Dharmasamuccaya # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_dharmasamuccaya.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - Vijayasankar Caube: Dharmasamuccaya. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Dharmasamuccaya = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsa052_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Dharmasamuccaya Based on the edition by Vijayasankar Caube: Dharmasamuccaya. Varanasi : Sampurnanda Sanskrit University, 1993, pp. 1-278. Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 52 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text bhikṣuṇā avalokitasiṃhena samudbhāvitaḥ dharmasamuccayaḥ prathamam udānam (jitadharmakāyavargāḥ parivarto hyanityatā / apramādaḥ kāmatṛṣṇe strī ca madyena te daśa // ) // (1) jitavargaḥ maṅgalācaraṇam // om namo buddhāya // prahīṇasarvāsrava nirmalaśrīryaḥ kleśajambālanimagnalokam / kṛpāguṇenodaharatsamena praṇamyate 'smai tribhavottamāya // dhs_1.1 // granthakārapratijñā saddharma smṛtyupasthānasūtravaipulyasāgarāt / gāthāḥ samuddhariṣyāmi lokalocanatatparāḥ // dhs_1.2 // mokṣasyāyatanāni ṣaṭ apramādastathā śraddhā vīryārambhastathā dhṛtiḥ / jñānābhyāsaḥ saṃtāśleṣo mokṣasyāyatanāni ṣaṭ // dhs_1.3 // nava śāntisamprāptihetavaḥ dānaṃ śīlaṃ damaḥ kṣāntirmaitrībhūteṣvahiṃsatā / karuṇāmuditopekṣā śāntisamprāptihetavaḥ // dhs_1.4 // narakasyāgrahetavaḥ cāpalyaṃ pāpasaṃśleṣaḥ krūratā vitathaṃ vacaḥ / mithyādṛṣṭiḥ pramādaśca narakasyāgrahetavaḥ // dhs_1.5 // preteṣu ṣaṭ udbhavakāraṇāni mātsaryamīrṣyā kaṭuvākyatā hi pramādasevā viratiḥ śubhācca / tattveṣvabhidroharataṃ manaśca preteṣu panthāna ihodbhavanti // dhs_1.6 // tiryagyonau udbhavasādhanāni ajñānasevā jaḍa (tā) ca buddheḥ saddharmanāśaḥ priyamaithunatvam / āhāraśaktiḥ prabalā ca nidrā tiryaggatau ca pravadanti hetum // dhs_1.7 // karmaphalam aśubhaṃ trividhaṃ kṛtvā kāyavāṅmanasāṃ mahat / uttarottarasambaddhaṃ karmaṇā sampradṛśyate // dhs_1.8 // bālānāmapi sambaddhamuttarottarameva tat / śubhañca trividhaṃ kṛtvā sādhavo yānti nirvṛtim // dhs_1.9 // tasmāt karmaphalaṃ matvā pramādasya ca varjanam / śreyase kriyate buddheretat sukhamanuttamam // dhs_1.10 // dānaśīlavato nityaṃ sarvasattvānukampinaḥ / siddhayanti sarvaśastulyāstasmācchīlaparo bhavet // dhs_1.11 // kasya kāryasiddhiḥ bhavati? maitrīkaruṇāyuktasya gatākāṃkṣasya dehinaḥ / parānugrahayuktasya kāryasiddhirdhruvaṃ sthitā // dhs_1.12 // santuṣṭasyāpramattasya sarvasattvahitaiṣiṇaḥ / rāgadveṣavimuktasya kāryasiddhirdhruvaṃ sthitā // dhs_1.13 // mitrāmitraprahīṇasya samacittasya dehinaḥ / apāyagatibhinnasya kāryasiddhirdhruvaṃ sthitā // dhs_1.14 // evaṃ ca tasya dhīrasya dharmadānaratasya ca / mātsaryerṣyāpramuktasya kāryasiddhirdhruvaṃ sthitā // dhs_1.15 // saṃvarasthasya śāntasya gurupūjāratasya ca / kāryākāryavidhijñasya kāryasiddhirdhruvaṃ sthitā // dhs_1.16 // aśaṭhasyātidakṣasya priyavākyasya nityaśaḥ / dhyānādhyayanaśaktasya kāryasiddhirdhruvaṃ sthitā // dhs_1.17 // deśakālavidhijñasya sādhyāsādhyaṃ vijānataḥ / śakyopāyavidhijñasya kāryasiddhirdhruvaṃ sthitā // dhs_1.18 // krodhādivijayasādhanamukhena dharmatāsvarūpanirūpaṇam akrodhena hataḥ krodhaḥ kṣamayā krūratā jitā / dharmeṇa nirjito 'dharmaḥ prabhayā vijitaṃ tamaḥ // dhs_1.19 // satyādeḥ praśaṃsā mṛṣāvākyaṃ satyahataṃ paiśunyaṃ ca samādhinā / pārūṣyaṃ mārdava jitaṃ abaddhaṃ bandhanā jitam // dhs_1.20 // prāṇātipāto maitryā ca steyaṃ dānaiḥ sadā jitam / ayoniśomanaskāro yonijena sadā jitaḥ // dhs_1.21 // avidyā vidyayā jitā divasena tathā kṣapā / śuklapakṣeṇa ca kṛṣṇapakṣo (hi) sarvaśo jitaḥ // dhs_1.22 // mithyākāmeṣvavijito buddhayā tattvavicārayā / āryāṣṭāṅgena mārgeṇa yonijena sadā jitaḥ // dhs_1.23 // vaiśāradyaiścaturbhiśca kadarya jitameva tat / vismṛtiśca hatā smṛtyā kṣaṇenātmānameva ca // dhs_1.24 // araṇyavāsaniyatairjitā rāgavaśā narāḥ / meruṇā parvatā jitā (vṛkṣeṇa) vanamālikā // dhs_1.25 // samudreṇa jitā sarve tīrthā (hi) jalasambhavāḥ / ādityatejovijitā sarve ca grahatārakāḥ // dhs_1.26 // nityā jitā anityena dāridrayaṃ dānasampadā / śāṭhyaṃ na mārdava jitaṃ satyenānṛtiko hataḥ // dhs_1.27 // bhūtena nirjito 'bhūto vahninā tarusampadaḥ / pipāsā vijitā toyairjighitsā bhojanaistathā // dhs_1.28 // vīryapraśaṃsā siṃhena vijitāḥ sarve mṛgāḥ sattvādhikāśca ye / santāpena mahecchā ca jitā nityaṃ prakīrtyate // dhs_1.29 // dayā praśasyate nityamadayā naiva śasyate / vīryeṇa nirjitaṃ sarva kausīdyaṃ mohavardhanam // dhs_1.30 // tattvadarśipuruṣapraśaṃsā jñānādhikaiḥ sadā dāntaiḥ puruṣaistattvada(rśi)bhiḥ / vijitāḥ krūrakarmāṇo mithyāvādādhikā narāḥ // dhs_1.31 // buddhena nirjitāḥ sarve tīrthyāḥ kuṭilavādinaḥ / asurā vijitā devairdharmateyaṃ vyavasthitā // dhs_1.32 // // iti jitavargaḥ prathamaḥ // (2) dharmopadeśavargaḥ guruḥ kīdṛgbhavet? yo hi deśayate dharma kṣemaṃ nirvāṇagāminam / sa sarvabandhanacchettā gururbhavati dehinām // dhs_2.1 // chittvā mohamayaṃ pāśaṃ yo hi deśayate śivam / sanmārgadeśakaḥ prokto durmārgavinivārakaḥ // dhs_2.2 // dharmasya pravaratvam yena dharmeṇa manujāstaranti bhavasāgaram / saddharmaprabaraḥ prokto na dharmo laukiko hi saḥ // dhs_2.3 // kṣetrāṇīmāni catvāri vidyante yasya dehinaḥ / tasyedaṃ saphalaṃ janma kathitaṃ mārgadeśakaiḥ // dhs_2.4 // sakalendriyatāṃ prāpya labdhvā buddhasya śāsanam / yo na dharmarato martyaḥ sa paścādanutapyate // dhs_2.5 // yamasāyujyam vyāsaktamanasāṃ nityaṃ nityaṃ kāmagaveṣiṇām / putradāraprasaktānāmantako 'bhyeti dehinām // dhs_2.6 // cittasya vaśīkaraṇam saṅkalpadoṣamanasaṃ taistairdoṣaiḥ samākulam / cittaṃ nayatyupāyena cittabaddhā hi dehinaḥ // dhs_2.7 // durdamasyāticaṇḍasya siddhiprepsorviśeṣataḥ / na cittasya vaśaṃ gacchet śatrubhūtaṃ hi tannṛṇām // dhs_2.8 // saśrutena sudiṣṭena bhāvitenāpyanekaśaḥ / dharmeṇa śāmyate cittaṃ jālineva yathā hayaḥ // dhs_2.9 // saddharmaśravaṇaphalam saddharmaśravaṇaṃ kṛtvā pāpād viramate pumān / śreyase pratipattiṃ ca nityamevopapadyate // dhs_2.10 // saddharmaśravaṇaṃ kṛtvā manaḥ prahalādamṛcchati / kuśalaṃ cāsya sumahat sandhāne sampratīkṣate // dhs_2.11 // śrutvā bhavati dharmātmā śrutvā pāpaṃ na kurvate / śrutvā karmaphalaṃ jñātvā nirvāṇamadhigacchati // dhs_2.12 // śrutvā vedayate dharma śrutvā buddhaḥ prasīdati / śrutvā dharmaṃ vimokṣāya yatate paṇḍito naraḥ // dhs_2.13 // dharmalakṣaṇatattvajñaḥ śrutvā bhavati mānavaḥ / tasmācchrutvā prayatnena buddhiḥ kāryā prayatnataḥ // dhs_2.14 // śrutvā saṃsāravimukhāṃ kathāṃ sugatadeśitām / prahāya tṛṣṇāṃ vividhāṃ prayāti padamavyayam // dhs_2.15 // caturvidhāṃ pratyayitāṃ dharmāṇāṃ codamavyayau / śrutvā tāṃ jñāyate sarvā pumān śraddhāvibhāvitaḥ // dhs_2.16 // skandhāyatanadhātūnāṃ yadetallakṣaṇadvayam / śrutvā tajjñāyate sarva tasmāt dharmaparo bhavet // dhs_2.17 // prabalā ye trayo doṣāḥ sarvasaṃsārabandhanāḥ / te praṇaśyantyaśeṣeṇa saddharmaśravaṇena vai // dhs_2.18 // pravṛtterlakṣaṇaṃ kṛtsnaṃ nivṛtteścāpyaśeṣataḥ / śrutimāṃstat prajānāti tasmācchrutamanuttamam // dhs_2.19 // mṛtyukālopapannasya vedanārtasya dehinaḥ / na vyathā śrutamālambya svalpāpi hṛdi jāyate // dhs_2.20 // samyagjñānena ye dagdhāḥ kleśavṛkṣāḥ samantataḥ / na teṣāmudbhavo bhūyaḥ kadācidupalabhyate // dhs_2.21 // apramādavidagdhaṃ hi śrutaṃ sarva sukhodayam / śreyasaśva śrutaṃ mūlaṃ tasmācchrutaparo bhavet // dhs_2.22 // saddharmaśravaṇaṃ śrutvā vṛddhāṃścopāsya paṇḍitaḥ / prayātyanuttamaṃ sthānaṃ jarāmaraṇavarjitam // dhs_2.23 // dharmeṇa vartate śrutvā duḥkhānmucyeta vai yathā / śrutvā bhavati maitryātmā tasmācchreyaḥ paraṃ śrutam // dhs_2.24 // kāyavāṅmanasāṃ buddhiḥ śrutvā bhavati dehinām / tasmāt sadbuddhikāmo yastena śrotavyamādarāt // dhs_2.25 // śrutvā bhāvaṃ samāśritya dṛḍhavīryaparākramam / taranti puruṣāstūrṇa tribhava vipulaṃ mahat // dhs_2.26 // śrutvā yaḥ puruṣaḥ sarvairdhanavānabhijāyate / aśrutārthadhanairyuktaṃ daridraṃ prāhustaṃ budhāḥ // dhs_2.27 // saddharmanāśaphalam saddharmadhananaṣṭasya guruṇā varjitasya ca / viphalaṃ jīvitaṃ ceṣṭaṃ pāpairupahatasya ca // dhs_2.28 // pramādādīnāmaniṣṭaphalasādhanatvam pramādinaḥ kusīdastha pāpamitrasya dehinaḥ / jīvitaṃ niṣphalaṃ dṛṣṭaṃ bījamuptaṃ yathosare // dhs_2.29 // śāstraprāmāṇyam śrutadṛṣṭivinirmuktamarthamāhurvicakṣaṇāḥ / na cakṣurbhyāṃ vinirmuktamarthamityabhidhīyate // dhs_2.30 // dharmasevanāgrahaḥ yo hi dharma parityajya adharmamanutiṣṭhati / sa bhaiṣajyaṃ parityajya vyādhimevopasevate // dhs_2.31 // sevatāṃ sevatāṃ puṃsāṃ dharmo bhavatyanekaśaḥ / varṣāṇāṃ samavāyena yathodyānaṃ pravardhate // dhs_2.32 // iha vajrāsane bhūmirna saṃsāre 'nyathā bhavet / bodhicittasamutthānaṃ bodhiprāptistathottamā // dhs_2.33 // dharmacārī praśāntātmā kāyotthāyī samāhitaḥ / avaśyaṃ śubhabhāgīsyāt sa pramādena vañcitaḥ // dhs_2.34 // jñānasevanāgrahaḥ tasmājjñānaguṇānmatvā jñānaṃ seveta paṇḍitaḥ / nahyajñānena saṃyuktaṃ pumān kaścit pratibhavet // dhs_2.35 // dharmānusāriṇī śraddhā dharmānusāriṇī śraddhā yathā yāti sukhāvahā / sātidurgatisanyaktā vyasaneṣu mahad balam // dhs_2.36 // pradīpakalpā tamasi vyādhitānāmivauṣadham / arthānāṃ netra bhūtā sā daridrāṇāṃ mahadbalam // dhs_2.37 // bhavādyairhriyamāṇānāṃ pūrvabhūtā sukhāvahā / pramādamadamattānāṃ sā pramādavighātikā // dhs_2.38 // śāntapadaprāpteḥ phalam sa hi yattatpadaṃ śāntaṃ nirvāṇamunibhirvṛtam / tat prāpayatyakhedena samyagjñānapuraḥsaram // dhs_2.39 // // iti dharmopadeśavargaḥ dvitīyaḥ // (3) kāyajugutsāvargaḥ kāyasya svarūpanirūpaṇam satkārairvṛhaṇairmāsairapi śayyāsanādibhiḥ / na svīkartumayaṃ kāyaḥ kadācit kenacit kṛtaḥ // dhs_3.1 // kāyasya riputvam kṛtaghnasyāvidakṣasya nityaṃ randhraprahāriṇaḥ / kaḥ kāyasya riporartha pāpaṃ kuryād vicakṣaṇaḥ // dhs_3.2 // rogānī tamanarthānāṃ bahūnā bhājanaṃ tathā / aśucyaṅgasya nikaraṃ kāyamityabhidhīyate // dhs_3.3 // avijñeyaṃ maraṇaṃ jīvitañca kṣaṇikam upasthitamavijñeyaṃ maraṇaṃ tattvacintakaiḥ / jīvitaṃ ca kṣaṇādūrdhvaṃ na gacchati nirūpyate // dhs_3.4 // kāyasya heyatvam āyuṣkarmārthanirmāṇametaṃ kāyaṃ tyajyayam / api viddhastathā śete kāṣṭhaloṣṭhasamo bhuvi // dhs_3.5 // kṣaṇe kṣaṇe 'pi kāyo 'yaṃ jīryate na nivartate / tathā yauvanamadairbālā muhayante (mugdhacetasaḥ) // dhs_3.6 // dhanadhānyamadairmattāḥ kurvantyahitamātmanaḥ / tannāśamupayātyevaṃ sa ca pāpena dahayate // dhs_3.7 // adhārmikanindā na manuṣyā manuṣyāste yebhyo dharmo na rocate / na mārge ca sthitāstattve nirvāṇapuragāmike // dhs_3.8 // manuṣyayoneḥ bhavasāgarataraṇopāyaḥ kathaṃ prāpya hi mānuṣyaṃ śreyasāmālayaṃ mahat / na jñānaplavamārūhaya taranti bhavasāgarāt // dhs_3.9 // jīvanasya kṣaṇikatā vidyudālātasadṛśaṃ gandharvanagaropamam / sadā tad yāti rabhasaṃ jīvitaṃ sarvadehinām // dhs_3.10 // śarīre na madaṃ kuryāt kṣaṇike bhaṅgure sadā / itvare capale 'sāre jarāmaraṇabhīruke // dhs_3.11 // dhyāyinānnagataṃ hyetat śokānāmālayo mahān / śubhāśubhānāṃ kṣetraṃ ca śarīramavadhīyate // dhs_3.12 // saphalajīvanarahasyam jñānaśīladayādānairyasya gātraṃ vibhūṣitam / tasya sattvaikasārasya śarīraṃ saphalaṃ matam // dhs_3.13 // dhātujñānāt mokṣaḥ dhātūnāṃ mārakāt sarvamidaṃ muktaṃ kalevaram / śarīradhātu vicayāt sākṣād bhavati netarāt // dhs_3.14 // śarīradhātuṃ yo muktvā dhātuṣvanyeṣu rajyate / sa dhātukatvaśikṣāto duḥkhenaiva pramucyate // dhs_3.15 // hiraṇyadhāturna tathā duḥkhaśāntyai hi vartate / śarīradhātutattvajño yathā duḥkhāt pramucyate // dhs_3.16 // duḥkhād duḥkhodayastena duḥkhī na parirakṣyate / pravīṇo rājacaurādibhayaiḥ sarvairūpadrutam // dhs_3.17 // tasmādanarthakaṃ nityaṃ dūratastaṃ vivarjayet / varjanāt sukhito duṣṭasaṅgrahād duḥkhitaḥ pumān // dhs_3.18 // śarīradhātutattvajño dhātulakṣaṇatattvavit / dhyānādhyayanasaṃsakto dahati kleśaparvatān // dhs_3.19 // tasmāccharīrajān dhātūn paṇḍitaḥ pratyavekṣate / teṣāṃ svalakṣaṇaṃ jñātvā mokṣo bhavati dehinām // dhs_3.20 // // iti kāyajugupsāvargastṛtīyaḥ // (4) parivartavargaḥ kasya kālaḥ parivartate kāmairevāvitṛṣṇasya tṛṣṇayā tṛṣitasya ca / cañcalendriyacittasya kālo 'yaṃ parivartate // dhs_4.1 // anityadhyeyatā yasya sukhasaktasya dehinaḥ / strīdarśanena mattasya kālo 'yaṃ parivartate // dhs_4.2 // jātimaraṇavaśyasya mohitasya ca tṛṣṇayā / bālasya tu janasyāsya kālo 'yaṃ parivartate // dhs_4.3 // gaticārakabaddhasya udvegavaśagasya ca / pramādaviṣamūḍhasya kālo 'yaṃ parivartate // dhs_4.4 // auddhatyādiprasaktasya gātraśobhāratasya ca / lābhairatṛptamanasaḥ kālo 'yaṃ parivartate // dhs_4.5 // pañcabandhanabaddhasya ṣaḍbhirvyāmohitasya ca / trailokyavidhimūḍhasya kālo 'yaṃ parivartate // dhs_4.6 // vinipātānabhijñasya vitarkopahatasya ca / janasya saktamanasaḥ kālo 'yaṃ parivartate // dhs_4.7 // tatkālaramaṇīyeṣu pariṇāmahiteṣu ca / kāmeṣu saktamanasaḥ kālo 'yaṃ parivartate // dhs_4.8 // pūrvaduḥkhānabhijñasya divyasaukhyaratasya ca / viprayogānabhijñasya kālo 'yaṃ parivartate // dhs_4.9 // karmajālena baddhasya manasyeva viceṣṭinaḥ / satpathāt paribhraṣṭasya kālo 'yaṃ parivartate // dhs_4.10 // bhavadoṣānabhijñasya tṛṣṇayā mūḍhacetasaḥ / mohāndhakāramagnasya kālo 'yaṃ parivartate // dhs_4.11 // kāmaikapāśabaddhasya niḥsahāyasya dehinaḥ / devīgaṇavimūḍhasyaṃ kālo 'yaṃ parivartate // dhs_4.12 // indriyād vyapakṛṣṭasya satpathabhrāmitasya ca / traidhātukarasajñasya kālo 'yaṃ parivartate // dhs_4.13 // saṃvarāsaṃvarajñasya vyāpādabahulasya ca / naṣṭasambuddhamārgasya kālo 'yaṃ parivartate // dhs_4.14 // hitāhitavahirgasya kāryākāryajaḍasya ca / krīḍābāla sadṛśasya kālo 'yaṃ parivartate // dhs_4.15 // nadīprastravaṇocceṣu vanopavanabhūmiṣu / (saṃ)krīḍātatparasyāsya kālo 'yaṃ parivartate // dhs_4.16 // vimānagiripṛṣṭheṣu dharmākaravaneṣu ca / ramataḥ kāmabhogeṣu kālo 'yaṃ parivartate // dhs_4.17 // karmadharma vipākeṣu nirāsaktasya dehinaḥ / kevalāhārasaktasya kālo 'yaṃ parivartate // dhs_4.18 // śarīrasthitasyāpi śarīrānabhijñatā karmaṇāyuḥ pariśrāntaṃ traidhātukamidaṃ sadā / bhramanti cakravannityaṃ na ca vindanti bāliśāḥ // dhs_4.19 // jagataḥ doṣānabhijñatā vinipātocchru yamayaṃ yo nāmārohate jagat / na ca doṣāvadheyatvaṃ prakurvanti vimohitāḥ // dhs_4.20 // dhīrasya kāmaparivarjanaṃ saukhyahetuḥ etat (tu) paramaṃ saukhyaṃ yat kāmaparivarjanam / vītakāṃkṣasya dhīrasya gataśokasya tāpinaḥ // dhs_4.21 // munīnāṃ caramapadaprāptiphalam tadādimadhyanidhane kalyāṇaṃ kṣemamuttamam / yad prāpyamunayaḥ śrāntāścaranti vigatajvarāḥ // dhs_4.22 // duḥkhahetavaḥ kāmāḥ satkāmajaṃ bhavet saukhyaṃ vinipātagataṃ tu tat / na hi kāmaviśeṣaṃ ca kiñcid duḥkhavipākajam // dhs_4.23 // tasmāt kāmeṣu matimān na lubhyet kathañcana / te hi saṃsāraduḥkhānāṃ hetubhūtāḥ sudāruṇāḥ // dhs_4.24 // vanopavanaśaileṣu padmākaravaneṣu ca / vibhrāntāstṛṣṇayā bālāḥ patanti saha daivataiḥ // dhs_4.25 // śubhakarmāsakteḥ upadeśaḥ kāñcaneṣu (ca) śaileṣu vaidūryaśikhareṣu ca / kṣīyate hi śubhaṃ karma yatasva saha daivataiḥ // dhs_4.26 // kalpavṛkṣeṣu ramyeṣu nadīprastravaṇeṣu ca / caratastaiḥ śubhaṃ kṣīṇaṃ yatasva saha daivataiḥ // dhs_4.27 // bhūmibhāgeṣu ramyeṣu ratnākaravaneṣu ca / na śubhaṃ te sadā cīrṇa yatasva saha daivataiḥ // dhs_4.28 // pañcātmakena vīryeṇa manaḥprahalādakāriṇā / hatasya gatakālasya yatasva saha daivataiḥ // dhs_4.29 // devānāṃ hitānabhijñatā kāmaṃ saṃsakta manasairnityaṃ viṣayatatparaiḥ / na jñāyate hitaṃ devairyadamantrāhitaṃ bhavet // dhs_4.30 // devanindā alpaśiṣṭamidaṃ puṇyaṃ cyavanaṃ samupasthitam / gantavyamanyatra suraiḥ sukarmaphalabhojibhiḥ // dhs_4.31 // ye nityaṃ śubhasaṃsaktāḥ kurvanti vā śubhaṃ sadā / teṣāṃ visadṛśo heturmūrkhāṇāṃ hi vivartate // dhs_4.32 // ke mṛtyuṃ pratīkṣante bhuktvā mṛtyuṃ pratīkṣante te janāḥ kāmamohitāḥ / śubhaśīlatamo 'jñānāḥ sarvadā na parāyaṇāḥ // dhs_4.33 // bhuktvā mṛtyuṃ pratīkṣante te janāḥ kāmamohitāḥ / ye na karmavipākasya jñānaṃ roṣavadhe ratāḥ // dhs_4.34 // bhuktvā mṛtyuṃ pratīkṣante te janāḥ kāmamohitāḥ / prajñāpayanti na samā stṛṣṇāgniparivāritāḥ // dhs_4.35 // bhuktvā mṛtyuṃ pratīkṣante te janāḥ kāmamohitāḥ / viprayogakṛtaṃ duḥkhaṃ ye na paśyanti dāruṇam // dhs_4.36 // bhuktvā mṛtyuṃ pratīkṣante te janāḥ kāmamohitāḥ / strījanāsaktahṛdayā na vindanti punarbhavam // dhs_4.37 // bhuktvā mṛtyuṃ pratīkṣante te janāḥ kāmamohitāḥ / vipattivyādhiśokebhyo nodvijanti kathañcana // dhs_4.38 // bhuktvā mṛtyuṃ pratīkṣante te janāḥ kāmamohitāḥ / ye pāpamitrasaṃsarga prakurvanti mahārūṣam // dhs_4.39 // bhuktvā mṛtyuṃ pratīkṣante te janāḥ kāmamohitāḥ / bhāvitaṃ cetasā yairna na ca tattvapraveśitā // dhs_4.40 // bhuktvā mṛtyuṃ pratīkṣante te janāḥ kāmamohitāḥ / yena sarvāsvavasthāsu saṃsārabhayabhīravaḥ // dhs_4.41 // bhuktvā mṛtyuṃ pratīkṣante te janāḥ kāmamohitāḥ / kāryākāryeṣu ye nityaṃ na subhāṣitacetasaḥ // dhs_4.42 // bhuktvā mṛtyuṃ pratīkṣante te janāḥ kāmamohitāḥ / ye na tattvadhiyo nityaṃ sarvabhūtahite ratāḥ // dhs_4.43 // bhuktvā mṛtyuṃ pratīkṣante te janāḥ kāmamohitāḥ / ye śarīra sukhārthena dharma hiṃsanti mohitāḥ // dhs_4.44 // paṇḍitalakṣaṇam ekāntamanasā nityaṃ śubhaṃ kāryaṃ prayatnataḥ / aśubhaṃ ca sadā varjyametat paṇḍitalakṣaṇam // dhs_4.45 // vinipātasādhanāni kṣayaṃ yātaṃ ca yat śīlaṃ spṛṣṭvā yaḥ samupāgataḥ / pramādāvañcito 'vaśyaṃ vinipāto bhaviṣyati // dhs_4.46 // viṣayiṇaḥ parivartanaśīlatā na tu viṣayāṇām gatā gacchanti yāsyanti deveśāścaiva sarvataḥ / tiṣṭhanti śikhare ramye nānāratnavibhūṣite // dhs_4.47 // vaidūryaśikharā ramyāstathānye vanamālinaḥ / viṣayāstādṛśā eva janastu parivartate // dhs_4.48 // vanopavanaramyāṇi bhūmibhāgāni sarvaśaḥ / tiṣṭhantyavikalānyeva janastu parivartate // dhs_4.49 // vaidūryamayanālāni kāñcanāni viśeṣataḥ / padmākarāṇi tānyeva janastu parivartate // dhs_4.50 // sarāṃsi sarito ramyāḥ pakṣisaṅghairnirantaram / tathaivāvikalā hyete janastu parivartate // dhs_4.51 // vimānāni rathāścaiva harmyāṇi ca tathaiva ca / tiṣṭhantyavikalā hyete janastu parivartate // dhs_4.52 // parivartanaṃ lokasya viṣayairvañcitasya ca / tathāpi nāmalokasya nodvego hṛdi jāyate // dhs_4.53 // abhyāsena kharī bhūtaṃ cittaṃ saṃsāracāriṇam / yena manye mahad duḥkhaṃ hṛdaye naiva vartate // dhs_4.54 // śūlikena yathā baddhāḥ paśavo gṛhapañjare / ekaikaśo vinaśyanti śeṣāṇāṃ nāsti sambhramaḥ // dhs_4.55 // sukhāya kāmināmeva iyaṃ bhūmiravasthitā / cyutāścaivopapannāśca tathāmī bāliśāḥ surāḥ // dhs_4.56 // viṣayonmukhānāṃ maraṇānabhijñatvam pramādāya hatāḥ sattvā mṛtyuḥ kṣaṇikaduḥkhadaḥ / nāvabuddhayanti maraṇaṃ paśuvad vītasambhramāḥ // dhs_4.57 // te paścād dīrghamanasaḥ kālasya vaśamāgatāḥ / paścāttāpamayo vahnirdhakṣyate niṣpratikṣayaḥ // dhs_4.58 // dāruṇaṃ niṣpratīkāramavaśyaṃ rūpadehinām / maraṇaṃ kālavaśagaṃ tad viditvāgamaṃ caret // dhs_4.59 // viprayogāntāḥ sarve saṃyogāḥ samāgamāḥ priyāloke viyogāścāpriyāḥ sadā / saṃyogo viprayogānto dharmateyaṃ sanātanā // dhs_4.60 // kṣaṇe lave muhūrte ca divārātrau tathādhvani / maraṇaṃ cintayed dhīrastasya nāsti pratikriyā // dhs_4.61 // gatakalmaṣā eva śāntimadhigacchanti smṛtimagnyāṃ praśaṃsanti yeṣāṃ maraṇasaṃbhavā / śreyasaikaparāṃ śānti prayāntiṃ gatakalmaṣāḥ // dhs_4.62 // mṛtyorarthamanusmṛtya doṣo 'yaṃ kasya sammataḥ / nirdoṣaṃ hi manaḥ sarvaṃ śāntaṃ bhavati nityaśaḥ // dhs_4.63 // tathāgataiḥ apramādaparaṃ śreṣṭhamuktam apramādaparaṃ śreṣṭhamidamuktaṃ tathāgataiḥ / yanmṛtyoḥ smaraṇaṃ nityamaśubhānāṃ ca varjanam // dhs_4.64 // // iti parivartavargaścaturthaḥ // (5) anityatāvargaḥ sukhaṃ kṣayāntam kṣayāntaṃ hi sukhaṃ sarva na sukhaṃ vidyate dhruvam / saṃsṛjenna sukhaṃ tasmāt yadīcchet sukhamātmanaḥ // dhs_5.1 // mṛtyuḥ sarvānapi ākarṣati gacchatāṃ tiṣṭhatāṃ caiva hasatāṃ krīḍatāmapi / avisahyo mahāvego mṛtyurnaśyati dāruṇaḥ // dhs_5.2 // na tatstha mihāmutra yatrāsau pratipadyate / tathāpi nāma saṃmūḍhā janayitvā vaśaṃgataḥ // dhs_5.3 // (na bālaṃ na yuvānaṃ vā) na sthavirameva vā / gṛhasthamagṛhasthaṃ vā yadāsau nāpakarṣati // dhs_5.4 // sukhitaṃ duḥkhitaṃ vāpi guṇavantaṃ tathaiva ca / vratasthamavratasthaṃ vā yadāsau nāpakarṣati // dhs_5.5 // duḥśīlaṃ śīlavantaṃ ca (dāninaṃ ca tathottamam) / rājānaṃ cottamaṃ cāpi yadāsau nāpakarṣati // dhs_5.6 // daivaṃ vā nārakaṃ vāpi tiryañca pratajaṃ tathā / pramattamapramattaṃ vā yadāsau nāpakarṣati // dhs_5.7 // kāmadhātūpapannaṃ vā rūpadhātau sthitañca yaḥ / ārupyadhātūpapannaṃ vā yadāsau nāpakarṣati // dhs_5.8 // karmapāśo jarādaṇḍo vyādhidaṇḍo mahāvanam / raktopamo mṛtyurayaṃ sattvānādāya gacchati // dhs_5.9 // evaṃvidhe pratibhaye mṛtyau paramadāruṇe / (upasthite pravartante) surāḥ kāmavimohitāḥ // dhs_5.10 // patanāntaṃ sarvasukhaṃ santyajet yad duḥkhaṃ cyavamānasya devalokāt surasya ca / narake yadbhavaṃ duḥkhaṃ viprayogapuraḥsaram // dhs_5.11 // viṣamākṣikasaṃyuktaṃ yathānnaṃ cāpi (śobhanam) / (tato) devagataṃ saukhyaṃ patanāntaṃ visarjayet // dhs_5.12 // kṣīṇapuṇyasya dīnasya svadārairvarjitasya ca / yad duḥkhaṃ cyavamānasya tasyaupamyaṃ na vidyate // dhs_5.13 // sukṛtakṣīṇamandasya dvipasyeva gatattviṣaḥ / śāmyati devasya yadduḥkhaṃ mahadduḥkhaṃ prajāyate // dhs_5.14 // devasyāpi cyavanam tṛṣṇāviṣayavṛddhasya śokopahatacetasaḥ / mandavāgdehaceṣṭasya devasya cyavanād bhayam // dhs_5.15 // duḥkhasya viṣayataratvam yathā yathā sukhāsvādāḥ kāmā paramavañcakāḥ / (tathā) tathā bhavatyeva teṣāṃ duḥkhaṃ mahattaram // dhs_5.16 // yatamānasya yad duḥkhaṃ devalokān prajāyate / tasyāntareṇa narakaṃ kalāṃ nārhati ṣoḍaśīm // dhs_5.17 // cyavanāntaṃ devalokaṃ maraṇāntaṃ tadā bhuvi / dṛṣṭvā duḥkhaṃ (bhavatyeva śreyase kriyatāṃ manaḥ) // dhs_5.18 // saukhyaṃ patanāntam patanāntaṃ sadā saukhyaṃ nāsti lokasya nityajāḥ / tad buddhvā kāraṇaṃ sarva śreyase kriyatāṃ manaḥ // dhs_5.19 // sarva duḥkhāntam sarve kṣayāntā nicayā patanāntā samucchrayāḥ / saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam // dhs_5.20 // jātasya maraṇaṃ nityaṃ na tasyāstīti nityatā / na bhūtārāvitānena triṣu dhātuṣu dṛśyate // dhs_5.21 // garbhameke vinaśyanti tathaike sūtikāgṛhe / parisarpaṇakāścaike tathaiva (ca vinaśvarāḥ) // dhs_5.22 // maraṇaṃ dhruvam udayāstaṃ ca gamanaṃ bhāskarasya pradṛśyate / tathā jātasya sarvasya sthitaṃ maraṇamagrataḥ // dhs_5.23 // sarva sukhaṃ kṣayāntam kṣayāntaṃ hi sukhaṃ sarva yo na vindati mohadhīḥ / sa paścānmaraṇe prāpte (duḥkhāya janibhāgbhavet) // dhs_5.24 // kuśalaṃ kārya(karaṇaṃ kuśalī ca) priyaḥ sadā / sukhaṃ hi dharmācaraṇaṃ kathayanti manīṣiṇaḥ // dhs_5.25 // anityamadhruvaṃ sarva pariṇāme kaṭuḥ sadā / saṃsāraḥ kathito buddherhetustattvavicāraṇe // dhs_5.26 // devāḥ sukhapramattā ye teṣāṃ sukhamaśāśvatam / cyavamānasya ca yadduḥkhaṃ devalokāt surasya hi // dhs_5.27 // tasyopamānaṃ naivāsti narakānnarakaṃ hi tat / kimete nāvabudhyante patanāntaṃ sadā sukham // dhs_5.28 // ajarāmaravallokaṃ paśyanti sukhamohitāḥ / cyutyupapattimallokaḥ saṃkhyā tasya na vidyate / na codvijanti puruṣāstṛṣṇayā parivañcitāḥ // dhs_5.29 // abhiyāti sadā janma tvaritaṃ yāti yauvanam / saṃyogo viprayogaśca sahajaḥ paridṛśyate / vimūḍhā nānupaśyanti viṣayaiḥ parivañcitāḥ // dhs_5.30 // tṛṣṇāvivaśā devāḥ cyavanti cyavanti devāḥ vivaśāstṛṣṇayā parimohitāḥ / sā bhūmistāni padmāni vanāni vividhāni ca // dhs_5.31 // sarvapadārthānāmāpātaramaṇīyatvam śikharāgrāṇi ramyāṇi ratnavanti mahānti ca / sarāṃsi nadyo vividhā ratnapāṣāṇabhūṣitāḥ // dhs_5.32 // vṛkṣā vicitrakusumāḥ paṅktibhirvividhaiḥ sthitāḥ / harmyāgrāṇi ca ramyāṇi ratnavanti mahānti ca // dhs_5.33 // kalpavṛkṣā hemamayā kecidvaidūrya nirmalāḥ / rājatāstapanīyāśca vimiśrā vararohiṇaḥ // dhs_5.34 // bhramarairūpagītāśca vibhānti kamalākarāḥ / vibhūṣaṇāni ramyāṇi devārhāṇi ca sarvataḥ // dhs_5.35 // sarva kṣaṇikam sarvametat tathaivāsti janastu parivartate / māyābudbudaphenābhaṃ gandharvanagaropamam // dhs_5.36 // sukhaṃ sarvasya devasya tṛṣṇayā vañcitasya hi / sa vināśya janaṃ sarva bhrāmayitvā bhavārṇave // dhs_5.37 // tṛṣṇaiva duḥkhamūlam tṛṣṇā viṣāgnisadṛśā lokānāmatra tiṣṭhati / avitṛptā kāmabhogairapi taptā sukhodbhavā // dhs_5.38 // kālānalena nirdagdhā kva te devagaṇāḥ gatāḥ / sarvathādhigatā yeyaṃ tṛṣṇā lokavitanvinī // dhs_5.39 // yayā vimohitā devāḥ kālasya vaśamāgatāḥ / devāsurā narā yakṣā narake yānti jaṅgamāḥ // dhs_5.40 // kālapāśayojitaṃ traidhātukamidam gacchanti vivaśāḥ sarve kālapāśaṃ durāsadam / traidhātukamidaṃ sarva kālapāśena yojitam // dhs_5.41 // tṛṣṇāvimohitāḥ maraṇaṃ na paśyanti na ca paśyanti vivaśāstṛṣṇāmohena mohitāḥ / anena hi yathā devāḥ śataśo 'tha sahastraśaḥ // dhs_5.42 // gatāḥ kālāgninirdagdhā viṣayairdhanasaṃbhavaiḥ / parasya dṛśyate maraṇamātmano naiva dṛśyate // dhs_5.43 // paścātte vyasane prāpte vindante duḥkhamātmanaḥ / pramādakaluṣaṃ ceto viṣayābhirataṃ sadā // dhs_5.44 // na vindanti dhruvaṃ mṛtyuṃ dehināṃ sahajasthitam / sukhottaramanāśasya pramādābhiratasya ca // dhs_5.45 // mṛtyusainyamupaitīdaṃ pramāthi viṣasannibham / na mantrauṣadhakarmāṇi na devā nāsurāstathā // dhs_5.46 // kālapāśabaddhasya na ko 'pi trātā kālapāśena baddhasya trātāro na bhavanti te / rajasā guṇṭhitaṃ vaktraṃ ātmano naiva vindati // dhs_5.47 // tṛṣṇāyā heyatve hetuḥ prāpteścyavanabhūto 'yaṃ mṛtyuḥ paścād bhaviṣyati / lolupasya sadā yatnairavitṛptasya tṛṣṇayā // dhs_5.48 // sahasābhyeti maraṇaṃ yannadṛṣṭaṃ sukhārthinām / ayaṃ tavāgraho duḥkhaṃ mṛtyunā preṣito mahān // dhs_5.49 // asmādanantaraṃ mṛtyurbhaviṣyati sudāruṇaḥ / mahāgirivarādasmāt vanopavanabhūṣitāt // dhs_5.50 // baddhānarā viṣayagā svakarmaphalabhoginaḥ / krīḍāvihāriṇastāvat kvacit tṛṣṇāsukhaṃ na hi / tarṣyayā tṛṣṇayā mūḍhāḥ patanti vivaśā bhuvi // dhs_5.51 // dhūmasyānantaraṃ vahniryathā bhavati nityaśaḥ / tathā cyavanaliṅgasya pṛṣṭhataścyavanaṃ sthitam // dhs_5.52 // jātyā jātyā dhruvaṃ mṛtyuścārogye sati ruk sthitā / sampattau vyasanaprāptiyauvane sahajā jarā / sarvaiḥ priyairviyogaśca na saṃyogo dhruvaṃ sthitaḥ // dhs_5.53 // dharmatāyāḥ mahattvam dharmateyaṃ sadāloke samyagbuddhena deśitā / ubhayasya kṣayo nāśo janasyo parivartate // dhs_5.54 // jātau satyāṃ yathā mṛtyuravaśyaṃ sthita eva hi / kṣīyate sukṛtaṃ karma āyūṃṣi kṣaṇikāni hi // dhs_5.55 // saṃvarādikaṃ bhajadhvam saṃvara dharmavinaye bhajadhvaṃ puruṣottamāḥ / abhyeti yauvanaṃ sarvaṃ jīvitaṃ cānugacchati // dhs_5.56 // sarvasya nāśaśālitvam naśyanti sarvadā sarvā mā pramāde manaḥkṛthā / na nityaṃ labhyate svargo na nityaṃ kṣaṇasampadā // dhs_5.57 // yasya yāvannābhipatanaṃ tāvat kṣipraṃ (pra)yujyatām / (tasya jāte hi patane tat prayogo vṛthā bhavet) // dhs_5.58 // ayaṃ sa hi drumavano nānāratnavibhūṣitaḥ / latāgahvarasaṃcchannaḥ padmākaravibhūṣitaḥ // dhs_5.59 // jāmbūnadamayaiśśuddhaiḥ prāsādaiḥ ratnacitritaiḥ / nānāvidhaiḥ prastravaṇairlatābhirupaśobhitaḥ // dhs_5.60 // karmasākṣījanasyāsya bhitvā gaganamucchritaḥ / kalpāgnivirato meruḥ sarvathā na bhaviṣyati // dhs_5.61 // kiṃ punarye surāstatra phenabudbudasannibhāḥ / utpadyante vinaśyanti pramādamadamohitāḥ // dhs_5.62 // sukhaduḥkhamanantaṃ ca svecchākāmaphalodbhavam / devalokād yathā devāḥ patanti narake punaḥ // dhs_5.63 // tad duḥkhaṃ paramaṃ kaṭu śarīramānasaiduḥkhairvidyamāneṣu sarvataḥ / na tacchakyaṃ pramatte syāt tadduḥkhaṃ paramaṃ kaṭu // dhs_5.64 // viyogaduḥkhaṃ duḥkhanāmagrataḥ paripaṭhyate / taccadevagatau nityamagrataḥ sampravartate // dhs_5.65 // sarvapriyairmanāpaiśca viprayogo bhaviṣyati / na ca devāḥ prapaśyadhvaṃ maraṇāntaṃ hi jīvitam // dhs_5.66 // cyutikāle tu samprāpte vihvalendriyacetasā / jānīdhvaṃ tatparaṃ duḥkhaṃ yadavaśyaṃ bhaviṣyati // dhs_5.67 // sarvaṃ kṣaṇikam akālacakrapratimaṃ gandharvanagaropamam / tribhave saṃbhavaṃ sarva phenabudbudasannibham // dhs_5.68 // yaḥ phenarāśau saṃmūḍhaḥ kuryācchādanasaṃstaram / sa mūḍhaḥ saṃskṛte kuryādabhisvādaṃ bhramātmakam // dhs_5.69 // mṛtyumahimā na devā na narā yakṣā nāsurā garuḍāstathā / trāyante mṛtyusamaye karmaṇā paritapyatām // dhs_5.70 // yāvannāyāti samaye mṛtyurājaḥ sudāruṇaḥ / tāvattu sukṛtaṃ kārya mā paścāt paritapyatha // dhs_5.71 // yadbhūtakāmajaṃ saukhyaṃ prākṛtaṃ viṣayodbhavam / mṛtyukāle samutpanne tiṣṭhanti na budharṣamā // dhs_5.72 // kiṃ kariṣyanti saukhyāni kiṃ striyaḥ kiñcabāndhavāḥ / mṛtyunā hriyamāṇasya devalokāt samantataḥ // dhs_5.73 // sthirāstā bhūmayaḥ sarvā vanopavanabhūṣitāḥ / mṛtyurajjvā vibaddhaśca tvantu kālena nīyase // dhs_5.74 // ākāśe jaladā yadvada vāyunā samudīritāḥ / saṃśliṣṭāśca viyujyante saṃsāre prāṇinastathā // dhs_5.75 // ṛtau ṛtau yathā puṣpamāgatairdṛśyate naraiḥ / vyatīte tu ṛtau sarve pratiyānti yathāgatāḥ // dhs_5.76 // yathā kāle samutpanne modante sukṛtaiḥ surāḥ / vyatīte tu śubhe kāle pratiyānti yathāgatāḥ // dhs_5.77 // ṛtau ṛtau yathā vṛkṣe parṇajāyate 'nekaśaḥ / vyatīte tu śubhe kāle śīryate tat samantataḥ // dhs_5.78 // yathā parṇopamādetanna saukhyamabhayaṃ bhave / śīryate satataṃ saukhyaṃ nāsaukhyaṃ vidyate dhruvam // dhs_5.79 // prābṛṭkāle yathā varṣamākāśe na nivartate / tathā saukhyamidaṃ sarva gacchati na nivartate // dhs_5.80 // barhiṇāṃ ca yathā nādo vāyunā samudīritaḥ / śrūyate tatpraṇāśāya tathā saukhyamidaṃ smṛtam // dhs_5.81 // yathā hi jvalane kṣiptaṃ dhruvaṃ kālaṃ pradahayate / tathā vahanyupamaḥ kālaḥ kāṣṭhavaccaratāṃ smṛtaḥ // dhs_5.82 // āgatāśca gatāścaike śataśo 'tha sahastraśaḥ / saṃvego na bhavatyeṣā tṛṣṇayā mohitāstathā // dhs_5.83 // yathā yathā mahāsaukhyaṃ svayaṃ bhogo yathā yathā / tathā tathā mahad duḥkhaṃ patanāntodbhavaṃ dhruvam // dhs_5.84 // jātyādi duḥkhaparamparā jātirduḥkhā jarā duḥkhā maraṇaṃ duḥkhameva ca / priyaiśca saha viśleṣo duḥkhasyaiṣā paramparā // dhs_5.85 // mṛtyunā na bibhet ekasya patanaṃ dṛṣṭvā kathaṃ nodvijate janaḥ / mamāpi patanaṃ hyetat sarvapāpairbhaviṣyati // dhs_5.86 // yaḥ paśyati bhayaṃ dūrāt pratipattau ca vartate / (sa)mprāpte mṛtyusamaye na vibheti gatavyathaḥ // dhs_5.87 // vibhujyamāno daunaiśca mṛtyuḥ svajanabāndhavaiḥ / yadduḥkhaṃ mṛtyusamaye tanna śakyaṃ prabhāṣitum // dhs_5.88 // patanāntaṃ hi maraṇaṃ patamāno yathā giriḥ / niṣpratyanīkaṃ balavat puruṣānapakarṣati / saṃśliṣyate mahāvegaḥ samprahārī ca sarvadā // dhs_5.89 // taṃ jñātvā mā pramādeṣu stubadhvaṃ devasattamāḥ / saṃśleṣayati viśleṣaṃ yauvane ca sadā jarā // dhs_5.90 // jīvite ca sadā mṛtyuḥ padametat sadā sthitam / anityenāgnināvaśyaṃ dagdhabyo yatra gocaraḥ // dhs_5.91 // kalpānte kiṃ punardevā ye phenakadalīsamāḥ / na tadasti bhavet kiñcid yad jñānaṃ saṃskṛtaṃ calam // dhs_5.92 // yannityaṃ (ca) sukhaṃ vā syādetatsthānaṃ na vidyate / upasthitamiva jñeyaṃ maraṇaṃ sarvajantubhiḥ // dhs_5.93 // yasmāt tasya pratīkāraḥ sarvopāyairna śakyate / rūpaṃ kṣaṇikameteṣāṃ vayo 'pi kṣaṇikaṃ tathā // dhs_5.94 // kṣīyate ca tathā saukhyaṃ na ca buddhayantyamedhasaḥ / yadā tat sarvameteṣāmanekaṃ śubhalakṣaṇam // dhs_5.95 // janmataḥ kālacakreṇa paripāṭayā vināśitam / tathaivaitat purā naṣṭamanekaśatalakṣaṇam // dhs_5.96 // tathaitadapi janmaiṣāṃ mṛtyurājo hariṣyati / pramādamanasāṃ hyeṣāṃ nityaṃ sukhavihāriṇām // dhs_5.97 // nidhanāya kālapāśo 'yamabhyeti sukhanāśakaḥ / sukhārogyabalaprāṇapriyaviśleṣakārakaḥ // dhs_5.98 // balavanmṛtyurājo 'sau samīpamupasarpati / yaḥ samīpagato hyeṣāṃ pramattānāmanekaśaḥ // dhs_5.99 // sukhanāśaḥ suniścitaḥ jīvitaṃ saha saukhyena tvaritaṃ nāśayiṣyati / dīrghakālamidaṃ dhvastaṃ pramādāpahatāḥ surāḥ // dhs_5.100 // nāvabuddhayanti mohāndhāḥ saukhyena pratibodhitāḥ / yadā hīnaprabhāhyete vihvalendriyacetasaḥ // dhs_5.101 // yamalokaṃ patiṣyanti tadā jñānasya tatphalam / jīyate bata kālo 'yaṃ kṣaṇikaṃ ca yathā sukham // dhs_5.102 // tathāpi raktamanaso nāvabuddhayantyacakṣuṣaḥ / ramyād