Dvāviṃśatyavadānakathā # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_dvAviMzatyavadAnakathA.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Klaus Wille ## Contribution: Klaus Wille ## Date of this version: 2020-07-31 ## Source: - Mamiko Okada: Dvāviṃśatyavadānakathā. Ein mittelalterlicher buddhistische Text zur Spendenfrömmigkeit (Indica et Tibetica 24). Bonn : 1993. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Dvāviṃśatyavadānakathā = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from dvavims_tu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Dvavimsatyavadanakatha I. punyaprotsahanakatha II. dharmasravanaprotsahanakatha III. manusyadurlabhakatha IV. danakatha V. punyakamakatha VI. jirnoddharanabimbakatha VII. snanakatha VIII. kunkumadidanakatha IX. chattradanakatha X. dhatvavaropanakatha XI. mandalakatha XII. bhojanakatha XIII. panakatha XIV. vastrakatha XV. puspakatha XVI. pranamakatha XVII. ujjvalikadanakatha XVIII. dipakatha XIX. viharakatha XX. suvarnabhavadana XXI. vapusmanavadana XXII. candanavadana XXIII. danakatha [XXIV.] punyotsahavadanasutra Based on Mamiko Okada: Dvāviṃśatyavadānakathā. Ein mittelalterlicher buddhistische Text zur Spendenfrömmigkeit (Indica et Tibetica 24). Bonn : 1993 Input by Klaus Wille [GRETIL-Version: 2017-04-28] STRUCTURE OF REFERENCES Dak_n.n = Dvāviṃśatyavadānakathā_pariccheda(arabic).verse(arabic) MARKUP restored text passages⟨additional text from a different manuscript⟩ pagination of Okada's edition (Dak){to be deleted} Metrics: ^ = short _ = long X = short/long XX = short-short/longTRANSLITERATION ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text oṃ namo bhagavate śrīguṇasāgarāya // natvā śrīśākyaketuṃ suragaṇasahitaṃ devadevādhidevaṃ saṃsārābdheḥ plavantaṃ sakalaguṇanidhiṃ gautamaṃ buddhanātham / saṃsāre siṃhanādaṃ sakalabhayaharaṃ dharmacchatraṃ munīndraṃ vakṣye 'haṃ dharmaratnaṃ munivarakathitaṃ sarvalokābhilāṣam // dak_o.1 // tadyathāśokabhūmīndraḥ kukkuṭārāmasaṃśritam / upaguptaṃ punaḥ prāha dvāviṃśatikathotsukaḥ // dak_o.2 // bhadanta śrotum icchāmi caityasevākathāṃ śubhām / apy evaṃ dharmapīyuṣaṃ tvanmukhāmbujanirgatam // dak_o.3 // iti vijñaptim ākarṇya upaguptaḥ samādiśat / śṛṇv aśoka pravakṣyāmi dvāviṃśatyavadānakam // dak_o.4 // i. puṇyaprotsāhanakathā viharati bhagavāñ chāstā saṃbuddho lokanāyakaḥ / rājagṛhe mahodbhāse gṛddhakūṭe sukhālaye // dak_1.1 // mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhiḥ śataiḥ / mahadbhir bodhisattvaiś ca aśītyā ca sahasrakaiḥ // dak_1.2 // devadānavagandharvayakṣakiṃnaramānujaiḥ / puraskṛtyārcitas tasthau pūrṇenduḥ khe grahair iva // dak_1.3 // bhāsayan mahatā dīptyā parṣadgaṇaṃ vilokayan / trikālakalyāṇaṃ dharmaṃ dideśa parṣadāṃ punaḥ // dak_1.4 // ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svartham suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma // tadāhānanda ātmajñaḥ kṛtāñjalipuṭo mudā / sarvajñaṃ dharmarājaṃ taṃ natvā bhaktipuraḥsaraḥ // dak_1.5 // bhagavañ chrotum icchāmi narāṇāṃ hitakāmyayā / dharmāṇām uttamaṃ dharmaṃ vada vādīndra vādirāṭ // dak_1.6 // iti saṃprārthite tena śākyasiṃhas tataḥ svayam / samādhiṃ vidadhe tatra dharmasaṃdarśanaṃ varam // dak_1.7 // athāsya subhrūvivarād babhūva vinirgatā sā prahatāndhakārā / sarvāsu dikṣu pratibhāsiteva madhyāhnasūryasya gabhastimālā // dak_1.8 // athāsya śiṣyāḥ parṣadbhir bhagavantam avākiran / supuṣpair vāyunā ghūrṇā nagaṃ bālalatā iva // dak_1.9 // cacāla vasudhā sābdhiḥ ṣaḍvikārātha sācalā / papāta puṣpaṃ meghebhyo nedur vādyaṃ surarṣayaḥ // dak_1.10 // atha devagaṇāḥ sarve cāyānti gṛddhakūṭake / brahmaśaṃkaraśakrāś ca hariḥ kāmeśvarādayaḥ // dak_1.11 // asurāḥ khagagandharvāḥ kiṃnarāś ca mahoragāḥ / lokapālās tathānye 'pi dhṛtarāṣṭrādayas tathā // dak_1.12 // tatra pradakṣiṇīkṛtya bhagavantaṃ nipatya ca / devāś cānye gaṇāḥ sarve pratasthur vismayāt puraḥ // dak_1.13 // atha śrībhagavāñ chāstā vyutthāya ca samādhinā / parṣadgaṇaṃ samālokya prahasan tūṣṇīm abhūt tadā // dak_1.14 // athānando mahāvijñaḥ jñātvādhivāsanaṃ muneḥ / āsanāt sahasotthāya bhagavantam uvāca saḥ // dak_1.15 // bhagavan pātum icchāmi tvanmukhāmbhojanirgatam / vākpīyūṣaṃ tṛṣārto 'pi girijaṃ kam ivārditaḥ // dak_1.16 // kaś cin mahādhano loke vidvān bhogī ca bhāgyavān / daridro vyādhito duḥkhī śilpavān ko 'pi bāliśaḥ // dak_1.17 // suraloke gataḥ kaś cin niraye cātidāruṇe / kena karmavipākena tādṛk syād bhagavan katham // dak_1.18 // tat sarvaṃ brūhi vādīndra sarvalokahitārthaka / mayi cānugrahaṃ kṛtvā bhavāmbhodhinimagnake // dak_1.19 // evam ukte 'tha bhagavān uvāca bhikṣusattamam / sarvalokahitārthāya svaṃ prabhāvaṃ pradarśayan // dak_1.20 // mahābhāgeti sattvānāṃ yat tac ced dhṛdi rocate / ṣaṭsu gatiṣu magnānāṃ tac chṛṇuṣva śubhāśubham // dak_1.21 // śrutapūrvaṃ mahābhāga sadasac ceti jīvinām / caturyoniṣu saṃjātāḥ pṛthakkarmagatāḥ sadā // dak_1.22 // aṇḍajāḥ svedajā aupapādukāś ca jarāyujāḥ / khagādyā aṇḍajāḥ proktā mānavādyā jarāyujāḥ // dak_1.23 // svedajāḥ kṛmikīṭādyā devādyā aupapādukāḥ / dṛśyante karmaṇā caite vrataśīlena dhīmatā // dak_1.24 // teṣāṃ gativiśeṣeṇa jāyante prāṇinas tathā / caturdvīpe mahotsāhe pūrvakarmavipākagāḥ // dak_1.25 // ṣaḍgatau saṃbhavā bhūtā adhamottamamadhyamāḥ / bhikṣo karmavipākena gatis teṣāṃ pṛthak pṛthak // dak_1.26 // śubhāśubham idaṃ karma kāyavākcittajaṃ tataḥ / phalaṃ bhukte janas tasya lokottare ca laukike // dak_1.27 // athāha punar ānando bhagavantaṃ jagadgurum / pāpānāṃ mūlalokānāṃ vyaktayas tvaṃ pradarśaya // dak_1.28 // kāyavāṅmanasā karma kāni kāni kṛtāni ca / yat sarvaṃ tad viśeṣaṃ ca vada me vādipuṃgava // dak_1.29 // bhagavān āha // śubhāśubhaphalaṃ nṝṇāṃ yac chṛṇuṣva sphuṭaṃ tataḥ / dharmeṇa prāpyate modam amodam aśubhodbhavam // dak_1.30 // punaś ca vistareṇa // kāyaduścaritaṃ karma tridhā bhinnaṃ prakāśitam / adattaprāṇātipātaḥ kāmamithyā tathaiva ca // dak_1.31 // vākduścaritaṃ karma caturvidhaṃ prakāśitam / mṛṣāpiśunapāruṣyaṃ saṃbhinnety āha dhīmatā // dak_1.32 // manoduścaritaṃ karma tridhā bhinnaṃ vidur budhāḥ / abhidhyā caiva vyāpādamithyādṛṣṭi trayovidhāḥ // dak_1.33 // yo dayāṃ saṃtyajed drohī paraprāṇivadhādinā / tāḍanahiṃsakarmādiḥ prāṇipātas tad ucyate // dak_1.34 // paraviṣayalobhena anyāyena balena ca / cauryāsatya-adharmeṇa adattagrahaṇaṃ viduḥ // dak_1.35 // vratinī dharmacāriṇyo 'śucī veśyāḥ parastriyaḥ / saṃbandhini prasaṅgādi kāmamithyā tad ucyate // dak_1.36 // viṣayeṣu ca lobheṣu sneheṣu ca bhayeṣu ca / asatyena probodhāya mṛṣāvādas tad ucyate // dak_1.37 // svadoṣam guptavān yena paradoṣaḥ prakāśyate / śāpayen marmadigdhena pāruṣyavacanaṃ viduḥ // dak_1.38 // durvṛttivyavahāreṇa bandhumitraṃ virudhyate / svena ca guṇalabdhāya paiśunyaṃ vidadhā mataḥ // dak_1.39 // yasyāgre bhinnavādena paracittam adhīrayan / parasparavidveṣaṃ syāt saṃbhinna vidadhā mataḥ // dak_1.40 // paradravyādisaṃpattiṃ lobhacittena tarkayan / tad abhidhyā iti jñeyaṃ durjanaḥ parisevyate // dak_1.41 // paradehādisaṃpattau kucittena sa śāpayet / amaṅgalaṃ bhavatv iti vyāpādo 'yaṃ sa ucyate // dak_1.42 // paratra pāpapuṇyaṃ na sukhaduḥkhaṃ na vidyate / durbodhaśāstraṃ śrutvā ca mithyādṛṣṭiḥ sa nāstikaḥ // dak_1.43 // evaṃ daśākuśalena pāpenaiva sa bāliśaḥ / paratra yamadūtena nānāpīḍāṃ pratapyati // dak_1.44 // tasmāc coktaṃ mayānanda dehavṛkṣaphalodayam / yena yena kṛtaṃ karma tena tena prabhuñjate // dak_1.45 // janmanāśajarāvīcau nimagnāḥ prāṇino hrade / tasmād bhīyā mahābhīme bhujaṅge bhītimān iva // dak_1.46 // devāsuramanuṣyāś ca tiryakpretāś ca nārakāḥ / ṣagatau jāyate tasmiñ śubhāśubhena karmaṇā // dak_1.47 // iti śrutvā athānando lokānām anuśocayan / bhītasaṃsāradurvāraḥ saṃharṣitatanuruhaḥ // dak_1.48 // athāsanāt samutthāya maitreyo damitendriyaḥ / lokānāṃ ca hitārthāya avocaj jagatāṃ prabhum // dak_1.49 // bhagavan buddha vīreśa jagadānandavardhana / dākṣiṇyam phalasaṃpūrṇaṃ bhāṣasva vividhaṃ varam // dak_1.50 // puṇyotsāhanaṃ śravaṇaṃ durlabhaṃ tyāgapuṇyayoḥ / bimbasnānam tathā gandhaṃ chattram dhātvāvaropaṇam // dak_1.51 // maṇḍalaṃ bhojanaṃ pānaṃ vastraṃ puṣpādivarṇanam / praṇāmojjvālikādīpaṃ vihāraṃ śayanāsanam // dak_1.52 // kṣetraṃ vicitraṃ caivāntam ity etā bahudhā bhṛśam / kathā dvāviṃśatiḥ saṃkhyā vada me vādirāṭ prabho // dak_1.53 // śīlakṣāntiṃ tathā vīryaṃ dhyānaṃ prajñā tathaiva ca / ṣaḍ eva pāramitāḥ sarvā bhāṣasva bhagavan mune // dak_1.54 // bhagavān āha // sādhu sādhu tva maitreya lokānāṃ hitakāraka / puṇyotsāhakathāṃ bhavyāṃ śṛṇuṣva maitramānasa // dak_1.55 // mānuṣyaṃ samavāpya duṣkaraśatair labdhvā durāpaṃ kṣaṇaṃ mṛtyau niṣpratikāradāruṇatare nityaṃ puraḥsthāyini / pātheyaṃ damadānasaṃyamamayaṃ yair na prabhūtaṃ kṛtaṃ saṃsārogramaruprapātapatitāḥ prāpsyanti duḥkhāni te // dak_1.56 // mānuṣyaṃ durlabhaṃ prāpya vidyutphenormibhaṅguram / mānusye 'py akṣaṇaprāpte tadā puṇyaṃ kathaṃ smaret // dak_1.57 // mānuṣyatvaṃ samāsādya tara duḥkhamahānadīm / puṇyam evātra kurvīta yataś cintāmaṇir nṛṇām // dak_1.58 // yasyānubhāvān mānuṣyaṃ prāptaṃ bhūyo 'pi sāṃpratam / puṇyaṃ tad vardhayasveha yasmād dhetuḥ sukhasya te // dak_1.59 // mānuṣyaṃ yadupāśrayeṇa bhavatā labdhaṃ punaḥ sāṃprataṃ rūpaudāryakulonnatiprabhṛtibhir yuktaṃ vicitrair guṇaiḥ / tat puṇyaṃ suhṛd eka eva jagatāṃ bandhuś ca janmāntare tasmāt tūrṇam idaṃ kuru tvam asakṛt sarvārthasaṃpatkaram // dak_1.60 // lakṣmīniketaṃ yadupāśrayeṇa prāpto 'si lokābhimataṃ prabhutvam / tāny eva puṇyāni vivardhayethā na karṣaṇīyo hy upakāripakṣaḥ // dak_1.61 // viramata pāpataḥ kuruta puṇyam udārataraṃ damayata durdamaṃ viṣayalolamanasturagam / bhavata munīndravat parahitābhiratāḥ satataṃ daśati na yāvad eva maraṇāhir asahyaviṣaḥ // dak_1.62 // iti dvāviṃśatyavadānakathāyāṃ puṇyaprotsāhanakathā prathamaḥ paricchedaḥ // ii. dharmaśravaṇaprotsāhanakathā jalanidhikūrmakarṇayugarandhrasamāgamavat kṣaṇam anavāpyam adbhutam imaṃ samavetya calam / praśamapuraikavarma vinipātabhayāpaharaṃ śṛṇuta sudurlabhaṃ kṣaṇam apīha muner vacanam // dak_2.1 // yad durlabhaṃ kalpaśatair anekair mānuṣyam aṣṭākṣaṇadoṣamuktam / tat sāmprataṃ prāptam ato bhavadbhiḥ kāryo hi dharmaśravaṇāya yatnaḥ // dak_2.2 // pallavāgrajalabinducañcale kleśajālapariveṣṭite bhave / yo na cintayati karmasatpathaṃ tasya janma bhavatīha niṣphalam // dak_2.3 // na narakagataiḥ pretais tiryaggatair vikalendriyair amaragurubhiḥ pratyantasthaiḥ kudṛkkaravikṣataiḥ / munisavitari prajñāloke na cānudite jine sanaravibudhaiḥ śakyam pātuṃ munīndravaco 'mṛtam // dak_2.4 // tasmāt kukāryaṃ vyapahāya sarvaṃ matvā svakāryaṃ paramāryadharmam / śrotavya eva prayatena dharmo yasmād ataḥ sarvaguṇā bhavanti // dak_2.5 // maunīndraṃ vākyaratnaṃ janayati sudhiyām etad ādau pramodaṃ śrotrāpāte tataś ca prabalagurughanadhvāntavṛndaṃ nihanti / cintādhyānāvasāne sphuṭayati sakalaṃ janmacakraprabandhaṃ niḥśeṣātaṅkapaṅktiṃ vighaṭayati sadā sarvasaṃpannidhānam // dak_2.6 // harati tīvrabhavaprabhavāpadaṃ diśati nirvṛtisaukhyam anuttaram / tad idam evam avetya muner vacaḥ śṛṇuta saṃprati nirmalamānasāḥ // dak_2.7 // iti dvāviṃśatyavadānakathāyāṃ dharmaśravaṇaprotsāhanakathā dvitīyaḥ paricchedaḥ // iii. manuṣyadurlabhakathā yat prāpya janmajaladher api yānti pāram āropayanti śivam uttamabodhibījam / cintāmaṇer api samabhyadhikaṃ guṇaughair mānuṣyakaṃ ka iha tad viphalīkaroti // dak_3.1 // yo mānuṣyaṃ kuśalavibhavaiḥ prāpya kalpair analpair mohāt puṇyadraviṇam iha na svalpam apy ācinoti / so 'smāl lokāt param upagatas tīvram abhyeti śokaṃ ratnadvīpād vaṇig iva gataḥ svaṃ gṛhaṃ śūnyahastaḥ // dak_3.2 // nākuśalaiḥ karmapathair mānuṣyaṃ labhyate punaḥ / alabhyamāne mānuṣye duḥkham eva kutaḥ sukham // dak_3.3 // nātaḥ paraṃ vañcanāsti na ca moho 'sty ataḥ param / yad īdṛśaṃ kṣaṇaṃ prāpya na kuryāt kuśalaṃ bahu // dak_3.4 // ekakṣaṇakṛtāt pāpāt avīcau kalpam āsyate / naikajanmakṛtāt pāpāt kā punaḥ sugatau kathā // dak_3.5 // ata evāha bhagavān mānuṣyam atidurlabham / mahārṇavayugacchidrakūrmagrīvārpaṇopamam // dak_3.6 // iti dvāviṃśatyavadānakathāyāṃ manuṣyadurlabhakathā tṛtīyaḥ paricchedaḥ // iv. dānakathā annapānaśayanāsanasaṃpad ratnamālyavasanābharaṇāni / kīrtir uttamaguṇāś ca yuvatyo dānataḥ kathitam etad aśeṣam // dak_4.1 // ājñādīptir bhogasaṃpat prakṛṣṭā rūpaudāryaṃ varṇamādhuryam ojaḥ / vākṣaubhāgyaṃ kāntir ārogyam āyur etad dānād iṣṭam iṣṭaṇ phalaṃ ca // dak_4.2 // aśvāḥ kṣaumāṇi nāgā bahukusumasitaṃ cāmaraṃ cātapatraṃ saudhaṃ saṃgītigarbhaṃ madhupaṭaharavāḥ puṣpamālā yuvatyaḥ / bhojyaṃ ratnādihārāḥ puranagaramahī ceśitā devalokaṃ saṃbuddhatvaṃ ca buddhaiḥ kathitam iha phalaṃ dānakalpadrumasya // dak_4.3 // yan nīlotpalakomalāmaladalapraspardhinetrāḥ striyaś cañcanmekhalacumbitorujaghanā visrastaraktāṃśukāḥ / dāsyaṃ yānti vikampitastanataṭā vyāvalgitabhrūlatās tan mātsaryakapāṭapāṭanapaṭor dānasya visphūrjitam // dak_4.4 // aśvaiś cāmarabhāranāmitaśirorūpaiḥ khalīnonmukhair nāgair bhinnamadaiś ca yan naravarā gacchanti chattrocchrayaiḥ / bhṛtyaiḥ sābharaṇaiḥ kṛtāñjalipuṭair abhyarcyamānāḥ sadā tad dānasya phalaṃ vadanti munayaḥ pūrvārjitasyedṛśam // dak_4.5 // hārair vajravicitrahemavalayair yat pārthivā bhūṣitāḥ keyūrair mukuṭaiś ca ratnakhacitaiḥ siṃhāsanasthāḥ sadā / madhye 'ntaḥpurikājanasya vividhaiḥ krīḍanti vikrīḍitais tad dānasya phalam vadanti munayaḥ śārdūlavikrīḍitam // dak_4.6 // prāsāde maṇiratnahemakhacite chattradhvajālaṃkṛte vīnāvallariveṇugītamudite ratnaprabhodbhāsite / yac chakro ramate śacīsahacaro yoṣitsahasrākule tad dānasya phalaṃ vadanti munayaḥ pūrvārjitasyedṛśam // dak_4.7 // dātā priyatvam upayāti janasya śaśvat saṃsevyate ca bahubhiḥ samupetya sadbhiḥ / kīrtiś ca dikṣu visaraty amalaṃ yaśo 'sya tat tat padaṃ samupayāti viśārado 'sau // dak_4.8 // bhedāt kāyasya deveṣv avikalavividhottaptabhogāspadeṣu prāpyotpattiṃ vicitrastabakakusumitasphītakalpadrumeṣu / udyāneṣu prakāmaṃ suciram atisukhaṃ nandanādiṣv akhinnaḥ prāpnoty utkṛṣṭarūpāmarayuvatijanaiḥ sevyamānaḥ pradānāt // dak_4.9 // dānaṃ nāma mahānidhānam anugaṃ caurādyasādhāraṇaṃ dānaṃ matsaralobhadoṣarajasaḥ prakṣālanaṃ cetasaḥ / saṃsārādhvapariśramāpanayanaṃ dānaṃ sukhaṃ vāhanaṃ dānam naikasukhopabhogasumukhaṃ sanmitram ātyantikam // dak_4.10 // śroṇīsaṃgatamekhalāḥ kalagiro līlācalaikabhruvaḥ karṇāsannaviśālacārunayāḥ keśāntasaktasrajaḥ / yad dāsyaṃ svayam aṅganāḥ sukṛtinām āyānti pīnoravas tan māhātmyam uvāca saṃbhṛtaphalaṃ dānasya śauddhodaniḥ // dak_4.11 // paryasyatsahakārabhaṅgasurabhi preṅkhannimagnotpalaṃ śrīmatkāñcanabhājane vinihitaṃ bhandhūkatāmraṃ madhu / kāminyā śapathopanītam asakṛd yat pīyate kāminā hetuṃ tatra vadanti śuddhamatayo dānaṃ paraṃ śreyasaḥ // dak_4.12 // iti dānaguṇān niśamya saumya prayatātmā kuru dāna eva yatnam / tribhavāgramahābhaye narāṇāṃ na hi dānāt param asti bandhur anyaḥ // dak_4.13 // iti dvāviṃśatyavadānakathāyāṃ dānakathā caturthaḥ paricchedaḥ // v. puṇyakāmakathā yad dṛśyate jagati cārutaraṃ priyaṃ vā rūpaṃ kulaṃ priyajano vibhavāḥ sukhaṃ vā / tat puṇyaśilpikṛtam eva vadanti santaḥ kalyāṇakāripuruṣasya tu puṇyam etat // dak_5.1 // atyucchritonnatasitadhvajapaṅkticitrair nāgāśvapattirathasaṃkuṣubhitair balaughaiḥ / uddhūtacāmaravirājitagātraśobhāḥ puṇyādhikāḥ kṣitibhujo bhuvi saṃcaranti // dak_5.2 // kauśeyakāśikadukūlavicitravastrā muktāvalīkanakaratnavibhūṣitāṅgāḥ / yat ke cid eva puruṣāḥ śriyam udvahanti puṇyasya pūrvacaritasya kṛtapraśaṃsā // dak_5.3 // āyuḥ sudīrghaṃ sukule ca janma kāntaṃ vapur vyādhibhayaṃ na cāsti / dhanaṃ prabhūtaṃ parivārasaṃpad bhavanti puṇyasya mahāvipākāt // dak_5.4 // yac cakravartī pravarais tu ratnaiḥ sahasraputraiś ca samanvito 'pi samudrasīmāṃ bubhuje dharitrīṃ tat puṇyaratnasya phalaṃ viśālam // dak_5.5 // vicitrapadmottamamadhyasaṃsthitaḥ surāsurendrādisadānamaskṛtaḥ / yad brahmalokaṃ tv abhibhūya tejasā brahmā sadā bhāti tad eva puṇyataḥ // dak_5.6 // yad devanāgāsurasiddhasaṃghair gandharvayakṣottamakinnaraiś ca / saṃpūjyate devaguruḥ sadaiva tat puṇyaratnasya phalaṃ viśālam // dak_5.7 // rūpaṃ vīryaṃ ca śilpaṃ ca vihāya vivaśā narāḥ / paralokam ito yānti karmavāyubhir īritāḥ // dak_5.8 // puṇyaṃ tv ekam ihātyantam anugāmi sukhodayam / puṇyam anyair ahāryatvād dhanānāṃ paramaṃ dhanam // dak_5.9 // ye merum api vegena vikiranti diśo daśa / te 'pi puṇyasya bhaṅgāya nālaṃ pralayavāyavaḥ // dak_5.10 // saṃvartasalilodvṛttaniraṅkuśavisarpiṇā / puṇyaṃ na kledam āyāti catuḥsāgaravāriṇā // dak_5.11 // pradīptakiraṇāṅgāraiḥ saptabhir bhāskarānalaiḥ / kṣitau vā dahyamānāyāṃ puṇyam ekaṃ na dahyate // dak_5.12 // iti śrutvātha maitreyaḥ satyam eva muner vacaḥ / bhītisaṃsāradurvāraḥ saṃharṣitatanuruhaḥ // dak_5.13 // tataḥ sa maitreyo harṣaiḥ śrutvātha vacanaṃ muneḥ / jinapādāmbujaṃ natvā idam āha tathāgatam // dak_5.14 // sthāpanaṃ buddhabimbānāṃ jīrṇoddhārādikaṃ punaḥ / kīdṛśaṃ syāt phalaṃ teṣāṃ caityānāṃ jinadhātukām // dak_5.15 // bhagavān āha // jīrṇoddhāraka stūpānāṃ bimbānāṃ sugatasya ca / ṛddhibalasamāyuktaś cakravartisamo bhavet // dak_5.16 // puṇyavān balavān bhūtvā na tasya vikalendriyaḥ / tataś cānte sukhaṃ bhuktvā saṃbuddhatvaṃ prajāyate // dak_5.17 // maitreya āha // bhagavañ jinaśārdūla sādhu ślāghyo 'si yad vibho / kena cit kṛtam astīti vada me jñānasāgara // dak_5.18 // evam ukte 'tha bhagavāṃl lokānāṃ vismayāya ca / nimittam ekam akarot tūṣṇīṃ bhūtvātra tiṣṭhati // dak_5.19 // tadā vidyud ivākāśād āgataḥ kiraṇojjvalaḥ / avabhāsya sabhāṃ sarvāṃs teṣāṃ kautūhalam abhūt // dak_5.20 // maitreya āha // bhagavann idam āścaryaṃ ko hetur idam adbhutam / kasyaiṣa viṣayābhāsa āgataḥ kiraṇojjvalaḥ // dak_5.21 // bhagavān āha // maitreya ratnavyūhasya vimānasya nṛpasya ca / prabhā āgatya sarvatra bhāsayanti samantataḥ // dak_5.22 // maitreya āha // bhagavan nūnam asyeyaṃ prabhayāgatam īdṛśam / kenedṛśaprabhāṃ prāpto hetubhūtaṃ ca me hṛdi // dak_5.23 // bhagavān āha // atredānīn tu maitreya darśayiṣyāmy amuṃ nṛpam / pūrvasya kuśalenāpi prabhāvo 'sya maharddhikaḥ // dak_5.24 // atha sa rājā ratnavyūho ratnavimānam āruhya gaganadeśād ṛddhyā yena bhagavāṃs tenopasaṃkrānta upasaṃkramya sahasā tatrānuprāpto 'bhūt // atha sa rājā bhagavantaṃ dvātriṃśatā lakṣaṇaiḥ samanvāgataṃ suvarṇavarṇaṃ sūryasahasrātirekaprabhāvirājitagātraṃ bhagavantaṃ dṛṣṭvā prasādajāto vimānād avatīrya tripradakṣiṇīkṛtya bhagavataḥ pādayoḥ praṇipatyaikānte sthitavān // atha papraccha bhagavāñ jānann eva nṛpāgamam / kuśalaṃ tava rājendra bāhyābhyantaram eva ca // dak_5.25 // vadeti tvaṃ mahābhāga saṃgataṃ dharmavatsalaḥ / mokṣadaṃ nṛpaśārdūla hitaiṣī sattvavallabhaḥ // dak_5.26 // atha so 'ñjalim ābadhya kṛtvā pradakṣiṇatrayam / nivedya copahārāṇi praṇamyovāca taṃ gurum // dak_5.27 // evaṃ vicintyamānasya bhagavan kuśalaṃ tvayā / śreyo 'rthinā me sarvatra guruṇaivāntyavāsinaḥ // dak_5.28 // nānyakāryaṃ me bhagavan tat tava darśanecchayā / śravaṇāya sadā dharmaṃ tenāham iha āgataḥ // dak_5.29 // bhagavān āha // deśayiṣyāmi te samyak tvam asi nṛpasattama / dharmāṇāṃ nītibhūtānāṃ bhājanatvaṃ mahībhuja // dak_5.30 // śṛṇu rājan mahābāho rājñāṃ dharmavarottamam / rājadharmabalaṃ rakṣa nītimārgaṃ samācara // dak_5.31 // tadyathā // yathaiva vṛkṣaṃ phalinaṃ sapuṣpaṃ saṇrakṣayet paurajanān ajasram / ādhārabhūtān nṛpateś ca nityaṃ bhūpāla itthaṃ kuru sarvataḥ syāt // dak_5.32 // phalodayaṃ pākavaśād yathaiva guṇo 'sti svādaṃ ca rasaṃ tathaiva / balo jayaśrī na bhaven nareśa itthaṃ pi te ca prabalo janānām // dak_5.33 // punaś ca śṛṇu mahārāja[n] // pāpe pravartate bālo janaḥ śūnyaṃ vilokayan / rātrau ghanāndhakārāyāṃ kālo 'yaṃ pāpakarmaṇaḥ // dak_5.34 // kṛtātmāno 'bhisanty eva munayo divyacakṣuṣaḥ / kva cit kiṃ cana śūnyaṃ vā dikṣu pūrṇās tapodhanaiḥ // dak_5.35 // tatas tx x niratātmā bhava bhūmipasattama / varaṃ kapālam ādāya dviṣadveśmaniveśana // dak_5.36 // pāpakārī sukhecchaś ca yatra yatrābhigacchati / tatra tatraiva tatpāpair duḥkhaśastrair vihanyate // dak_5.37 // manorathaḥ śubhakṛtāṃ yatra yatraiva gacchati / tatra tarāpi tatpuṇyaiḥ phalārgheṇābhipūjyate // dak_5.38 // tasmāt sarvaṃ prayatnena tyaktavyaṃ pāpasaṃcayam / nirjitya dveṣasaṃrambhaṃ śubhe karma samācara // dak_5.39 // na ca dveṣasamaṃ pāpaṃ na ca kṣāntisamaṃ tapaḥ / tasmāt kṣāntiṃ prayatnena bhāvayed vividhair nayaiḥ // dak_5.40 // manaḥ śamaṃ na gṛhṇāti na prītisukham aśnute / na nidrāṃ na dhṛtiṃ yāti dveṣaśalye hṛdi sthite // dak_5.41 // na dviṣantaḥ kṣayaṃ yānti durjanā gaganopamāḥ / mārite krodhacitte tu naśyante sarvaśatravaḥ // dak_5.42 // vikalpendhanadīptena jantuḥ krodhahavirbhujā / dahaty ātmānam evādau paraṃ dhakṣyati vā na vā // dak_5.43 // jarā rūpavatāṃ krodhaḥ tamaś cakṣuṣmatām api / vadho dharmārthakāmānāṃ tasmāt krodhaṃ nivārayet // dak_5.44 // aniṣṭakaraṇāj jātam iṣṭasya ca vighātanāt / krodhaṃ yo hanti nirbandhāt sa sukhīha paratra ca // dak_5.45 // tasmād dveṣaṃ vinirjitya cittaṃ rakṣa prayatnataḥ / na śikṣā rakṣituṃ śakyā calaṃ cittam arakṣatā // dak_5.46 // adāntā mattamātaṅgā na kurvantīha tāṃ vyathām / karoti yām avīcyādau muktaś cittamataṅgajaḥ // dak_5.47 // baddhaś cec cittamātaṅgaḥ smṛtirajjvā samantataḥ / bhayam astaṃgataṃ sarvaṃ sarvakalyāṇam āgatam // dak_5.48 // tasmāc cittaṃ samādhāya smṛtvā rakṣa prayatnataḥ / cittād eva hi sarvatra bhayaṃ bhadraṃ ca jāyate // dak_5.49 // cittarakṣāvrataṃ tyaktvā kim anyair bahubhir vrataiḥ / evaṃ buddhvā sadā rājan dharmeṇa pālaya prajāḥ // dak_5.50 // punaś ca mahārāja // yo 'sau drumo dāmaphalaṃ cinoti na vindati svādu ca hanti bījam / kṣiṇoti deśaṃ karadurvahatvāt dharmaṃ nṛpo vai na ca nandatīti // dak_5.51 // tasmād anītyā na daṇḍayet prajā nyāyena rājyaṃ pratipālayasva / nṛpāś ca yeṣāṃ guṇam āvahanti teṣāṃ prajānāṃ pravahanti duḥkham // dak_5.52 // punaś ca mahārāja // svaduḥkhaduḥkhī paraduḥkhato 'pi sukhī svasaukhyaiś ca paraiḥ samānam / itthaṃ nṛpā ye satataṃ bhavanti rājñāṃ sadā sarvaguṇā bhavanti // dak_5.53 // dharmeṇa rājyaṃ paripūrayanti dharmeṇa lakṣmīḥ satataṃ vahanti / dharmeṇa lokān paritarpayanti dharmeṇa kāmān sahasā labhante // dak_5.54 // punaś ca // dānena bhogā na paropatāpān nājñānamohāt paralokavantaḥ / parapratāpād yad ihaiva bhogās te prāpnuvante paralokaduḥkhāḥ // dak_5.55 // ātmā nadī bhārata puṇyatīrthā satyodakā śīlataṭā dayormiḥ / atrābhiṣekaṃ kurute pravīṇa na vāriṇā śudhyati cāntarātmā // dak_5.56 // satyena śaucyaṃ na jalapraveśād dehasya bāhyamalam eva nāśam / satyena tiṣṭhanti sadaiva devāḥ sthitiḥ pṛthivyāḥ khalu eva satyaiḥ // dak_5.57 // śīlena svargā na giriprapātāt śīlena tulyā na bhavanti rakṣāḥ / duḥśīlaśailāt skhalitā manuṣyāḥ patanti duḥkheṣu mahārṇaveṣu // dak_5.58 // jñānena mokṣaṃ na śarīraśoṣāt varṣeṇa ārdraṃ na paraṃ nidāghaiḥ / jñānair vihīnaḥ puruṣaḥ sa eva yathaiva paṅkasya sarassu snātaḥ // dak_5.59 // iti śrutvātha rājendraḥ saṃharṣitatanūruhaḥ / saṃsāre ca mahāghore katham uttārayāmy aham // dak_5.60 // athāsau bhūpatīndreśaḥ saṃsārabhayabhītayā / prasanno bhagavati buddhe cakāra śaraṇaṃ punaḥ // dak_5.61 // bhagavan buddha vīreśa śrutvā me rocate manaḥ / saṃbodhau vyākaroṣi tvaṃ yācayāmīty ahaṃ prabho // dak_5.62 // atha śrībhagavāñ chāstā jñātvā tasyāśayaṃ śubham / vyākārṣīd acireṇaiva tathāgato bhaviṣyasi // dak_5.63 // arhan ratnākaro nāma saṃbuddho lokanāyakaḥ / dharmarājo jagannāthaḥ sarvajño 'rhan munīśvaraḥ // dak_5.64 // sarvavidyādhipaḥ śāstā guṇākaro bhaviṣyasi / buddhakāryaṃ tataḥ kṛtvā dīrghakālaṃ ca sthāsyati // dak_5.65 // atha sa bhūpatīndreśas tasya satyāśiṣaṃ pratigrāhyādau praṇamya pramodād gamisyāmīty ārocya vimānam āruhya ṛddhyā labdhalābha iva vaṇik svagṛhaṃ prākramat śrīsvam eva rājyam // iti dvāviṃśatyavadānakathāyāṃ puṇyakāmakathā pañcamaḥ paricchedaḥ // vi. jīrṇoddhāraṇabimbakathā tataḥ kautūhalajātā bhikṣavo bhagavantam etad avocat // bhagavan kena puṇyena kuśalena ca karmaṇā / sa rājātyabhirūpo 'yaṃ darśanīyamanoharaḥ // dak_6.1 // kasyā nagaryāḥ sarūpo mānujasyedṛśaṃ varam / lāvaṇyarddhisamāpanno devasyāpi sudurlabhaḥ // dak_6.2 // bhagavan āha // bhikṣavo 'sau mahīpālo mahāpuṇyaprabhojjvalaḥ / vaiśālyāś ca nagaryāś ca ratnavyūho nṛpottamaḥ // dak_6.3 // nagarī kīdṛśī syāc ca ṛddhā sphītamanoramā / subhikṣā ramaṇīyā ca sujanaiḥ kovidair vṛtā // dak_6.4 // ṣoḍaśayojanāyāmavyāyāmaṃ ca tathaiva ca / nānotsavasamāyuktā dūrād dūragadurjanā // dak_6.5 // yathā paurajanacittaṃ tathā rājñaḥ samaṃ manaḥ / viśālodyānasaṃpannā puṣkariṇīsuśobhitā // pārśve tu vāditā eva pakṣiṇo bhṛṅganisvanaiḥ // dak_6.6 // mahiṣī tasya saṃpannā śubhavyūhaḥ sa tatsutaḥ / darśanīyo 'bhirūpaś ca puṣpadhanveva rūpavān // dak_6.7 // sakropacārakaṃ sarvaṃ rājalakṣmīṃ ca prāptavān / dhanurvidyāsamāyuktaḥ śāstravidyāsupāragaḥ // dak_6.8 // maharddhibalasaṃpannaś cakravartisamaprabhaḥ / śāstrāgamavidhijñaś ca kṛtakṛtyaḥ sa vijñavān // dak_6.9 // īdṛśo rājaratneśaḥ sarvaloke pratāpavān / pūrvakuśalakarmaṇā prāptavān īdṛśaṃ phalam // dak_6.10 // maitreya uvāca // bhagavann aparaṃ kena kuśalamūlena samanvāgataḥ sa rājā īdṛśo vibhūtir āsīt kena karmaṇeti // bhagavān āha // maitreya śṛṇu / bhūtapūrvaṃ sa maitreya pūrvajanmani nāvikaḥ / nityaṃ samudratīreṣu vasati nāvikaḥ sa ca // dak_6.11 // nāgatā vaṇijaḥ ke cit tasya durdaivayogataḥ / tasmād duḥkhī mahākaṣṭī tarapaṇyaṃ grahaṇaṃ na hi // dak_6.12 // atha sa cintayām āsa hā hā karma mamādhunā / kiṃ kartavyam idānīṃ me na prāptam annam ādikam // dak_6.13 // kasyāpi īdṛśaṃ duḥkhaṃ mā bhavatu kadā cana / ity evaṃ manasā cintya jinaṃ smaran sa tiṣṭhati // dak_6.14 // tataḥ sa nāvikas tatra sthātuṃ na ramate manaḥ / tasmāt samudratīrād anucaṅkramyamāne kasmiṃś cit sthāne tathāgatadhātustūpajīrṇanātivistaraṃ caityam ekaṃ dadarśa // taṃ caityaṃ gopālakāḥ krīḍayā pāṣāṇeṣṭakācarcitabhagnitāścaityodaraṃ dṛṣṭvā vimṛśyety uvāca // kena pāpātmanā yena caityabhaṅgaṃ ca yat kṛtam / aśobhanam idaṃ caityaṃ saṃskāraṃ kriyate mayā // dak_6.15 // tat saṃskāraṃ kṛtaṃ tena yatra bhagnādi tatra ca / śīrṇacarcitasthāneṣu śilayeṣṭākayāpi ca // nāvika iti kṛtvā ca pūrvavac chobhanaṃ kṛtam // dak_6.16 // atha buddhaprabhāvena tasmin kāle ca tatra ye / trayaḥśatavaṇikpaṇyāś cāyānti tasya saṃsadi // dak_6.17 // sārthavāhasamāyuktā nadīśottaraṇāya ca / vaṇijas te tam āhūya cainam ūcur vaṇigjanāḥ // dak_6.18 // bho nāvika vayaṃ ratnadvīpaṃ gacchāmaḥ sarvathā / bhavān netātra saṃvīkṣya samudrāt pālayatv ataḥ // dak_6.19 // ity ākarṇya sa dhīvaro dhīra āyavyayaṃ cābhivīkṣya vahanaṃ teṣāṃ purataḥ samāropyāha // bhavanto 'tra vahaneṣu sthātum arhatha saṃprati / svadevatāṃ smṛtvā dhairyam ālambya dṛdhaṃ nivāsata // dak_6.20 // te tatheti kṛtvā trayaḥśata