Gautama: Dharmasūtra, 1-3 with Maskari's commentary Gautamasmṛtibhāṣya # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_gautama-dharmasUtra1-3-comm.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Sansknet Project ## Contribution: members of the Sansknet Project ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Dharmasūtra, 1-3+comm = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from gautdhcu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Gautama: Dharmasutra, Adhyayas 1-3, with Maskari's commentary (Gautamasmṛtibhāṣya) Input by members of the Sansknet project (http://sansknet.ac.in/) NOTE: On the Sansknet server, as well as in the heading below, this text is labelled as Gautama-Gṛhyasūtra. This GRETIL version has been converted from a custom Devanagari encoding with partly inconsistent segmentation of words and phrases. The text is not proof-read! STRUCTURE OF REFERENCES (added): Gaut_n.n = mūla text_adhyāya.sūtra (no praśna-numbering!) (The numbering skips 1.45) BOLD for mūla text ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text oṃ gautamagṛhyasūtram. maskaribhāṣyasahitam. praṇipatyādidevāya vāsudevāya bhaktitaḥ / gautamīyacchalenedaṃ sarvasmṛtinibandhanam // kriyate 'dya mayā bhāṣyaṃ sūnunā vāmanasya tu // ko vābhisambandhaḥ ? ayamucyate-santi caturdaśa vidyāsthānāni, tadyathā- aṅgāni vedāścatvāro mīmāṃsā nyāyavistaraḥ / purāṇaṃ dharmaśāstraṃ ca vidyā hyetāścaturdaśa // iti // teṣāṃ madhye parigaṇitamidaṃ dharmaśāstramārabhyata ityabhisambandhaḥ / athavā-puruṣasya sukhaduḥkhopabhogārthaiḥ śarīrendriyaviṣayaiḥ saṃyogaviyogarūpo janmajarāmaraṇaprabandhaḥ saṃsāraḥ / sa ca dharmādharmanimitto nānyanimittaḥ / tayośca dharmādharmayoriṣṭāniṣṭopabhogahetutvādupādānaparivarjanārhai tau bhavataḥ / tadubhayamaparijñāne na sambhavatīti dharmādharmasvarūpāvabodhanārthaṃ gautamena śāstraṃ praṇītamiti / prayojanamapi cāsyaitadeva, dharmādharmopādānaparivarjanayoḥ puruṣārthatvāditi / abhidheyamaṣṭakādīni, yathā śrautānyagniṣṭomādīnyavaśyakartavyāni tathāṣṭakādīnmapīti / tatra sarvakāryāṇāṃ kāraṇataḥ pravṛttidarśanātpūrvaṃ kāraṇaviśeṣapratipādanārthamāha- vedo dharmamūlam // gaut_1.1 // nanu vidhipratiṣedharūpatvācchāstrasya 'upanayanaṃ brāhmaṇasyāṣṭame'; ityādyeva vaktavyam, na tvanuvādarūpatvādvedo dharmamūlamityādi, niṣprayojanatvādanuvādasyeti / na cānena vedasya prāmāṇyaṃ pratipādyate, tasya svata eva siddheḥ anyathā yena prāmāṇyaṃ pratipādyate tasyāpyanyena prāmāṇyaṃ tasyāpyanyenetyanavasthā syāditi // ucyate-vedasya dharmamūlatvānuvādaḥ taddvāreṇa smṛtiśīlayorapi dharmamūlatvapratipādanārthaḥ / kathamiti ceducyate-vedavacanāduccaritāttatpadārthavidāṃ viśiṣṭer'the yā pratipattirniḥsaṃdigdhā jāyate na ca kālāntare deśāntare puruṣāntare 'vasthāntare vā viparyeti sā dharmamūlamiti / yacca niḥsaṃdigdhamaviparītaṃ ca jñānamutpadyate tasya prāmāṇyamadhyavasituṃ śakyate / na ca vedajanitapratyayasya kāraṇadoṣakṛtaṃ mithyātvaṃ, karturanabhyupagamāt / kartṛgato hi doṣaḥ śabdajanitasya pratyayasya mithyātvamāpādayati / evamuttarārtho 'nuvādaḥ // idānīṃ sūtraṃ vibrīyate-tatra vedo mantrabrāhmaṇākhyo grantharāśiḥ / vida jñāne, jñāyate 'nena dharmādisvarūpamiti vedaḥ / yadyapi smṛtyāderetattulyatvam / tathāpi parivrājakādivadrūḍhatvādadoṣaḥ / tathā ca smṛtyantaraṃ- śrutiśtu vedo vijñeyo dharmaśāstraṃ tu vai smṛtiḥ // iti // sa ca ṛgvedādibhedena bhidyate / jātyapekṣayaikavacanam / dharmaḥ karma ācāra ityarthaḥ, apūrvākhyo vā / mūlaṃ kāraṇaṃ jñāpakaṃ, pramāṇamityarthaḥ / tatra vidhipratiṣedhātmako hi vedo dharmādyavabodhakatvaṃ pratipadyate, na tu mantrārthavādarūpa iti ceducyate- arthavādāderapi vidhyekavākyatvenopakārakatvāt pāraṃparyeṇa dharmamūlatvamaviruddham / arthavādastāvat stutinindādvāreṇa vidhipratiṣedharūpatvaṃ pratipadyate, mantrastvanuṣṭānakāle vihitārthasmārakatvāt / tataḥ sarvaprakāra eva vedo dharmamūlamiti / kecinmantrārthavādamūlameva pratijānate yatā 'dhanvanniva prapā asi'; ityatra prapā kartavyetyādi / anye tvāhuḥ-adhyayanamātrādeva dharmasiddhiḥ, yathā'ha- ā haiva sa nakhāgrebhyaḥ paramaṃ tapyate tapaḥ / yaḥ sragvyapi dvijo 'dhīte svādhyāyaṃ śaktito 'nvaham // iti // ataḥ pāṭha eva dharmamūlamiti / tadayuktaṃ, karmaphalaśruteḥ ānarthakyaprasaṅgāt, mīmāṃsakairadhyayanaphalasya nistatvācca / athavā vedavācyā kriyā vedaśabdenocyate, sa dharmasya mūlamiti / śyenādiṣu na bhavatīti cet, ucyate-tatrāpi vairivadhāt prāṇadhanaputradārādirakṣaṇadvāreṇa dharmo 'styeveti / tataścāvagamyate-yadidaṃ putrapaśugrāmādi dṛṣṭaṃ, yacca sargādyadṛṣṭaṃ, tatsarvaṃ dharmahetukamiti // dharmaḥ pañcaprakāraḥ-varṇadharma āśramadharmo guṇadharmo varṇāśramadharmo nimittadharma iti / varṇadharmo 'dhyayanādiḥ, āśramadharmaḥ samidādhānādiḥ guṇadharmo 'bhiṣekādiguṇayuktasya rakṣaṇādiḥ, varṇāśramadharmo brāhmaṇasya pālāśo daṇḍa ityādiḥ, nimittadharmaḥ prāyaścittādiḥ / mūlaṃ kāraṇam / tathā cāha-'vedāddharmo hi nirbabhau'; iti / sūtrārambhaprayojanaṃ ca-yathaiva vedo dharmamūlaṃ tathā smṛtiśīle apīti // na kevalaṃ veda eva dharmamūlaṃ, kiṃ tarhi- tadvidāṃ ca smṛtiśīle // gaut_1.2 // vedavidāṃ ca ye smṛtiśīle te api dharmamūle bhavataḥ te api vedāvirodhinī, tadvidāmityārambhāt / mūlaśabdaśceha dvābhyāmabhisambadhyamāno dvicanānto draṣṭavyaḥ / tacchabdena ṣaḍaṅgo vedo lakṣyate / smṛtirupanibanandhanaṃ manu-yama-vasiṣṭha-bhṛgvaṅgiro-bṛhaspatyuśano-bhāradvāja-gautapāpastamba-saṃvarta-vyāsa-śatātapa- śaṅkha-likhita-hārīta-bodhāyana-yājñavalkya-pracetādibhiḥ kṛtam / śīlamanupanibaddhaḥ samācāraḥ kautukamaṅgalādiḥ bahutvātpratideśaṃ bhidyamānatvāccānupanibaddhaḥ / cakāro 'nuktasamuccayārthaḥ / yathā'ha manu-- vedo 'khilo dharmamūlaṃ smṛtiśīle ca tadvidām / ācāraścaiva sādhūnāṃ ātmanastuṣṭireva ca // iti // sandhyoparamaṇakāle triḥ pradakṣiṇādiḥ śiṣṭācāra / vedavidāṃ sakalānuṣṭhānaparāṇāṃ nirdeṣatvena yadvijñānamutpadyate, sā'tmatuṣṭiḥ / vakṣyati-"yaccātmavanto vṛddhāḥ"ityādi // kecidvarṇayanti-aṣṭakādivadeṣāṃ kautukamaṅgalādīnāṃ anupanibandho 'karaṇe pratyavāyābhāvāt / ācārātmatuṣṭī api śīla evāntarbhūte iti na pṛthagupanyaste / cakāropyuktasamuccayārtha eveti // idānīṃ pūrvapakṣīkaroti vedavidāṃ śīlaṃ dharmamūlaṃ na bhavati yataḥ- dṛṣṭo dharmavyatikramaḥ // gaut_1.3 // dharmamūlatvaṃ na prāpnotīti śeṣaḥ / yathā prajāpatiḥ svāṃ dihitaramabhyadhyāyat,yathendrasyāhalyāgamanādiḥ yathā vyāsabhīṣmādīnāmanāśramāvasthānam // kiñca- sāhasaṃ ca mahatām // gaut_1.4 // atrāpi dharmamūlatvaṃ na prāpnotīti śeṣaḥ caśabdopādānāt / sahaḥśabdena balamucyate / yathā ca nāradaḥ-"saho balamihocyate"iti / tena śāstraṃ lokasaṃvyavahāraṃ cānavekṣya yat kriyate tat sāhasam / mahatāṃ lokavikhyātānāmityarthaḥ / yathā rāmasya tāṭakādistrīvadhaḥ / jāmadagnyasya mātuḥśiracaśchedaḥ, vasiṣṭhasya jalapraveśaḥ ityādi / tena ayuktaṃ śīlasya dharmamūlatvamiti // kathaṃ punardharmavyatikramasāhasayoḥ bhedaḥ-viṣayābhilāṣeṇa yadayuktamācaryate, sa dharmavyatikramaḥ, krodhādyabhibhavena yat kriyate tat sāhasam // atrottaramāha- na tu dṛṣṭārthe 'varadaurbalyāt // gaut_1.5 // tuśabda- pakṣanivṛttyarthaḥ / dṛṣṭārtho dṛṣṭaprayojanaḥ tasmin dṛṣṭaprayojane śīlaṃ dharmamūlaṃ na bhavati / tathā ca vasiṣṭhaḥ-"agṛhyamāṇakāraṇo dharmaḥ"iti / naitādvivacanaṃ, dṛṣṭārthe dharmavyatikramasāhase iti / tasmin gṛhyamāṇe"īdudet"ityādinā pragṛhyasaṃjñāyāṃ satyāṃ"dṛṣṭārthe avaradaurbalyāt"iti pāṭhaḥ prāpnoti / avaradaurbalyāt na varaḥ avaro nikṛṣṭaḥ dveṣādyabhibhūtaḥ aparamārthajñāna ityarthaḥ tasya daurbalyāt dharmādharmaparijñānāśakterityarthaḥ / etaccānena jñāpitaṃ bhavati- mahatāmapi tadvidāṃ kadā cidabhibhavo 'stīti, śarīravata- priyāpriyayoravaśyaṃbhāvitvāt / tasmādyāvadeteṣāṃ rāgādidoṣeṇābhibhavaḥ, tāvatteṣāṃ ācāro 'pi na grāhyaḥ / tathāca vasiṣṭhaḥ--"śiṣṭaḥ punarakāmātmā"iti / athavā-avaraśabdenedānīṃtanāḥ kaliyugapuruṣā ucyante, teṣāṃ daurbalyāt asārmathyāt // evaṃ smṛtipramāṇamuktvā adhunā ekārthopanipatitānāṃ vākyānāṃ parasparavirodhe sati kiṃ kravyamityāta āha- tulyabalavirodhe vikalpaḥ // gaut_1.6 // tulyapramāṇaprāpitaḥ padārthastulyabalaḥ / tayoḥ parasparavirodhe sati vikalpo veditavyaḥ, ayaṃ vāyaṃ veti / nobhayaparityāgaḥ, ubhayoḥ pramāṇaprāpitatvāt / nānyataraparigrahaḥ, ekasmin gṛhyamāṇe dvitīyasyānarthakyaprasaṅgaḥ syāditi / kimudāharaṇaṃ-śrutau tāvat udite hotavyaṃ, anudite hotavyamityevamādi / smṛtāvapi,"nityamabhojyaṃ keśakīṭāvapannam"iti gautamaḥ / pakṣijagdhaṃ gavāghrātamavadhūtamavakṣutam / dūṣitaṃ keśakīṭaiśca mṛtprakṣepeṇa śudhyati // iti manuḥ // nanu-cātra sārmathyādeva vikalpaprasiddheḥ anarthakamidaṃ sūtraṃ samuccayastāvadatra na saṃbhatīti / na hyanudite hutvā punarudite hotuṃ śakyate, guṇabhūtakālavaśena pradhānasya homasyāvṛtteranyāyyatvāt / pradhānavaśavartino hi guṇāḥ, na guṇavaśavarti pradhānamiti / na cānāvṛttamubhayo- kālayorhetuṃ śakyate / evaṃ smṛtāvapi śuddhiparityāgayonairva samuccayaḥ sambhavatīti, parasparavirodhāditi / na cobhayaparityāgo yukta ityuktam / tenātra vikalpa eva prāpnotīti nārtho 'neneti // evaṃ tarhi nyāyaprāptānuvādo 'yaṃ viśeṣārthaḥ / ko viśeṣaḥ ? tulyabalayoreva virodhe vikalpaḥ, atulyabalayostu bādha eveti / tena śrutismṛtyorvirodhe smṛtireva bādhyate / śrutau hi pratyakṣaḥ śabdaḥ smṛtāvānumānikaḥ / na cānumānaṃ pratyakṣavirodhe pramāṇībhavati / evaṃ smṛtyācāravirodhe ca mātuladuhitṛpariṇayanādyācāro bādhyata iti, tatra hyācārāt smṛtyanumānamiti / virodhe vikalpavacanāt, avirodhe tu tulyapramāṇaśiṣṭānāṃ samuccayaḥ yathā ācamanādīnāṃ śrauteṣu karmasviti // nanu ca yadi vedaliṅgaprabhavatvābhyupagama eva smṛteḥ śrutyā sahātulyabalatvamupapādyate, tadā hi mantrārthavādavākyeṣvanyapareṣvapi yāni smārtadharmamabalabhūtāni liṅgāni"kumārā viśikhā iva"ityevamādīni teṣāṃ pratyakṣavedavākyavirodhe sati virodhivākyānumānavirodhāt durbalatvaṃ prasajyate / yadā tūtsannaśākhāpūrvikā smṛtirabhyupagame-yathā'hāpastambaḥ-"brāhmaṇoktā vidhayasteṣāmutsannāḥ pāṭhāḥ prayogādanumīyante"iti tadobhayośca vaidikatvāt tulyabalataiva prasajyate / na hyanumitasya vedavākyasya pratyakṣasya ca balābalaviśeṣo 'sti pratyakṣānumānaparicchinnāgnivaditi / syādetat yatra smṛtivacane vedavirodho 'sti tannaiva vedavākyānumāpakaṃ bhavati, kiṃ tarhi bhrāntyādiprabhavamevaitaditi / tacca na yuktaṃ, dharmaśāstrapraṇeturanāptatvābhyupagame aviśvāsaprasaṅgāt / yadāpi vedavadavicchinnapāraṃparyeṇāgatā smṛtirabhyupagamyate tadāpi tulyabalatvamupapadyata iti tatrāpi tannaivopapadyate / yastāvanmātuladuhitṛpariṇayanādikaḥ samācāra upanyastaḥ sa kāmādyabhibhave sati duṣṭācāratvācchiṣṭācāra eva nopapadyate / yastvavigānenoktalakṣaṇaiḥ śiṣṭairācaryate tasya vedamūlatvāviśeṣāt smṛtyā saha tulyabalatvameva prāpnoti / vibandhanānibandhanayostvanyadeva prayojanamupadiṣṭam / na ca samācārasya smṛtivākyāntaritarūpsaya vedavākyānumānasaṃnikarṣakṛtaṃ balābalatvaṃ sidhyati // atrocyate-atulyabalatvaṃ tāvat vedādīnāṃ sūtrārambhasārmathyādevāvagamyate / yadi hi tulyabalānyetāni syuḥ tadā virodhe vikalpaḥ sārmathyādeva siddhaḥ, kimanena sūtreṇeti tulyabalagrahaṇaṃ cānarthakaṃ syāditi / asminapi vedādyurbalataratvaṃ smṛterupapadyate / tatra liṅgaprabhavatvamupapadyate ityuktam / tenāyameva pakṣoyuktaḥ vastu svatantrapakṣo 'bhihitaḥ, sa pakṣaḥ"tadvidāṃ ca smṛtiśīle"ityetasmin sati durupapāda eveti / tasmādvedaliṅgaprabhavatvameva smṛtīnāṃ nirdeṣataramiti // nanu caivamapi nopapadyate, kvacit smṛtyā śruterbādhadarśanāt yathā sāmānyena pravṛtto vaidikakarmādhikāraḥ smṛtyā upanītādipuruṣaviśeṣa evādhikriyate / tathā saṃskāraikadeśenāpyātmaguṇayoge sati viśiṣṭaphalābhidhānāt, tathā gāmālabheteti śruticodito 'pi govadhaḥ smārtapratiṣedhabalīyastvānna kriyate, tathāgnihotrādikaṃ coditajīvanopādhikaṃ karma dravyasādhyamapi na smārtacauryādipratiṣaddhenāpi dravyamārjayitvā tatkriyate / ataḥ śrutyā smṛtirbādhyata ityayuktamuktamiti // ucyate-virodhe sata pramāṇānāṃ balābalacintā yujyate / yatra tu virodhābhāvaḥ tatra durbalopi naiva bādhyata iti / yastāvadupanītasya karmādhikāraḥ saḥ śrutyā naiva virudhyate, upanayanasya vedagrahaṇārthatvāt, tasya ca karmārthatvāt, na cāpūrvasaṃyogamantareṇa pradhānasiddhiḥ / yaccoktaṃ govardhestu śruticoditopi na kriyata iti, tadapi na kevalaṃ smṛtyā, kintu mantravarṇācca 'mā gāḥ pramāpayāśvān pramāpaya'; ityādi / ataḥ smṛtyā śrutirnaiva bādhyate / kecidutsannaśākhāpūrvikāṃ smṛtimāhuḥ / tadayuktam / tatra vicāryate-kiṃ smaraṇātpūrvameva naṣṭāḥ śākhāḥ utottarakālamiti / yāde pūrvaṃ tatra smaraṇaṃ nopapadyate, vinaṣṭatvāt, pūrvavijñānasadṛśatvāt smṛteḥ / yadyuttarakālaṃ, tadotsannaśākhāpūrvakatvaṃ vaktuṃ na yujyate, tadānīmupalabhyamānatvāt / āpastamboktasyāpyayamabhiprāyaḥ-utsannāḥ kvacitkvaciddeśe na sarvatreti 'teṣāmutsannāḥ pāṭhāḥ prayogādanumīyante'; ityatrāpi vyākhyā kartavyā // evamiyaṃ dharmapramāṇaparibhāṣoktā / idānīṃ smṛtyā yatpramīyate tadabhidhānārthamāha- upanayanaṃ brāhmaṇasyāṣṭame // gaut_1.7 // vedasya agnerācāryasya yamaniyamānāṃ vā samīpe nayanamupanayanam / tadaṣṭame varṣe, varṣagaṇanāsārmathyāt / nityo 'yamupanayanakālaḥ, kāmyāpatkalpayorūrdhvamabhidhānāt / kṣatriyavaiśyayorūrdhvamabhidhānāt śūdrasyaikajātitvādarthasiddhasyāpi brāhmaṇagrahaṇasya jātinimittatvaprasiddhyarthamārambhaḥ / na ca dvijatvavat brāhmaṇatvaṃ kriyata iti / evaṃ ca surāpasya brāhmaṇasya 'surāpasya brāhmaṇasyoṣṇāmāsiṃceyuḥ'; ityevamādayo brāhmaṇoddeśena vidhīyamānā anupanītasyāpi bhavanti / yadvā-brāhmaṇagrahaṇena vinā trayāṇāmapyetannityaṃ syāt, kāmyaṃ tu brāhmaṇasya navame pañcame vā syāt, itarayostvekādaśadvādaśayoḥ syātāṃ, kāmyānantaramabhidhānāt / pūrvasaṃskārabhāve 'pi upanayanenādhikriyate, na tvanena vinoparitanairiti garbhādhānādimanuktvā upanayanasyaivehārambhaḥ // navame pañcame vā kāmyam // gaut_1.8 // kāmāya hitaṃ kāmyaṃ tadupatpādanasamartham / pañcame navama iti vācye kramabhedaḥ anayorantarā kṣatriyavaiśyayoḥ kāmyakālaparigrahārthaḥ / tathā ca manuḥ- rājño balārthinaṣṣaṣṭhe vaiśyasyārthārthino 'ṣṭame // visamāsaḥ kāmyabhedajñāpanārthaḥ / tathācaca smṛtyantaraṃ-'navame tvāyuṣmākaṃ pañcame brahmavarcasakāmam'; iti / vāśabdo vikalpārthaḥ / sa icchāto draṣṭavyaḥ // garbhādiḥsaṅkhyā varṣāṇām // gaut_1.9 // garbhasahacaritā daśa māsā garbha ityucyate / tatprabhṛti varṣagaṇanā kartavyā, na tu janmata ārabhya / tataśca 'upanayanaṃ brāhmaṇasya'; ityevamādau 'garbhāṣṭame'; ityevamādi yojyam // taddvitīyaṃ janma // gaut_1.10 // tat upanayanaṃ dvitīyaṃ janma / tena saṃskṛto dvijo bhavatītyarthaḥ / 'dvijātīnāmadhyayanam'; ityevamādau vyavahārārthaṃ dvijasaṃjñākaraṇam / tadgrahaṇaṃ nityakāmyopanayanasaṃgrahaṇārtham // tadyasmātsa ācāryaḥ // gaut_1.11 // tadgrahaṇaṃ nityakāmyopanayanasaṃgrahaṇārtham / 'ācāryaḥ śreṣṭho gurūṇām'; ityādau vyavahārārthaṃ saṃjñākaraṇam // vedānuvacanācca // gaut_1.12 // vedānuvacanaṃ samastavedānucanam / adṛṣṭārthamekadeśādhyāpanena guruḥ / tathā ca manuḥ- alpaṃ vā bahu vā yasya śrutasyopakaroti yaḥ / tamapīha guruṃ vidyāt śrutopakriyayā tayā // iti // dṛṣṭārthaṃ cedupādhyāyaḥ / tathāca vasiṣṭhaḥ-'yastvekadeśaṃ sa upādhyāyaḥ'; iti / cakārāt aṅgavyākhyātāpi / tathāca yāskaḥ-'ācārya ācārānācinoti, arthānācinoti, buddhiṃ vā'; iti / keciccakāraṃ pūrvasūtreṇa samuccayārthaṃ vyācakṣate / tenobhayakaraṇādevācāryaḥ / tathāca manuḥ- upanīya tu yaḥśiṣyaṃ vedamadhyāpayeddvijaḥ / sakalpaṃ sarahasyaṃ ca tamācāryaṃ pracakṣate // iti // ekādaśadvādaśayoḥ kṣatriyavaiśyayoḥ // gaut_1.13 // nityo 'yaṃ kālaḥ, kāmyāpakatkalpayorūrdhvamabhidhānāt // yadā tu nityakāmyayoḥ kenaciddurbhikṣādinā nimittenātikramaḥ syāt tadānīmāpatkalpamāha- ā ṣoḍaśādbrāhmaṇasyāpatitā sāvitrī // gaut_1.14 // āṅtrābhividhyarthaḥ, sahaṣoḍasena varṣeṇeti, 'dvyadhikāyāḥ'; iti liṅgāt 'ṣoḍaśe sarvakāmam'; iti smṛtyantaradarśanācca / apatitā anapagatā / sāvitrīśabdena tatsādhanamupanayamucyate, upanayanasyādhikṛto bhavatītyarthaḥ / evaṃ ca pitrādiṣvanupanīteṣvapi prāyaścittenopanayane 'dhikriyate / tathācāpastambaḥ-'yasya pitā... pitāmahaḥ....prapitāmahaḥ'; ityādi // dvāvaṃśate rājanyasya // gaut_1.15 // atrāpyāṅnuvartate varṣasahitam / rājanyaśabdaprayogo rājatvaprasiddhyarthaḥ, tasyopanītasyaiva rājyādhikāra iti // dvyadhikāyā vaiśyasya // gaut_1.16 // dvābhyāmadhikābhyāṃ sahitā yā dvāviṃśatiḥ sā dvyadhikāḥ, caturviṃśāterityarthaḥ / caturviṃśateriti vaktavye evamabhidhānaṃ pūrvatrāṅo 'bhividhijñāpanārtham // ukta upanayanakālaḥ / idānīṃ tatsādhanābhidhitsayā'ha- mauñjījyāmaurvīsautrayo mekhalāḥ krameṇa // gaut_1.17 // muñjavikārā mauñjī / mūrvā prasiddhā, tadvikārā maurvī / jyācāsau maurvī ceti samānādhikaraṇasamāsaḥ / tataśca dhanuṣo 'panīya grāhyā / sūtraṃ śaṇasūtram / ekaguṇā maurvī, itare trivṛtau / yathā'ha manuḥ- mauñjī trivṛt samā ślakṣṇā kāryā viprasya mekhalā / kṣatriyasya tu maurvī jyā vaiśyasya śaṇatāntavī // iti // jyāmaurvyordvitvavyāvṛttyarthaṃ kramagrahaṇam / kecidabhāve vaikalpikārthamiti varṇayanti / tathāca manuḥ- muñjābhāve tu kartavyā kuśāśmantakabalbajaiḥ / trivṛtā granthinaikena tribhiḥ pañcabhireva veti // nyāyasiddhe kramagrahaṇasyānyārthatvāditi // kṛṣṇarurubastājināni // gaut_1.18 // ajinaśabdaḥ pratyekamabhisambadhyate / kṛṣṇaḥ kṛṣṇamṛgaḥ, ruruḥ pṛṣanmṛgaḥ, bastaḥ prasiddhaḥ / etāni krameṇottarīyāṇi / tathā ca smṛtyantaram-'ajinamevottarīyaṃ dhārayeyuḥ'; iti // vāsāṃsi śāṇakṣaumacīrakutapāḥsarveṣām // gaut_1.19 // śaṇādhikāraḥśāṇaḥ / kṣumā atasī,tadvikāraḥ kṣaumaḥ / darbhādipariniṣpannaṃ cīram / kutapaḥ pārvatīyacchāgaromaniṣpannaḥ / etānyadhovasanāni / viṣamasaṅkhyatvādeva sarveṣāṃ siddheḥ smṛtyantare 'śāṇaṃ kṣaumaṃ vāso brāhmaṇasya'; iti tadāśritya yadyathāsaṅkhyaṃ tannivṛttyarthaṃ sarveṣāṃ grahaṇaṃ, adhikārārthaṃ vā // kārpāsaṃ cāvikṛtam // gaut_1.20 // sarveṣāmityanuvartate, vāsa iti ca / avikṛtamarāgasambandham / svabhāvataḥ śuklamevetyarthaḥ / pūrveṣāmapyavikṛtatvajñāpanārthaścaśabdaḥ // kāṣāyamapyeke // gaut_1.21 // rāgasambandhamapi kecidicchanti / apiśabdo nindārthaḥ / ataḥ pūrveṣāmabhāve draṣṭavyam // idānīṃ kāṣāyapakṣe niyamārthamāha- vārkṣaṃ brāhmaṇasya // gaut_1.22 // vṛṣakaṣāyakṛtaṃ vārkṣaṃ tadeva brāhmaṇasya vāsaḥ // māñjiṣṭhahāridre itarayoḥ // gaut_1.23 // mañjiṣṭhayā vikṛtaṃ kṣatriyasya / haridrayā vikṛtaṃ vaiśyasya // bailvapālāśau brāhmaṇadaṇḍau // gaut_1.24 // bailvaḥ pālāśo vā brāhmaṇasya daṇḍaḥ / yadyapi dvandvanirdeśaiḥ, tathāpi 'yajñiyo vā sarveṣām'; ityekavacananirdeśāt, 'pratigṛhyepsitaṃ daṇḍam'; iti smṛtyantaradarśanācca ekasyaiva dhāraṇaṃ yuktam // āśvatthapailavo śeṣe // gaut_1.25 // aśvatthaḥ prasiddhaḥ, pīluḥ kalkiḥ, śeṣe kṣatriyavaiśyaviṣaye / tatrāpi kṣatriyasyāśvatthaḥ, vaiśyasya pailavaḥ // yajñiyo vā sarveṣām // gaut_1.26 // yajñārhe vā syāt vibhītakabilvakayāvakādirvarjito vṛkṣaviśeṣa ityarthaḥ / vāśabdo 'bhāvavikalpārthaḥ, ataḥ pūrveṣāmabhāve / anyathāpārtho vāśabdaḥ / sarveṣāṃgrahaṇamanantarayoreva mā bhūditi // idānīṃ daṇḍaguṇamāha- apīḍitā yūpavakrāḥsaśalkāḥ // gaut_1.27 // apīḍitā vallīveṣṭanakīṭāgnyādibhiranupahatā ityarthaḥ / yūpavakrāḥ yūpavannatāgrā ityarthaḥ / saśalkāḥ satvacaḥ / asamāsāt sarva evaṃrūpāḥ, na tu yathāsaṅkhyam / tathā cāha manuḥ- ṛjavaste tu sarve syuravraṇāḥsaumyadarśanāḥ / anudvegakarā nṝṇāṃ satvaco 'nagnidūṣitāḥ // iti // mūrghalalāṭanāsāgrapramāṇāḥ // gaut_1.28 // pramāṇaśabdaḥ pratyekaṃ sambadhyate / mūrdhapramāṇā brahmaṇasya, lalāṭapramāṇāḥ kṣatriyasya, nāsāgrapramāṇā vaiśyasya / tathā ca manuḥ - keśāntiko brāhmaṇasya daṇḍaḥ kāryaḥ pramāṇataḥ / lalāṭasammito rājñaḥ syāttu nāsāntiko viśaḥ // iti // idānīṃ brahmacāriveṣamāha- muṇḍajaṭilaśikhājaṭāśca // gaut_1.29 // muṇḍo muṇḍitaśiraskaḥ / jaṭilaḥ sakeśaḥ / śikhā eva jaṭā yasya sa śikhājaṭaḥ / evaṃ muṇḍaśabdena samastamuṇḍanamucyate / cakāro vār'thaḥ pratyekamabhisambadhyate-muṇḍo vā jaṭilo vā śikhājaṭo veti / brāhmaṇakṣatriyavaiśyābhiprāyaṃ bahuvacanam / yathākramanivṛttyarthaṃ veti noktam / tathā ca manuḥ- muṇḍo vā jaṭilo vā syādasya vā syācchikhājaṭaḥ // iti // idānīṃ śaucato 'dhyayanādhikārāt śaucārthaṃ pūrvaṃ dravyaśuddhirucyate- dravyahasta ucchiṣṭo nidhāyācāmet // gaut_1.30 // brāhmaṇabhojanādau pravṛtto dravyahastaḥ pūrvamanucchiṣṭaḥ kenacitkāraṇenocchiṣṭasparśādaprayato bhavati, tadā taddravyaṃ bhūmau nidhāya sthāpayitvā'cāmet / tathā ca vasiṣṭhaḥ- pracarannabhyavahāryeṣu ucchiṣṭaṃ yadi saṃspṛśet / bhūmau nidhāya taddravyamācamya pracaretpunaḥ // iti // puruṣaśaucavivakṣāyāṃ dravyahastagrahaṇamanarthakam / ato dravyasya nidhānamātrādeva śuddhiḥ, puruṣasyācamanāt / yattu dravyasya smṛtyantare prokṣaṇamukta-'bhūmau nikṣipya prokṣaṇāddravyaṃ śuddhyati'; iti tadabhyavahāryapakvadravyaviṣayameva draṣṭavyam / kathaṃ punastulyasaṃhite sūtre viśeṣo 'vagamyate-nidhāyācacamanaṃ na punaranidhāyeti / ucyate-yadyanidhāyācamanamiṣṭaṃ syāttato 'dravyahasta ucchiṣṭa ācāmet'; ityetāvadeva vaktavyaṃ syāt, kiṃ nidhānena kriyata iti, tataḥ sūtrātirekānnidhānapakṣa evābhīṣṭa ityavagamyate / yattu manunoktaṃ- ucchiṣṭena tu saṃspṛṣṭo dravyahastaḥ kathaṃcana / anidhāyaiva taddravyamācāntaḥśucitāmiyāt // iti // tadanabhyavahāryadravyaviṣayaṃ draṣṭavyam / evaṃcābhyavahāryadravyasyāpakvasya kadalīphalādeḥ nidhānamātrādeva śuddhiḥ / pakvasya bhūmau nikṣipya prokṣaṇācchuddhiḥ / anabhyavahāryadravyasya vastrāderanidhāyācamanācchuddhiḥ // idānīṃ dravyaśuddhimāha- dravyaśuddhiḥ parimārjanapradāhatakṣaṇanirṇejanāni taijasamārttikadāravatāntavānām // gaut_1.31 // taijasādīnāṃ dravyāṇāṃ parimārjanādinā krameṇa śuddhiḥ / dravyatve siddhe teṣāṃ dravyavacanaṃ svakāryaniṣpādanasārmathyārtham / tataśca bhinnabhāṇḍādīnāṃ na śaucam / tejasā hetubhūtena yāni kriyante tāni taijasāni sauvarṇādīni / teṣāṃ taijasānāmucchiṣṭaliptānām / kuta etat ? mūtrādyupahatānāṃ smṛtyantare śuddhyantaravidhānāt / tathā cauśanasaṃ-'taijasānāṃ mūtrapurīṣaretaḥ kuṇapopahatānāṃ āvartanamullekhanaṃ bhasmanā triḥ saptakṛtvaḥ parimārjanam / ataijasānāmevaṃbhūtānāmutsargaḥ'; iti / tathā anyaśarīramaladūṣite kaṇvavacanamārabdham- 'śleṣmādyupahatānāmekaviṃśatiparimārjanacchuddhiḥ'; iti / tathācāspṛśyochiṣṭānāmauśanasaṃ vacanaṃ saṃgatamārabdham- 'anulomaśūdraśvakākopahatānāmullekhanaṃ pratilomeṣu spṛśyopahatānomakaviṃśatiparimarjanamaspṛśyopahatānāmāvartanam'; iti / tathā māṃsarudhiropahatānāṃ śaṅkhavacanamārabdhaṃ-'mṛdariṣṭakeṅgudabilvasarṣapakalkagomūtragomayādīni śaucadravyāṇi'; iti / tathā 'rajasvalāduṣṭānāmekadinaṃ pañcagavye nikṣipya ekaviṃśatiparimārjanācchuddhiḥ'; iti paiṭhīnasivacanam / evamanyeṣvapi smṛtyantareṣu malāntaradūṣiteṣu taijaseṣu śuddhyantarāṇyāmnātāni / atotrocchiṣṭaliptānāmeva kalpayituṃ nyāyyamiti / teṣāmucchiṣṭaliptānāṃ parimārjanaṃ bhasmanā paritaḥ sarvataḥ / mārttikānāṃ mṛnmayānāmaspṛśyopahatānām / kutaḥ? smṛtyantare viśeṣadarśanāt / tathośanaso vacanaṃ-'mṛnmayānāmucchiṣṭaliptānāmapamārjanamucchaṣṭaspṛṣṭānāṃ prokṣaṇam'; iti / tathā vasiṣṭhavacanam- madyamūtrapurīṣaiśca śleṣmapūyāśruśoṇitaiḥ / saṃspṛṣṭaṃ naiva śuddhyeta punaḥpākena mṛnmayam // iti madyādidūṣitānāṃ tyāga uktaḥ / atotra caṇḍālādyupahatānāmeva kalpayituṃ nyāyyamiti / pradāhaḥ prakarṣeṇa dāhaḥ pūrvasvabhāvotpādanamityarthaḥ / dāravāṇāṃ āsanaśayanādīnāṃ aṇedhyādyupahatānāṃ takṣaṇaṃ tanūkaraṇaṃ yāvanmātramupahatam / aspṛśyaspṛṣṭānāṃ prokṣaṇam / kutaḥ ? 'prokṣaṇaṃ saṃhatānām'; iti manuvacanāt / prakṣālanaśakyānāṃ prakṣālanam / tāntavānāṃ tantumayānāṃ kārpāsādivikārāṇāṃ aspṛśyadūṣitānām / maladūṣite smṛtyantaraṃ draṣṭavyam-'dhāvanaṃ tanmātracchedanamutsargaḥ'; iti / 'celādīnāṃ malādidūṣitānām'; iti paiṭhīnasivacanam / tathā 'śrīphalairaṃśupaṭṭānām'; ityevamādīni manunoktāni draṣṭavyāni,aspṛśyadūṣitānāṃ bahūnāṃ vastrāṇāṃ prokṣaṇam 'bahūnāṃ dhānyavāsasāma'; iti manunā prokṣaṇenaiva śuddhividhānāt / atolpānāmaspṛśyadūṣitānāṃ nirṇejanam // taijasavadupalamaṇiśaṅkhaśuktīnām // gaut_1.32 // taijasavacchuddhirupalādīnām / atideśaḥ smṛtyantaroktaśuddhyapekṣārthaḥ / upalānāṃ maṇīnāṃ tāvacchrūyate- nirlepaṃ kāñcanaṃ bhāṇḍaṃ adbhireva viśuddhyati / abjamaśmamayaṃ caiva rājataṃ cānupaskṛtam // śaṅkhaśuktimaṇīnāṃ ca gomūtreṇodakena vā // iti manuvacanam / 'payasā śaṅkhaśuktīnām'; iti paiṭhīnasivacanam // dāruvadasthibhūmyoḥ // gaut_1.33 // asthi hastidantādisaṃvyavahāryadravyāṇi / bhūmiḥ, gṛhādiḥ dāruvaditi prakṛtidravyeṇātideśaṃ bruvan etat jñāpayati-yat vikārasya śocamucyate prakṛtidravyasyāpi tadeva bhavatīti / itarathā dāravavaditi vaktavyamāsīditi / asthibhūmyoḥ smṛtyantaropadiṣṭāpekṣārtho 'tideśaḥ / tathā ca smṛtyantaropadiṣṭāpekṣārtho 'tideśaḥ / tathā ca smṛtyantaram-'aspṛśyaspṛṣṭānāṃ bhūmyasthnāṃ prokṣaṇācchuddhiḥ'; iti kaṇvavacanam // āvapanaṃ ca bhūmeḥ // gaut_1.34 // bhūmigrahaṇamasthinivṛttyartham / cakorāt smṛtyantaroktānyapi draṣṭavyāni / tathācoktaṃ vasiṣṭhena- khananāddahanāddharṣāt gobhirākramaṇādapi / caturbhiḥśuddhyate bhūmiḥ pañcamāccopalepanāt // iti / tathā ca manuḥ- sammārjanena sekena dāhenollekhanena ca / gavāṃ ca parivāsena bhūmiḥśuddhyati pañcabhiḥ // iti / yathālepaṃ vikalpena samuccayena vā śaucaṃ kartavyam // celavadrajjuvidalacarmaṇām // gaut_1.35 // rajjuḥ darbhādiniṣpannaḥ / vidalaḥ vaṃśamayūrapakṣādiniṣpannaḥ carma vyāghracarmādi teṣāmaspṛśyaspṛṣṭānāṃ celavat vastravacchaucam / carmaśabdena prakṛtigrahaṇena vikārasyāpi grahaṇam / rajjvādīnāṃ prokṣaṇasyāpi praveśārthamatideśaḥ / atospṛśyaspṛṣṭānāṃ prokṣaṇamapi kartavyam / tathā ca paiṭhanasiḥ-'rajjuvidalacarmaṇāmaspṛśyaspṛṣṭānāṃ prokṣaṇācchuddhiḥ'; iti // utsargo vātyantopahatānām // gaut_1.36 // rajjvādīnāṃ tyāgo vā / vyavasthaitavikalpo 'yam / ato 'tyantopahatānāṃ tyāgaḥ / itareṣāṃ śaucamiti // idānīṃ 'dravyahasta ucchiṣṭo nidhāyācāmet'; ityuktaṃ, tadācamanavidhitsayā'ha- prāṅmukha udaṅmukho vā śaucamārabheta // gaut_1.37 // prāṅmukha udaṅmukho vetīcchāto vikalpaḥ / nanu ca śauca grahaṇamanarthakam, uttaratrācāmoditi vakṣyati, tenaivārthasiddhatvāditi / ucyate-anyadapi śaucāṅgametaddigabhimukha eva kuryāditi / evaṃ ca pādaprakṣālanādikamapi taddigabhimukha eva kuryāditi / ārabheteti samāhitārtham, ato yāvadācamanaparisamāptiḥ tāvantaṃ kālamananyacitto bhavet // śucau deśa āsīno dakṣiṇaṃ bāhuṃ jānvantarā kṛtvā yajñopavītyā maṇibandhātpāṇī prakṣālya vāgyato hṛdayaspṛśastriścaturvāpa ācāmet // gaut_1.38 // śucau deśe sthāne anupahate / evaṃ ca pādaprakṣālanamapyarthasiddhaṃ mā bhūt aśuddhipādasambandhāddeśasyāpyaśucibhāva iti / tathā ca vakhiṣṭhaḥ- 'prakṣālya pādau pāṇo cā maṇibandhanāt'; iti / āsīna eva, nānyāvasthaḥ / tathāca vasiṣṭhaḥ-'vrajan tiṣṭhan śayānaḥ praṇato vā nācāmet'; iti / dākṣiṇaṃ bāhuṃ jānvormadhye kṛtvā / yajñopavītoti / yadi kadācit ayajñopavīti bhūtvāpyāste tathāpyācamane avaśyaṃ yajñopavītinā bhavitavyamiti / tathā cāpaspambaḥ-'upāsane gurūṇāṃ vṛddhānāmatithīnāṃ home japyakarmaṇi bhojana ācamane svādhyāye ca yajñopavīti syāt'; iti / ācamanāṅgatvenānyayajñopavītotpādanārthaṃ vā / tathā ca vasiṣṭhaḥ- snātakānāṃ tu nityaṃ syādantarvāsastathottaram / yajñopavīte dde yaṣṭiḥ sodakaśca kamaṇḍaluḥ // iti // maṇiryasmindeśe badhyate sa maṇibandhaḥ / tasmādāmaṇibandhanātpāṇī prakṣālya vāgyatastūrṣṇīṃ hṛdayaspṛśo hṛdayaṃgamāḥ / apāṃparimāṇārthamidam / māṣanimajjanamātrāstāvatyo bhavanti / tathācāhośanā 'māṣanimajjanamātrā hṛdayaṃgamā bhavanti'; iti / triścaturvetyatra vikalpo vyavasthitaḥ- yadā 'āpaḥ punantu'; ityādimantramuktvā'camyate tadā catuḥ anyatra tririti / abgrahaṇaṃ gomūtrādinivṛttyarthaṃ teṣāṃ śuddhihetutvasāmānyādgrahaṇaṃ mā bhūditi / uṣṇabuddhudaphenakaṣāyādivarjanārthaṃ vā / pibediti vaktavye ācāmediti gurusūtrakaraṇaṃ vidhyantaropasaṅgrahārtham / tatra tūśanā'ha- 'dakṣiṇaṃ hastatalaṃ gokarṇākāraṃ vinyasya brāhmeṇa tīrthenāśabdaṃ pibedṛgyajuḥsāmavedān dhyāyan'; iti // dviḥ parimṛjyāt // gaut_1.39 // prakṛtāboṣṭhau, atrānuktatvāt, smṛtyantaradarśanācca, brāhmeṇaiva tīrthena / parityupasargo vidhyantaropasaṃgrahārthaḥ / tatra tūktaṃ kaṇvena-'atharvavedetihāsapurāṇāni dhyāyan brāhmeṇa tīrthenoṣṭhayoḥ salomapradeśaṃ mṛjyāt'; iti // pādau cābhyukṣet // gaut_1.40 // cakārāt mukhaṃ ca / abhyupasargo vidhyantaropasaṃgrahārthaḥ / tatrāha bhārgavaḥ-'oṣṭhau parimṛjyāttato mukhaṃ parimṛjedagnāndhyāyaṃ stataḥ pādāvabhyukṣet viṣṇuṃ dhyān'iti // khāni copaspṛśecchīrṣaṇyāni // gaut_1.41 // khāni śīrṣaṇyāni nayananāsikākarṇāni / cakārāddhṛdayaṃ ca / tathāca manuḥ- trirācāmedapaḥ pūrvaṃ dvirunmṛjyāttato mukham / khāni copaspṛśedadbhirātmānaṃ hṛdayaṃ śiraḥ // iti // upopasargo vidhyantaropasaṃgrahārthaḥ tannośanā 'aṅguṣṭhopakaniṣṭikābhyāṃ nayane candrādityau dhyātvā tata upaspṛśya tarjanyaṅguṣṭhābhyāṃ nāsikāvakāśau prāṇān dhyātvā tata upaspṛśya kaniṣṭhikāṅguṣṭhābhyāṃ karṇau diśo dhyātvā tata upaspṛśyāṅguṣṭhena kevalena hṛdayamupaspṛśedātmānaṃ dhyāyan'; iti // mūrdhani ca dadyāt // gaut_1.42 // mūrdhani cet vaktavye dadyāditi grahaṇaṃ sarvāṅgulyartham / tathāca smṛtyantaraṃ 'sarvāṅgulibhiḥ śriyaṃ dhyātvā mūrdhani prakṣipet'; iti / cakārātsavye ca pāṇau / tathā ca vasiṣṭhaḥ-'mūrdhani ca dadyātsavye pāṇau'; iti / kṣatriyavaiśyayorapyetadevācamanaṃ viśeṣānabhidhānāt strīśūdrau ca sakṛtsakṛt'; iti smṛtyantarābhidhānāt strīśūdrayośca sakṛtpānāt sakṛdoṣṭhasparśanācca śuddhirdraṣṭavyā atrānuktāpi // na kevalamucchiṣṭasparśa evācamanaṃ, anyadapyācamananimittamidānīmāha- suptvā bhuktvā kṣutvā ca punaḥ // gaut_1.43 // punargrahaṇaṃ ādāvante cācamanaṃ kuryādityevamartham / cakārāt snātvā ruditvā ca / tathā ca vasiṣṭhaḥ- 'suptvā bhuktvā kṣutvā snātvā pītvā ruditvā cācāntaḥ punarācāmet'; iti // tatra kṣutasyāniyatakālatvāt ādāvaśakyamācamanamiti cet tatrāpi nityaprāyatyārtha ārambhaḥ / yathā'hāpastambaḥ-'muhūrtamapi śaktiviṣaye nāprayatastiṣṭhet'; iti / svāpādau prayatasyāpyācamanamārambhasārmathyāt / atastatrādāvante cācamanaṃ kuryāt tatra bhojane kecidādāvapi dvirācamanamicchanti / tathācāpastambaḥ 'bhokṣyamāṇastu prayato dvirācāmet'; iti / anye svāpādāvanta eva dvirācamanamicchanti yathā'hośanā- 'suptvā bhuktvā kṣutvā snātvā pītvā ruditvā cācāntaḥ punarācāmeddvi'; iti / evaṃ ca bhojane ādāvante cca dvirācamanaṃ svāpādāvekamante ca dviḥ / kṣutasyāniyatatvādanta eva dviriti siddhāntaḥ // idānīnucchiṣṭasaṃśleṣe aśucitve prāpte āha- dantaśliṣṭeṣu dantavadanyatra jihvābhimarśanāt // daśanāntaralagneṣu bhakṣyabhojyāvayaveṣu dantavat anucchiṣṭo bhavatītyarthaḥ / na cejjihvayā saṃspṛśyante // atrāpi- prākcyuterityeke // gaut_1.44 // satyapi jihvābhimarśane yāvat svasthānānna cyavanti tāvacchucirityeke manyante // cyuteṣvāsrāvavadvidyānnigiranneva tacchuciḥ // gaut_1.46 // cyuteṣu āsye yajjalaṃ tadāsrāve yadvadvijātīyāt tannigiran śucacireva bhavati / ācamanaśaṅkā nāstītyarthaḥ / evaṃ cāsrāvamapi nigiran śucireva bhavati / kutaḥ cyuteṣu nigiran śuciriti vaktavye āsrāvavadvidyādityārambhāt / gautamastu dantaśliṣṭānāṃ sati jihvābhimarśane aśucirbhavatīti / anyamataṃ tu prākcyuteriti / so 'yaṃ vyavasthitavikalpaḥ, karmānuṣṭhānādhikṛtasyācamananamanyasya neti // yathocchiṣṭāvayavo bahirbhūtaḥ aśucitvamāpādayati tadvadāsrāvasyāpi prāpta āha- na mukhyā vipruṣa ucchiṣṭaṃ kurvanti na cedaṅge nipatanti // gaut_1.47 // mukhe bhavā mukhyāḥ vipruṣa āsrābāvayavāḥ te mantrayamāṇasya vinirgatā nāprāyatyaṃ janayanti yadyaṅge stanodarādau na nipatanti / niśabdo niścayārthaḥ ato niścayena yadyaṅge patanti tadānīmevocchiṣṭaṃ janayanti nāśaṅkāmātreṇeti / evaṃ cocchiṣṭāvayavo yatrakutracinnipatannucchiṣṭaṃ janayati, āsrāvo 'ṅga eveti siddhāntaḥ // sarvaśaucārthamidamadhunocyate- lepagandhāpakarṣaṇe śaucamamedhyaliptasya // gaut_1.48 // lepagandhayorapanayane kṛte amedhyaliptasya amedhyasambaddhasya śucitvaṃ bhavati / amedhyaśabdena dvādaśamalā ucyante // yathā'ha manuḥ- vasā śuklamasṛṅmajjā mūtraviḍghrāṇakarṇaviṭ / śleṣmāśru dūṣikā svedo dvādaśaite nṛṇāṃ malāḥ // anabhivyaktagandhānāṃ śleṣmādīnāṃ lepamātradarśanāt lepagrahaṇam / mūtrādīnāṃ lepānupalabdhergandhamātropalabdheśca gandhagrahaṇam / śaucādhikāre punaḥ śaucagrahaṇaṃ taijasādīnāmapi lepagandhāpanayanayādeva śaucamityevamartham // tat kena kartavyamityata āha- tadadbhiḥ pūrvaṃ mṛtā ca // gaut_1.49 // tacchaucamadbhiḥ pūrvaṃ tato mṛdā / cakārāttata ubhayena / tadgrahaṇaṃ annalepasyāpi cūrṇādinā apakarṣaṇārtham / tadadbhirmṛdā ceti vaktavye pūrvagrahaṇaṃ yatra nātīva lepo lakṣyate tatrādbhireva śasaucamityevamarthaṃ, yathā'ha manuḥ- nirlepaṃ kāñcanaṃ bhāṇḍamadbhireva viśudhyati / abjamaśmamayaṃ caiva rājataṃ cānupaskṛtam // iti // athavā yatra yatra śaucamuktaṃ tatra tatrādbhireva śaucaṃ prathamaṃ kāryamityevamartham / yathā mṛdā adbhiriti samuccīyate tathā bhasmādibhirapi samuccayārtho visamāsaḥ / taisajādīnāṃ dravyāṇāmuktatvāt idaṃ śaucaṃ śarīrāvayavasyāmedhyaliptasya draṣṭavyam // mūtrapurīṣasrehuvisraṃsanābhyavahārasaṃyogeṣu ca // gaut_1.50 // cakāraḥ ācamanānukarṣaṇārthaḥ / visraṃsanaṃ nirasanaṃ, tat mūtrapūrīṣasrehūṇāṃ pratyekaṃ sambadhyate / abhyavahārasaṃyogo 'bhyavahāryadravyopayogaḥ / tasyānamedhyatvāt lepagandhāpakarṣaṇārthamabhidhānaṃ, ācamanasya 'suptvā bhuktvā'; ityanena siddhatvāt lepagandhāpakarṣaṇaṃ ca mṛtsalilaprakṣālanena kuryāt / evaṃ ca 'tadadbhiḥ pūrvam'; ityatra yaduktaṃ cūrṇādinā annalepāpakarṣaṇaṃ tenāśakyamidaṃ draṣṭavyam / athavā-abhyavahārasaṃyogasyāpi ācamanārtha evopanyāsaḥ / 'suptvā bhuktvā'; ityanenaiva siddhamanūdyate kramārtham, kathaṃ-tadgrahaṇenānnalepāpakarṣaṇamuktaṃ tadapakarṣaṇaṃ pūrvaṃ kṛtvā tataācāmedityevamarthaṃ anyathā sandehaḥ syāditi / tathā cāpastambaḥ 'mūtraṃ kṛtvā pūrīṣaṃ vā mūtrapurīṣalepānannalepānucchiṣṭalepān retasaśca ye lepāstān prakṣālya pādau cācamya prayato bhavati'; iti / mūtrapurīṣau prasiddhau / srehū retaḥ / mūtrādīnāmācamanārthamupanyāsaḥ lepagandhāpakarṣasya 'lepagandhāpakarṣaṇe śaucam'; ityanenaiva siddhatvāt // yatra cāmnāyo vidadhyāt // gaut_1.51 // tatra tadeva bhavatīti śeṣaḥ / āmnāyo vedaḥ, sa yatra yajñaviṣaye sphyādīnāṃ prakṣālanamātrādeva śuddhiṃ vidadhyāt tatra tadeva, na dārusāmānyena takṣaṇādi / atulyabalatvādevedaṃ siddhamiti cet śrutyuktasya laukike ananupraveśanārtha upanyāsaḥ, yathār davyā yāgaviṣaye śrutyā prakṣālanena śuddhiruktā, tasyā laukike vyāpṛtāyā api darvīsāmānyena śrutyuktā mā bhūt smṛtyuktāmeva kuryādityevamarthamupanyāsaḥ / athavā-āmnāyaśabdena manurucyate / sa yatra śaucaṃ vidadhyāt tatra tadeva, yathā 'yatīnāṃ tu caturguṇam'; ityādi / taduktatvādevāsandeha iti cet ucyate- yasminviṣaye na kiṃciducyate tatra smṛtyantaroktaṃ bhavati / yatra lepagandhāpakarṣaṇādi kiṃciducyate tatra smṛtyantareṇa vikalpaśaṅkā bhavatīti tannirāsārthamuktaṃ 'yatra cāmnāyo vidadhyāt'; iti / evaṃ ca lepagandhāpakarṣaṇe kṛte 'pi 'dviguṇaṃ brahmacāriṇaḥ'; ityevamādyāśrayaṇīyam // idānīṃ kṛtaśaucasya brahmacāriṇo 'dhyayanārthaṃ gurūpasadanavidhimāha- pāṇinā savyamupasaṅgṛhyānaṅguṣṭhamadhīhi bho ityāmantrayeta gurum // gaut_1.52 // pāṇinā dakṣiṇena savyaṃ pāṇimanaṅguṣṭhavarjitaṃ gṛhītvā adhīhi bho iti prārthayeta gurumadhyāpakam / pāṇigrahaṇaṃ pādanivṛttyartham / pāṇiprakaraṇātasavyamapi pāṇimeveti gamyate / upasaṅgrahaṇaṃ aṅgulipradeśe iti gamyate anaṅguṣṭhamityuktatvāt // kiñca- tatra cakṣurmanāḥ // gaut_1.53 // tatra gurau cakṣurmanasī vyavasthāpayedityarthaḥ // kiñca- prāṇopasparśanaṃ darbhaiḥ // gaut_1.54 // kāryamiti śeṣaḥ / sākṣātprāṇānāmupasparśanāsambhavāt prāṇa iti cakṣurādīndriyāṇi śīrṣaṇyānyucyante / tānyupasparśayeddarbhairācamanoktena krameṇa // kiñca- prāṇāyāmāstrayaḥ pañcadaśamātrāḥ // gaut_1.55 // kāryā iti śeṣaḥ / prāṇāyāmaḥ prāṇanirodhaḥ nirucchvāsenāvasthānaṃ, te trayaḥ kāryāḥ / pratyekaṃ pañcadaśamātrāḥ / mātrā nāma madhyamāṅguṣṭhaśabdena loke prasiddhā // kiñca- prākkūleṣvāsanaṃ ca // gaut_1.56 // prāgagreṣu, prakaraṇāddarbheṣu, āsanamupaveśanaṃ, kāryamiti śeṣaḥ / cakārāt darbhapavitraprāṇiśca // kiñca- oṃpūrvā vyāhṛtayaḥ pañca satyāntāḥ // gaut_1.57 // udāhartavyā iti śeṣaḥ / pratyekaṃ praṇavapūrvā bhūrādyāstisraḥ puruṣamadhyāḥ satyāntāḥ / evaṃ jābāliśrutau prasiddhaḥ // kiñca- guroḥ pādopasaṅgrahaṇaṃ prātaḥ // gaut_1.58 // kāryamiti śeṣaḥ / upasaṅgrahaṇamiti vaktavye pādagrahaṇaṃ smṛtyantaropadiṣṭavidhyupasaṅgrahaṇārtham / yathā'ha manuḥ- vyatyastapāṇinā kāryamupasaṅgrahaṇaṃ guroḥ / savyena savyaḥ spṛṣṭavyo dakṣiṇena tu dakṣiṇaḥ // iti // prātarutthāyotthāya pratidinam / gurugrahaṇaṃ ātmano mā bhūditi / taṭaḥ pūrvaṃ prāṇopasparśanamātmanaḥ // kiñca- brahmānuvacane cādyantayoḥ // gaut_1.59 // vedapāṭhasyādyantayoḥ ārambhāvasānayoḥ / cakāraḥ pādopasaṅgrahaṇānukarṣaṇārthaḥ // kiñca- anujñāta upaviśetprāṅmukho dakṣiṇataḥ śiṣya udaṅmukho vā // gaut_1.60 // ācāryeṇādiṣṭaḥ tasya dakṣiṇasyāṃ diśi prāṅmukha udaṅmukho vopaviśet saṃbhavato vikalpaḥ āsīnasyācāryasya yathā tadabhimukho bhavati tathā prāṅmukha udaṅmukho vā upaviśedityarthaḥ / kathaṃ ? 'tatra caturmanāḥ '; ityuktatvāt / śiṣyagrahaṇamanyasyāpyupasannasyāyameva vidhiriti jñāpanārtham / 'anujñāto dakṣiṇataḥ'; iti ca niyamārthaḥ nānanujñāta upaviśennādakṣiṇata iti // kiñca- sāvitrī cānuvacanamādito brahmaṇa ādāne // gaut_1.61 // sāvitrī tatsaviturityādi / cakārādoṅkārapūrvā vyāhṛtayaśca / tathāca manuḥ- oṅkārapūrvikāstisro mahāvyāhṛtayo 'vyayāḥ / tripadā caiva gāyatrī vijñeyā brahmaṇo mukham // iti // anuvacanamadhyetavyam / brahmaṇo vedasyādāne ārambhe adhyayanārambhakāla ityarthaḥ / āditaḥ pūrvam // kiṃca- oṅkāro 'nyatrāpi // gaut_1.62 // anuvacanānantaraṃ oṅkāraścodāhartavyaḥ anyatrāpi / atra kramaḥ prātarutthāya pādaupasaṅgrahaṇaṃ, tadāhūya upaviśet darbheṣu, tataḥ prāṇopasparśanaṃ darbhaiḥ, tataḥ prāṇāyāmānkṛtvā mahāvyāhṛtīḥ pañca uktvā, añjalinā 'adhīhi bhoḥ'; iti gurumāmantrya, oṅkārapūrvikā vyāhṛtīḥ sāvitrīṃ coktvā praṇavapūrvamadhīyīta / prathamādhyayana evāyaṃ vidhiḥ kutaḥ ? sāvitrī cānuvacanaṃ tato 'dhīyīteti vaktavye ādito brahmaṇa ādāna ityārambhāt / pratidivasamoṅkāramevoktvā / kutaḥ ? oṅkāro 'nyatretyuktatvāt / anyatra prathamādhyayanādanyatra / apiśabdaḥ prathamādhyayane 'pi praṇavapraveśanārthaḥ / kecidanyatrāpītyanenāṅgādau praṇavamicchanti // antarāgamane punarupasadanam // gaut_1.63 // yadyadhīyatāmantarā madhye kaścidgacchettataḥ punarapi pādopasaṅgrahaṇādipraṇavoccāraṇānto yo vidhistaṃ kuryāttasya prāyaścittārtham / aprakaraṇe 'pi prāyaścittamānantaryeṇānuṣṭhānārtham / mānuṣāṇāṃ gamana etat, itareṣāmūrdhvamabhidhānāt / atrānadhyāyaśravaṇābhāvāt prāyaścattānantaramadhīyīta / prathamādhyayanāpe7yā punargrahaṇam, anyatropasadanābhāvāt / ato 'nyatra prāyaścittārthamevopasadanaṃ kartavyaṃ tadanantaramadhyayanaṃ kartavyam / tathā'hāpastambaḥ- 'adhīhi bho ityuktvādhīyītādhyāpayedvā'; iti // kiñca- śvanakulasarpamaṇḍūkamārjārāṇāṃ tryahamupavāso vipravāsaśca // gaut_1.64 // ete prasiddhāḥ / śvādīnāṃ pratyekamantarā manage tryahaṃ bhaktatyāgaḥ prāyaścittaṃ, vipravāso guruṇā virahitasyāvasthānamekāham / evaṃ ca guruviprayogopadeśādeva ekāhamanadhyāyasiddhiḥ / kuta ekāhopalabdhiriti cet, visamāsāt / anyathā tryahamupavāsavipravāsau cetyavakṣyat / ata ekāhamevānadhyāyaḥ / tathā ca manuḥ- paśumaṇḍūkamārjāraśvasarpanakuleṣu ca / antarā gamane vidyādanadhyāyamaharniśam // iti // evaṃ cātrāpi śvagrahaṇaṃ catuṣpadāṃ paśūnāmupalakṣaṇam / catuṣpādgrahaṇena gṛhyamāṇatvāt mārjārasya punarupanyāsaḥ prāyaścittagauravārthaḥ / yathā'hośanā- 'mārjārāntarāgamane dhṛtaṃ prāśyatryahamupavaset'; iti / upasadanānukarṣaṇārthaścakāraḥ / ato 'dhyayanakāle tatkṛtvādhīyīta / kecidupavāsamadhyayanatyāgamāhuḥ / tadyuktamayuktaṃ veti vicāryam // kiñca- prāṇāyāmā ghṛtaprāśanaṃ cetareṣām // gaut_1.65 // itareṣāṃ kākādīnāṃ prāṇāyāmāstrayaḥ, bahuvacanaśravaṇāt / ghṛtaprāśanaṃ kāyāplavanamātram / upasadanānukarṣeṇārthaḥ cakāraḥ / tatastrīnprāṇāyāmān dhārayitvā ghṛtaṃ prāśyopasadanaṃ ca kṛtvādhīyīta, anadhyāyāśravaṇāt // śmaśānābhyadhyayane caivaṃ śmaśānābhyadhyayane caivam // gaut_1.66 // āpastambena sarvataḥśamyāprāsānnādhīyītetyuktam / tasmāttatsamīpe 'dhyayanaṃ śmaśānādhyayanam / abhyupasargo buddhipūrvasūcanārthaḥ / tato 'buddhipūrve anyatprāyaścittaṃ laghutaraṃ draṣṭavyam / tathā cāhośanā- 'anabhisandhyā śmaśānābhyadhyayane 'dhīhi bho ityuktvādhīyīta'; iti / cakārādanantaroktasya praṇāyāmādeḥ sarvasya prāptau evaṃśabdena anantaroktasyopasadanasyaiva prāptiḥ kriyate / tarhyevaṃśabda eva vaktavya iti cet na, ubhayasakāśa evāyamartho labhyate / kathaṃ ? evaṃśabde caśabde vā vaktavye ubhayapāṭhasya prayojanāntaraṃ kalpayituṃ nyāyyaṃ, na hyekasyaiveti / ata upasadanameva kartavyam / tathāca smṛtyantaraṃ-'śmaśānasamīpe 'dhītya prāṇān dhārayet prāṇopasparśanamabhivādanaṃ sāvitryanuvācanaṃ'; ityādi / dviruktiradhyāyaparisamāptyarthā / uktamidaṃ sarvaṃ prāyaścittaṃ śiṣyasyaiva, tadarthatvādadhyanaprabhṛteḥ / kiñca-sarvatra sopasadanameva prāyaścittaṃ, upasadanaṃ tvabhivādanādi, tadabhivādanamācāryasya na sambhavatīti // iti maskarīye gautamabhāṣye prathamo 'dhyāyaḥ // dvitīyo 'dhyāyaḥ dvijānāmuktamupanayanam / teṣāmupanayanātprāgapi kaiścidvarṇadharmairadhikāra iṣyata iti tadarthamāha- prāgupanayanātkāmacāravādabhakṣaḥ // gaut_2.1 // nanu ca prāgevopanayanādetadvaktavyaṃ, tatra prāgupanayanādityetanna vaktavyaṃ bhavati // ucyate-satyametat / kintu upanayanasyādāvabhidhāne prayojanamuktam / nānena vidhīyate, arthaprāptatvāt / na ca niyamyate, avaśyakartavyābhāvāt, 'upanayanādirniyamaḥ'; iti vakṣyamāṇatvāt pākṣikatvābhāvācca / nāpi parisaṅkhyā, nirvatyābhāvāt / na hyasyākāmacāritvādikaṃ prāptam / ataḥ idaṃ sūtramanuvādakaṃ prāyaścittarājadaṇḍābhāvajñāpanārthaṃ, tayoḥ sāmānyenopadiśṭatvāt // nanu ca rājadaṇḍaprāyaścittāni ca vihitākaraṇe niṣiddhasevane vā vidhīyante / na cāsya vidhipratiṣedhābhyāmadhikāraḥ / na cāsya vidhiḥ pratiṣedhābhyāmadhikāraḥ / na cāsya vidhiḥ pratiṣedho vā śrūyata iti / na tvasyāhutāttvādi vidhāyiṣyate pratiṣidhyate vā, yadvyatikrame ubhayaṃ bhaviṣyatīti, pitrādīnāmupadeśāt / ata idaṃ sūtramanarthakamiti // atrocyate-yadvihitākaraṇe pratipiddhasevane vā prāyaścittamuktaṃ rājadaṇḍo vā tadubhayamasyāpi prāpnotyeva / yadyapyasyaivoddeśena vidhiḥ pratiṣedho vā na śrūyate, tathāpi yattu sāmānyenoktaṃ 'ahiṃsā satyamasteyam'; ityādi, tdavarṇadharmatvādasyāpi prāpnoti / tadvyatikrame rājadaṇḍaprāyaścitte api bhavataḥ / ataḥ tannivṛttyarthamanuvādasvarūpaṃ sūtramārabdham // 'upanayanādirniyamaḥ'; ityanena sūtreṇa upanayanādārabhya yo vidhirucyate-tadvyatikrame eva prāyaścittaṃ nānyavyatikrame iti vakṣyamāṇatvāt / tenaivāsyāpi varṇadhramātikrame prāyaścittābhāvo jñātuṃ śakyate, rājadaṇḍābhāvo 'pi / tathāpi nityopanayanakālātītasya bhinnabuddheḥ śaktasya ekādaśavarṣādūrdhvaṃ ṣoḍaśavarṣātprāk prāyaścittārdhapraveśanārthaṃ, tator'vāk pañcavarṣādūrdhvaṃ pitrādīnāṃ prāyaścittapraveśārthaṃ, tata arvāgaparādhābhāvajñāpanārthaṃ ca sūtramārabdham / tathāca bhārgavīyaṃ- āśītiryasya varṣāṇi bālo vāpyūnaṣoḍaśaḥ / prāyaścittārdhamarhanti striyo vyādhita eva ca // ūnaikādaśavarṣasya pañcavarṣātparasya ca / caretsuhṛdguraścaiva prāyaścittaṃ viśuddhaye // ato bālatarasyātha nāparādho 'sti kutra cit / rājadaṇḍaśca tasyātaḥ prāyaścittaṃ ca neṣyate // iti // evaṃ copanayanātprāgyadyapi sāmānyena kāmacāritvādyuktaṃ, tathāpi pañcavarṣātprāgevātyantakāmacāritā, tata ūrdhvaṃ varṇadharmeṣu niyoktavyaḥ pitrādibhiḥ, tadvyatikrame bālasya sataḥ pitrādīnāṃ prāyaścittasya śravaṇāt / alamatiprasaṅgena // idānīṃ sūtraṃ vivriyate-upanayanātprākkāmacāra icchāgatiḥ tasmāccaṇḍālasparśanādau prokṣaṇamātraṃ vakṣyati 'avokṣaṇebhyaḥ'; iti tadapi pañcavarṣātprāgevetyuktam / ata ūrdhvaṃ caṇḍālādisparśane snāpayitavyaḥ / ekādaśavarṣādūrdhvaṃ svayameva snāyāt / evaṃ sarvatra / kāmavādaḥ aślīlādyapi vadati / kāmapakṣaḥ paryuṣitādyapi bhakṣayati / pañcavarṣādūrdhvaṃ varṇadharmāvirodhīni kārayitavyāni / upanayanātprāgityāpatkalpopanayanasyāpi grahaṇam / kutaḥ ? brahmacārīti liṅgāt / nityakālātprāk brahmacaryasya skhalanāsambhavādeva siddhatvāt brahmacaryarakṣaṇopadeśo 'narthakaḥsyāditi / kāmacārasyodāharaṇaṃ svayameva vakṣyati 'yathopapādamūtrapurīṣo bhavati'; iti / ato 'tyantabālāvasthāyāmapi brahmahatyāderyatnato nivārayitavyaḥ / kāmavāde abhiśaṃsādau kāmabhakṣaṇe surāpānādau cātyantavālyāvasthāyāmapi yatnato nivārayitavya-, kāmacāra ityanenaiva siddhe vādabhakṣaṇayoḥ punarupanyāsāt / upanayanāditi vaktavye prāggrahaṇaṃ niyamārthaṃ, upanayanātprāgeva kāmacāritvādīti / asati niyame 'uttareṣāṃ caitadavirodhi'; ityanena hutaśiṣṭabhakṣaṇavarjanādi yatīnāmapi prāpnotīti // idānīṃ kāmavādabhakṣaṇasyāpavādamāha- ahutādbrahmacārī // gaut_2.2 // hutaṃ hutaśiṣṭaṃ carupuroḍāśādi, na vaiśvadevaśiṣṭaṃ, tasya sarvārthatvāt / tathā'hāpastambaḥ-'sarvān veśvadeve bhāginaḥ kurvīta'; iti / ahutātkārya iti śeṣaḥ / arthaprāptasya pratiṣedho 'yaṃ pitrādīnāmupadeśaḥ, bālasya vijñānābhāvāt / ekādaśavarṣādūrdhvaṃ tasyaivetyuktam // brahmacārī // gaut_2.3 // brahmacaryarakṣaṇaṃ kartavyam // idānīṃ kāmacārasyodāharaṇamāha- yathopapādamūtrapurīṣo bhavati // gaut_2.4 // yathāpariveṣṭitaśirasaḥ kṛṣṭādāvapi mūtrapurīṣāvutpadyete tiṣṭhato vā tathā tatraiva kuryādityarthaḥ // kiñca- nāsyācamanakalpo vidyate // gaut_2.5 // pañcavarṣādūrdhvamasyaikādaśavarṣātprāk ācamanakalpaḥ ācamanavidhirna vidyate / kalpapratiṣedhāt ācamanamātramastītyavagamyate / tatra 'śūdreṇa hi samastāvadyāvadvedena jāyate'; iti smṛtyantare śūdreṇa tulyadharmaśravaṇādācamanaṃ śūdravaddraṣṭavyam / ūnaikādaśavarṣasyeti kutaḥ ? asyetyārambhāt, pañcavarṣatprāgdoṣābhāvaśravaṇāt ekādaśavarṣādūrdhvaṃ varṇadharme 'dhikṛtatvācca / ekādaśavarṣādūrdhvamācamanakalpo 'pi tasya vidyata eveti gamyate // idānīmatibālasyāha- anyatrāpamārjanapradhāvanāvokṣaṇebhyaḥ // gaut_2.6 // asya na vidyata iti vartate / asyonapañcavarṣasyāpamārjanādibhyaḥ anyatra kiñcidapi śaucaprakāraḥ na vidyata ityarthaḥ / apamārjanaṃ bhuktocchiṣṭasya sodakena pāṇinā taducchiṣṭāpanayanam / pradhābanaṃ prakṣālanaṃ mūtroccārādau / avokṣaṇaṃ caṇḍālādisparśane prokṣaṇam / prāptyabhāvāt 'nāsyācamanakalpo vidyate / anyatrāpamārjanapradhāvanāvokṣaṇebhyaḥ'; iti pratiṣedhadvayasyānārambhaḥ prāpnotīti cet, naiṣa doṣaḥ, 'nāsyācamanakalpo dyitate'; ityanenonaṣoḍaśavarṣasyācamanakalpo vidhīyate ūnaikādaśavarṣasya pratiṣedhadvāreṇa / 'anyatrāpamārjanapradhāvanāvokṣaṇebhyaḥ'; ityanena punaḥ ūnapañcavarṣasyāpamārjanādi vidhīyate anyaśaucapratiṣedhadvāreṇeti // kiñca- na tadupasparśanādaśaucam // gaut_2.7 // tadgrahaṇenākṛtaśauco gṛhyate / akṛtaśaucasparśanāttena vā spṛṣṭasyāśucitvaṃ na bhavati / atibālaviṣayamevaitat // tarhyasya śaucavidhānamanarthakaṃ, kutaḥ ? dvayameva prayojanaṃ śaucavidhānasya dṛśyate itarasparśayogyārthamanuṣṭhānārthaṃ ca / asya tu itarasparśayogyārthaṃ na bhavati, akṛtaśaucasyāpi sparśayogyatvāt / 'na tadupasparśanādaśaucam'; ityanena / anuṣṭhānārthaṃ ca na bhavati, asyānuṣṭhānābhāvāditi // nānarthakaṃ, rakṣārthatvācchaucavidhānasyeti / tathāca smṛtyantaraṃ-'bālasyāpañcamādvarṣādrakṣārthaṃ śaucaṃ kuryāt'; iti // akṛtaśaucasyāsyaiva sparśane doṣābhāvajñāpanārthaḥ upaśabdaprayogaḥ / evaṃ cānyeṣāmucchiṣṭakṛta mūtrapurīṣāṇāṃ sparśane ācamanaṃ kartavyam / tatsparśane na doṣaḥ śavaspṛṣṭisūtre parigaṇitatvāt / tathā smṛtyantaraṃ- aśuciṃ spṛśate yastu eka eva hi duṣyate / taṃ spṛṣṭvānyo na duṣyeta sarvadravyeṣvayaṃ vidhiḥ // iti // caṇḍālasparśane tu śavaspṛṣṭisūtre vakṣyati / 'tamupaspṛśet'; iti vaktavye 'na tadupasparśanādaśaucam'; iti gurasūtrakaraṇaṃ prāgupanayanādityatra niyamamyāpi bādhanārtham / tataścopanayanādūrdhvamapyucchiṣṭakṛtamūtrapurīṣāṇāṃ sparśane ācamanaṃ kartavyam // kiñca- na tvenainamagnihavanabaligrahaṇayorniyuñjyāt // gaut_2.8 // enamiti sarvasyānupanītasyopasaṅgrahārtham / agnau yatkriyate agnihotrahomādi tat agnihavanam / vaiśvadevottarakālaṃ digdevatābhyo yo balirdīryate tadbaliharaṇam / tuśabdo viśeṣavācī, aṣṭakādau brāhmaṇapādaprakṣālanādāvapi na niyuñjyāt, viśeṣato 'gnihavanabaliharaṇayoriti / kāmacāritvādyatrakutracinmantramadhītyāgnihotrādau yadi svayameva pravartate tadā taṃ dṛṣṭvānumantāpi na syādityevamartha evaśabdaḥ / upanītasya niyogārthamidaṃ vacanaṃ, anyatra prāptyabhāvātpratiniṣedhasya / evaṃ ca 'vidvānāgnihotraṃ juhuyāt'; iti yadyapi śrutyā bahuśrutasyaivādhikāraḥ, tathāpi tadasambhave alpavidyamapyupanītaṃ niyuñjyāt / tathāca manuḥ- naiva kanyā na yuvatirnālpavidyo na bāliśaḥ / hotā syādagnihotrasya nārto nāsaṃskṛtastathā // iti // tatrālpavidyapratiṣedhādeva pratiṣedhe siddhe nāsaṃskṛta iti pratiṣedho 'nyasya viduṣo 'bhāvelpavidyasyāpi saṃskṛtasyābhyanujñānārthamiti pratipāditam / prāgupanayanādityādi yaduktaṃ tatstrīṇāmapi avivāhāddraṣṭavyam / kutaḥ ? 'vaivāhiko vidhiḥ strīṇāmaupanāyanikaḥ smṛtaḥ'; iti smṛtyantaradarśanāt / evaṃ cāgnihavanabalirharaṇayoḥ kanyāyā api niyogapratiṣedhaḥ siddhaḥ / ato vivāhottarakālaṃ niyogaḥ kartavyaḥ / tatra 'na strī juhuyāt'; iti śrutyāgnihotre pratiṣiddhatvāt aupāsanādau draṣṭavyam / tathā ca smṛtyantaraṃ-'patnyaupāsanaṃ juhuyādvaiśvadevaṃ ca'; ityādi / na yuvatiriti pratiṣedhaśca paradāraviṣayatvādadoṣaḥ // kiñca- na brahmābhivyāhārayedanyatra svadhāninayanāt // gaut_2.9 // evamityanuvartate / brahmaśabdena vedā ucyante / tasmādenaṃ nādhyāpayet / upanītasyopākaraṇādūrdhvaṃ 'adhīyīta chandāṃsi'; ityanena vedādhyayanavidhānādevānupanītasya pratiṣedhe siddhe vedasya punaḥ pratiṣedhaḥ veda eva nādhyāpayitavyaḥ iti niyamārthaḥ tataścāṅgādhyāpane na doṣaḥ / kāmacāritvādyenakenacitprakāreṇa gṛhātaṃ mantramapi noccārayet / kutaḥ ? adhyāpayayedityanārabhyābhivyāhārayedityārambhāt / anyatra svadhāninayanāt, svadhāninayanaṃ varjayitvā / amuṣmai svadhetyuktvā yatpiṇḍodakādi pretebhyo dīyate tatsvadhāninayanam / tadapi pretakarmaṇaḥ samastasyāpyupalakṣaṇam / tathāca vasiṣṭhaḥ-'anyatrodakakarmasvadhāṣitṛsaṃyuktebhyaḥ'; iti / evaṃca putre 'nupanīte 'pi sati sapiṇḍādibhiḥ pretakriyā na kartavyā, śāstracodanānarthakyaprasaṅgo mā bhūditi // anupanītasyoktvedānīmupanītasyāha- upanayanādirniyamaḥ // gaut_2.10 // upanayanādārabhya yo vidhiruktaḥ sa niyamasaṃjño bhavati / evaṃ cāsyākaraṇe prāyaścittaṃ na pūrvasya / ato vā ārabhya niyamaḥ vratadhāraṇaṃ yo vakṣyate 'gnīndhanādiḥ sa niyamaḥ upanayanādiḥ kartavyaḥ // kiñca- uktaṃ brahmacaryam // gaut_2.11 // uktagrahaṇaṃ prāgupanayanānniyama evaitaditi / tataśca tatskhalane 'nupanītasyāpi avakīrṇiprāyaścittenaivādhikāro draṣṭavyaḥ / tathāca smṛtyantaraṃ-'viplutamavakīrṇivratena śuddhamupanayedūnasaptadaśavarṣaṃ, ata ūrdhvaṃ brātyāvakīrṇivratābhyām'; iti / brahmacāriṇastu strīprekṣaṇādipratiṣedhādarthasiddhamiti cet, na, paśvādaṣvapi sambhavāt // kiñca- agnīndhanabhaikṣacaraṇe // gaut_2.12 // agnīndhanaṃ samiddhomaḥ / itaratprasiddham / te pratidinaṃ kartavye / sahanirdeśo 'nantarānuṣṭhānārthaḥ / tathāca manuḥ- pratigṛhyepsitaṃ daṇḍamupasthāya ca bhāskaram / pradakṣiṇaṃ parotyāgniṃ caredbhaikṣaṃ yathāvidhi // iti / tatrāpi pradakṣiṇaṃ parītyāgnimityanena samiddhoma ukta ityuktam / 'sāyaṃ prātastvannamabhaipūjitamanindan bhuñjīta'; iti dvirbhojanaśravaṇāt sāyaṃ prātaḥ dviragnīndhanamapi draṣṭavyam / tathā ca smṛtyantaram- dūrādāhṛtya samidhaḥ sannidadhyādvihāyasi / sāyaṃ prātaśca juhuyāttābhiragnimatandritaḥ // iti / kecitsamiddhomaṃ sāyamevecchanti // kiñca- satyavacan // gaut_2.13 // sarvatra kartavyakriyādhyāhartavyā / vacanagrahaṇamasaṃdehārthaṃ, satyamapāmupasparśanamityevaṃ saṃdehaḥ syāditi / pṛthaggrahaṇaṃ āturasyāpyanuṣṭhānārtham / tataśca pūrvayostanna / tathācaca manuḥ- akṛtvā bhaikṣacaraṇamasamidhya ca pāvakam / anāturaḥ saptarātramavakīrṇivrataṃ caret // iti // kiñca- apāmupasparśanam // gaut_2.14 // abgrahaṇaṃ bhasmādīnāmupalakṣaṇam / tathāca bhṛguḥ- snānāni pañca puṇyāni kīrtitāni maharṣibhiḥ / āgneyaṃ vāruṇaṃ vrāhyaṃ vāyavyaṃ divyameva ca // āgneyaṃ bhasmanā snānamavagāhaṃ tu vāruṇam / āpo hiṣṭheti ca brāhmaṃ vāyavyaṃ gorajaḥ smṛtam // yattu syātsātapaṃ varṣaṃ divyaṃ snānaṃ taducyate / aśakto vāruṇe snāne āgneyādi samācaret // iti // snānamiti vaktavye evamabhidhānaṃ smṛtyantaroktasnānavidherupasaṅgrahaṇārtham / evaṃ ca smṛtyantaroktaṃ draṣṭavyam / upaśabdo 'vijñātajalavarjanārthaḥ / agnīndhanabhaikṣacaraṇayoḥ pṛthaggrahaṇaṃ bhuktasya nityasnānapratiṣedhārthaṃ, na naimittikasya / ato naimittikaṃ kartavyam / satyavacanasya pṛthaggrahaṇamāturasya naimittikasyāpi pratiṣedhārtham / upaśabdor'dharātrasnānapratiṣedhārthaṃ iti kecidvadanti / yaduktamatra tatsarvaṃ manunanāpyuktaṃ- na snānamācaredbhuktvā nāturo na mahāniśi / na vāsobhiḥsahājasraṃ nāvijñāte jalāśaye // iti // eke godānādi // gaut_2.15 // godānaṃ nāma chandogānāṃ dvitīyaṃ vrataṃ anyeṣāmapi ṣoḍaśe varṣe dhārayitavyam / teṣāmapi ṣoḍaśe godānadhāraṇaṃ kecidicchacanti / tata ārabhyaike snānamicchanti / godānāt prāk nityasnānaṃ na kuryāt, naimittikameva kartavyam / tata ūrdhvaṃ nityasnānamapītyeke ācāryā icchanti / eka iti vacanāt na tu gautamaḥ // bahiḥsandhyatvaṃ ca // gaut_2.16 // ekegrahaṇānuvartanārthaścacakāraḥ / vahirgrābhātsandhyopāsanameke icchanti / na tu gautamaḥ / na tu gautamaḥ / etaduktaṃ bhavati-grāmādbahireva sandhyopāsanaṃ kartavyamityekeṣāṃ mataṃ, bahirabhyantare vā yatra kutra cicchuddhadeśe kartavyamiti gautamamatam // idānīṃ prasaṅgāt tat sandhyopāsanaṃ kadā kathaṃ ca kartavyamityata āha- tiṣṭhetpūrvāmāsītottarāṃ sajyotiṣyā jyotiṣo darśanādvāgyataḥ // gaut_2.17 // vāgyata iti sthānāsanayoḥ pratyekaṃ sambadhyate / yasyāmāditya udeti sā pūrvā sandhyā / pūrvasūtrakhaṇḍāt sandhyāśabdo 'nuvartate / yasyāmādityo 'stameti sottarā sandhyā / sthānāsane atra guṇabhūte / upāsanamatra pradhānaṃ karma / ato yadyapi tiṣṭhedityuktaṃ, tathāpi tiṣṭhannupāsīta, āsīna upāsīteti draṣṭavyam / tathāca manuḥ- pūrvāṃ sandhyāṃ japan tiṣṭhennaiśameno vyapohati / paścimāṃ tu samāsīno malaṃ hanti divā kṛtam // iti / sajyotiḥ kālaḥ, pūrvasyāṃ nakṣatrajyotiḥ / yaḥ kālo nakṣatrajyotiṣā saha vartata sa sajyotiḥ tasmin sajyotiṣi kāle ārambhaḥ kartavyaḥ / itarasyāṃ tathā ādityajyotiḥ / tata ā jyotiṣo darśanāt-pūrvasyāmādityadarśanāt uttarasyāṃ nakṣatradarśanāt / ā jyotiṣa iti vaktavye darśanagrahaṇaṃ sampagartham / tathāca manuḥ- ṛṣayo dīrghasandhyatvāddīrghamāyuravāpnuyuḥ / prajñāṃ yaśaśca kīrtiṃ ca brahmavarcasameva ca // iti // nanu ca 'uttareṣāṃ caitadavirodhi'; ityanena snātakasyāgnimata etanna prāpyate, tasyāgnihavanenāsya kālasyāvaruddhatvāditi / ucyate-yastāvatsmārtaḥ sāyaṃprātarhemaḥ tatra kālabhedādavirodha eva / kathaṃ ? sāyaṃśabdena rātrirucyate, prātaḥśabdena ca divasaḥ, uditahomādivākyavadatra tathāvidhasyābhāvāt sandhyopāsanānantarameva homasyānupraveśaḥ syāditi / athāpi keṣāṃcitsandhyākāla eva homa uktaḥ,tatrāpi dīrghasandhyatvasyābhiṣṭatvāddhomānantaramapi sandhyopāsanasyāvakāśo 'stīti / evaṃ śraute uditahomādiviṣaye 'pyavirodha eveti // 'tiṣṭhanpūrvāṃ sandhyāmāsīna uttarāmupāsīta'; iti vaktavye evamabhidhānaṃ smṛtyantaroktasyāpi vidhergrahaṇārtham / tathā'hośanā-'sāyaṃ prātarudakaṃ gatvā pūto bhūtvā pavitreṇa mārjayitvā āpohiṣṭhīyābhistisṛbhirabliṅgābhiḥ vāmadevyena ca, tataḥ śuco deśe darbheṣvāsīno darbhāndhārayamāṇaḥ pratyaṅmukho vāgyata ātmānaṃ dhyātvā tataḥ sarecakaṣūrakakumbhakādīn trīn prāṇāyāmān dhārayitvā ṛṣicchabdodevatādhyānapūrvakaṃ bhūrbhuvaḥsvarityādikāṃ sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo vā daśāvarāmathottiṣṭhamnagniyamabrahmabhyaḥ pratyagdakṣiṇodīcyāsu namaskṛtvā triḥ pradakṣiṇaṃ kṛtvā punarapi pratīcīṃ diśaṃ namaskuryāt / evameva prātaḥ prāṅmukhastiṣṭhanmitrādibhyo namaskuryāt'; // iti // nādityamīkṣeta // gaut_2.18 // yadi sandhyākālayorevāyaṃ pratiṣedhaḥ syāt tadānīmekameva sūtraṃ kriyeta 'tiṣṭhetpūrvāmāsītottarāṃ sajyotipyā jyotiṣo darśanādvāgyato nādityamīkṣeta'; iti / yadi sarvadā syāttadānīṃ 'varjayenmadhumāṃsa'; ityādāvādityekṣaṇamapi paṭhet / ubhayathākaraṇādanyābhiprāyeṇedamuktamiti jñātuṃ śakyate / abhiprāyaśca smṛtyantarokto draṣṭavyaḥ yathā cāhośanā-'nekṣetādityaṃ sandhyāgataṃ madhyaṃdinagataṃ rāhugrastaṃ vāristham'; iti // varjayenmadhumāṃsagandhamālyadivāsvapnāñjanābhyañjanayānopānacchatrakāmakrodhalobhamohavādavādanasnānadantadhāvanaharṣanṛttagītaparivādabhayāni // gaut_2.19 // varjayediti pratyekaṃ sambadhyate / madhu mākṣikaṃ, tasyābuddhipūrvabhakṣaṇe na doṣaḥ, 'akāmopanataṃ madhu vājasaneyake na duṣyati'; iti smṛtyantaradarśanāt / māṃsaṃ gṛhasthasya apratiṣiddhamapi / tatrāpyāturasyauṣadhārthaṃ gurorucchiṣṭasya māṃsasya bhakṣaṇe na doṣaḥ, 'sa cedavyādhīyīta kāmaṃ gurorucchiṣṭaṃ bhaiṣajyārthe sarvaṃ prāśnīyāt'; iti smṛtyantaradarśanāt / evaṃ cānāturasya śrāddhe 'pi varjanīyam / tathāca manuḥ- vratavaddevadaivatye pritrayai karmaṇyatharṣivat / kāmamabhyarthito 'śnīyādvratamasya na lupyate // ityādi / gandhaṃ candanādi / tasyāpi sukhārthasya pratiṣedhaḥ, na devatāśiṣṭasya, 'devatāśiṣṭameva gṛhṇīyādbrahmacārī'; iti smṛtyantaradarśanāt / mālāyā api tathaiva / divāsvapno divā nidrāsevanaṃ, tadapyāturasya na doṣaḥ / añjanamakṣṇoḥ / atrāpyupabhogārthasya pratiṣedhaḥ, nauṣadhārthasya / abhyañjanaṃ tailena gātrābhyaṅgaḥ / kecidgandhatailasyāyaṃ pratiṣedha iti vadanti / tasminpakṣe itarasya na doṣaḥ / gandhapratiśedhenaivāyaṃ pratiṣedhaḥ siddha iti cenna, viśeṣata eva lokaprasiddherna gandhasāmānyasya grahaṇaṃ bhavatīti / yānaṃ śibikādi / tadapyanāturasyaiva / upānacchatre prasiddhe / mayūrapatrakṛtasyādoṣaḥ / kāmaḥ strīgato bhogābhilāṣaḥ / krodhaḥ parasyāniṣṭacintanam / lobhaḥ anyāyena paradravyādyapaharaṇam / moho 'jñānam / vādo bahupralāpaḥ / vādanaṃ bherītāḍanādi / snānaṃ śirasnānādi yenopabhogaḥ, vihitatvāditarasya / dantadhāvanaṃ prasiddham / tāmbūlapatreṇāpi tanna kartavyaṃ 'paṅkadanto bhavedvratī'; iti smṛtyantaradarśanāt / harṣaḥ prītiḥ evaṃ ca taddhetūnāṃ nāṭakādīnāṃ prekṣaṇasyāpi pratiṣedhaḥ siddhaḥ, taddarśane prītyutpatteḥ nivārāyetumaśakyatvāt / nūttaṃ gātravikṣepaḥ / gītaṃ gāndharvasambandhavākyasyābhidhānam / parivādaḥ paradoṣasaṃkīrtanam / bhayaṃ parasya bhīṣaṇaṃ, itarasya parihartumaśakyatvāt // kiñca- gurudarśane kaṇṭhaprāvṛtāvasakthikāpāśrayaṇapādaprasāraṇāni // gaut_2.20 // gururācāryādi / kutaḥ ? yadyācāryasyaiva grahaṇaṃ tadānīṃ ācāryadarśana iti vaktavyam / gurugrahaṇaṃ sarveṣāṃ gurūsthānīyānāmapyupalakṣaṇam / tathāca smṛtyantaraṃ-'manyānāṃ sarveṣāṃ sakāśe saṃkucitastiṣṭhet'; iti / kaṇṭhaprāvaraṇaṃ kaṇṭhe vastraprakṣepaḥ / avasakthikāṃ jānvorupari parikarabandhaḥ / śeṣaṃ prasiddham / paravaśāddhyetāni kriyanta iti pratiṣedhaḥ // kiñca- niṣṭhīvitahasitavijṛmbhitāvasphoṭanāni // gaut_2.21 // gurusamīpe 'nyasamīpe 'pi varjanārthaṃ pṛthagabhidhānam / niṣṭhīvanaṃ prasiddham / hasanaṃ paravaśe 'pi yatnato nivārayitavyam / tathā cāpastambaḥ-'na smayeta yadi smayetāpapṛhya smayeteti brāhmaṇaṃ'; iti / vijṛmbhaṇaṃ prasiddham / avasphoṭhanaṃ saśabdasandhipramokaḥ // kiñca- strīprekṣaṇalambhane maithunaśaṅkāyām // gaut_2.22 // varjayediti vartate / prekṣaṇaṃ prakarṣeṇekṣaṇaṃ avayavanirūpaṇaṃ, na rūpamātradarśanaṃ, tasya nimiṣato vārayitumaśakyatvāt / ālambanaṃ sparśanam / sparśane iti vaktavye evamabhidhānamabhisandhisparśanavarjanārtham / evaṃ ca pramādānna doṣaḥ / abhisandhyā tvandhakārādāvapi sparśanaṃ na kartavyam / tadubhayaṃ striyāṃ na kuryāt / yasyāṃ maithunaśaṅkānyeṣāṃ bhavati tasyāmeva, nānyasyām // dyūtaṃ hīnasevāmadattādānaṃ hiṃsām // gaut_2.23 // varjayedityeva / dyūtamakṣādinā / hīnasevāḥ mūtrapurīṣāpamārjanādinā sevā / evaṃ ca gurorapyanurūpā sevā na kartavyā / adattādānaṃ ananujñātasyotsṛṣṭasyāpi grahaṇam / hiṃsā prāṇivadhaḥ prāṇipīḍā vā / visamāsānna kārayennānumanyetāpi // kiñca- ācāryatatputrastrīdīkṣitanāmāni // gaut_2.24 // varjayediti prastutam / ācāryasya tatputrasya ca tadbhāryāyāśca dīkṣitasya ca saṃjñāṃ pitrādikṛtāṃ noccārayet // kiñca- śuktā vācaḥ // gaut_2.25 // śuktāḥ niṣṭhurāḥ parasyogvegakāriṇvaḥ / sarveṣāṃ varjayet // madyaṃ nityaṃ brāhmaṇaḥ // gaut_2.26 // varjayediti prakṛtam / madyaṃ guḍamadhupiṣṭakṛtaṃ anyadapi yanmadakaraṃ yatsarvaṃ brāhmaṇo nityaṃ prāgapyupanayanādvarjayet / evaṃ kṣatriyavaiśyayoḥ prāgupanayanādūrdhvaṃ ca brahmacaryāt paiṣṭīvarjitāyāḥ surāyā apratiṣedhaḥ, smṛtyantaradarśanāt / yathā'ha manuḥ- gauḍī mādhvī ca paiṣṭī ca vijñeyā trividhā surā / yathaivaikā tathā sarvā na pātavyā dvijottamaiḥ // iti // idānīṃ kartavyapratipādanārthamāha- adhaḥśayyāsanī pūrvotthāyī jaghanyasaṃveśī // gaut_2.27 // gurvapekṣayā nīcaiḥśayyāsane kuryāt / tasyaiva ca pūrvotthāyī paścātsaṃveśī / yathā'ha manuḥ- nīcaiḥśayyāsanaṃ cāsya nityaṃ syādgurusannidhau / uttiṣṭhetprathamaṃ cāsya caramaṃ caiva saṃviśet // iti // kiñca- vāgbāhūdarasaṃyataḥ // gaut_2.28 // syāditi śeṣaḥ / vākyasaṃyataḥ anibaddhapralāpoparataḥ / bāhusaṃyato loṣṭamardanādivarjakaḥ / udarasaṃyataḥ hitamitabhuk / 'vāgbāhūdarakarmasaṃyataḥ'; iti kecitpaṭhanti / tat bāhusaṃyatatvenārthasiddhatvāt yuktamayuktaṃ veti vicāraṇīyam // kiñca- nāmagotre guroḥsamānato nirdiśet // gaut_2.29 // gurugrahaṇamācāryādīnāmapyupalakṣaṇam / samānataḥ samyagānataḥ prahvaḥ / taṃ dhyātvā namaskāraṃ kṛtvetyarthaḥ / evañca tatrāpi 'ācāryatatputra'; ityasminnācāryagrahaṇaṃ gurvādīnāmapyupalakṣaṇam, teṣāmapi nāmadheyoccāraṇasya pratiṣiddhatvāt / tathāca smṛtyantaram- ācāryaṃ caiva tatputraṃ tadbhāryāṃ dīkṣitaṃ gurum / pitaraṃ ca pitṛvyaṃ ca mātaraṃ mātulaṃ tathā // hitaiṣiṇaṃ ca vidvāṃsaṃ śvaśuraṃ patimeva ca / na brūyānnāmato vidvān mātuśca bhaginīṃ tathā // yadi brūyāttu taṃ dhyātvā namaskṛtvā vadedatha // iti // arcite śreyasi caivam // gaut_2.30 // arcito mānyo vidvānityarthaḥ / śreyān hitaiṣī vayasā ca vṛddha iti draṣṭavyam / cakārādevaitasmin siddhe evaṃśabdaḥsamastātideśārthaḥ / tataśca gurudarśane yadabhivādanādi tadatrāpi draṣṭavyam // śayyāsanasthānāni vihāya pratiśravaṇam // gaut_2.31 // yadā gururājñāṃ dadyāttadā śayanaṃ khaṭvādi / āsanaṃ phalakādi / sthānaṃ yatra sthitaḥ / etāni vihāya tyaktvā pratiśravaṇaṃ prativacanaṃ dadyādityarthaḥ // abhikramaṇaṃ vacanādadṛṣṭena // gaut_2.32 // adṛṣṭena guruṇā ājñāyāṃ dīyamānāyāṃ abhikramaṇaṃ tadabhimukhena gamanaṃ kuryādityarthaḥ // adhaḥsthānāsanatiryagvātasevāyāṃ gurudarśane cottiṣṭhet // gaut_2.33 // yadā guruḥ adho nīcaiḥ tiṣṭhet āsīta vā, tiryagvātasevā mūtrapurīṣotsargaḥ / tatra guruṃ dṛṣṭvā uttiṣṭhet / cakārādanyamukho bhūtvā / tathāca smṛtyantaram- kūpasthitaṃ guruṃ dṛṣṭvā taṭākasthaṃ tathaiva ca / tiṣṭhedanyamukho bhūtvā śiṣyo dāsastathaiva ca // iti // athavā-cakārādapagamanamucyate / evaṃ sūtrārthaśca tadānīṃ draṣṭavyaḥ adhaḥsthānāsanatiryagvātasevāyāmuttiṣṭhet apayāyācca krameṇeti tatrādhaḥsthānāsane dṛṣṭvottiṣṭhet / tiryagvātasevāyāmapayāyāditi kramaḥ // gacchantamanuvrajet // gaut_2.34 // gacchantaṃ dṛṣṭvānuvrajet / cakāro 'nuvartate / tena anuktamapi samuccīyate āsīnaṃ dṛṣṭvā uttiṣṭhet śayānaṃ dṛṣṭvā'sīteti / tathāca smṛtyantaram-'gacchantamanugacchedāsīnaṃ cottiṣṭhecchayānaṃ cāsīna upāsīta' iti // karma vijñāpyākhyāya // gaut_2.35 // yadasya karma kartavyaṃ tatkaromītyācāryasya vijñāpya tatkṛtvā kṛtamityākhyāya tiṣṭhet / vākyasyāparipūrṇatvāt vijñāpyetyatra kṛtvā ityadhyāhartavyam / ākhyāyetyatrāpi tiṣṭhediti kriyā ca, 'praviśa piṇḍīm'; itivat // āhūtādhyāyī // gaut_2.36 // yadaiva guruṇā'hūto bhavati tadaivādhīyīta / na tvenaṃ codayedityarthaḥ // yuktaḥ priyahitayoḥ // gaut_2.37 // syāditi śeṣaḥ / yuktastatparaḥ / priyahitayoḥsamuccitayoḥ / hitasya cāpriyasyākartavyatvāt / priyaṃ prītikaraṃ, hitaṃ āyatikṣamam / yatpriyamāyatikṣamaṃ ca tadeva kuryādityarthaḥ // tadbhāryāputreṣu caivam // gaut_2.38 // tasya yau savarṇau sadṛśau bhāryāputrau tayorapi priyahitayoryuktaḥsyāt / cakārāt kaṇṭhaprāvṛtādyapi / kutaḥsavarṇayoreva grahaṇamiti cet bahuvacanasya pūjārthatvāt // idānīṃ tasyāpavādamāha- nocchiṣṭāśanasnāpanaprasādhanapādaprakṣālanonmardanopasaṃgrahaṇāni // gaut_2.39 // tadbhāryāputrayoretāni na kuryāt / priyahitatvātprāptaṃ pratiṣiddhyate / anayoreva pratiṣedhāt guroretāni kartavyānyeva / tathācāpastambaḥ-'proṣito bhaikṣādagnau kṛtvā bhuñjīta bhaikṣaṃ haviṣā saṃstutaṃ tatrācāryo devatārtha āhavanīyārthe ca taṃ bhojayitvā yaducchiṣṭaṃ prāśnāti havirucchaṣṭameva tat'; ityādi / tathāca vasiṣṭho 'pi-'ucchiṣṭamagurorabhojyam'; ityādi / prasādhanaṃ alaṃkāraḥ / śeṣaṃ prasiddham // upasaṃgrahaṇasyedānīṃ pratiprasavamāha- viproṣyopasaṃgrahaṇaṃ gurabhāryāṇām // gaut_2.40 // viproṣya pratyāgatena gurubhāryāṇāmupasaṃgrahaṇaṃ kāryam / nānyadā / nānyasyāḥ // tatrāpi tu- naike yuvatīnāṃ vyavahāraprāptena // gaut_2.41 // vyavahārasamarthena pūrṇaṣoḍaśavarṣeṇetyarthaḥ / yuvatīnāṃ taruṇīnāṃ viproṣyāpi na kāryamityeke manyante na tu gautamaḥ / āśaṅkanīyānāśaṅkanīyāpekṣayā draṣṭavyaḥ // uktaṃ 'agnīndhanabhaikṣacaraṇe'; iti / tatrāgnīndhanaṃ gṛhyebhya eva pṛthakpṛthagupalabhyata iti, bhaikṣacaraṇavidhimāha- sārvavarṇikaṃ bhaikṣacaraṇamabhiśastapatitavarjam // gaut_2.42 // kimarthamidaṃ sūtramārabhyate ? bhaikṣacaraṇaṃ tāvadanena na vidhīyate 'agnīndhanabhaikṣacaraṇe'; ityanena vihitatvāt / abhiśastapativarjanaṃ ca 'praśastānāṃ svakarmasu'; ityanenoktatvāditi // atraika āhuḥ-śūdraprāpaṇārtho 'yamārambhaḥ, 'praśastānāṃ svakarmasu'; ityanenāprāptatvāditi / na caitadyuktaṃ, 'vṛttiścennāntareṇa śūdrāt ityanenāpadi śūdrābhyanujñānasiddheḥ / na cānāpadyapi brahmacāriṇaḥ śūdrābhyanujñānamanena kalpayituṃ yuktaṃ, smṛtyantare atyantapratiṣiddhatvāt,'- śūdrānnarasapuṣṭāṅgo yodhīyānopi nityaśaḥ / juhvannapi japanvāpi gatimūrdhvāṃ na vindati // iti // tasmādanāpadyeva brahmacāriṇaḥ apraśastadvijātiprāpaṇārthoyamārambhaḥ apraśastānāmaviśeṣeṇa prāptau satyāṃ 'abhiśastapatitavarjaṃ'; iti yujyate ca pratiṣedhaḥ / itarathā śūdraprāpaṇe sati abhiśastādīnāṃ prāptyabhāvādeva pratiṣedho na yujyata iti na ca śakyate vaktuṃ śūdraviṣaya evāyamapavāda iti, yatra hi dvijātayaḥ praśastā adhikriyante tatra śūdro 'pi praśasta eveti itarasya prasaṅga eva nāstīti // tena prathamakalpastāvat brahmacāriṇaḥ praśastebhya eva bhaikṣacaraṇaṃ, tadalābhe apraśastebhyaḥ, tadalābhe ācāryādibhyaḥ, sarvābhāve āpadi śūdrāditi sthitam // sarvavarṇānarhatīti sārvavarṇikaṃ, sarveṣāṃ bhavatītyarthaḥ / sarvagrahaṇaṃ kṣatriyavaiśyaprāpaṇārthaṃ, anyathā brāhmaṇasyaiva pratigrahādhikārāt tasyaiva syāditi / varṇagrahaṇaṃ śūdrasyāpi prāpaṇārthaṃ asati varṇagrahaṇe sarvagrahaṇaṃ tayoreva syāditi tadarthaṃ varṇagrahaṇaṃ kṛtam / tena śūdrasyāprāptau tatprāpaṇārthaṃ varṇagrahaṇam / tataśca śūdrasyāpi vṛttihīnasya bhikṣācaraṇe na doṣaḥ / bhikṣāsamūho bhaikṣaṃ, tataśca bahubhyo gṛhebhya āhartavyam / abhiśasta upapātakadoṣeṇābhiśasto gṛhyate, pātakadoṣeṇābhiśastasya patitagrahaṇenaiva siddhatvāt / tathāca vasiṣṭhaḥ- 'brāhmaṇamanṛtenābhiśasya patanīyenopapatanīyena vā'; iti // kecitsarveṣu varṇeṣu bhavaṃ sārvavarṇikamiti vigrahaṃ kurvanti teṣāṃ sarvaśabdasya prayojanaṃ na vidmaḥ / apraśastadvijātiprāpaṇārthaṃ cenna sūtrārambhasyāpi tasyaiva prayojanatvāt / śūdraprāpaṇārthatve 'pyukta eva parihāraḥ tasmāttadbhūsurairvicāraṇīyam // adimadhyānteṣu bhavacchabdaḥ prayojyo varṇānupūrvyeṇa // gaut_2.43 // dvipadasya bhikṣāṃ dehīti śabdasya prārthanāyāṃ dehītyasyāpi ca sārmathyāt prāptasyādau brāhmaṇena bhavacchabdaḥ prayoktavyaḥ, madhye kṣatriyeṇa, ante vaiśyena / bhavacchabdasya prātipadikatvātkevalasya ca prayogābhāvāt strīṇāṃ sakāśe tadāmantritavibhaktyantaḥ prayoktavyaḥ, bhavati bhikṣāṃ dehīti / puruṣasakāśe bhavan bhikṣāṃ dehīti / pretyupasargāt smṛtyantaroktamapi draṣṭavyam / tadapi kṣakārahikārau noccairvaktavyāviti / yathāha gṛhyasmṛtiḥ 'brāhmaṇo bhikṣeta bhavati bhikṣāṃ dehīti, bhavanmadhyayā rājanyo bhikṣāṃ bhavati dehīti, bhavadantyayā vaiśyo bhikṣāṃ dehi bhavati, kṣāṃ ca hiṃ ca na vardhayet'; iti / varṇagrahaṇaṃ śūdrasya mantraprāpaṇārthaṃ, tataśca trayāṇāmeva varṇānāmanyatamo mantro draṣṭavyaḥ / anyo vā racanāviśeṣaḥ kartavyaḥ / "vaiśyavaccūdravṛttiḥ"iti smṛtyantaradarśanāt vaiśyokto vā draṣṭavyaḥ / aniyatavṛttivijñāpanārthaṃ sākṣānmantro noktaḥ / tathā ca vasiṣṭhaḥ-"aniyatā ca vṛttiraniyatakeśaveṣāḥ"ityādi / ekasyaiva vikalpo mā bhūditi anupūrvagrahaṇam // ācāryajñātigurusveṣvalābhe 'nyatra // gaut_2.44 // ācārya uktaḥ / jñātiḥ sapiṇḍaḥ, gururmātulādiḥ, svamātmīyam / anyatrālābhe eṣu bhaikṣaṃ prārthanīyam / kramastu pratipāditaḥ // atrāpi- teṣāṃ pūrvaṃ pūrvaṃ pariharet // gaut_2.45 // teṣāṃ yo yaḥ prathamanirdiṣṭaḥ tatra tatra pariharet / anyatrālābhe pūrvaṃ pūrvaṃ parihṛtyāpi teṣāmeva sakāśe bhaikṣaṃ paricaritavyam / nopādhyāyagṛhādityevaṃ niyamārthaṃ teṣāṃ grahaṇam / tataśca sarvatrālābhe upādhyāyagṛhādityeva draṣṭavyam / tathāca smṛtyantaraṃ"alābhe 'nyatropādhyāyagṛhādapi"iti // nivedya gurave 'nujñāto bhuñjīta // gaut_2.46 // idaṃ bhaikṣamiti gurave kathayitvā tato bhuṃkṣveti tenānujñāto bhuñjīta / evañca nivedanaṃ bhaikṣasaṃskārārthaṃ, anujñāta iti vacanāt / yadi gururgṛhṇīyāt tadānyadāhartavyam // asannidhau tadbhāryāputrasabrahmacārisadbhyaḥ // gaut_2.47 // ācāryasannidhānena tadbhāryādīnāṃ nivedanaṃ yathāsambhavaṃ kartavyam / tadgrahaṇaṃ bhāryāputrayoḥ samānajātīyatvajñāpanārtham / sabrahmacārī samānacaraṇaḥ, san sādhu prakṛṣṭaguṇaḥ // tatkatha bhuñjītetyata āha- vāgyatastṛpyannalolupyamānaḥ sannidhāyodakam // gaut_2.48 // vāgyatastūṣṇīṃ, tṛpyansaṃtoṣaṃ kurvan, pūrvamasaṃtuṣṭo 'pyannadarśanamātrādeva hṛṣyedityarthaḥ / tathāca smṛtyantaram- dṛṣṭvā hṛṣyetprasīdecca pratinandecca sarvaśaḥ // iti / alolupyamāno viśeṣaspṛhāṃ pariharannatibhojanaṃ varjayedityarthaḥ / tathāca smṛtyantaram- anāyuṣyamanārogyarmasvagyaṃ cātibhojanam // apuṇyaṃ lokavidviṣṭaṃ tasmāttatparivarjayet // iti / athavā bhojanavidhimaparivarjayannityarthaḥ / tathāca smṛtyantare bhojanavidhirdraṣṭavyaḥ / samyaṅi#nadhāyodakaṃ prāśyetyarthaḥ / samupasargaḥ smṛtyantaroktamārgopasaṃgrahārthaḥ / tathā'hośanā-"satyaṃ tvartenetyādinodakaṃ pariṣicyāmṛtopastaraṇamityādinā prāśayet"iti / athavā-udakamiti kamaṇḍalurucyate, tat sannidhāya / tataśca brahmacāriṇo 'pi kamaṇḍaludhāraṇaṃ kartavyam / tathaiva manurapi mekhalādibhiḥ saha pratipattividhānāt brahmacāriṇaḥ kamaṇḍaludhāraṇaṃ jñāpayati- mekhalāmajinaṃ daṇḍamupavītaṃ kamaṇḍalum / apsu prāsya vinaṣṭāni gṛhṇītānyāni mantravat // iti / evaṃca tata evācamanaṃ kartavyaṃ, vacanasārmathyāt / ucchiṣṭasparśane na doṣaḥ / smṛtyantaroktaṃ vā draṣṭavyam / yathā'ha vasiṣṭhaḥ- apsu pāṇau ca kāṣṭhe ca kalpitaḥ pāvakaḥ śuciḥ / tasmādudakapāṇibhyāṃ parimṛjyātkamaṇḍalum // iti / kecitsamupasargādevaitamarthaṃ samarthayanti // idānīṃ yadi brahmacārī guroḥ samyagvinayenāvatiṣṭheta tadānīṃ kiṃ kartavyamityata