Harṣadeva: Priyadarśikā # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_harSadeva-priyadarzikA.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: a Paris-3 Sorbonne-Nouvelle University group of Master students in Indology: Pilar Altinier, Dominique Fradkine, Clémentine Peroumal-Delavigne, and Carmen Sylvia Spiers ## Contribution: a Paris-3 Sorbonne-Nouvelle University group of Master students in Indology: Pilar Altinier, Dominique Fradkine, Clémentine Peroumal-Delavigne, and Carmen Sylvia Spiers ## Date of this version: 2020-07-31 ## Source: - M.R. Kale's edition: Priyadarśikā of Śrī Harṣadeva, edited with an exhaustive introduction, a short Sanskrit commentary, various readings, a literal English translation, copious notes and useful appendices, Bombay : Gopal Narayana & Co 1928 (repr. Delhi et al. : Motilal Banarsidass 1977). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Priyadarśikā = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from hpriydau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Harsadeva: Priyadarsika Based on M.R. Kale's edition: Priyadarśikā of Śrī Harṣadeva, edited with an exhaustive introduction, a short Sanskrit commentary, various readings, a literal English translation, copious notes and useful appendices, Bombay : Gopal Narayana & Co 1928 (repr. Delhi et al. : Motilal Banarsidass 1977). Input by a Paris-3 Sorbonne-Nouvelle University group of Master students in Indology : Pilar Altinier, Dominique Fradkine, Clémentine Peroumal-Delavigne, Carmen Sylvia Spiers (checked and supervised by Nalini Balbir). [GRETIL-Version vom 4.9.2015] ANALYTIC TEXT VERSION (compounds separated by hyphens) STRUCTURE OF REFERENCES (added): HPri_n.nn = HPri_aṅka.verse NOTE: Typos corrected, especially in Prakrit portions. The Prakrit sequence -hm- of Kale has been systematically replaced by -mh-. When applying, the Prakrit text comes first, followed by the Sanskrit chāyā within square brackets. BOLD for pagination of Kale's ed. ITALICS for chāyā ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text śrīharṣadeva-viracitā | || priyadarśikā || [p. 1] dhūma-vyākula-dṛṣṭir indu-kiraṇair āhlāditākṣī punaḥ paśyantī varam utsukānata-mukhī bhūyo hriyā brahmaṇaḥ / serṣyā pāda-nakhendu-darpaṇa-gate gaṅgāṃ dadhāne hare sparśād-utpulakā kara-graha-vidhau gaurī śivāyāstu vaḥ // hpri_1.1 // api ca | kailāsādrāv udaste paricalati gaṇeṣūllasat-kautukeṣu kroḍaṃ mātuḥ kumāre viśati viṣa-muci prekṣamāṇe sa-roṣam / [p. 2] pādāvaṣṭambha-sīdad-vapuṣi daśamukhe yāti pātāla-mūlaṃ kruddho 'py āśliṣṭa-mūrtir bhaya-ghanam umayā pātu tuṣṭaḥ śivo naḥ // hpri_1.2 // (nāndy-ante sūtradhāraḥ parikramya) | adyāhaṃ vasantotsave sa-bahu-mānam āhūya nānā-dig-deśād āgatena rājñaḥ śrī-harṣadevasya pāda-padmopajīvinā rāja-samūhenoktaḥ yathāsmat-svāminā śrīharṣadevenāpūrva-vastu-racanālaṃkṛtā priyadarśikā nāma [p. 3] nāṭikā kṛtety asmābhiḥ śrotra-paraṃparayā śrutam | na tu prayogato dṛṣṭā | tat tasyaiva rājñaḥ sarva-jana-hṛdayāhlādino bahu-mānād asmāsu cānugraha-buddhyā yathāvat prayogena tvayā nāṭayitavyeti | tad yāvan nepathya-racanāṃ kṛtvā yathābhilaṣitaṃ saṃpādayāmi | parito 'valokya | āvarjitāni sāmājika-manāṃsīti me niścayaḥ | kutaḥ | śrī-harṣo nipuṇaḥ kaviḥ pariṣad apy eṣā guṇa-grāhiṇī loke hāri ca vatsarāja-caritaṃ nāṭye ca dakṣā vayam / vastv ekaikam apīha vāñchita-phala-prāpteḥ padaṃ kiṃ punar mad-bhāgyopacayād ayaṃ samuditaḥ sarvo guṇānāṃ gaṇaḥ // hpri_1.3 // (nepathyābhimukham avalokya) | aye | kathaṃ prastāvanābhyudyate mayi viditāsmad-abhiprāyo 'ṅgādhipater dṛḍhavarmaṇaḥ kañcukino bhūmikāṃ kṛtvāsmad-bhrāteta evābhivartate | tad yāvad aham apy anantara-bhūmikāṃ saṃpādayāmi | (iti niṣkrāntaḥ) | (iti prastāvanā) | [p. 4] prathamo 'ṅkaḥ | (tataḥ praviśati kañcukī |) kañcukī - (sa-śoka-śramaṃ nāṭayan | niḥśvasya) | kaṣṭaṃ bhoḥ kaṣṭam | rājño vipad-bandhu-viyoga-duḥkhaṃ deśa-cyutir durgama-mārga-khedaḥ / āsvādyate 'syāḥ kaṭu-niṣphalāyāḥ phalaṃ mayaitac cira-jīvitāyāḥ // hpri_1.4 // (sa-śokaṃ sa-vismayaṃ ca) | tādṛśasyāpi nāmāpratihata-śakti-trayasya raghu-dilīpa-nala-tulyasya devasya dṛḍhavarmaṇo mat-prārthyamānāpy anena sva-duhitā vatsarājāya datteti baddhānuśayena vatsarājo bandhanān na nivartata iti ca labdha-randhreṇa sahasāgatya kaliṅga-hatakena vipattir īdṛśī kriyata iti yat satyam upapannam api na śraddadhe | katham ekānta-niṣṭhuram īdṛśaṃ ca daivam asmāsu | yena sāpi rājaputrī yathā-kathaṃcid enāṃ vatsarājāyopanīya svāminam an-ṛṇaṃ kariṣyāmīti matvā mayā tādṛśād api pralaya-kāla-dāruṇād avaskanda-saṃbhramād apavāhya devasya dṛḍhavarmaṇo mitra-bhāvānvitasyaivāṭavikasya nṛpater vindhyaketor gṛhe sthāpitā satī snānāya nātidūram ity agastya-tīrthaṃ gate mayi kṣaṇāt kair api nipatya hate vindhyaketau rakṣobhir iva nirmānuṣī-kṛte dagdhe sthāne na jñāyate kasyām avasthāyāṃ vartata iti | nipuṇaṃ ca vicitam etan mayā sarvaṃ sthānam | na ca jñātaṃ kiṃ tair eva dasyubhir nītāthavā dagdheti | tat kiṃ karomi manda-bhāgyaḥ | (vicintya) | aye | śrutaṃ mayā bandhanāt paribhraṣṭaḥ pradyota-tanayām apahṛtya vatsarājaḥ kauśāmbīm āgata iti | [p. 5] kiṃ tatraiva gacchāmi | (niḥśvasyātmano 'vasthāṃ paśyan) | kim iva hi rājaputryā vinā tatra gatvā kathayiṣyāmi | aye | kathitaṃ cādya mama vindhyaketunā -- mā bhaiṣīḥ | jīvati tatra-bhavān mahā-rājo dṛḍhavarmā gāḍha-prahāra-jarjarī-kṛto baddhas tiṣṭhati | iti | tad adhunā svāminam eva gatvā pāda-paricaryayā jīvita-śeṣam ātmanaḥ saphalayiṣyāmi (parikramyordhvam avalokya) | aho atidāruṇatā śaradātapasya | yad evam aneka-duḥkha-saṃtāpitenāpi mayā tīkṣṇo 'vagamyate | ghana-bandhana-mukto 'yaṃ kanyā-grahaṇāt paraṃ tulāṃ prāpya / ravir adhigata-sva-dhāmā pratapati khalu vatsarāja iva // hpri_1.5 // (iti niṣkrāntaḥ) | (iti viṣkambhakaḥ) | (tataḥ praviśati rājā vidūṣakaś ca) | rājā - bhṛtyānām avikāritā parigatā dṛṣṭā matir mantriṇāṃ mitrāṇy apy upalakṣitāni viditaḥ paurānurāgo 'dhikam / nirvyūḍhā raṇa-sāhasa-vyasanitā strī-ratnam āsāditaṃ nirvyājād iva dharmataḥ kim iva na prāptaṃ mayā bandhanāt // hpri_1.6 // [p. 6] vidūṣakaḥ - (sa-roṣam) | bho vassa | kahaṃ taṃ evva dāsīe uttaṃ bandhaṇa-hadaaṃ pasaṃsesi | taṃ dāṇiṃ visumaridaṃ | jaṃ taha ṇava-ggaho via gaa-vaī khala-khalāamāṇa-loha-siṅkhalābandha-paḍikkhalanta-calaṇo suṇṇa-dukkhara-pisuṇida-hiaa-saṃdāvo rosa-vas'-uttambhida-diṭṭhī gurua-kara-phoḍia-dharaṇi-maggo raaṇīsu vi aṇiddā-suhaṃ aṇuhūdo si | [bho vayasya | kathaṃ tam eva dāsyāḥ putraṃ bandhana-hatakaṃ praśaṃsasi | tad idānīṃ vismṛtam | yat tathā nava-graha iva gaja-patiḥ khala-khalāyamāna-loha-śṛṅkhalābandha-pratiskhalac-caraṇaḥ śūnya-mukha-puṣkara-piśunita-ddhṛdaya-saṃtāpo roṣa-vaśottambhita-dṛṣṭir guruka-kara-sphoṭita-dharaṇi-mārgo rajanīṣv apy anidrā-sukham anubhūto 'si] | rājā - vasantaka durjanaḥ khalv asi | paśya | dṛṣṭaṃ cārakam andhakāra-gahanaṃ no tan-mukhendu-dyutiḥ pīḍā te nigala-svanena madhurās tasyā giro na śrutāḥ / krūrā bandhana-rakṣiṇo 'dya manasi snigdhāḥ kaṭākṣā na te doṣān paśyasi bandhanasya na punaḥ pradyota-putryā guṇān // hpri_1.7 // vidūṣakaḥ - (sa-garvam) | bho | jai dāva bandhaṇaṃ suha-ṇibandhaṇaṃ hoi tā kīsa tumaṃ diḍhavammā baddho tti kaliṅga-raṇṇo uvari rosaṃ bandhesi | [bhoḥ | yadi tāvad bandhanaṃ sukha-nibandhanaṃ bhavati [p. 7] tat kasmāt tvaṃ dṛḍhavarmā baddha iti kaliṅga-rājasyopari roṣaṃ badhnāsi] | rājā - (vihasya) | dhiṅ mūrkha | na khalu sarvo vatsarājo ya evaṃ vāsavadattām avāpya bandhanān niryāsyati | tad āstāṃ tāvad iyaṃ kathā | vindhyaketor upari bahūny ahāni vijayasenasya preṣitasya na cādyāpi tat-sakāśāt kaścid āgataḥ | tad āhūyatāṃ tāvad amātyo rumaṇvān | tena saha kiṃcid ālapitum icchāmi | (praviśya) | pratīhārī - jedu jedu devvo | eso kkhu vijaaseṇo amacco rumaṇṇo vi paḍihāra-bhūmiṃ uvaṭṭhio | [jayatu jayatu devaḥ | eṣa khalu vijayaseno 'mātyo rumaṇvān api pratīhāra-bhūmim upasthitau] | rājā - tvaritaṃ praveśaya tau | pratīhārī - jaṃ devo āṇavedi | [yad deva ājñāpayati] | (iti niṣkrāntā) | (tataḥ praviśati rumaṇvān vijayasenaś ca) rumaṇvān - (vicintya) | tat kṣanam api niṣkrāntāḥ kṛta-doṣā iva vināpi doṣeṇa / praviśanti śaṅkamānā rāja-kulaṃ prāyaśo bhṛtyāḥ // hpri_1.8 // (upasṛtya) | jayatu devaḥ | rājā - (āsanaṃ nirdiśya) | rumaṇvan | ita āsyatām | rumaṇvān - (sa-smitam upaviśya | eṣa khalu jita-vindhyaketur vijayasenaḥ praṇamati | (vijayasenas tathā karoti) | rājā - (sādaraṃ pariṣvajya) | api kuśalī bhavān | vijayasenaḥ - adya svāminaḥ prasādāt | rājā - vijayasena upaviśyatām | [p. 8] (vijayasena upaviśati) | rājā - vijayasena kathaya vindhyaketor vṛttāntam | vijayasenaḥ - deva kim aparaṃ kathayāmi | yādṛśaḥ svāmini kupite | rājā - tathāpi vistarataḥ śrotum icchāmi | vijayasenaḥ - deva śrūyatām | ito vayaṃ deva-pādādeśād yathādiṣṭena kari-turaga-padāti-dainyena mahāntam apy adhvānaṃ divasa-trayeṇollaṅghya prabhāta-velāyām atarkitā eva vindhyaketor upari nipatitāḥ smaḥ | rājā - tatas tataḥ | vijayasenaḥ - tataḥ so 'py asmad-bala-tumula-kalakalākarṇanena pratibuddhaḥ kesarīva vindhya-kandarān nirgatya vindhyaketur an-apekṣita-bala-vāhano yathāsaṃnihita katipaya-sahāyaḥ sahasā sva-nāmodghoṣayann asmān abhiyoddhuṃ pravṛttaḥ | rājā - (rumaṇvantam avalokya sa-smitam) | śobhitaṃ vindhyaketunā | tatas tataḥ | vijayasenaḥ - tato 'smābhir ayam asāv iti dviguṇatara-baddha-matsarotsāhair mahatā vimardena niḥśeṣita-sahāya eka eva vimarditādhika-bala-krodha-vego dāruṇataraṃ saṃprahāram akarot | rājā - sādhu vindhyaketo | sādhu sādhu | vijayasenaḥ - kiṃ vā varṇyate deva | saṃkṣepato vijñāpayāmi | pādātaṃ pātter eva prathamataram uraḥ-peṣa-mātreṇa piṣṭvā dūrān nītvā śaraughair hariṇa-kulam iva trastam aśvīyam āśāḥ / [p. 9] sarvatrotsṛṣṭa-sarva-praharaṇa-nivahas tūrṇam utkhāya khaḍgaṃ paścāt kartuṃ pravṛttaḥ kari-kara-kadalī-kānana-ccheda-līlām // hpri_1.9 // evaṃ bala-tritayam ākulam eka eva kurvan kṛpāṇa-kiraṇa-cchuritāṃsa-kūṭaḥ / śastra-prahāra-śata-jarjaritoru-vakṣāḥ śrāntaś cirād vinihato yudhi vindhyaketuḥ // hpri_1.10 // rājā - rumaṇvan | sat-puruṣocitaṃ mārgam anugacchato yat satyaṃ vrīḍitā eva vayaṃ vindhyaketor maraṇena | rumaṇvān - deva tvad-vidhānām evaṃ guṇaika-pakṣa-pātināṃ ripor api guṇāḥ prītiṃ janayanti | rājā - vijayasena apy asti vindhyaketor apatyaṃ yatrāsya paritoṣasya phalaṃ darśayāmi | vijayasenaḥ - deva idam api vijñāpayāmi | evaṃ sa-bandhu-parivāre hate vindhyaketau tam anusṛtāsu saha-dharma-cāriṇīṣu vindhya-śikharāśriteṣu jana-padeṣu śūnyī-bhūte tat-sthāne hā tāta hā mātaḥ iti kṛta-kṛpaṇa-pralāpā vindhyaketor veśmany ābhijātyānurūpā kanyakā tad-duhitety asmābhir ānītā dvāri tiṣṭhati | tāṃ prati devaḥ pramāṇam | [p. 10] rājā - yaśodhare gaccha | tvam eva vāsavadattāyāḥ samarpaya | vaktavyā ca devī | bhaginī-buddhyā tvayaiva sarvadā draṣṭavyā | gīta-nṛtta-vādyādiṣu viśiṣṭa-kanyakocitaṃ sarvaṃ śikṣayitavyā | yadā vara-yogyā bhaviṣyati tadā māṃ smārayeti | pratīhārī - jaṃ devo āṇavedi | [yad deva ājñāpayati] | (iti niṣkrāntā) | (nepathye vaitālikaḥ) | līlā-majjana-maṅgalopakaraṇa-snānīya-sampādinaḥ sarvāntaḥpura-vāra-vibhramavatī-lokasya te saṃprati / āyāsa-skhalad-aṃśukāvyavahita-cchāyāvadātaiḥ stanair utkṣiptāpara-śātakumbha-kalaśevālaṃkṛtā snāna-bhūḥ // hpri_1.11 // rājā - (ūrdhvam avalokya) | aye kathaṃ nabho-madhyam adhyāste bhagavān sahasra-dīdhitiḥ | saṃprati hi | ābhāty arkāṃśu-tāpa-kvathad iva śapharodvartanair dīrghikāmbhaś chatrābhaṃ nṛtta-līlā-śithilam api śikhī barha-bhāraṃ tanoti / [p. 11] chāyā-cakraṃ tarūṇāṃ hariṇa-śiśur upaityālavālāmbu-lubdhaḥ sadyas tyaktvā kapolaṃ viśati madhu-karaḥ karṇa-pālīṃ gajasya // hpri_1.12 // rumaṇvan | uttiṣṭhottiṣṭha | praviśyābhyantaram eva kṛta-yathocita-kriyāḥ sat-kṛtya vijayasenaṃ kaliṅgocchittaye preṣayāmaḥ | (iti niṣkrāntāḥ sarve) | (iti prathamo 'ṅkaḥ) || vidūṣakaḥ - ṇaṃ bhaṇido mhi indīvariāe jaha ajja uvavāsa-ṇiama-ṭṭhiā devī vāsavadattā sotthi-vāaṇa-ṇimittaṃ saddāvedi tti | tā jāva dhārā-ghar'-ujjāṇa-digghiāe ṇhāia devī-pāsaṃ gadua kukkuṭa-vādaṃ karissaṃ | aṇṇahā kahaṃ amhāṇaṃ sarisā brahmaṇā (sic) rāa-kule paḍiggahaṃ karenti | (nepathyābhimukham avalokya) kahaṃ eso pia-vaasso ajja devīe virah'-ukkaṇṭha-viṇodaṇā-ṇimittaṃ dhārā-ghar'-ujjāṇe evva patthido | tā jāva vaasseṇa saha evva gadua jahodidaṃ aṇuciṭṭhissaṃ | [nanu bhaṇito 'smīndivarikayā yathā upavāsa-niyama-sthitā devī vāsavadattā svasti-vācana-nimittaṃ śabdāyateti | tad yāvad dhārā-gṛhodyāna-dīrghikāyāṃ snātvā devī-pārśvaṃ gatvā kukkuṭa-vādaṃ kariṣyāmi | anyathā katham asmābhiḥ sadṛśā brāhmaṇā rāja-kule pratigrahaṃ kurvanti (nepathyābhimukham avalokya) katham eṣa priya-vayasyo 'dya devyā virahotkaṇṭhā-vinodanā-nimittaṃ dhārā-gṛhodyānam eva prasthitaḥ | tad yāvad vayasyena sahaiva gatvā yathoditam anuṣṭhāsyāmi |] [p. 12] (tataḥ praviśati sotkanṇṭho rājā) rājā - kṣāmāṃ maṅgala-mātra-maṇḍana-bhṛtaṃ mandodyamālāpinīm āpāṇdu-cchavinā mukhena vijita-prātas-tanendu-dyutim / sotkaṇthāṃ niyamopavāsa-vidhinā ceto mamotkaṇṭhate tāṃ draṣṭuṃ prathamānurāga-janitāvasthām ivādya priyām // hpri_2.1 // vidūṣakaḥ- (upasṛtya) sotthi hode | vaḍḍhadu bhavaṃ | [svasti bhavate | vardhatāṃ bhagavān |] rājā -(vilokya) vasantaka | kasmāt prahṛṣṭa iva lakṣyase | vidūṣakaḥ - accadi kkhu devī bamhaṇaṃ | [arcati khalu devī brāhmaṇam |] rājā - yady evaṃ tataḥ kim | vidūṣakaḥ - (sa-garvam) bho | īriso kkhu bamhaṇo jo cau-vveda-pañca-veda-chaṭṭha-veda-bamhaṇa-sahassa-pajjāule rāaule paḍhamaṃ (kale : pu-) ahaṃ evva devī-saāsado sotthiā-vāāṇaṃ lahemi | [bhoḥ | īdṛśaḥ khalu brāhmaṇaḥ | yaś caturveda-pañca-veda-ṣaḍ-veda-brāhmaṇa-sahasra-paryākule rja-kule prathamam aham eva devī-sakāśāt svasti-vācanaṃ labhe |] rājā - (vihasya) veda-saṃkhyayaivāveditaṃ brāhmaṇyam | tad āgaccha mahā-brāhmaṇa | dhārā-gṛhodyānam eva gacchāvaḥ | vidūṣakaḥ - jaṃ devo āṇavedi | [yad deva ājñāpayati |] rājā - gacchāgrataḥ | [p. 13] vidūṣakaḥ - bho ehi gacchamha | (parikramyāvalokya ca) bho vaassa pekkha pekkha | avirada-paḍanta-viviha-kusuma-suumāla-silā-al'-ucchangassa parimala-ṇilīṇa-mahuara-bhara-bhagga-baula-māladī-ladā-jālaassa kamala-gandha-gahaṇ'-uddāma-māruda-pajjava (kale : parjava-)buddha-bandhūa-bandhaṇassa avirala-tamāla-taru-pihidā-tapa-paāsassa assa dhārā-ghar'-ujjāṇassa sa-ssarīaaṃ | [bho ehi gacchāvaḥ | (parikramyāvalokya ca) bho vayasya paśya paśya | avirata-patad-vividha-kusuma- sukumāra-śilā-talotsaṅgasya parimala-nilīna-madhukara-bhara-bhagna-bakula-mālatī-latā-jālakasya kamala-gandha-grahaṇoddāma-māruta-paryavabuddha-bandhūka-bandhanasyāvirala-tamāla-taru-pihitātapa-prakāśasyāsya dhārā-gṛhodyānasya sa-śrīkatām |] rājā - vayasya sādhv abhihitam | atra hi | vṛntaiḥ kṣudra-pravāla-sthagitam iva talaṃ bhāti śephālikānāṃ gandhaḥ sapta-cchadānāṃ sapadi gaja-madāmoda-mohaṃ karoti / ete connidra-padma-cyuta-bahala-rajaḥ-puñja-piṅgāṅgarāgā gāyanty avyakta-vācaḥ kim api madhu-liho vāruṇī-pāna-mattāḥ // hpri_2.2 // vidūṣakaḥ - bho vaassa | edaṃ pi dāva pekkha pekkha | jo eso avirala-paḍanta-kusuma-ṇiaro ajja vi patt'-antara-gaḷanta-varisāvasāṇa-salila-bindū via lakkhīadi [p. 14] sattavaṇṇa-pāāvo | [bho vayasya etad api tāvat paśya paśya | ya eṣo 'virala-patad-kusuma-nikaro 'dyāpi patrāntara-galad-varṣāvasāna-salila-bindur iva lakṣyate saptaparṇa-pādapaḥ |] rājā - vayasya samyag utprekṣitam | bahv eva sadṛśaṃ jalada-samayasya | tathā hi | bibhrāṇā mṛdutāṃ śirīṣa-kusuma-śrī-hāribhiḥ śādvalaiḥ sadyaḥ kalpita-kuṭṭimā marakata-kṣodair iva kṣālitaiḥ / eṣā saṃprati bandhanād vigalitair bandhūka-puṣpotkaraiḥ adyāpi kṣitir indra-gopaka-śataiś cchanneva saṃlakṣyate // hpri_2.3 // (tataḥ praviśati ceṭī) ceṭī - āṇatta mhi devīe vāsavadattāe | hanje indīvarie ajja mae agatthi-mahesiṇo aggho dādavvo | tā gaccha tumaṃ | sehāliā-kusuma-mālaṃ lahu geṇhia āacchetti | esā vi āraṇṇiā dhārā-ghar'-ujjāṇa-dīhiāe jāva evva viāsiāiṃ kamalāiṃ ṇa atthāhilāsiṇā [p. 15] sujjeṇa maulāvijjanti tāva evva lahuaṃ avaciṇua āacchadu tti | esā tavassiṇī taṃ dīhiaṃ ṇa jāṇādi | tā geṇhia taṃ gamissaṃ | (nepathyābhimukham avalokya) ido ido āraṇṇie ehi | [ājñāptāsmi devyā vāsavadattayā | hañje indīvarike adya mayāgastya-maharṣaye 'rgho dātavyaḥ | tad gaccha tvam | śephalikā-kusuma-mālāṃ laghu gṛhītvāgaccheti | eṣāpy āraṇyikā dhārā-gṛhodyāna-dīrghikāyā yāvad eva vikasitāni kamalāni nāstābhilāṣiṇā sūryeṇa mukulāyyante tāvad eva laghv avacintyāgacchatv iti | eṣā tapasvinī tāṃ dīrghikāṃ na jānāti | tad gṛhītvā tāṃ gamiṣyāmi (nepathyābhimukham avalokya)] (tataḥ praviśaty āraṇyikā) āraṇyikā - (sa-bāṣpodvegam ātma-gatam) taha ṇāma tārise vaṃse uppaṇṇāe aṇṇa-jaṇaṃ āṇṇāvia ṭṭhiyāe saṃpadaṃ parassa mae āṇattī kādavvetti ṇatthi kkhu dukkharaṃ devvassa | ahavā maha evva eso doso jeṇa jāṇantīe vi ṇa vāvādio appā | tā kiṃ saṃpadaṃ karissaṃ | ahavā dukkharaṃ dāṇiṃ mae cintidaṃ | varaṃ evva edaṃ vi ṇa uṇa appaṇo mah'-agghaṃ vaṃsaṃ paāsaantīe lahū-kido appā | tā kā gaī | jaha-bhaṇidaṃ aṇuciṭṭhissaṃ | [(sa-bāṣpodvegam ātma-gatam) tathā nāma tādṛśe vaṃśa utpannayānya-janam ājñāpya sthitayā sāṃprataṃ parasya mayājñaptiḥ kartavyeti nāsti khalu duṣkaraṃ daivasya | athavā mamaivaiṣa doṣo yena jānatyāpi na vyāpādita ātmā | tat kiṃ sāṃprataṃ kariṣyāmi | athavā duṣkaram idānīṃ mayā cintitam | varam evaitad api | na punar ātmano mahārghaṃ vaṃśaṃ prakāśayantyā mayā laghū-kṛta ātmā | tat kā gatiḥ | yathābhaṇitam anuṣṭhāsyāmi |] ceṭī - ido ehi āraṇṇie | ita ehi āraṇyike | āraṇyikā - iaṃ āacchāmi | (śramaṃ nāṭayantī) hanje dūre kiṃ ajja vi digghiā | [iyam āgacchāmi | (śramaṃ nāṭayantī) hañje dūre kim adyāpi dīrghikā |] ceṭī - esā sehāliā-gumm'-antariā | tā ehi odaramha | (avataraṇaṃ nāṭayataḥ) [eṣā śephalikā-gulmāntaritā | tad ehi avatarāvaḥ | (avataraṇaṃ nāṭayataḥ)] rājā - vayasya kim anyad iva cintayasi | nanu bravīmi bahv eva sadṛśaṃ jalada-samayasyeti | (bibhrāṇā mṛdutām ityādi punaḥ paṭhati) vidūṣakaḥ - (sa-krodham) bho tumaṃ dāva edaṃ aṇṇaṃ a pekkhanto ukkaṇṭha-ṇibbharaṃ viṇodesi appāṇaṃ | mama uṇa bamhaṇassa sotthi-vāaṇa-velā adikkamadi | tā jāva ahaṃ tuvariaṃ dīhiāe ṇhāia devīe saāsaṃ gamissaṃ | [(sa-krodham) bhoḥ tvaṃ tāvad etad anyac ca paśyann utkaṇṭhā-nirbharaṃ vinodayasyātmānam | mama punar brāhmaṇasya svasti-vācana-velātikramati | tad yāvad ahaṃ tvaritaṃ dīrghikāyāṃ snātvā devyāḥ sakāśaṃ gamiṣyāmi |] [p. 16] rājā -nanu mūrkha pāraṃgatā eva vayaṃ dīrghikāyāḥ | evam anekendriya-sukhātiśayam anubhavann api nopalakṣayasi | paśya | śrotraṃ haṃsa-svano 'yaṃ sukhayati dayitā-nūpura-hrāda-kārī dṛṣṭi-prītiṃ vidhatte taṭa-taru-vivarālakṣitā saudha-pālī / gandhenāmbhoruhāṇāṃ parimala-paṭunā jāyate ghrāṇa-saukhyaṃ gātrāṇāṃ hlādam ete vidadhati maruto vāri-saṃparka-śītāḥ // hpri_2.4 // tadehi dīrghikā-taṭam upasarpāvaḥ | (parikramyāvalokya ca) vayasya paśya paśya | udyāna-devatāyāḥ sphuṭa-paṅkaja-kānti-hāriṇī svacchā / dṛṣṭir iva dīrghikeyaṃ ramayati māṃ darśanenaiva // hpri_2.5 // vidūṣakaḥ - (sa-kautukam) bho vaassa pekkha pekkha | kā esā kusuma-parimala-suandha-veṇī-mahuarāvalī vidduma-laāruṇa-hattha-pallavā ujjalanta-taṇu-komala-bāhu-ladā saccaṃ paccakkha-carī via ujjāṇa-devadā itthiā dīsai | [(sa-kautukam) bho vayasya paśya paśya | kaiṣā kusuma-parimala-sugandha-veṇi-madhukarāvalir vidruma-latāruṇa-hasta-pallavā ujjvalat-tanu-komala-bāhu-latā satyaṃ pratyakṣa-carīvodyāna-devatā strī dṛśyate |] rājā - (sa-kautukaṃ vilokya) vayasya niratiśaya-svarūpa-śobhā-janita-bahu-vikalpeyam | yat satyam aham api nāvagacchāmi | paśya | [p. 17] pātālād bhuvanālokana-parā kiṃ nāga-kanyotthitā mithyā tat khalu dṛṣṭam eva hi mayā tasmin kuto 'stīdṛśī / mūrtā syād iha kaumudī na ghaṭate tasyā divā darśanaṃ keyaṃ hasta-tala-sthitena kamalenālokyate śrīr iva // hpri_2.6 // vidūṣakaḥ - (nirūpya) esā kkhu devīe pariāriā indīvariā | tā gumm'-antariā bhavia pekkha mha | [(nirūpya) eṣā khalu devyāḥ paricārikendīvarikā | tad gulmāntaritau bhūtvā paśyāvaḥ |] (ubhau tathā kurutaḥ) ceṭī - (kamalinī-patra-grahaṇaṃ nāṭayantī) āraṇṇie avaiṇu (kale : avaiṇuṃ) tumaṃ padumāiṃ | ahaṃ vi edassiṃ ṇaliṇī-pattammi sehāliā-kusumāīṃ avaiṇua