Gautama: Dharmasūtra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_gautama-dharmasUtra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Nobuyuki Watase ## Contribution: Nobuyuki Watase ## Date of this version: 2020-07-31 ## Source: - Ganesa Sastrin Gokhale, Pune 1910, (Anandasrama Sanskrit Series, 61); with variants from: The Institutes of Gautama, ed.by A.F. Stenzler, London 1876. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Dharmasūtra = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from gautdh_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Gautama-Dharmasutra Based on the ed. by Ganesa Sastrin Gokhale, Pune 1910, (Anandasrama Sanskrit Series, 61); with variants from: The Institutes of Gautama, ed.by A.F. Stenzler, London 1876. Input by Nobuyuki Watase The original input format has been modified according to GRETIL conventions. The text is not proof-read! STRUCTURE OF REFERENCES: GautAA_n,n.n = Anandaśrama ed._praśna,adhyāya.sūtra GautSt_n.n = Stenzler's ed._chapter.sūtra) If only one of these two references is given, the respective sutra is lacking in the other edition! {VAR_St: ...} = variant reading in Stenzler's edition NOTE: In this GRETIL version, all variants have been extracted from the running text and transferred to a separate line below the respective sutra. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text vedo dharmamūlam |(GautSt_1.1 [= GautAA_1.1.1]) tadvidāṃ ca smṛtiśīle |(GautSt_1.2 [= GautAA_1.1.2]) dṛṣṭo dharmavyatikramaḥ sāhasaṃ ca mahatāṃ |(GautSt_1.3 [= GautAA_1.1.3]) avaradaurbalyāt |(GautSt_1.3 [= GautAA_1.1.4]) tulyabalavirodhe vikalpaḥ |(GautSt_1.4 [= GautAA_1.1.5]) upanayanaṃ brāhmaṇasyāṣṭame |(GautSt_1.5 [= GautAA_1.1.6]) navame pañcame vā kāmyam |(GautSt_1.6 [= GautAA_1.1.7]) garbhādiḥ saṅkhyā varṣāṇām |(GautSt_1.7 [= GautAA_1.1.8]) taddvitīyaṃ janma |(GautSt_1.8 [= GautAA_1.1.9]) tad yasmāt sa ācāryaḥ |(GautSt_1.9 [= GautAA_1.1.10]) vedānuvacanāc ca |(GautSt_1.10 [= GautAA_1.1.11]) ekādaśadvādaśayoḥ kṣatriyavaiśyayoḥ |(GautSt_1.11 [= GautAA_1.1.12]) ā ṣoḍaśād brāhmaṇasyāpatitā sāvitrī |(GautSt_1.12 [= GautAA_1.1.13]) dvāviṃśate rājanyasya |(GautSt_1.13 [= GautAA_1.1.14a]) dvyadhikāyāvaiśyasya |(GautSt_1.14 [= GautAA_1.1.14b]) mauñjījyāmaurvīsautryo mekhalāḥ krameṇa |(GautSt_1.15 [= GautAA_1.1.15]) kṛṣṇarurubastājināni |(GautSt_1.16 [= GautAA_1.1.16]) vāsāṃsi śāṇakṣaumacīrakutapāḥ sarveṣām |(GautSt_1.17 [= GautAA_1.1.17]) kārpāsaṃ cāvikṛtam |(GautSt_1.18 [= GautAA_1.1.18]) kāṣāyam apy eke |(GautSt_1.19 [= GautAA_1.1.19]) vārkṣaṃ brāhmaṇasya |(GautSt_1.20 [= GautAA_1.1.20a]) māñjiṣṭhahāridre itarayoḥ |(GautSt_1.21 [= GautAA_1.1.20b]) bailvapālāśau brāhmaṇadaṇḍau |(GautSt_1.22 [= GautAA_1.1.21]) āśvatthapailavau śeṣe |(GautSt_1.23 [= GautAA_1.1.22]) yajñiyo vā sarveṣām |(GautSt_1.24 [= GautAA_1.1.23]) apīḍitā yūpavakrāḥ saśalkāḥ |(GautSt_1.25 [= GautAA_1.1.24]) mūrdhalalāṭanāsāgrapramāṇāḥ |(GautSt_1.26 [= GautAA_1.1.25]) muṇḍajaṭilaśikhājaṭāś ca |(GautSt_1.27 [= GautAA_1.1.26]) dravyahasta ucchiṣṭo anidhāyācāmet |(GautSt_1.28 [= GautAA_1.1.27]) dravyaśuddhiḥ parimārjanapradāhatakṣaṇanirṇejanānitaijasamārktikadāravatāntavānām |(GautSt_1.29 [= GautAA_1.1.28]) taijasavadupalamaṇiśaṅkhamuktānām |(GautSt_1.30 [= GautAA_1.1.29]) dāruvadasthibhūmyoḥ |(GautSt_1.31 [= GautAA_1.1.30]) āvapanaṃ ca bhūmeḥ |(GautSt_1.32 [= GautAA_1.1.31]) celavad rajjuvidalacarmaṇām |(GautSt_1.33 [= GautAA_1.1.32]) utsargo vātyantopahatānām |(GautSt_1.34 [= GautAA_1.1.33]) prāṅmukha udaṅmukho vā śaucam ārabheta |(GautSt_1.35 [= GautAA_1.1.34]) śucau deśe āsīno dakṣiṇaṃ bāhuṃ jānvantarākṛtvā yajñopavītyā maṇibandhanāt pāṇī prakṣālya vāgyatohṛdayaspṛśas triś catur vāpa ācāmed |(GautSt_1.36 [= GautAA_1.1.35]) dviḥ parimṛjyate |(GautSt_1.36 [= GautAA_1.1.36]) pādau cābhyukṣet |(GautSt_1.36 [= GautAA_1.1.37]) khāni copaspṛśec śīrṣaṇyāni |(GautSt_1.36 [= GautAA_1.1.38]) mūrdhani ca dadyāt |(GautSt_1.36 [= GautAA_1.1.39]) suptvā bhuktvā kṣutvā ca punaḥ |(GautSt_1.37 [= GautAA_1.1.40]) dantaśliṣṭeṣu dantavad anyatra jihvābhimarśanāt |(GautSt_1.38 [= GautAA_1.1.41]) prākcyuter ity eke |(GautSt_1.39 [= GautAA_1.1.42]) cyuteśu āsrāvavad vidyān nigirann eva tac śuciḥ |(GautSt_1.40 [= GautAA_1.1.43]) na mukhyā vipruṣa ucchiṣṭaṃ kurvanti na ced aṅgenipatanti |(GautSt_1.41 [= GautAA_1.1.46]) lepagandhāpakarṣaṇe śaucam amedhyasya |(GautSt_1.42 [= GautAA_1.1.45]) tad adbhiḥ pūrvaṃ mṛdā ca |(GautSt_1.43 [= GautAA_1.1.46]) mūtrapurīṣasnehavisraṃsanābhyavahārasaṃyogeṣu ca |(GautSt_1.44 [= GautAA_1.1.47]) yatra cāmnāyo vidadhyāt |(GautSt_1.45 [= GautAA_1.1.48]) pāṇinā savyam upasaṅgṛhya anaṅguṣṭham adhīhi bho ity āmantrayed guruṃ |(GautSt_1.46 [= GautAA_1.1.49a]) tatracakṣurmanaḥprāṇopasparśanaṃ darbhaiḥ |(GautSt_1.47 [= GautAA_1.1.49b]) prāṇopasparśanaṃ darbhaiḥ |(GautSt_1.48 [= GautAA_1.1.49c]) prāṇāyāmās trayaḥ pañcadaśamātrāḥ |(GautSt_1.49 [= GautAA_1.1.50]) prākkūleṣu āsanaṃ ca |(GautSt_1.50 [= GautAA_1.1.51]) oṃ pūrvā vyāhṛtayaḥ pañca satyāntāḥ |(GautSt_1.51 [= GautAA_1.1.52]) guroḥ pādopasaṃgrahaṇaṃ prātaḥ |(GautSt_1.52 [= GautAA_1.1.53]) brahmānuvacane cādyantayoḥ |(GautSt_1.53 [= GautAA_1.1.54]) anujñāta upaviśet prāṅmukho dakṣiṇataḥ śiṣya udaṅmukhovā |(GautSt_1.54 [= GautAA_1.1.55]) sāvitrī cānuvacanam |(GautSt_1.55 [= GautAA_1.1.56]) ādito brahmaṇa ādāne |(GautSt_1.56 [= GautAA_1.1.57]) oṃkāro anyatrāpi |(GautSt_1.57 [= GautAA_1.1.58]) antara gamane punar upasadanam |(GautSt_1.58 [= GautAA_1.1.59]) śvanakulasarpamaṇḍūkamārjārāṇāṃ try aham upavāsovipravāsaś ca |(GautSt_1.59 [= GautAA_1.1.60]) prāṇāyāmā ghṛtaprāśanaṃ cetareṣām |(GautSt_1.60 [= GautAA_1.1.61]) śmaśānābhyadhyayane caivam |(GautSt_1.61 [= GautAA_1.1.62]) prāg upanayanāt kāmacāraḥ kāmavādaḥ kāmabhakṣaḥ |(GautSt_2.1a [= GautAA_1.2.1]) ahutāt |(GautSt_2.1b [= GautAA_1.2.2]) brahmacārī |(GautSt_2.1c [= GautAA_1.2.3]) yathopapāditamūtrapurīṣo bhavati |(GautSt_2.1d [= GautAA_1.2.4]) nāsyācamanakalpo vidyate |(GautSt_2.2a [= GautAA_1.2.5]) anyatrāpamārjanapradhāvanāvokṣaṇebhyaḥ |(GautSt_2.2b [= GautAA_1.2.6]) na tadupasparśanād āśaucam |(GautSt_2.3 [= GautAA_1.2.7]) na tv evainam agnihavanabaliharaṇayor niyuñjyāt |(GautSt_2.4 [= GautAA_1.2.8]) na brahmābhivyāhārayed anyatra svadhāninayanāt |(GautSt_2.5 [= GautAA_1.2.9]) upanayanādir niyamaḥ |(GautSt_2.6 [= GautAA_1.2.10]) uktaṃ brahmacaryam |(GautSt_2.7 [= GautAA_1.2.11]) agnīndhanabhaikṣacaraṇe |(GautSt_2.8a [= GautAA_1.2.12]) satyavacanam |(GautSt_2.8b [= GautAA_1.2.13]) apām upasparśanam |(GautSt_2.8c [= GautAA_1.2.14]) eke godānādi |(GautSt_2.9 [= GautAA_1.2.15]) bahiḥsaṃdhyatvaṃ ca |(GautSt_2.10 [= GautAA_1.2.16]) tiṣṭhet pūrvām āsītottarāṃ sajyotiṣyā jyotiṣodarśanād vāgyataḥ |(GautSt_2.11 [= GautAA_1.2.17]) nādityam īkṣeta |(GautSt_2.12 [= GautAA_1.2.18]) varjayenmadhumāṃsagandhamālyadivāsvapnābhyañjanayānopānacchatrakāmakrodhalobhamohavādavādanasnānadantadhāvanaharṣanṛtyagītaparivādabhayāni |(GautSt_2.13 [= GautAA_1.2.19]) gurudarśanekaṇṭhaprāvṛtāvasakthikāpāśrayaṇapādaprasāraṇāni |(GautSt_2.14 [= GautAA_1.2.20]) niṣṭhīvitahasitaviṣkambhitāvasphotanāni |(GautSt_2.15 [= GautAA_1.2.21]) strīprekṣaṇālambhane maithunaśaṅkāyām |(GautSt_2.16 [= GautAA_1.2.22]) dyūtaṃ hīnasevām adattādānaṃ hiṃsām |(GautSt_2.17 [= GautAA_1.2.23]) ācāryatatputrastrīdīkṣitanāmāni |(GautSt_2.18 [= GautAA_1.2.24]) śuklavāco |(GautSt_2.19 [= GautAA_1.2.25a]) madyaṃ nityaṃbrāhmaṇaḥ |(GautSt_2.20 [= GautAA_1.2.25b]) adhaḥśayyāsanī pūrvotthāyī jaghanyasaṃveśī |(GautSt_2.21 [= GautAA_1.2.26]) vāgbāhūdarasaṃyataḥ |(GautSt_2.22 [= GautAA_1.2.27]) nāmagotre guroḥ samānato nirdiśet |(GautSt_2.23 [= GautAA_1.2.28]) arcite śreyasi caivam |(GautSt_2.24 [= GautAA_1.2.29]) śayyāsanasthānāni vihāya pratiśravaṇam |(GautSt_2.25 [= GautAA_1.2.30]) abhikramaṇaṃ vacanād adṛṣṭena |(GautSt_2.26 [= GautAA_1.2.31]) adhaḥsthānāsanas tiryagvātasevāyāṃ gurudarśanecottiṣṭhet |(GautSt_2.27 [= GautAA_1.2.32]) gacchantam anuvrajet |(GautSt_2.28a [= GautAA_1.2.33]) karma vijñāpyākhyāya |(GautSt_2.28b [= GautAA_1.2.34]) āhuto 'dhyāyī |(GautSt_2.29 [= GautAA_1.2.35]) yuktaḥ priyahitayoḥ |(GautSt_2.30 [= GautAA_1.2.36]) tadbhāryāputreṣu caivam |(GautSt_2.31 [= GautAA_1.2.37]) nocchiṣṭāśanasnāpanaprasādhanapādaprakṣālanonmardanopasaṅgrahaṇāni |(GautSt_2.32 [= GautAA_1.2.38]) viproṣyopasaṅgrahaṇaṃ gurubhāryāṇām |(GautSt_2.33 [= GautAA_1.2.39]) naike yuvatīnāṃ vyavahāraprāptena |(GautSt_2.34 [= GautAA_1.2.40]) sārvavarṇikabhaikṣyacaraṇam abhiśastapatitavarjam |(GautSt_2.35 [= GautAA_1.2.41]) ādimadhyānteṣu bhavacchabdaḥ prayojyo varṇānukrameṇa |(GautSt_2.36 [= GautAA_1.2.42]) ācāryajñātiguruṣv alābhe 'nyatra |(GautSt_2.37 [= GautAA_1.2.43]) teṣāṃ pūrvaṃ pūrvaṃ pariharet |(GautSt_2.38 [= GautAA_1.2.44]) nivedya gurave 'nujñāto bhuñjīta |(GautSt_2.39 [= GautAA_1.2.45]) asaṃnidhautadbhāryāputrasabrahmacāribhyaḥ |(GautSt_2.40 [= GautAA_1.2.46]) vāgyatas tṛpyannalolupyamānaḥ saṃnidhāyodakam |(GautSt_2.41 [= GautAA_1.2.47]) śiṣyaśiṣṭir avadhena |(GautSt_2.42 [= GautAA_1.2.48]) aśaktau rajjuveṇuvidalābhyāṃ tanubhyām |(GautSt_2.43 [= GautAA_1.2.49]) anyena ghnan(han) rājñā śāsyaḥ |(GautSt_2.44 [= GautAA_1.2.50]) dvādaśa varṣāṇy ekavede brahmacaryaṃ caret |(GautSt_2.45 [= GautAA_1.2.51]) pratidvādaśa vā sarveṣu |(GautSt_2.46 [= GautAA_1.2.52]) grahaṇāntaṃ vā |(GautSt_2.47 [= GautAA_1.2.53]) vidyānte gurur arthena nimantryaḥ |(GautSt_2.48 [= GautAA_1.2.54]) kṛtvānujñātasya vā snānam |(GautSt_2.49 [= GautAA_1.2.55]) ācāryaḥ śreṣṭho gurūṇāṃ |(GautSt_2.50 [= GautAA_1.2.56a]) mātety eke |(GautSt_2.51 [= GautAA_1.2.56b]) tasyāśramavikalpam eke bruvate |(GautSt_3.1 [= GautAA_1.3.1]) brahmacārī gṛhastho bhikṣur vaikhānasaḥ |(GautSt_3.2 [= GautAA_1.3.2]) teṣāṃ gṛhastho yonir aprajanatvād itereṣām |(GautSt_3.3 [= GautAA_1.3.3]) tatroktaṃ brahmacāriṇaḥ |(GautSt_3.4 [= GautAA_1.3.4]) ācāryādhīnatvam āntam |(GautSt_3.5 [= GautAA_1.3.5]) guroḥ karmaśeṣeṇa japet |(GautSt_3.6 [= GautAA_1.3.6]) gurvabhāve tadapatyavṛttis |(GautSt_3.7 [= GautAA_1.3.7a]) tadabhāve vṛddhe sabrahmacāriṇy agnau vā |(GautSt_3.8 [= GautAA_1.3.7b]) evaṃvṛtto brahmalokam āpnoti jitendriyaḥ |(GautSt_3.9 [= GautAA_1.3.8]) uttareṣāṃ caitadavirodhi |(GautSt_3.10 [= GautAA_1.3.9]) anicayo bhikṣuḥ |(GautSt_3.11 [= GautAA_1.3.10]) ūrdhvaretāḥ |(GautSt_3.12 [= GautAA_1.3.11]) dhruvaśīlo varṣāsu |(GautSt_3.13 [= GautAA_1.3.12]) bhikṣārthī grāmam iyāt |(GautSt_3.14 [= GautAA_1.3.13]) jaghanyam anivṛttaṃ caret |(GautSt_3.15 [= GautAA_1.3.14]) nivṛttāśīḥ |(GautSt_3.16 [= GautAA_1.3.15]) vākcakṣuḥkarmasaṃyataḥ |(GautSt_3.17 [= GautAA_1.3.16]) kaupīnācchādanārthe vāso bibhṛyāt |(GautSt_3.18 [= GautAA_1.3.17]) prahīṇam eke nirṇijya |(GautSt_3.19 [= GautAA_1.3.18]) nāviprayuktam oṣadhivanaspatīnām aṅgam upādadīta |(GautSt_3.20 [= GautAA_1.3.19]) na dvitīyām apartu rātriṃ grāme vaset |(GautSt_3.21 [= GautAA_1.3.20]) muṇḍaḥ śikhī vā |(GautSt_3.22 [= GautAA_1.3.21]) varjeyed bījavadham |(GautSt_3.23 [= GautAA_1.3.22]) samo bhūteṣu hiṃsānugrahayoḥ |(GautSt_3.24 [= GautAA_1.3.23]) anārambhī |(GautSt_3.25 [= GautAA_1.3.24]) vaikhānaso vane mūlaphalāśī tapaḥśīlaḥ |(GautSt_3.26 [= GautAA_1.3.25]) śrāvaṇakenāgnim ādhāya |(GautSt_3.27 [= GautAA_1.3.26]) agrāmyabhojī |(GautSt_3.28 [= GautAA_1.3.27]) devapitṛmanuṣyabhūtarṣipūjakaḥ |(GautSt_3.29 [= GautAA_1.3.28]) sarvātithiḥ pratiṣiddhavarjam |(GautSt_3.30 [= GautAA_1.3.29]) vaiṣkam apy upayuñjīta |(GautSt_3.31 [= GautAA_1.3.30]) na phālakṛṣṭam adhitiṣṭhet |(GautSt_3.32 [= GautAA_1.3.31]) grāmaṃ ca na praviśet |(GautSt_3.33 [= GautAA_1.3.32]) jaṭilaś cīrājinavāsāḥ |(GautSt_3.34 [= GautAA_1.3.33]) nātisaṃvatsaraṃ bhuñjīta |(GautSt_3.35 [= GautAA_1.3.34]) ekāśramyaṃ tv ācāryāḥ pratyakṣavidhānādgārhasthasya gārhasthasya |(GautSt_3.36 [= GautAA_1.3.35]) gṛhasthaḥ sadṛśīṃ bhāryāṃ vindetānanyapūrvāṃyavīyasīm |(GautSt_4.1 [= GautAA_1.4.1]) asamānapravarair vivāhaḥ |(GautSt_4.2 [= GautAA_1.4.2]) ūrdhvaṃ saptamāt pitṛbandhubhyo |(GautSt_4.3 [= GautAA_1.4.3a]) bījinaś ca |(GautSt_4.4 [= GautAA_1.4.3b]) mātṛbandhubhyaḥ pañcamāt |(GautSt_4.5 [= GautAA_1.4.3c]) brāhmo vidyācāritrabandhuśīlasaṃpannāya dadyādācchādyālaṃkṛtām |(GautSt_4.6 [= GautAA_1.4.4]) saṃyogamantraḥ prājāpatye saha dharmaś caryatām iti |(GautSt_4.7 [= GautAA_1.4.5]) ārṣe gomithunaṃ kanyāvate dadyāt |(GautSt_4.8 [= GautAA_1.4.6]) antarvedyṛtvije dānaṃ daivo 'laṃkṛtya |(GautSt_4.9 [= GautAA_1.4.7]) icchantyāḥ svayaṃ saṃyogo gāndharvaḥ |(GautSt_4.10 [= GautAA_1.4.8]) vittenānatiḥ strīmatām āsuraḥ |(GautSt_4.11 [= GautAA_1.4.9]) prasahyādānād rākṣasaḥ |(GautSt_4.12 [= GautAA_1.4.10]) asaṃvijñātopasaṃgamāt paiśācaḥ |(GautSt_4.13 [= GautAA_1.4.11]) catvāro dharmyāḥ prathamāḥ |(GautSt_4.14 [= GautAA_1.4.12]) ṣaḍ ity eke |(GautSt_4.15 [= GautAA_1.4.13]) anulomānantaraikāntaradvyantarāsu jñātāḥsavarṇāmbaṣṭhograniṣādadauṣmantapāraśavāḥ |(GautSt_4.16 [= GautAA_1.4.14]) pratilomās tu sūtamāgadhāyogavakṛtavaidehakacaṇḍālāḥ |(GautSt_4.17 [= GautAA_1.4.15]) brāhmaṇy ajījanat putrān varṇebhya ānupūrvyādbrāhmaṇasūtamāgadhacaṇḍālān |(GautSt_4.18 [= GautAA_1.4.16]) tebhya eva kṣatriyāmūrdhāvasikthakṣatriyadhīvarapulkasāṃs |(GautSt_4.19 [= GautAA_1.4.17a]) tebhya eva vaiśyābhṛjjakaṇṭhamāhiṣyavaiśyavaidehān |(GautSt_4.20 [= GautAA_1.4.17b]) pāraśavayavanakaraṇaśūdrāñ śūdrety eke |(GautSt_4.21 [= GautAA_1.4.17c]) varṇāntaragamanam utkarṣāpakarṣābhyāṃsaptame(GautSt_4.22 [= GautAA_1.4.18a]) pañcame vācāryāḥ |(GautSt_4.23 [= GautAA_1.4.18b]) sṛṣṭyantarajātānāṃ ca |(GautSt_4.24 [= GautAA_1.4.19]) pratilomās tu dharmahīnāḥ |(GautSt_4.25 [= GautAA_1.4.20]) śūdrāyāṃ ca |(GautSt_4.26 [= GautAA_1.4.21]) asamānāyāṃ tu śūdrāt patitavṛttiḥ |(GautSt_4.27 [= GautAA_1.4.22]) antyaḥ pāpiṣṭhaḥ |(GautSt_4.28 [= GautAA_1.4.23]) punanti sādhavaḥ putrāḥ |(GautSt_4.29 [= GautAA_1.4.24]) tripuruṣam ārṣāt |(GautSt_4.30 [= GautAA_1.4.25]) daśa daivād |(GautSt_4.31 [= GautAA_1.4.26a]) daśaiva prājāpatyāt |(GautSt_4.32 [= GautAA_1.4.26b]) daśa pūrvān daśa parān ātmānaṃ cabrāhmīputro brāhmīputraḥ |(GautSt_4.33 [= GautAA_1.4.27]) ṛtāv(ṛtu) upeyāt |(GautSt_5.1 [= GautAA_1.5.1]) sarvatra vā pratiṣiddhavarjam |(GautSt_5.2 [= GautAA_1.5.2]) devapitṛmanuṣyabhūtarṣipūjakaḥ |(GautSt_5.3 [= GautAA_1.5.3]) nityasvādhyāyaḥ |(GautSt_5.4 [= GautAA_1.5.4]) pitṛbhyaś codakadānaṃ |(GautSt_5.5 [= GautAA_1.5.5a]) yathotsāham anyat |(GautSt_5.6 [= GautAA_1.5.5b]) bhāryādir agnir dāyādir vā |(GautSt_5.7 [= GautAA_1.5.6]) tasmin gṛhyāṇi karmāṇi |(GautSt_5.8 [= GautAA_1.5.7]) devapitṛmanuṣyayajñāḥ svādhyāyaś ca balikarma |(GautSt_5.9 [= GautAA_1.5.8]) agnāv agnir dhanvantarir viśve devāḥ prajāpatiḥsviṣṭakṛd iti homaḥ |(GautSt_5.10 [= GautAA_1.5.9]) digdevatābhyaś ca yathāsvam |(GautSt_5.11 [= GautAA_1.5.10]) dvārṣu mahadbhyaḥ |(GautSt_5.12 [= GautAA_1.5.11]) gṛhadevatābhyaḥ praviśya |(GautSt_5.13 [= GautAA_1.5.12]) brahmaṇe madhye |(GautSt_5.14 [= GautAA_1.5.13]) adbhya udakumbhe |(GautSt_5.15 [= -]) ākāśāyety antarikṣe(GautSt_5.16 [= GautAA_1.5.14a]) balir utkṣepyaḥ |(GautAA_1,5.14b) naktaṃcarebhyaś ca sāyam |(GautSt_5.17 [= GautAA_1.5.15]) svastivācya bhikṣādānam appūrvam |(GautSt_5.18 [= GautAA_1.5.16]) dadātiṣu caivaṃ dharmyeṣu |(GautSt_5.19 [= GautAA_1.5.17]) samadviguṇasāhasrānantyāni phalānyabrāhmaṇabrāhmaṇaśrotriyavedapāragebhyaḥ |(GautSt_5.20 [= GautAA_1.5.18]) gurvarthaniveśauṣadhārthavṛttikṣīṇayakṣyamāṇādhyayanādhvasaṃyogavaiśvajiteṣu dravyasaṃvibhāgo bahirvedi |(GautSt_5.21 [= GautAA_1.5.19]) bhikṣamāṇeṣu kṛtānnam itareṣu |(GautSt_5.22 [= GautAA_1.5.20]) pratiśrutyāpy adharmasaṃyuktāya na dadyāt |(GautSt_5.23 [= GautAA_1.5.21]) kruddhahṛṣṭabhītārtalubdhabālasthaviramūḍhamattonmattavākyānyanṛtānyapātakāni |(GautSt_5.24 [= GautAA_1.5.22]) bhojayet pūrvamatithikumāravyādhitagarbhiṇīsvavāsinīsthavirāñ jaghanyāṃś |(GautSt_5.25 [= GautAA_1.5.23]) ācāryapitṛsakhīnāṃ ca nivedya pacanakriyā |(GautSt_5.26 [= GautAA_1.5.24]) ṛtvigācāryaśvaśurapitṛvyamātulānām upasthānemadhuparkaḥ |(GautSt_5.27 [= GautAA_1.5.25]) samvatsare punaḥ |(GautSt_5.28 [= GautAA_1.5.26]) yajñavivāhayor arvāk |(GautSt_5.29 [= GautAA_1.5.27]) rājñaś ca śrotriyasya |(GautSt_5.30 [= GautAA_1.5.28]) aśrotriyasyāsanodake |(GautSt_5.31 [= GautAA_1.5.29]) śrotriyasya tu pādyam arghyam annaviśeṣāṃś caprakārayet |(GautSt_5.32 [= GautAA_1.5.30]) nityaṃ vā saṃskāraviśiṣṭam |(GautSt_5.33 [= GautAA_1.5.31]) madhyato 'nnadānam avaidye sādhuvṛtte |(GautSt_5.34 [= GautAA_1.5.32]) viparīteṣutṛṇodakabhūmi |(GautSt_5.35 [= GautAA_1.5.33a]) svāgatam antataḥ |(GautSt_5.36 [= GautAA_1.5.33b]) pūjānatyāśaś ca |(GautSt_5.37 [= GautAA_1.5.33c]) śayyāsanāvasathānuvrajyopāsanāni sadṛkśreyasoḥsamānāni |(GautSt_5.38 [= GautAA_1.5.34]) alpaśo 'pi hīne |(GautSt_5.39 [= GautAA_1.5.35]) asamānagrāmo 'tithiraikarātriko 'dhivṛkṣasūryopasthāyī |(GautSt_5.40 [= GautAA_1.5.36]) kuśalānāmayārogyāṇām anupraśnaḥ |(GautSt_5.41 [= GautAA_1.5.37]) antyaṃ śūdrasya |(GautSt_5.42 [= GautAA_1.5.38]) brāhmaṇasyānatithir abrāhmaṇaḥ |(GautSt_5.43 [= GautAA_1.5.39]) yajñe saṃvṛtaś cet |(GautSt_5.43 [= GautAA_1.5.40]) bhojanaṃ tu kṣatriyasyordhvaṃ brāhmanebhyaḥ |(GautSt_5.44 [= GautAA_1.5.41]) anyān bhṛtyaiḥ sahānṛśaṃsyārtham ānṛśaṃsyārtham |(GautSt_5.45 [= GautAA_1.5.42]) pādopasamgrahaṇaṃ samavāye 'nvaham |(GautSt_6.2 [= GautAA_1.6.1]) abhigamya tu viproṣya |(GautSt_6.2 [= GautAA_1.6.2]) mātṛpitṛtadbandhūnāṃ pūrvajānāṃ vidyāgurūṇāṃtadgurūṇāṃ ca |(GautSt_6.3 [= GautAA_1.6.3]) saṃnipāte parasya |(GautSt_6.4 [= GautAA_1.6.4]) svanāma procyāhamayam ity abhivādojñasamavāye |(GautSt_6.5 [= GautAA_1.6.5]) strīpuṃyoge 'bhivādato 'niyamam eke |(GautSt_6.6 [= GautAA_1.6.6]) nāviproṣya strīṇām amātṛpitṛvyabhāryābhaginīnām |(GautSt_6.7 [= GautAA_1.6.7]) nopasaṃgrahaṇaṃ bhrātṛbhāryāṇāṃ svasṛṛṇām |(GautSt_6.8 [= GautAA_1.6.8]) ṛtvikchvaśurapitṛvyamātulānāṃ tu yavīyasāṃpratyutthānam abhivādyāḥ |(GautSt_6.9 [= GautAA_1.6.9]) tathānyaḥ pūrvaḥ pauro 'śītikāvaraḥśūdro 'py apatyasamena |(GautSt_6.10 [= GautAA_1.6.10]) avaro 'py āryaḥ śūdreṇa |(GautSt_6.11 [= GautAA_1.6.11]) nāma vāsya varjayet |(GautSt_6.12 [= GautAA_1.6.12]) rājñaś cājapaḥ preṣyaḥ |(GautSt_6.13 [= GautAA_1.6.13]) bho bhavann iti vayasyaḥ samāne 'hani jātaḥ |(GautSt_6.14 [= GautAA_1.6.14]) daśavarśavṛddhaḥ pauraḥ |(GautSt_6.15 [= GautAA_1.6.15a]) pañcabhiḥkalābharaḥ |(GautSt_6.16 [= GautAA_1.6.15b]) śrotriyaś cāraṇas tribhiḥ |(GautSt_6.17 [= GautAA_1.6.15c]) rājanyavaiśyakarmā vidyāhīnāḥ |(GautSt_6.18 [= GautAA_1.6.16]) dīkṣitaś ca prāk krayāt |(GautSt_6.19 [= GautAA_1.6.17]) vittabandhukarmajātividyāvayāṃsi mānyāniparabalīyāṃsi |(GautSt_6.20 [= GautAA_1.6.18]) śrutaṃ tu sarvebhyo garīyaḥ |(GautSt_6.21 [= GautAA_1.6.19]) tanmūlatvād dharmasya(GautSt_6.22 [= GautAA_1.6.20a]) śruteś ca |(GautSt_6.23 [= GautAA_1.6.20b]) cakridaśamīsthānugrāhyavadhūsnātakarājabhyaḥ pathodānam |(GautSt_6.24 [= GautAA_1.6.21]) rājñā tu śrotriyāya śrotriyāya |(GautSt_6.25 [= GautAA_1.6.22]) āpatkalpo brāhmanasyābrāhmaṇād vidyopayogaḥ |(GautSt_7.1 [= GautAA_1.7.1]) anugamanaṃ śuśrūṣā |(GautSt_7.2 [= GautAA_1.7.2]) samāpte brāhmaṇo guruḥ |(GautSt_7.3 [= GautAA_1.7.3]) yājanādhyāpanapratigrahāḥ sarveṣām |(GautSt_7.4 [= GautAA_1.7.4]) pūrvaḥ pūrvo guruḥ |(GautSt_7.5 [= GautAA_1.7.5]) tadalābhe kṣatravṛttiḥ |(GautSt_7.6 [= GautAA_1.7.6]) tadalābhe vaiśyavṛttiḥ |(GautSt_7.7 [= GautAA_1.7.7]) tasyāpaṇyam |(GautSt_7.8 [= GautAA_1.7.8]) gandharasakṛtānnatilaśānakṣaumājināni |(GautSt_7.9 [= GautAA_1.7.9]) raktanirṇikte vāsasī |(GautAA_1,7.10) kṣīraṃ savikāram |(GautSt_7.11 [= GautAA_1.7.11]) mūlaphalapuṣpauṣadhamadhumāṃsatṛṇodakāpathyāni |(GautSt_7.12 [= GautAA_1.7.12]) paśavaś ca hiṃsāsaṃyoge |(GautSt_7.13 [= GautAA_1.7.13]) puruśavaśākumārīvehataś ca nityam |(GautSt_7.14 [= GautAA_1.7.14]) bhūmivrīhiyavājāvyaśvaṛṣabhadhenvanaḍuhaś caike |(GautSt_7.15 [= GautAA_1.7.15]) niyamas tu |(GautSt_7.16 [= GautAA_1.7.16]) rasānāṃ rasaiḥ |(GautSt_7.17 [= GautAA_1.7.17]) paśūnāṃ ca |(GautSt_7.18 [= GautAA_1.7.18]) na lavaṇakṛtānnayoḥ |(GautSt_7.19 [= GautAA_1.7.19]) tilānāṃ ca |(GautSt_7.20 [= GautAA_1.7.20]) samenāmena tu pakvasya saṃpratyarthe |(GautSt_7.21 [= GautAA_1.7.21]) sarvathā vṛttir aśaktāv aśaudreṇa |(GautSt_7.22 [= GautAA_1.7.22]) tad apy eke prāṇasaṃśaye |(GautSt_7.23 [= GautAA_1.7.23]) tadvarṇasaṃkarābhakṣyaniyamas tu |(GautSt_7.24 [= GautAA_1.7.24]) prāṇasaṃśaye brāhmaṇo 'pi śastram ādadīta |(GautSt_7.25 [= GautAA_1.7.25]) rājanyo vaiśyakarma |(GautSt_7.26 [= GautAA_1.7.26]) dvau loke dhṛtavratau rājā brāhmaṇaś ca bahuśrutaḥ |(GautSt_8.1 [= GautAA_1.8.1]) tayoś caturvidhasya manuṣyajātasyāntaḥsaṃjñānāmcalanapatanasarpaṇānām āyattaṃ jīvanam |(GautSt_8.2 [= GautAA_1.8.2]) prasūtirakṣaṇam asaṃkaro dharmaḥ |(GautSt_8.3 [= GautAA_1.8.3]) sa eva bahuśruto bhavati |(GautSt_8.4 [= GautAA_1.8.4]) lokavedavedāṅgavit |(GautSt_8.5 [= GautAA_1.8.5]) vākovākyetihāsapurāṇakuśalaḥ |(GautSt_8.6 [= GautAA_1.8.6]) tadapekṣas tadvṛttiḥ |(GautSt_8.7 [= GautAA_1.8.7]) catvāriṃśat saṃskāraiḥ saṃskṛtaḥ |(GautSt_8.8 [= GautAA_1.8.8]) triṣu karmasv abhirataḥ |(GautSt_8.9 [= GautAA_1.8.9]) ṣaṭsu vā |(GautSt_8.10 [= GautAA_1.8.10]) sāmayācārikeṣv abhivinītaḥ |(GautSt_8.11 [= GautAA_1.8.11]) ṣaḍbhiḥ parihāryo rājñā |(GautSt_8.12 [= GautAA_1.8.12]) avadhyaś cābandhyaś cādaṇḍyaś cābahiṣkāryaścāparivādyaś cāparihāryaś ceti |(GautSt_8.13 [= GautAA_1.8.13]) garbhādhānapuṃsavanasīmantonnayanajātakarmanāmakaraṇānnaprāśanacaulopanayanam |(GautSt_8.14 [= GautAA_1.8.14]) catvāri vedavratāni |(GautSt_8.15 [= GautAA_1.8.15]) snānaṃ sahadharmacāriṇīsaṃyogaḥ |(GautSt_8.16a [= GautAA_1.8.16]) pañcānāṃ yajñānām anuṣṭhānaṃdevapitṛmanuṣyabhūtabrāhmaṇām |(GautSt_8.16b [= GautAA_1.8.17]) eteṣāṃ ca |(GautSt_8.17 [= GautAA_1.8.18]) aṣṭakā pārvaṇaḥ śrāddham śrāvaṇyāgrahāyaṇīcaitryāśvayujīti sapta pākayajñasamsthāḥ |(GautSt_8.18 [= GautAA_1.8.19]) agnyādheyam agnihotraṃ darśapūrṇamāsāvāgrayaṇaṃ cāturmāsyāni nirūḍhapaśubandhaḥ sautrāmaṇīti saptahaviryajñasamsthāḥ |(GautSt_8.19 [= GautAA_1.8.20]) agniṣṭomo 'tyagniṣṭoma ukthyaḥ ṣoḍaśīvājapeyo 'tirātro 'ptoryāma iti sapta somasaṃsthāḥ |(GautSt_8.20 [= GautAA_1.8.21]) ity ete catvāriṃśatsaṃskārāḥ |(GautSt_8.21 [= GautAA_1.8.22]) athāṣṭāv ātmaguṇāḥ |(GautSt_8.22 [= GautAA_1.8.23]) dayā sarvabhūteṣu kṣāntir anasūyā śaucam anāyāsomaṅgalam akārpaṇyam aspṛheti |(GautSt_8.23 [= GautAA_1.8.24]) yasyaite catvāriṃśatsaṃskārā na cāṣṭāv ātmaguṇāna sa brahmaṇaḥ sāyujyaṃ sālokyaṃ gacchati |(GautSt_8.24 [= GautAA_1.8.25]) yasya tu khalu saṃskārāṇām ekadeśo 'py aṣṭāv ātmaguṇā atha sa brahmaṇaḥ sāyujyaṃ sālokyaṃ cagacchati |(GautSt_8.25 [= GautAA_1.8.26]) sa vidhipūrvakaṃ snātvā bhāryām adhigamyayathoktān gṛhasthadharmān prayuñjāna imāni vratāny anukarṣet |(GautSt_9.1 [= GautAA_1.9.1]) snātakaḥ |(GautAA_1,9.2) nityaṃ śuciḥ sugandhiḥ snānaśīlaḥ |(GautSt_9.2 [= GautAA_1.9.3]) sati vibhave na jīrṇamalavadvāsāḥ syāt |(GautSt_9.3 [= GautAA_1.9.4]) na raktam ulbaṇam anyadhṛtaṃ vāso bibhṛyāt |(GautSt_9.4 [= GautAA_1.9.5]) na sragupānahau |(GautSt_9.5 [= GautAA_1.9.6]) nirṇiktam aśaktau |(GautSt_9.6 [= GautAA_1.9.7]) na rūḍhaśmaśrur akasmāt |(GautSt_9.7 [= GautAA_1.9.8]) nāgnim apaś ca yugapad dhārayet |(GautSt_9.8 [= GautAA_1.9.9]) nāñjalinā pibet |(GautSt_9.9 [= GautAA_1.9.10]) na tiṣṭhann uddhṛtodakenācamet |(GautSt_9.10 [= GautAA_1.9.11]) na śūdrāśucyekapāṇyāvarjitena |(GautSt_9.11 [= GautAA_1.9.12]) na vāyvagniviprādityāpo devatā gāś ca pratipaśyan vā mūtrapurīṣāmedhyān vyudasyet |(GautSt_9.12 [= GautAA_1.9.13]) naitā devatāḥ prati pādau prasārayet |(GautSt_9.13 [= GautAA_1.9.14]) na parṇaloṣṭāśmabhir mūtrapurīṣāpakarṣaṇaṃ kuryāt |(GautSt_9.14 [= GautAA_1.9.15]) na bhasmakeśanakhatuṣakapālamedhyāny adhitiṣṭhet |(GautSt_9.15 [= GautAA_1.9.16]) na mlecchāśucyadhārmikaiḥ saha saṃbhāṣeta |(GautSt_9.16 [= GautAA_1.9.17]) saṃbhāṣya puṇyakṛto manasā dhyāyet |(GautSt_9.17 [= GautAA_1.9.18]) brāhmaṇena vā saha saṃbhāṣeta |(GautSt_9.18 [= GautAA_1.9.19]) adhenuṃ dhenubhavyeti brūyāt |(GautSt_9.19 [= GautAA_1.9.20]) abhadraṃ bhadram iti |(GautSt_9.20 [= GautAA_1.9.21]) kapālaṃ bhagālam iti |(GautSt_9.21 [= GautAA_1.9.22]) maṇidhanur itīndradhanuḥ |(GautSt_9.22 [= GautAA_1.9.23]) gāṃ dhayantīṃ parasmai nācakṣīta |(GautSt_9.23 [= GautAA_1.9.24]) na cainām vārayet |(GautSt_9.24 [= GautAA_1.9.25]) na mithunī bhūtvā śaucaṃ prati vilambeta |(GautSt_9.25 [= GautAA_1.9.26]) na ca tasmin śayane svādhyāyam adhīyīta |(GautSt_9.26 [= GautAA_1.9.27]) na cāpararātram adhītya punaḥ pratisaṃviśet |(GautSt_9.27 [= GautAA_1.9.28]) nākalpāṃ nārīm abhiramayet |(GautSt_9.28 [= GautAA_1.9.29]) na rajasvalām |(GautSt_9.29 [= GautAA_1.9.30]) na caināṃ śliṣyen |(GautSt_9.30 [= GautAA_1.9.31a]) na kanyām |(GautSt_9.31 [= GautAA_1.9.31b]) agnimukhopadhamanavigṛhyavādabahirgandhamālyadhāraṇapāpīyasāvalekhanabhāryāsahabhojanāñjantyavekṣaṇakudvārapraveśanapādapādadhāvanāsandīsthabhojananadībāhutaraṇavṛkṣaviṣamārohaṇāvarohaṇaprāṇavyāyacchanāni varjayet |(GautSt_9.32 [= GautAA_1.9.32]) na sandigdhāṃ nāvam adhirohet |(GautSt_9.33 [= GautAA_1.9.33]) sarvata evātmānaṃ gopāyet |(GautSt_9.34 [= GautAA_1.9.34]) na prāvṛtya śiro 'hani paryaṭet |(GautSt_9.35 [= GautAA_1.9.35]) prāvṛtya rātrau |(GautSt_9.36 [= GautAA_1.9.36]) mūtroccāre ca |(GautSt_9.37 [= GautAA_1.9.37]) na bhūmāv anantardhāya |(GautSt_9.38 [= GautAA_1.9.38]) nārāc cāvasathāt |(GautSt_9.39 [= GautAA_1.9.39]) na bhasmakarīṣakṛṣṭacchāyāpathikāmyeṣu |(GautSt_9.40 [= GautAA_1.9.40]) ubhe mūtrapurīṣe tu divā kuryād udaṅmukhaḥ |(GautSt_9.41 [= GautAA_1.9.41]) saṃdhyayoś ca |(GautSt_9.42 [= GautAA_1.9.42]) rātrau dakṣiṇāmukhaḥ |(GautSt_9.43 [= GautAA_1.9.43]) pālāśam āsanaṃ pāduke dantadhāvanam iti ca varjayet |(GautSt_9.44 [= GautAA_1.9.44]) sopānatkaraścāsanābhivādananamaskārān varjayet |(GautSt_9.45 [= GautAA_1.9.45]) na pūrvāhṇamadhyaṃdināparāhṇān aphalān kuryādyathāśakti dharmārthakāmebhyaḥ |(GautSt_9.46 [= GautAA_1.9.46]) teṣu tu dharmottarah syāt |(GautSt_9.47 [= GautAA_1.9.47]) na nagnāṃ parayoṣitam īkṣeta |(GautSt_9.48 [= GautAA_1.9.48]) na padāsanam ākarṣet |(GautSt_9.49 [= GautAA_1.9.49]) na śiśnodarapāṇipādavākcakṣuścāpalāni kuryāt |(GautSt_9.50 [= GautAA_1.9.50]) chedanabhedanavilekhanavimardanāvasphoṭanāninākasmāt kuryāt |(GautSt_9.51 [= GautAA_1.9.51]) nopari vatsatantīṃ gacchet |(GautSt_9.52 [= GautAA_1.9.52]) na kulaṃkulaḥ syāt |(GautSt_9.53 [= GautAA_1.9.53]) na yajñam avṛto gacchet |(GautSt_9.54 [= GautAA_1.9.54]) darśanāya tu kāmam |(GautSt_9.55 [= GautAA_1.9.55]) na bhakṣān utsaṅge bhakṣayet |(GautSt_9.56 [= GautAA_1.9.56]) na rātrau preṣyāhṛtam |(GautSt_9.57 [= GautAA_1.9.57]) uddhṛtasnehavilapanapiṇyākamathitaprabhṛtīnicāttavīryāṇi nāśnīyāt |(GautSt_9.58 [= GautAA_1.9.58]) sāyaṃprātas tv annam abhipūjitam anindan bhuñjīta |(GautSt_9.59 [= GautAA_1.9.59]) na kadācid rātrau nagnaḥ svapet |(GautSt_9.60 [= GautAA_1.9.60]) snāyād vā |(GautSt_9.61 [= GautAA_1.9.61]) yac cātmavanto vṛddhāḥ samyagvinītādambhalobhamohaviyuktā vedavida ācakṣate tat samācaret |(GautSt_9.62 [= GautAA_1.9.62]) yogakṣemārtham īśvaram adhigacchet |(GautSt_9.63 [= GautAA_1.9.63]) nānyam anyatra devagurudhārmikebhyaḥ |(GautSt_9.64 [= GautAA_1.9.64]) prabhūtaidhodakayavasakuśamālyopaniṣkramaṇamāryajana bhūyiṣṭham analasasamṛddhaṃ dhārmikādhiṣṭhitaṃ niketanamāvasituṃ yateta |(GautSt_9.65 [= GautAA_1.9.65]) praśastamaṅgalyadevatāyatanacatuṣpadam pradakṣiṇam āvarteta |(GautSt_9.66 [= GautAA_1.9.66]) manasā vā tatsamagram ācāram anupālayed āpatkalpaḥ |(GautSt_9.67 [= GautAA_1.9.67]) satyadharmā |(GautSt_9.68 [= GautAA_1.9.68]) āryavṛttiḥ |(GautSt_9.69 [= GautAA_1.9.69]) śiṣṭādhyāpakaḥ |(GautSt_9.70 [= GautAA_1.9.70]) śaucaśiṣṭaḥ |(GautSt_9.71 [= GautAA_1.9.71]) śrutinirataḥ syāt |(GautSt_9.72 [= GautAA_1.9.72]) nityam ahiṃsro mṛdur dṛḍhakārī damadānaśīlaḥ |(GautSt_9.73 [= GautAA_1.9.73]) evam ācāro mātāpitarau pūrvāparāṃś ca sambandhānduritebhyo mokṣayiṣyan snātakaḥ śaśvadbrahmalokān na cyavate na cyavate |(GautSt_9.74 [= GautAA_1.9.74]) dvijātīnām adhyayanam ijyā dānam |(GautSt_10.1 [= GautAA_2.1.1]) brāhmanasyādhikāḥ pravacanayājanapratigrahāḥ |(GautSt_10.2 [= GautAA_2.1.2]) pūrveṣu niyamas tu |(GautSt_10.3 [= GautAA_2.1.3]) ācāryajñātipriyagurudhanavidyāniyameṣu brahmaṇaḥsaṃpradānam anyatra yathoktāt |(GautSt_10.4 [= GautAA_2.1.4]) kṛṣivāṇijye vāsvayaṃkṛte |(GautSt_10.5 [= GautAA_2.1.5]) kusīdaṃ ca |(GautSt_10.6 [= GautAA_2.1.6]) rājño 'dhikaṃ rakṣaṇaṃ sarvabhūtānām |(GautSt_10.7 [= GautAA_2.1.7]) nyāyyadaṇḍatvam |(GautSt_10.8 [= GautAA_2.1.8]) bibhṛyād brāhmaṇāñ śrotriyān |(GautSt_10.9 [= GautAA_2.1.9]) nirutsāhāṃś ca brāhmaṇān |(GautSt_10.10 [= GautAA_2.1.10]) akarāṃś ca |(GautSt_10.11 [= GautAA_2.1.11]) upakurvāṇāṃś ca |(GautSt_10.12 [= GautAA_2.1.12]) yogaś ca vijaye |(GautSt_10.13 [= GautAA_2.1.13]) bhaye viśeṣeṇa |(GautSt_10.14 [= GautAA_2.1.14]) caryā ca rathadhanurbhyām |(GautSt_10.15 [= GautAA_2.1.15]) saṅgrāme saṃsthānam anivṛttiś ca |(GautSt_10.16 [= GautAA_2.1.16]) na doṣo hiṃsāyām āhave |(GautSt_10.17 [= GautAA_2.1.17]) anyatravyaśvasārathyāyudhakṛtāñjaliprakīrṇakeśaparāṅmukhopaviṣṭasthalavṛkṣādhirūḍhadūtagobrāhmaṇavādibhyaḥ |(GautSt_10.18 [= GautAA_2.1.18]) kṣatriyaś ced anyas tam upajīvet tadvṛttyā |(GautSt_10.19 [= GautAA_2.1.19]) jetā labheta sāṃgrāmikaṃ vittam |(GautSt_10.20 [= GautAA_2.1.20]) vāhanaṃ tu rājñaḥ |(GautSt_10.21 [= GautAA_2.1.21]) uddhāraś cāpṛthagjaye |(GautSt_10.22 [= GautAA_2.1.22]) anyat tu yathārhaṃ bhājayed rājā |(GautSt_10.23 [= GautAA_2.1.23]) rājño balidānaṃ karṣakairdaśamam aṣṭamaṃ ṣaṣṭhaṃ vā |(GautSt_10.24 [= GautAA_2.1.24]) paśuhiraṇyayor apy eke pañcāśadbhāgaḥ |(GautSt_10.25 [= GautAA_2.1.25]) viṃśatibhāgaḥ śulkaḥ paṇye |(GautSt_10.26 [= GautAA_2.1.26]) mūlaphalapuṣpauṣadhamadhumāṃsatṛnendhanānāṃṣaṣṭhaḥ |(GautSt_10.27 [= GautAA_2.1.27]) tadrakṣaṇadharmitvāt |(GautSt_10.28 [= GautAA_2.1.28]) teṣu tu nityayuktaḥ syāt |(GautSt_10.29 [= GautAA_2.1.29]) adhikena vṛttiḥ |(GautSt_10.30 [= GautAA_2.1.30]) śilpino māsi māsy ekaikaṃ karma kuryuḥ |(GautSt_10.31 [= GautAA_2.1.31]) etenātmanopajīvino vyākhyātāḥ |(GautSt_10.32 [= GautAA_2.1.32]) naucakrīvantaś ca |(GautSt_10.33 [= GautAA_2.1.33]) bhaktaṃ tebhyo dadyāt |(GautSt_10.34 [= GautAA_2.1.34]) paṇyaṃ vaṇigbhir arthāpacayena deyam |(GautSt_10.35 [= GautAA_2.1.35]) pranaṣṭam asvāmikam adhigamya rājñe prabrūyuḥ |(GautSt_10.36 [= GautAA_2.1.36]) vikhyāpya saṃvatsaraṃ rājñā rakṣyam |(GautSt_10.37 [= GautAA_2.1.37]) ūrdhvam adhigantuś caturthaṃ rājñaḥ śeṣaḥ |(GautSt_10.38 [= GautAA_2.1.38]) svāmī rikthakrayasaṃvibhāgaparigrahādhigameṣu |(GautSt_10.39 [= GautAA_2.1.39]) brāhmaṇasyādhikaṃ labdham |(GautSt_10.40 [= GautAA_2.1.40]) kṣatriyasya vijitam |(GautSt_10.41 [= GautAA_2.1.41]) nirviṣṭaṃ vaiśyaśūdrayoḥ |(GautSt_10.42 [= GautAA_2.1.42]) nidhyadhigamo rājadhanam |(GautSt_10.43 [= GautAA_2.1.43]) brāhmaṇasyābhirūpasya |(GautSt_10.44 [= GautAA_2.1.44]) abrāhmaṇo 'py ākhyātā ṣaṣṭhaṃ labhetety eke |(GautSt_10.45 [= GautAA_2.1.45]) caurahṛtam apajitya yathāsthānam gamayet |(GautSt_10.46 [= GautAA_2.1.46]) kośād vā dadyāt |(GautSt_10.47 [= GautAA_2.1.47]) rakṣyaṃ bāladhanam ā vyavahāraprāpaṇāt |(GautSt_10.48a [= GautAA_2.1.48]) samāvṛtter vā |(GautSt_10.48b [= GautAA_2.1.49]) vaiśyasyādhikaṃ kṛṣivaṇikpāśupālyakusīdam |(GautSt_10.49 [= GautAA_2.1.50]) śūdraś caturtho varṇa ekajātiḥ |(GautSt_10.50 [= GautAA_2.1.51]) tasyāpi satyam akrodhaḥ śaucam |(GautSt_10.51 [= GautAA_2.1.52]) ācamanārthe pāṇipādaprakṣālanam evaike |(GautSt_10.52 [= GautAA_2.1.53]) śrāddhakarma |(GautSt_10.53 [= GautAA_2.1.54]) bhṛtyabharaṇam |(GautSt_10.54 [= GautAA_2.1.55]) svadāravṛttiḥ |(GautSt_10.55 [= GautAA_2.1.56]) paricaryā cottareṣām |(GautSt_10.56 [= GautAA_2.1.57]) tebhyo vṛttiṃ lipseta |(GautSt_10.57 [= GautAA_2.1.58]) tatra pūrvaṃ pūrvaṃ paricaret |(GautAA_2,1.59) jīrṇāny upānacchatravāsaḥkūrcādīni |(GautSt_10.58 [= GautAA_2.1.60]) ucchiṣṭāśanam |(GautSt_10.59 [= GautAA_2.1.61]) śilpavṛttiś ca |(GautSt_10.60 [= GautAA_2.1.62]) yaṃ cāryam āśrayed bhartavyas tena kṣīṇo 'pi |(GautSt_10.61 [= GautAA_2.1.63]) tena cottaraḥ |(GautSt_10.62 [= GautAA_2.1.64]) tadartho 'sya nicayaḥ syāt |(GautSt_10.63 [= GautAA_2.1.65]) anujñāto 'sya namaskāro mantraḥ |(GautSt_10.64 [= GautAA_2.1.66]) pākayajñaiḥ svayaṃ yajetety eke |(GautSt_10.65 [= GautAA_2.1.67]) sarve cottarottaraṃ paricareyuḥ |(GautSt_10.66 [= GautAA_2.1.68]) āryānāryayor vyatikṣepe karmaṇaḥ sāmyaṃ |(GautSt_10.67 [= GautAA_2.1.69]) rājā sarvasyeṣṭe brāhmanavarjam |(GautSt_11.1 [= GautAA_2.2.1]) sādhukārī sādhuvādī |(GautSt_11.2 [= GautAA_2.2.2]) trayyām ānvīkṣikyā vābhivinītaḥ |(GautSt_11.3 [= GautAA_2.2.3]) śucir jitendriyo guṇavatsahāyopāyasaṃpannaḥ |(GautSt_11.4 [= GautAA_2.2.4]) samaḥ prajāsu syāt |(GautSt_11.5 [= GautAA_2.2.5]) hitam āsāṃ kurvīta |(GautSt_11.6 [= GautAA_2.2.6]) tam uparyāsīnam adhastād upāsīrann anyebrāhmaṇebhyaḥ |(GautSt_11.7 [= GautAA_2.2.7]) te 'py enaṃ manyeran |(GautSt_11.8 [= GautAA_2.2.8]) varṇān āśramāṃś ca nyāyato 'bhirakṣet |(GautSt_11.9 [= GautAA_2.2.9]) calataś caitān svadharme sthāpayet |(GautSt_11.10 [= GautAA_2.2.10]) dharmasya hy aṃśabhāg bhavatīti |(GautSt_11.11 [= GautAA_2.2.11]) brāhmanaṃ ca purodadhītavidyābhijanavāgrūpavayaḥśīlasaṃpannaṃ nyāyavṛttaṃ tapasvinam |(GautSt_11.12 [= GautAA_2.2.12]) tatprasūtaḥ karmāṇi kurvīta |(GautSt_11.13 [= GautAA_2.2.13]) brahmaprasūtaṃ hi kṣattram ṛdhyate na vyathata iti cavijñāyate |(GautSt_11.14 [= GautAA_2.2.14]) yāni ca daivotpātacintakāḥ prabrūyus tānyādriyeta |(GautSt_11.15 [= GautAA_2.2.15]) tadadhīnam api hy eke yogakṣemaṃ pratijānate |(GautSt_11.16 [= GautAA_2.2.16]) śāntipuṇyāhasvastyayanāyuṣmanmaṅgalasaṃyuktānyābhyudayikāni vidveṣaṇasaṃvananābhicāradviṣadvyṛddhiyuktāni caśālāgnau kuryāt |(GautSt_11.17 [= GautAA_2.2.17]) yathoktam ṛtvijo 'nyāni |(GautSt_11.18 [= GautAA_2.2.18]) tasya ca vyavahāro vedo dharmaśāstrāṇy aṅgānyupavedāḥ purāṇam |(GautSt_11.19 [= GautAA_2.2.19]) deśajātikuladharmāś cāmnāyair aviruddhāḥ pramāṇam |(GautSt_11.20 [= GautAA_2.2.20]) karṣakavaṇikpaśupālakusīdikāravaḥ sve sve varge |(GautSt_11.21 [= GautAA_2.2.21]) tebhyo yathādhikāram arthān pratyavahṛtyadharmavyavasthā |(GautSt_11.22 [= GautAA_2.2.22]) nyāyādhigame tarko 'bhyupāyaḥ |(GautSt_11.23 [= GautAA_2.2.23]) tenābhyūhya yathāsthānaṃ gamayet |(GautSt_11.24 [= GautAA_2.2.24]) vipratipattau traividyavṛddhebhyaḥ pratyavahṛtyaniṣṭhāṃ gamayet |(GautSt_11.25 [= GautAA_2.2.25]) tathā hy asya niḥśreyasaṃ bhavati |(GautSt_11.26 [= GautAA_2.2.26]) brahma kṣattreṇa saṃpṛktaṃ devapitṛmanuṣyāndhārayatīti vijñāyate |(GautSt_11.27 [= GautAA_2.2.27]) daṇḍo damanād ity āhus tenādāntān damayet |(GautSt_11.28 [= GautAA_2.2.28]) varṇāśramāḥ svasvadharmaniṣṭhāḥ pretya karmaphalamanubhūya tataḥ śeṣena viśiṣṭadeśajātikularūpāyuḥśrutacitravittasukhamedhaso |(GautSt_11.29a [= GautAA_2.2.29a]) janma pratipadyante |(GautSt_11.29b [= GautAA_2.2.29b]) viṣvañco viparītā naśyanti |(GautSt_11.30 [= GautAA_2.2.30]) tān ācāryopadeśo daṇḍaś ca pālayate |(GautSt_11.31 [= GautAA_2.2.31]) tasmād rājācāryāv anindyāv anindyau |(GautSt_11.32 [= GautAA_2.2.32]) śūdro dvijātīn abhisaṃdhāyābhihatya cavāgdaṇḍapāruṣyābhyām aṅgamocyo yenopahanyāt |(GautSt_12.1 [= GautAA_2.3.1]) āryastryabhigamane liṅgoddhāraḥ svaharaṇaṃ ca |(GautSt_12.2 [= GautAA_2.3.2]) goptā ced vadho 'dhikaḥ |(GautSt_12.3 [= GautAA_2.3.3]) atha hāsya vedam upaśṛṇvatas trapujatubhyāṃśrotrapratipūraṇam |(GautSt_12.4 [= GautAA_2.3.4a]) udāharaṇe jihvācchedo |(GautSt_12.5 [= GautAA_2.3.4b]) dhāraṇeśarīrabhedaḥ |(GautSt_12.6 [= GautAA_2.3.4c]) āsanaśayanavākpathiṣu samaprepsur daṇḍyaḥ |(GautSt_12.7 [= GautAA_2.3.5]) śataṃ kṣatriyo brāhmaṇākrośe |(GautSt_12.8 [= GautAA_2.3.6]) daṇḍapāruṣye dviguṇam |(GautSt_12.9 [= -]) adhyardhaṃ vaiśyaḥ |(GautSt_12.10 [= GautAA_2.3.7]) brāhmaṇas tu kṣatriye pañcāśat |(GautSt_12.11 [= GautAA_2.3.8]) tadardhaṃ vaiśye |(GautSt_12.12 [= GautAA_2.3.9]) na śūdre kiṃcit |(GautSt_12.13 [= GautAA_2.3.10]) brāhmaṇarājanyavat kṣatriyavaiśyau |(GautSt_12.14 [= GautAA_2.3.11]) aṣṭāpādyaṃ steyakilbiṣaṃ śūdrasya |(GautSt_12.15 [= GautAA_2.3.12]) dviguṇottarāṇītareṣāṃ prativarṇam |(GautSt_12.16 [= GautAA_2.3.13]) viduṣo 'tikrame daṇḍabhūyastvam |(GautSt_12.17 [= GautAA_2.3.14]) phalaharitadhānyaśākādāne pañcakṛṣṇalam alpam |(GautSt_12.18 [= GautAA_2.3.15]) paśupīḍite svāmidoṣaḥ |(GautSt_12.19 [= GautAA_2.3.16]) pālasaṃyukte tu tasmin |(GautSt_12.20 [= GautAA_2.3.17]) pathi kṣetre 'nāvṛte pālakṣetrikayoḥ |(GautSt_12.21 [= GautAA_2.3.18]) pañca māṣā gavi |(GautSt_12.22 [= GautAA_2.3.19]) ṣaḍ uṣṭrakhare |(GautSt_12.23 [= GautAA_2.3.20]) aśvamahiṣyor daśa |(GautSt_12.24 [= GautAA_2.3.21]) ajāviṣu dvau dvau |(GautSt_12.25 [= GautAA_2.3.22]) sarvavināśe śadaḥ |(GautSt_12.26 [= GautAA_2.3.23]) śiṣṭākaraṇe pratiṣiddhasevāyāṃ ca nityaṃcailapiṇḍād ūrdhvaṃ svaharaṇam |(GautSt_12.27 [= GautAA_2.3.24]) go'gnyarthe tṛṇamedhān vīrudvanaspatīnāṃ capuṣpāṇi svavad ādadīta phalāni cāparivṛtānām |(GautSt_12.28 [= GautAA_2.3.25]) kusīdavṛddhir dharmyā viṃśatiḥ pañcamāṣikī māsam |(GautSt_12.29 [= GautAA_2.3.26]) nātisāṃvatsarīm eke |(GautSt_12.30 [= GautAA_2.3.27]) cirasthāne dvaiguṇyaṃ prayogasya |(GautSt_12.31 [= GautAA_2.3.28]) bhuktādhir na vardhate |(GautSt_12.32 [= GautAA_2.3.29]) ditsato 'varuddhasya ca |(GautSt_12.33 [= GautAA_2.3.30]) cakrakālavṛddhiḥ |(GautSt_12.34 [= GautAA_2.3.31]) kāritākāyikāśikhādhibhogāś ca |(GautSt_12.35 [= GautAA_2.3.32]) kusīdaṃ paśūpajalomakṣetraśadavāhyeṣu nātipañcaguṇam |(GautSt_12.36 [= GautAA_2.3.33]) ajaḍāpaugaṇḍadhanaṃ daśavarṣabhuktaṃ paraiḥ saṃnidhaubhoktuḥ |(GautSt_12.37 [= GautAA_2.3.34]) na śrotriyapravrajitarājapurṣaiḥ |(GautSt_12.38 [= GautAA_2.3.35]) paśubhūmistrīṇām anatibhogaḥ |(GautSt_12.39 [= GautAA_2.3.36]) rikthabhāja ṛṇaṃ pratikuryuḥ |(GautSt_12.40 [= GautAA_2.3.37]) prātibhāvyavaṇikśulkamadyadyūtadaṇḍāḥ putrānnābhyābhaveyuḥ |(GautSt_12.41 [= GautAA_2.3.38]) nidhyanvādhiyācitāvakrītādhayo naṣṭāh sarvānaninditān puruṣāparādhena |(GautSt_12.42 [= GautAA_2.3.39]) stenaḥ prakīrṇakeṣo musalī rājānam iyātkarmācakṣānaḥ |(GautSt_12.43 [= GautAA_2.3.40]) pūto vadhamokṣābhyām |(GautSt_12.44 [= GautAA_2.3.41]) aghnann enasvī rājā |(GautSt_12.45 [= GautAA_2.3.42]) na śārīro brāhmaṇadaṇḍaḥ |(GautSt_12.46 [= GautAA_2.3.43]) karmaviyogavikhyāpanavivāsanāṅkakaraṇāni |(GautSt_12.47 [= GautAA_2.3.44]) apravṛttau prāyaścittī saḥ |(GautSt_12.48 [= GautAA_2.3.45]) corasamaḥ sacivo matipūrve |(GautSt_12.49 [= GautAA_2.3.46]) pratigrahītāpy adharmasaṃyukte |(GautSt_12.50 [= GautAA_2.3.47]) puruṣaśaktyaparādhānubandhavijñānād daṇḍaniyogaḥ |(GautSt_12.51 [= GautAA_2.3.48]) anujñānaṃ vā vedavitsamavāyavacanādvedavitsamavāyavacanāt |(GautSt_12.52 [= GautAA_2.3.49]) vipratipattau sākṣinimittā satyavyavasthā |(GautSt_13.1 [= GautAA_2.4.1]) bahavaḥ syur aninditāḥ svakarmasu prātyayikā rājñāṃniṣprītyanabhitāpāś cānyatarasmin |(GautSt_13.2 [= GautAA_2.4.2]) api śūdrāḥ |(GautSt_13.3 [= GautAA_2.4.3]) brāhmaṇas tv abrāhmaṇavacanād anavarodhyo 'nibaddhaścet |(GautSt_13.4 [= GautAA_2.4.4]) nāsamavetāpṛṣṭāḥ prabrūyuḥ |(GautSt_13.5 [= GautAA_2.4.5]) avacane 'nyathāvacane ca doṣiṇaḥ(doṣa-) syuḥ |(GautSt_13.6 [= GautAA_2.4.6]) svargaḥ satyavacane viparyaye narakaḥ |(GautSt_13.7 [= GautAA_2.4.7]) anibaddhair api vaktavyam |(GautSt_13.8 [= GautAA_2.4.8]) na pīḍākṛte nibandhaḥ |(GautSt_13.9 [= GautAA_2.4.9]) pramattokte ca |(GautSt_13.10 [= GautAA_2.4.10]) sākṣisabhyarājakartṛṣu doṣo dharmatantrapīḍāyām |(GautSt_13.11 [= GautAA_2.4.11]) śapathenaike satyakarma |(GautSt_13.12 [= GautAA_2.4.12]) taddevarājabrāhmaṇasaṃsadi syād abrāhmaṇānām |(GautSt_13.13 [= GautAA_2.4.13]) kṣudrapaśvanṛte sākṣī daśa hanti |(GautSt_13.14 [= GautAA_2.4.14]) gośvapuruṣabhūmiṣu daśaguṇottarān |(GautSt_13.15 [= GautAA_2.4.15]) sarvaṃ vā bhūmau |(GautSt_13.16 [= GautAA_2.4.16]) haraṇe narakaḥ |(GautSt_13.17 [= GautAA_2.4.17]) bhūmivad apsu |(GautSt_13.18 [= GautAA_2.4.18]) maithunasaṃyoge ca |(GautSt_13.19 [= GautAA_2.4.19]) paśuvan madhusarpiṣoḥ |(GautSt_13.20 [= GautAA_2.4.20]) govad vastrahiraṇyadhānyabrahmasu |(GautSt_13.21 [= GautAA_2.4.21]) yāneṣu aśvavat |(GautSt_13.22 [= GautAA_2.4.22]) mithyāvacane yāpyo daṇḍyaś ca sākṣī |(GautSt_13.23 [= GautAA_2.4.23]) nānṛtavacane doṣo jīvanaṃ cet tadadhīnam |(GautSt_13.24 [= GautAA_2.4.24]) na tu pāpīyaso jīvanam |(GautSt_13.25 [= GautAA_2.4.25]) rājā prāḍvivāko brāhmaṇo vā śāstravit |(GautSt_13.26 [= GautAA_2.4.26]) prāḍvivākam adhyābhavet |(GautSt_13.27 [= GautAA_2.4.27]) saṃvatsaraṃ pratīkṣetāpratibhāyām |(GautSt_13.28 [= GautAA_2.4.28]) dhenvanaḍutstrīprajananasaṃyuṃkte caśīghram |(GautSt_13.29 [= GautAA_2.4.29]) ātyayike ca |(GautSt_13.30 [= GautAA_2.4.30]) sarvadharmebhyo garīyaḥ prāḍvivāke satyavacanaṃsatyavacanam |(GautSt_13.31 [= GautAA_2.4.31]) śāvam āśaucaṃ daśarātram anṛtvig(ṛtvij)dīkṣitabrahmacāriṇāṃ sapiṇḍānām |(GautSt_14.1 [= GautAA_2.5.1]) ekādaśarātraṃ kṣatriyasya |(GautSt_14.2 [= GautAA_2.5.2]) dvādaśarātraṃ vaiśyasya |(GautSt_14.3 [= GautAA_2.5.4a]) ardhamāsam eke |(GautSt_14.4 [= GautAA_2.5.4b]) māsam śūdrasya |(GautSt_14.5 [= GautAA_2.5.4]) tac ced antaḥ punar āpatec cheṣeṇa śudhyeran |(GautSt_14.6 [= GautAA_2.5.5]) rātriśeṣe dvābhyām |(GautSt_14.7 [= GautAA_2.5.6]) prabhāte tisṛbhiḥ |(GautSt_14.8 [= GautAA_2.5.7]) gobrāhmaṇahatānām anvakṣam |(GautSt_14.9 [= GautAA_2.5.8]) rājakrodhāc ca |(GautSt_14.10 [= GautAA_2.5.9]) yuddhe |(GautSt_14.11 [= GautAA_2.5.10]) prāyānāśakaśastrāgniviṣodakodbandhanaprapatanaiś cecchatām |(GautSt_14.12 [= GautAA_2.5.11]) piṇḍanivṛttiḥ saptame pañcame vā |(GautSt_14.13 [= GautAA_2.5.12]) janane 'py evam |(GautSt_14.14 [= GautAA_2.5.13]) mātāpitros(pitṛ) tat |(GautSt_14.15 [= GautAA_2.5.14a]) mātur vā |(GautSt_14.16 [= GautAA_2.5.14b]) garbhamāsasamārātrīḥ sraṃsane garbhasya |(GautSt_14.17 [= GautAA_2.5.15]) tryahaṃ vā |(GautSt_14.18 [= GautAA_2.5.16]) śrutvā cordhvaṃ daśamyāḥ pakṣiṇīm |(GautSt_14.19 [= GautAA_2.5.17]) asapiṇḍe yonisaṃbandhe sahādhyāyini ca |(GautSt_14.20 [= GautAA_2.5.18]) sabrahmacāriṇy ekāham |(GautSt_14.21 [= GautAA_2.5.19]) śrotriye copasaṃpanne |(GautSt_14.22 [= GautAA_2.5.20]) pretopasparśane daśarātram āśaucam abhisaṃdhāya cet |(GautSt_14.23 [= GautAA_2.5.21]) uktaṃ vaiśyaśūdrayoḥ |(GautSt_14.24 [= GautAA_2.5.22]) ārtavīr vā |(GautSt_14.25 [= GautAA_2.5.23]) pūrvayoś ca |(GautSt_14.26 [= GautAA_2.5.24]) tryahaṃ vā |(GautSt_14.27 [= GautAA_2.5.25]) ācāryatatputrastrīyājyaśiṣyeṣu caivam |(GautSt_14.28 [= GautAA_2.5.26]) avaraś ced varṇaḥ pūrvavarṇam upaspṛśet pūrvovāvaraṃ tatra śavoktam āśaucam |(GautSt_14.29 [= GautAA_2.5.27]) patitacaṇḍālasūtikodakyāśavaspṛṣṭitatspṛṣṭyupasparśanesacailodakopasparśanāc chudhyet |(GautSt_14.30 [= GautAA_2.5.28]) śavānugamane ca |(GautSt_14.31 [= GautAA_2.5.29]) śunaś ca |(GautSt_14.32 [= GautAA_2.5.30]) yad upahanyād ity eke |(GautSt_14.32 [= GautAA_2.5.31]) udakadānaṃ sapiṇḍaiḥ kṛtacūḍasya |(GautSt_14.34 [= GautAA_2.5.32]) tatstrīṇāṃ ca |(GautSt_14.35 [= GautAA_2.5.33]) eke prattānām |(GautSt_14.36 [= GautAA_2.5.34]) adhaḥśayyāsanino brahmacāriṇaḥ sarve |(GautSt_14.37 [= GautAA_2.5.35]) na mārjayīran |(GautSt_14.38 [= GautAA_2.5.36]) na māṃsaṃ bhakṣayeyur ā pradānāt |(GautSt_14.39 [= GautAA_2.5.37]) prathamatṛtīyasaptamanavameṣūdakakriyā |(GautSt_14.40 [= GautAA_2.5.38]) vāsasāṃ ca tyāgaḥ |(GautSt_14.41 [= GautAA_2.5.39]) ante tv antyānām |(GautSt_14.42 [= GautAA_2.5.40]) dantajanmādi mātāpitṛbhyām |(GautSt_14.43 [= GautAA_2.5.41]) bāladeśāntaritapravrajitāsapiṇḍānāṃ sadyaḥ śaucam |(GautSt_14.44 [= GautAA_2.5.42]) rājñāṃ ca kāryavirodhāt |(GautSt_14.45 [= GautAA_2.5.43]) brāhmaṇasya ca svādhyāyanivṛttyarthamsvādhyāyanivṛttyartham |(GautSt_14.46 [= GautAA_2.5.44]) atha śrāddham |(GautSt_15.1 [= GautAA_2.6.1]) amāvāsyāyāṃ pitṛbhyo dadyāt |(GautSt_15.2 [= GautAA_2.6.2]) pañcamīprabhṛtiṣu vāparapakṣasya |(GautSt_15.3 [= GautAA_2.6.3]) yathāśraddhaṃ sarvasmin vā |(GautSt_15.4 [= GautAA_2.6.4]) dravyadeśabrāhmaṇasaṃnidhāne vā kālaniyamaḥ |(GautSt_15.5 [= GautAA_2.6.5]) śaktitaḥ prakarṣed guṇasaṃskāravidhir annasya |(GautSt_15.6 [= GautAA_2.6.6]) navāvarān bhojayed ayujaḥ |(GautSt_15.7 [= GautAA_2.6.7]) yathotsāhaṃ vā |(GautSt_15.8 [= GautAA_2.6.8]) śrotriyān vāgrūpavayaḥśīlasaṃpannān |(GautSt_15.9 [= GautAA_2.6.9]) yuvabhyo dānaṃ prathamam |(GautSt_15.10 [= GautAA_2.6.10]) eke pitṛvat |(GautSt_15.11 [= GautAA_2.6.11]) na ca tena mitrakarma kuryāt |(GautSt_15.12 [= GautAA_2.6.12]) putrābhāve sapiṇḍā mātṛsapiṇḍāḥ śiṣyāś ca dadyuḥ |(GautSt_15.13 [= GautAA_2.6.13]) tadabhāva ṛtvigācāryau |(GautSt_15.14 [= GautAA_2.6.14a]) tilamāṣavrīhiyavodakadānair māsaṃ pitaraḥprīṇanti | matsyahariṇaruruśaśakūrmavarāhameṣamāṃsaiḥsaṃvatsarāṇi|gavyapayaḥpāyasair dvādaśa varṣāṇi|vārdhrīṇasenamāṃsena kālaśākacchāgalohakhaḍgamāṃsair madhumiśraiś cānantyam |(GautSt_15.15 [= -]) na bhojayet stenaklībapatitanāstikatadvṛttivīrahāgredidhiṣupatistrīgrāmayājakājāpālotsṛṣṭāgnimadyapakucarakūṭasākṣiprātihārikān |(GautSt_15.16 [= GautAA_2.6.15]) upapatiḥ |(GautSt_15.17a [= GautAA_2.6.16]) yasya ca saḥ |(GautSt_15.17b [= GautAA_2.6.17]) kuṇḍāśisomavikrayyagāradāhigaradāvakīrṇigaṇapreṣyāgamyāgāmihiṃsraparivittiparivettṛparyāhitaparyādhātṛtyaktātmadurbālakunakhiśyāvadantaśvitripaunarbhavakitavājaparājapreṣyaprātirūpikaśūdrāpatinirākṛtikilāsikusīdivaṇikśilpopajīvijyāvāditratālanṛtyagītaśīlān |(GautSt_15.18 [= GautAA_2.6.18]) pitrā(pitṛ) vākāmena vibhaktān |(GautSt_15.19 [= GautAA_2.6.19]) śiṣyāṃś caike sagotrāṃś ca |(GautSt_15.20 [= GautAA_2.6.20]) bhojayed ūrdhvaṃ tribhyaḥ |(GautSt_15.21a [= GautAA_2.6.21]) guṇavantam |(GautSt_15.21b [= GautAA_2.6.22]) sadyaḥ śrāddhī śūdrātalpagas tatpurīṣe māsaṃnayati pitṛṛn |(GautSt_15.22 [= GautAA_2.6.23]) tasmāt tadaham brahmacārī ca syāt |(GautSt_15.23 [= GautAA_2.6.24]) śvacāṇḍālapatitāvekṣaṇe duṣṭam |(GautSt_15.24 [= GautAA_2.6.25]) tasmāt pariśrite dadyāt |(GautSt_15.25 [= GautAA_2.6.26]) tilair vā vikiret |(GautSt_15.26 [= GautAA_2.6.27]) paṅktipāvano vā śamayet |(GautSt_15.27 [= GautAA_2.6.28]) paṅktipāvanaḥ ṣaḍaṅgavij jyeṣṭhasāmikas triṇāciketastrimadhus trisuparṇaḥ pañcāgniḥ snātako mantrabrāhmaṇavid dharmajñobrahmadeyānusaṃtāna iti |(GautSt_15.28 [= GautAA_2.6.29]) haviḥṣu caivam |(GautSt_15.29 [= GautAA_2.6.30]) durbālādīn śrāddha ekaike |(GautSt_15.30 [= GautAA_2.6.31]) akṛtānnaśrāddhe caivaṃ caivam |(GautAA_2,6.32) śrāvaṇādi vārṣikaṃ proṣṭhapadīṃvopākṛtyādhīyīta cchandāṃsi |(GautSt_16.1 [= GautAA_2.7.1]) ardhapañcamān māsān pañca dakṣiṇāyanaṃ vā |(GautSt_16.2 [= GautAA_2.7.2]) brahmacāry utsṛṣṭalomā na māṃsaṃ bhuñjīta |(GautSt_16.3 [= GautAA_2.7.3]) dvaimāsyo vā niyamaḥ |(GautSt_16.4 [= GautAA_2.7.4]) nādhīyīta vāyau divā pāṃsuhare |(GautSt_16.5 [= GautAA_2.7.5]) karṇaśrāviṇi naktam |(GautSt_16.6 [= GautAA_2.7.6]) vāṇabherīmṛdaṅgagartārtaśabdeṣu |(GautSt_16.7 [= GautAA_2.7.7]) śvaśṛgālagardabhasaṃhrāde |(GautSt_16.8 [= GautAA_2.7.8]) rohitendradhanurnīhāreṣu |(GautSt_16.9 [= GautAA_2.7.9]) abhradarśane cāpartau(ṛtu) |(GautSt_16.10 [= GautAA_2.7.10]) mūtrita uccārite |(GautSt_16.11 [= GautAA_2.7.11]) niśāyāṃ saṃdhyodakeṣu |(GautSt_16.12 [= GautAA_2.7.12]) varṣati ca |(GautSt_16.13 [= GautAA_2.7.13]) eke valīkasaṃtānām |(GautSt_16.14 [= GautAA_2.7.14]) ācāryapariveṣaṇe |(GautSt_16.15 [= GautAA_2.7.15]) jyotiṣoś ca |(GautSt_16.16 [= GautAA_2.7.16]) bhīto yānasthaḥ śayānaḥ prauḍhapādaḥ |(GautSt_16.17 [= GautAA_2.7.17]) śmaśānagrāmāntamahāpathāśauceṣu |(GautSt_16.18 [= GautAA_2.7.18]) pūtigandhāntaḥśavadivākīrtya(cāṇḍāla)śūdrasaṃnidhāne |(GautSt_16.19 [= GautAA_2.7.19]) bhuktake codgāre |(GautSt_16.20 [= GautAA_2.7.20]) ṛgyajuṣaṃ ca sāmaśabdo yāvat |(GautSt_16.21 [= GautAA_2.7.21]) ākālikā nirghātabhūmikamparāhudarśanolkāḥ |(GautSt_16.22 [= GautAA_2.7.22]) stanayitnuvarṣavidyutaś ca prāduṣkṛtāgniṣu |(GautSt_16.23 [= GautAA_2.7.23]) ahar ṛtau(ṛtu) |(GautSt_16.24 [= GautAA_2.7.24]) vidyuti naktaṃ cāpararātrāt |(GautSt_16.25 [= GautAA_2.7.25]) tribhāgādipravṛttau sarvam |(GautSt_16.26 [= GautAA_2.7.26]) ulkā vidyutsamety ekeṣām |(GautSt_16.27 [= GautAA_2.7.27]) stanayitnur aparāhṇe |(GautSt_16.28 [= GautAA_2.7.28]) api pradoṣe |(GautSt_16.29 [= GautAA_2.7.29]) sarvaṃ naktam ārdharātrāt |(GautSt_16.30 [= GautAA_2.7.30]) ahaś cet sajyotiḥ |(GautSt_16.31 [= GautAA_2.7.31]) viṣayasthe ca rājñi(rājan) prete |(GautSt_16.32 [= GautAA_2.7.32]) viproṣya cānyonyena saha |(GautSt_16.33 [= GautAA_2.7.33]) saṃkulopāhitavedasamāpticchardiśrāddhamanuṣyayajñabhojaneṣvahorātram |(GautSt_16.34 [= GautAA_2.7.34]) amāvāsyāyāṃ ca |(GautSt_16.35 [= GautAA_2.7.35]) dvyahaṃ vā |(GautSt_16.36 [= GautAA_2.7.36]) kārtikī phālgunīyṣāḍhī paurṇamāsī |(GautSt_16.37 [= GautAA_2.7.37]) tisro 'ṣṭakās trirātram |(GautSt_16.38 [= GautAA_2.7.38]) antyām eke |(GautSt_16.39 [= GautAA_2.7.39]) abhito vārṣikam |(GautSt_16.40 [= GautAA_2.7.40]) sarve varṣāvidyutstanayitnusaṃnipāte |(GautSt_16.41 [= GautAA_2.7.41]) prasyandini |(GautSt_16.42 [= GautAA_2.7.42]) ūrdhvaṃ bhojanād utsave |(GautSt_16.43 [= GautAA_2.7.43]) prādhītasya ca niśāyāṃ caturmuhūrtam |(GautSt_16.44 [= GautAA_2.7.44]) nityam eke nagare |(GautSt_16.45 [= GautAA_2.7.45]) mānasam apy aśuciḥ |(GautSt_16.46 [= GautAA_2.7.46]) śrāddhinām(śrāddha) ākālikam |(GautSt_16.47 [= GautAA_2.7.47]) akṛtānnaśrāddhikasaṃyoge 'pi |(GautSt_16.48 [= GautAA_2.7.48]) pratividyaṃ ca yān smaranti |(GautSt_16.49 [= GautAA_2.7.49]) praśastānāṃ svakarmasu dvijātīnāṃ brāhmaṇo bhuñjīta |(GautSt_17.1 [= GautAA_2.8.1]) pratigṛhṇīyāc ca |(GautSt_17.2 [= GautAA_2.8.2]) edhodakayavasamūlaphalamadhvabhayābhyudyataśayyāsanāvasathayānapayodadhidhānāśapharīpriyaṅgusragmārgaśākāny apraṇodyāni sarveṣām |(GautSt_17.3 [= GautAA_2.8.3]) pitṛdevagurubhṛtyabharaṇe 'py anyat |(GautSt_17.4 [= GautAA_2.8.4]) vṛttiś cen nāntareṇa śūdrāt |(GautSt_17.5 [= GautAA_2.8.5]) paśupālakṣetrakarṣakakulasaṃgatakārayitṛparicārakāḥbhojyānnāḥ |(GautSt_17.6 [= GautAA_2.8.6]) vaṇik cāśilpī |(GautSt_17.7 [= GautAA_2.8.7]) nityam abhojyam |(GautSt_17.8 [= GautAA_2.8.8]) keśakīṭāvapannam |(GautSt_17.9 [= GautAA_2.8.9]) rajasvalākṛṣṇaśakunipadopahatam |(GautSt_17.10 [= GautAA_2.8.10]) bhrūṇaghnāvekṣitam |(GautSt_17.11 [= GautAA_2.8.11]) bhāvaduṣṭam |(GautSt_17.13 [= GautAA_2.8.12]) gavopaghrātam |(GautSt_17.12 [= GautAA_2.8.13]) śuktaṃ kevalam adadhi |(GautSt_17.14 [= GautAA_2.8.14]) punaḥ siddham |(GautSt_17.15 [= GautAA_2.8.15]) paryuṣitam aśākabhakṣasnehamāṃsamadhūni |(GautSt_17.16 [= GautAA_2.8.16]) utsṛṣṭapuṃścalyabhiśastānapadeśyadaṇḍikatakṣakadaryabandhanikacikitsakamṛgayvaniṣucāryucchiṣṭabhojigaṇavidviṣāṇānām |(GautSt_17.17 [= GautAA_2.8.17]) apaṅktyānāṃ prāgdurvālāt |(GautSt_17.18 [= GautAA_2.8.18]) vṛthānnācamanotthānavyapetāni |(GautSt_17.19 [= GautAA_2.8.19]) samāsamābhyāṃ viṣamasame pūjātaḥ |(GautSt_17.20 [= GautAA_2.8.20]) anarcitaṃ ca |(GautSt_17.21 [= GautAA_2.8.21]) goś ca kṣīram anirdaśāyāḥ sūtake |(GautSt_17.22 [= GautAA_2.8.22]) ajāmahiṣyoś ca |(GautSt_17.23 [= GautAA_2.8.23]) nityam āvikam apeyam auṣṭram aikaśaphaṃ ca |(GautSt_17.24 [= GautAA_2.8.24]) syandinīyamasūsaṃdhinīnāṃ ca |(GautSt_17.25 [= GautAA_2.8.25]) vivatsāyāś ca |(GautSt_17.26 [= GautAA_2.8.26]) pañcanakhāś cāśalyakaśaśaśvāvidgodhākhaḍgakacchapāḥ |(GautSt_17.27 [= GautAA_2.8.27]) ubhayatodatkeśyalomaikaśaphakalaviṅkaplavacakravākahaṃsāḥ |(GautSt_17.28 [= GautAA_2.8.28]) kākakaṅkagṛdhraśyenā jalajā raktapādatuṇḍāgrāmyakukkuṭasūkarāḥ |(GautSt_17.29 [= GautAA_2.8.29]) dhenvanaḍuhau ca |(GautSt_17.30 [= GautAA_2.8.30]) apannadannavasannavṛthāmāṃsāni |(GautSt_17.31 [= GautAA_2.8.31]) kisalayakyākulaśunaniryāsāḥ |(GautSt_17.32 [= GautAA_2.8.32]) lohitā vraścanāḥ |(GautSt_17.33 [= GautAA_2.8.33]) nicudārubakabalākāśukamadguṭiṭṭibhamāndhālanaktacarāabhakṣyāḥ |(GautSt_17.34 [= GautAA_2.8.34]) bhakṣyāḥ pratudaviṣkirajālapādāḥ |(GautSt_17.35 [= GautAA_2.8.35]) matsyāś cāvikṛtāḥ |(GautSt_17.36 [= GautAA_2.8.36]) vadhyāś ca dharmārthe |(GautSt_17.37 [= GautAA_2.8.37]) vyālahatādṛṣṭadoṣavākpraśastānabhyukṣyopayuñjītopayuñjīta |(GautSt_17.38 [= GautAA_2.8.38]) asvatantrā dharme strī |(GautSt_18.1 [= GautAA_2.9.1]) nāticared bhartāram(bhartṛ) |(GautSt_18.2 [= GautAA_2.9.2]) vākcakṣuḥkarmasaṃyatā |(GautSt_18.3 [= GautAA_2.9.3]) apatir apatyalipsur devarāt |(GautSt_18.4 [= GautAA_2.9.4]) guruprasūtā nartum(ṛtu) atīyāt |(GautSt_18.5 [= GautAA_2.9.5]) piṇḍagotrarṣisaṃbandhebhyo yonimātrād vā |(GautSt_18.6 [= GautAA_2.9.6]) nādevarād ity eke |(GautSt_18.7 [= GautAA_2.9.7]) nātidvitīyam |(GautSt_18.8 [= GautAA_2.9.8]) janayitur apatyam |(GautSt_18.9 [= GautAA_2.9.9]) samayād anyasya |(GautSt_18.10 [= GautAA_2.9.10]) jīvataś ca kṣetre |(GautSt_18.11 [= GautAA_2.9.11]) parasmāt tasya |(GautSt_18.12 [= GautAA_2.9.12]) dvayor vā |(GautSt_18.13 [= GautAA_2.9.13]) rakṣaṇāt tu bhartur(bhartṛ) eva |(GautSt_18.14 [= GautAA_2.9.14]) śrūyamāṇe 'bhigamanam |(GautSt_18.15 [= GautAA_2.9.15]) pravrajite tu nivṛttiḥ prasaṅgāt |(GautSt_18.16 [= GautAA_2.9.16]) dvādaśa varṣāṇi brāhmaṇasya vidyāsaṃbandhe |(GautSt_18.17 [= GautAA_2.9.17]) bhrātari(bhrātṛ) caivam jyāyasi yavīyānkanyāgnyupayameṣu |(GautSt_18.18 [= GautAA_2.9.18]) ṣaḍ ity eke |(GautSt_18.19 [= GautAA_2.9.19]) trīn kumāry ṛtūn atītya svayaṃyujyetāninditenotsṛjya pitryān alaṃkārān |(GautSt_18.20 [= GautAA_2.9.20]) pradānaṃ prāg ṛtoḥ(ṛtu) |(GautSt_18.21 [= GautAA_2.9.21]) aprayacchan doṣī |(GautSt_18.22 [= GautAA_2.9.22]) prāg vāsasaḥ pratipatter ity eke |(GautSt_18.23 [= GautAA_2.9.23]) dravyādānaṃ vivāhasiddhyarthaṃ dharmatantrasaṃyogeca śūdrāt |(GautSt_18.24 [= GautAA_2.9.24]) anyatrāpi śūdrād bahupaśor hīnakarmaṇaḥ |(GautSt_18.25 [= GautAA_2.9.25]) śatagor anāhitāgneḥ |(GautSt_18.26 [= GautAA_2.9.26]) sahasragoś cāsomapāt |(GautSt_18.27 [= GautAA_2.9.27]) saptamīṃ cābhuktvāanicayāya |(GautSt_18.28 [= GautAA_2.9.28]) apy ahīnakarmabhyaḥ |(GautSt_18.29 [= GautAA_2.9.29]) ācakṣīta rājñā pṛṣṭaḥ |(GautSt_18.30 [= GautAA_2.9.30]) tena hi bhartavyaḥ śrutaśīlasaṃpannaś cet |(GautSt_18.31 [= GautAA_2.9.31]) dharmatantrapīḍāyām tasyākaraṇe doṣo |(GautSt_18.32 [= GautAA_2.9.32]) ukto varṇadharmaś cāśramadharmaś ca |(GautSt_19.1 [= GautAA_3.1.1]) atha khalv ayaṃ puruṣo yāpyena karmaṇā lipyate yathaitad ayājyayājanam abhakṣyabhakṣaṇam avadyavadanaṃśiṣṭasyākriyā pratiṣiddhasevanam iti |(GautSt_19.2 [= GautAA_3.1.2]) tatra prāyaścittaṃ kuryāt na kuryād iti mīmāṃsante |(GautSt_19.3 [= GautAA_3.1.3]) na kuryād ity āhuḥ |(GautSt_19.4 [= GautAA_3.1.4]) na hi karma kṣīyata iti |(GautSt_19.5 [= GautAA_3.1.5]) kuryād ity aparam |(GautSt_19.6 [= GautAA_3.1.6]) punaḥstomeneṣṭvā punaḥ savanam āyāntīti vijñāyate |(GautSt_19.7 [= GautAA_3.1.7]) vrātyastomaiś ceṣṭvā |(GautSt_19.8 [= GautAA_3.1.8]) tarati sarvaṃ pāpmānaṃ tarati brahmahatyāṃyo,aśvamedhena yajate |(GautSt_19.9 [= GautAA_3.1.9]) agniṣṭutābhiśasyamānaṃ yājayed iti ca |(GautSt_19.10 [= GautAA_3.1.10]) tasya niṣkrayaṇāni japas tapo homa upavāso dānam |(GautSt_19.11 [= GautAA_3.1.11]) upaniṣado vedāntaḥ sarvacchandaḥsu saṃhitā madhūnyaghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājatarauhine sāmanībṛhadrathantare puruṣagatir mahānāmnyo mahāvairājaṃ mahādivākīrtyaṃjyeṣṭhasāmnām anyatamad bahiṣpavamānaṃ kūṣmāṇḍāni pāvamānyaḥsāvitrī ceti pāvamānāni |(GautSt_19.12 [= GautAA_3.1.12]) payovratatā śākabhakṣatā phalabhakṣatāprasṛtayāvako hiraṇyaprāśanaṃ ghṛtaprāśanaṃ somapānam itimedhyāni |(GautSt_19.13 [= GautAA_3.1.13]) sarve śiloccayāḥ sarvāḥ sravantyaḥ puṇyā hradāstīrthāny ṛṣinivāsā goṣṭhapariskandhā iti deśāḥ |(GautSt_19.14 [= GautAA_3.1.14]) brahmacaryaṃ satyavacanaṃ savaneṣūdakopasparśanamārdravastratādhaḥśāyitānāśaka iti tapāṃsi(tapas) |(GautSt_19.15 [= GautAA_3.1.15]) hiraṇyaṃ gaur vāso 'śvo bhūmis tilā ghṛtam annam itideyānīti |(GautSt_19.16 [= GautAA_3.1.16]) saṃvatsaraḥ ṣaṇmāsāś catvāras trayo vā dvauvaikaś caturviṃśatyaho dvādaśāhaḥ ṣaḍahas tryaho 'horātra itikālāḥ |(GautSt_19.17 [= GautAA_3.1.17]) etāny evānādeśe vikalpena kriyeran |(GautSt_19.18 [= GautAA_3.1.18]) enaḥsu(enas) guruṣu gurūṇi laghuṣu laghūni |(GautSt_19.19 [= GautAA_3.1.19]) kṛcchrātikṛcchrau cāndrāyaṇam iti sarvaprāyaścittaṃ |(GautSt_19.20 [= GautAA_3.1.20]) tyajet pitaraṃ(pitṛ) rājaghātakaṃ śūdrayājakaṃśūdrārthayājakaṃ vedaviplāvakaṃ bhrūṇahanaṃ yaś cāntyāvasāyibhiḥsaha saṃvased antyāvasāyinyāṃ ca |(GautSt_20.1 [= GautAA_3.2.1]) tasya vidyāgurūn yonisaṃbandhāṃś ca saṃnipātyasarvāṇy udakādīni pretakāryāṇi kuryuḥ |(GautSt_20.2 [= GautAA_3.2.2]) pātraṃ cāsya viparyasyeyuḥ |(GautSt_20.3 [= GautAA_3.2.3]) dāsaḥ karmakaro vāvakarād amedhyapātram ānīyadāsīghaṭāt pūrayitvā dakṣiṇāmukho yadā