vāṇijā vahanaṃ praṇamya ca samudraṃ saṃprārthya vahanam āruhya krameṇa saṃtartum ārabdhāḥ // tadā pramuditamānasāḥ sarve ca te vaṇijo mahotsāhaṃ pramodavantaḥ / niyatam asmākam uttamayātrāsiddhir iti babhūvuḥ // tataḥ krameṇa cāvajagāhire vividhamīnakulavicaritataraṅgaphenāvalīagāḍhataraṃ samudraṃ nīlaṃ vimalakhaḍgābhinīlam iva vigatameghaṃ sūryāṃśutāpād iva khaṃ vilīnaṃ samantato 'ntarhitatīralekham agādham ambhonidhimadhyaṃ krameṇa prāptāḥ // tadā sāyāhnasamayam abhūt, tīraṃ prāptuṃ sudurlabham / mṛdukiraṇasavitari kāle, mahotpātaṃ paramabhīṣaṇaṃ garutmadāśīviṣabhīmam ullolam abhūt // vibhidyamānormivikīrṇaphenaś caṇḍānilāsphālanabhīmanādaḥ / utpātavātākalitair mahadbhir yugāntakālam iva saṃkaṭo 'bhūt // dak_6.21 // vidyullatodbhāsuralolajihvā nīlā bhujaṃgā iva naikaśīrṣāḥ āvavrur ādityapathaṃ payodāḥ prasaktabhīmastanitānunādāḥ // dak_6.22 // tataḥ sa nāvikaḥ te vāṇijān svajīve nirāśino bhayavihvalāṃś cābhivīkṣya dhairyam avalambya tān uvāca // avadhīrayatha mā sāhasaṃ mā bhaiṣī mā bhaiṣī buddhaṃ smaratha buddhaṃ smaratha, iti vāṇijāgre nivedayati // tac chrutvā te vāṇijā bauddheti nāmasmaraṇaṃ namaskāraṃ kṛtavantaḥ // ity ukte sati buddhānubhāvena mahotpātaḥ kṣaṇād vilayaṃ gato 'bhūt // tad dṛṣṭvā tān sānandena tīraṃ tārayati sma // atha te vāṇijās tam āhuḥ // bho nāvika sādhu tava prasādāt tīram anuprāptam // ity uktvā mahatā satkāreṇa bahumānapuraḥsaram atiśayena tarapaṇyaṃ dattvā, gacchāmety ārocya tataḥ saṃkrāmanti sma // nāvikas tān samādāya (dak: 34) vahanam āropya pratinivṛtya sthitaḥ // tadā nāvikas tarapaṇyakārṣāpaṇaṃ saṃprāpya vastrānnapānasusamṛddhaḥ sukhena tiṣṭhati // bhūtapūrvaṃ bhikṣavaḥ sa ratnavyūho nāvikajanmani tathāgatadhātustūpajīrṇoddhāraṇakuśalamūlena tasya rājña īdṛśaṃ rūpam manuṣyātikrāntam ṛddhipratibhānaṃ prāptam // atha bhikṣava ūcuḥ // bhagavan sādhu sugata prabodhā vayaṃ sa rājā ślāghanīyaḥ, punas tasya kīdṛśaṃ pratibhānaṃ vada // bhagavān āha // bhikṣavaḥ sa rājā dharmeṇa rājyaṃ kārayati / sarvapaurān paripālayati piteva putraṃ sarvalokāḥ kīrtiyaśaḥśabdaṃ śṛṇvanti // yathānyāyaṃ kṛtaṃ kāryaṃ dānaṃ arthibhyo dattavān annam annārthikebhyaḥ pānaṃ pānārthikebhyo vastraṃ vastrārthikebhya itthaṃ bhikṣavaḥ sa rājā svarājyaviṣaye sahasrākṣa iva svastyayanaṃ kṛtavān // tataḥ sa rājā ekasmin samaye sarvaṃ saṃnipātya sabhāṃ kāritavān // sadasi tasya nṛpater bhikṣur ekaḥ samāgataḥ / duḥśīladuṣkṛtenaiva kuṣṭhāviṣṭena khañjakaḥ // dak_6.23 // bībhatsarūpadurgandhamalinavastraprāvṛtaḥ / nindāyāḥ sarvalokeṣu vāksiddhiś ca na vidyate // dak_6.24 // taṃ dṛṣṭvātha sa rājāpi vicāryainaṃ prapṛcchati / kasmād atrāgato bhikṣo kathaṃ te pādakhañjakaḥ // dak_6.25 // bhikṣur uvāca // anena kiṃ mahārāja mama duṣkṛtakarmaṇā / bālye sapādakhañjo me kuṣṭhāviṣṭaśarīrakaḥ // dak_6.26 // rājovāca // pravrajyāgrahaṇenāpi katham itthaṃ śarīrakaḥ / na daṇḍapātraṃ na ca cīvaraṃ te nāmnaiva _ bhikṣur ihāgatas tvam // dak_6.27 // bhikṣur uvāca // kathaṃ hi vedmi nararājarāja na daṇḍapātraṃ na ca cīvaraṃ me / abhāgya evaṃ kuśalair vihīnaḥ kṛpāṃ kuru tvaṃ naradevadeva // dak_6.28 // rājovāca // bhikṣo dakṣiṇīyo yaśasā suśīlo bhava śīlayuktenānucara / ity uktvā sa rājā daṇḍapātracīvarādikaṃ dattvā mahatā satkāreṇa bhojayati sma // tato bhikṣo rājasaṃdarśanamātreṇa khañjapādasnāyunaḥ komalāṅgo jāto 'bhūt // kramataḥ kuṣṭhādi vilayaṃ gatam / kiṃciccheṣamātro nāsti // tataḥ sa bhikṣus tasmāt sthānād anyapradeśaṃ gatavān // tataḥ sarve janāś cāścaryaprāptā evam āhuḥ // aho mahārājaḥ puṇyavān dharmanidhānabhūtaḥ, tena darśanamātreṇa tasya bhikṣoḥ kuṣṭhādipādakhañjapraśrabdho 'bhūt // tadā rājānuvicintayati // kiṃhetur māyā bhūto vā tasya bhikṣoḥ, mama vismayaḥ prāptavān // maitreya uvāca // bhagavan kathaṃ hetubhūtaḥ sa bhikṣus tasmin māyayāvāgatāḥ // bhagavān āha // śṛṇu maitreya tasyedṛg nimittaṃ kathayāmi te / na māyayā svabhāvikaiḥ sa bhikṣur yācituṃ gataḥ // dak_6.29 // kiṃ tu bhikṣava etena bhikṣur darśanamātrakaiḥ / pādakhañjavinirmukta itthaṃ dharmatanur nṛpaḥ // dak_6.30 // tato hi bhikṣavo 'vocan paramāścaryam adbhutam / bhikṣubhāve sthito vāpi pādakhañjam abhūt katham // dak_6.31 // rājāpi na devabhūto na ca ṛṣisiddharākṣasaḥ / manuṣyabhūto rājāpi kathaṃ pratibhānām īdṛśam // dak_6.32 // bhagavān uvāca // mātrapakāriḥ sa bhikṣuḥ śrotum icchasi tatkathām / kathayāmy asya vṛttāntaṃ śṛṇutha bhikṣupuṅgavāḥ // dak_6.33 // ye mānavāḥ pramādena mātrapakāram ācaran / brahmabhūto hi pitarau devadevas tathā punaḥ // tasmāt kāraṇān mā khedaṃ kārāyet pitarāv api // dak_6.34 // ye kuleṣu mātāpitarau samyak mānyate samyak pūjyate samyak sukhena parihriyate // athavānnena pānena vastraśayyāsanena ca tayā saparicaryayā mātāpitroś cāninditena satkāraṃ kartavyam // tat kasya hetoḥ // candrānanāḥ pravaradehaviśālanetrā bālārkatulyavapuṣaḥ śubhakīrtiyuktāḥ / rājyaṃ narā vigataśatrubhayaṃ labhante sarvaṃ hi tat svagurumātṛjaneṣu dānāt // dak_6.35 // bhikṣos tasya pūrvacaritāni śrūyatāṃ kathayāmi // bhūtapūrvaṃ bhikṣavaḥ kāverī nāma nagaram āsīt / tasmin nagare sa pūrvakuśaladānahīnāt paramadāridraḥ kuśīdo nāma śreṣṭhī prativasati sma // tasya dvau putrāv asti / eko bālaś caiko daharaḥ / tadā pitari kālagate, daharaputreṇa mātaraṃ vidveṣitaḥ / nityaṃ krodhena paruṣavacanena vācayati // cānnapānaṃ parītamātraṃ dattvātmanā bhakṣitaṃ sadā // tadā mātā manasi vyathayā tayā putram uvāca // putra te kiṃ kṛtaṃ tavānujabālo 'jānakaḥ stanyaṃ pibaty alpānnena kathaṃ vartayiṣye // tac chrutvā tena mātur īrṣyayā krodhena mātaraṃ pādena pṛṣṭvā nirgataṃ vacanam āḥ kim // tathāpi mātur hṛdaye duḥkhaśalyo 'pi svayaṃ praśāntya coktā / mā me putrakāsya karmaṇo vipākam anubhavethā iti cintya sthitā // atha sa śreṣṭhiputro roṣaṇapraśrabdhābhūtatvāt saroṣeṇa tāṃ mātaram uvāca // re re māta mā tiṣṭha atra me gṛhe, yatrepsitaṃ tatra gaccheti // mātā uvāca // kutra gantavya me putra ko 'parādho 'sti me suta / mā vadasīdṛśaṃ vācaṃ mā krodhaṃ sahasā vraja // dak_6.36 // tataḥ sa daharaputreṇa mātur vacanam avacanaṃ kṛtvā svādhīnenāvasthitaḥ // atha sa tasya mātā kaniṣṭhaputraṃ pratipālya tiṣṭhati // tadanantaraṃ tasya daharaputrasya gṛhācārakāviprahīnabhūtatvāt mahat kaṣṭataraṃ duḥkham abhūt // tasya pāde vikāro bhūtvā kuṣṭhāviṣṭakhañjapādo bhavati // kiṃ cit kāryakarmāṇi na sukarāṇi kartum // aśaktatvāt krameṇa svaduṣkṛtāni karmāṇi pariveṣṭya daridro bhavati // tato viṣayahīnatvāt sanmatihīnam eva ca / āsvasthyam agnidāheneva duḥkham eva prāptavān // dak_6.37 // atha sa cintayām āsa, hā hā kaṣṭataraṃ mama / adhunā kiṃ kariṣyāmi kutra gacchāmy ahaṃ nu bho // dak_6.38 // kiṃ cid api bhikṣur ahaṃ bhaveyam iti vakṣyāmi, ity uktvā vrīḍayā tena mātaraṃ na saṃbhāṣya svagṛhāt prakrāntaḥ // tato pakṣatrayātyayena sa kālagato 'bhūt // tato mātary apakārakṛtena karmaṇo vipākena narakeṣūpapannaḥ // tato yamadūtāḥ parigṛhyānyanarakeṣu kṣipanti // tasmād utkṣipya ayogṛhasamīpe nīyante paramavistaramahocchraya sa mātur apakārī dvārāt preṣyate // tato 'bhyantaraṃ praviṣṭaḥ / tatrāsya dvāraṃ pihitam / tato 'bhyantaraṃ praviṣṭaḥ praviṣṭamātreṇa tasya mastake 'yomayam cakraṃ mahāpramāṇaṃ tasya mūrdhni prādurbhūtam // dvārakapāṭaṃ pihitam / tasmāt pāpād ādīptaṃ cakraṃ bhramati saṃprajvalitam ekajvālībhūtam / tasya śirasi yat pūyaśoṇitaṃ prasarati, so 'syāhāraḥ // tataḥ sa kathayati // aho hi vedanā kaṣṭaṃ kenaiva duṣkṛtena ca / me rakṣakajanaḥ kaś cid āgacchati tv udīritaḥ // dak_6.39 // dūraṃ hi karṣate karma dūrāt karma pravartate / tatra prakarṣate karma yatra karma vipacyate // dak_6.40 // na praṇaśyanti karmāṇi kalpakoṭiśatair api / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // dak_6.41 // tena karmavipākena cakraṃ vahati mastake / ādīptaṃ saṃprajvalitaṃ mama prāṇoparodhakam // dak_6.42 // iti // atha tasmin gṛhe ākāśāc chabdo nirgataḥ // kas tvāṃ rakṣati duṣṭatvaṃ pāpinaṃ mātṛdūṣiṇam / tvadvidha āgate cātra tasmād duḥkhāt pramucyate // dak_6.43 // tadanantaraṃ śatavarṣaparyante tathāvidhapuruṣas tasminn ayomayagṛhaṃ samāgataḥ, praviṣṭamātreṇa tasmāc cyutvā tasya navāgatapuruṣasya mūrdhni cakraṃ prādurbhūtam // sa kuśīdasya putras tasmān narakān muktvā punar eva daridrakule jātaḥ / tatraiva mātāpitarau kālagatau, kālagate sati ekākībhūtaḥ punar eva pāpaśeṣaṃ na naśyati pādakhañjakuṣṭhāviṣṭo bhavati // ihaiva janmani yācako bhūtvā bhikṣur aham iti vakṣyāmīti cintayitvā svagṛhāt prakrāntaḥ // evaṃ bhikṣavaḥ sa duḥśīlabhikṣus tena mātṛdoṣeṇa pātakena kuṣṭhāviṣṭapādakhañjo bhavati / māyayā naiva tasya karmavipākena bhavati // atha tasya bhrātā daharānujo bhūtvā mātaraṃ samyag mānitaḥ pūjitaḥ samyak parihriyate sma // tena piṇḍapradānakṛtena pitṛlokān saṃtarpitaḥ // tasya puṇyānubhāvena mahati rājavaṃśe ratnavyūhasya nṛpateḥ putro bhūtvā sa śubhavyūharājakumāra āsīt // tasmāt tarhi bhikṣavo yeṣāṃ mātāpitṛṣv apakāraṃ manasāpi mā cintayed iti // evam ukte sa maitreyaḥ saṃharṣitaromakūpajāto bhagavantam etad avocat // prab dho 'haṃ bhagavan prabodho 'haṃ sugata / īdṛkpāparatena, ittham anubhūtam / kenopāyena yatnena tasya bhikṣoḥ pātakakṣayo bhavati // bhagavān āha // yeṣāṃ manuṣyāṇām ihaiva saṃsāre yataś cyutvā mātuḥ kukṣāv upapannaḥ sā mātā daśamāsaparyantaṃ dhṛtvā kaṣṭena prasūtā stanyapānena pratipālayati / īdṛśīmātari apakārakṛte duṣkarakṛtair na ca mucyate // atha punar api bhagavān āha // maitreya ratnavyūho nāma bhūpālaḥ paramapuṇyavān sa punar api kasmiṃś cid dine cintayām āsa // ahaṃ vṛddho 'tijīrṇāṅgaḥ sthāsyāmy eva kiyac ciram / avaśyaṃ daivayogena yāsyāmi maraṇaṃ dhruvam // dak_6.44 // sarvam anarthaṃ rājyaṃ viṣayopabhogyaṃ mahāghorabhayakaraṃ mṛtyusarpabhayākulam anityam asārakam iti vicintyāgāra adhyāvasituṃ mano na ramate // tadā sa rājaputraṃ śubhavyūhaṃ ca mantriṇaṃ samāmantryaivam āha // putra śubhavyūha atrāhaṃ jarasākrānto nūnaṃ syāj jīrṇitendriyaḥ / tadā rogābhibhūto 'pi vrajeyaṃ maraṇaṃ dhruvam // dak_6.45 // tat pravrajitum icchāmi śreyaḥ ślāghyena vartmanā / purā mṛtyū ripuṃ hanti gṛhasaṃraktam eva vā // dak_6.46 // tasmāt saṃsārabhītān me bahudhā bhayaśaṅkayā / nātra sthātuṃ mano ramya gacchāmi buddham āśrayam // dak_6.47 // bho putra śubhavyūha mama pūrvapuṇyānubhāvena gautamena śauddhodanena mahyaṃ vyākaroti / acireṇa tathāgato bhaviṣyasi tena prabodhitaḥ / aham eva buddho bhaveyamm, paścimāyāṃ campakavarṇāyāṃ lokadhātau buddhakṣetram ekam asti, tatra gacchāmīti // tasmān mayā yathā proktaṃ tathā caritum arhasi / prajānāṃ pālanaṃ kṛtvā dharmanītyāṃ samācara // dak_6.48 // lokān mā khedayet tāpaiḥ kuladharme samācara / pareṣv api dayāyuktair dānaṃ hi śraddhayā kuru // dak_6.49 // prāṇātipātādattādānakāmamithyādi mā kuru / mā mṛṣāvādapaiśunyaṃ pāruṣyaṃ bhinnam eva ca // dak_6.50 // mābhidhyāvyāpādadoṣair mithyādṛṣṭyādi saṃtyaja / etāni tāni sarvāni dhāraya dṛḍhacetasā // dak_6.51 // pāpānāṃ mūla eṣo hi sugateneti deśitaḥ / itthaṃ kṛte 'pi nṛpater ītir na ca bhaviṣyati // dak_6.52 // adyārabhyāsi sarveṣāṃ lokānām adhipaḥ prabhuḥ / sarvadharmānuśāstā ca sarvasattvahitārthabhṛt // dak_6.53 // tat kasmād dhetoḥ // dharmeṇa vardhate rājyaṃ dharmeṇa vardhate dhanam / dharmeṇa dhana sādhyante dharmeṇa kāmasiddhayaḥ / kāmasiddhena mokṣaṃ ca prāpyate nātra saṃśayaḥ // dak_6.54 // anena jñānamārgeṇa śaśāsa nṛpatiḥ sutam / jñānāṅkuśabhayenaiva kuñcitaḥ sa gajo yathā // dak_6.55 // nanāma pitaraṃ tena śrutvā vākyaṃ vaco'mṛtam / dhṛtvājñāte yathā tāta prajānāṃ pratipālane // dak_6.56 // iti praśāsya tato bhūpo ratnavyūho mahāmatiḥ / prabodhya putrapatnyādīn buddhakṣetraṃ yayau mudā // dak_6.57 // śṛṇu maitreya punar bhūpamārgāṇāṃ gamanakathām / dadarśa bhūpatir jīrṇapraṇālīṃ mārgako 'tha saḥ // dak_6.58 // pravāhitaṃ na pānīyaṃ taddarśanena vāhitam / prāk na pravāhitaṃ kena, idānīṃ tu pravāhitam // dak_6.59 // āścaryeti sthite bhūpa ākāśād enam ūcivān / puṇyavāṃs tvaṃ mahārāja tvatprabhāvāt pravāhitam // dak_6.60 // bhagnabhūtā praṇālīyaṃ nūnam abhyantare yataḥ / tvaṃ tu dharmatanur evaṃ jānīhi kila bhūpate // dak_6.61 // rājovāca // na jñāto 'ham eva ca // tasmāt pracarito rājā vanakhaṇḍaṃ mahattaram / tatrānuprāptavān dṛṣṭaṃ phalapuṣpamahiruhān // dak_6.62 // tadanyavṛkṣa ekas tu mūlotpātyaiva sthito yadā / bhūpatidṛṣṭamātreṇa pūrvavad utthitāgataḥ // dak_6.63 // tadākāśād uvācainaṃ ślāghanīyo hi bhūpate / pādapo 'yam acaitanya utthitaḥ san hi cāgataḥ // dak_6.64 // rājovāca // na jñāto 'ham eva tu // tadanantaramārgeṣu brāhmaṇās traya āgatāḥ / kuṣṭhāviṣṭavihīnākṣī, āsvāsthyavapuṣuḥ sadā // dak_6.65 // tān dṛṣṭvā sa ca bhūpālo vicāryainān apṛcchata / brāhmaṇāḥ kutra gantāraḥ katamabhūmyā ihāgatāḥ // dak_6.66 // brāhmaṇā ūcuḥ // kuśalaṃ te mahārājaratnavyūheti viśrutaḥ / nānyat tu kāryam asmākaṃ gacchāmas tatra rājani // dak_6.67 // sa rājadṛṣṭamātreṇa hīnākṣiḥ prāptacakṣuṣaḥ / śubhāṅgā bhavanti puṣṭāṅgā muñcanti pāparāśayaḥ // dak_6.68 // tataḥ sakhā brāhmaṇa uvāca // aho 'tyāścaryaprāpto 'haṃ sakhe kiṃ kena hetunā / cakṣurvihīnena punaś cakṣuḥ prāptaṃ tvayādhunā // dak_6.69 // pratyaṅgakuṣṭhasaṅgas tvaṃ śubhāṅgo bhavate punaḥ / anena puruṣenaiva dṛṣṭamātreṇa muñcati / sakhe tathā vikārāṅgaḥ śubhāṅgo bhūyate 'dya hi // dak_6.70 // sāṃnidhyaṃ kurutedānīṃ pṛcchāmainaṃ vayaṃ sakhe / hetubhūtam ayaṃ sa tvaṃ na ca prādeśikaḥ pumān // dak_6.71 // kasmād āgatas tvaṃ bho bhavan kiṃ puruṣarṣabhaḥ / puṇyenopacitātmā te śriyābhiḥ prabhavojjvalaḥ // dak_6.72 // rājovāca // brāhmaṇāḥ kiṃ na jānītha ratnavyūheti viśrutaḥ / katham itthām ahaṃ bhadra tatra gacchāmi sāṃpratam // dak_6.73 // tadā brāhmaṇāḥ prītipramodyasaumanasyajātās tasmai rājñe āśīrvāṇīm abruvan // jayo bhavatu bhūpendra tvayā yan manasepsitam / tat sarvaṃ prāptam astv īti puṇyaśriyāsuśobhana // dak_6.74 // brāhmaṇās tathāstu me, ity uktvā sa satkāraviśeṣaiḥ pūjayitvā visarjayati sma // tato brāhmaṇāḥ prasādapratilabdhāḥ svam āśramaṃ prakrāntā abhūvan // maitreya āha // kena pāpair bhavet kāṇaḥ kuṣṭhāviṣṭaḥ kathaṃ bhavet / itthaṃbhūtadvijāpyaiva, aho kaṣṭaṃ narasya ca // dak_6.75 // maitreyeṇa tathā pṛṣṭo bhagavān āha taṃ punaḥ // dṛṣṭam adṛṣṭam uktaṃ te mithyayā śapathaṃ kṛtam / cakṣuhīno 'bhavat tena svārthī na parakāryakṛt // dak_6.76 // rājakārye dhanaṃ hṛtvā bhāṇḍāgārīkṛto dvijaḥ / kiṃ cid dattvā parasyaiva svagṛhe nīyate punaḥ // dak_6.77 // tena karmavipākena kuṣṭhāviṣṭatanur dvijaḥ / yat kṛtaṃ karma pākena tatphalam aśnute tathā // dak_6.78 // maitreya uvāca // prabuddho 'haṃ bhagavan prabuddho 'haṃ sugata // atha sa rājā campakavarṇāyāṃ lokadhātau buddhakṣetraṃ prāptavān / tatra buddhakṣetre vimalaprabhā nāma caityaṃ manoramadarśanīyaprāsādikaṃ dṛṣṭvā paramaprītamanās tasyāśramam upāśritavān // paryaṅkam ābhujya, ṛjukāyaṃ praṇidhāya dhyānārāme sthitaḥ / tatas tatkṣaṇaṃ pañcābhijñatvaṃ prāptah, krameṇa ratnākaro nāma tathāgato 'rhan prāpto 'bhūt // maitreya uvāca // bhagavamṣ tathāgatadhātustūpajīrṇoddhāraṇānāṃ kīdṛśaṃ phalam // tathāgatastūpabiṃbānāṃ sthāpanānāṃ yataḥ katham / kīdṛśaṃ syāt phalaṃ teṣāṃ tat sarvaṃ deśaya prabho // dak_6.79 // bhagavān āha // āḍhyo nirnaṣṭaśokaḥ kṣatasakalakalir locanānandapātraṃ saubhāgyaśrīnidhānaṃ samupacitabalo kāntagātro yaśasvī / tejasvī kāntarūpaḥ pravacanacaturo dāntasarvendriyāṅgo 'vyagro dhīmān pradātā bhavati bhagavato buddhabimbaṃ vidhāya // dak_6.80 // yāvantaḥ paramāṇavo bhagavataḥ stūpeṣu bimbeṣu vā tatkartur divi bhūtale ca niyataṃ tāvanti rājyāny api / rūpārūpyasamādhisaṃpad akhilaṃ bhuktvā ca sarvaṃ sukham ante janmajarāvipattirahitaṃ prāpnoti bauddhaṃ padam // dak_6.81 // dvātriṃśatā bhūṣitacārugātraḥ sallakṣaṇair lakṣitacakravartī / bhavej jino 'nte jitadoṣaśatrus tāthāgatīṃ yaḥ pratimāṃ vidhatte // dak_6.82 // indriyāṇām avaikalyaṃ strītvadurgatidūratā / janma mānuṣyakaṃ vaṃśa uccair ādeyavākyatā // dak_6.83 // jātiḥ śrutiḥ smṛtir dhairyam abhivāñcitasaṃpadaḥ / sthāneṣv abhiniveśaś ca rāgādibhir abādhanā // dak_6.84 // saṃbodhir iti jāyante viśeṣāḥ sādhusaṃmatāḥ / vidhāya buddhapratimāṃ stūpaṃ vā prāṇināṃ mudā // dak_6.85 // na yāti dāsyaṃ na daridrabhāvaṃ na preṣyatāṃ nāpi ca hīnajanma / na cāpi vaikalyam ihendriyāṇāṃ yo lokanāthapratimāṃ karoti // dak_6.86 // etat saṃkṣepataḥ puṇyaṃ jñātavyaṃ caityakarmasu / na śakyate jinaiḥ sarvair vaktuṃ sarvaṃ mayā katham // dak_6.87 // iti dvāviṃśatyavadānakathāyāṃ jīrṇoddhāraṇabimbakathā ṣaṣṭamaḥ paricchedaḥ // vii. snānakathā athānantara maitreyo bhagavantam uvāca saḥ / caityānāṃ buddhabimbānāṃ snānānāṃ kathyatāṃ phalam // dak_7.1 // bhagavān āha // ajita śṛṇu maitreya snānasya phalam uttamam / caityāñāṃ buddhabimbānāṃ vakṣye lokārthahetave // dak_7.2 // nānāgandhaiḥ sugandhaiḥ snapayati sugataṃ puṣpadhūpāṅgarāgair yo vā pūjaṃ karoti pramuditamanasā śravyavāditraśabdaiḥ / mandākinyāṃ vijṛmbhatkanakamayasarojasya kiñjalkareṇu- vyāptāyāṃ snāti so 'nte sakalakalimalakṣālito yānti mokṣam // dak_7.3 // divyastrīpīnatuṅgastanajaghanaghanāghātavikṣobhitāyāṃ jṛmbhajjāmbūnadābjacyutasurabhirasodgāragandhaṃ kṣipatyām / mandākinyāṃ suraughāḥ pratidinam udakakrīḍayā yad ramante nānāgandhodakena snapanaphalam idaṃ buddhabhaṭṭārakasya // dak_7.4 // evaṃ maitreya mahānuśaṃsā tathāgateṣu kṛtapuṇyāni svalpam api bahu phalam // atha tasmin samaye bhagavān sarvasabhāśritalokānāṃ kāṅkṣācchedanārtham ūrṇākośād bhrūvivarāntarād divyāṃ prabhām utsasarja / tayā prabhayā trisāhasralokadhātum avabhāsya yāvad bhavāgraparyantam avabhāsayati sma // tatraikapradeśe dharmakośavatīmahānagaryāṃ dharmamatir nāma śreṣṭhī prativasati sma // sa ca mahādhano mahābhogo vistīrṇaparivāro dhanadhānyasaṃpanno gṛhakṣetra-udyānadāsadāsīpreṣakajanasaṃpannaḥ / tatas tayā prabhayā sarvāvantaṃ gṛhaṃ bāhyābhyantaram avabhāsitam / tatas tayā prabhayā tasya śarīraṃ spṛṣṭvā, prahlāditamanāḥ kathayati // aho kasya prabhāva eṣa na bhūto na bhaviṣyati, hetubhūtaṃ kaṃ pṛccheyam // ity uktvā tūṣṇīm abhūt // tato bhagavato raśmijālaprabhayā gāthām abhāṣata // prabhāvaviṣaye hy eṣa buddhasya ca jagadguroḥ / tasmāt sarvaprayatnena buddhe bhaktikriyāṃ kuru // dak_7.5 // buddhaṃ tena vijānāhi sattvānāṃ mokṣadāyakam / bhavāmbhodhinimagnānāṃ kleśajālavimocakam // dak_7.6 // śaraṇam anāthabūtānāṃ rogaśokavināśanam / tāraṇaṃ sarvasattvānāṃ saṃsāraduḥkhasāgarāt // dak_7.7 // ity uktvāntarhito 'bhūt // atha sa dharmamatiḥ śreṣṭhī buddhe bhagavati prasannapramodyajātena pūjāpuraḥsareṇa puṣpadhūpādinā pūjārghaṃ dattvā puṣpāñjaliṃ bhagavate prakṣiptavān // tato buddhānubhāvena sarvapuṣpāṇi puṣpamaṇḍapa iva tasthuḥ / dhūpo 'bhrakūṭavat saṃsthitaḥ sitanīlapītaharitāruṇacitra iva śirasi samalaṃkṛto 'bhūt // atha sa śreṣṭhī buddhe bhagavati cittaṃ prasādya namaskāraṃ kṛtvā buddham anusmaran sukhena tiṣṭhati // tatas tasya śreṣṭhina alpāyutvāt kālaṃ gatvā tasya puṇyaprabhāvena trāyatriṃśeṣu deveṣūpapannaḥ // tato divyastrībhiḥ saha mandākinyāṃ snātvā sukhalīlayā tiṣṭhati // tataḥ svapuṇyavipākena ratnakūṭāgāre niṣadya svargaṃ svargād bhramati ramitvā krīḍitvā kramataś ca sa ratnamatīti khyātavān // tataś ca śakro devānām indraḥ sudharmāyāṃ devasabhāyāṃ buddhasya varṇaṃ bhāsantaṃ taṃ dadarśa // atha śakro devendras taṃ devaputraṃ kūṭāgāra _ _ṃ sutaptaṃ kuśalamūlaṃ dṛṣṭvā ca gāthayā pratyabhāṣat // gātraṃ kena vimṛṣṭakāñcananibhaṃ padmotpalābhaṃ tava gātraśrīr atulā kṛteyam iha te dehāt prabhā niḥsṛtā / vaktraṃ kena vibuddhapadmasadṛśaṃ cāmīkarābhaṃ tava brūhi tvaṃ mama devate phalam idaṃ yat karmajaṃ bhujyate // dak_7.8 // ratnamatidevaputra uvāca // saśrāvako narāditya ākīrṇo varalakṣaṇaiḥ / tat karma kuśalaṃ kṛtvā rājate 'bhyadhikaṃ mama / jalajenduviśuddhābhaṃ vadanaṃ kāntadarśanam // dak_7.9 // śakraḥ prāha // aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitam / yatra nyastaṃ tvayā bījam iṣṭaṃ svargopapattaye // dak_7.10 // ko nārcayet pravarakāñcanarāśigauraṃ buddhaṃ viśuddhakamalāyatacārunetram / yatrādhikārajanitāny amareṣu tasya rejuḥ sukhāni gagaṇeṣv iva pūrṇacandram // dak_7.11 // dharmatā khalu devaputrasya aciropapannasya trīṇi cittāny utpadyante // kutaś cyutaḥ kutropapannaḥ kena karmaṇeti // sa paśyati manuṣyebhyaś cyutaḥ praṇīteṣu deveṣu trāyatriṃseṣūpapannaḥ bhagavato 'ntike cittaṃ prasādyeti // atha tasya devaputrasya cetasy etad abhavat // na mama pratirūpaṃ syād yad ahaṃ paryuṣitaparivāso bhagavantaṃ darśanāyopasaṃkrāmayeyam / iti sa devaputraḥ sarvāṅgavirājitagātro ratnacūḍasugandhādisaṃsṛṣṭadeha anekadevaputrasahasraparivṛtas tenaiva ratnakūṭāgāreṇa saha bhagavataḥ sakāśam upasaṃkrāntaḥ / tato bhagavantaṃ divyapuṣpair avakīrya bhagavataḥ purastān niṣaṇṇo dharmaśravaṇāya // atha khalu bhagavān sa devaputrasyāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā caturāryasatyaprativedhikīṃ dharmadeśanāṃ kṛtavān // yāṃ śrutvā tasya devaputrasya viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā śrotāpattiphalaṃ sākṣātkṛtam, sa dṛṣṭasatyas trir udānam udānayati // idam asmākaṃ bhadanta na mātrā na devatābhir na rājñā neṣṭajanabandhuvargeṇa kṛtam / yad bhagavatā ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitāny apāyadvārāṇi vivṛtāni svargadvārāṇi pratisthāpitāḥ smo devamānuṣyeṣv iti āha ca // tavānubhāvāt pihitaḥ sughoro hy apāyamārgo bahudoṣayuktaḥ / apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaś ca mayopalabdaḥ // dak_7.12 // tvadāśrayāc cāptam apetadoṣaṃ mayādya śuddhaṃ suviśuddhacakṣuḥ / prāptaṃ ca śāntaṃ padam āryakāntaṃ tīrṇaś ca duḥkhārṇavapāram asmi // dak_7.13 // naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya / bhavasahasrasudurlabhadarśana saphalam adya mune tava darśanam // dak_7.14 // atha sa devaputro bhagavataś caraṇayoḥ praṇipatya saṃjātaharsaḥ suralokābhimukhaṃ divaṃ jagāma // atha sa devaputro vaṇig iva labdhalābhaḥ sasyasaṃpanna iva karṣakaḥ śūra iva jitasaṃgrāmaḥ sarvarogaparimukta ivāturo yayā vibhūtyā bhagavatsakāśam āgatas tayaiva vibhūtyā svabhavanaṃ gataḥ // yaṃ dṛṣṭvā saṃdigdhamanaso bhikṣavo bhagavantaṃ papracchuḥ / kāni karmāṇi kṛtāny upacitāni sā devaputrasyedṛśī vibhūtir āsit // avarakeṇa kuśalamūlena samanvāgataḥ sa devaputra iti // atha bhagavān kṣaṇaṃ tūṣṇīm āsthāya sarvāvantaṃ bhikṣugaṇam āmantryaivam āha // bhikṣavo vaḥ kim āścaryabhūtaṃ taddhetuṃ pravakṣyāmi śṛṇuta // upte bīj[e] aṅkuraḥ syāt pṛthivyāṃ tasmād vallī suprajātā supuṣpā / bahvī śākhā bahupattrā phalādyā loke tadvaj jñeyam evaṃ prakārāḥ // dak_7.15 // bīja upte hi varo bījāṅkuro hi mahān, yathā bījāṅkuro pṛthivyāḥ, dharaṇītalāl laṭā prajātānyaśeṣān mahāprajātānāṃ, bahuśākhāpattrā sapuṣpajātātrāntare phalaprasiddhā subahuprakārāt // tathā manuṣyā varaśreṣṭhabījaṃ supātrakṣetre pratiropayanti / tadubhavo vṛkṣa na nīca kaś cit kṣayaṃ na yānti satataṃ phalanti // dak_7.16 // tasmāt kasya cid bhikṣo bījāṅkuraṃ mahattaram / sarveṣāṃ caiva bījānāṃ puṇyabījaṃ subījakam // dak_7.17 // tat kasya hetoḥ // bhūtapūrvaṃ bhikṣavo 'tīte 'dhvany asaṃkhyeya kalpair mallā nāma janapade kuśinagarapattanavane bhagavataḥ prabhūtaratnasya tathāgatasya dhātustūpam ekam asti / tasmin nagare vibhavavihīnamahādīnaparamadaridraḥ śāntamatir nāma śreṣṭhī prativasati sma // tasyānujo vigatamatir nāma, tayor militvā tābhyām anekayatnena dhanārjanaṃ kṛtaṃ tathāpi na saphalam abhūt / tat kasmād dhetoḥ pūrvakuśaladānahīnatvāt // tataḥ prabhūtaratnatathāgatasya śāsane samutpannaḥ prakṛtipariśuddhir nāmopāsakaḥ prativasti sma // sa dharmacittakaḥ karuṇācittam upasthāpya sarvasattvebhyo nityaṃ dharmaṃ deśayati // tadyathā // ye ke cit paścime kāle sarṣapaphalamātraṃ tathāgatasya śarīradhātuṃ pūjayiṣyanti / tathāgatadhātustūpaṃ pūjayiṣyanti / teṣāṃ sarvakarmabhayo 'ntaśaḥ paiśunyapāpakā akuśalān duḥkhadharmān na kramiṣyanti // ye ye mānavās tathāgatadhātustūpaṃ pradakṣiṇaṃ kurvanti pūjayanti svadoṣaparihārārtham, te pramādād gamyāgamya prāṇivadhādidoṣavilayaṃ bhaveyuḥ // śubhāni dharmaḥ pariśuddhadharmaḥ pūrvāṇi pāpāni viśuddhadharmaḥ / aho hi dharmaḥ paramāryadharmaḥ pavitradharmaḥ śubhakāridharmaḥ // dak_7.18 // atha sa daridrapuruṣo buddhasya dharmaṃ śrutvā prasādajāto nityam eva dharmaṃ śrotuṃ gacchatīti // tadānujo vigatamaitr bhrātaraṃ uvāca / bhrāta ā kiṃ tava maryādaṃ vyapahāya kāryaṃ dharmaśrutena kim, tvayā saha vartanaṃ na sukaraṃ kartum, parapreṣako bhūtvā vartayāmīty uktvā svagṛhān niṣkramya svacchandena, anyasya preṣako 'bhūt // atha sa daridro bhrātā viyoge sati cittavyākulībhūtvā tathāpi svayam eva manaḥ praśāntya dharmeṣu cintāparo vyavasthitaḥ // athaikasmin dine raktakāṣāyavastrapātradhārī bhikṣur eko dvāramūleṣv athiṣṭhat piṇḍapātraṃ yācitum // taṃ dṛṣṭvā śīghram eva gṛhaṃ praviśyādrākṣīt kiṃ cin na vidyate / ātmanāhārāya parittāni taṇḍulāny eva santi, sa sahasā gṛhītvā tasmai prāyacchat // bhikṣur api tena yathā dattaṃ tathā gṛhītvā tam uvāca // daridre 'pi ca puṇyātmā daridre tyāgadurlabhaḥ / tasmāt puṇyānubhāvena dāridryaṃ te praṇaśyatu // dak_7.19 // bhadraṃ bhavatu te bhadra nāśayatu abhadrakam / buddhe bhaktiprasādo 'stu tena svargopapattaye // dak_7.20 // ity uktvāntarhito 'bhūt // atha tasya daridrasyaitad abhavat / kiṃ kartavyam idānīṃ me hā dhig janma ca jīvitam / vibhavasya vihīnena maraṇaṃ śobhanaṃ bhavet // dak_7.21 // punar api tasyaitad abhavat // prakṛtipariśuddhināmopāsakasakāśād dharma śrutaṃ me / ye ke cit paścime kāle sarṣapaphalamātraṃ tathāgatasya śarīradhātuṃ pūjayiṣyanti, tathāgatasya dhātustūpaṃ pūjayiṣyanti, teṣāṃ pūrvakarmāvaraṇāni kṣayo bhaviṣyatīti / pāpakṣayatvāc cittaṃ pariśudhyate, cittapariśuddhatvād dharma pariśudhyate, dharmapariśuddhatvāt tenaiva phalaṃ labhyate // tathā śrutaṃ me pariśuddhadharmeti // atha tasyaitad abhavat / tathā tathāgataṃ pūjayeyam iti so 'pi nirvāṇaṃ gataḥ / tathāpy asya dhātustūpam asti tam ahaṃ pūjayeyam iti // punas tasyaitad abhavat // sāmagryāca vihīnena kiṃvidhair api pūjayet / puṣpaṃ dhūpas tathā gandhaṃ dīpanaivedyam eva ca / etair vidhiṃ vinā pūjā kiṃ pūjāphalam āpyate // dak_7.22 // iti daridraḥ samanuśocya tiṣṭhati dīnamānasaḥ // atha tasya dharmaśrutasya puṇyānukūla pratodeneva pracodayati sma // tasya manasi etad abhavat // na mama pratirūpaṃ syād yad ahaṃ tathāgatadhātustūpa upāsitavyaḥ pānīyamātreṇa snānaṃ kartavyam / iti matvā mṛnmayaghataṃ gṛhītvā nadyāṃ tīre snātvā pariśuddhamānaso jalam ādāya tasmin stūpe snāpayati sma // tato dinamāsātyāyād ekasmin dine caityabimbasnānāya jalam ādātuṃ gacchati // jalam ādāya tadā gatvā snānaṃ cāpi prakalpitam / tadā ghaṭāt patitāni ratnāni vividhāni ca // dak_7.23 // tataḥ sa śāntamatis tāni dṛṣṭvā prasādajāto manasīty abhūt // namaskaromi stūpāya caityāya dharmadhātave / niryātayāmi ratnāni caityāya śuddhacetasā // dak_7.24 // tataḥ sa pratinivṛtya nadyās tīre pragacchati / dadarśa sa daridreṇa ratnāni ca samākulā // dak_7.25 // vajravaiḍūryamasāramuktāmaṇikyabāhulam / karketanendranīlādi puṣparāgādinā tathā / nadyāḥ pravāhaṃ kṣobhitvā sasāra sikatāsthale // dak_7.26 // buddhapuṇyānubhāvena daridreṇācireṇa ca / prāpyate ratnalābhāni svapnopameva īdṛśā // dak_7.27 // tataḥ sa daridras tāni svecchayā gṛhya punar api / svaṃ bhavanaṃ pratinivṛtya cintayann uvāca // aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitam / sevayā svalpamātreṇa prāpto 'haṃ saphalaṃ padam // dak_7.28 // tataḥ sa mahādhano 'bhūt suṣkahrado nīragāsaritsamūhair itas tataḥ praveśita iva pūrṇo 'bhūt // tataḥ prabhṛti rājñā rājāmātyair brāhmaṇaiḥ saṃmānitaḥ sādhubhir lokasaṃmato 'bhūt // sādhu satpuruṣa eṣa loke prakhyātaḥ // atha sa śreṣṭhī ullāsitamanā harṣasaumanasyajāto buddhe cittaṃ prasādayām āsa // tato dinamāsātyayāt tasyaitad abhavat // aho buddhaprabhāvo hi acintyasaṃpadapradaḥ / bhikṣā rāśiṣaḥ saṃprāptā dāridryaṃ duḥkhitaṃ gatam // dak_7.29 // atha sa śreṣṭhī mahatā satkāreṇa stūpeṣu ratnamaya kūṭāgāraṃ kṛtam abhūt / nānāgandhodakena snāpanaṃ kṛtaṃ tridhā pradakṣiṇīkṛtya mūrdhnā praṇipatya sāñjaliṃ ca praṇidhānaṃ cakāra / bhagavan me janmāntare tathāvidhena tathāgateṣu manaḥprasādaḥ san ratnamayakūṭāgāreṇa saha svarge trāyatriṃśeṣv upapattir bhaveyam // ity uktvā nityam eva tasmin stūpe paryupāsitaḥ // atha sa śreṣṭhī saṃsārike kṛtakaraṇīyo buddhe bhagavati cittaṃ prasādya kālagataḥ // kālaṃ gatvā dharmakośavatinagare dharmamatiśreṣṭhijanma babhūva / mahādhano mahābhogo vistīrṇadhanadhānyasaṃpanna ihaiva janmani mayi prasādya bhaktitaḥ pūjāṃ kṛtavān / tat sarvaṃ mamāgre vahanti / prādurbhūtaṃ jalāny agre muktāvalīva śobhitā / puṣpaṃ ca puṣpakūṭeva dhūpo 'bhrakūṭavat sthitaḥ // dak_7.30 // tatas tasya śreṣṭhina alpāyutvād bauddhe prasādya kālagataḥ praṇīteṣu trāyatriṃśeṣu deveṣūpapannaḥ svapuṇyaphalavipākena ratnakūṭāgāre niṣadyādyarātrau tatrāgacchati / mayā dharmo deśitaḥ // kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena sanayena sa dāridro 'yaṃ ratnamatir nāma devaputro mayi dharmaṃ śrutvā svabhavanaṃ gataḥ // bhutapūrvaṃ prabhūtaratnasya tathāgatasya dhātustūpe snānakṛtamātreṇa mahadthno 'bhūt / tena paścād ratnamayakūṭāgaraṃ k rtaṃ tenaiva praṇidhānavaśās ratnakūṭāgāreṇa saha svargeṣūpapannaḥ // iti dvāviṃśatyavadānakathāyāṃ snānakathāparivarto nāma saptamaḥ paricchedaḥ // viii. kuṅkumādidānakathā atha kadā cid buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājāmātyair dhanibhiḥ sārthavāhair devair nāgair yakṣāsuragaruḍakinnaramahoragair abhyarcito buddho bhagavān jñāto mahāpuṇyalābhī cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho mahatā satkāreṇa pūjito dharmaśravanārtham / tadā buddho bhagavān svaṃ prabhāvaṃ pradarśayan yeṣām unnatacittānāṃ mānamadadarpaprahāṇārthaṃ parṣadbhyo dharmaṃ deśitavān / tac chrutvā sabhāśritajanāḥ saṃmodavantaḥ // tasminn avasare tadā tatra rājagṛhe 'nyatamaḥ sautīrṇo nāma vaṇig āsīt / mahādhano mahābhogo vistīrṇaparivāraprāptaḥ / tadātmasadṛśāt kulāt kalatram ānītam / tayā saha sukhena tiṣṭhati // sa cintayati / tathā na yuktam, kiṃ tu pitā cāsmākaṃ kiṃkarmaphalopajīvī āsīt / aham api tathā kariṣyāmīti // yady okkarika āsīd okkarikatvāṃ kariṣyāmi / mahāsamudravaṇig āsīt tat tathā kariṣyāmīti // tadā kenāpi kathyamānena śrutam / jānāmi pitā cāsmākaṃ samudravaṇig āsīt / iti cintayitvā svapatnīm uvāca // kānte matkarmaṇā eva vaṇikkule jātas tenāhaṃ ratnākaraṃ mahāsamudraṃ gantum icchāmi / tvayā gṛhācāraṃ kṛtvā tiṣṭha ma bhītāsi / acireṇāgamiṣyāmi mamārthe devatāṃ smṛtvā dhairyam ālambya mā sāhasaṃ kuru // tac chrutvā patny uvāca // mā brūhi nātha bhartas tvaṃ kathaṃ tiṣṭhāmy ahaṃ nanu / viśeṣair abalājātiḥ ko rakṣati gṛhe tava // dak_8.1 // kasmai sādhayate dravyaṃ putro vā te na vidyate / yad asti pūrvadravyaṃ te tena śānto bhava prabho // dak_8.2 // kim eva bahubhir dravyaiḥ kleśa eva yad udbhavet / kleśināṃ hi sadā duḥkhaṃ saṃsāre sukhatā kutaḥ // dak_8.3 // bahudravyavatāṃ nityaṃ kleśaduḥkhaṃ mahad bhayam / tan nirarthaṃ bahudravyaṃ sādhane mā kurūdyamam // dak_8.4 // bhartā uvāca // itthaṃ mā vadasi kānte kuladharmaiṣa me yataḥ / nīcena mahatā cāpi kuladharmaṃ na varjayet // dak_8.5 // viśeṣeṇa gṛhasthānāṃ dhanaṃ mūlaṃ tu dehinām / dhanenāpi vihīnasya kuto mitraṃ kutaḥ sukham // dak_8.6 // dravyenaiva vaśāḥ sarve pumān api dhanena ca / dhanena lokasatkāraṃ yāty ataḥ sādhayed dhanam // dak_8.7 // patny uvāca // svāmin vinā kathaṃ nāthaṃ tiṣṭhāmi cāham ekikā / candreṇa rahitā rātrir andhakāraṃ gṛhe yathā // dak_8.8 // punaś ca // yasmāt striyo vinā bhartrā tarkayante parair api / bhūmau patitamāṃsāni piṇḍāni śakunair iva // dak_8.9 // bhaveṣu lobhavastūni nārīpuṣpaphalāni ca / kasyāsti nāgame cittaṃ dṛṣṭvā strīṣu vimohitām // dak_8.10 // adāntaś cittamātaṅgaḥ satpathena kathaṃ vrajet / kupathena yadā gacchet prapaten nārake hi saḥ // dak_8.11 // viśeṣeṇa striyā dharmaḥ prāpyate yas sudurlabhaḥ / tasmāt saṃtrasitāṃ svāmin mā māṃ tyajya vraja svayam // dak_8.12 // tat kasya hetoḥ // śṛṇuṣvaikakathāṃ bhartaḥ śrutaṃ me mātari kva cit / manasā cintitāt pāpād veśyā bhavati brāhmaṇī // dak_8.13 // bhartā uvāca // kathaṃ veśyā bhavet kānte brāhmaṇī sukulodbhavā / manasā cintitāmātrair idam āścaryam adbhutam // dak_8.14 // patny uvāca // kośalā nagarī cāsīd viśālapariśobhitā / vidvajjanasamākīrṇā sujanaiḥ pariśobhitā // dak_8.15 // tasmin pure mahā-āḍhyo brāhmaṇo vedapāragaḥ / sa patnīsahitaś cāsau vasate sukhalīlayā // dak_8.16 // tato daśāvibhāgeṇa mṛto 'sau dvijasattamaḥ / vihāya priyasauhārdaṃ vivaśāt sarvavaibhavāt // dak_8.17 // tatpatnī brāhmaṇī sā vai aprasūtā sayauvanī / bhartur guṇān anusmṛtya abhūd asvasthacetanā // dak_8.18 // dineṣu gacchatsu nitānta-āturā bhartur viyogād virahāc ca premṇaḥ / śītopacāraiś ca kṛte 'pi gātre dāheva yasyā jvalitogravahninā // dak_8.19 // kā malakarpaṭī śayye markaṭīśayanopamā / tasyās tathāvidhair anyair upacāraiś ca ko vidhiḥ // dak_8.20 // upacāriṇī tatas tasyā vaidyam āhūya darśitā / vaidyena hastaṃ saṃgṛhya dhamanī vīkṣyate punaḥ // dak_8.21 // dṛṣṭvā uktaṃ tadā tena, praśrabdhā na cikitsayā / yasyā viraharoge na vaidyauṣadhir lagiṣyati // dak_8.22 // iti vicārya vaidyo 'sau pratyāgataḥ svakaṃ gṛham / dhamanīdṛṣṭam anyaṃ ca gṛhītvā hi yathā matam // dak_8.23 // yataḥ, acetanī glānī puṃsasya pāṇināspṛśat / sparśamātreṇa tasyā vai hṛdaye śītalaṃ tv abhūt // dak_8.24 // hṛdaye svasthabhūtena parivṛtopacārikā / paśyantī cakṣuṣā sarvāḥ sā babhāṣe śanaiḥ śanaiḥ // dak_8.25 // kena pṛṣṭādya me haste kena spṛṣṭā ca me tanau / kīdṛśī sukhasvasthāni ucyatāṃ mayi he sakhi // dak_8.26 // upacārikā ūcuḥ // svāmini te vinā svasthaiḥ vaidyaḥ prajñaptaḥ kāmyayā / glānānām akṣaṇā kiṃ ca dṛṣṭvā auṣadham ācaret // dak_8.27 // brāhmaṇī uvāca // striyo vā puruṣo vāpi, svastho jātaś ca me hṛdi / īdṛśaḥ sukhajāto me glānaṃ śāntam abhūt kṣaṇāt // dak_8.28 // upacārikā ūcuḥ // na striyaḥ svāmini vaidyaḥ pumāṃl lokacikitsakaḥ / dhamanīmātram ālakṣya gatavān svagṛhe sa ca // dak_8.29 / brāhmaṇī uvāca // ahaha puruṣohastapṛṣṭamātreṇa me hṛdi / upajātam īdṛśaṃ saukhyaṃ krīḍākṛte kathaṃ sukham // dak_8.30 // iti cintitamātreṇa, aghībhavati sā vratī / ihajanma tatas tyaktvā karmavāyubhir īritā // dak_8.31 // pātarinagare ramye veśyājanma babhūva sā / kāmaratīti nāmnā sā rūpalāvaṇyaśobhitā // dak_8.32 // kramato yauvanī cābhūt kandarpamadagarvitā / tasyā mātā ratīlolā putrīṃ vadati tatra ca // dak_8.33 // asmākaṃ kuladharmeṣu veśyāvṛttiṃ kuruṣva tat / viśeṣai rūpalāvaṇyaṃ mahāṃś ca jana rocate / krīḍaṃ kuruṣva putri tvaṃ bahuśo dhanadaiḥ saha // dak_8.34 // tataḥ prabhṛti sā kāmaratī asakṛt svakulavyavahāraṃ kṛtavatī // tataḥ kāmaratī pañcatvam upagatā narake patitā // svāminn aham api tathā bhaviṣyatīti tvām ahaṃ vakṣyāmi // mā bhaiṣī he priye kānte sādhu sādhu subhāṣitam / na bhaviṣyet tathā tvaṃ hi saṃtiṣṭha dṛḍhacetasā // dak_8.35 // atha satīrṇavaṇijaḥ patnīvacanam akṛtvā paṇyam ādāya bahubhir vāṇijair mahāsamudram avatīrṇaḥ // tasya patnī nātiyauvanavatī madhyavayasī aprasūtā / tataḥ kaścidvarṣāntare gate sā putrārthe ca svāmino 'rthe utkaṇṭhitā paritasyati na cāsyā bhartā āgacchati // // sā uvāca // bhartā naivāgataḥ kasmāt dīrghakālaṃ gato vaṇik / tadā vinā ca saṅgena kutaḥ putrodayaṃ mama / vayasi gate viśeṣais tu vaṃśacchedo na saṃśayaḥ // dak_8.36 // tasyā bhartā sautīrṇo 'sau nāgataḥ sucireṇa ca / hṛdaye śokaśalyena tiṣṭhati dīnamānasā // dak_8.37 // atha sautīrṇavaṇijo mahatā satkāreṇa, ke cit pratyāgatā vaṇijāḥ, sugandhadravyāṇi tathāgatāya niryātaye tyaktvā pattralekhaṃ cānyavaṇijasya haste dattvā preṣayati // tataḥ sa vaṇijas tasya patnyai haste pattraṃ samarpayati // tadā tasya patny āgṛhītvā lekham, kuśalavārttāṃ papraccha // kuśalī bhadra me bhartā kuśalaṃ sarvavastukam / siddhāni sarvakāryāṇi mā kaś cid rujayā vapuḥ // dak_8.38 // so 'vocat sarvaṃ kuśalaṃ mā bhaiṣīty uktvā svagṛhaṃ gataḥ // atha sā tasya patnī bhartā āgamiṣyatīti cintyāśayā utkaṇṭhitamanās tiṣṭhati // pratyāgate tataś cāsmiṃs tasya durdaivayogataḥ / tadā ca taraṇe naukā babhūva pralayāmbudhau // dak_8.39 // tadā tena anusmṛtya buddhanāma udīritam / kṣaṇāt prāṇaṃ yayau tatra tenāsau sugatiṃ gataḥ // dak_8.40 // naśyanti sarvavastūni jīvaś cāpi praṇaśyati / vārttāpi nāgatas tasya mṛto 'pi jīvito 'tha vā // agaman viṃśaty abdāni kālaṃ gata abhūd asau // dak_8.41 // dineṣu gacchatsu kramataś ca vṛddhā dhammillaśuklā kubjā ca sābhūt / tathāpi tasyāḥ sneho na naśyati cānekadevasmaraṇena tiṣṭhati // dak_8.42 // atha sā cintayām āsa svāminā prahitāni ca / sugandhagandhadravyāṇi buddhāya sugatāya ca // dak_8.43 // pūjayāmi kathaṃ cātra śākyasiṃhaṃ guṇodadhim / ajātaśatruṇā rājñā buddhapūjānivārite // dak_8.44 // atha sā cintayām āsa pūjayāmi tathāgatam / prāsādaśikhare sthitvā candanena vilepanaiḥ // dak_8.45 // tatas tayā pramodena bhaktipūrveṇa cetasā / arcitaṃ candanenaiva kusumaiḥ saha maṇḍalam // dak_8.46 // tataḥ sā prāñjaliṃ kṛtvā natvāha sādaraiḥ punaḥ / bhartā me 'pi mṛto vāpi jīvito vātha vā punaḥ // dak_8.47 // vārttāpi nāgatā tasya kathaṃ he bhagavan mune / sarvajñaḥ sarvadarśī tvaṃ nāsti kiṃ cid aveditam // dak_8.48 // svapnaṃ dāsyasi me nātha, asti nāsty atha vā mune / darśanam autsukaṃ jātaṃ bhartur vadanapaṅkajam // dak_8.49 // iti sā yācanaṃ kṛtvā tad dināni nināya ca / saṃveśāya niśāyāṃ vai svāgāranilayaṃ yayau // dak_8.50 // atha bhagavān sarvajñas tasyā āśayaṃ jñātvā svaṃ prabhāvaṃ pradarśayann ṛddhyā brahmasvareṇa sautīrṇaṃ prāvadat // sautīrṇa tava patnyā tvām eva kālagataṃ na jānāti / tasmād divyarūpaṃ dhṛtvā svargād avatīrya divyadehaṃ svapnaṃ darśayatu // iti sahacittotpādād bhagavataḥ sautīrṇavaṇijo divyaśarīram abhivīkṣya, dharmatā khalu aciropapannasya trīṇi cittāny utpadyante // kutaś cyutvā, ihopapannaḥ, kena karmaṇeti / sa paśyati manuṣyebhaś cyutas trāyatriṃśeṣūpapanno bhagavataḥ kuṅkumādidānād iti // tatas sugandhamukho devaputraś calavimalakuṇḍalahārārdhahāravibhūṣitagātro ratnacūḍaḥ kuṅkumatamālapattrādyalaṃkṛtagātras tām eva rātriṃ sugandhagandhena catuḥkrośaṃ sphuritvā yatra yatra gataḥ svargalokād avatīrya bhāryāyāḥ koṣṭhāgāre pratyasthāt // tataḥ sā imaṃ svapnam apaśyat // bhartā uvāca // kānte jānīhi tvadbhartā mamaiva maraṇaṃ dhruvam / tvaṃ na jānīṣi mā bhītā svargalokād ihāgataḥ // dak_8.51 // buddhaprabhāvān nānyena kuṅkumādipradānataḥ / divyalokasukhaṃ bhuktvā tiṣṭhāmi sukhalīlayā // dak_8.52 // kāśmīragośīrṣakacandanāni dadanti tasmai sugatottamāya / te prāpnuvanti hy amarālayeṣu sugandhadehāḥ khalu ye manuṣyāḥ // dak_8.53 // buddheṣu dharmeṣu tathā ca saṃghe prasannacittā bhava cāpramattā / tathā bhavethās tvam ato yathāhaṃ kalyāṇamārgaṃ nacireṇa prāptum // dak_8.54 // iti jinānubhāvena svapatnīṃ dharmam upadeśya svabhavanaṃ gataḥ // tataḥ sā tathāvidhaṃ svapnaṃ dṛṣṭvā prabudhyati mahādbhūtaṃ ca saṃprāptā śokākulitamānasā // tatotthāyāsanāt sā ca vimṛśya manasā punaḥ / satyasvapnam imaṃ jñātvā duḥkhotphullatanūruhā / vepathus tasyās tanur nūnam aśru sravati locanāt // dak_8.55 // tataḥ kṛtvā samādhānaṃ nanāma sugatāya vai / rakṣa māṃ bhagavañ chāstaḥ kuru nātha anugraham // dak_8.56 // ity uktvā suprasannena bhagavān sugatottamaḥ / pūrvavad maṇḍalaṃ kṛtvā aṣṭau dināni pūjitaḥ // dak_8.57 // tataḥ kālavaśāt sāpi pañcatvam upasaṃgatā / praṇītatrāyatriṃśeṣūpapannā devakanyakā // dak_8.58 // sugandhagandhinī nāma devakanyābhavat tadā / bhartrā saha sukhenaiva svarge tiṣṭhati sā ciram // dak_8.59 // tatas tau saṃbhāṣitau bhagavataḥ kuṅkumādidānād devalokeṣūpapannau // tasmād bhagavataḥ sakāśaṃ gacchāvaḥ paryupāsanāya vadanāyeti // tadā sugandhamukhadevaputrastrīpuruṣau sugandhagandhena catuḥkrośaṃ sphuritvā tām eva rātriṃ sarvaṃ jetavanamahāvihāram udāreṇāvabhāsya bhagavantaṃ candanādisugandhavarṣaiḥ pūrayitvā bhagavataḥ purastān niṣaṇṇau dharmaśravaṇāya // atha bhagavān sugandhamukhadevaputrayor āśayaṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān / yāṃ śrutvā tayoḥ strīpuruṣayor viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā śrotāpattiphalaṃ sākṣātkṛtam // sa dṛṣṭasatyas trir udānam udānayati sma // idam asmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā na devatābhir neṣṭasvajanabandhuvargeṇa na pūrvapretair na śramaṇabrāhmaṇair yad bhagavatāsmākaṃ kṛtam / apāyadvārāṇi pihitāni svargadvārāṇi pratiṣṭhāpitāni // tavānubhāvāt pihitaḥ sughoro hy apāyamārgo bahudoṣayuktaḥ / apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaś ca mayopalabdhaḥ // dak_8.60 // tvadāśrayāc cāptam apetadoṣaṃ nāv adya labdhaṃ suviśuddhacakṣuḥ / prāptaṃ ca śāntaṃ padam āryakāntaṃ tīrṇaṃ ca duḥkhārṇavapāram asmin // dak_8.61 // naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya / bhavaśahasrasudurlabhadarśana saphalam adya mune tava darśanam // dak_8.62 // avanamya bhagavataś caraṇau dvāv abhivandya jātasaṃharṣau gamiṣyāva ity ārocya suralokābhimukhaṃ divaṃ jagatuḥ // atheha bhikṣavaḥ pūrvarātriṃ jāgarikāyogam anuyuktā viharanti / tair dṛṣṭo bhagavato 'ntike udāro 'vabhāsaḥ / yaṃ dṛṣṭvā saṃdigdhā bhagavantaṃ papracchuḥ // kiṃ bhagavann asyāṃ rātrau bhagavantaṃ darśanāya brahmā sahāpatiḥ śakro devendra uta catvāro lokapālā upasaṃkrāntāḥ // bhagavān āha // na bhikṣavo brahmā sahāpatir na śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāntāḥ / asau sautīrṇavaṇijo mahāsamudram avatīrṇaḥ / tato 'sau sautīrṇavaṇijo mahyaṃ kuṅkumādisugandhadravyāṇi dattvānyaṃ preṣitaḥ / tataḥ pratyāgate durdaivayogān mahāmbudhau samudramadhye nāvaṃ bhagnībhūtvā samudre patitvā kālaṃ gataḥ // tasya patnī sugandhagandhinī devakanyā, tayā mayi prasannībhūya prāsādaśikhare sthitvā kuṅkumādisugandhair aṣṭau dināni pūjitaḥ, tayā praṇidhānaṃ kṛtam // yatre me svāminaḥ sthāne preṣyatāṃ sugata / iti tatpuṇyapraṇidhānavaśāt trāyatriṃśeṣu deveṣūpapannā // tāv imāṃ rātriṃ matsakāśam upasaṃkrāntau, tayor mayā dharma deśitam, dṛṣṭasatyau ca svabhavanaṃ gatau // tasmāt tarhi bhikṣavaḥ śikṣitavyam / yat triratneṣv upakāraṃ kuryān nāpakāram ity evaṃ bhikṣavaḥ śikṣitavyaṃ mamāntare mama nirvṛte // tato bhikṣavaḥ saṃśayajātā bhagavantaṃ papracchuḥ // bhagavan ko hetuḥ kaḥ pratyaya asau sautīrṇaḥ kuṅkumādigāndhikavastūni prahitāni, tvaddarśanam aprāpya samudramadhye kālagata iti // (dak: 79) bhagavān āha // bhikṣavaḥ śṛṇudhvam // bhūtapūrvaṃ bhikṣavaḥ pradeśikamaṇḍalino rājaika asti / tatrājiravatīnāmanadīpāre nātidūre nānāpādapadrumopaśobhite manoramavistāre saritpravāhite dharmarucir nāma ṛṣiḥ prativasati sma / sa nityaṃ dharma śrotuṃ gacchatīti // atha kadā cid ṛṣyāśramamārgāntare duṣṭajantor bhayam utpādita iti lokopavādaṃ śrutvā sa rājā sahāyair iṣudhanu sajjīkṛtya ṛṣyāśramaṃ gatavān // tata ṛṣyāśramaṃ prāpya gurupraṇāmaṃ kṛtvā nānāvinodakathālāpena sukhena tiṣṭhati // tataḥ sa munir dhanurbāṇaṃ dṛṣṭvā rājānam uvāca // alam anena rājan dhanurbāṇaṃ sajjīkṛtya, āgatas tvam / ahaṃ duṣṭo na, me dṛṣṭvā rājan bhīto 'si vā punaḥ // atha sa rājā karṇaṃ mṛṣṭvā praṇāmaṃ kṛtvāha / ma evaṃ brūhi guro tvadbhayaviṣādān na, kiṃ tu mārgānte duṣṭajantor bhayam utpādita iti lokopavādaṃ śrutvāgato 'ham iti // atha ṛṣir abravīt / mā khedaṃ kuru he rājan saṃsāreṣu asārake / helayā cāparādhi syāt kathitaṃ tvayi bhūpate // dak_8.63 // saṅkaṭaprāptakāleṣu paśyann api na paśyate / śrutam api na bhāvyaṃ te tasmāc cokto mahīdhara // dak_8.64 // śastre bhṛte prahāreyuḥ kasmiṃś cit prāṇiṣu svayam / samādhānaṃ tato bhūtvā krīyase dṛḍhacetasā // dak_8.65 // kasmāc chāsitam itthaṃ te śṛṇu tvaṃ bhūpate punaḥ / akāraṇe gate prāṇe śastreṇa vidhyate yadi // dak_8.66 // vyathayā prāṇinā tena pralāpaiḥ kandanena tu / punaḥ śāpayate nūnaṃ doṣaśalyo hi jāyate // dak_8.67 // ahiṃsā paramo dharma ahiṃsā paramaṃ tapaḥ / ahiṃsā paramaṃ jñānam ahiṃsā paramaṃ padam // dak_8.68 // atha sa rājā tatheti satyam eva ity uktvā gurucaraṇau praṇāmaṃ kṛtvā pratinivṛttayati sahāyaiḥ saha pathi nānākathāvinodaiḥ // tato nadīṃ niṣkramya, upārdhaṃ prāptavān dṛṣṭaḥ / madhyāhne ravikiraṇair ātaptaiḥ pānīyaṃ pītvā tarucchāyāyām āśṛtāṃ mṛgapatnīṃ dadarśa // atha sahasaiva sa rājā guror vacanaṃ vismāritas tāṃ mṛgapatnīṃ śareṇa bhinnaḥ / udare śaraṃ bhidyati // tato mṛgapatnī mānuṣyagirā rājānam evam āha // sādhu sādhu mahārāja kṛtas tvam uttamaṃ vratam / tvaṃ ca rājarṣabhaḥ śreṣṭhadevajātiḥ sudhārmikaḥ // dak_8.69 // na mānuṣā cāsmi manuṣyavarya mṛgy apy ahaṃ tvadviṣayāntavāsā / vṛddhā tvadīyena tṛṇodakena kathaṃ hi rājan tvayi khedayatnaḥ // dak_8.70 // lakṣmīniketaṃ yadupāśrayeṇa prāpto 'si lokābhimataṃ nṛpatvam / trātāsi loke vyasane bhayeṣu kathaṃ nu rājan śareṇa bhinno me // dak_8.71 // ahaṃ hi paśujātiḥ syām ajñānadīnadurbalā / āhāro maithunaṃ nidrā paśuvṛttis tathā nṛpa // dak_8.72 // naikadharmādhikāras tvaṃ dharmādharmavicārakṛt / bhūpāla iti vikhyātaḥ sarvalokaiḥ praśaṃsitaḥ // dak_8.73 // subalo balahīnānāṃ dīnānāṃ śaraṇaṃ prabhuḥ / īdṛśas tvaṃ mahārāja kathaṃ me jīva hāritaḥ // dak_8.74 // viśeṣair gurviṇī cāham udarasthasya kā gatiḥ / asya mukhaṃ na paśyeyaṃ tenāsyaṃ paśyate na me // dak_8.75 // punaś ca // na siṃhajātir na ca vyāghrajātir na ṛkṣajātir na ca sūkarī hy aham / vṛkā na jātir na ca krūrajātis tvayā kimarthaṃ svaśareṇa bhinnā // dak_8.76 // vyādhānāṃ caṇḍakrūrāṇam alajjānāṃ tathaiva ca / asatyānāṃ ca duṣṭānām evācāravidho nṛpa // dak_8.77 // tato rājā idaṃ vacanaṃ śrutvā śalyam iva gadgadakaṇṭhena pratyuttaraṃ dātuṃ na śaknoti // tatra kṣaṇaṃ tūṣṇīm āsthāya sa rājā mṛgapatnīm uvāca // kiṃ manyase mṛgīdānīṃ mṛgayānā[ṃ]gate 'pi ca / aparādhena lipto 'haṃ guror vacanaṃ nānyathā // dak_8.78 // kākatālīva yat prāpya pramodenābhinirmite / na kiṃ cit krūracittena na ca te dveṣabhāvataḥ // dak_8.79 // mṛgapatny uvāca // kiṃ manyase mahārāja prasādena parātmani / svakānāṃ ca parāṇāṃ ca śarīraṃ tulyam eva ca // dak_8.80 // sukhaduḥkhaṃ ca sarveṣāṃ kathaṃ na jñāyase nṛpa / mama prāṇaharas tvaṃ hi kiṃ vaktavyam ataḥ param // dak_8.81 // ity uktvā sā mṛgī kālagatā // tatas tasya bhartā mṛgaḥ samāyātaḥ ghrāṇo nocchvāsam āghrāya paśyati tāṃ mṛtaśarīrāṃ dṛṣṭvā ucchedakarīram iva sahasā bhūmau papāta / krameṇa smṛtim upasthāpya karuṇakaruṇair nānāvilāpaṃ cakāra // hā prāṇānandanasnehe vrajase katham ekikā / māṃ vihāyādhunā tatra kathaṃ kena prahāritā // dak_8.82 // samārjavaṃ samaṃ jñānaṃ mama tulyaparākramā / tvadguṇaṃ kathaṃ vismṛtya manye kāntārabhīṣaṇam // dak_8.83 // suhṛdanye na vidyante tavaikavallabhaḥ khalu / idānīṃ sneham utsṛjya kathaṃ te jīva hāritaḥ // dak_8.84 // tataḥ sa rājānam uvāca // mama prāṇasameyaṃ strī patnī me jīvahāritā / atisnehatarā strī me kathaṃ te prāṇahāritā // dak_8.85 // atha sa mṛgas tasmai śāpitaḥ // yathā me patnī nadīmadhye sthitvā prahāritena vyāpāditā / tathā tvaṃ samudramadhye pañcatvam upagacchatu // caturvarṇānāṃ hīnavarṇo bhavatv iti śanaiḥ svam āśramaṃ gato mṛgaḥ // kiṃ manyadhve bhikṣavas tena kālena tena samayena ṛṣir āsīd ahaṃ saḥ / yo 'sau sautīrṇaḥ sa rājābhūt // mṛgaśāpena śreṣṭhī bhūtvā samudramadhye kālagataḥ / kiṃ tu bauddhanāmānusmṛtya pramodya kuṅkumādidānato deveṣūpapannaḥ // mahānuśaṃsā bhikṣavaḥ kuṅkumādigandhadānasya tathāgateṣu mahānuśaṃsā // punaś ca śṛṇu // majjadvāravilāsinīkarakucaśroṇyūruvisphāritāṃ yat sphītasphuṭapaṅkajāṃ surapatir mandākinīṃ gāhate / kāntābhiḥ smaravihvalābhir asakṛl lokottamāyādarāt tad gandhodakapādyadhūpakusumasraggandhadānāt phalam // dak_8.86 // yad rājā cakravartī viyati gataghanaiḥ kuṅkumāmbhaḥpravāhaiḥ karpūrāmodavadbhir malayajasurabhiśleṣaśītair yutāyām / gaṅgāyām aṅgasaukhyaṃ paramam anubhavan modate sundarībhis tat tyāgāt kuṅkumāder guṇagaṇanidhaye buddhabhaṭṭārakāya // dak_8.87 // mṛdaṅgavīṇāpaṭahapraṇādaiḥ kṛtvā tu pūjāṃ sugatottamānām / śṛṇoti śabdān suramānuṣāṇāṃ śrotraṃ ca divvaṃ labhate viśiṣṭam // dak_8.88 // iti śrīdvāviṃśatyavadānakathāyāṃ kuṅkumādidānakathāparivarto nāmāṣṭamaḥ paricchedaḥ // ix. chattradānakathā atha khalu maitreyo bodhisattvo mahāsattvo bhagavantam evam āha // bhagavan buddheṣu stūpabimbeṣu chattram udāraṃ pradiśanti ye / teṣāṃ phalaṃ kīdṛśaṃ syād bhāṣasva sugata prabho // dak_9.1 // evam ukte 'tha bhagavān kṣaṇam eva tūṣṇīm āsthāya, idaṃ mahānimittaṃ prādurbhāvam akarot svaṃ prabhāvasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ buddhe 'prasannānāṃ cittānāṃ manaḥprasannasaṃjananārtham // athānantaraṃ mahāpṛthivī ṣaḍvikāraṃ prakampitā, ā rasātalaṃ yāvat sumerum api / evaṃrūpāṇy adbhutāni bhavanty anyāni ca // tadyathā // saṃkṣiptāni viśālībhavanti / hastinaḥ krośanti / aśvā hreṣante / gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti / andhāś cakṣuḥ pratilabhante / badhirāḥ śrotraṃ labhante / mūkaḥ pravyāhārasamartho bhavati / indriyavikalā indriyāṇi pūrṇāni labhante / unmattā vigatamadā bhavanti, viṣapīḍitā nirviṣā bhavanti / anyonyavairiṇo maitrīṃ pratilabhante / gurviṇyaḥ svastinā prajāyante / bandhanabaddhā bandhanād vimucyante / adhanā dhanāni pratilabhante / bubhukṣitāḥ pūrṇodarā bhavanti / rogārttā rogair vimuktā bhavanti / antarikṣāś ca devā divyapuṣpavarṣam utsṛjanti // atha śakro devānām indra adhastāj jñānadarśanaṃ pravartya tatkṣanam eva svargalokāt prasarati / bhagavataḥ pūjārthaṃ svayam eva mahāpramāṇadivyasuvarṇaratnamayacchattraṃ dhṛtvā devagaṇaiḥ sārdhaṃ tatra gṛddhakūṭaparvate samāyāti koṭipramāṇadundubhayaḥ pranādayan // atha śakro devānām indro bhagavantaṃ dadarśa / dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgataṃ kāñcanaparvatam iva śriyā jvalantaṃ bhagavantaṃ suvarṇaratnamayaiś chattraiḥ saṃchādita abhūt / tripradakṣiṇīkṛtya bhagavataḥ pādau śirasābhivandya bhagavataḥ purastān niṣaṇṇaḥ // atha bhagavān dharmaṃ kathayā saṃdarśya samuttejayati saṃharṣayati // ⟨anitya saṃsāram anitya koṣam anitya sauhṛdi saputradārā / anitya rājo vividhopabhogyaṃ saṃsārake sarvam anityam eva // dānaṃ vibhūṣaṇaṃ loke dānaṃ durgatinivāraṇam / dānaṃ svargasya sopāṇaṃ dānaṃ śāntikaraṃ śubham //⟩ atha śakro devānām indraḥ saparivāro dharmaṃ śrutvā punar api divaṃ jagmuḥ // tadanantaraṃ parṣajjanās taddhetukaṃ cāveditamanasaḥ, teṣām āśayaṃ jñātvā bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ // kutremāni bhagavan kuśalamūlāni kṛtāni yato bhagavata evaṃvidhā pūjā bhikṣusaṃghasya ceti // bhagavān āha // tathāgatenaiva tāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāny oghavatpratyupasthitāny avaśyabhāvīni / mayaitāni karmāṇi kṛtāny upacitāni, ko 'nyaḥ pratyanubhaviṣyati / na bhikṣavaḥ karmāṇi kṛtāni pṛthivīdhātau nāpavāyvagniṣu vipacyante śubhāny aśubhāni ca // bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani kṣamāvatyāṃ mahānagaryām utpāditaḥ kṣemaṃkaro nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasarathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān etarhi tiṣṭhati saśiṣyaḥ // tena khalu punaḥ samayena anyatamajanapade rājadhānī āsīt / manoramā ṛddhisphītā subhikṣā cākīrṇabahujanaparivṛtā vidvajjanasampannā / tasyāṃ rājadhānyāṃ mahākṣatriyamūrdhnābhiṣikto (dak: 89) mahāvīryavān paramadhārmiko dharmarājo dharmeṇa rājyaṃ kārayati sma // atha sa mahākṣatriyo mūrdhnābhiṣiktaḥ kṣemaṃkarasya tathāgatasya mahāśaṃsāvarṇanaṃ bhāṣitaṃ śrutvā paramaṃ prasādayām āsa // atha tatkṣaṇam eva vividhapūjopakaraṇaṃ sajjīkṛtya nimantraṇārthaṃ dūtaṃ preṣayati / aśvavegena hastivegena rathavegena / tataḥ kramatas tatrānuprāptas tathāgataṃ prārthayām āsa // he bhagavan kṣemaṃkara samyaksaṃbuddha mahākṣatriyo mūrdhnābhiṣikto tvayi nimantraṇaṃ preṣita adya caturthadine saśiṣyaḥ parṣadgaṇaiḥ saha samāyāntu mahāmune // ity uktvā kṣemaṃkaraṃ samyaksaṃbuddhaṃ praṇipatya svaviṣayaṃ pratyāgataḥ // atha sa mahākṣatriyo mūrdhnābhiṣiktaś caturthadine puṣpadhūpagandhacchattradhvajapaṭākāḥ sajjīkṛtya, puṣpāñjaliṃ prakṣiptavān // tato buddhānubhāvena tāni puṣpāṇi kṣemaṃkarasya tathāgatasya śirasi praticchannāni babhūvuḥ // atha bhikṣavaḥ kṣemaṃkaraṃ samyaksaṃbuddhaṃ papracchuḥ / kuta idaṃ bhadanta bhagavan nimantraṇam āyātam iti // (dak: 90) kṣemaṃkaraḥ samyaksaṃbuddhaḥ provāca // mahākṣatriyo mūrdhnābhiṣikto nimantraṇaṃ kṛtam / tatrāsmābhir gantavyaṃ sajjīkurvantu bhikṣavaḥ // dak_9.2 // iti // atha kṣemaṃkaras tathāgato 'rhan samyaksaṃbuddhaś caturthadine bhikṣugaṇaiḥ parivṛtaḥ kṣemaṃkaro bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāraḥ / mukto muktaparivāraḥ āścarya āścaryaparivāraḥ / vinīto vinītaparivāro 'rhann arhatparivāraḥ / vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛtaḥ / gaja iva kalabhagaṇaparivṛtaḥ / siṃha iva daṃṣṭrigaṇaparivṛtaḥ / rājahaṃsa iva haṃsagaṇaparivṛtaḥ / suparṇīva pakṣigaṇaparivṛtaḥ / vipra iva śiṣyagaṇaparivṛtaḥ / bālāhāśva iva turagagaṇaparivṛtaḥ / deśika ivādhvagagaṇaparivṛtaḥ / sūra iva yodhagaṇaparivṛtaḥ / sārthavāha iva vaṇiggaṇaparivṛtaḥ / śreṣṭhīva paurajanaparivṛtaḥ / (dak: 91) koṭṭarāja iva mantrigaṇaparivṛtaḥ / cakravartīva putrasahasraparivṛtaḥ / candra iva nakṣatragaṇaparivṛtaḥ / sūrya iva raśmisahasraparivṛtaḥ / dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ / virūḍhaka iva kumbhāṇḍagaṇaparivṛtaḥ / virūpākṣa iva nāgagaṇaparivṛtaḥ / dhanada iva yakṣagaṇaparivṛtaḥ / vemacitrīvāsuragaṇaparivṛtaḥ / śakra iva tridaśagaṇaparivṛtaḥ / brahmā iva brahmakāyikaparivṛtaḥ / stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ / sudāntair indriyair asaṃkṣobhiteryāpathena pracacāra // anekair devagaṇānucarair buddhadharmair nānādevaputraiḥ saṃvarṇitaiḥ saṃgītair vādyapraṇādaiḥ kṣemaṃkaro bhagavāṃs tāṃ rājadhānīm anuprāptaḥ // aśrauṣīd rājā mahākṣatriyo mūrdhnābhiṣiktaḥ kṣemaṃkarasamyaksaṃbuddhaś cāsmākaṃ rājadhānīm anuprāpta iti śrutvā ca mahatyā rājarddhyā mahatā rājānubhāvena samanvāgato yena bhagavān kṣemaṃkaraḥ samyaksaṃbuddhas tenopasaṃkrānta upasaṃkramya kṣemaṃkarasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte niṣaṇṇaḥ // atha rājānaṃ kṣatriyaṃ mūrdhnābhiṣiktaṃ kṣemaṃkaraḥ samyaksaṃbuddho bodhikarair dharmaiḥ samādāpayati // athā sa rājā labdhaprasādajātaḥ kṣemaṃkaraṃ samyaksaṃbuddhaṃ rājakule nimantrya śatarasena bhojanena pratipāditaḥ // śatasahasramūlyena suvarṇacchattreṇa saṃchādayām āsa // atha sa bhagavān kṣemaṃkaraḥ samyaksaṃbuddho dharmavarsaṃ pravarṣitum ārabdhaḥ // sādhu sādhu mahārāja mahāpuṇyavratottamam / chattrāvarohaṇaṃ yena, īdṛśaṃ phalam āpyate // dak_9.3 // gajaturagapadātisyandanaiḥ saptaratnair vrajati sutasahasrair vyomni yac cakravartī / śaśadharapariveṣacchattraruddhārkapādas tad api phalam udāraṃ chattradānāt prasūtam // dak_9.4 // hemacchattratiraskṛtārkakiraṇāḥ śrīmadvinītadvipa- skandhasthā bahuratnabhūṣaṇavarāḥ śakrarddhivispardhinaḥ / cāturdvīpakacakravartyavanipā yad yānti khe līlayā tat tāthāgatadhātucaityakusumacchattrapradānāt phalam // dak_9.5 // punas ca vistareṇa śṛṇu / tathāgatebhyaś chattrapradānato rājā bhavati cakravartī caturaṅgo vijitavān dhārmiko dharmarājaḥ saptaratnasamanvāgataḥi // tadyathā // cakraratnaṃ hastiratnam aśvaratnaṃ stīratnaṃ maṇiratnaṃ gṛhapatiratnaṃ pariṇāyakaratnam / evaṃ saptaratnasamanvāgato bhavati rājā cakravartī cāsya putrasahasraṃ bhavati śūrāṇāṃ vīrāṇāṃ varāṅgarūpināṃ parasainyapramardakānāṃ / putrasahasraiḥ samanvāgato bhavati / sa imāṃ mahāpṛthivīṃ sasāgarām akhilam akaṇṭhakam adaṇḍenāśastreṇābhinirjityādhyāsayati / ekapurīm iva pṛthivīṃ dharmeṇa rājyaṃ kariṣyati / evaṃrūpeṇa tvaṃ rājā bhaviṣyasi cakravartī caturdvīpeśvara iti vyākārṣīt // sa bhagavān yathāgataṃ tathārddhyā khagapathena svaṃ vihāraṃ samāyayau // atha sa rājā parinirvṛtasya tathāgatasya ca samantayojanaṃ stūpaṃ kāritavān kroṣam uccatvena // mahāpramāṇaṃ chattraṃ nyasto pūjito 'bhūt // kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūvāhaṃ saḥ / yan mayā kṣemaṃkarasamyaksaṃbuddhasya (dak: 94) stūpeṣu śraddhayā chattraṃ nyastaṃ evaṃvidhā pūjā mayā cakravartī bhūtvā saṃsāre 'nantasukham anubhūtaṃ / idānīṃ tenaiva hetinā śakreṇa devānām indreṇāsya tathāgatasyaivaṃvidhā mānitā pūjitā chattreṇa saheti // tasmād bhikṣavo buddhaṃ bhagavantaṃ śāstāram iti jñātvā yuṣmābhir api satkāraṃ kartavyam iti / tathā mamāntare mama nirvṛte saṃsāre sattvebhya evam udārataraṃ vācyam apy unneyam // iti puṇyaprasādanadvāviṃśatyavadānakathāyāṃ chattradānakathā navamaḥ paricchedaḥ // x. dhātvavaropaṇakathā atha khalu maitreyo bodhisattvo mahāsattvo bhagavantam etad avocat // bhagavaṃś chattrānuśaṃsāṃ tava vāṇīṃ śrutvā pramodaṃ prāptavān // punar api jinasya prakṛtau stūpe dhātum āropyate ca yat / phalaṃ teṣāṃ kathaṃ nātha vada tvaṃ jñānasāgara // dak_10.1 // tasmin samaye so 'pi bhagavāṃl lokānukampārtham iha gṛdhrakūta eva viharati // bhagavān āha // sādhu śṛṇu mahāsattva dhātvāropaṇajaṃ phalam / puṇyaṃ tad viśeṣaṃ ca vakṣyāmi sarvabodhaye // dak_10.2 // tad yathaikasmiṃ samaye dakṣiṇāpathe dharmakalpo nāma rājā rājyaṃ kārayati / ṛddhisphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍambaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannaṃ priyam iva putraikaṃ rājyaṃ kārayati // so 'pareṇa samayena devyā (dak: 96) sārdhaṃ krīḍati ramate paricārayati / tasya krīḍato ramamāṇasya paricārayato māsātyayāt putro jāta abhirūpo darśanīyaḥ prāsādika atikrāntamānuṣyavarṇaḥ saṃprāptadivyadhātuśliṣṭavarṇaś cānena prabhayā sarvaṃ ca nagaram avabhāsito 'bhūt // taṃ dṛṣṭvā mātāpitarav anye ca lokāmātyaparṣajjanāḥ kautūhalābhyāgataḥ sattvāḥ paraṃ vismayam āgatāś cintayanti / kuto 'yaṃ īdṛśaḥ sattvaviśeṣa iti // atha tasmin samaye tasya rājño grāmagrāmaṇyām adhikṛtajanā rājānam āgatya prāhuḥ / bho mahārāja tava viṣayeṣu sthāneṣu nidhānaplutā jātā // ke cid āhuḥ suvarṇanidhānaplutā jātā // ke cid āhū rūpyasya nidānaplutā jātā // ke cid āhū ratnanidānaplutā jātā // evam anyam anyāny aṣṭau nidhānaplutā jātā // kiṃ bhavatu dārakasya nāmeti // jñātaya ūcuḥ // aho puṇyasya sāmarthaḥ / yasmād anena jātena, dhātuśliṣṭaprabhayā (dak: 97) sarvaṃ nagaram avabhāsitam / api tv aṣṭau dhātūnāṃ nidhānaplutā jātā / tasmād bhavatu dārakasya nāma dhātustejarājakumāra iti nāma sthāpitam // tata upakaraṇaviśeṣair āśu vardhate hradastham iva paṅkajam / sa ca paṇḍito vyakto medhāvī śrāddho bhadraḥ kalyāṇāśya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dhārmiko dharmakāmaḥ prajāvatsarasvabhāvaḥ // yāvad apareṇa samayena rūpamadamatto prabhūtabalākrāntaḥ sa svarājyaviṣaye vistarakautukaḥ kiṃ kim astīti taddarśanārtham upacakrāma, mahatyā rājarddhyā nānāvādyaṃ ninādayan parijanasahāyaparivṛto vaḍabāsahasrair nāgasahasraiḥ parivṛto yathā śakropacāraiḥ śakraparispardhy evaṃ sa vibhūtyā niṣkrāmati // atha grāmaṇyāṃ janapade vistaraṃ darśituṃ rājāgacchatīti śabdam aśrauṣīt // tadā sarve janā yogyānusāreṇa sarvavastūni saṃbhārāṇi sajjīkṛtya rājānam upagamya sarvavastūpabhogapuraḥsareṇa taṃ satkārayām āsa // tataḥ sa dhātusteja ito nātidūre paramavistarasamatalasthalabhūmim anuprāptaḥ / tato rājño manasi utkaṇṭhita aśvavegena krīḍitum // atha rājñaḥ sahāyān atra viśrāmayati / atha rājā dvir api trir api aśvavegaṃ kṛtavān / tato 'śvenātijavenāpahārito gataḥ / paramadūradeśe 'śvena parityaktvā rāj mūrchitaḥ / mūrchā parigatā, rājā kṣaṇena cetanāṃ puṣṇāti / aśvam adarśanaṃ prāptaḥ // tataḥ sarve sahāyajanā rājānam adarśanaṃ prāptā manobhaṅgaṃ kṛtvā pratinivṛttāḥ // atha sa rājā, pratinivṛttaṃ mārgaṃ na jñāyamānaṃ diśo 'pi aviditaḥ, svecchayā tad bhuvanaṃ tyaktvānyatra dūrabhuvanaṃ yayau // atha rājā tata ito nātidūre ramaṇakaṃ nāma nagaraṃ dṛṣṭaṃ, sa tad upajagāma / yāvat tataś catasro 'psaraso nirgatā abhirūpā darśanīyāḥ prāsādikās tāḥ kathayanti / ehi dhātusteja svāgataṃ te, idam asmākam annagṛhaṃ pānagṛhaṃ vastragṛhaṃ śayyāgṛhaṃ maṇimuktāvajravaiḍūryaśaṅkhaśilāpravālavividhajātarūparajatasaṃpūrṇam (dak: 99) āgaccha raṃsyāmaha iti // sa tatheti kṛtvā tābhiḥ sahānekāni varṣāni ratim anubhūtavān / athāpi tatkṛtapuṇyaḥ sattvaḥ kṛtakuśalaḥ / dakṣiṇapaddhatigamanāc cainaṃ vārayanti // sa yato dakṣiṇāyāḥ paddhater nivāryate, tataḥ suṣṭhutaram utkaṇṭhito gantum / yāvat punar api dakṣiṇapathānugacchan paśyati sadāmattaṃ nāma nagaraṃ / tatra dvārībhūto yāvat tasmād apy aṣṭau cāpsaraso nirgatā abhirūpatarā darśanīyatarāḥ prāsādikatarās tāḥ kathayanti sma / ehi dhātusteja svāgataṃ te, idam asmākam annagṛhaṃ pānagṛhaṃ vastragṛhaṃ śayyāsanagṛhaṃ maṇimuktāvajravaiḍūryaśaṅkhaśilāpravālavividhajātarūparajatasaṃpūrṇam āgaccha raṃsyāmahe // sa tābhiḥ sahānekāni varṣāṇi ratim anubhūtavān / athāpi tatkṛtapuṇyaḥ sattvaḥ kṛtakuśalaḥ / tā apy asya dakṣiṇapaddhatiṃ vārayanti / sa yato dakṣiṇāyāḥ paddhater nivāryate, tataḥ suṣṭhutaram utkaṇṭhito gantum / yāvat punar api dakṣiṇena pathā gacchan paśyati nandanaṃ nāma nagaram / sa tatra dvārībhūto yāvat tasmād api ṣoḍaśāpsaraso nirgatā abhirūpatarā darśanīyatarāḥ prāsādikatarās tāḥ kathayanti / (dak: 100) ehi dhātusteja svāgataṃ te, idam asmākam annagṛhaṃ pānagṛhaṃ vastragṛhaṃ śayyāsanagṛhaṃ maṇimuktāvajravaiḍūryaśaṅkhaśilāpravālavividhajātarūparajatasaṃpūrṇam āgaccha raṃsyāmahe // sa tābhis sahānekāni varṣāṇi ratim anubhūtavān / athāpi tatkṛtapuṇyaḥ sattvaḥ kṛtakuśalaḥ / tā apy asya dakṣiṇapaddhatiṃ vārayanti / sa yato dakṣiṇāyāḥ paddhater nivāryate tataḥ suṣṭhutaram utkaṇṭhito gantum // yāvat punar api dakṣineṇa pathā gacchan paśyati brahmottaraṃ nāma prāsādam / sa tatra dvāribhūto yāvat tasmād api dvātriṃśad apsaraso nirgatā abhirūpatarā darśanīyatarāḥ prāsādikatarās tāḥ kathayanti / ehi dhātusteja svāgataṃ te, idam asmākam annagṛhaṃ pānagṛhaṃ vastragṛhaṃ śayyāgṛhaṃ maṇimuktāvajravaiḍūryaśaṅkhaśilāpravāḍajātarūpārajatasaṃpūrṇam āgaccha raṃsyāmahe // sa tābhiḥ sahānekāni varṣāṇi ratim anubhūtavān / athāpi tatkṛtapuṇyaḥ sattvaḥ kṛtakuśalaḥ / tā apy asya dakṣināṃ paddhatiṃ vārayanti / sa yato dakṣiṇāyāḥ paddhater nivāryate / tataḥ suṣṭhutaram utkaṇṭhito (dak: 101) gantum // yathā dakṣiṇāṃ paddhatiṃ gacchati tathāsya itaḥ paddhate yāvat punar api dakṣiṇena pathā gacchan paśyati mahāntaṃ taptavālukāsthalaṃ, tatas tīreṣūpagacchati / agnidāham iva jvālāgatāṃ vālukāṃ dadarśa // tad dṛṣṭvā manovihvalatayā iti cintitaḥ kathaṃ gamyate / kutra gaccheyam ahaṃ nu bho // tathā sthite ugrajantuḥ samāgataḥ / nāśvo na kharo noṣṭro na gāvo mukhākṛtir na vidyate / jantur eka upāgatya tam uvāca / mānava me 'ṅgapṛṣṭhe 'varohaya, idaṃ vālukāsthale kathaṃ hi gamyate / yadi hiṇḍate tava pādaḥ komalagodhumo muśalaprahārair vibhedayann iva viśīryate / ata eva me pṛṣṭhe 'varohaya paratīraṃ nīyate mayā // sa avaruroha ca tadā sa javena nīyate / tatkṣaṇam eva tīram anuprāptaḥ sa jantur antarhito 'bhūt // tato dakṣiṇena pathā gacchan kasmiṃś cit sthāne paśyati projjvalam / jvalanena sa tapyate // sa āha / kena karmaṇeti // vanadāhavahnido 'haṃ / tasya karmaṇeti // sa punar api dṛṣṭaḥ / vāyasagṛddhādyair āraṭane 'niśaṃ bhujyate // so 'vocat / ko 'sau kena karmaṇeti // sa āha // ahaṃ viśvāsaghātakaḥ / tena karmaṇeti // punar api jvaladagniguḍaṃ mukhe viṣkambhamāṇam aśnāti / taṃ dṛṣṭavān // sa āha / ko 'sau // sāṃghikānāṃ dravyaharaṇeneti // sa punar api dṛṣṭaḥ / ayojvalitatīkṣṇatarakṣuramārge raṭan viśīrṇapādaḥ pragacchati // taṃ dṛṣṭvāha // kā evaṃvidhāḥ // sa cāha // dharmasetuṃ viṣame jale vā marge kuṭile vā bhindanti / tasya karmaṇeti // punar api prakīrṇakeśīstriyau svajānu dantair ghṛṣṭvā sthitau / sa āha / ke striyau kena vā karmaṇeti / te ūcatuḥ / adānnadātā kuśalair vihīnaḥ / annaṃ na prāptaṃ dvādaśavarṣabhūtam // punar api ito 'bhyantaraṃ gacchan paśyati / śālmalī raṭann aṣṭāṅgulāyaskaṇṭakā saṃsaktaḥ // sa āha // ko 'yaṃ // sa cāha // paradārāgamanaprasakta iti // sa punar api ito dakṣiṇena pathā gacchan paśyati / rajjunā pādadvayor baddhā gale 'valambya keśeṣu rajjunā granthayitvā vṛkṣe cālambya strī nitambe 'yodaṃṣṭraiḥ khādyate bhrśaṃ // tāṃ dṛṣṭvā sa āha / kā evaṃvidhā // sāha // ātmasvāminam avahelāṃ kṛtya parapaurṣarateneti // punar api ito dakṣiṇena pathā gacchan paśyati / mastake 'yomayacakraṃ bhrāmayan pūyaśoṇitaṃ prasarati śiraso 'sya / taṃ dṛṣṭvā kathayati / ayaṃ vidhā kasmād duḥprasahyaduḥkhī kaḥ // sa tam āha // mātur apakārād imaṃ duḥprasahyaduḥkham / atha sa punar api ito dakṣiṇena pathā gacchan paśyati / mahākāyo mahocchrāyaparvatodarasaṃnibhaḥ / svakeśaromapraticchannāṅgaḥ sūcīcchidropamāmukhaḥ // dak_10.3 // taṃ dṛṣṭvā sa prāha / ko 'sāv ayam ugrarūpo bhayānakaḥ // sa tam āha / kasmai cid dānaṃ kiṃcinmātraṃ na dadāmi / dānanivārakadānamātsaryād iti // punar api ito dakṣiṇena pathā gacchan paśyati / agnikaṇāḥ śirasi varṣanti mahātṛṣārtaḥ // taṃ dṛṣṭvā sa prāha / aho vidheyaṃ kena karmaṇeti // sa āha // kasmai cit tṛṣārtāyāgatāya pānīyaṃ pātuṃ na dadāmi // punas tena pātuṃ gacched (dak: 105) iti, tadā sa cāpi mṛttikām ādāya vyayanaṃ kṛtvā pānīyam āvilaṃ kṛtvā taddhetor idaṃ duḥkham // atha sa dhātustejanṛpaḥ paralokam itiniścitam iti saṃcintya tasmād dakṣiṇapathād vimukhībhūya svarājyaviṣayam anuprāptaḥ // tadā tasya pitrā rājñā cirakālena na pratyāgatena kālagata iti matvā putrasya nāmnā prāsādaḥ kāritaḥ / nānāvādyabhāṇḍamṛdaṅgatāḍajhallavīṇāveṇumukuṇḍatūryādi cchattradhvajacāmarādi prāsādopari nyastam // cākṣarāṇi likhitāni sthāpitāni / yadi tāvad dhātustejakumāro jīvati, tasya māṅgalyena kṣipram āgamanāya, atha cyutaḥ kālagato vā gatyupapattisthānaviśeṣatāyai // ity akṣarāṇi likhitvā tāsu nyastāḥ // atha sa dhātustejo nṛpatir dṛṣṭvā paurajanair acihnatvā kenāpi avicāritaḥ // tatas tena dhātustejarājñā svanāmna nirmitaprāsādaṃ (dak: 106) samantataḥ paribhraman paśyati // svanāmalikhitaṃ kautūhalajātaḥ sa saṃlakṣayati / aho me mātāpitṛbhyāṃ mṛta eva gṛhīta iti niścayaṃ matvā me nāmnā pratimādinā prāsādaḥ kāritaḥ / pitrā rājñā tathākṛte bhūyaḥ kathaṃ saṃmukhī paśyeyaṃ / ataḥ kāraṇād atra sthātuṃ mano na ramate / kaivalyamokṣamārgaṃ sādhayeyam ity uktvā tasmāt sthānāc carann anyatra magadhābhimukhaṃ jagāma // atha māgadhāḥ sattvās tasminn avasare gṛddhakūṭam āgamanāyāgacchanti / tatas tena dhātustejena tā dṛṣṭāḥ pṛṣṭāś ca kva bhavanto gacchanti // tair uktaṃ gṛddhakūṭaṃ gacchāmo buddhaṃ bhagavantaṃ draṣṭum iti // dhātustejaso buddha iti aśrutapūrvaṃ nāma śrutvā sarvaromakūpāṇy āhṛṣṭāni paramakutūhalam utpannam / tasyaitad abhavat / yan nv aham api buddhaṃ bhagavantaṃ darśanāyopasaṃkrameyam iti so 'pi janaiḥ sārdhaṃ gṛddhakūtaṃ gacchati // tataḥ sa dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgatam aśītyā cānuvyañjanair virājitagātraṃ vyomaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakaṃ dṛṣṭvā prasādajāto bhagavataḥ pādau śirasā vanditvā purato niṣaṇṇo dharmaśravaṇāya // atha bhagavān āśayaṃ jñātvā caturāryasatyaprativedhikī dharmadeśanā kṛtā // yāṃ śrutvā prasādajāto bhagavantam etad avocat // bhagavan vyākarotu / anuttarāyāṃ samyaksaṃbodhau vyākarotu // atha bhagavān āha // bhaviṣyasi tvaṃ kulaputra dhātuśikharanāmalokadhātor dhātustejo nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān iti / vyākaraṇaṃ śrutvā pravrajyāgrahaṇaṃ cakāra // tatkṣaṇe sākṣād arhattvaṃ prāptam // tato bhikṣavas taṃ dṛṣṭvāścaryajātā bhagavantaṃ papracchuḥ / ko 'sau bhagavan tvayā samyaksaṃbodhau vyākṛta iti // bhagavān āha // dakṣiṇāpathi dharmakalpo nāma rājā mahāpratāpavān dharmiṣṭhaḥ / tasya rājñaḥ suto 'sau // bhikṣava ūcuḥ // kāni bhadanta tena karmāṇi kṛtāni yenābhirūpo darśanīyaḥ prāsādikas tejaḥ pravrajyārhattvaṃ sākṣātkṛtam iti // bhagavān āha // bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ekanavatikalpe vipaśvī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuśyāṇāṃ ca buddho bhagavān bandhumatīṃ mahārājadhānīṃ nagarīm upaniśritya viharati sma // atha sa bhagavān sakalabuddhakāryaṃ kṛtvā indhanakṣayāgnir iva nirupadhiśeṣe nirvāṇadhātau parinivṛtaḥ / tasmād rājñā bandhumatā śarīre śarīrapūjāṃ kṛtvā samantayojanastūpaṃ kāritaṃ krośam uccatvena // tena samayena anyatamaśreṣṭhiputreṇa taṃ dṛṣṭvā prasādajātena pitrā sādhitāni nānādhātumahārajatarūpyaratnakūṭāni gṛhītvā tasmin vipaśvinaḥ stūpagarbhe dhātur āropitaḥ // tena praṇidhānaṃ kṛtaṃ / anenāhaṃ kuśalena paścime samaye paścime kāle paścimake tathāgate 'nuttarāyāṃ samyaksaṃbodhau vyākaraṇaṃ pratilabheyam iti // tena putreṇa kṛtakuśalamūlena tasya pitā dakṣiṇapathi dharmakalpo nāma rājā babhūva, tasya putro dhātustejaḥ pūrvajanmany api pitāputrau // bhagavān āha // kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena śreṣṭhiputra āsīd ayaṃ sa dhātustejarājā / vipaśvinaḥ stūpe dhātum āropitaṃ / tena hetunā abhirūpaḥ prāsādiko darśanīyataraḥ / arhattvaṃ sākṣātkṛtam iti // mayāpi samyaksaṃbodhau vyākṛtaḥ // bhagavān punar uvāca // mahānuśaṃsā maitreya mahānuśaṃsā bhikṣavas tathāgatasya stūpabimbeṣu dhātvavaropaṇānāṃ naikaphalānuśaṃsā // tac chṛṇuta // pade sugatasaṃpadāṃ sapadi satpratiṣṭho bhuvi prakāśitayaśā bhavaty akhilasattvadhātvāśrayaḥ / samunnatatarasthiraprakṛtisaṃpadā saṃśrito jinapratikṛtau janena yadi dhātur āropyate // dak_10.4 // śakrīṃ samantād adhigamya lakṣmīṃ dvīpāṃś ca bhuktvā caturo narendrāḥ / ante viśuddhaṃ padam āpnuvanti dhātoḥ samāropaṇato jinasya // dak_10.5 // dṛśyante kāntimantaḥ śaśadharavadanāḥ subhruvo dīrghanetrā martyā yan martyaloke varakanakanibhāḥ kṣāntisauratyayuktāḥ / pṛthvīṃ yac cāpi rājā jalanidhivasanāṃ pālayaṃś cakravartī tat sarvaṃ buddhabimbe bhavati tanubhṛtāṃ dhātum āropya bhaktyā // dak_10.6 // tasmād bhikṣavo mamāntare mama nirvṛte 'nāyake loke idaṃ sūtraṃ deśayitavyam / śrutvā ca prasādo bhavati prasādajāte tathā kariṣyati tathā ca kṛtvā tatphalaṃ prāpyate dhruvam // iti dvāviṃśatyavadānakathāyāṃ dhātvavaropaṇakathā daśamaḥ paricchedaḥ // xi. maṇḍalakathā atha khalu maitreyo bodhisattvo mahāsattvo dhātvavaropaṇaphalānuśaṃsāṃ śrutvā bhagavantaṃ punar evam āha // bhagavañ śrotum icchāmi, maṇḍalaṃ sugatasya ca / kriyate yena pūjārtham, phalaṃ teṣāṃ kathaṃ vibho // dak_11.1 // bhagavān āha // bhavati kanakavarṇaḥ sarvarogair vimuktaḥ suramanujaviśiṣṭaś candravad dīptakāntiḥ / dhanakanakasamṛddho jāyate rājavaṃśe sugatavaragṛhe 'smin maṇḍalaṃ yaḥ karoti // dak_11.2 // iti bhāṣitvā bhagavān tūṣṇībhūtaḥ sthitaḥ / tathānuṣṭhite bhagavān saṃcintayati // candraprabho bodhisattva ihāgacchatv iti sahacittotpādād bhagavataś candraprabho bodhisattvaś candrāvabhāsalokadhātor antarhitaḥ / tatkṣaṇam eva ṛddhyā vihāyasā āgatya gṛddhakūṭe bhagavataḥ purato niṣaṇṇaḥ // sa bhagavataḥ pādau śirasābhivanditvā, ekānte niṣīdati / sa ca sākṣāc candra iva rūpasaundaryaś candra iva prabhāvirājitaśītaraśmiḥ / samantayojano 'sya tejasāvabhāsitaḥ // atha sa bodhisattva utthāyāsanād bhagavantaṃ tridhā pradakṣinīkṛtya uttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpyā yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat // bhagavan kasmin sati bhavapratyayo jāyate / kasya nirodho nirodhāt punar bhavet / kiṃ bhavo nirudhyate // bhagavān āha // sādhu sādhu candraprabha / bhikṣavaḥ paśyata yūyam api tathā śṛṇotha / idaṃ sūtraṃ saṃprakāśayiṣye daśabalasamanvāgato 'haṃ caturvaiśāradyaviśārada udārām ārṣabhaṃ parṣadi siṃhanādaṃ nadāmi / yad utāsmin satīdaṃ bhavaty asyotpādād idam utpadyate / yad utāvidyāpratyayāt saṃskāraḥ, saṃskārapratyayād vijñānaṃ vijñānapratyayān nāmarūpaṃ nāmarūpapratyayāt ṣaḍāyatanaṃ saḍāyatanapratyayāt sparśaḥ sparśapratyayāt tṛṣṇā tṛṣṇāpratyayād upādānam upādānapratyayād bhavo bhavapratyayāj jātir jātipratyayāj jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti / evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati / yad utāsmin na satīdaṃ na (dak: 113) satīdaṃ na bhavati / asya nirodhād idaṃ nirudhyate / yad utāvidyānirodhāt saṃskāranirodhaḥ saṃskāranirodhād vijñānanirodho vijñānanirodhān nāmarūpanirodho nāmarūpanirodhāt ṣaḍāyatananirodhaḥ ṣaḍāyatananirodhāt sparśanirodhaḥ sparśanirodhād vedanānirodho vedanānirodhāt tṛṣṇānirodhas tṛṣṇānirodhād upādānanirodha upādānanirodhād bhavanirodho bhavanirodhāj jātinirodho jātinirodhāj jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante / evam asya kevalasya mahato duḥkhaskandhasya nirodho bhavati / svākhyāto me bhikṣavo dharma uttāno vivṛtaś chinnaplotiko yāvad devamanuṣyebhyaḥ samyak saṃprakāśitaḥ // asmin khalu dharmaparyāye bhāṣyamāṇe candraprabheṇa bodhisattvena aṣṭādaśāveṇikabuddhadharmāḥ pratilabdhāḥ ṣaṭpāramitā eva pratilabdhāś ca // atha khalu bhagavāṃs tasyaiva vyākaraṇam anuprayacchati // sādhu sādhu kulaputra, asmiṃs tava lokadhātau candraprabho nāma tathāgato 'rhan bhaviṣyatīti // vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ / devānāṃ ca manuṣyāṇāṃ śāstā loke bhaviṣyati // dak_11.3 // atha sa bodhisattvo bhagavatas tathāgatasya vyākaraṇam anuprāpya prasādajātena bhagavantaṃ tripradakṣiṇīkṛtya bhagavataḥ pādau śirasā vanditvā svabhavanaṃ prakrāntaḥ // atha khalu bhikṣavas tasya bodhisattvasya abhirūpaṃ darśanīyaṃ prāsādikaṃ ca dṛṣṭvā bhagavantam eva ūcuḥ // kāni bhadanta candraprabheṇa bodhisattvena karmāṇi kṛtāni, abhirūpo darśanīyaḥ prāsādikaḥ // bhagavān āha // bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ekanavatikalpe vipaśvī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ sastā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān bandhumatīṃ rājadhānīm upaśritya viharati sma // tena khalu punaḥ samayena bhagavān vipaśvī samyaksaṃbudhha ihaiva vihārān niṣkramya trāyatriṃśeṣu bhavaneṣu viharati // atha te janakāyā bhagavantaṃ vinā sthātumano notsahante // tatas te janakāyā bhagavato vipaśvinaḥ śrāvakottamaḥ sunandabhikṣus tam ūcuḥ // kva gacchati bhagavān vipaśvī ciraṃ divasam adṛṣṭvā sarve janakāyā bhagavantaṃ draṣṭum ākāṅkṣamāṇāḥ sthitāḥ // sunandabhikṣur āha // ihaiva vihāre 'ham ekas tiṣṭhāmi, sa mayāpi darśanaṃ na prāpto bhagavān // tena khalu punaḥ samayenānyatamaḥ śreṣṭhī mahārddho dharmakāmaḥ śuddhāśayo bhagavantam arcanārthaṃ puṣpadhūpādīni gṛhītvā vipaśyinaḥ samyaksaṃbuddhasya vihāre praviśati // tatas tena bhagavantam adṛṣṭvā pṛṣṭaḥ / bhagavān kva gacchati / kutra viharati / aho mandabhāgyasya bhagavān na prāpta iti // sunando 'pi piṇḍāya prāvikṣat // tatas tena śreṣṭhinā gomayenopalipya maṇḍalākāraṃ kṛtvā bhagavato 'rthe pūjā kṛtā / punas tasya buddhir utpannā // anenaivaṃvidhinā gomayenopalipya maṇḍalam avidhāya kaḥ pūjayiṣyati / tat kasmān mana utsahante śūnyasthāne / ata evam ahaṃ sauvarṇamayaṃ maṇḍalaṃ nirmāpayiṣye / (dak: 116) tathā kṛte sarve janakāyās tathāgatapūjanāya manaḥprasannatāṃ bhaveyuḥ // iti cintayitvā sa śreṣṭhī caturasrapramāṇena maṇḍalaṃ karmakareṇa kārayitvā vihāramadhye nirmāpitaḥ // tadanantaraṃ sa śreṣṭhī taṃ nirmāpayitvā vīthim avataran sarvajanakāyān āhūyoktaḥ // ye ye tathāgatārcanābhilāṣajanās tasmin maṇḍale 'rcayitavyāḥ / yāvad bhagavān vipaśvī samyaksaṃbuddho nāgatas tāvad iti // tac chrutvā tataḥ prabhṛti sarve bandhumatījanakāyās taṃ dṛṣṭvā prasādajātā bhagavato 'rthaṃ pūjāṃ kṛtāḥ // athāpareṇa samayena śreṣṭhī maṇḍalam abhyarcya praṇidhānaṃ kṛtam // anena kuśalamūlena vānaprasthabodhisattvo bhaveyam iti / paścimakathāgate saṃbodhivyākaraṇaṃ pratilabheyam iti praṇidhānaṃ kṛtam // tataḥ sa buddhe bhagavati manaḥ prasādya kālaṃ kṛtvā kauravyarājñaḥ mahiṣī tasyāḥ kukṣāv upapannaḥ // tato navānāṃ māsānām atyayāt putro jāta abhirūpaḥ prāsādiko darśanīyaḥ / yadā jātamātreṇa tasya prabhayā sarvaṃ (dak: 117) nagaram avabhāsitam / yathā candramoditaḥ śītaraśmis tathā prabhayā sphuṭo 'bhūt // tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpitam / kiṃ bhavatu dārakasya nāmeti // amātyā ūcuḥ // yasmād asya prabhā niḥsṛtā tasmād bhavatu dārakasya candraprabha iti vyavasthāpitam // tato dhātrīvargābhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś ca taptottaptair upakaraṇaviśeṣair āśu vardhate hradastham iva paṅkajam / yadā candraprabho dārako mahān saṃvṛttaḥ // sa ca bhadraḥ kalyāṇāśayaḥ prakṛtimedhāvitvāt sarvaśāstravidyādhigame kauśalaḥ śilpajñāne maṇirāge vādyavādite gītasaṃjñāne saṃgītaśāstre dhanuvidyādisaṃpanno 'bhūt // sa bandhumitrāśritadīnavargān saṃmānanīyān atithīn gurūṃś ca / prahlādayām āsa tayā samṛddhyā deśān mahāmegha ivābhivarṣan // dak_11.4 // so 'pareṇa samayena sahāyānucaraiḥ parivṛto rājyakauśalakautūhalaṃ darśituṃ samantato nagarād bhraman lokān paśyati / ke cid vṛddhāḥ kubjabadhirā indriyahīnā vyādhibhiḥ spṛṣṭās tān paśyati / ke cit sundararūpayauvanamadadarpā garjitās tān paśyati // sa tān dṛṣṭvā tasyaitad abhavat // iha saṃsāre sarvam anartham evam, idaṃ śarīram aśaucapāpākulaṃ rogaśokasthānaṃ bhayākulaṃ māyānirmitam avīcisadṛśasaṃsārasamudraduḥkham aharniśaṃ pratāpitam / jarāmaraṇanivāraṇopāyaṃ nāsti / tasmāt saṃsārasamudrataraṇopāyam anveṣayeyam iti vicintya rājagṛhaṃ praviśya tūṣṇīṃ bhūtvā cintayām āsa // rāgeṇa jāyate lobhaṃ śokaṃ lobhena jāyate / śokena śoṣayed gātraṃ maraṇaṃ tatra prāpyate // dak_11.5 // tasmāt sukhaṃ na paśyāmi mānuṣāṇāṃ kadā cana / īdṛśaṃ duḥkhasaṃsāre 'sukhasaṃjñā vidhīyate // dak_11.6 // tathāvidhe 'sārake kaḥ sāram ādadyāt // tataḥ sa candraprabhaḥ pitaraṃ rājānaṃ vijñāpitavān // tāta śṛṇu me vāñchām / tava śuddhakule jāto 'haṃ kasmai cid bhikṣārthikebhyaḥ śramaṇabrāhmaṇavaṇīpakebhyo dānaṃ dātum icchāmi, tāta mamābhiprāyaṃ śṛṇu // dānaṃ nāma mahānidhānam anugaṃ caurādyasādhāraṇaṃ dānaṃ matsaralobhadoṣarajasaḥ prakṣālanaṃ cetasaḥ / saṃsārādhvapariśramāpanayanaṃ dānaṃ sukhaṃ vāhanaṃ dānaṃ naikasukhopadhānasumukhaṃ sanmitram ātyantikam // dak_11.7 // vibhavasamudayaṃ vā dīptim ājñāguṇaṃ vā tridaśapuranivāsaṃ rūpaśobhāguṇaṃ vā / yad abhilaṣati sarvaṃ tat samāpnoti dānād iti parigaṇitārthaḥ ko na dānāni dadyāt // dak_11.8 // tasmād ahaṃ prārthayāmi // tato janakaḥ prahasan tam uvāca // aho śuddhaceto durāsada, bālo 'pi dānam eva rocate // punar āha // putra candraprabha kiin bhāṣase / nūnaṃ tava viśaye 'nnagṛhapānagṛhaṃ suvarṇarajatamaṇimuktāsaṃparipūrṇaṃ tat sarvaṃ tavādhīnam / yathecchayā dānaṃ kuruṣvābhiprāyam // sa āha // tāta sādhu bhadraṃ bhavatu // ity uktvā pitur vācaḥ śirasā nidhāya, śramaṇabrāhmaṇavaṇīpakebhyo dānāni dadāti puṇyāni karoti // atha tasya dārakasya candraprabhasya saṃsāranairguṇyaṃ bahudoṣayuktaṃ matvā agāramadhyā vasituṃ mano na ramate / vanaprasthaṃ gantumana iti cintitavān // tasyaitad abhavat // ayuktam etan mātāpitarāv anivedya kathaṃ gaccheyam / ata eva mātāpitarāv agre nivedya vanaprasthaṃ gaccheyam ity ārocya yena pitā tenopasaṃkrānta upasaṃkramya pitarau cāha // tātānujānīhi me gṛhāvāse bahudoṣajālaṃ matvāhaṃ vānaprastho bhaveyaṃ tat tavājñāṃ dehīti // evam uktau pitarau sāśruvadanau gadgadakaṇṭham ucchvāsya tam ūcatuḥ // nārhaty atrātmaja nau hṛdaye śokaśalyavraṇam asaṃrūḍham eva udghaṭayituṃ parameṇa duḥkheneti // tathā kṣamaṃ vetsi gṛhānurāgaṃ śreyaḥpathaṃ vā vanavāsasaukhyam / asmān anāthān apahāya gehe kasmād vanaṃ vāñchasi gantum ekaḥ // dak_11.9 // tac chrutvā sa āha // paśyatu deva // pramādamadakandarpalobhadveṣāspade gṛhe / tadviruddhasya dharmasya ko 'vakāśaparigrahaḥ // dak_11.10 // vikṛṣyamāṇo bahubhiḥ kukarmabhiḥ parigrahopārjanarakṣaṇākulaḥ / aśāntacetā vyasanodayāgamaiḥ kadā gṛhasthaḥ śamamārgam eṣyati // dak_11.11 // iti sa parigaṇayya niścitātmā praṇayamayāni suhṛdviceṣṭitāni / anunayamadhurākṣarair vacobhir viṣadam apāsya tapovanaṃ jagāma // dak_11.12 // sa tatrāpramāṇāni dhyānāni samutpādya divaṃ samabhiruroheti // kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena śreṣṭhī āsīt / ayam asau candraprabho bodhisattvo vipaśvinaḥ samyaksaṃbuddhasya vihāre suvarṇamayamaṇḍalaṃ nirmāpitaḥi / tena karmaṇo vipākena kauravyakule rājatvam anubhūya bodhisattvo bhūtvāṣṭādaśāveṇikabuddhadharmān ṣaṭ pāramitāḥ pratilabdho 'bhūt / mayāpi saṃbodhau vyākṛtaḥi tena yathā praṇidhānaṃ kṛtaṃ tathābhūt nānyeneti // (dak: 122) mahāphalānuśaṃsā tathāgātasya maṇḍalasya phalānuśaṃsā // punaḥ śṛṇotha // bhavati kanakavarṇaḥ sarvarogair vimuktaḥ suramanujaviśiṣṭaś candravad dīptakāntiḥ / dhanakanakasamṛddho jāyate rājavaṃśe sugatavaragṛhe 'smin maṇḍalaṃ yaḥ karoti // dak_11.13 // te prāpnuvanti sahasaiva janādhipatyaṃ dīrghāyuṣo vividharogabhayair vimuktāḥ / buddhasya ye hi bhuvanatrayapūjitasya kṛtvā bhavanti kusumaiḥ saha maṇḍalāni // dak_11.14 // divyaiḥ sukhaiḥ sakalabhogavaraiś ca yuktā martyā bhavanti kanakādhikacāruvarṇāḥ / padmānanāḥ svavikalāṅgaviśālanetrāḥ puṣpair gaṇasya vividhair vasudhāṃ vicitrya // dak_11.15 // evaṃ śikṣitavyaṃ buddheṣu bhāveṣu parītakarmaṇo 'pi mahāphalaṃ labhyate // iti dvāviṃśatyavadānakathāyāṃ maṇḍalakathā ekādaśamaḥ paricchedaḥ // xii. bhojanakathā