devī-saāsaṃ gamissaṃ | [(kamalinī-patra-grahaṇaṃ nāṭayantī) āraṇyike avacinu tvaṃ padmāni | aham apy etasmin nalinī-patre śephālikā-kusumāny avacitya devī-sakāśaṃ gamiṣyāmi |] rājā - vayasya saṃlāpa iva vartate | tad avahitāḥ śṛṇumaḥ | kadācid ita eva vyaktī-bhaviṣyati | (ceṭī gamanaṃ nāṭayati) āraṇyikā - halā indīvarie ṇa sakkuṇomi tue viṇā muhuttaṃ vi ettha āsiduṃ | [halā indīvarike | na śaknomi tvayā vinā muhūrtam apy atrāsitum |] ceṭī - (vihasya) jādisaṃ ajja mae devīe mantidaṃ sudaṃ tāriseṇa ciraṃ evva mae viṇā tue āsidavvaṃ | [(vihasya) yādṛśam adya mayā devyā mantritaṃ śrutaṃ tādṛśena ciram eva mayā vinā tvayāsitavyam |] [p. 18] āraṇyikā - (sa-viṣādam) kiṃ devīe mantidaṃ | [kiṃ devyā mantritam |] ceṭī - evaṃ | tadā esā ahaṃ mahā-rāeṇa bhaṇidā jaha jadā esā viñjhakedu-duhidā vara-joggā bhavissadi tadā ahaṃ sumarāidavvetti | tā saṃpadaṃ sumarāvemi jeṇa se vara-cintā-pajjāulo bhavissadi | [etat | tadaiṣāhaṃ mahā-rājena bhaṇitā yathā yadaiṣā vindhyaketu-duhitā vara-yogyā bhaviṣyati tadāhaṃ smārayitavya iti | tat sāṃprataṃ mahā-rājaṃ smārayāmi yenāsyā vara-cintā-paryākulo bhaviṣyati |] rājā - (sa-harṣam) iyaṃ sā vindhyaketor duhitā | (sānutāpam) ciraṃ muṣitāḥ smo vayam | vayasya nirdoṣa-darśanā kanyakā khalv iyam | viśrabdham idānīṃ paśyāmaḥ | āraṇyikā - (sa-roṣaṃ karṇau pidhāya) tā gaccha tumaṃ | ṇa maha tue asaṃbaddha-ppalāviṇīe paoaṇaṃ | [tad gaccha tvam | na mama tvayāsaṃbaddha-pralāpinyā prayojanam |] (ceṭy apasṛtya puṣpāvacayaṃ nāṭayati) rājā - aho sutarāṃ prakaṭī-kṛtam ābhijātyaṃ dhīratayā | vayasya dhanyaḥ khalv asau ya etad aṅga-sparśa-sukha-bhājanaṃ bhaviṣyati | (āraṇyikā kamalāvacayaṃ nāṭayati) vidūṣakaḥ - bho vaassa pekkha pekkha | accariaṃ accariaṃ | esā salila-calanta-kara-pallava-ppahā-vitthideṇa ohasia-sohaṃ karedi kamala-vaṇaṃ avaciṇantī | [bho vayasya paśya paśya | āścaryam āścaryam | eṣā salila-calat-kara-pallava-prabhā-vistṛtenāpahasita-śobhaṃ karoti kamala-vanam avacinvatī |] rājā - vayasya satyam evaitat | paśya | [p. 19] acchinnāmṛta-bindu-vṛṣṭi-sadṛśīṃ prītiṃ dadatyā dṛśāṃ yātāyā vigalat-payodhara-paṭā-draṣṭavyatāṃ kām api / asyāś candramasas tanor iva kara-sparśāspadatvaṃ gatā naite yan mukulī-bhavanti sahasā padmās tad evādbhutam // hpri_2.7 // āraṇyikā - (bhramara-bādhaṃ nāṭayantī) ha ddhi ha ddhi | ede kkhu avare pariccaia kamaliṇiṃ ṇīluppala-vaṇāiṃ samāpaḍantā ṇiuṇaaraṃ bādhantā āāsaanti maṃ duṭṭha-mahuarā | (uttarīyeṇa mukhaṃ pidhāya sa-bhayam) halā indīvarie parittāehi maṃ parittāehi maṃ | ede kkhu duṭṭha-mahuarā paribhavissanti | [(bhramara-bādhaṃ nāṭayantī) hā dhik hā dhik | ete khalv apare parityajya kamalinīṃ nīlotpala-vanāni samāpatanto nipuṇataraṃ bādhamānā āyāsayanti māṃ (uttarīyeṇa mukhaṃ pidhāya sa-bhayam) halā indīvarike paritrāyasva māṃ paritrāyasva mām | ete khalu duṣṭa-madhukarāḥ paribhaviṣyanti |] vidūṣakaḥ - bho vaassa puṇṇā de maṇorahā | jāva evva gabbha-dāsīe sudā ṇa āacchadi dāva evva tumaṃ vi tuṇhīko bhavia uvasappa | esā vi salila-sadda-sūideṇa paa-saṃcāreṇa indīvariā āacchadi tti jāṇia tumaṃ evva olambissadi | [bho vayasya pūrṇās te manorathāḥ | yāvad eva garbha-dāsyāḥ sutā nāgacchati tāvad eva tvam api tūṣṇīko bhūtvopasarpa | eṣāpi salila-śabda-sūcitena pada-saṃcāreṇendīvarikāgacchatīti jñātvā tvām evāvalambiṣyate |] rājā - sādhu vayasya sādhu | kālānurūpam upadiṣṭam | (ity āraṇyikā-samīpam upasarpati) [p. 20] āraṇyikā - (pada-śabdākarṇanaṃ nāṭayantī) indīvarie | lahu uvasappa lahu uvasappa | āulī-kida mhi duṭṭha-mahuarehiṃ (rājānam avalambate) | [indīvarike laghūpasarpa laghūpasarpa | akulī-kṛtāsmi duṣṭa-madhukaraiḥ |] (rājā kaṇṭhe gṛhṇāti | āraṇyikottarīyaṃ mukhād apanīya rājānam a-paśyantī bhramarāvalokanaṃ nāṭayati) rājā - (svottarīyeṇa bhramarān nivārayan) ayi visṛja viṣādaṃ bhīru bhṛṅgās tavaite parimala-rasa-lubdhā vaktra-padme patanti / vikirasi yadi bhūyas trāsa-lolāyatākṣī kuvalaya-vana-lakṣmīṃ tat kutas tvāṃ tyajanti // hpri_2.8 // āraṇyikā - (rājānaṃ dṛṣṭvā sādhvasaṃ nāṭayantī) kahaṃ ṇa esā indīvariā | (sa-bhayaṃ rājānaṃ tyaktvāpasarantī) indīvarie lahu āaccha lahu āaccha | parittāehi māṃ | [kathaṃ naiṣendīvarikā | (sa-bhayaṃ rājānaṃ tyaktvāpasarantī) indīvarike | laghv āgaccha laghv āgaccha | paritrāyasva mām |] vidūṣakaḥ - hodi saala-puḍhavī-parittāṇa-samattheṇa vaccha-rāeṇa parittāantī ceḍiṃ indīvariaṃ akkandasi | [bhavati sakala-pṛthvī-paritrāṇa-samarthena vatsa-rājena paritrāyamāṇā ceṭīm indīvarikām ākrandasi |] (rājā ayi visṛja ityādi punaḥ paṭhati) āraṇyikā - (rājānam avalokya sa-spṛhaṃ sa-lajjaṃ cātma-gatam) aaṃ kkhu so mahā-rāo jassa ahaṃ tādeṇa diṇṇā | ṭhāṇe kkhu tādassa pakkha-vādo (ākulatāṃ nāṭayati) | [ayaṃ khalu sa mahā-rājo yasyāhaṃ tātena dattā | sthāne khalu tātasya pakṣa-pātaḥ |] [p. 21] ceṭī - āāsiā kkhu āraṇṇiā duṭṭha-mahuarehiṃ | tā jāva uvasappia samassāsemi | āraṇṇie mā bhaāhi | esā uvaada mhi | [āyāsitā khalu āraṇyikā duṣṭa-madhukaraiḥ | tad yāvad upasarpya samāśvāsayāmi | āraṇyike mā bibhihi | eṣopagatāsmi |] vidūṣakaḥ - bho osara osara | esā kkhu indīvarīā āadā | edaṃ uttantaṃ pekkhia devīe ṇivedaissadi | (aṅgulyā nirdiśya) tā imaṃ evva kadalī-gharaṃ pavisia muhuttaṃ ciṭṭamha | [bhoḥ apasarāpasara | eṣā khalv indīvarikāgatā | etaṃ vṛttāntaṃ prekṣya devyai nivedayiṣyati | (aṅgulyā nirdiśya) tad idam eva kadalī-gṛhaṃ praviśya muhūrtaṃ tiṣṭhāvaḥ |] (ubhau tathā kurutaḥ) ceṭī -(upasṛtya kapolau spṛśantī) hanje āraṇṇie kamala-sarisassa tuha vaaṇassa aaṃ doso jaṃ mahuarā evvaṃ avarajjhanti | (haste gṛhītvā) tā ehi gacchamha | pariṇado diaho | [hañje āraṇyike | kamala-sadṛśasya tava vadanasyāhaṃ doṣo yan madhukarā evam aparādhyanti (haste gṛhītvā) tad ehi gacchāvaḥ | pariṇato divasaḥ |] (gamanaṃ nāṭayataḥ) āraṇyikā - (kadalī-grhābhimukham avalokya) hanje indīvarie adi-sisiradāe salilassa ūrū-tthambho via samuppaṇṇo | tā saṇiaṃ saṇiaṃ gacchamha | [hañje indīvarike ati-śiśiratayā salilasyoru-stambha iva samutpannaḥ | tac chanaiḥ śanair gacchāvaḥ |] ceṭī - taha | taha | (iti niṣkrānte) vidūṣakaḥ - bho ehi ṇikkamamha | taṃ geṇhia esā dāsīe sudā indīvariā gadā | [bhoḥ ehi niṣkrāmāvaḥ | tāṃ gṛhītvaiṣā dāsyāḥ sutendīvarikā gatā |] rājā -(niḥśvasya) kathaṃ gatā | sakhe vasantaka| na khalv a-vighnam abhilaṣitam a-dhanyaiḥ prāpyate | (vilokya) sakhe paśya paśya | [p. 22] ābaddha-mukham apīdam kaṇṭakitaṃ kamala-kānanaṃ tasyāḥ / sukumāra-pāṇi-pallava-saṃsparśa-sukhaṃ kathayatīva // hpri_2.9 // (niḥśvasya) sakhe | ka idānīm upāyaḥ punas tāṃ draṣṭum | vidūṣakaḥ - bho tume evva puttaliaṃ bhañjia dāṇiṃ rodisi | ṇa maha kkhu bamhaṇassa vaaṇaṃ karesi | [bhoḥ tvam eva puttalikāṃ bhaṅktvedānīṃ rodiṣi | na mama khalu brāhmaṇasya vacanaṃ karoṣi |] rājā - kiṃ mayā na kṛtam | vidūṣakaḥ - taṃ dāṇiṃ visumaridaṃ | jaha tuṇhīko bhavia uvasappetti mae bhaṇidaṃ | adi-saṃkaḍe jaṃ bhavaṃ pavisia alia-paṃḍicca-du-vvidaddhadāe ai visija visādetti edehiṃ aṇṇehiṃ a kaḍua-vaaṇehiṃ ṇibbhacchia (kale : -ccia) saṃpadaṃ kiṃ rodisi | puṇo vi uvāaṃ pucchasi | [tad idāniṃ vismṛtam | yathā tuṣṇīko bhūtvopasarpeti mayā bhaṇitam | ati-saṃkaṭe yad bhavān praviśyālīka-pāṇḍitya-dur-vidagdhatayā ayi visṛja viṣādaṃ ity etair anyaiś ca kaṭu-vacanair nirbhartsya sāṃprataṃ kiṃ rodiṣi | punar apy upāyaṃ pṛcchasi |] rājā - kathaṃ samāśvāsanam api nirbhartsitam iti bhaṇitaṃ mūrkheṇa | vidūṣakaḥ - jāṇidaṃ evva ko ettha mukkho tti | tā kiṃ edeṇa | atthama-āhilāsī bhaavaṃ sahassa-rassī | tā ehi abbhantaraṃ evva pavisamha | [jñātam eva ko 'tra mūrkha iti | tat kim anena astamayābhilāṣī bhagavān sahasra-raśmiḥ | tad ehy abhyantaram eva praviśāvaḥ |] rājā - (vilokya) aye pariṇata-prāyo divasaḥ | ahaha | saṃprati hi hṛtvā padma-vana dyutiṃ priyatameveyaṃ dina-śrīr gatā rāgo 'smin mama cetasīva savitur bimbe 'dhikaṃ lakṣyate / [p. 23] cakrāhvo 'ham iva stithaḥ saha-carīṃ dhyāyan nalinyāṣ taṭe saṃjātā sahasā mameva bhuvanasyāpy andhakārā diśaḥ // hpri_2.10 // (iti niṣkrāntāḥ sarve |) (iti dvitīyo 'ṅkaḥ) || tṛtīyo 'ṅkaḥ | (tataḥ praviśati manoramā |) manoramā - āṇatta mhi devīe vāsavadattāe hanje maṇorame jaṃ taṃ saṃkiccāyaṇīe ajja-uttassa mama a uttantaṃ ṇāḍaovaṇibaddhaṃ tassa ṇaccidavva-sesaṃ [p. 24] ajja tumhehiṃ komudī-mahūsave ṇaccidavvaṃ ti | hio kkhu āraṇṇiāe pia-sahīe suṇṇa-hiaāe aṇṇahā evva ṇaccidaṃ | ajja uṇa vāsavadattā-bhūmiāe tāe jai taha karīadi tado avassaṃ devī kuppadi | tā kahiṃ dāva tāṃ pekkhia uvālambhissaṃ | (vilokya |)esā āraṇṇiā appaṇā evva kiṃ vi kiṃ vi mantaantī digghiā-tīle kadalī-gharaaṃ pavisadi | tā gumm'-antariā bhavia suṇissaṃ dāva se vīsaddha-jappidāṇiṃ | [ājñaptāsmi devyā vāsavadattayā hañje manorame yaḥ sa sāṅkṛtyāyany ārya-putrasya mama ca vṛttānto nāṭakopanibaddhas tasya nartitavya-śeṣam adya yuṣmābhiḥ kaumudī-mahotsave nartitavyam iti | hyaḥ khalv āraṇyikayā priya-sakhyā śūnya-hṛdayayānyathaiva nartitam | adya punar vāsavadattā-bhūmikayā tayā yadi tathā kriyate tato 'vaśyaṃ devī kupyati | tat kutra tāvat tāṃ prekṣyopālapsye | (vilokya |) eṣāraṇyikātmanaiva kim api kim api mantrayamāṇā dīrghikā-tīre kadalī-gṛhaṃ praviśati | tad gulmāntaritā bhūtvā śroṣyāmi tāvad asyā viśrabdha-jalpitāni |] (tataḥ praviśaty āsana-sthā kāmāvasthāṃ nāṭayanty āraṇyikā |) āraṇyikā - (niḥśvasya |) hiaa dullaha-jaṇaṃ patthaanto tumaṃ kīsa maṃ dukkhidaṃ karesi | [hṛdaya durlabha-janaṃ prārthayamānaṃ tvaṃ kasmān māṃ duḥkhitāṃ karoṣi |] manoramā - taṃ edaṃ edassa suṇṇa-hiaattaṇassa kāraṇaṃ | kiṃ uṇa esā patthedi | avahidā dāva suṇissaṃ | [tad etad asyāḥ śūnya-hṛdayatvasya kāraṇam | kiṃ punar eṣā prārthayate | avahitā tāvac chroṣyāmi |] āraṇyikā - (sāsram |) kahaṃ taha ṇāma somma-daṃsaṇo bhavia mahā-rāo evvaṃ saṃdāvedi maṃ | acchariaṃ acchariam | ahavā maha evva esā a-bhāa-headā | ṇa uṇa mahā-rāassa doso | [kathaṃ tathā nāma saumya-darśano bhūtvā mahā-rāja evaṃ saṃtāpayati mām | āścaryam āścaryam | (niḥśvasya |) athavā mamaivaiṣā 'bhāgadheyatā | na punar mahā-rājasya doṣaḥ |] manoramā - (sa-bāṣpam |) kaham mahā-rāo evva se patthaṇijjo | sāhu pia-sahī sāhu | abhijāa-sariso de ahilāso | [kathaṃ mahā-rāja evāsyāḥ prārthanīyaḥ | sādhu priya-sakhi sādhu | ābhijātya-sadṛśas te 'bhilāṣaḥ |] āraṇyikā - kassa dāva edaṃ uttantaṃ ṇivedia sajjha-veaṇaṃ via dukkhaṃ kāraissaṃ | (vicintya |) ahavā atthi me hiaa-ṇivvisesa pia-sahī manoramā | tāe vi edaṃ lajjāe ṇa pāremi kahiduṃ | savvahā maraṇaṃ vajjia kudo me hiaassa aṇṇa ṇivvudī | [kasmai tāvad etaṃ vṛttāntaṃ nivedya sahya-vedanam iva duḥkhaṃ kariṣyāmi | (vicintya |) athavā asti me hṛdaya-nirviśeṣā priya-sakhī manoramā | tasyā apy etal lajjayā na pārayāmi kathayitum | sarvathā maraṇaṃ varjayitvā kuto me hṛdayasyānyā nirvṛtiḥ |] [p. 25] manoramā - (sāsram |) haddhi haddhi | adibhūmiṃ gado se tavassiṇīe aṇurāo | tā kiṃ dāṇiṃ ettha karissaṃ [hā dhik hā dhik | atibhūmiṃ gato 'syās tapasvinyā anurāgaḥ | tat kim idānīm atra kariṣyāmi |] āraṇyikā - (sābhilāṣam |) aaṃ so uddeso jassiṃ mahuarehiṃ āāsijjantī olambia mahā-rāeṇa samassāsida mhi bhīru mā bhaāhi tti | [ayaṃ sa uddeśo yasmin madhukarair āyāsyamānāvalambya mahā-rājena samāśvāsitāsmi bhiru mā bibhīhīti |] manoramā - (sa-harṣam |) kahaṃ esā vi diṭṭhā mahā-rāeṇa | savvahā atthi se jīvidassa uvāo | jāva uvasappia samassāsemi ṇaṃ | (sahasopasṛtya |) juttaṃ ṇāma hiaassa vi lajjiduṃ | [katham eṣāpi dṛṣṭā mahā-rājena | sarvathāsty asyā jīvitasyopāyaḥ | yāvad upasṛtya samāśvāsayāmy enām | (sahasopasṛtya |) yuktaṃ nāma hṛdayasyāpi lajjitum |] āraṇyikā - (sa-lajjam ātma-gatam |) haddhi haddhi | savvaṃ sudaṃ edāe | tā ettha juttaṃ evva paāsaiduṃ | (prakāśaṃ haste gṛhītvā |) pia-sahi mā kuppa mā kuppa | lajjā evva ettha avarajjhadi | [hā dhik hā dhik | sarvaṃ śrutam etayā | tad atra yuktam eva prakāśayitum | (prakāśaṃ haste gṛhītvā |) priya-sakhi mā kupya mā kupya | lajjaivātrāparādhyati |] manoramā - (sa-harṣam |) sahi alaṃ saṃkāe | edaṃ me āakkha | saccaṃ evva tumaṃ mahā-rāeṇa diṭṭhā ṇa vetti | [sakhi alaṃ śaṅkayā | etan ma ācakṣva | satyam eva tvaṃ mahā-rājena dṛṣṭā na veti |] āraṇyikā - (sa-lajjam adho-mukhī |) sudaṃ evva pia-sahīe savvaṃ | [śrutam eva priya-sakhyā sarvam |] manoramā - jai diṭṭhā mahā-rāeṇa tumaṃ tā alaṃ saṃtappideṇa | so evva dāṇiṃ daṃsaṇovāa-pajjāulo bhavissadi | [yadi dṛṣṭā mahā-rājena tvaṃ tad alaṃ saṃtāpitena | sa evedānīṃ darśanopāya-paryākulo bhaviṣyati |] [p. 26] āraṇyikā - ahaṃ sahī-aṇo pakkha-vādeṇa mantedi | ai sahi-pakkha-vādiṇi | devī-guṇa-ṇiala-ṇibaddhe kkhu tassiṃ jaṇe kudo edaṃ | [ayaṃ sakhī-janaḥ pakṣa-pātena mantrayate | ayi sakhi-pakṣa-pātini | devī-guṇa-nigaḍa-nibaddhe khalu tasmiñ jane kuta etat |] manoramā - (vihasya |) halā a-paṇḍide kamaliṇī-baddhāṇurāo vi mahuaro māladīṃ pekkhia ahiṇava-rasāssāda-lampaḍo kudo taṃ aṇ-āsādia ṭṭhidiṃ karedi | [halā a-paṇḍite kamalinī-baddhānurāgo 'pi madhu-karo mālatīṃ prekṣyābhinava-rasāsvāda-lampaṭaḥ kutas tām an-āsādya sthitiṃ karoti |] āraṇyikā - kiṃ ediṇa a-saṃbhāvideṇa | tā ehi | ahiaṃ kkhu saradādaveṇa saṃtappāiṃ ajja vi ṇa me aṅgāiṃ saṃdāvaṃ muñcandi | [kim etenāsaṃbhāvitena | tad ehi | adhikaṃ khalu śaradātapena saṃtaptāny adyāpi na me 'ṅgāni saṃtāpaṃ muñcanti |] manoramā - ai lajjālue ṇa juttam edāvatthaṃ gadāe vi de appā pacchādiduṃ | [ayi lajjāluke na yuktam etad avasthāṃ gatayāpi ta ātmā pracchādayitum |] (āraṇyikā mukham avanamayati |) manoramā - ai a-visambha-sīle kiṃ dāṇiṃ pacchādesi | ṇīsāsa-ṇiha-viṇiggao diahaṃ ratiṃ vi tujjha aṇurāo avirada-paḍanta-kusuma-sara-sara-ṇivaha-pautta-huṃkāra-saddo via ṇa bhaṇai | (ātma-gatam |)ahavā ṇa hu aaṃ kālo uvālambhassa | tā jāva ṇaliṇī-pattāiṃ se hiae dāissaṃ | (utthāya [p. 27] dīrghikāya nalinī-pattrāṇi gṛhītvāraṇyikāyā hṛdaye dadatī |)samassasadu sahī samassasadu sahī | [ayi a-viśrambha-śīle kim idānīṃ pracchādayasi | niśvāsā-nibha-vinirgato divasaṃ rātrim api tavānurāgo 'virata-patat-kusuma-śara-śara-nivaha-pravṛtta-huṅkāra-śabda iva na bhaṇati | (ātma-gatam |) athavā na khalv ayaṃ kāla upālambhasya | tad yāvan nalinī-patrāṇy asyā hṛdaye dāsyāmi | (utthāya dīrghikāya nalinī-pattrāṇi gṛhītvāraṇyikāyā hṛdaye dadatī |) samāśvasitu sakhī samāśvasitu sakhī |] (tataḥ praviśati vidūṣakaḥ) vidūṣakaḥ - adi-mahaṇto kkhu pia-vaassassa āraṇṇiāe uvari aṇurāo | jeṇa pariccatta-rāa-kajjo tāe evva daṃsaṇovāaṃ cintaanto appāṇaṃ viṇodei | (vicintya) kahiṃ dāṇiṃ taṃ pekkhe | ahavā tahiṃ evva dāva digghiāe aṇṇesāmi | [atimahān khalu priya-vayasyasyāraṇiyakāyā upary anurāgaḥ | yena parityakta-rāja-kāryas tasyā eva darśanopāyaṃ cintayann ātmānaṃ vinodayati | (vicintya |) kutredānīṃ tāṃ prekṣe | athavā tatraiva tāvad dīrghikāyām anviṣyāmi | (parikrāmati |)] manoramā - (ākarṇya |) pada-saddo via suṇīadi | tā kadalī-gumm'-antaridā bhavia pekkhamha dāva ko eso tti | [pada-śabda iva śrūyate | tat kadalī-gulmāntarite bhūtvā prekṣāvahe tāvat ka eṣa iti |] (ubhe tathā kṛtvā paśyataḥ |) āraṇyikā - kahaṃ so evva mahā-rāassa pasa-parivaṭṭa (sic) bamhaṇo | [kathaṃ sa eva mahā-rājasya pārśva-parivartī brāhmaṇaḥ |] manoramā - kahaṃ vasantao evva | avi ṇāma taha have | [kathaṃ vasantaka eva | (saharṣam ātma-gatam |) api nāma tathā bhavet |] vidūṣakaḥ - (diśo 'valokya |) kiṃ dāṇiṃ āraṇṇiā saccaṃ evva saṃvuttā | [kim idānīm āraṇyikā satyam eva saṃvṛttā |] manoramā - (sa-smitam |) sahi rāa-vaasso kkhu bamhaṇo tumaṃ uddissia mantedi | tā dāva avahidā suṇamha | [sakhi rāja-vayasyaḥ khalu brāhmaṇas tvām uddiśya mantrayate | tat tāvad avahite śṛṇuvaḥ |] (āraṇyikā sa-spṛhaṃ sa-lajjaṃ ca śṛṇoti |) vidūṣakaḥ - (sodvegam |) [p. 28] jadā dāva mae garu-maaṇa-saṃdāva-ṇīsaha-sarīrassa pia-vaassassa vaaṇeṇa devīṇaṃ vāsavadattā-padumāvadīṇaṃ aṇṇaṇam a devīṇaṃ bhavaṇāiṃ aṇṇesanteṇa ṇa sā diṭṭhā tadā jahiṃ digghiāe diṭṭhā idaṃ vi dāva pekkhissaṃ ti āado mhi | tā jāva iha vi ṇatthi | kiṃ dāṇiṃ karissaṃ | [yadā tāvan mayā guru-madana-saṃtāpa-niḥsaha-śarīrasya priya-vayasyasya vacanena devyor vāsavadattā-padmāvatyor anyāsāṃ ca devīnāṃ bhavanāny anviṣyatā na sā dṛṣṭā tadā yatra dīrghikāyāṃ dṛṣṭedam api tāvat prekṣiṣya ity āgato 'smi | tad yāvad ihāpi nāsti | kim idānīṃ kariṣye |] manoramā -sudaṃ pia-sahīe | [śrutaṃ priya-sakhyā |] vidūṣakaḥ - (vicintya |) ahavā bhaṇido evva ahaṃ vaasseṇa | jai taṃ aṇṇesanto ṇa pekkhasi tā tado vi dāva digghiādo tāe karaala-pparisa-di-uṇia-suha-ssīalāiṃ ṇaliṇī-pattāiṃ geṇhia āaccha tti | tā kahaṃ edāiṃ jāṇidavvāiṃ | [athavā bhaṇita evāhaṃ vayasyena | yadi tām anviṣyan na prekṣase tat tato 'pi tāvad dīrghikātas tasyāḥ karatala-sparśa-dviguṇita-sukha-śītalāni nalinī-patrāṇi gṛhītvāgaccheti | tat katham etāni jñātavyāni |] manoramā - aaṃ me avasaro | vasantaa ehi | ahaṃ de jāṇāvemi | [ayaṃ mamāvasaraḥ | (upasṛtya vidūṣakaṃ haste gṛhītvā |) vasantaka ehi | ahaṃ te jñāpayāmi |] vidūṣakaḥ - (sa-bhayam |) kassa tumaṃ jāṇāvesi | kiṃ devīe | ṇa hu mae kiṃ vi mantidaṃ | [kasya tvaṃ jñāpayāsi | kiṃ devyāḥ | na khalu mayā kim api mantritam |] manoramā - vasantaa alaṃ saṃkāe | jādisī āraṇṇiāe kide attaṇo pia-vaassassa avatthā tue vaṇṇidā tado di-uṇadarā bhaṭṭiṇo vi kide mama pia-sahīe avatthā | tā pekkha pekkha | (upasṛtya āraṇyikāṃ darśayati |) [vasantaka alaṃ śaṅkayā | yādṛśy āranyikāyāḥ kṛta ātmanaḥ priya-vayasyasyāvasthā tvayā varṇitā tato dvi-guṇatarā bhartur api kṛte mama priya-sakhyā avasthā | tat paśya paśya | (upasṛtya āraṇyikāṃ darśayati |)] [p. 29] vidūṣakaḥ - (dṛṣṭvā sa-harṣam |) sa-phalo me parissamo | sotthi hodīe | [sa-phalo me pariśramaḥ | svasti bhavatyai |] (āraṇyikā sa-lajjaṃ kamalinī-pattrāṇy apanīyottiṣṭhati |) manoramā - ajja vasantaa tuha daṃsaṇena evva avagado pia-sahīe saṃdāvo jeṇa saaṃ evva ṇaliṇī-pattāiṃ avaṇei | tā aṇugaṇhādu ajjo imāiṃ | [ārya vasantaka | tava darśanenaivāpagataḥ priya-sakhyāḥ saṃtāpo yena svayam eva nalinī-patrāṇy apanayati | tad anugṛhṇātv ārya imāni |] āraṇyikā - (sāvegam |) ai parihāsa-sīle | kīsa maṃ lajjāvesi | (kiṃcit parāṅ-mukhītiṣṭhati |) [ayi parihāsa-śīle | kasmān māṃ lajjayasi | (kiṃcit parāṅ-mukhī tiṣṭhati |)] vidūṣakaḥ - (sa-viṣādam |) ciṭṭhaṃdu dāva ṇaliṇī-pattāiṃ | adi-lajjāluā de pia-sahī | tā kahaṃ edāṇaṃ samāamo bhavissadi | [tiṣṭhantu tāvan nalinī-pattrāṇi | ati(lajjālukā te priya-sakhī | tat katham etayoḥ samāgamo bhaviṣyati |] manoramā - (kṣaṇaṃ vicintya sa-harṣam |) vasantaa evvaṃ via | (karṇe kathayati |) [vasantaka evam iva |] vidūṣakaḥ - sāhu pia-sahi sāhu | (apavārya |) jāva evva tumhe ṇevaccha-ggahaṇaṃ karettha dāva evva ahaṃ vi vaassaṃ geṇhia āacchāmi | [sādhu priya-sakhi sādhu | (apavārya |) yāvad eva yuvāṃ nepathya-grahaṇaṃ kuruthas tāvad evāham api vayasyaṃ gṛhītvāgacchāmi |] (iti niṣkrāntaḥ |) manoramā - adi-kovaṇe | uṭṭhehi uṭṭhehi | ṇaccidavvaṃ amhehiṃ tassa evva ṇāḍaassa ṇaccida-sesaṃ | tā ehi | pekkhā-gharaṃ evva gacchamha | (parikramyāvalokya |) idaṃ pekkhāgāraṃ | jāva ehi pavisamha | sāhu sāhu | savvaṃ sajjī-kidaṃ | devīe āantavvaṃ | [ati-kopane uttiṣṭhottiṣṭha | nartitavyam asmābhis tasyaiva naṭakasya nartita-śeṣam | tad ehi | prekṣā-gṛham eva gacchāvaḥ | (parikramyāvalokya |) idaṃ prekṣāgāram | yāvad ehi praviśāvaḥ | (praviṣṭakenāvalokya |) sādhu sādhu sarvaṃ sajjī-kṛtam | devyāgantavyam | (tataḥ praviśati devī sāṅkṛtyāyanī vibhavataś ca parivāraḥ |) [p. 30] vāsavadattā - bhavaadi aho de kavittaṇaṃ | jeṇa edaṃ gūḍha-uttantaṃ ṇāḍaovaṇibaddhaṃ sāṇubhavaṃ vi amhāṇaṃ ajja-utta-caridaṃ a-diṭṭha-puvvaṃ via disantaṃ ahiaaraṃ kodūhalaṃ vaḍḍhaadi | [bhagavati aho te kavitvam | yenaitad gūḍha-vṛttāntaṃ nāṭakopanibaddhaṃ sānubhavam apy asmākam āryaputra-caritam a-dṛṣṭa-pūrvam iva dṛśyamānam adhikataraṃ kautūhalaṃ vardhayati |] sāṅkṛtyāyanī - āyuṣmati āśraya-guṇa evāyam īdṛśo yad a-sāram api kāvyam avaśyam eva śṛṇvatāṃ śravaṇa-sukham utpādayati | paśya | prāyo yat kiṃ cid api prāpnoty utkarṣam āśrayān mahataḥ / mattebha-kumbha-taṭa-gatam eti hi śṛṅgāratām bhasma // hpri_3.1 // vāsavadattā -(sa-smitam) bhaavadi savvassa vallaho jāmādo hodi tti jāṇiadi evva edaṃ | tā kiṃ ediṇā kahāṇubandheṇa | varaṃ taṃ evva ṇaccidavvaṃ daṭṭhuṃ | [bhagavati sarvasya vallabho jāmātā bhaktīti jñāyata evaitat | tat kim etena kathānubandhena | varaṃ tad eva nartitavyaṃ draṣṭum |] sāṅkṛtyāyanī - evam | indīvarike prekṣā-gṛham ādeśaya | ceṭī - edu edu bhaṭṭiṇī | [etu etu bhaṭṭinī |] (sarvāḥ parikrāmanti |) sāṅkṛtyāyanī - (vilokya |) aho prekṣaṇīyatā prekṣā-gṛhasya | ābhāti ratna-śata-śobhita-śāta-kumbha- stambhāvasakta-pṛthu-mauktika-dāma-ramyam / adhyāsitaṃ yuvatibhir vijitāpsarobhiḥ prekṣā-gṛhaṃ sura-vimāna-samānam etat // hpri_3.2 // [p. 31] manoramāraṇyake -(upasṛtya |) jedu jedu bhaṭṭiṇī | [jayatu jayatu bhaṭṭinī |] vāsavadattā -maṇorame adikkandā khu saṃjjhā | tā gacchaha | lahu gaṇhaha ṇevacchaṃ | [manorame atikrāntā khalu saṃdhyā | tad gacchatam | laghu gṛhṇītaṃ nepathyam |] ubhe - jaṃ devī āṇavedi | [yad devy ājñāpayati |] (iti prasthite |) vāsavadattā - āraṇṇie edehiṃ evva mad-anga-piṇaddhehiṃ ābharaṇehiṃ ṇevaccha-bhūmiṃ gadua appāṇaaṃ pasāhehi | (ābharaṇāny aṅgād avatārya āraṇyikāyāḥ samarpayati) maṇorame tumaṃ vi ṇalagiri-ggahaṇa-parituṭṭheṇa tādeṇa ajja-uttassa diṇṇāiṃ ābharaṇāiṃ indīvariā-saāsādo geṇhia ṇevaccha-bhūmiaṃ gadua appāṇaṃ maṇḍehi jeṇa su-sadisī dīsasi mahā-rāassa | [āraṇyike etair eva mad-aṅga-pinaddhair ābharaṇair nepathya-bhūmiṃ gatvātmānaṃ prasādhya | (ābharaṇāny aṅgād avatārya āraṇyikāyāḥ samarpayati) manorame tvam api nalagiri-grahaṇa-parituṣṭena tātenāryaputrasya dattāny ābharaṇānīndīvarikā-sakāśād gṛhītvā nepathya-bhūmiṃ gatvātmānaṃ maṇḍaya yena su-sadṛśī dṛśyase mahā-rājasya |] (manoramā indīvarikā-sakāśād ābharaṇāni gṛhītvā sahāraṇyakayā niṣkrāntā |) indīvarikā - edaṃ āsaṇaṃ | uvavisadu bhaṭṭiṇī | [idam āsanam | upaviśatu bhaṭṭiṇī |] vāsavadattā -(āsanaṃ nirdiśya |) uvavisadu bhaavadī | [upaviśatu bhagavatī |] (ubhe upaviśataḥ |) (tataḥ praviśati gṛhīta-nepathyaḥ kañcukī |) kañcukī - antaḥpurāṇāṃ vihita-vyavasthaḥ pade pade 'haṃ skhalitāni rakṣan / [p. 32] jarāturaḥ samprati daṇḍa-nītyā sarvaṃ nṛpasyānukaromi vṛttam // hpri_3.3 // bhoḥ ājñāpito 'smi vimānitāśeṣa-śatru-sainyena yathārtha-nāmnā mahāsenena samādiśyatām antaḥpureṣu yathā - śvo vayam udayanotsavam anubhavāmaḥ | ato yuṣmābhir utsavānurūpa-veṣojjvalena parijanena saha manmathodyānaṃ gantavyam iti | sāṅkṛtyāyanī - (kañcukinaṃ nirdiśya |) rāja-putri pravṛttā prekṣā | dṛśyatām | kañcukī - tad etad ādeṣṭavyam parijanena saha gantavyam iti | na gṛhīta-nepathyeneti | kutaḥ | pādair nūpuribhir nitamba-phalakaiḥ śiñjāna-kāñcī-guṇair hārāpādita-kāntibhiḥ stana-taṭaiḥ keyūribhir bāhubhiḥ / karṇaiḥ kuṇḍalibhiḥ karaiḥ sa-valayaiḥ sa-svastikair mūrdha-jair devīnāṃ paricārikā-parijano 'py eteṣu saṃdṛśyate // hpri_3.4 // na khalu kiṃcid atrāpūrvam anuṣṭheyam | kevalaṃ svāmy-ādeśa iti matvāhaṃ samādiṣṭas tad ājñā-śeṣaṃ rāja-putryai nivedayāmi | (parikramyāvalokya ca |) iyaṃ [p. 33] sā vāsavadattā vīṇā-hastayā kāñcanamālayānugamyamānā gandharva-śālām praviṣṭā | yāvad asyāḥ kathayāmi | (parikrāmati |) (tataḥ praviśati gṛhīta-vāsavadattā-nepathyāsanasthāraṇyikā vīṇā-hastā kāñcanamālā ca |) āraṇyikā - halā kancaṇamāle kīsa uṇa cirāadi ajja vi vīṇāārio | [halā kāñcanamāle kasmāt punaś cirayaty adyāpi vīṇācāryaḥ |] kāñcanamālā - bhaṭṭi-dārie diṭṭho deṇa ekko ummatto | tassa vaaṇaṃ suṇia citteṇa bhāvido ohasanto ciṭṭhai | [bhartṛ-dārike dṛṣṭas tenaika unmattaḥ | tasya vacanaṃ śrutvā citreṇa bhavito 'pahasaṃs tiṣṭhati |] āraṇyikā - (sa-hasta-tālaṃ vihasya |) hanje suṭṭhu edaṃ pucchadi | sarisā sarise ranjanti tti duve ettha ummattā | [hañje suṣṭhv etaṃ pṛcchati | sadṛśāḥ sadṛśe rajanta iti dvāv atronmattau |] sāṅkṛtyāyanī - rāja-putryāḥ sadṛśam ākāram paśyāmy asyās tādṛśenākāreṇāvaśyaṃ tvadīyāṃ bhūmikāṃ saṃbhāvayiṣyati | kañcukī - (upasṛtya) rāja-putri devas tvām ājñāpayati | śvo 'vaśyam asmābhir vīṇāṃ vādayantī śrotavyā | tat tvayā nava-tantrī-sajjayā ghoṣavatyā stheyam iti | āraṇyikā - ayya jai evvaṃ lahu vīṇāāriaṃ visajjehi | [ārya yady evaṃ laghu vīṇācāryaṃ visarjaya |] kañcukī - eṣa vatsa-rājaṃ preṣayāmi | (iti niṣkrāntaḥ |) āraṇyikā - kancaṇamāle uvaṇehi me ghosavadīṃ jāva se taṃtīo parikkhemi | [kāñcanamāle upanaya me ghoṣavatīṃ yāvad asyās tantrīḥ parīkṣe |] (kāñcanamālā vīṇām arpayati | āraṇyikotsaṅge vīṇāṃ kṛtvā sārayati |) (tataḥ praviśati gṛhīta-vatsa-rāja-nepathyā manoramā |) [p. 34] manoramā - (sva-gatam |) ciraadi kkhu mahā-rāo kiṃ ṇa kahidaṃ vasantaeṇa | ahavā devīe bhāadi | jai dāṇiṃ āacche tado ramaṇijjaṃ have | [cirayati khalu mahā-rājaḥ | kiṃ na kathitaṃ vasantakena | athavā devyā bibheti | yadīdānīm āgacchet tato ramanīyaṃ bhavet |] (tataḥ praviśati rājāvaguṇṭhita-śarīro vidūṣakaś ca |) rājā - saṃtāpam prathamaṃ tathā na kurute śītāṃśur adyaiva me niśvāsā glapayanty ajasram adhunaivoṣṇās tathā nādharam / saṃpraty eva mano na śūnyam alasāny aṅgāni no pūrvavad duḥkhaṃ yāti manoratheṣu tanutāṃ saṃcintyamāneṣv api // hpri_3.5 // vayasya satyam evoktam manoramayā | yathaiṣā mama priya-sakhī mahā-rājasya devyā darśana-pathād api rakṣyate tad ayaṃ samāgamopāyaḥ | adya rātrāv asmābhir udayana-caritaṃ nāma nāṭakaṃ devyāḥ purato nartitavyam | tatra āraṇyikā vāsavadattā bhaviṣyati | aham api vatsa-rājaḥ | tac caritenaiva sarvaṃ śikṣitavyam | tad āgatya svayam eva svāṃ bhūmikāṃ kurvāṇaḥ samāgamotsavam anubhavatv iti | vidūṣakaḥ - jai maṃ ṇa pattiāasi esā maṇoramā tuha vesaṃ dhāraantī ciṭṭhai | tā uvasappia saaṃ evva puccha | [yadi māṃ na pratyāyayasy eṣā manoramā tava veṣaṃ dhārayantī tiṣṭhati | tad upasṛtya svayam eva pṛccha |] rājā - (manoramām upasṛtya |) manorame satyam idaṃ yad vasantako 'bhidhatte | manoramā - bhaṭṭā saccaṃ evva | maṇḍaa edehiṃ ābharaṇehiṃ appāṇaaṃ | [bhartaḥ satyam eva | maṇḍayaitair ābharaṇair ātmānam |] (ity ābharaṇāny aṅgād avatārya rājñe samarpayati |) (rājā paridadhāti |) [p. 35] vidūṣakaḥ - ede kkhu rāāṇo dāsīe vi evvaṃ ṇaccāvianti | aho kajjassa garuadā | [ete khalu rājāno dāsyāpi evaṃ nartyante | aho kāryasya gurutā |] rājā - (vihasya |) mūrkha naiṣa kālaḥ parihāsasya | nibhṛtena citra-śālām praviśya manoramayā sahāsman-nṛttam paśyatā sthīyatām | (ubhau tathā kurutaḥ |) āraṇyikā - kancaṇamāle ciṭṭhadu vīṇā | puccchissaṃ dāva kiṃ vi | [kāñcanamāle tiṣṭhatu vīṇā | prakṣyāmi tāvat kim api |] rājā - śṛṇomi tāvat katamo 'yam uddeśo vartate | (ity avahitaḥ śṛṇoti |) kāñcanamālā - pucchadu bhaṭṭi-dāriā | [pṛcchatu bhartṛ-dārikā |] āraṇyikā - saccaṃ evva tādo mantedi evvaṃ jahā jai vīṇaṃ vādaanto avaharedi maṃ vaccha-rāo avassaṃ bandhaṇādo muncemi tti | [satyam eva tāto mantrayate evaṃ yathā - yadi vīṇāṃ vādayann apaharati māṃ vatsa-rājo 'vaśyaṃ bandhanān muñcāmīti |] rājā -(praviśya paṭākṣepeṇa sa-harṣaṃ vastrānte grathitam badhnāti |) evam etat | kaḥ saṃdehaḥ | sa-parijanaṃ pradyotaṃ vismayam upanīya vādayan vīṇām / vāsavadattām apaharāmi na cirād eveti paśyāmy // hpri_3.6 // yataḥ su-saṃvihitaṃ sarvaṃ yaugandharāyaṇena | vāsavadattā -(sahasotthāya |) jedu jedu accautto | [jayatu jayatv ārya-putraḥ |] rājā - (sva-gatam |) kathaṃ pratyabhijñāto 'smi devyā | sāṅkṛtyāyanī - (sa-smitam |) rāja-putri alam alaṃ saṃbhrameṇa | prekṣaṇīyakam etat | [p. 36] rājā - (ātma-gataṃ sa-harṣam) idānīm ucchvāsito 'smi | vāsavadattā -(sa-vilakṣa-smitam upaviśya |) kahaṃ maṇoramā esā | mae uṇa jāṇidaṃ ajja-utto eso tti | sāhu maṇorame sāhu | sohaṇaṃ ṇaccidaṃ | [kathaṃ manoramaiṣā | mayā punar jñātam ārya-putra eṣa iti | sādhu manorame sādhu | śobhanaṃ nartitam |] sāṅkṛtyāyanī - rāja-putri sthāna eva kṛtā bhrāntis te manoramayā | paśya | rūpaṃ tan nayanotsavāspadam idaṃ veṣaḥ sa evojjvalaḥ sā matta-dviradocitā gatir iyaṃ tat sattvam atyūrjitam / līlā saiva sa eva sāndra-jalada-hrādānukārī svaraḥ sākṣād darśita eṣa naḥ kuśalayā vatseśa evānayā // hpri_3.7 // vāsavadattā -hanje indīvarie | baddheṇa ajja-utteṇa ahaṃ vīṇaṃ sikkhāvidā | tā se karehi ṇīl'-uppala-dāmaeṇa ṇialaṇam | [hañje indīvarike baddhenāryaputreṇāhaṃ vīṇāṃ śikṣitā | tad asya kuru nīlotpaladāmakena nigaḍanam |] (śiraso 'panīya nīlotpala-dāmārpayati |) (indīvarikā tathā kṛtvā punas tatraivopaviśati |) āraṇyikā - kancaṇamāle kahehi kahehi | ṇaṃ saccaṃ evva mantedi tādo jai vīṇaṃ vādaanto avaharedi maṃ vaccha-rāo tado avassaṃ bandhaṇādo muñcemi tti | [kāñcanamāle kathaya kathaya | nanu satyam eva mantrayate tāto yadi vīṇāṃ vādayat apaharati māṃ vatsa-rājas tato 'vaśyaṃ bandhanān muñcāmīti |] kāñcanamālā - bhaṭṭhi-dārie saccaṃ | taha karehi jaha vaccha-rāassa avassaṃ bahu-madā hosi | [bhartṛ-dārike satyam | tathā kuru yathā vatsa(rājasyāvaśyaṃ bahu-matā bhavasi |] [p. 37] rājā - niṣpāditam eva kāñcanamālayā yat tad āsmābhir abhilaṣitam | āraṇyikā - jai evvaṃ tā ādareṇa vādaissaṃ | [yady evaṃ tad ādareṇa vādayiṣyāmi |] (gāyantīvādayati) ghaṇa-bandhaṇa-saṃruddhaṃ gaaṇaṃ daṭṭhūṇa māṇasaṃ eduṃ / ahilasai rāa-haṃso daiaṃ gheūṇa appaṇo vasaiṃ // hpri_3.8 // [ ghana-bandhana-saṃruddhaṃ gaganaṃ dṛṣṭvā mānasam etum / abhilaṣati rāja-haṃso dayitāṃ gṛhītvātmano vasatim // hpri_3.8 // ] (vidūṣako nidrāṃ nāṭayati |) manoramā - (hastena cālayantī |) vasantaa pekkha pekkha pia-sahī me ṇaccai | [vasantaka paśya paśya | priya-sakhī me nṛtyati |] vidūṣakaḥ - (sa-roṣam |) dāsīe sude tumaṃ vi ṇa desi suviduṃ | jada-ppahudi pia-vaasseṇa āraṇṇiā diṭṭhā tada-ppahudi teṇa saha mae rattiṃ-divaṃ ṇiddā ṇa diṭṭhā | tā aṇṇado ṇikkamia suvissaṃ | [dāsyāḥ sute tvam api na dadāsi svaptum | yadā-prabhṛti priya-vayasyenāraṇyikā dṛṣṭā tadā-prabhṛti tena saha mayā rātraṃ-divaṃ nidrā na dṛṣṭā | tad anyato niṣkramya svapsyāmi |] (niṣkramya śete) (āraṇyikā punar gāyati |) ahiṇava-rāa-kkhittā mahuariā vāmaeṇa kāmeṇa / uttamai patthantīdaṭṭhuṃ pia-daṃsaṇaṃ daiaṃ // hpri_3.9 // [ abhinava-rāga-kṣiptā madhu-karikā vāmakena kāmena / uttāmyati prārthayamānā draṣṭuṃ priya-darśanaṃ dayitam // hpri_3.9 // ] rājā - (tat-kṣaṇaṃ śrutvā sahasopasṛtya |) sādhu rāja-putri sādhu | aho gītam aho vāditram | tathā hi | [p. 38] vyaktir vyañjana-dhātunā daśavidhenāpy atra labdhādhunā vispaṣṭo druta-madhya-lambita-paricchinnas tridhāyaṃ layaḥ / gopuccha-pramukhāḥ krameṇa yatayas tisro 'pi saṃpāditās tatvaughānugatāś ca vādya-vidhayaḥ samyak trayo