Govindabhagavatpāda: Rasahṛdayatantra with Caturbhujamiśra's Mugdhāvabodhinī (comm.) # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_govindabhagavatpAda-rasahRdayatantra-comm.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Oliver Hellwig ## Contribution: Oliver Hellwig ## Date of this version: 2020-07-31 ## Source: - Delhi: Chaukhambha Orientalia, 1989. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Rasahṛdayatantra+comm = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from grasht_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Govindbhagavatpada: Rasahrdayatantra with Caturbhuja Misra's Mugdhavabodhini (comm.) Based on the ed. Delhi: Chaukhambha Orientalia, 1989 Input by Oliver Hellwig STRUCTURE OF REFERENCES: GRht_nn.nn = Govindabhagavatpāda Rasahṛdayatantra_tantra.verse GRhtCM_nn.nn:nn = GRht Commentary Mugdhāvabodhinī_tantra.verse:line/verse ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text start grht 1.1 jayati sa dainyagadākulam akhilam idaṃ paśyato jagad yasya / hṛdayasthaiva galitvā jātā rasarūpiṇī karuṇā // grht_1.1 // *comm. mugdhāvabodhinī: śrīmanmahāgaṇādhipataye namaḥ / bhavabhayarakṣaṇadakṣaṃ natvā mugdhāvabodhinīṃ tanute / rasahṛdayasuprayuktāṃ ṭīkāmṛjubhāvagāmāptaḥ // grhtcm_1.1:1 // guṇavāridhikuralakule hariharamiśraḥ pratītamahimākhyaḥ / tatputro bhuvi mahito maheśa iti nāmavikhyātaḥ // grhtcm_1.1:2 // tadanvaye bhāratībhāvasaṃyutas tadātmajaḥ prastutavāgbhirīśvaraḥ / caturbhujo bhāvitabhāvamānasaḥ svalokajātasya kulānubhāvataḥ // grhtcm_1.1:3 // jyeṣṭho'bhūd bhuvi pārijātakataruḥ khaṇḍelavālānvaye tatputraḥ kila nāthaballavasudaḥ prāṇair yaśo'rthānvitaḥ / tatputreṇa ca sāvareṇa patinā bandhasya dharmārthinā gīrvāṇāśu rugoñcajena satataṃ tenātra yatnaḥ kṛtaḥ // grhtcm_1.1:4 // iha śāstrārambhe ācāryaśrīmadgovindapādāḥ śiṣṭasamayaparipālanārthe śāstrasya deśayato gurupādasya bhagavato vastunirdeśarūpaṃ maṅgalam ācaranti jayatītyādi // grhtcm_1.1:5 //maṅgalalakṣaṇaṃ yathā āśīr namaskriyā vastunirdeśo maṅgala iti // grhtcm_1.1:6 //vastunirdeśaḥ pañcadhā yathāsti bhāti priyaṃ rūpaṃ nāma cetyaṃśapañcakam // grhtcm_1.1:7 //ādyaṃ trayaṃ brahmarūpaṃ śaktirūpaṃ tato dvayam iti // grhtcm_1.1:8 //sa haro jayati sarvotkarṣeṇa vartate // grhtcm_1.1:9 //akhilaṃ jagat paśyata iti vastunirdeśābjayaddraṣṭā // grhtcm_1.1:10 //tathā ca śrutiḥ apāṇipādo javano grahītā // grhtcm_1.1:11 // paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ / sa vetti vedyaṃ na ca tasya vettā tamāhur agryaṃ puruṣaṃ purāṇam iti // grhtcm_1.1:12 // yasya hṛdayasyaiva rasarūpiṇī karuṇā ghṛṇā jātā prādurbhūtā // grhtcm_1.1:13 //kiṃbhūtvā galitvādravitvā galitasya sthānāccyutir iti yuktam // grhtcm_1.1:14 //eṣā hṛdayasthaiva // grhtcm_1.1:15 //evāvyayam anyasthānaniṣedhavāci // grhtcm_1.1:16 //rasarūpiṇīti rasaḥ pāradastatsvarūpaṃ yasyāḥ sā // grhtcm_1.1:17 // tathā ca vākyam / raso jalaṃ raso harṣo rasaḥ śṛṅgārapūrvakaḥ / svādvādiṣu ca niryāse pārade'pi raso viṣe / ityanekārthaḥ // grhtcm_1.1:18 // sāmānyatastadrūpaṃ dravatvaṃ viśeṣato rasarūpaṃ sarvopakāritvam // grhtcm_1.1:19 // tathā ca vākyaṃ rasaratnākare / ājanmapāpakṛtanirdahanaikavahnir dāridryaduḥkhagajavāraṇasiṃharūpaḥ iti // grhtcm_1.1:20 // kiṃbhūtasya harasya dainyagadākulaṃ jagat saṃsāraṃ paśyataḥ dainyayaṃ ca gadāśca tair ākulaṃ vyāptaṃ dainyaṃ dīnabhāvo dāridryaṃ gadā vyādhaya iti // grhtcm_1.1:21 //akhilamiti sarvavyāpipadam // grhtcm_1.1:22 // yathā mañjaryā / yasya rogasya yo yogastenaiva saha dāpayet / rasendro haro rogānnarakuñjaravājinām // grhtcm_1.1:23 // iti // grhtcm_1.1:24 // anyanmataṃ ca / rasabhasma vinā tatra kathyate saṃhitākramaḥ / anuktamapi vijñeyaṃ tatra tatrāṅgaśāntaye // grhtcm_1.1:25 // iti // grhtcm_1.1:26 // start grht 1.2 pītāmbaro'tha balijinnāgakṣayabahalarāgagaruḍacaraḥ / jayati sa haririva harajo vidalitabhavadainyaduḥkhabharaḥ // grht_1.2 // *comm. mugdhāvabodhinī: pītetyādi // grhtcm_1.2:1 //anena padyena kavirharajasya hareśca samatvaṃ sūcayati // grhtcm_1.2:2 //sa purāṇakavivarṇito harajo jayati sarvotkarṣeṇa vartate harādīśvarājjāto harajaḥ // grhtcm_1.2:3 //sa utprekṣyate haririva viṣṇur iva // grhtcm_1.2:4 //kiṃbhūto hariḥ pītāmbaraḥ pīte ambare vastre yasya saḥ dukūlayugmatvāt // grhtcm_1.2:5 //punaḥ kimbhūto balijit baliṃ balināmānaṃ daityaviśeṣaṃ jayatīti tathoktaḥ // grhtcm_1.2:6 //punaḥ kiṃbhūtaḥ nāgakṣayetyādi nāgānāṃ śeṣādīnāṃ kṣayāya nāśāya bahalarāgo bahuprīto yo 'sau garuḍaḥ khageśvaraḥ tatra carati gacchati tathoktaḥ // grhtcm_1.2:7 //punaḥ kiṃviśiṣṭaḥ vidalitetyādiḥ viśeṣaṇena dalito dūrīkṛto bhavasya saṃsārasya duḥkhabharo yena saḥ dainyaṃ dāridryaṃ duḥkhaṃ vyādhirūpaṃ tayorbharo bāhulyam iti // grhtcm_1.2:8 //adhunā harajaṃ viśeṣayati kiṃviśiṣṭaḥ pītāmbaraḥ pītāmbaraḥ pūrvārthaḥ // grhtcm_1.2:9 //kathaṃ yuktaḥ tamarthe spaṣṭayatyanena sūtarājenāpi catvāri vāsāṃsi dhṛtāni viprādivarṇabhedāt // grhtcm_1.2:10 // rasaratnākare yathā / śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ iti // grhtcm_1.2:11 // brāhmaṇakṣatriyavaiśyaśūdrāḥ śvetaraktapītakṛṣṇavastradhāriṇo jñātavyāḥ na tv eṣāṃ svarūpam iti // grhtcm_1.2:12 // rasamañjaryā yathā / antaḥ sunīlo bahirujjvalo yo madhyāhnasūryapratimaprakāśaḥ iti // grhtcm_1.2:13 // antaḥ svarūpaṃ bahirvāsāṃsīti kiṃvadantī // grhtcm_1.2:14 //atheti samuccaye prasādaḥ // grhtcm_1.2:15 //atheti maṅgalānantarārambhapraśnakālasvādhikārapratijñāsamuccayeṣv iti // grhtcm_1.2:16 //punaḥ kiṃviśiṣṭaḥ balijit balīn jayatīti baliścarma jarākṛtam // grhtcm_1.2:17 //ityanekārthaḥ // grhtcm_1.2:18 //punaḥ kiṃviśiṣṭaḥ nāgakṣayetyādi nā puṃsvarūpaḥ punaḥ kiṃviśiṣṭaḥ gamyate 'neneti gaḥ pakṣayor gaḥ gakṣaye pakṣanāśe sati bahalarāgo bahurāgavān yaḥ sa rasaḥ tena garuḍa iva cāryate iti // grhtcm_1.2:19 //kiṃ pāradaḥ pakṣanāśe sati ākāśagamanaṃ dadātīti tātparyārthaḥ // grhtcm_1.2:20 // rasaratnākare yathā / hato hanti jarāmṛtyuṃ mūrchito vyādhighātakaḥ / datte ca khe gatiṃ baddhaḥ ko 'nyaḥ sūtāt kriyākaraḥ // grhtcm_1.2:21 // iti // grhtcm_1.2:22 //punaḥ kiṃviśiṣṭaḥ vidalitetyādiḥ pūrvārthaḥ karuṇāparatvena dainyaduḥkhahāritvaṃ sūcayati // grhtcm_1.2:23 // start grht 1.3 mūrchitvā harati rujaṃ bandhanamanubhūya muktido bhavati / amarīkaroti sumṛtaḥ ko 'nyaḥ karuṇākaraḥ sūtāt // grht_1.3 // *comm. mugdhāvabodhinī: yaḥ pūrvaviśiṣṭo harajas tasmādanyaḥ karuṇāparo dayāvān kaḥ na ko 'pi yato rujaṃ śarīravyathāṃ harati // grhtcm_1.3:1 //kiṃbhūtvā mūrchitvā mūrchito bhūtvā // grhtcm_1.3:2 // mūrchitalakṣaṇaṃ rasaratnākare / kajjalābho yadā sūto vihāya ghanacāpalam / dṛśyate 'sau tadā jñeyo mūrchitaḥ sūtarāḍbudhaiḥ // grhtcm_1.3:3 // iti // grhtcm_1.3:4 //punarbandhanamanubhūya dhṛtvā muktido bhavati muktiṃ dadātīti // grhtcm_1.3:5 //muktiścaturdhā varṇitā sālokyasārūpyasāmīpyasāyujyabhedāt // grhtcm_1.3:6 //bandhanaṃ ca mukhyatayā dvividham avāntaravyāpāreṇa ca caturvidham // grhtcm_1.3:7 //adhunā dvividhabandhanoddeśaḥ nirbījabaddho bījabaddhaśca // grhtcm_1.3:8 // nirbījabaddho yathā rasamañjaryām / rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca / tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmākhilarogahartā // grhtcm_1.3:9 // iti // grhtcm_1.3:10 // punar bījabaddho yathā / bījīkṛtair abhrasattvahematārārkakāntaiḥ saha sādhito yaḥ / yutastataḥ ṣaḍguṇagandhacūrṇaiḥ sa bījabaddhe 'pyadhikaprabhāvaḥ // grhtcm_1.3:11 // iti // grhtcm_1.3:12 // avāntaracaturvidhabandhoddeśo yathā / poṭaḥ khoṭo jalaukā ca bhasmatvaṃ ca caturvidham / bandhaścaturvidhaḥ sūte vijñeyo bhiṣaguttamaiḥ // grhtcm_1.3:13 // iti // grhtcm_1.3:14 // tallakṣaṇaṃ saṃketakalikāyām / poṭaḥ parpaṭībandhaḥ piṣṭīstambhastu khoṭakaḥ / dhmāto druto bhavetkhoṭas tv āhataścūrṇatāṃ vrajet // grhtcm_1.3:15 // punardhmāto drutaḥ khoṭa iti khoṭasya lakṣaṇam / jalaukā pāṭabandhaśca bhasma bhasmanibhaṃ bhavet // grhtcm_1.3:16 // iti // grhtcm_1.3:17 //punaḥ sumṛtaḥ san amarīkarotīti // grhtcm_1.3:18 // sumṛta iti suḥ iti pūjāyāṃ yathā vidagdhamukhamaṇḍanabahirlāpikāyām / pūjāyāṃ kiṃ padaṃ proktam astanaṃ ko bibhartyuraḥ / ka āyudhatayā khyātaḥ pralambāsuravidviṣaḥ // grhtcm_1.3:19 // sunāsīraḥ iti pūjyaḥ // grhtcm_1.3:20 //mṛta iti viśeṣārthaḥ // grhtcm_1.3:21 // mṛto yathā / ārdratvaṃ ca ghanatvaṃ ca cāpalyaṃ gurutaijasam / yasyaitāni na vidyante taṃ vidyānmṛtasūtakam // grhtcm_1.3:22 // iti // grhtcm_1.3:23 // pūjya iti rasendramaṅgale yathā / abaddhasūtaṃ tu hataṃ pramādāt karoti kaṣṭaṃ prabalaṃ rasendraḥ // grhtcm_1.3:24 // iti // grhtcm_1.3:25 //mūrchanādibandhanaparamparayā yo mṛtaḥ sa pūjyo nānyathā // grhtcm_1.3:26 // yathā ca rasamañjaryām / ajīrṇaṃ cāpyabījaṃ ca sūtakaṃ yastu ghātayet / brahmahā sa durācārī mama drohī maheśvari // grhtcm_1.3:27 // iti yukto'yam arthaḥ // grhtcm_1.3:28 //karuṇāparatvaṃ satāṃ svabhāva iti // grhtcm_1.3:29 // yathā / chede'pi candanataruḥ surabhayati mukhaṃ kuṭhārasya iti // grhtcm_1.3:30 // start grht 1.4 suragurugodvijahiṃsāpāpakalāpodbhavaṃ kilāsādhyam / tadapi ca śamayati yasmāt ko 'nyas tasmāt pavitrataraḥ // grht_1.4 // *comm. mugdhāvabodhinī: suretyādi // grhtcm_1.4:1 //tasmāt sūtarājāt anyo dvitīya pavitratara atiśayena pavitraḥ kaḥ kila śrūyate na ko 'pi // grhtcm_1.4:2 //yasmāddhetoḥ apīti niścayena asādhyaṃ rujaṃ śamayati sarvarūpānvitamasādhyaṃ divyauṣadhibhir api karmavipākenāpi sādhyate tacca kiṃviśiṣṭam asādhyaṃ suretyādiḥ surāś ca guravaś ca gāvaś ca dvijāś ca teṣāṃ yā hiṃsā hananam avamānanaṃ vātād utpanno yaḥ pāpakalāpo duṣkṛtapaṭala etasmād udbhavatīti // grhtcm_1.4:3 // start grht 1.5 tasya svayaṃ hi sphurati prādurbhāvaḥ sa śāṃkaraḥ ko 'pi / kathamanyathā hi śamayati vilasanmātrācca pāparujam // grht_1.5 // *comm. mugdhāvabodhinī: tasyetyādi // grhtcm_1.5:1 //kavinānenānumānena lokapratītaḥ kriyate // grhtcm_1.5:2 //yaḥ pūrvoktaḥ sūtarājas tasya ko 'pyanirvacanīyaḥ sa sarvadeśīyatvena śāṃkaraḥ prādurbhāvaḥ śamayatīti duḥkhamupaśamayatīti śaṃ prasādaḥ śaṃ karotīti śaṃkaraḥ tasyāyaṃ śāṃkaraḥ duḥkhopaśamāyāyaṃ prādurbhavatīti tātparyārthaḥ // grhtcm_1.5:3 //duḥkhamādhivyādhyātmakena dvividhaṃ punar ādhibhautikādhidaivikādhyātmikabhedācca trividham // grhtcm_1.5:4 //sa punarasya sūtarājasya svayaṃ sphurati prakāśata iti // grhtcm_1.5:5 //anyathā anyaprakāreṇa śāṃkaraprādurbhāvaṃ vinā pāparujaṃ kuṣṭhaṃ suragurugodvijahiṃsāpāpakalāpodbhavaṃ kathaṃ śamayati // grhtcm_1.5:6 //kutaḥ vilasanmātrāt dṛṣṭigocaratvāt // grhtcm_1.5:7 // rasendramaṅgale yathā / śatāśvamedhena kṛtena puṇyaṃ gokoṭidānena gajendrakoṭibhiḥ / suvarṇabhūdānasamānadharme naro labhet sūtakadarśanena iti // grhtcm_1.5:8 // start grht 1.6 rasabandhaśca sa dhanyaḥ prārambhe yasya satatamiva karuṇā / siddhe rase kariṣye mahīmahaṃ nirjarāmaraṇam // grht_1.6 // *comm. mugdhāvabodhinī: mūrchitabaddhamṛtasyāvasthayā trividhaṃ sūtarājasya bandhanaṃ praśaṃsati kaviḥ rasa ityādi // grhtcm_1.6:1 //bho janāḥ rasabandhaḥ pāradabandhanaṃ dhanyaḥ yasya prārambhe satataṃ nirantaraṃ karuṇā jāyata iti śeṣaḥ // grhtcm_1.6:2 //kiṃrūpā ahaṃ govindanāmā rase siddhe sati samyagbandhanatvaṃ prāpte sati mahīṃ medinīṃ nirjarāmaraṇaṃ yathā tathā kariṣye // grhtcm_1.6:3 //atisāmīpyādvartamāna eva ḷṭ // grhtcm_1.6:4 //nirjarāmaraṇamiti kriyāviśeṣaṇam // grhtcm_1.6:5 //jarā pālityaṃ maraṇaṃ prāṇatyāga ābhyāṃ rahitaṃ yathā mahyāṃ jarāmaraṇaṃ na yuktam // grhtcm_1.6:6 //atra mahīpadena mahīmadhikṛtya nivasanti ye manujādayas ta eva lakṣaṇāvṛttitvāt // grhtcm_1.6:7 //punā rasāyanavaśājjarāniṣedho bhaved iti yuktam // grhtcm_1.6:8 // hitopadeśe yathā / yajjarāvyādhividhvaṃsi bheṣajaṃ tad rasāyanam / ādye vayasi madhye vā śuddhakāyaḥ samācared / iti // grhtcm_1.6:9 // maraṇaniṣedhaḥ kathamauṣadhena anyauṣadhiśaktihrāsato na yuktaḥ raseśvaraśaktyādhikyād yuktaḥ // grhtcm_1.6:10 // rasaratnākare yathā / mṛtyorjarāviṣadharasya ca vainateya tubhyaṃ namāmi suravanditasūtarāja / iti // grhtcm_1.6:11 // start grht 1.7 ye cātyaktaśarīrā haragaurīsṛṣṭijāṃ tanuṃ prāptāḥ / vandyāste rasasiddhā mantragaṇāḥ kiṃkarā yeṣām // grht_1.7 // *comm. mugdhāvabodhinī: jarāmaraṇaniṣedhatvena kimādhikyaṃ tadāha ya ityādi // grhtcm_1.7:1 //ye evaṃvidharasasiddhāste vandyā abhivādanayogyāḥ stutyāśca // grhtcm_1.7:2 //vadi abhivādanastutyoḥ // grhtcm_1.7:3 //kiṃviśiṣṭā atyaktaśarīrāḥ na tyaktaṃ śarīraṃ yaiste jīvanmuktā ityarthaḥ // grhtcm_1.7:4 //śarīraṃ dvividhaṃ sthūlasūkṣmabhedāt pṛthivyaptejovāyvākāśātmakaṃ sthūlaṃ kośatrayātmakaṃ sūkṣmam // grhtcm_1.7:5 // yathā sūtram / vijñānamayaṃ manomayaṃ prāṇamayam etat kośatrayaṃ militaṃ sūkṣmaśarīramutpadyate // grhtcm_1.7:6 // anye eva sūkṣmaśarīram // grhtcm_1.7:7 // atyaktaśarīrarasasiddhāśca ucyante / manthānabhairavo yogī siddhabuddhaśca kanthaḍī / koraṇṭakaḥ surānandaḥ siddhapādaśca carpaṭī // grhtcm_1.7:8 // kaṇerī pūjyapādaśca nityanātho nirañjanaḥ / kapālī bindunāthaśca kākacaṇḍīśvaro gajaḥ // grhtcm_1.7:9 // āllamaḥ prabhudevaśca ghoḍācolī ca ṭhiṇṭhinī / bhālukir nāgadevaśca khaṇḍī kāpālikas tathā // grhtcm_1.7:10 // ityādayo mahāsiddhā rasabhogaprasādataḥ / khaṇḍayitvā kāladaṇḍaṃ trilokyāṃ vicaranti te // grhtcm_1.7:11 // iti // grhtcm_1.7:12 //punaḥ kiṃviśiṣṭāḥ tanuṃ prāptāḥ śarīraṃ grahītāraḥ // grhtcm_1.7:13 //kiṃviśiṣṭāṃ tanuṃ haragaurīsṛṣṭijāṃ haro mahādevaḥ gaurī pārvatī tayoḥ sṛṣṭiḥ sarjanaṃ maithunasaṃyogas tajjātā putrā evetyarthaḥ // grhtcm_1.7:14 //punaryeṣāṃ mantragaṇāḥ kiṃkarāḥ mantrasamūhā ājñākarā ityarthaḥ // grhtcm_1.7:15 // start grht 1.8-9 sukṛtaphalaṃ tāvadidaṃ sukule yajjanma dhīśca tatrāpi / sāpi ca sakalamahītalatulanaphalā bhūtalaṃ ca suvidheyam // grht_1.8 // bhūtalavidheyatāyāḥ phalamarthāste ca vividhabhogaphalāḥ / bhogāḥ santi śarīre tadanityamaho vṛthā sakalam // grht_1.9 // *comm. mugdhāvabodhinī: tāvaditi sākalye yāvattāvad ityetau sākalyāvadhimānavadhāraṇeṣv iti prasādataḥ // grhtcm_1.8-9:1 //idaṃ sukṛtaphalaṃ suvihitakarmaphalam idaṃ kiyat sukṛte śubhānvaye janma svatantrā dhīḥ svādhīnabuddhir ityarthaḥ // grhtcm_1.8-9:2 //apīti niścayena // grhtcm_1.8-9:3 //sā buddhiḥ sakalamahītalatulanaphalā sakalasya niravaśeṣasya mahītalasya tulanaṃ phalaṃ yasyāḥ sā tathoktā // grhtcm_1.8-9:4 //tulanam iti tulayā svatantrabuddhirūpayā sakalamahītalasya tulanaṃ bhavatyeveti yuktaṃ kimākārā kiyanmānā kaiḥ śritā kair dhṛtā ca bhūr iti jyotiṣasiddhāntavidhānād adṛṣṭāntā bhūr buddhyopalakṣyate // grhtcm_1.8-9:5 //punaḥ sukulajanmasvatantrabuddhibhyāṃ bhūtalaṃ suvidheyaṃ pūjyaṃ jñātavyam // grhtcm_1.8-9:6 //ekadeśagrahaṇāt sarvaṃ grāhyaṃ mahāntastokā bhūtalaṃ bahu īdṛśā mahānto yatra tiṣṭhanti tatsthānaṃ pūjyaṃ vettumaśakyatvāt sarvamiti // grhtcm_1.8-9:7 //sukulajanmasambandho vyākhyāyate bhūtaletyādi // grhtcm_1.8-9:8 //bhūtalavidheyatāyāḥ bhūtale pṛthivīmaṇḍale yā vidheyatā sarvakarmapravīṇatā tasyā arthāḥ kāryāṇi kathaṃbhūtāḥ vividhabhogaphalāḥ vividhāśca te bhogāśca vividhabhogāḥ nānābhogāḥ phalaṃ yeṣāṃ te tathoktāḥ // grhtcm_1.8-9:9 //te phalaṃ phalarūpāḥ // grhtcm_1.8-9:10 //bhogāḥ śarīre santi bhavanti // grhtcm_1.8-9:11 //kutaḥ yato vedāntasūtraṃ prārabdhakarmaphalabhogāyatanaṃ śarīram iti // grhtcm_1.8-9:12 //ata eva bhogānām āśrayāḥ śarīram // grhtcm_1.8-9:13 //aho iti kaṣṭe āścarye vā // grhtcm_1.8-9:14 //etaccharīraṃ tu sarvotkṛṣṭamiti tātparyārthaḥ // grhtcm_1.8-9:15 //sā muktiḥ piṇḍapātane iti vacanāt // grhtcm_1.8-9:16 // start grht 1.10 iti dhanaśarīrabhogān matvānityān sadaiva yatanīyam / muktau sā ca jñānāt taccābhyāsāt sa ca sthire dehe // grht_1.10 // *comm. mugdhāvabodhinī: sarvasādhanaṃ śarīraṃ matvābhimataṃ diśati bho janāḥ sadā sarvasmin kāle aharniśaṃ yatanīyam kiṃ kṛtvā dhanaśarīrabhogān anityān naśvarān matvā yatanīyam iti // grhtcm_1.10:1 //kiṃ yathā śarīraṃ nityasthāyi bhavati śarīre nitye sarvaṃ nityam ityarthaḥ // grhtcm_1.10:2 //tasya śarīrasya nityasya jñānāt sarvotkṛṣṭenānenaiva śarīraṃ nityaṃ bhaved ityavabodhāt tasyaivābhyāsācca muktir bhavati // grhtcm_1.10:3 //kva sati sthire dehe sati // grhtcm_1.10:4 //manaso dharmaiḥ śarīrāśritaiḥ ṣaṅkikāraś ca dehāsthiratvam etanniṣedhatvaṃ dehasthiratvaṃ mokṣaḥ // grhtcm_1.10:5 // tadevāha rāmaṃ prati gurorvacanam / na mokṣo nabhasaḥ pṛṣṭhe na pātāle na bhūtale / sarvāśāsaṃkṣayaś cetaḥ śamo mokṣam itīkṣate iti // grhtcm_1.10:6 // start grht 1.11 tatsthairyaṃ na samarthaṃ rasāyanaṃ kimapi mūlalohādi / svayamasthirasvabhāvaṃ dāhyaṃ kledyaṃ ca śoṣyaṃ ca // grht_1.11 // *comm. mugdhāvabodhinī: tasya dehasya sthairyeṇa sthirabhāvena kṛtvā rasāyanaṃ jarāvyādhināśanaṃ prati samarthaṃ kārakataram // grhtcm_1.11:1 //apīti niścayena // grhtcm_1.11:2 //kiṃ sūtalohādiḥ sūtaḥ pāradaḥ lohāḥ svarṇādayo navakāḥ kṛtrimākṛtrimabhedayuktāḥ rājarītikharparīghoṣāḥ kṛtrimāḥ svarṇatāratāmranāgavaṅgalohā akṛtrimāḥ ādiśabdānmahārasā uparasāśca jñātavyāḥ // grhtcm_1.11:3 // ke ta ime rasāvatāre yathā / hiṅgūlatāpyavimalācalasasyakāntavaikrāntapakṣipatayaś ca mahārasāḥ syuḥ / sauvīragandhakaśilālaviraṅgadhātukāsīsakāṃkṣy uparasāḥ kathitā rasajñaiḥ iti // grhtcm_1.11:4 // athavā sthairyeṇa samarthe tat dehaṃ prati rasāyanaṃ kiṃ sūtalohādi // grhtcm_1.11:5 //sūte yadabhivyāptaṃ grāsamānena lohādi tattathoktaṃ sūte iti abhivyāpake // grhtcm_1.11:6 //adhikaraṇe saptamī // grhtcm_1.11:7 //taddehaṃ svayamasthiram asthirībhāvatvabhāvaṃ punar dāhyaṃ dagdhuṃ śakyaṃ punaḥ kledyam ārdrībhāvena śīrṇayituṃ śakyaṃ punaḥ śodhyaṃ śoṣayitum agnijalānilaiḥ dāhyaṃ kledyaṃ śoṣyaṃ ca śarīramityarthaḥ // grhtcm_1.11:8 //sūtalohādinā dehamanityaṃ nityaṃ bhavet ayameva yatna iti tātparyārthaḥ // grhtcm_1.11:9 // start grht 1.12-13 amaratva> kāṣṭhauṣadhyo nāge nāgaṃ vaṅge vaṅgamapi līyate śulve / śulvaṃ tāre tāraṃ kanake kanakaṃ ca līyate sūte // grht_1.12 // paramātmanīva niyataṃ layo yatra sarvasattvānām / eko'sau rasarājaḥ śarīramajarāmaraṃ kurute // grht_1.13 // *comm. mugdhāvabodhinī: pūrvaśloke sūtalohādikamuktaṃ tatrādhivyāpakādhikaraṇasya kramaṃ darśayati kāṣṭhauṣadhya ityādi // grhtcm_1.12-13:1 //kāṣṭhauṣadhyaḥ kumārikādayaḥ nāge līyante tannāgaṃ vaṅge līyate tadvaṅgamapi śulbe tāmre līyate tacchulbaṃ tāre līyate tattāraṃ rūpyaṃ kanake suvarṇe līyate tatkanakaṃ sūte pārade līyate iti // grhtcm_1.12-13:2 //kathaṃ līyate vidhānata ekaikena yuktaṃ samudāyenāpi ca // grhtcm_1.12-13:3 //dhātūnām arivargatvān mahārasoparasānām api yogam apiśabdāśca // grhtcm_1.12-13:4 //samudāyatvenopavarṇayati paramātmanītyādi // grhtcm_1.12-13:5 //asau eko dhātvādyantarbhūto rasarājaḥ śarīramajarāmaraṃ jarāmaraṇavarjitaṃ kurute // grhtcm_1.12-13:6 //rasair mahārasoparasair antarbhūto rājate śobhate vā prakāśate iti rasarājaḥ athavā raseṣu mahārasoparaseṣu anādarībhūteṣu satsu rājata iti viśeṣārthaḥ // grhtcm_1.12-13:7 //tathā ca sūtraṃ ṣaṣṭhīsaptamyau cānādare iti athavā rasānāṃ mahārasoparasadhātūnāṃ rājā teṣu mukhyatvenopadiṣṭaḥ mukhyatvenāsya grahaṇamityupalakṣaṇam // grhtcm_1.12-13:8 //anenaiva sarvasaṃgrahaṇaṃ jñātavyam // grhtcm_1.12-13:9 //iveti sādṛśye // grhtcm_1.12-13:10 //ātmani brahmaṇi niyataṃ niścitaṃ sarvasattvānāṃ sakalajīvānāṃ layo bhavati layo'ntarbhāvaḥ vā tasminsarve // grhtcm_1.12-13:11 //sattvā līnā eva tiṣṭhantītyātmānaḥ taṭasthasvarūpataitallakṣaṇadvayam uktam // grhtcm_1.12-13:12 //tathā rasarāje'pi darśayati kāṣṭhauṣadhīdhātumahārasoparasādīnāṃ layo jñeyaḥ taṭasthalakṣaṇena layasya krama upadiṣṭaḥ // grhtcm_1.12-13:13 //svarūpalakṣaṇenauṣadhīdhātumahārasoparasādayaḥ pṛthaktvena sthitā api guṇairantarbhūtā eva jñātavyāḥ yataḥ sarveṣāṃ guṇāntarbhūtaḥ sūtas tato 'nantaguṇa ācāryair upavarṇitaḥ // grhtcm_1.12-13:14 //layaviśeṣādubhayoḥ sāmyamiti rahasyam // grhtcm_1.12-13:15 // start grht 1.14 amṛtatvaṃ hi bhajante haramūrtau yogino yathā līnāḥ / tadvatkavalitagagane rasarāje hemalohādyāḥ // grht_1.14 // *comm. mugdhāvabodhinī: sarvaṃ samīkartumāha amṛtatvamityādi // grhtcm_1.14:1 //te svātmanā ātmanā saha yogakartṛkā yogino yathā haramūrtau mahādevaśarīre līnāḥ santaḥ amṛtatvaṃ bhajante muktatvaṃ prāpnuvanti // grhtcm_1.14:2 //muktiḥ kaivalyanirvāṇaśreyoniḥśreyasāmṛtam ityamaraḥ // grhtcm_1.14:3 //tadvattenaiva prakāreṇa rasarāje pārade kavalitagagane grāsīkṛtābhrake sati hemalohādyā līnāḥ santa amṛtatvaṃ pīyūṣabhāvaṃ bhajante amarīkaraṇayogyā bhavanti // grhtcm_1.14:4 //hema ca lohaśca hemalohau ādyau yeṣāṃ vā hemasaṃjñako loha ādyo yeṣāṃ te tathoktāḥ // grhtcm_1.14:5 //abhrake kavalite sati cāraṇā syānnānyatheti // grhtcm_1.14:6 // start grht 1.15 sthiradeho'bhyāsavaśātprāpya jñānaṃ guṇāṣṭakopetam / prāpnoti brahmapadaṃ na punarbhavāvāsaduḥkhena // grht_1.15 // *comm. mugdhāvabodhinī: adhunā sthiradehasya phalaṃ vyanakti sthiretyādi // grhtcm_1.15:1 //pūrvoktasyaiva rasarājasyābhyāsāt sevanāddhetoḥ sthiradehaḥ pumān brahmapadaṃ prāpnoti // grhtcm_1.15:2 //brahmapadaṃ paramānandasvarūpam // grhtcm_1.15:3 //kiṃkṛtvā jñānaṃ prāpya // grhtcm_1.15:4 //kīdṛśaṃ jñānaṃ guṇāṣṭakopetam aṇimādyaṣṭasiddhyupetam // grhtcm_1.15:5 //kathaṃ brahmapadaṃ prāpnoti // grhtcm_1.15:6 //yathā punaraprathamaṃ bhavāvāsaduḥkhe saṃsāranivāsanatāpatrayātmakakaṣṭe na patatītyarthaḥ // grhtcm_1.15:7 //jñānaṃ prāpya brahmapadaṃ prāpnoti // grhtcm_1.15:8 //katham ṛte jñānānna muktiriti // grhtcm_1.15:9 //anyacca kiṃ mokṣatarorbījaṃ samyagjñānaṃ kriyāsahitam iti praśnottararatnamālāyām // grhtcm_1.15:10 // start grht 1.16 ekāṃśena jaganti ca viṣṭabhyāvasthitaṃ paraṃ jyotiḥ / pādaistribhistadamṛtaṃ sulabhaṃ na viraktimātreṇa // grht_1.16 // *comm. mugdhāvabodhinī: jñānagamyaṃ brahmopavarṇayatyekāṃśenetyādi // grhtcm_1.16:1 //kiṃviśiṣṭaṃ brahma paraṃ jyotiḥ prakāśasvarūpaṃ tatparaṃ jyotir jaganti saṃsārāṇi svargamṛtyupātālādīni viṣṭabhya vyāpya sthitaṃ kena ekāṃśena anekabrahmāṇḍanāyakatvāt ekaikasmin brahmāṇḍe bahūni saṃsārāṇi vartante ata ekāṃśenetyuktaṃ punas tatparaṃ jyotīrūpam amṛtaṃ tribhiḥ pādair abhyāsasthiradehajñānasaṃjñakaiḥ sulabhaṃ sukhena labhyam ityarthaḥ // grhtcm_1.16:2 //prathamam abhyāso'mṛtasulabhatve // grhtcm_1.16:3 //heturekaḥ sthiradehaś ca dvitīyo hetur jñānaṃ tṛtīyaheturmokṣe yathāvākyaṃ na viraktimātram // grhtcm_1.16:4 // start grht 1.17 na hi dehena kathaṃcid vyādhijarāmaraṇaduḥkhavidhureṇa / kṣaṇabhaṅgureṇa sūkṣmaṃ tadbrahmopāsituṃ śakyam // grht_1.17 // *comm. mugdhāvabodhinī: pūrvāparābhyāmabhyāsajñānābhyāṃ sthiradeho heturgarīyāniti sūcayannāha netyādi // grhtcm_1.17:1 //ubhayoḥ sādhakatvāt tādṛśadehavyatiriktaṃ kathaṃcidapi kiṃcin na sidhyatītyarthaḥ // grhtcm_1.17:2 //kiṃviśiṣṭena vyādhijarāmaraṇaduḥkhavidhureṇa vyādhirāmayaḥ jarā pālityaṃ maraṇaṃ prāṇatyāgaḥ duḥkhaṃ mohaśokādikam etair vidhuraṃ tāḍitaṃ vyadha tāḍane ityasya ghāto rūpaṃ vidhuram urapratyayāntam // grhtcm_1.17:3 //punaḥ kiṃviśiṣṭena kṣaṇabhaṅgureṇa kṣaṇavināśinā dehena tadbrahma cidghanānandasvarūpam upāsituṃ sevituṃ kathaṃ kena prakāreṇa śakyaṃ kuto yataḥ sūkṣmam indriyāgrāhyatvāt // grhtcm_1.17:4 // start grht 1.18 nāmāpi yogasiddheḥ ko gṛhṇīyādvinā śarīreṇa / yadyogagamyamamalaṃ manaso'pi na gocaraṃ tattvam // grht_1.18 // *comm. mugdhāvabodhinī: sarvopāyena śarīraṃ sthiraṃ kāryam ityāha nāmetyādi // grhtcm_1.18:1 //dehasiddheḥ śarīravibhūteḥ nāmāpyabhidhānamapi ko gṛhṇīyānna ko 'pītyarthaḥ // grhtcm_1.18:2 //kena vinā śarīreṇa śarīramantareṇa siddhirastu paraṃ tannāma kenāpi na gṛhyate śarīranāmagrahaṇamiti tātparyārthaḥ // grhtcm_1.18:3 //anaśvaraṃ śarīraṃ bhavatu cet tad amalaṃ nirañjanaṃ tattvaṃ brahmāvaśyaṃ prāpyate // grhtcm_1.18:4 //tattattvaṃ manaso'pi na gocaraṃ cittenāpi na gamyam ityarthaḥ // grhtcm_1.18:5 //tarhi kena gamyam ubhayor melanam ekīkaraṇaṃ yogastenaiva prakṛtipuruṣayor ekīkaraṇenetyarthaḥ // grhtcm_1.18:6 // start grht 1.19 yajñāddānāttapaso vedādhyayanāddamātsadācārāt / atyantaṃ śreyaḥ kila yogavaśādātmasaṃvittiḥ // grht_1.19 // *comm. mugdhāvabodhinī: adhunā yogasya sarvakarmabhya utkṛṣṭatvaṃ darśayati yajñād ityādi // grhtcm_1.19:1 //atyantaṃ śreya iti adhikatarakalyāṇaṃ sarvopadravanivāraṇātmakaṃ bhaved ityadhyāhāraḥ // grhtcm_1.19:2 //kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ // grhtcm_1.19:3 // start grht 1.20 galitānalpavikalpasarvārthavivarjitaś cidānandaḥ / sphurito'pyasphuritatanoḥ karoti kiṃ jantuvargasya // grht_1.20 // *comm. mugdhāvabodhinī: yasya jīvasya yogavaśātsaṃvittirjātā sa kīdṛśa ityāha galitetyādi // grhtcm_1.20:1 //galitānalpavikalpa iti galito dūrībhūto 'nalpo bahutaro vikalpo mithyājñānaṃ yasya īdṛk syāt // grhtcm_1.20:2 //punaḥ kīdṛk sarvārthavivarjitaḥ sarve ca te arthāśca tair vivarjitāḥ samyagrahito bhavati kāryāṇāṃ smaraṇakaraṇayorabhāva ityarthaḥ // grhtcm_1.20:3 //punaḥ kathaṃbhūtaḥ cidānandaś cidā prakāśena ānandaḥ sukhasampattir yasya sa tathoktaḥ // grhtcm_1.20:4 //prakāśahetunā ānandatā bhavet jaḍahetunā tadviparyayaḥ // grhtcm_1.20:5 //īdṛk saḥ sphurito'pi prakāśamāno'pi asphuritatanorjantuvargasya aprakāśaśarīrasya jīvasamūhasya kiṃ karoti pṛcchāṃ karoti // grhtcm_1.20:6 //kimiti pṛcchājugupsayoḥ iti prasādaḥ // grhtcm_1.20:7 //pṛcchati ca hasati ca roditi pramattavan mānavo'pi tallīna iti // grhtcm_1.20:8 // start grht 1.21 bhrūyugamadhyagataṃ yacchikhividyunnirmalaṃ jagadbhāsi / keṣāṃcit puṇyakṛtām unmīlati cinmayaṃ jyotiḥ // grht_1.21 // *comm. mugdhāvabodhinī: ātmasaṃvitter viralatvaṃ sūcayann āha bhrūyugetyādi // grhtcm_1.21:1 // yat bhrūyugamadhyagataṃ bhrūdvayāntargataṃ sat prakāśate tatra dṛṣṭiṃ nidhāya yoginaḥ paśyanti khecaryā mudrayā haṭhapradīpikāyāṃ padyam / kapālakuhare jihvā praviṣṭā viparītagā / bhruvor antargatā dṛṣṭirmudrā bhavati khecarī // grhtcm_1.21:2 // iti // grhtcm_1.21:3 //punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartḥṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ // grhtcm_1.21:4 // start grht 1.22 paramānandaikamayaṃ paramaṃ jyotiḥsvabhāvamavikalpam / vigalitasarvakleśaṃ jñeyaṃ śāntaṃ svayaṃsaṃvedyam // grht_1.22 // *comm. mugdhāvabodhinī: pūrvavarṇitaṃ cinmayaṃ viśeṣayannāha paramānandaikamayam ityādi // grhtcm_1.22:1 //tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt // grhtcm_1.22:2 // start grht 1.23 tasminnādhāya manaḥ sphuradakhilaṃ jagatpaśyan / utsannakarmabandho brahmatvamihaiva cāpnoti // grht_1.23 // *comm. mugdhāvabodhinī: jñeyopadeśamāha tasminnityādi // grhtcm_1.23:1 //tasminnādhāyeti pūrvanirūpite tasminnevātmani mana ādhāya saṃsthāpya pumān utsannakarmabandho bhavet tyaktakarmapāśaḥ syāt // grhtcm_1.23:2 //sa ihaiva janmani brahmatvaṃ prāpnotīti viśeṣaḥ brahmavid brahmaiva bhavati iti śruteḥ // grhtcm_1.23:3 //sa pumān mana ādadhāti // grhtcm_1.23:4 //kiṃ kurvan san akhilaṃ jagat sarvasaṃsāraṃ cinmayaṃ prakāśasvarūpaṃ cidvikāraṃ paśyan avalokamāno manaścakṣuṣā kiṃviśiṣṭaṃ jagat sphurat adhyāropāpadeśena dedīpyamānam // grhtcm_1.23:5 // tathā ca bhagavadvacanam / karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ / sa buddhimānmanuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt // grhtcm_1.23:6 // iti // grhtcm_1.23:7 //he pārtha sa pumān manuṣyeṣu buddhimān // grhtcm_1.23:8 //anena sāmānyatvamuktam // grhtcm_1.23:9 //viśeṣaśca yathā rajjau sarpabhramo yathā śuktau rajatajñānaṃ yathā gandharvanagaraṃ yathā marusthale vāri tathaiva saṃsāro nāsīt nāsti na bhaviṣyatīti advaitavādānmithyaiva // grhtcm_1.23:10 // start grht 1.24 astaṃ hi yānti viṣayāḥ prāṇāntaḥkaraṇasaṃyogāt / sphuraṇaṃ nendriyatamasāṃ nātaḥ sphurataśca duḥkhasukhe // grht_1.24 // *comm. mugdhāvabodhinī: utsannakarmabandhasya viṣayā astaṃ yānti // grhtcm_1.24:1 //prāṇāntaḥkaraṇasaṃyogāt na indriyāṇāṃ sphuraṇaṃ bhavet // grhtcm_1.24:2 //tathā ca nyāyaśāstre ātmā manasā saṃyujyate mana indriyeṇa indriyamarthenetīndriyāṇāṃ vastuprāpyaprakāśakāritvaniyamād iti // grhtcm_1.24:3 //ato hetośca duḥkhasukhe na sphurataḥ // grhtcm_1.24:4 //ātmanaḥ prakāśāt prāṇāntaḥkaraṇānāṃ prakāśaḥ prāṇāntaḥkaraṇāni tameva prakāśaṃ prāpyendriyāṇi prakāśayanti // grhtcm_1.24:5 //ata ubhayoḥ paraprakāśaḥ // grhtcm_1.24:6 //tadvad gahanatama agrāhyamandhakāraṃ cidbhinnaṃ prakāśena prakāśitaṃ syāditi // grhtcm_1.24:7 //abhāvapadārthatvād indriyatamasorjaḍatvāt sāmyam // grhtcm_1.24:8 // start grht 1.25 rāgadveṣavimuktāḥ satyācārā narā mṛṣārahitāḥ / sarvatra nirviśeṣā bhavanti cidbrahmasaṃsparśāt // grht_1.25 // *comm. mugdhāvabodhinī: adhunā antaḥkaraṇānāṃ pravṛttiṃ darśayati rāgetyādi cidbrahmasaṃsparśāditi cidbrahmaṇi prakāśasvarūpe ātmani yaḥ sparśaḥ tanniṣṭhā tato hetoḥ puruṣā rāgadveṣaviyuktāḥ snehaśatrutvavirahitāḥ syuḥ // grhtcm_1.25:1 // punaḥ satyaḥ ācāraḥ pravṛttidharmo yeṣāṃ te punarmṛṣārahitāḥ atyācārādyasatyavarjitā ityarthaḥ punaḥ sarvatra nirviśeṣāḥ sarvasmin mānāpamānayoḥ samāḥ tathā ca bhagavadvacanam / samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ // grhtcm_1.25:2 // ityādi // grhtcm_1.25:3 // start grht 1.26 tiṣṭhantyaṇimādiyutā vilasaddehā mudā sadānandāḥ / ye brahmabhāvamamṛtaṃ samprāptāścaiva kṛtakṛtyāḥ // grht_1.26 // *comm. mugdhāvabodhinī: ātmani sparśatvamuktiprāptiṃ darśayannāha tiṣṭhantītyādi // grhtcm_1.26:1 // ye brahmabhāvamamṛtaṃ muktisārūpyatvaṃ prāptāste kṛtakṛtyāḥ kṛtasarvakāryāḥ pūrṇatāṃ prāptā ityarthaḥ punaste aṇimādiyutā aṇimādibhiryutā iha jagati tiṣṭhantīti aṇimādayo yathā / aṇimā mahimā cātha laghimā garimā tathā / prāptiḥ prākāmyamīśitvaṃ vaśitvaṃ cāṣṭabhūtayaḥ // grhtcm_1.26:2 // iti // grhtcm_1.26:3 //punarvilasaddehāḥ tejaḥprāyaśarīrāḥ punaḥ sadānandāḥ kena mudā harṣeṇa sadā sarvasminkāle ānando yeṣāṃ te tathoktāḥ paramānande magnatvāt // grhtcm_1.26:4 // start grht 1.27 āyatanaṃ vidyānāṃ mūlaṃ dharmārthakāmamokṣāṇām / śreyaḥ paraṃ kimanyat śarīramajarāmaraṃ vihāyaikam // grht_1.27 // *comm. mugdhāvabodhinī: śarīramūlaṃ sarve jñātavyamityāhāyatanam ityādi // grhtcm_1.27:1 //ekam ajarāmaraṃ jarāmaraṇavarjitaṃ śarīraṃ vihāya tyaktvā anyat paramutkṛṣṭaṃ śreyaḥ kalyāṇasvarūpaṃ kiṃ na kim apītyarthaḥ // grhtcm_1.27:2 //kiṃviśiṣṭaṃ śarīram āyatanaṃ vidyānāṃ vyākaraṇādicaturdaśasaṃkhyākāṅgānāṃ nivāsasthānaṃ punaḥ kiṃviśiṣṭaṃ mūlaṃ dharmārthakāmamokṣāṇāṃ caturṇāṃ padārthānāṃ mūlaṃ hetuḥ dharmādayaś catvāraḥ pratītā eva // grhtcm_1.27:3 // start grht 1.28 pramāṇato'pi pratyakṣādyo na jānāti sūtakam / adṛṣṭavigrahaṃ devaṃ kathaṃ jñāsyati cinmayam // grht_1.28 // *comm. mugdhāvabodhinī: ātmano 'vekṣayā sūte sugamatvaṃ sūcayannāha pramāṇata ityādi // grhtcm_1.28:1 //yaḥ puruṣaḥ sūtakaṃ rasendraṃ na jānāti kutaḥ pramāṇataḥ pramākaraṇaṃ pramāṇaṃ pramitisādhanaṃ vā tataḥ kimbhūtāt pramāṇataḥ pratyakṣāc cakṣurindriyagrāhyarūpāt sa pumān cinmayam atisūkṣmam ātmānaṃ kathaṃ jñāsyati na katham apītyarthaḥ indriyāgocaratvāt // grhtcm_1.28:2 //kiṃviśiṣṭam anādivigraham ādiśca vigrahaṃ ca ādivigrahe te na vidyete yatra saḥ taṃ utpattiśarīrayorabhāvāt sthūlajñānābhāva iti tātparyārthaḥ // grhtcm_1.28:3 // start grht 1.29-30 yajjarayā jarjaritaṃ kāsaśvāsādiduḥkhavaśamāptam / yogyaṃ tanna samādhau pratihatabuddhīndriyaprasaram // grht_1.29 // bālaḥ ṣoḍaśavarṣo viṣayarasāsvādalampaṭaḥ parataḥ / jātaviveko vṛddho martyaḥ kathamāpnuyānmuktim // grht_1.30 // *comm. mugdhāvabodhinī: śarīrasya vayovibhāgenāsthiratvaṃ darśayannāha bāla ityādi // grhtcm_1.29-30:1 //ṣoḍaśavarṣa iti ṣoḍaśa varṣāṇi yasya vayasi sa ṣoḍaśābdo bāla ityarthaḥ // grhtcm_1.29-30:2 //granthāntare bālatve'pi vayobhedā vartante // grhtcm_1.29-30:3 // yathā padyam / ā pañcamācca kaumāraḥ paugaṇḍo navahāyanaḥ / ā ṣoḍaśācca kiśoro yauvanaṃ ca tataḥ param // grhtcm_1.29-30:4 // iti // grhtcm_1.29-30:5 //bālo vastujñāne aśaktaḥ // grhtcm_1.29-30:6 //punaḥ ṣoḍaśavarṣebhyaḥ paraḥ viṣayarasāsvādalampaṭo bhavati viṣayāḥ śabdasparśarūparasagandhā rasāḥ śṛṅgārahāsyakaruṇaraudravīrabhayānakabībhatsādbhutaśāntāḥ // grhtcm_1.29-30:7 //kecit śāntaṃ rasaṃ na bruvanti nirvikāratvāt eteṣām āsvādaḥ svādas tatra lampaṭo vyāsaktaḥ atha vā viṣayānantaraṃ snehastatreti // grhtcm_1.29-30:8 //ataḥ parato jātaviveko bhavati utpannavicāro bhavati // grhtcm_1.29-30:9 //tadā vṛddho'kṣamaḥ paraṃ manuṣyaḥ muktiṃ kaivalyaṃ katham āpnuyāt na kathamapītyartho vayasyupaplavabhāvāt // grhtcm_1.29-30:10 // start grht 1.31 asminn eva śarīre yeṣāṃ paramātmano na saṃvedaḥ / dehatyāgādūrdhvaṃ teṣāṃ tadbrahma dūrataram // grht_1.31 // *comm. mugdhāvabodhinī: pūrvapadyābhiprāyaṃ vicārya muktiprāptau praśaṅkitaḥ prāhāsminn ityādi // grhtcm_1.31:1 //asmin śarīre vartamāne kṣetrarūpe yeṣāṃ puṃsām ātmasaṃvedo na jātaḥ brahmajñānaṃ na jātaṃ teṣāṃ puṃsāmeva dehatyāgād ūrdhvaṃ śarīrotsargataḥ paścāt tadbrahma dūrataraṃ dūrāddūrataram ityarthaḥ // grhtcm_1.31:2 // start grht 1.32 brahmādayo yajante yasmin divyāṃ tanuṃ samāśritya / jīvanmuktāścānye kalpāntasthāyino munayaḥ // grht_1.32 // *comm. mugdhāvabodhinī: adhunā pūrvamataṃ draḍhayati brahmādaya ityādi // grhtcm_1.32:1 //yasmin brahmādayo viṣṇurudrendrādayo brahmavido yajante saṃgatiṃ kurvanti samāpnuvantītyarthaḥ yaja devapūjāsaṃgatikaraṇadāneṣu atra saṃgatikaraṇam artho darśitaḥ // grhtcm_1.32:2 //kiṃ kṛtvā prāpnuvanti divyāṃ tanuṃ paramāṃ samāśritya samprāpya tebhyo brahmādibhyo 'pyanye apare munayo nāradādayo jīvanmuktā yajante saṃgatiṃ kurvanti // grhtcm_1.32:3 //te 'pi kiṃviśiṣṭāḥ kalpāntasthāyinaḥ pralayānte'pi tiṣṭhantīti bhāvaḥ // grhtcm_1.32:4 //brahmādayas tiṣṭhanta eva // grhtcm_1.32:5 // start grht 1.33 tasmājjīvanmuktiṃ samīhamānena yoginā prathamam / divyā tanurvidheyā haragaurīsṛṣṭisaṃyogāt // grht_1.33 // *comm. mugdhāvabodhinī: iti bahudhā vicāryeṣṭavastustutim āha tasmād ityādi // grhtcm_1.33:1 //yato brahmādayo jīvanmuktāś cānye divyāṃ tanuṃ vidhāya muktiṃ prāptās tasmāddhetor yoginā yogayuktena prathamaṃ divyā tanur vidheyā dṛḍhaśarīraṃ kāryam ityarthaḥ // grhtcm_1.33:2 //kiṃviśiṣṭena yoginā jīvanmuktiṃ samīhamānena yoginā divyā tanur vidheyā // grhtcm_1.33:3 //kutaḥ haragaurīsṛṣṭisaṃyogāt // grhtcm_1.33:4 //umeśvarasṛṣṭo rasendras tasya sevanād ityarthaḥ // grhtcm_1.33:5 //dṛḍhaśarīreṇa vāñchitaṃ sādhyate na tv anyathā // grhtcm_1.33:6 // start grht 1.34 tasyāpi sādhanavidhau sudhiyā pratikarmanirmalāḥ prathamam / aṣṭādaśasaṃskārā vijñātavyāḥ prayatnena // grht_1.34 // *comm. mugdhāvabodhinī: divyatanorhetutvād rasendrasya sādhanavidhau sādhanopadeśe sudhiyā pūjyamatinā puṃsā prathamam aṣṭādaśasaṃskārāḥ prayatnena jñātavyāḥ // grhtcm_1.34:1 //saṃskriyanta iti saṃskārāḥ // grhtcm_1.34:2 //puṃsyapi garbhādhānādayaḥ ṣoḍaśa saṃskārā vartante ata eva saṃskārair ubhayoḥ sāmyaṃ doṣābhāvatvaṃ guṇavattvaṃ ca syāt // grhtcm_1.34:3 //ato brāhmaṇakṣatriyavaiśyaśūdrāḥ syuḥ // grhtcm_1.34:4 //kiṃviśiṣṭāḥ saṃskārāḥ pratikarmanirmalāḥ karma karma prati nirdoṣāḥ // grhtcm_1.34:5 // start grht 2.1-2 <18 saṃskāras> svedanamardanamūrchotthāpanapātananirodhaniyamāśca / dīpanagaganagrāsapramāṇamatha cāraṇavidhānaṃ ca // grht_2.1 // garbhadrutibāhyadrutijāraṇarasarāgasāraṇaṃ caiva / krāmaṇavedhau bhakṣaṇamaṣṭādaśadheti rasakarma // grht_2.2 // *comm. mugdhāvabodhinī: yasyopajīvyate kīrtiḥ saṅgameva sudhābhujām / sa śrīmān kārayāmāsa vṛttiṃ mugdhāvabodhinīm // grhtcm_2.1-2:1 // āryādvayena rasāṣṭādaśasaṃskāroddeśaḥ kṛtaḥ // grhtcm_2.1-2:2 // start grht 2.3 <1. svedana> āsurīpaṭukaṭukatrayacitrārdrakamūlakaiḥ kalāṃśaistu / sūtasya kāñjikena tridinaṃ mṛduvahninā svedaḥ // grht_2.3 // *comm. mugdhāvabodhinī: adhunā saṃskārāṇāṃ sādhane lakṣaṇam āha // grhtcm_2.3:1 //tatra prathamoddiṣṭasya svedanasaṃskārasya sādhanaṃ spaṣṭayannāha āsurītyādi // grhtcm_2.3:2 //sūtasya pāradasya tridinaṃ dinatrayaparimāṇaṃ yathā syāttathā mṛduvahninā svalpāgninā svedaḥ svedanaṃ kāryam // grhtcm_2.3:3 //kena kāñjikena sauvīreṇa // grhtcm_2.3:4 //kaiḥ saha āsurīpaṭukaṭukatrayacitrārdrakamūlakaiḥ saha // grhtcm_2.3:5 //āsurī rājikā paṭu saindhavaṃ lavaṇaviśeṣaḥ kecitpaṭuśabdena kṣāramapi vyācakṣate kaṭukatrayaṃ śuṇṭhīmaricapippalyaḥ citrakaṃ pratītam ārdrakaṃ kandaviśeṣo nāgarahetuḥ mūlakaṃ kandaviśeṣaḥ prasiddhaḥ // grhtcm_2.3:6 //kiṃviśiṣṭairetaiḥ kalāṃśaiḥ ṣoḍaśāṃśaiḥ ṣoḍaśāṃśaḥ pratyekaṃ saṃyujyate // grhtcm_2.3:7 //sarvasaṃmatamidaṃ vyākhyānām // grhtcm_2.3:8 //atra viśeṣaḥ kāñjike sarvadhānyāmlasaṃdhānaṃ tuṣavarjye tu kārayet // grhtcm_2.3:9 //uragā triphalā krāntā laghuparṇī śatāvarī // grhtcm_2.3:10 //tena yuktaṃ rasasvinnaṃ tridinaṃ mṛduvahninā // grhtcm_2.3:11 // dolāyantreṇa tīvreṇa mardayitvā punaḥ punaḥ / iti rasendramaṅgalāt // grhtcm_2.3:12 // kṣārāmlair oṣadhair vāpi dolāyantre sthitasya hi / pācanaṃ svedanākhyaṃ syānmalaśaithilyakārakam / iti paribhāṣā // grhtcm_2.3:13 // dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ // grhtcm_2.3:14 // tasyopari kṣipeddaṇḍaṃ tanmadhye rasapoṭalīm / baddhvā tu svedayedetaddolāyantramiti smṛtam / iti dolāyantralakṣaṇam // grhtcm_2.3:15 // start grht 2.4 <2. mardana> guḍadagdhorṇālavaṇair mandiradhūmeṣṭakāsurīsahitaiḥ / rasaṣoḍaśāṃśamānaiḥ sakāñjikairmardanaṃ tridinam // grht_2.4 // *comm. mugdhāvabodhinī: dvitīyoddiṣṭasya mardanasya sādhanaṃ spaṣṭayannāha guḍetyādi // grhtcm_2.4:1 //etair auṣadhair dinatrayaṃ parimāṇaṃ rasasya mardanaṃ kāryam // grhtcm_2.4:2 //etaiḥ kaiḥ guḍadagdhorṇālavaṇaiḥ guḍa ikṣuvikāraḥ prasiddhaḥ dagdhorṇā dagdhā cāsau ūrṇā ceti samāsaḥ ūrṇā pratītā meṣaromanicayam ityarthaḥ lavaṇaṃ saindhavamekaṃ guḍadagdhorṇārajanī iti vā pāṭhaḥ tatra haridrā grāhyā na saindhavam // grhtcm_2.4:3 //rasaṣoḍaśāṃśamānaiḥ rasātṣoḍaśāṃśapramāṇaiḥ // grhtcm_2.4:4 //aṃśa ityasya pratyekaṃ sambandhaḥ // grhtcm_2.4:5 //viśeṣaścātra vastraiścaturguṇair baddhaḥ sūtaḥ sthāpyaḥ śubhe 'hani // grhtcm_2.4:6 //lohārkāśmajakhalve tu tapteṣveva tu mardayet // grhtcm_2.4:7 // uddiṣṭair oṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi / peṣaṇaṃ mardanākhyaṃ syāttadbahirmalanāśanam iti paribhāṣā // grhtcm_2.4:8 // atra yantraṃ tu khalvākhyaṃ jñeyam // grhtcm_2.4:9 //tallakṣaṇaṃ tu khalvayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ // grhtcm_2.4:10 //ṣoḍaśāṅgulikotsedhā navāṅgulikavistarā iti // grhtcm_2.4:11 //khalvayogyaśilālakṣaṇaṃ prasaṅgād uktam // grhtcm_2.4:12 //utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo 'tha munibhir nimnas tathaivāṅgulaiḥ // grhtcm_2.4:13 //pālyāṃ hy aṅgulavistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khalvo mato mardane iti // grhtcm_2.4:14 // start grht 2.5-6 <3. mūrchana> malaśikhiviṣābhidhānā rasasya naisargikās trayo doṣāḥ / mūrchāṃ malena kurute śikhinā dāhaṃ viṣeṇa mṛtyuṃ ca // grht_2.5 // gṛhakanyā harati malaṃ triphalāgniṃ citrakaśca viṣam / tasmād ebhir miśrair vārān saṃmūrchayetsapta // grht_2.6 // *comm. mugdhāvabodhinī: rasasya pāradasya doṣās trayo vartante // grhtcm_2.5-6:1 //kiṃviśiṣṭāḥ malaśikhiviṣābhidhānāḥ malaśca śikhī ca viṣaṃ ca tānyevābhidhānaṃ nāma yeṣāṃ te tathoktāḥ // grhtcm_2.5-6:2 //punaḥ kiṃviśiṣṭāḥ naisargikāḥ nisarga utpattis tatsambandhinaḥ sahajā ityarthaḥ // grhtcm_2.5-6:3 //viśeṣaścātra malādyāḥ pañcadoṣāḥ syur bhūjādyāḥ saptakañcukāḥ // grhtcm_2.5-6:4 //kuṣṭānaṣṭau rasāntaḥsthā rase te 'nantadoṣadāḥ iti rasasaṃketakalikāyām // grhtcm_2.5-6:5 //yadyapi rasendramaṅgale pañca malādayo naisargikā doṣāḥ kathitās tathāpyatra traya eva anye dve gurutvacapalatve naisargikadoṣarūpe kuto na staḥ tribhiḥ svedanamardanamūrchanātmakaiḥ saṃskārair anivṛtteḥ // grhtcm_2.5-6:6 //naisargikagrahaṇād vaikārikāṇām api grahaṇaṃ syāt // grhtcm_2.5-6:7 //atra naisargikā uktā vaikārikāḥ kuto noktāḥ vaikārikāṇāṃ bhāvābhāvāt // grhtcm_2.5-6:8 //raso doṣatrayāvṛtaḥ prāśyamānaḥ kiṃ karoti malena maladoṣeṇa mūrchām indriyamohaṃ kurute śikhinā vahninā dāhaṃ viṣeṇa mṛtyuṃ maraṇaṃ ceti samuccaye // grhtcm_2.5-6:9 //eṣāmapaharaṇaṃ kāryamiti bhāvaḥ // grhtcm_2.5-6:10 // svarūpasya vināśena piṣṭitvāpādanaṃ hi yat / vidvadbhir jitasūto 'sau naṣṭapiṣṭaḥ sa ucyate // grhtcm_2.5-6:11 // mardanoddiṣṭabhaiṣajyair naṣṭapiṣṭatvakārakam / tanmūrchanam iti proktaṃ doṣatrayavināśanam iti // grhtcm_2.5-6:12 // yantram atra khalvam eva pūrvoktaṃ yat // grhtcm_2.5-6:13 //tridoṣāpaharaṇaṃ mūrchanaṃ cāha gṛhakanyetyādi // grhtcm_2.5-6:14 //gṛhakanyā gṛhakumārikā malaṃ prathamaṃ doṣaṃ harati // grhtcm_2.5-6:15 // punastriphalā trayāṇāṃ phalānāṃ samāhāraḥ triphalā agniṃ dvitīyaṃ doṣaṃ harati samāhāro yathā ekā harītakī yojyā dvau ca yojyau vibhītakau / catvāryāmalakānyeva triphaleyaṃ prakīrtitā / iti // grhtcm_2.5-6:16 // punaścitrako'gniḥ viṣaṃ tṛtīyaṃ doṣaṃ harati dūrīkarotītyarthaḥ // grhtcm_2.5-6:17 //tasmāddhetor ebhis tribhir gṛhakanyātriphalācitrakair miśritair ekīkṛtai rasaṃ sapta vārānmūrchayet vidhivanmūrchanaṃ kuryāt // grhtcm_2.5-6:18 // viśeṣaścātra / mūrchanaṃ rasarājasya kartavyaṃ vādibhiḥ sadā / viṣais triphalayā pūrvaṃ bṛhatyopaviṣastathā // grhtcm_2.5-6:19 // karkoṭī kṣārakandābhyāṃ citreṇa gṛhakanyayā / ekenāpyatha saṃmardyo yāmamekaṃ tu pāradaḥ // grhtcm_2.5-6:20 // kiṃnarayantram ādāya hy oṣadhyā lepayettalam / navatārayutaṃ sūtaṃ yantramadhyagataṃ nyaset // grhtcm_2.5-6:21 // dadyād rasopari śarāvaṃ saṃdhilepaṃ dṛḍhaṃ mṛdā / lavaṇena ca sampūrya dvāraṃ saṃrudhya yatnataḥ // grhtcm_2.5-6:22 // cuhlikopari saṃsthāpya dīptāgniṃ jvālayet sudhīḥ / yāmaikena taduttārya kartavyaḥ śītalo rasaḥ // grhtcm_2.5-6:23 // yantrāduddhṛtya yatnena sūtamutthāpya mūrchitam / amūrchitas tadā deyaḥ kalāṃśaṃ mūrchite rasaḥ // grhtcm_2.5-6:24 // sindhūtthaṭaṅkaṇābhyāṃ ca mardayen madhusaṃyutaṃ dolāyantre tataḥ svedyaḥ kṣārāmlalavaṇaiḥ saha / utthāpya mūrchayetpaścāt vāraṃvāraṃ raseśvaram / punarutthāpitaṃ kuryād ekaviṃśativārakam // grhtcm_2.5-6:25 // iti rasasāre // grhtcm_2.5-6:26 // start grht 2.7 amunā vimardanena hi suviśuddho nāgavaṅgaparimuktaḥ / sūtaḥ pātanayantre samutthitaḥ kāñjikakvāthāt // grht_2.7 // *comm. mugdhāvabodhinī: sūto nāgavaṅgaparimukto bhavati nāgavaṅgābhyāṃ doṣābhyāṃ virahitaḥ pārado bhavatītyarthaḥ kiṃviśiṣṭaḥ san samutthitaḥ san // grhtcm_2.7:1 //pātanayantre sthālīdvayasampuṭe samyagvidhānenotthitaḥ san // grhtcm_2.7:2 //kasmāt kāñjikaṃ sauvīraṃ pūrvavarṇitaṃ tatkvāthasaṃyogād ityarthaḥ // grhtcm_2.7:3 //hi niścitam // grhtcm_2.7:4 //amunā virecanena uktaśodhanena sūtaḥ suviśuddho bhavet viśeṣaśuddho bhaved ityutthāpanam // grhtcm_2.7:5 //anena vidhinā hiṅgulasthasya sūtasyāpi utthāpanaṃ bhavati // grhtcm_2.7:6 //svedanādikayogena svarūpāpādanaṃ punaḥ // grhtcm_2.7:7 //tadutthāpanamityuktaṃ mūrchāvyāpattināśanam iti // grhtcm_2.7:8 //ut ūrdhvaṃ sthāpanam utthāpanam // grhtcm_2.7:9 // atra yantraṃ tu / aṣṭāṅgulaparīṇāhamānāhena daśāṅgulam / caturaṅgulakotsedhaṃ toyādhāro 'ṅgulādadhaḥ // grhtcm_2.7:10 // adhobhāṇḍe mukhaṃ ca tasya bhāṇḍasyoparivartinaḥ / ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet // grhtcm_2.7:11 // pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ // grhtcm_2.7:12 // vilipya śoṣayet saṃdhiṃ jalādhāre jalaṃ kṣipet / cullyām āropayedetat pātanāyantram īritam // grhtcm_2.7:13 // iti // grhtcm_2.7:14 // start grht 2.8 kṛtvā tu śulbapiṣṭiṃ nipātyate nāgavaṅgaśaṅkātaḥ / tasmindoṣān muktvā nipatati śuddhas tathā sūtaḥ // grht_2.8 // *comm. mugdhāvabodhinī: pañcamoddiṣṭaṃ pātanasaṃskāraṃ spaṣṭayannāha kṛtvetyādi // grhtcm_2.8:1 //tu punaḥ utthitaṃ sūtaṃ śulbapiṣṭiṃ kṛtvā śulbena tāmreṇa saha tayormelanaṃ yathā syāttathā peṣaṇaṃ vidhāya tasmin pātanayantre nipātyate karmavideti śeṣaḥ // grhtcm_2.8:2 //kutaḥ nāgavaṅgaśaṅkātaḥ nāgavaṅgadoṣaglānitaḥ // grhtcm_2.8:3 //tathā uktavidhānena nipatati sati pātanakarmaṇi kṛte sati śuddhaḥ sūto bhavet // grhtcm_2.8:4 //vāramityanukte granthāntare trisaptaikaviṃśativāraṃ pātanakarmaṇi kṛte sati samyak nāgavaṅgaśaṅkā naśyatīti bhāvaḥ // grhtcm_2.8:5 // viśeṣaścātra pātanayantre / dvau bhāgau śuddhasūtasya śulbabhāgaikasaṃyutau / viṃśāṃśaṃ lavaṇaṃ dattvā piṣṭīkuryācca sundaram // grhtcm_2.8:6 // aṣṭāṅgulavistīrṇaṃ dairghyeṇa daśāṅgulaṃ tv adhobhāṇḍam / kaṇṭhādadhaḥ samantāccaturaṅgulīkṛtajalādhāram // grhtcm_2.8:7 // antaḥ praviṣṭatalabhāṇḍavadanaṃ jalamagnanijamukhaprāntam / upariṣṭāc ciṇṭighaṭī deyodaraṣoḍaśāṅgulaviśālā // grhtcm_2.8:8 // tasminnadhordhvabhāṇḍe nipātitaḥ sakaladoṣanirmuktaḥ / sutarāṃ bhavati rasendro jīrṇagrāso'pi pātyo'sau // grhtcm_2.8:9 // adha ūrdhvaṃ tathā tiryak pātastrividha ucyate / yatra tiṣṭhati sūtendro vahnis tatrānyathā jalam // grhtcm_2.8:10 // uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / niryāpanaṃ pātanasaṃjñamuktaṃ vaṅgāhisamparkajakañcukaghnam // grhtcm_2.8:11 // iti // grhtcm_2.8:12 //ūrdhvapāte rasasyordhvagamanaṃ tatrādhaḥpātre vahniḥ jalamūrdhvapātre adhaḥpāte tu rasasyādhastādgamanaṃ bhavati yantraṃ tadeva paraṃ tu agnijalayorvyatyāsaḥ jalam atrādhaḥpātre agnirūrdhvapātre tiryakpāte tu rasastiryak patati tatraikapātrapṛṣṭhe jalam anyapātrādho vahniḥ // grhtcm_2.8:13 // start grht 2.9-16 aṣṭāṅgulavistāraṃ dairghyeṇa daśāṅgulaṃ tv adhobhāṇḍam / kaṇṭhādadhaḥ samucchritaṃ caturaṅgulaṃ kṛtajalādhāram // grht_2.9 // antaḥpraviṣṭatalabhāṇḍavadanaṃ jalamagnanijamukhaprāntā / upariṣṭāccipiṭaghaṭī deyodaraṣoḍaśāṅgulaviśālā // grht_2.10 // tasminn ūrdhvabhāṇḍe nipātitaḥ sakaladoṣanirmuktaḥ / sutarāṃ bhavati rasendro dravye ca rasāyane yogyaḥ // grht_2.11 // kṛtvā ca naṣṭapiṣṭiṃ triphalāśikhiśigrurājikāpaṭubhiḥ / saṃlepya cordhvabhāṇḍe dīptaikapalairadhaḥpātyaḥ // grht_2.12 // athavā dīpakayantre nipātitaḥ sakaladoṣanirmuktaḥ / tiryakpātanavidhinā nipātyaḥ sūtarājastu // grht_2.13 // ślakṣṇīkṛtamabhradalaṃ rasendrayuktaṃ tathāranālena / khalve dattvā mṛditaṃ yāvat tannaṣṭapiṣṭatām eti // grht_2.14 // kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnau / saṃsvedya pātyate'sau na patati yāvaddṛḍhaścāgniḥ // grht_2.15 // mardanamūrchanapātaiḥ kadarthito bhajati mandavīryatvāt / sṛṣṭyambujair nirodhāllabdhāpyāyo na ṣaṇḍhaḥ syāt // grht_2.16 // *comm. mugdhāvabodhinī: ṣaṣṭhoddiṣṭaṃ nirodhanasaṃskāraṃ spaṣṭayannāha mardanetyādi // grhtcm_2.9-16:1 //etair mardanamūrchanapātaiḥ saṃskāraviśeṣaṃ kṛtvā mandavīryatvāt kadarthito bhavati // grhtcm_2.9-16:2 //kutsitavidhānena kadarthito bhavatītyarthaḥ punaḥ sūtaḥ sṛṣṭyambujaiḥ saha mardanānantaraṃ nirodhāt mūṣādvayasampuṭe kūpikāyāṃ vā nirodhāt rundhanāt labdhāpyāyaḥ prāptabalaḥ san na ṣaṇḍhaḥ syāt na śukrarahito bhavati // grhtcm_2.9-16:3 //sṛṣṭiḥ mūtraśukraśoṇitarūpā ambujaṃ lavaṇaṃ saindhavaṃ kamalam iti mandāḥ // grhtcm_2.9-16:4 // sṛṣṭiryathā / go'jāvinaranārīṇāṃ mūtraṃ śukraṃ ca śoṇitam / sṛṣṭireṣā samākhyātā ṣaṇḍhadoṣavināśinī / iti śaktyavatārāt // grhtcm_2.9-16:5 // yantraṃ yathā / raktasaindhavakhoṭena mūṣādvaṃdvaṃ prakalpayet / tatsampuṭe rasaṃ kṣiptvā navasāraṃ sanimbukam // grhtcm_2.9-16:6 // sampuṭasya prayatnena lepayet saṃdhimuttamam / vajramṛtsnāṃ samādāya veṣṭayettatprayatnataḥ // grhtcm_2.9-16:7 // chāyāśuṣkaṃ ca tatkṛtvā bhūgarte sthāpayettataḥ / aṣṭāṅgulapramāṇena mūṣordhvaṃ tatra pūraṇam // grhtcm_2.9-16:8 // trisaptadinaparyantaṃ karīṣāgniṃ ca kārayet / dine dine prakartavyā mūṣā saindhavanūtanā // grhtcm_2.9-16:9 // svedayet tat prayatnena bhūgarbhe sthāpayettataḥ / athavā kūpikāmadhye sūtaṃ saindhavasaṃyutam // grhtcm_2.9-16:10 // bhūgarbhe ca tataḥ sthāpyam ekaviṃśaddināvadhi / ayaṃ nirodhako nāmnā mahāmukhakaro rase // grhtcm_2.9-16:11 // iti // grhtcm_2.9-16:12 // start grht 2.17 <7. niyamana> iti labdhavīryaḥ samyak capalo'sau saṃniyamyate tadanu / phaṇinayanāmbujamārkavakarkoṭīciñcikāsvedāt // grht_2.17 // *comm. mugdhāvabodhinī: saptamoddiṣṭasaṃskāraṃ spaṣṭayannāha itītyādi // grhtcm_2.17:1 //iti pūrvoktavidhānena yantraṇādinā tadanu rodhanānantaram asau capalaścañcalo raso niyamyate karmavidā saṃniyamanaṃ kriyate // grhtcm_2.17:2 //kasmāt phaṇīlaśunāmbujamārkavakarkoṭīciñcikāsvedāt phaṇī tāmbūlaṃ laśunaṃ rasonaḥ ambujaṃ lavaṇaṃ mārkavaḥ bhṛṅgarājaḥ karkoṭīti pratītā vandhyā ciñcikā amlikā etābhiḥ saha yaḥ svedaḥ yantre agnitāpaḥ tasmāt // grhtcm_2.17:3 //kiṃviśiṣṭaḥ samyak labdhavīryaḥ prāptabalo vīryavān rasaḥ capalatvanivṛttaye niyamyata ityarthaḥ // grhtcm_2.17:4 // viśeṣaścātra kācakūpīṃ mṛdā lipya raso madhye vimucyate / kalāṃśaṃ ṭaṅkaṇaṃ dattvā madhye kiṃcit pradīyate // grhtcm_2.17:5 // dvāramudrā prakartavyā vajramṛttikayā dṛḍhā / bhūgarbhe kūpikāṃ sthāpya sitayā garbhapūraṇam // grhtcm_2.17:6 // karīṣāgniḥ prakartavya ekaviṃśaddināvadhi / ayaṃ niyāmako nāma vahnipratyantakārakaḥ // grhtcm_2.17:7 // rodhanāllabdhavīryasya capalatvanivṛttaye / kriyate yo rasasvedaḥ proktaṃ niyamanaṃ hi tat // grhtcm_2.17:8 // iti // grhtcm_2.17:9 // yantralakṣaṇaṃ tu / catuḥprasthajalādhāraṃ caturaṅgulakānanam / ghaṭayantramidaṃ proktaṃ tadāpyāyanakaṃ smṛtam iti // grhtcm_2.17:10 // start grht 2.18 <8. dīpana> bhūkhagaṭaṅkaṇamaricair lavaṇāsurīśigrukāñjikais tridinam / svedena dīpito'sau grāsārthī jāyate sūtaḥ // grht_2.18 // *comm. mugdhāvabodhinī: aṣṭamoddiṣṭasya dīpanasaṃskārasya vidhiṃ spaṣṭayannāha bhūkhagetyādi // grhtcm_2.18:1 //asau pūrvasaṃskṛtarasa etair auṣadhais tridinaṃ nirantaraṃ yathā syāt tathā svedena dīpitaḥ kṣutpīḍitaḥ san grāsārthī kavalābhilāṣī jāyate // grhtcm_2.18:2 //etair oṣadhaiḥ bhūkhagaṭaṅkaṇamaricaiḥ na kevalam etaiḥ punar lavaṇāsurīśigrukāñjikaiḥ // grhtcm_2.18:3 //bhūḥ tuvarī khagaḥ kāsīsaṃ ṭaṅkaṇaṃ saubhāgyaṃ maricam ūṣaṇam etaiḥ // grhtcm_2.18:4 //punaḥ lavaṇaṃ saindhavam āsurī rājikā śigruḥ saubhāñjanaṃ vṛkṣaviśeṣaḥ kāñjikaṃ pūrvoktam amlībhūtam etaiśceti // grhtcm_2.18:5 // viśeṣaścātra / svedanaṃ rasarājasya kṣārāmlaviṣamadyakaiḥ / bījapūraṃ samādāya vṛntamutsṛjya kārayet // grhtcm_2.18:6 // tasya madhye kṣipetsūtaṃ kalāṃśakṣārasaṃyutaṃ / dvāraṃ nirudhya yatnena vastramadhye nibandhayet // grhtcm_2.18:7 // dolāsvedaḥ prakartavya ekaviṃśaddināvadhi / dine dine prakartavyaṃ nūtanaṃ bījapūrakam // grhtcm_2.18:8 // lelihāno hi dhātūṃśca pīḍyamāno bubhukṣayā / amunaiva prakartavyaṃ rasarājasya dīpanam // grhtcm_2.18:9 // tryahaṃ saptadinaṃ vātha caturdaśaikaviṃśatim / saṃskāraḥ sūtarāje tu kramāt kramataraṃ varam // grhtcm_2.18:10 // iti // grhtcm_2.18:11 // start grht 2.19 iti dīpito viśuddhaḥ pracalitavidyullatāsahasrābhaḥ / bhavati yadā rasarājaś cāryo satvādi tadā bījam // grht_2.19 // *comm. mugdhāvabodhinī: kṛtāṣṭasaṃskārasya pāradasya saṃskārāntarasiddhāṃ parīkṣām āha itītyādi // grhtcm_2.19:1 //iti pūrvoktaprakāreṇa rasarājo dīpitaḥ san kṣudutpīḍitaḥ san viśuddho bhavati // grhtcm_2.19:2 //yadīdṛśo bhavati rasarājastadā cāryaḥ cāraṇakarma kāryam // grhtcm_2.19:3 //kīdṛk pracalitavidyullatāsahasrābhaḥ prakarṣeṇa calatyaś calanaśīlā yā vidyutastāsāṃ sahasrasyeva bhā dīptir yasya sa tathoktaḥ // grhtcm_2.19:4 //kiṃ kṛtvā cāryaḥ idamagre vakṣyamāṇaṃ kiṃcit dhātūparasamahārasaratnasaṃjñakaṃ dvitīyaṃ rasarājasambandhinaṃ dattvā saṃyojyetyarthaḥ // grhtcm_2.19:5 // start grht 2.20 pītakriyāsu pītaṃ śvetaṃ tārakriyāsu mukham ādau / deyaṃ khalve ghṛṣṭo divyauṣadhibhiḥ sa nirmukhaś carati // grht_2.20 // iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre rasaśodhanātmako dvitīyo'vabodhaḥ // *comm. mugdhāvabodhinī: kiṃ dvitīyamityāśaṅkya taṃ spaṣṭayannāha pītetyādi // grhtcm_2.20:1 //ādau prathamaṃ mukhaṃ vidheyam ityadhyāhāraḥ pāradasya mukhaṃ kāryamityarthaḥ // grhtcm_2.20:2 //tataścetpītakriyā bhavanti svarṇasambandhīni kāryāṇi bhavanti tadā pītaṃ svarṇaṃ deyam // grhtcm_2.20:3 //śvetakriyāsu śvetaṃ deyaṃ śvetaṃ tāram ityarthaḥ // grhtcm_2.20:4 //svarṇatārādikaṃ khalve dattaṃ kṛtamukho rasaścarati // grhtcm_2.20:5 //punarnirmukho rasaḥ akṛtamukho rasaḥ khalve ghṛṣṭo gharṣitaḥ san pūrvoktaṃ carati bhakṣayati // grhtcm_2.20:6 //kābhiḥ saha divyauṣadhībhir vakṣyamāṇābhiḥ saha // grhtcm_2.20:7 // yathā padyam / sāsyo rasaḥ syātpaṭuśigrututthaiḥ sarājikair vyoṣaṇakais trirātram / piṣṭastataḥ svinnatanuḥ suvarṇamukhānayaṃ khādati sarvadhātūn // grhtcm_2.20:8 // iti // grhtcm_2.20:9 // nirmukhaśca amlavargeṇa saṃyuktaṃ yathālābhena mardayet / abhrakādīṃśca carate sūtako vāsanāmukhaḥ // grhtcm_2.20:10 // iyanmānasya sūtasya bhojyadravyātmikā mitiḥ / iyatītyucyate yāsau grāsamānamitīritam // grhtcm_2.20:11 // iti paribhāṣā // grhtcm_2.20:12 //iti śrīmatkuralakulapayodhisudhākaramiśramaheśātmajacaturbhujamiśraviracitāyāṃ mugdhāvabodhinyāṃ rasahṛdayaṭīkāyāṃ rasaśodhanātmako dvitīyo'vabodhaḥ // grhtcm_2.20:13 // start grht 3.1 ghanarahitabījacāraṇasamprāptadalādilābhakṛtakṛtyāḥ / kṛpaṇāḥ prāpya samudraṃ varāṭikālābhasaṃtuṣṭāḥ // grht_3.1 // *comm. mugdhāvabodhinī: sudhākaragrāsasattvaṃ padmākarasukhāvaham / tathā vibhūtayaścāsya sajjanānandakārakāḥ // grhtcm_3.1:1 // anena padyena granthasya guṇādhikyaṃ saṃmatatvaṃ ca varṇayannāha ghanetyādi // grhtcm_3.1:2 //ye evaṃvidhāḥ puruṣāste kṛpaṇā eva // grhtcm_3.1:3 //kiṃviśiṣṭāḥ ghanarahitabījacāraṇasamprāptadalādidravyakṛtakṛtyāḥ ghanenābhrakeṇa rahitaṃ varjitaṃ yad bījacāraṇam anyadhātvādīnāṃ bījakavalanaṃ tena yatprāptaṃ dalādidravyaṃ pattrarañjanavarṇavṛddhitārakṛṣṭī melāpakādikaṃ vastu tena ye kṛtakṛtyāḥ pūrṇāḥ ātmānaṃ manyante ityadhyāhāraḥ // grhtcm_3.1:4 //kiṃviśiṣṭāḥ kṛpaṇāḥ samudraṃ prāpya ratnākaraṃ labdhvā varāṭikālābhasaṃtuṣṭāḥ kapardikālābhena saṃtuṣṭiṃ prāptaḥ daridrabhāvāditi bhāvaḥ // grhtcm_3.1:5 //tathā evaṃvidhāḥ kṛpaṇā idaṃ śāstraṃ ratnākararūpaṃ bahuratnaṃ prāpya dalādidravyeṇa kṛtakṛtyāḥ // grhtcm_3.1:6 //śāstrasamudrayor guṇaratnaiḥ sāmyaṃ varāṭikādalādirdravyayoḥ sāmyaṃ tucchatayā yata ubhāv api nikṛṣṭāv eva // grhtcm_3.1:7 //yata etacchāstraṃ bahupradaṃ mudrikāvedhasparśavedhadhūmavedhaśabdavedhadhāmyavedhādhāmyadhātuvedhapradatvāt // grhtcm_3.1:8 // start grht 3.2 anye punarmahānto lakṣmīkarirājakaustubhādīni / avadhīrya labdhavantaḥ parāmṛtaṃ cāmarā jātāḥ // grht_3.2 // *comm. mugdhāvabodhinī: punaratra granthe guṇādhikyaśataṃ ca varṇayannāhānye ityādi // grhtcm_3.2:1 //punar ity aprathamaviśeṣaṇayor iti prasādaḥ // grhtcm_3.2:2 //atra punarviśeṣaṇe // grhtcm_3.2:3 //anye pūrvebhyo mahānto vartante // grhtcm_3.2:4 //kiṃ kurvantaḥ parāmṛtaṃ labdhavantaḥ santa amarā jātā maraṇarahitā jīvanmuktā jātā ityarthaḥ // grhtcm_3.2:5 //paraṃ ca tadamṛtaṃ ceti samāsaḥ mokṣam ityarthaḥ // grhtcm_3.2:6 //kiṃ kṛtvā lakṣmīkarirājakaustubhādīni avadhīrya avahelanaṃ vidhāya lakṣmīrharipriyā karirāja airāvata indravāraṇaḥ kaustubho harermaṇiḥ ityādīni caturdaśaratnāni // grhtcm_3.2:7 //satām ayameva svabhāvaḥ daridrāṇāṃ kṛpaṇānāṃ pūrvavat // grhtcm_3.2:8 //ata evaitacchāstraṃ kṛpaṇamahatāṃ nikaṣarūpam // grhtcm_3.2:9 // start grht 3.3 kṣārauṣadhipaṭvamlaiḥ kṣudbodho rāgabandhane svedāt / na punaḥ pakṣacchedo dravatvaṃ vā vinā gaganam // grht_3.3 // *comm. mugdhāvabodhinī: sarvotkṛṣṭatvena gaganagrāsasādhanam āha kṣāretyādi // grhtcm_3.3:1 //kṣudbodho rasarājasya jāyate iti śeṣaḥ // grhtcm_3.3:2 //kaiḥ kṛtvā kṣārauṣadhipaṭvamlaiḥ kṣārauṣadhayo 'himārādayaḥ paṭu saindhavam amlam amlavetasādi etaiḥ kṣudutpattir bhaved ityarthaḥ // grhtcm_3.3:3 // kṣārauṣadhayo yathā / ahimāramapāmārge taṇḍulīyakasaṃyutam / snuhyarkakaravīraṃ ca lāṅgalīkṣīrakandau // grhtcm_3.3:4 // karkoṭīṃ kañcukīṃ tumbāṃ palāśaṃ cāgnimanthakam / karīraṃ citrakaṃ śigruṃ varuṇaṃ vetasaṃ vaṭam // grhtcm_3.3:5 // paṭolyarjunakūṣmāṇḍakadalīvajrakandakam / aśvatthaṃ sūraṇaṃ jālīṃ dahet kandān anekaśaḥ // grhtcm_3.3:6 // antardhūmena sarvāṃśca devadālīṃ dahettathā / auṣadhikṣāranāmāsau gaṇastu parikīrtitaḥ // grhtcm_3.3:7 // iti // grhtcm_3.3:8 // amlaṃ yathā / amlavetasajambīraṃ lakucaṃ bījapūrakam / cāṅgerī caṇakāmlaṃ ca nāraṅgaṃ tittiḍī tathā // grhtcm_3.3:9 // ambaṣṭhā karamardaśca kapitthaḥ karaṇādikaḥ / pañcāmlasaṃyuto vā syādamlavargaḥ prakīrtitaḥ // grhtcm_3.3:10 // caṇakāmlaṃ ca sarveṣām ekameva praśasyate / amlavetasamekaṃ vā sarveṣāmuttamottamam // grhtcm_3.3:11 // iti // grhtcm_3.3:12 //ityetaiḥ kṣārauṣadhipaṭvamlaiḥ kṣudbodho bhavet rāgabandhane ca bhavetāṃ rāgo rañjanaṃ bandhanaṃ pūrvam upavarṇitam // grhtcm_3.3:13 //kuto hetoḥ etaiḥ pūrvoktaiḥ karaṇarūpaiḥ svedāt // grhtcm_3.3:14 //punariti viśeṣaṇe // grhtcm_3.3:15 //pakṣacchedaḥ rasapakṣāpakartanaṃ yathā sthiro bhavati dravyatvaṃ guṇavattvaṃ vā gaganamabhrakaṃ vinā na bhavatītyarthaḥ // grhtcm_3.3:16 // start grht 3.4 abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ / saṃdhānavāsanauṣadhinirmukhasamukhā mahāyogāḥ // grht_3.4 // *comm. mugdhāvabodhinī: dravyatvam abhrakeṇāhābhrakajīrṇa ityādi // grhtcm_3.4:1 //balarahite atikṣudbodhe ṣaṇḍhatā bhavet // grhtcm_3.4:2 // yathā / śītatvānmardanābhāvāl lohāśuddhasya jāraṇāt / viḍaprabhūtadānād vā bhuṅkte jīrṇādajīrṇagaḥ // grhtcm_3.4:3 // atyagnito nirāhārāt krāmaṇārahitasya ca / ityetā vikriyā jñeyā aṣṭabhiḥ ṣaṇḍhatāṃ vrajet // grhtcm_3.4:4 // iti // grhtcm_3.4:5 //ato raso'ṣṭasaṃskārānantaram abhrakajīrṇaḥ kartavyaḥ yato'bhrakajīrṇaṃ balavān bhavati // grhtcm_3.4:6 //abhrakajīrṇe grāsanyāye na jāritaṃ yasmin sa tathoktaḥ // grhtcm_3.4:7 //tasyābhrajāraṇāyogyasya rasasya cāraṇe kevalakavalane ete proktāḥ // grhtcm_3.4:8 //ete ke saṃdhānavāsanauṣadhinirmukhasamukhā eva mahāyogāḥ mahaddravyatvakārakāḥ saṃdhānaṃ sarvadhānyānām aṣṭauṣadhyādīnāṃ ca saṃdhānaṃ yathā sarvadhānyāni nikṣipya āranālaṃ tu kārayet // grhtcm_3.4:9 //sapattramūlasaṃyuktā auṣadhīstatra niḥkṣipet // grhtcm_3.4:10 // kṣitikāsīsasāmudrasindhutryuṣaṇarājikaiḥ / saṃyuktaṃ kārayettattu soṣme saptāhasaṃsthitam // grhtcm_3.4:11 // taccāranālasaṃyuktaṃ tāmrabhāṇḍe tu saṃdhayet / ityabhrakacāraṇārthaṃ saṃdhānam // grhtcm_3.4:12 // vāsanauṣadhyo yathā / vijñeyamauṣadhīvargaṃ yathā śāstrairudāhṛtam / jalajaṃ sthalajaṃ caiva samyak jñātvā tu kārayet // grhtcm_3.4:13 // jalajā utpalī padmā sthalajā ca prasāriṇī / jālinī abhracandrā ca citraparṇī triparṇikā / rasacandraukasaś caiva tathā ca jalamūlakaḥ / samaṅgā vāribhūtā ca apāmārgo jalodbhavā // grhtcm_3.4:14 // ajamārī upāmbuśca kumbhikā jalapippalī / jalapūrvāmbusītā ca kumārī nāginī tathā // grhtcm_3.4:15 // sitajaṅghā svaraścaiva tathā sarpaḥ sugandhikā / vṛddhā ca bṛhatī tadvanmūrtir mārjārapādikā // grhtcm_3.4:16 // tathā jalacakorī ca mīnākṣī ahilocanā / jayāṃvica varāhī ca apattrā īśvarī tathā // grhtcm_3.4:17 // kurkurī halinī caiva bṛhatī vajrakandakam / musalī vanamālā ca vidārī mohinī tathā // grhtcm_3.4:18 // māṇḍūkī lavaṇā caiva ugrā ca uttamā tathā / śikhipādī kapotī ca nandinī vṛścikālikā / haṃsapādī śikhā caiva sārivā vāyasī tathā / dantī gojihvikā caiva garuḍī hemapuṣpikā // grhtcm_3.4:19 // samaṅgā jalajā caiva māṃsī pāṣāṇabhedikā / alambuṣā meghanādā śukanādā kapotikī // grhtcm_3.4:20 // kṣīrikā tulasī dhānyā meṣikā ca vanārjakā / vārāhī caṇakāyāsī tathā ca aparājitā // grhtcm_3.4:21 // catuḥṣaṣṭigaṇo hy eṣa auṣadhīnāṃ prakīrtitaḥ / ṣaṣṭhāṣṭakaprayogena avasthāṃ naiva kārayet // grhtcm_3.4:22 // iti // grhtcm_3.4:23 //ayamoṣadhīgaṇaḥ saṃdhāne 'pi yojyaḥ // grhtcm_3.4:24 //saṃdhānaṃ ca vāsanauṣadhayaśca tābhiḥ kṛtvā ye nirmukhasamukhā eva yogāḥ akṛtamukhakṛtamukhā ityarthaḥ // grhtcm_3.4:25 // start grht 3.5 niścandrikaṃ hi gaganaṃ kṣārāmlairbhāvitaṃ tathā rudhiraiḥ / sṛṣṭitrayanīrakaṇātumbarurasamarditaṃ carati // grht_3.5 // *comm. mugdhāvabodhinī: nirmukhatvenābhrakacāraṇopāyamāha niścandrikam ityādi // grhtcm_3.5:1 //hi niścitaṃ yadgaganamabhrakaṃ niścandrikaṃ candrarahitaṃ bhavati vajrasaṃjñakam ityarthaḥ tadgaganaṃ rucirair nirdoṣair manoramair vividhaiḥ kṣārāmlair bhāvitaṃ plāvitaṃ kāryaṃ kṣārā yavakṣārasvarjikṣāraṭaṅkaṇakṣārādayo 'mlā amlavetasajambīrādyāḥ pūrvoktāḥ // grhtcm_3.5:2 //nanu kṣārā rucirāḥ kathaṃ bhavanti ucyate yathā sarjikācūrṇabhāgaikaṃ viṃśadbhāgaṃ jalasya ca // grhtcm_3.5:3 //tāvatkvāthyaṃ kṣiped bhāṇḍe yāvatphenaṃ sitaṃ bhavet // grhtcm_3.5:4 //kṣīṇe kṣīṇe jalaṃ dattvā śvetaphenaṃ ca gṛhyate // grhtcm_3.5:5 //tadā tu ḍekayantreṇa drāvayedagniyogataḥ // grhtcm_3.5:6 //triḥsaptavāraṃ kartavyaṃ drāvaṇaṃ mūtrasaṃyutam // grhtcm_3.5:7 //svarjikākṣāranāmāyaṃ drāvaṇe paramo mataḥ // grhtcm_3.5:8 //iti viśeṣavidhiḥ // grhtcm_3.5:9 //evamatyuttamāḥ kṣārāḥ syuḥ sampakvāḥ himāḥ // grhtcm_3.5:10 //punaḥ sṛṣṭitrayanīrakaṇātumbarurasamarditaṃ go'jāvinārīṇāṃ mūtraṃ śukraṃ ca śoṇitaṃ sṛṣṭitrayaṃ nīrakaṇā jalapippalī paṭuriti loke tumburu pratītaṃ jalakaṇā ca tumbaruśca anayo rasaḥ sṛṣṭitrayaṃ ca jalakaṇātumbarurasaśca tābhyāṃ mardanaṃ kāryam // grhtcm_3.5:11 //rasaḥ pāradaḥ nirmukho'pi evaṃvidhaṃ gaganaṃ carati grāsīkaroti // grhtcm_3.5:12 // karaṇaṃ granthāntare'sti / dugdhatrayaṃ kumāryambu gaṅgāputraṃ trimūtrakam / vaṭaśuṅgamajāraktam ebhir abhraṃ sumarditam // grhtcm_3.5:13 // śatadhā puṭitaṃ cāpi jāyate padmarāgavat / niścandrikaṃ mṛtaṃ tv abhraṃ vṛddhadehe rasāyanam // grhtcm_3.5:14 // kāminīmadadarpaghnaṃ śastaṃ puṃstvopaghātinām / iti // grhtcm_3.5:15 // start grht 3.6 yavaciñcikāmbupuṭitaṃ tanmūlaśatāvarīgadākulitam / ghanaravaśigrupunarnavarasabhāvitamabhrakaṃ carati // grht_3.6 // *comm. mugdhāvabodhinī: vidhānāntaramāha yavetyādi // grhtcm_3.6:1 //punarabhrakaṃ yavaciñcikāmbupuṭitaṃ kāryaṃ yavaciñcikā pratītā yavaciñciketi loke tasyā ambudravaḥ tena puṭitam ātapayogena bhāvitam // grhtcm_3.6:2 //punastanmūlaśatāvarīgadākulitaṃ kāryaṃ tasyā yavaciñcikāyā mūlaṃ tanmūlaṃ śatāvarī śatapād gadaḥ kuṣṭhaḥ etair ākulaṃ vyāptaṃ pariplutam // grhtcm_3.6:3 // yadā sarasauṣadhābhāvas tadāyaṃ vidhiḥ yathā / śuṣkadravyam upādāya svarasānām asaṃbhave / vāriṇyaṣṭaguṇe sādhyaṃ grāhyaṃ pādāvaśeṣitam // grhtcm_3.6:4 // iti // grhtcm_3.6:5 //punar ghanaravaśigrupunarnavarasabhāvitaṃ kāryaṃ ghanaravas taṇḍulīyakaḥ śigru saubhāñjanaṃ suhijanā iti loke punarnavā varṣābhūḥ pratītā eteṣāṃ rasena bhāvitaṃ pariplutam ātapayogena śoṣyam ityarthaḥ // grhtcm_3.6:6 //evaṃvidham abhraṃ rasaś carati // grhtcm_3.6:7 //nirmukhena bhāvanāśabdena śatavāraṃ jñātavyaṃ granthāntarasāmyāt // grhtcm_3.6:8 //atra viśeṣaḥ // grhtcm_3.6:9 // somavallīrase piṣṭvā dāpayecca puṭatrayam / somavallīrasenaiva sapta vārāṃśca bhāvayet // grhtcm_3.6:10 // dāpayenmṛnmaye bhāṇḍe rasena saṃyutam / mūlaṃ tu śarapuṅkhāyā gavyakṣīreṇa gharṣayet / kalkena melayet sūtaṃ gaganaṃ tadadhaūrdhvagam // grhtcm_3.6:11 // sthāpayedravitāpe tu nirmukho grasate kṣaṇāt / jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā // grhtcm_3.6:12 // iti // grhtcm_3.6:13 // anyacca / tilaparṇīrasaṃ nītvā gaganaṃ tena bhāvayet / mardanājjāyate piṣṭī nātra kāryā vicāraṇā // grhtcm_3.6:14 // iti // grhtcm_3.6:15 // anyacca / muṇḍīniryāsake nāgaṃ bahuśastu niṣecayet / tenābhrakaṃ tu saṃyojya bhūyo bhūyaḥ paṭe dahet // grhtcm_3.6:16 // citrakārdrakamūlānām ekaikena tu saptadhā / plāvitavyaṃ prayatnena gandhakābhrakacūrṇakam // grhtcm_3.6:17 // nāgamuṇḍīrasākṣiptaṃ rasaluṅgāmlabhāvitam / ṣoḍaśāṃśena dātavyaṃ dolāyantre caredrasaḥ // grhtcm_3.6:18 // iti nirmukhacāraṇam // grhtcm_3.6:19 // start grht 3.7-9 <āranāla for jāraṇa> sarjīkṣitikhagaṭaṅkaṇalavaṇānvitam arkabhājane tridinam / paryuṣitamāranālaṃ gaganādiṣu bhāvane śastam // grht_3.7 // tasminnāgaṃ śuddhaṃ pradrāvya niṣecayecchataṃ vārān / vaṅgaṃ vā tāravidhau rasāyane naiva tadyojyam // grht_3.8 // gaganarasoparasāmṛtaloharasāyasādicūrṇāni / sarvamanena ha bhāvyaṃ yatkiṃcit cāraṇāvastu // grht_3.9 // *comm. mugdhāvabodhinī: samukhacāraṇamāha sarjītyādi // grhtcm_3.7-9:1 //āranālaṃ svedanasaṃskāre yaduktaṃ kāñjikaṃ tat // grhtcm_3.7-9:2 //arkabhājane tāmrapātre // grhtcm_3.7-9:3 //tridinaṃ yāvattāvatparyuṣitaṃ saṃdhānīkaraṇaṃ kuryāt // grhtcm_3.7-9:4 // kīdṛgvidham āranālaṃ sarjīkṣitikhagaṭaṅkaṇalavaṇānvitaṃ sarjī pratītā sājīti loke kṣitiḥ sphaṭikā khagaḥ kāsīsaṃ ṭaṅkaṇaṃ saubhāgyaṃ sohāgā iti loke lavaṇaṃ saindhavaṃ tadabhāve lavaṇāṣṭakeṣu yatra yallabhyaṃ tadeva yojyaṃ lavaṇoddeśaḥ / saindhavaṃ rucakaṃ kṛṣṇaṃ viḍaṃ sāmudram audbhidam / romakaṃ pāṃśujaṃ ceti lavaṇāṣṭakam ucyate // grhtcm_3.7-9:5 // iti etair anvitaṃ militaṃ kuryāt // grhtcm_3.7-9:6 //tadāranālaṃ gaganādikabhāvane abhrakādiplāvane śastaṃ pradhānam abhrakādikā agre vakṣyamāṇāḥ // grhtcm_3.7-9:7 //nirmukhā samukhā ceti dvividhā cāraṇā matā nirmukhā cāraṇā proktā bījādhānena bhāgataḥ // grhtcm_3.7-9:8 //śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījam ityabhidhīyate // grhtcm_3.7-9:9 //catuḥṣaṣṭyaṃśato bījaprakṣepo mukham ucyate // grhtcm_3.7-9:10 // evaṃ kṛte raso grāsalolupo mukhavān bhavet / kaṭhinānyapi lohāni kṣamo bhavati bhakṣaṇe // grhtcm_3.7-9:11 // iyaṃ hi samukhā proktā cāraṇā varavārttikaiḥ / iti // grhtcm_3.7-9:12 // abhrakādyapadhātūnāṃ nirmukhacāraṇaṃ hemādidhātūnāṃ samukhacāraṇam iti viveko jñeyaḥ // grhtcm_3.7-9:13 //rasāyane śarīrakārye nāgavaṅgau na cāraṇīyau kiṃtu svarṇādikaṃ bījaṃ cāraṇīyam iti bhāvaḥ // grhtcm_3.7-9:14 //ādiśabdena nāgavaṅgayor adhikāraviśeṣam āha tasminnityādi // grhtcm_3.7-9:15 //tasmin pūrvoktasaṃdhāne śuddhaṃ nirmalīkṛtaṃ nāgaṃ sīsakaṃ pradrāvya jalarūpaṃ vidhāya vahniyogāt iti śeṣaḥ niṣecayet niṣekaḥ kartavyaḥ vā tatraiva saṃdhāne vaṅgaṃ raṅgaṃ pradrāvya niṣecayet // grhtcm_3.7-9:16 //kativārān śataṃ vārān pratiśatam ityarthaḥ // grhtcm_3.7-9:17 //tadvaṅgaṃ tāravidhau rūpyavidhāne yojyaṃ rasena saha militaṃ kāryam ityarthaḥ // grhtcm_3.7-9:18 //āsyām āryāyāṃ svarṇādhikāre'nuktamapi nāgaṃ granthāntarāt samāyojyam iti viśeṣārthaḥ // grhtcm_3.7-9:19 //tannāgaṃ vaṅgaṃ ca rasāyane śarīrasiddhinimittaṃ na yojyamiti yato nāgavaṅgaprabhavāv aupādhikau doṣau galabandhagulmadau kathitau etannāgaṃ vaṅgaṃ ca grāsārthe yojyamiti yuktaṃ yata etenāntargatenānyadapi grāhyaṃ dravyaṃ grasatīti bhāvaḥ // grhtcm_3.7-9:20 // vaṅge viśeṣaḥ / khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgam ucyate / khurakaṃ guṇataḥ śreṣṭhaṃ miśrakaṃ na rase hitam // grhtcm_3.7-9:21 // iti rajatakarmaṇi yogyaṃ grāhyam // grhtcm_3.7-9:22 //gaganādikramaṃ spaṣṭayann āha gaganetyādi // grhtcm_3.7-9:23 //anena pūrvoktasaṃdhānena sarvaṃ sakalaṃ bhāvyaṃ bhāvitaṃ kuryāt // grhtcm_3.7-9:24 //sarvamiti kiṃ gaganarasoparasāmṛtaloharasāyasādicūrṇāni // grhtcm_3.7-9:25 //gaganamabhrakaṃ vajrasaṃjñikaṃ rasā mahārasā hiṅgulasvarṇamākṣikarūpyamākṣikaśilājatucapalacumbakavaikrāntakharparagairikasphaṭikakāsīsasaṃjñakā amṛtaṃ viṣaṃ vā amṛtalohā na mṛtā amṛtā amṛtāśca te lohāś ca dhāvata iti rasāḥ pūrvoktāḥ āyasā lohās teṣāṃ saṃyogajāni yāni cūrṇāni kalkāni śulbābhrādīni // grhtcm_3.7-9:26 //ādiśabdād uparasānām api grahaṇam // grhtcm_3.7-9:27 //na kevalametānyeva saṃdhānena bhāvyāni kiṃtvanyad api yat kiṃcic cāraṇāvastu cāraṇayogyaṃ dravyaratnādikaṃ tadapyetena saṃdhānena bhāvyaṃ cāraṇārtham // grhtcm_3.7-9:28 // start grht 3.10 ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati / tārasya tārakarmaṇi dattvā sūte tato gaganam // grht_3.10 // *comm. mugdhāvabodhinī: svarṇarūpyayoradhikāraviśeṣam āhādāv ityādi // grhtcm_3.10:1 //tato'nantaraṃ hemnaḥ svarṇasya piṣṭīṃ khalve mṛditāṃ vakṣyamāṇena iti śeṣaḥ // grhtcm_3.10:2 //tāṃ piṣṭīṃ rasaścarati // grhtcm_3.10:3 //kiṃ kṛtvā piṣṭīṃ dadyāt ādau prathamataḥ sūteśvare gaganamabhrakaṃ dattvā // grhtcm_3.10:4 //hemno'dhikāro darśitaḥ // grhtcm_3.10:5 //hemakarmaṇi hemaiva tārakarmaṇi tārameva dadyāt // grhtcm_3.10:6 // hemni viśeṣaḥ / svarṇaṃ pañcavidhaṃ proktaṃ prākṛtaṃ sahajāgnijam / etatsvarṇatrayaṃ caiva yojyaṃ ṣoḍaśavarṇakam // grhtcm_3.10:7 // khanijaṃ rasavādotthaṃ supattrīkṛtaśodhitam / taccaturdaśavarṇāḍhyaṃ manujānāṃ rujāpaham // grhtcm_3.10:8 // iti // grhtcm_3.10:9 // tāre'pi viśeṣaḥ / kailāse sahajaṃ rūpyaṃ khanijaṃ kṛtrimaṃ tathā / vyutkrameṇa guṇaiḥ śreṣṭhaṃ nāgottīrṇe rase hitam // grhtcm_3.10:10 // iti // grhtcm_3.10:11 //tāramapi pūrvavarṇaṃ cāryam // grhtcm_3.10:12 // start grht 3.11 truṭiśo dattvā mṛditaṃ sāre khalve 'bhrahemalohādi / carati rasendraḥ kṣitikhagavetasabījapūrāmlaiḥ // grht_3.11 // *comm. mugdhāvabodhinī: piṣṭīmardane pātrauṣadhānyāha truṭiśa ityādi // grhtcm_3.11:1 //abhrahemalohādīni abhramabhrakaṃ pratītaṃ hema kanakaṃ tadeva lohaḥ abhrakaṃ ca hemalohaśca tāv ādī yasya tat // grhtcm_3.11:2 //evaṃvidhaṃ dravyaṃ kṣitikhagavetasabījapūrāmlaiḥ kṣitiśca khagaś ca vetasaṃ ca bījapūraś ca kṣitikhagabījapūrāḥ bījapūro mātuluṅgaḥ teṣāṃ trayāṇāmamlāḥ tair mṛditaṃ gharṣitaṃ sat rasendraś carati // grhtcm_3.11:3 //kiṃ kṛtvā mṛditaṃ truṭiśo 'lpamātraṃ dattvā // grhtcm_3.11:4 //kasmin sāre khalve // grhtcm_3.11:5 //sārasya tīkṣṇajātasyāyaṃ sārastasminnevaṃvidhe // grhtcm_3.11:6 // sāre viśeṣaḥ / muṇḍaṃ tīkṣṇaṃ tathā kāntaṃ bhedāstasya trayodaśa / mṛdu kuṇṭhaṃ ca kaḍāraṃ trividhaṃ muṇḍamucyate // grhtcm_3.11:7 // kharasāraṃ ca hannālaṃ tārāvartaṃ viḍaṃ tathā / kālalohaṃ gajākhyaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate // grhtcm_3.11:8 // kāntaṃ lohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā / cumbakaṃ drāvakaṃ ceti guṇās tasyottarottarāḥ // grhtcm_3.11:9 // iti // grhtcm_3.11:10 // khalvo yathā / khalvo'śmādyo nirudgāro dvir aṅgulakaṭāhakaḥ / aṣṭāṅgulāvaṭī kāryā dīrghā vā vartulā tathā // grhtcm_3.11:11 // dvādaśāṅguladīrgheṇa mardakaś caturaṅgulaḥ / mukhaṃ vṛttaṃ tu kartavyaṃ darpaṇodarasaṃnibham // grhtcm_3.11:12 // iti // grhtcm_3.11:13 //aśmādya iti aśmalohārkāṇāṃ jñātavyaḥ // grhtcm_3.11:14 // start grht 3.12-13 samukhaṃ nirmukhamathavā tulyaṃ dviguṇaṃ caturguṇaṃ vāpi / aṣṭaguṇaṃ ṣoḍaśaguṇamathavā dvātriṃśatāguṇitam // grht_3.12 // iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam / grāsaḥ piṣṭī garbhastrilakṣaṇā cāraṇā bhavati // grht_3.13 // *comm. mugdhāvabodhinī: dhātvādīnāṃ cāraṇāyāṃ parimāṇamāha samukham ityādi // grhtcm_3.12-13:1 //iti pūrvoktaṃ pattrābhrakam uktaṃ pattrābhrakacāraṇam ityarthaḥ // grhtcm_3.12-13:2 //samukhaṃ mukhasahitaṃ cāraṇaṃ bhavatu vātha nirmukhaṃ mukhavarjitaṃ cāraṇaṃ bhavatu ubhayatrāpi tulyaṃ samānaṃ sūtaṃ cārayet dhātvādīniti śeṣaḥ // grhtcm_3.12-13:3 //atra vikalpo dviguṇaṃ sūtād dviguṇitaṃ cārayed vā caturguṇitaṃ sūtāccaturguṇitaṃ vā aṣṭaguṇaṃ sūtādaṣṭaguṇitaṃ vā ṣoḍaśaguṇaṃ sūtāt ṣoḍaśaguṇitaṃ vā dvātriṃśatāguṇitaṃ sūtād dvātriṃśadguṇitaṃ cārayet // grhtcm_3.12-13:4 //tena vidhānena pūrvoktena vidhānena truṭiśo dattvetyādinā // grhtcm_3.12-13:5 //cāraṇā trilakṣaṇā bhavati trīṇi lakṣaṇāni cihnāni yasyāṃ sā tathoktā // grhtcm_3.12-13:6 //kathaṃ grāsaḥ abhrakasya grāsanaṃ nirmukhatvena samukhatvena vāparā piṣṭī rasenābhrāder melanaṃ punargarbho rasasya garbhe rasarūpaṃ gaganaṃ tiṣṭhatīti // grhtcm_3.12-13:7 //ślokadvayānvayasambandhād yugmam // grhtcm_3.12-13:8 // start grht 3.14-15 dolanavidhinā yair api nānāvidhabhaṅgasaṃskṛtaṃ gaganam / cāraṇavidhau pradiṣṭaṃ dṛṣṭaṃ noddhūyamānaṃ taiḥ // grht_3.14 // anye 'pi tucchamatayo gandhakaniṣpiṣṭiśulbapiṣṭirajaḥ / dolanavidhinoddhūtaṃ rasajīrṇaṃ taditi manyante // grht_3.15 // *comm. mugdhāvabodhinī: iti gaganādigrāsapramāṇaṃ kathitam atha cāraṇāvidhānamāha dolanavidhinetyādi // grhtcm_3.14-15:1 //gaganamabhrakaṃ yair auṣadhaiḥ piṣṭaṃ peṣitaṃ bhavati tair evauṣadhair nālpamānair bahumānair nānāvidhabhaṅgasaṃskṛtaṃ kuryāditi śeṣaḥ // grhtcm_3.14-15:2 //nānāvidhā anekaprakārā ye bhaṅgās taraṃgā āgamābdhijātās taiḥ saṃskṛtam upaskṛtam // grhtcm_3.14-15:3 // kiṃviśiṣṭaṃ gaganaṃ māraṇavidhinā pañcatvavidhānena uddiṣṭam uddeśitam / evaṃvidham api gaganaṃ dolanavidhinā cāraṇāyāṃ yojyamiti bhāvaḥ // grhtcm_3.14-15:4 // adhunālpamatīnāṃ matam āhānya ityādi / anye mahadbhyo 'pare tucchamatayas tucchā stokā matirbuddhiryeṣāṃ te tathoktāḥ alpabuddhaya iti yāvat // grhtcm_3.14-15:5 // rasaṃ jīrṇaṃ jāraṇasaṃskāropapannaṃ rasaṃ manyante iti // grhtcm_3.14-15:6 // kiṃ gandhakaniṣpiṣṭiśulbapiṣṭirajo gandhakena yā niṣpiṣṭiḥ piṣṭībhūtā śulbena yā piṣṭiḥ piṣṭībhūtā tāmrapiṣṭītyarthaḥ gandhakaniṣpiṣṭiśca śulbapiṣṭiśca tayoryadrajaḥ pāṃśuḥ gandhakapiṣṭī yathā / gandhapāṣāṇacūrṇaṃ ca caṇakasya rasena tu / bhāvayetsaptavāraṃ tu strīraktena ca saptadhā // grhtcm_3.14-15:7 // śuddhasūtaṃ palaikaṃ tu kharpare dāpayettataḥ / bhāvitaṃ gandhakaṃ dadyānnarapiṇḍena saṃyutam // grhtcm_3.14-15:8 // dolāyantre'pi tāpena piṣṭikā bhavati kṣaṇāt // grhtcm_3.14-15:9 //iti // grhtcm_3.14-15:10 //eva śulbapiṣṭyapi jāyate // grhtcm_3.14-15:11 //kimbhūtaṃ gandhakaniṣpiṣṭiśulbapiṣṭirajaḥ dolanavidhinodbhūtaṃ dolikāyantravidhānenotpannam // grhtcm_3.14-15:12 //iti yaduktaṃ tadasamañjasamiti bhāvaḥ // grhtcm_3.14-15:13 // start grht 3.16 tailādikataptarase hāṭakatārādigolakamukhena / carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam // grht_3.16 // *comm. mugdhāvabodhinī: samukhacāraṇāntarbhūtaṃ vāsanāmukhacāraṇaṃ darśayannāha tailetyādi // grhtcm_3.16:1 //rasarājaḥ pārado hāṭakatārādi svarṇarūpyādi dhātudravyaṃ kṛtrimākṛtrimātmakanavasaṃkhyākaṃ pūrvamuktaṃ carati bhakṣati // grhtcm_3.16:2 //kena golakamukhena // grhtcm_3.16:3 //golakaśca mukhaviśeṣaḥ tena viḍasya golakenetyarthaḥ // grhtcm_3.16:4 //kva sati tailādikataptarase sati // grhtcm_3.16:5 //tailam ādiḥ yeṣāṃ te tailādikās tailavasāmūtraśukrapuṣpāḥ etaistapto yo rasa uṣṇatvaṃ nīto yo 'sau pāradastasmin satyevaṃ ghanamabhrakaṃ carati rasendraḥ // grhtcm_3.16:6 //punarhemādibhirnavakairgrāsīkṛtaiḥ piṇḍatvameti nibiḍatvaṃ prāpnoti // grhtcm_3.16:7 // tailāni yathā / kaṅguṇītumbinīghoṣākarañjaśrīphalodbhavam / kaṭuvātārisiddhārthasomarājīvibhītajam // grhtcm_3.16:8 // atasījaṃ mahākālīnimbajaṃ tilajaṃ tathā / apāmārgo devadālī dantītumbaruvigrahāḥ // grhtcm_3.16:9 // aṅkolonmattabhallātaphalebhyas tailasambhavaḥ / iti // grhtcm_3.16:10 // vasā yathā / ajoṣṭrakharameṣāṇāṃ mahiṣasya vasā tathā / iti // grhtcm_3.16:11 // mūtrapuṣpaśukrāṇi yathā / mūtrāṇi hastikarabhamahiṣīkharavājinām / striyaḥ puṃsas tathā mūtraṃ puṣpaṃ vīryaṃ ca yojayet / iti // grhtcm_3.16:12 // start grht 3.17 anye svacchaṃ kṛtvā śukapicchamukhena cārayanti ghanam / siddhopadeśavidhinā āśitagrāse na śuṣkeṇa // grht_3.17 // *comm. mugdhāvabodhinī: tasminnabhiprāye 'nyamatam āhānya ityādi // grhtcm_3.17:1 //eke uktavidhānena cāraṇāṃ kurvanti anye apare rasaṃ pāradaṃ svacchaṃ kṛtvā svedanādyaṣṭasaṃskāropasaṃskṛtaṃ vidhāya vā hiṅgulotthaṃ ghanam abhrakaṃ cārayanti abhrakasya cāraṇāṃ kurvanti // grhtcm_3.17:2 //kena śukapicchamukhena śukapicchaṃ saṃdhānaviśeṣaḥ mukhaṃ viśeṣo yeṣāṃ saṃdhānānāṃ tena // grhtcm_3.17:3 //kva sati cārayanti āśitagrāse sati bhuktakavale sati punaś cāryam ityarthaḥ // grhtcm_3.17:4 //kena siddhopadeśavidhinā siddhā rasasiddhā nityanāthavīranāthādayaḥ pūrvoktāḥ teṣāṃ ya upadeśavidhis tena // grhtcm_3.17:5 //na śuṣkeṇa saṃdhānenārdrībhāvāt nīrasatāṃ prāptena punaścāraṇā na syāt // grhtcm_3.17:6 // śukapicchaṃ yathā / bhasmakṣārān suśuṣkāṃstu kṣārāṃśca lavaṇāni ca / āloḍya hy amlavargeṇa śulbabhāṇḍe nidhāpayet // grhtcm_3.17:7 // yāvacca śukapicchābhamabhrakaṃ tena bhāvayet / grasate tatkṣaṇātsūto golakastu vidhīyate // grhtcm_3.17:8 // iti // grhtcm_3.17:9 // start grht 3.18 athavā mākṣikagaganaṃ samabhāgaṃ paṭuyutaṃ pakvam / prakṣipya lohapātre svedāntaścarati kṛṣṇābhram // grht_3.18 // *comm. mugdhāvabodhinī: anyamatābhiprāye prakārāntaram āhāthavetyādi // grhtcm_3.18:1 //pūrvoktaṃ vidhānaṃ kuryāt athavā pakṣāntare idaṃ vakṣyamāṇaṃ kuryāt // grhtcm_3.18:2 //mākṣikagaganamiti mākṣikena yuktaṃ gaganam abhrakaṃ samabhāgaṃ dvayaṃ tulyabhāgaṃ puṭitaṃ bhāvitaṃ yat paṭu saindhavaṃ lavaṇaṃ śāstrāntarasāmyād amlavargeṇa puṭitaṃ tena yutaṃ militaṃ sat pakvaṃ vahnipuṭitaṃ kuryāt iti śeṣaḥ // grhtcm_3.18:3 //kiṃ kṛtvā lohapātre muṇḍādibhājane prakṣipya madhye sthāpya // grhtcm_3.18:4 //evaṃvidhaṃ kṛṣṇābhraṃ svedāntarvahnitāpamadhye rasaḥ pāradaś carati grasati mākṣikasaṃyogāt kṣipram iti bhāvaḥ // grhtcm_3.18:5 // start grht 3.19 taṃ pravakṣyāmyupadeśaṃ gandhābhrakasaṃpraveśanaṃ yena / pakṣachinnaś ca raso yogyaḥ syād rasarasāyanayoḥ // grht_3.19 // *comm. mugdhāvabodhinī: upadeśavidhānamāha tam ityādi / yenopadeśena gandhābhrakapraveśanaṃ gandhapāṣāṇasaṃyogād yadabhrapraveśena bhavati abhrasya pāradāntaḥpraveśo bhavati tamupadeśamahaṃ kavir vakṣyāmi kathayiṣye // grhtcm_3.19:1 // atisāmīpyād vartamāna eva ḷṭ // grhtcm_3.19:2 //tu punaḥ // grhtcm_3.19:3 //pakṣachinnaśca raso rasarasāyanayor yogyaḥ rase jvarādiroganāśake jvarāṅkuśādau rasāyane ca jarāvyādhināśane prayoge yogyaḥ samarthaḥ // grhtcm_3.19:4 // yathā mañjaryām / mārito dehaśuddhyarthaṃ mūrchito vyādhināśanaḥ / rasabhasma kvacidroge dehārthe mūrchitaṃ kvacit // grhtcm_3.19:5 // baddhaṃ dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā // grhtcm_3.19:6 //iti // grhtcm_3.19:7 //gandhābhrakapraveśena pakṣachinno 'calo bhaved iti bhāvaḥ // grhtcm_3.19:8 // start grht 3.20 rasarājarāgadāyī bījānāṃ pākajāraṇasamarthaḥ / sūtakapakṣacchedī rasabandhe gandhako 'bhihitaḥ // grht_3.20 // *comm. mugdhāvabodhinī: gandhakaṃ viśeṣayannāha rasarājetyādi // grhtcm_3.20:1 //rasabandhane pāradabandhane gandhako 'bhitaḥ lelinakaḥ sarvotkṛṣṭaḥ // grhtcm_3.20:2 //kuto yataḥ sūtakapakṣacchedī gandhakaḥ sūtasya pāradasya pakṣau chinatti // grhtcm_3.20:3 //punaḥ kuto rasarājarāgadāyī rasarājaḥ pāradaḥ tasya rāgaṃ rañjanaṃ dadātīti // grhtcm_3.20:4 //punaḥ kuto bījānāṃ pākajāraṇasamarthaḥ pākaśca jāraṇaṃ ca pākajāraṇe // grhtcm_3.20:5 // start grht 3.21-25 dattvā khalve truṭiśo gandhakam ādau rasaṃ ca truṭiśo'pi / tāvacca mardanīyaṃ yāvatsā piṣṭikā bhavati // grht_3.21 // tadanu ca drutabalivasayā samabhāganiyojitaṃ tathā gaganam / truṭiśo rasaṃ ca dattvā kurvīta yathepsitāṃ piṣṭim // grht_3.22 // sāpi ca dīptairupalairnipātyate 'dho 'tha dīpikāyantre / tadanu ca nirmuktamalo nikṛntapakṣo 'bhragandhābhyām // grht_3.23 // bhasmākāraś ca raso hemnā saha yujyate sa ca dvaṃdve / gandhakābhrakābhyāṃ rasapakṣāpakartanaṃ yathā syāttathāha dattvetyādi // grhtcm_3.21-23:1 // ādau prathamaṃ khalve lohārkāśmamaye gandhakaṃ truṭiśo dattvā alpamātraṃ vāraṃ vāraṃ gandharasau dattvā tāvanmardanīyaṃ yāvat sā piṣṭikā ekaśarīratā bhavati kajjaliketi vyaktārthaḥ // grhtcm_3.21-23:2 //tadanu tatpaścāt rasagandhakapiṣṭīkaraṇānantaraṃ tatra rasagandhakapiṣṭyā gaganam abhrakaṃ samabhāganiyojitaṃ gandharasābhyāṃ tulyāṃśaṃ militaṃ kāryam ityarthaḥ // grhtcm_3.21-23:3 //kayā kṛtvā drutabalivasayā drutā dravībhūtā yā balivasā bhekamatsyakarkaṭaśiśumārāṇāṃ tailarūpā śarīrajātā tayā // grhtcm_3.21-23:4 //samabhāgābhrakaniyojanānantaraṃ balivasayā mardanaṃ kāryamiti tātparyārthaḥ // grhtcm_3.21-23:5 // balivasā yathā / bhekamatsyabhavā yā tu karkaṭasya vasāthavā / bhāvyam ebhiḥ kramādgandhaṃ śiśumāravasāpi vā // grhtcm_3.21-23:6 // etāsvekā balivasā samyak sūtasya bandhinī / rañjanaṃ caiva kurute maṇimūṣavidhikramāt // grhtcm_3.21-23:7 // eṣā balivasā nāma kṣaṇādbadhnāti sūtakam / iti // grhtcm_3.21-23:8 // rasagandhābhrapiṣṭiṃ kurvītetyarthaḥ // grhtcm_3.21-23:9 //sā pūrvoktā rasagandhābhrapiṣṭir athetyanantaraṃ dīpikāyantre 'dhaḥpātane raso nirmuktamalas tyaktadoṣo bhavati // grhtcm_3.21-23:10 //tasminnirmuktamale sati nikṛntapakṣaḥ chinnapakṣo bhavati // grhtcm_3.21-23:11 //kābhyām abhragandhābhyām abhraṃ ca gandhaśca abhragandhau tābhyāṃ gandhakāntaḥ saṃyogāt sukhaṃ rasābhrapiṣṭirbhavet yato gandhako dvaṃdvamelanasamarthaḥ kiṃ punarbalivasayeti tṛtīyaślokārthaḥ // grhtcm_3.21-23:12 //kulakam iti // grhtcm_3.21-23:13 //pūrvasaṃskṛtarasasyākāraṃ kāryāntarasampattiṃ cāha bhasmetyādi // grhtcm_3.21-23:14 //ca punaḥ // grhtcm_3.21-23:15 //tato'dhaḥpātanād raso bhasmākāro bhasmasadṛśo bhavet // grhtcm_3.21-23:16 //sa ca bhasmākāro rasaḥ hemnā svarṇena sārdham ubhayamelane yujyate karmavidā iti śeṣaḥ // grhtcm_3.21-23:17 //athavā samuccaye avyayo rekārthasambandhāt pakṣāntare ca // grhtcm_3.21-23:18 // start grht 3.24-25 