atha khalu maitreyo bodhisattvo mahāsattvaḥ sattvānāṃ kuśalasaṃjananārthaṃ bhagavantaṃ punar uvāca // bhagavañ chrotum icchhāmi, annadānasya yat phalam / tat sarvaṃ brūhi vādīndra kathaṃ sugatabhojanam // dak_12.1 // evam ukte bhagavān maitreyaṃ bodhisattvaṃ mahāsattvam evam āha / śṛṇu maitreya ekasminn antare saśrāvakasaṃgho rājagṛhe viharāmi veṇuvane kalandakanivāpe // tasminn avasare tatra anyataraḥ śreṣṭhī gṛhapatiḥ prativasati sma / āḍhyo mahādhano mahābhogo vistīrṇaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tīrthyābhiprasannaś ca sa āyuṣmatā mahāmaudgalyāyanenāvarjitaḥ / śāsane sāvatārito bhagavaty atyārtham abhiprasannaḥ // sa ca gṛhapatir udāro 'dhimuktas tenāyuṣmān mahāmaudgalyāyana uktaḥ / sahāyā me bhavanta, icchāmi bhagavataḥ pūjāṃ kartum iti / adhivāsayaty āyuṣmān mahāmaudgalyāyanas tasya gṛhapates tūṣṇībhāvena vyavasthitaḥ // athāyuṣmān mahāmaudgalyāyanas taṃ gṛhapatim ādāya yena bhagavāṃs tenopasaṃkrānta upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ / ekānte niṣaṇṇa āyuṣmān mahāmaudgalyāyano bhagavantam idam avocat // ayaṃ bhadanta gṛhapatir ākāṅkṣati bhagavantaṃ saśrāvakasaṃghaṃ bhojayitum iti / tad asya bhagavān adhivāsayann anukampām upādāyeti / adhivāsayati bhagavāṃs tasya gṛhapates tūṣṇībhāvena // atha sa gṛhapatir bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā śatarasam āhāraṃ samupādāya bhagavataḥ purataḥ puṣpadhūpagandhamālyavilepanāni ca // āyuṣmatāpi mahāmaudgalyāyanena śakro devendro 'dhīṣṭhaḥ kriyatām asya gṛhapater upasaṃhāram iti // tatas tatkṣaṇam eva śakreṇa devendreṇa sarvaṃ veṇuvanaṃ candanavanaṃ nirmitam // airāvatasupratiṣṭhitasadṛśāni ca nāgasahasrāṇi vālavyajanena vījayanti supriyapañcaśikhatumburuprabhṛtīni cānekāni gandharvasahasrāṇy upacitāni, ye vicitrair vādyaviśeṣair vādyaṃ kurvanti divyasudhābhojanam // tataḥ sa gṛhapatir divyamānuṣyair upakaraṇair bhagavantam upasthāya sarvāṅgena bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ // anena kuśalamūlenāhaṃ cittotpādena deyadharmaparityāgena cāndhe loke 'nāyake 'pariṇāyake buddho bhūyām iti // atha bhagavāṃs tasya gṛhapater hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāviṣkaroti // tasmin samaye nīlapītalohitāvadātā arciṣo bhagavato mukhadvārān niścaranti / niścaritvā, adha ūrddhabhavāgraparyantam avabhāsya / atha tā arciṣo bhagavantaṃ tripradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhito 'bhūt // athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha // nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // dak_12.2 // vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / nākāraṇaṃ śaṅkhammālagauraṃ smitam upadarśayanti jinā jitārayaḥ // dak_12.3 // tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śravaṇa jinendra kāṅkṣatānām / dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // dak_12.4 // nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / yasyārthe smitam upadarśayanti dhīrās taṃ śrotuṃ samabhilaṣanti te janaughā iti // dak_12.5 // bhagavān āha // evam etad ānandaivam etan nāhetv apratyayam ānanda te tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / paśyānandānena gṛhapatinā mamaivaṃvidhaṃ satkāraṃ kṛtam / evaṃ bhagavata eṣa ānanda gṛhapatir anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya karuṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya divyānnado nāma samyaksaṃbuddho bhaviṣyati / ayam asya deyadharmo yo mamāntike cittaprasādaḥ // etac ca prakaraṇaṃ rājā bimbisāro māgadhāś ca paricārakāc chrutvā paraṃ vismayam āpannāḥ // bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ // paśya bhagavan yāvad anena gṛhapatinā bhagavān saśrāvakasaṃgho divyamānuṣikābhir ṛddhibhir abhyarcita iti // bhagavān āha // tathāgatenaivaitāni karmāṇi kṛtāny upacitāni ko 'nyaḥ pratyanubhaviṣyati / na hi bhikṣavaḥ karmāṇi kṛtāny upacitāni / śubhāśubhāni pacyante, kadāpi na praṇaśyanti // bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani pūrṇo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān // atha pūrṇo nāma samyaksaṃbuddho janapadacārikaṃ carann anyatamarājadhānīm anuprāptaḥ / aśrauṣīd rājā kṣatriyaḥ pūrṇasamyaksaṃbuddho janapadacārikāṃ caran svaviṣayam anuprāpta iti śrutvā ca punar mahatyā rājarddhyā mahatā rājānubhāvena samanvāgato yena pūrṇaḥ samyaksaṃbuddhas tenopasaṃkrānta (dak: 128) upasaṃkramya pūrṇasamyaksaṃbuddhasya pādau śirasā vanditvaikānte niṣaṇṇaḥ / ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ pūrṇaḥ samyaksaṃbuddho bodhikarair dharmaiḥ samādāpayati // atha rājā kṣatriyo buddhe bhagavati cittaprasādajātaḥ, pūrṇasamyakṣaṃbuddhaṃ saśrāvakasaṃghaṃ traimāsikaṃ cīvarapiṇḍapātraśayanāsanaglanapratyayabhaiṣajyapariṣkārair upasthāya bhagavataḥ sasaṃghasya vividhānnapānabhojyāni dadāti, bhagavato ratnamayapratimāṃ kārayitvā buddhaharṣaṃ kāritavān / yatrānekaiḥ prāṇiśatasahasrair mahāprasādo labdhaḥ // taddhetukaṃ tatpratyayaṃ ca te parinirvṛtāḥ // kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūvāhaṃ saḥ / yan mayā pūrṇasamyaksaṃbuddhasya tādṛśī bhojyāni ca pūjā kṛtā, tena saṃsāre 'nantaṃ sukham anubhūtaṃ tenaiva ca hetunā tathāgatasya ca me śreṣṭhinā śakreṇa ca devalokair īdṛśī pūjā kṛtā / tasmāt tarhi bhikṣava evaṃ śikṣitavyaṃ yac chāstāraṃ satkariṣyāmo gurukariṣyāma iti // (dak: 129) mahānuśaṃsānnadānabhojanasya // punaś ca śṛṇuta // kāntāpāṇisarojapattravidhṛtāṃ sadvarṇagandhojjvalāṃ svādusparśasukhāṃ surāḥ surapure yad devavṛndārakaiḥ / bhāsvatkāñcanabhājaneṣu nihitām aśnanti divyāṃ sudhāṃ tad buddhapramukhāryasaṃghaviṣaye nyastānnadānāt phalam // dak_12.6 // maitryā yaḥ saha kiṃkaraiḥ smararipuṃ nirjitya vajrāsane kleśārīn api yo durantaviṣayān antaścarān durjanān / skandhārātim api prasahya sugato mṛtyuṃ ca nītvā vaśaṃ prāptaḥ sarvarasāgrabhogavaśitāṃ so 'py annadānodayāt // dak_12.7 // saṃpūrṇasarvāṅgasamanvitaṃ ca śrīmatsukhādyapratibhānayuktam / āyur balaṃ varṇam udārarūpaṃ prāpnoti vidvān aśanapradānāt // dak_12.8 // nirjitya śatrūn balavīryayuktān lakṣmīṃ samāsādya ca ye narendrāḥ / svādūni bhojyāni samāpnuvanti bhojyapradānād dvipadās tad etat // dak_12.9 // annadānaṃ varaṃ śreṣṭham annadānāt paraṃ na hi / kṣudduḥkhārtāt paraṃ nāsti tasmād annaṃ garīyasam // dak_12.10 // annena rahito yaś ca balavīryaṃ na cāsya ca / kāryakāraṇa utsāhe tasyotsāhaṃ na vidyate // dak_12.11 // vratadevārcane cānye ratikrīḍā vinaśyati / kāle bhuktaṃ vihīnasya kathājñānaṃ ca hīyate // dak_12.12 // yeṣām annavihīnānāṃ sarvadharmaṃ viṣīdati / tasmāt sarvaṃ prayatnena annadānaṃ tu cīyase // dak_12.13 // iti dvāviṃśatyavadānakathāyāṃ bhojanakathā dvādaśaḥ paricchedaḥ // xiii. pānakathā atha khalu maitreyo bodhisattvo mahāsattvo bhagavantam etad avocat // aparaṃ śrotum icchāmi pānadānasya yat phalam / tat sarvaṃ vada vādīndra sarvalokābhibhodhane // dak_13.1 // bhagavān āha // śṛṇu maitreya vakṣyāmi pānadānasya yat phalam / ekāgramānaso bhūtvā nūnaṃ lokahitecchayā // dak_13.2 // ye saṃghe pratipādayanti muditās tṛṣṇācchidaṃ pānakaṃ hṛdyasvādurasānvitaṃ paṭutaraṃ gandhābhirāmaṃ priyam kṣitvā te 'bhavalālasā bhavabhayāṃ tṛṣṇālatāṃ prajñayā pāraṃ yānti bhavārṇavasya niyataṃ dattvā śubhaṃ pānakam // dak_13.3 // tadyathānuśrūyate // bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminn eva bhadrakalpe viṃśativarṣasahasrāyuṣi prajāyāṃ lokanāyakaḥ kāśyapo nāma samyakṣaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān vārāṇasīṃ nagarīm upaniśritya viharati sma ṛṣipatane mṛgadāve // tatrānyatamā aṣṭau bhikṣava adhvānaṃ pratipannā bhagavantaṃ darśanāya te sūryāṃśubhir dagdhās tṛṣṇārtāḥ kūpasaṃnidhau gacchanti / tatrānyatarā dārikā pānīyaghaṭaṃ (dak: 132) pūrayitvā gatā / tato bhikṣavas tām ūcuḥ // bhagini pānīyam anuprayaccheti // tatas tasyā mātsaryam utpannam / sāgṛhītapariṣkārā bhikṣūn uvāca // bhikṣavo yadi mriyedhvaṃ tathāpi na yuṣmabhyaṃ dadāmy api pānīyam / ghaṭo me ūno bhaviṣyatīti // tato 'mī bhikṣavas tṛṣārtā nirāśayā prakrāntāḥ // tato magadhaviṣaye mahāḍhyaḥ siṃhaketur nāma sārthavāhas tasya putrī pānīyaghaṭam ādāya pānīyaṃ gṛhītuṃ gṛhadvārād bahir niḥsṛtā // tatas te ūcuḥ // bhadre dārike 'smākam atitṛṣā, pānīyaṃ pātuṃ tad dehīti // atha sā dārikā paramacāturyadharmāśayā tān bhikṣūn uvāca // bhadanto bhikṣavaḥ praviśadhvam atra tiṣṭhantu / aham eva prāleyapānīyaṃ śīghrataram ānayāmi // ity uktvā sā dārikā prakrāntā, prakramitvā pānīyaghaṭaṃ tūrṇam ādāya svaniveśanaṃ praviśya pitaram uvāca // tāta bhikṣavo 'smākaṃ dvāramūleṣv avatiṣṭhanti / asminn idādyakāle pariśramatṛṣārtena cāgatāḥ / tebhyo guḍaśarkarāmarīcāni yathāyogyānusāraiḥ paritāni dadātu, pānaṃ prasajjya dadāmi // tataḥ sa siṃhaketuḥ sārthavāhaḥ putrīvacanam upaśrutya tathā dattavān / sā dārikā paramaprītyā prasādajātena tatkṣaṇam eva (dak: 133) śītodakaiḥ śarkarādigaṇaiḥ pānaṃ prasajjya tebhyo dattavatī // tadā bhikṣubhiḥ saṃgṛhya pītaṃ pītvā ca tāṃ dārikām ūcuḥ // bhadre dārike bhadram / bhadram astu sadā bhadre yac cittaṃ tad abhīpsitam / cittotsāhaṃ tathā buddhe bhavatu te sadā śubham // dak_13.4 // atha sā dārikā buddhanāmāśrutapūrvaṃ ca śrutvā buddhasya varṇanaṃ prasādajātena tān bhikṣūn uvāca // bhadanto bhikṣavaḥ kutra kīdṛśo bhagavān katham / buddhanāma na jānāmi tadviśeṣaṃ vadata guṇam // dak_13.5 // bhikṣava ūcuḥ // mahāprabhāvo hi dārike buddhasya / kāśyapo bhagavān sarvasattvebhyo dharmaṃ nirdiśya, atra ṛṣipatane mṛgadāve viharati // atha sā dārikā tān bhikṣūn uvāca // bhikṣavaḥ kāśyapabuddhe prasādo me jātaḥ / niyataṃ pūjayiṣyāmi / kāśyapabhagavate madvacanena praṇāmam alpābādhatām iti brūthaḥ // tato bhikṣavo 'py evam eva vakṣyāma ity uktvā prakrāntāḥ // athāṣṭau bhikṣava ṛṣipatane mṛgadāve yena bhagavāṃs tenopasaṃkrāntā upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte (dak: 134) niṣaṇṇāḥ / caikānte niṣaṇṇās tasyā dārikāyā alpābādhatāṃ kuśalavārttāṃ procuḥ // tato bhagavān kāśyapaḥ sabhāṃ kāritavān // atha tasyā dārikāyā manasy etad abhavat / yan nv aham aṣṭau bhikṣūn pānapradānaiḥ saṃtoṣitā, tat tathā me manaḥ saṃtoṣitā bhavāmi / tathā bhagavantaṃ kāśyapaṃ pānena pratipādayāmi ca saṃghān // tataḥ sā dārikā pitaraṃ nivedya sajjīkṛtā bhagavantaṃ mānitum // tataḥ siṃhaketuḥ sārthavāhas tasyā dārikāyāḥ prasādam abhivṛddhyarthaṃ yad yad abhiprāyaṃ tat tat tasyai dattāni // tato 'sau dārikā bhagavān kāśyapaḥ saśrāvakasaṃghaḥ śvo 'ntargṛhe bhakṣyeṇopanimantritaḥ // adhivāsitaṃ ca bhagavatā tasyā anugrahārtham // atha sā dārikā prabhūtagandhamālyavilepanasaṃgrahaṃ kṛtavatī // sā cāhārapānādi sajjīkṛtya bhagavato dūtena kālam ārocayati // samayo bhadanta sarvaṃ sajjīkṛtaṃ, yasyedānīṃ bhagavān kālaṃ manyata iti // atha kāśyapo bhagavān bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena siṃhaketoḥ sārthavāhasya niveśanaṃ tenopasaṃkrānta upasaṃkramya purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ // atha sā dārikā sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā pādārghaṃ dattvā pañcakāmaguṇaiḥ svahastena saṃtarpitā // punaḥ svecchayā kāritāni śarkarāpānaguḍapāna-oṣadhīpānakṣīrapānamadhurasapānāni samarpitāni // tatas tatliāgatena tasyāḥ prasādam abhivṛddhyartham atṛṣṇayāpi sukhena pītam / tathāgatānāṃ kadā cana tṛṣṇā na vidyate na bubhūkṣā na śramo na styānamiddhaṃ na śītoṣṇatā, na gātre malena sajjate, pṛthivyām avakramati rajasā nopaliptapādas tathāpi pādaprakṣālitaṃ snānam api kṛtaṃ lokānuvartanārthaṃ sattvānāṃ phalaprāptihetor bhuñjati pibati / yad yad dadāti tat tat pratigṛhītas tathāgataiḥ // atha sā dārikā tathāgatena sukhena pītaṃ dṛṣṭvātyantaṃ prasādya mūlanikṛntanam iva bhagavataḥ pādau śirasā vanditvā praṇidhānaṃ kṛtam // anena kuśalamūlenāhaṃ yatra yatropapadyate tatra tatra jātau jātau jātismarā bhaveyam / tad anusmṛtya buddhe bhagavati pūjite prasannā bhavāmi / tathāgataṃ pūjāsatkāraṃ karisyāmīti // tataḥ sā dārikā buddheṣv abhiprasādya kālagatā praṇīteṣu deveṣu trāyatriṃśeṣūpapannā // pañcaśataparivārāparivṛtā sābhūd divyaprāsāde sukhopaviṣṭe nānāsaṃgītivādyapravādite niṣpuṃsake / aciropapannasya striyā vā puruṣasya vā trīṇi cittāny utpadyante / kutaś cyutā kutropapannā kena karmaṇeti // sā paśyati, mānuṣyebhyaś cyutā ihopapannā / api tu kāśyape bhagavati satkārakṛtā tena kuśalamūlena deveṣvūpapannā iti // atha sā pānadāyikādevakanyāyā etad abhavat // na mama pratirūpaṃ syād yad ahaṃ paryuṣitaparivāsā, kāśyapabhagavantaṃ darśanāyopasaṃkrameyam iti / jñānadarśanaṃ pravartate // kāśyapo bhagavān budhakāryaṃ kṛtvā nirvāṇaṃ yayau // tasya dhātustūpo mahān vartate // atha tasyā etad abhavat // aho mandabhāgyāhaṃ kutra darśayeyam ahaṃ bhagavantaṃ kāśyapam // atha sānusmarati śrutaṃ mayā, sarṣapaphalamātraṃ tathāgatānāṃ śarīradhātuṃ pūjayiṣyatin, tair viśuddhiphalaṃ prāpyate / pāpātmanaḥ pāpaṃ praśamaṃ gacchati // ity uktvā sā pānapradāyikā (dak: 137) devakanyā pañcaśataparivārāsurakanyāparivṛtā rātrau praśāntāyāṃ vividhāni māndāravāṇi pārijātādi gandhamālyapuṣpadhūpādinā gṛhītvā yatra kāśyapabhagavato dhātustūpas tatrāgatya māndāravaiḥ puṣpair avakirati // avakīrya pradakṣiṇīkṛtya svabhavanaṃ gatā // atha tasyāḥ pānapradāyikādevakanyāyās tṛṣā na babādhe, tad eva manuṣyabhūte 'ṣṭabhyo 'ṣṭāṅgapānīyaṃ nisṛṣṭam anena kuśalamūlena / tasmād bhikṣavo manujaiḥ pānadānaṃ pradātavyam udapānakādi kartavyaṃ taḍāgavāpīkūpapuṣkariṇyādi kartavyam // bhikṣava ūcuḥ // prabodho 'haṃ sugata prabodho 'haṃ bhagavan / athāpy anyā strī bhikṣubhyo mātsaryakāriṇī pānīyaṃ na dadāti strī kutra gatā kiṃ phalaṃ prāptam iti // bhagavān āha // kiṃ vaktavyaṃ bhikṣavo 'sau dārikā tena mātsaryeṇāsevitena bhāvitena bahulīkṛtena kālaṃ kṛtvā preteṣūpapannā dagdhasthūṇākṛtiḥ svakeśaromasaṃchannā sūcīcchidropamamukhā, (dak: 138) asthiyantrabahūcchritaiḥ parvatopamakukṣi ādīptā prajvalitā ekajvalībhūtā pyāyāntī ārtasvaraṃ krandantī tṛṣārtā duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayamānā // atha sā tṛṣṇayā pānīyaṃ pātuṃ yatra yatrābhigacchati tato darśanamātreṇa cāsyā nadyudapānāni śuṣyanti // yadā devo varṣati tadāsyā upari savisphuliṅgam aṅgāravarṣaṃ patati // evaṃvidhāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayate // tasmād bhikṣavo yan mātsaryaprahāṇāya vyāyantavyam // mahāpuṇyatā pānadānatā mahānuśamsā, punaḥ śṛṇuta bhikṣavaḥ // preṅkhannīlasarojagarbham amalaṃ yat padmarāgāruṇaṃ kāmyaṃ kāñcanabhājane vinihitaṃ prāleyamiśraṃ madhu / kiṃcittāmravilocanapriyatamāpratyarpitaṃ pīyate saṃgītadhvanisaṃgataṃ naravarais tat pānadānāt phalam // dak_13.6 // yad vaiḍūryendranīlapravaraviracitair bhājanaiḥ śātakaumbhair devā divyāṅganābhiḥ stanakalaśabharavyāptavakṣaḥ sthalābhiḥ / pānaṃ prītiprasaktāḥ saha madhu madhuraṃ mādhavaṃ vā pibanti proktaṃ prājñaiḥ phalaṃ tad guṇanicitagaṇe pānadānasya ramyam // dak_13.7 // yat pānaṃ varṇagandhaprabhṛtiguṇayutaṃ kalpitaṃ tṛḍvināśi śleṣmāghātogravātapraśamanacaturaṃ pippalīkhaṇḍacūrṇam / grīṣme prāleyabhinnaṃ śaśikarasadṛśe bhājane saṃskṛtaṃ tad dattvā saṃghe prabhaktyāmarabhuvanagato divyam āpnoti pānam // dak_13.8 // madhumadhuram udāram ādareṇa pravaragaṇāya dadāti pānakaṃ yaḥ / divi bhuvi sakale sa pānam agryaṃ pibati ciraṃ pravarāṅganopanītam // dak_13.9 // śraddhāprasannamanaso bhuvi ye manuṣyāḥ saṃghāya pānakavaraṃ pradiśanti kāle / samsāraparvatadarītaṭavāsasaṃsthās te prāpnuvanti satataṃ madhuraṃ supānam // dak_13.10 // ye saṃghe pratipādayanti muditās tṛṣṇācchidaṃ pānakaṃ hṛdyasvādurasānvitaṃ paṭutaraṃ gandhābhirāmaṃ priyam / kṣitvā te 'bhavalālasā bhavabhayāṃ tṛṣṇālātam prajñayā pāraṃ yānti bhavārṇavasya niyataṃ dattvā śubhaṃ pānakam // dak_13.11 // iti dvāviṃśatyavadānakathāyāṃ pānakathā trayodaśamaḥ paricchedaḥ // xiv. vastrakathā atha khalu maitreyo bodhisattvo mahāsattvo bhagavantam etad avocat // śrotum icchāmi tan nātha tava vaco 'mṛtopamam / vastrāṇāṃ ca kathāṃ bhavyāṃ kathayasva mahāvibho // dak_14.1 // bhagavān āha // śṛṇu maitreya vakṣye 'haṃ vastradānasya varṇanam / kathinavastradānena saha vastreṇa jāyate // dak_14.2 // ekasminn antare kāle kapilavastuni viharāmi nyagrodhārāme saśrāvakasaṃghaḥ // tasmin kapilavastuni mahānagaravare, anyatamaḥ śākyeṣu rohiṇo nāma śākyaḥ prativasati, āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇapratispardhī / tasya patnyā na putro na duhitā / sa kare kapolaṃ kṛtvā cintāparo vyavasthitaḥ / anekadhanasamuditaṃ me gṛhaṃ na ca me putro na duhitā / mamātyayād avaśyam eva sarvasvaṃ rājavidheyaṃ bhavisyati / iti matvātīva paridevate, paramavyākulī abhūt // athāsya daivayogād acireṇānyatamadevanikāyāc cyutvā tasyāḥ prajāpatyāḥ kukṣim avakrāntā / tatas tayā svāmī niveditaḥ / tataḥ svāminaivaṃ viditaṃ tataḥ svāminocyate // bhadre yadi putraṃ janiṣyasīty evaṃ kuśalam / atha duhitaraṃ tayaiva saha tvāṃ niṣkāsayāmīti // yāvad aṣṭānāṃ navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā prāsādikā atikrāntā manuṣyavarṇam asaṃprāptā ca divyavarṇaśuklavastraiḥ prāvṛtā aliptā garbhamalena / yāvad rohiṇena śrutaṃ prajāpatī te prasūtā dārikā jāteti / sa kupitaḥ praviṣṭaḥ / tato 'sya prajāpatyā divyavastraprāvṛtā dārikopanītā / tato rohiṇaḥ śākyo dārikāṃ dṛṣṭvā paraṃ vismayam āpanaḥ // aho āścarya me putrī kīdṛśī rūpaśobhitā / vastreṇa saha jātāsau kena karmaṇa jāyate // dak_14.3 // tatas tasyā jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpitaṃ, śuklavastraprāvṛtā tasmād bhavatu dārikāyāḥ śukleti nāma sthāpitā // sā dārikā kramato upakaraṇaviśeṣair āśu vardhate hradastham iya paṅkajam // yathā yathā ca śuklā dārikā vardhate tathā tathā tāny api vastrāṇi vardhante, na ca malinī bhavanti na cāsyā kāyo malenābhibhūyate // yadā śuklā dārikā krameṇa mahatī saṃvṛttā tadāsyā bahavaḥ kumārā bhāryārthe yācanakā āgacchanti rājaputrā amātyaputrāś ca / tatas tair upadrūyamāṇaḥ pitā cāsyāḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ / yady ekasmai dāsyāmi, anye me 'mitrā bhaviṣyantīti // yāvad asau dārikā pitaraṃ cintāparam avekṣyovāca // tāta kim asi cintāpara iti / tena so 'rtho vistareṇa samākhyātaḥ / śṛṇu cintāparasyārthaṃ kathayāmi dārike nv aham / tvām eva saha dharmāya rājaputrāḥ samāgatāḥ // dak_14.4 // bahavo 'mātyaputrāś ca, āgacchanti dine dine / tasmāc cintāparo 'bhūvaṃ kasmai dāsyāmy ahaṃ nu bho // dak_14.5 // dārikā kathayati tāta na te śokaḥ kartavyo nāhaṃ kāmenārthinī // yataś ca // kāmopabhogyadhanadhānyaśarīragehaṃ sarvaṃ hy anartham aticañcalabhaṅguraṃ ca / saudāmanīva jagatāṃ kṣaṇamātrahṛdyaṃ dṛṣṭvāpy anarthaṃ sugate khalu saṃvrajāmi // dak_14.6 // anitya saṃsāram anitya koṣam anitya sauhṛdya saputradārā / anitya rājyaṃ vividhopabhogyaṃ saṃsārake sarvam anityam eva // dak_14.7 // tasmāt susāraṃ khalu puṇyam eva bandhur na puṇyād aparo 'sti kaś cit / dīpaś ca rātrau saghanāndhakāre sukhapradātā kaluṣaprahartā // dak_14.8 // tato tasmād bhagavacchāsane pravrajiṣyāmi, anujānīhi māṃ tāteti // yāvad asau mātā pitarāv anujñāpya bhagavacchāsane pravrajitā / yenaiva vastreṇa pravṛtā jātā tat tenaivaṃ paripūrṇaṃ pañcacīvaraṃ saṃpannam / tayā yujyamānayā ghaṭamānayā vyāyacchamānayā, idam eva pañcagaṇḍakasaṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā prāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam / arhantī saṃvṛttā, traidhātukavītarāgā samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñā pratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhā (dak: 145) sendropendrāṇāṃ devānāṃ pūjyā manyābhivādyā ca saṃvṛttā // tadā bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ // kāni bhadanta śuklayā karmāṇi kṛtāni yanāḍhye kule jātābhirūpā darśanīyā prāsādikā śuklavastraprāvṛtā jātā pravrajya cārhattvaṃ sākṣātkṛtam iti // bhagavān āha // śuklayaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmaṇi kṛtāny upacitāni vipacyante śubhāny aśubhāni / tac chṛṇu // bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminn eva bhadrakalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ purusadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān vārāṇasīṃ nagarīm upaniśritya viharati ṛṣipatane mṛgadāve / yāvad anyatarā śreṣṭhibhāryā śraddhā bhadrā kalyāṇāśayā, kena cid eva karaṇīyena ṛṣipatanaṃ gatā // athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ (dak: 146) samantato bhadrakaṃ sahadarśanāc ca bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇā dharmaśravaṇāya / tato 'syā bhagavatā kāśyapena dharmo deśitas tayā labdhaprasādayā bhagavantaṃ saśrāvakasaṃghaṃ mama gṛhe pūjāyāmi / ity uktvā sā bhikṣusaṃghāya kathinacīvaram anupradattaṃ krameṇa ca mātāpitarāv anujñāpya bhagavacchāsane pravrajitā // kiṃ manyadhve bhikṣavo yāsau śreṣṭhibhāryā, eṣaivāsau śuklā bhikṣuṇī / yad anayā bhikṣusaṃghāya kathinacīvaram anupradattaṃ tena śuklavastraprāvṛtā jātā / yad brahmacaryavāsaḥ paripālitas teneha janmany arhattvaṃ sākṣātkṛtam iti // vastrapradānasya mahānuśaṃsā manuṣyalokeṣu ca devaloke / yat kāṅkṣavastraṃ tad eva labhante ye caiva lokāḥ khalu bhaktipūrvaiḥ // dak_14.9 // ye nīlapītaharitāruṇaśuklacitravarṇaprabhedaracitojjvalavastramālām / yacchanti lokagurave sagaṇottamāya te prāpnuvanty abhimatapravarāmbarāṇi // dak_14.10 // yaḥ saṃghāyāśeṣagaṇānāṃ pravarāya śrāddho bhaktyā cīvaramālāṃ pradadāti / sa prāpnoti hrīvasanaṃ vastravariṣṭhaṃ kāṣāyaṃ ca kleśakaṣāyapratipakṣam // dak_14.11 // dattvā satpiṅgacitrastabakaviracitā nīlapītāvadātai raktair anyaiś ca ramyaiḥ suruciravasanaiś cīvaraiś cārumālāḥ / divyaṃ vāmuktavastraṃ sugatasutagaṇāyābhirūpo manojño hrīvastrālaṃkṛtātmā bhavati paṭumatiḥ sarvadharmeśvaraḥ saḥ // dak_14.12 // punaś ca // grīvāśiraścaraṇabāhusamāśritasya vaiḍūryahāṭakamayasya samuktakasya / gātrasya bhūṣaṇavidher divi vā kṣitau vā śreṣṭhaṃ vibhūṣaṇam ataḥ pravadanti vastram // dak_14.13 // na kevalam // rūpānvito 'pi kulajo 'pi vicakṣaṇo 'pi lokeṣu śāstramaya _ ^ kṛtaśramo 'pi / śīlādibhir guṇagaṇaiḥ samalaṃkṛto 'pi na bhrājate divi suvastram ṛte manuṣyaḥ // dak_14.14 // tasmād vibhūṣaṇam atulyam avekṣya vastraṃ śītoṣṇatāmasakasaṃprativāraṇaṃ ca / hrīvastram apratisamaṃ samavāptukāmair vastrapradānam asakṛn manujaiḥ pradeyam // dak_14.15 // candrāṃśuvisphuritacāmarahemadaṇḍaiḥ siṃhāsane pariniṣadya sitātapatraiḥ / sauvarṇaratnamakuṭaiḥ śirabhūṣito 'pi śrīcakravartir api vastram ṛte na bhāti // dak_14.16 // śrīmaddhanendranivasatyalakāpure ca jihvāsahasraphaṇibhūṣitabhogavatyām / kailāsameruśikhare surasaṃghamadhye brahmendrarudram api vastram ṛte na bhāti // dak_14.17 // evaṃ bhikṣavaḥ kṛṣṇāni karmāṇy apāsya, śukleṣv eva karmasvābhogaḥ karaṇīya ity evaṃ bhikṣavaḥ śikṣitavyam // idam avocad bhagavān āttamanasas te bhikṣavo bhāṣitam abhyanandann iti // iti dvāviṃśatyavadānakathāyāṃ vastrakathā caturdaśamaḥ paricchedaḥ // xv. puṣpakathā atha khalu maitreyo bodhisattvo mahāsattvo bhagavantam etad avocat // bhagavañ śrotum icchāmi puṣpasyārohaṇaṃ phalam / puṣpāṇāṃ varṇabhedena bhāṣasva kausumāṃ kathām // dak.15_1 // bhagavān āha // śakrādhikāḥ pravarabhogasamanvitās te padmendukāntivapuṣo varakīrtiyuktāḥ / śakrān vijitya rabhasā satataṃ bhavanti buddhāya ye sukusumaiḥ prakiranti pūjām // dak.15_2 // evaṃ bahuguṇaṃ matvā matvā mahāphalaṃ punaḥ / buddhapūjāṃ prakurvantu vividhaiḥ kusumair narāḥ // dak.15_3 // tadyathā // asti deveṣu trāyatriṃśeṣu kusumagandhinī nāma devakanyā / sā puṣpavimānam āruhya svargaṃ svargād bhramati pañcaśatadevakanyāsahāyaparivṛtā // tataḥ kramataḥ sā kusumagandhinī devakanyā śakrasya devendrasya sudharmayā devasabhāyāḥ samīpam upasaṃkrāntā // atha dūrād dadarśa śakro devendras tāṃ devakanyāṃ nānāpuṣpavimānālaṃkṛtām uttaptakuśalamūlāṃ dṛṣṭvā gāthayā pratyabhāṣata // aho āścaryamahānubhāvam kuśalamūlam yasyā devakanyāyāh // atha sā kusumagandhinī devakanyā tejasā prabhayā śarasya devendrasya prabhāṃ divyāṃ praśāntā, yathā śaratkāle dhavalameghaiḥ pracchannaśaśī tathābhūt // atha sa sudharmo devaputras tāṃ dṛṣṭvāvarjitamanāḥ kathayati // gātraṃ kena vimṛṣṭakāñcananibhaṃ vaktraṃ ca candropamaṃ gātraśrīr atulā sukāntivibhavā śakrādhikā niḥsṛtā / saugandhaṃ surabhiṃ sudeham atulaṃ yasyā dṛṣau no bhavet dhanyaiṣā kuśalākṛtā katham aho svargopapannā tv iti // dak.15_4 // bhikṣavo bhagavantam etad avocat // bhagavann asyāḥ kusumagandhinyā devakanyāyāḥ kutojanmotpattināmābhiśrotum abhilaṣanti tajjanaughāḥ // bhagavān āha // bhūtapūrvaṃ bhikṣavo malayavatī nāma nagarī manoramaikāsti nānotsavasamāpannā bahulokasamākulā vidvajjanasamāyuktā maharddhikajanākulā nārībahusamākīrṇā rūpayauvanamaṇḍitā nagarī lakṣaṇopetā vṛkṣaprākārāvṛtā // tasyāṃ nagaryāṃ ketuvikramo nāma śreṣṭhī prativasati mahāḍhyo mahābhogo vistīrṇaparigraho dhanasamuditaḥ / asya cetikā ekāsti / tayā cetikayā pratidinaṃ tasyodyānapuṣpāṇi nicitvā parinivṛtya kāle mārge tathāgatasya keśanakhastūpe kavalaikāni puṣpāṇy avarohayati sāgatya, ketuvikramasya devārcanāya dadātīti / evaṃ sā cetikā pratidinaṃ tadvyapāre niyojitā / tena udyānacāriṇī bhavati // tadanantare kāle lakṣasaṃkhyāyāṃ gacchanti / tadā caityadevatā prasannībhūya tayā prasādaḥ pratilabdhaḥ // ihaiva phalam āpyate / sā cetikā paramasundarībhūya suśīlasvabhāvābhūt, punar api tasyāḥ koṣṭhāgāre dhanadhānyasamṛddhyā nānālaṃkāraparipūrṇāni bhavanti // tadā sukham anubhūyate // tadā ketuvikramaḥ paramāścaryaprāptaḥ, kathaṃ me cetikāyāḥ kalevaraṃ suṣṭhu bhūtaṃ ko hetuḥ kaḥ pratyayaḥ // tathaivānyalokā api uktāḥ ke cid āhuḥ, bata bho kathaṃ cetikā vividhavastrasaṃpannā bhavati // evam evānyajanās tāṃ dṛṣṭvāścaryaprāptā abhūvan // tatas tasyā alpāyuḥ kālaṃ kṛtvā, śrāvastyāṃ mahānagaryām anyatamadharmaśīlo nāma śreṣṭhī, tasya prajāpatyāḥ kukṣāv upapannā // tato daśamāsātyayā dārikā jātā abhirūpā prāsādikā paramasundarī, kramataḥ sā mahatī pravṛttā // tadāham eva śrāvakasaṃghaiḥ śrāvastyāṃ viharāmi jetavane 'nāthapiṇḍadasyārāme / tena khalu punaḥ samayena śrāvastyāṃ sālaprabhañjikā nāma parva pratyupasthitam / tatrānekāni prāṇiśatasahasrāṇi saṃnipātya sālapuṣpāṇy ādāya krīḍanti ramanti paricārayanti // tadā sā śreṣṭhidārikā sālapuṣpāṇy ādāya śrāvastīṃ praviśati / bhagavāṃś ca bhikṣusaṃghaparivṛtaḥ śrāvastīṃ piṇḍāya caritvā nirgacchati // dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītya cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakaṃ dṛṣṭvā punaḥ prasādajātayā sālapuṣpair avakīrṇaḥ / tataḥ pradakṣiṇīkṛtya pratinivṛttā / bhūyo 'nyāni gṛhasyārthe āneṣyāmīti // yāvad asau sālavṛkṣam adhirūḍhā patitā bhagavataḥ kṛtopasthānā sā kālagatā praṇīteṣu deveṣu trāyatriṃśeṣūpapannā // yāvad sālapuṣpavimānālaṃkṛtā svargaṃ svargād bhramantī ramantī // evam eva bhikṣavaḥ sā dārikā, yayā arhan mārge sālapuṣpair avakīrṇaḥ / tasmād bhikṣavas tathāgateṣu kārāpayitavyāḥ satkartavyāḥ / īdṛśaṃ phalam āpyate / atha