viparyasyed amukam anudakaṃkaromi iti nāmagrāham |(GautSt_20.4 [= GautAA_3.2.4]) taṃ sarve 'nvālabheran prācīnāvītino muktaśikhāḥ |(GautSt_20.5 [= GautAA_3.2.5]) vidyāguravo(guru) yonisaṃbandhāś ca vīkṣeran |(GautSt_20.6 [= GautAA_3.2.6]) apa upaspṛśya grāmaṃ praviśanti |(GautSt_20.7 [= GautAA_3.2.7]) ata uttaraṃ tena saṃbhāṣya tiṣṭhed ekarātraṃ japansāvitrīm ajñānapūrvam |(GautSt_20.8 [= GautAA_3.2.8]) jñānapūrvaṃ ca trirātram |(GautSt_20.9 [= GautAA_3.2.9]) yas tu prāyaścittena śudhyet tasmiñ śuddheśātakumbhamayaṃ pātraṃ puṇyatamād dhradāt pūrayitvā sravantībhyovā tata enam apa upasparśayeyuḥ |(GautSt_20.10 [= GautAA_3.2.10]) athāsmai tatpātram dadyus tatapratigṛhya japecśāntā dyauḥ śāntā pṛthivī śāntaṃ śivam antarikṣaṃ yo rocanastābhamam gṛhṇāmiiti |(GautSt_20.11 [= GautAA_3.2.11]) etair yajurbhiḥ pāvamānībhis taratsamandībhiḥkūṣmāṇḍaiś cājyaṃ juhuyād |(GautSt_20.12 [= GautAA_3.2.12a]) hiraṇyaṃ brāhmaṇāyadadyāt |(GautSt_20.13a [= GautAA_3.2.12b]) gāṃ vā |(GautSt_20.13b [= GautAA_3.2.13]) ācāryāya ca |(GautSt_20.14 [= GautAA_3.2.14]) yasya tu prāṇāntikaṃ prāyaścittaṃ sa mṛtaḥśudhyet |(GautSt_20.15 [= GautAA_3.2.15]) sarvāṇy eva tasminn udakādīni pretakarmāṇi kuryuḥ |(GautSt_20.16 [= GautAA_3.2.16]) etad eva śāntyudakaṃ sarveṣūpapātakeṣusarveṣūpapātakeṣu |(GautSt_20.17 [= GautAA_3.2.17]) brahmahasurāpagurutalpagamātṛpitṛyonisaṃbandhāgastenanāstikaninditakarmābhyāsipatitātyāgyapatitatyāginaḥ patitāḥ |(GautSt_21.1 [= GautAA_3.3.1]) pātakasaṃyojakāś ca |(GautSt_21.2 [= GautAA_3.3.2]) taiś cābdaṃ samācaran |(GautSt_21.3 [= GautAA_3.3.3]) dvijātikarmabhyo hāniḥ patanam |(GautSt_21.4 [= GautAA_3.3.4]) tathā paratra cāsiddhiḥ |(GautSt_21.5 [= GautAA_3.3.5]) tam eke narakam |(GautSt_21.6 [= GautAA_3.3.6]) trīṇi prathamāny anirdeśyāny anu |(GautSt_21.7 [= GautAA_3.3.7]) na strīṣv agurutalpaṃ patatīty eke |(GautSt_21.8 [= GautAA_3.3.8]) bhrūṇahani hīnavarṇasevāyāṃ ca strīpatati |(GautSt_21.9 [= GautAA_3.3.9]) kauṭasākṣyaṃ rājagāmi paiśunam guroranṛtābhiśaṃsanaṃ mahāpātakasamāni |(GautSt_21.10 [= GautAA_3.3.10]) apaṅktyānāṃ prāgdurbālādgohantṛbrahmaghnatanmātrakṛdavakīrṇipatitasāvitrīkeṣūpapātakam |(GautSt_21.11 [= GautAA_3.3.11]) ajñānād andhyāpanād ṛtvigācāryaupatanīyasevāyāṃ ca heyau |(GautSt_21.12 [= GautAA_3.3.12]) anyatra hānāt patati |(GautSt_21.13 [= GautAA_3.3.13]) tasya ca pratigrahītety eke |(GautSt_21.14 [= GautAA_3.3.14]) na karhicin mātāpitror(mātṛpitṛ) avṛttiḥ |(GautSt_21.15 [= GautAA_3.3.15]) dāyaṃ tu na bhajeran |(GautSt_21.16 [= GautAA_3.3.16]) brāhmanābhiśaṃsane doṣas tāvān |(GautSt_21.17 [= GautAA_3.3.17]) dvir anenasi |(GautSt_21.18 [= GautAA_3.3.18]) durbalahiṃsāyāṃ ca vimocane śaktaś cet |(GautSt_21.19 [= GautAA_3.3.19]) abhikruddhāvagoraṇaṃ brāhmaṇasya varṣaśatamasvargyam |(GautSt_21.20 [= GautAA_3.3.20]) nighāte sahasram |(GautSt_21.21 [= GautAA_3.3.21]) lohitadarśane yāvatas tatpraskandya pāṃsūnsaṃgṛhṇīyāt |(GautSt_21.22 [= GautAA_3.3.22]) prāyaścittam |(GautSt_22.1 [= GautAA_3.4.1]) agnau saktir brahmaghnas trir avacchātasya |(GautSt_22.2 [= GautAA_3.4.2]) lakṣyaṃ vā syāt janye śastrabhṛtām |(GautSt_22.3 [= GautAA_3.4.3]) khaṭvāṅgakapālapāṇir vā dvādaśa saṃvatsarānbrahmacārī bhaikṣāya grāmaṃ praviśet karmācakṣāṇaḥ |(GautSt_22.4 [= GautAA_3.4.4]) patho 'pakrāmet saṃdarśanād āryasya |(GautSt_22.5 [= GautAA_3.4.5]) sthānāsanābhyāṃ viharan savaneṣūdakopasparśīśudhyet |(GautSt_22.6 [= GautAA_3.4.6]) prāṇalābhe vā tannimitte brāhmaṇasya |(GautSt_22.7 [= GautAA_3.4.7]) dravyāpacaye tryavaraṃ pratirāddhaḥ |(GautSt_22.8 [= GautAA_3.4.8]) aśvamedhāvabhṛthe vā |(GautSt_22.9 [= GautAA_3.4.9]) anyayajñe 'py agniṣṭudantaś cet |(GautSt_22.10 [= GautAA_3.4.10]) sṛṣṭaś ced brāhmaṇavadhe 'hatvāpi |(GautSt_22.11 [= GautAA_3.4.11]) ātreyyāś caivam |(GautSt_22.12 [= GautAA_3.4.12]) garbhe cāvijñāte |(GautSt_22.13 [= GautAA_3.4.13]) rājanyavadhe ṣaḍvārṣikaṃ prākṛtaṃ brahmacaryamṛṣabhaikasahasrāś ca gā dadyāt |(GautSt_22.14 [= GautAA_3.4.14]) vaiśye tu traivārṣikam ṛṣabhaikaśatāś ca gādadyād |(GautSt_22.15 [= GautAA_3.4.15]) śūdre saṃvatsaram ṛṣabhaikādaśāś ca gā dadyāt |(GautSt_22.16 [= GautAA_3.4.16]) anātreyyāṃ caivam |(GautSt_22.17 [= GautAA_3.4.17]) gāṃ ca vaiśyavat |(GautSt_22.18 [= GautAA_3.4.18]) maṇḍūkanakulakākabimbadaharamūṣakaśvahiṃsāsuca |(GautSt_22.19 [= GautAA_3.4.19]) asthanvatām sahasraṃ hatvā |(GautSt_22.20 [= GautAA_3.4.20]) anasthimatām anaḍudbhāre(anaḍuh) ca |(GautSt_22.21 [= GautAA_3.4.21]) api vāsthanvatām ekaikasmin kiṃcid dadyāt |(GautSt_22.22 [= GautAA_3.4.22]) ṣaṇḍhe palālabhāraḥ sīsamāṣaś ca |(GautSt_22.23 [= GautAA_3.4.23]) varāhe ghṛtadhaṭaḥ |(GautSt_22.24 [= GautAA_3.4.24]) sarpe lohadaṇḍaḥ |(GautSt_22.25 [= GautAA_3.4.25]) brahmabandhvāṃ calanāyāṃ nīlaḥ |(GautSt_22.26 [= GautAA_3.4.26]) vaiśikena kiṃcit |(GautSt_22.27 [= GautAA_3.4.27]) talpānnadhanalābhavadheṣu pṛthagvarṣāṇi |(GautSt_22.28 [= GautAA_3.4.28]) dve paradāre |(GautSt_22.29 [= GautAA_3.4.29]) trīṇi śrotriyasya |(GautSt_22.30 [= GautAA_3.4.30]) dravyalābhe cotsargaḥ |(GautSt_22.31 [= GautAA_3.4.31]) yathāsthānaṃ vā gamayet |(GautSt_22.32 [= GautAA_3.4.32]) pratiṣiddhamantrayoge sahasravākaś cet |(GautSt_22.33 [= GautAA_3.4.33]) agnyutsādinirākṛtyupapātakeṣu caivam |(GautSt_22.34 [= GautAA_3.4.34]) strī yāticāriṇī guptā piṇḍaṃ tu labheta |(GautSt_22.35 [= GautAA_3.4.35]) amānuṣīṣu govarjaṃ strīkṛte kūṣmāṇḍair ghṛtahomoghṛtahomaḥ |(GautSt_22.36 [= GautAA_3.4.36]) surāpasya brāhmaṇasyoṣṇām āsiñceyuḥ surām āsyemṛtaḥ śudhyet |(GautSt_23.1 [= GautAA_3.5.1]) amatyā pāne payo ghṛtam udakaṃ vāyuṃ pratitryahaṃtaptāni sa kṛcchras tato 'sya saṃskāraḥ |(GautSt_23.2 [= GautAA_3.5.2]) mūtrapurīṣaretasāṃ ca prāśane |(GautSt_23.3 [= GautAA_3.5.3]) śvāpadoṣṭrakharāṇāṃ cāṅgasya |(GautSt_23.5 [= GautAA_3.5.4]) grāmyakukkuṭasūkarayoś ca |(GautSt_23.5 [= GautAA_3.5.5]) gandhāghrāṇe surāpasya prāṇāyāmā ghṛtaprāśanaṃ ca |(GautSt_23.6 [= GautAA_3.5.6]) pūrvaiś ca daṣṭasya |(GautSt_23.7 [= GautAA_3.5.7]) tapte lohaśayane gurutalpagaḥ śayīta |(GautSt_23.8 [= GautAA_3.5.8]) sūrmīṃ vā śliṣyejjvalantīm |(GautSt_23.9 [= GautAA_3.5.9]) liṅgaṃ vā savṛṣaṇam utkṛtya añjalāv ādhāyadakṣiṇāpratīcīṃ vrajed ajihmam ā śarīranipātāt |(GautSt_23.10 [= GautAA_3.5.10]) mṛtaḥ śudhyet |(GautSt_23.11 [= GautAA_3.5.11]) sakhīsayonisagotrāśiṣyabhāryāsu sunuṣāyāṃ gavi cagurutalpasamaḥ |(GautSt_23.12 [= GautAA_3.5.12]) avakara ity eke |(GautSt_23.13 [= GautAA_3.5.13]) śvabhir ādayed rājā nihīnavarṇagamane striyaṃprakāśam |(GautSt_23.14 [= GautAA_3.5.14]) pumāṃsaṃ ghātayet(han) |(GautSt_23.15 [= GautAA_3.5.15]) yathoktaṃ vā |(GautSt_23.16 [= GautAA_3.5.16]) gardabhenāvakīrṇī nirṛtiṃ catuṣpathe yajet |(GautSt_23.17 [= GautAA_3.5.17]) tasyājinam ūrdhvabālaṃ paridhāya lohitapatraḥ saptagṛhān bhakṣaṃ caretkarmācakṣāṇaḥ |(GautSt_23.18 [= GautAA_3.5.18]) saṃvatsareṇa śudhyet |(GautSt_23.19 [= GautAA_3.5.19]) retaḥskandane bhaye roge svapne 'gnīndhanabhaikṣacaraṇāni saptarātram akṛtvājyahomaḥ samidho vāretasyābhyām |(GautSt_23.20 [= GautAA_3.5.20]) sūryābhyudito brahmacārī tiṣṭhed(sthā) aharabhuñjāno 'bhyastamitaś ca rātriṃ japan sāvitrīm |(GautSt_23.21 [= GautAA_3.5.21]) aśuciṃ dṛṣṭvā ādityam īkṣeta prāṇāyāmaṃ kṛtvā |(GautSt_23.22 [= GautAA_3.5.22]) abhojyabhojane 'medhyaprāśane vā niṣpurīṣībhāvaḥ |(GautSt_23.23 [= GautAA_3.5.23]) trirātrāvaram abhojanam |(GautSt_23.24 [= GautAA_3.5.24]) saptarātraṃ vā svayaṃśīrṇāny upabhuñjānaḥphalāny anatikrāman |(GautSt_23.25 [= GautAA_3.5.25]) prākpañcanakhebhyaś chardanaṃ ghṛtaprāśanaṃ ca |(GautSt_23.26 [= GautAA_3.5.26]) ākrośānṛtahiṃsāsu trirātraṃ paramaṃ tapaḥ |(GautSt_23.27 [= GautAA_3.5.27]) satyavākye vāruṇīmānavībhir homaḥ |(GautSt_23.28 [= GautAA_3.5.28]) vivāhamaithunanarmārtasaṃyogeṣv adoṣam eke 'nṛtam |(GautSt_23.29 [= GautAA_3.5.29]) na tu khalu gurvartheṣu |(GautSt_23.30 [= GautAA_3.5.30]) sapta puruṣānitaś ca parataś ca hanti manasāpiguror(guru) anṛtaṃ vadann alpeṣv apy artheṣu |(GautSt_23.31 [= GautAA_3.5.31]) antyāvasāyinīgamane kṛcchrābdaḥ |(GautSt_23.32 [= GautAA_3.5.32]) amatyā dvādaśarātraḥ |(GautSt_23.33 [= GautAA_3.5.33]) udakyāgamane trirātras |(GautSt_23.34 [= GautAA_3.5.34]) rahasyaṃ prāyaścittam avikhyātadoṣasya |(GautSt_24.1 [= GautAA_3.6.1]) caturṛcaṃ taratsamandīty apsu japed apratigrāhyaṃpratijighṛkṣan pratigṛhya vā |(GautSt_24.2 [= GautAA_3.6.2]) abhojyaṃ bubhukṣamāṇaḥ pṛthivīm āvapet |(GautSt_24.3 [= GautAA_3.6.3]) ṛtvantarāramaṇa udakopasparśanāc chuddhim eke |(GautSt_24.4 [= GautAA_3.6.4]) strīṣu |(GautSt_24.5 [= GautAA_3.6.5]) payovrato vā daśarātraṃ ghṛtena dvitīyam adbhistṛtīyaṃ divādiṣv ekabhaktiko jalaklinnavāsā lomāni nakhāni tvacammāṃsaṃ śoṇitaṃ snāyvasthi majjānam iti homā ātmano mukhe mṛtyor āsyejuhomīty antataḥ sarveṣāṃ prāyaścittaṃ bhrūṇahatyāyāḥ |(GautSt_24.6 [= GautAA_3.6.6]) athānyat |(GautSt_24.7 [= -]) ukto niyamaḥ |(GautSt_24.8 [= GautAA_3.6.7]) agne tvaṃ pārayeti (rv 1,189.2) mahāvyāhṛtibhirjuhuyāt kūṣmāṇḍaiś cājyam |(GautSt_24.9 [= GautAA_3.6.8]) tadvrata eva vā brahmahatyāsurāpānasteyagurutalpeṣuprāṇāyāmais tānto 'ghamarṣaṇaṃ japan samam aśvamedhāvabhṛthenedaṃca prāyaścittam |(GautSt_24.10 [= GautAA_3.6.9]) sāvitrīṃ vā sahasrakṛtva āvartayan punītehaivātmānam |(GautSt_24.11 [= GautAA_3.6.10]) antarjale vāghamarṣaṇaṃ trir āvartayansarvapāpebhyo vimucyate |(GautSt_24.12 [= GautAA_3.6.11]) tad āhuḥ katidhāvakīrṇī praviśatīti |(GautSt_25.1 [= GautAA_3.7.1]) marutaḥ prāṇenendre balena