ramyataraṃ yānti nityaṃ sukhavihāriṇaḥ // dhs_5.103 // prayāsyanti yathā hayete mṛtyurājo hariṣyati / jarā jātivipattīnāṃ yo na mūḍho viṣīdati // dhs_5.104 // sa paścāt mṛtyusamaye tapyate (hīnacetasā) / sukhaṃ deveṣu samprāpya (tadetad) guṇasammatam // dhs_5.105 // kṛtahutaṃ vināśāntaṃ kṣaṇikaṃ jīvitaṃ calam / yathā hi yad vināśāntaṃ tathaiṣāmapi jīvitam // dhs_5.106 // acireṇāpi kālena bhaviṣyati na saṃśayaḥ / yāvannāyāti maraṇaṃ yāvad buddhiranāvilā // dhs_5.107 // manasā dharmaratiḥ kāryā tāvaddharmarataṃ dhārya manobalena dhīmatā / sarvajīvitanāśāya sarvasaukhyakṣayāya ca // dhs_5.108 // priyaviyogaḥ niścitaḥ sarvapriyaviyogāya mṛtyurāśrayameti ca / tasminnāpte mahādhyāne mṛtyuḥ paramadāruṇaḥ // dhs_5.109 // nānyat trāṇamṛte dharmāt tasmād dharmarato bhavet / upapannasya devasya yā prītirupapadyate // dhs_5.110 // nāsau cyavanaduḥkhasya kalāmarhati ṣoḍaśīm / mṛtyukāle samutpanne na kaścit kasyacit tathā // dhs_5.111 // sarvasya nāśatvam na ca gacchantimapyekaṃ padamekaṃ hi gacchati / yadā jātaṃ tadāramya naro mṛtyuparāyaṇaḥ // dhs_5.112 // nānāmohaparītastu bhayametanna vidyate / yadā te cyavanaṃ prāpte bhavabhogakaraṃ param // dhs_5.113 // tadā vindati mūḍhātmā yad bhayaṃ mṛtyujaṃ mahat / viṣayoragasandaṣṭā tṛṣṇā viṣavimohitā // dhs_5.114 // na vindanti sadā devāścyavanānte mahad bhayam / cyavanti ca tathā duḥkhamutpādayanti dehinām // dhs_5.115 // yathopapattiścyavanaṃ devānāṃ samprajāyate / karmavāyusamudbhrāntaṃ prayogeṇa ca duḥkhitam // dhs_5.116 // puruṣaṃ nayate mṛtyuravaśaṃ (sukhavañcitam) / na mātaro na pitaro na mitrāṇi na bāndhavāḥ // dhs_5.117 // sahāyatāṃ vrajantīyaṃ puruṣaṃ kālacoditam / asahāyo janaścāyaṃ janaḥ prakṛtivañcitaḥ // dhs_5.118 // mana eva pāśabandhanam kevalaṃ tu manaḥpāśairbandhanairbadhyate janaḥ / na janaḥ svajanaśceha trātā bhavati kasyacita // dhs_5.119 // gṛhīta iva keśeṣu mṛtyunā dharmamācaret mṛtyukāle samutpanne svajano 'pi yathā janaḥ / yastvaṃ paśyasi devānāṃ sukhametanmahodayam // dhs_5.120 // tat prasahyamahādevo mṛtyurājo hariṣyati / tvaritaṃ yāti janmedaṃ na ca vindati bāliśaḥ // dhs_5.121 // paścāttu vyasane prāpte prativindanti duḥkhinaḥ / yadi duḥkhādbhayaṃ tvaritaṃ yadi mṛtyubhayaśca yaḥ // dhs_5.122 // dharme hi kriyatāṃ buddhirevaṃ sukhamavāpsyatha / vināśāntaṃ sadā saukhyamanityaṃ sarvataścalam // dhs_5.123 // devatvaṃ patanāntam sarvadevakṛtaṃ saukhyaṃ na ca vindanti mohitāḥ / abhūtvā ca cyavantyete bhūtvāvaśyaṃ hi cañcalāḥ // dhs_5.124 // devāḥ patanabhāvāya dharmateyaṃ vyavasthitā / pramattāḥ kāmabhogeṣu ye devāścalamānasāḥ // dhs_5.125 // na paśyanti surāstīvraṃ vyasanāntaṃ hi jīvitam / yadaiva jāyate devastadaiva maraṇāya saḥ // dhs_5.126 // śreyase matiḥ karttavyā divasānte yathā rātriravaśyaṃ pratipadyate / divasaṃ jīvitaṃ proktaṃ rātriḥ sthānmaraṇopamā // dhs_5.127 // tasmāt tadubhayaṃ jñātvā śreyase kriyatāṃ manaḥ / tadetadartha nṛṇāṃ hi strīrāgavaśavartinām // dhs_5.128 // tadiṣṭaṃ mṛtyusainyena prasahayamavamarditam / bhāvābhāvādibhirmūḍhān vañcayitvā striyo narān // dhs_5.129 // prayānti mṛtyusamaye svakarmaphalabhoginaḥ / padmopavanaśaileṣu nadīnāṃ nirjhareṣu ca // dhs_5.130 // bahuśaḥ krīḍanaṃ kṛtvā kūpāyābhigatāḥ priyāḥ / avaśyambhāvi maraṇamavaśyaṃ ca viyogitā // dhs_5.131 // tathāpi nāma puruṣā nityaṃ rāgavaśānugāḥ / sukhitaṃ duḥkhitaṃ vā(pi) jīrṇamanyatra yauvanam // dhs_5.132 // mṛtyurājo 'vamardati duṣkulīnaṃ kulīnaṃ vā mṛtyurājo 'vamardati / surūpaṃ vā virūpaṃ vā balavantaṃ tathābalam // dhs_5.133 // sanāthaṃ naṣṭanāthaṃ vā mṛtyurājo 'vamardati / rājānaṃ vā tathā mṛtyuḥ gṛhiṇaṃ vā tathā yatim // dhs_5.134 // krūraṃ vā mṛdukaṃ vāpi mṛtyurājo 'vamardati / nirdhanaṃ vā daridraṃ vā saguṇaṃ nirguṇaṃ tathā // dhs_5.135 // striyaṃ vā puruṣaṃ vāpi mṛtyurājo 'vamardati / pravāsinaṃ gṛhasthaṃ vā jale vāpi sthalesthitam // dhs_5.136 // sthitaṃ vā giriśṛṅgeṣu mṛtyurājo 'vamardati / jāgarantaṃ tathā suptaṃ bhuñjānaṃ vā tathā sthitam // dhs_5.137 // pramāthī sarvalokasya mṛtyurājo 'vamardati / bhūmisthaṃ (vā) vimānasthaṃ videśasthaṃ tathā gṛhe // dhs_5.138 // krakacaḥ kālacakro 'yaṃ mṛtyurājo 'vamardati / bhāgyavantaṃ tathā dhanya nistriśaṃ (caiva) dharmikam // dhs_5.139 // rogiṇaṃ svasthadehaṃ vā mṛtyurājo 'vamardati / caṇḍaṃ suśīlinaṃ cāpi kadarya dhaninaṃ tathā // dhs_5.140 // pramattamapramattaṃ vā mṛtyurājo 'vamardati / nārakeyaṃ tathā pretaṃ tiryañco manujaṃ tathā // dhs_5.141 // anivṛttabalotsāho mṛtyurājo 'vamardati / kāmadhātau ca ye devā rūpadhātau ca ye sthitāḥ // dhs_5.142 // tān sarvān hi pratibalān mṛtyurājo 'vamardati / ārūpyeṣu ca ye devāḥ samāpattiniveśakāḥ / tān sarvānapi vai devān mṛtyurājo 'vamardati // dhs_5.143 // sarva vināśāntam yad jātaṃ saṃskṛtaṃ kiñcid tad vināśāntameva hi / tannāsti saṃskṛtaṃ kiñcid yasya nāśo ca vidyate / mṛtyorbalamidaṃ jñātvā kāmadoṣaṃ ca sarvataḥ // dhs_5.144 // tṛṣṇayā vañcanaṃ cāpi viramadhvaṃ bhavārṇavāt / tadaitad vyasanaṃ matvā mṛtyorapi calācalam // dhs_5.145 // sudāntaṃ kriyatāṃ cittam sudāntaṃ kriyatāṃ cittaṃ yenedaṃ bhrāmyate jagat / vanopavanaśailebhyo vimānebhyaśca sarvataḥ // dhs_5.146 // sarvadevāḥ paciṣyanti kālāgnivinipātitāḥ / pramādamanaso mūḍhā bhūyo viṣayajihimatāḥ // dhs_5.147 // tṛṣṇāpāśena sambaddhā devāḥ yāsyanti durgatim / rabhasaṃ jīvitaṃ saukhyaṃ prayāti khalu dehinām // dhs_5.148 // na ca vindanti vibudhā jātyandhā iva satpatham / jalabudbudasaṃkāśaṃ jīvitaṃ sarvadehinām // dhs_5.149 // nadītaraṅgacapalaṃ yauvanaṃ vyativartate / anityā (hi)kaṭākṣekṣāpraduḥkhāstuṣitāḥ surāḥ // dhs_5.150 // rāgasya heyatvam nirvāyatyavaśo dīno dīpaḥ snehakṣayādiva / karmakṣayaparikṣipto dvādaśāro mahābalaḥ // dhs_5.151 // dharmacakro bhavatyeṣa nipātī syānna cañcalaḥ / vicitraviṣayāramyā anekasukhamaṇḍitāḥ // dhs_5.152 // kālagrāsāḥ sarve bhavanti tuṣitāḥ patanti vivaśāḥ kālasya vaśamāgatāḥ / kālasya vaśamāpannā yathā rohanti pādapāḥ // dhs_5.153 // te punaḥ kālamāsādya bhavanti vigatatviṣaḥ / yathā kālaṃ samāpadya bhavanti sukhitāḥ surāḥ // dhs_5.154 // punastamaiva saṃsṛtya patanti vivaśā hi te / karmakālaṃ samāsādya loko 'yaṃ parivartate // dhs_5.155 // sukhaṃ vrajati duḥkhaṃ hi kālasya vaśamāgataḥ / yadvṛttaṃ prākśubhaṃ karma tacca duṣṭamahodayam // dhs_5.156 // tadidaṃ bhuñjate svargaṃ kṣīyate ca tataḥ punaḥ / sahetukasya sarvasya kṣaṇikasya viśeṣataḥ // dhs_5.157 // anityatāparāmarśo nāsau bhavati sarvataḥ / ye bhāvāḥ saṃskṛtā nityāḥ sarve te vipralobhinaḥ // dhs_5.158 // vipralobhya janaṃ yāti dharmateyaṃ vyavasthitā / śīghrasrotā yathā nadyastathā saukhyaṃ śarīriṇām // dhs_5.159 // kṣaṇikaṃ jīvitaṃ sarva na ca vindanti bāliśāḥ / jarā vyādhiśca mṛtyuśca vipattiḥ karmasaṃkṣaye // dhs_5.160 // bhavantyetāni devānāṃ nityānāṃ kāmacāriṇām / nāyurdhruvaṃ bhavatyeva na saukhyaṃ triṣu dhātuṣu // dhs_5.161 // na (ca) vindanti vivaśā devāḥ kāmena mohitāḥ / varṣadhārā yathākāśe duḥsthā bhavati sarvataḥ // dhs_5.162 // tathā saukhyamidaṃ sarva varṣadhāropamaṃ sadā / vāyunā pāṃsavo yānti anyonya parighaṭṭitāḥ // dhs_5.163 // bhrāmyate gagane 'vaśyastathā śleṣaḥ śarīriṇām / suciramapi saṃramyaṃ nityatā nāsti dehinām // dhs_5.164 // acintyārthe saukhyamidaṃ na ca vindanti bāliśāḥ / vāteritaṃ tu yat saukhyaṃ vināśāntaṃ bhaviṣyati // dhs_5.165 // sukhasya duḥkhamiśritatvam vināśaṃ naiva budhyanti kāminaścittavañcitāḥ / duḥkhamiśraṃ sukhamidaṃ pracchannamiva vidyate // dhs_5.166 // padmamālāparicchinno viṣapūrṇo yathā ghaṭaḥ / odanaṃ viṣasammiśraṃ maraṇāntaṃ (hi) tat tathā // dhs_5.167 // tathā saukhyamidaṃ sarva tasmāt tat parivarjayet / ādau madhye tathā cānte narakāya bhaviṣyati // dhs_5.168 // utpādasthitibhaṅgāni sarvāṇi vastūni utpādasthitabhṅgāntaṃ sarva saṃskṛtamucyate / sarva ca saṃskṛtaṃ saukhyaṃ nanu bhaṭṭārameva tat // dhs_5.169 // bhaṭṭārañca vilāsaśca (su)vyayakṣaṇikaṃ tathā / sukhaṃ ca jīvitaṃ sarva tasmāt tat parivarjayet // dhs_5.170 // ādau madhye tathā cānte śreyasyeva manaḥ sadā / sudāntaḥ śuddhacitasya mṛtyukāle na sīdati // dhs_5.171 // maraṇasyāvaśyambhāvitvam avaśyambhāvi maraṇaṃ priyasya ca viyogatā / na ca cintayataḥ kāle viṣaye vipralobhinaḥ // dhs_5.172 // jarāmaraṇacakraṃ tamaviṣahyaṃ sudāruṇam / pādapān devagān sattvān na ca buddhayantyacakṣuṣaḥ // dhs_5.173 // sarvasya jātasya cyavanaṃ bhavati cyavamānasya devasya vikalendriyacetasaḥ / yad duḥkhaṃ sukaraṃ tasya naupamyamiha vidyate // dhs_5.174 // yathā yathā mahat saukhyaṃ tṛṣṇopahatacetasaḥ / tathā tathā mahad duḥkhaṃ cyavamānasya duḥsaham // dhs_5.175 // kṛtvā hi saṃskṛtaṃ karma na jñātvā karmaṇaḥ sthitiḥ / mṛtyukāle samutpanne paścāttāpena dahayate // dhs_5.176 // mṛtyoḥ pūrvameva svahitamādheyam yāvannāpyeti maraṇaṃ yāvacca kṣaṇasampadaḥ / tāvat svahitamādheyameṣa mārgaḥ sukhāvahaḥ // dhs_5.177 // cyavanaṃ devalokeṣu maraṇaṃ narabhūmiṣu / viditvā kaḥ pumān āsthāṃ kuryātsopadrave bhave // dhs_5.178 // sarva vināśi tailavartipraṇāśena dīpanāśo yathā dhruvam / karmakriyā tathā kasya vinipātaḥ surālayāt / bhittināśo yathāvaśyaṃ cittanāśo dhruvaṃsthitaḥ // dhs_5.179 // karmanāśāttathā saukhyamavaśyaṃ vinipadyate / kṣīṇapuṇyāḥ nipatyante devāḥ sarve surālayāt // dhs_5.180 // anityataiṣāṃ sarveṣāṃ sattvānāṃ vinipātikā / mṛtyuḥ pivati bhūtāni jarā pivati yauvanam // dhs_5.181 // vyādhiḥ pivati cārogyaṃ na ca loko 'vabudhyate / upapannāḥ subahuśaḥ pratītāścāpyanekaśaḥ // dhs_5.182 // jāyate jīryate cāyaṃ cyavane copapadyate / na kṣaṇo 'sti muhūrto vā parivartastathāpi vā // dhs_5.183 // yatra mṛtyurvilambena na ca loko 'vabudhyate / upapannāstu bahuśaḥ pratītāścāpyanekaśaḥ // dhs_5.184 // yanna mṛtyuvilambaḥ syānna ca loko 'vabudhyate / anityaṃ jīvitaṃ sarva na vilambi ca yauvanam // dhs_5.185 // sarvabhūtānyanityāni na ca loko 'vabudhyate / ante krameṇa naśyanti bhāvāḥ kṣaṇavilamvinaḥ // dhs_5.186 // sambaddhāḥ karmasūtreṇa na ca loko 'vabudhyate / devakoṭisahastrāṇi vanopavanasevinām // dhs_5.187 // nimīlitāni kālena na ca loko 'vabudhyate / paṅkābhāvacarā devāḥ pramattā bhogatṛṣṇayā // dhs_5.188 // yāsyanti vilayaṃ sarve na ca loko 'vabudhyate / phenabudbudasaṅkāśaṃ svapnadravyopamaṃ sukham // dhs_5.189 // kṣayaṃ prayāti śīghraṃ ca na ca loko 'vabudhyate / sarvasya sarvathā sarvo vināśo niyato bhave // dhs_5.190 // na ca bālasya saṃsārānnirvedamupapadyate / na sarvaḥ sarvathā sarva sarvopāyaiḥ prayatnaśaḥ / saṃtrātā bhavane prāpte mṛtyukāle sudāruṇe // dhs_5.191 // mṛtyurityabhidhīyate vyucchettā sarvasaukhyānāṃ duḥkhanāmākaro mahān / viśleṣaḥ sarvabandhānāṃ mṛtyurityabhidhīyate // dhs_5.192 // bhayopanetā bhūtānāṃ duḥkhānāmudadhiḥ samaḥ / vyāmohakarttā buddhīnāṃ mṛtyurityabhidhīyate // dhs_5.193 // sañchettā jīvitānāmindriyāṇāṃ ca nāśakaḥ / amṛśyaḥ sarvabhūtānāṃ mṛtyurityabhidhīyate // dhs_5.194 // adhṛṣyaḥ sarvabhūtānāmajeyaḥ sarvakarmaṇām / vināśaḥ sarvasattvānāṃ mṛtyurityabhidhīyate // dhs_5.195 // avaśyambhāvi tattvānāmantakaṃ sarvadehinām / nikāyabhāganāśo 'yaṃ mṛtyurityabhidhīyate // dhs_5.196 // sadeva yakṣagandharvapiśācoragarakṣasām / kālacakravināśī (ca) mṛtyurityabhidhīyate // dhs_5.197 // asaṃyamī pramāthī ca bahnivat sarvadehinām / krūraścāvinivarttyaśca mṛtyurityabhidhīyate // dhs_5.198 // skandhāyatananāśaśca ārupyasyātha cetasaḥ / kāladharmo mahāveśo mṛtyurityabhidhīyate // dhs_5.199 // śreyase matiḥ karaṇīyā na tu pramāde sa eva dhā(ta)ve śīghraṃ vinipātāya dehinām / śreyase kriyatāṃ yatno mā pramādeḥ manaḥ kṛthāḥ // dhs_5.200 // gataṃ jīvanaṃ nāyāti yathā (hi śīghra) gamanaṃ pakṣiṇāṃ pavanasya vā / tathā śīghrataraṃ yāti jīvitaṃ sarvadehinām // dhs_5.201 // gato nivartate vāyurnivartante ca pakṣiṇaḥ / jīvitaṃ yanniruddhaṃ tu tasya nāgamanaṃ punaḥ // dhs_5.202 // drutaṃ kṣīyanti karmāṇi drutamabhyeti cāntakaḥ / avaśyambhāvi viśleṣaṃ na ca vindanti devatāḥ // dhs_5.203 // anirvāyo mahāvegaścatuḥsatyanivarhaṇaḥ / avaśyambhāvi balavāneṣa mṛtyurupaiti ca // dhs_5.204 // śruti pramādino devāḥ sukhena parivañcitāḥ / na vindanti mahad duḥkhaṃ yadavaśyaṃ bhaviṣyati // dhs_5.205 // saṃskṛtasya hi sarvasya samayasya viśeṣataḥ / vināśo bhavati (cā)sau dharmateyaṃ bhave bhave // dhs_5.206 // jarāyauvananāśāya prāṇanāśāya cāntakaḥ / vipattibhūtanāśāya sthitā (vai) nāśahetavaḥ // dhs_5.207 // evaṃvidhe mahāghore vyasane (vai) mahad bhaye / pramādino hi yad devāḥ nūnamete ca cetanāḥ // dhs_5.208 // anāgatabhayaṃ yo hi paśyati jñānacakṣuṣā / sa paṇḍita iti jñeyo viparītastu bāliśaḥ // dhs_5.209 // karmakṣaye sukhasya nāśaḥ vimūḍhamanasaḥ sarve vañcitāḥ svena cetasā / karmakṣaye tu naśyanti dīpā snehavaśādiva // dhs_5.210 // anekaviṣayāṇāṃ ca idaṃ saukhyamanuttamam / bhuktvā karmakṣayo bhūta vinipāto bhaviṣyati // dhs_5.211 // anityatvānavagamādadharmaratiḥ jalataraṅgacapalaṃ jīvitaṃ yāti dehinām / na ca budbudaniḥsāramavagacchanti bāliśāḥ // dhs_5.212 // phenarāśiściraṃ tiṣṭhed upāyaiḥ katibhirnanu / na tu devāściraṃ tiṣṭhantyanityo bhāvanamiti // dhs_5.213 // lobhavaśādeva mṛtyorupekṣā kṛṣyate bhūriyaṃ sarvā manujaiḥ phalakāṃkṣibhiḥ / na ca saṃdṛśyate mṛtyurlābhasaktairapaṇḍitaiḥ // dhs_5.214 // kṣaṇe kṣaṇe vivardhante lobhāśā mohite jane / na ca vindanti saṃsārāḥ kṣīyamāṇāḥ kṣaṇe kṣaṇe // dhs_5.215 // daṇḍatrayamupasaṃharati jarādaṇḍo 'yamabhyeti yauvanāntakaro nṛṇām / ārogyaśaktināśāya vyādhidaṇḍo 'yamāgataḥ / daṇḍatrayamidaṃ ghoraṃ sasurāsuranāśakam // dhs_5.216 // abhyeti na ca mūḍho 'yaṃ lokaṃ paśyati bāliśaḥ / parasparaṃ pralobhācca svajanaṃ snehacañcalam // dhs_5.217 // mohabaddhāḥ mṛtyuṃ viyogaṃ ca nāvagacchanti gacchatyanyonyasaṃśliṣṭo mohabaddhe jane janaḥ / putrapautraprapautrāṇāṃ vaśagāścāpi ye narāḥ // dhs_5.218 // karmaskandhasya duḥkhāvahatvam sarve tena bhaviṣyanti tvaṃ tu saṅgena bādhyase / jīvitāntakaraḥ śatrurna viśaṅko mahābalaḥ // dhs_5.219 // so 'vilambī mahāvego mṛtyureṣo 'bhyupaiti ca / calācalavidhirjñeyaḥ karmaskandhairnidarśitaḥ // dhs_5.220 // devādīnāṃ kṣayo bhavati devanāgāḥ (sa)gandharvā piśācoragarākṣasāḥ / na śaktāścyavane kṣāntaṃ balaṃ tasya tathāgatam // dhs_5.221 // tattvadarśako durgatiṃ nādhigacchati calācalavidhirjñeyaḥ karmaṇā tattvadarśakaḥ / aliptaḥ pāpakairdharmairna sa gacchati durgatim // dhs_5.222 // iti anityatāvargaḥ pañcamaḥ (6) apramādavargaḥ pramādaratasya na mokṣaḥ yaḥ pramādarato janturnāsau mokṣāya kalpate / pramādaviṣamūḍhasya nirvāṇaṃ dūrameva tat // dhs_6.1 // na pramāde manaḥ kāryam na pramādeṣu badhyet pramādaḥ śatruruttamaḥ / pramādaparamā devāḥ patanti narake punaḥ // dhs_6.2 // svabhāvatāmimāṃ jñātvā dharmāṇāmudayavyayam / na pramāde manaḥ kārya pramādaviṣamuttamam // dhs_6.3 // pramādāpramādayoḥ parasparavirodhitvam apramādo 'mṛtapadaṃ pramādo mṛtyunaḥ padam / apramattā na bhriyante pramattāstu sadātmṛtāḥ // dhs_6.4 // yathā viṣaṃ tathā vahniḥ pramādaḥ prāṇināṃ tathā / pramādonmāditāḥ satvāḥ duḥkhād duḥkhaṃ prayānti te // dhs_6.5 // apramattāḥ sadāmartyāḥ sarva prakramasaṃskṛtāḥ / prayānti paramāṃ śānti pramādo yatra nāsti hi // dhs_6.6 // yaḥ pramāde rato janturna śubhānyanuceṣṭate / tasya dharmavimūḍhasya kutaḥ svargo bhaviṣyati? // dhs_6.7 // pramādaṃ varjayed yasmāt pramādaṃ viṣamuttamam / apramattā na bhriyante pramattāstu sadātmṛtāḥ // dhs_6.8 // saubhāgyaṃ prāpya yo martyaḥ pramādeṣu ca vartate / na paṇḍita itikhyāto viparītastu nānyathā // dhs_6.9 // na pramādasya kālo hi harṣasya na kathañcana / vyāmohajananācceto mṛtyukāle mahābale // dhs_6.10 // pramādamukhena pramādavarṇanam harṣo dhūmaḥ pramādo 'gnirdevān dahati naikaśaḥ / viṣayairmohitā mūḍhā na ca vindantyacakṣuṣaḥ // dhs_6.11 // avyucchinnāni paśyanti saṃskārāṇi ca dehinām / yathā hi viṣayairmūḍhā nāvagacchanti yaddviṣaḥ // dhs_6.12 // tasmāt pramādaṃ viṣavat kathayanti manīṣiṇaḥ / sukhaṃ na dṛśyate pūrva pramādomandabuddhibhiḥ // dhs_6.13 // (yathā) pramādopakṛtāḥ prayānti narakaṃ punaḥ / phale prāpte pramādo 'yaṃ paścāt santapyate vyathā // dhs_6.14 // pramādo 'narthakaraḥ sarvānarthakaro dṛṣṭaḥ pramādaḥ paṇḍitaiḥ naraiḥ / tathā ca kuśalaṃ prāyo yaḥ pramādaṃ na sevate // dhs_6.15 // duḥkhaṃ yasya bhavediṣṭaṃ sa pramādaṃ niṣevatām / na pramādaparaḥ kaścit kadācit sukhamāpnuyāt // dhs_6.16 // pramādaśūnyānāmacyutapadaprāptiḥ pramādaviratāḥ santo gacchanti padamacyutam / nā pramādaparaḥ kaścinnarake duḥkhitānnayet // dhs_6.17 // yadi devāḥ sahantīmaṃ ramante mandamedhasaḥ / tiraścāṃ hi surāṇāṃ ca viśeṣo naiva vidyate // dhs_6.18 // pramādavaśāt devalokād patanti pratyekaṃ karmavaicitryaṃ pramādaparamāḥ surāḥ / nāvagacchanti patanaṃ devalokād bhaviṣyati // dhs_6.19 // sannikṛṣṭaṃ sadā duḥkhaṃ patanaṃ vā bhaviṣyati / devalokottarā devā yathā syāt sukhamātmanaḥ // dhs_6.20 // devalokaṃ samāsādya yaḥ pramādeṣu rakṣate / sa kṣīṇaśubhakarmāntaṃ cyavanānte vibudhyate // dhs_6.21 // mā pramādaparobhūyāḥ pramādo nocitaḥ suraiḥ / pramādairdoṣavihatāścyavanti tridaśālayāt // dhs_6.22 // pramādavaśagaḥ puruṣaḥ nāśameti dahyate puruṣaḥ sarvaḥ pramādena vimohitaḥ / sa paścād vigate tasmin pratyādeśena rakṣyate // dhs_6.23 // doṣodbhavāmimāṃ bhūmiṃ pramādāvṛttaśādvalam / vicaranti sadā mūḍhāḥ surāḥ satkṛtamohitāḥ // dhs_6.24 // cañcalā viṣamāstīvrā pramādāḥ kāmahetavaḥ / na teṣāṃ viśvased vīro yasmāt svapnopamā hi te // dhs_6.25 // kāmaḥ nārakasya heturiti na svapno narake hetuḥ kāmāḥ svapnasya hetukāḥ / tasmāt kāmamimaṃ muktvā nityaṃ sucaritaṃ caret // dhs_6.26 // apramādātsarva prāptuṃ śaknoti yatrāvāptaṃ padaṃ kṛtsnaṃ suraiḥ kāmavimohitaiḥ / tat prāpyate padaṃ vīrairapramādaparairnaraiḥ // dhs_6.27 // pramādamūlasaṃsāraḥ pramādamūlasaṃsāro devānāmālayastathā / ye pramādaviṣairmattāste magnā bhavasaṅkaṭe // dhs_6.28 // tamaḥ pramādamūlañca avidyā hayapakārikā / andhakāreṇa ye mūḍhāsteṣāṃ cakṣurna vidyate // dhs_6.29 // pramādaḥ mohātmakaḥ tejasā hi tathā mūlairagninā na ca kathyate / mohānāṃ pravarastadvat pramādaḥ parikīrtyate // dhs_6.30 // pramādānalataptena manasā tad viceṣṭate / muhayante yena te bālāḥ prayānti narakaṃ punaḥ // dhs_6.31 // pramādonmāditaḥ sukhamevānubhavati pramādonmāditā devāstrividhā ye calātmakāḥ / viyogaduḥkhaṃ vismṛtya saṃyoge sukhakāṃkṣiṇaḥ // dhs_6.32 // patanāntameva jīvanam upasthite mahāduḥkhe patanānte hi jīvite / paścād vahanti virasaṃ patanāntaṃ sukhaṃ calam // dhs_6.33 // saṃyogo viprayogāntaḥ patanāntaḥ sukhaṃ sadā / jarāntaṃ yauvanaṃ sarva karmāntaḥ sarvadehinām // dhs_6.34 // saṃsāraḥ karmanāṭakasambaddhaḥ śubhāśubhena baddhā hi karmaṇā sarvadehinaḥ / naṭavannaṭayantyete gatyāṃ gatyāṃ pṛthak pṛthak // dhs_6.35 // karmanāṭakasambaddhaḥ saṃsāro bhramate sadā / na tatra viśvaseddhīmānanityā karmaṇāṃ gatiḥ // dhs_6.36 // pramādaḥ paramodoṣaḥ sarvapāpāni viṣavat pramādaḥ paribarjyatām / pramādena tu ye muktā (ste) tīrṇāsti bhavārṇavāt // dhs_6.37 // prapātapatito doṣī kadācidapi jīvati / na pramādaprapatitaḥ kadāpi sukhavān bhavet // dhs_6.38 // pramādaḥ paramo doṣaḥ kadācit sarvakarmasu / na rātrau na divā tasya śubhaṃ bhavati karhicit // dhs_6.39 // yat sukhaṃ laukikaṃ kiñcid yacca lokottaraṃ matam / naśyate tat pramādena tasmāt tat parivarjayet // dhs_6.40 // apramādo 'mṛtapadam apramādo 'mṛtapadaṃ pramādo mṛtyunaḥ padam / apramādena te devāḥ devānāṃ śreṣṭhatāṃ gatāḥ // dhs_6.41 // pramādamūlaḥ saṃsāraḥ apramādaśca (sad) gatiḥ / tasmād pramādavirataḥ sukhī bhavati sarvadā // dhs_6.42 // duḥkhād vibheti cet pramādaṃ parityajet icchate yatsukhaṃ nityaṃ yaśca duḥkhād vibheti (vai) / sa (hi) pramādād viramet pramādo viṣavannṛṇām // dhs_6.43 // pramādanidrāvihatā pramādaviṣamohitāḥ / prapātaṃ hi prapadyante janāḥ śukla kṛtātmakāḥ // dhs_6.44 // apramādaḥ paraṃ śreyaḥ apramādaḥ paraṃ śreyo na pramādaḥ kathañcanaḥ / apramādena sukhinaḥ pramādena (su)duḥkhitāḥ // dhs_6.45 // pramādamūḍhāḥ narakaṃ vrajanti pramādamūḍhā hi narā bhūyo madyena mohitā / dhik pramādavimūḍhāste caranti narakaṃ punaḥ // dhs_6.46 // pramādavāgurābaddhā viṣayārṇavasaṃsthitāḥ / tṛṣṇāviṣayasambaddho devaḥ krīḍatyanekaśaḥ // dhs_6.47 // jātamātrasya devasya tat kṣaṇaṃ kṣīyate sukham / na vindanti vivaśāḥ pramādāvṛttacetasaḥ // dhs_6.48 // pramādavaśaḥ kāmavaśago 'tṛpta eva tiṣṭhati pramādod bhrāntamanaso nityaṃ viṣayatatparāḥ / atṛptāḥ kāmabhogeṣu sukhena sukhitā hi ca // dhs_6.49 // kāmānalena sandagdhāḥ vipramādena mohitāḥ / na vindanti balaṃ sarva vināśāntaṃ hi jīvitam // dhs_6.50 // anekāni sahastrāṇi surāṇāṃ niyutāni ca / kāmānalena sandagdhāḥ pramādena vimohitāḥ // dhs_6.51 // pramādayutāḥ patanti hriyate puruṣaḥ sarvaḥ pramādena vimohitaḥ / sa paścād vyasane prāpte budhyate tasya tatphalam // dhs_6.52 // viṣavat prāṇahṛd dṛṣṭaḥ pramādastattvadarśibhiḥ / agnivad dahyate nityaṃ śastravacca nikṛntatiḥ // dhs_6.53 // mitravad dṛśyate pūrva paścād bhavati śatruvat / vahiśaḥ sarvadevānāṃ pramādaḥ sampravartate // dhs_6.54 // devāsuramanuṣyāṇāṃ nāgānāṃ ca viśeṣataḥ / pramādaḥ kāraṇaṃ dṛṣṭaṃ sarvānnarthān karoti saḥ // dhs_6.55 // yaḥ pramādahato nityaṃ nāsau kalyāṇamarhati / kalyāṇavarjitaḥ puruṣo narakānupakarṣati // dhs_6.56 // vividhā kṛtayastiryag pramādaparivañcitāḥ / maithune bhojane caiva yeṣāṃ buddhiḥ sadāratāḥ // dhs_6.57 // yadā sucaritaṃ karma cāntībhūtaṃ divaukasām / bhaviṣyati tadābhūyaḥ kva yāsyanti pramādinaḥ // dhs_6.58 // pramādavāriṇāṃ duḥṣṭāḥ karmavāyubhirāhatāḥ / patanti vṛkṣavad devā gatyāṃ gatyāṃ pṛthak pṛthak // dhs_6.59 // surāṇāmapi saṃvegajanitaḥ śoko jāyate śataśo na hutaścaiva divi jātā divaukasaḥ / na ca saṃvegajanito hṛdi śokaḥ prajāyate // dhs_6.60 // pramādakaluṣaṃ pītvā mohātpānaṃ divaukasaḥ / patanti narakaṃ tīvraṃ vahninā parivāritam // dhs_6.61 // sudurlabhasya mānuṣasya janmanaḥ sāphalyavaiphalye sulabdhaṃ mānuṣaṃ janma ye labdhvā apramādinaḥ / kurvanti sukṛtaṃ karma devalokopagāminaḥ // dhs_6.62 // durlabhaṃ mānuṣaṃ karma labdhvāpi ye pramādinaḥ / te pramādāt paribhrāntāḥ patanti narake narāḥ // dhs_6.63 // mṛtyusamaye pramādī tapatyeva pramādaratasattvo yaḥ kṛpayā parivartate / sa paścānmṛtyusamaye tapyate svenacetasā // dhs_6.64 // pramādasya dāhakatvam na tathā dahyate vahnirna ca śastraṃ vikṛntati / pañcendriyasamudbhūtaṃ pramādo dahyate tathā // dhs_6.65 // sukharūpaṃ tathā duḥkhaṃ mitrarūpaṃ tathā ripuḥ / pramādināṃ hi tannityaṃ tasmāttaṃ parivarjayet // dhs_6.66 // pramādatṛṣṇayā miśro rāgastadanuvardhakaḥ / trayaste ripavaḥ kruṣṭāḥ nāśayanti sukhaṃ nṛṇām // dhs_6.67 // ye pramādaratā nityaṃ na ca dharmaratā budhāḥ / te mṛtyusamaye prāpte yamadūtaiḥ parākṛtāḥ // dhs_6.68 // viṣavatpramādaṃ matvā tatparityāginaḥdhanyā pramādaṃ viṣavad ye tu parirakṣanti paṇḍitāḥ / te mṛtyusamaye prāpte bhavanti sukhabhāginaḥ // dhs_6.69 // pramādaḥ paramo mṛtyurapramādaḥ paraṃ sukham / tasmāt sukhārthināḥ nityaṃ mā pramāde matiṃ kṛthāḥ // dhs_6.70 // dhātvāyatana sammohaḥ śreyasāṃ vidhna dhātvāyatanasammohaḥ śreyasāṃ vighnakārakaḥ / sanyāsaḥ sarvakarmāṇāṃ pramādaḥ sampravartate // dhs_6.71 // doṣayantravilagnāya māyādvārasya dūtakaḥ / sammohasyāgraṇī pāpaḥ pramādaḥ sampravartate // dhs_6.72 // pramādaratāḥ mṛtyumukhaṃ prati gacchanti ye pramādaratā bālāste mṛtyorhastamāsthitāḥ / pramādasevakā ye tu te sarve nidhanaṃgatā // dhs_6.73 // pramādino devā api kṣīṇapuṇyāḥ bhavanti puṇyakṣayāya devānāṃ pramādena vihiṃsitāḥ / patanti sukhasaṃmūḍhāstrāṇaṃ teṣāṃ tadā kutaḥ // dhs_6.74 // saddharmācaraṇaṃ bhūtadayaiva eko dharmastathāśreyaḥ kṛpayā saṃyataḥ pṛthuḥ / kṣāntiścāpi sadā yuktā dayā bhūteṣu sarvadā // dhs_6.75 // balabhūtā bhavantyete mṛtyukāle mahābhaye / tasmāt pramādarahitaiḥ sevanīyāḥ prayatnataḥ // dhs_6.76 // vidyāvidhijñasyaiva prāṇinaḥ śāntirjāyate avidyāvartanaṃ śreyo