darśitāḥ // hpri_3.10 // āraṇyikā - (vīṇāṃ pariṣvajyāsanād utthāya rājānaṃ sābhilāṣaṃ paśyantī |) uvājjhāa paṇamāmi | [upādhyāya praṇamāmi |] rājā - (sa-smitam |) yad aham icchāmi tat te bhūyāt | [p. 39] kāñcanamālā - (āraṇyikāyā āsanaṃ nirdiśya |) iha evva uvavisadu uvajjhāo | [ihaivopaviśatu upādhyāyaḥ |] rājā - (upaviśya |) rāja-putrī kvedānīm upaviśatu | kañcanamālā -(sa-smitam) dāṇiṃ evva bhaṭṭi-dāriā vijjāmāṇena paritosidā tumhehiṃ | tā aruhadi evva esā uvajjhāa-pīṭhiāe | [idānīm eva bhartṛ-dārikā vidyāmānena paritoṣitā yuṣmābhiḥ | tad arhaty evaiṣopādhyāya-pīṭhikāyāḥ |] rājā - upaviśatv arheyam ardhāsanasya | rāja-putri sthīyatām | (āraṇyikā kāñcanamālāṃ paśyati |) kāñcanamālā - (sa-smitam |) bhaṭṭi-dārie uvavisa | ko ettha doso | sissa-visesā khu tumaṃ | [bhartṛ-dārike upaviśa | ko 'tra doṣaḥ | śiṣya-viśeṣā khalu tvam |] (āraṇyikā sa-lajjam upaviśati |) vāsavadattā -(sa-lajjam |) bhaavadīe (kale -īye) ahiaṃ kappidaṃ kavvaṃ | ṇa hu ahaṃ tassiṃ kāle ekkāsaṇe ajja-utteṇa saha uvaviṭṭhā | [bhagavaty ādhikaṃ kalpitaṃ kāvyam | na khalv ahaṃ tasmin kāla ekāsane ārya-putreṇa sahopaviṣṭā |] rājā - rāja-putri punaḥ śrotum icchāmi | vādaya vīṇām | āraṇyikā - (sa-smitam |) kancaṇamāle ciraṃ khu mama vādaantīe parissamo jādo | dāṇiṃ ṇissahāiṃ aṅgāiṃ | tā ṇa sakkuṇomi vādaiduṃ | [kāñcanamāle ciraṃ khalu mama vādayantyāḥ pariśramo jātaḥ | idānīṃ niḥsahāny aṅgāni | tan na śaknomi vādayitum |] kāñcanamālā - uvajjhāa suṭṭhu parissantā bhaṭṭi-dāriā | kavola-tala-baddha-sea-lavāe pekkha se vevanti agga-hatthā | tā samassattā hotu muhuttaaṃ | [upādhyāya suṣṭhu pariśrāntā bhartṛ-dārikā | kapola-tala-baddha-sveda-lavāyāḥ paśyāsyā vepete agra-hastau | tat samāśvastā bhavatu muhūrtam |] rājā - kāñcanamāle yuktam abhihitam | (hastena grahītum icchati |) (āraṇyikā hastam apasārayati |) [p. 40] vāsavadattā - (sāsūyam |) bhaavadi ahiaṃ edaṃ vi tue kidaṃ | ṇa hu ahaṃ (kale aaṃ) kancaṇamālā-kavveṇa vancaidavvā | [bhagavati adhikam etad api tvayā kṛtam | na khalv ahaṃ kāñcanamālā kāvyena vañcayitavyā |] sāṅkṛtyāyanī - (vihasya |) āyuṣmati īdṛśam eva kāvyaṃ bhaviṣyati | āraṇyikā - (sa-roṣam iva |) avehi kancaṇamāle avehi | ṇa me bahu-madāsi | [apehi kāñcanamāle apehi | na me bahumatāsi |] kāñcanamālā - (sa-smitam |) jai ahaṃ ciṭṭhantī ṇā bahu-madā tā esā gacchamhi | [yady ahaṃ tiṣṭhantī na bahu-matā tad eṣā gacchāmi |] (iti niṣkrāntā |) āraṇyikā - (sa-sambhraman |) kancaṇamāle ciṭṭha ciṭṭha | ahaṃ se agga-hattho samappido | [kāñcanamāle tiṣṭha tiṣṭha | ayam asyāgrahastaḥ samarpitaḥ |] rājā - (āraṇyikāyā hastaṃ gṛhītvā |) sadyo 'vaśyāya-bindu-vyatikara-śiśiraḥ kiṃ bhavet padma-kośo hlāditvaṃ nāsya manye sadṛśam idam uṣasy eva vītātapasya / muñcanty ete himaughaṃ nakha-rajanikarāḥ pañca kiṃ so 'pi dāhī jñātaṃ svedāpadeśād aviratam amṛtaṃ syandate vyaktam etat // hpri_3.11 // api ca | etena bāla-vidruma-pallava-śobhāpahāra-dakṣeṇa / hṛdaye mama tvayāyaṃ nyasto rāgaḥ sva-hastena // hpri_3.12 // [p. 41] āraṇyikā - (sparśa-viśeṣaṃ nāṭayantī |) ha ddhi ha ddhi | edaṃ maṇoramaṃ parisantīe aṇ-atthaṃ evva me aṅgāiṃ karenti | [hā dhik hā dhik | etāṃ manoramāṃ spṛśantyā an-artham eva me 'ṅgāni kurvanti |] vāsavadattā -(sahasotthāya |) bhaavadi pekkha tumaṃ | ahaṃ uṇa aliaṃ ṇa pāremi pekkhiduṃ | [bhagavati paśya tvam | ahaṃ punar alīkaṃ na pārayāmi prekṣitum |] sāṅkṛtyāyanī - rāja-putri dharmaśāstra-vihita eṣa gāndharvo vivāhaḥ | kim atra lajjā-sthānam | prekṣaṇīyakam idam | tan na yuktam a-sthāne rasa-bhaṅgaṃ kṛtvā gantum | (vāsavadattā parikrāmati |) indīvarikā - (vilokya |) bhaṭṭiṇi vasantao citta-sālā-duvāre pasutto ciṭṭhai | [bhaṭṭini vasantakaś citra-śālā-dvāre prasuptas tiṣṭhati |] vāsavadattā -(nirūpya |) vasantao evva eso | (vicintya |) raṇṇā vi ettha hodavvaṃ | tā bodhia pucchissaṃ dāva ṇaṃ | [vasantaka evaiṣaḥ | (vicintya |) rājñāpy atra bhavitavyam | tad bodhayitvā prakṣyāmi tāvad enam |] (prabodhayati |) vidūṣakaḥ - (nidrā-jaḍam utthāya sahasā vilokya |) maṇorame kiṃ ṇaccia āado pia-vaasso | ādu ṇaccadi evva | [manorame kiṃ nartitv āgataḥ priya-vayasyaḥ | athavā nṛtyaty eva |] vāsavadattā -(sa-viṣādam) kahaṃ ajja-utto ṇaccadi | maṇoramā dāṇiṃ kahiṃ | [katham ārya-putro nṛtyati | manoramedānīṃ kutra |] vidūṣakaḥ - esā citta-sālāe ciṭṭhai | [eṣā citra-śālāyāṃ tiṣṭhati |] manoramā - (sa-bhayam ātma-gatam |) kahaṃ aṇṇahā evva hiae karia devīe mantidaṃ | edeṇa vi mukkha-baḍueṇa aṇṇahā evva buddhia savvaṃ āulīkidaṃ | [p. 42] [katham anyathaiva hṛdaye kṛtvā devyā mantritam | etenāpi mūrkha-baṭukenānyathaiva buddhvā sarvam ākulī-kṛtam |] vāsavadattā -(sa-roṣaṃ hasantī |) sāhu maṇorame sāhu | sohaṇaṃ tue ṇaccidaṃ | [sādhu manorame sādhu | śobhanaṃ tvayā nartitam |] manoramā - (sa-bhayaṃ kampamānā pādayor nipatya |) bhaṭṭiṇi ṇa hu ahaṃ ettha avarajjhāmi | edeṇa kkhu hadāseṇa balādo alaṃkaraṇāiṃ geṇhia duvāra-ṭṭhideṇa iha ṇiruddhā | ṇa uṇa maha akkandantīe saddo mura-ṇigghos'-antarido keṇa vi sudo | [bhaṭṭini na khalv aham atrāparādhyāmi | etena khalu hatāśena balād alaṃkaraṇāni gṛhītvā dvāra-sthiteneha niruddhā | na punar mamākrandantyāḥ śabdo muraja-nirghoṣāntaritaḥ kenāpi śrutaḥ |] vāsavadattā - hanje uṭṭhehi | jāṇidaṃ savvaṃ | vasantao kkhu āraṇṇiā-vuttanta-ṇāḍae suttadhāro | [hañje uttiṣṭha | jñātaṃ sarvam | vasantakaḥ khalv āraṇyikā-vṛttānta-nāṭake sūtradhāraḥ |] vidūṣakaḥ - saaṃ evva cintehi | kahiṃ āraṇṇiā kahiṃ vasantao tti | [svayam eva cintaya | kutrāraṇyikā kutra vasantaka iti |] vāsavadattā - maṇorame su-ggahīdaṃ karia ṇaṃ āaccha dāva | pekkhaṇīaṃ se pekkhamhi | [manorame sugṛhītaṃ kṛtvainam āgaccha tāvat | prekṣaṇīyam asya paśyāmi |] manoramā - (sva-gatam |) dāṇiṃ samassasida mhi | (vidūṣakaṃ kare badhnāti | prakāśam |) hadāsa dāṇiṃ aṇubhava attaṇo duṇṇaassa phalaṃ | [idānīṃ samāśvasitāsmi | (vidūṣakaṃ kare badhnāti | prakāśam |) hatāśa idānīm anubhavātmano durnayasya phalam |] vāsavadattā - (sa-saṃbhramam upasṛtya |) ajja-utta paḍihadaṃ edaṃ a-maṅgalaṃ | (iti pādayor nīlotpala-dāmāpanayantī sotprāsam |) marisadu ajja-utto jaṃ maṇorame tti karia ṇīl'-uppala-dāmaeṇa bandhāvido si | [ārya-putra pratihastam etad a(maṅgalam | (iti pādayor nīlotpala-dāmāpanayantī sotprāsam |) marṣatv ārya-putro yan manorameti kṛtvā nīlotpala-dāmakena bandhito 'si |] (āraṇyikā sa-bhayam apasṛtya tiṣṭhati |) [p. 43] rājā - (sahasotthāya vidūṣakam manoramāṃ ca dṛṣṭvātma-gatam |) kathaṃ vijñāto 'smi devyā | (vailakṣyaṃ nāṭayati |) sāṅkṛtyāyanī - (sarvān avalokya sa-smitam |) katham anyad evedaṃ prekṣaṇīyakaṃ saṃvṛttam | a-bhūmir iyam asmad-vidhānām | (iti niṣkrāntā |) rājā - (sva-gatam |) a-pūrvo 'yaṃ kopa-prakāraḥ | durlabham atrānunayaṃ paśyāmi | (vicintya |) evaṃ tāvat kariṣye | (prakāśam |) devi tyajyatāṃ kopaḥ | vāsavadattā -ajja-utta ko ettha kuvido [āryaputra ko 'tra kupitaḥ |] rājā - kathaṃ na kupitāsi | snigdhaṃ yady api vīkṣitaṃ nayanayos tāmrā tathāpi dyutir mādhurye 'pi sati skhalaty anupadaṃ te gadgadā vāg iyam / niśvāsā niyatā api stana-bharotkampena saṃlakṣitāḥ kopas te prakaṭa-prayatna-vidhṛto 'py eṣa sphuṭaṃ lakṣyate // hpri_3.13 // (pādayor nipatya) prasīda priye prasīda | vāsavadattā - āraṇṇie tumaṃ kuvida tti saṃbhāvaanto ajja-utto pie pasīda tti pasādaadi | tā uvasappa | [āraṇyike tvaṃ kupiteti saṃbhāvayann ārya-putraḥ priye prasīdeti prasādayati | tad upasarpa |] (iti hastenākarṣati |) āraṇyikā - (sa-bhayam |) bhaṭṭiṇi ṇa hu ahaṃ kiṃ vi jāṇāmi | [bhaṭṭini na khalv ahaṃ kimapi jānāmi |] vāsavadattā - āraṇṇie tumaṃ kahaṃ ṇa āṇāsi | dāṇiṃ de sikkhāvemi | indīvarie geṇha edaṃ | [āraṇyike tvaṃ kathaṃ na jānāsi | idānīṃ te śikṣayāmi | indīvarike gṛhāṇainām |] vidūṣakaḥ - hodi ajja komudī-mahūsave tuha cittaṃ avahariduṃ vaasseṇa pekkhaṇīaṃ aṇuciṭṭhidaṃ | [bhavati adya kaumudī-mahotsave tava cittam apahartuṃ vayasyena prekṣaṇīyam anuṣṭhitam |] [p. 44] vāsavadattā - edaṃ tuṃhāṇaṃ duṇṇaaṃ pekkhia hāso me jāadi | [etaṃ yuṣmākaṃ durnayaṃ prekṣya hāso me jāyate |] rājā - devi alam anyathā vikalpitena | paśya | bhrū-bhaṅgaiḥ kriyate lalāṭa-śaśinaḥ kasmāt kalaṅko mudhā vātākampita-bandhujīva-samatāṃ nīto 'dharaḥ kiṃ sphuran / madhyaś cādhika-kampita-stana-bhareṇāyam punaḥ khidyate kopam muñca tavaiva citta-haraṇāyaitan mayā krīḍitam // hpri_3.14 // devi prasīda prasīda | (iti pādayoḥ patati |) vāsavadattā - hanje ṇivuttaṃ pekkhaṇaaṃ | tā ehi | abbhantaraṃ evva pavisamha | [hañje nivṛttaṃ prekṣaṇakam | tad ehi | abhyantaram eva praviśāvaḥ |] (iti niṣkrāntā |) iti garbha-nāṭakam | rājā - (vilokya |) katham akṛtvaiva prasādaṃ gatā devī | svedāmbhaḥ-kaṇa-bhinna-bhīṣaṇatara-bhrūbhaṅgam ekaṃ ruṣā trāsenāparam utplutotpluta-mṛga-vyālola-netrotpalam / utpaśyann aham agrato mukham idaṃ devyāḥ priyāyās tathā bhītaś cotsuka-mānasaś ca mahati kṣipto 'smy ahaṃ saṃkaṭe // hpri_3.15 // tad yāvad idānīṃ śayanīyaṃ gatvā devyāḥ prasādanopāyaṃ cintayāmi | (iti niṣkrāntāḥ sarve |) iti tṛtiyo 'ṅkaḥ | [p. 45] cathurtho 'ṅkaḥ (tataḥ praviśati manoramā) manoramā - (sodvegam |) aho diggha-rosadā devīe | ettiaṃ kālaṃ baddhāe pia-sahīe āraṇṇiāe uvari aṇukampaṃ ṇa geṇhai | sā tavassiṇī attaṇo bandhaṇassa kileseṇa taha ṇa saṃtappadi jaha bhaṭṭiṇo daṃsaṇa-ṇirāsadāe | īrisaṃ ca se dukkhaṃ jeṇa ajja evva attāṇaṃ vāvādaantī mae kahaṃ vi ṇivāridā | edaṃ uttantaṃ bhaṭṭiṇo ṇivedehi tti vasantaaṃ bhaṇia āada mhi | [aho dīrgha-roṣatā devyāḥ | etāvantaṃ kālaṃ baddhāyā api priya-sakhyā āraṇyikāyā upary anukampāṃ na gṛhṇāti | sā tapasviny ātmano bandhanasya kleśena tathā na saṃtapyate yathā bhartur darśana-nirāśatayā | īdṛśaṃ cāsyā duḥkhaṃ yenādyaivātmānaṃ vyāpādayantī mayā katham api nivāritā | etaṃ vṛttāntaṃ bhartre nivedayeti vasantakaṃ bhaṇitvāgatāsmi | (tataḥ praviśati kāñcanamālā |) kāñcanamālā - kahaṃ aṇṇesantīe vi mae bhaavaī saṃkiccāaṇī ṇa diṭṭhā | tā edaṃ vi dāva maṇoramaṃ pucchissam | (upasṛtya |) maṇorame avi jāṇāsi kahiṃ bhaavaī saṃkiccāaṇi tti | [kathaṃ anviṣyantyāpi mayā bhagavatī sāṅkṛtyāyanī na dṛṣṭā | (vilokya|) tad etām api tāvan manoramāṃ prakṣyāmi | (upasṛtya |) manorame api jānāsi kutra bhagavatī sāṅkṛtyāyanīti |] manoramā - (vilokyāśrūṇi pramṛjya |) halā kancaṇamāle diṭṭhā | kim uṇa tāe paoaṇam | [halā kāñcanamāle dṛṣṭā | kiṃ punas tayā prayojanam |] kāñcanamālā - maṇorame ajja devīe aṃgāravadīe leho pesido | tassi vācide bappha- puṇṇa-ṇaaṇā diḍhaṃ saṃtappiduṃ āraddhā devī | tā viṇodaṇa-ṇimittaṃ tāe bhaavadiṃ aṇṇesāmi | [manorame adya devyāṅgāravatyā lekhaḥ preṣitaḥ | tasmin vācite bāṣpa-pūrṇa-nayanā dṛḍhaṃ saṃtaptum ārabdhā devī | tad vinodana-nimittaṃ tasyā bhagavatīṃ anviṣyāmi |] [p. 46] manoramā - halā kiṃ uṇa tassiṃ lehe ālihidaṃ | [halā kiṃ punas tasmiṃl lekha ālikhitam |] kāñcanamālā - jā maha bhaiṇī sā tava jaṇaṇī evva | tāe bhattā diḍhavammā tādo de | tā tava kiṃ edaṃ āakkhidavvaṃ | tassa samahiaṃ saṃvaccharaṃ kaliṃga-hadaeṇa baddhassa | tā ṇa juttaṃ edaṃ uttantaṃ aṇ-iṭṭhaṃ suṇia samīva-ṭṭhidassa samatthassa bhattuṇo de evvam udāsīṇattaṇaṃ olambiduṃ tti | [yā mama bhaginī sā tava janany eva | tasyā bhartā dṛḍhavarmā tātas te | tat tava kim etad ākhyātavyaṃ | tasya samadhikaṃ saṃvatsaraṃ kaliṅga-hatakena baddhasya | tan na yuktam etaṃ vṛttāntam an-iṣṭaṃ śrutvā samīpa sthitasya samarthasya bhartus ta evam udāsīnatvam avalambitum iti |] manoramā - halā kancaṇamāle | jadā dāva aaṃ uttanto bhaṭṭiṇīe ṇa keṇa vi viṇṇaviidavvo tti bhaṭṭiṇā āṇattaṃ tā keṇa uṇa dāṇiṃ so leho suṇāvido | [halā kāñcanamāle | yadā tāvad ayaṃ vṛttānto bhaṭṭinyai na kenāpi vijñāpitavya iti bhartrājñaptaṃ tat kena punar idānīṃ sa lekhaḥ śrāvitaḥ |] kāñcanamālā - aṇuvāia tuṇhīṃ (sic) bhūdāe maha hatthādo geṇhia saaṃ evva bhaṭṭiṇīe vāido | [anuvācya tūṣṇīṃ bhūtāyā mama hastād gṛhītvā svayam eva bhaṭṭiṇyā vācitaḥ |] manoramā - teṇa gaccha tumaṃ | esā kkhu devī tāe evva saha danta-valahīe ciṭṭhai | teṇa gaccha tvaṃ | [eṣā khalu devī tayaiva saha danta-valabhyāṃ tiṣṭhati |] kāñcanamālā - teṇa hi bhaṭṭiṇī-saāsaṃ gamissaṃ | [tena hi bhaṭṭinī-sakāśaṃ gamiṣyāmi |] (iti niṣkrāntā |) manoramā - ciraṃ khu me āraṇṇiā-saāsādo āadāe | diḍhaṃ ca ṇivviṇṇā sā tavassiṇī attaṇo jīvideṇa | kadāi accāhidaṃ bhave | tā tahi evva gacchāmi (kale : -ahmi) | [ciraṃ khalu ma āraṇyikā-sakāśād āgatāyāḥ | dṛḍhaṃ ca nirviṇṇā sā tapasviny ātmano jīvitena | kadā cid aty-āhitaṃ bhavet | tat tatraiva gacchāmi | (iti niṣkrāntā |) (iti praveśakaḥ |) [p. 47] (tataḥ praviśati sodvegāsana-sthā vāsavadattā sāṅkṛtyāyanī vibhavataś ca parivāraḥ) sāṅkṛtyāyanī - rāja-putri alam udvegena | nedṛśo vatsa-rājaḥ | katham itthaṃ gatam api bhavatyā mātṛ-ṣvasṛ-patiṃ vijñāya vatsa-rājo niścintaṃ sthāsyati | vāsavadattā - (sāsram|) bhaavadi adi-ujjuā dāṇiṃ tumaṃ | jassa mae ṇa kajjaṃ tassa mama-kerayeṇa kiṃ kajjaṃ | ajjuāe juttaṃ mama edaṃ ālihiduṃ | sā uṇa ṇa āṇādi ajja vi tārisī ṇa vāsavadatte tti | tuha uṇa edaṃ āraṇṇiāe uttantaṃ paccakkhaṃ | tā kahaṃ edaṃ bhaṇāsi | [bhagavati ati(ṛjukedānīṃ tvam | yasya mayā na kāryaṃ tasya madīyena kiṃ kāryam | mātur yuktaṃ mamaitad ālikhituṃ | sā punar na jānāty adyāpi tādṛśī na vāsavadatteti | tava punar eṣa ārāṇyikā-vṛttāntaḥ pratyakṣaḥ | tat katham etad bhaṇāsi | sāṅkṛtyāyanī - yata eva me pratyakṣaṃ tata eva bravīmi | tena nanu kaumudī-mahotsave tvāṃ hāsayituṃ tathā krīḍitam | vāsavadattā - bhaavadi edaṃ ettha saccaṃ | taha hāsida mhi jeṇa bhaavadīe purado lajjāe kahaṃ vi ciṭṭhāmi | tā kiṃ ta-kkerakāe kahāe | ṇam edeṇa evva pakkha-vādeṇa ettiaṃ bhūmiṃ ṇīda mhi | [bhagavati etad atra satyam | tathā hāsitāsmi yena bhagavatyāḥ purato lajjayā katham api tiṣṭhāmi | tat kiṃ tadīyayā kathayā | nanv etenaiva pakṣa-pātenaitāvatīṃ bhūmiṃ nītāsmi | (iti roditi |) sāṅkṛtyāyanī - alaṃ rāja-putri ruditena | nedṛśo vatsa-rājaḥ | (vilokya |) athavā prāpta evāyaṃ yas te manyu-pramārjanaṃ karoti | vāsavadattā - maṇorahā dāṇiṃ ede bhaavadīe | [manorathā idānīm ete bhagavatyāḥ |] (tataḥ praviśati rājā vidūśakaś ca |) rājā - vayasya ka idānīm abhyupāyaḥ priyāṃ mocayitum | vidūṣakaḥ - bho vaassa munca visādaṃ | ahaṃ de uvāaṃ kahaissaṃ | [bho vayasya muñca viṣādam | ahaṃ ta upāyaṃ kathayiṣyāmi |] [p. 48] rājā - (sa-harṣam) vayasya tvaritataram abhidhīyatām | vidūṣakaḥ - bho tumaṃ dāva aṇea-samara saṃghaṭṭha-ppahāva-bāhu-sālī | puṇo vi aṇea-gaa-turaa-paāi-duvvisaha-bala-samudido | tā savva-bala-saṃdoheṇa anteuraṃ su-pīḍiaṃ karia dāṇim evva āraṇṇiaṃ muncāvehi | [bho tvaṃ tāvad aneka-samara-saṃghaṭṭa-prabhāva-bāhu-śālī | punar apy aneka-gaja-turaga-padāti-durviṣaha-bala-samuditaḥ | tat sarva-bala-saṃdohenāntaḥpuraṃ su-pīḍitaṃ kṛtvedānīm evāraṇyikāṃ mocaya |] rājā - vayasya a-śakyam upadiṣṭam | vidūṣakaḥ - kim ettha a-sakkaṃ | jado dāva kujja-vāmaṇa-buḍḍha-añcui-vajjido maṇusso avaro ṇatthi tarhi | [kim atrāśakyam | yatas tāvat kubja-vāmana-vṛddha-kañcuki-varjito manuṣyo 'paro nāsti tatra |] rājā - (sāvajñam) mūrkha kim asaṃbaddhaṃ pralapasi | devyāḥ prasādaṃ muktvā nānyas tasyā mokṣaṇābhyupāyaḥ | tat kathaya kathaṃ devīṃ prasādayāmi | vidūṣakaḥ - bho māsovavāsaṃ karia jīvidaṃ dhārehi | evvaṃ devī caṇḍī pasīdissadi | [bhoḥ māsopavāsaṃ kṛtvā jīvitaṃ dhāraya | evaṃ devī caṇḍī prasatsyati |] rājā - (vihasya) alaṃ parihāsena | kathaya kathaṃ devīṃ prasādayāmi | dhṛṣṭaḥ kiṃ purato 'varudhya vihasan gṛhṇāmi kaṇṭhe priyāṃ kiṃ vā cāṭu-śata-prapañca-racanā-prītāṃ kariṣyāmi tām / kiṃ tiṣṭhāmi kṛtāñjalir nipatito devyāḥ puraḥ pādayoḥ satyaṃ satyam aho na vedmy anunayo devyāḥ kathaṃ syād iti // hpri_4.1 // [p. 49] tad ehi | devī-sakāśam eva gacchāvaḥ | vidūṣakaḥ - bho gaccha tumaṃ | ahaṃ dāṇiṃ evva bandhaṇādo kahaṃ vi paribbhaṃsia āado mhi | to ṇa gamissaṃ | [bhoḥ gaccha tvam | ahaṃ punar idānīm eva bandhanāt katham api paribhraśyāgato 'smi | tan na gamiṣyāmi |] rājā - (vihasya kaṇṭhe gṛhītvā balān nivartayati |) mūrkha āgamyatām āgamyatām | (parikramyāvalokya ca) iyaṃ devī danta-balabhī-madhyam adhyāste | yāvad upasarpāmi | (sa-lajjam upasarpati) (vāsavadattā sa-khedam āsanād uttiṣṭhati |) rājā - kiṃ muktam āsanam alaṃ mayi sambhrameṇa notthātum ittham ucitaṃ mama tānta-madhye / dṛṣṭi-prasāda-vidhi-mātra-hṛto jano 'yam aty-ādareṇa kim iti kriyate vilakṣaḥ // hpri_4.2 // vāsavadattā - (mukhaṃ nirūpya) ajja-utta vilakkho dāṇiṃ tumaṃ hosi | [ārya-putra vilakṣa idānīṃ tvaṃ bhavasi |] rājā - priye satyam ahaṃ vilakṣaḥ | yat pratyakṣa 'dṛṣṭāparādho 'pi bhavatīṃ prasādayituṃ vyavasito 'smi | sāṅkṛtyāyanī - (āsanaṃ nirdiśya |) mahā-rāja kriyatām āsana-parigrahaḥ | rājā - (āsanaṃ nirdiśya |) ita ito devy upaviśatu | (vāsavadattā bhūmāv upaviśati) rājā - āḥ kathaṃ bhūmāv upaviṣṭā devī | aham apy atraivopaviśāmi | (iti bhūmāv upaviśya kṛtāñjaliḥ |) priye prasīda prasīda | kim evaṃ praṇate 'pi mayi gambhīrataraṃ kopam udvahasi | [p. 50] bhrū-bhaṅgaṃ na karoṣi rodiṣi muhur mugdhekṣaṇe kevalaṃ nātiprasphuritādharānavarataṃ niḥśvāsam evojjhasi / vācaṃ nāpi dadāsi tiṣṭhasi paraṃ pradhyāna-namrānanā kopas te stimito nipīḍayati māṃ gūḍha-prahāropamaḥ // hpri_4.3 // priye prasīda prasīda | (iti pādayoḥ patati |) vāsavadattā - adi-suhido ṇaṃ si | kiṃ dāṇiṃ dukkhidaṃ jaṇaṃ viāresi | uṭṭhehi ko ettha kuvido | [ati-sukhito nanv asi | kim idānīṃ duḥkhitaṃ janaṃ vikārayasi | uttiṣṭha ko 'tra kupitaḥ |] sāṅkṛtyāyanī - uttiṣṭha mahā-rāja | kim anena | anyad eva tāvad udvega-kāraṇam asyāḥ | rājā - (sa-saṃbhramam |) bhagavati kim anyat | (sāṅkrtyāyanī karṇe kathayati |) rājā - (vihasya) yady evam alam udvegena mayāpi jñātam | siddha evāsmin prayojane devīṃ tu diṣṭyā vardhayiṣyāmīti noktam | anyathā katham ahaṃ dṛḍhavarma-vṛttānte visrabdhas tiṣṭhāmi | tat katipayāny ahāni tad vārtāyā āgatāyāḥ | idaṃ ca tatra vartate | asmad-balair vijayasena-puraḥsarais tair ākrānta-bāhya-viṣayo vihata-pratāpaḥ / durgaṃ kaliṅga-hatakaḥ sahasā praviśya prākāra-mātra-śaraṇo 'śaraṇaḥ kṛto 'sau // hpri_4.4 // [p. 51] tad avasthaṃ ca taṃ nirdiṣṭākrānta-mandaṃ pratidina-viramad-vīra-dāsera-vṛttaṃ śaśvat-saṃśīryamāṇa-dvipa-turaga-nara-kṣīṇa-niḥśeṣa-sainyam / adya śvo vā vibhagne jhaṭiti mama balaiḥ sarvatas tatra durge baddhaṃ yuddhe hataṃ vā bhagavati na cirāc chroṣyasi tvaṃ kaliṅgam // hpri_4.5 // sāṅkṛtyāyanī - rāja-putri prathamataram eva bhavatyāḥ kathitaṃ mayā katham apratividhāya vatsa-rājaḥ sthāsyatīti | vāsavadattā - jai evvaṃ piaṃ me | [yady evaṃ priyaṃ me |] (praviśya |) pratīhārī - jedu jedu bhaṭṭā | eso kkhu viaaseṇo diḍhavamma-kañcuī-sahido harisa- samupphulla-loaṇo piaṃ ṇivedidu-kāmo duvāre ciṭṭhai | [jayatu jayatu bhartā | eṣa khalu vijayaseno dṛḍhavarma-kañcuki-sahito harṣa-samutphulla-locanaḥ priyaṃ nivedayitu-kāmo dvāre tiṣṭhati |] vāsavadattā - (sa-smitam |) bhaavadi jaha takkemi paridosida mhi ajja-utteṇetti [ bhagavati yathā tarkayāmi paritoṣitāsmy ārya-putreṇeti |] sāṅkṛtyāyanī - vatsa-rāja-pakṣa-pātinī khalv ahaṃ na kiṃ cid api bravīmi | rājā - śīghraṃ praveśaya tau | pratīhārī - taha | [tathā |] (iti niśkrāntā) (tataḥ praviśati vijayasenaḥ kañcukī ca |) vijayasenaḥ - bhoḥ kañcukin | adya svāmi-pādā draṣṭavyā iti yat satyam an-upamaṃ kam api sukhātiśayam anubhavāmi | [p. 52] kañcukī - vijayasena a-vitatham etat | paśya | sukha-nirbharo 'nyathāpi svāminam avalokya bhavati bhṛtya-janaḥ / kiṃ punar ari-bala-vighaṭana-nirvyūḍha-prabhu-niyoga-bharaḥ // hpri_4.6 // ubhau - (upasṛtya) jayatu jayatu svāmī | (rājā ubhāv api pariṣvajate |) kañcukī - deva diṣṭyā vardhase | hatvā kaliṅga-hatakaṃ hy asmat-svāmī niveśito rājye / devasya samādeśo nirvyūḍho vijayasenena // hpri_4.7 // vāsavadattā - ai bhaavai ahijāṇāsi edaṃ kañcuiṃ | [ayi bhagavati abhijānāsy etaṃ kañcukinam |] sāṅkṛtyāyanī - kathaṃ nābhijānāmi | nanu sa eṣa yasya haste mātṛ-ṣvasā te patrikām anupreṣitavatī | rājā - sādhu vijayasenena mahā-vyāpāro 'nuṣṭhitaḥ | (vijayasenaḥ pādayoḥ patati) rājā - devi diṣṭyā vardhase | pratiṣṭhito rājye dṛḍhavarmā | vāsavadattā - (saharṣam|) aṇuggahida mhi | [anugṛhītāsmi |] vidūṣakaḥ - īrise abbhudae assiṃ rāa-ule edaṃ karaṇijjaṃ | (rājānaṃ nirdiśya vīṇā-vādanaṃ nāṭayan |) guru-pūā | (ātmano yajñopavītaṃ darśayan|) bamhaṇassa sakkāro | (āraṇyikāṃ sūcayan|) savva-bandhaṇa-mokkho tti | [īdṛśe 'bhyudaye 'smin rāja-kula etat karaṇīyam | (rājānaṃ nirdiśya vīṇā-vādanaṃ nāṭayan |) guru-pūjā | (ātmano yajñopavītaṃ darśayan|) brāhmaṇasya satkāraḥ | (āraṇyikāṃ sūcayan|) sarva-bandhana-mokṣa iti |] rājā - (vāsavadattām apavārya choṭikāṃ dadat |) sādhu vayasya sādhu | [p . 