āha- śiṣyaśiṣṭiravadhena // gaut_2.49 // śiṣyāśiṣṭiḥ śiṣyaśāsanaṃ, avadhena vadhaṃ muktvā, nirrbhatsanādinā kartavyamityarthaḥ / adhikārādeva siddhe śiṣyagrahaṇamanyasyāpi śāsanīyasya bhāryāputrāderayameva dharma iti jñāpanārtham // aśaktau rajjuveṇuvidalābhyāṃ tanubhyām // gaut_2.50 // nirrbhatsanādinā śāsanāśaktau rajjvā veṇuvidalena vā / sahanirdiṣṭayorapi tulyārthatvāt vikalpaḥ / tenāpi tanunā śāsyaḥ // anyena ghnatrājñā śāsyaḥ // gaut_2.51 // anyena hastapādādinā krodhena ghnatrājñā daṇḍyaḥ / gauravārthaṃ rājagrahaṇam // atha kiyantaṃ kālamevaṃ vartetetyāha- dvādaśa varṣāṇyekavede brahmacaryaṃ caret // gaut_2.52 // ekavedamadhyeṣyamāṇo dvādaśavarṣāṇyabhihitarūpaṃ brahmacaryaṃ caret kuryāt / brahmacaryaśabdena yamaniyamakalāpa ucyate, brahmārthatvāt // prati dvādaśa vā // gaut_2.53 // prativedaṃ vā dvādaśavarṣāṇi brahmacaryaṃ caret // sarveṣu grahaṇāntaṃ vā // gaut_2.54 // sarveṣu vedeṣu yāvataiva kālenādhyayanamabhinirvartayet tāvantameva kālaṃ brahmacaryaṃ caret tasya tadarthatvāt / sarvagrahaṇaṃ yadyekamadhīyīta yadi vā dvau yadi vā sarvānityevamartham / tathāca manuḥ- vedānadhītya vedau vā vedaṃ vāpi yathākramam // iti / soyamuktāvadherūrdvamarvāgvāpavādaḥ / niyamenādhītaṃ vīryavadbhavatīti niyamoktiḥ // vidyānte gururarthena nimantryaḥ // gaut_2.55 // vidyāsamāptau, na tu vratānām, gururācāryaḥ arthena prayojanena nimantryaḥ praṣṭavyaḥ kiṃ gurvarthe karavāṇīti // tataḥ- kṛtvānujñātasya vā snānam // gaut_2.56 // kṛtvā datvetyarthaḥ, gurūpadiṣṭamartham / tena vā alaṃ gurudakṣiṇayetyanujñātasya snānaṃ samāvṛttiḥ // idānīṃ pitrādyanekagurusannidhāne kaḥ prathamaḥ pūjya ityata āha- ācāryaḥ śreṣṭho gurūṇām // gaut_2.57 // ācārya uktalakṣaṇaḥ, sa śreṣṭhaḥ pradhāno gurūṇāṃ anyeṣāṃ pitrādīnām / tataśca 'saṃnipāte parasya'; ityatra paraśabdenāyamevocyate // mātetyeke mātetyeke // gaut_2.58 // eke mātā śreṣṭheti manyante / itikaraṇātpitetyapare / anyathā mātaika ityeva siddhatvāt / kevalāt piturācāryaḥ pradhānaḥ / tathāca manuḥ- kāmānmātā pitā cainaṃ yadutpādayato mithaḥ / sambhūtiṃ tasya tāṃ vidyāt yadyonāvabhijāyate // ācāryastvasya yāṃ jātiṃ vidhivadvedapāragaḥ / utpādayati sāvitryā sā satyā sājarāmarā // iti / yadi pitaivācāryo bhavati tadā pitā viśiṣyate / mātā sarveṣāṃ śreṣṭhā / tathāca vasiṣṭhaḥ- upādhyāyaddaśācārya ācāryāttu śataṃ pitā / sahasraṃ tu piturmātā gauraveṇātiricyate // ityatra pitṛśabdena pitaivācāryo yo bhavati sa eva gṛhyata iti // iti maskarīye gautamabhāṣye dvitīyo 'dhyāyaḥ // tṛtīyo 'dhyāyaḥ evaṃ kṛtaniyamasya kṛtavidyasya ca- tasyāśramavikalpameke bruvate // gaut_3.1 // tasyākhaṇḍitabrahmacaryasya / tathāca manuḥ- vedānadhītya vedau vā vedaṃ vāpi yathākramam / aviplutabrahmacaryo gṛhasthāśramamāvaset // iti / evaṃ ca viplutasyopapātakaprāyaścittaṃ draṣṭavyam / śūdraparyudāsārthaṃ vā tadgrahaṇaṃ, āśramadharmābhidhānaṃ mā bhūttasyāpīti / vīpsārthaṃ vā tasya tasyeti, brāhmaṇasya kṣatriyasya vaiśyasya ceti / tadgrahaṇamantareṇāpyadhikārādevaitatsiddhamiti cenna, smṛtyantarābhāsāśaṅkānivṛttyarthatvāt / evaṃ hi smṛtyantaraṃ pratibhāti-"eṣa vo 'bhihito dharmo brāhmaṇasya caturvidhaḥ"iti, tatra brāhmaṇasyaivāyaṃ caturvidho dharmaḥ itarayorekavidha ityāśaṅkā syāditi / tarhi tatkathamiti cet tatra brāhmaṇagrahaṇaṃ pradarśanārtham / tatkathaṃ gamyata iti cet trayāṇāmeva varṇānāṃ catvāra āśramā iti smṛtyantaradarśanāt / tathā cāpastambaḥ-"sarveṣāmupanayanaprabhṛti samānamācāryakule vāsaḥ sarveṣāmanūtsargo vidyāyā buddhvā karmāṇi yatkāmayettadārabheta"iti / eke bruvate,- tulyaphalatvādāśramavikalpaḥ / dvividhaṃ hi phalamabhyudayarūpaṃ niḥśreyasarūpaṃ ceti, tadanyatamenava labhyata iti / tathā ca śrutiḥ-"trayo dharmaskandhā yajño 'dhyayanaṃ dānamiti prathamastapa eva dvitīyastṛtīyamācāryakule vasanametānāruhya brahmalokaṃ gacchati brahmasaṃstho 'mṛtatvameti"iti / arthastu-trayo dharmasyāśrayā-, yajñādhyayanaṃ dānamiti gṛhasthanirdeśaḥ, tapa eveti vānaprasthaparivrājakayordharmaḥ, ācāryakulavasanaṃ brahmacāriṇaḥ / etānāruhyeti brahmacāryāśramaṃ, gṛhasthāśramaṃ, vānaprasthāśramaṃ, parivrājakāśramaṃ vā samyagāsthāyetyarthaḥ / yasteṣāṃ brahmasaṃstho brahmaniṣṭho jñānī amṛtatvaṃ mokṣameti gacchatīti // tataśca sarveṣāmapi brahmalokaprāptipratipādanāt, tulyaphalataivoktā / tathā jābālaśrutāvapi tulyaphalataiva śrūyate-'brahmacaryaṃ samāpya gṛhī bhavet / gṛhī bhūtvā vanī bhavet / vanī bhūtvā pravrajat / yadi vetarathā brahmacaryādeva pravrajet gṛhādvā vanādvā brahmalokaṃ gacchati'; iti / manurapyāha- sarve 'pi kramaśastvete yathāśāstraṃ niṣevitāḥ / yathoktakāriṇaṃ vipraṃ nayanti paramāṃ gatim // iti / atrāpiśabdādeko 'pi draṣṭavyaḥ / āpastambopyāha-'catvāra āśramā gārhasthyamācāryakule vasanaṃ maunaṃ vānapraśthyāmiti / teṣu sarveṣu yathopadeśamavyagraṃ vartamānaḥ kṣemaṃ gacchati'; iti / tena tulyaphalatvādvikalpa iti // nanu tulyatve sati brahmacaryeṇaivobhayavidhaphalaprāpteritarāśramavidhānānarthakyaprasaṅgaḥ iti / ucyate- yo yasyānuṣṭhāne samarthaḥ tasya tadāśramapratipattyarthaṃ itarāśramavidhānamiti / janmāntaravāsanayā vā iṣṭāśramapratipattyartham / śrutirupi-"taṃ vidyākarmaṇī samanvārabhete pūrvaprajñā ca"iti / yāvajjīvaśrutirapi gṛhasthasyārthinaḥ śaktiviṣaye draṣṭavyā / evaṃ gṛhīte vyutthānaśrutirapyupapadyate-'evaṃ vai tamātmānaṃ viditvā putreṣaṇāyāśca vitteṣaṇāyāśca lokeṣaṇāyāśca vyutthāyātha bhikṣācaryaṃ caranti'; iti / itarathā hi bhikṣācaryamiti saṃnyāsopadeśo nopapadyata iti / jāyamānaśrutyāpi yajñādīnāmavaśyakartavyatā pratipādyate gṛhasthasya, na tu jāyamānasyaiva, ṛṇatrayasambandhasyātyantāsambhavāt 'brahmacaryādeva pravrajet'; iti śrutiviruddhatvāt 'so 'ta eva brahmacaryātpravrajati,'; 'yamicchettamāvaset'; ityādismṛteraviruddhatvācca / arthavādānāṃ ca kāryaśeṣatvāt / tataśca padārtho 'pyevaṃ grahītavyaḥ-gṛhastho jāyamānaḥ pūrvavāsanayā gārhasthyaṃ praviṣṭaḥ / brahmaṇagrahaṇaṃ kṣatriyavaiśyayorupalakṣaṇam / tribhiḥ ṝṇaiḥ sambadhyate-yajñena devebhya ṝṇī bhavatyato yajñaḥ kartavyaḥ / prajayā pitṛbhyaḥ ataḥ prajotpādanaṃ kartavyam / brahmacaryeṇa ṝṣibhyaḥ ataḥ parvādau brahmacaryarakṣaṇaṃ kartavyamiti / evaṃ gṛhīte sarvatra śrutismṛtyaravirodho bhavati / ekegrahaṇānna tu gautamaḥ, tasya tu samuccayo mataḥ / kathamavagamyate ?"aikāśramyaṃ tvācāryāḥ"iti bādhapakṣasyāpi paramatatvena nirdeśāt,"prāguttamāttraya āśramiṇaḥ"iti ca liṅgāt,prāguttamāśramāttrayasyābhāvāt / vikalpapakṣe gautamastāvadevaṃ manyate- yajñena devānāpnoti vairājaṃ tapasā punaḥ / saṃnyāsādbrahmaṇaḥ sthānaṃ vairāgyātprakṛtau layam // iti bhinnaphalatvenopadeśāt jābālaśrutāvapyanyatamamāruhyetyanuktvā etānāruhyeti samuccayābhiprāyeṇoktatvāt, brahmalokaprāpterapi samuccayaphalatvenopadiṣṭatvāt jābālaśrutāvapi prādhānyena pūrvaṃ samuccayapakṣasyaivābhihitatvāt, 'sarve 'pi kramaśaḥ'; ityasmin manuvākye 'piśabdasya samuccayārthatvāt, āpastambavākye 'pi teṣu sarveṣviti bahuvacanāt- naikasminneva vartamānaḥ kiṃ tu sarveṣveva vartamāna ityabhiprāyeṇoktatvāt, ṛṇatrayaśruterapi yathārtha evopapadyamānatvāt,"pūrvaprajñā ca"iti śruterapi vidyābhiprāyeṇopapadyamānatvāt, yāvajjīvaśruterapi"gṛhī vanaṃ praviśedyadi gṛhameva kāmayeta tadā yāvajjīvasagnihotraṃ juhuyāt"iti jābālaśrutivākye anityatvadarśanāt, asmin pakṣe vyatthānaśruterapi sutarāmupapadyamānatvāt,"caturthamāyuṣo bhāgaṃ"ityanenāpi manunā samuccayapakṣamevāśrityoktatvāt, samuccayapakṣa eva śreyāniti / ata eva vikalpabādhapakṣau paramatatvenopanyastau / evañca -"yamicchettamāvaset"ityādivākyāni vikalpācāryadarśanenoktānīti draṣṭavyāni / asamartho yaḥ samuccayānuṣṭhāne andhapaṅgutvādidoṣeṇa niḥsvatvādinā vā tena vikalpapakṣo 'pyāśrayaṇīyaḥ ityabhiprāyeṇa bruvata ityarthasiddhasyāpyupanyāsaḥ / athavā-yo 'dhyātmajñānī tena vikalpapakṣa āśrayaṇīyaḥ,itareṇa samuccayapakṣa iti / kutaḥ ? anuṣṭhānasya vijñānotpattiḥ prayojanam / tasminnutpanne yatra kvāpyāśrame sthitasya puruṣārthaḥ sidhyatīti / āśramagrahaṇaṃ saṃvyavahārārthaṃ 'varṇānāśramāṃśca'; ityādau // ke punasta āśramā ityata āha- brahmacārī gṛhastho bhikṣurvaikhānasaḥ // gaut_3.2 // brahmacaryaṃ caratīti, brahmaṇa eva vā viṣaye niḥspṛhaścaratīti, brahmacārī / gṛhaṃ patnī tatsaṃyogādagṛhasthaḥ / bhikṣāśīlatvādibhakṣuḥ / vikhanasā proktaṃ śāstraṃ vaikhānasaṃ tadvidhinā vartata iti vaikhānasaḥ / visamāsa eṣāmeva pṛthaktvajñāpanārthaḥ, yathā'hośanā-'dvau brahmacāriṇāvupakurvāṇo naiṣṭhikaśceti, dvau vaikhānasau sapatnīko vipatnīkaśceti, dvau saṃnyāsinau bhikṣusanyāsī vedasanyāsī ceti, bahudhā gṛhasthaḥ śālīnayāyāvarādibhedena'; ityādi / nanu ca smṛtyantare vaikhānasamabhidhāya bhikṣurityuktaḥ iha kimarthaṃ kramabheda iti / ucyate 'prāguttamāstraya āśramiṇaḥ'; ityatra vaikhānasavarjanārthaḥ kramabhedaḥ / tasya grāmapraveśanapratiṣedhādeva siddhamiti cet na, arthināmaraṇyagamanasyāpi sambhavāt tathāca smṛtyantaram- cāturvaidyo vikalpī ca nairukto dharmapāṭhakaḥ / brahmacārī gṛhī bhikṣuḥ parṣadeṣā daśāvarā // iti // kecittu- prajāpatyāṃ nirupyeṣṭiṃ sarvavedasadakṣiṇām / ātmanyagnīnsamāropya brāhmaṇaḥ pravrajet gṛhāt // iti smṛtyantaramavalambya gārhasthyādeva saṃnyāsaḥ kartavya ityevamarthaḥ kramabheda iti varṇayanti / tatpūrvasūtreṇaiva pratipāditaṃ uta neti bhūsurairvicāraṇīyam // teṣāṃ gṛhastho yoniraprajanatvāditareṣām // gaut_3.3 // caturṇāmapyāśramāṇāṃ gṛhasthaḥ kāraṇaṃ, aprajanatvāditareṣāṃ brahmacāryādīnām / vaikhānasārthā hetūktiḥ, brahmacāriṇo brahmacaryarakṣaṇādeva siddhatvādibhakṣorapyūrdhvaretastvavidhānāt / evaṃ ca vaikhānasasya sapatnīkatvapakṣe 'pi brahmacaryarakṣaṇaṃ kartavyam / adhikārādeva siddhe 'teṣāṃ'; grahaṇaṃ gṛhasthotpannānāmeva teṣāṃ dharme ādhikāra ityevamartham / tathāca śātātapaḥ- caṇḍālāḥ pratyavasitāḥ parivrājakatāpasāḥ / teṣāṃ jātānyapatyāni caṇḍālaiḥsaha vāsayet // iti teṣāṃ gṛhastha eva yonirityukte evakārādevetareṣāṃ brahmacaryarakṣaṇe siddhe evamabhidhānameṣāṃ punarnivṛttirmā bhūditi / yadi te gārhasthyaṃ prati nivṛtti bhaveyuḥ tadā te caṇḍālā bhavanti kutaḥ ? udāhṛtaśātātapavacanāt / tatra- caṇḍālā bhavanti / pratyavasitāḥ pratinivṛttāḥ ye parivrājakatāpasāḥ naiṣṭhikavaikhānasāḥ tasmātteṣāṃ jātānyapatyāni caṇḍālaiḥsahavāsayedrājā grāmo vetyarthaḥ // idānīmāśramadharmeṣu krameṇa vaktavyeṣu prāpteṣu sarvāśramasāmyādupakurvāṇasya pūrvamuktvā naiṣṭhikasya krameṇa prāptaṃ vaktumāha- tatroktaṃ brahmacāriṇaḥ // gaut_3.4 // tatropanayanaprakareṇa yadagnīndhanādyuktaṃ tadasyāpi bhavatītyatideśaḥ / nanu ca naiṣṭikasyaivedaṃ nopakurvāṇasyeti kathaṃ jñāyata iti ? ucyate-upakurvāṇasyoktatvāt, gṛhasthabhikṣuvaikhānasānāṃ vakṣyamāṇatvāt, naiṣṭikasyaiva bhavatīti / tarhi brahmacārigrahaṇaṃ kimartamiti cet yenopakurvāṇavratamanuṣṭhitaṃ tasyaiva naiṣṭhikatvasyādhikāra ityevamartham / atideśāt upakurvāṇavratameva naiṣṭhikasyāpyanuṣṭātavyamityuktvā idānīmasya viśeṣavidhimāha- ācāryādhīnatvamāntam // gaut_3.5 // ācāryapāratantryaṃ taccittānuvidhāyitvaṃ ā maraṇāt kartavyam // kiṃca- guroḥ karmaśeṣeṇa japet // gaut_3.6 // guruśuśrūṣātiriktakāle japaṃ kuryāt / evaṃ ca japa evāsya viśiṣṭaṃ dharmasādhanamiti // ācārya iti prakṛte gurugrahaṇaṃ mātāpitrorapi śuśrūṣāprāpaṇārtham / tathāca manuḥ- teṣāṃ trayāṇāṃ śuśrūṣā paramaṃ tapa ucyate / na tairanabhyanujñāto dharmamanyaṃ samācaret // iti // gurvabhāve tadapatye vṛttiḥ // gaut_3.7 // gurorabhāve tadapatye śuśrūṣā, adhyāpayiturabhāve tadapatye śuśrūṣeti niyamārtham / gurugrahaṇaṃ samānajātīyāpatyagrahaṇārtham / apatyagrahaṇaṃ bhāryānivṛttyartham // tadabhāve vṛddhe sabrahmacāriṇyagnau vā // gaut_3.8 // tadabhāve guruputrābhāve vidyādibhirvṛddhe, tadabhāve sabrahmacāriṇiṃ samānacaraṇe, tadabhāve agnau / agneḥ śuśrūṣā jyotīrūpasyāgnerdhyānam // kiṃ punarasyāśramasya phalamityata