vidyāyā rakṣaṇaṃ sadā / vidyāvidhijño yaḥ (satvaḥ) pramādastasya śāmyati / puruṣārtho niyato (hyatra) yat pramādasya varjanam // dhs_6.77 // apramādaratasyaiva puruṣārthasiddhirbhavati apramādaratasyaiva puruṣārthaḥ satāṃ mataḥ / pramādo bandhanaṃ prāyo muktistasyāpramādataḥ // dhs_6.78 // pramādasevanād bandhanam mokṣabandhanayoretallakṣaṇaṃ syāt satāṃ matam evaṃ matvā sadā devo yaḥ pramādena rakṣati / sa paścānmṛtyusamaye jñāsyate tasya tatphalam // dhs_6.79 // santoṣa eva nirvāṇasādhanam yathā yathā hi santoṣaḥ sevyate yatibhiḥ sadā / tathā tathā hi nirvāṇamanike tasya vartate // dhs_6.80 // virāgaḥ sarvakāmeṣu nirvāṇe ca pravartatām / nāsau mārasya viṣayaḥ kadācit sampravartate // dhs_6.81 // jñānenaiva duḥkhaprahāṇam narāṇāṃ paśya manaso nityaṃ vyāpārameva ca / udyogaśca sadājñānaṃ sa kathaṃ duḥkhameṣyati // dhs_6.82 // kaḥ bandhanamukto bhavati? atītabhayasampannaḥ pratyutpanne ca buddhimān / anāgatavidhijño yaḥ sa muktaḥ kleśabandhanāt // dhs_6.83 // apramādarato nityamaviśvāse ca kātaraḥ / saṃjñānasevī vimalo nirvāṇasyāntike sthitaḥ // dhs_6.84 // mahatsukhaṃ pramādena naśyati pramādenāpi naśyanti devāḥ prāpyamahatsukham / kiṃ punaryena vā mūḍhāḥ pramādavaśasevinaḥ // dhs_6.85 // mṛtaḥ sa naro bhavati yaḥ pramādavihāravān / jīvite ca pramatto 'yaṃ satataṃ jñānadhāraṇe // dhs_6.86 // pramādāpramādayorantaram apramādapramādābhyāmidamantaramiṣyate / mṛtyuṃ ca varjayed doṣaṃ pramādaṃ duḥkhamūlakam // dhs_6.87 // nityaṃ pramuditā devāḥ nityaṃ pramuditā vayam / pakṣiṇāṃ ca surāṇāṃ ca viśeṣo nopalabhyate // dhs_6.88 // na dharmācaraṇaṃ dṛṣṭaṃ mokṣacaryā na yātyasau / tathaiva yadi devānāṃ te gatāḥ pakṣibhiḥ samā // dhs_6.89 // ye pramādavinirmuktā ye ca dharmaratāḥ sadā / te devāḥ satpathā loke na pramādavihāriṇaḥ // dhs_6.90 // yadi krīḍāratā devāḥ pramādacaritāḥ sadā / devānāṃ ca khagānāṃ ca viśeṣo nopalabhyate // dhs_6.91 // dharmapatitaḥ jātyā na śobhate karmaṇāṃ tu viśeṣeṇa jātirdharmairviśiṣyate / na dharmapatitaḥ kaścid jātyā bhavati śobhanaḥ // dhs_6.92 // yena nindanti saṃsāramimaṃ sarvakṣayātmakam / te surāpisamā nityaṃ pakṣibhirmūḍhabuddhibhiḥ // dhs_6.93 // yeṣāmevasthitā buddhiramatā dharmagocare / te devāḥ sammattā loke na pramādavicāriṇaḥ // dhs_6.94 // ye janmahetuprabhavaṃ duḥkhaṃ budhyanti śobhanam / te devā na tu ye saktāḥ kāmeṣu hitakāriṣu // dhs_6.95 // viyujyamānā bahuśo bhṛtyasvajanabāndhavaiḥ / ye nodvijanti saṃsāre te devāḥ pakṣibhiḥ samāḥ // dhs_6.96 // madyapānādhikaḥ pramādaḥ madyapānādhiko dṛṣṭaḥ pramādastattvadarśibhiḥ / jīryate madyapānaṃ hi pramādo naiva jīryate // dhs_6.97 // pramādamatto gatipañcake bhramate pramādopahatoloko bhramate gatipañcake / tasmāt pramādamatto hi sarvopāyairviśiṣyate // dhs_6.98 // pramādaḥ madyādapi hīnataraḥ ekāhaṃ paramaṃ madyaṃ pramādayati dehinaḥ / pramādaḥ kalpakoṭibhirbhramato 'pi na jīryate // dhs_6.99 // ye pramādairvirahitāste gatāḥ padamavyayam / ye tu pramādavaśagāste bhavanti khagā narāḥ // dhs_6.100 // hitārthinā manuṣyeṇa pramādovarjya eva hi / yasmāt pramādavaśagāḥ kleśā buddhena deśitāḥ // dhs_6.101 // devānāṃ kṛte 'pi pramādo heya eva khagā yadi pramādena kurvanti laghucetasaḥ / kasmāddevāḥ pramādaṃ(taṃ) na jahaṃti viśeṣataḥ // dhs_6.102 // yastu dūrāt pramādena bhayaṃ nāvaiti durmatiḥ / so 'vaśyaṃ vyasane prāpte paścāttāpena dahyate // dhs_6.103 // patanaṃ devalokāt te dānai rakṣanti dāruṇam / tad vicintya pramādaste na saṃsevyaḥ kathañcana // dhs_6.104 // ye pramādaratā nityaṃ na te saukhyasya bhāginaḥ / pramādo duḥkhamūlaśca mūlamekaṃ sudāruṇam // dhs_6.105 // padmakoṭisahastrāṇi niyutānyarbudāni ca / asaṃkhyāni ca devānāṃ pramādena vitanvitāḥ // dhs_6.106 // apramādaḥ paraṃ mitraṃ pramādaśca śatruḥ apramādaḥ paraṃ(mitraṃ) nityaṃ hitakaraṃ nṛṇām / pramādastu paraṃ śatrustasyanmitraparo bhavet // dhs_6.107 // śubhasyāntakaro hayeṣa viṣavad dāruṇaṃ param / durgatīnāṃ paraṃ mārgaḥ pramāda iti kathyate // dhs_6.108 // pramādena pramattā ye viṣayaiścāpi rañjitāḥ / narāste mūḍhamanaso nityaṃ duḥkhasya bhoginaḥ // dhs_6.109 // jñānaśūnyāḥ bhayaduḥkhamavigaṇya paśubhiḥ samāḥ bhavanti yeṣāṃ bhayaṃ na duḥkhaṃ (ca) na ca jñānāvalokanam / paśubhiste samāviṣṭā na purā sukhakāṃkṣiṇaḥ // dhs_6.110 // āhāramaithunaratiḥ paśūnāṃ hṛdi vartate / sā ratiryadi devānāṃ te gatāḥ paśubhiḥ samāḥ // dhs_6.111 // pramādaḥ mṛtyoḥ paryāya eva krīḍantyatiśayaṃ hyete mṛtyorgamye puraḥsthitā / samprāpte mṛtyusamaye phalaṃ dāsyanti (dāruṇam) // dhs_6.112 // viṣavat pariheyo('yaṃ) sarvairapi (suduḥsahaḥ) / mṛtyoḥ paryāyanāmaiṣa pramādo hṛdi dehinām // dhs_6.113 // pramādena hatān pūrvaṃ paścānmṛtyuḥ pramardati / dharmajīvitasaukhyānāṃ tamekāṃśaṃ prakathyate // dhs_6.114 // apramāda eva svargamārgaḥ apramāda iti khyātaḥ svargamārga pradeśakaḥ / arthānathau samāvetau paścānmokṣastathaiva (ca) // dhs_6.115 // apramādaḥ guṇaḥ pramāda eva doṣaḥ apramādaḥ pramādaśca guṇadoṣasamāvibhau / tatraiva mūḍhamanaso vijānanti ca dehinaḥ // dhs_6.116 // śatruṇā saha rakṣanti jñāne pariharanti ca / pramādaviṣavṛkṣasya śākhāstistraḥ pratiṣṭhitāḥ // dhs_6.117 // jarā vyādhiśca mṛtyuñca nityaṃ tasyoparisthitāḥ / jarādayo na bādhyante puruṣaṃ satkriyānvitam // dhs_6.118 // apramādī sadā bhayanirmuktaḥ san sukhītiṣṭhati saṃsāre tiṣṭhate dhīmānapramādarataḥ sadā / nikṛntanti sadā doṣā na pramādaṃ pariṣvajet // dhs_6.119 // sadā bhayavinirmuktaḥ sukhaṃ prāpnotyanuttamam / (a) pramādācca yat saukhyaṃ śāśvataṃ sa bhayaṃ hi tat // dhs_6.120 // yattu tasmād vinirmuktaṃ tat saukhyaṃ dhruvamacyutam / śataśo manujā (hayatra) pramādena vimohitāḥ // dhs_6.121 // tathāpi nāma vaśagāste pramāde pratiṣṭhitāḥ / catvāro hi viparyāsāḥ pramādasyoparisthitāḥ // dhs_6.122 // pramādavirahāttepi naśyanti lokaśatravaḥ / yadanekavikalpo 'yamanekabhayasaṅkaṭaḥ // dhs_6.123 // pramādarahitāḥ devāḥ santo 'cyutaṃ sukhamaśnute saṃsāro bhramate duḥkhe tat pramādasya ceṣṭitam / ekaḥ pramādavirahāt prāpyate sukhamacyutam // dhs_6.124 // pramādena vinaśyanti sarvadharmā hatāstravāḥ / devānāṃ ca pramādo 'yamuparyupari vartate // dhs_6.125 // kathaṃ pramādasammūḍhāḥ devā yāsyanti nirvṛtim / tade(ta)t saumyamanasā cintayitvā vikalpayet // dhs_6.126 // tathā me hita māstheyaṃ yathā yat syāt (sukhāvaham) / ye devā yacca tatsaukhyaṃ paśyan yadapikiñcana // dhs_6.127 // saṃskṛtasyaiva dhruvapadaprāptirbhavati tat sarva (hi) dhruvaṃ gatvā saṃskṛtasyaiṣa sambhavaḥ / avaśyaṃ te vinaśyanti ye bhāvāḥ saṃskṛtāścalāḥ // dhs_6.128 // pramādavaśād devā api duḥkhabhāginaḥ bhavanti pramādaniratā (devā)nityaṃ duḥkhasya bhāginaḥ / pramādāpahatajano yasteṣāṃ kurute matiḥ // dhs_6.129 // saṃviyoge samutpanne duḥkhena paritapyate / viṣayeṣu sakāmeṣu tṛṣṇāvanagateṣu ca // dhs_6.130 // tena te vañcitā devāḥ pramādavaśavartinaḥ / mūlametadanarthānāṃ yatpramādānusevanam // dhs_6.131 // pramādavarjanaṃ kṣemakaram tasyaitad varjanaṃ dhanyaṃ sarvakṣemakaraṃ mahat / satvā naivāpannasukhā duḥkhaiścāpi samanvitāḥ // dhs_6.132 // tathā buddhiranuṣṭheyā yathā matsyā jalānugāḥ / svarge pramādavaśagā strīvidheyāśca te surāḥ // dhs_6.133 // pramādino duḥkhabhāgino bhavanti te strīvahnivinirdagdhā nityaṃ duḥkhasya bhāginaḥ / tasmāt prayatnaśo devairaṅganā parivarjanam // dhs_6.134 // karttavyaṃ kāmalolasya manasā dhṛtivardhanam / kāryākāryevimūḍhasya dharmādharme tathaiva ca // dhs_6.135 // puruṣasyātmabhaṅgasya nirvāṇaṃ dūrameva tat / gurutābhāvatattvajño nipuṇo dharmagocaraḥ // dhs_6.136 // dharmiṇa eva sukhamāpnuvanti dharmākāṃkṣī phalākāṃkṣī tādṛśaṃ labhate sukham / nidhautamaghakalmāṣāḥ nityaṃ dharmānuvartinaḥ // dhs_6.137 // pramādavimohitā eva duḥkhamāpnuvanti sukhinaste sadā dṛṣṭā na pramādavihāriṇaḥ / pramādāpahataḥ pūrva pramādena vimohitaḥ // dhs_6.138 // madyena devo 'pi pramādameti devo vā puruṣaścāpi na sukhasyāntike hi saḥ / mṛtaḥ sa puruