Ekādaśamukhahṛdaya # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_ekAdazamukhahRdaya.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Somadeva Vasudeva ## Contribution: Somadeva Vasudeva ## Date of this version: 2020-07-31 ## Source: - Nalinaksha Dutt: Giglit Manuscripts, Vol. 1, pp. 35--40 Srinagar 1939. (Kashmir Series of Texts and Studies, 71,1). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Ekādaśamukhahṛdaya = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from ekmuhr_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Ekadasamukhahrdayam based on Nalinaksha Dutt: Giglit Manuscripts, Vol. 1, pp. 35--40 Srinagar 1939. (Kashmir Series of Texts and Studies, 71,1) Input by Somadeva Vasudeva ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text oṃ namaḥ sarvabuddhabodhisattvebhyaḥ // ñ1.1 evaṃ mayā śru[tam eka{smin}?] samaye bhagavāṃ cchrāvastyāṃ viharati sma, karī[ṭe ma]ṇḍalavāṭe\var{karī[ṭema]ṇḍalavāṭe\lem \cod; karī[ma]ṇḍale ca \dutt} / ñ1.2 atha khalv āryāvalokiteśvaro bodhisa[ttvo] mahāsattvo 'nekavidyādharakoṭīniyutaśatasaha[sreṇa] parivṛto yena bhagavāṃs tenopasamakrāmad ñ1.3 upasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ pradakṣiṇīkṛtvā\var{#kṛtvā\lem \cod; #kṛtya \dutt} kānte nyasīda bhagavantam etad avocat / ñ1.4 idaṃ mama bhagavann ekādaśamukhaṃ nāma hṛdayam ekādaśabhi [kalpako]ṭībhir bhāṣitam / ñ1.5 ahaṃ caitarhi\var{caitarhi\lem \cod; cet tarhi \dutt} bhāṣiṣyāmi sarva[sattvānā]m arthāya hitāya sukhāya sarvavyādhipraśa[ma]nāya{ḥ} sarvapāpālakṣmīduḥsvapnapratinivāraṇāya sarvākālamṛtyupratinivāraṇāya aprasādānāṃ prasādanāya sarvavighnavināyakānāṃ praśamanāya / ñ1.6 nā[haṃ] bhagava(n/t) samanupaśyāmi sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyā<ḥ> prajāyā, yad anena hṛdayena rakṣe kṛte paritre parigra[he śā]ntisvastyayane daṇḍaparihare śastraparihare viṣadūṣaṇe\var{viṣa[dūṣa]ṇe \em \hidas; viṣa[prahā]ṇe \em\dutt} kṛte yaḥ kaś cid atikrame na praśame, nedaṃ [sthā]na<ṃ> vidyate; sthāpya paurāṇāṃ karma vipacyat tad asya ca kalpayato 'bhiśraddadhataḥ sarveṇa sarvaṃ na bhaviṣyati / ñ1.8 sarvabuddhastutaḥ samanvāhṛto 'yaṃ hṛdaya<ṃ>. sarvatathāgatānumodito 'yaṃ hṛdayaṃ\var{hṛdayaṃ\lem \em; hṛdaye \cod}/ ñ1.9 smarāmy ahaṃ bhagavaṃ gaṅgānadībālukāsamānāṃ kalpānāṃ pareṇa śatapadmanayanacūḍā\var{#cūḍā#\lem \cod; #cūḍa# \dutt}pratihatasaṅgavelāma\var{#saṃgavelāma**#\lem \cod; #raṅgavelakiraṇa# \dutt}rājā\var{rājā\lem \cod; rājasya \em \dutt} nāma tathāgata{ta}sya{ā} / ñ1.10 mayā tathāgatasyānti[ke] anuśrutenāyaṃ\var{anuśrutenāyaṃ\lem \em\ken; śrutam ayaṃ \dutt} hṛdayam udgṛhītaṃ\var{udgṛhītaṃ\lem \cod; udgṛhītaṃ ca \dutt} / saha pratilaṃbhe[na] daśasu dikṣu sarvatathāgatā<ḥ> sumukhībhūtā anutpattikadharmakṣāntipratilabdhāḥ / ñ1.11 evaṃ bahukaro 'yaṃ mā\ill*hṛdayaṃ tasmāt tarhi śrāddhena kulaputreṇa vā kuladuhitrā vā satkṛtyāyaṃ hṛdayaṃ sādhayitavya{ṇa}m / ananyamanasā nityaṃ sādhayitavyaṃ / ñ1.12 kālyam\var{kālyam\lem \cod; kalyam \dutt} utthāya aṣṭotaraṃ vāraśataṃ pravartayitavyam / ñ1.13 dṛṣṭadharmikā guṇā daśa parigrahīyāḥ\var{parigrahīyāḥ\lem \cod; parigrahītavyāḥ\dutt \em} / ñ1.14 katame daśa{ḥ} ? ñ1.15 [1] yad uta nirvyādhir bhaviṣyati / ñ1.16 [2] sarvata parigṛhītaś ca bhaviṣyati / ñ1.17 [3] dhanadhānyahiraṇyasaṃbharaṇam\var{#saṃbharaṇam\em \hidas ābharaṇaṃ \em \dutt} asya akṣayaṃ bhaviṣyati / ñ1.18 [4] sarvaśatravo vaśyā avamarditā bhaviṣyanti / ñ1.19 [5] rājasabhāyāṃ\var{#sabhā\lem \cod; #sabhāyāṃ \dutt} prathamam ālaṃbitavyaṃ\var{ālaṃbitavyaṃ\lem \cod; ālapitavyaṃ \dutt} maṃsyati / ñ1.20 [6] na viṣaṃ na garam na jvaraṃ na śastram kāye kramiṣyati / ñ1.21 [7] nodakena kālaṃ kariṣyati / ñ1.22 [8] nāgninā kālaṃ kariṣyati / ñ1.23 [9] nākālamṛtyunā kālaṃ\var{kālaṃ\lem \cod; kālaṃ ca \dutt} kariṣyati / %nb number 10 seems to be missing, or a different counting is required ñ1.24 apare catvāro guṇānuśaṃsā udgrahīṣyati / ñ1.25 [1] maraṇakāle tathā[gatada]rśanaṃ bhaviṣyati / ñ1.26 [2] na cāpāyeṣūpapatsyate / ñ1.27 [3] na [viṣamā]parihāreṇa kālaṃ kariṣyati / ñ1.28 [4] itaś cutaḥ sukhāvatyāṃ lokadhātāv upapatsyate smarāmy ahaṃ bhagavann it daśānāṃ gaṅgānadībāl[u]kāsamānāṃ kalpānāṃ tataḥ pareṇa paratareṇa mandāravagandho nāma tathāgato 'bhūt{a} / tatra mayā gṛhaparibhūtenāyam udgṛhīta / catvāriṃśat kalpasahasrāṇi saṃsārāḥ paścānmukhīkṛtāḥ\var{#kṛtāḥ\lem \em\dutt; #kṛtāṇi \cod} / eṣa ca mayā hṛdayaṃ pravartitvā sarvabuddhānāṃ\var{sarvabuddhānāṃ\conj \nagashima; sarvasmin \dutt} karuṇāyanajñānagarbhabodhisattvavimokṣaṃ pra[tila]bdham / \marginpar{\dutt p.38} yena\var{ye\lem \dutt; yena \cod} bandhanabaddhā ye vadhyaprāptā\var{ye\rarr badhyaprāptā repeated \dittography \cod} ye udakāgnivividhaduḥkhābhyāhatā<ḥ> tad anenāhaṃ sarvasattvānāṃ layanaṃ trāṇam śaraṇam parāyaṇaṃ bhavāmi yat\var{yat\lem \dutt; yaḥ \cod} / sarvaduṣṭayakṣarākṣasānām anayā hṛdayeṇā\var{anayā hṛdayeṇā\lem \cod\hybrid; anena hṛdayena \dutt} karṣitvā maitracittā[n] dayācittān\var{dayācittān\lem \dutt; dayācittādayācittān \cod} kṛtvānuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayāmi / evaṃ mahārthiko\var{mahārthiko\lem \cod; mahārdhiko \dutt} 'yaṃ mama bhagavat hṛ[dayam] ekavelāṃ prakāśitvā catvāro mūlāpattayaḥ kṣa[yaṃ] gacchanti\var{gacchanti\lem \dutt; gakṣanti \cod} . pañcānantaryāṇi karmāṇi niravayaṃ tanvīkariṣyati / kaḥ punar vādo yathābhāṣitaṃ pratipatsyanti / % dutt supplies ``teṣāṃ ye'' but better understand: ``why say more, these will happen as they are taught'' %sandhi dissolved from here on aneka-buddha-śata-sahasra-avaropita-kuśala-mūlā bhaviṣyanti\var{mūlā bhaviṣyanti\lem \cod; #mūlaṃ bhaviṣyati \dutt} ye śroṣyanti prāk- eva japa-sādhana-ādibhiḥ /% prāg eva: ``how much more...'' sarva-manoratham- paripūrayiṣyāmi . ye ca\var{ye ca\lem \em; yaśca \cod} caturdaśīpañcadaśī\com{dual loc. hybrid? \dutt: ``should be caturdaśyāṃ pañcadaśyāṃ''.} mām- uddiśya- upavasante\var{upavasante \cod; upavasati \dutt} {/} catvāriṃśa kalpa-sahasrāṇi saṃsārā paścāt-mukhīkariṣyanti / tena nā[madhe]yam- api grahaṇena bhagavan- saha sas- ayam- buddha-koṭī-niyuta-śata-sahasra-atireka-samam / mama nāmadheya-grahaṇena [sa]rva-sattvās- avaivartikatvaṃ prasavanti{ḥ} / sarvavyādhibhis- parimucyante\var{parimucyante\lem \cod; parimucyate \dutt} / sarva-āvaraṇebhya[s-] sarva-bhayebhyas- sarva-kāya-vāk-manas-duścaritebhyas- parimokṣyante / teṣām- eva kara-tala-gatā- buddha-bodhis- bhaviṣyati /\marginpar{\dutt p.39} bhagavān āha / sādhu sādhu kula-putra yat te\var{yat te\lem \cod; yat \dutt} sarva-sattvānām- antike- evam-rūpā\var{evaṃrūpā\lem \dutt; evaṃrūpaṃ} mahā-karuṇā / śakṣyasi tvaṃ kula-putra\var{kulaputra\lem \em; kulaputraḥ \dutt} anena- upāyena {sarva}sarva-sattvānā[m- anuttarā]yāṃ\var{sattvānām\lem \dutt; sattvān* \cod} samyak-saṃbodhau pratiṣṭhāpayitum / udgṛhītam- ca\var{udgṛhīto yaṃ \cod} [mayā] hṛdayam- anumoditam / bhāṣadhva kula-putra / tatra\var{tatra\lem \cod; tataḥ \dutt} khalu- āryāvalokiteśvaras- bodhisattvo\var{bodhisattva \dutt} utthāya- āsanāt- eka-aṃsam- uttara-āsaṅgam- kṛtvā bhagavatas- caraṇayos- praṇipatya{m} idam- hṛdayam- āvartayati sma // namas- ratnatrayāya / namas- vairocanāya tathāgatāya / namas-āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahā-kāruṇikāya{ḥ} / namas-\var{nama\lem \em; namaḥ \cod\dutt} atīta-anāgata-pratyutpa[nnebhyaḥ]\var{missing in chinese 1071} sarva-tathāgatebhyas- arhadbhyaḥ samyak-saṃbuddhebhyaḥ / oṃ diri diri\var{diri diri\lem \em; dhara dhara dhiri dhiri \dutt from tib} / dhuru dhuru / iṭṭe viṭṭe / cale cale / pracale pracale / [kusume]\var{kusume\em supplied from tib also in chinese} kusumavare / ili mili ciṭi\var{ciṭi\lem \cod; viṭi \dutt} svāhā / evam-\var{eṣa\lem evaṃ \dutt} mūla-mantra[s-] // namas- ratna-trayāya / namas- āryāvalokiteśvarāya bodhisattvāya mahāsattvāya / tat- yathā ha ha ha ha\var{ha ha ha ha\lem \cod; hā [hā hā] hā \dutt} / ime tile cile bhile khile svāhā / snāna-upaspṛśana\var{#opaspṛśana#\lem \cod; #opasparśana# \dutt}-vastra-abhyukṣipaṇa-mantras- sapta-jāpena /\com{abhyukṣipaṇa-\lem bhs for abhyukṣaṇa- or confused with \dhatu{kṣip-}.