53] vidūṣakaḥ - hodi kahaṃ tumaṃ ṇa kiṃ vi ettha samādisasi | [bhavati kathaṃ tvaṃ na kim apy atra samādiśasi |] vāsavadattā - (sāṅkṛtyāyaṇīm avalokya sa-smitam |) moidā kkhu hadāseṇa āraṇṇiā | [mocitā khalu hatāśenāraṇyikā |] sāṅkṛtyāyanī - kiṃ vā tapasvinyānayā baddhayā | vāsavadattā - jaha bhaavadīe roadi | [yathā bhagavatyai rocate |] sāṅkṛtyāyanī - yady evam aham eva gatvā tāṃ mocayiṣyāmi | (iti niṣkrāntā) kañcukī - idam aparaṃ saṃdiṣṭaṃ mahā-rājena dṛḍhavarmaṇā | tvat-prasādāt sarvam eva yathābhilaṣitaṃ saṃpannaṃ | tad ete prāṇās tvadīyāḥ | yatheṣṭam imān viniyoktuṃ tvam eva pramāṇam iti | (rājā sa-lajjam adho-mukhas tiṣṭhati |) vijayasenaḥ - deva na śakyam eva devaṃ prati prīti-viśeṣaṃ dṛḍhavarmaṇaḥ kathayitum | kañcukī - yady api tubhyaṃ pratipāditāyāḥ priyadarśikāyā asmad-duhituḥ paribhraṃśān na me saṃbandho jāta iti duḥkham āsīt tathāpi vāsavadattāyāḥ pariṇetrāpi tvayā tad apanītam eva | vāsavadattā - (sāsram |) ajja kañcui kahaṃ me bhaiṇī paribbhaṭṭhā | [ārya kañcukin kathaṃ me bhaginī paribhraṣṭā |] kañcukī - rāja-putri tasmin kaliṅga-hatakāvaskande vidruteṣv itas tato 'ntaḥpura-janeṣu diṣṭyā dṛṣṭām idānīṃ na yuktam atra sthātum iti tām ahaṃ gṛhītvā vatsa-rājāntikaṃ prasthitaḥ | tataḥ saṃcintya tāṃ vindhyaketor haste nikṣipya nirgato 'smi | yāvat pratīpam āgacchāmi tāvat kair api tat sthānaṃ saha vindhyaketunā smartavyatāṃ nītam | [p. 54] rājā - (sa-smitam|) vijayasena kiṃ kathayasi | kañcukī - tatra cānviṣyatā mayā na prāptā | tadā-prabhṛti nādyāpi vijñāyate kva vartata iti | (praviśya manoramā |) manoramā - bhaṭṭiṇī pāṇa-saṃsae vaṭṭai sā tavassiṇī | [bhaṭṭini prāṇa-saṃśaye vartate sā tapasvinī |] vāsavadattā - (sāsram |) kim uṇa tumaṃ piadaṃsaṇā-uttantaṃ jāṇāsi | [kiṃ punas tvaṃ priyadarśanā vṛttāntaṃ jānāsi |] manoramā - ṇa hu ahaṃ piadaṃsaṇā-uttantaṃ jāṇāmi | esā kkhu āraṇṇiā kalla- vvavadeseṇa āṇīdaṃ visaṃ pāia pāṇa-saṃsae vaṭṭadi tti evvaṃ mae ṇivedidaṃ | tā parittāadu bhaṭṭiṇī | [na khalv ahaṃ priyadarśanā-vṛttāntaṃ jānāmi | eṣā khalv āraṇyikā kalya-vyapadeśenānītaṃ viṣaṃ pītvā prāṇa-saṃśaye vartata iti evaṃ mayā niveditam | tat paritrāyatām bhaṭṭinī |] (rudatī pādayoḥ patati |) vāsavadattā - (sva-gatam|) ha ddhi ha ddhi | piadaṃsaṇā-dukkhaṃ vi me antaridaṃ āraṇṇiā-uttanteṇa | adi-dujjaṇo kkhu loo | kadāi maṃ aṇṇahā saṃbhāvaissadi | tā edaṃ ettha juttaṃ (prakāśam sa-saṃbhramam |)| maṇorame lahu iha evva āṇehi taṃ | ṇāa-loādo gahida-visa-vijjo ajja-utto ettha kusalo | [hā dhik hā dhik | priyadarśanā-duḥkham api me 'ntaritam āraṇyikā-vṛttāntena | ati-durjanaḥ khalu lokaḥ | kadācin mām anyathā saṃbhāvayiṣyati | tad etad atra yuktam | (prakāśam sa-saṃbhramam |) manorame laghv ihaivānaya tām | nāga-lokād gṛhīta-viṣa-vidya ārya-putro 'tra kuśalaḥ | (niṣkrāntā manoramā | tataḥ praviśati manoramayā dhṛtā-saviṣa-vegam ātmānaṃ nāṭayanty āraṇyikā |) āraṇyikā - halā maṇorame kīsa dāṇiṃ maṃ andhaāraṃ pavesesi | halā manorame kasmād idānīṃ mām andhakāraṃ praveśayasi | manoramā - (sa-viṣādam |) haddhi haddhi | diṭṭhi vi se saṃkantā viseṇ'; evva | (vāsavadattāṃ dṛṣṭvā |) bhaṭṭini lahu parittāehi lahu parittāehi | guru-bhūdaṃ se visaṃ | [hā dhik hā dhik | dṛṣṭir api asyāḥ saṃkrāntā viṣeṇaiva | (vāsavadattāṃ dṛṣṭvā |) bhaṭṭini laghu paritrāyasva laghu [p. 55] paritrāyasva | gurū bhūtam asyā viṣam |] vāsavadattā - (sa-saṃbhramaṃ rājānaṃ haste gṛhītvā |) ajja-utta uṭṭhehi uṭṭhehi | lahu vivajajjai kkhu esā tavassiṇī | [ārya-putra uttiṣṭhottiṣṭha | laghu vipadyate khalv eṣā tapasvinī |] (sarve paśyanti |) kañcukī - (vilokya |) su-sadṛśī khalv iyaṃ mama rāja-putryāḥ priyadarśanāyāḥ | (vāsavadattāṃ nirdiśya) rāja-putri kuta iyaṃ kanyakā | vāsavadattā - ajja vinjhakeuṇo duhidā | taṃ vāvādia vijayaseṇeṇa āṇīdā | [ārya vindhyaketor duhitā | taṃ vyāpādya vijayasenenānītā |] kañcukī - kutas tasya duhitā | saiveyaṃ mama rāja-putrī | hā hato 'smi manda-bhāgyaḥ | (iti nipatya bhūmāv utthāya |) rāja-putri iyaṃ sā priyadarśikā bhaginī te | vāsavadattā - ajja-utta parittāehi parittāehi | mama bhaiṇī vivajjai | [ārya-putra paritrāyasva paritrāyasva | mama bhaginī vipadyate |] rājā - samāśvasihi samāśvasihi | paśyāmas tāvat | kaṣṭaṃ bhoḥ kaṣṭam | saṃjāta-sāndra-makaranda-rasāṃ krameṇa pātuṃ gataś ca kalikāṃ kamalasya bhṛṅgaḥ / dagdhā nipatya sahasaiva himena cāsau vāme vidhau na hi phalanty abhivāñchitāni // hpri_4.8 // manorame pṛcchyatāṃ tāvat kiṃ te bodha iti | manoramā - sahi kiṃ de bodho | (sāsraṃ punaś cālayantī ) sahi ṇaṃ bhaṇāmi kiṃ de bodho tti | [sakhi kiṃ te bodhaḥ | (sāsraṃ punaś cālayantī) sakhi nanu bhaṇāmi kiṃ te bodha iti |] priyadarśikā - (a-vispaṣṭam |) jaṃ edaṃ avasthānaṃ (sic) gadāe vi mae ṇa mahā-rāo diṭṭho | [yad etad avasthāyāpi mayā na mahā-rājo dṛṣṭaḥ |] (ity ardhokte bhūmau patati |) [p. 56] rājā - (sāsram|) eṣā mīlayatīdam īkṣaṇa-yugaṃ jātā mamāndhā diśaḥ kaṇṭho 'syāḥ pratirudhyate mama giro niryānti kṛcchrād imāḥ / etasyāḥ śvasitaṃ hṛtaṃ mama tanur niśceṣṭatām āgatā manye 'syā viṣa-vega eva hi paraṃ sarve tu duḥkhaṃ mama // hpri_4.9 // vāsavadattā - (sāsram) piadaṃsaṇe uṭṭhehi uṭṭhehi | pekkha eso mahā-rāo ciṭṭhai | kahaṃ veaṇā vi se ṇaṭṭhā | kiṃ dāṇiṃ mae avarajjhaṃ aāṇantīe jeṇa kuvidā ṇālavasi | tā pasīda pasīda | uṭṭhehi uṭṭhehi | ṇa hu puṇo avarajjhissaṃ | (ūrdhvam avalokya) hā devva hadaa kiṃ dāṇiṃ mae avakidaṃ jeṇa edāvatthaṃ gadā me bhaiṇī ādaṃsidā | [priyadarśane uttiṣṭhottiṣṭha | paśyaiṣa mahā-rājas tiṣṭhati | kathaṃ vedanāpy asyā naṣṭā | kim idānīṃ mayāparāddhaṃ ajānatyā yena kupitā nālapasi | tat prasīda prasīda | uttiṣṭhottiṣṭha | na khalu punar aparātsyāmi | (ūrdhvam avalokya) hā daiva hataka | kim idānīṃ mayāpakṛtaṃ yenaitad avasthāṃ gatā me bhaginyādarśitā |] (priyadarśikāyā upari patati |) vidūṣakaḥ - bho vaassa kahaṃ tumaṃ mūḍho via ciṭṭhasi | ṇa eso visādassa kālo | visamā kkhu gaī visassa | tā daṃsehi appaṇo vijjā-pahāvaṃ | [bho vayasya kathaṃ tvaṃ mūḍha iva tiṣṭhasi | naiṣa viṣādasya kālaḥ | viṣamā khalu gatir viṣasya | tad darśaya ātmano vidyā-prabhāvam |] rājā - satyam evaitat | (priyadarśikām ālokya) mūḍha evāham etāvatīṃ velām | tad aham enāṃ jīvayāmi | salilaṃ salilam | vidūṣakaḥ - (niṣkramya punaḥ praviśya) bho | edaṃ salilaṃ | [bhoḥ etat salilam |] (rājopasṛtya priyadarśanāyā upari hastaṃ nidhāya mantra-smaraṇaṃ nāṭayati | priyadarśikā śanair uttiṣṭhati |) vāsavadattā - ajja-utta diṭṭhiā paccujjīvidā me bhaiṇī | [ārya-putra diṣṭyā pratyujjīvitā me bhaginī |] [p. 57] vijayasenaḥ - aho devasya vidyā-prabhāvaḥ | kañcukī - aho sarvatrāpratihatā narendratā devasya | priyadarśikā - (śanair utthāyopaviśya ca jṛmbhikāṃ nāṭayantī sa-viṣādam a-vispaṣṭam |) maṇorame ciraṃ khu sutta mhi | [manorame ciraṃ khalu suptāsmi |] vidūṣakaḥ - bho vaassa ṇivvūḍhaṃ de vedittaṇaṃ | [bho vayasya nirvyūḍhaṃ te vaidyatvam |] (priyadarśikā sābhilāṣaṃ rājānaṃ nirūpya sa-lajjaṃ kiṃcid adho-mukhī tiṣṭhati |) vāsavadattā - (sa-harṣam |) ajja-utta | kiṃ dāṇiṃ vi esā aṇṇah'; evva karedi | [ārya-putra kim idānīm apy eṣānyathaiva karoti |] rājā - (sa-smitam |) svabhāva-sthā dṛṣṭir na bhavati giro nāti viśadās tanuḥ sīdaty eṣā prakaṭa-pulaka-sveda-kaṇikā / yathā cāyaṃ kampaḥ stana-bhara-parikleśa-jananas tathā nādyāpy asyā niyatam akhilaṃ śāmyati viṣam // hpri_4.10 // kañcukī - (priyadarśikāṃ nirdiśya |) rāja-putri eṣa te pitur ājñā-karaḥ | (iti pādayoḥ patati |) priyadarśikā - (vilokya |) kahaṃ kañcuī ajja-viṇaavasū | (sāsram |) hā tāda | hā ajjūe | [kathaṃ kañcukyārya vinayavasuḥ | (sāsram |) hā tāta | hā mātaḥ |] kañcukī - rāja-putri alaṃ ruditena | kuśalinau te pitarau | vatsa-rāja-prabhāvāt punas tad avastham eva rājyam | vāsavadattā - (sāsram |) ehi alia-sīle | dāṇiṃ vi dāva bhaiṇiā siṇehaṃ daṃsehi | (kaṇṭhe gṛhītvā |) dāṇiṃ samassattha mhi | [ehy alīka-śīle | idānīm api tāvad bhaginī snehaṃ darśaya | (kaṇṭhe gṛhītvā |) idānīṃ samāśvasitāsmi |] [p. 58] vidūṣakaḥ - hodi tumaṃ bhaiṇiṃ geṇhia kaṇṭhe evvaṃ parituṭṭhā si | vodiassa pāridosiaṃ visumaridaṃ | [bhavati tvaṃ bhaginīṃ gṛhītvā kaṇṭha evaṃ parituṣṭāsi | vaidyasya pāritoṣikaṃ vismṛtam |] vāsavadattā - vasantaa ṇa visumaridaṃ | [vasantaka na vismṛtam |] vidūṣakaḥ - (rājānaṃ nirdiśya sa-smitam |) vodia pasārehi hatthaṃ | bhaiṇīe agga-hatthaṃ de pāridosiaṃ dāvissaṃ | [vaidya prasāraya hastam | bhaginyā agra-hastaṃ te pāritoṣikaṃ dāpayiṣyāmi |] (rājā hastaṃ prasārayati |) (vāsavadattā priyadarśikā-hastam arpayati |) rājā - (hastam upasaṃhṛtya |) kim anayā | sampraty eva katham api prasāditāsi | vāsavadattā - ko tumaṃ a-gaṇhiduṃ | puḍhamaṃ evva tādeṇa iaṃ diṇṇā | [kas tvam a-grahītum | prathamam eva tāteneyaṃ dattā |] vidūṣakaḥ - bho māṇaṇīā kkhu devī | mā se paḍiūlaṃ karehi | [bho mānanīyā khalu devī | māsyāḥ pratikūlaṃ kuru |] (vāsavadattā rājño hastaṃ balād ākṛṣya priyadarśikām arpayati |) rājā - (sa-smitam |) devī prabhavati | kuto 'smākam anyathā kartuṃ vibhavaḥ | vāsavadattā - ajja-utta ado vi paraṃ kiṃ de piaṃ karīadu | [ārya-putra ato 'pi paraṃ kiṃ te priyaṃ kriyatām |] rājā - kim ataḥ paraṃ priyam | paśya | niḥśeṣaṃ dṛḍhavarmaṇā punar api svaṃ rājyam adhyāsitaṃ tvaṃ kopena su-dūram apy apahṛtā sadyaḥ prasannā mama / jīvantī priyadarśanā ca bhaginī bhūyas tvayā saṅgatā kiṃ tat syād aparaṃ priyaṃ priyatame yat sāmprataṃ prārthyate // hpri_4.11 // [p. 59] tathāpīdam astu | (bharata-vākyam |) urvīm uddāma-sasyāṃ janayatu visṛjan vāsavo vṛṣṭim iṣṭām iṣṭais traiviṣṭapānām vidadhatu vidhivat prīṇanaṃ vipra-mukhyāḥ / ākalpāntaṃ ca bhūyāt sthira-samupacitā saṃgatiḥ saj-janānāṃ niḥśeṣaṃ yāntu śāntiṃ piśuna-jana-giro duḥsahā vajra-lepāḥ // hpri_4.12 // (iti niṣkrāntāḥ sarve |) iti caturtho 'ṅkaḥ samāpteyaṃ priyadarśikā nāma nāṭikā |