athavā gandhakapiṣṭiṃ paktvā drutagandhakasya madhye tu // grht_3.24 // sā cāpi hemapiṣṭirvipacyate gandhake bhūyaḥ / itthaṃ hemnā sūto milati dvaṃdve tathā kṣaṇānmriyate // grht_3.25 // *comm. mugdhāvabodhinī: athavā hemnā saha pūrvarasavidhānena gandhapiṣṭiṃ kuryāt athavā drutagandhakasya dravībhūtagandhakasya madhye paktvā vahniyogena supakvaṃ kṛtvā rasaṃ piṣṭivat rasahemagandhapiṣṭiṃ kuryādityarthaḥ // grhtcm_3.24-25:1 //pūrvoddiṣṭasya dvaṃdvamelanasya vidhānamāha setyādi // grhtcm_3.24-25:2 //ca punaḥ // grhtcm_3.24-25:3 //sā pūrvoktā hemapiṣṭiḥ rasahemagandhakṛtaretasoḥ sambandhaḥ sadātanaḥ // grhtcm_3.24-25:4 //hemnā militā yā piṣṭimelanaviśet sā hemapiṣṭī bhūyaḥ punaḥ gandhake vipacyate yuktyā pākaḥ kāryaḥ pūrvavad gandhake // grhtcm_3.24-25:5 //ittham uktavidhānena hemnā saha sūtaḥ pārado milati granthimeti kva sati dvaṃdve sati ubhayasaṃyoge sati // grhtcm_3.24-25:6 //tathoktavidhānena dvaṃdve milati sati tatkālād alpakālato mriyate pañcatvamupayāti // grhtcm_3.24-25:7 //alpakriyāntarakaraṇānmṛto bhavatīti bhāvaḥ // grhtcm_3.24-25:8 //iti pakṣacchedavidhiḥ // grhtcm_3.24-25:9 // start grht 3.26 itare pakṣacchedaṃ dvaṃdve rasamāraṇaṃ na vāñchanti / bījānāmapi pākaṃ hṛṣyanti ca tadanu tapyanti // grht_3.26 // *comm. mugdhāvabodhinī: etāvatā rasapakṣakartanena nālaṃ bhavitavyamityāha itare ityādi // grhtcm_3.26:1 //ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti // grhtcm_3.26:2 // start grht 3.27 itthamanekadoṣairbahuśramairgaganacāraṇaṃ matvā / nirdiśyate prakāraḥ karmaṇi śāstre'pi saṃvādī // grht_3.27 // *comm. mugdhāvabodhinī: gaganacāraṇaṃ nirdiśyānyasaṃskāraṃ stuvannāha itthamityādi // grhtcm_3.27:1 //mayā granthakartrā asmin śāstre karmaṇyati saṃvādī prakāraḥ agrimaprakaraṇe sattvaniṣkāsanarūpaḥ nirdiśyate nirdeśaḥ kriyate // grhtcm_3.27:2 //saṃvedyate saṃskriyate saṃskāravidbhiriti saṃvādī // grhtcm_3.27:3 //kiṃ kṛtvā itthamuktaprakāreṇa anekairdoṣaiḥ anekakaṣṭaiḥ bahuśramairbahvāyāsairgaganacāraṇaṃ matvā abhrakacāraṇaṃ jñātvā // grhtcm_3.27:4 //gaganacāraṇānantaramanyotkṛṣṭaprakāro nirdiśyate iti bhāvaḥ // grhtcm_3.27:5 // start grht 3.28 agrāhyo nirlepaḥ sūkṣmagatirvyāpako'kṣayo jīvaḥ / yāvadviśati na yonau tāvadbandhaṃ kuto bhajate // grht_3.28 // iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayākhye tantre nirmukhavāsanāmukhāntarbhūtasamukhapattrābhrakacaraṇātmakas tṛtīyo 'vabodhaḥ // *comm. mugdhāvabodhinī: prakārāntaraṃ darśayannāha agrāhya ityādi // grhtcm_3.28:1 //evaṃvidho harajo yāvadyonau abhrake na viśati na milati yāvadbandhaṃ bandhanaṃ kuto bhajate prāpnoti na kuto'pi yonāv apraviśati sati na bandhanamāpnotītyarthaḥ // grhtcm_3.28:2 // kiṃviśiṣṭo harajaḥ agrāhyaḥ haraḥ kathamapi na gṛhyate 'navayavatvāt harajastadguṇa eva kāraṇānurūpaṃ kāryamiti nyāyāt / punaḥ kiṃviśiṣṭo nirlepaḥ vaikārikair doṣaguṇairna lipyata iti doṣaguṇanivṛtteḥ // grhtcm_3.28:3 // punaḥ sūkṣmagatiḥ sūkṣmā gatir gamanaṃ pravartanaṃ vā yasya saḥ dhūmarūpāvalokanatvāt // grhtcm_3.28:4 //punarvyāpakaḥ dehalohādervyāpakatvāt // grhtcm_3.28:5 //punarakṣayaḥ na kṣayo yasyetyakṣayaḥ sarvadā bhāvarūpatvāt // grhtcm_3.28:6 //punarjīvaḥ ajīve prakāśatvābhāvaḥ svatvaṃ vihāya malinopādhikatvānnirupādhāv upādhisampattiriti tātparyārthaḥ // grhtcm_3.28:7 //tadāśrayā tadviṣayā anādyavidyeti vedāntavacanāt // grhtcm_3.28:8 //iti śrīmatkuralavaṃśapayodhisudhāramiśramaheśātmajacaturbhujaviracitāyāṃ mugdhāvabodhinyāṃ rasahṛdayaṭīkāyāṃ nirmukhavāsanāmukhāntarbhūtasamukhapattrādhrakacāraṇātmakas tṛtīyo 'vabodhaḥ // grhtcm_3.28:9 // start grht 4.1 kṛṣṇo raktaḥ pīto yo 'bhraḥ syāt sthūlatārakārahitaḥ / vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ // grht_4.1 // *comm. mugdhāvabodhinī: adhunābhrasattvacāraṇaṃ tatra pītakarmaṇi gaganavarṇabhedānāha kṛṣṇa ityādi // grhtcm_4.1:1 //kṛṣṇo ghano rakto ghanaḥ pīto ghanaśceti trividhaḥ pātitasattvaḥ pātitaṃ sattvaṃ yasyeti samāsaḥ // grhtcm_4.1:2 //evaṃvidho vajrī pītakarmaṇi suvarṇakārye yojyaḥ // grhtcm_4.1:3 //vajriṇo lakṣaṇaṃ dhmāto'pi haṭhāgnau saṃyojito 'pi yaḥ sthūlatārakārahito bhavati sthūlāśca tāstārakāśca tābhī rahitaḥ dalasamuccayarūpāḥ sthūlatārakāḥ // grhtcm_4.1:4 //anukto'pi śvetavarṇo ghanaḥ śvetakarmaṇi yojyaḥ granthāntarasāmyād ayam abhiprāyaḥ // grhtcm_4.1:5 //yathā granthāntare raktaṃ pītaṃ kṛṣṇaṃ śastaṃ hemakriyāsu gaganaṃ hi // grhtcm_4.1:6 //tārakriyāsu śuklaṃ rasāyane sarvameva tu śreṣṭham iti // grhtcm_4.1:7 //abhre 'pi vṛttikṛdviśeṣamāha kadācid girijā devī haraṃ dṛṣṭvā manoharam // grhtcm_4.1:8 //amocayat tadā vīryaṃ tajjātaṃ śvetamabhrakam // grhtcm_4.1:9 // śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ tadbhūmisaṃgamāt / pinākaṃ darduraṃ nāgaṃ vajrābhraṃ ca caturvidham // grhtcm_4.1:10 // dhmātaṃ vahnau dalacayaṃ pinākaṃ visṛjatyalam / phūtkāraṃ bhujagaḥ kuryād darduraṃ bhekaśabdavat // grhtcm_4.1:11 // caturthaṃ khecaraṃ vajraṃ naivāgnau vikṛtiṃ bhajet / tasmād vajrābhrakaṃ śreṣṭhaṃ vyādhivārdhakyamṛtyujit iti // grhtcm_4.1:12 // start grht 4.2 niścandrikaṃ hi gaganaṃ vāsitamapi vāsanābhir iha śatadhā / tadapi na carati rasendraḥ sattvaṃ kathamatra yatnataḥ prabhavet // grht_4.2 // *comm. mugdhāvabodhinī: cāraṇāyām abhrapattre vaiṣamyaṃ sattve ca sugamatvaṃ sūcayannāha niścandrikam ityādi // grhtcm_4.2:1 //ihāsmin cāraṇāsaṃskāre niścandrikaṃ gaganaṃ tārakārahitam abhraṃ vāsanābhiḥ pūrvoktābhir vāsanauṣadhibhiḥ śatadhā śataprakāraṃ vāsitaṃ mathitam api rasendraḥ pāradas tadapi bahuśramaiḥ saṃskṛtamapyabhraṃ na carati grāsīkaroti // grhtcm_4.2:2 //atra cāraṇe sattvaṃ yatnataḥ prayatnāt kathaṃ prabhavet kathamapi samarthībhavet sattvaṃ yatnataḥ samarthībhavedityarthaḥ // grhtcm_4.2:3 // start grht 4.3 muktvaikamabhrasattvaṃ nānyaḥ pakṣāpakartanasamarthaḥ / tena niruddhaprasaro niyamyate badhyate ca sukham // grht_4.3 // *comm. mugdhāvabodhinī: sugamatvādguṇādhikatvācca sattvaṃ praśaṃsati muktvetyādi // grhtcm_4.3:1 //abhrasattvamekaṃ muktvā tyaktvā anyo 'paro rasapakṣāpakartanasamartho na pāradapakṣacchettā na tena sattvena sukhaṃ yathā syāttathā rasaḥ pārado niyamyate pāradasya niyamanaṃ bhavedityarthaḥ badhyate ca bandhanaṃ prāpyate raso baddho bhavatītyarthaḥ // grhtcm_4.3:2 //kimbhūtaḥ san niyamanaṃ bandhanaṃ ca pnoti niruddhaprasaraḥ san niruddha ārundhittaḥ prasaraḥ prasaraṇaṃ prakṛṣṭena gamanaṃ yasya tādṛśaḥ san // grhtcm_4.3:3 // start grht 4.4 pakṣacchedamakṛtvā rasabandhaṃ kartum īhate yastu / bījaireva hi sa jaḍo vāñchatyajitendriyo mokṣam // grht_4.4 // *comm. mugdhāvabodhinī: rasabandhane 'dhikāritvaṃ darśayannāha pakṣacchedam ityādi // grhtcm_4.4:1 //yo vādī abhrasattvagrasanena vinā pakṣacchedam kṛtvā pakṣāpakartanamavidhāya rasabandhaṃ kartuṃ pāradabandhanaṃ vidhātum īhate ceṣṭate sa vādī na kiṃtu jaḍa evam apaṇḍita iti bhāvaḥ // grhtcm_4.4:2 //kaḥ kṛtvā rasabandhanaṃ kartumīhate bījaiḥ raktābhrahemarasakair ityādibhiḥ // grhtcm_4.4:3 //evāvyayam anyadravyavyavacchedī // grhtcm_4.4:4 //pakṣacchedanaṃ kṛtvā bandhanaṃ kāryamayaṃ vidhiḥ anyathā tv avidhiḥ // grhtcm_4.4:5 //avidher dṛṣṭāntamāha yathā ajitendriyo lampaṭaḥ pumān mokṣaṃ vāñchati // grhtcm_4.4:6 //ajitendriyajaḍayoḥ sāmyamiti // grhtcm_4.4:7 // start grht 4.5 nādhaḥ patati na cordhvaṃ tiṣṭhati yantre bhaved anudgārī / abhrakajīrṇaḥ sūtaḥ pakṣacchinnaḥ sa vijñeyaḥ // grht_4.5 // *comm. mugdhāvabodhinī: pakṣacchinnapāradasya lakṣaṇamāha netyādi // grhtcm_4.5:1 //evaṃvidhaḥ pāradaḥ sūto yaḥ sa pakṣacchinnaḥ pakṣau chinnau cheditau yasyeti samāsaḥ // grhtcm_4.5:2 //sa kaḥ yo nādhaḥ patati adhaḥpātane kṛte ūrdhvato 'dhobhāgo na patati punaradhobhāgata ūrdhvapātane kṛte ūrdhvaṃ na yāti anudgārī acañcalo bhavet yantre svastha eva tiṣṭhatītyarthaḥ // grhtcm_4.5:3 //punaḥ kiṃviśiṣṭaḥ abhrajīrṇaḥ abhrakaṃ jīrṇaṃ niḥśeṣatām āptaṃ yasmin rasa iti samāsaḥ // grhtcm_4.5:4 //grāsamātreṇa pakṣacchedo na jāyate yāvanna cāritamabhrakaṃ jaratīti dhvanyarthaḥ // grhtcm_4.5:5 //sa pakṣacchinnaḥ sūta iti // grhtcm_4.5:6 // start grht 4.6 śvetādicaturvarṇāḥ kathitāste sthūlatārakārahitāḥ / vajrī satvaṃ muñcatyapare dhmātāśca kācatāṃ yānti // grht_4.6 // *comm. mugdhāvabodhinī: vajrābhraṃ vihāya pinākanāgabhekāḥ satvamocane'samarthā iti darśayannāha śvetetyādi // grhtcm_4.6:1 //ye dhmātāḥ sthūlatārakārahitāḥ pattracayena varjitā raktapītakṛṣṇāḥ kathitāḥ pūrvaṃ varṇitāste śvetādicaturvarṇā bhavanti // grhtcm_4.6:2 //trayāṇāṃ raktapītakṛṣṇavarṇābhrāṇāṃ cet śvetavarṇa ādau yujyate tadā caturvarṇā bhavantītyarthaḥ // grhtcm_4.6:3 //teṣāṃ caturvarṇānāṃ madhye yo vajrī vajrasaṃjñako ghanaḥ sa satvaṃ muñcati dhmātaḥ san satvaṃ tyajati nānye // grhtcm_4.6:4 //apare pinākanāgabhekāhvayāḥ dhmātāḥ santaḥ kācatāṃ yānti kācākāratvam āpnuvanti na ca sattvanirgama iti // grhtcm_4.6:5 // start grht 4.7 sitaraktāsitapītā ye kecidudāhṛtā ghanā loke / alpabalā niḥsattvā vajrī śreṣṭhastu sarveṣām // grht_4.7 // *comm. mugdhāvabodhinī: sasattvabalavatvābhyām utkṛṣṭatvād vajrābhraṃ punaḥ praśaṃsati sitetyādi // grhtcm_4.7:1 //loke saṃsāre ye kecit ghanā udāhṛtāḥ kathitāste alpabalāḥ alpaṃ balaṃ yeṣu te tathoktāḥ // grhtcm_4.7:2 //niḥsattvāḥ satvavarjitāḥ dhmāteṣu teṣu satvābhāva ityarthaḥ // grhtcm_4.7:3 //te ke ghanāḥ sitaraktāsitapītāḥ śvetaraktakṛṣṇapītavarṇāḥ nānye varṇāḥ santīti bhāvaḥ // grhtcm_4.7:4 //sarveṣāṃ caturvarṇānāṃ madhye vajrī vajrasaṃjñakaḥ śreṣṭhaḥ pradhānaḥ // grhtcm_4.7:5 // start grht 4.8 sūte'pi rasāyanināṃ yojyaṃ parikīrtitaṃ paraṃ satvam / trividhaṃ gaganamabhakṣyaṃ kācaṃ kiṭṭaṃ ca pattrarajaḥ // grht_4.8 // *comm. mugdhāvabodhinī: deyamabhramāha sūte'pītyādi // grhtcm_4.8:1 // rasāyanināṃ rasāyanaṃ jarāvyādhividhvaṃsibheṣajaṃ vidyate yeṣāṃ yeṣu vā te rasāyaninaḥ teṣāṃ paraṃ pradhānaṃ satvamabhrasatvaṃ parikīrtitaṃ saṃkathitaṃ yathā granthāntare / satvasevī vayaḥstambhaṃ kṛtaśuddhirlabhetsudhīḥ / iti // grhtcm_4.8:2 // abhrasatvaṃ sūte'pi pārade'pi paramamutkṛṣṭaṃ pakṣacchedanasamarthaṃ baladaṃ ca // grhtcm_4.8:3 //punastrividhaṃ gaganam abhakṣyam abhojyaṃ rasāyanināṃ sūte'pi // grhtcm_4.8:4 //kiṃ tattrividham ekaṃ kācaṃ vahnau dhamanātkācākāratāṃ nītaṃ dvitīyaṃ kiṭṭaṃ yaddhamanātkiṭṭasvarūpaṃ prāptaṃ tṛtīyaṃ pattrarajaḥ patrāṇāṃ samāhitaṃ yadrajas tadevaṃ trividham abhakṣyaṃ sadoṣatvāt // grhtcm_4.8:5 // start grht 4.9 muñcati satvaṃ dhmātas tṛṇasāravikārakair ghanaḥ svinnaḥ / parihṛtya kācakiṭṭaṃ grāhyaṃ sāraṃ prayatnena // grht_4.9 // *comm. mugdhāvabodhinī: satvapātanavidhānaṃ darśayannāha muñcatītyādi // grhtcm_4.9:1 //ghanas tṛṇasāravikārakaiḥ svinnaḥ tṛṇameva sāro yeṣāṃ te tṛṇasārāḥ teṣāṃ ye vikārakā viśeṣās tair auṣadhaiḥ sūryāvartakādibhiḥ kṛtvā svinnau vahnau dhmāto ghanaḥ satvaṃ muñcati sattvapātaṃ vidadhāti // grhtcm_4.9:2 //punaḥ kācaṃ kiṭṭaṃ ca parihṛtya sattvaṃ patitakācakiṭṭayuktaṃ yadā bhavati tadā prayatnena grāhyam ityarthaḥ // grhtcm_4.9:3 // start grht 4.10 svedya baddhvā piṇḍaṃ māhiṣadadhidugdhamūtraśakṛdājyaiḥ / atha paṃcagavyayuktaḥ satvaṃ pātayati lohanibham // grht_4.10 // *comm. mugdhāvabodhinī: adhunā viśeṣaprakārāntaram āha svedya ityādi / svedyo ghanaḥ pūrvoktaistṛṇasāravikāraiḥ sveditamabhraṃ svedavidhiruktaḥ punarghanasya piṇḍaṃ baddhvā kaiḥ saha māhiṣadadhidugdhamūtraśakṛdājyaiḥ kṛtvā mahiṣyā idaṃ māhiṣaṃ evaṃbhūtaṃ yaddadhi dugdhaṃ mūtraṃ śakṛdviṣṭhā ājyaṃ ghṛtaṃ caitaiḥ piṇḍaṃ baddhvā // grhtcm_4.10:1 // atheti samuccaye // grhtcm_4.10:2 //pañcagavyaiḥ gavāṃ dugdhadadhimūtraśakṛdājyaiḥ saṃyuktaḥ kāryaḥ piṇḍaṃ baddhvetyarthaḥ // grhtcm_4.10:3 //etatpiṇḍaṃ lohanibhaṃ muṇḍaprabhaṃ sattvaṃ pātayati pūrvasaṃbadhāt ghanasya ityadhyāhāraḥ // grhtcm_4.10:4 // start grht 4.11 sūryātapapītarasāḥ svalpaṃ muñcanti dhātavaḥ satvam / svasthānasthāḥ santo muñcanti ta eva bhūyiṣṭham // grht_4.11 // *comm. mugdhāvabodhinī: sūryātapapītarasā iti sūryātape savitṛgharme pītāḥ śoṣitā rasā dravā yaiḥ evaṃvidhā dhātavo dhmātāḥ santaḥ svalpaṃ īṣanmātraṃ sattvaṃ muñcanti tyajanti // grhtcm_4.11:1 //punasta eva sūryātapapītarasā dhātavaḥ svasthānasthāḥ svakīyaṃ yatsthānaṃ draveṇa sthānapiṇḍaṃ rūpaṃ tasmin tiṣṭhantīti evaṃvidhāḥ santo bahalaṃ bhūyiṣṭhaṃ satvaṃ muñcanti dravantītyarthaḥ // grhtcm_4.11:2 //sūryātapapītarasā iti keṣāṃ sūryāvartakadalīvandhyākarkoṭakyādīnāṃ drāvakauṣadhīnām // grhtcm_4.11:3 // start grht 4.12 bahugambhīraṃ dhmāto varṣati meghaḥ suvarṇadhārābhiḥ / devamukhatulyamamalaṃ patitaṃ satvaṃ tathā vindyāt // grht_4.12 // *comm. mugdhāvabodhinī: patitasattvalakṣaṇam āha bahugambhīram ityādi // grhtcm_4.12:1 //megho ghano bahugambhīraṃ yathā syāttathā dhmātaḥ san suvarṇadhārābhiḥ śobhanavarṇadhārābhiḥ vā suvarṇavat kanakavat varṇo yāsāṃ tābhiḥ nirmalatvāt prakāśakatvācca varṣati dhārāpātaṃ vidadhāti // grhtcm_4.12:2 //kathaṃbhūtaṃ devamukhatulyaṃ vahninā tulyaṃ samaṃ amalaṃ nirmalaṃ haritapītaraktādidhūmarahitatvāt patitaṃ satvaṃ tathā vindyāt ghanasyetyarthaḥ // grhtcm_4.12:3 // tathā granthāntare / bhastrānalena tīvreṇa mahājvāle hutāśane / atidīpte bhavedbuddhā aṅgārāḥ kṣayamāgatāḥ // grhtcm_4.12:4 // punaranyā na cenmūrdhni dvistrirvārāṇi buddhimān / yadā dīpto bhavedvahniḥ śuddhajvālo mahābalaḥ // grhtcm_4.12:5 // patitaṃ tu tadā vindyāt tatsattvaṃ nātra saṃśayaḥ / patitaṃ tu pṛthakkāryaṃ kiṭṭāṅgāravivarjitam // grhtcm_4.12:6 // nirguṇaṃ lakṣayitvā tu punar dhāmyo yathāvatā / dvistrirevamaśeṣaṃ tu dhmātaḥ sattvaṃ vimuñcati // grhtcm_4.12:7 // start grht 4.13-14 yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati / milati ca sarvadvandve hyauṣadhibhiścarati vināpi mukhaiḥ // grht_4.13 // mākṣikasahitaṃ gaganaṃ dhmātaṃ satvaṃ mukhapradaṃ bhavati / tadanu ca nāgairvaṅgaiḥ sahitaṃ ca mukhapradaṃ satvam // grht_4.14 // *comm. mugdhāvabodhinī: mākṣikasatvāntarasaṃyogāt sattvasya guṇādhikyaṃ darśayannāha mākṣiketyādi // grhtcm_4.13-14:1 //gagane bhavaṃ gaganaṃ aṇpratyayāntaṃ ṇito vā iti sūtreṇa na vṛddhiḥ gaganaṃ abhrasatvam // grhtcm_4.13-14:2 //mākṣike bhavaṃ mākṣikaṃ mākṣikasatvaṃ tena sahitaṃ pūrvasatvaṃ cet dhmātaṃ tadubhayasatvaṃ mukhapradaṃ bhavati rasasya iti śeṣaḥ // grhtcm_4.13-14:3 //mukhaṃ prakṛṣṭena dadātīti samāsaḥ // grhtcm_4.13-14:4 //tadanu ca tatpaścācca nāgair vaṅgaiḥ sahitaṃ pūrvaṃ yadgaganaṃ abhrasatvaṃ mukhapradamityarthaḥ // grhtcm_4.13-14:5 //vā sukhapradaṃ iti pāṭhaḥ asmin yoge bahukleśaṃ vihāya sukhena cāraṇaṃ bhavatīti vikalpārthaḥ // grhtcm_4.13-14:6 // start grht 4.15 mākṣikasatve yogādghanasatvaṃ carati sūtako nikhilam / niyataṃ garbhadrāvī sa rajyate badhyate caivam // grht_4.15 // *comm. mugdhāvabodhinī: mākṣikasatvaṃ mukhyatvenāha mākṣiketyādi // grhtcm_4.15:1 //sūtakaḥ pārado ghanasatvaṃ abhrasatvaṃ nikhilaṃ samastaṃ carati // grhtcm_4.15:2 //kasmāt mākṣikasatve yogāt mākṣikaṃ svarṇamākṣikaṃ tatsatve yo yogastasmāt // grhtcm_4.15:3 //niyataṃ niścitam // grhtcm_4.15:4 //mākṣikasattvayogād ghanasattvaṃ carati raso garbhadrāvī garbhe drāvayati sattvaṃ dravarūpaṃ vidhatte yaḥ sa tathoktaḥ // grhtcm_4.15:5 //sūtasyodare mākṣikābhrasatvaṃ drutirūpaṃ tiṣṭhatītyarthaḥ // grhtcm_4.15:6 //evamamunā vidhānena saha sūtakaḥ pārado rajyate rāgavān bhavati badhyate baddhaśca bhavatītyarthaḥ // grhtcm_4.15:7 // start grht 4.16 satvaṃ ghanasya kāntaṃ tālakayuktaṃ surundhitaṃ dhmātam / vāraistribhiriha satvaṃ bhavati rasendrabandhakāri param // grht_4.16 // *comm. mugdhāvabodhinī: mākṣikayogānantaram aparo'bhidhīyate sattvam ityādi // grhtcm_4.16:1 //ghanasyābhrasya satvaṃ tathā kāntaṃ lohaviśeṣaṃ tālakayuktaṃ tālakena haritālena yuktaṃ surundhitaṃ dhmātaṃ sat trayamapi satvarūpaṃ bhavati yadaikavāradhamanena satvaṃ na milati tathā punardvistrivelābhir dhamanaṃ kāryam // grhtcm_4.16:2 //samabhāgatālakayojanaṃ ghanasatvamākṣikasatvayogadrāvaṇāddhamitādatyarthaṃ tatsatvaṃ rakhe pārade bandhakāri bhavati paramamutkṛṣṭaṃ bandhanapradaṃ bhavati // grhtcm_4.16:3 //tatsattvasya cāraṇato raso bandhanamavāpnotīti bhāvaḥ // grhtcm_4.16:4 // kāntalakṣaṇaṃ / pātre yasmin praviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / pāke dugdhaṃ bhavati śikharākāratāṃ naiva bhūmau kāntaṃ lohaṃ viduriti ca tallakṣaṇoktaṃ na cānyat / iti // grhtcm_4.16:5 // start grht 4.17 lohaṃ cābhrakasatvaṃ tālakasamabhāgasāritaṃ carati / abhiṣavayogāccāṅgulimṛditaṃ garbhe ca taddravati // grht_4.17 // *comm. mugdhāvabodhinī: kāntābhrasatvālayogakaraṇam āha lohamityādi // grhtcm_4.17:1 //ceti samuccaye // grhtcm_4.17:2 //lohaṃ pūrvoktalakṣaṇaṃ muṇḍādikaṃ abhrasatvaṃ ca tālakasamabhāgasāritaṃ tālakasya samabhāgena pūrvavidhānena mukhādinā yatsāritaṃ ekaśarīratāṃ nītaṃ sṛ gatāvityasya dhāto rūpaṃ sāritaṃ pramilitam ityarthaḥ evaṃvidhaṃ kāntābhrasatvālaṃ rasaścarati // grhtcm_4.17:3 //ca punaḥ aṅgulimṛditaṃ aṅgulinā marditaṃ tat kāntābhrasatvālaṃ garbhe rasodare dravati tatsvarūpatvena milati // grhtcm_4.17:4 //kasmāt abhiṣavayogāt abhiṣavaḥ saṃmardanaṃ tadyogāt // grhtcm_4.17:5 //lohasya trayo daśabhedānāṃ madhyāt kenāpi bhedena sahayogaḥ kārya iti lohaśabdena dhvanitam // grhtcm_4.17:6 // start grht 4.18 vaṃgamatho ghanasatvaṃ tālakaṣaḍbhāgasāritaṃ carati / abhiṣavayogāccarati vrajati raso nātra sandehaḥ // grht_4.18 // *comm. mugdhāvabodhinī: lohayogamuktvā vaṅgayogamāha vaṅgamityādi // grhtcm_4.18:1 //atha lohakathanānantaraṃ vaṅgaṃ khurasaṃjñakaṃ abhrakaṃ ca etaddvayaṃ tālakaṣaḍbhāgasāritaṃ tālakasya ṣaḍaṃśena ekaśarīratāṃ nītaṃ tatsvarūpaṃ rasaścarati // grhtcm_4.18:2 //kasmāt abhiṣavayogāt abhiṣavaḥ saṃmardanaṃ tadyogāt ṣuñ abhiṣave ityasya dhāto rūpaṃ abhiṣavaḥ // grhtcm_4.18:3 //punaḥ rasaścarati milati // grhtcm_4.18:4 //cāritaṃ yat taddravati taddrutaṃ rase vrajati pṛthaktvāt saṃ milati nātrasandehaḥ niḥ saṃdigdhamiva // grhtcm_4.18:5 //vaṅgasya laghudravitvāt ṣaḍaṃśayogastālakasya yuktaḥ lohajāteḥ kāṭhiṇyāt samabhāgatvaṃ uditam // grhtcm_4.18:6 // start grht 4.19-20 bahalaṃ suvarṇavarṇaṃ niculapuṭaiḥ patati pañcabhiḥ satvam / vaṭakīkṛtamṛtagaganaṃ nirañjanaṃ kiṭṭarahitaṃ ca // grht_4.19 // taccūrṇīkṛtya tataḥ kṣārāmlairbhāvitaṃ ghanaṃ bahuśaḥ / sṛṣṭitrayanīrakaṇātumbururasamarditaṃ carati // grht_4.20 // *comm. mugdhāvabodhinī: abhrasatvavidhānamāha bahalamityādi // grhtcm_4.19-20:1 //vaṭakīkṛtaṃ ca tanmṛtaṃ ca gaganaṃ tathoktaṃ na vaṭako vaṭakaḥ kriyata iti vaṭakīkṛtaṃ atra abhūtatadbhāve cviḥpratyayaḥ // grhtcm_4.19-20:2 //pañcabhirniculapuṭaiḥ pañcasaṃkhyābhirvetasavṛkṣadravabhāvanābhir bhāvitaṃ yanmṛtagaganaṃ mṛtābhraṃ vaṭakīkṛtaṃ satsatvaṃ patati taddrāvakauṣadhayogaṃ vidhāya vahninā vidhamanāditi śeṣaḥ // grhtcm_4.19-20:3 //kiyanmānaṃ satvaṃ patati bahalaṃ bahu anyavidheradhikam // grhtcm_4.19-20:4 //kīdṛśaṃ svarṇavarṇaṃ pītaśvetaṃ prakāśākhyaṃ punarnirañjanaṃ nirmalaṃ kiṭṭarahitaṃ ca // grhtcm_4.19-20:5 //asmin satve kācakiṭṭābhāvaḥ // grhtcm_4.19-20:6 //sarvotkṛṣṭavidhirayaṃ pūrvamuditāt bahalasatvapātādityarthaḥ // grhtcm_4.19-20:7 //kevalasatvacāraṇavidhānamāha tadityādi // grhtcm_4.19-20:8 //tatastadabhrasatvapātanavidheranantaraṃ tadevābhrasatvaṃ cūrṇīkṛtya kalkaṃ vidhāya kṣārāmlairbhāvitaṃ kuryāt kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuśo bahuvāraṃ gharmapuṭitaṃ kuryādityarthaḥ // grhtcm_4.19-20:9 //punaḥ sṛṣṭitrayanīrakaṇātumbururasamarditaṃ sṛṣṭiḥ pūrvoktā tattrayaṃ mūtraśukraśoṇitamiti nīrakaṇā jalapippalī tumbaru pratītaṃ eteṣāṃ rasena marditaṃ kuryāt // grhtcm_4.19-20:10 //abhrasattvamevaṃ kṛtaṃ sat carati grasati rasaḥ ityadhyāhāraḥ // grhtcm_4.19-20:11 // start grht 4.21-22 <śulvābhra:: production> ghanasatvaśulbamākṣikasamabhāganiyojitaṃ tathā militam / tacchulbābhraṃ kathitaṃ carati raso jīryati kṣipram // grht_4.21 // iti tāpyaśulbasahitaṃ ghanasatvaṃ lohakhalvake mṛditam / carati rasendraḥ kāñjikavetasajambīrabījapūrāmlaiḥ // grht_4.22 // *comm. mugdhāvabodhinī: atha śulbābhramāha ghanetyādi // grhtcm_4.21-22:1 //ghanasatvaśulbamākṣikasamabhāganiyojitaṃ ghanasatvam abhrasatvaṃ śulbaṃ tāmraṃ mākṣikaṃ svarṇamākṣikaṃ samabhāgena tulyabhāgena niyojitaṃ prayuktaṃ tanmilitaṃ sat śulbābhraṃ kathitam // grhtcm_4.21-22:2 // atra śulbaṃ kīdṛśaṃ prayojyaṃ tadāha / dvāvarkau mlecchanepālau rase nepāla uttamaḥ / ghanaghātasahaḥ snigdho raktapatro'malo mṛduḥ // grhtcm_4.21-22:3 // mlecchastu kṣālitaḥ kṛṣṇo rūkṣasnigdho ghanāsahaḥ / miśrito nāgalohābhyāṃ na śreṣṭho rasakarmaṇi / iti ato nepālakaṃ grāhyamityarthaḥ // grhtcm_4.21-22:4 // tacchulvābhraṃ rasaḥ kṣipraṃ carati punaḥ kṣipraṃ śīghraṃ tacchulbaṃ jīryati jāraṇamāpnoti // grhtcm_4.21-22:5 //atra mākṣikayogaḥ śulbābhrasatvamelanārthaṃ rasaprītyeti bhāvaḥ // grhtcm_4.21-22:6 //śulbābhracāraṇavidhānamāha itītyādi // grhtcm_4.21-22:7 //iti pūrvoktaṃ tāpyaśulbasahitaṃ tāpyaṃ svarṇamākṣikaṃ śulbaṃ tāmraṃ nepālasaṃjñakaṃ tābhyāṃ sahitaṃ miśritaṃ ghanasatvaṃ taptalohakhalvake mṛditaṃ kāryaṃ mardanīyaṃ kaiḥ kṛtvā kāñjikavetasajambīrabījapūrāmlaiḥ kāñjikamuktavidhānaṃ sauvīraṃ vetasaṃ cukraṃ jambīraṃ prasiddhaṃ bījapūro mātuluṅgaḥ eteṣāmamlaiḥ dravarūpaiḥ // grhtcm_4.21-22:8 //tataḥ śulvābhraṃ rasendraḥ pāradaścarati grasati // grhtcm_4.21-22:9 //lohakhalvasya kathanāt taptakhalvake mardanaṃ kuryāditi tātparyārthaḥ // grhtcm_4.21-22:10 // start grht 4.23 iti tīkṣṇaśulbanāgaṃ mākṣikayuktaṃ ca tatkṛtaṃ khoṭam / tadbhasma ca puṭavidhinā nirvyūḍhaṃ satvarañjakaṃ bhavati // grht_4.23 // *comm. mugdhāvabodhinī: prakārāntaramāha itītyādi // grhtcm_4.23:1 //iti pūrvoktalakṣaṇaṃ tīkṣṇaśulbanāgaṃ tīkṣṇaṃ tāmraṃ nāgaṃ ca etattrayaṃ mākṣikayuktaṃ svarṇamākṣikayutaṃ samaṃ tulyabhāgaṃ kuryāt // grhtcm_4.23:2 //tatkṛtaṃ khoṭaṃ taiḥ sarvaiḥ piṣṭīstambhena khoṭabhasma kāryam // grhtcm_4.23:3 //puṭavidhinā vahnipuṭavidhānena tatkṛtaṃ khoṭaṃ bhasma kāryaṃ punaḥ tadbhasma satve nirvyūḍhaṃ nirvāhitaṃ sat satvarañjakaṃ bhavati khasatve abhrasatve rāgadāyi bhavati rañjitaṃ tatsatvaṃ rasarañjakaṃ bhavediti // grhtcm_4.23:4 // start grht 4.24 cāryaṃ yatnena rase ghanasatvaṃ tadvidhaṃ ghanaṃ tasya / saṃyojya sarvabījaṃ nirvāhya dvandvasaṃkarataḥ // grht_4.24 // *comm. mugdhāvabodhinī: rañjitaghanasatvasya cāraṇamāha cāryamityādi // grhtcm_4.24:1 //tadvidhaṃ pūrvarañjitaṃ ghanasatvam abhrasatvaṃ ca ghanaṃ kevalaghanodbhavaṃ satvaṃ arañjitaṃ rase pārade cāryaṃ grāsagrasanamānenaitad abhrasatvaṃ rase saṃyojyam // grhtcm_4.24:2 //vā satve sarvabījaṃ sarvaṃ rāgadāyi dravyaṃ saṃyojya nirvāhyaṃ nirvāhitaṃ kuryāt // grhtcm_4.24:3 //kutaḥ dvandvasaṃkarataḥ dvandvānāṃ saṃkaro melāpaḥ saṅkaro'vakara ityamaraḥ // grhtcm_4.24:4 //nirvāhyaṃ iti vaha prāpaṇe ityasya rūpaṃ pūrvavat // grhtcm_4.24:5 //niravyayaṃ niścayārthaṃ nirniścayaniṣedhayoḥ ityamaraḥ // grhtcm_4.24:6 // start grht 4.25 abhrakacāraṇamādau garbhadruticāraṇaṃ ca hemno'nte / yo jānāti na vādī vṛthaiva so'rthakṣayaṃ kurute // grht_4.25 // *comm. mugdhāvabodhinī: atha rasacāraṇe jñeyamāha abhraketyādi // grhtcm_4.25:1 //yo vādī rasakartā ādau prathamaṃ abhracāraṇaṃ na jānāti yathā raso'bhrakaṃ carati grasati punaḥ tatpaścāt garbhadruticāraṇaṃ yadrasagarbhe drutaṃ dravarūpaṃ tiṣṭhatyabhrādikaṃ tasya cāraṇaṃ grasanaṃ punarante hemnaḥ svarṇasya cāraṇaṃ grasanaṃ na jānāti sa vṛthaiva mithyaiva arthakṣayaṃ dhananāśaṃ kurute kāryasiddherabhāvāt // grhtcm_4.25:2 //sarvajña eva rasakriyāyāṃ pravarteteti bhāvaḥ // grhtcm_4.25:3 // start grht 4.26 gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt / kevalamabhrakasatvaṃ grasate yatnānna sarvāṅgam // grht_4.26 // *comm. mugdhāvabodhinī: grāsarahasyamāha gaganetyādi // grhtcm_4.26:1 //ahaṃ śrīmadgovindabhagavatpūjyapādācāryaḥ ekamadvitīyaṃ gaganagrāsarahasyaṃ abhrakakavalane grāsakautukaṃ vakṣyāmi kathayāmi // grhtcm_4.26:2 //kasmāt ghanārkasaṃyogāt ghanaṃ abhrakasatvaṃ arkastāmraṃ etayoḥ saṃyogaḥ tasmāt ubhayasatvakṛtakhoṭaṃ cāryam // grhtcm_4.26:3 //athaśabdaḥ pakṣāntarasūcakaḥ // grhtcm_4.26:4 //abhrasatvasya yasya dhāto rūpaṃ tena saha yasya dhātorvā saṃyogo bhavati dvandvabhāvāt saṅkarataḥ tatsaṃyuktamabhidhānaṃ bhavati yathā śulvābhraṃ nāgābhraṃ vaṅgābhraṃ mākṣikābhraṃ hemābhram iti evaṃ sarvatra saṃyogānnāmaniṣpattiḥ // grhtcm_4.26:5 // grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā bahireva dravīkṛtya ghanasatvādikaṃ khalu / jāraṇāya rasendrasya sā bāhyadrutirucyate // grhtcm_4.26:6 // start grht 5.1 yadi ghanasatvaṃ garbhe na patati no vā dravanti bījāni / na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ // grht_5.1 // *comm. mugdhāvabodhinī: vāco marīcibhistaptaṃ toṣaya janakairavam / kumudāni ca kāsārodvartīni cirabhāsayā // grhtcm_5.1:1 // atha garbhadrutibāhyadrutipraśaṃsanamāha yadītyādi // grhtcm_5.1:2 //yadi ced ghanasatvam abhrasatvaṃ garbhe pāradasyāntarna patati dravatvaṃ nāpnoti vā bījāni śulbābhrādīni pāradasyodare no dravanti na rasarūpā bhavanti ca punaḥ bāhyadrutir na yujyate cedevaṃ na syāttarhi iha asyāṃ kriyāyāṃ prāptāyāṃ satyāṃ sūto rasaḥ kathaṃ badhyate anyathā na ko'pyupāyaḥ // grhtcm_5.1:3 // start grht 5.2 garbhadrutyā rahito grāsaścīrṇo'pi naikatāṃ yāti / ekībhāvena vinā na jīryate tena sā kāryā // grht_5.2 // *comm. mugdhāvabodhinī: garbhadruterādhikyaṃ darśayannāha garbhetyādi // grhtcm_5.2:1 //cīrṇo 'pi grāsaḥ cāraṇatāṃ prāpto 'pi kavalaḥ yadi garbhadrutyā rahito bhavet rasasyodare rasarūpakaraṇavarjito bhavet tadā ekatāṃ na yāti rasarūpo na bhavati // grhtcm_5.2:2 //punarekībhāvena vinā grāso na jīryate jāraṇatvaṃ nāpnoti // grhtcm_5.2:3 //tena hetunā garbhadrutipūrvikā jāraṇā kāryā rasabandhe jāraṇaṃ heturiti bhāvaḥ // grhtcm_5.2:4 // start grht 5.3 bījānāṃ saṃskāraḥ kartavyaḥ ko'pi tādṛśaḥ prathamam / yena dravanti garbhe rasarājasyāmlavargeṇa // grht_5.3 // *comm. mugdhāvabodhinī: jāraṇāyāṃ prathamaṃ kartavyamāha bījānāmityādi // grhtcm_5.3:1 //bījānāṃ śulbābhrādīnāṃ ko'pyanirvacanīyaḥ saṃskāro garbhe drutikārakaḥ prathamaṃ kartavyaḥ saṃskriyata iti saṃskāraḥ // grhtcm_5.3:2 //kiṃviśiṣṭaḥ tādṛśaḥ taiḥ bījaiḥ sadṛśaḥ yathā bījāni śaktimanti santi tathā saṃskāro 'pi śaktimān kartavya ityarthaḥ // grhtcm_5.3:3 //saṃskāraḥ kena kartavyaḥ amlavargeṇa jambīrādinā // grhtcm_5.3:4 //yena saṃskāreṇa rasarājasya garbhe rasodare bījāni dhātūpadhātujātāni śulbābhrādīni dravantītyarthaḥ // grhtcm_5.3:5 // start grht 5.4 samamākṣikakṛtavāpaṃ samamākṣikasatvasaṃyutaṃ hema / garbhe dravati ca jarati ca jaritaṃ badhnāti nānyathā sūtam // grht_5.4 // *comm. mugdhāvabodhinī: hemabījapraśaṃsanamāha sametyādi // grhtcm_5.4:1 //samamākṣikakṛtavāpaṃ samabhāgaṃ tulyāṃśaṃ hemnā yanmākṣikaṃ tasya kṛtvā vāpo vāraṃ vāram ākṣepo 'gniyogād yasmin tathoktaṃ punastaddhema samamākṣikasatvasaṃyutaṃ hemnā samaṃ tulyaṃ yanmākṣikasatvaṃ tena saṃyutaṃ kṛtakhoṭaṃ kuryāt // grhtcm_5.4:2 //tatkhoṭarūpaṃ hema garbhe pāradāntardravati // grhtcm_5.4:3 //punastaddrāvitaṃ hema jarati jīrṇatām āpnoti // grhtcm_5.4:4 //taddhema jaritaṃ sat sūtaṃ raseśvaraṃ badhnāti // grhtcm_5.4:5 //anyathā anyaprakāreṇa sūto bandhanaṃ nāpnoti // grhtcm_5.4:6 //mākṣikasya vāpo hemno varṇotkarṣaprada iti bhāvaḥ // grhtcm_5.4:7 // start grht 5.5 mākṣikasatvaṃ hemnā pādādikajāritaṃ drutaṃ sūte / tārāriṣṭaṃ kurute varakanakaṃ pattralepena // grht_5.5 // *comm. mugdhāvabodhinī: mākṣikasatvacāraṇādrase guṇotkarṣam āha mākṣikasatvamityādi // grhtcm_5.5:1 //mākṣikasatvaṃ vahnyauṣadhayogadrutaṃ yaddhemamākṣikasāraṃ hemnā kanakena saha sūte pārade pūrvaṃ yadgutaṃ punaḥ pādādikajāritaṃ pādādikavibhāgena pādārdhasatvena niḥśeṣatāmāptaṃ sat ayaṃ sūtaḥ tārāriṣṭaṃ tāraṃ rūpyādi ariṣṭaṃ śubhaṃ varakanakaṃ kurute pūrṇavarṇamityarthaḥ // grhtcm_5.5:2 //kena vidhānena pattralepanena patraṃ kaṇṭakabhedi tatra yo'sau lepaḥ vahniyogāditi śeṣaḥ tena // grhtcm_5.5:3 //hemamākṣikasatvajāritasya rūpyapatralepena kanakaṃ syāditi vyaktārthaḥ // grhtcm_5.5:4 // start grht 5.6 samarasatāṃ yadi yāto vastrādgalito'dhikaśca tulanāyām / grāso drutaḥ sa garbhe drutvāsau jīryate kṣipram // grht_5.6 // *comm. mugdhāvabodhinī: garbhadruter lakṣaṇamāha sametyādi // grhtcm_5.6:1 //yadi grāsaḥ samarasatāṃ yāto bhavedrasatulyarūpatāṃ prāpto bhavet punarvastrādgalito bhavet caturguṇaśvetavastrānniḥsṛto bhavet punastulanāyāṃ tulākarmaṇi yadādhiko'pi syāttadā garbhe pāradasyāntar druto grāso jñātavyaḥ garbhadruto raso veditavya iti vyaktārthaḥ // grhtcm_5.6:2 //punarasau raso drutvā dravarūpaṃ śīghraṃ prāpto jīryati dhātūnapi vidhāneneti śeṣaḥ // grhtcm_5.6:3 // start grht 5.7 na biḍairnāpi kṣārairna snehairdravati hemaṃ tāraṃ vā / mākṣikasatvena vinā tridinaṃ nihitena raktena // grht_5.7 // *comm. mugdhāvabodhinī: mākṣikasatvotkarṣamāha netyādi // grhtcm_5.7:1 //mākṣikasatvena vinā svarṇamākṣikasāram antareṇa hema kanakaṃ vā tāraṃ rūpyaṃ na dravati // grhtcm_5.7:2 // kaiḥ kṛtvā viḍaiḥ kṛtvā śaṅkhacūrṇārkakṣārādikṛtapiṇḍaiḥ kṛtvā granthāntare ca / lavaṇakṣāroparasair ebhir amlairbiḍo mataḥ / same garbhe tu saṃsthāpyo hyanenaiva dravībhavet / iti // grhtcm_5.7:3 // na kevalaṃ biḍaiḥ kiṃtu kṣārairapi na kṣāraiḥ svarjikāyavakṣāraṭaṅkaṇādyaiḥ // grhtcm_5.7:4 // na kevalaṃ kṣāraiḥ kiṃtu snehairapi na snehāni yathā / kaṅguṇikaṃ vinādoṣākarañjaśrīphalodbhavam / kaṭuvātārisiddhārthasomarājīvibhītajam / atasījaṃ mahākālanimbajaṃ tilajaṃ tathā / apāmārgadevadālīdantītumbaravigrahā / aṅkolonmattabhallātaphalebhyastailasaṃbhavaḥ / iti // grhtcm_5.7:5 // tailairapi na dravati / punarmākṣikasatvena garbhe drutirjāyate // grhtcm_5.7:6 // kiṃviśeṣeṇa mākṣikasatvena raktena raktavargeṇa // grhtcm_5.7:7 //tridinaṃ dinatrayaṃ nihitena raktavargāntaḥsthāpitena // grhtcm_5.7:8 // raktavargo yathā / dāḍimaṃ kiṃśukaṃ caiva bandhūkaṃ ca kusumbhakam / samāñjiṣṭho haridrādyo lākṣārasasamanvitaḥ / raktacandanasaṃyukto raktavargaḥ prakīrtitaḥ / iti // grhtcm_5.7:9 // start grht 5.8-12 lavaṇaṃ devīsvarasaplutam ahipatraṃ vicūrṇitaṃ śilayā / etat puṭanatritayāt sumṛtaṃ saṃsthāpayedayaḥpātre // grht_5.8 // vihitārdhāṃgulanimnā sphuṭavikaṭakaṭorikā mukhādhārā / tasyoparyādeyā kaṭorikā cāṅgulotsedhā // grht_5.9 // vihitacchidratritayā śastā caturaṃgulordhvachidreṣu / lohaśalākā yojyāstatrāpi ca hemapatrāṇi // grht_5.10 // saṃsthāpya vidhūpyante yantrādhastāt pradīpayedagnim / dhūmopalepamātrādbhavanti kṛṣṇāni hemapatrāṇi // grht_5.11 // tānyagnitāpitāni ca paścādyantre mṛtāni dhūmena / pācitahemavidhānāccarati rasendro dravati garbhe ca // grht_5.12 // *comm. mugdhāvabodhinī: svarṇajāraṇayantravidhānamāha lavaṇamityādi // grhtcm_5.8-12:1 //prathamaṃ lavaṇaṃ saindhavaṃ devīsvarasaplutaṃ kuryāt brāhmīsvakīyarasena saṃmiśraṃ kuryāt // grhtcm_5.8-12:2 //punar brāhmīrasaplutaṃ lavaṇaṃ ca ahipatraṃ tāmbūlidalaṃ tacca dvayaṃ śilayā vitatagrāveṇa cūrṇitaṃ peṣitaṃ kuryāt // grhtcm_5.8-12:3 //punaretad ayaḥpātre lohabhājane saṃsthāpayet // grhtcm_5.8-12:4 //etat sthāpitaṃ dravyaṃ puṭatritayāt tripuṭakaraṇādagnisaṃyogena sumṛtaṃ syāt // grhtcm_5.8-12:5 //tasya devīsvarasaplutasya sumṛtasaindhavasya mukhādhārā sphuṭavikaṭakaṭorikā pātrī kāryā mukhameva ādhāro yasyāḥ sā evaṃvidhā sphuṭā prakaṭā vikaṭā viparītā adhomukhetyarthaḥ sā kaṭorikā vihitā kāryā ayaḥpātrasya // grhtcm_5.8-12:6 //tasyāḥ kaṭorikāyā upari ūrdhvabhāge eṣā kaṭorikā ādeyā sthāpyā // grhtcm_5.8-12:7 //kiṃviśiṣṭā aṅgulotsedhā aṅgula utsedhaḥ parimāṇaṃ yasyāḥ sā tathoktā // grhtcm_5.8-12:8 //punaḥ kiṃviśiṣṭā ardhāṅgulanimnā ardhāṅgulaparimāṇanimnā madhyagā // grhtcm_5.8-12:9 //punaḥ kiṃviśiṣṭā vihitachidratritayā vihitāni kṛtāni chidratritayāni yasyāṃ sā evaṃvidhā śastā ca saṃtulavihitachidratritayā // grhtcm_5.8-12:10 //caturaṅgulordhvā taduparibhāge kaṭorikā caturaṅgulipramāṇonnateti bhāvaḥ // grhtcm_5.8-12:11 //punaśchidreṣu triṣu śalākā yojyā lohaśalākāḥ kṣepyāḥ punastatrāpi chidreṣu hemapatrāṇi kaṇṭakavedhīni kanakapatrāṇi yojyānīti // grhtcm_5.8-12:12 //evaṃvidhe pūrvaṃ nirmite yantre hemapatrāṇi sthāpya vidhūpyante // grhtcm_5.8-12:13 //tato'gniṃ pradīpayet yantrādhastād yantrādhobhāge vahniṃ prajvālayet tadā tāni hemapatrāṇi kṛṣṇāni śyāmavarṇāni bhavanti // grhtcm_5.8-12:14 //kasmāt dhūmopalepamātrāt dhūmaścāsāvupalepaśca dhūmopalepas tanmātrāt tatpramāṇāt // grhtcm_5.8-12:15 //yenauṣadhena dhūpo niruktastenauṣadhenopalepaḥ kāryaḥ patreṣviti // grhtcm_5.8-12:16 //punaḥ kiṃbhūtāni hemapatrāṇi rasendro jarati agnitāpitāni santi vahniyogāttaptāni kṛtāni // grhtcm_5.8-12:17 //svarṇajāraṇamidaṃ gaditam // grhtcm_5.8-12:18 //iti pañcabhiḥ ślokaiḥ kulakam // grhtcm_5.8-12:19 // start grht 5.13 tenaiva tārapatraṃ vidhinā saṃsvedya yantrayogena / jāyeta kṛṣṇavarṇaṃ tattāraṃ dravati garbhe ca // grht_5.13 // *comm. mugdhāvabodhinī: atha rūpyajāraṇamāha tenetyādi // grhtcm_5.13:1 //tenaiva vidhinā pūrvapidhānena tārapatraṃ rūpyadalaṃ kṛṣṇavarṇaṃ śyāmalaprabhaṃ jāyate // grhtcm_5.13:2 //kena saṃsvedya yantrayogena saṃsvedaḥ prabalāgnis tasyedaṃ sambandhi yadyantraṃ yasya yo yogastena // grhtcm_5.13:3 //tattārapatraṃ punaḥ garbhe rasodare dravati jalatvamāpnoti // grhtcm_5.13:4 //punastasmin yantre dravati caśabdāt rasendrastatpatraṃ jarati tārakṛṣṇīti // grhtcm_5.13:5 // start grht 5.14 athavā balinā vaṅgaṃ nāgābhidhānena yantrayogena / hemāhvaṃ tāraṃ vā dravati ca garbhe na sandehaḥ // grht_5.14 // *comm. mugdhāvabodhinī: atha yogāntaraṃ āha athavetyādi // grhtcm_5.14:1 //athaveti samuccaye ekārthaniṣṭhatvāt // grhtcm_5.14:2 //balinā gandhena saha vaṅgaṃ yantrayogena kṛṣṇaṃ jāyeta // grhtcm_5.14:3 //kevalaṃ vaṅgaṃ punarnāgābhidhānena saha nāgavidhānamapyevaṃ syāditi vyaktiḥ // grhtcm_5.14:4 //nāgābhidhāneneti nāganāmnā ākhyāhve abhidhānaṃ ca nāmadheyaṃ ca nāma ca ityamaraḥ // grhtcm_5.14:5 //evaṃvidhaṃ vaṅgaṃ vā nāgaṃ vā hemāhvaṃ hemapatraṃ vā tāraṃ tārapatraṃ vā etatsarvaṃ balinā kṛṣṇaṃ jāyeta mṛtaṃ ca sarvaṃ garbhe rasāntare dravati nātra saṃdehaḥ asaṃdigdhamidamuktam // grhtcm_5.14:6 //caśabdājjarati niḥśeṣatvamāpnoti // grhtcm_5.14:7 // start grht 5.15 rasakaṃ balinā yuktaṃ pūrvoktavidhānayogena / pakvaṃ cūrṇaṃ yāvadbhavati bhṛśaṃ dravati garbhe ca // grht_5.15 // *comm. mugdhāvabodhinī: prayogāntaramāha rasakamityādi // grhtcm_5.15:1 //rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca // grhtcm_5.15:2 // start grht 5.16 vyūḍho'tha gandhakāśmā śataguṇasaṃkhyaṃ tathottame hemni / sūte ca bhavati piṣṭirdravati hi garbhe na vismayaḥ kāryaḥ // grht_5.16 // *comm. mugdhāvabodhinī: vidhyantaramāha vyūḍha ityādi // grhtcm_5.16:1 //athetyanantaram // grhtcm_5.16:2 //gandhakāśmā gandhapāṣāṇaḥ śataguṇasaṃkhyaṃ yathā syāttathā uttame hemni pūrṇavarṇe vyūḍho nirvāhyaḥ tadgandhavyūḍhaṃ hema sūte pārade piṣṭirbhavati hi niścitaṃ garbhe rasāntardravati garbhadrutir bhavatītyatravismayo // grhtcm_5.16:3 // start grht 5.17 athavā śatanirvyūḍhaṃ rasakavaraṃ śuddhahemni varabījam / bījaṃ jarati rasendre dravati ca garbhe na sandehaḥ // grht_5.17 // *comm. mugdhāvabodhinī: vidhyantaramāha athavetyādi // grhtcm_5.17:1 //athaveti samuccaye rasakavaraṃ śreṣṭhaṃ kharparikaṃ śuddhahemni pūrṇavarṇe śatanirvyūḍhaṃ kuryāt śataguṇanirvāhaḥ kāryaḥ ekaguṇasvarṇe śataguṇanirvāha iti yuktaṃ evaṃ kṛte sati varabījaṃ śreṣṭhabījaṃ bhavati tadbījaṃ garbhe rasodare dravati garbhe drutirbhavati rasendre pārade śīghraṃ avilambitaṃ jarati ca niḥśeṣatām āpnoti vidhānena iti śeṣaḥ atra dravaṇe jaraṇe ca na sandehaḥ // grhtcm_5.17:2 // start grht 5.18 athavā tālakasatvaṃ śilayā vā tacca hemni nirvyūḍham / śataguṇamatha mūṣāyāṃ jarati rasendro dravati garbhe ca // grht_5.18 // *comm. mugdhāvabodhinī: pūrvārthe vidhyantaramāha athavetyādi // grhtcm_5.18:1 //tālakasatvaṃ haritālasāraṃ śataguṇaṃ śataguṇitaṃ hemni kanake nirvyūḍhaṃ andhamūṣāyāṃ vā prakāśamūṣāyāṃ vahniyogena iti śeṣaḥ tālakasatvasya hemni nirvāhaḥ kārya iti vyaktiḥ tacca tat sattvaṃ kevalaṃ vā śilayā manaḥśilayā sārdhaṃ nirvyūḍhaṃ kāryaṃ taddhema garbhe rasodare dravati atha rasendro rasarājaḥ drutaṃ jarati vidhāneneti // grhtcm_5.18:2 // start grht 5.19-21 rasadaradābhrakatāpyavimalāmṛtaśulbalohaparpaṭikā / snuhyarkadugdhapiṣṭaṃ kaṃkuṣṭhaśilāyutaṃ nāgam // grht_5.19 // abhrakatālakaśaṅkharasasahitaṃ tatpunaḥ punaḥ puṭitam / ciñcākṣāravimiśraṃ vaṅgaṃ nirjīvatāṃ yāti // grht_5.20 // vidhinānena ca puṭitaṃ mriyate nāgaṃ nirutthatāṃ ca gatam / vaṅgaṃ ca sarvakarmasu niyujyate tadapi gatajīvam // grht_5.21 // *comm. mugdhāvabodhinī: atha vidhyantaramāha rasetyādi // grhtcm_5.19-21:1 //rasadaradābhrakatāpyamiti rasaḥ pāradaḥ darado hiṅgulaḥ abhrakaṃ pratītaṃ tāpyaṃ svarṇamākṣikaṃ vimalā rukmamākṣikaṃ mṛtaṃ yacchulbaṃ tāmraṃ loho muṇḍādiśca eteṣāṃ rasādīnāṃ rasaparpaṭīvat parpaṭikā kāryā // grhtcm_5.19-21:2 //tayā yutaṃ nāgaṃ punaḥ kaṅkuṣṭhaśilāyutaṃ kaṅkuṣṭhaṃ haritapītavarṇo viṣaharapāṣāṇajātiḥ śilā manohvā tābhyāṃ yutaṃ miśritaṃ yannāgaṃ sīsakaḥ snuhyarkadugdhapiṣṭaṃ kāryaṃ snuhī sehuṇḍaḥ arkaḥ prasiddho viṭapī tayordugdhena piṣṭaṃ pāṃśubhūtaṃ mṛtaṃ yannāgaṃ kukkuṭapuṭavidhāneneti śeṣaḥ etadapi bījaṃ siddhaṃ garbhe dravati ca pūrvasaṃbandhāt // grhtcm_5.19-21:3 //atha vaṅgabījavidhānamāha abhraketyādi // grhtcm_5.19-21:4 //ciñcākṣāravimiśraṃ yadvaṅgaṃ amlikākṣārayuktaṃ vaṅgaṃ abhrakatālakaśaṅkharasasahitaṃ abhrakaṃ pratītaṃ tālakaṃ haritālaṃ śaṅkhaṃ kambugrīvaṃ rasaḥ pāradaḥ etaiścaturbhiḥ sahitaṃ yathā syāttathā punaḥ punaḥ vāraṃ vāraṃ nirutthaṃ yāvat tāvatpuṭitaṃ kuryāt // grhtcm_5.19-21:5 //etadauṣadhasyāṃśabhāgena saha puṭanādvaṅgaṃ nirjīvatāṃ yāti pañcatvamāpnoti etadapi bījaṃ siddhaṃ garbhadrāvaṇe jāraṇārthe ca pūrvasaṃbandhāt // grhtcm_5.19-21:6 //nāgavaṅgayor etad auṣadhaṃ kāraṇamityāha vidhinetyādi // grhtcm_5.19-21:7 //anena vidhinā uktavidhānena nāgaṃ sīsakaṃ puṭitaṃ sat mriyate mṛtaṃ bhavatīti vāmunā vidhānenaiva nirutthatāṃ gataṃ aśarīratāṃ prāptaṃ vaṅgaṃ sarvakarmasu cāraṇajāraṇabhakṣaṇādikāryeṣu niyujyate rasajñairiti śeṣaḥ // grhtcm_5.19-21:8 //nāgavaṅgamāraṇam ekavidham evoktam atas tadbhakṣaṇādiṣu parasparaṃ guṇādhikayogyaṃ natu jāraṇādiṣu // grhtcm_5.19-21:9 // start grht 5.22 mṛtanāgaṃ mṛtavaṅgaṃ mṛtavaraśulvaṃ mṛtaṃ tathā tīkṣṇam / ekaikaṃ hemavare śatanirvyūḍhaṃ dravati garbhe ca // grht_5.22 // *comm. mugdhāvabodhinī: nāgavaṅgaśulvatīkṣṇānāṃ jāraṇavidhānamāha mṛtanāgamityādi // grhtcm_5.22:1 //mṛtanāgamiti mṛtaṃ nirjīvatāṃ gataṃ yannāgaṃ sīsakaṃ tathānena vidhānena mṛtaṃ vaṅgaṃ tathā mṛtaṃ nirutthatāṃ gataṃ varaśulbaṃ tāmraṃ tathā ca mṛtaṃ tīkṣṇam arivargeṇeti śeṣaḥ eṣāṃ madhye ekaikaṃ nāgaṃ vā vaṅgaṃ vā śulbaṃ vā tīkṣṇaṃ vā pṛthaktvena hemavare pūrṇavarṇe svarṇe śatanirvyūḍhaṃ hemnaḥ śataguṇanirvāhitaṃ kuryāt tatsiddhaṃ garbhe rasodare dravati caśabdājjarati ca // grhtcm_5.22:2 // start grht 5.23 samagarbhe drutikaraṇaṃ hemno vakṣyāmyahaṃ paraṃ yogam / bhrāmakasasyakacūrṇaṃ śatanirvyūḍhaṃ mahābījam // grht_5.23 // *comm. mugdhāvabodhinī: mahābījaprabhāvaṃ darśayannāha samagarbha ityādi // grhtcm_5.23:1 //ihāsmiñśāstre vidhinā śāstroktarītyā yāni bījānyuktāni tāni kartavyāni sāmānyeneti bhāvaḥ paraṃ garbhadrutyarthaṃ ayaṃ vārttikendro yogaḥ vārttāsu kuśalā vārtikāḥ śāstropadeśarahitā ityarthaḥ atra bhāvādyarthe ikpratyayaḥ teṣu vārtikeṣu indraḥ pravaro yogaḥ tathānenaiva prakāreṇa ekamataścāyaṃ śāstropadeśikānāṃ śāstropadeśarahitānāṃ ca abhimata ityarthaḥ // grhtcm_5.23:2 // start grht 5.24-26 athavā gandhakadhūmaṃ tālakadhūmaṃ śilāhvarasakasya / dattvādhomukhamūṣāṃ dīrghatamāṃ kharparasyārdhe // grht_5.24 // ūrdhvaṃ lagnā piṣṭī sudṛḍhā ca yathā tathā ca kartavyā / dattvā kharparapṛṣṭhe daityendraṃ dāhayettadanu // grht_5.25 // stokaṃ stokaṃ dattvā karṣāgnau dhmāpayenmṛdā liptām / garbhe dravati hi bījaṃ mriyate tathādhike dāhe // grht_5.26 // *comm. mugdhāvabodhinī: rasodare bījadrāvaṇavidhānamāha athavetyādi // grhtcm_5.24-26:1 //athaveti samuccaye // grhtcm_5.24-26:2 //ūrdhvaṃ dīrghatamamūṣāyantrasya talabhāge piṣṭī rasendrabījayor nirmitā piṣṭikā ca punaḥ sudṛḍhā yathā syāttathā lagnā kartavyā // grhtcm_5.24-26:3 //kiṃ kṛtvā kharparasyārdhe mṛnmayapātrasya khaṇḍārdhe khaṇḍaikadeśa ityarthaḥ dīrghatamāṃ adhobhāgamukhīṃ adhobhāge mukhaṃ yasyāḥ sā tathoktā tāṃ dattvā // grhtcm_5.24-26:4 //punaḥ kiṃ kṛtvā gandhakadhūmaṃ dattvā vā stokaṃ stokaṃ alpamalpaṃ tālakadhūmaṃ dattvā vā śilāhvarasakasya śilāhvā manaḥśilā rasakaḥ kharparaḥ cakavad bhāvasamāsaḥ tasya dhūmaṃ dattvā // grhtcm_5.24-26:5 //punastatkharparaṃ adhomukhamukhāṃ ca mṛdā liptāṃ mṛdveṣṭitāṃ karīṣāgnau dhmāpayet karīṣavahnāvityarthaḥ // grhtcm_5.24-26:6 //evaṃ adhomukhāṃ kharparaṃ ca dattvā daityendraṃ balināmānaṃ prastāvādgandhakaṃ tadanu tatkaraṇapaścād dāhayet // grhtcm_5.24-26:7 //evaṃ kṛte sati rasendramilitaṃ yadbījaṃ tadgarbhe rasendrāntardravati // grhtcm_5.24-26:8 //punarbījasahito rasendro 'dhike dāhe sati mriyata ityarthaḥ // grhtcm_5.24-26:9 //ślokatrayasaṃbandhādviśeṣakam // grhtcm_5.24-26:10 // start grht 5.27 gandhakatālakaśailāḥ sauvīrakarasakagairikaṃ daradam / kṣārāmlalavaṇāni viḍo mākṣikavaikrāntavimalasamabhāgaiḥ // grht_5.27 // *comm. mugdhāvabodhinī: atha suvarṇajāraṇārthaṃ biḍamāha gandhaketyādi // grhtcm_5.27:1 //gandhakatālakaśailā iti gandhakaṃ pratītaṃ tālakaṃ haritālaṃ śailaḥ śilājatuḥ dvaṃdvaḥ samāsaḥ tena tathoktāḥ samabhāgāḥ kāryāḥ // grhtcm_5.27:2 //punaḥ sauvīrakaṃ śuklāñjanaṃ rasakaṃ kharparikaṃ gairikaṃ dhātugairikaṃ daradaṃ hiṅgulaṃ atraikavadbhāvasamāsaḥ tattathoktaṃ samabhāgaṃ kāryam // grhtcm_5.27:3 //punaḥ kṣārāmlalavaṇāni kṣārā yavakṣārādayaḥ amlaṃ jambīrādi lavaṇāni saindhavādīni etānyapi samabhāgāni // grhtcm_5.27:4 //kaiḥ saha mākṣikavaikrāntavimalasamabhāgaiḥ saha mākṣikaṃ svarṇamākṣikaṃ vaikrāntaṃ vajrabhūmijaṃ rajaḥ vimalaṃ rukmamākṣikaṃ etāni samabhāgāni tairbiḍa ucyate sarvaiḥ samabhāgaiḥ sumarditair biḍaḥ kārya ityarthaḥ // grhtcm_5.27:5 // start grht 5.28 kṛtvā suvarṇapiṣṭīṃ mṛditāṃ ca suveṣṭitāmanenaiva / tripuṭaistapte khalve mṛditā garbhe tathā dravati // grht_5.28 // *comm. mugdhāvabodhinī: biḍayogādyathā bījaṃ garbhe dravati tathāha kṛtvetyādi // grhtcm_5.28:1 //pūrvoktā yā piṣṭī tāmanenaivoktabiḍayogena tapte khalve taptasaṃbandhāllohamaye tripuṭaiḥ karīṣāgnyātmakair mṛditā gharṣitā sati anenaiva ca veṣṭitā kāryā // grhtcm_5.28:2 //kiṃ kṛtvā suvarṇapiṣṭīṃ kanakapiṣṭīṃ vā anyasyāpi dhātoḥ suvarṇapiṣṭīṃ śobhanavarṇāṃ piṣṭīṃ kṛtvā // grhtcm_5.28:3 //khalve mṛditā satī tathā tenaiva prakāreṇa natvanyaprakāreṇa garbhe rasodare dravati salilarūpā tiṣṭhati // grhtcm_5.28:4 // start grht 5.29 rakte śatanirvyūḍhaṃ netrahitaṃ bhasma vaikrāntakaṃ cātha / vimalaṃ śatanirvyūḍhaṃ grasati samaṃ dravati garbhe ca // grht_5.29 // *comm. mugdhāvabodhinī: atha vaikrāntagarbhadrutimāha rakta ityādi // grhtcm_5.29:1 //vaikrāntabhasma vajrabhūmijaṃ rajas tadudbhavaṃ bhasma rakte raktagaṇe śatanirvyūḍhaṃ śatavāraṃ nirvāhitaṃ kuryāt // grhtcm_5.29:2 //kiṃviśiṣṭaṃ netrahitaṃ netrahitaśabdena maṇitvaṃ darśitaṃ maṇayo netrahitā iti // grhtcm_5.29:3 //vimalaṃ rūpyamākṣikaṃ śvetavarṇaṃ yanmākṣikaṃ raktagaṇe śatanirvyūḍhaṃ kuryāt // grhtcm_5.29:4 //tadubhayaṃ vaikrāntaṃ vimalaṃ ca raktaśatanirvyūḍhaṃ sat raso grāsavidhānaṃ vihāya samaṃ grasati kavalayati stadgrasitaṃ garbhe rasāntardravati jarati ca iti caśabdārthaḥ // grhtcm_5.29:5 // start grht 5.30 ye kecidviḍayogāḥ kṣārāmlalavaṇāni dīptavargāśca / sarve śatanirvyūḍhā garbhadrutikārakāḥ kathitāḥ // grht_5.30 // *comm. mugdhāvabodhinī: raktagaṇādhikyaṃ darśayannāha ya ityādi // grhtcm_5.30:1 //ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ // grhtcm_5.30:2 // start grht 5.31-32 grāsa, der assimiliert wird> śatanirvyūḍhe ca samaṃ pādonaṃ pañcasaptativyūḍhe / pañcāśati tadardhaṃ pādaḥ syātpañcaviṃśatike // grht_5.31 // aṣṭāṃśaṃ tu tadardhe ṣoḍaśāṃśaṃ tadardhanirvyūḍhe / tasyārdhe dvātriṃśaccatuḥṣaṣṭyaṃśaṃ tadardhanirvyūḍhe // grht_5.32 // *comm. mugdhāvabodhinī: śatanirvāhitādau samādividhānamāha śatetyādi // grhtcm_5.31-32:1 //śatanirvyūḍha iti śatavāraṃ nirvāhite raktagaṇe iti śeṣaḥ samaṃ tulyaṃ grasati rasa iti śeṣaḥ // grhtcm_5.31-32:2 //punaḥ pañcasaptativyūḍhe sati pādonaṃ caturthāṃśavarjitaṃ samagraṃ grasatīti // grhtcm_5.31-32:3 //punaḥ pañcāśannirvyūḍhe sati tadardhaṃ samasyārdhamiti // grhtcm_5.31-32:4 //punaḥ pañcaviṃśatike sati pādaścaturthāṃśam // grhtcm_5.31-32:5 //nyūnādhike nirvyūḍhe sati nyūnādhikāṃśo jñeya iti viśeṣārthaḥ // grhtcm_5.31-32:6 //alpanirvyūḍhakramamāha aṣṭāṃśamityādi // grhtcm_5.31-32:7 //tu punastadardhe sārdhadvādaśake nirvyūḍhe sati aṣṭāṃśaṃ tadardhe ṣaḍvāranirvyūḍhe sati ṣoḍaśāṃśamiti punastasyārdhe trivāranirvyūḍhe sati dvātriṃśadaṃśaṃ tadardhanirvyūḍhe ekadvivāranirvyūḍhe sati catuḥṣaṣṭyaṃśaṃ raso grasatītyarthaḥ // grhtcm_5.31-32:8 // start grht 5.33 iti gaditāṃ garbhadrutimabhiṣavayogena cāmlavargeṇa / svedanavidhinā jñātvā mṛditāṃ tapte tu khalvatale // grht_5.33 // *comm. mugdhāvabodhinī: garbhadrutau satyāṃ kartavyamāha itītyādi // grhtcm_5.33:1 //ityuktavidhānena gaditāṃ kathitāṃ garbhadrutiṃ jñātvā tapte khalvatale lohamaye karīṣāgninā uṣṇatāṃ nīte mṛditāṃ kuryāt // grhtcm_5.33:2 //kena abhiṣavayogena abhiṣavaḥ saṃmardanaṃ tasya yogena na kevalamanena amlavargeṇa ca jambīrādinā na kevalamanenāpi svedanavidhinā ca svedanavidhiḥ svedanasaṃskāroktatvānnātrābhihitaḥ jāraṇahetoriti śeṣaḥ // grhtcm_5.33:3 // start grht 5.34 jñātvā bījabalābalamardanayogaṃ kṛtaṃ ca rasarāje / svedavidhānaṃ ca puṭaṃ yantraṃ vā vihitarasakarma // grht_5.34 // *comm. mugdhāvabodhinī: mardanasvedanayoḥ pūrvopakaraṇaṃ darśayannāha jñātvetyādi // grhtcm_5.34:1 //bījabalābalamardanayogaṃ kṛtaṃ jñātvā bījānāṃ dhātūpadhātuyogajanitānāṃ balābale nyūnādhike yo'sau mardanayogastameva kṛtaṃ jñātvā viditvā rasarāje svedavidhānaṃ kuryāt vā puṭaṃ vahniyogaṃ kuryāt vā yantraṃ vihitarasakarma kuryāt vihitaṃ kṛtaṃ rasasya karma saṃskārarūpaṃ yatra tathoktaṃ garbhayantrādikamityarthaḥ // grhtcm_5.34:2 // start grht 5.35 sūtavaraṃ lakṣayate bījaṃ nopekṣatāṃ yathā yāti / tadvatkāryaṃ vidhinā sukarma gurupādanirdiṣṭam // grht_5.35 // *comm. mugdhāvabodhinī: sūtakarmaṇo durbodhatvādgurupādaṃ stuvannāha sūtetyādi // grhtcm_5.35:1 //yathā yena prakāreṇa sūtavaraṃ pāradaḥ lakṣayate jñāyate karmakṛteti śeṣaḥ punaryathā bījaṃ upekṣatāṃ na yāti samyak milati tadvattenaiva prakāreṇa gurupādanirdiṣṭaṃ karma ācāryavaryadarśitaṃ pūjyaṃ saṃskārarūpaṃ vidhinā ācāryoktavidhānena kuryāt // grhtcm_5.35:2 // gurupādalakṣaṇam / sarvaśāstraviśeṣajñaḥ kuśalo rasakarmaṇi / evaṃlakṣaṇasaṃyukto rasavidyāgururbhavet / iti // grhtcm_5.35:3 // iti garbhadrutijāraṇaprakaraṇam // grhtcm_5.35:4 // start grht 5.36 bāhyadrutirati vimalā sphurati hi keṣāṃcideva siddhānām / tebhyaḥ samyak jñātvā kalanāḥ kāryāstathā drutayaḥ // grht_5.36 // *comm. mugdhāvabodhinī: bāhyadrutiṃ praśaṃsannāha bāhyadrutir ityādi // grhtcm_5.36:1 //drutirdvidhoktā garbhadrutirbāhyadrutiśceti // grhtcm_5.36:2 //garbhadrutiḥ pūrvamuktā bāhyadrutir adhunābhidhīyate // grhtcm_5.36:3 //kiṃviśiṣṭā ativimalā nirmalatarā // grhtcm_5.36:4 //eṣā ca punaḥ keṣāṃcideva siddhānāṃ sphurati siddhā rasavidyāpāragā nityanāthādayaḥ teṣāṃ te jānantīti // grhtcm_5.36:5 //duṣprāpyatvāt bāhyadrutiriha viralā // grhtcm_5.36:6 //tebhyaḥ samyak jñātvā tathā tenaiva siddhodeśavidhānena drutayo bāhyadrutayaḥ // grhtcm_5.36:7 // start grht 5.37-38 varanāgaṃ rasarājaṃ bījavaraṃ sāritaṃ tathā tritayam / gandhakaśilālasahitaṃ nirnāgaṃ dīpavartito bhavati // grht_5.37 // baddhvā sudṛḍhe vastre poṭalikāyāṃ śikhīkṛto dīpaḥ / taile magnaṃ kṛtvā nirnāgaṃ jāyate kṣipram // grht_5.38 // *comm. mugdhāvabodhinī: atha nāgajāraṇamāha varanāgamityādi // grhtcm_5.37-38:1 //varanāgaṃ śreṣṭhajāti sīsakaṃ jāraṇayogyaṃ rasarājaṃ uktasaṃskāraiḥ saṃskṛtaṃ pāradaṃ bījavaraṃ hemabījaṃ etattrayaṃ sāritaṃ militaṃ kāryaṃ punargandhakaśilālasahitaṃ gandhakaṃ pratītaṃ śilā manaḥśilā ālaṃ haritālaṃ dvandvastāni taiḥ sahitaṃ ca kāryaṃ etat sarvaṣaṭkaṃ dīpavartitaḥ prajvālitadīpavartiyogāt nirnāgaṃ nāgavarjitaṃ bhavati nāgaṃ jaratītyarthaḥ // grhtcm_5.37-38:2 //yathā nirṇāgaṃ syāttathā vidhānam āha baddhvetyādi // grhtcm_5.37-38:3 //tatpūrvoktaṃ ṣaṭkaṃ sudṛḍhe vastre nūtane vastre atropaśleṣike 'dhikaraṇe saptamī poṭalikāyāṃ baddhvā punastaile tilodbhave tatṣaṭkaṃ magnaṃ nimajjitaṃ kṛtvā tadadhaḥ śikhīkṛto dīpo'vadhāryaḥ na śikhī śikhāyuktaḥ kṛtaḥ śikhīkṛtaḥ śikhāvānityarthaḥ // grhtcm_5.37-38:4 //anena vidhinā kṣipraṃ śīghraṃ nirnāgaṃ syāditi // grhtcm_5.37-38:5 // start grht 5.39-40 kṛtvātra dīrghamūṣāṃ sudṛḍhāṃ dhmātaṃ tu bhasmagartāyām / kṣiptvā śilālacūrṇaṃ paścātsūtaṃ tataḥ śilācūrṇaṃ // grht_5.39 // saṃsthāpya bhasmanāto dhmātaṃ syātsvāṃgaśītalaṃ yāvat / ākṛṣya tatra sūtaṃ jñātvā nāgaṃ subhakṣitaṃ sakalam // grht_5.40 // *comm. mugdhāvabodhinī: nirnāgakaraṇe vidhānamāha kṛtvetyādi // grhtcm_5.39-40:1 //tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt // grhtcm_5.39-40:2 //tatra tasyāṃ mūṣāyāṃ sakalaṃ samastaṃ nāgaṃ subhakṣitaṃ jīrṇatāṃ gataṃ jñātvā sūtaṃ ākṛṣya uddhārya nirnāgakaraṇavidhānam etat // grhtcm_5.39-40:3 // start grht 5.41 jñātvā nāgaṃ truṭitaṃ punarapi dadyādyathā bhavettriguṇam / paścācchuddhaṃ kṛtvā bījavaraṃ yojayettadanu // grht_5.41 // *comm. mugdhāvabodhinī: nirnāgānantaraṃ yatkartavyaṃ tadāha jñātvetyādi // grhtcm_5.41:1 //nāgaṃ sīsakaṃ truṭitaṃ buddhvā punarapi nāgaṃ dahyāt pūrvoktavidhānena pārade iti śeṣaḥ // grhtcm_5.41:2 //yathā nāgaṃ triguṇitaṃ bhavettathaiva kuryāt // grhtcm_5.41:3 //paścātsūtaṃ śuddhaṃ kṛtvā pāradaṃ nirnāgaṃ vidhāya tadanu nāgajāraṇānantaraṃ bījavaraṃ pūrvoktaṃ yojayet // grhtcm_5.41:4 // start grht 5.42 athavā tāraṃ vaṅgaṃ sūtaṃ saṃsārya vaṅgaparihīnam / tālakayogena tathā nirvaṅgaṃ yantrayogena // grht_5.42 // *comm. mugdhāvabodhinī: atha tārayogam āha athavetyādi // grhtcm_5.42:1 //athaveti vidhānāntaram // grhtcm_5.42:2 //tāraṃ vaṅgaṃ sūtam iti tāraṃ rūpyaṃ vaṅgaṃ khurakaṃ sūtaṃ saṃskṛtapāradaṃ etattritayaṃ saṃsārya melanaṃ vidhāya vaṅgaparihīnaṃ kuryāt tathā tenaiva vidhānena tālasya yo'sau yogastena yantrayogena ca dīrghamūṣāyogena ca nirvaṅgaṃ vaṅgavivarjitaṃ kuryāt // grhtcm_5.42:3 // start grht 5.43 athavā vastranibaddhaṃ girijatusahitaṃ suveṣṭitaṃ māṣaiḥ / pakvaṃ taile vaṭakaṃ nirvaṅgaṃ jāyate nūnam // grht_5.43 // *comm. mugdhāvabodhinī: vidhyantaramāha athavetyādi // grhtcm_5.43:1 //athavā tāraṃ vaṅgaṃ vaṭakākāraṃ taile tilodbhave pakvaṃ kuryāt nūnaṃ niścitaṃ tadvaṭakaṃ tathā pakvaṃ kuryādyathā nirvaṅgaṃ jāyate vahniyogena iti śeṣaḥ // grhtcm_5.43:2 // start grht 5.44-46 piṣṭīstambhaṃ kṛtvā bījavareṇaiva sāritaṃ tadanu / athavā baddharasena tu sahitaṃ bījaṃ surañjitaṃ kṛtvā // grht_5.44 // gandhakanihitaṃ sūtaṃ nihitānihitaṃ ca śṛṅkhalāyāṃ tat / yojitanirvyūḍharase garbhadrutikārakaṃ nūnam // grht_5.45 // sūtakabhasmavareṇa tu bījaṃ kṛtvā rasendrake garbhe / mṛditā piṣṭī vidhinā hyabhiṣavayogāddravati garbhe ca // grht_5.46 // *comm. mugdhāvabodhinī: vidhānāntaramāha piṣṭītyādi // grhtcm_5.44-46:1 //bījavareṇaiva pūrvakanakabījenaiva sāritaṃ militaṃ sat piṣṭīstambhaṃ khoṭastambhaṃ kṛtvā tadanu tatpaścāt athaveti prakārāntaraṃ darśayati tu punaḥ baddharasena khoṭabaddharasena sahitaṃ surañjitaṃ śobhanavidhānena varṇavṛddhīkṛtaṃ bījaṃ svarṇabījaṃ saṃyutaṃ kuryāt yoga eva kārya iti dvividhānam uktam // grhtcm_5.44-46:2 //anyaccāha gandhaketyādi // grhtcm_5.44-46:3 //gandhakanihitaṃ gandhake nihitaṃ sthāpitaṃ sūtaṃ ūrdhvādho gandhakaṃ dattvā sūtaṃ madhyasthaṃ kuryādityarthaḥ // grhtcm_5.44-46:4 //ca punarevaṃvidhaṃ sūtaṃ śṛṅkhalāyāṃ śṛṅkhalīkaraṇayoge nihitānihitaṃ yannihitaṃ tadanihitam ajāritaṃ kāryaṃ nihitānihitasaṃyogāt śṛṅkhaleyaṃ nūnaṃ niścitaṃ yojitanirvyūḍharase pūrvaṃ yojitaṃ paścānnirvāhitaṃ nirvyūḍhaṃ yatra tattasminnevaṃvidharase garbhadrutiḥ pāradasyodare bījāni dravanti // grhtcm_5.44-46:5 //piṣṭīvidhinā jāraṇamāha sūtaketyādi // grhtcm_5.44-46:6 //tu punaḥ rasendrake garbhe rasendrakṛto yo'sau garbhastasmin bījaṃ kṛtvā vidhinā piṣṭīrvidheyā sā piṣṭī mṛditā kāryā kasmāt abhiṣavayogāt saṃmardanayogāt kena saha sūtakabhasmavareṇa saha sūtakasya yadbhasmavaraṃ tena sā piṣṭī garbhe dravati caśabdājjarati ca // grhtcm_5.44-46:7 // start grht 5.47-49 patrābhrakaṃ ca satvaṃ kāṃkṣī vā kāntamākṣikaṃ puṭitam / nirguṇḍī gṛhakanyā cāṅgerī palāśaśākaiśca // grht_5.47 // tāvatpuṭitaṃ kṛtvā yāvatsindūrasaprabhaṃ bhavati / tatpādaśeṣalavaṇaṃ haṇḍikapākena pācitaṃ sudṛḍham // grht_5.48 // ekaikaṃ śatavyūḍhaṃ bījavaraṃ jārayedrasendrasya / garbhe dravati ca kṣipraṃ hyabhiṣavayogena mṛditamaṅgulyā // grht_5.49 // *comm. mugdhāvabodhinī: bījavaravidhānamāha patrābhrakam ityādi // grhtcm_5.47-49:1 //patrābhrakamiti abhrakasya patrāṇi vābhrakasya satvaṃ punaḥ kāṃkṣī saurāṣṭrī kāntamākṣikaṃ kāntaścumbakaḥ mākṣikaṃ svarṇamākṣikaṃ eteṣāṃ dvandva ekatvaṃ punaretat nirguṇḍīgṛhakanyācāṅgerīpalāśaśākaiḥ puṭitaṃ nirguṇḍī sephālikā gṛhakanyā kumārī cāṅgerī amlaśākaḥ palāśo brahmavṛkṣaḥ śāko vṛkṣaviśeṣaḥ eteṣāṃ dvandvasamāsaḥ eteṣāṃ rasaṃ gṛhītvā pūrvauṣadhapuṭitaṃ kuryāt gharme iti śeṣaḥ // grhtcm_5.47-49:2 //tadauṣadhaṃ puṭitaṃ kṛtvā punastatpuṭitamauṣadhaṃ tatpādaśeṣaṃ caturthāṃśaṃ lavaṇaṃ saindhavaṃ dattvā haṇḍikāpākena haṇḍikāyāṃ mṛdbhājane yaḥ pākastena pācitaṃ vahnau puṭitaṃ tāvatkuryād yāvat sindūrasaṃprabhaṃ sindūratulyavarṇaṃ bhavati // grhtcm_5.47-49:3 //kathaṃ pācitaṃ kuryāt sudṛḍhaṃ yathā syāttathā ekaikaṃ śatavyūḍhamiti // grhtcm_5.47-49:4 //pūrvoktānāṃ sindūrīkṛtānām uparasānām adharāt ekaikaṃ ekaṃ ekaṃ pṛthaktvena śatavyūḍhaṃ śatavāraṃ vāhitaṃ bījavaraṃ jāyate kanake iti śeṣaḥ tadbījaṃ rasendrasya garbhe dravati caśabdāt kṣipraṃ śīghraṃ jarati ca // grhtcm_5.47-49:5 //kathaṃ aṅgulyā anāmikayā yo 'bhiṣavayogaḥ saṃmardanayogasteneti viśeṣakam // grhtcm_5.47-49:6 // start grht 5.50 āvṛtte'pyāvartyaṃ hemavare kṣepyamujjvale nāgam / triguṇaśilāprativāpaṃ hyahibījaṃ tatsamuddiṣṭam // grht_5.50 // *comm. mugdhāvabodhinī: nāgena bījakaraṇamāha ujjvalahemavare svarṇaśreṣṭhe āvartye samyagdrute nāgaṃ śuddhasīsakaṃ āvartyaṃ pradrāvyaṃ kiṃ kṛtvā samaṃ svarṇasamabhāgakṣepaṃ kṣiptvā punarnāgopari triguṇaśilāprativāpaṃ triguṇā yā śilā tasyā nirvāpaṃ kuryāt // grhtcm_5.50:1 //śilā manaḥśilā // grhtcm_5.50:2 //tatsiddhaṃ ahibījaṃ nāgayogena bījaṃ samuddiṣṭaṃ rasavidbhiḥ iti śeṣaḥ // grhtcm_5.50:3 // start grht 5.51 vaṅgaṃ tu tena vidhinā hemavare kṣepya tālavāpena / tāre vā nirvyūḍhaṃ bījavaraṃ truṭitasaṃyogāt // grht_5.51 // *comm. mugdhāvabodhinī: atha vaṅgayogena bījamāha vaṅgamityādi // grhtcm_5.51:1 //tena pūrvoktena vidhinā vidhānena tu punaḥ hemavare pūrvavarṇite vaṅgaṃ kṣepya tālavāpena haritālanikṣepeṇa nirvyūḍhaṃ kuryāt vā tāre āvartye vaṅgaṃ nikṣipya nirvyūḍhaṃ nirvāhitaṃ sadbījavaraṃ bhavet // grhtcm_5.51:2 //kasmāt truṭitasaṃyogāt truṭitaṃ bhavati tathā bījavaramiti vaṅgabījaṃ tat pūrvavat dravati jarati ca // grhtcm_5.51:3 // start grht 5.52 yo niḥsṛto bhujaṅgād rasakeśarīvajrapañjaraḥ sa punaḥ / phaṇihemaguṇātkuṭilo rasāṅkuśo nāma vikhyātaḥ // grht_5.52 // *comm. mugdhāvabodhinī: suvarṇābhidhānabījapraśaṃsanamāha ya ityādi // grhtcm_5.52:1 //bhujaṅgāt sīsakāt niḥsṛtaḥ bhujaṅgaśilāvāpena kṣayaṃ nītvā yaḥ pṛthagbhūtaḥ sa rasakesarīvajrapañjaraḥ kathitaḥ rasa eva kesarī siṃhaḥ tadarthaṃ vajrapañjaraḥ vajreṇa vyadhitaḥ pañjaro'tidṛḍhatvāt siṃharakṣaṇasamartha ityarthaḥ // grhtcm_5.52:2 //punarviśeṣeṇocyate ayaṃ vajrapañjaro na kiṃtu ayaṃ rasāṅkuśaḥ raso gajarūpaḥ tasyāṅkuśaḥ vaśīkaraṇasamarthaḥ // grhtcm_5.52:3 //nāma saṃbhāvanāyām // grhtcm_5.52:4 //vikhyātaḥ prakathitaḥ // grhtcm_5.52:5 //kasmāt kuṭilāt kimapi vastuharaṇāt kuṭilo vakro bhavati duṣṭasvabhāva eva anena hemnā nāgaharaṇaṃ kṛtam // grhtcm_5.52:6 //kathaṃbhūtāt kuṭilāt phaṇī bhujaṅgaḥ hema svarṇaṃ tayorguṇā vidyante yasmin evaṃvidhāt kuṭilādeśo yuktaḥ aṅkuśo'pi vakro bhavatīti // grhtcm_5.52:7 //atra bhrāntimānalaṅkāraḥ hemabīje vajrapañjaragajāṅkuśadarśanād bhrāntirjāteti // grhtcm_5.52:8 // start grht 5.53-58 evaṃ pakvaṃ vidhinā bījavaraṃ sūtarāṭ tathāmlena / kartavyaḥ saṃsvedyo yāvatpiṣṭī bhavecchlakṣṇā // grht_5.53 // tailena tena vidhinā svinnā piṣṭī bhavedakhilam / athavā ślakṣṇaṃ śilayā nighṛṣṭabījaṃ bhavetpiṇḍī // grht_5.54 // pāko vaṭakavidhinā kartavyastailayogena / krāmaṇapiṇḍe kṣiptvā māṣaiśca syāt sudṛḍhapiṇḍatvam // grht_5.55 // mṛdvagninā supakvaṃ dagdhaṃ yāvanna bhavetpiṇḍam / ākṛṣya cātha sūtaṃ piṇḍe śeṣaṃ tathā punaḥ pācyam // grht_5.56 // athavāpyauṣadhapiṇḍe dolātapte kharpare vidhinā / punarapi piṇḍe kṣepyaṃ garbhe yāvaddrutirbhavati // grht_5.57 // evaṃ drutaṃ hi garbhe bījavaraṃ jarati rasarāje / garbhadrutyā rahitaṃ biḍayogairjarati garbhe ca // grht_5.58 // *comm. mugdhāvabodhinī: bījasyāsya piṣṭīkaraṇamāha evamityādi // grhtcm_5.53-58:1 //evaṃ amunā prakāreṇa vidhinārthād upadeśena pakvaṃ yadbījavaraṃ tathā pūrvasaṃskṛtaḥ sūtarāṭ pāradaḥ amlena jambīrādinā saṃsvedyaḥ svedākhyo vidhiḥ kartavyaḥ // grhtcm_5.53-58:2 //atra kimavadhistatkartavyo yāvat ślakṣṇā spaṣṭā piṣṭī ekaśarīratā bhavet rasabījayoriti śeṣaḥ // grhtcm_5.53-58:3 //vidhyantaramāha tailenetyādinā // grhtcm_5.53-58:4 //tena pūrvoktena vidhinā vadhavidhānena tilatailena svinnā sveditā satī piṣṭirbhavati vahnāviti śeṣaḥ // grhtcm_5.53-58:5 //athaveti vidhānāntaraṃ darśayati // grhtcm_5.53-58:6 //śilayā dṛṣanmayayā nighṛṣṭabījaṃ nighṛṣṭaṃ gharṣitaṃ yadbījaṃ nāgākhyaṃ tat sūteneti śeṣaḥ akhilaṃ samastaṃ yathā syāttathā piṣṭirbhavatīti // grhtcm_5.53-58:7 //yathā vaṭakaḥ pācyastathāha pāka ityādi // grhtcm_5.53-58:8 //vaṭakavidhinā māṣavaṭakavidhinā tailayogena pākaḥ kartavyaḥ vahnau pācanaṃ vidheyamityarthaḥ // grhtcm_5.53-58:9 //kiṃ kṛtvā krāmaṇapiṇḍe kṣiptvā biḍapiṇḍamadhye sthāpya ca punarmāṣair annaviśeṣair dṛḍhapiṇḍatvaṃ syāt māṣacūrṇaveṣṭitaṃ krāmaṇapiṇḍaṃ dṛḍhaṃ bhavediti vyaktiḥ // grhtcm_5.53-58:10 //tadvidhānamāha mṛdvityādi // grhtcm_5.53-58:11 //māṣacūrṇitajātaṃ krāmaṇapiṇḍaṃ tāvat supakvaṃ kartavyaṃ yāvaddagdhaṃ na bhavet // grhtcm_5.53-58:12 //kena supakvaṃ mṛdvagninā komalavahninā puṭaḥ tatpiṇḍataḥ śeṣaṃ śiṣṭaṃ taṃ nirmalapāradaṃ ākṛṣya gṛhītvā piṇḍamanyasmin piṇḍe tathā pūrvaprakāreṇa pācyamiti // grhtcm_5.53-58:13 //aparaṃ cāha athavetyādi // grhtcm_5.53-58:14 //athaveti prakārāntare // grhtcm_5.53-58:15 //punarapi piṣṭīrdolātapte auṣadhapiṇḍe dolayottapte uṣṇatāṃ nīte krāmaṇauṣadhānāṃ piṇḍe kṣepya madhye sthāpya kasyopari kharpare mṛnmayapātropari // grhtcm_5.53-58:16 //kena vidhinā pūrvoktena tailena vā amleneti // grhtcm_5.53-58:17 //kiyatkālaṃ yāvadgarbhe rasodare piṣṭī dravati tāvadbiḍāntare piṇḍāntare kṣepyeti tātparyārthaḥ // grhtcm_5.53-58:18 //aparaṃ cāha evamityādi // grhtcm_5.53-58:19 //evaṃ amunā prakāreṇa garbhe rasodare jarati niḥśeṣatvaṃ rasodare prāpnoti ca punargarbhadrutyā rahitaṃ draveṇa varjitaṃ bījavaraṃ biḍairjarati drutabījamāraṇasamartho biḍa ityarthaḥ // grhtcm_5.53-58:20 // drutagrāsaparimāṇo biḍayantrādiyogataḥ / jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ / prakārā yantrāṇāṃ iti śeṣaḥ // grhtcm_5.53-58:21 // jāraṇabhedāstu / grāsasya cāraṇaṃ garbhadrāvaṇaṃ jāraṇaṃ tathā / iti trirūpā nirdiṣṭā jāraṇā varavārtikaiḥ / iti // grhtcm_5.53-58:22 // start grht 6.1-7 grāsamiti cārayitvā garbhadrutiṃ tato bhūrje / lavaṇakṣārāmlasudhāsurabhīmūtreṇa kṛtalepe // grht_6.1 // dṛḍhavastrabāhyabaddhe dolāsvedena jārayedgrāsam / sauvīreṇārdhapūrṇe kumbhe sakṣāramūtrakairathavā // grht_6.2 // amunā krameṇa divasaistribhistribhirjārayedgrāsam / garbhadrutijāraṇamāha grāsamityādi // grhtcm_6.1-2:1 // pūrvoktaprakāreṇa grāsaṃ kavalaṃ yathāsaṃkhyaṃ cārayitvā punargarbhadrutiṃ kṛtvā tatastadanantaraṃ tadgarbhadrutaṃ sūtaṃ bhūrje bhūrjavṛkṣatvakpuṭake sthāpayedityarthaḥ // grhtcm_6.1-2:2 //kiṃviśiṣṭe bhūrje lavaṇakṣārāmlasudhāsurabhimūtreṇa kṛtalepe lavaṇāni saindhavādīni kṣārāḥ svarjikādayaḥ amlo jambīrādiḥ sudhā śukticūrṇaṃ surabhī dhenustanmūtraṃ etena yogena kṛtvā kṛto lepo yasmin // grhtcm_6.1-2:3 //udaradrutiyuktaḥ sūtaḥ sthāpya ityarthaḥ // grhtcm_6.1-2:4 //jāraṇavidhānamāha dṛḍhetyādi // grhtcm_6.1-2:5 //dṛḍhavastrabāhyabaddhe iti dṛḍhaṃ nūtanaṃ ghanaṃ ca yadvastraṃ tena bāhye sarvato baddhe saṃyate pūrvoktena dolāsvedena dolāyantravidhinā yaḥ svedastaṃ kṛtvā grāsaṃ rasāntardrutaṃ kavalaṃ jārayet // grhtcm_6.1-2:6 //kutra kumbhe kalaśe kiṃviśiṣṭe sauvīreṇārdhapūrṇe sauvīreṇa svedanasaṃskāroditakāñjikena kṛtvā ardhapūrṇe // grhtcm_6.1-2:7 //athaveti vidhyantare // grhtcm_6.1-2:8 //sakṣāramūtrakaiḥ saha kṣāraḥ svarjikādibhiḥ vartante yāni mūtrāṇi go'jāvinārīṇāmiti śeṣaḥ etaiḥ ardhabhṛte kumbhe jārayedityarthaḥ // grhtcm_6.1-2:9 //atha rasajāraṇe kālasaṃkhyāmāha amunetyādi // grhtcm_6.1-2:10 //amunā krameṇeti uktaprakāreṇa tribhistribhirdivasaiḥ tribhiḥ saṃkhyākairdivasaiḥ grāse jāte anyagrāsaḥ kriyate garbhadrutagrāsaḥ kriyate garbhadrutagrāsaḥ tridivasairjaratīti bhāvaḥ // grhtcm_6.1-2:11 // start grht 6.3-7 jīrṇasya lakṣaṇamatho jñeyaṃ yantrātsamuddhṛtya // grht_6.3 // uddhṛtamātraṃ pātre prakṣālya kāṃjikenātaḥ / samalaṃ ca kāṃjikamato haraṇārthaṃ vastrayogena // grht_6.4 // tadanu sukhoṣṇe pātre saṃmardyo'sau yathā na hīye / tāvadyāvacchuṣyati tallagnaṃ kāñjikaṃ sakalam // grht_6.5 // itthaṃ ca śoṣitajalaḥ karamardanataḥ sunirmalībhūtaḥ / pīḍyaḥ pātrasyopari vastreṇa caturguṇenaiva // grht_6.6 // yadi parigalitaḥ sakalo vastrād grāsena caikatāṃ yātaḥ / na bhavati yadi daṇḍadharo jīrṇagrāsastadā jñeyaḥ // grht_6.7 // *comm. mugdhāvabodhinī: atheti tridinasvedānantaraṃ jīrṇasya rasasya lakṣaṇaṃ jñeyaṃ grāso jīrṇo na veti jñātavyaḥ // grhtcm_6.3-7:1 //kiṃ kṛtvā yantrāddolikābhidhānād uddhṛtya yantrād bahir gṛhītveti // grhtcm_6.3-7:2 //rasamalāpanayanamāha uddhṛtetyādi // grhtcm_6.3-7:3 //uddhṛtamātramiti yantrād bahir gṛhītamātraṃ tatpātre bhājane mṛnmaye kāñjikena prakṣālya // grhtcm_6.3-7:4 //punar ato rasātsamalaṃ malasaṃyutaṃ kāñjikaṃ haraṇīyaṃ bahiḥ kāryam // grhtcm_6.3-7:5 //kena kṛtvā vastrayogena vastre kṣiptaṃ sat tadeva tiṣṭhati na kāñjikam // grhtcm_6.3-7:6 //tasyaiva vidhānaṃ cāha tadanvityādi // grhtcm_6.3-7:7 //tadanu vastrayogānantaraṃ sukhoṣṇe pātre asau rasaḥ saṃmardyaḥ // grhtcm_6.3-7:8 //kathaṃ yathā na hīyate nāśaṃ nāpnuyāt atyauṣṇyāt vā kāṃsyatāmranāgavaṅgakanakatārapātrāt vā dṛḍhakaraghātād raso hīna eva syāt ato'sau pāradas tāvan saṃmardyo yāvallagnakāñjikaṃ rasasaṃsargasauvīraṃ śuṣyati niḥśeṣatāṃ yātītyarthaḥ // grhtcm_6.3-7:9 //tasyaiva vidhānaṃ cāha itthamityādi // grhtcm_6.3-7:10 //itthaṃ amunā prakāreṇa karamardanataḥ hastatalamardanataḥ sunirmalībhūto malarahitaḥ śoṣitajalo rasaścaturguṇena vastreṇa kṛtvā pānasyopari pīḍyaḥ // grhtcm_6.3-7:11 //jīrṇagrāsalakṣaṇam āha yadītyādi // grhtcm_6.3-7:12 //tadā pārado jīrṇagrāso jñeyaḥ jīrṇo niḥśeṣatvamāpanno grāso yasmin sa tathoktaḥ // grhtcm_6.3-7:13 //yadi sakalaḥ sarvaḥ vastrātparigalitaḥ caturguṇavastrāt cyuto bhavati pātre iti śeṣaḥ // grhtcm_6.3-7:14 //punaryadi grāsena saha ekatāṃ yātaḥ san militaḥ san raso daṇḍadharo na bhavati sthirarūpo na syāt tadā jīrṇagrāso jñātavya ityarthaḥ // grhtcm_6.3-7:15 // start grht 6.8 grāsādajīrṇapiṣṭīṃ sūtāduddhṛtya pātayedyantre / svastho bhavati rasendro grāsaḥ pakvaḥ punarjarati // grht_6.8 // *comm. mugdhāvabodhinī: rasājīrṇalakṣaṇamāha grāsādityādi // grhtcm_6.8:1 //grāsāt kavalasaṃyogāt ajīrṇapiṣṭīṃ ajīrṇā aparipakvā yā piṣṭī pūrvoktalakṣaṇā tāṃ sūtāt rasāt yantre pātanakarmocite pātayet // grhtcm_6.8:2 //evaṃ grāsātpṛthakkṛtya patitaḥ svastho nirmalo bhavati // grhtcm_6.8:3 //punargrāsaḥ pakvo vahnitale dattvā pakvaḥ kṛtastaṃ rasendro jaratīti // grhtcm_6.8:4 // start grht 6.9 dolāyāṃ catvāro grāsā jāryā yathākrameṇaiva / śeṣāḥ kacchapayantre yāvad dviguṇādikaṃ jarati // grht_6.9 // *comm. mugdhāvabodhinī: grāsajāraṇāyāṃ yantrādikaraṇamāha dolāyāmityādi // grhtcm_6.9:1 //yathākrameṇaiva catuḥṣaṣṭyādinaiva catvāro grāsā dolāyāṃ jāryāḥ śeṣā grāsāścatvāraḥ asaṃkhyā vā kacchapayantre jalayantre ca jāryāḥ // grhtcm_6.9:2 //śeṣāścatvāraḥ kutaḥ yato 'nyaśāstreṣu aṣṭaiva grāsāḥ // grhtcm_6.9:3 //jāraṇe kimavadhiḥ yāvaddviguṇādikaṃ jarati pāradāddviguṇitaṃ ādiśabdena dviguṇānnyūnaṃ na kāryaṃ adhikamadhikaṃ ca bhavatu // grhtcm_6.9:4 //śaktyavatare'ṣṭau bṛhacchāstre kvacid aṣṭau grāsā uktāḥ kvacidviṃśatigrāsā iti // grhtcm_6.9:5 // start grht 6.10-12 <īussere merkmale des hg nach jāraṇa einer best. menge abhra> nādau kartuṃ śakyo'tra grāsapramāṇaniyamastu / grasate na hi sarvāṅgaṃ gaganamato lakṣaṇairjñeyam // grht_6.10 // yadi hi catuḥṣaṣṭyaṃśān grasati rasastadā dhareddaṇḍam / catvāriṃśadbhāgapraveśataḥ pāyasākāraḥ // grht_6.11 // bhavati jalaukākāras triṃśadbhāgād avipluṣaśca viṃśatyā / chedīva ṣoḍaśāṃśādata ūrdhvaṃ durjaro grāsaḥ // grht_6.12 // *comm. mugdhāvabodhinī: grāse'nirdiṣṭasaṃkhyatvaṃ darśayannāha netyādi // grhtcm_6.10-12:1 // atrāsmin śāstre ādau prathamaṃ grāsapramāṇaniyamaḥ kartuṃ na śakyaḥ // grhtcm_6.10-12:2 //yataḥ kāraṇāt gaganamabhraṃ sarvāṅgaṃ na grasate rasa iti śeṣaḥ // grhtcm_6.10-12:3 //tatsarvāṅgagrastaṃ gaganamabhraṃ lakṣaṇaireva jñātavyamityarthaḥ // grhtcm_6.10-12:4 //catuḥṣaṣṭyaṃśādigrāse rasākāram āha yadītyādi // grhtcm_6.10-12:5 //yadi cedrasaḥ catuḥṣaṣṭyaṃśān pramāṇato grāsaṃ grasati hi niścitaṃ tadā daṇḍaṃ dhārayet vastrānna kṣaratītyarthaḥ // grhtcm_6.10-12:6 //punaścatvāriṃśadbhāgapraveśato rasodare iti śeṣaḥ tadā pāyasākāraḥ kvathitadugdhākāro bhavet nibiḍatvāt // grhtcm_6.10-12:7 //tadevāha bhavatītyādi // grhtcm_6.10-12:8 //viṃśadbhāgāt triṃśadbhāgasya jāraṇato jalaukākāro bhavet rasa ityadhyāhāraḥ // grhtcm_6.10-12:9 //punaḥ viṃśatyā viṃśadbhāgajāraṇena avipluṣo bhaved āsanānna calati // grhtcm_6.10-12:10 //punaḥ ṣoḍaśāṃśāt ṣoḍaśāṃśabhāgajāraṇataḥ chedī bhavet kṣurikādibhiḥ chede kṛte pṛthaktvamāpnoti // grhtcm_6.10-12:11 //ataḥ ṣoḍaśabhāgādūrdhvaṃ grāso durjaro bhavet // grhtcm_6.10-12:12 // start grht 6.13 pañcabhirebhirgrāsairghanasatvaṃ jārayitvādau / garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena // grht_6.13 // *comm. mugdhāvabodhinī: taccāha pañcabhirityādi // grhtcm_6.13:1 //evaṃ uktaprakāreṇa punargarbhadrāve nipuṇaḥ rasodare abhradhātvādīnāṃ drutikaraṇe pravīṇaḥ pumān kalāṃśena grāsaṃ yojayet // grhtcm_6.13:2 //kiṃ kṛtvā pañcabhiḥ pūrvoktaiḥ grāsaiścāru yathā syāttathā ghanasatvamādau jārayitvā pañcabhirgrāsair ghanasatvajāraṇānantaraṃ ṣoḍaśabhāgena bījaṃ jārayedityarthaḥ // grhtcm_6.13:3 // start grht 6.14-15 <ōnderung von phys. eig. von hg nach jāraṇa> dhūmraściṭiciṭiśabdo maṇḍūkagatistathā sakampaśca / niṣkampo bhavati raso vijñātavyo'bhrajīrṇastu // grht_6.14 // kapilo'tha nirudgārī vipluṣabhāvaṃ ca muñcate sūtaḥ / niṣkampo gatirahito vijñātavyo'bhrajīrṇastu // grht_6.15 // *comm. mugdhāvabodhinī: abhrakajīrṇarasalakṣaṇam āha dhūmra ityādi // grhtcm_6.14-15:1 //abhrajīrṇarasa evaṃvidho bhavati abhraṃ jīrṇaṃ yasmin sa tathoktaḥ // grhtcm_6.14-15:2 //vahniyogāt prathamaṃ dhūmro dhūmrābho bhavati punaściṭiciṭiśabdo bhavati tato maṇḍūkagatirbhavati punastathā tena prakāreṇa dhṛte sati sakampo bhavati punarvahnau niṣkampaḥ svastho bhavati abhrasatvadrutasya lakṣaṇamiti // grhtcm_6.14-15:3 //tadevāha kapila ityādi // grhtcm_6.14-15:4 //punarevaṃvidho raso'bhrajīrṇo vijñātavyaḥ // grhtcm_6.14-15:5 //kīdṛśaḥ kapilaḥ varṇataḥ nirudgārī sthirabhāvaḥ punaḥ sa raso vipluṣabhāvaṃ cañcalatvaṃ muñcate // grhtcm_6.14-15:6 //punarniṣkampaḥ svasthaḥ punargatirahitaḥ pakṣacchinnaḥ iti lakṣaṇānyabhrajīrṇasya bhavanti // grhtcm_6.14-15:7 // start grht 6.16-18 jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam / tadupari madhyagataḥ sūtaḥ sthāpyastataḥ kuḍye // grht_6.16 // laghulohakaṭorikayā kṛtapaṭamṛtsandhilepayācchādya / pūrṇaṃ tadghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ // grht_6.17 // svedanato mardanataḥ kacchapayantrasthito raso jarati / agnibalenaiva tato garbhadrutiḥ sarvalohānām // grht_6.18 // *comm. mugdhāvabodhinī: kacchapayantramāha jaletyādi // grhtcm_6.16-18:1 //jalapūrṇapātramadhye iti jalapūrṇaṃ yatpātraṃ tasya madhye suvistīrṇaṃ sundarāyataṃ ghaṭakharparaṃ kumbhakhaṇḍaṃ dattvā tadupari kharparopari biḍamadhyagataḥ sūtaḥ sthāpyaḥ // grhtcm_6.16-18:2 //kutra kuḍye mṛdā vinirmite viśālamukhe laghulohakaṭorikayā atilaghvī yā lohasya muṇḍādeḥ kaṭorikā pātraviśeṣaḥ tayā viḍāvṛtaṃ sūtaṃ ācchādya ā samantāt saṃrudhya // grhtcm_6.16-18:3 //kiṃviśiṣṭayā kṛtapaṭamṛtsandhilepayā kṛtaḥ paṭamṛdbhyāṃ sandherlepo rodho yasyāḥ sā tayā // grhtcm_6.16-18:4 //punastatkuḍyāntargataghaṭakharparaṃ aṅgāraiḥ pūrṇaṃ kiṃviśiṣṭaiḥ karīṣatuṣamiśraiḥ karīṣo gomayasya cūrṇaṃ tuṣāḥ śālyāderdhānyasya tair miśritairiti // grhtcm_6.16-18:5 //kacchapayantre yadvihitaṃ tadāha svedanata ityādi // grhtcm_6.16-18:6 //kacchapayantrastho raso jarati grāsaṃ iti śeṣaḥ // grhtcm_6.16-18:7 //kutaḥ svedanataḥ vahnau paritāpataḥ // grhtcm_6.16-18:8 //na kevalaṃ svedanato mardanataśca viḍādinā ityadhyāhāraḥ // grhtcm_6.16-18:9 //tato 'gnibalenaiva sarvalohānāṃ svarṇādīnāṃ asminnantarāle garbhadrutirbhavati atrāgnibalameva mukhyaṃ // grhtcm_6.16-18:10 // start grht 6.19 evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ / kṣayameti kṣāraviḍaiḥ sa tūparasairgrāsamudgirati // grht_6.19 // *comm. mugdhāvabodhinī: jāraṇāyāṃ vidhidvayamāha evamityādi // grhtcm_6.19:1 //evamamunā prakāreṇa kacchapayantre nidhāya jīryati grāsaṃ rasa iti śeṣaḥ // grhtcm_6.19:2 //yathā raso na kṣayati kṣayaṃ nāpnoti tathā kāryo vidhiḥ iti śeṣaḥ // grhtcm_6.19:3 //kāryasyāśrayarakṣaṇāyeti bhāvaḥ // grhtcm_6.19:4 //punaḥ kṣārabiḍaiḥ kṣayameti nāśamāpnoti grāsa ityadhyāhāraḥ // grhtcm_6.19:5 //punaḥ sa rasa uparasairgandhādibhiḥ grāsaṃ utprāvalyena girati gilatītyarthaḥ // grhtcm_6.19:6 // kṣārairamlaiśca gandhādyair mūtraiḥ paṭubhireva ca / rasagrāsasya jīrṇārthaṃ biḍaḥ sa parikīrtitaḥ / iti paribhāṣā // grhtcm_6.19:7 // biḍaśabdena piṇḍaḥ // grhtcm_6.19:8 // start grht 7.1 grāsaṃ na muñcati na vāñchati taṃ ca bhūyaḥ kāṃścidguṇānbhajati bhuktavibhuktimātrāt / yajjīryate pracurakevalavahniyogāt tasmādviḍaiḥ suniviḍaiḥ saha jāraṇā syāt // grht_7.1 // *comm. mugdhāvabodhinī: biḍairjāraṇāyāḥ sugamatvamāha grāsamityādi // grhtcm_7.1:1 //grāsaṃ na muñcati ca punastam evānyagrāsaṃ na vāñchati bhūyaḥ punaḥ bhuktavibhuktimātrāt kāṃścidguṇān nityaṃ bhajati dadhāti grāsagrasanamātrāt guṇaṃ karotītyarthaḥ // grhtcm_7.1:2 //yato hetorbiḍairvakṣyamāṇalakṣaṇaiḥ kṛtvā jīryate grāsamityarthaḥ // grhtcm_7.1:3 //kutaḥ pracurakevalavahniyogāt pracura udagro yaḥ kevalavahniyogaḥ śuddhāgniyogastasmāt // grhtcm_7.1:4 //kiṃviśiṣṭaiḥ sunibiḍaiḥ ghanaiḥ // grhtcm_7.1:5 //yato biḍāḥ śreṣṭhās tasmādviḍair eva jāraṇā syāt sugamatvāditi bhāvaḥ // grhtcm_7.1:6 // start grht 7.2 sauvarcalakaṭukatrayakākṣīkāsīsagandhakaiśca viḍaiḥ / śigro rasaśatabhāvyaistāmradalānyapi jārayati // grht_7.2 // *comm. mugdhāvabodhinī: biḍavidhānamāha sauvarcaletyādi // grhtcm_7.2:1 //tāmradalānyapi jārayati buddhimān iti śeṣaḥ svarṇabījādīnāṃ kā katheti bhāvaḥ // grhtcm_7.2:2 //kaiḥ kṛtvā biḍaiḥ kṛtvā // grhtcm_7.2:3 //kiṃviśiṣṭair biḍaiḥ sauvarcalakaṭukatrayakāṃkṣīkāsīsagandhakaiḥ sauvarcalaṃ rucakaṃ kaṭutrayaṃ śuṇṭhīmaricapippalyātmakaṃ kākṣī saurāṣṭrī kāsīsaṃ puṣpakāsīsaṃ gandhakaṃ lelitakaṃ etānyauṣadhāni yeṣu viḍeṣu santi te tathoktāḥ taiḥ // grhtcm_7.2:4 //punaḥ kiṃviśiṣṭaiḥ śigro rasaśatabhāvyaiḥ śigroḥ saubhāñjanasya rasena śatavāraṃ bhāvyāḥ ye biḍāstaiḥ evaṃ niṣpannairviḍairniścitaṃ jāraṇā syāditi bhāvaḥ // grhtcm_7.2:5 // start grht 7.3 sarvāṅgadagdhamūlakabhasma pratigālitaṃ surabhimūtreṇa / śatabhāvyaṃ balivasayā tatkṣaṇato jāryate hema // grht_7.3 // *comm. mugdhāvabodhinī: biḍāntaramāha sarvetyādi // grhtcm_7.3:1 //sarvāṅgadagdhamūlakabhasma pratigālitamiti sarvāṅgena mūlatvakpatrapuṣpaphalena saha dagdhaṃ bhasmatāṃ prāptaṃ yanmūlakakandaṃ tadbhasma surabhimūtreṇa gojalena gālitaṃ kāryaṃ kṣāro grāhya ityarthaḥ // grhtcm_7.3:2 // punarbalivasayā balamukhyā yā jalaukā maṇḍūkādīnāṃ vasā yathā ca / bhekamatsyavasā yā tu kukkuṭasya vasāthavā / bhāvyam ebhiḥ kramādgandhaṃ śiśumāravasāpi vā // grhtcm_7.3:3 // ekā balivasā samyak sūtasya bandhinī param / rañjanaṃ caiva kurute maṇimūṣāvidhikramāt / iti // grhtcm_7.3:4 // balivasayā śataṃ śatavāraṃ kṣārabhūtaṃ bhasma bhāvyaṃ punaḥ tacchatabhāvyam auṣadhaṃ tatkṣaṇataḥ tatkālato hema svarṇaṃ jāryate raso grāsabhūtaṃ hema jaratīti biḍayogāditi bhāvaḥ // grhtcm_7.3:5 // start grht 7.4-7 kadalīpalāśatilaniculakanakasuradālivāstukairaṇḍāḥ / varṣābhūvṛṣamokṣakasahitāḥ kṣāro yathālābham // grht_7.4 // ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān / dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ // grht_7.5 // tacchuṣyamāṇaṃ hi sabāṣpabudbudān yadā vidhatte kṣaṇabhaṅgurān bahūn / tadā kṣipettryūṣaṇahiṃgugandhakaṃ kṣāratrayaṃ ṣaḍlavaṇāni bhūkhagau // grht_7.6 // dravyāṇi saṃmiśrya nivṛtya bhūtale vyavasthitaṃ śastrakaṭorikāpuṭe / saṃsthāpayetsaptadināni dhānyagataṃ prayojyaṃ rasajāraṇādikam // grht_7.7 // *comm. mugdhāvabodhinī: atha kṣāravṛkṣagulmauṣadhiviśeṣānāha kadalītyādi // grhtcm_7.4-7:1 //yathālābhaṃ lābham anatikramya eṣāṃ kṣāraḥ kartavyaḥ // grhtcm_7.4-7:2 //te ke kadalīpalāśatilaniculakanakasuradālivāstukairaṇḍāḥ kadalī rambhā palāśo brahmavṛkṣaḥ tilāḥ pratītāḥ niculo vetasavṛkṣaḥ kanako dhattūraḥ suradālī devadālī vāstukaṃ kṣāraśākaṃ eraṇḍo vātāriḥ ete kṣārasaṃbhavāḥ // grhtcm_7.4-7:3 //kiṃviśiṣṭā ete varṣābhūvṛṣamokṣakasahitāḥ varṣābhūḥ punarnavā vṛṣo vāsakaḥ mokṣako mokhāvṛkṣa iti pratītaḥ etaiḥ saṃyutā ityuddeśaḥ // grhtcm_7.4-7:4 //kṣārakaraṇavidhānam āhānīyetyādi // grhtcm_7.4-7:5 //prathamaṃ kṣāravṛkṣān pūrvoktān ānīya vanāntarādgṛhītvā // grhtcm_7.4-7:6 //kiṃviśiṣṭān kusumaphalaśiphātvakpalāśairupetān kusumāni prasūnāni pratītāni śiphā mūlaṃ tvaktvacā pravālā nūtanapallavāḥ etaiḥ pañcāṅgāhvayair upetān saṃyutān // grhtcm_7.4-7:7 //khaṇḍaśaḥ bahuśakalān kṛtvā // grhtcm_7.4-7:8 //na kevalaṃ khaṇḍaśaḥ vipulataraśilāpiṣṭagātrātiśuṣkān kṛtvā vipulatarā ativistīrṇā yā śilā tasyāṃ piṣṭāni gātrāṇi yeṣāṃ te'śuṣkā nirasāḥ tānevaṃvidhān kṛtvā // grhtcm_7.4-7:9 //punastāneva ca tilānāṃ kāṇḍairnālaiḥ saha dagdhvā // grhtcm_7.4-7:10 //punaḥ karisurabhihayāmbhobhiḥ hastigo'śvānāṃ mūtrairāsrāvya āplutya tadbhasma tyaktvā vastrair jalaṃ grāhyamiti śeṣaḥ // grhtcm_7.4-7:11 //tajjalaṃ mṛduśikhini komalāgnau pacet kena vaṃśapākena vaṃśānāṃ samavahnitvāt // grhtcm_7.4-7:12 //kṣārajalapākalakṣaṇamāha tadityādi // grhtcm_7.4-7:13 //tajjalaṃ kṣārapānīyaṃ śuṣyamāṇaṃ sat niścitaṃ yadā sabāṣpabudbudān vidhatte saha bāṣpeṇa jalātyayadhūmena vartante ye budbudāstān tadā kṣāro niṣpanno jñeyaḥ // grhtcm_7.4-7:14 //punastadā tryūṣaṇaṃ śuṇṭhīmaricapippalyaḥ hiṅgu rāmaṭhaṃ gandhakaṃ lelītakaṃ punaḥ kṣāratrayaṃ sarjikāyavāgrajaṭaṅkaṇāhvayaṃ lavaṇāni ṣaṭ saindhavādīni bhūḥ tuvarī khagaṃ kāsīsaṃ etāni kṣipet etatkṣāreṇārdreṇa saha miśraṃ kāryamityarthaḥ // grhtcm_7.4-7:15 //tathā ca dravyāṇi tryūṣaṇādīni saṃmiśrya ekīkṛtya nivṛtya ca saṃmardya śastrakaṭorikāpuṭe lohamayapātrasaṃpuṭe vyavasthitaṃ saptadināni dhānyagataṃ kasyaciddhānyasya madhyagataṃ sthāpayet kutra bhūtale pṛthivyā āsthāne tato'nantaraṃ tatsiddhaṃ rasajāraṇādikaṃ prati prayojyaṃ etadbiḍarūpaṃ rasajāraṇādiṣu praśastamityarthaḥ // grhtcm_7.4-7:16 // start grht 7.8 jambīrabījapūrakacāṅgerīvetasāmlasaṃyogāt / kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ // grht_7.8 // *comm. mugdhāvabodhinī: jāraṇāyāṃ kṣāravidhānamāha jambīretyādi // grhtcm_7.8:1 //kṣārā uktavṛkṣodbhavāḥ nitarām atiśayena garbhadrutijāraṇe rasāntargrāsajāraṇe śastā utkṛṣṭā bhavanti // grhtcm_7.8:2 //kutaḥ jambīrabījapūrakacāṅgerīvetasāmlasaṃyogāt jambīraḥ pratītaḥ bījapūrako mātuluṅgaḥ cāṅgerī amlapatrikā vetasāmlaṃ cukrakaṃ eṣāṃ yo rasastasya saṃyogāt etairbhāvitāḥ kṣārā biḍavatkāryakarā iti bhāvaḥ // grhtcm_7.8:3 // start grht 7.9 viḍamadharottaramādau dattvā sūtasya cāṣṭamāṃśena / kuryājjāraṇamevaṃ kramakramādvardhayedagnim // grht_7.9 // *comm. mugdhāvabodhinī: rase viḍayojanamāha biḍamityādi // grhtcm_7.9:1 //ādau prathamaṃ sūtasya rasasyāṣṭamāṃśena pūrvanirmitaṃ viḍaṃ adharottaraṃ adha uparibhāgaṃ ca dattvā evaṃ amunā prakāreṇa jāraṇaṃ kuryāt punaḥ kramyate aneneti kramo biḍarūpaḥ tatkramaḥ paraṃparā tasmāt agniṃ vivardhayet karmakṛt ityadhyāhāraḥ vāraṃvāraṃ biḍasaṃprayogādagnirvardhate // grhtcm_7.9:2 // start grht 8.1-2 jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām / kṛṣṇāṃ raktāṃ pītāṃ sitāṃ tathā saṃkarairmiśrām // grht_8.1 // kṛṣṇābhrakeṇa balavadasitarāgairyujyate rasendrastu / śvetai raktaiḥ pītairvahneḥ khalu varṇato jñeyaḥ // grht_8.2 // *comm. mugdhāvabodhinī: dyotate divi candro 'sau jīrṇe'bhre kāntimattayā / tatheha tāmupāśritya śālate manujeṣu ca // grhtcm_8.1-2:1 // susiddhabiḍadhātvādijāraṇena rasasya hi / pītādirāgajananaṃ rañjanaṃ parikīrtitam / iti paribhāṣā // grhtcm_8.1-2:2 // abhrasya chāyāviśeṣam āha jīrṇābhraka ityādi // grhtcm_8.1-2:3 //rasendro yadā jīrṇābhro bhavati tadā ghanānurūpiṇīṃ jīrṇābhrasamavarṇāṃ chāyāṃ darśayati // grhtcm_8.1-2:4 //kṛṣṇe jīrṇe kṛṣṇāṃ rakte'bhre jīrṇe raktāṃ pīte pītāṃ tathā site śubhre sitāṃ evaṃ caturvidhāṃ chāyāṃ darśayati // grhtcm_8.1-2:5 //punardvayostrayāṇāṃ vā caturṇāṃ saṃkare melāpe sati dvitricaturṇām anurūpiṇīṃ chāyāṃ darśayatītyarthaḥ // grhtcm_8.1-2:6 //abhrayogād varṇaviśeṣamāha kṛṣṇetyādi // grhtcm_8.1-2:7 //kṛṣṇābhrakeṇa jīrṇena raso balavān bhavet tu punaḥ asitarāgaiḥ kṛṣṇarāgairyujyate // grhtcm_8.1-2:8 //tathā śvetena śvetai rāgair yujyate raktena raktaiḥ pītena pītaiḥ kapilāgnerdivyasyāpi sarvasyādarśanarūpaṃ kṣayakarasya balairdravyāṇāṃ tādṛśo varṇo rasavarṇato varṇakovidairjñeyaḥ // grhtcm_8.1-2:9 // start grht 8.3 atha nijakarme varṇaṃ na jahāti yadā sa rajyate rāgaiḥ / kramaśo hi vakṣyamāṇairnirṇikto raṃjanaṃ kurute // grht_8.3 // *comm. mugdhāvabodhinī: rañjitarasapraśaṃsām āha athetyādi // grhtcm_8.3:1 //athānantaraṃ rasaḥ rasendro yadā vakṣyamāṇaiḥ śvetādibhiḥ rāgaiḥ rajyate tadā nijakarme varṇaṃ svakīyameva svābhāvikaṃ rūpaṃ na jahāti na tyajati punastaireva rāgaiḥ nirṇikto raktaḥ san rañjanaṃ kurute rāgadāyī bhavatīti // grhtcm_8.3:2 //tathā no rakto na rañjanaṃ kurute avidyamānatvānniṣedhaḥ // grhtcm_8.3:3 // start grht 8.4 <(stoffe, die versch. saṃskāras induzieren)> balamāste'bhrakasatve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe / bandhaśca sāralohe sārakamatha nāgavaṃgābhyām // grht_8.4 // *comm. mugdhāvabodhinī: abhrasatvādīnāṃ yoge rase vyavasthāmāha balamityādi // grhtcm_8.4:1 //abhrakasatve'dhikaraṇe balamāste abhrasatvasaṃyogena raso balamāpnotītyarthaḥ // grhtcm_8.4:2 //punastīkṣṇe lohabhede jāraṇarāgā jāraṇena tīkṣṇasthā rāgāḥ pratiṣṭhitā bhavantītyarthaḥ // grhtcm_8.4:3 //sāraṇamatha nāgavaṅgābhyām iti nāgavaṅgābhyāṃ duḥsaraṇaṃ sāraṇadravyaṃ sarata iti // grhtcm_8.4:4 // start grht 8.5 krāmati tīkṣṇena rasastīkṣṇena ca jīryate kṣaṇādgrāsaḥ / hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // grht_8.5 // *comm. mugdhāvabodhinī: sarvakāraṇaṃ tīkṣṇamāha krāmatītyādi // grhtcm_8.5:1 //tīkṣṇena lohabhedena rasaḥ krāmati krāmaṇaṃ vidadhāti punas tīkṣṇena kṛtvā grāsaḥ kṣaṇādalpakālato jīryate jāraṇam āpnoti punarhemnaḥ suvarṇasya yonirutpattisthānaṃ tīkṣṇamasti punaḥ rāgān rañjanabhāvān tīkṣṇena kṛtvā raso gṛhṇāti svasmin rāgān dadhātītyarthaḥ // grhtcm_8.5:2 // start grht 8.6 tadapi ca daradena hataṃ kṛtvā mākṣikeṇa ravisahitam / vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca // grht_8.6 // *comm. mugdhāvabodhinī: tīkṣṇasya hiṅgulayogena guṇādhikyamāha tadapītyādi // grhtcm_8.6:1 //api niścayena tat tīkṣṇaṃ daradena hiṅgulena hataṃ māritaṃ vā mākṣikena svarṇamākṣikena ravisahitaṃ tāmrasaṃyutaṃ tīkṣṇaṃ hataṃ māritaṃ punarvāsanayā vāsanauṣadhena vāsitaṃ paribhāvitaṃ ghanavad abhravat cāryaṃ jāryaṃ ca satvābhravat nānyathā // grhtcm_8.6:2 // start grht 8.7 kāntaṃ vā tīkṣṇaṃ vā kāñcīṃ vā vajrasasyakādīnām / ekatamaṃ sarvaṃ vā rasaraṃjane saṃkaro'bhīṣṭaḥ // grht_8.7 // *comm. mugdhāvabodhinī: tīkṣṇavadetānāha kāntam ityādi // grhtcm_8.7:1 //rasarañjane rasendre rāgakarmaṇi kāntaṃ cumbakapāṣāṇotthaṃ lohaṃ śreṣṭhaṃ veti samuccaye tīkṣṇaṃ lohabhedo vā kāñcīṃ svarṇamākṣikaṃ vā vajrasasyakādīnāṃ vajrasasyakāvādiryeṣāṃ te teṣāṃ hīrakacapalādīnāṃ ekatamaṃ tanmadhyādekatamaṃ sarvaṃ vā atrābhīṣṭaśabdasya pratyekaṃ saṃbandhaḥ hīrakādīni ratnāni sasyakādyā upadhātavaḥ // grhtcm_8.7:2 //vā rasarañjane ayameva saṃkaraḥ sarveṣāṃ kāntādīnāṃ melāpaḥ sarvatrābhīṣṭaḥ // grhtcm_8.7:3 // start grht 8.8-9 <(chem. potenzen versch. stoffe)> kuṭile balamabhyadhikaṃ rāgastīkṣṇe tu pannage snehaḥ / rāgasnehabalāni tu kamale śaṃsanti dhātuvidaḥ // grht_8.8 // sarvair ebhir lohair mākṣikanihataistathā drutairgarbhe / viḍayogena tu jīrṇo rasarājo rāgamupayāti // grht_8.9 // *comm. mugdhāvabodhinī: sve sve vikāre vakṣyamāṇamāha balamityādi // grhtcm_8.8-9:1 //dhātuvido rasavaidyā iti śaṃsanti // grhtcm_8.8-9:2 //iti kiṃ kuṭile balaṃ abhyadhikaṃ sarvādhikaṃ punastīkṣṇe'bhyadhiko rāgaḥ rañjanaṃ tu punaḥ pannage nāge'bhyadhikaṃ snehaḥ snigdhatvaṃ tu punaḥ rāgasnehabalāni trīṇyevoktāni kamale tāmre kuṭilatīkṣṇapannagānāṃ jāraṇādrase yathā balarāgasnehā bhavanti tathaikatāmrajāraṇāt trayo bhavantītyarthaḥ // grhtcm_8.8-9:3 //rasabandhanopāyamāha sarvairityādi // grhtcm_8.8-9:4 //biḍayogena pūrvoktena jīrṇo jāraṇamāpanno rasarājo bandhamupayāti bandhanamādatte // grhtcm_8.8-9:5 //kaiḥ saha jīrṇaḥ ebhiḥ pūrvoktaiḥ sarvair lohairdhātubhiḥ // grhtcm_8.8-9:6 //kiṃviśiṣṭaiḥ mākṣikanihataiḥ svarṇamākṣikamāritaiḥ // grhtcm_8.8-9:7 //punaḥ kiṃviśiṣṭaiḥ garbhe rasodare drutairvidrutairiti // grhtcm_8.8-9:8 // start grht 8.10-11 tālakadaradaśilābhiḥ snehakṣārāmlalavaṇasahitābhiḥ / samakadviguṇatriguṇān puṭo vahedvaṃgaśastrādīn // grht_8.10 // raktasnehaniṣekaiḥ śeṣaṃ kuryādrasasya kṛṣṭiriyam / cāraṇajāraṇamātrātkurute rasamindragopanibham // grht_8.11 // *comm. mugdhāvabodhinī: vakṣyamāṇadhātūnāṃ māraṇavidhānamāha tālaketyādi // grhtcm_8.10-11:1 //vaṅgaśastrādīn vaṅgaṃ trapuṣaṃ śastraṃ tīkṣṇaṃ te ādiryeṣāṃ te tān // grhtcm_8.10-11:2 //kābhiḥ saha puṭo vahet tālakadaradaśilābhiḥ tālakaṃ haritālaṃ daradaṃ hiṅgulaṃ śilā manaḥśilā tābhiḥ // grhtcm_8.10-11:3 //kiṃviśiṣṭābhiḥ snehakṣārāmlalavaṇasahitābhiḥ snehaḥ tailaṃ kaṅguṇitumbinyādīnāṃ kṣāraḥ svarjikādiḥ amlaṃ jambīrādi lavaṇāni saindhavādīni etaiḥ sahitābhiḥ // grhtcm_8.10-11:4 //ekadhātuto dvādaśāṃśād ārabhya yāvatsamakadviguṇatriguṇabhāgāḥ samāpyante tāvatpuṭo vahediti vyaktiḥ // grhtcm_8.10-11:5 //puṭitadhātukṛtyam āha raktetyādi // grhtcm_8.10-11:6 //uktadhāturgarbhitaṃ rasaṃ raktasnehaniṣekaiḥ rakto raktavargaḥ snehaḥ kaṅguṇyādīnāṃ anayorniṣekāḥ siñcanāni taiḥ śeṣaṃ dhātuvarjitaṃ kuryāt iyaṃ rasasya kṛṣṭiḥ rasasya guṇākarṣaṇaṃ punariyaṃ kṛṣṭiḥ rasendraṃ indragopanibhaṃ kurute atiriktavarṇaṃ kurute // grhtcm_8.10-11:7 //kutaḥ cāraṇajāraṇamātrāt punaḥ puṭitadhātūnāṃ cāraṇaṃ ca jāraṇaṃ jīrṇaṃkaraṇaṃ ca tanmātrāt vā cāraṇasya dravyasya jāraṇaṃ tanmātrāt ubhayoḥ pakṣayoreka evārthaḥ paramuktiviśeṣaḥ // grhtcm_8.10-11:8 // start grht 8.12 athavā kevalam amalaṃ kamalaṃ daradena vāpitaṃ kurute / triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam // grht_8.12 // *comm. mugdhāvabodhinī: mukhyatvena tāmrapraṃśasanam āha athavetyādi // grhtcm_8.12:1 //athaveti vidhānāntare kevalaṃ śuddhaṃ vānyasaṃyogena varjitaṃ amalaṃ jātapūrvaśodhanaṃ triguṇaṃ cīrṇajīrṇaṃ kuryādityarthaḥ pūrvaṃ cīrṇaṃ cāraṇamāptaṃ paścājjīrṇaṃ jāraṇamāpannaṃ evaṃbhūtaṃ tāmraṃ sūtaṃ lākṣārasasannibhaṃ alaktakaprabhaṃ kurute // grhtcm_8.12:2 // start grht 8.13 raktagaṇagalitapaśujalabhāvitatāpyagandhakaśilānām / ekena vāpitamṛtaṃ kamalaṃ rañjayati rasarājam // grht_8.13 // *comm. mugdhāvabodhinī: vidhyantaramāha raktetyādi // grhtcm_8.13:1 //raktagaṇena dāḍimakiṃśukabandhūkādinā pūrvoktena galitaṃ yat paśujalaṃ gomūtraṃ tena bhāvitā yās tāpyagandhakamanaḥśilās tāsāṃ madhyād ekena tāpyena svarṇamākṣikena vā gandhakena vā śilayā vāpitamṛtaṃ sat kamalaṃ tāmraṃ rasaṃ rañjayati rāgaṃ dadātītyarthaḥ // grhtcm_8.13:2 // start grht 8.14 bāhyo gandhakarāgo vilulitarāge manaḥśilātāle / mākṣikasatvarasakau dvāveva hi rañjane śastau // grht_8.14 // *comm. mugdhāvabodhinī: rāgādhikārigandhakādīn āha // grhtcm_8.14:1 //tatra gandhakaḥ kīdṛśaṃ rāgaṃ dadāti tatsvarūpamāha bāhya ityādi // grhtcm_8.14:2 //gandhakarāgo bāhyo bahirbhavaḥ punarmanaḥśilātāle manaḥśilā manohvā tālaṃ haritālaṃ tāvubhe vilulitarāge cañcalarāge punar mākṣikasatvarasakau svarṇamākṣikasatvakharparikau dvāveva rañjane rasarāge śastau gandhakamanaḥśilātālebhyaḥ pradhānau atyadhikāvityarthaḥ // grhtcm_8.14:3 // start grht 8.15 kramavṛttau ravirasakau saṃśuddhau mūkamūṣikādhmātau / triguṇaṃ cīrṇo jīrṇo hemābho jāyate sūtaḥ // grht_8.15 // *comm. mugdhāvabodhinī: pradhānayostāmrakharparayoḥ kṛtyamāha kramavṛttāvityādi // grhtcm_8.15:1 //kramavṛttau ravirasakau saṃśuddhau viśeṣavidhānena śodhitau vā uttamajātīyau mūkamūṣikādhmātau andhamūṣāyāṃ dhmātau vahniyogīkṛtau kāryau etattriguṇaṃ yathā syāttathā cīrṇo jīrṇaśca sūtaḥ hemanibho jāyate etena cāraṇamāpannaḥ paścāttenaiva jāraṇām āpanno rasaḥ svarṇaprabho bhavedityarthaḥ // grhtcm_8.15:2 // start grht 8.16 atha kṛṣṇābhrakacūrṇaṃ puṭitaṃ raktaṃ bhavettathā sakalam / triguṇaṃ cīrṇo jīrṇo hemadrutisannibhaḥ sūtaḥ // grht_8.16 // *comm. mugdhāvabodhinī: abhrakayogamāha athetyādi // grhtcm_8.16:1 //atha rasakayogānantaraṃ kṛṣṇavarṇābhrakacūrṇaṃ śyāmavarṇābhrakarajaḥ tathā ravirasakavidhānena kharparakeṇa sahitaṃ puṭitaṃ sat sakalaṃ samastaṃ raktaṃ bhavet tadraktabhūtamabhraṃ triguṇaṃ yathā syāttathā cīrṇaḥ cāraṇamāpannas tato jīrṇo jāraṇamāpannaśca san sūto hemadrutisannibhaḥ svarṇadravasadṛśo bhaved ityarthaḥ // grhtcm_8.16:2 // start grht 8.17-18 triguṇena mākṣikeṇa tu kanakaṃ ca mṛtaṃ rasakatālayutam / paṭusahitaṃ tatpakvaṃ haṇḍikayā yāvadindragopanibham // grht_8.17 // taccūrṇaṃ sūtavare triguṇaṃ cīrṇaṃ hi jīrṇaṃ tu / drutahemanibhaḥ sūto rañjati lohāni sarvāṇi // grht_8.18 // *comm. mugdhāvabodhinī: atha svarṇamāraṇamāha triguṇenetyādi // grhtcm_8.17-18:1 //tu punaḥ triguṇena mākṣikeṇa svarṇatriguṇitena tāpyena yatkanakaṃ mṛtaṃ tatkanakaṃ indragopako varṣākālīno raktavarṇo jīvaviśeṣaḥ tadvannibhā dīptiryasya tadindragopanibhaṃ bhavatīti śeṣaḥ // grhtcm_8.17-18:2 //kiṃviśiṣṭaṃ kanakaṃ mṛtaṃ rasakatālayutaṃ rasakaṃ kharparaṃ tālaṃ haritālaṃ tābhyāṃ yutaṃ miśritaṃ sat yanmṛtaṃ pañcatvamāptamityarthaḥ // grhtcm_8.17-18:3 //punaḥ paṭusahitaṃ lavaṇamiśritaṃ punar haṇḍikayā bhājanena pakvaṃ vahnipuṭitaṃ tadapi pūrvavat // grhtcm_8.17-18:4 //mṛtakanakacūrṇaṃ sūtavare pārade triguṇaṃ cīrṇaṃ jīrṇaṃ cāritaṃ jāritaṃ ca sat sūto drutahemanibho bhavet galitasvarṇaprabha ityarthaḥ // grhtcm_8.17-18:5 //evaṃ rañjito rasaḥ sarvalohāni dhātūni kṛtrimākṛtrimāni navavidhāni rañjati svarṇarūpāṇi karotītyarthaḥ // grhtcm_8.17-18:6 // start grht 8.19 patrādaṣṭaguṇaṃ satvaṃ satvādaṣṭaguṇā drutiḥ / druteraṣṭaguṇaṃ bījaṃ tasmādbījaṃ tu jārayet // grht_8.19 // *comm. mugdhāvabodhinī: sarveṣāṃ dhāturasānāmuttarottaraṃ viśeṣatvam āha patrādityādi // grhtcm_8.19:1 //patrādaṣṭaguṇaṃ satvaṃ abhrapatre jīrṇe sati rase yo guṇastasmādaṣṭaguṇo guṇastatsatve ityarthaḥ punaḥ sattvāt drutistaddravarūpā aṣṭaguṇā punardruter bījaṃ dhātūparasasaṃyogajanitaṃ pūrvopavarṇitaṃ tadaṣṭaguṇaṃ tataḥ sarvotkṛṣṭatvādbījaṃ jārayennatvanyat // grhtcm_8.19:2 // start grht 9.1 iti rakto'pi rasendro bījena vinā na karmakṛdbhavati / dvividhaṃ tatpītasitaṃ niyujyate siddhamevaitat // grht_9.1 // *comm. mugdhāvabodhinī: himāṃśuriva dīptyāsau caṇḍāṃśuriva tejasā / niśāhnoriva kartā ca durjanaiḥ sahanālayaḥ // grhtcm_9.1:1 // nirvāpaṇaviśeṣeṇa tadvadvarṇaṃ bhavedyadā / mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate // grhtcm_9.1:2 // iti paribhāṣā // grhtcm_9.1:3 //bījapraśaṃsanamāha itītyādi // grhtcm_9.1:4 //ityuktavidhānena rakto'pi rasendro bījena vinā karmakṛnna bhavati bījenaiva karmakārī syādityarthaḥ // grhtcm_9.1:5 //tadbījaṃ dvividhaṃ dviprakāraṃ pītasitaṃ ekaṃ pītaṃ aparaṃ sitaṃ śvetaṃ svarṇarūpyakriyāyogyam ityarthaḥ // grhtcm_9.1:6 //tadbījaṃ siddhaṃ sarvalakṣaṇopetaṃ rase pārade niyojyaṃ nāsiddhamiti // grhtcm_9.1:7 // start grht 9.2 tasya viśuddhirbahudhā gaganarasoparasalohacūrṇaiś ca / dvividhaṃ bījaṃ tairapi nāśuddhaiḥ śudhyate vai tat // grht_9.2 // *comm. mugdhāvabodhinī: tasyetyādi // grhtcm_9.2:1 // tasya bījasya viśuddhiḥ śodhanaṃ bahudhā bahuprakāraiḥ kṛtvā rasoparasadhātūnāṃ bahuvidhatvāt // grhtcm_9.2:2 //kaiḥ kṛtvā gaganarasalohacūrṇaiḥ gaganamabhraṃ rasā vaikrāntādayo'ṣṭau vakṣyamāṇāḥ uparasā gandhakādayaḥ lohā dhātavaḥ teṣāṃ cūrṇāni taiḥ // grhtcm_9.2:3 //ca punaḥ tair gaganarasoparasalohacūrṇair aśuddhaiḥ śuddhivarjitaistadbījaṃ na śudhyate śuddhihīnaṃ syāt kāraṇānurūpaṃ kāryamitinyāyāt // grhtcm_9.2:4 // start grht 9.3 yaḥ punaretaiḥ kurute karmāśuddhairbhavedrasastasya / avyāpakaḥ pataṃgī na rase rasāyane yogyaḥ // grht_9.3 // *comm. mugdhāvabodhinī: aśuddhabījaprabhāvamāha ya ityādi // grhtcm_9.3:1 //punarviśeṣeṇa yaḥ saṃskārakṛdetairgaganādyair aśuddhaiḥ kṛtvā rasasya karma kurute tasya puruṣasya rasaḥ pārado 'vyāpako 'saraṇaśīlo bhavet pataṅgī ūrdhvagāmī ca bhavet yantrasyādhobhāge na tiṣṭhatītyarthaḥ // grhtcm_9.3:2 // start grht 9.4 vaikrāntakāntasasyakamākṣikavimalādridaradarasakāśca / aṣṭau rasāstathaiṣāṃ sattvāni rasāyanāni syuḥ // grht_9.4 // *comm. mugdhāvabodhinī: ete vakṣyamāṇā aṣṭau rasāḥ rasasaṃjñakāḥ syuḥ // grhtcm_9.4:1 //ete ke vaikrāntakāntasasyakamākṣikavimalādridaradarasakāś ceti vaikrāntaṃ vajrabhūmijaṃ rajaḥ kāntaṃ cumbakotthaṃ sasyakaṃ capalaṃ mākṣikaṃ tāpyaṃ vimalā raupyamākṣikaṃ adri śilājatu daradaṃ hiṅgulaṃ rasakaḥ kharparikaḥ ete rasasaṃjñikā jñeyāḥ // grhtcm_9.4:2 //tathā eṣāṃ satvāni sārāṇi rasāyanāni jarāvyādhināśanāni syuriti // grhtcm_9.4:3 // start grht 9.5-6 gandhakagairikaśilālakṣitikhecaramañjanaṃ ca kaṃkuṣṭham / uparasasaṃjñakānāha gandhaketyādi // grhtcm_9.4:1 //idaṃ vakṣyamāṇaṃ uparasasaṃjñakaṃ syāt // grhtcm_9.4:2 //kimidaṃ gandhakagairikaśilālakṣitikhecaram iti gandhakaṃ pratītaṃ gairikaṃ dhātugairikaṃ śilā manohvā ālaṃ haritālaṃ kṣitiḥ sphaṭikā khecaraṃ kāsīsaṃ etat sarvamiti ca punaḥ añjanaṃ nīlāñjanaṃ punaḥ kaṅkuṣṭhaṃ viraṅgaṃ ityaṣṭau uparasasaṃjñakā ityarthaḥ // grhtcm_9.4:3 // start grht 9.5-6 uparasasaṃjñakamidaṃ syāt śikhiśaśinau sāralohākhyau // grht_9.5 // tāmrāratīkṣṇakāntābhrasattvalohāni vaṅganāgau ca / kathitāstu pūtisaṃjñāsteṣāṃ saṃśodhanaṃ kāryam // grht_9.6 // *comm. mugdhāvabodhinī: śikhiśaśinau svarṇatārakau sāralohākhyau sāralohasaṃjñakāvityarthaḥ // grhtcm_9.5-6:1 //pūtilohasaṃjñānāha tāmretyādi // grhtcm_9.5-6:2 //tāmrāratīkṣṇakāntābhrasatvalohānīti tāmraṃ nepālakaṃ āraṃ rājarītiḥ tīkṣṇaṃ sāraṃ kāntaṃ cumbakodbhavaṃ abhrasatvaṃ gaganasāraṃ lohaṃ muṇḍaṃ etānīti punarvaṅganāgau ete pūtisaṃjñakāḥ kathitāḥ // grhtcm_9.5-6:3 //teṣāṃ pūtilohasaṃjñakānāṃ śodhanaṃ samyaṅmalāpanayanaṃ kāryamiti // grhtcm_9.5-6:4 // start grht 9.7 <ṣaḍlavaṇa> sauvarcalasaindhavakacūlikasāmudraromakabiḍāni / lavaṇakṣārasaṃjñe āha sauvarcaletyādi // grhtcm_9.6:1 //etāni vakṣyamāṇāni lavaṇasaṃjñānyāhuḥ ācāryāḥ iti śeṣaḥ // grhtcm_9.6:2 //kāni sauvarcalasaindhavakacūlikasāmudraromakabiḍānīti sauvarcalaṃ rucakaṃ saindhavaṃ maṇikamanthāhvayaṃ cūlikaṃ kācalavaṇaṃ sāmudraṃ kṣārābdhijaṃ romakaṃ pratītaṃ biḍaṃ lavaṇaviśeṣaḥ etānīti // grhtcm_9.6:3 // start grht 9.7 ṣaṭ lavaṇānyetāni tu svarjīṭaṅkaṇayavakṣārāḥ // grht_9.7 // *comm. mugdhāvabodhinī: punaḥ svarjī sarjikā ṭaṅkaṇaṃ saubhāgyaṃ yavakṣāraḥ pratītaḥ ete kṣārāḥ kṣārasaṃjñikāḥ rasakarmaṇi ityadhyāhāraḥ // grhtcm_9.7:1 // start grht 9.8-9 sūryāvartaḥ kadalī vandhyā kośātakī ca suradālī / śigruśca vajrakando nīrakaṇā kākamācī ca // grht_9.8 // āsāmekarasena tu lavaṇakṣārāmlabhāvitā bahuśaḥ / śudhyanti rasoparasā dhmātāḥ sattvāni muñcanti // grht_9.9 // *comm. mugdhāvabodhinī: sadrāvakaṃ śodhakagaṇamāha sūryāvarta ityādi // grhtcm_9.8-9:1 //sūryaṃ prati āvartako bhramaṇaṃ yasyetyevaṃvidhaḥ kadalī rambhā vandhyā phalarahitā karkoṭī kośātakī jālinī suradālī devadālī śigruḥ saubhāñjanaṃ vajrakando vadasūraṇakandaḥ nīrakaṇā jalapippalī kākamācī vāyasī iti gaṇaḥ śodhanadrāvaṇayogya iti // grhtcm_9.8-9:2 //śodhanadrāvakāṇāṃ śodhanadrāvaṇavidhānam āha āsāmityādi // grhtcm_9.8-9:3 //āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo'ṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo'nekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarlavaṇakṣārāmlabhāvitāśca lavaṇāni sauvarcalādīni ṣaṭ kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti // grhtcm_9.8-9:4 // start grht 9.10-11 svinnaṃ sakṣārāmlairdhmātaṃ vaikrāntakaṃ haṭhād dravati / rasānāṃ krameṇa śodhanamāha svinnamityādi // grhtcm_9.9:1 //sakṣārāmlairvaikrāntakaṃ svinnaṃ dolābhidhānena sveditaṃ kuryāt tat svinnaṃ vaikrāntaṃ haṭhāt prābalyāt dhmātaṃ sat dravati sāraṃ muñcati drutamātraṃ satvanirgamamātrameva śudhyati pūrvasaṃbandhāt dravati // grhtcm_9.9:2 // start grht 9.10-11 tad drutamātraṃ śudhyati kāntaṃ śaśaraktabhāvanayā // grht_9.10 // sasyakamapi raktagaṇaiḥ subhāvitaṃ sneharāgasaṃsiktam / śudhyati vāraiḥ saptabhirataḥ paraṃ yujyate kārye // grht_9.11 // *comm. mugdhāvabodhinī: taccāha sasyakamityādi // grhtcm_9.10-11:1 //sasyakamapi capalamapi raktagaṇairdāḍimakiṃśukabandhūkādibhiḥ subhāvitaṃ kuryāt // grhtcm_9.10-11:2 //kiṃviśiṣṭaṃ sneharāgasaṃsiktaṃ snehaḥ kaṅguṇitumbunyādīnāṃ rāgo raktavarṇadravaḥ tābhyāṃ vahnau taptaṃ sasyakaṃ saṃsiktaṃ secitamiti ghṛtaiḥ saṃsiktaṃ komalaṃ bhāvanāyogyaṃ syāt // grhtcm_9.10-11:3 //katibhirvāraiḥ subhāvitaṃ kuryāt saptabhiḥ saptasaṃkhyākaiḥ // grhtcm_9.10-11:4 //ataḥ paraṃ kārye bījādike yujyate // grhtcm_9.10-11:5 // start grht 9.12 kṣāraiḥ snehairādau paścādamlena bhāvitaṃ vimalam / śudhyati tathā ca rasakaṃ daradaṃ mākṣikamapyevam // grht_9.12 // *comm. mugdhāvabodhinī: taccāha kṣārairityādi // grhtcm_9.12:1 //vimalaṃ raupyamākṣikaṃ ādau prathamaṃ kṣāraiḥ svarjikādibhiḥ snehaistailaiḥ kaṅguṇyādīnāṃ bhāvitaṃ kuryāt paścādamlena jambīrādinā bhāvitaṃ kuryāt evaṃvidhaṃ kṛtaṃ sat śudhyati // grhtcm_9.12:2 //tathā tenaiva vidhinā rasakaṃ kharparakaṃ śudhyati daradaṃ hiṅgulaṃ caivaṃ mākṣikamapyeva śudhyati // grhtcm_9.12:3 // start grht 9.13 tanurapi patraṃ liptaṃ lavaṇakṣārāmlaravisnuhikṣīraiḥ / dhmātaṃ nirguṇḍīrasasaṃsiktaṃ bahuśo bhaveddhi raktaṃ ca // grht_9.13 // *comm. mugdhāvabodhinī: svarṇarūpyayoḥ śodhanamāha tanurityādi // grhtcm_9.13:1 //lavaṇetyādi // grhtcm_9.13:2 //lavaṇāni sauvarcalādīni kṣārāḥ svarjikādayaḥ amlāḥ jambīrādayaḥ ravirarkaḥ snuhī sudhā tayoḥ kṣīrāṇi etaiḥ tanurapi sūkṣmamapi patraṃ dalaṃ sāralohākhyayoḥ iti śeṣaḥ liptaṃ dhmātaṃ sat bahuśo'nekavāraṃ nirguṇḍīrase saṃsiktaṃ śephālīdrave siñcitaṃ kuryāt // grhtcm_9.13:3 //tarhi svarṇaṃ rūpyaṃ ca raktaṃ āraktachaviyutaṃ bhavedityarthaḥ caśabdācchudhyati // grhtcm_9.13:4 // start grht 9.14 śudhyati nāgo vaṃgo ghoṣo raviṇā ca vāramapi munibhiḥ / nirguṇḍīrasasekaistanmūlarajaḥ pravāpaiśca // grht_9.14 // *comm. mugdhāvabodhinī: lohaśodhanamāha śudhyatītyādi // grhtcm_9.14:1 //nāgaḥ sīsakaḥ nirguṇḍīrasasekaiḥ śephālīrasaṃsecanaiḥ śudhyati nirdoṣo bhavati vaṅgaśca śudhyati // grhtcm_9.14:2 //evaṃ raviṇā tāmreṇa saha ghoṣo'pi kāṃsyamapi śudhyati // grhtcm_9.14:3 //kativāraṃ secanaiḥ munibhiḥ saptasaṃkhyākaiḥ tanmūlarajaḥ nirguṇḍīśiphācūrṇaṃ tatpravāpaiḥ galiteṣu nāgavaṅgaravighoṣeṣu rajo nikṣepaṇaiśca catvāraḥ śudhyantīti // grhtcm_9.14:4 // start grht 9.15 raktagaṇagalitapaśujalabhāvitapuṭitaṃ hi rajyate tīkṣṇam / śudhyati kadalīśikhirasabhāvitapuṭitaṃ tribhirvāraiḥ // grht_9.15 // *comm. mugdhāvabodhinī: taccāha raktagaṇetyādi // grhtcm_9.15:1 //tīkṣṇaṃ sārākhyaṃ raktagaṇagalitapaśujalabhāvitaṃ puṭitaṃ sat raktagaṇena saha galitaṃ militaṃ yat paśujalaṃ gomūtraṃ tena bhāvitaṃ tato vahnipuṭitaṃ sat rajyate rāgamāpnoti // grhtcm_9.15:2 //punastīkṣṇaṃ kadalīśikhirasabhāvitapuṭitaṃ vā rambhācitrakarasabhāvitaṃ gharmapuṭitaṃ tato vahnipuṭitaṃ ca sat tribhirvāraiḥ śudhyatītyarthaḥ // grhtcm_9.15:3 // start grht 9.16 sarvaṃ śudhyati loho rajyati suragopasannibho vāpāt / mākṣikadaradena bhṛśaṃ śulvaṃ vā gandhakena mṛtam // grht_9.16 // *comm. mugdhāvabodhinī: sāmānyena sarvalohānāṃ śodhanamāraṇamāha sarva ityādi // grhtcm_9.16:1 //sarvo loho dhātuvargaḥ śudhyati mṛtaśca bhavati punaḥ rajyati ca // grhtcm_9.16:2 //kena bhṛśaṃ atyarthaṃ yathā syāttathā mākṣikadaradena tāpyahiṅgulena kṛtvā yo vāpaḥ galiteṣu loheṣu mākṣikadaradaprakṣepaṇaṃ tasmāt suragopasaṃnibha indragopasadṛśaḥ sarvo loho bhavet // grhtcm_9.16:3 //vā śulbaṃ tāmraṃ mākṣikadaradavāpena suragopasannibhaṃ syāt vā gandhena gandhakavāpena mṛtamapyeva syādityarthaḥ // grhtcm_9.16:4 // start grht 10.1 atha satvanirgamamabhidhāsyate / vaikrāntakāntasasyakamākṣikavimalādayo vinā satvam / śuddhā api no dvandve milanti na ca tān raso grasati // grht_10.1 // *comm. mugdhāvabodhinī: dattavānsatataṃ saukhyaṃ śuddhebhyaśca khalaṃ tathā / duḥkhamṛtyapyamātmānaḥ kopasya samakārakam // grhtcm_10.1:1 // vaikrāntādīnāṃ rasasaṃjñikānāṃ sattvapraśaṃsanam āha vaikrāntamityādi // grhtcm_10.1:2 //vaikrāntakāntasasyakamākṣikavimalādayaḥ śuddhā api dvandve na milanti // grhtcm_10.1:3 //vaikrāntaṃ vajrabhūmijaṃ rajaḥ kāntaṃ cumbakaṃ sasyakaścapalaḥ mākṣikaṃ tāpyaṃ vimalā raupyamākṣikam ityādayo gandhakādayaścoparasaṃjñakā na milanti ekaśarīratāṃ nāpnuvanti // grhtcm_10.1:4 //kva dvandve ubhayamelāpe // grhtcm_10.1:5 //punastān śuddhānapi rasaḥ sūto na grasati // grhtcm_10.1:6 // start grht 10.2-3 nāganāsikābhidhānaṃ candrodakam amṛtam āptakāṭhinyam / rasavaikrāntakam evaṃ badhnāti rasaṃ svasattvena // grht_10.2 // <śailodaka> nānāvidhasaṃsthānaṃ nirjaraśikhariśikharasambhūtam / dhārodambhasi śreṣṭhaṃ tadaśma śailodakaṃ prāpya // grht_10.3 // *comm. mugdhāvabodhinī: vaikrāntaprādhānyam āha nāgetyādi // grhtcm_10.2-3:1 //evaṃlakṣaṇaṃ vaikrāntakaṃ jñātavyam // grhtcm_10.2-3:2 //kiṃviśiṣṭaṃ nāganāsikābhidhānaṃ nāgānāṃ phaṇināṃ nāsikā eva abhidhānaṃ saṃjñā yasya tat // grhtcm_10.2-3:3 //punaḥ kiṃviśiṣṭaṃ candrodakaṃ candramasaḥ sambandhi yadudakaṃ balaṃ tasmādevāmṛtaṃ // grhtcm_10.2-3:4 //āptakāṭhinyaṃ prāptaṃ kāṭhinyaṃ yena pūrvametacca mṛdūtpannamityarthaḥ // grhtcm_10.2-3:5 //evaṃvidhaṃ rasavaikrāntaṃ rasasaṃjñakaṃ vaikrāntaṃ rasaṃ sūtaṃ badhnāti // grhtcm_10.2-3:6 //kena svasatvena svīyasāreṇeti // grhtcm_10.2-3:7 //vaikrāntaprakāramāha nānetyādi // grhtcm_10.2-3:8 //pūrvamupavarṇitaṃ vaikrāntaṃ nānāvidhasaṃsthānamasti nānāvidhamanekaprakāraṃ saṃsthānaṃ lakṣaṇaṃ yasya tat saṃsthānaṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnamākṛtiḥ iti mādhavanidānaṃ sitāsitaraktapītavarṇatvān nānāvidhasaṃsthānam ityarthaḥ // grhtcm_10.2-3:9 //punarnirjaraśikhariśikharasambhūtaṃ nirjarāṇāṃ devānāṃ yaḥ śikharī parvatastasya śikharaṃ śṛṅgaṃ tatra sambhūtam utpannam // grhtcm_10.2-3:10 //nānāvidhasaṃsthānaṃ kutaḥ dhārodambhasi dhārābhirudanta unmattamambho yatra samaye tasmin varṣākāle śailodakaṃ śilāsaṃbandhi yadudakaṃ jalaṃ tat prāpya śreṣṭhaṃ tadaśma vaikrāntābhidhānaṃ nānāvarṇaṃ bhavati yataḥ śilodakasya nānāvidhatvam // grhtcm_10.2-3:11 // start grht 10.4-5 bhastrādvayena haṭhato dhmātavyaṃ pañcamāhiṣasubaddham / dattvā daśāṃśasvarjikapaṭuṭaṃkaṇaguñjikākṣārān // grht_10.4 // tadgacchati kaṭhinatvaṃ muñcati satvaṃ sphuliṅgakākāram / muktānikaraprāyaṃ grāhyaṃ tat kācam adhivarjya // grht_10.5 // *comm. mugdhāvabodhinī: vaikrāntasatvapātanamāha bhastretyādi // grhtcm_10.4-5:1 //tadvaikrāntaṃ pañcamāhiṣasubaddhaṃ dadhidugdhājyamūtraśakṛdbhiḥ pañcasaṃkhyākair māhiṣaiḥ saha subaddhaṃ piṇḍākṛti kṛtaṃ sat bhastrādvayena khallayugmena haṭhato balāt dhmātavyam // grhtcm_10.4-5:2 //kiṃ kṛtvā daśāṃśasarjikapaṭuṭaṅkaṇaguñjikākṣārān dattvā daśāṃśavibhāgena sarjikālavaṇasaubhāgyaraktikāyavakṣārān piṣṭavaikrānte kṣepyetyarthaḥ // grhtcm_10.4-5:3 //dhmātaṃ sat kiṃ syāttadāha tadityādi // grhtcm_10.4-5:4 //sphuliṅgakākāraṃ vahnikaṇanibhaṃ satvaṃ sāraṃ muñcati // grhtcm_10.4-5:5 //punastatsatvaṃ kaṭhinatvaṃ gacchati kaṭhinaṃ syādityarthaḥ // grhtcm_10.4-5:6 //tatsatvaṃ ākārato muktānikaraprāyaṃ mauktikarāśisadṛśaṃ syāt evaṃvidhaṃ satvaṃ kācaṃ adhivarjya dūrīkṛtya tat nirmalaṃ grāhyamityarthaḥ // grhtcm_10.4-5:7 //yugmam // grhtcm_10.4-5:8 // start grht 10.6 rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā / nirvyūḍhaṃ ghanasatvaṃ tena raso bandhamupayāti // grht_10.6 // *comm. mugdhāvabodhinī: vaikrāntasatvayogamāha rasetyādi // grhtcm_10.6:1 //tadrasavaikrāntakaṃ sattvaṃ hemnā samaṃ svarṇena samabhāgaṃ dvandvānvitaṃ sat dvandvamelāpakauṣadhasahitaṃ sat evamamunā vidhānena milati rase iti śeṣaḥ // grhtcm_10.6:2 //punastena satvena saha ghanasatvamabhrasāraṃ nirvyūḍhaṃ nirvāhitaṃ sat tenobhayasatvasaṃyogena rasaḥ sūto bandhamupayāti bandhanamāpnoti // grhtcm_10.6:3 // start grht 10.7 vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnām / pātayati satvameṣāṃ piṇḍī dhmātā dṛḍhāṅgāraiḥ // grht_10.7 // *comm. mugdhāvabodhinī: satvapātanavidhānamāha vajretyādi // grhtcm_10.7:1 //dṛḍhāṅgārair iti dṛḍhakathanāt khadirādīnāṃ pūrvoktatvādbhastrādvayena ca dhmātā satī vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnāṃ vajrasaṃjñakaṃ yadabhraṃ tadvajrābhraṃ kāntaṃ cumbakaṃ sasyakaṃ capalā mākṣikaṃ svarṇamākṣikaṃ itiprabhṛtayaḥ sakaladhātavaḥ sarvoparasāsteṣāṃ piṇḍī satvaṃ pātayati // grhtcm_10.7:2 // start grht 10.8 hitvā mākṣikasatvaṃ nānyeṣāṃ śaktirasti lohaghnī / na patati tāvatsatvaṃ bhastrānte na yāvad āhriyet // grht_10.8 // *comm. mugdhāvabodhinī: śaktimattvena mākṣikasatvapraśaṃsanam āha hitvetyādi // grhtcm_10.8:1 //mākṣikasatvaṃ tāpyasāraṃ hitvā tyaktvā anyeṣāṃ rasoparasānāṃ śaktiḥ sāmarthyaṃ nāsti // grhtcm_10.8:2 //kiṃbhūtā śaktiḥ lohaghnīti lohān hantīti vigrahaḥ // grhtcm_10.8:3 //punastāvatsattvaṃ na patati yāvadbhastrā ante satvasamīpe na āhrīyeta na prāpyeta tasmādalpenāgninā satvāpravṛttirityarthaḥ // grhtcm_10.8:4 // start grht 10.9 raktaṃ mṛdu nāgasamaṃ satvaṃ yasmāddhi mākṣikātpatitam / gandhāśmano'pi tadvatkāryaṃ yatnena mṛdubhāvam // grht_10.9 // *comm. mugdhāvabodhinī: mākṣikasatvam udāsyānyasatvapravṛttim āha raktamityādi // grhtcm_10.9:1 //raktaṃ lohitaṃ nāgasamaṃ sīsakatulyaṃ mṛdu komalaṃ evaṃvidhaṃ satvaṃ yasmāddhetor mākṣikāt patati tāpyāt nirgacchati tadvattasmāddhetor vā tasmādvidhānataḥ gandhāśmano gandhakasya yatnena mṛdubhāvaṃ kāryaṃ yathā gandhako'pi mṛdurbhavatītyarthaḥ // grhtcm_10.9:2 // start grht 10.10 lavaṇāmlena supuṭitaṃ mākṣikamamlena marditaṃ vidhinā / muñcati soṣṇe grāsam āyasapātre tu piṣṭikā bhavati // grht_10.10 // *comm. mugdhāvabodhinī: mākṣikasatvavidhānamāha lavaṇetyādi // grhtcm_10.10:1 //mākṣikaṃ tāpyaṃ lavaṇāmlena lavaṇaṃ mukhyatvāt granthāntarasāmyācca saindhavaṃ amlo jambīrādiḥ tena marditaṃ punaramlena jambīrādinā vidhinā uktarītyā puṭitaṃ vahnau pratāpitaṃ sat muñcati pūrvaślokasaṃbandhāt sattvaṃ iti śeṣaḥ // grhtcm_10.10:2 //itthaṃ patitaṃ satvaṃ grāhyam // grhtcm_10.10:3 //lavaṇāmlena gandhakamapi mṛdu syāt // grhtcm_10.10:4 //tu punaḥ soṣṇe āyasapātre vahnau tāpite lohapātre piṣṭikā bhavati raktavarṇarajorūpety arthaḥ // grhtcm_10.10:5 // start grht 10.11 tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam / abhravaikrāntakāntaprabhṛtīnāṃ tatra lohanibham // grht_10.11 // *comm. mugdhāvabodhinī: tutthādīnāṃ satvapātanamāha tutthādityādi // grhtcm_10.11:1 //tutthāt tutthaṃ śikhigrīvaṃ tasmāt tāpyajasamamiti mākṣikasatvavat mākṣikasatvavidhānenāsya satvapāta ityarthaḥ // grhtcm_10.11:2 //samasṛṣṭaṃ samaṃ tāpyena tulyaṃ varṇamārdavābhyāṃ sṛṣṭaṃ kathitamityarthaḥ // grhtcm_10.11:3 //evaṃvidhaṃ tutthakasatvaṃ patati // grhtcm_10.11:4 //abhraketyādi abhrakaṃ pratītaṃ vaikrāntaṃ rasavaikrāntaṃ kāntaṃ cumbakaṃ itiprabhṛtīnām ityādīnāṃ tattvaṃ patrasatvapātanayoge lohanibhaṃ muṇḍavarṇam ityarthaḥ // grhtcm_10.11:5 // start grht 10.12 strīvajrīdugdhabhāvitameraṇḍasnehabhāvitaṃ śataṃ dhmātam / evaṃ tribhiriha vāraiḥ śulvasamaṃ bhavati rañjakaṃ haimam // grht_10.12 // *comm. mugdhāvabodhinī: punarmākṣikavidhānāntaram āha strītyādi / tāpyaṃ strīvajrīdugdhabhāvitaṃ strī nārī vajrī sehuṇḍaḥ tayordugdhaṃ tena bhāvitaṃ gharmapuṭitaṃ kuryāt // grhtcm_10.12:1 // punareraṇḍasnehena śataṃ śatavāraṃ bhāvitaṃ ca kuryāt // grhtcm_10.12:2 //tato vāraistribhireva dhmātaṃ sat haimaṃ svarṇamākṣikaṃ tasyedaṃ haimaṃ satvaṃ śulbasamaṃ tāmranibhaṃ bhavati rañjakaṃ rase rāgadāyī syātkanake'pi ca // grhtcm_10.12:3 // start grht 10.13 kadalīrasaśatabhāvitamadhvairaṇḍatailaparipakvam / tāpyaṃ muñcati satvaṃ rasakaṃ caivaṃ trisantāpaiḥ // grht_10.13 // *comm. mugdhāvabodhinī: vidhyantaramāha kadalītyādi // grhtcm_10.13:1 //tāpyaṃ mākṣikaṃ kadalīrasaśatabhāvitamadhvairaṇḍatailaparipakvam iti prathamaṃ rambhādraveṇa śatavāraṃ bhāvitaṃ paścāt madhvairaṇḍatailābhyāṃ saha paripakvaṃ samyak pācitaṃ sat satvaṃ muñcati // grhtcm_10.13:2 //kaiḥ kṛtvā trisaṃtāpaiḥ trivāraṃ dhamanaiḥ // grhtcm_10.13:3 //evaṃ rasakaṃ kharparakamapi satvaṃ muñcatīti // grhtcm_10.13:4 // start grht 10.14 ūrṇāṭaṅkaṇaguḍapuralākṣāsarjarasaiḥ sarvadhātubhiḥ piṣṭaiḥ / chāgīkṣīreṇa kṛtā piṇḍī śastā hi satvavidhau // grht_10.14 // *comm. mugdhāvabodhinī: satvapātane piṇḍīmāha ūrṇetyādi // grhtcm_10.14:1 //ūrṇā iti ūrṇā meṣaroma ṭaṅkaṇaṃ saubhāgyaṃ guḍaḥ pratītaḥ puro gugguluḥ lākṣā jatu sarjaraso rālaḥ etaiḥ kiṃviśiṣṭaiḥ sarvadhātubhiḥ rasoparasairvā svarṇādibhiḥ saha piṣṭaiḥ peṣitaiḥ punaḥ chāgīkṣīreṇa ajāpayasā kṛtā yā piṇḍī sā satvavidhau satvapātanakarmaṇi śastā pradhānā // grhtcm_10.14:2 //dhāturasoparasānāṃ satvaṃ pātayatyeveti // grhtcm_10.14:3 // start grht 10.15-17 cūrṇitasatvasambhāraṃ triṃśatpalamādareṇa saṃgṛhya / ṭaṃkaṇapalasaptayutaṃ guṃjāpalatritayayojitaṃ caiva // grht_10.15 // tilacūrṇakakiṭṭapalair matsyair āloḍya dviraṃśayuktaiśca / godhūmabaddhapiṇḍī gopañcakabhāvitā bahuśaḥ // grht_10.16 // koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati / saṃdravati cābhrasattvaṃ tathaiva sarvāṇi satvāni // grht_10.17 // *comm. mugdhāvabodhinī: vidhyantaramāha cūrṇitetyādi // grhtcm_10.15-17:1 //cūrṇitasatvasamānaṃ cūrṇitaṃ piṣṭaṃ yat satvaṃ sāraṃ tatsamānaṃ viśuddhatvāt satvasamānaṃ dhāturasoparasacūrṇaṃ iti śeṣaḥ // grhtcm_10.15-17:2 //evaṃvidhaṃ viśuddhaṃ cūrṇaṃ ādareṇa prītyā ādau saṃgṛhya ṭaṅkaṇapalasaptayutaṃ kuryāt saubhāgyasya palaiḥ saptasaṃkhyākaiḥ sahitaṃ kuryādityarthaḥ // grhtcm_10.15-17:3 //viśuddhe cūrṇe triṃśatpale saptapalaṃ saubhāgyaṃ yojyaṃ evaṃ ṭaṅkaṇavidhānena ca punaḥ guñjāpalatritayena raktikāpalatritayaparimāṇena yojitaṃ kuryād iti // grhtcm_10.15-17:4 //tilacūrṇakakiṭṭapalaiḥ tilaṃ pratītaṃ teṣāṃ cūrṇakaṃ kiṭṭaṃ muṇḍādīnāṃ malaṃ tayoḥ palaiḥ palamānairgodhūmabaddhapiṇḍī bahuśo bahuvāraṃ gopañcakabhāvitaṃ gavāṃ kṣīrājyadadhimūtraviṭkena bhāvitā kiṃ kṛtvā matsyair āloḍya matsyaiḥ kṣudrajalacarair āloḍya saṃmiśryetyarthaḥ // grhtcm_10.15-17:5 //koṣṭhake koṣṭhikāyantre dhamanavidhinā utkṣipyotkṣipya dhamanena bhastrānalena tat satvaṃ patati pūrvasaṃbandhāt tāpyādīnāṃ iti śeṣaḥ // grhtcm_10.15-17:6 //ca punarabhrasatvaṃ abhrakātsāraṃ saṃdravati // grhtcm_10.15-17:7 //tathaivoktavidhānena sarvāṇi samastāni satvāni sārāṇi patanti anuktānāṃ iti śeṣaḥ // grhtcm_10.15-17:8 // start grht 11.1-2 atha bījanirvāhaṇam ārabhyate / svīkṛtya sarvasarito gaṅgā jaladhau yathā tathā haimam / praviśati rase gṛhītvā saṃmiliti sarvalohaguṇān // grht_11.1 // jīryati milati ca śulbe tatsatvaṃ kiṭṭatāṃ yāti / suvṛttaḥ sadrṛtārambhaḥ sujñaḥ saṃjñānadarśakaḥ / abhūcca dhanadharmajño hārī kuñjanasaṃpadām // grhtcm_11.1:1 // ādau haimapraśaṃsām āha svīkṛtyetyādi // grhtcm_11.1:2 //haimaṃ svarṇamākṣikasatvaṃ saṃmiliti kiṃkṛtvā sarvalohaguṇān sarvaloheṣu samastadhātuṣu saṃmilitā miśritāḥ ye guṇās tān gṛhītvā tathā rase praviśati yathā gaṅgā sarvā nadyaḥ saritaḥ svīkṛtya aṅgīkṛtya jaladhau samudre praviśati // grhtcm_11.1:3 //tāpyasatvādhikāram āha jīryatītyādi // grhtcm_11.1:4 //tat haimaṃ tāpyasatvaṃ śulbe tāmre milati sati sattvaṃ jīryati jāraṇatvamāpnoti rase iti śeṣaḥ // grhtcm_11.1:5 //tasmin satve śulbe milati sati kiṭṭatāṃ yāti lohamalasadṛśaṃ syāt // grhtcm_11.1:6 // start grht 11.2 hemakriyāsu kariṇā trapuṇā tārakriyāsu nirvyūḍham // grht_11.2 // *comm. mugdhāvabodhinī: prathamaṃ tatsatvaṃ kariṇā nāgena saha hemakriyāsu svarṇakāryeṣu nirvyūḍhaṃ rase nirvāhitaṃ kuryādityarthaḥ // grhtcm_11.2:1 //punastrapuṇā vaṅgena saha tārakriyāsu rūpyakāryeṣu nirvyūḍhaṃ kuryāt nāgavaṅgau sarvatra pītasitakāryeṣu praśastāvityarthaḥ // grhtcm_11.2:2 // start grht 11.3 ghanasatvaṃ khalu raviṇā rasāyane dvaṃdvakaṃ yojyam / raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ // grht_11.3 // *comm. mugdhāvabodhinī: abhrasatvayogamāha ghanasatvam ityādi // grhtcm_11.3:1 //khalu niścaye vākyālaṅkāre vā ghanasatvam abhrasāraṃ raviṇā tāmreṇa saha rasāyane jarāvyādhināśane dvaṃdvakaṃ ghanasatvatāmraṃ yojyaṃ punaḥ raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ raktagaṇasya yaḥ pātaḥ pātanaṃ nikṣepo vā tena bhāvitāni gharmapuṭitāni girijatumākṣikagairikadaradāni girijatu śilājatu mākṣikaṃ pratītaṃ daradaṃ hiṅgulaṃ etairbījaśeṣaṃ kuryād ityāgāmiślokājjñeyam // grhtcm_11.3:2 // start grht 11.4 mṛdulatāmrakāntaghanasatvaṃ mṛtanāgatīkṣṇakanakaṃ ca / kurvīta bījaśeṣaṃ daradaśilātālamākṣikairvāpāt // grht_11.4 // *comm. mugdhāvabodhinī: vidhyantaramāha mṛduletyādi // grhtcm_11.4:1 //mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti // grhtcm_11.4:2 // start grht 11.5 mṛtanāgaṃ vaṅgaṃ vā śulvaṃ ghanasatvatārakanakaṃ vā / dhmātaṃ tadeva sarvaṃ giriṇādhikaśodhanairvāpāt // grht_11.5 // *comm. mugdhāvabodhinī: vidhyantaramāha mṛtaṃ nāgam ityādi // grhtcm_11.5:1 //mayannāgaṃ sīsakaṃ tanmṛtanāgaṃ ca mṛtaṃ yadvaṅgaṃ raktagaṇāvāpamṛtaṃ ca yacchulvaṃ vā ghanasatvatārakanakaṃ ghanasatvamabhrasāraṃ tāraṃ rūpyaṃ kanakaṃ hema etannadugaṇasarvaṃ vā pratyekaṃ pṛthak giriṇā śilājatunā saha dhmātaṃ kuryāt adhikaśodhanaiḥ daradaśilātālairvāpāt bījaśeṣaṃ kuryāditi pūrvasaṃbandhaḥ // grhtcm_11.5:2 // start grht 11.6-7 raktagaṇaṃ pītaṃ vā mākṣikarājāvartam atho vimalam / ekatamaṃ vā gairikakunaṭīkṣitigandhakakhagairvā // grht_11.6 // nirvyūḍhaireva raso rāgādi gṛhṇāti bandhamupayāti / mṛtalohoparasādyair nirvyūḍhaṃ bhavati śṛṅkhalābījam // grht_11.7 // *comm. mugdhāvabodhinī: raktagaṇaṃ dāḍimakiṃśukādikaṃ vā pītagaṇaṃ yathā / kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā / pītavargo'yamuddiṣṭo rasarājasya karmaṇi iti // grhtcm_11.6-7:1 // vā mākṣikaṃ tāpyaṃ vā rājāvartaṃ rājavarto lājavarada iti bhāṣāyāṃ atha vimalaṃ tāramākṣikaṃ ityekatamaṃ sarvameva vā gairikakunaṭīkṣitigandhakakhagaiḥ gairikaṃ pratītaṃ kunaṭī manohvā kṣitiḥ sphaṭakī gandhakaḥ pratītaḥ khagaḥ kāsīsaṃ etairiti // grhtcm_11.6-7:2 //etaiḥ pūrvoktaireva rase nirvyūḍhe raso rāgādi rañjanādi gṛhṇāti ādiśabdāt sāraṇaṃ ca vijñeyaṃ punarbandham upayāti bandhanamāpnoti punaḥ mṛtalohoparasādyaiḥ mṛtāśca te lohāśca dhātavaśca ta eva uparasā gandhakādyāḥ ādyaśabdāt rasā api tairnirvyūḍhaiḥ kṛtvā śṛṅkhalābījaṃ uttarottaraṃ rañjakaṃ bhavatītyarthaḥ // grhtcm_11.6-7:3 // start grht 11.8 āyasaśalākikābhyām advandvākhyaiśca saṅkarākhyaiśca / nirvyūḍhaṃ rasalohairjāraṇakarmocitaṃ bhavati // grht_11.8 // *comm. mugdhāvabodhinī: rasalohairiti rasā vaikrāntādayo lohā dhātavaḥ pratītās tair nirvyūḍhaṃ kiṃviśiṣṭaiḥ advandvākhyaiḥ ekātmaiḥ saṃkarairvā sarvaiḥ saṃkaro'vakare ityamaraḥ evaṃ niṣpanne bījaṃ jāraṇayogyaṃ sadityarthaḥ // grhtcm_11.8:1 // start grht 11.9 bījamidaṃ raktagaṇe niṣecitaṃ tena kṛtavāpam / cāritajāritamātraṃ sūtaṃ rañjayati badhnāti // grht_11.9 // *comm. mugdhāvabodhinī: viśeṣavidhyantaramāha bījamityādi // grhtcm_11.9:1 //idaṃ niṣpannabījaṃ raktagaṇe niṣecitaṃ kuryāt // grhtcm_11.9:2 //punastena raktagaṇena kṛtavāpaṃ kṛto vāpo yasmin tat // grhtcm_11.9:3 //punastadbījaṃ cāritajāritamātraṃ pūrvaṃ ca paścāt jāritaṃ santaṃ sūtaṃ rañjayati rāgaṃ prāpayati badhnāti ceti // grhtcm_11.9:4 // start grht 11.10 raktasnehaviśodhitamṛtaloharasādibhistu sarveṣām / bījānāṃ kuru vāpaṃ raktasnehe niṣekaṃ ca // grht_11.10 // *comm. mugdhāvabodhinī: taccāha raktetyādi // grhtcm_11.10:1 //raktasneha iti raktagaṇo dāḍimakiṃśukādikaḥ snehaḥ kaṅguṇyādīnāṃ etairviśodhitāḥ paścānmṛtā ye dhātavo rasādayaśca rasoparasāstaiḥ sarveṣāṃ bījānāṃ pūrvoktānāṃ vāpaṃ kuru rase iti śeṣaḥ vā rakte raktavarṇe snehe snehavarge niṣekaṃ ca vidhānadvayamidam // grhtcm_11.10:2 // start grht 11.11 vaṅgābhram abhratāraṃ sitaśailamalāhatau ca sitavaṅgau / raktaṃ sitatāpyahataṃ ramati nirvyūḍhavaṅgābhram // grht_11.11 // *comm. mugdhāvabodhinī: pītakriyāyāṃ bījānyuktāni atha śvetakriyāyāṃ bījānyāha vaṅgetyādi // grhtcm_11.11:1 //vaṅgābhramiti vaṅgaṃ raṅgaṃ abhraṃ gaganaṃ ete bījahetave iti śeṣaḥ // grhtcm_11.11:2 //punarabhratāraṃ abhraṃ gaganaṃ tāraṃ rūpyaṃ iti ca sitaṃ śvetaṃ yacchailamalaṃ śilājatu tena āhatau samyak mṛtau sitavaṅgau tāraraṅgau kāryau punaḥ raktaṃ hema sitaṃ tāraṃ tāpyaṃ mākṣikaṃ tābhyāṃ hataṃ māritaṃ kuryāt // grhtcm_11.11:3 //punastāraṃ rūpyaṃ nirvyūḍhaṃ vaṅgaṃ cābhraṃ ca yatra tadevaṃvidhaṃ kuryāt // grhtcm_11.11:4 //etatsarvaṃ rase tārakriyāsu yojyamityarthaḥ // grhtcm_11.11:5 // start grht 11.12 nirvāhaṇavidhireṣaḥ prakāśito'śeṣadoṣaśamanāya / bījānāmapyevaṃ ghanasatvaṃ yujyate prathamam // grht_11.12 // *comm. mugdhāvabodhinī: bīje'bhrasatvaṃ pradhānamāha nirvāhaṇetyādi // grhtcm_11.12:1 //eṣaḥ kimarthaḥ aśeṣadoṣaśamanāya dhātvādīnāṃ samastadoṣanāśanāyetyarthaḥ // grhtcm_11.12:2 //evamamunā prakāreṇa yathā dhātunirvāhaṇavidhistathā bījānāṃ rase nirvāhaṇaṃ kuryāt sarvabījanirvāhaṇe abhrakasatvaṃ prathamaṃ nirvāhyamiti jñeyam // grhtcm_11.12:3 // start grht 11.13 chāgāsthibhasmanirmitamūṣāṃ kṛtvaiva mallakākārām / dalayoge ghanarandhrāṃ ṭaṅkaṇaviṣaguñjākṛtalepām // grht_11.13 // *comm. mugdhāvabodhinī: nirvāhaṇavidhānamāha chāgetyādi // grhtcm_11.13:1 //evaṃvidhāṃ mūṣāṃ kṛtvā dhātunirvāhaṇaṃ kuryāt iti śeṣaḥ // grhtcm_11.13:2 //kiṃbhūtāṃ chāgāsthibhasmanirmitamūṣāmiti chāgo bastastasyāsthīni tadbhasmanā nirmitā kṛtā yā mūṣā tām // grhtcm_11.13:3 //punaḥ kiṃbhūtāṃ mallakākārāṃ gostanasadṛśīm // grhtcm_11.13:4 //punaḥ kiṃviśiṣṭāṃ ghanarandhrāṃ nibiḍachidrām // grhtcm_11.13:5 //punaḥ ṭaṅkaṇaviṣaguñjākṛtalepāṃ ṭaṅkaṇaṃ saubhāgyaṃ viṣaṃ saktukaṃ guñjā raktikā tābhiḥ kṛto lepo yasyāṃ sā tām // grhtcm_11.13:6 //evaṃbhūtā mūṣā dalayoge patramelane kāryetyarthaḥ // grhtcm_11.13:7 // start grht 12.1 atha dvandvamelanamabhidhāsyate / yāvan nāṅgāṅgatayā na milanti lohāni sarvasattveṣu / tāvatsarvāṅgaṃ na ca carati raso dvandvayogena // grht_12.1 // *comm. mugdhāvabodhinī: vācāṃ vilāsena sudhānukārī nu jagatkaroti / kiṃcitsvayaṃ yatpuruṣatvameva sudhādvijihvāśritam ityadoṣaḥ // grhtcm_12.1:1 // atha dvandvayogaprakāramāha yāvadityādi // grhtcm_12.1:2 //yāvadityavadhau // grhtcm_12.1:3 //lohāni hemādīni nāgāṅgatayā bhujaṅgaśarīratayā na milanti sugamatvena ekaśarīratāṃ nāpnuvanti // grhtcm_12.1:4 //keṣu sarvasattveṣu abhrādīnāṃ sāreṣu sattvasya kāṭhinyādvinopāyaṃ naikatāṃ yānti lohāni // grhtcm_12.1:5 //atastāvadrasaḥ sarvāṅgaṃ na carati // grhtcm_12.1:6 //kena kṛtvā satveṣu lohāni milanti dvandvayogena daradādinā vā guḍapuraṭaṅkaṇādineti // grhtcm_12.1:7 // start grht 12.2 mākṣīkarasakasasyakadaradānyatamena vāpitaṃ loham / saṃtyajati nibiḍabhāvaṃ satve saṃmilati sudhmātam // grht_12.2 // *comm. mugdhāvabodhinī: sattvamelanavidhānam āha mākṣiketyādi // grhtcm_12.2:1 //lohaṃ svarṇādi // grhtcm_12.2:2 //mākṣikaṃ tāpyaṃ rasakaṃ kharparikaṃ sasyakaṃ capalā daradaṃ hiṅgulaṃ etena catuṣkeṇa vā ebhyo 'nyatamenoktarasoparasena vāpitaṃ sudhmātaṃ śobhanayuktyā dhmātaṃ ca sat niviḍabhāvaṃ saṃtyajati sattve saṃmilati ca // grhtcm_12.2:3 // start grht 12.3 guḍapuraṭaṅkaṇalākṣāsarjarasair dhātakīsamāyuktaiḥ / strīstanyena tu piṣṭaiḥ rasāyane dvaṃdvitaṃ yojyam // grht_12.3 // *comm. mugdhāvabodhinī: vidhyantaramāha guḍetyādi // grhtcm_12.3:1 //idaṃ dvaṃdvitaṃ dvaṃdvīkṛtaṃ lohaṃ sattvena militaṃ rasāyane jarāvyādhināśane yojyam // grhtcm_12.3:2 //kairdvandvamelāpakaiḥ kṛtvā dvaṃdvitamityāha guḍetyādi // grhtcm_12.3:3 //guḍaḥ pratītaḥ puro gugguluḥ ṭaṅkaṇaṃ saubhāgyaṃ lākṣā jatu sarjaraso rālā etaiḥ dhātakīsamāyuktaiḥ dhātakī pratītā tatsamāyuktaiḥ punaḥ strīstanyena nārīdugdhena piṣṭairmarditaiḥ etairdvandvamelāpakaiḥ kṛtvā // grhtcm_12.3:4 // start grht 12.4 ūrṇāṭaṅkaṇagirijatukarṇākṣimalendragopakarkaṭakaiḥ / nārīpayasā piṣṭaiḥ sarve dvandveṣu hi milanti // grht_12.4 // *comm. mugdhāvabodhinī: sarve dvandveṣu satvaṃ prati dvandveṣu milanti ekībhavanti lohāni iti śeṣaḥ // grhtcm_12.4:1 //etaiḥ kaiḥ ūrṇādibhiḥ // grhtcm_12.4:2 //ūrṇā pratītā ṭaṅkaṇaṃ saubhāgyaṃ girijatu śilājatu karṇākṣimalaṃ manuṣyasya indragopako jīvaviśeṣaḥ karkaṭakaścakulīraḥ syātkulīraḥ karkaṭakaḥ ityamaraḥ etaiḥ // grhtcm_12.4:3 //kiṃviśiṣṭaiḥ nārīpayasā strīdugdhena piṣṭaiḥ kalkitaiḥ trayo'pi dvandvamelāpakayogā iti // grhtcm_12.4:4 // start grht 12.5 bandhana of mercury> rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā / nirvyūḍhaṃ tatsatvaṃ tena raso bandhamupayāti // grht_12.5 // *comm. mugdhāvabodhinī: vidhyantaramāha rasetyādi // grhtcm_12.5:1 //evamuktavidhānena rasavaikrāntakaṃ dvandvānvitaṃ svakīyadvandvasahitaṃ milati pṛthagbhāvaṃ tyajati // grhtcm_12.5:2 //kena samaṃ hemnā saha // grhtcm_12.5:3 //tadrasavaikrāntasattvaṃ hemnā saha nirvyūḍhaṃ kuryāt tena rasavaikrāntasattvahemayogena raso bandhamupayāti baddho bhavatīti // grhtcm_12.5:4 // start grht 12.6 śastaṃ sarvadvandve girijatulelītakendragopādyaiḥ / mahiṣīkarṇamalādyaiḥ syādbījaṃ ṭaṅkaṇālaviṣaiḥ // grht_12.6 // *comm. mugdhāvabodhinī: atha viśeṣavidhyantaramāha śastamityādi // grhtcm_12.6:1 //evaṃvidhaṃ bījaṃ śastaṃ kva sarvadvandve // grhtcm_12.6:2 //punaretaiḥ kṛtvā bījaṃ śastaṃ syāt // grhtcm_12.6:3 //kaiḥ girijatulelītakendragopādyaiḥ girijatu śilājatu lelītako gandhakaḥ indragopaḥ surendragopo jīvaviśeṣaḥ ete ādyā yeṣāṃ taiḥ // grhtcm_12.6:4 //na kevalametair mahiṣīkarṇamalādyaiśca mahiṣyāḥ karṇayormala ādyo yeṣāṃ te ādyaśabdānnāsākṣimalaṃ ca // grhtcm_12.6:5 //punaṣṭaṅkaṇālaviṣaiḥ ṭaṅkaṇaṃ saubhāgyaṃ ālaṃ haritālaṃ viṣaṃ kandajaṃ etaiḥ piṣṭairdvandvamelāpaḥ syāditi punaḥ saṃbandhaḥ // grhtcm_12.6:6 // start grht 12.7 madhusahitairapyetaistārābhraṃ milati tāpyakanakaṃ ca / eraṇḍatailaṭaṅkaṇakaṃkuṣṭhaśilendragopaistu // grht_12.7 // *comm. mugdhāvabodhinī: vidhyantaramāha madhvityādi // grhtcm_12.7:1 //etaiḥ pūrvoktair yogaiḥ madhusahitaiḥ kṣaudrayutaiḥ tārābhraṃ rūpyagaganaṃ milati // grhtcm_12.7:2 //ca punastāpyakanakaṃ mākṣikasvarṇaṃ idaṃ dvandvaṃ ca milati // grhtcm_12.7:3 //na kevalaṃ pūrvoktayogair milati punaretair eraṇḍatailaṭaṅkaṇakaṅkuṣṭhaśilendragopaiśca eraṇḍatailaṃ vātārisnehaḥ ṭaṅkaṇaṃ saubhāgyaṃ kaṅkuṣṭhaṃ viraṅgaṃ śilā manohvā indragopako jīvaviśeṣaḥ etaiśca madhusahitaiḥ kṛtvā dvandvaṃ milatītyavaśyam // grhtcm_12.7:4 // start grht 12.8 sūtena śuddhakanakaṃ niṣpiṣya samābhrayojitaṃ kṛtvā / pādena tu pūrvoktadvandvānyatamakaṃ kalpyam // grht_12.8 // *comm. mugdhāvabodhinī: tadvidhānamāha sūtenetyādi // grhtcm_12.8:1 //prathamaṃ sūtena rasena saha śuddhakanakaṃ niṣpiṣya saṃmardya punaḥ samābhrayojitaṃ kṛtvā samaṃ ca tadabhraṃ ca tena yojitaṃ kṛtvā paścātpādena caturthāṃśavibhāgena pūrvoktadvandvānyatamakaṃ kalpyaṃ pūrvoktadvandvam eraṇḍatailādikaṃ girijatvādikaṃ ca tebhyo 'nyatamakaṃ dvandvaṃ yojyamiti // grhtcm_12.8:2 // start grht 12.9-10 rasoparasasya hemno dviguṇaṃ śuddhamākṣikaṃ dattvā / svarasena kākamācyā rambhākandena mṛdnīyāt // grht_12.9 // kṛtamityetatpiṇḍaṃ hemābhraṃ milati vajramūṣāyām / vidhyantaramāha rasetyādi // grhtcm_12.9:1 // rasoparasasya vaikrāntagandhakādermadhye śuddhamākṣikaṃ nirdoṣaṃ tāpyaṃ hemno dviguṇaṃ kanakāddviguṇitaṃ dattvā dviguṇamākṣikayutaṃ hema dattvetyarthaḥ // grhtcm_12.9:2 //etadrasoparasādikaṃ kākamācyā vāyasyāḥ svarasena mṛdnīyāt mardanaṃ kuryāt // grhtcm_12.9:3 //rambhākandena ca kadalīkandenāpītyarthaḥ // grhtcm_12.9:4 //etatpūrvauṣadhaṃ piṇḍaṃ golākāraṃ kuryāt // grhtcm_12.9:5 //itividhānena hemābhraṃ milati hematāpyaṃ ceti // grhtcm_12.9:6 //kva vajramūṣāyām // grhtcm_12.9:7 // tathāha / mṛdastribhāgāḥ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu satvapāte / iti // grhtcm_12.9:8 // start grht 12.10 raviśaśitīkṣṇairevaṃ milanti gaganādisatvāni // grht_12.10 // *comm. mugdhāvabodhinī: evam amunā vidhinā raviśaśitīkṣṇaiḥ saha ravistāmraṃ śaśī rūpyaṃ tīkṣṇaṃ lohajātiḥ etaiḥ sārdhaṃ gaganādisatvāni abhrādīnāṃ sārāṇi milantīti yugmam // grhtcm_12.10:1 // start grht 12.11 saṅkarabījānāmapi vidhānamityādi gaganasatvayogena / mākṣīkayogādanyaṃ yojyamavaśyaṃ tu sarvatra // grht_12.11 // *comm. mugdhāvabodhinī: abhrasatvasyādhikāramāha saṃkaretyādi // grhtcm_12.11:1 //saṅkarabījānāmapi vidhānaṃ kartavyārthopadeśa iti yāvat // grhtcm_12.11:2 //ityādi pūrvoktaṃ tu punaḥ gaganasatvayogena abhrakasattvena sārdhaṃ mākṣīkayogād anyaṃ yojyaṃ abhrasatvena saha mākṣīkaṃ na syāditi vyaktiḥ // grhtcm_12.11:3 // start grht 12.12 kāntamukhaṃ sarveṣāṃ sattvānāṃ melakaṃ prathamam / pūrvoktakalkasahitaṃ mākṣīkamṛtanāgatālaśilam // grht_12.12 // iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre dvandvādhikārātmako dvādaśo'vabodhaḥ // *comm. mugdhāvabodhinī: kāntetyādi // grhtcm_12.12:1 // mākṣikeṇa mṛtaṃ yannāgaṃ tālaṃ haritālaṃ śilā manohvā ca tattathā pūrvoktakalkasahitaṃ yatkalkaṃ rasoparasādīnāṃ tena sahitaṃ yuktaṃ kāntamukhaṃ yathā / abhāve'bhrakasattvasya kāntasattvaṃ pradāpayet / kāntasatvasya vābhāve tīkṣṇalohaṃ tu dāpayet / iti // grhtcm_12.12:2 // start grht 13.1 mākṣīkakāntatīkṣṇaṃ tīkṣṇaṃ mākṣīkam abhrakaṃ bījam / mākṣīkakāntaśulbaṃ tīkṣṇābhrakaṃ mahābījam // grht_13.1 // *comm. mugdhāvabodhinī: madhuni mādhava eva madhuvrataḥ prakurute mudito madhuraṃ ravam / vararavo'pi satāṃ ca samāgamaṃ śabalatā kimupaiti na cārutām // grhtcm_13.1:1 // saṃkarabījānāṃ madhye mahābījasaṃjñānyāha mākṣiketyādi // grhtcm_13.1:2 //etattrikaṃ mahābījaṃ kimetat mākṣīkakāntatīkṣṇaṃ mākṣīkakāntaśulbaṃ tīkṣṇābhrakaṃ ca mākṣīkaṃ tāpyaṃ kāntaṃ cumbakaṃ śulbaṃ tāmraṃ tīkṣṇaṃ lohajātir abhrakaṃ gaganaṃ etattritayaṃ bījaṃ mahābījaṃ etattritrimukhaṃ pratyekaṃ mahāsaṃjñam // grhtcm_13.1:3 // viśeṣo'tra / bījapākaṃ pravakṣyāmi jāraṇārthaṃ rasasya tu / sūtrakramo'yaṃ bījena samajīrṇena śudhyati / iti // grhtcm_13.1:4 // avāntaratvena ca pratyekaṃ dravyaṃ bījasaṃjñābhimatam // grhtcm_13.1:5 // start grht 13.2 mākṣīkakāntaśulbaṃ śulbābhrakamākṣikaṃ cāpi / kāntābhrakamākṣīkaṃ tāpyakaśulbābhrakaṃ mahābījam // grht_13.2 // *comm. mugdhāvabodhinī: taccāha mākṣīketyādi // grhtcm_13.2:1 //mākṣīkakāntaśulbaṃ mākṣīkaṃ tāpyaṃ kāntaṃ cumbakaṃ śulbaṃ tāmraṃ etadapi mahābījaṃ jñeyam // grhtcm_13.2:2 //punaḥ śulbābhrakamākṣīkaṃ punaḥ kāntābhrakamākṣīkaṃ kāntaṃ kāntapāṣāṇaṃ abhrakaṃ gaganaṃ mākṣīkaṃ tāpyaṃ tathā tāpyakaśulbābhrakaṃ etadapi ca mahābījaṃ jñeyamiti // grhtcm_13.2:3 // start grht 13.3 mākṣīkatīkṣṇaśulbaṃ tīkṣṇaśulbābhrakaṃ mahābījam / mākṣīkakāntakanakaṃ kanakāruṇamākṣikaṃ mahābījam // grht_13.3 // *comm. mugdhāvabodhinī: taccāha mākṣīketyādi // grhtcm_13.3:1 //mākṣīkatīkṣṇaśulbaṃ mākṣikaṃ tāpyaṃ tīkṣṇaṃ sāralohajātiḥ śulbaṃ tāmram // grhtcm_13.3:2 //punastīkṣṇaśulbābhrakaṃ tīkṣṇaṃ sāraṃ śulbaṃ tāmraṃ abhrakaṃ gaganam // grhtcm_13.3:3 //punarmākṣīkakāntakanakaṃ mākṣīkaṃ tāpyaṃ kāntaṃ kāntapāṣāṇaṃ kanakaṃ svarṇam // grhtcm_13.3:4 //punaḥ kanakāruṇamākṣikaṃ kanakaṃ svarṇaṃ aruṇaṃ tāmraṃ mākṣikaṃ svarṇamākṣikaṃ ceti catuṣṭayaṃ mahābījaṃ pravarabījam ityarthaḥ // grhtcm_13.3:5 //caturṇāṃ pratyekaṃ mahābījasaṃjñeti // grhtcm_13.3:6 // start grht 13.4 mākṣīkatīkṣṇatāraṃ tārāruṇamākṣikaṃ caivam / kāntaṃ tu śulbatāpyaṃ śulbābhratāpyakāṃcanaṃ cāpi // grht_13.4 // *comm. mugdhāvabodhinī: taccāha mākṣīkatīkṣṇatāramiti // grhtcm_13.4:1 //mākṣīkaṃ tāpyaṃ tīkṣṇaṃ sāraṃ tāraṃ rūpyam // grhtcm_13.4:2 //punastārāruṇamākṣikaṃ evamuktavidhānena idamapi tāraṃ rūpyaṃ aruṇaṃ tāmraṃ mākṣīkaṃ tāpyam // grhtcm_13.4:3 //punaḥ kānte cumbake'bhivyāpake adhikaraṇe śulbaṃ tāmraṃ tāpyaṃ svarṇamākṣikaṃ yat prayuktam // grhtcm_13.4:4 //apīti niścayena // grhtcm_13.4:5 //śulbābhratāpyakāñcanaṃ vā śulbaṃ tāmraṃ abhraṃ gaganaṃ tāpyaṃ svarṇamākṣikaṃ kāñcanaṃ hema etaccatuṣṭayamapi mahābījaṃ jñeyam // grhtcm_13.4:6 //mahābījasaṃbandhaḥ pratyekamiti vyaktiḥ // grhtcm_13.4:7 // start grht 13.5 kāntendusasyatāpyaṃ kāntābhrakatīkṣṇamākṣikaṃ caiva / hemābhraśulbatāpyaṃ hemābhrakaśulbamākṣikaṃ vāpi // grht_13.5 // *comm. mugdhāvabodhinī: taccāha kāntendusasyatāpyamiti // grhtcm_13.5:1 //kāntaṃ kāntapāṣāṇaṃ industāraṃ sasyaṃ capalā tāpyaṃ svarṇamākṣikaṃ ceti // grhtcm_13.5:2 //punaḥ kāntābhrakatīkṣṇamākṣikaṃ tathā hemābhraśulbatāpyaṃ punarhemābhrakaśulbamākṣikaṃ vā hema kanakaṃ abhrakaṃ gaganaṃ śulbaṃ tāmraṃ mākṣīkaṃ tāpyaṃ etaccatuṣṭayamapi mahābījaṃ jñeyam // grhtcm_13.5:3 //pratyekadravye bījasaṃjñā ceti dhvanyarthaḥ // grhtcm_13.5:4 // start grht 13.6 kāntābhraśulbatāpyaṃ saṅkarabījaṃ catuḥṣaṣṭiḥ // grht_13.6 // *comm. mugdhāvabodhinī: taccāha kāntetyādi // grhtcm_13.6:1 //kāntābhraśulbatāpyaṃ kāntaṃ cumbakaṃ abhrakaṃ gaganaṃ śulbaṃ tāmraṃ tāpyaṃ mākṣikaṃ ityapi mahābījam // grhtcm_13.6:2 //eteṣāṃ mahābījānāṃ cet saṃkarabījaṃ pratyekaṃ dravyasya bījasaṃjñā sā tarhi catuḥṣaṣṭipramāṇā syādityarthaḥ // grhtcm_13.6:3 // start grht 13.7 sarveṣāṃ bījānāmādau kṛtvā yathoktasaṃyogam / śatavāpyaṃ yadvahnau drāvitaṃ hi bījaṃ viśuddhamidaṃ // grht_13.7 // *comm. mugdhāvabodhinī: bījavidhānam āha sarveṣām ityādi // grhtcm_13.7:1 //ādau prathamaṃ sarveṣāṃ bījānāṃ yathoktaṃ saṃyogaṃ catuḥṣaṣṭīnāṃ uktasaṃjñānāṃ dravyāṇāṃ saṃyogaṃ ekatrīkaraṇaṃ kṛtvā yadekatrīkṛtaṃ vahnau drāvitaṃ bhavati tatsarvaṃ śatavāpyaṃ bījaṃ siddhaṃ prayatnena syāditi śabdārthaḥ // grhtcm_13.7:2 // start grht 13.8 na patati yadi ghanasatvaṃ garbhe no vā dravanti bījāni / na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ // grht_13.8 // *comm. mugdhāvabodhinī: sūtabandhane hetūnāha netyādi // grhtcm_13.8:1 //yadi garbhe rasodare ghanasattvaṃ abhrakasāraṃ na patati na prāpnoti vā garbhe bījāni asminnadhyāye abhihitāni mākṣikakāntaśulbādīni yāvanno dravanti ca punarbāhyadrutistasyā yogo rase drutimelanaṃ na syāt tattasmāddhetoḥ sūta ihāsyāṃ kriyāyāmasatyāṃ kathaṃ badhyate ghanatvaṃ dhatte // grhtcm_13.8:2 //garbhadrutibāhyadrutibhyāṃ sūto badhyate niyatamityabhiprāyaḥ // grhtcm_13.8:3 // start grht 14.1 samād adhi ca yajjīrṇaṃ bījaṃ tenaiva cāvartatā kāryā / kartavyaṃ tatkaraṇaṃ yasmātkhalu jāyate hema // grht_14.1 // *comm. mugdhāvabodhinī: śaradi śāradamegho varṣati varṣāsu vārṣiko vārdaḥ / madhusamaye parapuṣṭaḥ pravarajavaḥ śobhate satatam // grhtcm_14.1:1 // bījajāraṇātkiṃ bhavati tadāha samādītyādi // grhtcm_14.1:2 //samaṃ sūtatulyaṃ adhiśabdād aparimitaṃ samādadhikaṃ yajjīrṇaṃ jāraṇamāptaṃ bījaṃ niṣpannabījaṃ tenaiva jīrṇena bījena saha āvartatā kāryā āvarta iti āvartaḥ // grhtcm_14.1:3 //kiṃ tat yasmādvidhānāddhema kanakaṃ jāyate khalu niścayena tatkaraṇaṃ tasya vidhānasya karaṇam // grhtcm_14.1:4 //samādijīrṇasya sūtasya rūpyādiṣu prayogātkanakaṃ bhavediti vyaktiḥ // grhtcm_14.1:5 // start grht 14.2-9 pradrāvya śastrapātre gandhapādena sūtakaṃ dadyāt / svarasena cauṣadhīnāṃ vaṭikāṃ niṣpiṣya kurvīta // grht_14.2 // saṃsthāpya lohaphalake chāyāśuṣkāṃ tu tāṃ vaṭikām / laghulohakaṭorikayā sthagayitvā lepayetsudṛḍham // grht_14.3 // lavaṇārdramṛdā liptāṃ sudṛḍhaṃ kurvīta dhūmrarodhāya / dattvā sudṛḍhāṃgārān bhastrādvayavahninaiva nirdhūme // grht_14.4 // tāvadyāvaddhmātā raktābhā khoṭikā bhavati / apanīya tato'ṅgārān svabhāvaśītāṃ kaṭorikāṃ matvā // grht_14.5 // utkhanyotkhanya tataḥ kaṭorikāyā raso grāhyaḥ / eṣaḥ mṛtasūtarājo golakavadbhavati ca sa sukhādhmātaḥ // grht_14.6 // śikhigalatām ekaraso'tidhmātaḥ kācaṭaṃkaṇataḥ / triguṇaṃ vaṅgaṃ dadyātkrameṇa nāgam alpālpadānena // grht_14.7 // paścāddhemnā yojyaṃ rasabījaṃ sūtabandhakaram / sūtamāraṇavidhānam āha pradrāvyetyādi // grhtcm_14.2-7:1 // śastrapātre tīkṣṇamayapātre aupaśleṣike'dhikaraṇe saptamī // grhtcm_14.2-7:2 //gandhapādena gandhasya turyāṃśavibhāgena sūtakaṃ dadyāt tatpātroparibhāge dattaṃ pradrāvya vahninā iti śeṣaḥ // grhtcm_14.2-7:3 // punaḥ oṣadhīnāṃ svarasena auṣadhyo granthāntare yathā / mṛdnīyātkhalu tāvat piṣṭamañjanasadṛśaṃ bhavedyāvat / tadanu ca niyāmakānāṃ śatāvarīkandukīsudhādīnām / iti // grhtcm_14.2-7:4 // śatāvaryādīnāṃ svakīyarasena niṣpiṣya pramardya vaṭikāṃ badarākarāṃ kurvīteti // grhtcm_14.2-7:5 //taccāha saṃsthāpyetyādi // grhtcm_14.2-7:6 //tāṃ pūrvoktāṃ vaṭikāṃ chāyāśuṣkāṃ lohaphalake śastrapātre saṃsthāpya punaḥ laghulohakaṭorikayā pūrvoktalohaphalakāt laghvī yā lohakaṭorikā tayā sthagayitvā ācchādya dṛḍhaṃ gāḍhaṃ yathā syāttathā lepayet vakṣyamāṇeneti śeṣaḥ // grhtcm_14.2-7:7 //taccāha lavaṇetyādi // grhtcm_14.2-7:8 //tāṃ pūrvoditāṃ laghulohakaṭorikāṃ sudṛḍhaṃ yathā syāttathā lavaṇārdramṛdā lavaṇena saindhavādinā yutā yā ārdrā jalasiktā mṛt tayā liptāṃ kurvīta // grhtcm_14.2-7:9 //kimarthaṃ dhūmrarodhāya yathā yantrādbahirdhūmodgamo na syāt // grhtcm_14.2-7:10 //punaḥ sudṛḍhāṅgārān khadirādīnāṃ dattvā bhastrādvayavahninā khalu dvayāgninā dhamyād iti agrimaślokasaṃbandhāt // grhtcm_14.2-7:11 //kva sati nirdhūme sati rase dhūmaniḥsaraṇavarjite sati // grhtcm_14.2-7:12 //taccāha tāvadityādi // grhtcm_14.2-7:13 //sandhiliptā pūrvoktā lohaśarāvikā tāvadavadhau dhmātā kāryā yāvatkālapramāṇaṃ raktābhā raktadyutiyuktā khoṭikā bhavati khoṭasyeva ākṛtiryasyāḥ sā khoṭikā // grhtcm_14.2-7:14 //tato'nantaraṃ kaṭorikāṃ svabhāvaśītalāṃ svato himāṃ matvā jñātvā punaraṅgārānapanīya apasārya kaṭorikāmutkhanya raso grāhya iti śeṣaḥ āgamiślokasaṃbandhāt // grhtcm_14.2-7:15 //taccāha utkhanyetyādi // grhtcm_14.2-7:16 //tato'nantaraṃ laghulohakaṭorikāṃ pūrvavarṇitāṃ utkhanyotkhanya prabalatvenotpāṭya rasaḥ sūto grāhyaḥ // grhtcm_14.2-7:17 //utkhanyotkhanyeti kaṭhinataratvādvā atyādareṇa vīpsā // grhtcm_14.2-7:18 //kutaḥ kaṭorikāsakāśāt eṣa itthamutpanno mṛtasūtarājo jñeyaḥ // grhtcm_14.2-7:19 //sa ca sukhādhmātaḥ san golakavadbhavati vajramūṣāyāṃ iti śeṣaḥ // grhtcm_14.2-7:20 //kācaḥ pratītaḥ ṭaṅkaṇaṃ saubhāgyaṃ tataḥ raso 'ti maryādāmatikramya dhmātaḥ san ekaraso bhavati samarasa ityarthaḥ // grhtcm_14.2-7:21 //keṣāṃ śikhigalatāṃ śikhini galantīti vigrahaḥ śikhigalatāṃ dhātūnāṃ evaṃ galite rase triguṇaṃ vaṅgaṃ raṅgaṃ dadyāt tato vaṅgadānānantaraṃ krameṇa alpamalpadānena nāgaṃ sīsakaṃ ca dadyāditi // grhtcm_14.2-7:22 //taccāha paścādityādi // grhtcm_14.2-7:23 //paścāt triguṇasīsakadānānantaraṃ hemnā kanakena saha rasabījaṃ mahābījaṃ yojyaṃ hemnā sārdhaṃ mahābījaṃ kīdṛgbhavati // grhtcm_14.2-7:24 // start grht 14.8-9 tālakasūtenāpi ca kṛtvā vaṭikāṃ niyāmakauṣadhibhiḥ // grht_14.8 // evaṃ nigṛhya dhūmaṃ sudhiyā rasamāraṇaṃ kāryam / rasabandhakaraṃ pāradabandhapradaṃ ca punaḥ tālakaṃ haritālaṃ sūto rasaḥ tenāpi niyāmakauṣadhibhiśca śatāvaryādibhiḥ pūrvoktābhir guṭikāṃ kṛtvā nigṛhya dhūmaṃ rundhitadhūmaṃ yathā syāttathā sudhiyā matimatā rasajñena evamamunā vidhinā rasamāraṇaṃ kāryaṃ pāradabandhaḥ kārya ityarthaḥ // grhtcm_14.8:1 // start grht 14.9 athavā śilayā sūto mākṣikayogena vā siddhaḥ / jāyeta śuklavarṇo dhūmarodhena tābhyāṃ vā // grht_14.9 // *comm. mugdhāvabodhinī: anyaccāha athavetyādi // grhtcm_14.9:1 //athavā vidhyantare śilayā manohvayā kṛtvā vā mākṣikayogena tāpyasaṃyogaṃ kṛtvā sādhitastālakayogavat sūto rasaḥ śuklavarṇo jayeta // grhtcm_14.9:2 //kena dhūmarodhena saindhavārdramṛdā lepena vā tābhyāṃ śilāmākṣikābhyām ubhābhyāṃ tālakayogavat sādhitaḥ san sūtaḥ śuklavarṇo bhaved iti // grhtcm_14.9:3 // start grht 14.10 mṛtaśulvatāpyacūrṇaṃ kāntayutaṃ tena rañjayetkhoṭam / nirvyūḍhaṃ ghanasatvahemayutaṃ tadrasāyane yojyam // grht_14.10 // *comm. mugdhāvabodhinī: anyaccāha mṛtetyādi // grhtcm_14.10:1 //mṛtaśulbatāpyacūrṇaṃ mṛtaṃ ca yat śulbaṃ tāmraṃ tāpyaṃ svarṇamākṣikaṃ ca taccūrṇaṃ kiṃviśiṣṭaṃ kāntayutaṃ cumbakamiśritaṃ tena mṛtaśulbatāpyacūrṇena kāntayutena pūrvaṃ niṣpannaṃ khoṭaṃ rañjayet // grhtcm_14.10:2 //kiṃviśiṣṭaṃ ghanasattvahemayutaṃ abhrasatvasvarṇamiśritam // grhtcm_14.10:3 //evaṃvidhaṃ tatkhoṭaṃ rasāyane jarāvyādhināśane yojyam // grhtcm_14.10:4 // start grht 14.11-12 balinā triguṇena rasāt parpaṭikayutena marditaṃ sūtam / niyāmakadivyauṣadhibhiśchāyāśuṣkā kṛtā vaṭikā // grht_14.11 // mūṣādhṛtaparpaṭikāmadhye saṃchādya nigūḍhasudṛḍhena / dhmātaṃ gacchati khoṭaṃ hemayutaṃ sūtabandhakaram // grht_14.12 // *comm. mugdhāvabodhinī: anyaccāha balinetyādi // grhtcm_14.11-12:1 //triguṇena balinā gandhakena saha rasaṃ sūtaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt ityadhyāhāraḥ // grhtcm_14.11-12:2 //kiṃviśiṣṭena balinā parpaṭikayutena parpaṭiko lohaparpaṭikaḥ pratītastena yutena militena niyamasaṃskāroktāḥ niyamakāḥ divyauṣadhayaḥ śatāvarīpramukhās tābhiḥ tato vaṭikā chāyāśuṣkā kāryā chāyāgharmarūpā śuṣkā nīrasā tathā kāryā iti // grhtcm_14.11-12:3 //anyaccāha mūṣetyādi // grhtcm_14.11-12:4 //mūṣādhṛtaparpaṭikā mūṣāyāṃ yā parpaṭikā pūrvoktalohaparpaṭikā sā nigūḍhasudṛḍhena nigūḍhaścāsau sudṛḍhaśca tena mūlakādikṣārabiḍena kṛtvā madhye svāntaḥ ācchādya dhmātaṃ kriyate punas tadūdhmātaṃ sat khoṭaṃ gacchati khoṭatvamāpnoti // grhtcm_14.11-12:5 //tatkhoṭaṃ hemayutaṃ svarṇamilitaṃ sūtabandhakaraṃ syāt rasabandhanapradam ityarthaḥ // grhtcm_14.11-12:6 // start grht 14.13-14 baliyuktā parpaṭikā mṛditā snuhyarkabhāvitā guṭikā / madhye gartā kāryā sūtabhṛtācchāditā tadanu // grht_14.13 // bāhye dattvā nigaḍaṃ suliptamūṣodare dṛḍhaṃ nyastam / sūtaḥ puṭito mriyate dhmātaḥ khoṭaṃ bhavatyeva // grht_14.14 // *comm. mugdhāvabodhinī: vidhyantaramāha balītyādi // grhtcm_14.13-14:1 //pūrvoktā yā parpaṭikā lohaparpaṭikā baliyuktā gandhakamiśritā snuhyarkabhāvitā ca snuhī vajrī arko mandāras tābhyāṃ bhāvitā plutā etayoḥ payaseti bhāvaḥ mṛditā ca gharṣitā ca evaṃ kṛtavidhānā parpaṭikā sati guṭikā vaṭikā kāryā madhye guṭikāntaḥ gartā kāryā sā gartā tataḥ sūtabhṛtā sūtapūritā satī tadanu gartakaraṇānantaraṃ ācchāditā kāryā parpaṭikayeti bhāvaḥ // grhtcm_14.13-14:2 //taccāha bāhya ityādi // grhtcm_14.13-14:3 //bāhye sūtodaraguṭikopari nigaḍaṃ dattvā suliptamūṣodare suliptā sāraṇakarmābhihitauṣadhīriti śeṣaḥ evaṃvidhā yā mūṣā tasyā yadudaraṃ tasmindṛḍhaṃ yathā syāttathā nigaḍaṃ nyastaṃ sthāpitaṃ kuryāditi śeṣaḥ // grhtcm_14.13-14:4 //mūṣodaraguṭikāntasthaḥ sūtaḥ puṭito vahniyogāt mriyate pañcatvamāpnoti // grhtcm_14.13-14:5 //punaḥ dhmātaḥ san khoṭo bhavati // grhtcm_14.13-14:6 //evāvyayamanyaniṣedhavāci // grhtcm_14.13-14:7 // start grht 14.15 evaṃ tālaśilābhyāṃ mākṣikarasakaiśca daradaśikhisahitaiḥ / mriyate puṭasaṃyogād dhmātaṃ khoṭaṃ kṛtaṃ vimalam // grht_14.15 // *comm. mugdhāvabodhinī: anyaccāha evamityādi // grhtcm_14.15:1 //evaṃ lohaparpaṭikāvidhānena tālaśilābhyāṃ dhmātaṃ sat yutaṃ yat khoṭaṃ tadvimalaṃ malavarjitaṃ syāt // grhtcm_14.15:2 //ca punaḥ mākṣikarasakaistāpyakharparikaiḥ daradaśikhisahitaiśca hiṅgulaśikhimilitaiśca karaṇarūpairvimalaṃ ca punaḥ puṭayogād vahnisaṃparkāt dhmātaṃ mriyate // grhtcm_14.15:3 //ādau malalakṣaṇamuktam // grhtcm_14.15:4 // start grht 14.16 kiṭṭakapurasaṃyogād dhmātaiḥ kiṭṭastu kiṭṭataḥ satvam / nipatati satvaṃ rasasākaṃ janayati tadbhasma tasyāpi // grht_14.16 // *comm. mugdhāvabodhinī: taccāha kiṭṭapurasaṃyogāt // grhtcm_14.16:1 // kiṭṭaṃ lohamalaṃ puro gugguluḥ tayoḥ saṃyogāt dhmātaiḥ mākṣikarasadaradarūpaiḥ pūrvoktaiḥ kiṭṭo bhavet punaḥ kiṭṭato rasasākaṃ sūtamiśritaṃ sattvaṃ sāraṃ nipatati tatsattvaṃ bhasma janayati utpādayati // grhtcm_14.16:2 //tasyāpi bhasmanaḥ sattvaṃ ca nipatatītyarthaḥ // grhtcm_14.16:3 // start grht 14.17 vaṅgarasagandhatālaṃ khaṭikāyā yogataḥ suparpaṭikā / rañjayati satvatālaṃ dhūmena vināpi sūtam // grht_14.17 // *comm. mugdhāvabodhinī: vidhyantaramāha vaṅgarasagandhatālamiti // grhtcm_14.17:1 //vaṅgaṃ trapu rasaḥ sūtaḥ gandhako baliḥ tālaṃ haritālaṃ etaccatuṣṭayaṃ khaṭikāyā yogataḥ khaṭikā citrakarajastasyā yogataḥ suparpaṭikāṃ pūrvoktāṃ lohaparpaṭikāṃ rañjayati sūtena vināpi kimuta rasamilitena tālasattveneti vyaktiḥ // grhtcm_14.17:2 // start grht 14.18 evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam / triguṇaṃ rasasya hema saṃyojyaṃ tasya varabījam // grht_14.18 // *comm. mugdhāvabodhinī: mahābījānāṃ bījānāṃ ca viśeṣavidhānamāha evamityādi // grhtcm_14.18:1 //evam uktavidhānena bījaṃ vidhāya rañjanavidhinā rañjanavidhānena surañjanaṃ kāryam // grhtcm_14.18:2 //tatkārye rasasya sūtasya triguṇaṃ hema saṃyojyaṃ punas tasya hemnaḥ triguṇaṃ varabījaṃ yojyaṃ iti viśeṣavidhiḥ // grhtcm_14.18:3 // start grht 15.1 vakṣye tvabhrakasatvād vimaladrutim akhilaguṇagaṇādhārām / sā hi nibadhnāti rasaṃ saṃmilitā milati ca sukhena // grht_15.1 // *comm. mugdhāvabodhinī: bhāratī bharatakhaṇḍamaṇḍitā pacaremānandamañjarī / kastayā na rasamalaṃ kuto jayā vakrapadmamadhisthayā sadā // grhtcm_15.1:1 // bāhyadrutipraśaṃsāmāha vakṣya ityādi // grhtcm_15.1:2 //ahaṃ kaviḥ abhrakasattvādgaganasārato vimaladrutiṃ pakṣe vimalā cāsau drutiśceti vigrahaḥ // grhtcm_15.1:3 //kiṃviśiṣṭāṃ akhilaguṇagaṇādhārām akhilāśca te guṇagaṇāśca guṇapaṭalāśca teṣāṃ yā ādhārā tāṃ bahavo guṇās tiṣṭhantyasyāmiti vyaktiḥ // grhtcm_15.1:4 //sā rasabhūtā drutiḥ rasaṃ sūtāṃ nibadhnāti niścayena badhnātītyarthaḥ // grhtcm_15.1:5 //kiṃbhūtā satī // grhtcm_15.1:6 //militā satī tulyamiśritā satī punaḥ drutiḥ sukhena milati patrāder durmilāpatvāt // grhtcm_15.1:7 // start grht 15.2 vajravallyāḥ svarasena gaganaṃ sauvarcalānvitaṃ piṣṭam / paripakvaṃ niculapuṭairnirlepaṃ bhavati rasarūpam // grht_15.2 // *comm. mugdhāvabodhinī: drutividhānamāha vajravallyā ityādi // grhtcm_15.2:1 //vajravallyāḥ svarasena svakīyena rasena gaganamabhrasattvaṃ sauvarcalānvitaṃ rucakasahitaṃ piṣṭaṃ kuryāt iti śeṣaḥ // grhtcm_15.2:2 //kiṃviśiṣṭaṃ gaganaṃ niculapuṭair vetasadravabhāvanābhiḥ pakvaṃ vahnipuṭitaṃ tatpakvaṃ san nirlepaṃ saṃparkavarjitaṃ rasarūpaṃ bhavati pāradasya rūpamityarthaḥ // grhtcm_15.2:3 // start grht 15.3 ajajalaśatapariplāvitakapitindukacūrṇavāpamātreṇa / drutajātamabhrakasatvaṃ mūṣāyāṃ rasanibhaṃ bhavati // grht_15.3 // *comm. mugdhāvabodhinī: vidhyantaramāha ajetyādi // grhtcm_15.3:1 //drujātarabhrakasattvaṃ abhrakasatvaṃ gaganasāraṃ mūṣāyāṃ vajrasaṃjñāyāṃ drutaṃ sat rasasaṃnibhaṃ bhavati pāradabhūtam ityarthaḥ // grhtcm_15.3:2 //kena ajajalaśataparibhāvitakapitindukacūrṇavāpamātreṇa ajaḥ chāgastasya jalena mūtreṇa śataṃ śatavāraṃ paribhāvitaṃ gharmapuṭitaṃ yatkapitindukacūrṇaṃ tasya vāpamātreṇa drute'bhrasattve vāpe // grhtcm_15.3:3 // start grht 15.4 nijarasaśataplāvitakañcukikandotthacūrṇakṛtaparivāpam / drutamāste'bhrakasattvaṃ tadvatsarvāṇi lohāni // grht_15.4 // *comm. mugdhāvabodhinī: abhrakasattvaṃ vahniyogena drutaṃ āste dravarūpamevāvatiṣṭhate // grhtcm_15.4:1 //kiṃviśiṣṭaṃ sattvaṃ nijarasaśataparibhāvitetyādi nijarasena svakīyadraveṇa paribhāvitaṃ yatkañcukikandotthacūrṇaṃ tasya āvāpena yathā śatabhāvitakañcukikandotthacūrṇena sattvaṃ drutamāste tadvatsarvāṇi lohāni drutāni tiṣṭhanti // grhtcm_15.4:2 // start grht 15.5 gaganaṃ cikuratailaghṛṣṭaṃ gomayaliptaṃ ca kuliśamūṣāyām / sudhmātamatra sattvaṃ plavati jalākāramacireṇa // grht_15.5 // *comm. mugdhāvabodhinī: anyaccāha gaganetyādi // grhtcm_15.5:1 //gaganaṃ abhrasāraṃ cikuratailaghṛṣṭaṃ cikuratailaṃ keśatailaṃ pratītaṃ grantheṣu tena ghṛṣṭaṃ marditaṃ gomayaliptaṃ gomayena liptaṃ yathā syāttathā kuliśamūṣāyāṃ vajrābhidhānāyāṃ sudhmātaṃ sat acireṇālpakālena jalākāraṃ bhavatītyanvayaḥ // grhtcm_15.5:2 // start grht 15.6 gaganadrutiriha satve jñeyo hi rasasya sampradāyo 'yam / prathamaṃ nipātya satvaṃ deyo vāpo drute tasmin // grht_15.6 // *comm. mugdhāvabodhinī: sāmānyenābhradrutividhānamāha gaganetyādi // grhtcm_15.6:1 //ihāsmin śāstre sattve gaganasāre jāte sāṅgatayā gaganadrutiḥ bhavatītyadhyāhāryam // grhtcm_15.6:2 //ayaṃ pratyakṣāntargataḥ hi niścitaṃ rasasya sūtasya saṃpradāyo jñeyaḥ // grhtcm_15.6:3 //punaḥ prathamādau sattvaṃ abhrasāraṃ nipātya tasmindrute sattve vahninā dravarūpe sati vāpaḥ kāryaḥ kathitauṣadhīnāṃ iti śeṣaḥ // grhtcm_15.6:4 // start grht 15.7 suragopakadeharajaḥ suradāliphalaiḥ samāṃśakairdeyaḥ / vāpo drute suvarṇe drutamāste tadrasaprakhyam // grht_15.7 // *comm. mugdhāvabodhinī: atha suvarṇadrutividhānamāha suragopakadeharaja iti // grhtcm_15.7:1 //indragopaśarīracūrṇaṃ suradālīphalaiḥ samāṃśakaiḥ suragopacūrṇatulyabhāgaiḥ kṛtvā vāpo deyaḥ drute satyuparikṣepa iti suvarṇe vāpe kṛte suvarṇaṃ drutamāste kiṃviśiṣṭaṃ rasaprakhyaṃ jalatulyam ityarthaḥ // grhtcm_15.7:2 // start grht 15.8 atha nijarasaparibhāvitasuradālīcūrṇavāpamātreṇa / drutamevāste kanakaṃ labhate bhūyo na kaṭhinatvam // grht_15.8 // *comm. mugdhāvabodhinī: anyaccāha athetyādi // grhtcm_15.8:1 //athendragopadevadālīyogakathanānantaraṃ kanakaṃ hema nijarasaparibhāvitaṃ yat suradālīcūrṇaṃ tasya vāpamātreṇa galite hemni kṣepamātreṇa drutamevāste galitam evāvatiṣṭhatītyarthaḥ punaḥ kanakaṃ kāṭhinyaṃ sthiratvaṃ na labhate iti cirakālaprayojanam // grhtcm_15.8:2 // start grht 15.9 suradālībhasma galitaṃ triḥsaptakṛtvātha gojalaṃ śuṣkam / vāpena salilasadṛśaṃ kurute mūṣāgataṃ tīkṣṇam // grht_15.9 // *comm. mugdhāvabodhinī: atha tīkṣṇavidhānamāha suradālītyādi // grhtcm_15.9:1 // suradālībhasmagalitaṃ suradālī devadālī tasyāḥ bhasma dāhasambhūtaṃ tena galitaṃ trisaptakṛtvā ekaviṃśativāraṃ gojalaṃ surabhimūtraṃ bhāvitaṃ kuryādityadhyāhāraḥ // grhtcm_15.9:2 //atha mūṣāgataṃ vajrasaṃjñāyāṃ sthitaṃ tīkṣṇaṃ sāraṃ vāpena nikṣepaṇena jalasadṛśaṃ jalatulyaṃ kurute karmaviditi śeṣaḥ // grhtcm_15.9:3 // start grht 15.10 kūrmāsthiśilājatukameṣīmṛgago'sthivāpitā kāñcī / jalasadṛśī bhavati sadā vāpo deyo drutāyāṃ tu // grht_15.10 // *comm. mugdhāvabodhinī: atha mākṣikadrutividhānamāha kūrmetyādi // grhtcm_15.10:1 //kūrmāsthi śilājatukaṃ pratītaṃ meṣī meṣapatnī mṛgo hariṇaḥ gauḥ pratītā pratīto vā teṣāṃ yānyasthīni tair nirvāpitā yā kāñcī svarṇamākṣikaṃ sā jalasadṛśī bhavati kiyatkālaparimāṇaṃ sadā nityaṃ punaḥ drutāyāṃ galitāyāṃ vāpo deyaḥ vāpo nikṣepaṇam // grhtcm_15.10:2 // start grht 15.11 abhrakadrutiraviśeṣā nirlepā yojitā samāsāttu / āroṭaṃ rasarājaṃ badhnāti hi dvandvayogena // grht_15.11 // *comm. mugdhāvabodhinī: sāmānyābhradruter adhikāramāha abhradrutirityādi // grhtcm_15.11:1 //gaganadravaḥ aviśeṣā sāmānyāpi vidhānena kṛtā nirlepā asparśā samā sūtatulyabhāgayojitā satī āroṭaṃ rasanajaṃ pūrvasaṃskāraiḥ saṃskṛtaṃ sūtaṃ badhnāti kena dvandvayogena ubhayamelāpakauṣadhena // grhtcm_15.11:2 //hiśabdo yuktārtha iti // grhtcm_15.11:3 // start grht 15.12 kṛṣṇāgarunābhisitai rasonasitarāmaṭhairimā drutayaḥ / soṣṇe milanti rasena mṛditāḥ strīkusumapalāśabījarasaiḥ // grht_15.12 // *comm. mugdhāvabodhinī: pūrvoktānāṃ melanam āha kṛṣṇetyādi // grhtcm_15.12:1 //imā drutayaḥ soṣṇatuṣakarīṣādinā tāpite khalve mṛditāḥ satyo milanti rasena saha tathā kāryam // grhtcm_15.12:2 //kaiḥ kṛtvā kṛṣṇāgarunābhisitaiḥ // grhtcm_15.12:3 //kṛṣṇāgarukastūrikāghanasāraiḥ kṛtvā na kevalametaiḥ rasonasitarāmaṭhaiśca laśunaśarkarāhiṅgubhiḥ punaḥ strīkusumapalāśabījarasaiḥ strīkusumaṃ ca palāśasya bījāni ca rasaśceti dvaṃdvaḥ etaistribhiryogaiḥ pṛthagbhūtairmilanti sarvaiśceti // grhtcm_15.12:4 // start grht 15.13 iti baddho rasarājo guñjāmātropayojito nityam / ekenaiva palena tu kalpāyutajīvitaṃ kurute // grht_15.13 // *comm. mugdhāvabodhinī: itthaṃ baddharasarājasya māhātmyamāha itītyādi // grhtcm_15.13:1 //iti pūrvoktena drutividhānena baddho rasarājaḥ sūtaḥ ekena palena ṣoḍaśikayā kalpāyutaṃ jīvitaṃ kurute kalpānām ayutaṃ sahasraparimāṇaṃ jīvitamiti // grhtcm_15.13:2 //kasmāt nityaṃ yathā syāttathā guñjāmātropayogataḥ dinaṃ dinaṃ prati raktikāparimāṇasya rasasya yo'sau upayogastena // grhtcm_15.13:3 // start grht 15.14 atha pūrvoktagrāsakramājjarate raso vidhivat / etāḥ pūrvadrutayo bhavanti rasarājaphaladāśca // grht_15.14 // *comm. mugdhāvabodhinī: vidhinā grāsajārito raso guṇavānityāha athetyādi // grhtcm_15.14:1 //atha drutiyogānantaraṃ rasaḥ sūtaḥ pūrvoktagrāsakramāt yojitakavalakramāt vidhivat śāstroktavidhānena biḍādinā jarate ca punaretāḥ pūrvoktadrutayo rasarājaphaladā bhavanti sūte prayuktāḥ phaladāḥ syurityarthaḥ // grhtcm_15.14:2 // start grht 15.15 vedha potency> samajīrṇaḥ śatavedhī dviguṇena rasaḥ sahasravedhī ca / kramaśo hi koṭivedhī dviguṇadviguṇadruteścaraṇāt // grht_15.15 // *comm. mugdhāvabodhinī: adhikadruter jāraṇād adhikaguṇe raso bhavatītyāha samajīrṇa iti // grhtcm_15.15:1 //iti samā tulyabhāgā drutirjīrṇā yasminniti // grhtcm_15.15:2 //drute dviguṇā yā drutiḥ tasyāścaraṇāt kramaśaḥ koṭivedhī koṭyaṃśena vedhakaḥ syāt // grhtcm_15.15:3 //drutibhāgo vṛddhau hyadhikaḥ syāditi vyaktiḥ // grhtcm_15.15:4 // start grht 15.16 ṣoḍaśa vā dvātriṃśadvā grāsā jīrṇāścatuḥṣaṣṭiḥ / vidhyati tadā rasendro lohaṃ dhūmāvalokanataḥ // grht_15.16 // *comm. mugdhāvabodhinī: grāsavṛddhyā guṇānāha ṣoḍaśetyādi // grhtcm_15.16:1 //yadā ṣoḍaśagrāsā vā dvātriṃśadgrāsā vā catuḥṣaṣṭigrāsā jīrṇā jāraṇamāpannā bhavanti tadā rasendraḥ sūtaḥ lohaṃ dhātusaṃjñakaṃ vidhyati vedhaṃ karoti kutaḥ dhūmāvalokanataḥ dhūmasya yadavalokanaṃ darśanaṃ // grhtcm_15.16:2 // start grht 16.1 iti rakto'pi rasendro jāritabījo'pi sāraṇārahitaḥ / vyāpī na bhavati dehe loheṣvapyathavāpi hi ṣaṇḍhatāṃ yāti // grht_16.1 // *comm. mugdhāvabodhinī: mano manīṣāyatam āyatātmanā samācaretkarma paropakārī / arcīva śobhāṃ labhate parātparāṃ parāpavādādapi saṃnivṛttaḥ // grhtcm_16.1:1 // sūte satailayantrasthe svarṇādikṣepaṇaṃ ca yat / vedhādhikyakaraṃ lohe sāraṇaṃ tatprakīrtitam / iti paribhāṣā // grhtcm_16.1:2 // sāraṇamutkṛṣṭaṃ matvā stuvannāha itītyādi // grhtcm_16.1:3 //iti pūrvoktena vidhānena rakto'pi rāgavānapi rasendraḥ sūtaḥ jaritabījo'pi jāritāni bījāni yasminniti sāraṇarahitaḥ sāraṇā vakṣyamāṇasaṃskārastena varjitaḥ vyāpī na bhavati dehe lohe ca vyāpako na syāt hi niścitaṃ athavāpi sāraṇārahito rasendraḥ ṣaṇḍhatāṃ yāti nirvīryatvam āpnoti // grhtcm_16.1:4 // start grht 16.2-5 maṇḍūkamatsyakacchapameṣajalaukāhisūkarādīnām / saṃyojyaikasya vasāṃ tataḥ pacetsāraṇātailam // grht_16.2 // jyotiṣmatīvibhītakakarañjakaṭutumbītailamekasmāt / dviguṇitaraktakaṣāyaṃ kṣīreṇa caturguṇena pacet // grht_16.3 // dāḍimapalāśabandhukakusumarajanībhir aruṇasahitābhiśca / mañjiṣṭhālākṣārasacandanasahito'pi raktavargo'yam // grht_16.4 // vidrumabhūnāgamalaṃ viṇmakṣikādhvāṅkṣaśalabhānāṃ ca / karṇamalaṃ mahiṣīṇāṃ krameṇa kalkaṃ kalāṃśena // grht_16.5 // *comm. mugdhāvabodhinī: sāraṇāya vasātailamāha maṇḍūketyādi // grhtcm_16.2-5:1 //maṇḍūko bhekaḥ matsyo jalacaraviśeṣaḥ kacchapaḥ kamaṭhaḥ pratītaḥ jalaukāḥ pratītāḥ ahiḥ sarpaḥ sūkaro varāhaḥ ādiśabdād gomahiṣagajoṣṭrakharanarakarkaṭaśiśumārā api grāhyāḥ // grhtcm_16.2-5:2 //atha teṣāṃ madhye ekaikasya pṛthaktvena vasāṃ saṃyojya sāraṇaṃ tailaṃ sāraṇameva tailaṃ tatpacediti vahninā iti śeṣaḥ // grhtcm_16.2-5:3 //sāraṇatailaviśeṣamāha jyotiṣmatītyādi // grhtcm_16.2-5:4 //jyotiṣmatīvibhītakakarañjakaṭutumbītailaṃ jyotiṣmatī kaṅguṇī vibhītakaḥ kalidrumaḥ karañjaḥ pratītaḥ kaṭutumbī kaṭukā yā tumbī etāsāṃ tailaṃ ekaṃ ato dviguṇito yo raktakaṣāyaḥ raktagaṇasya kvāthaḥ taṃ niyojya pūrvasaṃbandhāt // grhtcm_16.2-5:5 //kena saha caturguṇavasayā tathā tailataḥ caturguṇitena dugdhena saha pacet pākaṃ kuryāditi // grhtcm_16.2-5:6 //sāraṇatailavidhānāya raktavargamāha dāḍimetyādi // grhtcm_16.2-5:7 //dāḍimaṃ pratītaṃ palāśo brahmavṛkṣaḥ bandhūkapuṣpaṃ madhyāhnavikāśikusumaṃ rajanī haridrā etābhiḥ aruṇasahitābhiḥ aruṇaṃ āraktaṃ yaddravyaṃ kārpāsakusumādikaṃ tatsahitābhiḥ // grhtcm_16.2-5:8 //kiṃviśiṣṭo'yaṃ raktavargaḥ mañjiṣṭhālākṣārasacandanasahitaḥ mañjiṣṭhā pratītā lākṣārasaḥ alaktakaḥ candanaṃ raktacandanam // grhtcm_16.2-5:9 //sāraṇataile kalkamāha vidrumetyādi // grhtcm_16.2-5:10 //vidrumaṃ latāmaṇir bhūnāgamalaṃ gaṇḍūpadapurīṣaṃ makṣikādhvāṅkṣaśalabhānāṃ makṣikā jīvaviśeṣaḥ dhvāṅkṣāḥ kākāḥ śalabhaḥ pataṅgaḥ iti haimaḥ teṣāṃ viṭ śakṛt punarmahiṣīṇāṃ karṇamalaṃ krameṇa kalāṃśena ṣoḍaśāṃśena kalkaṃ prativāpaṃ dattvā pūrvatailamuttārayet // grhtcm_16.2-5:11 // start grht 16.6-8 paṭagālitaṃ gṛhītvā sūtaṃ sampūrṇadīrghamūṣāyām / tadanu khalu taptataile pradrāvya samaṃ kṣiped bījam // grht_16.6 // mūṣāvaktraṃ sthagayel latādvayaprotavitatanaddhena / tailārdrapaṭena tato bījaṃ prakṣipya samakālam // grht_16.7 // piśitānuguṇaṃ bījaiḥ sāraṇavidhinā niyojitaḥ sūtaḥ / akṣīyamāṇo milati ca bījair baddho bhavatyeva // grht_16.8 // *comm. mugdhāvabodhinī: siddhatailakṛtyamāha paṭetyādi // grhtcm_16.6-8:1 //tatsiddhatailaṃ paṭagālitaṃ vastrapūtaṃ gṛhītvā tadanu tatpaścāt // grhtcm_16.6-8:2 //sampūrṇadīrghamūṣāyāṃ gostanākārāyāṃ taptataile koṣṇasāraṇataile sūtaṃ kṣipet // grhtcm_16.6-8:3 //kiṃ kṛtvā bījaṃ samaṃ samabhāgaṃ rasatulyaṃ yadbhāvyaṃ mahābījaṃ tat bhāvitaṃ kṛtvetyarthaḥ // grhtcm_16.6-8:4 // sāraṇayantrasya vidhānamāha mūṣetyādi / samakālam ekakālaṃ yathā syāttathā bījaṃ mūṣāntarnikṣipya tato'nantaraṃ mūṣāvaktraṃ sthagayet ācchādayet // grhtcm_16.6-8:5 // kena tailārdrapaṭena sāraṇatailārdravastreṇa // grhtcm_16.6-8:6 //kiṃviśiṣṭena latādvayena vastracīradvayena protaṃ ca tadvitataṃ vistīrṇaṃ ca tat naddhaṃ baddhaṃ tena // grhtcm_16.6-8:7 //akṣīyamāṇo milati na kṣīyata ityarthaḥ // grhtcm_16.6-8:8 //sūte milati baddho jñeyaḥ bījaiḥ saha milito baddho bhavatītyarthaḥ // grhtcm_16.6-8:9 //pītādivarṇakathanenāpi kartuṃ sūcitam // grhtcm_16.6-8:10 // start grht 16.9 tadvadgabhīramūṣe sāraṇatailārdrameva rasarājam / sūtāddviguṇaṃ kanakaṃ dattvā pratisārayettadanu // grht_16.9 // *comm. mugdhāvabodhinī: sūtabījasāraṇānantaraṃ kanakasāraṇamāha tadvadityādi // grhtcm_16.9:1 //tadvat pūrvavidhānena gabhīramūṣe dīrghamūṣāyāṃ sāraṇatailārdraṃ sāraṇatailāplutaṃ eva niścayena rasarājaṃ kuryāditi śeṣaḥ // grhtcm_16.9:2 //tadanu tatpaścātsūtāddviguṇaṃ yatkanakaṃ hema tadatra dattvā pratisārayetsāraṇaṃ kuryātpūrvavat // grhtcm_16.9:3 // start grht 16.10 bījena triguṇena tu sūtakamanusārayetprakāśastham / vidhyantaramāha bījenetyādi // grhtcm_16.9:1 // prakāśasthaṃ prakāśamūṣāgataṃ sūtaṃ triguṇena bījena anusārayet pratisārayet // grhtcm_16.9:2 // start grht 16.10 īṣannāgaṃ deyaṃ trividhāyāṃ sāraṇāyāṃ tu // grht_16.10 // *comm. mugdhāvabodhinī: kiṃ kṛtvā īṣadalpaṃ nāgaṃ dattvā trividhāyāṃ sāraṇāyāmevaṃ vidheyam iti // grhtcm_16.10:1 // start grht 16.11-12 kṛtvā mūṣāṃ dīrghāṃ bandhitatribhāgapraṇālikāṃ tāṃ ca / tasyāgre prakaṭamūṣā sacchidrā sudṛḍhamṛttikāliptā // grht_16.11 // tasminprakṣipya rasaṃ sāraṇatailānvitaṃ tapte / pradrāvya tulyakanakaṃ kṣipte'smin milati rasarājaḥ // grht_16.12 // *comm. mugdhāvabodhinī: sāraṇayantramāha kṛtvetyādi // grhtcm_16.11-12:1 //prathamaṃ dīrghāṃ mūṣāṃ kṛtvā ca punaḥ tāṃ bandhitatribhāgapraṇālikāṃ bandhitā tribhāge praṇālikā yasyāḥ sā tāṃ ca kṛtvā tasyāgre yantrasyāgre praṇālikāyāṃ mūṣāntarityarthaḥ // grhtcm_16.11-12:2 //sudṛḍhamṛttikāliptā sacchidrā randhrasahitā prakaṭamūṣā prakāśamūṣā kāryeti yantram // grhtcm_16.11-12:3 //tasminyantre sāraṇatailānvitaṃ rasaṃ prakṣipya tato'nantaraṃ tulyaṃ kanakaṃ pradrāvya gālayitvā tasminneva tapte yantre kṣipte sati raso milati ekatāṃ yāti // grhtcm_16.11-12:4 // start grht 16.13-16 kṛtvā nalikāṃ dīrghāṃ ṣaḍaṃgulāṃ dhūrtakusumasaṃkāśām / mūṣāpyadho vilagnā kartavyā vai mṛdā lepyā // grht_16.13 // aparā sūkṣmā nalikā kāryā saptāṃgulā sudṛḍhā / madhye praviśati ca yathā tadvatkāryā ca dṛḍhamukhā // grht_16.14 // tasminsūtaḥ kṣiptaḥ sāraṇatailānvito madanaruddhamukhaḥ / tadanu bṛhattamayā hema pradrāvya hemakoṣṭhikayā // grht_16.15 // tasminmadhye kṣiptvā nalikāgramadhomukhīṃ kuryāt / antarūrdhvaṃ bhārākrāntāṃ sarati raso nātra saṃdehaḥ // grht_16.16 // *comm. mugdhāvabodhinī: anyadyantramāha kṛtvetyādi // grhtcm_16.13-16:1 //pūrvavaddīrghāṃ dhūrtakusumasaṃkāśāṃ dhattūrapuṣpasaṃkāśāṃ pūrvayantranalikāyāḥ sthāne evaṃvidhāṃ ṣaḍaṅgulāṃ nalikāṃ kuryād iti vyaktiḥ // grhtcm_16.13-16:2 //mūṣāpi adho vilagnā nalikāyāstalabhāge mūṣā vilagnā saṃlagnā kāryā // grhtcm_16.13-16:3 //sā ca mṛdā mṛtsnayā lepyā // grhtcm_16.13-16:4 //punarapi aparā sūkṣmā nālikā saptāṅgulā saptāṅgulaparimāṇā sudṛḍhā manoharakaṭhinā kāryā yathā madhye ṣaḍaṅgulanālikāntaḥ praviśati tadvattathā kāryā // grhtcm_16.13-16:5 //kiṃbhūtā dṛḍhamukhā dṛḍhaṃ mukhaṃ yasyāḥ sā evaṃrūpā tasmin saṃsiddhe yantre sāraṇatailānvitaḥ sūtaḥ kṣiptaḥ san madanaruddhamukhaḥ kāryaḥ madanena sikthakena ruddhaṃ mudritaṃ mukhaṃ yasya saḥ // grhtcm_16.13-16:6 //tadanu tatpaścāt hemakoṣṭhikayā hemno yā koṣṭhī eva koṣṭhikā tayā hema svarṇaṃ pradrāvya drāvayitvā tatra kṣipet ityadhyāhāryam // grhtcm_16.13-16:7 //tasminyantre madhye'ntaḥ nalikāgraṃ nalikāyāḥ saptāṅgulāyā agrabhāgaṃ kṣiptvā adhomukhīṃ kuryāt punarūrdhvaṃ bhārākrāntāṃ kuryāt // grhtcm_16.13-16:8 //iti kṛte sati rasaḥ sarati hemnā milati na saṃdehaḥ niyatamityarthaḥ // grhtcm_16.13-16:9 // start grht 16.17-18 kṛtvāṣṭāṃgulamūṣāṃ dhūrtakusumopamāṃ dṛḍhāṃ ślakṣṇām / aparā madhyagatāpi ca sacchidrā ca saptāṃgulā kāryā // grht_16.17 // niruddhatāṃ ca kṛtvā sūtaṃ prakṣipya tailasaṃyuktam / nirdhūmaṃ karṣāgnau sthāpya mūṣāṃ susaṃdhitāṃ kṛtvā // grht_16.18 // *comm. mugdhāvabodhinī: anyadyantravidhānamāha kṛtvetyādi // grhtcm_16.17-18:1 //aṣṭāṅgulamūṣāṃ aṣṭāṅgulaparimāṇadīrghāṃ dhūrtakusumopamāṃ kanakapuṣpasadṛśāṃ dṛḍhāṃ kaṭhināṃ ślakṣṇāṃ masṛṇāṃ evaṃvidhāṃ mūṣāṃ kṛtvā aparā dvitīyā saptāṅgulā saptāṅgulaparimāṇadīrghā sacchidrā randhrayuktā sā madhyagatā antaḥpraviṣṭā kāryā apītyavaśyaṃ iti mūṣādvayayantraṃ siddham // grhtcm_16.17-18:2 //taccāha pūrvoktāyāmantaḥpraviṣṭāyāṃ saptāṅgulāyāṃ sūtaṃ tailasaṃyuktaṃ sāraṇatailasahitaṃ prakṣipya niruddhatāṃ ca kṛtvā nirdhūmaṃ yathā syāt tathā karṣāgnau mūṣāṃ sthāpya punaḥ kiṃ kṛtvā susaṃdhitāṃ sandhimudritāṃ kṛtvā pūrvavatsārayedityarthaḥ // grhtcm_16.17-18:3 // start grht 16.19-21 vitastimātranalikāpi kāryā sudṛḍhe tadagrato mūṣe / uttānaikā kāryā niśchidrā chidramudritā ca tanau // grht_16.19 // dattvā sūtaṃ pūrvaṃ sāraṇatailānvitaṃ nidhāpya bhuvi / uttānāyāṃ mūṣāyāṃ tasyāṃ bījaṃ samāvṛtya // grht_16.20 // svacchaṃ jñātvā ca tatastadbījaṃ chidrasaṃsthitaṃ kuryāt / bījaṃ sūtasyopari nipatati badhnātyasaṃdeham // grht_16.21 // *comm. mugdhāvabodhinī: anyayantravidhānamāha mūṣe kārye // grhtcm_16.19-21:1 //kiṃviśiṣṭe tadagrato vitastimātranalike vitastiparimāṇe nalike yayoste evaṃvidhe sudṛḍhe ubhe kārye ityabhiprāyaḥ // grhtcm_16.19-21:2 //tayormadhye ekā mūṣā uttānā kāryā aparā nimneti bhāvaḥ // grhtcm_16.19-21:3 //uttānā kiṃviśiṣṭā niśchidrā nirvraṇā chidramudritā chidraṃ mudritaṃ yasyāṃ tanau mūṣāśarīre iti // grhtcm_16.19-21:4 //taccāha pūrvaṃ prathamaṃ sūtaṃ yantre pūrvokte sāraṇatailānvitaṃ dattvā bhuvi nidhāpya tasyāṃ uktāyāṃ uttānāyāṃ mūṣāyāṃ bījaṃ mahābījaṃ samāvṛtya dravīkṛtya dattvetyarthaḥ // grhtcm_16.19-21:5 //tato'nantaraṃ bījaṃ svacchamamalaṃ dravarūpaṃ jñātvā chidrasaṃsthitaṃ kuryāt chidrāntaḥ kṣipedityabhiprāyaḥ chidrāntaḥkṣepaṇāt bījaṃ rasasyopari patati sati sūtaṃ asaṃdehaṃ yathā syāttathā badhnāti bīje chidrāntaḥkṣepaṇānantaraṃ chidramacchidraṃ syādityarthaḥ // grhtcm_16.19-21:6 // start grht 16.22-23 sā ca prakāśamūṣā nyubjā kāryārdhāṅgulasaṃniviṣṭā / nalikā kāryā vidhinā ūrdhve sūtastvadho bījam // grht_16.22 // mūṣāṃ nirudhya vidhinā dhmātā koṣṭhe drutaṃ bījam / jñātvā parivartya tato nibadhnāti sūtarājaṃ ca // grht_16.23 // *comm. mugdhāvabodhinī: setyādi // grhtcm_16.22-23:1 //punaḥ sā vitastimātranalikā prakāśamūṣā ardhāṅgulasuniviṣṭā mūṣāntaḥ praviṣṭā nyubjā adhomukhī kāryā tasyāḥ prakāśamūṣāyāḥ nalikā praṇālikā vidhinā śāstravārtikasaṃpradāyena kāryā yathordhve sūto bhavedadho bījamityarthaḥ mūṣām ityādi // grhtcm_16.22-23:2 //mūṣāṃ nirudhya randhraṃ dūrīkṛtya vidhinā koṣṭhe koṣṭhīyantre sā mūṣā dhmātā kāryā drutaṃ dravarūpaṃ kṛtaṃ bījaṃ jñātvā parivartya ca mūṣāyāṃ bījasya parivartanaṃ kṛtvā tato bījaṃ sūtarājaṃ badhnātīti // grhtcm_16.22-23:3 // start grht 16.24 athavā ḍamarukayantre sāraṇavidhinā niyojitaḥ sūtaḥ / sarati rasendro vidhinā jñātvā tatkarmakauśalyam // grht_16.24 // *comm. mugdhāvabodhinī: athānyadyantram āha athavetyādi // grhtcm_16.24:1 //vidhinā sāraṇavidhānena ḍamarukayantre uktalakṣaṇapātanakaraṇocite yantre sūto niyojitaḥ san sarati bījena milati // grhtcm_16.24:2 // start grht 16.25 vedha potency> tatsāritaṃ rasendraṃ grāsavidhānena jārayettadanu / punarapi sāritasūto vidhyati koṭyaṃśataḥ śulbam // grht_16.25 // *comm. mugdhāvabodhinī: kiṃ kṛtvā rasendro niyojitaḥ jñātvā tatkarmakauśalyaṃ rasendrakarmaprāvīṇyaṃ jñātveti // grhtcm_16.25:1 // start grht 16.26 krāmaṇavasādiyogādvidhinā sūtaḥ saratyeva / capalatvātilaghutvādbījaṃ yato'tha vipluṣaḥ kāryaḥ // grht_16.26 // *comm. mugdhāvabodhinī: pūrvoktaṃ dṛḍhīkartumāha krāmaṇetyādi // grhtcm_16.26:1 //sūto vidhinoktavidhānena krāmaṇocitā yā vasā maṇḍūkādīnāṃ tā eva ādayo yeṣāṃ teṣāṃ yogātsarati sāraṇā syāt punarbījayuto'pi sūtaḥ capalatvātilaghutvāt capalatvaṃ cañcalatvaṃ ca atilaghutvaṃ ca tasmāddhetoḥ avipluṣaḥ sthiraḥ kāryaḥ // grhtcm_16.26:2 // start grht 16.27 sarati sukhena ca sūto dahati mukhaṃ naiva hastapādādi / kramati rasaḥ phaṇiyogānmākṣikayutahemagairikayā // grht_16.27 // *comm. mugdhāvabodhinī: pūrvoktaguṇānāha saratītyādi // grhtcm_16.27:1 //pūrvavidhānā sūtaḥ sarati sāritaḥ sūto mukhaṃ na dahati hastapādādi ca aṅgavibhāgaṃ naiva dahati // grhtcm_16.27:2 //punaḥ phaṇiyogāt nāgasaṃyogataḥ mākṣikayutahemagairikayā saha tāpyamilitasvarṇagairikayā sārdhaṃ krāmati // grhtcm_16.27:3 // start grht 16.28 mākṣīkasattvayogātphaṇiyogānnāgavad dravati śīghram / dravati ca kanake sūtaḥ saṃsāryate vidhinā // grht_16.28 // *comm. mugdhāvabodhinī: sukhena sāraṇavidhānamāha mākṣiketyādi // grhtcm_16.28:1 //kanakaṃ hema mākṣikasattvayogāt phaṇisaṃyogānnāgasaṃyogācca śīghraṃ dravati kanake dravati sati vidhinā sāraṇatailādinā saṃsāryate sāraṇā kriyata iti // grhtcm_16.28:2 // start grht 16.29 tasmād dravyavidhāyī sūto bījena sārito laghunā / samasāritaḥ subaddho mūṣāyāṃ syātsamāvartaḥ // grht_16.29 // *comm. mugdhāvabodhinī: sāraṇayā pāradaguṇānāha tasmādityādi // grhtcm_16.29:1 //tasmāddhetoḥ sūto dravyavidhāyī syāt iti śeṣaḥ dravyakartetyartha // grhtcm_16.29:2 //alaghunā bījena analpaparimāṇena mahābījena sāritaḥ san samasāritaḥ san baddho bhavet ityadhyāhāraḥ // grhtcm_16.29:3 //mūṣāyāṃ samāvarto dravaṇaṃ syāt vahnidhamanāt iti śeṣaḥ // grhtcm_16.29:4 // start grht 16.30 <(prati-, anu-)sāraṇā> sāritavartitasūtaḥ samānabījena milati yaḥ sāryaḥ / dviguṇena pratisāryaḥ sa cānusāryaśca triguṇena // grht_16.30 // *comm. mugdhāvabodhinī: sāraṇakramamāha sarityādi // grhtcm_16.30:1 //sāritavartitasūtaḥ sāritaścāsau vartitaś ceti vigrahaḥ // grhtcm_16.30:2 //yaḥ samānabījena tulyamahābījena milati sa sāryaḥ yo dviguṇena milati saḥ pratisāryaḥ yaśca triguṇena so'nusārya iti sāraṇākramo darśitaḥ // grhtcm_16.30:3 // start grht 16.31 vedha potency> śatavedhī sāryaḥ pratisāritaḥ syātsahasravedhī ca / anusārito'yutena ca vidhināpi balābalaṃ jñātvā // grht_16.31 // *comm. mugdhāvabodhinī: sāraṇakramasya guṇānāha śatetyādi // grhtcm_16.31:1 //yaḥ sāryaḥ samasāritaḥ sa śatavedhī syād ityabhiprāyaḥ // grhtcm_16.31:2 //punaḥ pratisāritaḥ dviguṇabījena sārito yaḥ sūtaḥ sa sahasravedhī syāt // grhtcm_16.31:3 //ca punaḥ anusāritaḥ triguṇabījena sāritaḥ sa ayutena ayutavedhī syāditi vyaktiḥ // grhtcm_16.31:4 //vidhinā ityuktavidhānena // grhtcm_16.31:5 //balābalaṃ jñātvā nyūnādhikyaṃ matvā vidhinā yukta iti śeṣaḥ // grhtcm_16.31:6 // start grht 16.32 anusāritena tu samaḥ svacchaḥ sūtaḥ sāritastadanu / sa bhavati lakṣavedhī pratisāritaḥ prayutavedhī ca // grht_16.32 // *comm. mugdhāvabodhinī: sāritapratisāritādanusāritasya viśeṣamāha anvityādi // grhtcm_16.32:1 //tu punaḥ svacchaḥ pradhānasaṃskāraiḥ saṃskṛtaḥ sūtaḥ anusāritena samaḥ triguṇabījena sārito'nusāritastena tulyo yadi syātsa ca lakṣavedhī syāt // grhtcm_16.32:2 //evaṃ pratisāritaḥ sūtaḥ samena sārito 'yutavedhī syāt // grhtcm_16.32:3 //evaṃ svecchātisvacchavṛddhau vedhasyāpi vṛddhiḥ syāditi rahasyam // grhtcm_16.32:4 // start grht 16.33 koṭiṃ vidhyati sūto'pyanusāritaḥ sarati bījena / pratisārito'nusārito daśakoṭiṃ vidhyate sūtaḥ // grht_16.33 // *comm. mugdhāvabodhinī: tathottarasattvena guṇādhikyamāha koṭimityādi // grhtcm_16.33:1 //sūte sarito bījena grāsanyāyaṃ vihāya samena bījenānusārito yaḥ sa koṭisaṃkhyāṃ dhātūnāmiti śeṣaḥ sūto vidhyati // grhtcm_16.33:2 //yathoktasārite sūte daśaguṇavṛddhiḥ sarvatraiveti veditavyam // grhtcm_16.33:3 // start grht 16.34 pratisāritastathābjaṃ tvanusāritaḥ kharvavedhī ca / evaṃ sāraṇayogātkurute vedhaṃ yathepsitaṃ vidhinā // grht_16.34 // *comm. mugdhāvabodhinī: viśeṣamāha pratītyādi // grhtcm_16.34:1 //pratisāritaḥ sūto dviguṇabījena vāraikena sārito rasaḥ abjasaṃkhyāṃ vidhyati // grhtcm_16.34:2 //tu punar anusāritaḥ triguṇena bījena vāraikena sāritaḥ sūtaḥ kharvavedhī syāt kharvasaṃkhyāke dravyasaṃbandhaṃ karotītyabhiprāyaḥ // grhtcm_16.34:3 //evamuktaprakāreṇa vidhinā śāstrajñavārtikasaṃpradāyena sāraṇayogāt yathepsitaṃ vedhaṃ kurute yathāvāñchitam ityarthaḥ // grhtcm_16.34:4 // start grht 16.35 anusāritena sārito vidhyati śulbaṃ nikharvasaṃkhyākam / pratisāritastu vidhyati padmaṃ svanusāritaḥ śaṅkham // grht_16.35 // *comm. mugdhāvabodhinī: punarviśeṣamāha anvityādi // grhtcm_16.35:1 //anusāritena triguṇaprathamagrāsanyāyena bījena sāritaḥ sūto nikharvasaṃkhyākaṃ śulbaṃ vidhyati tu punaḥ pratisāritaḥ ṣaḍguṇaprathamagrāsanyāyena sāritaḥ sūtaḥ padmasaṃkhyākaṃ vidhyati // grhtcm_16.35:2 //punar anusārito navaguṇagrāsanyāyena bījena sāritaḥ sūtaḥ śaṅkhasaṃkhyāṃ vidhyatīti // grhtcm_16.35:3 // start grht 16.36 vidhyed dviguṇaṃ dravyaṃ nāgaṃ dattvānuvāhayecchanakaiḥ / tāvadyāvatkanakaṃ divyaṃ pronmīlayetsakalam // grht_16.36 // iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre sāraṇātmakaḥ ṣoḍaśo'vabodhaḥ // *comm. mugdhāvabodhinī: punarviśeṣamāha vidhyedityādi // grhtcm_16.36:1 //kanakaṃ hema dattvā śanakair nīcais tāvadanuvāhayet yāvaddivyaṃ pravaraṃ kanakaṃ bhavediti śeṣaḥ // grhtcm_16.36:2 //punaryāvatsakalaṃ samastaṃ nāgaṃ pronmīlayenniḥśeṣaṃ kuryādityabhiprāyaḥ // grhtcm_16.36:3 //punastatkanakaṃ dviguṇaṃ svato dravyaṃ vidhyet vā sūtakena sāritaṃ sat dravyaṃ kanakaṃ śatasahasrādisaṃkhyāto dviguṇasaṃkhyākaṃ dravyaṃ śulbādikaṃ vidhyed iti rahasyam // grhtcm_16.36:4 // start grht 17.1 iti kṛtasāraṇavidhirapi balavānapi sūtarāṭ kriyāyogāt / saṃveṣṭya tiṣṭhati lohaṃ no viśati krāmaṇārahitaḥ // grht_17.1 // *comm. mugdhāvabodhinī: susaṃskṛtā mukhāntaḥsthā viśadāśca hitārthakāḥ / tathā parocitāḥ pūtā bhavantyamarajā giraḥ // grhtcm_17.1:1 // atha krāmaṇapraśaṃsām āha itītyādi // grhtcm_17.1:2 //uktavidhānena kṛtaḥ sāraṇasya vidhir yasmin sūtarāje evaṃvidhiḥ sūtarāṭ balavān bhavediti śeṣaḥ // grhtcm_17.1:3 //kutaḥ kriyāyogāt kṛtyakaraṇāt // grhtcm_17.1:4 //yādṛk kṛtyaṃ kriyate tādṛk balavān syād ityabhiprāyaḥ // grhtcm_17.1:5 //evaṃvidho'pi krāmaṇārahitaḥ krāmaṇavarjito lohaṃ na viśati lohāntaḥpraveśaṃ na karoti tato hetor lohaṃ dhātuṃ saṃveṣṭya pariveṣṭanaṃ kṛtvā tiṣṭhati bāhyarāgadāyī syāditi // grhtcm_17.1:6 // start grht 17.2 annaṃ vā dravyaṃ vā yathānupānena dhātuṣu kramate / evaṃ krāmaṇayogādrasarājo viśati loheṣu // grht_17.2 // *comm. mugdhāvabodhinī: dehalohayoḥ sādṛśyamāha annamityādi // grhtcm_17.2:1 //yatheti sādṛśye // grhtcm_17.2:2 //annaṃ godhūmādikaṃ vā dravyaṃ auṣadhaṃ anupānena saha jalādinā sārdhaṃ dhātuṣu māṃsādiṣu saptasu kramate vyāpnoti tathā amunā vakṣyamāṇavidhānena krāmaṇayogāt krāmaṇāya yogaḥ kunaṭīmākṣikaviṣādis tataḥ sūtarājo loharūpyādiṣu viśati bāhyābhyantaraṃ vidhyatītyarthaḥ // grhtcm_17.2:3 // start grht 17.3-5 kāntaviṣarasakadaradai raktailendragopikādyaiśca / krāmaṇametacchreṣṭhaṃ lepe kṣepe sadā yojyam // grht_17.3 // kunaṭīmākṣikaviṣaṃ nararudhiraṃ vāyasasya viṣṭhā ca / mahiṣīṇāṃ karṇamalaṃ strīkṣīraṃ krāmaṇe balakṛt // grht_17.4 // ṭaṅkaṇakunaṭīrāmaṭhabhūmilatāsaṃyutaṃ mahārudhiram / krāmaṇametatkathitaṃ lepe kṣepe sadā yojyam // grht_17.5 // *comm. mugdhāvabodhinī: krāmaṇayogamāha kāntaviṣetyādi // grhtcm_17.3-5:1 //kāntaṃ cumbakaṃ viṣaṃ kandajaṃ viṣaṃ kandaviṣāṇi kālakūṭādīni trayodaśa daradaṃ hiṅgulaṃ taiḥ ca punaḥ raktatailendragopādyaiḥ rakto raktakavargaḥ tailaṃ kaṅguṇyādeḥ indragopo jīvaviśeṣaḥ ityādyāḥ krāmaṇocitās tacca // grhtcm_17.3-5:2 //etat śreṣṭhaṃ sarvottamaṃ krāmaṇaṃ anena sūtaḥ krāmati viśati loheṣviti vyāptiḥ tatkrāmaṇaṃ kathitam // grhtcm_17.3-5:3 //tallepe kṣepe ca yojyamityarthaḥ // grhtcm_17.3-5:4 // start grht 17.6 śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena / kramaśaḥ pīte śukle krāmaṇametatsamuddiṣṭam // grht_17.6 // *comm. mugdhāvabodhinī: anyaccāha śilayetyādi // grhtcm_17.6:1 //nāgaḥ sīsakaḥ śilayā manohvayā nihato māritaḥ punaḥ vaṅgaṃ śuddhena doṣavarjitena tālena nihataṃ kramaśaḥ krameṇa pīte hemakarmaṇi śukle rūpyakarmaṇi etatkrāmaṇaṃ samuddiṣṭaṃ samyak prakāśitaṃ pītakarmaṇi nāgaḥ śuklakarmaṇi vaṅgaṃ ca niyojitavyam ityarthaḥ // grhtcm_17.6:2 // start grht 17.7 tīkṣṇaṃ daradena hataṃ śulbaṃ vā tāpyamāritaṃ vidhinā / krāmaṇametatkathitaṃ kāntamukhaṃ mākṣikairvāpi // grht_17.7 // *comm. mugdhāvabodhinī: anyaccāha tīkṣṇamityādi // grhtcm_17.7:1 //daradena hiṅgulena hataṃ māritaṃ tīkṣṇaṃ sāro vidhinā arivargavidhānena tāpyena svarṇamākṣikena māritaṃ śulbaṃ tāmraṃ etadapi krāmaṇaṃ kathitaṃ vā kāntamukhaṃ kāntaṃ lohajāti uktaṃ granthādau tat mukhaṃ pradhānaṃ yasya tat mākṣikairvā māritaṃ niyojyaṃ iti śeṣaḥ // grhtcm_17.7:2 // start grht 17.8 mākṣikasattvaṃ nāgaṃ vihāya na krāmaṇaṃ kimapyasti / dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ // grht_17.8 // *comm. mugdhāvabodhinī: viśeṣavidhānamāha mākṣikasattvam ityādi // grhtcm_17.8:1 //mākṣikasattvaṃ tāpyasāraṃ nāgaḥ sīsakaḥ taṃ vihāya nānyatkimapyasti krāmaṇaṃ na krāmaṇamiti bhāvaḥ // grhtcm_17.8:2 //khalviti jijñāsāyām // grhtcm_17.8:3 //dalasiddhe vidhau saṃskāraiḥ pūrṇatāṃ nīte sati asau vidhiḥ saphalaḥ // grhtcm_17.8:4 // start grht 18.1 anayā khalu sāraṇayā krāmaṇena ca viśati yojito vidhivat / asati vedhavidhau na rasaḥ svaguṇānprakāśayati // grht_18.1 // *comm. mugdhāvabodhinī: vyavāyibheṣajopete dravye kṣipto rasaḥ khalu / vedha ityucyate tajjñaiḥ sa ca naikavidhaḥ smṛtaḥ / iti paribhāṣā // grhtcm_18.1:1 // krāmaṇasaṃskārādhikāramāha anayetyādi // grhtcm_18.1:2 //anayā uktayā sāraṇayā saha krāmaṇasaṃskāre kṛte sati raso viśati krāmati punarvedhavidhau kṛte sati rasaḥ svaguṇān prakāśayatīti veditavyam // grhtcm_18.1:3 // start grht 18.2 rasadaradatāpyagandhakamanaḥśilārājavarttakaṃ vimalam / puṭamṛtaśulbaṃ tāre nirvyūḍhaṃ hemakṛṣṭiriyam // grht_18.2 // *comm. mugdhāvabodhinī: vedhavidhānamāha rasetyādi // grhtcm_18.2:1 //rasaḥ sūtaḥ daradaṃ hiṅgulaṃ tāpyaṃ mākṣikaṃ gandhakaḥ pratītaḥ manaḥśilā manohvā rājavarttakaṃ rājāvartaṃ vimalaṃ raupyamākṣikaṃ ekavadbhāvadvandvaḥ // grhtcm_18.2:2 //puṭamṛtaśulbaṃ rasādīnāṃ puṭena mṛtamityarthaḥ // grhtcm_18.2:3 //evaṃvidhaṃ śulbaṃ tāre nirvāhitaṃ iyaṃ hemakṛṣṭiḥ svarṇakaraṇamityarthaḥ // grhtcm_18.2:4 // start grht 18.3 <śatāṃśavidhi/-vedha (1)> aṣṭānavatirbhāgāstārastveko'pi kanakabhāgaḥ syāt / sūtasyaiko bhāgaḥ śatāṃśavidhireṣa vikhyātaḥ // grht_18.3 // *comm. mugdhāvabodhinī: vedhavidhānamāha aṣṭānavatir ityādi // grhtcm_18.3:1 //eṣa rasadaradetyādiśatāṃśavedhavidhiḥ kathaṃ atra śatāṃśe aṣṭānavatirbhāgāstārasya rūpyasya punariha kanakabhāgaḥ syāt eka eveti punaḥ sūtasya daradādimilitarasasyaiko bhāgaḥ ekāṃśaḥ iti sarve śatāṃśāḥ śatāṃśena vedha iti // grhtcm_18.3:2 // start grht 18.4 <śatāṃśavidhi (2)> ekonapañcāśadbhāgāstārasyeha tathaiva śulvasya / kanakasyaiko bhāgo vedhaścaikena sūtasya // grht_18.4 // *comm. mugdhāvabodhinī: anyaccāha ekonapañcāśadityādi // grhtcm_18.4:1 //ekonapañcāśadbhāgāḥ tārasya rūpyasya kāryāḥ tathaiva śulvasya tāmrasya ekonapañcāśadbhāgāśca kāryāḥ punaḥ kanakasya hemnaśca eko bhāgaḥ kāryaḥ sūtasya ca ekena bhāgena vedha iti eṣo'pi śatāṃśavidhiḥ // grhtcm_18.4:2 // start grht 18.5 evaṃ sahasravedhī niyujyate koṭivedhī ca / jāraṇabījavaśena tu sūtasya balābalaṃ jñātvā // grht_18.5 // *comm. mugdhāvabodhinī: pūrvoktavidher viśeṣamāha evamityādi // grhtcm_18.5:1 //evaṃ śatāṃśavedhanyāyena daśavṛddhivibhāgena sahasravedhī syāt // grhtcm_18.5:2 //evaṃ ca jāraṇabījavaśena jāraṇāyāṃ yadbījaṃ kiyadguṇajāritamiti bhāvaḥ tadvaśena koṭivedhī ca syāt // grhtcm_18.5:3 //kiṃ kṛtvā tenaiva jāraṇabījavaśena yattasya balābalaṃ nyūnādhikyaṃ tat jñātvetyabhiprāyaḥ // grhtcm_18.5:4 // start grht 18.6 dattvādau prativāpaṃ lākṣāmatsyādipittabhāvanayā / tāre vā śulbe vā tārāriṣṭe tathā kṛṣṭau // grht_18.6 // *comm. mugdhāvabodhinī: viśeṣeṇa vedhavidhānamāha dattvetyādi // grhtcm_18.6:1 //ādau prathamaṃ lākṣāmatsyādipittabhāvanayā lākṣā pratītā matsyādipittāni matsyamāhiṣamayūrājasūkarasaṃbhavāni pittāni teṣāṃ bhāvanayā kṛtvā prativāpaṃ galite nikṣepaṃ tattāre dattvā athavā śulbe prativāpaṃ kuryāt athavā kṛṣṭau hemakaraṇe vāpaṃ dattvā niyuñjyāditi śeṣaḥ // grhtcm_18.6:2 // start grht 18.7 tadanu krāmaṇamṛdite tatkalkenāpi piṇḍitarasena / atividrute ca tasmin vedho'sau kuntavedhena // grht_18.7 // *comm. mugdhāvabodhinī: viśeṣāccāha tadanvityādi // grhtcm_18.7:1 //tadanu lākṣāmatsyādipittabhāvanāyā anantaraṃ tasmin lākṣādikalke krāmaṇamṛdite kāntarasakadaradaraktatailendragopādyair mṛdite sati punastatkalkena taccūrṇenāpi piṇḍitarasena vedhaḥ kartavya iti śeṣaḥ // grhtcm_18.7:2 //kasmin tāre vā śulbe vā vidrute jalarūpe kārya ityarthaḥ // grhtcm_18.7:3 // start grht 18.8 tattailārdrapaṭena sthagayet palalena bhasmanā vāpi / vidhivadvedhyaṃ dravyaṃ rasarājakrāmaṇārthaṃ hi // grht_18.8 // *comm. mugdhāvabodhinī: viśeṣamāha tadityādi // grhtcm_18.8:1 //vedhyaṃ vedhocitaṃ dravyaṃ rasarājakrāmaṇārthaṃ yathā raso viśati tadarthaṃ taṃ tailārdrapaṭena sāraṇatailārdravastreṇa sthagayet ācchādayet vā palalena kenacinmāṃsena vā bhasmanā ācchādayedityarthaḥ // grhtcm_18.8:2 // start grht 18.9 iti sāritasya kathitaṃ rasasya vedhādi krāmaṇaṃ karma / viśeṣamāha itītyādi // grhtcm_18.8:1 // sāritasya uktavidhānena sāraṇākṛtasya vedhādi krāmaṇaṃ karma vedhavidhānoditakrāmaṇaṃ karma kathitam // grhtcm_18.8:2 // start grht 18.9 pādādijīrṇabījo yujyate patralepena // grht_18.9 // *comm. mugdhāvabodhinī: pādādijīrṇabījaḥ pādādinā pādārdhena samato nyūnena ca jīrṇaṃ bījaṃ yasmin saḥ patralepena yujyate ataḥ patrarañjanaṃ syādityabhiprāyaḥ // grhtcm_18.9:1 // start grht 18.10 amlādyudvartitatārāriṣṭādipatram atiśuddham / ālipya rasena tataḥ krāmaṇalipte puṭeṣu viśrāntam // grht_18.10 // *comm. mugdhāvabodhinī: atiśuddhaṃ nirmalaṃ amlādyudvartitaṃ tārāriṣṭaśabdātsitaṃ svarṇaṃ grāhyaṃ tataḥ rasenālipya tataḥ kramaṇālipte krāmaṇapiṇḍena lepe kṛte sati puṭeṣu utpalāgnau viśrāntaṃ sthāpitaṃ kuryāt // grhtcm_18.10:1 //patrarañjanavidhir ayam // grhtcm_18.10:2 // start grht 18.11 ardhena miśrayitvā hemnā jyeṣṭhena taddalaṃ puṭitam / kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ // grht_18.11 // *comm. mugdhāvabodhinī: atha svarṇavidhānamāha ardhenetyādi // grhtcm_18.11:1 //ardhena ardhavibhāgena rañjitadalādita iti jñeyam // grhtcm_18.11:2 //jyeṣṭhena hemnā pravarakanakena taddalaṃ rañjitapatraṃ miśrayitvā puṭitaṃ kuryāt yathā milati // grhtcm_18.11:3 //punaḥ kṣitikhagapaṭuraktamṛdā kṛtvā kṣitiḥ sphaṭikaḥ khagaḥ pītakāsīsaṃ paṭu saindhavaṃ lavaṇaṃ raktamṛt gairikaṃ ekavadbhāvadvandvaḥ tena kṣityādinopari liptaṃ dalaṃ prati ayaṃ puṭo deyaḥ vanopalair iti śeṣaḥ // grhtcm_18.11:4 // start grht 18.12 red gold> bhūpativartakacūrṇaṃ śirīṣapuṣparasabhāvitaṃ bahuśaḥ / sadyaḥ karoti raktaṃ sitakanakam aśītibhāgena // grht_18.12 // *comm. mugdhāvabodhinī: varṇavidhānamāha bhūpatītyādi // grhtcm_18.12:1 //bhūpativartakacūrṇaṃ rājāvartarajaḥ bahuśo bahuvāraṃ śirīṣapuṣparasabhāvitaṃ kuryāt ityadhyāhāryam // grhtcm_18.12:2 //bhāvitaṃ gharmapuṭitamiti vidhānavit iti śeṣaḥ // grhtcm_18.12:3 // start grht 18.13 gold> rasadaradavimalatāpyaṃ paṭuśilāmākṣīkanṛpāścaiva / pravālakaṃkuṣṭhaṭaṅkaṇagairikaprativāpitaṃ sitaṃ kanakam // grht_18.13 // *comm. mugdhāvabodhinī: anyaccāha rasetyādi / rasaḥ sūtaḥ daradaṃ hiṅgulaḥ vimalaṃ tāpyabhedaḥ paṭu saiṃdhavaṃ śilā manohvā mākṣikaṃ pratītaṃ vaṇigdravyaṃ nṛpo rājāvartaḥ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ ṭaṅkaṇaṃ saubhāgyaṃ gairikaṃ pratītaṃ etaiḥ prativāpitaṃ sitadravyaṃ kanakaṃ bhavet ityadhyāhāryam // grhtcm_18.13:1 // start grht 18.14 tāpībhavanṛpāvartabījapūrarasārditam / karoti puṭapākena hema sindūrasannibham // grht_18.14 // *comm. mugdhāvabodhinī: anyaccāha tāpībhavetyādi // grhtcm_18.14:1 //tāpībhavaṃ mākṣikasattvaṃ nṛpāvartaṃ rājāvartakaṃ etaddvayaṃ bījapūrarasārditaṃ mātuluṅgarasamarditaṃ kuryāt etadubhayoryogāt kanakaṃ puṭapākena vahnividhānena kanakaṃ pūrvoktaṃ yatkanakaṃ vā hīnavarṇakanakaṃ sindūrasannibhaṃ karoti // grhtcm_18.14:2 //sindūravannibhā yasyeti samāsaḥ // grhtcm_18.14:3 // start grht 18.15 vaṅgābhraṃ sitamākṣīkaṃ śailaṃ vā vāhayetsite / tattāraṃ ca daśāṃśena tārotkarṣaṃ karoti hi // grht_18.15 // *comm. mugdhāvabodhinī: atha tāravarṇavidhānamāha vaṅgetyādi // grhtcm_18.15:1 //vaṅgābhramiti vaṅgaṃ trapu abhraṃ śvetābhraṃ punaḥ sitamākṣīkaṃ vimalaṃ śailaṃ śvetaśilājatu vā site tāre vāhayet // grhtcm_18.15:2 //punardaśāṃśena etadauṣadhanicayaṃ tārato daśamavibhāgena kṛtvā hi niścitaṃ tārotkarṣaṃ karoti hīnavarṇata uttamaṃ karotītyabhiprāyaḥ // grhtcm_18.15:3 // start grht 18.16 phys. results> nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatāṃ ca raviḥ / tāṃ pītatāṃ ca tīkṣṇaṃ kācastatkālikavināśaṃ ca // grht_18.16 // *comm. mugdhāvabodhinī: tāre viśeṣamāha nāga ityādi // grhtcm_18.16:1 //nāgaḥ sīsakas tāre nirvyūḍho mṛdutāṃ komalatvaṃ karoti // grhtcm_18.16:2 //punaḥ ravistāmraṃ nirvyūḍhaṃ sat tāṃ mṛdutāṃ ca punaḥ raktatāṃ lohitanibhāṃ karoti // grhtcm_18.16:3 //ca punastīkṣṇaṃ tāranirvyūḍhaṃ tāṃ raktatāṃ pītatāṃ ca karoti // grhtcm_18.16:4 //punaḥ kācaḥ pratīto loke sa kālikavināśaṃ karotīti tāre nirvyūḍha iti saṃbandhaḥ // grhtcm_18.16:5 // start grht 18.17 kanakāruṇasamamākṣikakarañjatailāpluto dhmātaḥ / pāte pāte daśa daśa vindati yāvaddhi koṭimapi // grht_18.17 // *comm. mugdhāvabodhinī: hemno viśeṣamāha kanakāruṇetyādi // grhtcm_18.17:1 //kanakaṃ hema aruṇaṃ tāmraṃ samaṃ tulyabhāgaṃ mākṣikaṃ tāpyaṃ ayaṃ gaṇaḥ karañjatailapluto dhmātaḥ kāryaḥ // grhtcm_18.17:2 //punaḥ pāte pāte vāraṃvāraṃ nikṣepe sati daśa daśa guṇotkarṣaṃ vidanti dhmāta ityadhyāhāraḥ // grhtcm_18.17:3 //hi niścitam // grhtcm_18.17:4 //kiyatkālaṃ yāvatkoṭisaṃkhyāṃ vindati // grhtcm_18.17:5 // start grht 18.18 sa cāyamativilīnaḥ kaṃguṇītailasecito bahuśaḥ / mākṣīkaravinivāpaṃ vidhyati kanakaṃ śatāṃśena // grht_18.18 // *comm. mugdhāvabodhinī: viśeṣamāha sa ityādi // grhtcm_18.18:1 //saḥ karañjatailapluto yogo bahuśo vāraṃvāraṃ kaṅguṇītailena secito yathā syāttathāyaṃ ati vilīnaḥ san mākṣikaravinivāpāṃ punaḥ kārya evaṃvidhaṃ ca kanakaṃ śatāṃśena śatavibhāgena vidhyati sitakanakam iti // grhtcm_18.18:2 // start grht 18.19 śulbahataṃ rasagandhāhatakhagapītaṃ daśāṃśena / vidhyati kanakaṃ kurute tannirvyūḍhaṃ marditaṃ sudṛḍham // grht_18.19 // *comm. mugdhāvabodhinī: viśeṣamāha śulbetyādi // grhtcm_18.19:1 //śulbahataṃ śulbena saha hataṃ rasagandhaṃ sūtagandhaṃ tena āhataṃ pañcatvam āpannaṃ yatkhagapītaṃ pītakāsīsaṃ etadauṣadhasamuccayaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt punastat nirvyūḍhaṃ daśāṃśena vidhyati sitakanakaṃ kurute svarṇamiti viśeṣaḥ // grhtcm_18.19:2 // start grht 18.20 rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena / mākṣikasattvaṃ hemnā karoti jīrṇo rasaḥ śatāṃśena // grht_18.20 // *comm. mugdhāvabodhinī: anyaccāha rasaketyādi // grhtcm_18.20:1 //tato'nantaraṃ arkacandralepena kanakaṃ rasakasamaṃ dhmātaṃ kuryāt punaretadauṣadhaṃ bhuktvā kanakaṃ syāt punarmākṣikasattvaṃ hemnā saha jīrṇaṃ rasaṃ śatāṃśena vidhyatītyarthaḥ // grhtcm_18.20:2 // start grht 18.21 gold> aṣṭaguṇaṃ mṛtaśulbaṃ kaladhautena mūkamūṣayā liptam / tatṣoḍaśāṃśajīrṇaṃ vidhyati tāraṃ śatārdhena // grht_18.21 // *comm. mugdhāvabodhinī: anyaccāha aṣṭaguṇetyādi // grhtcm_18.21:1 //aṣṭaguṇaṃ mṛtaśulbaṃ arivargeṇa saha hataṃ yat śulbaṃ tāmraṃ tataḥ kaladhautena ṣoḍaśāṃśena jīrṇaṃ śatārdhena pañcāśadvibhāgena tāraṃ vidhyati kanakaṃ karotītyarthaḥ // grhtcm_18.21:2 // start grht 18.22 gold> āvṛtya kanakakariṇau śilayā prativāpitau tato bhuktvā / dolāyantre gandhakajīrṇastāre daśāṃśavedhī syāt // grht_18.22 // *comm. mugdhāvabodhinī: anyaccāha āvṛtyetyādi // grhtcm_18.22:1 //kanakakariṇau samahemanāgau āvṛtya gālayitvā śilayā manohvayā prativāpitau tato'nantaraṃ dolāyantre kanakakariṇau bhuktvā gandhakajīrṇo yo rasaḥ sa tāre daśāṃśavedhī syāt daśāṃśena vidhyatītyarthaḥ // grhtcm_18.22:2 // start grht 18.23 gold> ripunihatalohaṣaṭkaṃ jīrṇo dhānyasthitaścaturmāsam / sahitaḥ purasurābhyāṃ vidhyati ghoṣaṃ śatāṃśena // grht_18.23 // *comm. mugdhāvabodhinī: anyaccāha ripunihatetyādi // grhtcm_18.23:1 //ripunihatalohaṣaṭkaṃ ripubhir arivargair nihataṃ māritaṃ yat lohaṣaṭkaṃ svarṇatāratāmranāgavaṅgalohābhidhānaṃ tat caturmāsaṃ yathā syāttathā dhānyasthito'nnakoṣṭhīdhṛto raso jīrṇaḥ // grhtcm_18.23:2 //kiṃviśiṣṭo dhānyasthitaḥ purasurābhyāṃ guggulumadirābhyāṃ sahito militaḥ śatāṃśena ghoṣaṃ kāṃsyaṃ vidhyati kanakaṃ karotītyarthaḥ // grhtcm_18.23:3 // start grht 18.24 vakṣye samprati samyagyad bījaṃ samarase jīrṇam / piṣṭistambhādividhiṃ prakāśyamānaṃ budhāḥ śṛṇuta // grht_18.24 // *comm. mugdhāvabodhinī: viśeṣamāha vakṣya ityādi // grhtcm_18.24:1 //bho budhāḥ mayā prakāśyamānaṃ sat śṛṇuta sāvadhānā ityadhyāhāryam // grhtcm_18.24:2 //tatkiṃ saṃprati yad bījaṃ samarase tulyasūte samyak jīrṇaṃ jāraṇamāpannaṃ tadahaṃ govindanāmā vakṣye kathayāmi // grhtcm_18.24:3 //punaḥ piṣṭistambhādividhiṃ piṣṭistambha ādir yasya vidhestaṃ vidhiṃ pāṭakhoṭajalaukākhyaṃ ca vakṣye // grhtcm_18.24:4 // start grht 18.25-40 gold> rājāvartakavimalapītābhragandhatāpyarasakaiśca / kāṃkṣīkāsīsaśilādaradaiśca samanvitaṃ nāgam // grht_18.25 // ahimārarasaiḥ puṭitaṃ māraya nāgaṃ nirutthakaṃ yāvat / tadanu ca tasya hi madhye śulbaṃ gandhaṃ ca lavaṇakaṃkuṣṭham // grht_18.26 // tatsarvaṃ śatavārān bhāvaya pakvārkapatrasalilaiśca / ghoṣākṛṣṭe śulbe cūrṇaṃ nirvāhayecchataśaḥ // grht_18.27 // śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca / gairikamākṣikasattvaṃ ṭaṅkaṇanāgaṃ ca tīkṣṇayutam // grht_18.28 // etair dvandvaṃ kṛtvā mākṣikavāpena rañjayecchulvam / vārāṃśca viṃśatirapi galitaṃ secayettadanu // grht_18.29 // nirguṇḍīkākamācīkanyārasamelanaṃ kṛtvā / vārān sapta ca vidhinā tadapi ca nirvāpayeddhemni // grht_18.30 // yāvaccaturviṃśatiguṇaṃ bījavaraṃ rañjayettacca / pakvaṃ mākṣikameva hi tena ca vidhinā tadapi caturviṃśatiguṇam // grht_18.31 // tadbījaṃ laghumātraṃ rasarāje saṃskṛte pūrvam / mūṣāyāṃ khalu dattvā daśaguṇaṃ ca gandhakaṃ dāhyam // grht_18.32 // athavā vālukayantre sudṛḍhe caturdaśāṃgulamūṣāyām / madhye sūtaṃ muktvā laghutarapuṭayogataḥ pihitā // grht_18.33 // tena samaṃ bījavare piṣṭiḥ pādāṃśataḥ kāryā / aṃgulinavaparimāṇe mūṣāmadhye ca piṣṭikāṃ dattvā // grht_18.34 // nirguṇḍīkākamācīgojihvādugdhikāraktā / gṛhakanyāmadhusaindhavapiṇḍairapi samantataśchādyā // grht_18.35 // tāvatkāryaḥ puṭayogo yāvad dṛḍhatāṃ samāyāti / ṣaḍguṇagandhakatālakakāṃkṣīkāsīsalavaṇakṣāram // grht_18.36 // tāpyaṃ tatsarvasamaṃ deyaṃ bāhye tadauṣadhipiṇḍam / ṣaḍguṇaṣaḍguṇasahitaṃ piṣṭīṃ yantre'tha kacchape dattvā // grht_18.37 // svedyaṃ puṭayogena tu tridinaṃ ghaṭikātrayaṃ yāvat / uddhṛtya tato yatnāt piṣṭvā sucūrṇitāṃ kṛtvā // grht_18.38 // samabījena tu sāryo nāgaṃ triguṇaṃ tataḥ samuttārya / pratisāraṇā ca kāryā jāritasūtena bījayuktena // grht_18.39 // anusāraṇā ca paścāttriguṇaṃ bījaṃ bhavedyatra / prāguktaṃ tasyopari mṛtanāgaṃ śataguṇaṃ vāhyam / tena ca ghoṣākṛṣṭe śulbe vedho'tha saptaśataiḥ // grht_18.40 // *comm. mugdhāvabodhinī: atha nāgamāha rājāvartaketyādi // grhtcm_18.25-40:1 //rājāvartakaṃ prasiddhaṃ vimalaṃ śvetamākṣikaṃ pītābhraṃ pītavarṇaṃ yadabhraṃ gandho gandhakaḥ tāpyaṃ svarṇamākṣikaṃ rasakaṃ kharparikaṃ etaiḥ punaretaiḥ kāṅkṣī kāhīti loke kāsīsaṃ pītakāsīsaṃ śilā manohvā daradaṃ hiṅgulaṃ taiśca samanvitaṃ militaṃ nāgaṃ kuryādityarthaḥ // grhtcm_18.25-40:2 //taccāha ahītyādi // grhtcm_18.25-40:3 //pūrvauṣadhasaṃyutaṃ nāgaṃ ahimārarasaiḥ karavīradrāvaiḥ puṭitaṃ kuryāt // grhtcm_18.25-40:4 //nāgaṃ sīsakaṃ tāvanmāraya yāvannirutthakaṃ yathā punarutthitaṃ na syāt // grhtcm_18.25-40:5 //tadanu tatpaścāt tasya nāgasya madhye śulbaṃ tāmraṃ gandhaṃ pratītaṃ lavaṇaṃ saindhavaṃ kaṅkuṣṭhaṃ viraṅgaṃ etatsarvaṃ miśritaṃ kuryāt ityadhyāhāryam // grhtcm_18.25-40:6 // start grht 18.41-46 krāmaṇam etatprāgapi mākṣikadaradagandhakaśilābhiḥ / rājāvartakavimalapravālakaṅkuṣṭhatutthaviṣaiḥ // grht_18.41 // kāntagairikaṭaṃkaṇabhūmilatārudhiraśakragoparasaiḥ / mahiṣīṇāṃ karṇamalair mṛtalohaṃ vāyasasya viṣṭhā ca // grht_18.42 // pārāvatasya viṣṭhā strīpayaḥ sarvam ekataḥ kṛtvā / krāmaṇakalkaṃ caitacchatavārān raktapītagaṇaiḥ // grht_18.43 // bhāvyaṃ kaṃguṇitaile krauñcīpittabhāvanāḥ sapta / kalkenānena pacet sāritapiṣṭiṃ ca haṇḍikāyāṃ hi // grht_18.44 // yāvadraktā bhavati hi gacchati nāgaṃ samuttārya / tāvatkṣepaṃ ca kṣipetsarvasminsāraṇādau ca // grht_18.45 // evaṃ hi koṭivedhī rasarājaḥ krāmito bhūtvā / puṃstvāderucchrāyaprado bhūtvā bhogāndatte // grht_18.46 // *comm. mugdhāvabodhinī: krāmaṇamāha krāmaṇam ityādi // grhtcm_18.41-46:1 //prāgapīti pūrvādhyāye'pi proktaṃ iti śeṣaḥ // grhtcm_18.41-46:2 //punaretadvakṣyamāṇaṃ krāmaṇaguṇaṃ kuryād ityadhyāhāraḥ // grhtcm_18.41-46:3 //sa kathaṃ tadāha mākṣiketyādi // grhtcm_18.41-46:4 //mākṣikaṃ tāpyaṃ daradaṃ hiṅgulaṃ gandhakaḥ pratītaḥ śilā manohvā tābhiḥ // grhtcm_18.41-46:5 //punaḥ rājāvartaketyādi // grhtcm_18.41-46:6 //rājāvartakaṃ lājavarada iti bhāṣāyāṃ vimalaṃ sitamākṣikaṃ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ tutthakaṃ śikhigrīvaṃ viṣaṃ saktukādikandajaṃ etaiśca // grhtcm_18.41-46:7 //kāntetyādi kāntaṃ cumbakaṃ gairikaṃ pratītaṃ ṭaṅkaṇaṃ saubhāgyaṃ bhūmilatā bhūnāgaḥ rudhiraṃ śakragopaḥ raso viṣaṃ punaruktādviṣamatra dviguṇaṃ taiḥ // grhtcm_18.41-46:8 //ca punar mahiṣīṇāṃ karṇamalair hayāripatnīnāṃ śravaṇayor malāni taiḥ saha mṛtalohaṃ mṛtaṃ ca tallohaṃ ceti vāyasasya kākasya viṣṭhā śakṛt // grhtcm_18.41-46:9 //pārāvatasya viṣṭhā kapotaśakṛt strīpayo nārīkṣīraṃ etatsarvaṃ mākṣikādistrīkṣīrāntam ekataḥ kṛtvā miśritaṃ vidhāya ca punaretatkrāmaṇakalkaṃ raktapītagaṇaiḥ kiṃśukādiharidrādyaiḥ śatavārān bhāvayedityāgāmiślokasaṃbandhāt // grhtcm_18.41-46:10 //sāraṇakalkavidhānamāha bhāvyam ityādi // grhtcm_18.41-46:11 //pūrvoktasāraṇakalkaṃ kaṅguṇītaile jyotiṣmatīsnehe bhāvyaṃ tataḥ krauñcīpittabhāvanāḥ sapta deyāḥ dātavyāḥ // grhtcm_18.41-46:12 //punaḥ sāritapiṣṭiṃ sāritā yā rasendrabījapiṣṭis tām anena kalkena haṇḍikāyāṃ pacet vahninā pākaḥ kartavyaḥ // grhtcm_18.41-46:13 //sāraṇakalkapācanamāha yāvadityādi // grhtcm_18.41-46:14 //pūrvakalkasaṃyutāṃ piṣṭiṃ kiyatkālaṃ pacet yāvadraktā bhavati nāgaṃ ca gacchati nāganāśaḥ syāt nāge gacchati sati samuttārya punastāvatsarvasminsāraṇādau ca kṣepakrameṇa kṣepaṃ kṣipet // grhtcm_18.41-46:15 //puṃstvādyān ākāśagamanaparyantān bhogān dadātītyabhiprāyaḥ // grhtcm_18.41-46:16 // start grht 18.47-48 gold> abhrakamākṣikakanakaṃ nāgayutaṃ militaṃ vidhinā / sūte piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā // grht_18.47 // ṣaḍguṇagandhakadāhaḥ śilayā nāgaṃ samuttārya / tāre hemākṛṣṭirmilitā syāt ṣoḍaśāṃśena // grht_18.48 // *comm. mugdhāvabodhinī: piṣṭividhyantaramāha abhrakam ityādi // grhtcm_18.47-48:1 //abhrakaṃ pratītaṃ mākṣikaṃ tāpyaṃ kanakaṃ hema nāgayutaṃ nāgena sīsakena yutaṃ sahitaṃ vidhinā kartavyopadeśena etatsarvaṃ sūte militaṃ sat piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā piṣṭiḥ kāryā iti // grhtcm_18.47-48:2 //tāre hemākṛṣṭim āha ṣaḍityādi // grhtcm_18.47-48:3 //pūrvoktāyāṃ piṣṭyāṃ ṣaḍguṇagandhakadāhaḥ kāryaḥ punaḥ ṣaḍguṇaśilayā kṛtvā nāgaṃ samuttārya sīsakamapahāya sā niṣpannā piṣṭī ṣoḍaśāṃśena tāre rūpye militā satī hemākṛṣṭiḥ syātkanakoddhāraṇaṃ bhavet tāmranāgādiṣu dhātuṣu hema sthitameva tata ākṛṣṭiśabdo yuktaḥ // grhtcm_18.47-48:4 // start grht 18.49-50 gold> mākṣikanihataṃ śulbaṃ śilayā nihataṃ ca nāgatulyāṃśam / puṭitaṃ jambīrarasaiḥ saindhavasahitaṃ pacetsthālyām // grht_18.49 // taccūrṇaṃ ghṛtamadhukaṭaṅkaṇasahitaṃ ca guptamūṣāyām / tāre triguṇaṃ vyūḍhaṃ hemākṛṣṭirbhaveddivyā // grht_18.50 // *comm. mugdhāvabodhinī: nāgamāraṇavidhānamāha mākṣiketyādi // grhtcm_18.49-50:1 //mākṣikeṇa nihataṃ māritaṃ yat śulvaṃ śilayā manaḥśilayā nāgaṃ ca nihataṃ māritaṃ ubhayaṃ tulyāṃśaṃ samabhāgaṃ kāryaṃ punar jambīrarasaiḥ jambīradrāvaiḥ saindhavasahitam ubhayaṃ puṭitaṃ bhāvitaṃ satpacedvahninā pakvaṃ kuryāt // grhtcm_18.49-50:2 //kva sthālyāṃ mṛdbhājane ityarthaḥ // grhtcm_18.49-50:3 // start grht 18.51-52 gold> śulbaṃ balinā nihataṃ tīkṣṇaṃ daradena nihatasamabhāgam / ekīkṛtvā puṭayetpacen mātārasenaiva // grht_18.51 // tāre vyūḍhaṃ triguṇaṃ mārjārākṣanibhaṃ bhavettacca / liptaṃ rasena puṭitaṃ hemārdhena mātrayā tulyam // grht_18.52 // *comm. mugdhāvabodhinī: nāge tāre hemākṛṣṭimāha śulvamityādi // grhtcm_18.51-52:1 //balinā gandhakena nihataṃ sat samabhāgaṃ tulyāṃśaṃ kuryāt iti śeṣaḥ // grhtcm_18.51-52:2 //ubhayamekīkṛtya saṃmiśrya mātārasenaiva nārīkṣīreṇa puṭayet paced iti ślokārthaḥ // grhtcm_18.51-52:3 //hemākṛṣṭervidhānamāha tāre ityādi // grhtcm_18.51-52:4 //pūrvoktaṃ cūrṇaṃ śulbajaṃ tīkṣṇajaṃ vā tāre triguṇaṃ vyūḍhaṃ vāhitaṃ sat mārjārākṣasaṃnibha otunetrābhaṃ tāraṃ bhavet // grhtcm_18.51-52:5 //hemārdhena mātrayā tārārdhabhāgena parimāṇena hemnā tulyam anyūnādhikaṃ rasena payasā // grhtcm_18.51-52:6 // start grht 18.53-55 gold> liptaṃ tadanu puṭitaṃ nāgaṃ hi rasena pādayuktena / kharparakasthaṃ kṛtvā kāryaṃ vidhinā dṛḍhaṃ tāpyam // grht_18.53 // nirguṇḍīrasabhāvitapuṭitaṃ śilayā vartitaṃ ślakṣṇam / tāvanmṛditapuṭitaṃ nirutthabhāvaṃ vrajedyāvat // grht_18.54 // tāre tannirvyūḍhaṃ yāvatpītaṃ bhavedruciram / hemasamena ca militaṃ mātrātulyaṃ bhavetkanakam // grht_18.55 // *comm. mugdhāvabodhinī: punarnāgavidhānamāha liptamityādi // grhtcm_18.53-55:1 //triguṇaṃ yathā syāt tathā pādayuktena rasena caturthāṃśasahitasūtena saha nāgaṃ sīsakaṃ kharparakasthaṃ mṛdbhājanakhaṇḍasthitaṃ kṛtvā vidhinā rasajñopadeśena dṛḍhaṃ tāpyaṃ vahniyutaṃ sat nihataṃ kuryāditi vākyārthaḥ // grhtcm_18.53-55:2 //taccāha nirguṇḍītyādi // grhtcm_18.53-55:3 //pakvaṃ nāgacūrṇaṃ ślakṣṇaṃ śreṣṭhavidhānaṃ yathā syāttathā śilayā vartitaṃ san nirguṇḍīrasabhāvitapuṭitaṃ pūrṇaṃ bhāvitaṃ gharmapuṭitaṃ paścātpuṭitaṃ vahnipuṭitaṃ kuryāt // grhtcm_18.53-55:4 //punaryāvannirutthabhāvaṃ aśīratvaṃ vrajet tāvanmṛditapuṭitaṃ marditapācitaṃ kuryād ityarthaḥ // grhtcm_18.53-55:5 //taccāha tāre ityādi // grhtcm_18.53-55:6 //tannirutthanāgacūrṇaṃ yāvatpītaṃ pītavarṇaṃ tāraṃ bhavet tāvadvāraṃ nirvyūḍhaṃ kuryāt // grhtcm_18.53-55:7 //punarhemasamena kanakatulyāṃśena mātrātulyaṃ militaṃ sat ruciraṃ manoramaṃ kanakaṃ sarvaṃ bhavedityarthaḥ // grhtcm_18.53-55:8 // start grht 18.56-63 gold> tāpyaṃ cāṃgulisaṃjñaṃ cūrṇaṃ kṛtvā tadantare dattvā / śulbasya guptamūṣā kāryā puṭitāpyatha ca dhmātā // grht_18.56 // hemnā militaṃ vidhinā mātrātulyaṃ bhavatyeva / tāpyavidhānamāha tāpyamityādi // grhtcm_18.56:1 // aṅgulisaṃjñaṃ tāpyaṃ svarṇamākṣikaṃ cūrṇaṃ kṛtvā tadantare taccūrṇam antare madhye dattvā śulbasya tāmrasya guptamūṣā andhamūṣā kāryā tatra nale ityabhiprāyaḥ // grhtcm_18.56:2 //sā mūṣā puṭitā dhmātā kāryeti vidhānam uktam // grhtcm_18.56:3 //taccāha hemnetyādi // grhtcm_18.56:4 //pakvaṃ yanmākṣikacūrṇaṃ taddhemnā kṛtvā // grhtcm_18.56:5 // start grht 18.57-63 pādādijīrṇasūte lihyāt patrāṇi hemakṛṣṭīnām // grht_18.57 // krāmaṇayogena tato vilipya vidhinā nidhāya tulyādhaḥ / paścāddhemnā sahitaṃ dhmātaṃ mūṣodare samāvartya // grht_18.58 // yantraṃ haṇḍyāṃ pakvaṃ pañcamṛdāvāpya puṭapakvam / pādādijīrṇasūte pādādinā pādārdhasamānadinā jīrṇo yo'sau sūtaḥ tasmin hemakṛṣṭīnāṃ patrāṇi kaluṣakanakānāṃ patrāṇi lihyāt krāmaṇayogena lepayedityāgāmiślokāt // grhtcm_18.57-58:1 // taccāha krāmaṇetyādi // grhtcm_18.57-58:2 //tato rasalepānantaraṃ krāmaṇayogena kunaṭīmākṣikaviṣam ityādinoktena vilipya tulyādhaḥ tulyaṃ yathā syāttathā adhobhāge nidhāya mūṣodare dhmātaṃ kuryāt // grhtcm_18.57-58:3 //punaḥ paścāddhemnā kanakena sahitaṃ āvartya dhmātaṃ kuryāt // grhtcm_18.57-58:4 // start grht 18.59-63 vakṣyāmi cālepavidhiṃ kramati ca sūto yathā hi patreṣu / rañjati yena vidhinā samāsataḥ sūtarājastu // grht_18.59 // kṛtvālaktakavastraṃ liptamanusnehamupari cūrṇena / avacūrṇitaṃ tu kṛtvā gandhakaśilayā vidhānena // grht_18.60 // tadupari śṛtaṃ ca dattvā gandhakaśilācūrṇaṃ ca sūtavare / paścādvartiḥ kāryā pātre dhṛtvāyase ca same // grht_18.61 // dīpaṃ pratibodhya tatastailaṃ dattvā tataḥ stokam / pākaṃ yāmasyārdhaṃ svāṅge śītaṃ tataḥ kāryam // grht_18.62 // gṛhṇīyādatha sūtakṛṣṭīṃ liptā tatastena / krāmaṇayogairliptvā puṭitā sā hemni nirdhmātā // grht_18.63 // *comm. mugdhāvabodhinī: taccāha yantramityādi // grhtcm_18.59-63:1 //vā yantraṃ pañcamṛdā valmīkamṛt gairikaṃ khaṭikā saindhavaṃ iṣṭikā ceti pañcamṛdaḥ tayā kṛtvā haṇḍyāṃ sthālyāṃ pakvaṃ kāryam // grhtcm_18.59-63:2 //atha puṭapakvaṃ gajapuṭādinā pācyamityarthaḥ // grhtcm_18.59-63:3 //lepanavidhiṃ vakṣyāmi yathā patreṣu lepaḥ kāryaḥ punar yathā patreṣu kramati svaguṇān prakāśayati punaryena vidhinā rañjanaṃ rāgaṃ dadāti samāsataḥ saṃkṣepataḥ vidhinā vidhānataḥ sūtarāja evaṃvidho bhavet tamupāyaṃ vakṣyāmīti // grhtcm_18.59-63:4 //atha lepakrāmaṇaṃ rañjanavidhānamāha kṛtvālaktakavastram ityādi // grhtcm_18.59-63:5 //prathamaṃ ālaktakaṃ vastraṃ alaktena rañjitaṃ yadvastraṃ tad ālaktakaṃ anu paścāt snehaṃ kaṅguṇyādīnāṃ tailaṃ liptaṃ kāryaṃ tattailaliptavastropari vakṣyamāṇauṣadhānāṃ cūrṇena avacūrṇanaṃ kuryāt tailaliptavastraṃ gandhakaśilayā avacūrṇitaṃ kṛtvā tadupari dātavyaṃ darśayati // grhtcm_18.59-63:6 //punastadupari gandhakaśilācūrṇopari śṛtaṃ dattvā punargandhakaśilācūrṇaṃ sūtavare sūtarājopari dattvā paścāttatkaraṇānantaraṃ vartiḥ kāryā sā vartir āyase lohamaye same samabhūmau pātre dhṛtvā tatropari kāryā // grhtcm_18.59-63:7 //vidhyantaraṃ darśayati dīpam ityādi // grhtcm_18.59-63:8 //tato varteḥ pātropari karaṇānantaraṃ dīpaṃ pratibodhya prajvālya tato vāraṃvāraṃ stokamalpaṃ tailaṃ dattvā yāvadyāmasya praharasya ardhaṃ syāttāvatpākaṃ kuryāt iti śeṣaḥ // grhtcm_18.59-63:9 //tato'nantaraṃ tatpatitaṃ tailaṃ svāṅgaśītaṃ kāryaṃ aṅge tailadravarūpe śarīre yathāsvaṃ svayameva śītaṃ yathā syāttathā kāryam // grhtcm_18.59-63:10 //taccāha gṛhṇīyād ityādi // grhtcm_18.59-63:11 //atha śītakaraṇānantaram // grhtcm_18.59-63:12 //sūtakṛṣṭīṃ ca gṛhṇīyāt karmavit iti śeṣaḥ // grhtcm_18.59-63:13 //tato'nantaraṃ sā sūtakṛṣṭī tena patreṇa liptā satī krāmaṇayogair liptvā hemni suvarṇe nirdhmātā kāryeti // grhtcm_18.59-63:14 // start grht 18.64-67 athavā daradaśilālair gandhakamākṣīkapakvamṛtanāgaiḥ / kaṃkuṣṭhapravālasahitaiḥ piṣṭaiśca kaṅguṇītaile // grht_18.64 // madhye sūto yukto mṛditaḥ khalve tathāyase vidhinā / saṃsvedya vaṃśanalikāṃ dolāyantreṇa sveditaṃ tridinam // grht_18.65 // etairliptvā kṛṣṇaiḥ patraṃ pūrvoktavidhānena / nāgaṃ dattvā prakaṭaṃ stokaṃ stokaṃ krameṇaiva // grht_18.66 // bhavati hi kanakaṃ divyamakṣīṇaṃ devayogyaṃ ca / evaṃ jāritasūte sakalāḥ khalu haṇḍikāḥ sarvāḥ // grht_18.67 // *comm. mugdhāvabodhinī: vidhyantaramāha athavetyādi // grhtcm_18.64-67:1 //darado hiṅgulaḥ śilā manohvā ālaṃ haritālaṃ taiḥ gandhakaḥ pratītaḥ mākṣikaṃ yatpakvaṃ sindūrīkṛtaṃ mṛtanāgaśca taiḥ // grhtcm_18.64-67:2 //punaḥ kaṅkuṣṭhapravālasahitaiḥ kaṅkuṣṭhaṃ viraṅgaṃ pravālaṃ vidrumaṃ tābhyāṃ sahitaiḥ // grhtcm_18.64-67:3 //punaretaiḥ kaṅguṇītaile jyotiṣmatītaile piṣṭaiś cūrṇīkṛtaiḥ madhye sūto yuktaḥ kārya ityagrimaślokasaṃbandhāt // grhtcm_18.64-67:4 //taccāha madhye ityādi // grhtcm_18.64-67:5 //pūrvoktairauṣadhaiḥ kṛtvā madhye auṣadhāntaḥ sūto yuktaḥ kāryaḥ // grhtcm_18.64-67:6 //punarmardayitvā vaṃśanalikāṃ riktodarāṃ prati saṃvedya dinatrayaṃ dolāyantreṇa sveditaṃ kuryādityarthaḥ // grhtcm_18.64-67:7 //taccāha liptvetyādi // grhtcm_18.64-67:8 //etāni sveditauṣadhāni saṃyuktāni taiḥ kṛṣṇaiḥ kṛṣṇalavaṇaiḥ pūrvoktavidhānena sūtakṛṣṭīvidhānena patraṃ liptvā punaḥ prakaṭaṃ yathā syāt tathā stokaṃ alpamalpaṃ krameṇa nāgaṃ dattvā kanakaṃ jāyate ityagrimaślokasaṃbandhaḥ // grhtcm_18.64-67:9 //evaṃ kṛte sati akṣīṇaṃ akṣayaṃ divyaṃ pravaraṃ devayogyaṃ devā indrādayastadyogyaṃ kanakaṃ bhavati // grhtcm_18.64-67:10 //yukto'yamarthaḥ // grhtcm_18.64-67:11 //evaṃ jāritasūte jāritakarmakṛte rase khalu niścitaṃ sarvā haṇḍikāḥ sarve dhātvādyāḥ sakalāḥ saprasavāḥ syurityarthaḥ // grhtcm_18.64-67:12 // start grht 18.68 nirbījaṃ samajīrṇe pādaikenaiva ṣoḍaśāṃśena / ardhena pādayogaṃ pādenaikena tulyakanakaṃ ca // grht_18.68 // *comm. mugdhāvabodhinī: viśeṣamāha nirbījamityādi // grhtcm_18.68:1 //nirbījaṃ yathā syāttathā samajīrṇaṃ pādena turyāṃśena phalaṃ dadāti tathā ardhena jīrṇena ṣoḍaśāṃśena phalaṃ dadāti ca punastadardhena jīrṇena tatpādayogaṃ tatpādena ekena tatpādayogaṃ phalaṃ dadātīti sarvatra vācyam // grhtcm_18.68:2 //tulyakanakaṃ ca jīrṇaṃ pūrṇaṃ phalaṃ dadātīti // grhtcm_18.68:3 // start grht 18.69 tārākṛṣṭiṃ vakṣye mṛtavaṅgaṃ tālakena tulyāṃśam / lambitamatha nirdhmātaṃ tāmraṃ tārachaviṃ vahati // grht_18.69 // *comm. mugdhāvabodhinī: hemākṛṣṭyanantaraṃ tārākṛṣṭiṃ vakṣye ahaṃ kaviḥ kathayāmi mṛtavaṅgaṃ māritaṃ vaṅgaṃ tālakena haritāleneti // grhtcm_18.69:1 //atha tāmraṃ tulyāṃśaṃ lambitaṃ vistīrṇaṃ yathā syāt tathā nirdhmātaṃ sat tārachaviṃ vahati rūpyadyutiṃ prāpnotītyarthaḥ // grhtcm_18.69:2 // start grht 18.70 paścānnāgaṃ deyaṃ prakāśamūṣāsu nirmalaṃ yāvat / tāvad dhmātaṃ vidhinā sunirmalaṃ nistaraṅgaṃ tu // grht_18.70 // *comm. mugdhāvabodhinī: taccāha paścādityādi // grhtcm_18.70:1 //paścādvaṅgatāmrayogānantaraṃ prakāśamūṣāsu yāvat nirmalaṃ malavarjitaṃ syāttāvannāgaṃ deyaṃ punaryāvannirmalam ujjvalaṃ nistaraṅgaṃ nāgormivarjitaṃ syāt tāvadvidhinā dhmātaṃ kuryādityarthaḥ // grhtcm_18.70:2 // start grht 18.71-72 tālaśilāsarjikābhiḥ saindhavalavaṇena nayanahitasahitaiḥ / ekaikaṃ sahitaṃ vā vedhaṃ dattvā punaḥ śulbe // grht_18.71 // chagaṇaṃ māhiṣatakraṃ snuhīkṣīreṇa sarpiṣā kramaśaḥ / saguḍadugdhamadhuvimiśraiḥ kramaśo vedhe niṣekaśca // grht_18.72 // *comm. mugdhāvabodhinī: viśeṣamāha tāletyādi // grhtcm_18.71-72:1 //tālaṃ haritālaṃ śilā manohvā sarjikā pratītā tābhiḥ saindhavaṃ ca tat lavaṇaṃ ca tena nayanahitasahitaiḥ etaiḥ kṛtvā ekaikaṃ pṛthaktvena vā sahitam ekatvena punaḥ śulve tāmre vedhaṃ pratidadhyāditi // grhtcm_18.71-72:2 //tāravedhaniṣekānyāha chagaṇam ityādi // grhtcm_18.71-72:3 //chagaṇaṃ vanotpannaṃ māhiṣaṃ takraṃ mahiṣyāḥ idaṃ māhiṣaṃ snuhikṣīreṇa sehuṇḍadugdhena saha punaḥ sarpiṣā ghṛtena saha guḍadugdhamadhubhir miśraiḥ militaṃ kṛtvā kramaśo vedhakarmaṇi niṣekaḥ kāryaḥ // grhtcm_18.71-72:4 // start grht 18.73 silver> kāñcī brāhmī kuṭilaṃ tālakaṃ samabhāgayojitaṃ dhmātam / śulbaṃ viddhamanena tu tārākṛṣṭirbhaveddivyā // grht_18.73 // *comm. mugdhāvabodhinī: tārākṛṣṭimāha kāñcītyādi // grhtcm_18.73:1 //kāñcī svarṇamākṣikaṃ brāhmī somāhvā kuṭilaṃ sīsaṃ tālakaṃ pratītaṃ etatsamayojitaṃ samāṃśamelitaṃ sat dhmātaṃ kuryāt punaranena kāñcyādigaṇena viddhaṃ śulbaṃ divyā manoramā tārākṛṣṭirbhavet // grhtcm_18.73:2 // start grht 18.74-75 evaṃ tārākṛṣṭirliptvā viddhā rasena sāritena / tāraṃ karoti vimalaṃ lepaṃ vā pādajīrṇādi // grht_18.74 // iti miśrīkṛtaviddhaṃ kramitaṃ tvatha mātṛkātulyam / tāradalaṃ bhavati chedanatāḍananikaṣaiśca nirdoṣam // grht_18.75 // *comm. mugdhāvabodhinī: tārākṛṣṭimāha evamityādi // grhtcm_18.74-75:1 //evaṃ uktavidhānena sāritena sāraṇākarmakṛtena liptvā viddhā satī tārākṛṣṭirbhavet // grhtcm_18.74-75:2 //punariyaṃ tārākṛṣṭiḥ tāraṃ vimalaṃ malavarjitaṃ karoti vā pādajīrṇādi pādena jīrṇaṃ yasmin ādiśabdād ardhasamagrahaṇaṃ kāryaṃ tat lepamiti // grhtcm_18.74-75:3 //viśeṣamāha itītyādi // grhtcm_18.74-75:4 //iti pūrvoktavidhānena miśrīkṛtaṃ militaṃ viddhaṃ kramitaṃ mātṛkātulyaṃ samāṃśaṃ sat tāradalaṃ rūpyapatraṃ bhavati tadrūpyadalaṃ chedanatāḍananikaṣaiḥ chedanaṃ khaṇḍanaṃ tāḍanaṃ ghanaghātaḥ nikaṣaṃ śilopari parīkṣaṇaṃ tairiti tāpaiśca nirdoṣaṃ tadbhavati // grhtcm_18.74-75:5 // start grht 18.76 evaṃ vedhavidhānaṃ śāstravidhijñena karmakuśalena / jñātvā gurūpadeśaṃ kartavyaṃ karmanipuṇena // grht_18.76 // *comm. mugdhāvabodhinī: evaṃ amunā prakāreṇa śāstravidhijñena śāstrasya vidhiṃ jānātīti saḥ tena karmanipuṇena saṃskārapravīṇena kuśalena kartrā gurūpadeśaṃ gururuktalakṣaṇo granthādau tasya upadeśaṃ jñātvā vedhavidhānaṃ kartavyam ityarthaḥ // grhtcm_18.76:1 // start grht 19.1 iti rasarājasya vidhau vedhavidhānaṃ prasaṃgataḥ proktam / adhunā proktānapi vakṣyāmi rasāyane yogān // grht_19.1 // *comm. mugdhāvabodhinī: atha bhakṣaṇavidhānamāha itītyādi // grhtcm_19.1:1 //rasarājasya vidhau rasendrakarmavidhāne vedhavidhānaṃ prasaṅgataḥ prastāvataḥ proktaṃ na tu svaprajñāsamam // grhtcm_19.1:2 //adhunā proktānapi api śabdādanubhūtānapi rasāyane jarāvyādhināśanavidhau yogān dravyasamudāyātkān vakṣyāmi kathayāmītyarthaḥ // grhtcm_19.1:3 // start grht 19.2-4 ādau prātaḥ prātaḥ saindhavayuktaṃ ghṛtaṃ pibettridinam / tadanu kvāthaṃ tridinaṃ yuñjīyāt ketakītanujam // grht_19.2 // vidhinā svedyo dehaḥ kartavyo vārtikendreṇa / kvathitaṃ kaṭurohiṇyāḥ saṃśodhanam anuprayuñjīta // grht_19.3 // tadanu ca śuddhādūrdhvaṃ śleṣmānte recite sakalam / yāvakapathyaṃ tridinaṃ ghṛtasahitaṃ tatprayuñjīta // grht_19.4 // *comm. mugdhāvabodhinī: kāyaśodhanamāha ādāvityādi // grhtcm_19.2-4:1 //prathamaṃ prātaḥ prātaḥ pratyūṣe tridinaṃ saindhavamilitaṃ ghṛtam ājyaṃ pibet // grhtcm_19.2-4:2 //anyasaṃyogamāha tadanu ghṛtasaindhavānantaraṃ ketakītanujaṃ kvāthaṃ ketakyāḥ tanuḥ śarīraṃ tasmājjātaṃ ketakīmūlasaṃbhavam ityarthaḥ aṅge'pyanukte vihitaṃ tu mūlaṃ iti nyāyāt tridinaṃ prayuñjīyādityarthaḥ // grhtcm_19.2-4:3 //vidhyantaram āha vidhinetyādi // grhtcm_19.2-4:4 //tato vidhinā svedavidhānena dehaḥ śarīraṃ vārtikendreṇa rasasaṃpradāyavidā svedyaḥ svinnaḥ kartavyaḥ // grhtcm_19.2-4:5 //anyatkiṃ kaṭurohiṇyāḥ tiktāyāḥ kvathitaṃ prasādhitaṃ samyak śuddhikaraṇaṃ anuprayuñjīta svedānantaram ityabhiprāyaḥ // grhtcm_19.2-4:6 //vidhyantaramāha tad ityādi // grhtcm_19.2-4:7 //tadanu kaṭukarohiṇīsevanānantaraṃ śuddhād ūrdhvaṃ yathā syāt tathā śleṣmāntarecite sati yathā śleṣmaṇo'ntaḥ syāttathā recite sati tridinaparimāṇaṃ yāvakapathyaṃ ghṛtasahitaṃ prayuñjīteti // grhtcm_19.2-4:8 // start grht 19.5-7 punarapi ca pānayogaṃ vakṣyāmi ca sakalabhuvanahitakṛtaye / pītvā prathame yāme coṣṇodakasamamidaṃ cūrṇam // grht_19.5 // pathyāsaindhavadhātrīmaricavacāguḍaviḍaṅgarajanīnām / śuṇṭhīpippalyor api cūrṇaṃ tridinaṃ prayuñjīta // grht_19.6 // amunā śuddhaśarīraḥ parihatasaṃsargadoṣabalī / pītvā payasā sahitaṃ yāvakamamunā bhavecchuddhaḥ // grht_19.7 // *comm. mugdhāvabodhinī: vidhyantaramāha punarapītyādi // grhtcm_19.5-7:1 //punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt // grhtcm_19.5-7:2 //śodhanāya cūrṇamāha pathyetyādi // grhtcm_19.5-7:3 //pathyā harītakī saindhavaṃ pratītaṃ dhātrī āmalakaṃ marīcam ūṣaṇaṃ vacā ugragandhā guḍaḥ pratītaḥ viḍaṅgaṃ kṛmighnaṃ rajanī haridrā śuṇṭhīpippalyor apīti śuṇṭhī nāgaraṃ pippalī māgadhī āsāṃ auṣadhīnāṃ cūrṇaṃ tridinaṃ prayuñjīta // grhtcm_19.5-7:4 //uṣṇajalasamamiti jñeyam // grhtcm_19.5-7:5 // amunetyādi / amunā vakṣyamāṇavirecanena yāvakādinā śuddhaśarīraḥ san parihatasaṃsargadoṣabalī bhavati saṃsargeṇa ye doṣāḥ śarīrābhyantarāste saṃsargadoṣāḥ te parihatā jitā yena saḥ parihatasaṃsargadoṣaḥ tena balī balayuktaḥ doṣanivṛttau guṇapravṛttir ityavaśyam // grhtcm_19.5-7:6 // kiṃ kṛtvā parihatadoṣaḥ amunā payasā uṣṇodakena yāvakaṃ alaktaṃ pītvā śuddho bhavedityarthaḥ // grhtcm_19.5-7:7 // start grht 19.8 akṛtakṣetrīkaraṇe rasāyanaṃ yo naraḥ prayuñjīta / tasya krāmati na rasaḥ sa rasaḥ sarvāṅgadoṣakṛdbhavati // grht_19.8 // *comm. mugdhāvabodhinī: saṃśodhanasyākaraṇe doṣamāha akṛtetyādi // grhtcm_19.8:1 //yo naraḥ pumān akṛtakṣetrīkaraṇe dehe iti śeṣaḥ na kṛtaṃ akṛtaṃ kṣetrīkaraṇaṃ yasmin tasminsati rasāyanaṃ jarāvyādhivināśanauṣadhaṃ prayuñjīta tasya puṃso raso na krāmati svaguṇānna prakāśayati tarhi kiṃ sarvāṅgadoṣakṛdbhavati bāhucaraṇādiṣu ṣaṭsvaṅgeṣu vikārakṛt syāt // grhtcm_19.8:2 // start grht 19.9 iti śuddho jātabalaḥ śālyodanayāvakākhyamudgarasaḥ / kṣetrīkṛtanijadehaḥ kurvīta rasāyanaṃ vidhivat // grht_19.9 // *comm. mugdhāvabodhinī: rasāyanādhikāratvam āha itītyādi // grhtcm_19.9:1 //pūrvoktavidhānena śuddhaḥ san yo jātabalo bhavati sa kṣetrīkṛtanijadehaḥ akṣetraṃ kṣetraṃ kriyata iti kṣetrīkṛto nijadehaḥ śarīraṃ yena saḥ matimān rasāyanaṃ vidhivatprakurvīta // grhtcm_19.9:2 //kaiḥ jātabalaḥ śālyodanaṃ ca yāvakākhyaṃ ca mudgāśca taiḥ // grhtcm_19.9:3 // start grht 19.10-11 suratarutailaghṛtamadhudhātrīrasapayāṃsi nirmathya / pītvā viśuddhakoṣṭho bhavati pumānantaritaśuddhaḥ // grht_19.10 // māsena kāntimedhe dvābhyāṃ praśamayati doṣanikaraṃ ca / māsatritayena punaḥ svādamaravapurmahātejāḥ // grht_19.11 // *comm. mugdhāvabodhinī: vidhyantaramāha suratarvityādi // grhtcm_19.10-11:1 //antaritaśuddhaḥ antaritaṃ śuddhaṃ yasya saḥ grahaṇīrogādivarjita ityarthaḥ etāni auṣadhāni nirmathya pītvā viśuddhakoṣṭho bhavati viśuddhaṃ malavarjitaṃ koṣṭhaṃ udaraṃ kasyetyevaṃvidho bhavati // grhtcm_19.10-11:2 //tāni kāni suratarutailetyādīni suratarur devavṛkṣaḥ tattailapeṣaṇaṃ tailamityarthaḥ ghṛtaṃ ājyaṃ madhu kṣaudraṃ dhātrīrasaḥ āmalakīsalilaṃ payo dugdhaṃ etāni sarvāṇi nirmathya ekīkṛtyetyarthaḥ // grhtcm_19.10-11:3 //etadauṣadhabhakṣaṇaguṇaṃ māsakrameṇāha māsenetyādi // grhtcm_19.10-11:4 //asya auṣadhasya māsena māsapramāṇena bhakṣaṇāt kāntir bhavati medhā ceti dvābhyāṃ dvimāsābhyāṃ doṣanikaraṃ gadasamudāyaṃ praśamayati śāntiṃ nayati punarmāsatritayena trimāsapramāṇena svāt svasāmānyaśarīrāt amaravapurdevaśarīro mahātejāḥ dīptimān syādityarthaḥ // grhtcm_19.10-11:5 // start grht 19.12 suradārutailamājyaṃ triphalārasasaṃyutaṃ ca samabhāgam / pītaṃ tat saptāhānnayanavikāraṃ śamaṃ nayati // grht_19.12 // *comm. mugdhāvabodhinī: yogāntaramāha suradārvityādi // grhtcm_19.12:1 //suradārutailaṃ devadārutailaṃ ājyaṃ ghṛtaṃ triphalārasasaṃyutaṃ triphalāyā rasena draveṇa saṃyutaṃ sahitaṃ ca punaḥ samabhāgaṃ tulyāṃśaṃ tatpītaṃ sat saptāhāt saptadinapramāṇataḥ nayanavikāraṃ netrasaṃbhavaṃ rogaṃ śamaṃ nayati śāntiṃ prāpayati // grhtcm_19.12:2 // start grht 19.13 suratarutailaṃ saghṛtaṃ pītvā śālyodanaṃ ca sakṣīram / jīrṇāhāre bhuktvā harati hi sakuṣṭhān pīnasādīṃśca // grht_19.13 // *comm. mugdhāvabodhinī: yogāntaramāha suratarutailam ityādi // grhtcm_19.13:1 //devadārutailaṃ saghṛtaṃ sājyaṃ etadubhayaṃ pītvā sakṣīraṃ śālyodanaṃ bhuktvā ṣaṣṭikaudanam ityabhiprāyaḥ punarjīrṇāhāre pratidinaṃ dināntavīradvaye veditavyam // grhtcm_19.13:2 //ca punaḥ sakuṣṭhān kuṣṭhaiḥ saha vartante evaṃvidhān pīnasādīn rogān harati dūrīkaroti // grhtcm_19.13:3 // start grht 19.14 ghṛtasahitaḥ pittakṛtāntailayukto vātasaṃbhavān rogān / guḍasahito madhunā vā kaphajān hantyamaradārurasaḥ // grht_19.14 // *comm. mugdhāvabodhinī: yogāntaramāha ghṛtasahita ityādi // grhtcm_19.14:1 //amaradāruraso devadārujalaṃ ghṛtasahitaṃ ājyamiśritaḥ pittakṛtān rogān harati nāśayati // grhtcm_19.14:2 //punastailayutastailena miśrito devadārurasaḥ vātasaṃbhavān rogān hanti // grhtcm_19.14:3 //punarguḍasahitaḥ vā madhunā kṣaudreṇa sahito devadārurasaḥ vātasaṃbhavān rogān hanti // grhtcm_19.14:4 //punar guḍasahitaḥ vā madhunā kṣaudreṇa sahito devadārurasaḥ kaphajān rogān hantīti vākyārthaḥ // grhtcm_19.14:5 // start grht 19.15 varjitakāṃjikaśākaṃ payasā śālyodanaṃ ca yuñjīta / dvicatuḥṣaṭpalamānaṃ mātrādhamamadhyamajyeṣṭhāḥ // grht_19.15 // *comm. mugdhāvabodhinī: rasāyane bhojyābhojyamāha varjitetyādi // grhtcm_19.15:1 //varjitakāñjikaśākaṃ varjitaṃ kāñjikaṃ sauvīraṃ śākaṃ vāstukādi ca yasmin tattathā payasā kṣīreṇa saha śālyodanaṃ bhuñjīta // grhtcm_19.15:2 //punaḥ śālyodanaṃ kiyanmānaṃ dvicatuḥṣaṭpalamānam // grhtcm_19.15:3 //atra mātrādhamamadhyamajyeṣṭhā dvicatuḥṣaṭpalapramāṇā adhamamadhyamottamabaleṣu prayojyetyarthaḥ // grhtcm_19.15:4 // start grht 19.16-19 tadanu pātanaśuddhaṃ sūtakam āroṭam aśnīyāt / svedanamūrcchotthāpanapātanarodhāśca niyamaśca // grht_19.16 // abhrakasahitaḥ pātyo vidhinā yāvatsthiro bhavati / athavā mākṣikasahitaḥ pātyaḥ sūto vidhānena // grht_19.17 // ityāroṭaḥ sūtaḥ kṣetrīkaraṇe niyujyate prathamam / atha rasayogamāha tadityādi // grhtcm_19.16-18ab:1 // tadanu pathyamātropayogānantaraṃ pātanaśuddhaṃ pātanena śuddhaṃ sūtakaṃ āroṭam eva sāmānyam evāśnīyāt bhakṣayet // grhtcm_19.16-18ab:2 //ca punaḥ svedanamūrchotthāpanarodhāśca svedanaṃ ca mūrchā ca utthāpanaṃ ca pātanāni ca nirodhaśceti dvandvaḥ ete yadyapi santi niyamaśca yadyapyasti tathāpyāroṭaḥ pātanena syād ityarthaḥ // grhtcm_19.16-18ab:3 //prasaṅgataḥ pātanamāha abhraketyādi // grhtcm_19.16-18ab:4 //sūtaḥ abhrakasahitaḥ gaganamilitaḥ san pātyaḥ // grhtcm_19.16-18ab:5 //kena vidhānena ḍamarukayantrādinā // grhtcm_19.16-18ab:6 //punastāvadyāvatsthiro bhavati // grhtcm_19.16-18ab:7 //athavā vidhyantare sūto mākṣikasahitaḥ pātyo vidhānena ayamapi yāvatsthiro bhavati // grhtcm_19.16-18ab:8 //rasāyane sūtasya āroṭādividhānamāha itītyādi // grhtcm_19.16-18ab:9 //āroṭa iti pūrvoktena pātanakarmaṇā ūrdhvādhastiryagbhavena sādhita āroṭaḥ saḥ prathamaṃ yathā syāttathā rasāyane jarāvyādhināśane niyujyate iti // grhtcm_19.16-18ab:10 //athavā kalkayogena rasādisambhūtena raso bhasma kṛtvā // grhtcm_19.17:1 // start grht 19.18-19 athavā bhasma ca kṛtvā baddho vā kalkayogena // grht_19.18 // mākṣikaśilājatulohacūrṇapathyākṣaviḍaṅgaghṛtamadhubhiḥ / saṃyuktaṃ rasamādau kṣetrīkaraṇāya yuñjīta // grht_19.19 // *comm. mugdhāvabodhinī: dvividhaṃ bhasma ūrdhvagaṃ talabhasma ca varṇabhedena ṣaḍvidhaṃ śvetaṃ bhasma pītaṃ bhasma haritaṃ bhasma raktaṃ bhasma kṛṣṇaṃ bhasma karburaṃ bhasma iti ṣaḍvidhaṃ tatkṛtvā kṣetrīkaraṇe niyujyate prathamam // grhtcm_19.18cd-19:1 //rasayogamāha mākṣiketyādi // grhtcm_19.18cd-19:2 //mākṣikaṃ tāpyaṃ śilājatu prasiddhaṃ lohacūrṇaṃ māritamuṇḍasya rajaḥ pathyā harītakī akṣo vibhītakaḥ viḍaṅgaṃ kṛmighnaṃ ghṛtam ājyaṃ madhu kṣaudraṃ etaiḥ samprayuktaṃ rasaṃ kṣetrīkaraṇāya prayuñjīteti vākyārthaḥ // grhtcm_19.18cd-19:3 // start grht 19.20 iti kalkīkṛtasūtaṃ ghanakāntamadhughṛtādisaṃyuktam / bhuktvāmaratāṃ gacchetkṣetrīkaraṇaṃ pradhānamidam // grht_19.20 // *comm. mugdhāvabodhinī: ityuktavidhānena kalkīkṛtaṃ sūtaṃ bhuktvā amaratāṃ devatvaṃ gacchet // grhtcm_19.20:1 //iti kiṃ ghanakāntamadhughṛtādisaṃyuktaṃ ghano'bhrakaḥ kāntaṃ lohajāti madhu kṣaudraṃ ghṛtam ājyaṃ ādiśabdāt sitā grāhyā etaiḥ saṃyuktaṃ sat kalkīkṛtaṃ idaṃ ca pradhānaṃ kṣetrīkaraṇaṃ kṣetrī kriyate'neneti // grhtcm_19.20:2 //ityāroṭakriyā // grhtcm_19.20:3 // start grht 19.21 atha kṛṣṇaṃ vā pītaṃ vā saṃyojyaṃ ghanaṃ śikhiprabhaṃ bahuśaḥ / surabhīkṣīraniṣiktaṃ gatagiridoṣaṃ rasāyane yojyam // grht_19.21 // *comm. mugdhāvabodhinī: atha patrābhrakriyā // grhtcm_19.21:1 //kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam // grhtcm_19.21:2 // start grht 19.22 niścandrikamapi śuddhaṃ viḍaṃgatriphalājyamadhusamāyuktam / pratidivasaṃ palamekaṃ bhuktvā kṣīrāśano vidhinā // grht_19.22 // *comm. mugdhāvabodhinī: abhrakayogamāha niścandrikamityādi // grhtcm_19.22:1 //ghanaṃ niścandrikamapi śuddhaṃ candrikārahitamapi nirdoṣaṃ viḍaṅgatriphalājyamadhurasamāyuktaṃ kṛmighnaharītakīvibhītakāmalakaghṛtakṣaudramilitaṃ pratidivasaṃ pratidinaṃ ekapalapramāṇaṃ sarvaṃ bhuktvā vidhinā śuddhaśarīravidhānena kṣīrāśano bhavet kṣīreṇa saha śālyodanāśanaṃ samācaredityarthaḥ // grhtcm_19.22:2 // start grht 19.23 trikaṭukaviḍaṅgatriphalāmākṣikaśilājatuyutaṃ vyoma / kṣīraudanam aśnīyājjīvati jantuḥ śataṃ varṣam // grht_19.23 // *comm. mugdhāvabodhinī: taccāha trikaṭuketyādi // grhtcm_19.23:1 //vyoma abhrakaṃ trikaṭukaviḍaṅgatriphalāmākṣikaśilājatuyutaṃ pippalīmaricanāgaraharītakīvibhītakāmalakakṣaudraśilājatumilitaṃ aśnīyād bhakṣayet // grhtcm_19.23:2 //punaḥ kṣīraudanaṃ pathyamaśnīyāt // grhtcm_19.23:3 //eva kṛte sati jantuḥ śataṃ jīvati jantujanyuśarīriṇaḥ ityamaraḥ // grhtcm_19.23:4 //iti patrābhrakaprakriyā // grhtcm_19.23:5 // start grht 19.24 ityevamādayo'nye kāñjikayuktāśca kīrtitā bahuśaḥ / patrābhrakaprayogā varjyā niryuktikāste hi // grht_19.24 // *comm. mugdhāvabodhinī: abhrakasyottarottaraṃ darśayannāha itītyādi // grhtcm_19.24:1 //ityevamādayaḥ iti pūrvoktā yogā ādayo yeṣāṃ te anye kāñjikayuktāśca kāñjikenāranālena yuktāḥ yogīkṛtāḥ granthāntare rasāvatārādau bahuśaḥ kīrtitāḥ kathitāḥ te patrābhrakayogāḥ niryuktikāḥ niryukte bhavā ikpratyayāntās te varjyāḥ sevane'yogyā ityarthaḥ // grhtcm_19.24:2 // start grht 19.25 ye patrābhrakayogā rasāyanārthaṃ kīrtitā vidhinā / ajñātadravyaguṇaistairupadiṣṭo jarāmṛtyuḥ // grht_19.25 // *comm. mugdhāvabodhinī: avidhinā patrābhrakayogo vikārāyetyata āha ya ityādi // grhtcm_19.25:1 //ye ajñātadravyaguṇaiḥ ajñātā dravyāṇāṃ abhrādināṃ guṇā yais tair evaṃvidhaiḥ puṃbhiḥ vidhinā sāmānyavidhānena patrābhrakayogāḥ rasāyanārthaṃ kīrtitās tair eva jarā mṛtyuśca upadiṣṭaḥ jarā pālityaṃ mṛtyur vyādhiḥ // grhtcm_19.25:2 // start grht 19.26 aprāptalokabhāvaṃ ghano'sya jaṭharāgnimupaśamaṃ nayati / agniṃ vināpi naśyati paribhūto vividharogagaṇaiḥ // grht_19.26 // *comm. mugdhāvabodhinī: jarāmṛtyorupadeśe hetumāha aprāptetyādi aprāptalokabhavaṃ yathā syāttathā asya kartuḥ ghanaḥ // grhtcm_19.26:1 //jaṭharāgniṃ vināpi pumān naśyati nāśaṃ prāpnoti // grhtcm_19.26:2 //kiṃbhūtaḥ san vividharogagaṇaiḥ nānārogasamūhaiḥ paribhūto vijitaḥ san iti vākyārthaḥ // grhtcm_19.26:3 //kāṣṭhe sthitam api ghanapaṭalamadhye'pi abhre'bhrasattvaṃ sthitaṃ tadāha abhrasatvaṃ ghanasāraṃ ghanapaṭale sthitamapi nijakāryaṃ svakīyakṛtyaṃ tathā na kurute vahniragniḥ // grhtcm_19.26:4 //kāṣṭhe dāruṇi sthitaḥ san nijakāryaṃ na kurute tu punaḥ yathā ghṛtaṃ payasi dugdhe sthitaṃ sat svīkāryaṃ na kurute cāgrahir iva dhanasthamiva madhye sthitaṃ kāryaṃ kurute'tiniḥsṛtaṃ sat pṛthagbhūtaṃ sat nijakāryaṃ kuruta iti bhāvaḥ // grhtcm_19.26:5 // start grht 19.27 abhrasya rasāyanināṃ bhakṣyamiha kīrtitaṃ paraṃ satvam / trividhaṃ gaganamabhakṣyaṃ kācaḥ kiṭṭaṃ ca pattrarajaḥ // grht_19.27 // *comm. mugdhāvabodhinī: bhakṣyābhakṣyam abhramāha abhrasyetyādi // grhtcm_19.27:1 //abhrakasatvamiha kṣetrīkaraṇe rasāyanināṃ jarāvyādhivināśecchūnāṃ param utkṛṣṭaṃ bhakṣyaṃ aśanayogyaṃ kīrtitam // grhtcm_19.27:2 //punastrividhaṃ triprakāraṃ gaganamabhraṃ abhakṣyaṃ abhojyam // grhtcm_19.27:3 //kiṃ tat kācaḥ kācarūpaṃ kiṭṭaṃ malarūpaṃ pattrarajaḥ sāmānyābhracūrṇaṃ ceti trividhamityarthaḥ // grhtcm_19.27:4 // start grht 19.28-33 ādau ghanaloharajastriphalārasabhāvanaiś ca nirghṛṣṭam / kurvītāñjanasadṛśaṃ sthagitavastreṇa sūryakaraiḥ // grht_19.28 // itthaṃ ślakṣṇaṃ kṛtvā vividhakāntalohacūrṇasamam / lohaghanaṃ ca tadevaṃ bhṛṅgeṇa ca sādhayed bahuśaḥ // grht_19.29 // triphalāghṛtamadhumiśritam amṛtam idaṃ māsasthitaṃ dhānye / śastrakaṭorikasampuṭamadhyagataṃ pūjitaṃ mantraiḥ // grht_19.30 // māsena tu taduddhṛtya jñātvā balaṃ tatprayuñjīta / kāntaṃ vinātha gaganaṃ gaganaṃ vinā tathā ca kāntam // grht_19.31 // sthaulyaṃ paṭalaṃ kācaṃ timirārbudakarṇanādaśūlāni / hantyarśāṃsi bhagandaramehaplīhādi pālityam // grht_19.32 // etatkurvanmatimān gorasamastupradhānam aśnīyāt / jāṅgalamudgājyapayaḥ śālyodanaṃ brahmacaryeṇa // grht_19.33 // *comm. mugdhāvabodhinī: adhunā ghanasattvalohasādhanam āha ādāvityādi // grhtcm_19.28-33:1 //ādau prathamaṃ ghanaloharajaḥ ghanamabhrasatvaṃ loharajaḥ kāntacūrṇaṃ triphalārasabhāvanaiḥ harītakīvibhītakāmalakadravapuṭanair nirghṛṣṭaṃ sat añjanasadṛśaṃ sauvīrāñjanatulyaṃ kurvīta kaiḥ kṛtvā sūryakaraiḥ kena sthagitavastreṇa ācchāditapaṭena vastreṇācchādya sūryakarasannidhau dhāryamityarthaḥ // grhtcm_19.28-33:2 //itthamityādi // grhtcm_19.28-33:3 //itthamamunā prakāreṇa ślakṣṇam añjanasannibhaṃ yathā syāt tathā ghanasatvakāntaṃ kṛtvā punarlohaghanaṃ lohaṃ muṇḍādi ghanaṃ abhrasatvaṃ etadubhayaṃ vividhakāntalohacūrṇasamaṃ vividhā nānājātayaḥ ayaskāntabhedāḥ teṣāṃ cūrṇaṃ tatsamaṃ kṛtvā bhṛṅgeṇa ca bahuśo'nekavāraṃ sādhayedbhāvayedityarthaḥ // grhtcm_19.28-33:4 //taccāha triphaletyādi // grhtcm_19.28-33:5 //tadbhṛṅgarājena bahuśo bhāvitaṃ ghanasatvakāntaṃ idam amṛtaṃ sudhāsamaṃ na mṛtamamṛtaṃ tat triphalāmadhughṛtamiśritaṃ harītakīvibhītakāmalakaghṛtakṣaudramilitaṃ dhānye kasyacidannasyāntaḥ māsasthitaṃ kuryāt māsaikaparimāṇaṃ tatra vidhātavyamiti vyaktiḥ // grhtcm_19.28-33:6 //kiṃviśiṣṭaṃ mantraiśca sampūjitam // grhtcm_19.28-33:7 // tathā mantrastu / mandāramālākulitālakāyai kapālamālāṅkitaśekharāya / divyāmbarāyai ca digambarāya namaḥ śivāyai ca namaḥ śivāya / ityādibhiḥ // grhtcm_19.28-33:8 // taccāha māsenetyādi // grhtcm_19.28-33:9 //dhānyānmāsena māsaikaparimāṇenoddhṛtya bahirnītvā punarapi balaṃ jñātvā prayuñjīta bhoktre dadyāt atha viśeṣaṃ darśayati kāntaṃ vinā abhrakasatvameva kṛtvā prayuñjīta ca punargaganaṃ vinā kāntaṃ kevalaṃ pūrvavidhānena sādhayitvā prayuñjītetyarthaḥ // grhtcm_19.28-33:10 //phalamāha sthaulyam ityādi // grhtcm_19.28-33:11 //sthaulyamiti medorogaḥ paṭalakācatimirāṇi netrarogāḥ arbudaṃ granthiviśeṣaḥ karṇanādaḥ pratītaḥ śūlamaṣṭavidhaṃ etāni hanti arśāṃsi gudajāni bhagandaramehaplīhādi bhagandaraḥ gudavraṇaṃ mehaḥ pramehaḥ bījavikāraḥ plīhā plīharogaḥ ete rogā ādiryasya tat hanti pālityaṃ jarāṃ ca nāśayatītyarthaḥ // grhtcm_19.28-33:12 //pathyam āha etadityādi // grhtcm_19.28-33:13 //etanniṣpannauṣadhabhakṣaṇaṃ kurvan matimān puruṣaḥ gorasamastupradhānaṃ goraso godugdhaṃ mastu dadhimastu evaṃpradhānamannamaśnīyāt bhuñjīta // grhtcm_19.28-33:14 //punarjāṅgalamudgājyapayo'śnīyāt jāṅgalasyedaṃ jāṅgalaṃ svalpāmbuśākhīdeśaḥ jāṅgalaḥ mudgaḥ pratīto'nnaviśeṣaḥ ājyaṃ ghṛtaṃ payo dugdhaṃ vā salilaṃ yanmudgājyapayaḥ taccāśnīyāt // grhtcm_19.28-33:15 //ca punaḥ śālyodanamaśnīyāt // grhtcm_19.28-33:16 //etatsarvaṃ brahmacaryeṇa kartavyamityarthaḥ // grhtcm_19.28-33:17 //iti satvābhrakriyā // grhtcm_19.28-33:18 // start grht 19.34 ghanasatvapādajīrṇaḥ kāntajīrṇo yattīkṣṇasamajīrṇaḥ / kṣetrīkaraṇaḥ paramaḥ prayujyate'pi punarāroṭaḥ // grht_19.34 // *comm. mugdhāvabodhinī: atha jīrṇarasasyādhikyaṃ darśayannāha ghanetyādi // grhtcm_19.34:1 //ghanasatvaṃ pādapramāṇaṃ jīrṇaṃ yasmin saḥ // grhtcm_19.34:2 //kāntajīrṇa iti pādapramāṇakāntajīrṇa ityarthaḥ // grhtcm_19.34:3 //punastīkṣṇaṃ samaṃ jīrṇaṃ yasminnevaṃvidho rasaḥ // grhtcm_19.34:4 // kṣetrīkaraṇaṃ pradhānaṃ sarvatretyarthaḥ / baddho yaḥ khoṭatāṃ yāto dhmāto dhmātaḥ kṣayaṃ vrajet / khoṭo bandhaḥ sa vijñeyaḥ śīghraṃ sarvagadāpahaḥ / iti granthāntare // grhtcm_19.34:5 // start grht 19.35 ghanasatvakāntasūtaṃ mṛtahema śatāvarīrasopetam / ghṛtamadhulīḍhaṃ varṣānnihanti mṛtyuṃ jarāṃ caiva // grht_19.35 // *comm. mugdhāvabodhinī: ghanasatvam abhrasāraḥ kāntaṃ cumbakotthaṃ sūto rasaḥ ekavadbhāvo dvandvasamāsāt tathā mṛtaṃ hema pañcatvamāptaṃ kanakaṃ ca etaccatuṣkaṃ śatāvarīrasopetaṃ śatamūlīdravabhāvitaṃ punarghṛtamadhulīḍhaṃ ghṛtamadhubhyāṃ līḍhaṃ āsvāditaṃ sat varṣādvarṣaparimāṇāt mṛtyuvyādhiṃ jarāṃ ca hanti nāśayatītyarthaḥ // grhtcm_19.35:1 // start grht 19.36 eṣāmekaṃ yogaṃ kṣetrīkaraṇārthamāditaḥ kṛtvā / saṃvatsaramayanaṃ vā niḥśreyasasiddhaye yojyam // grht_19.36 // *comm. mugdhāvabodhinī: viśeṣamāha eṣāmityādi // grhtcm_19.36:1 //eṣāṃ pūrvoktānāṃ yogānāṃ madhye ādita ārambhataḥ ekaṃ yogaṃ kṛtvā niḥśreyaso mokṣaḥ tatsiddhaye niṣpattaye saṃvatsaraṃ varṣaparimāṇaṃ ayanaṃ ṣaṇmāsaparyantaṃ yojyaṃ bhoktṛṣu iti śeṣaḥ // grhtcm_19.36:2 //muktiḥ kaivalyanirvāṇaśreyoniḥśreyasāmṛtam ityamaraḥ // grhtcm_19.36:3 // start grht 19.37-38 abhrakasasyakamākṣikarasakadaradavimalavajragirijatubhiḥ / vaikrāntakāntatīkṣṇair hāṭakatārāratāmraiśca // grht_19.37 // saṃyuktairvyastairvā dvitricaturbhir yathālābham / jīrṇahato rasendro rasāyane śasyate sadbhiḥ // grht_19.38 // *comm. mugdhāvabodhinī: bahūnnirdiśan viśeṣamāha abhraketyādi // grhtcm_19.37-38:1 //abhrakaḥ prasiddhaḥ sasyakaś capalaḥ mākṣikaṃ tāpyaṃ rasakaṃ kharparaṃ daradaṃ hiṅgulaṃ vimalaṃ sitamākṣikaṃ vajrakaṃ hīrakaṃ girijatu śilājatu etaiḥ // grhtcm_19.37-38:2 //punar vaikrāntetyādi vaikrāntaṃ vajrabhūmijaṃ rajaḥ kāntaṃ lohajāti tīkṣṇaṃ sāraḥ etaiśca // grhtcm_19.37-38:3 //hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābhamanatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ // grhtcm_19.37-38:4 //yugmam // grhtcm_19.37-38:5 // vajrādibhirhataḥ sūto hatasūtasamo'paraḥ / śṛṅkhalābaddhanāmā syāddehalohavidhāyakaḥ / asya prabhāvādvegena vyāptirbhavati niścitam / iti granthāntare // grhtcm_19.37-38:6 // start grht 19.39 viṣanāgavaṅgabaddho bhukto hi rasaḥ karoti kuṣṭhādīn / uparasabaddhe tu rase sphuṭanti bhukte tathāṅgāni // grht_19.39 // *comm. mugdhāvabodhinī: kutsitavidhānaṃ darśayannāha viṣetyādi // grhtcm_19.39:1 //viṣanāgavaṅgabaddho rasaḥ viṣaṃ saktukādikaṃ nāgaḥ sīsakaḥ vaṅgaṃ trapu etairbaddho bandhanamāptaḥ sa bhuktaḥ san hi niścitaṃ kuṣṭhādīn kuṣṭhajvarakṣayādīn // grhtcm_19.39:2 //uparasabaddhe rase uparasair gandhādibhiḥ aṣṭabhiḥ baddho bandhanam āpanno yo'sau rasaḥ tasmin bhukte sati bhokturaṅgāni hastapādādīni sphuṭanti // grhtcm_19.39:3 // start grht 19.40-41 ghanasattvakāntakāñcībhāskaratīkṣṇaiś ca cīrṇajīrṇasya / sūtasya guñjāmātrā māṣakamekaṃ parā mātrā // grht_19.40 // śatavedhino dviguñjā tathā sahasraikavedhino guñjā / ardhā ca lakṣavedhinaḥ siddhārthaḥ koṭivedhinaḥ sūtāt // grht_19.41 // *comm. mugdhāvabodhinī: jīrṇarasasya mātrām āha ghanetyādi // grhtcm_19.40-41:1 // etaiścīrṇajīrṇaṃ pūrvaṃ cīrṇaṃ kavalitaṃ paścājjīrṇaṃ jāraṇam āpannaṃ tasya sūtasya guñjā mātrā bhakṣaṇāya guñjā yathā / ṣaṭsarṣapair yavastveko guñjaikā tu yavaistribhiḥ / iti // grhtcm_19.40-41:2 // parā anyā mātrā anyajīrṇasūtasya mātrā māṣamekaṃ māṣako yathā / guñjābhirdaśabhiḥ prokto māṣako brahmaṇā purā / iti // grhtcm_19.40-41:3 // etaiḥ kaiḥ ghanasattvakāntakāñcībhāskaratīkṣṇaiḥ abhrakasattvacumbakatāpyatāmrasārair iti // grhtcm_19.40-41:4 //atha vedhaviśeṣeṇa parimāṇamāha śatetyādi // grhtcm_19.40-41:5 //śatavedhinaḥ sūtasya guñjāpramāṇā mātrā jñeyā tathā tena prakāreṇa sahasraikavedhinaḥ sūtasyāpi guñjāmānameva lakṣavedhinaḥ sūtāt ardhā raktikā punaḥ koṭivedhinaḥ sūtāt siddhārthaḥ sarṣapamānā // grhtcm_19.40-41:6 //śatāṃśena vedho vidyate yasmin sa śatavedhī tasya śatavedhinaḥ // grhtcm_19.40-41:7 //evaṃ sarvatra jñeyam // grhtcm_19.40-41:8 // start grht 19.42 hemaniyojitasūtaṃ kāntamaṇiṃ vividhaguṭikāśca / japahomadevatārcananirataḥ pumāniti dhārayet // grht_19.42 // *comm. mugdhāvabodhinī: japaḥ aghorādijapaḥ homastaddaśāṃśena havanaṃ devatārcanaṃ devatānāṃ gaṇeśaviṣṇuraviśivacaṇḍīnāṃ arcanaṃ eteṣu nirataḥ saktaḥ evaṃvidhiḥ pumān // grhtcm_19.42:1 //iti kiṃ hemaniyojitasūtaṃ dhārayet hemnā saha niyojito miśrito yaḥ sūtaḥ taṃ kāntamaṇiḥ kāntaścāsau maṇiśca vā kāntamaṇiḥ kāntasaṃjñako maṇiḥ ca punaḥ vividhaguṭikāḥ vividhāśca tā guṭikāśceti // grhtcm_19.42:2 // start grht 19.43-44 śālestu piṣṭakodbhavabhojanam ājyaṃ ca mudgamāṃsarasaiḥ / yavagodhūmānnāni ca gokṣīraṃ mastu ca viśeṣāt // grht_19.43 // pāne jalamakṣāraṃ madhurāṇi yāni kāni śastāni / peyaṃ cāturjātakarpūrāmodamuditamukham // grht_19.44 // *comm. mugdhāvabodhinī: atha pathyānāha śālerityādi // grhtcm_19.43-44:1 //śāleḥ ṣaṣṭikādeḥ piṣṭodbhavabhojanaṃ piṣṭakotpannaṃ ca tadbhojanaṃ ceti // grhtcm_19.43-44:2 //ājyaṃ ghṛtam // grhtcm_19.43-44:3 //kaiḥ saha mudgamāṃsarasaiḥ saha mudgāḥ pratītāḥ atra viśeṣāt māṃsāni bhojyāni gokṣīraṃ ca bhojyaṃ punarmastu gorasasaṃbhavaṃ viśeṣāt bhojyam // grhtcm_19.43-44:4 //pāne akṣāraṃ jalaṃ miṣṭajalaṃ prayojyaṃ punaḥ yāni kāni miṣṭāni dravyāṇi atrānuktatamāni praśastāni śreṣṭhāni punaḥ caturjātakakarpūrāmodamuditamukhaṃ yathā syāt tathā dravyaṃ peyaṃ pātavyaṃ caturjātakaṃ tvakpatrailānāgakesaraṃ karpūraṃ ghanasāraṃ eṣām āmodena parimalena muditaṃ yanmukhaṃ vāsitamukham ityarthaḥ // grhtcm_19.43-44:5 // yuvatyā jalpanaṃ kāryaṃ yuvatyā cāṅgamardanam / tasyāḥ sparśanamātreṇa dehe kramati sūtakaḥ / iti viśeṣo granthāntarāt // grhtcm_19.43-44:6 // start grht 19.45 madyāranālapānaṃ tailaṃ dadhi vā rase neṣṭam / kaṭutailenābhyaṅgaṃ vapuṣi na kuryādrasāyane matimān // grht_19.45 // *comm. mugdhāvabodhinī: apathyānyāha madyetyādi // grhtcm_19.45:1 //madyāranāletyādi madyaṃ surā āranālaṃ kāñjikaṃ tayoḥ pānaṃ neṣṭaṃ na praśastaṃ vā tailaṃ dadhi na neṣṭaṃ tailaṃ tilodbhavaṃ dadhi dugdhavikāraḥ etayorapi pānaṃ na praśastaṃ kaṭutailena sarṣapatailena vapuṣi abhyaṅgaṃ mardanaṃ na kuryāt // grhtcm_19.45:2 //matimān rasāyane adhikaraṇe ityarthaḥ // grhtcm_19.45:3 // start grht 19.46 dagdham apakvam amadhuram uṣṇaṃ kṣīraṃ na naṣṭamāṃsaṃ tu / paryuṣitaṃ phalamūlaṃ bhakṣyaṃ naivātra nirdiṣṭam // grht_19.46 // *comm. mugdhāvabodhinī: dagdhaṃ dravyaṃ rasāyane neṣṭaṃ apakvaṃ ca neṣṭaṃ amadhuraṃ kaṭutiktakaṣāyāmlalavaṇaṃ ca neṣṭaṃ uṣṇaṃ vahnitaptamiti tu punaḥ naṣṭamāṃsaṃ ninditamāṃsaṃ neṣṭaṃ punaḥ paryuṣitaṃ saṃdhānīkṛtaṃ evaṃvidhaṃ phalamūlaṃ phalaṃ mūlaṃ ca atra rasāyane bhakṣyaṃ na nirdiṣṭaṃ kathitaṃ / kūṣmāṇḍaṃ karkaṭī caiva kaliṅgaṃ kāravellakam / kusumbhikā ca karkoṭī kadalī kākamācikā / kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ / iti granthāntare // grhtcm_19.46:1 // start grht 19.47 atha laṅghanaṃ na kāryaṃ yāmādho bhojanaṃ naiva / ityapanīya niṣiddhaṃ rasarāje dhīmatā kāryam // grht_19.47 // *comm. mugdhāvabodhinī: asmin rasāyane laṅghanaṃ na kāryaṃ punar yāmādhaḥ praharamadhye bhojanaṃ na kāryam ityarthaḥ // grhtcm_19.47:1 // start grht 19.48 varjitacintākopaḥ kuryācca sukhāmbunā snānam / noccāṭayed grahajvararākṣasabhūtāni mātṛdevīṃśca // grht_19.48 // *comm. mugdhāvabodhinī: taccāha varjitetyādi // grhtcm_19.48:1 //varjitacintākopa iti cintā ca kopaśceti cintākopau tau varjitau yena saḥ evaṃvidhaḥ san sukhāmbunā sukhoṣṇāmbunā snānaṃ kuryāt // grhtcm_19.48:2 //graharākṣasabhūtāni noccāṭayet grahaṇādgrahāḥ piśācādayaḥ jvaro rogarājaḥ rākṣasāḥ kravyādāḥ bhūtāni devayonayaḥ etāni noccāṭayet svasthānānna cālayet // grhtcm_19.48:3 //punarmātṛdevīṃśca mātaraḥ saptamātaraḥ devyo dakṣiṇyādayaḥ tā api noccāṭayet // grhtcm_19.48:4 // start grht 19.49 parame brahmaṇi līnaḥ praśāntacittaḥ samatvamāpannaḥ / āśvāsayan trivargaṃ vijitya rasānandaparitṛptaḥ // grht_19.49 // *comm. mugdhāvabodhinī: cintākopanirodhe hetum āha parame ityādi // grhtcm_19.49:1 //rasāyanakartā parame brahmaṇi citsvarūpe līnaḥ tanmayatāṃ prāpto bhavet praśāntacittaśca viṣayebhyo nivṛttamanā bhavet samatvamāpannaḥ svasute śatrau ca nirvairo yathā syāt tathā trivargaṃ dharmārthakāmarūpaṃ vijitya rasānandaparitṛpto bhavet harṣaparipūrita ityarthaḥ // grhtcm_19.49:2 // start grht 19.50 yastyaktvā śāstravidhiṃ pravartate svecchayā rase mūḍhaḥ / tasya viruddhācārād ajīrṇamutpadyate nitarām // grht_19.50 // *comm. mugdhāvabodhinī: vidherniyatatvaṃ darśayannāha ya ityādi // grhtcm_19.50:1 //yaḥ pumān śāstravidhiṃ tyaktvā svecchayā ucchṛṅkhalamanasā rase sūte pravartate sa mūḍhaḥ jñānaśūnyaḥ tasya puṃsaḥ viruddhācārāt nitarāmatiśayena ajīrṇam utpadyate tadrasājīrṇamiti // grhtcm_19.50:2 // start grht 19.51 sambhavatīhājīrṇe nidrālasyaṃ jvarastamo dāhaḥ / nābhitalaśūlamalpaṃ jaḍatāruciraṅgabhaṅgaśca // grht_19.51 // *comm. mugdhāvabodhinī: rasājīrṇalakṣaṇamāha sambhavatītyādi // grhtcm_19.51:1 //iha rasāyane ajīrṇaṃ yadā sambhavati utpadyate tadā etāni lakṣaṇāni syuḥ // grhtcm_19.51:2 //nidrā atiśayena nidrā ālasyaṃ aṅgāṅgaśaithilyaṃ jvaraḥ prasiddhaḥ tamo mūrchā dāha ūṣmā punarnābhitale bastau alpamalpaṃ śūlaṃ jaḍatāsyasya aruciḥ nirabhilāpitā bhaṅgo'ṅgasya aṅgamardanaṃ bhokturetāni lakṣaṇāni rasājīrṇe syur ityarthaḥ // grhtcm_19.51:3 // start grht 19.52 jñātvetyevam ajīrṇam asya pracchādanāya yogo'yam / kāryo divasatritayaṃ saṃtyajya rasāyanaṃ sudhiyā // grht_19.52 // *comm. mugdhāvabodhinī: ajīrṇe'pyupāyamāha jñātvetyādi // grhtcm_19.52:1 //ityevam uktaprakāreṇa nidrādilakṣaṇenājīrṇaṃ jñātvā dhīmatā puṃsā asyājīrṇasya pracchādanāya vināśāya rasāyanaṃ saṃtyajya divasatritayaṃ yogaḥ kāryaḥ // grhtcm_19.52:2 // start grht 19.53 karkoṭīmūlarasaṃ kaṣāyam atha sindhunā pibettridinam / sauvarcalasahitaṃ vā gojalasahitaṃ rasājīrṇe // grht_19.53 // *comm. mugdhāvabodhinī: taccāha karkoṭītyādi // grhtcm_19.53:1 //karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ // grhtcm_19.53:2 // start grht 19.54 piṣṭvātha mātuluṅgīṃ pibati rasaṃ śuṇṭhisaindhavaṃ prātaḥ / kvathitaṃ gosalilena tu rakṣati samyak rasājīrṇam // grht_19.54 // *comm. mugdhāvabodhinī: anyaccāha piṣṭvetyādi // grhtcm_19.54:1 //mātuluṅgasyeyaṃ jaṭā mātuluṅgī tāṃ piṣṭvā tasyā rasaṃ śuṇṭhī saindhavaṃ ca yaḥ pumān prātaḥ pibati tu punaḥ kvathitaṃ tasyāḥ kaṣāyaṃ gosalilena yaḥ pibati rasājīrṇe taṃ puruṣaṃ rakṣati na vināśayatītyarthaḥ // grhtcm_19.54:2 // start grht 19.55 kathamapi yaccājñānāt nāgādikalaṅkito raso bhuktaḥ / tannodanāya ca pibet gojalakaṭukāravalliśiphāḥ // grht_19.55 // *comm. mugdhāvabodhinī: nāgādiyuktarasabhuktopāyam āha katham apītyādi // grhtcm_19.55:1 //ca punaḥ yat yasmāt nāgādikalaṅkito rasaḥ nāgavaṅgasahito raso'jñānātkathamapi bhuktaḥ tannodanāya tasya nāgavaṅgāṅkitarasasya nodanāya gojalakaṭukāravalliśiphāḥ gojalaṃ gomūtraṃ kaṭutiktā kāravallīśiphā kāravallīlatāyāḥ śiphā jaṭā etadauṣadhaṃ pibet tena nāgavaṅgādidoṣo vinaśyati // grhtcm_19.55:2 // start grht 19.56 śarapuṃkhāsuradālīpaṭolabimbīśca kākamācī ca / ekatamā ceduditā śṛtāmajīrṇe hi seveta // grht_19.56 // *comm. mugdhāvabodhinī: taccāha śarapuṅkhetyādi // grhtcm_19.56:1 //āsāṃ auṣadhīnāṃ madhye ekatamā yā uditā kathitā śṛtā kvathitā tāṃ hi niścitaṃ ajīrṇe seveta tena ajīrṇaṃ naśyatīti bhāvaḥ // grhtcm_19.56:2 //tāḥ kā auṣadhyaḥ śarapuṅkhā prasiddhā suradālī devadālī paṭolaṃ pratītaṃ nāma bimbī golā kākamācī prasiddhā etā ityarthaḥ // grhtcm_19.56:3 // start grht 19.57 atyamlalavaṇakaṭukai rasasaṃsrāvo jaro bhavati / atimadhuraiśca vinaśyati jaṭharavahniḥ satatabhuktaiśca // grht_19.57 // *comm. mugdhāvabodhinī: taccāha atyamletyādi // grhtcm_19.57:1 //atyamlaṃ cukrādi atilavaṇaṃ kṣārādi atikaṭukaṃ nimbakaṭukītyādi etai rasasaṃsrāvo jaro jāraṇakaro bhavati jaratīti jaraḥ // grhtcm_19.57:2 //punarapi madhuraiḥ ikṣurasādibhiḥ satatabhuktaiḥ jaṭharavahniḥ koṣṭhāgniḥ vinaśyati abhyāśrayo vinaśyatītyabhiprāyaḥ // grhtcm_19.57:3 // start grht 19.58 yaḥ punarevaṃ satataṃ karoti mūḍhaḥ samāhāram / tasya vinaśyatyagnirna khalu krāmati raso bhaved vyādhiḥ // grht_19.58 // *comm. mugdhāvabodhinī: tadviśeṣamāha ya ityādi // grhtcm_19.58:1 //yaḥ punar mūḍho mūrkho 'jīrṇānantaraṃ atyamlalavaṇakaṭukāhāraṃ satataṃ nirantaraṃ karoti tasyāgniḥ koṣṭhāgnir vinaśyati rasaśca na krāmati svaguṇānna prakāśayati // grhtcm_19.58:2 //tarhi kiṃ bhavedityāha vyādhirbhaved ityarthaḥ // grhtcm_19.58:3 // start grht 19.59 yastu mahāgnisahatvād rasācchatasahasralakṣavedhīśaḥ / anayā kriyayā sidhyati sa yatnādrasakriyāyogāt // grht_19.59 // *comm. mugdhāvabodhinī: rasācchatasahasralakṣavedhī bhavet sa yatnāt anayā pūrvoktakriyayā sidhyati // grhtcm_19.59:1 // start grht 19.60 śatasahasralakṣavedhī koṭir athārbudanirbudaṃ vāpi / piṣṭaṃ bhuñjīta rasaṃ balisahitaṃ siddhido bhavati // grht_19.60 // *comm. mugdhāvabodhinī: athottaravidhānena lakṣaṇamāha śatetyādi // grhtcm_19.60:1 //śatasahasralakṣavedhī rasaḥ // grhtcm_19.60:2 //balisahitaṃ piṣṭaṃ rasaṃ bhuñjīta balinā gandhakena sahitam śatādārabhya sahasralakṣakoṭyarbudānāṃ krameṇa daśaguṇottaraṃ saṃkhyā jñātavyā // grhtcm_19.60:3 //evaṃ kṛtaḥ san rasaḥ siddhido yathoktaguṇakṛdbhavatītyarthaḥ // grhtcm_19.60:4 // start grht 19.61-64 krāmati tato hi sūto janayati putrāṃśca devagarbhābhān / strīṣu ca niścalakāmo bhavati valīpalitanirmuktaḥ // grht_19.61 // buddhirbalaṃ prabhāvaḥ saha cāyuṣā vardhate rasāyaninaḥ / prāptasya divyabuddhiṃ divyāśca guṇāḥ pravardhante // grht_19.62 // evaṃ rasasaṃsiddho duḥkhajarāmaraṇavarjito guṇavān / khegamanena ca nityaṃ saṃcarate sakalabhuvaneṣu // grht_19.63 // dātā bhuvanatritaye sraṣṭā so'pīha padmayoniriva / bhartā viṣṇuriva syātsaṃhartā rudravadbhavati // grht_19.64 // *comm. mugdhāvabodhinī: pūrvavidhānaṃ praśaṃsayann āha krāmatītyādi // grhtcm_19.61-64:1 //tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ // grhtcm_19.61-64:2 //punaḥ kiṃ syādityāha buddhirityādi // grhtcm_19.61-64:3 //rasāyaninaḥ rasāyanaṃ prāptasya hi puṃsaḥ buddhirvardhate balaṃ ca vardhate kena saha āyuṣā jīvitakālena saha punar divyabuddhiṃ prāptasya rasāyaninaḥ divyāḥ prakaraṇādguṇā medhādayaḥ pravardhante prakāśanta ityarthaḥ // grhtcm_19.61-64:4 //taccāha evamityādi // grhtcm_19.61-64:5 //evamamunā prakāreṇa rasasaṃsiddhaḥ puruṣaḥ rasaḥ pāradaḥ saṃsiddhaḥ samyak siddho yasya vā rasena saṃsiddhaḥ jarāmaraṇavarjito bhavati vṛddhatvavyādhirahita ityarthaḥ guṇavāṃśca bhavati guṇā medhādayaḥ // grhtcm_19.61-64:6 //punaḥ khegamanena ākāśagamanena nityaṃ sakalabhuvaneṣu samastalokeṣu saṃcarate ityarthaḥ // grhtcm_19.61-64:7 //dātā bhuvanatritaye svargamṛtyupātāle bhavati sarvādhika ityabhiprāyaḥ // grhtcm_19.61-64:8 //so'pi pumān iha bhuvanatritaye svargamṛtyupātāle sraṣṭā sarjako bhavati // grhtcm_19.61-64:9 //ka iva padmayoniriva brahmeva // grhtcm_19.61-64:10 //punaḥ bhartā pālanārthaṃ trikasya viṣṇuriva ca bhavati // grhtcm_19.61-64:11 //punaḥ saṃhartā rudravat bhavati sṛṣṭisthitivināśeṣu brahmādīnāṃ trayīva syādityarthaḥ // grhtcm_19.61-64:12 // start grht 19.65-66 kāntābhrasattvahematāraṃ cārkaḥ samāṃśataḥ saṃkhyā / baddhaṃ sūtasamāṃśaṃ dhmātaṃ golaṃ kṛtaṃ khoṭam // grht_19.65 // bāhye rasena liptaṃ vadanagataṃ śastravārakaṃ rogān / hanti hi śarīrasaṃsthān nāmnāmarasundarī guṭikā // grht_19.66 // *comm. mugdhāvabodhinī: amarasundarīguṭikāvidhānaṃ guṇāṃścāha kāntetyādi // grhtcm_19.65-66:1 //kāntaṃ cumbakaṃ abhraṃ yugmam // grhtcm_19.65-66:2 //abhrakasattvaṃ pratītaṃ hema kanakaṃ tāraṃ ca tat ekavadbhāvo dvandvatvāt punararkaḥ tāmram eṣāṃ kāntādīnāṃ saṃkhyā gaṇanā samāṃśataḥ samabhāgato jñeyā // grhtcm_19.65-66:3 //punaḥ sūtasamāṃśaṃ pāradena tulyabhāgaṃ dhmātaṃ kuryāt andhamūṣāyāṃ iti śeṣaḥ // grhtcm_19.65-66:4 //kiṃkṛtaṃ sat bāhye baddhagolopari rasena māraṇāyām uktadraveṇa liptaṃ sat dhmātaṃ kuryāt // grhtcm_19.65-66:5 //itthaṃ kṛtaṃ khoṭaṃ piṣṭistambhaḥ golākāraṃ bhavati // grhtcm_19.65-66:6 //tat vadanagataṃ mukhāntaḥsthitaṃ śastravārakaṃ syāt asmiṃśca vadanaṃ gate sati śarīre khaḍgādīnāṃ prahāro na lagati // grhtcm_19.65-66:7 //guṭir iyaṃ nāmnā abhidhānena amarasundarīguṭikā jñeyā // grhtcm_19.65-66:8 //iyaṃ śarīrasthā mukhe anyasthale vā sthitā satī śarīrasthān rogān hanti vināśayati // grhtcm_19.65-66:9 //anuktamapi mānaṃ pañcaniṣkapramāṇaṃ jñeyamityarthaḥ // grhtcm_19.65-66:10 //ityamarasundarī guṭikā // grhtcm_19.65-66:11 //hemnā vā rajatena vāpi sahito dhmāto vrajatyekatāmakṣīṇo niviḍo guḍaśca guṭikāḥ karoti dīrghojjvalāḥ // grhtcm_19.65-66:12 // cūrṇaṃ tatpaṭuvatprayāti vihitaghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇātsa hi mato baddhābhidhāno rasaḥ / iti granthāntare // grhtcm_19.65-66:13 // start grht 19.67-72 yaḥ pūrvoktaḥ sūto lakṣādūrdhvaṃ ca vedhate lohān / baddhe sāraṇayogair mukhāsthe ca jārayedratnam // grht_19.67 // yuktaḥ samāṃśanāgaiḥ suralohāyaskāntatāpyasattvaiśca / abhrakasattvasametā guṭikā mṛtasaṃjīvanī nāma // grht_19.68 // hemayutā gulucchake mukuṭe vā kaṇṭhasūtrakarṇe vā / mṛtyubhayaśokarogaviṣaśastrajarāsatataduḥkhasaṅghātam // grht_19.69 // yasyāṅge nihiteyaṃ guṭikā mṛtasaṃjīvanī nāma / so'surayakṣakinnarapūjyatamaḥ siddhayogīndraiḥ // grht_19.70 // prakṣālya toyamadhye guṭikā ghaṭikādvayaṃ tataḥ kṣiptvā / tacceyaṃ vadanagatā mṛtakasyotthāpanaṃ kurute // grht_19.71 // toyaṃ tadeva pibati svasthaṃ pathyānvitastataḥ puruṣaḥ / labhate divyaṃ sa vapurmṛtyujarāvarjitaḥ sudṛḍham // grht_19.72 // *comm. mugdhāvabodhinī: mṛtasaṃjīvanīguṭikāvidhānaṃ guṇāṃścāha ya ityādi // grhtcm_19.67-72:1 //yaḥ pūrvoktaḥ sūto lakṣādūrdhvaṃ koṭyarbudādi lohān rūpyādīn vedhate tasminbaddhe sūte mukhasthe prakāśamukhayantre sthāpite sāraṇayogaiḥ sāraṇatailādibhiḥ ratnaṃ vajrādikaṃ jārayet // grhtcm_19.67-72:2 //punaḥ samāṃśanāgais tulyāṃśasīsakaiḥ sūto yuktaḥ kāryaḥ suralohāyaskāntatāpyasattvaiśca yuktaḥ kāryaḥ suralohaṃ kanakaṃ ayaskāntaḥ kāntalohaṃ tāpyasattvaṃ mākṣikasāraṃ etaiḥ abhrakasattvasametā satī mṛtasaṃjīvanī nāma guṭikā bhavati punastatra mūṣāyāmiyaṃ hemayutā kāryā // grhtcm_19.67-72:3 //punar iyaṃ guṭikā nityaṃ yasya gulucchake nihitā bhavati vā mukuṭe kirīṭe vā kaṇṭhasūtrakarṇe kaṇṭhasūtraṃ ca karṇaśca kaṇṭhasūtrakarṇaṃ tasmin vā aṅge hastapādādau tasya mṛtyubhayaśokarogaśastrajarāsatataduḥkhasaṃghātaṃ naśyati ityadhyāhāraḥ // grhtcm_19.67-72:4 //eteṣu sthāneṣu yasyeyaṃ nihitā sthāpitā bhavati sa asurayakṣakinnarapūjyatamaḥ asurā daityāḥ yakṣā devayonayaḥ kinnarāḥ turaṅgavaktrāḥ teṣāṃ pūjyatamo bhavati atiśayena pūjyaḥ pūjyatamaḥ // grhtcm_19.67-72:5 //siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ // grhtcm_19.67-72:6 //iti mṛtajīvanīguṭikā // grhtcm_19.67-72:7 // start grht 19.73-74 kāntaghanasattvakamalaṃ hema ca tāraṃ yathā kṛtadvandvam / samajīrṇaṃ bījavaraṃ vajrayutaṃ vajriṇī guṭikā // grht_19.73 // eṣā mukhakuharagatā kurute navanāgatulyabalam / tadvapurapi durbhedyaṃ mṛtyujarāroganirmuktam // grht_19.74 // *comm. mugdhāvabodhinī: vajriṇīguṭikāvidhānaṃ guṇāṃścāha kāntetyādi // grhtcm_19.73-74:1 //kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ // grhtcm_19.73-74:2 //iti vajriṇī guṭikā // grhtcm_19.73-74:3 // start grht 19.75-76 dhūmāvalokitarase pañcamahāratnajārite sārite / bījena gaganasattve mākṣikakāntaprayuktena // grht_19.75 // khecarasaṃjñā guṭikā patati mukhe kṣiptamātreṇa / devāsurasiddhagaṇaiḥ pūjyatamo bhavati cendrādyaiḥ // grht_19.76 // *comm. mugdhāvabodhinī: khecarīguṭikāvidhānaṃ guṇāṃścāha dhūmetyādi // grhtcm_19.75-76:1 // dhūmāvalokite dhūmavedhini rase sūte pañcamahāratnajārite pañcasaṃkhyākair mahāratnair vajrādibhiḥ tathā ca / vajraṃ ca mauktikaṃ caiva māṇikyaṃ nīlameva ca / marakataṃ ca vijñeyaṃ mahāratnāni pañcadhā / iti // grhtcm_19.75-76:2 // punar mākṣikakāntaprayuktena tāpyacumbakamilitena bījena rase gaganasattve sārite sati khecarasaṃjñā guṭikā bhavati // grhtcm_19.75-76:3 //tasmin guṭikārūpe rase kṣiptamātreṇa mukhe patati sati indrādyaiḥ devāsurasiddhagaṇaiśca pūjyatamo bhavati indro maghavā ādyo yeṣāṃ te taiḥ // grhtcm_19.75-76:4 //devā amarāḥ asurāḥ daityāḥ siddhā devaviśeṣāḥ teṣāṃ ye gaṇāḥ samūhāḥ taiḥ kṛtvā atiśayena pūjyo bhavatītyarthaḥ // grhtcm_19.75-76:5 //iti khecarasaṃjñāguṭikā // grhtcm_19.75-76:6 // start grht 19.77 rasavādo'nantaguṇo dravagolakakalkabhedena / kalitaḥ pradhānasiddhairyair dṛṣṭaste jayanti narāḥ // grht_19.77 // *comm. mugdhāvabodhinī: rasavādasyānantatvaṃ sūcayannāha rasetyādi // grhtcm_19.77:1 //rasavādo 'nantaguṇaḥ anantā guṇā yasya sa tathoktaḥ // grhtcm_19.77:2 //anantā aparimitāḥ // grhtcm_19.77:3 //kena kṛtvā rasavādo'nantaḥ dravagolakakalkānāṃ pratyekamanantatvāt rasavādo'pyanantaḥ // grhtcm_19.77:4 //kiṃbhūtaḥ pradhānasiddhaiḥ nityanāthādibhiḥ kalitaḥ racitaḥ // grhtcm_19.77:5 //yairmahadbhiḥ siddhaiḥ rasavādo dṛṣṭaste narā jayanti sarvotkarṣeṇa vartante // grhtcm_19.77:6 // start grht 19.78-79 śītāṃśuvaṃśasambhavahaihayakulajanmajanitaguṇamahimā / sa jayati śrīmadanaśca kirātanātho rasācāryaḥ // grht_19.78 // yasya svayamavatīrṇā rasavidyā sakalamaṅgalādhārā / paramaśreyasahetuḥ śreyaḥ parameṣṭhinaḥ pūrvam // grht_19.79 // *comm. mugdhāvabodhinī: atha granthakārayitur vaṃśavarṇanam āha śītāṃśuvaṃśetyādi // grhtcm_19.78-79:1 //śrīmadano madanābhidho rājā jayati sarvotkarṣeṇa vartate // grhtcm_19.78-79:2 //kiṃviśiṣṭaḥ kirātanāthaḥ kirātāḥ bhillāsteṣāṃ svāmī // grhtcm_19.78-79:3 //punaḥ kiṃviśiṣṭaḥ śītāṃśuvaṃśasaṃbhavahaihayakulajanmajanitaguṇamahimā śītāṃśuvaṃśe candravaṃśe saṃbhava utpattiryasya tat evaṃvidhaṃ yat haihayakulaṃ tatra kule janmanā udbhavena janito guṇānāṃ mahimā yena sa tathoktaḥ // grhtcm_19.78-79:4 //punaḥ kiṃviśiṣṭo madanaḥ rasācāryaḥ rasavidyājanaka ityarthaḥ // grhtcm_19.78-79:5 //atha cāsya kārayitur guṇavarṇanamāha yasyetyādi // grhtcm_19.78-79:6 //yasya kārayituḥ śrīmadanasaṃjñasya rasavidyā svayaṃ svarūpatvenāvatīrṇā prādurbhūtā // grhtcm_19.78-79:7 //kiṃviśiṣṭā rasavidyā sakalamaṅgalādhārā sakalāni ca tāni maṅgalāni uttamarūpāṇi teṣāmādhāraḥ āśrayo yasyāṃ sā // grhtcm_19.78-79:8 //eṣā rasavidyā śarīraṃ ajarāmaraṇaṃ ajarāmaraṃ kurute śarīraṃ ca dharmārthakāmamokṣāṇāṃ mūlaṃ ataḥ sakalamaṅgalādhāreti yuktam // grhtcm_19.78-79:9 //punaḥ rasavidyā śreyase muktau parama utkṛṣṭo hetuḥ kāraṇam // grhtcm_19.78-79:10 //anayaiva rasavidyayā parameṣṭhino brahmaṇaḥ pūrvaṃ prathamaṃ śreyo 'jarāmaraṇarūpaṃ saṃjātam // grhtcm_19.78-79:11 // start grht 19.80 tasmāt kirātanṛpater bahumānam avāpya rasakarmanirataḥ / rasahṛdayākhyaṃ tantraṃ viracitavān bhikṣugovindaḥ // grht_19.80 // *comm. mugdhāvabodhinī: kartā svanāmamahattvaṃ sūcayannāha tasmādityādi // grhtcm_19.80:1 //idaṃ rasatantraṃ śāstraṃ viracitavān kṛtavāniti bhāvaḥ // grhtcm_19.80:2 //kiṃviśiṣṭaṃ idaṃ tantraṃ rasahṛdayākhyaṃ kiṃ kṛtvā tasmādityādi // grhtcm_19.80:3 //