āha- evaṃvṛtto brahmalokamavāpnoti jitendriyaḥ // gaut_3.9 // evaṃ yathopadeśaṃ vartamāno brahmalokaṃ brahmaṇaḥ sthānamavāpnoti sa cejjitendriyo bhavati / brahmacaryarakṣaṇopadeśāt upasthendriyasyoktatvāt idaṃ cakṣurādiviṣayaṃ draṣṭavyam / yathā'ha manuḥ- śrutvā spṛṣṭvā ca dṛṣṭvā ca bhuktvā ghrātvā ca yo nara / na hṛṣyati glāyati vā sa vijñeyo jitendriyaḥ // iti / uttareṣāmapyetadeva pradhānamityevamarthaṃ phalāvasāne vidhānam // idānīmanyeṣāmapi sāmānyadharmamāha- uttareṣāṃ caitadavirodhi // gaut_3.10 // yadbrahmacāriṇa uktaṃ taduttareṣāmapi bhavati yadaviruddhaṃ dyūtādivarjanam / yadvirudhyate tadvyāvartate yathāgnikāryaṃ pravrajitasya, gurukulavāso vaikhānasasya, gṛhasthasya brahmacaryarakṣaṇam / caśabdaḥ uttarasya yadvakṣyamāṇaṃ tadapyaviruddhaṃ pūrveṣāmapi bhavatīti jñāpayati, 'yathā na mlecchāśucyadhārmikaiḥsaha sambhāṣeta'; ityādi // anicayo bhikṣuḥ // gaut_3.11 // idānīṃ kramaprāptasya gṛhasthasya dharmā vaktavyāḥ, tānvilaṅghya kimarthaṃ bhikṣorabhidhīyata iti cet,atrocyate- bahuvaktavyo gṛhasthaḥ / tasyābhidhīyamānāḥ dharmāḥ aviruddhāḥ kecitkathaṃ nāma pūrveṣāṃ syuriti tadarthaṃ vyutkrameṇābhidhānam / tarhi vaikhānasasya vaktavya iti cet, upanyāsakrameṇoktatvādadoṣaḥ // ato bhikṣostāvaducyate / anicayaśabdenaupacayikadravyasya tyāga ucyate, na nityadravyasya śikhāyajñopavītādeḥ // nanu ca nityasyaiva tyāgo yuktaḥ upavītaśabdena nyāsaviśeṣo 'bhidhīyate- uddhṛte dakṣiṇe pāṇāvupavītyucyate budhaiḥ // iti // yathārthamupavītaṃ yajñopavītam / asya yajñādhikārābhāvāt / na kuṇḍyāṃ nodake saṅge na cele na tripuṣkare // nāgāre nāsane nānne yasya syānmokṣavittu saḥ // iti kuṇḍyādīnāṃ tyāgopadeśāt / jābālaśrutāvapi-'nakhāni nikṛtya yajñopavītaṃ visṛjya'; iti yajñopavītasya tyāgopadeśācceti // ucyate-prathamaṃ tāvadyaduktaṃ yajñādhikārābhāvāt iti tatra yāgaśabdo devapūjanādāvapi vartate devapūjanaṃ tvasya dhyānena paramātmapūjanāmastyeva kutaḥ ? araṇyanityasya jitendriyasya sarvātmakaprītanivartakasya / adhyātmacintāgatamānasasya dhruvā hyanāvṛttirupekṣakasya // iti smṛtyantaradarśanāt autmayāga evādhikārāt / tathāca śrūyate śrutau-'dharmādharmau havirmanaḥsruvaḥ prāṇo 'dhvaryurindriyāṇyudgātāraḥ śabdādayo hotā etai ṛtvigbhistena sruveṇa taddhaviraharaharyatinā paramātmanyagnau hotavyam'; iti / ato yogādhikārasadbhāvādadoṣaḥ / yaccoktam- 'na kuṇḍyāṃ nodake saṅgaḥ'; iti tatrāpi kuṇḍikādīnāṃ vaicitryavarjanārthaḥ saṅgasyaiva parityāgaḥ, na kuṇḍikādeḥ / kutaḥ ? tatraiva 'yajñopavītyudakakamaṇḍaluhastaḥ'; iti vakṣyamāṇatvāt / tatra 'sarvāśrayāṇāṃ dharmiṣṭhaṃ'; iti sarvāśramādhikārāt sāmānyatvena vartamāno 'pi viśeṣadharmeṇa bādhyata iti cet, na, yadi sarvāśramādhikārastatreṣyate tatra prakaraṇe vākyārthaghaṭanārthaṃ 'yajñopavītyudakakamaṇḍaluhastatvam'; iti bhāvapratyayenaivāvakṣyat 'paiśunamatsarābhimānāhaṃkārānārjavātmastavaparagarhadambhalobhakrodhamohavivarjanaṃ sarvāśramāṇāṃ dharmiṣṭham'; iti pūrvamuktvā tataścābhāvapratyayena viśeṣoddeśena 'yajñopavītyudakakamaṇḍaluhastaḥ'; iti nirdeśaḥ sarvāśramādhikāranivṛttyartha iti jñātuṃ śakyate / tatastatra sarvāśramādhikārābhāvāt pūrvāparavirodhaprasaṅgo mā bhūditi 'na kuṇḍyāṃ nodake saṅgaḥ'; iti saṅgamātrasyaiva tyāgaḥ kriyata iti grahītuṃ śakyata eveti / tadartha eva saṅgaśabdasyāpi nirdeśaḥ / tasmāttenāpi na kuṇḍyādīnāṃ tyāgaḥ yaccoktam-'nakhāni nikṛtya yajñopavītaṃ visṛjya'; iti tatrāpi prathamaṃ saṃnyāsāśramapraveśakāle purāṇasya yajñopavītasya tyāgamātraṃ kriyate, na tadānīṃ gṛhyamāṇasya pratiṣedhaḥ / kutaḥ ? 'nakhāni nikṛtya purāṇaṃ vastraṃ yajñopavītaṃ kamaṇḍaluṃ tyaktvā navāni gṛhītvā'śramaṃ praviśet'; iti smṛtyantaraśravaṇāt / tasmādaupacayikataddravyasya tyāgaḥ // kiñca-nityadravyatyāge bhikṣorācamanābhāvaśca prāpnoti, 'ācamane yajñopavīti'; ityārambhāt tadabhāve ācamanasyāpyabhāvaḥ prāpnotīti / 'muṇḍaśikhī vā'; iti muṇḍapakṣe ācamanāṅgaśikhāvarjitasyāpi ācamanaṃ yuṣmābhirabhyupagamyate, tadvadasmābhirapīti cet, na, tatra vacanādadoṣaḥ 'muṇḍaḥśikhī vā'; iti / yuṣmākaṃ tu yajñopavītaṃ tyaktavyamiti vacanābhāvāddoṣa eveti // bhikṣuranicaya iti vaktavye dharmāsyādāvabhidhānaṃ nityasyāgnihotradārāderapi tyāgārtham / evaṃ ca gārhasthyādeva yaḥ pravrajet tena śrautasya ca smārtasya cāgneḥ dāraputraprapañcayajñādisahitasya tyāgaḥ kartavyaḥ / vaisānasādeva yaḥ pravrajet tatrāpi sapatnīkapakṣe prāptasya dārasya śrāmaṇakāgnisahitasya pañcayajñāderapi tyāgaḥ kartavyaḥ // kecinnaiṣṭhikasyāpyanicayatvavidhānārthamādābabhidhānamiti varṇayanti / tadayuktaṃ, 'guroḥ karmaśeṣeṇa japet'; iti japasyaiva pradhānatvenopadiṣṭatvāt tenaivāgniparigrahāderapyabhāvo jñātuṃ śakyata eveti // ūrdhvaretāḥ // gaut_3.12 // 'uttareṣāṃ caitadavirodhi'; ityanena brahmacāriṇaḥ uktena brahmacaryarakṣaṇenāsyāpi siddherūrdhvaretograhaṇaṃ yathā yathā retasaḥ kṣayo bhavati tathā tathopāyaḥ kartavya ityevamartham / upāyaścālpānnābhyavahārādi / yathā cāha bhagavānvāsudevaḥ- viṣayā vinivartante nirāhārasya dehinaḥ / rasavarjaṃ rasopyasya paraṃ dṛṣṭvā nivartate // iti / tathālpānnāmyavahārābhiprāyeṇa smṛtyantare 'pyuktam 'aṣṭau grāsā munerbhakṣaḥ'; ityādi / evaṃca brahmacāriṇaḥ saṃpūrṇabhojane na doṣaḥ / tathā ca smṛtyantaram- anaḍvānbrahmacārī ca āhitāgniśca te trayaḥ / bhuñjānā eva sidhyanti naiṣāṃ siddhiranaśnatām // iti / dhruvaśīlo varṣāsu // gaut_3.13 // varṣāsviti bahuvacanāt grāmādgrāmāntaraṃ caturṣu māseṣu na gacchedityarthaḥ / ekatrāpi vasanna caṅkramaṇaprayāsaḥ syāditi śīlagrahaṇam / anenaivāsyāniketanatvaṃ sidhyati / tathāca smṛtyantaram- 'grāmānte devagṛhe śūnyāgāre vṛkṣamūle vā'; iti / śīlagrahaṇaṃ ca kurvannetat jñāpayati, nāvaśyamevaṃ bhavet / tataśca durbhikṣarāṣṭrabhraṃśādau gacchedapīti // bhikṣārthī grāmamiyāt // gaut_3.14 // bhikṣā bhikṣyamāṇatvādannaṃ vāsaḥ kamaṇḍalvādiḥ, tadarthaṃ grāmaṃ gacchet arthāccheṣaṃ kālamaraṇye devāyatanādau tiṣṭhediti siddham // brahmacāribhikṣākāle prāpta āha- jaghanyamanivṛttaṃ caret // gaut_3.15 // jaghanyaṃ bhojanakriyātaḥ paścādityarthaḥ / tathāca manuḥ- vidhūme sannamusale vyaṅgāre bhuktavajjane / vṛtte śarāvasaṃpāte bhikṣāṃ nityaṃ yatiścaret // iti / anivṛttaṃ yasmin gṛhe pratyākhyātaṃ tasmindine tadgrahaṃ punarna praviśedityarthaḥ / carediti smṛtyantaropasaṅgrahaṇārtham / yathā'ha vasiṣṭhaḥ-'vidhūme sannamusale ekaśāṭhīparihito 'jinena vā'; iti // nivṛttāśīḥ // gaut_3.16 // bhikṣādānābhivādanādāvāśiṣāmaprayoktetyarthaḥ / 'hiṃsānugrahayoranārambhī'; ityanenaivetallabhyamiti cet, na , kriyārūpatvādanugrahasya, vāgātmakatvādāśiṣaḥ // vākcakṣuḥkarmasaṃyataḥ // gaut_3.17 // brahmacāriprakaraṇe 'vāgbāhūdarasaṃyataḥ'; ityanenaiva siddhe atiśayārthaṃ punarvacanam / ato vāksaṃyamo maunam, anyatra svādhyāyajapapathipraśnadharmayogapraśnebhyaḥ- dharmayogaṃ pathipraśnaṃ svādhyāyaṃ ca tathaiva ca / bhikṣārthaṃ dehivacanaṃ na nindati yaterapi // iti smṛtyantaravacanāt / cakṣuḥsaṃyamaḥ, ātmano vyādherapīkṣaṇaṃ na kartavyam / tathā ca vasiṣṭhaḥ-'upekṣakaḥsarvabhūtānām'; iti / karmasaṃyamaḥ yāvadvihitānuṣṭhānamātraṃ, kāmye pravṛttirmā bhūditi // idānīṃ 'anicayo bhikṣuḥ'; ityanena sarvasyaipacayikadravyasya parityāge sati pratiprasavaḥ kriyate- kaupīnācchādanārthaṃ vāso bibhṛyāt // gaut_3.18 // kaupīnāmiti nagnatocyate / tadāvaraṇamātraṃ vāsaḥ paridadhyāt / evaṃ ca praśastadvijātibhyastāvanmātrapratigrahe na doṣa / tataśca- abhayaṃ sarvabhūtebhyo datvā yastu nivartate // hanti jātānajātāṃśca pratigṛhṇāti yaḥsadā // iti smṛtyantare yaddoṣasaṃkīrtanaṃ tadasmādanyatreti draṣṭavyam // prahīṇameke nirṇijya // gaut_3.19 // eke manyante pratigrahadoṣaparihārārthaṃ prahīṇaṃ yadrathyādau tyaktaṃ tatprakṣālya paridadhyāt nirṇijyeti pratyātmikaśaucaprāpaṇārtham // nāviprayuktamoṣadhivanaspatīnāmaṅgamupādadīta // gaut_3.20 // oṣadhayaḥ phalapākāntāḥ / apuṣpeṇa ye phalavantaste vanaspatayaḥ / ubhayagrahaṇena sarve sthāvarā api gṛhyante / teṣāmaviprayuktaṃ tato 'napagataṃ śākhāpatrādi na gṛhṇīyāt 'hiṃsānugrahayoranārambhī'; ityanena siddhamiti cet, tatra jaṅgamavadha eva hiṃseti kecidvadanti / tadabhiprāyeṇoktatvādadoṣaḥ / upaśabdāt prayojayitāpi na syāt // dhruvaśīlatvopadeśādvarṣābhyo 'nyatra kāmacāre prāpte āha- dvitīyāmapartu rātriṃ grāme vaset // gaut_3.21 // ṛtuśabdena varṣā evocyante / apagate ṛtau dvitīyāṃ rātriṃ grāme na vaset / ekasmingrāme dinadvayaṃ na vasedityarthaḥ / grāmagrahaṇādaraṇye na doṣaḥ / apartugrahaṇādvarṣāsu kadācit dvitīyāmapi vasato na doṣaḥ / varṣāśabdena hemantagrāṣmāvucyete / tataśca tasminvarṣākāle ekatraiva vasedanyatra na vasedityarthasiddham // muṇḍaḥśikhī vā // gaut_3.22 // jaṭilapratiṣedhārtha ārambhaḥ / icchāto vikalpaḥ / varjayedbījavadham // gaut_3.23 // bījānāṃ vrīhyādīnāṃ vadhaṃ avahananādi na kuryāt // samo bhūteṣu // gaut_3.24 // sarvaprāṇiṣu madhyasthaḥ syāt ātmaparapakṣavibhāgavarjaka ityarthaḥ // hiṃsānugrahayoranārambhī // gaut_3.25 // brahmacāriprakaraṇe hiṃsāmityanenaiva siddhe atiśayārthamidaṃ punarvacanam / tataścājñāte 'pi prāṇivadhe aharahastatparihārārthaṃ prāyaścittaṃ kartavyam / tathācāhośanā-'ajñātavadhaśuddhyarthaṃ rātrāvahastrīnmaprāṇāyāmāndhārayet'; iti / anugrahaśabdena sneha ucyate / tamapi na kuryādityarthaḥ // bhikṣoruktvā idānīṃ vaikhānasadharmamāha- vaikhānaso vane mūlaphalāśī tapaḥśīlaḥ // gaut_3.26 // vaikhānasaśabdaḥ sṛtanirvacanaḥ / so 'raṇye vasanmūlādyaśanaśīlaḥ syāt, na saṃskṛtamannamaśnīyādityarthaḥ / tapaḥśīlaḥ śarīrapariśoṣaṇaśīlaḥ / evaṃca mūlaphalādyapi svalpamevāśnīyāt, smṛtyantaradarśanāt ṣoḍaśakṛtva eva 'vānaprasthasya ṣoḍaśa'; iti // śrāmaṇakenāgnimādhāya // gaut_3.27 // śrāmaṇako nāma vaikhānasānāṃ śāstram / tenāgnimādhāya gṛhītvā sāyaṃprātarhemaṃ kuryāditi śeṣaḥ // agrāmyabhojī // gaut_3.28 // mūlaphalamapi grāmyaṃ na bhakṣayet // devapitṛmanuṣyabhūtarṣipūjakaḥ // gaut_3.29 // grāmyānnasādhanāḥ gṛhasthasya pañca mahāyajñāḥ / asya cāgrāmyāhārapratiṣedhāttannivṛttirmā bhūdityārambhaḥ / tathāca manuḥ- āraṇyairvividhairmedhyaiḥ śākamūlaphalena vā / etāneva mahāyajñān nirvapedvidhipūrvakam // sarvātithiḥ pratiṣiddhavarjam // gaut_3.30 // yāvadasya āśramaṃ gacchati tatsarvamasyātithireva / 'brāhmaṇasyānatithirabrāhmaṇaḥ'; ityādivarṇaniyamaḥ saṅkhyāniyamo vā nāstītyarthaḥ / pratiṣiddhāḥ stenādayaḥ pratilomajāśca, tadvarjam // vaiṣkamapyupayuñjīta // gaut_3.31 // viṣkairvyāghrādibhirhatasya paśormāṃsaṃ vaiṣkam / tadupayuñjīta / apiśabdo garhāyām / tataścāpadyevopayuñjīta // na phālakṛṣṭamadhitiṣṭhet // gaut_3.32 // araṇye 'pi phālakṛṣṭapradeśaṃ nākrāmeta, āvāsaṃ tatra na kuryādityarthaḥ / ākrāmediti siddhe adhitiṣṭhediti vacanaṃ pramādādākramato doṣābhāvajñāpanārtham / kṛṣṭamiti siddhe phālagrahaṇaṃ kṣetrasamīpe vāsapratiṣedhārtham // grāmaṃ ca na praviśet // gaut_3.33 // aphālakṛṣṭenāpi mārgeṇa janavāsaṃ na praviśet / caśabdādgrāmāntaramapi // jaṭilaścīrājinavāsāḥ // gaut_3.34 // jaṭilaḥ keśī / jaṭila eva syāditi niyamārtha ārambhaḥ / cīraṃ darbhādiniṣpannam / idamadhovāso draṣṭavyam / ajinaṃ carma / uttarīyamidam / tathāca smṛtyantaram-'cīravāsā ajinottarīyaśca'; iti // nātisaṃvatsaraṃ bhuñjīta // gaut_3.35 // mūlaphalamapi gatasaṃvatsaraṃ na bhuñjīta / tathāca manuḥ-'tyajedāśvayuje māsi'; ityādi / evaṃca saṃvatsaramātranicayaḥ siddhaḥ // vaikhānasasyoktvā idānīmekīyamatenāśramabādhapakṣaṃ vaktukāma āha- aikāśramyaṃ tvācāryaḥ pratyakṣavidhānāt gārhasthasya gārhasthasya // gaut_3.36 // ekāśrame bhavamaikāśramyam / tuśabdo 'vadhāraṇe / gārhasthasyeti karmaṇi ṣaṣṭhī / gārhasthyamevācāryā icchanti / kutaḥ ? pratyakṣavidhānāt upalabdhaśrutividhānādityarthaḥ / yadyapi gṛhasthobhavedityevaṃ na vihitam, tathāpyagnihotrādigṛhasthasādhyakriyāvidhānāttasyaiva vidhānaṃ draṣṭavyam // iti maskarīye gautamabhāṣye tṛtīyo 'dhy