bṛhaspatiṃbrahmavarcasenāgnim evetareṇa sarveṇeti |(GautSt_25.2 [= GautAA_3.7.2]) so 'māvāsyāyāṃ niśy agnim upasamādhāyaprāyaścittājyāhutīr juhoti |(GautSt_25.3 [= GautAA_3.7.3]) kāmāvakīrṇo 'smy avakīrṇo 'smi kāmakāmāyasvāhā | kāmābhidugdho 'smi abhidugdho 'smi kāmakāmāya svāhetisamidham ādhāya anuparyukṣya yajñavāstu kṛtvopotthāyasamāsiñcatu ity etayā trir upatiṣṭheta |(GautSt_25.4 [= GautAA_3.7.4]) traya ime lokā eṣāṃ lokānām abhijityā abhikrāntyāiti |(GautSt_25.5 [= GautAA_3.7.5]) etad evaikeṣām karmādhikṛtya yo 'prayata iva syāt saitthaṃ juhuyād ittham anumantrayeta varo dakṣiṇeti prāyaścittamaviśeṣāt |(GautSt_25.6 [= GautAA_3.7.6]) anārjavapaiśunapratiṣiddhācārānādyaprāśaneṣu śūdrāyāṃ ca retaḥ siktvā(sic) ayonau(yoni) ca doṣavati ca karmaṇy apisaṃdhipūrve 'bliṅgābhir apa upaspṛśed vāruṇībhir anyair vāpavitraiḥ |(GautSt_25.7 [= GautAA_3.7.7]) pratiṣiddhavāṅmanasāpacāre vyāhṛtayaḥ pañcasatyāntāḥ |(GautSt_25.8 [= GautAA_3.7.8]) sarvāsv apo vācāmed ahaś ca mādityāś ca punātuiti prātā rātriś ca mā varuṇaś ca punātv iti sāyam |(GautSt_25.9 [= GautAA_3.7.9]) aṣṭo vā samidha ādadhyād devakṛtasyeti hutvāeva sarvasmād enaso mucyate |(GautSt_25.10 [= GautAA_3.7.10]) athātaḥ kṛcchrān vyākhyāsyāmaḥ |(GautSt_26.1 [= GautAA_3.8.1]) haviṣyān prātar āśān bhuktvā tisro rātrīrnāśnīyāt |(GautSt_26.2 [= GautAA_3.8.2]) athāparaṃ try ahaṃ naktaṃ bhuñjīta |(GautSt_26.3 [= GautAA_3.8.3]) athāparaṃ try ahaṃ na kaṃcana yāceta |(GautSt_26.4 [= GautAA_3.8.4]) athāparaṃ try aham upavaset |(GautSt_26.5 [= GautAA_3.8.5]) tiṣṭhed(sthā) ahani rātrāv āsīta kṣiprakāmaḥ |(GautSt_26.6 [= GautAA_3.8.6]) satyaṃ vadet |(GautSt_26.7 [= GautAA_3.8.7]) anāryair na saṃbhāṣeta |(GautSt_26.8 [= GautAA_3.8.8]) rauravayaudhājape nityaṃ prayuñjīta(prayuj) |(GautSt_26.9 [= GautAA_3.8.9]) anusavanam udakopasparśanam āpo hi ṣṭhetitisṛbhiḥ pavitravatībhir mārjayīta(mṛj) hiraṇyavarṇāḥ śucayaḥ(śuci)pāvakā ity aṣṭābhiḥ |(GautSt_26.10 [= GautAA_3.8.10]) athodakatarpaṇam |(GautSt_26.11 [= GautAA_3.8.11]) namo 'hamāya mohamāya maṃhamāya dhanvate tāpasāyapunarvasave namaḥ | namo mauñjyāyorvyāya vasuvindāya sārvavindāyanamaḥ | namaḥ pārāya supārāya mahāpārāya vārayiṣṇave namaḥ | namorudrāya paśupataye mahate devāya tryambakāyaikacarāyādhipatayeharāya(hari) śarvāyeśānāyogrāya vajriṇe ghṛṇine kapardine namaḥ | namaḥ sūryāyādityāya namaḥ | namo nīlagrīvāya śitikaṇṭhāya namaḥ | namaḥ kṛṣṇāya piṅgalāya namaḥ | namo jyeṣṭhāya vṛddhāyendrāyaharikeśāyordhvaretase namaḥ | namaḥ satyāya pāvakāya pāvakavarṇāyakāmāya kāmarūpiṇe namaḥ | namo dīptāya dīptarūpiṇe namaḥ | namastīkṣṇāya tīkṣṇarūpiṇe namaḥ | namaḥ sobhyāya supuruṣāyamahāpuruṣāya madhyamapuruṣāyottamapuruṣāya brahmacāriṇe namaḥ | namaścandralalāṭāya kṛttivāsase namaḥ |(GautSt_26.12 [= GautAA_3.8.12]) etad evādityopasthānam |(GautSt_26.13 [= GautAA_3.8.13]) etā evājyāhutayaḥ |(GautSt_26.14 [= GautAA_3.8.14]) dvādaśarātrasyānte caruṃ śrapayitvā(śrā) etābhyodevatābhyo juhuyāt |(GautSt_26.15 [= GautAA_3.8.15]) agnaye(agni) svāhā somāya svāhāgniṣomābhyāmindrāgnibhyām indrāya viśvebhyo devebhyo brahmaṇe prajāpataye 'gnayesviṣṭakṛta iti |(GautSt_26.16 [= GautAA_3.8.16]) tato brāhmaṇatarpaṇam |(GautSt_26.17 [= GautAA_3.8.17]) etenaivātikṛcchro vyākhyātaḥ |(GautSt_26.18 [= GautAA_3.8.18]) yāvat sakṛd ādadīta(ādā) tāvad aśnīyāt |(GautSt_26.19 [= GautAA_3.8.19]) abbhakṣas tṛtīyaḥ sa kṛcchrātikṛcchraḥ |(GautSt_26.20 [= GautAA_3.8.20]) prathamaṃ caritvā śuciḥ pūtaḥ karmaṇyo bhavati |(GautSt_26.21 [= GautAA_3.8.21]) dvitīyaṃ caritvā yatkiṃcid anyan mahāpātakebhyaḥpāpaṃ kurute tasmāt pramucyate |(GautSt_26.22 [= GautAA_3.8.22]) tṛtīyaṃ caritvā sarvasmād enaso mucyate |(GautSt_26.23 [= GautAA_3.8.23]) athaitāṃs trīn kṛcchrāṃś caritvā sarveṣu vedeṣusnāto bhavati sarvair devair jñāto bhavati |(GautSt_26.24 [= GautAA_3.8.24]) yaś caivaṃ veda |(GautSt_26.25 [= GautAA_3.8.25]) athātaś cāndrāyaṇam |(GautSt_27.1 [= GautAA_3.9.1]) tasyokto vidhiḥ kṛcchre |(GautSt_27.2 [= GautAA_3.9.2]) vapanaṃ vrataṃ caret |(GautSt_27.3 [= GautAA_3.9.3]) śvobhūtāṃ paurṇamāsīm upavaset |(GautSt_27.4 [= GautAA_3.9.4]) āpyāyasva (rv 1,91.17) saṃ te payāṃsi (rv 1,91.18) navonava (rv 10,85.19) iti caitābhis tarpaṇam ājyahomo haviṣaś cānumantraṇamupasthānaṃ candramasaḥ |(GautSt_27.5 [= GautAA_3.9.5]) yad devā devaheḍanam iti catasṛbhirjuhuyāt |(GautSt_27.6 [= GautAA_3.9.6]) devakṛtasyeti cānte samidbhiḥ |(GautSt_27.7 [= GautAA_3.9.7]) oṃ bhūr bhuvaḥ svas tapaḥ satyaṃ yaśaḥ śrīr ūrgiḍaujas tejo varcaḥ puruṣo dharmaḥ śiva ity etair grāsānumantraṇaṃpratimantraṃ manasā |(GautSt_27.8 [= GautAA_3.9.8]) namaḥ svāheti vā sarvān |(GautSt_27.9 [= GautAA_3.9.9]) grāsapramāṇam āsyāvikāreṇa |(GautSt_27.10 [= GautAA_3.9.10]) carubhaikṣasaktukaṇayāvakaśākapayodadhighṛtamūlaphalodakānihavīṃsyuttarottaraṃ praśastāni |(GautSt_27.11 [= GautAA_3.9.11]) paurṇamāsyāṃ pañcadaśa grāsān bhuktvāekāpacayenāparapakṣam aśnīyāt |(GautSt_27.12 [= GautAA_3.9.12]) amāvāsyāyām upoṣyaikopacayenapūrvapakṣam |(GautSt_27.13 [= GautAA_3.9.13]) viparītam ekeṣām |(GautSt_27.14 [= GautAA_3.9.14]) evaṃ cāndrāyaṇo māsaḥ |(GautSt_27.15 [= GautAA_3.9.15]) evam āptvā vipāpo vipāpmā sarvam eno(enas)hanti |(GautSt_27.16 [= GautAA_3.9.16]) dvitīyam āptvā daśa pūrvān daśa parān ātmānaṃcaikaviṃśaṃ paṅktiṃ ca punāti |(GautSt_27.17 [= GautAA_3.9.17]) saṃvatsaraṃ cāptvā candramasaḥ salokatām āpnotisalokatām āpnoti |(GautSt_27.18 [= GautAA_3.9.18]) ūrdhavaṃ pituḥ(pitṛ) putrā rikthaṃ bhajeran |(GautSt_28.1 [= GautAA_3.10.1]) nivṛtte rajasi mātur(mātṛ) jīvaticecchati |(GautSt_28.2 [= GautAA_3.10.2]) sarvaṃ vā pūrvajasyetarān bibhṛyāt pitṛvat |(GautSt_28.3 [= GautAA_3.10.3]) vibhāge tu dharmavṛddhiḥ |(GautSt_28.4 [= GautAA_3.10.4]) viṃśatibhāgo jyeṣṭhasya mithunam ubhayatodadyukto rathogovṛṣaḥ |(GautSt_28.5 [= GautAA_3.10.5]) kāṇakhorakūṭavaṇetā madhyamasyānekāścet |(GautSt_28.6 [= GautAA_3.10.6]) avir dhānyāyasī gṛhamano yuktaṃ catuṣpādaṃcaikaikaṃ yavīyasaḥ |(GautSt_28.7 [= GautAA_3.10.7]) samadhā cetaratsarvam |(GautSt_28.8 [= GautAA_3.10.8]) dvyaṃśī vā pūrvajasya |(GautSt_28.9 [= -]) ekaikam itareṣām |(GautSt_28.10 [= -]) ekaikaṃ vā dhanarūpaṃ kāmyaṃ pūrvaḥ pūrvolabhate |(GautSt_28.11 [= GautAA_3.10.9]) daśakaṃ paśūnām |(GautSt_28.12 [= GautAA_3.10.10]) naikaśaphadvipadām |(GautSt_28.13 [= GautAA_3.10.11]) ṛṣabho 'dhiko jyeṣṭhasya |(GautSt_28.14 [= GautAA_3.10.12]) ṛṣabhaṣoḍaśā jyaiṣṭhineyasya |(GautSt_28.15 [= GautAA_3.10.13]) samadhā vājyaiṣṭhineyena yavīyasām |(GautSt_28.16 [= GautAA_3.10.14]) pratimātṛ vā svasvavarge bhāgaviśeṣaḥ |(GautSt_28.17 [= GautAA_3.10.15]) pitotsṛjet putrikāṃ anapatyo 'gniṃprajāpatiṃ ceṣṭvāsmadartham apatyam iti saṃvādya |(GautSt_28.18 [= GautAA_3.10.16]) abhisaṃdhimātrāt putrikety ekeṣām |(GautSt_28.19 [= GautAA_3.10.17]) tatsaṃśayān nopayacched abhrātṛkām |(GautSt_28.20 [= GautAA_3.10.18]) piṇḍagotrarṣisaṃbandhā rikthaṃ bhajeran strīvānapatyasya |(GautSt_28.21 [= GautAA_3.10.19]) bījaṃ vā lipseta |(GautSt_28.22 [= GautAA_3.10.20]) devaravatyām anyajātam abhāgam |(GautSt_28.23 [= GautAA_3.10.21]) strīdhanaṃ duhitṛṛṇām aprattānām apratiṣṭhitāṇāṃ ca |(GautSt_28.24 [= GautAA_3.10.22]) bhaginīśulkaḥ sodaryāṇām ūrdhvaṃ mātuḥ(mātṛ) |(GautSt_28.25 [= GautAA_3.10.23]) pūrvaṃ caike |(GautSt_28.26 [= GautAA_3.10.24]) asaṃsṛṣṭivibhāgaḥ pretānāṃ jyeṣṭhasya |(GautSt_28.27 [= GautAA_3.10.25]) saṃsṛṣṭini prete saṃsṛṣṭī rikthabhāk |(GautSt_28.28 [= GautAA_3.10.26]) vibhaktajaḥ pitryam eva |(GautSt_28.29 [= GautAA_3.10.27]) svayam arjitam avaidyebhyo vaidyaḥ kāmaṃ na dadyāt |(GautSt_28.30 [= GautAA_3.10.28]) avaidyāḥ samaṃ vibhajeran |(GautSt_28.31 [= GautAA_3.10.29]) putrāaurasakṣetrajadattakṛtrimagūḍhotpannāpaviddhā rikthabhājaḥ |(GautSt_28.32 [= GautAA_3.10.30]) kānīnasahoḍhapaunarbhavaputrikāputrasvayaṃdattakrītā gotrabhājaḥ |(GautSt_28.33 [= GautAA_3.10.31]) caturthāṃśina aurasādyabhāve |(GautSt_28.34 [= GautAA_3.10.32]) brāhmaṇasya rājanyāputro jyeṣṭho guṇasaṃpannastulyabhāk |(GautSt_28.35 [= GautAA_3.10.33]) jyeṣṭhāṃśahīnam anyat |(GautSt_28.36 [= GautAA_3.10.34]) rājanyāvaiśyāputrasamavāye yathā sabrāhmaṇīputreṇa |(GautSt_28.37 [= GautAA_3.10.35]) kṣatriyāc cet |(GautSt_28.38 [= GautAA_3.10.36]) śūdrāputro 'py anapatyasya śuśrūṣuś cel labhatevṛttimūlam antevāsividhinā |(GautSt_28.39 [= GautAA_3.10.37]) savarṇāputro 'py anyāyyavṛtto na labhetaikeṣām |(GautSt_28.40 [= GautAA_3.10.38]) śrotriyā brāhmaṇasyānapatyasya rikthaṃ bhajeran |(GautSt_28.41 [= GautAA_3.10.39]) rājetareṣām |(GautSt_28.42 [= GautAA_3.10.40]) jaḍaklībau bhartavyau |(GautSt_28.43 [= GautAA_3.10.41]) apatyaṃ jaḍasya bhāgārham |(GautSt_28.44 [= GautAA_3.10.42]) śūdrāputravat pratilomāsu |(GautSt_28.45 [= GautAA_3.10.43]) udakayogakṣemakṛtānneṣv avibhāgaḥ |(GautSt_28.46 [= GautAA_3.10.44]) strīṣu ca saṃyuktāṣu |(GautSt_28.47 [= GautAA_3.10.45]) anājñāte daśāvaraiḥ śiṣṭair ūhavidbhir alubdhaiḥ praśastaṃ kāryam |(GautSt_28.48 [= GautAA_3.10.46]) catvāraś caturṇāṃ pāragā vedānāṃ prāg uttamāttraya āśramiṇaḥ pṛthag dharmavidas traya etān daśāvarān pariṣad ity ācakṣate |(GautSt_28.49 [= GautAA_3.10.47]) asambhave tv eteṣāṃ śrotriyo vedavicchiṣṭovipratipattau yad āha |(GautSt_28.50 [= GautAA_3.10.48]) yato 'yam aprabhavo bhūtānāṃ hiṃsānugrahayogeṣu |(GautSt_28.51 [= GautAA_3.10.49]) dharmiṇāṃ viśeṣeṇa svargaṃ lokaṃ dharmavid āpnotijñānābhiniveśābhyām |(GautSt_28.52 [= GautAA_3.10.50]) iti dharmo dharmaḥ |(GautAA_3,10.51)