariccaia khaṇamettadaṃsaṇaparicidaṃ jaṇaṃ aṇuacchanto ṇa lajjasi | adha vā ko tuha doso | aṇaṅgasarapaḍaṇabhīdeṇa tae evvaṃ ajjhavasidaṃ | bhodu | aṇaṅgaṃ dāva uvālahissaṃ | sāsram | bhaavaṃ kusumāuha | ṇijjidasurāsuro bhavia itthījaṇaṃ paharanto ṇa lajjasi | savvadhā mama mandabhāiṇīe imiṇā duṇṇimitteṇa avassaṃ maraṇaṃ uvaṭṭhidaṃ | phalakam avalokya | tā jāva ṇa ko vi idha āacchadi tāva ālekkhasamappidaṃ taṃ ahimadaṃ jaṇaṃ pekkhia jadhāsamīhidaṃ karissaṃ | sāvaṣṭambham ekamanā bhūtvā nāṭyena phalakaṃ gṛhītvā niḥśvas ya | jai vi adisaddhaseṇa vevadi aaṃ adimettaṃ me aggahattho tadhā vi tassa jaṇassa aṇṇo daṃsaṇovāo ṇatthi tti jadhā tadhā ālihia pekkhissaṃ | iti nāṭyena likhati | tataḥ praviśati susaṃgatā | (2.8) susaṃgatā | edaṃ khu kaalīharaṃ | tā jāva pavisāmi | praviśyāvalokya ca savismayaṃ | kiṃ uṇa esā garuāṇurāākhittahiaā ālihantī ṇa maṃ pekkhadi | tā jāva diṭṭhipadhaṃ se pariharia ṇirūvaissaṃ | svairaṃ pṛṣṭhato 'syāḥ sthitvā dṛṣṭvā ca saharṣam | kadhaṃ | bhaṭṭā ālihido | sāhu sāarie sāhu | adha vā ṇa kamalāaraṃ vajjia rāahaṃsī aṇṇassiṃ ahiramadi | (2.9) sāgarikā | sabāṣpam | ālihido mae eso | kiṃ uṇa ṇivaḍantabāhasalilā me diṭṭhī pekkhiduṃ ṇa pahavadi | ūrdhvam aśrūṇi saṃharantī susaṃgatāṃ dṛṣṭvottarīyeṇa pracchādayantī vilokya smitaṃ kṛtvā | kadhaṃ | susaṃgadā | sahi susaṃgade | ido uvavisa | (2.10) susaṃgatā | upaviśya phalakaṃ dṛṣṭvā ca | sahi | ko eso tae ālihido | (2.11) sāgarikā | sahi | ṇaṃ pauttamahūsavo bhaavaṃ aṇaṅgo | (2.12) susaṃgatā | savismayaṃ | aho de ṇiuṇattaṇaṃ | kiṃ uṇa suṇṇaṃ via cittaṃ paḍibhādi | tā ahaṃ pi ālihia radisaṇādhaṃ karissaṃ | vartikāṃ gṛhītvā nāṭyena likhati | (2.13) sāgarikā | vilokya sakrodham | sahi | kīsa tae ahaṃ ettha ālihidā | (2.14) susaṃgatā | sahi | kiṃ aāraṇe kuppasi | jādiso tae kāmadevo ālihido tādisī mae radī ālihidā | tā aṇṇadhāsaṃbhāviṇi kiṃ tuha ediṇā ālavideṇa | kadhehi savvaṃ vuttantaṃ | (2.15) sāgarikā | salajjā svagatam | ṇaṃ jāṇida mhi piasahīe | prakāśam | piasahi | mahadī khu me lajjā | tā tadhā karesu jadhā ṇa avaro ko vi edaṃ vuttantaṃ jāṇissadi | (2.16) susaṃgatā | sahi | mā lajja mā lajja | īdisassa kaṇṇaāraanassa avassaṃ jevva īdise vare ahilāseṇa hodavvaṃ | tadhā vi jadhā ṇa ko vi avaro edaṃ vuttantaṃ jāṇissadi tadhā karemi | edāe uṇa medhāviṇīe sāriāe ettha kāraṇeṇa hodavvaṃ | kadā vi esā imassa ālāvassa gahidakkharā kassa vi purado mantaissadi tti | (2.17) sāgarikā | sahi | ado vi me adhiadaraṃ saṃtāvo vaṭṭadi | (2.18) susaṃgatā | sāgarikāyā hṛdaye hastaṃ dattvā | sahi | samassasa samassasa | jāva imādo digghiādo ṇaliṇīvattaāiṃ muṇāliāo a geṇhia lahuṃ lahuṃ āacchāmi | niṣkramya punaḥ praviṣṭā nāṭyena nalinīpattrāṇi sāgarikāyā hṛdaye nikṣipati | (2.19) sāgarikā | sahi | avaṇehi imāiṃ ṇaliṇīvattāiṃ muṇāliāo a | alaṃ ediṇā | kīsa aāraṇe attāṇaaṃ āāsesi | ṇaṃ bhaṇāmi | dullahajaṇāṇurāolajjā garuī paravvaso appā | piasahi visamaṃ pemmaṃmaraṇaṃ saraṇaṃ ṇavaram ekkaṃ || 26 || (2.1) iti mūrchati | (2.20) nepathye kalakalaḥ | kaṇṭhe kṛttāvaśeṣaṃ kanakamayam adhaḥ śṛṅkhalādāma karṣan krāntvā dvārāṇi helācalacaraṇaraṇatkiṅkiṇīcakravālaḥ | dattātaṅko 'ṅganānām anusṛtasaraṇiḥ saṃbhramād aśvapālaiḥ prabhraṣṭo 'yaṃ plavaṅgaḥ praviśati nṛpater mandiraṃ mandurāyāḥ || 27 || (2.2) api ca |naṣṭaṃ varṣavarair manuṣyagaṇanābhāvād apāsya trapām antaḥ kañcukikañcukasya viśati trāsād ayaṃ vāmanaḥ | paryantāśrayibhir nijasya sadṛśaṃ nāmnaḥ kirātaiḥ kṛtaṃ kubjā nīcatayaiva yānti śanakair ātmekṣaṇāśaṅkinaḥ || 28 || (2.3) (2.21) susaṃgatā | ākarṇya sasaṃbhramam | sahi | uṭṭhehi uṭṭhehi | eso kkhu duṭṭhavāṇaro ido jjevva āacchadi | (2.22) sāgarikā | kiṃ dāṇiṃ karissaṃ | (2.23) susaṃgatā | ehi | imassiṃ tamālaviḍavandhaāre pavisia edaṃ adivāhemha | iti parikramyaikānte paryavasthite | (2.24) sāgarikā | susaṃgade | kadhaṃ | tae cittaphalao ujjhido | kadā vi ko vi taṃ pekkhissadi | (2.25) susaṃgatā | ai suṭṭhide | kiṃ ajja vi cittaphalaeṇa karissasi | eso vi dadhibhattalampaḍo edaṃ pañjaraṃ ugghāḍia duṭṭhavāṇaro adikkanto | esā khu medhāviṇī uḍḍīṇā aṇnado gacchadi | tā ehi | lahuṃ aṇusaramha | (2.26) sāgarikā | sahi | evvaṃ karemha | iti parikrāmataḥ | (2.27) nepthye | hī hī bho | accharīaṃ accharīaṃ | (2.28) sāgarikā | sabhayaṃ vilokya | susaṃgade | jāṇīadi | puṇo vi duṭṭhavāṇaro jjevva āacchadi tti | (2.29) susaṃgatā | dṛṣṭvā vihasya | ai kādare | mā bhāāhi | bhaṭṭiṇo parivāsavattī khu eso ajja vasantao | tataḥ praviśati vidūṣakaḥ | (2.30) vidūṣakaḥ | hī hī bho | accharīaṃ accharīaṃ | sāhu re sirikaṇḍadāsa dhammia sāhu | (2.31) sāgarikā saspṛham avalokayati | (2.32) susaṃgatā | sahi | kiṃ ediṇā diṭṭheṇa | dūrībhūdā khu sāriā | tā aṇusaramha | iti niṣkrānte | (2.33) vidūṣakaḥ | sāhu re sirikaṇḍadāsa sāhu | jeṇa diṇṇametteṇa jjevva dohalaeṇa īdisī ṇomāliā saṃvuttā jeṇa ṇirantarubbhiṇṇakusumagucchacchādidaviḍavā uvahasantī via lakkhīadi devīparigahidaṃ māhavīladaṃ | tā jāva gadua piavaassassa ṇivedemi | parikramyāvalokya ca | eso kkhu piavaasso tassa dohalaassa laddhappaccaadāe parokkhaṃ pi taṃ ṇomāliaṃ paccakkhaṃ via kusumidaṃ pekkhanto harisupphullaloaṇo ido jjevva āacchadi | tā jāva ṇaṃ uvasappāmi | iti rājānaṃ prati gataḥ | tataḥ praviśati yathānirdiṣṭo rājā | (2.34) rājā | saharṣaṃ | uddāmotkalikāṃ vipāṇḍurarucaṃ prārabdhajṛmbhāṃ kṣaṇād āyāsaṃ śvasanodgamair aviralair ātanvatīm ātmanaḥ | adyodyānalatām imāṃ samadanāṃ nārīm ivānyāṃ dhruvaṃ paśyan kopavipāṭaladyuti mukhaṃ devyāḥ kariṣyāmy aham || 29 || (2.4) (2.35) vidūṣakaḥ | sahasopasṛtya | jaadu jaadu piavaasso | bho vaassa | diṭṭhiā vaḍḍhasi | jeṇa diṇṇametteṇa iti puṇaḥ paṭhati | (2.36) rājā | kaḥ saṃdehaḥ | acintyo hi maṇimantrauṣadhīnāṃ prabhāvaḥ | tad ādeśaya mārgaṃ yena vayam api tadālokanena cakṣuṣaḥ phalam anubhavāmaḥ | (2.37) vidūṣakaḥ | sāṭopam | edu edu bhavaṃ | ity ubhau parikrāmataḥ | (2.38) vidūṣakaḥ | ākarṇya sabhayaṃ nivṛtya rājānaṃ haste gṛhītvā sasaṃbhramam | bho vaassa | ehi | palāamha | (2.39) rājā | kim artham | (2.40) vidūṣakaḥ | bho | edassiṃ baulapāave ko vi bhūdo paḍivasadi | (2.41) rājā | dhiṅ mūrkha | viśrabdhaṃ gamyatām | kuta īdṛśānām atra saṃbhavaḥ | (2.42) vidūṣakaḥ | phuḍakkharaṃ jevva mantedi | jai mama vaaṇaṃ ṇa pattiāasi tā aggado bhavia saaṃ jevva āaṇṇehi | (2.43) rājā | tathā kṛtvā śrutvā ca | spaṣtākṣaram idaṃ tāvan madhuraṃ strīsvabhāvataḥ | alpāṅgatvād anirhrādi manye vadati śārikā || 30 || (2.5) ūrdhvaṃ nirūpya smitaṃ kṛtvā | śārikaiva | (2.44) vidūṣakaḥ | ūrdhvaṃ nirūpya | kadhaṃ | saccaṃ jevva sāriā | (2.45) rājā | vihasya | evam | (2.46) vidūṣakaḥ | bho vaassa | tumaṃ bhaāluo jeṇa sāriaṃ bhūdaṃ ti mantesi | (2.47) rājā | dhiṅ mūrkha | yad ātmanā kṛtam tan mayi saṃbhāvayasi | (2.48) vidūṣakaḥ | bho | jai evvaṃ mā khu maṃ ṇivāresu | saroṣaṃ daṇḍakakāṣṭham udyamya | ā dāsīe dhīe sārie | tumaṃ jaṇāsi | saccaṃ jevva bamhaṇo bhaādi tti | tā ciṭṭha dāva | imiṇā pisuṇajaṇahiaakuḍileṇa daṇḍaaṭṭheṇa paripakkaṃ via phalaṃ imādo baulapāavādo tumaṃ pāḍaissaṃ | iti hantum udyataḥ | (2.49) rājā | nivārayan | kim apy eṣā ramaṇīyaṃ vyāharati | tat kiṃ enāṃ trāsayasi | śṛṇuvas tāvat | ity ākarṇayataḥ | (2.50) vidūṣakaḥ | bho | esā bhaṇādi | sahi | ko eso tae ālihido | sahi | ṇaṃ pauttamahūsavo bhaavaṃ aṇaṅgo tti | puṇo vi esā bhaṇādi | sahi | kīsa tae ahaṃ ettha ālihidā | sahi | kiṃ aāraṇe kuppasi | jādiso tae kāmadevo ālihido tādisī mae radī ālihidā | tā aṇṇadhāsaṃbhāviṇi | kiṃ tue ediṇā ālavideṇa | kadhehi savvaṃ vuttantaṃ ti | bho vaassa | kiṃ ṇedaṃ | (2.51) rājā | vayasya | evaṃ tarkayāmi | kayāpi hṛdayavallabho 'nurāgād ālikhya kāmadevavyapadeśena nihnutaḥ | tatsakhyāpi pratyabhijñāya vaidagdhyāt sāpi tatraiva rativyapadeśenālikhiteti | (2.52) vidūṣakaḥ | choṭikāṃ dattvā | jujjadi kkhu edaṃ | (2.53) rājā | vayasya | tūṣṇīṃ bhava | punar apy eṣā vyāharati | (2.54) vidūṣakaḥ | punar ākarṇya | bho | esā bhaṇādi | mā lajjā mā lajjā | īdisassa kaṇṇaāraaṇassa avassaṃ jevva īdise vare ahilāseṇa hodavvaṃ ti | bho vaassa | jā esā ālihidā sā khu kaṇṇaā daṃsaṇīā | (2.55) rājā | yady evam avahitau śṛṇuvas tāvat | asty avakāśo 'smākaṃ kautūhalasya | (2.56) vidūṣakaḥ | punar ākarṇya | bho | sudaṃ tae jaṃ edāe mantidaṃ | sahi | avaṇehi imāiṃ ṇaliṇīvattāiṃ muṇāliāo a | alaṃ ediṇā | kīsa aāraṇe attāṇaaṃ āāsesi tti | (2.57) rājā | vayasya | na kevala śrutam abhiprāyo 'pi lakṣita eva | (2.58) vidūṣakaḥ | bho | mā paṇḍidagavvaṃ uvvaha | ahaṃ de savvaṃ suṇia vakkhāṇaissaṃ | suṇamha dāva | kiṃ kurukurāadi dāsīe dhīā sāriā | (2.59) rājā | yuktam abhihitam | punar ākarṇayataḥ | (2.60) vidūṣakaḥ | bho | esā dāsīe dhīā caduvvedī via bamhaṇo ricāiṃ paḍhiduṃ pauttā | (2.61) rājā | vayasya | kim apy anyacetasā mayā nāvadhāritam | tat kathaya | kim anyoktam | (2.62) vidūṣakaḥ | bho | edaṃ edāe paḍhidaṃ | dullaha ityādi punaḥ paṭhati | (2.63) rājā | vihasya | sādhu mahābrāhmaṇa sādhu | ko 'nya evaṃvidhaṃ brāhmaṇaṃ bhavantaṃ muktvaivaṃvidhānām ṛcām abhijñaḥ | (2.64) vidūṣakaḥ | kiṃ khu dāṇiṃ edaṃ | (2.65) rājā | mūrkha | gāthikeyam | kayāpi ślāghyayauvanayā priyatamam anāsādayantyā jīvitanirapekṣayoktam | (2.66) vidūṣakaḥ | uccair vihasya | ahaha | kiṃ edehiṃ vakkabhaṇidehiṃ | ujjuaṃ jevva kiṃ ṇa bhaṇāsi jadhā | maṃ aṇāsādaantīe tti | aṇṇadhā ko aṇṇo kusumacāvavavadeseṇa ṇiṇhūvīadi | uccair vihasya | ahaha | (2.67) rājā | ūrdhvam avalokya | dhiṅ mūrkha | kim uccair vihasatā tyayeyam uttrāsitā yenoḍḍīyāny atra kvāpi gatā | (2.68) ubhau nirūpayataḥ | (2.69) vidūṣakaḥ | vilokya | bho esā khu kaalīhara gadā | tā lahuṃ aṇusaramha | (2.70) rājā | evaṃ bhavatu | parikramya | durvārāṃ madanaśaravyathāṃ vahantyā kāminyā yad abhihitaṃ puraḥ sakhīnām | tad bhūyaḥ śiśuśukaśārikābhir uktaṃ dhanyānāṃ śravaṇapathātithitvam eti || 31 || (2.5) (2.71) vidūṣakaḥ | bho vaassa | edaṃ kaalīharaṃ | jāva pavisamha | ity ubhau praviśataḥ | (2.72) vidūṣakaḥ | kiṃ edāe dāsīe dhīāe sāriāe | idha dāva mandamāruduvvellidabālakaalīdalasīdale silādale uvavisia muhuttaaṃ vīsamha | (2.73) rājā | yad abhirucitaṃ bhavate | ity upaviśataḥ | (2.74) rājā durvārāmityādi punaḥ paṭhati | (2.75) vidūṣakaḥ | pārśvato 'valokya | ediṇā khu uṇa ugghāḍidaduvāreṇa tāe sāriāe pañjareṇa hodavvaṃ | (2.76) rājā | vayasya | nirūpyatām | (2.77) vidūṣakaḥ | jaṃ bhavaṃ āṇavedi | parikramyāvalokya ca | eso vi cittaphalao | jāva ṇaṃ geṇhāmi | phalakaṃ gṛhītvā nirūpya ca saharṣam | bho vaassa | diṭṭhiā vaḍḍhasi | (2.78) rājā | sakautukam | vayasya | kim etat | (2.79) vidūṣakaḥ | bho | edaṃ khu taṃ jaṃ mae bhaṇidaṃ | tumaṃ jevva ettha ālihido | aṇṇadhā ko aṇṇo kusumacāvavavadeseṇa ṇiṇhūvīadi tti | (2.80) rājā | saharṣaṃ hastau prasārya | sakhe | upanaya | (2.81) vidūṣakaḥ | bho | ṇa edaṃ daṃsaissaṃ | sā vi kaṇṇaā idha jjevva ālihidā ciṭṭhadi | tā kiṃ pāritosieṇa viṇā īdisaṃ kaṇṇaāraaṇaṃ daṃsīadi | (2.82) rājā | kaṭakaṃ samarpayann eva balād gṛhītvā savismayaṃ paśyati | vayasya | līlāvadhūtapadmākathayantī pakṣapātam adhikaṃ naḥ | mānasam upaiti keyañcitragatā rājahaṃsīva || 32 || (2.8) api ca |vidhāyāpūrvapūrṇendum asyā mukham abhūd dhruvam | dhātā nijāsanāmbhojavinimīlanaduḥsthitaḥ || 33 || (2.9) tataḥ praviśati sāgarikā susaṃgatā ca | (2.83) susaṃgatā | sahi | ṇa samāsādidā sāriā | cittaphalaaṃ pi dāva imādo kaalīharādo geṇhia lahuṃ gacchamha | (2.84) sāgarikā | sahi | evvaṃ karemha | ity upasarpataḥ | (2.85) vidūṣakaḥ | bho | kīsa uṇa esā avaṇadamuhī ālihidā | (2.86) susaṃgatā | ākarṇya | sahi | jadhā vasantao mantedi tadhā takkemi | bhaṭṭiṇo vi idha jjevva hodavvaṃ ti | tā kaalīgummantaridāo bhavia pekkhamha | ity ubhe ākarṇayataḥ | (2.87) rājā | vayasya | paśya paśya | vidhāyāpūrvapūrṇendum ityādi punaḥ paṭhati | (2.88) susaṃgatā | sahi | diṭṭhiā vaḍḍhasi | eso de piavallaho tumaṃ jevva ṇivvaṇṇaanto ciṭṭhadi | (2.89) sāgarikā | sahi | kiṃ ettha parihāsasīladāe imaṃ jaṇaṃ lahuṃ karesi | (2.90) vidūṣakaḥ | rājānaṃ cālayitvā | ṇaṃ bhaṇāmi | kīsa esā avaṇadamuhī ālihida tti | (2.91) rājā | vayasya | nanu śārikayaiva sarvam āveditam | (2.92) susaṃgatā | daṃsidaṃ khu medhāviṇīe attaṇo medhāvittaṇaṃ | (2.93) vidūṣakaḥ | bho | avi suhaadi de esā loaṇāiṃ ṇa vā | (2.94) sāgarikā | sasādhvasaṃ svagataṃ | kiṃ eso bhaṇissadi tti jaṃ saccaṃ maraṇajīvidāṇaṃ antare vaṭṭāmi | (2.95) rājā | vayasya | kim ucyate | mukhayatīti | paśya | kṛccheṇoruyugaṃ vyatītya suciraṃ bhrāntvā nitambasyale madhye 'syāstrīvalītaraṅgaviṣame niḥṣpandatām āgatā me dṛṣṭis tṛṣiteva saṃprati śanair āruhya tuṅgau stanau sākāṅkṣaṃ muhur īkṣate jalalavaprasyandinī locane || 34 || (2.9) (2.96) susaṃgatā | sahi | sudaṃ tae | (2.97) sāgarikā | sahi | tumaṃ jevva suṇa jāe ālekkhaviṇṇāṇaṃ vaṇṇīadi | (2.98) vidūṣakaḥ | bho vaassa | jassa uṇa īdisīo vi piasamāgamaṃ bahumaṇṇanti tassa de attaṇo uvari ko parihavo jeṇa imāe jjevva ālihidaṃ attāṇaaṃ ṇa pekkhasi | (2.99) rājā | nivarṇya | vayasya | anayālikhito 'ham iti yat satyam idānīm ātmany eva bahumānaḥ | tat kathaṃ na paśyāmi | bhāti patito likhantyās tasyā bāṣpāmbuśīkarakaṇaughaḥ | svedodgama iva karatalasaṃsparśād eva me vapuṣi || 35 || (2.10) (2.100) sāgarikā | ātmagatam | hiaa | samassasa samassasa | maṇoradho vi de ettiaṃ bhūmiṃ ṇa gado | (2.101) susaṃgatā | sahi | tumaṃ jevva ekkā salāhaṇīā jāe bhaṭṭā evvaṃ saṃtosīadi | (2.102) vidūṣakaḥ | pārśvato 'valokya | bho | edaṃ avaraṃ sarasakamaliṇīdalamuṇālaviraidaṃ tāe maaṇāvatthāsūaaṃ saaṇīaṃ lakkhīadi | (2.103) rājā | nipuṇaṃ abhilakṣitam | tathā hi | parimlānaṃ pīnastanajaghanasaṅgādubhayata- stanor madhyasyāntaḥ parimilanam aprāpya haritam | idaṃ vyastanyāsaṃ ślathabhujalatākṣepavalanaiḥ kṛśāṅgyāḥ saṃtāpaṃ vadati bisinīpattraśayanam || 36 || (2.11) api casthitam urasi viśālaṃ padminīpattram etat kathayati na tathāntar manmathotthām avasthām | atiśayaparitāpaglāpitābhyāṃ yathāsyāḥ stanayugapariṇāhaṃ maṇḍalābhyāṃ bravīti || 37 || (2.12) (2.104) vidūṣakaḥ | nāṭyena mṛṇālikāṃ gṛhītvā | bho | aaṃ avaro tāe jjevva pīṇatthaṇakilissantakomalamuṇālahāro | tā pekkhadu bhavaṃ | (2.105) rājā | gṛhītvorasi vinyasya | ayi jaḍaprakṛte | paricyutas tatkucakumbhamadhyāt kiṃ śoṣam āyāsi mṛṇālahāra | na sūkṣmatantor api tāvakasya tatrāvakāśo bhavataḥ kathaṃ syāt || 38 || (2.13) (2.106) susaṃgatā | ātmagatam | haddhī haddhī | garuāṇurāākhittahiao asaṃbaddhaṃ bhaṭṭā mantiduṃ pautto | tā ṇa juttaṃ ado avaraṃ uvekkhiduṃ | bhodu evvaṃ dāva | prakāśam | sahi | jassa kade tumaṃ āadā so aaṃ de purado ciṭṭhadi | (2.107) sāgarikā | sāsūyam | susaṃgade | kassa kade ahaṃ āadā | (2.108) susaṃgatā | vihasya | ai aṇṇasaṅkide | ṇaṃ cittaphalaassa | tā geṇha edaṃ | (2.109) sāgarikā | saroṣam | susaṃgade | ausala mhi tuha īdisāṇaṃ ālāvāṇaṃ | tā gamissaṃ | iti gantum iccati | (2.110) susaṃgatā | sāgarikāṃ gṛhītvā | ai asahaṇe | idha dāva muhuttaaṃ ciṭṭha | jāva imādo kaalīharādo cittaphalaaṃ geṇhia āacchāmi | iti kadalīgṛhaṃ praviśati | (2.111) vidūṣakaḥ | susaṃgatāṃ dṛṣṭvā sasaṃbhramam | bho vaassa | pacchādehi edaṃ cittaphalaaṃ | esā khu devīe paricāriā susaṃgadā āadā | (2.112) rājā paṭāntena phalakaṃ pracchādayati | (2.113) susaṃgatā | upasṛtya | jaadu jaadu bhaṭṭā | (2.114) rājā | susaṃgate | katham aham ihastho bhavantyā jñātaḥ | (2.115) susaṃgatā | bhaṭṭā | ṇa kevalaṃ tumaṃ cittaphalaeṇa samaṃ savvo vi vuttanto mae viṇṇādo | tā devīe gadua ṇivedaissaṃ | iti gantum icchati | (2.116) vidūṣakaḥ | apavārya sabhayam | bho | savvaṃ saṃbhāvīadi | muharā khu esā gabbhadāsī | tā paritosehi ṇaṃ | (2.117) rājā | yuktam abhihitam | susaṃgatāṃ haste gṛhītvā | susaṃgate | krīḍāmātram evaitat | tathāpi nākāraṇe tvayā devī khedayitavyā | karṇābharaṇaṃ samarpayati | (2.118) susaṃgatā | praṇamya sasmitam | bhaṭṭā | alaṃ saṅkāe | mae vi bhaṭṭiṇo pasādeṇa kīlidaṃ jevva | tā kiṃ kaṇṇāharaṇaeṇa | eso jjevva me garuo pasādo | jaṃ kīsa tae ahaṃ ettha cittaphalae ālihida tti kuvidā me piasahī sāariā | tā esā jevva pasādīadu | (2.119) rājā | sasaṃbhramam utthāya | kvāsau | kvāsau | (2.120) susaṃgatā | edu edu bhaṭṭā | sarva uttiṣṭhanti | (2.121) vidūṣakaḥ | bho | ahaṃ geṇhāmi cittaphalaaṃ | kadā vi imiṇā puṇo vi kajjaṃ bhavissadi | sarve kadalīgṛhān niṣkrāmanti | (2.122) sāgarikā | rājānaṃ dṛṣṭvā saharṣaṃ samādhvasaṃ sakampaṃ cātmānaṃ prati | haddhī haddhī | edaṃ pekkhia ṇa sakkaṇomi padādo padaṃ pi gantuṃ | tā kiṃ dāṇiṃ ettha karissaṃ | (2.123) vidūṣakaḥ | sāgarikāṃ dṛṣṭvā | accharīaṃ accharīaṃ | īdisaṃ pi ṇāma kaṇṇaāraaṇaṃ māṇusaloe dīsadi | tā takkemi | paāvadiṇo vi edaṃ ṇimmia vimhao samuppaṇṇo tti | (2.124) rājā | vayasya | mamāpy etad eva manasi vartate | dṛśaḥ pṛthutarīkṛtā jitanijābjapattratviṣaś caturbhir api sādhu sādhv iti mukhaiḥ samaṃ vyāhṛtam | śirāṃsi calitāni vismayavaśād dhruvaṃ vedhasā vidhāya lalanāṃ jagattrayalalām abhūtām imām || 39 || (2.14) (2.125) sāgarikā | sāsūyaṃ susaṃgatām avalokya | susaṃgade | īdiso cittaphalao tae āṇido | iti gantum iccati | (2.126) rājā | dṛṣṭiṃ ruṣā kṣipasi bhāmini yady apīmāṃ snigdheyam eṣyati tathāpi na rūkṣabhāvam | tyaktvā tvarāṃ vraja padaskhalitair ayaṃ te khedaṃ gamiṣyati gurur nitarāṃ nitambaḥ || 40 || (2.15) (2.127) susaṃgatā | bhaṭṭā | adikovaṇā khu esā | tā hatthe geṇhia pasādehi ṇaṃ | (2.128) rājā | sānanadam | yathāha bhvatī | sāgarikāṃ haste gṛhītvā sparśaṃ nāṭayati | (2.129) vidūṣakaḥ | bho | esā khu tae apuvvā sirī samāsādidā | (2.130) rājā | vayasya | satyam | śrīr eṣā pāṇir apy asyāḥ pārijātasya pallavaḥ | kuto 'nyathā pataty eṣa svedacchadmāmṛtadravaḥ || 41 || (2.16) ayi | prasīda | na khalu sakhījane yuktam evaṃvidhaṃ kopānubandhaṃ kartum | (2.131) susaṃgatā | sahi | adakkhiṇā si dāṇiṃ tumaṃ jā evvaṃ bhaṭṭiṇā hatthe avalambidā ajja vi kovaṃ ṇa muñcasi | (2.132) vidūṣakaḥ | esā khu avarā devī vāsavadattā | (2.133) rājā sacakitaṃ sāgarikāṃ muñcati | (2.134) sāgarikā | susaṃgade | kiṃ dāṇiṃ ettha karissaṃ | (2.135) susaṃgatā | sahi | edāe tamālavīdhiāe antaridāo bhavia ṇikkamamha | iti niṣkrānte | (2.136) rājā | vilokya savismayam | vayasya | kvāsau devī vāsavadattā | (2.137) vidūṣakaḥ | edaṃ mae bhaṇidaṃ jadhā | esā khu avarā devī vāsavadattā adidīhakovaṇadāe saṃvutta tti | (2.138) rājā | dhiṅ mūrkha | prāptā katham api daivātkaṇṭham anītaiva sā prakaṭarāgā | ratnāvalīva kāntāmama hastād bhraṃṣitā bhvatā || 42 || (2.17) tataḥ praviśati vāsavadattā kāñcanamālā ca | (2.139) vāsavadattā | hañje kañcaṇamāle | adha kettia dūre dāṇiṃ sā ajjauttaparigahidā ṇomāliā | (2.140) kāñcanamālā | bhaṭṭiṇi | edaṃ kaalīharaṃ adikkamia dīsadi jjevva | tā edu bhaṭṭiṇī | iti parikrāmataḥ | (2.141) rājā | vayasya | kvedānīṃ priyatamā draṣṭavyā | (2.142) kāñcanamālā | bhaṭṭiṇi | jadhā samīve bhaṭṭā mantedi tadhā takkemi | tumaṃ jevva paḍivālaanto ciṭṭhadi tti | tā uvasappadu bhaṭṭiṇī | (2.143) vāsavadattā | upasṛtya | jaadu jaadu ajjautto | (2.144) rājā | apavārya | vayasya | pracchādaya citraphalakam | (2.145) vidūṣako gṛhītvottarīyeṇa pracchādayati | (2.146) vāsavadattā | ajjautta | kusumidā ṇomāliā | (2.147) rājā | devi | prathamam apy āgatair asmābhis tvaṃ cirayasīti naiva dṛṣṭā | tad ehi | sahitāv eva paśyāva | (2.148) vāsavadattā | nivarṇya | ajjuttamuharāeṇa jjevva mae jāṇidaṃ jadhā | kusumidā sā ṇomālia tti | tā ṇa gamissaṃ | (2.149) vidūṣakaḥ | bhodi | jai evvaṃ tā jidaṃ amhehiṃ | iti bāhū prasārya nṛṭyan kakṣataṭāt phalake nipatite viṣādaṃ nāṭayati | (2.150) rājāpavārya vidūṣakam aṅgulyā tarjayati | (2.151) vidūṣakaḥ | apavārya | bho | mā kuppa | ahaṃ jevva ettha jāṇissaṃ | (2.152) kāñcanamālā | phalakaṃ gṛhītvā | pekkhadu pekkhadu bhaṭṭiṇī | kiṃ ettha ālihidaṃ | (2.153) vāsavadattā | nirūpya | aaṃ ajjautto | iaṃ pi sāariā | rājānaṃ prati | ajjutta | kiṃ ṇedaṃ | (2.154) rājā | savailakṣyam apavārya | vayasya | kiṃ bravīmi | (2.155) vidūṣakaḥ | bhodi | appā kila dukkhaṃ ālihīadi tti mama vaaṇaṃ suṇia piavaasseṇa edaṃ viṇṇāṇaṃ daṃsidaṃ | (2.156) rājā | yathāha vasantakas tathaivaitat | (2.157) vāsavadattā | phalakaṃ nirdiśya | ajjutta | esā vi jā avarā tuha samīve dīsadi edaṃ kiṃ ajjavasantaassa viṇṇāṇaṃ | (2.158) rājā | savailakṣyasmitam | devi | alam anyathā saṃbhāvitena | iyaṃ hi mayā svacetasaiva parikalpyālikhitā na tu dṛṣṭapūrvā | (2.159) vidūṣakaḥ | bhodi | saccaṃ | savāmi bamhattaṇeṇa jai īdisī kadā vi diṭṭhapuvvā | (2.160) kāñcanamālā | apavārya | bhaṭṭiṇi | ghuṇakkharaṃ pi kadā vi saṃvadadi | (2.161) vāsavadattā | apavārya | ai ujjue | vasantao kkhu eso | ṇa jāṇāsi tumaṃ edassa vakkabhaṇidaṃ | prakāśam | ajjautta | mama uṇa edaṃ cittaphalaaṃ pekkhantīe sīsaveaṇā samuppaṇṇā | tā gamissaṃ | (2.162) rājā | paṭāntena gṛhītvā | devi | prasīdeti brūyām idam asati kope na ghaṭate kariṣyāmy eva no punar iti bhaved abhyupagamaḥ | na me doṣo 'stīti tvam idam api ca jñāsyasi mṛṣā kim etasmin vaktuṃ kṣamam iti na vedmi priyatame || 43 || (2.18) (2.163) vāsavadattā | savinayaṃ paṭāntam ākarṣantī | ajjautta | mā aṇṇadhā saṃbhāvehi | saccaṃ jevva sīsaveaṇā samuppaṇṇā | tā gamissaṃ | iti niṣkrānte | (2.164) vidūṣakaḥ | bho | diṭṭhiā vaḍḍhasi | khemeṇa amhāṇaṃ adikkantā aālavādāvalī | (2.165) rājā | dhiṅ mūrkha | kṛtaṃ paritoṣeṇa | ābhijātyā nigūḍho na lakṣittas tvayā devyāḥ kopānubandhaḥ | tathā hi | bhṛūbhaṇge sahasodgate 'pi vadanaṃ nītaṃ parāṃ namratām īṣan māṃ prati bhedakāri hasitaṃ noktaṃ vaco niṣṭhuram | antarbāṣpajaḍikṛtaṃ prabhutayā cakṣur na vispharitaṃ kopaś ca prakaṭīkṛto dayitayā muktaś ca na praśrayaḥ || 44 || (2.19) tad ehi | devīsakāśam eva gacchāva | iti niṣkrāntau | iti dvitīyo 'ṅkaḥ | (act iii) tataḥ praviśati madanikā | (3.1) madanikā | ākāśe | kosambie | avi diṭṭhā tae bhaṭṭiṇīsaāse kañcaṇamālā ṇa vā | ākarṇya | kiṃ bhaṇāsi | ko vi kālo tāe āacchia gadāe tti | tā kahiṃ dāṇiṃ pekkhissaṃ | agrato 'valokya | esā khu kañcaṇamālā ido jjevva āacchadi | tā jāva uvasappāmi | tataḥ praviati kāñcanamālā | (3.2) kāñcanamālā | sotprāsam | sāhu re vasantaa sāhu | adisaido tae amaccajoandharāaṇao imāe saṃdhiviggahacintāe | (3.3) madanikā | upasṛtya sasmitam | halā kañcaṇamāle | kiṃ ajjavasantaeṇa kadaṃ jeṇa so evvaṃ salāhīadi | (3.4) kāñcanamālā | halā maaṇie | kiṃ tuha ediṇā pucchideṇa paoaṇaṃ | ṇa tumaṃ imaṃ rahassaṃ rakkhiduṃ pāresi | (3.5) madanikā | savāmi devīe caraṇehiṃ jai kassa vi purado paāsemi | (3.6) kāñcanamālā | jai evvaṃ tā suṇaṃ | ajja kkhu mae rāaulādo paḍiṇivattantīe cittasāliāduvāre ajjavasantaassa susaṃgadāe samaṃ ālāvo sudo | (3.7) madanikā | sakautukaṃ | sahi | kīdiso | (3.8) kāñcanamālā | jadhā | susaṃgade | ṇa kkhu sāariaṃ vajjia piavaassassa kiṃ pi assatthadāe kāraṇaṃ | tā cintehi ettha paḍiāraṃ ti | (3.9) madanikā | tado susaṃgadāe kiṃ bhaṇidaṃ | (3.10) kāñcanamālā | evvaṃ bhaṇidaṃ | ajja kkhu devīe cittaphalaavuttantasaṅkidāe sāariaṃ rakkhiduṃ mama hatthe samappaantīe jaṃ ṇevatthaṃ me pasādīkidaṃ teṇa jjevva viraidadevīvesaṃ sāariaṃ geṇhia ahaṃ pi kañcaṇamālāvesadhāriṇī bhavia padīse idha āgamissaṃ | tumaṃ pi cittasāliāduvāre maṃ paḍivālaissasi | tado māhavīladāmaṇḍave tāe saha bhaṭṭiṇo saṃgamo bhavissadi tti | (3.11) madanikā | hadāsā tumaṃ susaṃgade jā evvaṃ pariaṇavacchalaṃ deviṃ vañcesi | (3.12) kāñcanamālā | halā | tumaṃ dāṇiṃ kahiṃ patthidā | (3.13) madanikā | assatthasarīrassa bhaṭṭiṇo kusalavuttantaṃ jāṇiduṃ gadā tumaṃ ciraasi tti uttammantīe devīe pesida mhi | (3.14) kāñcanamālā | adiujjuā dāṇiṃ devī jā evvaṃ pattiāadi | parikramyāvalokya ca | eso kkhu bhaṭṭā assatthadāmiseṇa attaṇo maaṇāvatthaṃ pacchādaanto dantatoraṇavaḍabhīe uvaviṭṭho ciṭṭhadi | tā ehi | edaṃ vuttantaṃ bhaṭṭiṇīe ṇivedemha | iti niṣkrānte | iti praveśakaḥ | (act iv) tataḥ praviśati gṛhītaratnamālā