bhagavato vacanaṃ (dak: 153) pratiśrutya prasādajātena ānando bhagavantam etad avocat // bhagavan kīdṛśaṃ nātha lakṣapuṣpasya yat phalam / śrotukāmaṃ mahābāho vada tvaṃ parameśvara // dak.15_5 // bhagavān āha // pravakṣyāmi samāsena lokānāṃ hitahetave / kramato lakṣapuṣpāṇāṃ śṛṇv ānanda atandritaḥ // dak.15_6 // brahmahatyāśataṃ pāpaṃ śatajanmakṛtāni vai / rohaṇaṃ māghyapuṣpāṇāṃ śamayati na saṃśayaḥ // dak.15_7 // kṛṣṇāparājitā yena prarohante narāḥ kva cit / sarvapāpaharā ghorān sarvaśatrūn nikṛntanam // dak.15_8 // nānāvighnavināśaṃ ca bhuktimuktiphalaṃ bhavet / bhūpālasukha saṃprāpya devarājapadaṃ varam // dak.15_9 // śvetāparājitā nūnaṃ prarohanti ca mānavāḥ / śāntabhūtā dhanāḍhyāś ca nānāśāstreṣu pāragāḥ // dak.15_10 // dhairyavīryasusaṃpannā nānābuddhisamanvitāḥ / bhūpateḥ padaṃ saṃprāpya jāyante svargagāminaḥ // dak.15_11 // suvarṇayūthikāpuṣpaṃ ye prarohanti mānavāḥ / dhanavān bhogavān bhūtvā vibhavaiḥ dhanadasamāḥ // dak.15_12 // ārohanti narāḥ śreṣṭhāḥ karavīrakusumaṃ param / sarvalokavaśīprāptā devānāṃ rativardhanāḥ // dak.15_13 // damanapuṣpaṃ rohante manujā ye suśraddhayā / sugandhadehagā nityam atṛptarūpa labhyate // dak.15_14 // kokilākṣaṃ prarohante janavān dhanavān bhavet / yidyāvatāṃ kule jātaḥ sarvalokaiḥ prapūjyate // dak.15_15 // rohaṇāc campakaṃ puṣpaṃ narā ye śraddhayā kila / kīrtiśabdaś ca lokeṣu sarvasaṃpada labhyate // dak.15_16 // darśanīyābhirūpāś ca kandarpasamatāṅgataḥ / sugandhadehasaṃpannā rājalakṣmī ca labhyate // dak.15_17 // jātipuṣpaṃ ca rohante jātiś ca sukule gatā / suṣṭhusugandhadehā vai dhanena dhanadasamāḥ // dak.15_18 // padmapuṣpaṃ naraḥ kaś cit prasannena prarohati / buddhajñānaṃ samāpnoti jāyate kamalāsane // dak.15_19 // madhudaṃ madhurīpuṣpaiḥ kusumair vastradaṃ tathā / kauśikair vastradaṃ caiva kiṃśukai raktavastradam // dak.15_20 // kusumaṃ pārijātaṃ ca yaḥ prarohati mānavaḥ / anantasukham āpnoti sugandhadehago bhavet // dak.15_21 // bandhūkapuṣpasaṃrohaṃ sarvapāpāpadakṣayam / rohanaṃ ketakīpuṣpaṃ kīrtivanto bhaven narāḥ / sugandhasukhasampannaṃ maṅgalaṃ bhavati sarvataḥ // dak.15_22 // kumudapuṣpa rohante candravanmukhamaṇḍalam / candrakāntisamaṃ saumyaṃ jāyante tridaśālaye // dak.15_23 // nīlotpalāni puṣpāṇi ye prarohanti śraddhayā / mukhe 'sya cotpalogandho maharddhikanṛpo bhavet // aśokapuṣpa rohante, asamaṃca kalevaram / sarvarogavinirmuktabhūpatitvaṃ prajāyate // dak.15_25 // kusumaṃ bhṛṅgarājaṃ ca rohaṇaṃ mānavāḥ parāḥ / rogaśokamahāghorasarvavyādhiniṣūdanam // dak.15_26 // javākusuma rohante mānavā naranāyakāḥ l mohanaṃ sarvalokānāṃ lokānāṃ vaśyam āgatāḥ // dak.15_27 // rohaṇam arkapuṣpāṇāṃ mānavāḥ śuddhamānasāḥ / sahasraraśmisaṃyuktaḥ janavān dhanavān bhavet // dak.15_28 // kahlārapuṣpam ārohāt suprasannena cetasā / nāśanaṃ sarvarogāṇāṃ lakṣmīr vahati sarvadā // dak.15_29 // nāgapuṣpair ihābhyarcya paratra sukhībhavet / tathā ca mālatīpuṣpair mahāpātakanāśanam // dak.15_30 // bilvapattrāṇi śreṣṭhāni rohaṇāc ca atandritaḥ / śivaṃ sarvatra prāpnoti yajjānāṃ ca sahasrakam // dak.15_31 // dhūrtapuṣpaṃ rohante suvarṇatulyanirmitam / vibhavasukhasaṃpannaḥ sa bhogaphalam āpyate // dak.15_32 // raktapadmaiś ca saṃpūjya brahmahatyādināśanam / dūrvakundapraroheṇa ye narā bhaktimānasāḥ / śatajanmārjitaṃ pāpaṃ mukto bhavati tatkṣaṇāt // dak.15_33 // tagaraṃ puṣpa rohanti paraloke sukhāvahāḥ / pitaraḥ prītitāṃ yānti viśeṣaiḥ śrāddhakarmakaiḥ // dak.15_34 // tatkārīpuṣpa rohante lakṣmīvantaḥ sadā narāḥ / dhanadhānyasamṛddhaṃ ca īpsitārthaphalaṃ bhavet // dak.15_35 // mallikāpuṣpa rohante na māro kṣobhayet punaḥ / sugandhapuṣparoheṇa sugandhaguṇakīrtanaḥ // dak.15_36 // bhagavān āha // viśeṣaṃ lakṣapuṣpāṇāṃ rohaṇena phalāphalam / uccanīcādikaṃ sarvaṃ pravakṣyāmi samāsataḥ // dak.15_37 // māghyapuṣpaviśiṣṭaṃ vai dharmadhāto viśeṣataḥ / {kṛṣṇāparājitā paścāt} suvarṇayūthikāpuṣpaṃ karavīraṃ tadantataḥ // dak.15_38 // damanapuṣpāṇi tatpaścāt yaṃ ca puṣpāṇi sarvataḥ / viśiṣṭaṃ yaṃ ca buddhānāṃ satataṃ jinabhāṣitam // dak.15_39 // campakajātipuṣpāṇi pārijātas tathaiva ca / ketakīnavamālī ca padmakumuda-utpalam // dak.15_40 // aśoka-arkapuṣpāṇi kahlāranāgapuṣpam / bilvapattrāṇi dhattūraṃ javāpuṣpani tathaiva ca // dak.15_41 // bhrṅgarājāni puṣpāṇi lakṣmīpuṣpaṃ tataḥ kramāt / tamāranirgranthīyūthī mallikāmādhavī tathā // dak.15_42 // vanamālākundabandhūka na mlānaṃ kuvalakas tathā / saireyakroraṇaś caiva madhurīkusumāvatī // dak.15_43 // evaṃ kramaṃ viśiṣṭaṃ ca anyeṣāṃ ca pṛthak pṛthak / nānāvidhāni puṣpāṇi anekajātair udbhavam // dak.15_44 // nānyoktaṃ ca mayā ke cit sāmānyapuṣpakasya ca / kathitaṃ jinanāthaiś ca puṣpāṇāṃ sarvataḥ kila // dak.15_45 // sarvapuṣpādinā caitye rohaṇāt phalam uttamam / pṛthak pṛthak phalaṃ tasmāt puṣpāṇāṃ kathitā jināḥ // dak.15_46 // ānanda uvāca // caityānāṃ ca śrutaṃ nātha lakṣapuṣpaviśeṣataḥ / tathāgatānām anyeṣāṃ vada me vādipuṃgava // dak.15_47 // bhagavān āha // pūrvoktāni ca puṣpāṇāṃ caityānām abhavat tadā / pravakṣyāmi yathānanda sāṃnidhyaṃ śṛṇu sarvataḥ // dak.15_48 // tathāgateṣu aneyeṣu devatāyāṃ viśeṣataḥ / pūrvoktāni ca puṣpāṇāṃ yathāyogyaṃ yathecchayā / devatā varṇabhedena puṣpāṇāṃ ca tathaiva ca // dak.15_49 // evam ānanda jñātavyaṃ naraḥ puṣpāṇi rohayet / pūrvoktaphalam āpnoti nityam eva na saṃśayaḥ // dak.15_50 // mahānuśaṃsā puṣpāṇām ārohaṇād dhi phalaṃ tathoktam / buddheṣu bimbeṣu tathā ca stūpe anyeṣu deveṣu phalaṃ tad eva // dak.15_51 // punaśca // śakrādhikāḥ pravarabhogasamanvitās te padmendukāntivapuṣo varakīrtiyuktāḥ / śakrān vijitya rabhasā satataṃ bhavanti buddhasya ye sukusumaiḥ prakiranti pūjām // dak.15_52 // nīlotpalapracayatulyaśarīragandhā vikhyātakīrtivimalāyatacārunetrāḥ / ratnopamā bhuvi caranti manuṣyabhūtā dattvā jine pravaradhūpam udāragandham // dak.15_53 // vaiḍūryamuktāmaṇibhūṣitāṅgāḥ kauśeyavastrāvṛtasarvakāyāḥ / narottamāḥ sarvajanair upetā bhavanti buddhe surabhipradānāt // dak.15_54 // evaṃ bhikṣavo 'pi īdṛśaphalaṃ sā cetikā prāptā // tasmād bhikṣavas tathāgateṣu stūpabimbeṣu puṣpaiḥ pratipūjanīyāḥ // evaṃ śikṣitavyaṃ bhikṣava iti // iti dvāviṃśatyavadānakathāyāṃ puṣpakathā pañcadaśaḥ paricchedaḥ // xvi. praṇāmakathā atha khalu maitreyo bodhisattvo mahāsattvo bhagavantaṃ praṇamyaitad avocat // śrotum icchāmi he nātha bhagavan bhavamocaka / tāthāgate praṇāmasya phalaṃ teṣāṃ vada prabho // dak_16.1 // bhagavān āha // sādhu sādhu tva maitreya pṛcchitaṃ yan mayi tvayā / buddhasya ca praṇāmasya phalaṃ vakṣyāmy ahaṃ nu bho // dak_16.2 // buddhapraṇāmasya mahānuśaṃsā surūpabhūpaṃ sukham āpnuvanti / ye caikacittaiḥ praṇamanti bhaktyā bhavārṇavasyottaraṇāya hetum // dak_16.3 // bhūtapūrvaṃ maitreyātīte 'dhvany asaṃkhyeyakalpe dīpaṃkareṇa saha pūrvaṃ padmottaro nāma samyaksaṃbuddho janapadacārikāṃ carann anyatamamahājanapadaṃ prāptaḥ // tatra mahājanapade vīthi sthitvā lokānāṃ dharmaṃ deśitavān // tasmin samaye dakṣiṇāpatho dvijottamaḥ puṣkaraśālī nāma dvātriṃśatā śiṣyagaṇaiḥ sārdhaṃ parivṛto buddhaguṇavarṇanāṃ śrutvā (dak: 161) gṛddhakūṭe parvate dharmaśravaṇārthaṃ samāgacchati // atha te dadṛśur buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakaṃ dṛṣṭvā ca punaḥ prasādajātayā bhagavantaṃ tripradakṣiṇīkṛtya bhagavataḥ pādāv abhivanditvā ekānte niṣaṇṇāḥ / anyaikena bhagavantaṃ manasāpi na praṇāmitaḥ / bhagavati buddhe na manaḥprasannatābhūt / kiṃcitpāpaśeṣair buddhakuleṣu praveśeṣu āvilacittakuṭilacittaḥ sa tūṣṇīsthitaḥ // anye buddhe bhagavati prasannacittāḥ sthitāḥ // pravrajyāgrahaṇatatparacittān bhagavān viditvaivam āha // bho brāhmaṇa dvijottama kenārthenāgato 'si sahāyair mayi ucyatām // brāhmaṇa uvāca // bhagavañ śrotum icchāmi buddhānāṃ dharmam uttamam / avitathavādī buddho hi satyavādī tathāgataḥ // dak_16.4 // na rāgalipto na ca dveṣalipto na mohalipto yatha śuddhaniṣkaḥ / sarveṣu tīrtheṣv atha gāṅgavāri pavitrabhūtaḥ kaluṣair vihīnaḥ // dak_16.5 // dharmāvakāśaṃ ^ _ dadasva mahyaṃ vayaṃ hi mūḍhāparimuktajñānāḥ / saṃbodhijñānaṃ jina dehi me mune tenaiva sattvān parimocayeyam // dak_16.6 // bhagavān āha / sādhu sādhu dvijaśreṣṭha sādhu sādhu subhāṣitaḥ / nayānayajña dharmajña śīlaṃ dharatu tāvatam // dak_16.7 // divyaṃ prayāti śīlena suṣṭhu lābhaṃ pravartate / yaśomitra sasaṃpatti śīlaṃ dhara dvijottama // dak_16.8 // śīlaṃ kiṃ tu // adrohaḥ sarvajantūnāṃ karmaṇā manasā girā / anugrahaś ca jñānaṃ ca, śīlam etat dvijottama // dak_16.9 // na ca dveṣasamaṃ pāpaṃna ca kṣāntisamaṃ tapaḥ / tasmāt kṣāntiṃ prayatnena bhāvayed vividhair nayaiḥ // dak_16.10 // kṣamayā svargasaṃvāsaḥ svargagāmī sa nityaśaḥ / mahālakṣmīṃ samāsādya sa bhaved mokṣagāmikaḥ // dak_16.11 // hṛdā saṃbhāvanādhyānaṃ paramātmānaṃ dvijottama / ye dhyāyanti prayatnena te yānti paramāṃ gatim // dak_16.12 // mohāndhakāraṃ saṃhārya buddhisūryaprakāśakaḥ / buddhatvapadam āpnoti satataṃ mokṣago bhavet // dak_16.13 // prajñayā puṇyam āpnoti prajñayā dharmasaṃyutaḥ / anantajñānaṃ saṃprāpya buddhajñānaṃ pravartate // dak_16.14 // paropakāraṃ kurvanti ye narāḥ śuddhamānasāḥ / sukhaduḥkhaṃ pare jñātvā sukham āpnoti sarvadā // dak_16.15 // svaduḥkhaṃ paraduḥkhaṃ vā svakaṃ tulyaṃ ca kārayet / svaduḥkhalaghutāṃ prāpya paraduḥkhaṃ garīyasam // cakampe paraduḥkhena mahīkampādrirāḍ iva // dak_16.16 // dhamakāryaṃ sukāryaṃ vā sucittair upadeśayet / kāpatheṣu gate kāle yasya cittaṃ nivartayet // dak_16.17 // ke cid ye mānavāḥ prāṇī pakṣī vā kīṭakādayaḥ / svaduḥkhasukhayos tulyaṃ rakṣayed duḥkhacchedanāt // dak_16.18 // paropakārakaṃ jñeyaṃ tatparaḥ puṇyabhāg bhavet / tena paropakāreṇa dharmeṇa sukham āpyate / sukhena dharmaṃ sādhyante dharmeṇa mokṣaṃ sādhyate // dak_16.19 // yad yat kāryaṃ samutpanne tat tat kāryaṃ samārabhet / paropakārakaṃ jñeyaṃ bodhijñānaparāyaṇāḥ // dak_16.20 // etac chrutvā brāhmaṇo bhagavantam evam āha // ke cid ye mānavāḥ prāṇī pakṣī vā kīṭakādayaḥ / svaduḥkhaṃ svasukhaṃ tulyaṃ kena saṃcarate bhuvi // dak_16.21 // (dak: 164) bhagavān āha // bhūtapūrvaṃ brāhmaṇa kasmiṃś cic chālavatī nāma janapadaḥ paramavistārī manoharā sarvalokābhipūrṇā ṛddhā sphītā subhikṣā ca darśanīyā vyapagataḍamarā taskararogāpagatā / śālīkṣugomahiṣīsasyasaṃpannāyāṃ janapade sarvaṃdado nāma bhūpatir āsīt // sa ca bhūpatiḥ karuṇāśayaḥ sarvaprado niḥsaṅgatyāgaprakṛtir medhāvī sādhuḥ suśīia aśaṭho 'kuṭilo vyapagatarāgadveṣamoho 'nunnataḥ komalamadhurasnigdhavācā atithivanīpakaprītiḥ sarvalokapriyadarśanaḥ // tasmāt tasya rājño yaśasa sarvalokeṣu vikhyātaḥ / vanīpakānām āśāparipūritacintāmaṇisādṛśaḥ // sa sarvarājyaṃ viṣayopabhogaṃ saṃsāram asāraṃ dṛṣṭvātra sthātuṃ mano na ramate // sa sarvarājyalakṣmīṃ paryuṣitopabhogamalinamlānakusumabandhanām iva srajaṃ parityajyānyatamaviviktam āśramapadam alaṃcakāra // āhūyamāna iva pallavināṃ drumāṇāṃ śākhākaraiḥ svakusumābharaṇābhirāmāiḥ / śāntaṃ vanāntam upagamya sa bhūpatīndraḥ prāpto 'mṛtaṃ nṛpasukhair anavāptapūrvam // 22 // sākṣād ṛṣir iva dhyānaṃ praviśya sukhena tiṣṭhati // atha tasya prabhāvātiśayaṃ dṛṣṭvā sureśvaro devendras tasya tapaḥprabhāvaprahāṇān manasi trāsabhayākulāt suralokād avatīrṇaḥ śakuninirmāṇarūpaṃ kṛtvā śaradhanū dhṛtvā śareṇa taṃ prahārārthaṃ kapotam ekaṃ vegatareṇāpahāntaḥ / tapovanasthanṛpater aṅke patitaḥ // atha sa rājā karuṇāśayas taṃ dṛṣṭvā, sa bhūpatiḥ paramaprītyā svāṅke dadhānaḥ // sa kapota amitrabhayākulaḥ prāṇāntam iva hṛtkampena sthitaḥ // athānantaraṃ śakro devendro naiṣādarūpam abhinirmāya tatsamīpam upadhāvitaḥ paramapariśramam iva mahāśvāsaṃ pravartayan enaṃ pṛcchitavān // dehi tva me kapotaṃ mahājavenāgato 'ham āhāram / adyānnaṃ na prāptaṃ katham anannena jīvāmi // dak_16.23 // tapasvin // rājovāca // kathaṃ tyajāmi te bhadra mayi śaraṇam āgatam / sukhaduḥkhaṃ ca sarveṣāṃ kathaṃ na jñāyase bhavān // dak_16.24 // mayi śaraṇāgatakapotaṃ kathaṃ tubhyaṃ bhakṣāya dadāmy aham, anītyayogyam etat // naiṣāda uvāca // yadīmaṃ kapotaṃ na tyajase, mamāhārāmiṣaṃ dada / na ced aham eva mariṣyāmi śāpaṃ dattveti // evam ukte sa rājā naiṣādam uvāca // śaraṇam abhigataṃ guptyarthaṃ tavābhiprāyaṃ yathā bhavati tathā pūrayāmi // naiṣāda uvāca // sādhu bhūpendra, evam eva sa eṣa kapotaṃ tulayā tulayitvā yaty asti kapotasyāmiṣam, anyasyāmiṣaṃ me dehīti // rājovāca // kathaṃ hiṃsya parātmānaṃ dāsyāmy asmai kathaṃ nu bho / svātmānaṃ ca parātmānaṃ sukhaduḥkhaṃ ca tulyakam // dak_16.25 // vihiṃsya parajīvaṃ ca kiṃ dharmaṃ ca tapovratam / paropakāraḥ kathaṃ syāc ca vihiṃsya para ātmani // dak_16.26 // ata evam ahaṃ dāsye svadehasyāmiṣaṃ dhruvam / ekalopaikapoṣyeṇa, upakāraḥ kathaṃ bhavet // dak_16.27 // atha naiṣādas tasya śuddhāśayadṛḍham abhisamīkṣya tulānirmāṇam ādāya purato niṣadya, enam uvāca // kṣutkṣāmatṛṣārto 'haṃ bahuvilaṃbitena kiṃ vibho / tasmāt tūrṇam imaṃ dehi na dadāsi vrajāmy aham // dak_16.28 // iti niśamya tato bhūpaḥ kapotaṃ eke sthāpya svadehamāṃsaṃ vikartya tulāyāṃ prakṣipati // tato naiṣādarūpaḥ śakra ṛddhyā kapotaṃ gurutaraṃ kṛta abhūt // tataḥ kṣepakṣepeṇa pūritakapoto gurutaraḥ syāt / tathāpy asya nṛpateḥ priyapakṣīrakṣaṇasatyādhiṣṭhānenāskhalitacittapremay asthyavaśeṣaṃ kṛtvā tulāyām avadhāritaḥ // tato naiṣādarūpaḥ śakras taṃ dṛṣṭvā, āvarjitamanāḥ sa kathayati // sādhu sādhu mahātman sādhusvabhāva eṣa parasya kāraṇāt svajīvam api agaṇayitvā parārthakṛtas tvaṃ, kim abhilāṣitenedṛśaṃ duṣkaraṃ kṛtam // so 'vocat // naivāsti kāṅkṣā me kiṃ cid anuttarasaṃbodhiṃ prāpya sattvān uddhārayāmi // iti śrutvā sa naiṣādaḥ svayaṃ vapuḥ saṃpaśya tam uvāca // rājaṃs tava cittamīmāṃsārtham ahaṃ vicarāmi / bhadra yathā tavābhiprāyaṃ tathāstu, yathā paurāṇaṃ tathā śarīram astu // ity uktvā śakraveṣeṇa āśiṣaṃ dattvā evam astu svabhavanaṃ prakrāntaḥ // tena samayena rājā babhūvāhaṃ sa nānyo draṣṭayyaḥ / prāṇipakṣiṣu sattveṣu samacittena caritaḥ / idānīṃ saṃsāre mahat sukhaṃ bhuktvā tathāgatabhūtena sattveṣu dharmo deśitaḥ // atha puṣkaraśālipramukhās te brāhmaṇaśisyakā dvātriṃśat tathāgatavacanam ākarṇya prītisaumanasyajātā bhagavantam ūcuḥ // bhagavaṃs tava śāsane pravarjiṣyāmaḥ prasannaṃ kuru // atha bhagavāṃs teṣām āśayadhātuṃ prakṛtiṃ ca jñatva teṣām evam āha // saced ākāṅkṣasi niṣīdeti // teṣāṃ ca / ehi bhikṣava ity ukte yat kiṃ cit tīrthikaliṅgaṃ sarvam eva tatkṣaṇam evāntaradhāt // tricīvaraṃ pātraṃ ca prādurabhūt // athocchinno keśas tad yathāpi nāmāsaṃkhyeyavarṣaśatopasaṃpannasya bhikṣor īryapathaḥ susaṃvṛto 'bhūt, saiva teṣāṃ pravarjyābhūt sopasaṃpat sabhikṣubhāveṇa // ekasya tathāgateṣu mātsaryacittasya bhikṣoś cīvaraṃ na prādurbhūtaṃ pātraṃ ca // atha khalu bhikṣavas tasyāṃ velāyāṃ tathāgatasya caraṇayor nipatya vijñāpayanti sma // tathāgatasyāntike śāstṭsaṃjñāprema ca prasādagauravaṃ cotpādayati sma // atha sa ekaś cīvaranaprādurbhūtena punar api tayā vrīḍayā tathāgatasya caraṇayor praṇipatya vijñāpayām āsa // katham etad bhagavan mamaikasya cīvaraṃ notpāditam // (dak: 169) bhagavān āha // bhūtapūrvaṃ tathāgateṣu praṇāmakāle mātsaryadoṣād iti // evam ukte niśvasya kṣamārthanāṃ kṛtvā tathāgataṃ praṇāmitaḥ // tadā bhagavato 'nubhāvena cīvaraṃ prādurbhūtam // tatkṣaṇam eva malinībhūtam // taṃ dṛṣṭvā vrīḍāvarjitamanā bhikṣur bhagavantam evam āha // bhagavan kena karmaṇā mamaikasya cīvaraṃ na prādurbhūtaṃ, prādurbhūte punar malinībhūtam / ko hetuḥ kaḥ pratyayaḥ // bhagavān āha // bhūtapūrvaṃ bhikṣava atīte 'dhvany asaṃkhyeyakalpe dīpaṃkareṇa pūrvaṃ padmottaro nāma samyaksaṃbuddhaḥ sa saṃghena saha janapadacārikāṃ carann anyatamamahājanapadaṃ prāptaḥ // tatra mahājanapade vīthimadhye sthitvā dharmaṃ deśitavān // tadā sarvanāgarās tatropasaṃkrāntā dharmakathāṃ śrutavantaḥ // atha somakaumudir nāma brāhmaṇo mahāvidvāñ śiṣyaganaiḥ sārdhaṃ tāṃ vārttāṃ śrutvā yena padmottaraḥ samyaksaṃbuddhas tenopasaṃkrānta upasaṃkramya bhagavantaṃ praṇamya purataḥ sthitvā dharmaṃ śṛṇvanti // tadā prasādajātāḥ sarve te tathāgataśāsane pravrajyāgrahaṇaṃ cakārayām āsuḥ // te tathāgatasyāntike śāstṛsaṃjñāpremagauravajātena bhagavataś caraṇayor nipatayanti sma / tena samayena somakaumudibrāhmaṇasya śiṣyas tvam asi / tvayaikena tathāgatapraṇāmakāle mātsaryacittena iti bhāvitaḥ / śramaṇavandanam akṛte kiṃ bhaviṣyati iti // tena mātsaryakṛtena, anekavarṣaśatasahasralokair nindanīyajanma bhūtvā, mahān āśīviṣa upapannaḥ / adyāpi tavāśīviṣakaṅkālam astīti kālañjaraparvatasya kandarāyāṃ mahocchrayapramāṇaṃ parvata iva tiṣṭhati // tataḥ śatavarṣātyayād daridrakule jātas tatpaścāt tīrthiko jaṭādhārī bhikṣuko 'bhūt // tadā pāṭaliputranagare kena cid gṛhastena tīrthikān bhojanārthaṃ rasarasāgropetair āhāraṃ sajjīkṛtya tīrthikān āhūya svābhiprāyaṃ tīrthikān bhojitaḥ / tvayā dvādaśa prasthāni kṣīrodanaṃ bhuktam / tathāpi pūrṇodaro nābhūt // tadā sarve janāḥ pretabhaikṣukaṃ manyante // tadanantaraṃ tvayā vrīḍayā niśvasya cintayati // dhik jīvitam iti matvā tasmāt sthānāt prakrāntaḥ / tata ihaiva janmani cyutvā mānuṣyaṃ janma prāptavān // tadāsau brāhmaṇaḥ śiṣyagaṇaiḥ sārdham āgacchantaṃ paśyan te militvā ihāgatāḥ // tathāgatapraṇāmamātsaryakṛtapāpena tādṛśaṃ duḥkhaṃ anubhūya adyāpi tatpāpaśeṣeṇa praṇāmo na kṛtas tenaiva hetunā cīvarādikaṃ na prādurbhūtaṃ malinībhūtaṃ ca // tadā sa bhikṣur evam eva bhagavan mamāparādham atyayaṃ pratigṛhnātu ity uktvā gautamasya pādayoḥ praṇipatya tiṣṭhati // tadā bhagavato 'nubhāvena tasya pāpāt parimukto 'bhūt / cīvaraṃ ca malinaṃ tyajya yathāpūrvavad bhavati // evaṃ bhikṣava mā yūyaṃ tathāgatam āyuṣmantaṃ mānasā ca vādena samudācariṣṭhavyam // he bhikṣava idānīṃ mamāntike cittaprasādajāta anena kuśalamūlena cārhattvaṃ prāpta iti // punar api bhikṣūn āmantryaivam āha // kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena somakaumudibrāhmaṇasya śiṣyatvabhūtena padmottaratathāgatapraṇāmakāle mātsaryadoseṇa īdṛśaṃ duḥkham anubhūtam // so 'haṃ somakaumudibrāhmaṇo yūyaṃ mama śiṣyāḥ // idānīm api yūyaṃ mama śiṣyā abhūvan // mayā cānekatathāgateṣūpāsitena kuśalena saṃsāre 'nantasukham anubhūya tathāgatapadaṃ prāptam // tasmād bhikṣavas tathāgate anumodayitavyāḥ sevayitavyās tathāgatasya guṇānuśaṃsā deśitavyā, tathāgataṃ praṇāmayitavyāḥ // tathāgatānāṃ praṇāmasya mahāphalānuśaṃsā tac chṛṇuta // yac cakravartī kṣitipapradhānaiḥ kṛtāñjaliḥ kuṇḍālacārugaṇḍaiḥ / bhaktyā sumūrdhnā bahu vandyate tad buddhapraṇāmāt kathayanti tajjñāḥ // dak_16.29 // ye jātamātrāḥ prabhutāṃ prayānti śreṣṭhe kule janma sadaiva yeṣām / hastyaśvayānaiś ca paribhramanti kṛtvā tu te śreṣṭhatare praṇāmam // dak_16.30 // prathayati yaśo dhatte śreyo vivardhayati dyutiṃ harati duritaṃ sarvaṃ sarvaṃ hy arātim apohati / sugatiniyatāṃ loke nṛṇāṃ karoti ca saṃtatiṃ phalati ca śivāyānte 'vaśyaṃ munīndranamaskriyā // dak_16.31 // cakrī nṛpo yad balakīrtiyukto dvātriṃśatā lakṣaṇabhūṣitāṅgaḥ / saṃjāyate vai kṣitipapradhāno buddhapraṇāmād dhi phalaṃ tad uktam // dak_16.32 // evaṃ bahuguṇaṃ matvā matvā kāyaṃ ca bhaṅguram / buddhapraṇāmāt ko vidvān kāyakarmānyad ācaret // dak_16.33 // kas taṃ na namaḥ kuryād dṛṣṭvā dūrāt punarbhavād bhītaḥ / kṛtvaikanamaskāraṃ bhavapāram avāpa yaddhetoḥ // dak_16.34 // evaṃ śikṣitavyaṃ kṛṣṇāni karmāṇy apāsya śukleṣv eva svābhogaḥ karaṇīya ity evaṃ bhikṣavaḥ śikṣitavyaṃ // idaṃ avocad bhagavān ātmanā ca bhikṣavo bhāṣitam abhyanandann iti // iti dvāviṃśatyavadānakathāyāṃ praṇāmakathā soḍasamaḥ paricchedaḥ // xvii. ujjvālikādānakathā atha khalu bhagavān lokānukampako lokajño lokaśāstā sarvajño dhyānasukhe vijahāra // tena samayena vaiśālīnagaryāṃ mahopadravāḥ prādurbhūtāḥ // tadātra pauralokāś ca sarve kāmātilālasāḥ / yathākāmaṃ rasaṃ bhuktvā prācaran pāpasaṃgatam // dak_17.1 // tataḥ kṣatriyo 'py evaṃ kāmabhogābhimohitaḥ / pramadāgaṇasaṃrakto nītidharmanirādaraḥ // dak_17.2 // dṛṣtvā sa sundarīṃ kāntām agamyām api mohitaḥ / balenāpi samākṛṣya bubhuje svecchayā mudā // dak_17.3 // tathāte sarvapaurāś ca sarve 'tikleśitāśayāḥ / saddharmāṇi pratikṣipya prācaran kāmabhoginaḥ // dak_17.4 // svakuladharmamaryādaṃ tyaktvācaran yathecchayā / satyadharmaṃ pratikṣipya cerur mattadvipā iva // dak_17.5 // tathā nārīgaṇāś cāpi kāmakleśākulāśayāḥ / svakuladharmam utsṛjya prācaranti yathepṣitam // dak_17.6 // tadātra bahavo duṣṭāś caurā dhūrtāḥ pragalbhikāḥ / sādhujanān pratikṣipyācaran dharmanirādarāḥ // dak_17.7 // tadaiva pāpasaṃcārāt sarvatrāpy acarat kaliḥ / saddharmo durbalībhūto nīcavad vilayaṃ yayau // dak_17.8 // tadātra prabalībhūte kalisaṃcāra vartite / dṛṣṭvā lokādhipāḥ sarve 'bhavan duṣṭaparāṅmukhāḥ // dak_17.9 // evam anye 'pi devāś ca sarvatrāṇaparāṅmukhāḥ / teṣāṃ saṃdarśanaṃ kartum api naiva vavāñchire // dak_17.10 // teṣāṃ trātuṃ tadeko 'pi na śasaka kathaṃ cana / evam atra mahotpātaṃ prāvartata samantataḥ // dak_17.11 // sarvakleśāhatātmānaḥ pracakru vigrahaṃ mithaḥ / teṣāṃ pāpaviśeṣeṇa prādurbhūtā upadravāḥ // dak_17.12 // tato 'ndhakārāś ca prādurbhūtā meghaiś channāḥ / mahatī cākālavātāśanir meghair guḍuguḍāyate / vidyutaś ca niścaranti / daśa diśaś cākulībhūtās tamo'ndhakāraś ca prādurbhūtaḥ / candrasūryau na prabhāsvarau bhavataḥ / vātavṛṣṭiḥ pravāyati / jalākulībhūtā pralayakālam iva pṛthivī na dṛdhā ca kaiś cid bhūtair āviṣṭābhūt // tadā sarvajanakāyā bhītāḥ saṃvignamanasaḥ / ye ke cid brāhmaṇagṛhapatayo brahmāṇaṃ namasyanti / ke cin maheśvaraṃ nārāyaṇaṃ śakraṃ māṇibhadraṃ hārītiṃ candrasūryagrahanakṣatrān namasyamānā yācayanti // ke cin nadīhradasarastaḍāgavāpīkūpādīni pariyācayanti / tathāpi na kaś cit paritrāṇaṃ bhavati // (dak: 176) atha ke cid buddhadharmasaṃghābhiprasannā buddhadharmasaṃghān namasyanti // bhagavan sarvadarśī tvaṃ / katham asmād vayam evaṃrūpād upadravato bhayasthānāt parimucyema / bhagavan nātha īdṛśād upadravāt trātā bhava // ity uktvā bauddhāya namaskāraṃ kṛtvā cintāparo vyavasthitaḥ // atrāntare nāsti kiṃ cid buddhānāṃ bhagavatām aviditam avijñātam / dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttikānām, ekākārarakṣāṇāṃ, śamathavipaśyanāvihāriṇāṃ, tridamathavastukuśalānāṃ, caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ, pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ, ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ, saptabodhyaṅgakusumāḍhyānāṃ, aṣṭāṅgamārgadarśānāṃ navānupūrvavihārasamāpattikuśalānāṃ, daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trirātres tridivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate / ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃbādhaprāptaḥ kasya duḥkhapaṅkanimagnasya hastoddhāraṃ dadyām uddhārayeyam iti // atha tatkṣaṇam eva pratisarann abhyutthāya, āyuṣmadānandapramukhān bhikṣusaṃghān āmantrayate sma // bho bhikṣava ānandapramukhā vaiśālīnagarīṃ gatvā mamājñayā mama vacanena vaiśālīnagarīṃ gatvā vīthīmadhye niṣaṇṇā imāṃ gāthāṃ bhāṣayata / tadāvaśyaṃ sarvavighnabhūtagrahāḥ pratipraśabdheyuḥ sarvopadravā duṣṭasattvāḥ palāyiṣyanti / tadyathā / imāś ca gāthāḥ / visarata visarata duṣṭasattvā muñcata muñcata mā tiṣṭhantu, ītir vyupaśāmyatu // iti uddiśya bhikṣugaṇān visarjayām āsa // atha te bhikṣavo bhagavataś caraṇayoḥ praṇipatya bhagavataḥ vacanaṃ śirasā nidhāya, imā vighnotsāraṇadhāraṇī hṛdayagatā // tatkṣaṇam evarddhyā ca vaihāyasād ānandapramukhāḥ pañcaśatabhikṣugaṇā lohitapakṣarājahaṃsa iva gagaṇadeśāt taṃ viṣayam anuprāptāḥ // athānandapramukhā bhikṣugaṇā vaiśālīnagarīṃ gatvā vīthīmadhye sthitvā brahmasvareṇa ekamatenaikasvareṇa imāṃ gāthāṃ bhāṣitum ārabdhāḥ // (dak: 178) imāś ca gāthāḥ // visarata visarata / buddho lokānukampaka ājñāpayati / muñcata muñcata ma tiṣṭhantu / ītir vyupaśāmyatu / nirgacchata nirgacchata / buddhaḥ parviśati mahādevātidevaguruḥ / sendrāś ca devāḥ sabrahmakāḥ saprajāpatikaś catvāraś ca lokapālāḥ praviśanti anekāni ca devatāsahasrāṇi / asurendrāś ca anekāni asuraśatasahasrāṇi prativasanti / bahūni ca bhūtasahasrāṇi bhagavato 'bhiprasannāni prabhaviṣyanti sarvasattvānām arthe / te co mā anarthaṃ kariṣyanti // nirgacchata nirgacchata / kṣipraṃ palāyata / yadi duṣṭacittā na parāyeta, naśyata // ye maitracittā nāparādhakāmā rakṣāṃ cānuvartitukāmās te tiṣṭhantu praviśantu / buddho lokānukampaka evam ājñāpayati sarvasattvahitādhyāśayo maitrīvihārī kāruṇikavihārī muditāviharī upekṣāvihārī // ete mantrapadāḥ siddhāḥ siddhagāthā jinoditāḥ / sarveṣāṃ devatānāṃ ca bhūtānāṃ ca hitaiṣiṇām // dak_17.13 // jñānenārthottamenādya tathā dharmatayāpi ca / jagatām ītayaḥ sarvāḥ śāmyantv ārogyam astu vaḥ // dak_17.14 // iti bhāṣyamāṇe sarvabhūtagaṇāḥ saṃtrastāḥ samvignamanaso daśa diśaḥ palāyitvā vilayaṃ gatā duṣṭasattvā vihethacittāḥ kupitacittāḥ pratipraśabdhā abhūvan // tadā ca vihāyasi ghanavidyuvātavṛṣṭijalākulapraśāntābhūt // phalapuṣpapratimaṇḍitasurasasvādūni cābhūvan // evaṃ buddhānubhāvena tasyāṃ nagaryāṃ sarvopadravadurbhikṣaṃ praśāntya, sarva ṛtavo yathābhiprāyaṃ kāle tathā samṛdhyati kāle varṣati kāle vāyavaḥ pravāyanti // tadā sarvajanakāyāḥ praharṣajātāḥ sarvabhikṣugaṇān vāsena bhaktena nimantritā abhūvan // atha khalu bhikṣava ānandaprabhṛtayo varṣātyayāc charadaḥ śaradātyayāc caturmāsātyayāc chiśiraḥ samāyātaḥ tadā janakāyān evam āha // vayam api māsacatuṣṭayam agamat atrāsthitā guror antikaṃ gacchāmaḥ // ity ukte sarvajanakāyā bhikṣugaṇān gamanakālam api jñātvā satkṛtya pūjayitvā mānayitvā visarjayām āsuḥ // atha te bhikṣavo dhīratayā nagaraṃ nagarāc caṃkramyamāṇā anyatamajanapadaviṣayam anuprāptāḥ // atha tasmiñ janapade mahāḍhyo dhanakanakasamṛddho mahābhogo vistīrṇaparigraho mahātyāgo mahāparivāraḥ śuddhāśayo dharmātmā paropakārī śramaṇabrāhmaṇavaṇīpakeṣv abhirato duḥkhīnāṃ duḥkhatārako mahākaruṇādṛṣṭaḥ śuddhaceto nāma śreṣṭhī dvātriṃśatābhir vanitābhiḥ parivṛtaḥ sukhalīlayā tiṣṭhati // kāle tyāgaḥ kāle upābhogaḥ // sa śreṣṭhī tān bhikṣūn samāgatān dṛṣṭvā śītārtenāgatam iti jñātvātikaruṇābhibhūtaḥ sādarair agnimathe nītvā ujjvālikāṃ prajvālya dadāti / tena śreṣṭhinā bahavo 'gnimaṭhāḥ kāritāḥ santi / tasmāt pañcaśatabhikṣugaṇā agnitāpaiḥ saṃtarpitāḥ // tataḥ paścād annāhārāḥ pradattāḥ / te bhikṣavas tad annaṃ na bhuktāḥ / tad dṛṣṭvā sa śreṣṭhī tān uvāca // kena bhikṣavo mayā dattānnaṃ nopabhuktam // bhikṣava ūcuḥ // buddho bhikṣavo yam akāle na bhoktavyaṃ sūryāstaniśākālam iti // tataḥ sa śreṣṭhī tathety uktvā gṛhaṃ praviśati // atha sa rātryatyayāt prātaḥkāle yathāyogyānusāraiḥ piṇḍapātrādi dattvā tān satkārayām āsa // atha te bhikṣavas taṃ gṛhītvā tasmai śuddhāśiṣaṃ dattvā gamiṣyāma ity ārocya tasmāt sthānān niṣkrāntāḥ / niṣkramya yena gṛddhakūte bhagavāṃs tenopasaṃkrāntā upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ // athānandabhikṣur utthāyāsanād bhagavataḥ prataḥ sthitvaivam āha // bhagavan sarvajña yathā bhavadājñā tathā vaiśālīnagaryāṃ sarvā ītayaḥ praśāntā abhūvan // tava prabhāvād iti kṛtvā vayam atrāgatā sma // bhagavān āha // sādhu sādhu ānanda sādhu sādhu bhikṣavaḥ / evaṃ parārthakṛte udyogakaraṇīyam // punar bhagavantam ānanda āha // bhagavan vaiśālīnagaryāṃ nivṛttakāle 'nyatamajanapadaviṣayam anuprāptāḥ / tāṃ nagarīṃ vayam agamat / anyatamaśreṣṭhī āḍhyo 'smān śītavātapariśramād āgatān dṛṣṭvā sādareṇāhūya, ādāv agnimaṭhe praṇīyāgniṃ prajvālya dadāti / bahavo 'gnimaṭhāḥ santi // śreṣṭhī paramadhārmiko 'sau purusaḥ / ye ye śramaṇabrāhmaṇatīrthikāś cāgatās tebhyaḥ sarvebhya ujjvālikām prajvālya dadāti hemantaśiśirakāle 'sau śraddhayā // bhagavān āha // mahāphalānuśaṃsā ujjvālikāyāḥ śiśirāgame 'mṛtopamā tasmān mahāphalānuśaṃsā ujjvalikāyāḥ śṛṇuta bhikṣavaḥ kathayāmi // nānāsāraṅgarūpaprabhavamṛdumahadromasaṃślāghyavastrā hemante garbhagehe priyatamavanitābāhuyugmopagūḍhāḥ / yat krīḍanti kṣitīśā vividharasavarair annapānaiḥ samṛddhās tat syād ujjvālikāyāḥ phalam atimadhuraṃ bhikṣusaṃghārpitāyāḥ // dak_17.15 // jvālātaraṅgavikasaddahanopagūḍhāṃ bhīmasvanāṃ śiśiraśītavināśakartrīm / ujjvālikāṃ munivarapravarāya dattvā dīptaprabho bhavati devamanuṣyaloke // dak_17.16 // gandharvāsurakinnaraiḥ sahacarā dedīpyamānānanā vidyujjvālaśaracchaśāṅkasadṛśāḥ kāntābhir āliṅgitāḥ / svarge yad vicaranti dīptavapuṣo līlāyamānāḥ surās tad dattvāryaganāya śītasamaye cojjvālikāṃ śraddhayā // dak_17.17 // jitvā ripūn ye gajavājiyuktāḥ pṛthvīṃ samantād anuśāsayanti / dīptānanā hemavibhūṣitāṅgā ujjvālikāyāḥ phalam eva teṣām // dak_17.18 // te tādṛśaṃ cet phala prāptukāmā ujjvālikāṃ ye manujāḥ pradeyuḥ / hemantaśīte 'gnimaṭhāni kṛtvā bhikṣvādaye cāryagaṇāya nityam // dak_17.19 // iti dvāviṃśatyavadānakathāyām ujjvālikādānakathā saptadaśamaḥ paricchedaḥ // xviii. dīpakathā atha khalu maitreyo bodhisattvo mahāsattvo bhagavantam etad avocat // bhagavañ chrotum icchāmi, dīpadānasya yat phalam / stūpe vā buddhabimbe vā vada lokārthahetave // dak_18.1 // bhagavān kṣaṇaṃ tūṣṇīm āsthāya parṣadaṃ samālokya ca maitreyam āmantryaivam āha // śṛṇu maitreya vakṣyāmi lokānāṃ hitahetave / yac chrutaṃ tatkathāṃ bhavyāṃ śrutvā prāmodya jāyate // dak_18.2 // bhūtapūrvaṃ bhikṣavo 'tīte 'dhvāni ekanavatikalpe vipaśvī nāma samyaksaṃbuddho loka udapādi vidyācaranasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyānāṃ ca buddho bhagavān // sa bandhumatīṃ rājadhānīm upaniśritya viharati sma // yāvad vipaśvī samyaksaṃbuddhaḥ sakalabuddhakāryaṃ kṛtvendhanakṣayād ivāgnir nirupadhiśeṣe nirvāṇadhātau parinirvṛtas tasya rājñā bandhumatā śarīre śarīrapūjāṃ kṛtvā samantayojanaś catūratnamayaḥ stūpaḥ pratiṣṭhāpito 'bhūt krośam uccatvena // yatrānekāni prāṇiśatasahasrāṇi kālaṃ kṛtvā svargamokṣaparāyaṇāni bhavanti // tatra stūpe mahotsāho vartate / śraddhā brāhmaṇagṛhapatayo vicitrair gandhamālyavilepanaiś chattradhvajapatākābhiḥ pūjābhiḥ kurvanti sma // athāpareṇa samayenāsyāṃ nagaryām anyatamaḥ puruṣaḥ karacaraṇayihīnaḥ kuṣṭhaśarīraḥ kutrāpi gamanam asamarthaḥ / tām eva vārttāṃ pratiśrutya tasyaitad abhavat // aho brāhmaṇagṛhapataya imaṃ stūpaṃ pratipūjayanti / tathāham evaṃ pūjayeyaṃ pādapāṇivihīno gamanāsamarthaḥ kathaṃ gaccheyam // ity uktvā tasya buddhir utpannā // adya rātrau svakāyavibhavabalasthāma saṃjanayya gṛhān niṣkramayeyaṃ niṣkramya ca yadi samartham asti tāvat pradakṣiṇīkrīyate // ity uktvā rātrau candracandrikāvirājamāne prabhāsvare kāyasthāmabalaṃ saṃjanayya stūpasya samīpaṃ balādhānenānuprāptaḥ // sa styānamiddhavyathayā paripīḍitagātro niśvasya bhūmau nipātitaḥ // atha sa puruṣa imaṃ stūpaṃ namaskṛtya svayam evam aṅgaparivartanena pradakṣiṇīkartum ārabdhaḥ / tatas tām eva rātriṃ sampūrṇam aṣṭottaraśatapradakṣiṇaṃ cakāra // athāsya puruṣasya bauddhaprabhāvāt tatkṣaṇaṃ pādāṅgulī samyak bhūtvāgatāḥ / tathā karapallavaḥ svajo 'bhūt / śarīre kuṣṭhā praśrabdhā / pūrvakarmāvaraṇaṃ praṇaśya anena duṣkaravratakuśalamūlena śuddhaśarīro 'bhūt // atha sa puruṣaḥ prasādajātaḥ punar api stūpe 'ṣṭāṅgapraṇāmaṃ kṛtvātha prabhāte manohlāditaḥ prahasitavadanaḥ svagṛhaṃ pratyāgataḥ // atha svagṛhe patnyādiparijanas tam āgataṃ dṛṣṭvāvarjitamanā ūcuḥ // aho kva gato 'si / kathaṃ te śarīro duṣkṛtaiḥ parimuktaḥ svasthadeho 'ho bhāgyātiśayasya karma yathaiva punarjanma tathaiva prāptaḥ / vaidyoṣadhair asaṃspṛṣṭaḥ kena kuṣṭhaḥ pramucyate // sa āha // vaidyoṣadhaiḥ kiṃ kriyate mahārogapraśāntaye / buddheṣu kṛtapuṇyena tasmāt pāpaṃ pramuñcati // dak_18.3 // atha sa khalu puruṣas tasmin stūpe lakṣadhā pradakṣiṇaṃ kṛtaḥ / tathā kṛte sa cintayati sma // yan nv ahaṃ bhagavataḥ stūpaṃ tathāvidhaiḥ pūjayābhyarya kim eva na ca pūjā nūnaṃ yathātmabhāvaparityāgeneti // aṅgīkṛtam iti // tadanantaraṃ māse māse śuklāṣṭamyāṃ caturdaśyāṃ pañcadaśyām upoṣadhavrataṃ varṣam ekaṃ yathāvidhinā pūjā kṛtā // tataḥ kārttikapūrṇamāsyām ārabhyāśvinapūrṇamāsīparyantam upavāsya svātmabhāvaṃ dīpayitum ārabdhavān // tata ākāśāc chabdo niścārita idaṃ vācam udīrayan // evam ātmabhāvaṃ parityāgaṃ mā kuru mahāduṣkaraṃ paramaduṣkaram / tvaṃ ca sarvasattvapriyadarśanabodhisattvasadṛśo na bhavati / tasmāt tvayā na sukaraṃ kartum // sa āha // katham etat // punar ākāśād evam uvāca // bhūtapūrvaṃ bhagavāṃś candravimalasūryaprabhāsaśrīs tathāgato 'rhan samyaksaṃbuddho 'bhūt / tasya bhagavataḥ samyaksaṃbuddhasya dvācatvāriṃśatkalpaśatasahasrāṇi āyuḥpramāṇam abhūt / teṣāṃ bodhisattvānāṃ mahāsattvānāṃ śrāvakānāṃ tāvad evāyuḥpramāṇam abhūt // tasya pūjākarmaṇe sarvasattvapriyadarśano nāma bodhisattvas tasyāṃ velāyāṃ tathārūpaṃ sarvasattvarūpadarśanaṃ nāma samādhiṃ samāpadya tasya samādheḥ prabhāvāt samanantarasamāpannasyātha tāvad evopary antarīkṣān mandāravamahāmandāravāṇāṃ puṣpānāṃ mahāntaṃ puṣpavarṣam abhipravṛṣṭam // kālānusāraṇacandanameghaḥ kṛta uragasāracandanavarṣam abhipravṛṣṭam / tādṛśaḥ sarvasattvapriyadarśano nāma bodhisattva imāṃ sahālokadhātuṃ gandhena sphāritaḥ // atha khalu sarvasattvapriyadarśano nāma bodhisattvaḥ smṛtimān saṃprajānaṃs tasmāt samādher vyutthitaḥ / vyutthāya caivaṃ cintayām āsa // na tathā ṛddhiprātihāryaṃ saṃdarśanena bhagavataḥ pūjā kṛtā bhavati yathātmabhāvaparityāgeneti // atha khalu sarvasattvapriyadarśano nāma bodhisattvas tasyāṃ velāyām aguruturuṣkakundurukaṃ saṃbhajya campakatailaṃ pibati sma // satatasamitaṃ gandhaṃ bhakṣayataḥ sugandhatailaṃ pibato dvādaśavarṣaparyantāny abhūvan / tataḥ sa dvādaśavarṣāṇām atyayāt taṃ svam ātmabhāvaṃ divyavastraiḥ pariveṣṭya gandhatailaplutaṃ kṛtvā kāyaṃ prajvālayām āsa tathāgatasya pūjakarmaṇe 'sya ca saddharmapuṇḍarīkapūjārtham // atha khalu tasya bodhisattvasya tābhiḥ kāyapradīpamuktajvalāprabhābhir aśītigaṅgānadīvālukāsamā lokadhātavaḥ sphuṭā abhūvan // teṣu lokadhātuṣv aśītigaṅgānadīvālukāsamās tathāgatāḥ sādhukāraṃ dadanti sma // sādhu sādhu kulaputra paramaduṣkara bodhisattvānāṃ vīryārambha bhūtā tathāgatapūjā dharmapūjā / tathā puṣpadhūpagandhamālyavilepanacchattradhvajapaṭākapūjā idaṃ kulaputrāgradānaṃ tathā rājyapriyaputrabhāryādiparityāgadānaṃ na / iyaṃ punaḥ kulaputra viśiṣṭāgrā pūjā tasmāt param anyan nāstīti // te buddhā imāṃ vācaṃ bhāṣitvā tūṣṇīm abhūvan // tena samayena sarvasattvāpriyadarśano nāma bodhisattvasyātmabhāvadīpyamānasya dvādaśavarṣasahasrāṇām atyayena praśānto 'bhūt // atha tataś cyutvā tasya samyaksaṃbuddhasya pravacane rājño vimaladattasya gṛhe upapanna aupapādukaḥ sarvalakṣaṇaguṇopeta utsaṅge paryaṅkena prādurbhūto 'bhūt // evaṃrūpeṇa tvayā vīryārambhaṃ kartuṃ na sukaram / tasmāt tvam ātmabhāvānurūpeṇa manasā cintya svam ātmaprakṛtiṃ saṃsājya divyavastreṇa pariveṣṭya ṣaṇṇavatyaṅgulāyāmapramāṇena mahādīpanāmnā prajvālaya tathā cāpi dīpamālāṃ prajvālaya // evaṃrūpeṇākāśād udīritaṃ tena coktam // bhavan kas tvam // sa āha // ahaṃ bhagavān svarūpo nānyo draṣṭavyaḥ // punar api harṣajātaḥ sa āha // bhagavann ātmapratijñāṃ kathaṃ laghayeyam / yenātmabhāvaparityāgena prajvālya mamātmabhāvena suṣṭhu kṛtaṃ na mātrā na pitrā nānyadevatābhiḥ l api tu tavānubhāvād adyaiva karmāvaraṇaṃ kṣayaṃ gatam // aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitam / adyaivāropitaṃ bījam adyaiva prāpta saṃpadam // dak_18.4 // tasmād bhagavan svajīvitam agaṇayitvā svātmabhāvaṃ paridīpayitum icchāmi // punar apy ākāśāc chabdo niścacāra // sādhu sādhu puruṣarsabha tvaṃ dṛḍhapratijño mayā yathādṛṣṭaṃ tathā kuru / tathā kṛte tvatkīrtir yāvat saṃsāras tiṣṭhati tāvat tiṣṭhatu / tathā kṛte māreṇa yasyāpi cittaṃ skhalituṃ samarthaṃna syāt // ity ukte sa ākāśaṃ vyavalokayati sma / sa paśyati buddhabimbam / kṣaṇenāntarhito 'bhūt // atha sa purusaḥ prītiprāmodyajāta ākāśaṃ vyavalokya kṛtāñjaliṃ praṇipatya sthitaḥ // atha sa puruṣaḥ satyam eva niścitya svātmabhāvena divyaśvetavastreṇa pariveṣṭya svāṅgapramāṇena sugandhadravyeṇopalipya mahādīpety uktvā vipaśvinas tathāgatasya dhātustūpe dīpaṃ prajvālayām āsa / dīpamālāṃ cāpi prakurvanti / kārttikamāsam ekaṃ nirantaraṃ satkārayām āsa // tataḥ sa puruṣas tena kuśalamūlena ca praṇidhānavaśād dīpārciṣalokadhātau dīparājo nāma pratyekabuddha upapannaḥ pañcābhijñāprāptaḥ // tataḥ sa pratyekabuddhaḥ saṃsāram asāram iti jñātvā vidyud iva prātihāryaṃ kṛtvā vihāyasaṃ saptatālamātram abhyudgamya ca tejodhātuṃ samāpadyolkeva parinirvāti sma // yat tasya pittaśleṣmamāṃsāsthisnāyurudhiraṃ tat sarvaṃ tejasā paryavadātam agamac chuddhaśarīro 'bhūt // evaṃrūpeṇa saṃsāre 'nantasukham anuprāpya nirvāṇabhūmiṃ gacchati sma // dīpadānasya mahāpuṇyatā mahānuśaṃsā pratilabhyate 'nekavipākā bhikṣavaḥ // punar vistareṇa śṛṇuta // dharādharatiraskṛtaṃ paramadūradeśasthitaṃ susūkṣmam api vastu cātitimirotkarair āvṛtam / karāgra iva sa sthitaṃ yad aniruddhadṛṣṭaṃ diśo dadarśa sugate mahādyutipradīpadānāt phalam // dak_18.5 // dūraṃ sūkṣmaṃ vyavasthitaṃ dṛśyaṃ paśyanti ye janāḥ / jinapradīpamālāyās tat phalaṃ munayo jaguḥ // dak_18.6 // dṛśyante yat kṣitīśāḥ śaśadharavapuṣo dīrghanīlotpalākṣā devā yad devalokaṃ varakanakanibhā bhāsayanti svakāntyā / rājā yac cakravartl maṇikiraṇaśatair bhāsayan gāṃ prayāti tat sarvaṃ dīpadānād bhavati tanubhṛtāṃ buddhabhaṭṭārakāya // dak_18.7 // loke yad bhānti martyāḥ kuvalayanayanāḥ subhruvo hemavarṇāḥ śakro yad devarājo daśaśatanayano bhāti divyāsanasthaḥ / yad brahmā vītakāmaḥ pravarasuranato bhāti divye vimāne dattvā tad dīpamālāṃ prabhavati suphalaṃ śastṛcaitye narāṇām // dak_18.8 // evaṃ bahuguṇaṃ matvā dīpadānaprabhāvataḥ / caikam api pradadyād yas tat sarvaṃ phalam īhayā // dak_18.9 // surūpo bhavati nayanābhirāmo nārīnarāṇāṃ abhivīkṣaṇīyo bhavati // evam eva bhikṣavo manujair mahadbhir nityam eva pūjākarmakāle dīpaiḥ saha karma kartavyam // devārcane bhojane samyak pādaprakṣālaṇena ca / devagehe praveśeṣu śayaneṣu tathaiva ca // dak_18.10 // śīlābharaṇayuktena sarvakarma praśasyate / ātmaśocaṃ punaḥ kuryād bāhyaṃ śocaṃ ca laukikam // dak_18.11 // laukikalokottaraṃ loke yaḥ karoti pavitramān / ihaloke yaśasvī ca paraloke paraṃ sukham // dak_18.12 // bhikṣava evaṃ śikṣitavyaṃ loke anuśāsanīyam // iti dvāviṃśatyavadānakathāyāṃ dīpakathā aṣṭādaśaḥ paricchedaḥ // xix. vihārakathā atha khalu maitreyo bodhisattvo mahāsattvo bhagavantam etad avocat / bhagavañ chrotum icchāmi vihāradānasya yat phalam / kasmai cid āryaśreṣṭhāya gṛhādi sugatāya ca // dak_19_1 // bhagavān āha // śṛṇu maitreya vihāraprāsādikās tathāgatasaṃbuddhavāsāya kārayanti tatphalānuśaṃsāṃ darśayiṣyāmi // atha tasmin samaye tathāgatānubhāvena rājagṛhanagarajanakāyāḥ sarve bhagavato darśanakāmā abhūvan // tat tathā bhūtvā sarve māgadhā janakāyā gṛddhakūṭe samāyanti / tasmin parṣadi ye ca devā nāgā asurā yakṣā gandharvāḥ kinnarā mahoragāḥ saṃnipatitā abhūvan sā ca parṣadā buddhavaineya-udāracittāḥ sāñjaliṃ buddhaṃ namaskurvanti // adya bhagavatā kīdṛśaṃ prātihāryaṃ darśayiṣyatīti vicintya sthitāḥ // tato bhagavata etad abhavat // idānīṃ rājñājātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ / svayam eva ca rājyaṃ pratiṣṭhitaḥ / tadā ye 'śraddhās te balavanto jātāḥ śraddhās tu durbalāḥ saṃvṛttāḥ // yāvad anyatamo vṛddhāmātyo 'śraddho bhagavataḥ śāsanavidveṣī / sa ajātaśatrur brāhmaṇebhyo yajñam ārabdho yaṣṭum // tatrānekāni brāhmaṇaśatasahasrāṇi saṃnipatitāni / taiḥ kriyākāraḥ kṛtaḥ // na kaiś cic chramaṇagautamaṃ darśanāyopasaṃkramitavyam / yadīha gacchatīti pūjāsatkāraṃ mā kuruta / piṇḍapātraṃ mā prayacchata // atha te brāhmaṇā vṛtā vareyuḥ samagrāḥ saṃmodamānā vīthimadhye vedoktena vidhinā śakram āyācituṃ pravṛttāḥ / ehy ehi devendreti // athānantare nāsti kiṃ cit buddhānāṃ bhagavatām aviditam adṛṣṭam avijñātam / buddhacakṣuṣā paśyati bhagavan // ime brāhmaṇāḥ pūrvāropitakuśalamūlā gṛhītamokṣamārgāś caritaiṣiṇo 'bhimukhā nirvāṇe bahirmukhāḥ saṃsārād akalyāṇamitrasaṃsargāt / idānīṃ macchāsane vidveṣanti / yan nv aham eṣāṃ vinayahetor autsukyam āpadyeya yenārthaṃ, yan nv ahaṃ śakraṃ devendraṃ marudgaṇaparivṛtam āhvānayeyam, yaddarśanād eṣāṃ kuśalamūlavṛddhiḥ syād iti // bata bho śakra devendra marudgaṇasahāya gośīrṣacandanamayaṃ stambham ādāya gaccheti // sahacittotpādāc chakro devendro marudgaṇaparivṛta āgato yatra viśvakarmā catvāraś ca mahārājā anekadevanāgayakṣakumbhāṇḍaparivṛtā gośīrṣacandanamayastambham ādāya hāhākārakilakilāprakṣveḍoccair nādaṃ kurvaṇāḥ / bhagavato 'rthe gośīrṣacandanamayaṃ vihāram abhisaṃskṛtavantaḥ / tatas tasmin vihāre śakreṇa devendreṇa bhagavān saśrāvakasaṃgho divyenāhāreṇa śayanāsanena divyagandhamālyavilepanapuṣpadhūpaiḥ satkṛto gurukṛto mānitaḥ pūjitaḥ // atha eṣa śabdo rājagṛhe nagare samantato visṛtaḥ // gṛddhakūṭe śakro devendro marudgaṇena saha bhagavato vihāram abhisaṃskṛtya sarvadevagaṇair mānitaḥ pūjita iti // yaṃ śrutvānekāni prāṇisahasrāṇi saṃnipatitāni // tato bhagavān āvarjitā brāhmaṇā iti viditvā - - sarve kriyākāraṃ bhittvā yena gṛddhakūṭaparvate bhagavāṃs tenopasaṃkrāntā upasaṃkramya bhagavataḥ pādau śirasābhivandya, ekānte niṣaṇṇāḥ // atha te brāhmaṇā bhagavatas tāṃ divyāṃ vibhūtiṃ dṛṣṭvā paraṃ vismayam āpannā imāṃ cintām āpede // nūnaṃ buddho bhagavāṃl loke 'gryo yan nu nāma sendrair devaiḥ pūjyata ity āvarjitamanā punar bhagavataḥ purato niṣaṇṇā abhūvan // tato bhagavan tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān / yāṃ śrutvā ṣaṣṭyā ca brāhmaṇasahasrāṇi viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā śrotāpattiphalaṃ sākṣātkṛtam / anekaiś ca prāṇiśatasahasrair bhagavati śraddhā prati labdhā // tato bhikṣavo ye ca manuṣyā devagaṇās tasmin vihāre 'tyarthaṃ prasādam utpāditās te taṃ vihāraṃ tyaktvānyatrābhigamanamano notsahante // tato bhagavāṃs taṃ prāsādam {antardhāpitaṃ} antardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān // saṃsāra evam anityatā tasmāt saṃsāraḥ śūnyaṃ pañcaskandham eva śūnyaṃ sarvam anityatā // yāṃ śrutvānekair brāhmaṇair bhagavantaṃm āryasatyadarśanaṃ kṛtam // anekaiś ca prāṇiśatasahasrair manuṣyaiḥ śrotāpattiphalāny anuprāptāni / kaiś cit sakṛdāgāmiphalāni / kaiś cid anāgāmiphalāni / kaiś cit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtaṃ / kaiś cic chrāvakabodhau cittam utpāditam / kaiścit pratyekabodhau / kaiś cid anuttarāyāṃ samyaksaṃbodhau / sarvā ca sā parṣad buddhanimnā dharmaśravaṇā saṃghaprāgbhārā vyavasthitā // tatas te bhikṣavo bhagavate divyapūjādarśanād āvarjitamanaso bhagavantaṃ papracchuḥ // kutremāni bhagavatā kuśalamūlāni kṛtānīti // bhagavan āha // tathāgatenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāny oghavatpratyupasthitāny avaśyabhāvīni yena tathāgatasyaivaṃvidhā pūjā // icchatha bhikṣavaḥ śrotum // evaṃ bhadanteti tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasikuruta bhāṣiṣye 'ham // bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani surendradamano nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān / sa janapadacārikāṃ carann anyatamarājadhānīm anuprāptaḥ // sā rājadhānī tīrthikāvaṣṭabdhā // aśrauṣīd anyatamo rājā kṣatriyo mūrdhnābhiṣiktaḥ surendradamanaḥ samyaksaṃbuddho 'smākaṃ vijitam anuprāpta iti // śrutvā ca punar māhatya rājarddhyā mahatā rājānubhāvena samanvāgato yena surendradamanaḥ samyaksaṃbuddhas tenopasaṃkrānta upasaṃkramya bhagavataḥ surendradamanasya samyaksaṃbuddhasya pādau (dak: 199) śirasā vanditvaikānte niṣaṇṇaḥ / ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhnābhiṣiktaṃ surendradamanaḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati // atha sa rājā kṣatriyo mūrdhnābhiṣikta utthāyāsanād ekāṃsam uttarāsaṃgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthvyāṃ pratiṣṭhāpya yena surendradamanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya surendradamanasamyaksaṃbuddham idam avocat // adhivāsayatu me bhagavaṃs traimāsyavāsāya / ahaṃ bhagavantam upasthāsyāmi cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārair iti // bhagavān āha // asti te mahārāja vijite kaścid vihāro yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti // rājovāca // nāsti bhagavan / kiṃ tarhi tiṣṭhatu bhagavan / ahaṃ vihāraṃ kariṣyāmi yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyanti // tato rājñā tathāgatasyārthe vihāraḥ kārito 'bhūt / āviddhaprākāratoraṇo gavākṣaniryūhajālārdhacandravedikāpratimaṇḍita āstaraṇopeto jalādhārasaṃpūrṇas tarugaṇaparivṛto nānāpuṣpaphalopetaḥ / tathā kṛtvā ca bhagavataḥ saśrāvakasaṃghasya niryātito 'dhīṣṭaś ca bhagavān mahāprātihāryaṃ prati // tato bhagavatā surendradamanasamyaksaṃbuddhena rājño 'dhyeṣaṇaṃ vidarśitaṃ nānāprātihāryaṃ kṛtaṃ buddhāvataṃsavikrīḍitam / yaddarśanād rājā sāmātyanaigamajanapadaḥ sarve ca nāgarāḥ suprasannāḥ śāsane saṃraktaparāḥ saṃvṛttāḥ // kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūvāhaṃ saḥ / mayāsya surendradamanasya samyaksaṃbuddhasyaivaṃvidhā pūjā kṛtā / tasya me karmaṇo vipākena saṃsāre 'nantasukham anubhūtam / idānīṃ me tathāgatasya sata iyaṃ śāsanaśobhā // tasmāt tarhi bhikṣavaḥ śikṣitavyam // tathāgataṃ satkariṣyāmaḥ // mahānuśaṃsā tathāgatasya vihāraprāsādagṛhāṇi dānasya mahāphalānuśaṃsā // punaḥ śṛṇuta // sarvarturamyavaraharmyatale narendrāḥ saṃgītigarbhajayagītigirā ramante / śuddhāntapālavanitābhir aśītatāyāś cāturdiśāryayatisaṃghavihāradānāt // dak_19_2 // prajñāvajraprahārapravidalitakalikṣmādharasya prasādāt saṃghasyoddiśya sarvopakaraṇasubhagaṃ yo vihāraṃ karoti / prāsāde vaijayante pravaramaṇimayastambhabhittau priyābhiḥ sārdhaṃ sarvarturamye ciram abhiramate devaloke sa eva // dak_19_3 // śrīmadvitānavarapaṅkajacitravastraṃ nīlādisaṃsthagitabhittigṛhaṃ pradhānam / dattvā gaṇāya guṇine pravarāya śākraṃ prāsādaratnam adhigacchati vaijayantam // dak_19_4 // mahānuśaṃsā vihāradānasya mahāphalānuśaṃsā / ity evaṃ bhikṣavaḥ śikṣitavyam iti // iti dvāviṃśatyavadānakathāyaṃ vihārakathā ūnaviṃśatitamaḥ paricchedaḥ // xx. suvarṇābhāvadāna atha khalu maitreyo bodhisattvo mahāsattvo bhagavantam etad avocat // bhagavaṃś caityabimbasya bhajanodbhava kiṃ phalam / tat sarvaṃ brūhi vādīndra sarvalokābhibodhane // dak_20.1 // bhagavān āha // śṛṇv ajita sādhu suṣṭhu manasikuru bhāṣiṣye 'haṃ stūpasatkārajaṃ puṇyaṃ mahattaram // tadyathānuśrūyate // bhūtapūrvaṃ maitreyaikasmin samaye kapilavastuni mahānagaryāṃ nyagrodhārāme mahatā saṃghena sārdhaṃ viharati sma / tasminn avasare tatra kapilavastuny anyatamaḥ śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī / tena sadṛśāt kulāt kalatram ānītam / sa tayā sārdhaṃ krīḍati ramati paricārayati / tasya krīḍato ramataḥ paricārayataḥ patnī āpannasattvā saṃvṛttā / sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā / dārako jāto 'bhirūpo darśanīyaḥ prāsādiko 'tikrāntamānuṣyavarṇaḥ saṃprāptaś ca divyaṃ suvarṇaṃ jāmbūnadaniṣkasadṛśaḥ / suvarṇavarṇayā cānena prabhayā sarvaṃ kapilavastu nagaram avabhāsitam / taddarśanān (dak: 203) mātāpitarāv anye ca kutūhalābhyāgatāḥ sattvāḥ paraṃ vismayam āgatāś cintayanti ca kuto 'yam īdṛśaḥ sattvaviśeṣa iti // tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate / kiṃ bhavatu dārakasya nāmeti // jñātaya ūcuḥ // yasmād anena jātena suvarṇavarṇayā prabhayā sarvaṃ kapilavastu nagaram avabhāsitam, tasmād bhavatu dārakasya suvarṇābha iti nāma // tataḥ suvarṇābho dāraka aṣṭābhyo dhātrībhyo 'nupradattaḥ / dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ / so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptair upakaraṇaviśeṣair āśu vardhate hradastham iva paṅkajam / sa ca paṇḍito vyakto medhāvī śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ // yāvad apareṇa samayena rūpamadamatto bahir adhiṣṭhānasya krīḍati / tatas tasyaiva mārgāt saṃbahulāś ca śākyā nyagrodhārāmaṃ gacchanti / tatas tena suvarṇābhena dṛṣṭāḥ pṛṣṭāś ca kva bhavanto gacchantīti / tair uktaṃ nyagrodhārāmaṃ gacchāmo buddhaṃ bhagavantaṃ draṣṭum iti / suvarṇābhasya (dak: 204) buddha iti śrutvāśrutapūrvaṃ nāma śrutvā sarvaromakūpāny āhṛṣṭāni paramaṃ ca kutūhalam utpannam / tasyaitad abhavat / yan nv aham api bhagavantaṃ darśanāyopasaṃkrameyam iti / so 'pi nyagrodhārāmaṃ gacchati / tataḥ sa dadarśa suvarṇābhakumāro buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam / sahadarśanāc cāsya bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya / tasya bhagavatā dharmo deśitaḥ / sa taṃ dharmaṃ śrutvā pravrajyābhilāṣī saṃvṛttaḥ / yāvan mātāpitarāv anujñāpya bhagavatsakāśam upasaṃkrānta upasaṃkramya bhagavataḥ pādau śirasā vanditvā yena bhagavāṃs tenāñjaliṃ praṇaṃya bhagavantam idam avocat / labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyam upasaṃpadāṃ bhikṣubhāvaṃ careyam ahaṃ bhagavato 'ntike brahmacaryam iti // tato bhagavān gajabhujasadṛśaṃ suvarṇavarṇabāhuṃ prasārya suvarṇābhadārakam idam avocat / ehi kumāra cara brahmacaryam iti // ehīti coktaḥ sa tathāgatena muṇḍaś ca saṃghāṭiparītadehaḥ / sadyaḥ praśāntendriya eva sthāne yathā sthito buddhamanorathena // dak_20.2 // yāvat saptāhāvaropitakeśaśmaśrur dvādaśavarṣopasaṃpanneryāpathaḥ pātrakaravyagrahasto bhagavataḥ purastāt sthitaḥ / tasya bhagavatā manasikāro dattaḥ / tena yujyamānena vyāyacchamānena ghaṭamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatiṃ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam / arhan saṃvṛttas tejodhātuvītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhas sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ // bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ / kāni bhadanta suvarṇābhena puṇyāni kṛtāni yenaivaṃvidhaṃ mahottamaphalaṃ prāptam iti // bhagavān āha / suvarṇābhenaiva karmāṇi kṛtāni labdhasaṃbhārāṇi pariṇatapratyayāny oghavatpratyupasthitāny avaśyaṃbhāvīni / suvarṇābhena karmāṇi kṛtāny upacitāni ko 'nyaḥ pratyanubhaviṣyati / na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhyadhātau pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātāv api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca / na praṇaśyanti karmāṇi kalpakoṭiśatair api / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // dak_20.3 // bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśvī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ purusadamyasārathiḥ śāstā devānāṃ ca mānuṣyāṇāṃ ca buddho bhagavān / sa bandhumatīrājadhānīm upaniśritya viharati / yāvad vipaśvī samyaksaṃbuddho buddhakāryaṃ kṛtvā indhanakṣayād ivāgnir nirupadhiśeṣe nirvāṇadhātau parinivṛtaḥ / tato rājñā bandhumatā bhagavataḥ śarīre śarīrapūjāṃ kṛtvā samantayojanaḥ stūpaś catūratnamayaḥ pratiṣṭhāpitaḥ krośam uccatvena / stūpamahaś ca prajñaptaḥ / yāvad anyatamo gṛhapatis tasmin stūpamahe vartamāne nirgataḥ / tena tasmāt stūpāt sauvarṇa ādarśaḥ patito dṛṣṭaḥ / sa tenāvataṃsakaṃ kārayitvā tatra stūpe āropitaḥ / gandhadhūpapuṣpārcanaṃ kṛtvā pādayor nipatya praṇidhānaṃ kṛtam / aham apy evaṃvidhānāṃ guṇanāṃ lābhī bhaviṣyāmi / evaṃvidham eva śāstāram ārāgayeyam iti // bhagavān āha // kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena gṛhapatir āsīd ayaṃ sa suvarṇābhaḥ / yat tena vipaśvinaḥ samyaksaṃbuddhasya stūpe kārāḥ kṛtās tenāsyaivaṃvidho rūpaviśeṣaḥ saṃvṛtto yat praṇidhānaṃ kṛtaṃ tad ihaiva janmany arhattvaṃ sākṣātkṛtam iti // bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipāka ekāntaśuklānām ekāntaśuklo vyatimiśrāṇāṃ vyatimiśras tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīya ity evaṃ vo bhikṣavaḥ śikṣitavyam // idam avocad bhagavān āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandann iti // iti dvāviṃśatyavadānakathāyāṃ suvarṇābhāvadāna viṃśatitamaḥ paricchedaḥ // xxi. vapuṣmānavadāna athāvocan munīndro 'sau sakyasiṃho guṇākaraḥ / bhikṣugaṇaṃ samālokya vapuṣmānavadānakam // dak_21.1 // bhikṣava ūcuḥ // bhagavan sarvavic chāsta śrutvāsmākaṃ śubhāṃ giram / yad buddhe kṛtapuṇyānāṃ punar vaktuṃ tvam arhasi // dak_21.2 // bhagavān āha // śṛṇuta bhikṣavaḥ punar apy ekasmin samaye tatra kapilavastuni mahānagare 'nyatamaḥ śākyaḥ prativasati / sa āḍhyo mahādhano mahāparivāro vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇapratispardhī / tena sadṛśāt kulāt kalatram ānītam / sa tayā sārdhaṃ krīḍati ramate paricārayati / tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā putro jāto 'bhirūpo darśanīyaḥ prāsādiko gaura atikrānto mānuṣyavarṇam asaṃprāptaś ca divyavarṇaṃ cāsyavapuḥ śūkṣmatvaṅ maheśākhyaḥ prāptocchuddhakāyaś ca / tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpitaṃ kiṃ bhavatu dārakasya nāmeti // jñātaya ūcuḥ / yasmād asya divyavapus tasmād bhavatu dārakasya vapuṣmān iti nāmeti // vapuṣmān dāraka aṣṭābhyo dhātrībhyo datto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām / so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptair upakaraṇaviśeṣair āśu vardhate hradastham iva paṅkajam / sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ sarvalokaiś ca pūjyo mānyo 'bhivādyaś ca / tato vapuṣmāṇ yān yān api sa pradeśān gatvā krāmati te te 'sya medhyā bhavanty evaṃvidhaḥ puṇyamaheśākhyaḥ // yāvad apareṇa samayena nyagrodhārāmaṃ gataḥ // athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakaṃ sahadarśanāc cānena bhagavato 'ntike cittaprasāditaḥ prasādajātaś ca bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣanṇo dharmaśravaṇāya // tasya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī catūrāryasatyasaṃprativedhikī (dak: 210) dharmadeśanā kṛtā / yāṃ śrutvā vapuṣmatā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā śrotāpattiphalaṃ sākṣātkṛtam / sa dṛṣṭasatyo mātāpitarāv anujñāpya bhagavacchāsane pravajitaḥ / tena yujyamānena ghaṭamānena sarvasaṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam / arhan saṃvṛttas traidhātukavītarāgaḥ samaloṣṭakāncana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaś ca saṃvṛttaḥ // atha bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ / kāni bhadanta vapuṣmatā karmāṇi kṛtāni yenāsyaivaṃvidha āśrayo 'rhattvaṃ ca prāptam iti // bhagavān āha / vapuṣmatā bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāny oghavatpratyupasthitāny avaśyabhāvīni / vapuṣmatā karmāṇi kṛtāny upacitāni ko 'nyaḥ pratyanubhaviṣyati / na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātāv api tūpatteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca / na praṇaśyanti karmāṇi kalpakoṭiśatair api / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // dak_21.3 // bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān / sa bandhumatīrājadhānīm upaniśritya viharati / yāvad vipaśyī samyaksaṃbuddhaḥ sakalabuddhakāryaṃ kṛtvā indhanakṣayād ivāgnir nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ / tato rājñā bandhumatā śarīre śarīrapūjāṃ kṛtvā samantayojanaś catūratnamayaḥ stūpaḥ pratiṣṭhāpitaḥ krośam uccatvena / tatra ca rājñā bandhumatā saputravargeṇa sāmātyagaṇaparivṛtena stūpamahaḥ kṛtaḥ / yāvad anyatamasmin divase 'nyatamo daridrapuruṣaḥ stūpāṅgaṇaṃ praviṣṭas tatra tena puṣpāṇi mlānāni dṛṣṭāni rajasā varṇaś ca malinīkṛtaḥ / tatas tena buddhaguṇān anusmṛtya prasādajātena saṃmārjanīṃ gṛhītvā (dak: 212) stūpaḥ saṃmṛṣṭo nirmālyaṃ cāpanītam / tato 'pagatarajaṃ stūpaṃ nirmalaṃ dṛṣṭvā prasādajātaḥ pādayor nipatya praṇidhānaṃ kṛtavān // anenāhaṃ kuśalena cittotpādena evaṃvidhānāṃ guṇānāṃ lābhī bhavisyāmi / evaṃvidham eva śāstāram ārāgayeyam mā virāgayeyam iti // bhagavān āha // kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena daridraḥ puruṣa āsīd ayaṃ sa vapuṣmān / yatas tena stūpaḥ saṃmṛṣṭaḥ tenābhirūpaḥ saṃvṛtto yat praṇidhānaṃ kṛtaṃ teneha janmany arhattvaṃ sākṣātkṛtam iti // bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ / ekāntaśuklānām ekāntaśuklo vyatimiśrāṇāṃ vyatimiśraḥ / tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīya ity evaṃ vo bhikṣavaḥ śikṣitavyam // // bhikṣavaḥ punaś ca śṛṇuta // ye ca nirmālyam ākṛṣya śodhayitvātra sarvataḥ / samupāśritya sevante saṃbuddhabhaktimānasāḥ // dak_21.4 // nirmuktakleśaśokās te darśanīyāḥ śubhendriyāḥ / śrīmantaḥ puṇḍarīkāsyā bhaveyur bodhicāriṇa iti // dak_21.5 // tac chrutvā bhikṣavaḥ sarve tathāgateti saṃpramoditāḥ / babhūvus te 'pi cātyarthaṃ stūpabhaktiparāyaṇāḥ // dak_21.6 // iti dvāviṃśatyavadānakathāyāṃ vapuṣmānavadāna ekaviṃśatitamaḥ paricchedaḥ // xxii. candanāvadāna atha khalu bhikṣavo bhagavantam etad avocat // bhagavaṃs tava sadvāṇīṃ śrutvā pramodaṃ prāptavān / tathānyaḥ kena kiṃvidhau pūjābhaktiparāyaṇaḥ // dak_22.1 // jano 'sti vā tathā bhūyo brūhi me śāstaḥ // bhagavān āha // śṛṇuta bhikṣavaḥ kasmiṃś cit samaye mahatā saṃghena sārdhaṃ maghadeṣu janapadeṣu cārikāṃ caran gaṅgātīram anuprāptaḥ / tena khalu punaḥ samayena gaṅgātīrasya nātidūre stūpam avarugṇaṃ vātātapābhyāṃ pariśīrṇaṃ caityaṃ bhikṣubhir dṛṣṭvā bhagavān pṛṣṭaḥ / kasya bhagavann ayaṃ stūpa iti // bhagavān āha // candano nāma pratyekabuddho babhūva / tasyeti // bhikṣava ūcuḥ / kuto bhagavaṃś candanasya pratyekabuddhasyotpattir nāmābhinirvṛttiś ceti // bhagavān āha // icchatha yūyaṃ bhikṣavaḥ śrotuṃ yathā candanasya pratyekabuddhasyotpattir nāmābhinirvṛttiś ca // evaṃ bhadanta // tena hi bhikṣavaḥ śṛṇuta sādhu suṣṭhu ca manasikuruta bhāṣiṣye // bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayanti / ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca (dak: 215) praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannaṃ dhārmiko dharmarājo dharmeṇa rājyaṃ kārayati / so 'putraḥ putrābhinandī śivarudravaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate / tadyathārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhitadevatāḥ sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate / asti caiṣa lokapravādaḥ / yad āyācanahetoḥ putrā jāyante duhitaraś ceti / tac ca naivaṃ / yady evam abhaviṣyad ekaikasya putrasahasram abhaviṣyat / tadyathā rājñāś cakravartinaḥ / api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca / sa caivam āyācanaparas tiṣṭhati / tasya codyāne mahāpadminī / tatra padmam atipramāṇaṃ jātam / tad divase divase vardhate na tu phullati / tata ārāmikeṇa rājñe niveditam / rājñā uktaḥ parirakṣyatām etat padmam iti // yāvad apareṇa samayena sūryodaye tat padma vikasitaṃ tasya ca padmasya karṇikāyāṃ dārakaḥparyaṅkaṃ baddhvāvasthitaḥ / abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaś chattrākāraśirāḥ pralambabāhur vistīrṇalalāṭa uccaghonaḥ saṃgatabhrūs tuṅganāso dvātriṃśatā mahāpuruṣalakṣaṇaiḥ (dak: 216) samalaṃkṛto 'śītyānuvyañjanair virājitagātraḥ / tasya mukhāt padmagandho vāti / śarīrāc ca candanagandhaḥ / tata ārāmikeṇa rājñe niveditam / tac chrutvā rājā sāmātyaḥ sāntaḥpuraś ca tad udyānaṃ gataḥ / sahadarśanāt tena dārakeṇa rājā saṃbhāṣitaḥ / ehi tāta ahaṃ te 'putrasya putra iti // tato rājā hṛṣṭatuṣṭapramudita uvāca / evam eva putra yathā vadasīti // tato rājā padminīm avagāhya taṃ dārakaṃ padmakarṇikāyāṃ gṛhītvā pāṇitale sthāpitavān // yatra ca sa dārakaḥ pādau sthāpayati tatra padmāni prādurbhavanti // tatas tasya candana iti nāma kṛtam // yadānupūrveṇa candano dārako mahān saṃvṛtto yauvanībhūtas tadā nāgarai rājā vijñaptaḥ / ihāsmākaṃ deva nagaraparva pratyupasthitaṃ tad arhati deva candanaṃ kumāram utsraṣṭum asmābhiḥ saha parvānubhaviṣyati / padmaiś ca sarvam adhiṣṭhānam alaṃkariṣyatīti // rājāha // evam astv iti // tataś candanaḥ sarvālaṃkāravibhūṣito 'mātyaputraparivṛto vividhair vādyair vādyamānai rājakulād bahir upayīti nagaraparva pratyanubhavitum / tatra tasya gacchataḥ padavinyāse padavinyāse padmāni (dak: 217) prādurbhavanti darśanīyāni manoramāṇi ca tāny ekaraśminiścaritāni / taiś ca sūryaraśmibhiḥ spṛṣṭamātrāṇi glāyanti śuṣyanti ca // atha tasya śuddhasattvasya kalyāṇāśayasya pūrvabuddhāvaropitakuśalamūlasya taddarśanād yoniśo manasikāra utpannaḥ / yathemāni padmāni utpannamātrāṇi śobhante 'rkaraśmiparitāpitāni mlāyanti śuṣyanti / evam idam api tathā śarīram iti // tasyaivaṃ cintayatas tulayata upaparīkṣamāṇasya saptatriṃśad bodhipakṣyā dharmā abhimukhībhūtāḥ / tena tasyaiva janakāyasya madhye sthitena pratyekabodhiḥ sākṣātkṛtā // yāvac chuddhāvāsakāyikair devais tasmai kāṣāyāṇy upanāmitāni / tāni ca prāvṛtya gagaṇatalam utpatito vicitrāṇi ca jvalanavarṣaṇatapanavidyuttanaprātihāryāṇi kartuṃ pravṛttaḥ / yaddarśanād rājñāmātyanaigamasahāyena mahāprasādaḥ pratilabdhaḥ / vicitrāṇi ca kuśalamūlāny avaropitāny abhūt // bhagavān āha // ataś candanasya pratyekabuddhasyotpattir nāmābhinirvṛttiś ceti // bhikṣavo bhadantaṃ papracchuḥ // kāni bhadanta candanena pratyekabuddhena karmāṇi kṛtāni yenāsya śarīraṃ sugandhi tīkṣṇendriyaś ceti // bhagavan āha // bhūtapūrvaṃ bhikṣavaḥ kāśyapo nāma samyaksaṃbuddho babhūva vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān / sa buddhaḥ sakalabuddhakāryaṃ kṛtvā nirupadiśeṣe nirvāṇadhātau vyavasthitaḥ // tatrānena candanena pūrvasmin kāle keśanakhastūpaṃ kāritaṃ, kāśyape bhagavati prasādajātena pravrajitaḥ / tatra stūpe gandhāvasekaḥ kṛtaḥ puṣpāṇi cāvaropitāni pratyekabodhau cānena mārgo bhāvitaḥ / tataḥ sa pratyekabuddho buddhakāryaṃ kṛtvā śuddhāśayatvāt so 'pi nirvāṇam agamat // tatas tasya śiṣyās tasyaiva nāmnā caityaṃ kāritavān / tasyaiva caitya iti niveditaḥ // tasmāt tarhi bhikṣava evaṃ śikṣitavyaṃ yac chāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ity evaṃ vo bhikṣavaḥ śikṣitavyam / idam avocad bhagavān āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandann iti // iti dvāviṃśatyavadānakathāyāṃ candanāvadāna dvāviṃśatitamaḥ pancchedaḥ // (dak: 219) saṃgrahaślokāḥ saṃgrahaślokāḥ // puṇyotsāhanaṃ śravaṇaṃ durlabhaṃ tyāgapuṇyayoḥ / bimbasnāmaṃ tathā gandhaṃ chattraṃ dhātvāvaropaṇam // 1 // maṇḍalaṃ bhojanaṃ pānaṃ vastraṃ puṣpādivarṇanam / praṇāmojjvālikādīpaṃ vihāram avataṃsakam // 2 // nirmālyāpaṃ candanaṃ ca ity eta bahudhā bhrśaṃ / kathā dvāviṃśatiḥ proktā bhūyo dānasya varṇane // 3 // xxiii. dānakathā (1) vastra atha khalu bhikṣavo bhagavantam etad avocat // bhagavañ chrotum icchāmi yat purānyakṛtaṃ tathā / tat sarvaṃ gadyatāṃ vīra lokānāṃ puṇyavṛddhaye // dak_23.1 // ity ukte bhagavān āha śākyasiṃho dayākaraḥ / bhikṣavaḥ śrūyatāṃ puṇyaṃ lokānāṃ puṇyavṛddhaye // dak_23.2 // dānaṃ nāma mahānidhānam anugaṃ caurādyasādhāraṇaṃ dānaṃ matsaralobhadoṣarajasaḥ prakṣālanaṃ cetasaḥ / saṃsārādhvapariśramāpanayanaṃ dānaṃ sukhaṃ vāhanaṃ dānaṃ naikasukhopadhānasumukhaṃ sanmitram ātyantikam // dak_23.3 // vibhavasamudayaṃ vā dīptim ājñāguṇaṃ vā tridaśapuranivāsaṃ rūpaśobhāguṇaṃ vā / yad abhilaṣati sarvaṃ tat samāpnoti dānād iti parigaṇitārthaḥ ko na dānāni dadyāt // dak_23.4 // śraddhā śubhasya jananī jananī yathaiva saivādito manasi sādhujanair niveśya / śraddhākareṇa rahito na hi bodhipakṣasaddharmaratnanikaragrahaṇe samarthaḥ // dak_23.5 // vibhūtibhir yathā bhraṣṭo 'naiśvaryapadam āptavān / tathā śraddhendriyair bhraṣṭo na bodhipadam āpnuyāt // dak_23.6 // tasmān nareṇa viduṣā sugatādikeṣu kāryaṃ manaḥprasadanaṃ satataṃ hiteṣu / niḥśeṣadoṣaśamanāya na cānyad asti śraddhā yathā dahati doṣagaṇaṃ samastam // dak_23.7 // dānaṃ caturvidhaṃ proktaṃ daridrasya śiśor api / supātre ca sukṣetre ca viśeṣaṃ dānasadvaram // dak_23.8 // dīnāḥ kuvāsaso mūḍhāḥ kapālāṅkitapāṇayaḥ / darśayanty eva lokasya hy adātuḥ phalam īdṛśam // dak_23.9 // dagdhasthūṇasamucchrayāḥ pratigṛhaṃ pretopamā bhaikṣukāḥ śaśvat kṣudvihatā bhramanti yad amī dehīti bāhūcchritāḥ / dūropadrutasārameyanivahā vyāvṛtya tiṣṭhanty api prāyo 'lpaṃ sakṛd apy amībhir aśanaṃ dattaṃ na kasmai cana // dak_23.10 // iti matvā narās tasmād dānaiva prayatāṃ kuru / tena dānāt paraṃ bandhur anyo nāsti bhavālaye // dak_23.11 // bhūtapūrvaṃ bhikṣavaḥ kasmiṃś cit samaye mahatā saṃghena sārdhaṃ śrāvastyāṃ viharāmi jetavane 'nāthapiṇḍadasyārāme / yadānāthapiṇḍadena gṛhapatinā buddhapramukhāya bhikṣusaṃghāya jetavanaṃ niryātitaṃ krameṇa koṭīśataṃ bhagavacchāsane dattam tadā tasya buddhir abhavat // kim atrāścaryaṃ (dak: 222) yad ahaṃ dānāni dadāmi puṇyāni vā karomi yan nv ahaṃ daridrajanānugrahārthaṃ śrāvastīnivāsino janakāyāc chandakabhikṣaṇaṃ kṛtvā bhagavantaṃ saśrāvakasaṃgham upatiṣṭheyam / evaṃ me mahājanānugrahaḥ kṛto bhaviṣyati bahu cānena puṇyaṃ prasūtaṃ bhaviṣyatīti // tato 'nāthapiṇḍadena gṛhapatinā eṣa vṛttānto rājñe niveditaḥ / rājñā sarvasyāṃ śrāvastyāṃ ghaṇṭhāvaghoṣaṇā kāritā / śṛṇvantu bhadantaḥ śrāvastīnivāsinaḥ paurā adya saptame divase 'nāthapinḍado gṛhapatir hastiskandhādhirūḍhas tathāgatasya saśrāvakasaṃghasyārthāya cchandakabhikṣaṇaṃ kartukāmaḥ / yasya vo yanmātraṃ parityaktaṃ tad anupradātavyam iti // yāvat saptame divase 'nāthapiṇḍado gṛhapatir hastiskandhādhirūḍhas tathāgatasya saśrāvakasaṃghasyārthāya cchandabhikṣaṇaṃ kartuṃ pravṛttaḥ / tatra yeṣāṃ yanmātro vibhavas te tanmātraṃ dātuṃ pravṛttāḥ / ke cid dharṣaṃ prayānti ke cit kaṭakaṃ ke cit keyuraṃ ke cij jātarūpamālāṃ ke cid aṅgulimudrāṃ ke cin muktāhāraṃ (dak: 223) ke cid dhiraṇyaṃ ke cit suvarṇaṃ ke cid antaśaḥ kārṣāpaṇam / gṛhapatir pai parānugrahārthaṃ pratigṛhṇāti // yāvad anyatamā strī paramadaridrā / tayā tribhir māsaiḥ kṛcchreḥa paṭaka upārjitaḥ / sā taṃ paṭakaṃ prāvṛtya vīthim avatīrṇā 'nāthapiṇḍadaś ca tayā dūrata evāgacchañ śaṅkhapaṭahair vādyamānair avalokitaḥ / tayānyatama upāsakaḥ pṛṣṭaḥ / yadi tāvad ayaṃ gṛhapatir āḍhyo mahādhano mahābhogo 'ntarbhaumāni nigūḍhāny api nidhānānipaśyati / kasmād ayaṃ parakulebhyo bhaikṣyam aṭatīti // sā upāsakenoktā / parānugrahārthaṃ ye 'samarthā bhagavantaṃ saśrāvakasaṃghaṃ bhojayituṃ teṣām arthe 'nugrahaṃ karoti / kathaṃ bahavaḥ sametā bhagavantaṃ pratipādayeṣur iti // tatas tasyā dārikāyā buddhir utpannā / ahaṃ tāvad akṛtapuṇyā na me śaktir asti yad aham ekākinī bhagavantaṃ saśrāvakasaṃghaṃ bhojanena pratipādayitum / yan nv aham atra kiṃ cid anupradadyām iti // sā svakaṃ vibhavam avalokayantī na kiṃ cit paśyati ṛte paṭakāt / sā cintayituṃ pravṛttā / yady aham ihasthaiva paṭakaṃ pradāsyāmi nagnā bhaviṣyāmi / yan nv ahaṃ (dak: 224) śaraṇapṛṣṭham abhiruhya paṭakaṃ kṣipeyam iti // tataḥ sā śaraṇapṛṣṭham abhiruhya svaśarīrāt paṭakam apanīyānāthapiṇḍadasyopari kṣiptā / tataḥ paṭakaṃ dṛṣṭvā gṛhapatinā sā saṃlakṣitā / nūnam asyā eṣaiva vibhavo yad anayā śaraṇasaṃsthayā kṣiptam iti // tena svapauruṣeyāṇām ājñānupradattā / gacchantu bhavanto 'valokayantu kenāyaṃ paṭakaḥ kṣipta iti // tair avalokitā yāvad utkuṭukā niṣaṇṇā / tatas taiḥ pṛṣṭā tayā coktam / yo me vibhava āsīt sa me bhagavadguṇānukīrtanaṃ pratiśrutya dāridrabhayabhītayā tathāgatapramukhe bhikṣusaṃghe datta iti // tatas tair anāthapiṇḍadāya niveditam / tato 'nāthapiṇḍadena gṛhapatinā paramavismayajātena sā dārikā vicitrair vastrair ābharaṇaiś cācchāditā // tataḥ sā cālpāyuṣkā kālagatā praṇīteṣu deveṣu trayastriṃśeṣūpapannā / upapannamātrāyās tasyās tathāvidhāni vastrāṇi prādurbhūtāni yāni na kasya cid anyasya devaputrasya vā devakanyāyā vā / dharmatā khalu devaputrasya devakanyāya vāciropasaṃpannasya trīṇi cittāny utpadyante / kutaś cyutāḥ kutropapannāḥ kena karmaṇeti / sā paśyati manuṣyebhyaś cyutā (dak: 225) praṇīteṣu deveṣu trayastriṃśeṣūpapannā bhagavataḥ paṭakapradānād iti // tato vastradāyikā devakanyā calavimalakuṇḍaladharā hārārdhahāravibhūṣitagātrā maṇiratnacitracūḍā kuṅkumatamālapattraspṛkkādisaṃmṛṣṭagātrā tām eva rātriṃ divyānām utpalapadmakumudapunḍarīkamandārakāṇāṃ puṣpāṇām utsaṅgaṃ pūrayitvā sarvaṃ jetavanam udāreṇāvabhāsenāvabhāsya bhagavantaṃ puṣpair avakīrya bhagavataḥ purastān niṣaṇṇā dharmaśravaṇāya // atha bhagavān paṭapradāyikāyā devakanyāyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñatva tādṛśīṃ caturāryasaṃpratibodhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā paṭapradāyikāyā devakanyāyā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā śrotāpattiphalaṃ sākṣātkṛtam // sā dṛṣṭasatyā trir udānam udānayati / idam asmākaṃ bhadanta na mātrā kṛtaṃ na pitrā na rājñā na devatābhiḥ neṣṭena svajanabhandhuvargeṇa na pūryapretair śramaṇabrāhmaṇair yad bhagavatāsmākaṃ kṛtam / ucchoṣitā rudhirāśrusamudrā laṅghitā asthiparvatāḥ pihitāny apāyadvārāṇi vivṛtāni svargamokṣadvārāṇi pratiṣṭhāpitāḥ smo devamanuṣyeṣu / āha ca // tavānubhāvāt pihitaḥ sughoro hy apāyamārgo bahudoṣayuktaḥ / apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaś ca mayopalabdhaḥ // dak_23.12 // tvadāśrayāc cāptam apetadoṣaṃ mayādya śuddhaṃ suviśuddhacakṣuḥ / prāptaṃ ca śāntaṃ padam āryakāntaṃ tīrṇā ca duḥkhārṇavapāram asmi // dak_23.13 // naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya / bhavasahasrasudurlabhadarśana saphalam adya mune tava darśanam // dak_23.14 // iti // avanamya tataḥ pralambahārā caraṇau dvāv abhivandya jātaharṣā / parigamya ca dakṣiṇaṃ jitāriṃ suralokābhimukhaṃ divaṃ jagāma // dak_23.15 // atha paṭapradāyikā devakanyā vaṇig iva labdhalābhaḥ sasyasaṃpanna iva karṣakaḥ śūra iva vijitasaṃgrāmaḥ sarvarogaparimukta ivāturo yayā vibhūtyā bhagavatsakāśam āgatā tayaiva vibhūtyā svabhavanaṃ gatā // tato bhikṣavaḥ pūrvarātrāpararātraṃ jāgarikāyogam anuyuktā viharanti / tair dṛṣṭo bhagavato 'ntike udāro 'vabhāsaḥ / yaṃ dṛṣṭvā saṃdigdhā bhagavantaṃ papracchuḥ / kiṃ bhagavann asyāṃ rātrau bhagavantaṃ darśanāya brahmā sahāpatiḥ śakro devendrāś catvāro lokapālā upasaṃkrāntā iti // bhagavān āha / na bhikṣavo brahmā sahāpatir na śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāntāḥ / api tv anāthapiṇḍadasya gṛhapateś chandakabhikṣaṇaṃ kurvāṇasya paṭadānaṃ kṛtvā kālagatā praṇīteṣu deveṣu trayastriṃśeṣūpapannā sarvasukhabhogavastraṃ prāptavatīti / sā imāṃ rātriṃ matsakāśam upasaṃkrāntā tasyā mayā dharmo deśitaḥ / dṛṣṭasatyā ca tataḥ svabhavanaṃ gatā iti // tasmāt tarhi bhikṣava evaṃ śikṣitavyam / yad buddhadharmasaṃgheṣu kārān kariṣyāmo nāpakārān ity evaṃ vo bhikṣavaḥ śikṣitavyam // tac chrutvā bhikṣavaḥ sarve prābhyanandan prabodhitāḥ // (2) śibi atha khalu bhagavān maitreyaṃ bodhisattvaṃ mahāsattvaṃ samāmantryāha / śṛṇu maitreya punar api dānasya phalānuśaṃsāṃ vakṣyāmi // sādhu bhagavann iti bhagavāṃs tasyaitad avocat // puṇyaṃ narāṇāṃ tamasi pradīpo bhayeṣu rakṣā vyasaneṣu bandhuḥ / rujāsu bhaiṣajyam anuttaraṃ ca plavaṃ ca saṃsāramahāsamudre // dak_23.16 // daridranāśanaṃ dānaṃ śīlaṃ durgatinivāraṇam / ajñānanāśanaṃ prajñā bhāvanā bhavanāśanam // dak_23.17 // śuddhena manasā dravyaṃ svaṃ dadāti yadā pumān / tatkṣaṇaṃ kuśalaskandho dānam ity abhidhīyate // dak_23.18 // dānaṃ sarvasukhaṃ mahābhayaharaṃ bhāgyaṃ mahac cārthadaṃ nānākāraviśālakauśalapadaṃ sarvair guṇālaṃkṛtam / tasmād dānam anekadoṣaśamanaṃ saṃsāraghorāpahaṃ kṣuttṛṣṇādisuśoṣaṇaṃ śubhakaraṃ kuryur narā yatnataḥ // dak_23.19 // maitreyatathāgatena pūrvabodhisattvabhūtena dānapāramitā paripūritā karacaraṇanayanottamāṅgamāṃsāsṛkpriyaputrabhāryāduhitṛrājyāṅgasukhabhogasvaśarīram api parityāgena dānapāramitā paripūritā parārthahetos tenaiva tathāgataiśvaryapadaṃ prāptam // tadyathānuśrūyate // bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani śibighoṣāyāṃ rājadhānyāṃ śibir nāma rājā rājyaṃ kārayati sma / ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannam akhilam akanṭhakam ekaputram iva rājyaṃ pālayati // sa ca śibī rājā śraddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgatyāgī ca mahati tyāgacitte parivartate // sa kālyam evottāya yajñavāṭaṃ praviśya annam annārthikebhyaḥ prayacchati vastraṃ vastrārthikebhyo dhanadhānyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravāḍādīnāṃ parityāgaṃ karoti // na cāsau puṇyamayaiḥ saṃskārais tṛptiṃ gacchati // so 'ntaḥpurajanasya bhaktācchādanaṃ prayacchati kumārāṇām amātyānāṃ bhaṭabalāgrasya naigamajanapadānām // atha rājñaḥ śiber etad abhavat / saṃtarpitā anena manuṣyabhūtāḥ / kṣudrajantavo 'vaṣiṣṭāḥ kena saṃtarpayitavyā iti // sa parityaktavibhavasarvasva ekaśāṭakanivasitaḥ svaśarīrāvaśeṣaś cintām āpede / tasyaitad abhavat / kṣudrajantubhyaḥ svaśarīram anuprayacchāmīti / sa śastreṇa svaśarīraṃ takṣayitvā yatra daṃśamaśakās (dak: 230) tatropasṛṣṭakāyaḥ pratiṣṭhate priyam ivaikaputrakaṃ rudhireṇa saṃtarpayati // atha śakrasya devendrasyādhastāj jñānadarśanaṃ pravartate // tasyaitad abhavat // kim ayaṃ śibirājā sattvānām artham evaṃ karoti uta karuṇayā yan nv aham enaṃ jijñāseya iti // tato bhinnāñjanamasivarṇagṛddhaveśam ātmānam abhinirmāya rājñaḥ śibeḥ sakāśam upasaṃkramya mukhatuṇḍakenākṣy utpāṭayituṃ pravṛttaḥ / na ca tathāpi rājā saṃtrāsam āpadyate / kiṃ tu maitrīviśālābhyāṃ nayanābhyāṃ taṃ gṛdhram ālokya kathayati / vatsa yan madīyāc charīrāt prayujyase tena praṇayaḥ kriyatām iti // tata āvarjitaḥ śakro devendro brāhmaṇaveśam ātmānam abhinirmāya rājñaḥ śibeḥ purastāt sthitvā kathayati // sādhu pārthiva dīyatāṃ me te nayadvayam iti // rājovāca // mahābrāhmaṇa gṛhyatāṃ yad abhirucitam / na me 'tra vighnaḥ kaś cid astīti gṛhyatām // tataḥ śakro devendro bhūyasyā mātrayābhiprasanno brāhmaṇaveśam antardhāpya svarūpeṇa sthitvā rājānam utsāhayann uvāca // sādhu sādhu pārthiva suniścitā te buddhir aprakampyas te praṇidhir anugatāte sattveṣu (dak: 231) mahākaruṇā, yatra nāma tvaṃ saṃtrāsakareṣu dharmeṣu viśarado nacirāt tvam anena vyavasāyenānuttarāṃ samyaksaṃbodhim abhisamṃbuddhyase // ity uktvā śakro devendras tatraivāntardadhāno 'bhūt // bhagavān āha // kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena śibir nāma rājā babhūvāhaṃ saḥ / tadānīm api me puṇyamaiḥ saṃskārais tṛptir nāsti prāg evedānīm / tasmāt tarhi bhikṣavaḥ śikṣitavyaṃ yad dānāni dāsyāmaḥ puṇyāni kariṣyāmaḥ // ity evaṃ bhikṣavaḥ śikṣitavyam // yatpūrvajanmasukṛtadānānubhāvena dānabalena tathāgato 'rhan samyaksaṃbuddho bhavāmi iti // (3) surūpa punar api bhagavān bhikṣusaṃghān āmantrya catasṛṇāṃ parṣadāṃ madhye madhuramadhuraṃ dharmaṃ deśayati sma / kṣaudraṃ madhv ivāneḍakam anekaśatā parṣad bhagavataḥ sakāśān madhuramadhuraṃ dharmaṃ śṛṇoty aniñjamānair indraiḥ / tadā bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ / paśya bhadanta yāvad dharmaratnasyāmī bhājanabhūtāḥ sattvā ādāreṇa śrotavyaṃ manyanta iti // bhagavān āha // yathā tathāgatena bhikṣava ādarajātena dharmaḥ śrutaś codgṛhītaś ca tac chṛṇuta sādhu suṣṭhu ca manasikuruta bhāṣiṣye // bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ surūpo nāma rājā rājyaṃ kārayati sma // ṛddhaṃ ca sphītaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannam akhilam akaṇṭhakam ekaputrakam iva rājyaṃ pālayati / sa ca rājā śraddho bhadraḥ kalyāṇāśaya ātmahitaparāhitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgaparityāgī ca mahati tyāge vartate / tasya rājñaḥ (dak: 233) sundarikā nāma devī abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā, sundarakaś ca nāmnā ekaputra istaḥ kāntaḥ priyo manāpaḥ kṣāntyabhiyuktaḥ // athāpareṇa samayena rājñaḥ surūpasya dharme 'bhilāṣa utpannaḥ / tena sarve 'mātyāḥ saṃnipātyoktāḥ / paryeṣata me grāmaṇyo dharmaṃ me dharmo rocita iti // tatas te 'mātyāḥ kṛtakarapuṭā rājānaṃ vijñāpayanti / durlabho mahārāja dharmaḥ śrūyate mahārāja buddhānāṃ loka utpādād dharmasyotpādo bhavatīti // tato rājñā suvarṇapiṭakaṃ dhvajāgre baddhvā sarvavijite ghaṇṭhāvaghoṣaṇaṃ kāritam / yo me dharmaṃ vakṣyati, tasyemaṃ suvarṇapiṭakaṃ dāsyāmi mahatā satkāreṇa satkariṣyāmīti // tato bahavaḥ kālā atikrāntā na kaś cid dharmadeśaka upalabhyate // tataḥ sa rājā dharmahetor utkaṇṭhati paritrasyati // tataḥ śakrasya ca devānām indrasyādhastāj jñānadarśanaṃ pravartate / sa paśyati rājānaṃ dharmahetor vihanyamānam / tasyaitad abhavat / yan nv ahaṃ surūpaṃ rājānaṃ mīmāṃseya iti // tato yakṣarūpam ātmānam abhinirmāya vikṛtakaracaraṇanayano 'nekapariṣanmadhyagataṃ rājānam etad avocat // nanu dharmābhilāṣī bhavān ahaṃ te dharmaṃ (dak: 234) vakṣyāmīti // tataḥ sa rājā dharmaśravaṇāt prītiprāmodyajāto akṣam etad uvāca // brūhi guhyaka dharmān śroṣyāmīti // guhyaka uvāca // sukhitasya bata mahārāja dharmā abhilaṣanti / bubhūkṣito 'smi bhojanaṃ tasmān me prayaccheti // tataḥ śrutvā rājā pauruṣān āmantrayām āsa // ānīyantam asya bhakṣyabhojyaprakārā iti // yakṣa uvāca // mā rājan, mānuṣyakena adanenāhaṃ tṛptiṃ na bhavāmi / api tu svābhiprāyaṃ śṛṇu // atyantoṣmāṇi māṃsāni navāni rudhirāṇi ca / ity annapāna padmākṣa yakṣāṇām akṣatavrata // dak_23.20 // sadyohatamāṃsarudhiraṃ bhakṣo 'ham etaṃ sundaram ekaputrakaṃ prayaccheti // śrutvā rājā paraṃ viṣādam āpannaḥ / kadā cit karhi cin me 'dya dharmaśabda āsāditaḥ so 'py anargheṇa mūlyeneti // tataḥ sundarakumāras tam upaśrutya pituḥ pādayor nipatya rājānaṃ vijñāpayām āsa // marṣaya deva pūryatāṃ devasyābhiprāyaṃ prayaccha māṃ guhyakāyāharārtham iti // tato rājā tam ekaputrakam iṣṭaṃ kāntaṃ priyaṃ manāpaṃ kṣāntaṃ (dak: 235) dharmasyārthe yakṣāya dattavān // tato yakṣeṇarddhibalādhānād rājñaḥ parṣadaś ca yathādarśitaṃ yathāṅgāni pratyaṅgāni pṛthag vikṛtya vikṛtya bhakṣitāni rudhiraṃ ca pīyamānam / dṛṣṭvā rājā dharmābhilāṣī na viṣādam āpannaḥ // sa guhyako rājānām uvāca // atṛpto 'smi bho pārthiva bhūyo me prayaccheti // tato rājā tasmai dayitāṃ bhāryāṃ dattavān / sāpi tenaivākāreṇa darśitā / tato bhūyo rājānam uvāca // bhoḥ pārthivādyāpi tṛptiṃ na labhata iti // tato rājā yakṣam uvāca // vatsa datto me ekaputrako bhāryā ca yāvat kiṃ bhuyaḥ prārthayasa iti // guhyaka uvāca // svaśarīraṃ me prayacchānena tṛptim upayāsyāmīti // rājovāca // yadi svaśarīraṃ te pradāsyāmi kathaṃ punar dharmaṃ śroṣyāmi / kiṃ nu pūrvaṃ me dharmaṃ vada paścād gṛhītadharmā śarīraṃ parityakṣyāmīti // tato guhyakena rājānaṃ pratijñāyāṃ pratiṣṭhāpyānekaśatāyāḥ pariṣadaḥ purastād dharmo deśitaḥ // priyebhyo jāyate śokaḥ priyebhyo jāyate bhayam / priyebhyo vipramuktānāṃ nāsti śokaḥ kuto bhayam // dak_23.21 // iti // tato rājā asyā gāthāyāḥ sahaśravaṇāt prahlāditamanāḥ prītisaumanasyendriyajāto yakṣam uvāca // idaṃ guhyaka me śarīraṃ yatheṣṭaṃ kriyatām iti // tataḥ śakro devendro rājānaṃ meruvad akampyam anuttarāyāṃ samyaksaṃbodhau viditvā yakṣarūpam antardhāpya svarūpeṇa sthitvā prasādavikasitābhyāṃ nayanābhyām ekena pāṇinā putraṃ gṛhītvā dvitīyena ca bhāryāṃ rājānam abhyutsāhayann uvāca // sādhu sādhu satpuruṣa dṛḍhasaṃnāhas tvaṃ nacirād anena vyavasāyena anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase / ayaṃ ca te iṣṭajanasamāgama iti // tato rājā śakraṃ devendram idam avocat // sādhu sādhu kauśika kṛto 'smākaṃ dharmābhiprāyapūritaś ceti // bhagavān āha // kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena surūpo nāma rājā babhūvāhaṃ saḥ / sundarakumāra ānandaḥ / sundarakā eṣaiva yaśodharā / tadāpi me bhikṣavo dharmahetor iṣṭabandhuparityāgaḥ svajīvitaparityāgaś ca kṛtaḥ prāg evedānīm / tasmāt tarhi bhikṣava evaṃ śikṣitavyam / yad dharmaṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmo (dak: 237) dharmaṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāma ity evaṃ vo bhikṣavaḥ śikṣitavyam iti // iti dvāviṃśatikāvadānakathāyāṃ dānakathā // [xxiv.] puṇyotsāhāvadānasūtra atha śrībhagavān buddhaḥ sarvajñas tān sabhāśritān sarvāṃl lokān samālokya punaḥ saddharmam ādiśat // śṛṇvantu kulaputrā yat saṃbodhijñānasādhanam / saddharmaṃ tan mayākhyātaṃ sattvānāṃ bhadrakāranaṃ // dak_24.1 // prathamaṃ bodhisattvena saṃbodhijñānasiddhaye / saṃbodhipraṇidhiṃ kṛtvā kartavyaṃ dānam īpsitam // dak_24.2 // tato viramya pāpebhyo daśabhyo 'pi samādarāt / śuddhaśīlaṃ samādhāya caritavyaṃ susaṃvaram // dak_24.3 // tataḥ kleśān vinirjitya caturbrahmavihāriṇaḥ / kṣāntivrataṃ sadā dhṛtvā caitavyaṃ jagaddhitam // dak_24.4 // tato dharmamahotsāhaṃ dhṛtvā sattvārthasādhane / pāpamitraratiṃ tyaktvā sādhanīyaṃ mahadguṇam // dak_24.5 // tata iṣṭāśayaṃ tyaktvā kāmabhogavirāgiṇaḥ / sudhīracittam ādhāya dhyātavyaṃ trijagaddhitam // dak_24.6 // tato 'mitrasaṃrāgaṃ tyaktvā saṃbodhirāgiṇā / prajñābdhau bodhisadratnaṃ sādhanīyaṃ jagacchubhe // dak_24.7 // etāḥ pāramitāḥ ṣaḍḍhāḥ pūrayitvā yathākramam / sarvān māragaṇāñ jitvā saṃbodhijñānam āpsyate // dak_24.8 // tata evaṃ mahābhijñaḥ śrīsaṃpadvīryasadguṇaiḥ / sarvasattvahitaṃ kṛtvā saṃbuddhapadam āpsyate // dak_24.9 // evaṃ yūyaṃ parijñāya saṃbuddhatvaṃ yadīcchatha / evaṃ pāramitāḥ sarvāḥ pūrayedhvaṃ yathākramam // dak_24.10 // saṃbodhipraṇidhiṃ dhṛtvā caturbrahmavihāriṇaḥ / triratnabhajanaṃ kṛtvā saṃcaradhvaṃ jagaddhite // dak_24.11 // etatpuṇyānubhāvena sarve yūyaṃ jitendriyāḥ / arhantaḥ prāpya saṃbodhiṃ saṃbuddhapadam āpsyatha // dak_24.12 // ity ādiṣṭaṃ munīndreṇa śrutvā sarve 'pi bhikṣavaḥ / evam asty iti prābhāṣya prābhyanandan prabodhitāḥ // dak_24.13 // sabhā sarvāvatī sā 'pi śrutvaitat saṃprasāditāḥ / tatheti prativanditvā prābhyanandat prabodhitāḥ // dak_24.14 // iti śrīdvāviṃśatyavadānakathāyāṃ puṇyotsāhāvadānasūtraṃ samāptam // ye dharma hetuprabhavā hetuṃ teṣāṃ tathāgato hy avadat / teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ // śubham //