} namas- ratna-trayāya / namas- āryāvalokiteśvarāya bodhisattvā[ya ma]hāsattvāya / tat- yathā ṭuru ṭuru ha ha ha ha\var{ha ha ha ha\lem \cod; hā hā hā hā \dutt} svāhā / dhū[pa-dī]pa-nivedana-mantraḥ / namas- ratna-trayāya / namas- āryāvalokiteśvarāya bodhisattvāya mahāsattvāya / tat- yathā siri siri dhiri dhiri siri dhiri\var{siri siri \lem \em based on chinese; thiri thiri \dutt} svāhā / gandha-puṣpa-<*>upanivedana-mantras- / namas- ratna-trayāya / namas- āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahā-karuṇikāya / tat- yathā sāde sāde / sidi sidi / sudu sudu svāhā / bali-nivedana-mantras- eka-viṃśati-japena / namas- ratna-trayāya / namas- āryāvalokiteśvarāya bodhisattvāya mahāsattvāya / mahā-karuṇikāya / tat- yathā masi\var{masi\lem \cod; yasi \dutt}ddhasi cari huru icuruḥ suruḥ suru\var{suru\lem \cod; muruḥ \dutt} svāhā / homa-mantras- / anena mantreṇa jātīkāṣṭhair\var{jātīkāṣṭhair\lem \cod; jñātinaṣṭais \dutt} agnim- prajvālya dadhi-madhu-ghṛta-abhyaktānām- ahorātra-uṣitena- ekena triṃśatā homa kāryaḥ / tatas- karmaṃ\var{karmaṃ\lem \cod bh; karma \dutt} samārabhet / namas- ratna-trayāya / namas- āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahā-karuṇikāya / tat- yathā ili mili pili\var{pili\lem from chinese; \omitted \dutt} tili / tili hili svāhā / diśābandhas-\var{diśābandha\lem \em; dīpābaddha \dutt} udakena sarṣapair vā\var{sarṣapair vā\lem \em \nagashima based on chinese} bhasmanā vā sapta-jāpena / namas- ratna-trayāya / [na]mas- āryāvalokiteśvarāya bodhisattvāya mahāsattvāya / mahā-karuṇikāya / tat- yathā piṭi piṭi tiṭi tiṭi / viṭi\var{viṭi viṭi\lem \cod; siṭi siṭi viṭi viṭi chinese} viṭi gaccha gaccha bhagavan-\var{bhagavan\lem \em (illegible in photo); bhagavān \dutt} āryāvalokiteśvara sva-bhavanam- sva-bhavanam- svāhā / udake sapta-vārā parijapya caturdiśam- kṣipe\com{kṣipe\lem \cod; kṣipet \dutt; the mss's reading should mean that the sādhaka speaks these words as part of the mantra} / āryāvalokiteśvara gaccha sva-bhavanaṃḥ // end of hayagrīvāvidyā folio a different hand adds: oṃ namo ratnatrāyāyaḥ namaś caṇḍavajrapāṇa{ā}ye mahāśaktasenāpaye . tad yathā ugrāya svāhā // ati ugrāya svāhā // ugrapriyāya svāhā ugrapriyāya svāhā . % derived from "rudrapriya" etc. ?