susaṃgatā | (4.1) susaṃgatā | sakaruṇam | hā piasahi sāarie | hā lajjālue | hā sahījaṇavacchale | hā udārasīle | hā sommadaṃsaṇe | kahiṃ dāṇiṃ tumaṃ mae pekkhidavvā | iti roditi | ūrdhvam avalokya niḥśvasya ca | ai devvahadaa | jai sā asāmaṇṇarūvasohā tādisī tae ṇimmidā tā kīsa uṇa īdisaṃ avatthantaraṃ pāvidā | iaṃ ca raaṇamālā jīvidaṇirāsāe tāe kassa vi bamhaṇassa hatthe paḍivādesu tti bhaṇia mama hatthe samappidā | tā jāva kaṃ pi bamhaṇaṃ aṇṇesāmi | parikramyāvalokya ca | eso kkhu ajjavasantao ido jjevva āacchadi | tā jāva edassa jjevva paḍivādaissaṃ | tataḥ praviśati hṛṣṭo vasantakaḥ | (4.2) vidūṣakaḥ | hī hī bho | ajja kkhu piavaasseṇa pasādidāe devīe vāsavadattāe bandhaṇādo moāvia sahatthadiṇṇehiṃ modaehiṃ udaraṃ me pūridaṃ | aṇṇaṃ ca | paṭṭaṃsuajualaṃ kaṇṇāharaṃ ca diṇṇaṃ | tā jāva piavaassaṃ pekkhāmi | (4.3) susaṃgatā | rudatī sahasopasṛtya | ajjavasantaa | ciṭṭha dāva | (4.4) vidūṣakaḥ | dṛṣṭvā | kadhaṃ | susaṃgadā | bhodi susaṃgade | kiṃ ṇimittaṃ rodīadi | kiṃ ṇu sāariāe accāhidaṃ saṃvuttaṃ | (4.5) susaṃgatā | edaṃ jevva ṇivedaissaṃ | sā khu tavassiṇī devīe ujjaiṇiṃ pesida tti pavādaṃ kadua addharatte uvaṭṭhide ṇa jāṇīadi kahiṃ ṇīda tti | (4.6) vidūṣakaḥ | sodvegam | hā bhodi sāarie | adiṇigghiṇaṃ devīe kadaṃ | (4.7) susaṃgatā | iaṃ ca raaṇamālā tāe jīvidaṇirāsāe ajjavasantaassa hatthe paḍivādesu tti bhaṇia mama hatthe samappidā | tā geṇhadu ajjo edaṃ | (4.8) vidūṣakaḥ | sakaruṇam | ṇa me īdise patthāve hatthe edaṃ geṇhiduṃ pasaradi | ubhau rudataḥ | (4.9) susaṃgatā | kṛtāṇjaliḥ | tāe jjevva aṇuggahaṃ karanto aṅgīkaredu ajjo | (4.10) vidūṣakaḥ | vicintya | adha vā uvaṇehi jeṇa imāe jjevva sāariāvirahadukkhidaṃ piavaassaṃ viṇodaissaṃ | (4.11) susaṃgatopanayati | (4.12) vidūṣakaḥ | gṛhītvā nirūpya savismayam | susaṃgade | kudo uṇa tāe īdissassa alaṅkārassa samāgamo | (4.13) susaṃgatā | ajja | mae vi edaṃ jevva kodūhaleṇa pucchidā āsi | (4.14) vidūṣakaḥ | tado tāe kiṃ bhaṇidaṃ | (4.15) susaṃgatā | tado sā uddhaṃ pekkhia dīhaṃ ṇissasia susaṃgade kiṃ tuha edāe kadhāe tti bhaṇia rodiduṃ pauttā | (4.16) vidūṣakaḥ | kadhidaṃ jevva sāmaṇṇajaṇadullaheṇa imiṇā paricchaeṇa | savvadhā mahāhijaṇasaṃbhavāe tāe hodavvaṃ ti | susaṃgade | piavaasso dāṇiṃ kahiṃ | (4.17) susaṃgatā | ajja | eso kkhu bhaṭṭā devībhavaṇādo ṇikkamia phaḍiasilāmaṇḍavaṃ gado | tā gacchadu ajjo | ahaṃ pi devīe pāsavattiṇī bhavissaṃ | iti niṣkrāntau | iti praveśakaḥ | tataḥ praviśaty āsanastho rājā | (4.18) rājā | vicintya | savyājaiḥ śapathaiḥ priyeṇa vacasā cittānuvṛttyādhikaṃ vailakṣyeṇa pareṇa pādapatanair vākyaiḥ sakhīnāṃ muhuḥ | pratyāsattim upāgatā na hi tathā devī rudatyā yathā prakṣālyeva tayaiva bāṣpasalilaiḥ kopo 'panītaḥ svayam || 64 || (4.1) sotkaṇṭhaṃ niḥśvasya | idānīṃ devyāṃ prasannāyāṃ sāgarikācintaiva māṃ bādhate | tathā hi ambhojagarbhasukumāratanus tad āsau kaṇṭhagrahe prathamarāgaghane vilīya | sadyaḥ patanmadanamārgaṇarandhramārgair manye mama priyatamā hṛdayaṃ praviṣṭā || 65 || (4.2) yo 'pi me viśrāmasthānaṃ vasantakaḥ so 'pi devyā saṃyatas tiṣṭhati | tat kasyāgre bāṣpamokṣaṃ karomi | iti niḥśvasati | tataḥ praviśati vidūṣakaḥ | (4.19) vidūṣakaḥ | rājānaṃ dṛṣṭvā | eso kkhu ṇirantarukkaṇṭhāparikkhāmaṃ pi savisesasalāhaṇīaṃ taṇuṃ samuvvahanto udido via dudiācando adhiadaraṃ sohadi piavaasso | tā jāva ṇaṃ uvasappāmi | upasṛtya | sotthi bhavado | diṭṭhiā vaḍḍhasi devīhatthagadeṇāvi mae puṇo vi edehiṃ acchīhiṃ jaṃ diṭṭho si | (4.20) rājā | dṛṣṭvā saharṣaṃ | katham | vasantakaḥ prāptaḥ | sakhe | pariṣvajasva mām | (4.21) vidūṣakaḥ pariṣvajate | (4.22) rājā | veṣeṇaiva niveditas te devyāḥ prasādaḥ | tat kathyatām idānīm | sāgarikāyāḥ kiṃ vartata iti | (4.23) vidūṣako 'dhomukhas tiṣṭhati | (4.24) rājā | vayasya | kiṃ na kathayasi | (4.25) vidūṣakaḥ | bho | appiaṃ ti ṇivediduṃ ṇa pāremi | (4.26) rājā | katham | apriyam | vyaktam utsṛṣṭaṃ jīvitaṃ tayā | hā priye sāgarike | iti mohaṃ nāṭayati | (4.27) vidūṣakaḥ | sasaṃbhramam | samassasadu samassasadu piavaasso | (4.28) rājā | samāśvasya sāsram | prāṇāḥ parityajata kāmam adakṣiṇaṃ māṃ he dakṣiṇā bhavata madvacanaṃ kurudhvam | śīghraṃ na yātha yadi tanmuṣitāḥ stha nūnaṃ yātā sudūram adhunā gajagāminī sā || 66 || (4.3) (4.29) vidūṣakaḥ | bho mā aṇṇadhā saṃbhāvehi | sā khu devīe ujjaiṇiṃ pesidā | ado mae appiaṃ ti bhaṇidaṃ | (4.30) rājā | aho | niranurodhā mayi devī | vayasya | kenaitad ākhyātam | (4.31) vidūṣakaḥ | bho +|, susaṃgadāe | aṇṇaṃ ca | tāe jjevva mama hatthe keṇāvi kajjeṇa iaṃ raaṇamālā pesidā | (4.32) rājā | kim aparam | māṃ samāśvāsayitum | tad vayasyopanaya | (4.33) vidūṣaka upanayati | (4.34) rājā | gṛhītvā ratnamālāṃ nirvarṇya hṛdaye vinyasya | ahaha | kaṇṭhāśleṣaṃ samāsādya tasyāḥ prabhraṣṭayānayā | tulyāvasthā sakhīveyaṃ tanur āśvāsyate mama || 67 || (4.4) vayasya | tvam eva paridhatsva yena vayam enāṃ dṛṣṭvā dhṛtiṃ kariṣyāmaḥ | (4.35) vidūṣakaḥ | jaṃ bhavaṃ āṇavedi | iti paridadhāti | (4.36) rājā | sāsram | vayasya | durlabhaṃ punardarśanaṃ priyāyāḥ | (4.37) vidūṣakaḥ | diśo 'valokya sabhayam | bho | mā evvaṃ mantehi | kadā vi ko vi idha saṃcaradi | tataḥ praviśati khaḍgahastā vasuṃdharā | (4.38) vasuṃdharā | upasṛtya | jaadu jaadu bhaṭṭā | eso kkhu rumaṇṇado bhāiṇeo vijaavammā piaṃ kiṃ pi ṇivedidukāmo duvāre ciṭṭhadi | (4.39) rājā | vasuṃdhare | avilambitaṃ praveśaya | (4.40) vasuṃdharā | jaṃ devo āṇavedi | iti niṣkramya vijayavarmaṇā saha punaḥ praviśya ca | vijaavammaṃ | eso kkhu bhaṭṭā | tā uvasappadu ajjo ṇaṃ | (4.41) vijayavarmā | upasṛtya | jayati jayati devaḥ | deva | diṣṭyā vardhase rumaṇvato vijayena | (4.42) rājā | saparitoṣam | vijayavarman | api jitāḥ kosalāḥ | (4.43) vijayavarmā | devasya prasādena | (4.44) rājā | sādhu rumaṇvan sādhu | acirān mahatprayojanam anuṣṭhitam | vijayavarman | tat kathaya kathām | ativistarataḥ śrotum icchāmi | (4.45) vijayavarmā | deva | śrūyatām | ito devādeśāt katipayair eva vāsarair anekakarituragapadātidurnivāreṇa mahatā balasamūhena gatvā rumaṇvān vindhyadurgāvasthitasya kosalapater dvāram avaṣṭabhya samāvāsayitum ārabdhavān | (4.46) rājā | tatas tataḥ | (4.47) vijayavarmā | tataḥ kosaleśvaro 'pi darpāt paribhavam asahamāno hāstikaprāyam ātmasainyaṃ sajjīkṛtavān | (4.48) vidūṣakaḥ | vijaavammaṃ | lahuṃ ācakkha | vedadi me hiaaṃ | (4.49) rājā | tatas tataḥ | (4.50) vijayavarmā | deva | kṛtaniścayaś cāsau yoddhuṃ nirgatya vindhyād abhavad abhimukhas tatkṣaṇaṃ digvibhāgān vindhyenevāpareṇa dvipapatipṛtanāpīḍabandhena rundhan | vegād bāṇān vimuñcann atha samadagajotpiṣṭapattir nipatya pratyāyād vāñchitāptidviguṇitarabhasas taṃ rumaṇvān kṣaṇena || 68 || (4.5) api ca |astravyastaśirastraśastrakaṣaṇaiḥ kṛttottamāṅge muhur vyūḍhāsṛksariti svanatpraharaṇair gharmodvamadvahnini | āhūyājimukhe sa kosalapatir bhagne pradhāne bale (4.51) rājā | katham | asmadīyāny api balāni bhagnāni | (4.52) vijayavarmā | ekenaiva rumaṇvatā śaraśatair mattadvipastho hataḥ || 69 || (4.6) (4.53) vidūṣakaḥ | jaadu jaadu bhavaṃ | jidaṃ amhehiḥ | iti nṛtyati | (4.54) rājā | sādhu kosalapate sādhu | mṛtyur api te ślāghyo yasya śatravo 'py evaṃ puruṣakāraṃ varṇayanti | (4.55) vijayavarmā | rumaṇvān api kosaleṣu madbhrātaraṃ jyāyāṃsaṃ jayavarmāṇaṃ sthāpayitvā prahāravraṇitaṃ hāstakaprāyam aśeṣasainyam anuvartamānaḥ śanaiḥ śanair āgata eva | (4.56) rājā | vasuṃdhare | ucyatāṃ yaugandharāyaṇaḥ | pradīyatāṃ matprasādo 'syeti | (4.57) vasuṃdharā | jaṃ devo āṇavedi | iti vijayavarmaṇā saha niṣkrāntā | tataḥ praviśati kāñcanamālā | (4.58) kāñcanamālā | āṇatta mhi devīe jadhā | hañje kañcaṇamāle | gaccha | edaṃ indaāliaṃ ajjautassa daṃsehi tti | parikramyāvalokya ca | eso kkhu bhaṭṭā | tā jāva ṇaṃ uvasappāmi | upasṛtya | jaadu jaadu bhaṭṭā | bhaṭṭā | devī viṇṇavedi | eso kkhu ujjaiṇīdo sambarasiddhī ṇāma indaālio āado | tā pekkhadu ṇaṃ ajjautto tti | (4.59) rājā | asti naḥ kautukam aindrajālike | tac chīghraṃ praveśaya | (4.60) kāñcanamālā | jaṃ devo āṇavedi | iti niṣkramya picchikāvyagrahastenaindrajālikena saha praviśya | edu edu ajjo | (4.61) aindrajālikaḥ parikrāmati | (4.62) kāñcanamālā | eso bhaṭṭā | tā uvasappadu ajjo | (4.63) aindrajālikaḥ | jaadu jaadu bhaṭṭā | upasṛtya picchikāṃ bhrāmayitvā | paṇamaha calaṇe indassa indaālammi laddhaṇāmassa | taha ajjasambarassa vimāāsupaḍiṭṭhiajasassa || 70 || (4.7) deva |kiṃ dharaṇīe miaṅgoāāse mahiharo jale jalaṇo | majjhaṇhammi paosodāvijjau dehi āṇattiṃ || 71 || (4.8) (4.64) vidūṣakaḥ | bho vaassa | avihido hodi | bho | īdiso se avaṭṭhambho jeṇa savvaṃ saṃbhāvīadi | (4.65) aindrajālikaḥ | deva | kiṃ jappieṇa bahuṇājaṃ jaṃ hiaeṇa mahasi saṃdaṭṭhu | taṃ taṃ dāvemi ahaṅguruṇo mantappahāveṇa || 72 || (4.9) (4.66) rājā | kāñcanamāle | ucyatāṃ devī | yuṣmadīya evāyam aindrajāliko vijanīkṛtaś cāyam uddeśaḥ | tad āgaccha | sahitāv evainaṃ paśyāva iti | (4.67) kāñcanamālā | jaṃ bhaṭṭā āṇavedi | iti niṣkramya vāsavadattayā saha praviśya | (4.68) vāsavadattā | hañje kañcaṇamāle | ujjaiṇīdo āado tti atthi me tassiṃ indaālie pakkhavādo | (4.69) kāñcanamālā | ṇādikulabahumāṇo kkhu eso devīe | tā edu bhaṭṭiṇī | iti parikrāmataḥ | (4.70) kāñcanamālā | bhaṭṭiṇi | eso bhaṭṭā | tā uvasappadu devī | (4.71) vāsavadattā | upasṛtya | jaadu jaadu ajjautto | (4.72) rājā | devi | bahu tena garjitam | tad ihasthāv evainaṃ paśyāva | (4.73) vāsavadattopaviśati | (4.74) rājā | bhadra | prastūyatāṃ bahuvidham indrajālam | (4.75) aindrajālikaḥ | jaṃ devo āṇavedi | iti bahuvidhaṃ nāṭyaṃ kṛṭvā picchikāṃ bhrāmayan | hariharabamhappamuhedeve dāvemi devarāaṃ ca | gaaṇammi siddhavijjāharabahusatthaṃ ca ṇaccantaṃ || 73 || (4.10) sarve savismayaṃ paśyanti | (4.76) rājā | ūrdhvaṃ dṛṣṭvāsanād avataran | āścaryam āścaryam | (4.77) vidūṣakaḥ | accharīaṃ accharīaṃ | (4.78) rājā | devi | paśya | eṣa brahmā saroje rajanikarakalāśekharaḥ śaṅkaro 'yaṃ dorbhir daityāntako 'yaṃ sadhanurasigadācakracihnaiś caturbhiḥ | eṣo 'py airāvatasthas tridaśapatir amī devi devās tathānye nṛtyanti vyomni caitāś calacaraṇaraṇannūpurā divyanāryaḥ || 74 || (4.11) (4.79) vāsavadattā | accharīaṃ accharīaṃ | (4.80) vidūṣakaḥ | ā dāsīe putta indaālia | kiṃ edehiṃ devehiṃ accharāhiṃ ca daṃsidāhiṃ | jai ediṇā parituṭṭheṇa kajja tā sāariaṃ daṃsehi | tataḥ praviśati vasuṃdharā | (4.81) vasuṃdharā | jaadu jaadu bhaṭṭā | amacco joandharāaṇo viṇṇavedi | eso kkhu vikkamabāhuṇo padhāṇo amacco vasubhūdī kañcuiṇā saha aṇuppesido | taṃ arihadi devo imassiṃ jevva sundaramuhuttae pekkhiduṃ | ahaṃ pi kajjasesaṃ samāvia āado jjevva tti | (4.82) vāsavadattā | ajjautta | ciṭṭhadu dāva pekkhaṇaṃ | māulakulādo padhāṇo amacco vasubhūdī āado | taṃ dāva pekkhadu ajjautto | (4.83) rājā | yathāha devī | aindrajālikaṃ prati | bhadra | viśramyatām idānīm | (4.84) aindrajālikaḥ | jaṃ devo āṇavedi | ekko uṇa kheḍaṇao avassaṃ deveṇa pekkhidavvo | (4.85) rājā | bhadra | evam | drakṣyāmaḥ | (4.86) iti niṣkrānta aindrajālikaḥ | (4.87) vāsavadattā | kañcaṇamāle | dehi se pāritosiaṃ | (4.88) kāñjanamālā | jaṃ devī āṇavedi | iti niṣkrāntā | (4.89) rājā | vasantaka | pratyudgamya praveśyatāṃ vasubhūtiḥ | (4.90) vidūṣakaḥ | jaṃ bhaṭṭā āṇavedi | iti niṣkrāntaḥ | tataḥ praviśato vasantakena saha vasubhūtibābhravyau | (4.91) vasubhūtiḥ | samantād avalokya | aho vatseśvarasya bhavanadvārabhāsaḥ | tathā hi ākṣipto jayakuñjareṇa turagān nirvarṇayan vallabhān saṃgītadhvaninā hṛtaḥ kṣitibhujāṃ goṣṭhīṣu tiṣṭhan kṣaṇam | sadyo vismṛtasiṃhalendravibhavaḥ kakṣāpradeśeṣv aho dvāḥsthenaiva kutūhalena mahatā grāmyo yathāhaṃ kṛtaḥ || 75 || (4.12) (4.92) bābhravyaḥ | adya khalu cirāt svāminaṃ drakṣyāmīti yat satyam ānandātiśayena kim apy avasthāntaram anubhavāmi | kutaḥ | vivṛddhiṃ kampasya prathayatitarāṃ sādhvasavaśād avispaṣṭāṃ dṛṣṭiṃ tirayatitarāṃ bāṣpapaṭalaiḥ | skhaladvarṇāṃ vāṇīṃ jaḍayatitarāṃ gadgadatayā jarāyāḥ sāhāyyaṃ mama hi paritoṣo 'dya kurute || 76 || (4.13) (4.93) vidūṣakaḥ | agre bhūtvā | edu edu amacco | (4.94) vasubhūtiḥ | vidūṣakasya kaṇṭhe ratnamālāṃ dṛṣṭvāpavārya | bābhravya | jñāyate | saiveyaṃ ratnamālā yā devena rājaputryai prasthānakāle datteti | (4.95) bābhravyaḥ | amātya | asti sādṛśyam | tat kiṃ vasantakād avagacchāmi prabhavam asyāḥ | (4.96) vasubhūtiḥ | bābhravya | mā maivam | mahati rājakule ratnānāṃ bāhulyān na durlabho bhūṣaṇānāṃ saṃvādaḥ | (4.97) vidūṣakaḥ | rājānam uddiśya | eso kkhu mahārāo | tā uvasappadu amacco | (4.98) vasubhūtiḥ | upasṛtya | vijayatāṃ mahārājaḥ | (4.99) rājā | utthāya | ārye | abhivādaye | (4.100) vasubhūtiḥ | śreyān bhūyāḥ | (4.101) rājā | āsanam āsanam āryāya | (4.102) vidūṣakaḥ | āsanam ānīya | edaṃ āsaṇaṃ | tā uvavisadu amacco | (4.103) vasubhūtir upaviśati | (4.104) vidūṣakaḥ | amacca | esā devī vāsavadattā paṇāmaṃ karedi | (4.105) vasubhūtiḥ | āyuṣmati | vatsarājasadṛśaṃ putram āpnuhi | (4.106) bābhravyaḥ | deva | bābhravyaḥ praṇamati | (4.107) rājā | pṛṣṭhe hastaṃ dattvā | bābhravya | ita āsyatām | (4.108) bābhravya upaviśati | (4.109) rājā | ārya vasubhūte | api kuśalaṃ tatrabhavataḥ siṃhaleśvarasya | (4.110) vasubhūtiḥ | ūrdhvam avalokya niḥśvasya ca | deva | na jāne | kiṃ vijñāpayāmi mandabhāgya iti | (4.111) vāsavadattā | saviṣādam ātmagatam | haddhī haddhī | kiṃ dāṇiṃ vasubhūdī kadhaissadi | (4.112) rājā | vasubhūte | kathaya | paryākula ivāsmi | (4.113) bābhravyaḥ | apavārya | amātya | ciram api sthitvā yat kathanīyaṃ tad idānīm eva kathyatām | (4.114) vasubhūtiḥ | sāsram | na śakyaṃ nivedayitum | tathāpy eṣa kathayāmi mandabhāgyaḥ | deva | yāsau siṃhaleśvareṇa svaduhitā ratnāvalī nāmāyuṣmatī vāsavadattāṃ dagdhām upaśrutya devāya pūrvaprārthitā satī dattā | (4.115) rājā | apavārya | devi | kim idam alīkaṃ tvanmātulāmātyaḥ kathayati | (4.116) vāsavadattā | ajjautta | ahaṃ pi ṇa jāṇāmi | ko ettha aliaṃ mantedi tti | (4.117) vidūṣakaḥ | tado tāe kiṃ saṃvuttaṃ | (4.118) vasubhūtiḥ | sā ca yuṣmadantikam ānīyamānā yānabhaṅgāt sāgare nimagnā | iti rudann adhomukhas tiṣṭhati | (4.119) vāsavadattā | sāsram | hā hadam hi mandabhāiṇī | hā bahiṇie | kahiṃ si | dehi me paḍivaaṇaṃ | (4.120) rājā | devi | samāśvasihi samāśvasihi | duḥkhagrahā gatir daivasya | vahanabhaṅgapatitotthitau nanv etāv eva te nidarśanam | iti vasubhūtibābhravyau darśayati | (4.121) vāsavadattā | ajjautta | jujjadi edaṃ | kudo uṇa me ettiāiṃ bhāadheāiṃ | (4.122) rājā | apavārya | bābhravya | kathaya | kim etat | (4.123) nepathye kalakalaḥ | harmyāṇāṃ hemaśṛṅgaśriyam iva nicayair arciṣām ādadhānaḥ sāndrodyānadrumāgraglapanapiśunitātyantatīvrābhitāpaḥ | kurvan krīḍāmahīdhraṃ sajalajaladharaśyāmalaṃ dhūmapātair eṣa ploṣārtayoṣijjana iha sahasaivotthito 'ntaḥpure 'gniḥ || 77 || (4.14) api ca |devīdāhapravādo 'yaṃ yo 'bhūl lāvaṇake purā | kariṣyann iva taṃ satyaṃ manye 'gnir ayam utthitaḥ || 78 || (4.15) (4.124) rājā | sasaṃbhramam utthāya | katham | antaḥpure 'gniḥ | kaṣṭam | devī vāsavadattā dagdhā | hā priye vāsavadatte | (4.125) vāsavadattā | parittāadu parittāadu ajjautto | (4.126) rājā | katham | atisaṃbhramād ihasthāpi devī nopalakṣitā | devi | samāśvasihi samāśvasihi | (4.127) vāsavadattā | ajjautta | ṇa attaṇo kāraṇeṇa evvaṃ bhaṇāmi | esā khu mae ṇigghiṇāe idha saṃjamidā sāariā vivajjadi | tā parittāadu ajjautto | (4.128) rājā | katham | sāgarikā vipadyate | devi | eṣa gacchāmi | (4.129) vasubhūtiḥ | deva | kim akāraṇa eva pataṅgavṛttiḥ kriyate | (4.130) bābhravyaḥ | deva | yuktam āha vasubhūtiḥ | (4.131) vidūṣakaḥ | rājānam uttarīye gṛhītvā | bho | mā khu sāhasaṃ karehi | (4.132) rājā | uttarīyam ākarṣan | dhiṅ mūrkha | sāgarikā vipadyate | kim adyāpi prāṇā dhāryante | dhūmābhibhavaṃ nāṭayan | virama virama vahne muñca dhūmānubandhaṃ prakaṭayasi kim uccair arciṣāṃ cakravālam | virahahutabhujāhaṃ yo na dagdhaḥ priyāyāḥ pralayadahanabhāsā tasya kiṃ tvaṃ karoṣi || 79 || (4.16) (4.133) vāsavadattā | kadhaṃ | mama dukkhakāriṇīe vaaṇādo evvaṃ ajjhavasidaṃ ajjautteṇa | tā ahaṃ pi aṇugamissaṃ | (4.134) vidūṣakaḥ | parikrāmann agrato bhūtvā | ahaṃ pi padhovadesao homi | (4.135) vasubhūtiḥ | katham | praviṣṭa eva jvalanaṃ vatsarājaḥ | tan mamāpi dṛṣṭarājaputrīvipatter yuktam ātmānam āhutīkartum | (4.136) bābhravyaḥ | sāsram | hā mahārāja | kim idam akāraṇa eva bharatakulaṃ saṃśayatulām āropitam | atha vā kiṃ pralāpena | aham api bhaktisadṛśam ācarāmi | iti sarve 'gnipraveśaṃ nāṭayanti | tataḥ praviśati nigaḍasaṃyatā sāgarikā | (4.137) sāgarikā | haddhī haddhī | ā | samantado pajjalido hudavaho ajja dukkhāvasāṇaṃ me karissadi | (4.138) rājā | aye | iyam āsannahutavahā sāgarikā vartate | tat tvaritam enāṃ saṃbhāvayāmi | (4.139) sāgarikā | rājānaṃ dṛṣṭvātmagatam | kadhaṃ | ajjautto | tā edaṃ pekkhia puṇo me jīvidāsā saṃvuttā | prakāśam | parittāadu parittāadu bhaṭṭā | (4.140) rājā | bhīru | alaṃ bhayena | muhūrtam api sahyatāṃ bahula eṣa dhūmodgamo hahā dhig idam aṃśukaṃ jvalati te stanāt pracyutam | muhuḥ skhalasi kiṃ kathaṃ nigaḍasaṃyatāsi drutaṃ nayāmi bhavatīm itaḥ priyatame 'valambasva mām || 80 || (4.17) kaṇṭhe gṛhītvā nimīlitākṣaḥ sparśaṃ nāṭayati | aho | kṣaṇād apagato me saṃtāpaḥ | ayi | samāśvasihi samāśvasihi | vyaktaṃ lagno 'pi bhavatīṃ na dhakṣati hutāśanaḥ | yataḥ saṃtāpam evāyaṃ sparśas te harati priye || 81 || (4.18) unmīlyākṣiṇī diśo 'valokya sāgarikāṃ ca muktvā | aho mahad āścaryam | kvāsau gato hutavahas tadavastham etad antaḥpuraṃ ... vāsavadattāṃ dṛṣṭvā | ... katham avantinṛpātmajeyam | (4.141) vāsavadattā | rājñaḥ śarīraṃ parāmṛśya saharṣam | diṭṭhiā | akkhadasarīro ajjautto | (4.142) rājā | bābhravyo eṣa ... (4.143) bābhravyaḥ | deva | idānīṃ pratyujjīvito 'smi | (4.144) rājā | ... vasubhūtir ayaṃ ... (4.145) vasubhūtiḥ | vijayatāṃ mahārājaḥ | (4.146) rājā | ... vayasya (4.147) vidūṣakaḥ | jaadu jaadu bhavaṃ | (4.148) rājā | vicintya savitarkam | svapne matir bhramati kiṃ nv idam indrajālam || 82 || (4.19) (4.149) vidūṣakaḥ | bho | mā saṃdehaṃ karehi | bhaṇidaṃ khu teṇa dāsīe puttaeṇa indajālieṇa jadhā | avassaṃ jevva deveṇa ekko me kheḍaṇao pekkhidavvo tti | (4.150) rājā | devi | tvadvacanād iyam ānītā sāgarikā | (4.151) vāsavadattā | vihasya | ajjautta | jāṇidaṃ mae | (4.152) vasubhūtiḥ | sāgarikāṃ nivarṇyāpavārya | bābhravya | sadṛśīyaṃ rājaputryāḥ | (4.153) bābhravyaḥ | amātya | mamāpy etad evaṃ manasi vartate | (4.154) vasubhūtiḥ | rājānam uddiśya | deva | kuta iyaṃ kanyakā | (4.155) rājā | devī jānāti | (4.156) vasubhūtiḥ | devi | kutaḥ punar iyaṃ kanyakā | (4.157) vāsavadattā | amacca | esā khu sāariādo pāvida tti bhaṇia amaccajoandharāaṇeṇa mama hatthe ṇikkhittā | ado jjevva sāaria tti saddāvīadi | (4.158) rājā | svagatam | yaugandharāyaṇena nyasteyam | katham asau mamānivedya kiṃ cit kariṣyati | (4.159) vasubhūtiḥ | apavārya | bābhravya | yathā susadṛśī vasantakasya kaṇṭhe ratnamālā asyāś ca sāgarāt prāptis tathā vyaktam eveyaṃ siṃhaleśvarasya duhitā ratnāvalī | upasṛtya prakāśam | āyuṣmati ratnāvali | tvam etāvatīm avasthāṃ gatāsi | (4.160) sāgarikā | dṛṣṭvā sāsram | kadhaṃ | amacco vasubhūdī | (4.161) vasubhūtiḥ | hā hato 'smi mandabhāgyaḥ | iti bhumau patati | (4.162) sāgarikā | vasubhūter upari patantī | hā tāda | hā amba | kahiṃ si | dehi me paḍivaaṇaṃ | (4.163) vāsavadattā | sasaṃbhramam | ajjakañcui | iaṃ sā mama bahiṇiā raaṇāvalī | (4.164) bābhravyaḥ | devi | iyam eva sā | (4.165) vāsavadattā | ratnāvalīm āliṅgya | bahiṇie | samassasa samassasa | (4.166) rājā | katham | udāttavaṃśaprabhavasya siṃhaleśvarasya vikramabahor ātmajeyam | (4.167) vidūṣakaḥ | ratnāvalīṃ dṛṣṭvā svagatam | paḍhamaṃ jevva mae bhaṇidaṃ | ṇa kkhu īdiso sāmaṇṇajaṇassa paricchao bhodi tti | (4.168) vāsavadattā | sāsraṃ bāhū prasārya | ai ehi | idāṇiṃ piabahiṇie | bandhusiṇehaṃ daṃsehi | (4.169) vasubhūtiḥ | āyuṣmati | samāśvasihi samāśvasihi | nanv iyaṃ te jyāyasī bhaginī duḥkham āste | tat pariṣvajasvainām | (4.170) ratnāvalī | samāśvasya rājānaṃ tiryag avalokya svagatam | kidāvarāhā khu ahaṃ devīe | tā ṇa sakkaṇomi muhaṃ daṃsiduṃ | ity adhomukhī tiṣṭhati | (4.171) vāsavadattā | apavārya | ajjautta | lajjāmi ahaṃ imiṇā attaṇo ṇisaṃsattaṇeṇa | tā avaṇehi se bandhaṇaṃ | (4.172) rājā | saparitoṣam | yathāha devī | iti sāgarikāṃ muñcati | (4.173) vāsavadattā | ajjautta | amaccajoandharāaṇeṇa ettiaṃ kālaṃ dujjaṇīkida mhi jeṇa jāṇanteṇa vi ṇa me ṇivedidaṃ | tataḥ praviśati yaugandharāyaṇaḥ | (4.174) yaugandharāyaṇaḥ | devyā madvacanād yathābhyupagataḥ patyur viyogas tathā sā devasya kalatrasaṃghaṭanayā duḥkhaṃ mayā sthāpitā | tasyāḥ prītim ayaṃ kariṣyati jagatsvāmitvalābhaḥ prabhoḥ satyaṃ darśayituṃ tathāpi vadanaṃ śaknomi no lajjayā || 83 || (4.20) atha vā kiṃ kriyata īdṛśam atyantamānanīyeṣv api niranurodhavṛtti svāmibhaktivratam | nirūpya | ayaṃ devaḥ | yāvad upasarpāmi | upasṛtya | jayati jayati devaḥ | deva | kṣamyatāṃ yan mayānivedya kṛtam | (4.175) rājā | yaugandharāyaṇa | kim anivedya kṛtam | (4.176) yaugandharāyaṇaḥ | karotv āsanaparigrahaṃ devaḥ | sarvaṃ vijñāpayāmi | sarva upaviśanti | (4.177) yaugandharāyaṇaḥ | deva | śruyatām | yeyaṃ siṃhaleśvaraduhitā sā siddhenādiṣṭā yathā | yo 'syāḥ pāṇigrahaṇaṃ kariṣyati sa sārvabhaumo rājā bhaviṣyatīti | tatas tatpratyayād asmābhiḥ svāmino 'rthe bahuśaḥ prārthyamānenāpi siṃhaleśvareṇa devyā vāsavadattāyāś cittakhedaṃ pariharatā yadā na dattā | (4.178) rājā | tadā kim | (4.179) yaugandharāyaṇaḥ | tadā lāvaṇake devī dagdheti prasiddhim utpādya tadantikaṃ bābhravyaḥ prahitaḥ | (4.180) rājā | yaugandharāyaṇa | ataḥ paraṃ śrutam eva mayā | atheyaṃ devīhaste kim ity anucintya sthāpitā | (4.181) vidūṣakaḥ | aṇācakkhidaṃ pi edaṃ jāṇīadi jjevva jadhā | anteuragadā suheṇa de daṃsaṇapadhaṃ gamissadi tti | (4.182) rājā | gṛhīto 'bhiprāyas te vasantakena | (4.183) yaugandharāyaṇaḥ | yathājñāpayati devaḥ | (4.184) rājā | aindrajālikavṛttānto 'pi manye tvatprayoga eva | (4.185) yaugandharāyaṇaḥ | anyathāntaḥpure baddhāyā asyāḥ kuto devena darśanam | adṛṣṭāyāś ca vasubhūtinā kutaḥ parijñānam | vihasya | parijñātāyāś ca bhaginyāḥ saṃprati yathā karaṇīyaṃ tatra devī pramāṇam | (4.186) vāsavadattā | ajjautta | phuḍāṃ jevva kiṃ ṇa bhaṇāsi jadhā | paḍivādehi me raaṇāvaliṃ ti | (4.187) vidūṣakaḥ | bhodi | suṭṭhu tae jāṇido amaccassa ahippāo | (4.188) vāsavadattā | ehi raaṇāvali ehi | ettiaṃ pi dāva mama bahiṇiāṇurūvaṃ bhodu | iti ratnāvalīṃ svakīyair ābharaṇair alaṅkṛtya haste gṛhītvā rājānam upasṛtya | ajjautta | edaṃ raaṇāvaliṃ paḍiccha | (4.189) rājā | saharṣaṃ hastau prasārya | ko devyāḥ prasādaṃ na bahu manyate | (4.190) vāsavadattā | ajjautta | dūre kkhu edāe ṇādikulaṃ | tā tadhā karesu jadhā bandhujaṇaṃ ṇa sumaredi | iti samarpayati | (4.191) rājā | yathājñāpayati devī | (4.192) vidūṣakaḥ | saharṣaṃ nṛtyati | hī hī bho | jaadu jaadu bhavaṃ | puḍhavī khu dāṇiṃ hatthagadā piavaassassa | (4.193) vasubhūtiḥ | devi | sthāne devīśabdam udvahasi | (4.194) bābhravyaḥ | idānīṃ saphalapariśramo 'smi saṃvṛttaḥ | (4.195) yaugandharāyaṇaḥ | deva | kiṃ te bhūyaḥ priyam upakaromi | (4.196) rājā | kim ataḥ param api priyam asti | yataḥ | nīto vikramabāhur ātmasamatāṃ prāpteyam urvītale sāraṃ sāgarikā sasāgaramahīprāpty ekahetuḥ priyā | devī prītim upāgatā ca bhaginīlābhāj jitāḥ kosalāḥ kiṃ nāsti tvayi saty amātyavṛṣabhe yasmin karomi spṛhām || 84 || (4.21) tathāpīdam astu bharatavākyam | urvīm uddāmasasyāṃ janayatu visṛjanvāsavo vṛṣṭim iṣṭām iṣṭais traiviṣṭapānāṃ vidadhatu vidhivatprīṇanaṃ vipramukhyāḥ | ākalpāntaṃ ca bhūyat samupacitasukhaḥ saṃgamaḥ sajjanānāṃ niḥśeṣā yāntu śāntiṃ piśunajanagiro durjayā vajralepāḥ || 84 || (4.22) iti niṣkrāntāḥ sarve | iti caturtho 'ṅkaḥ |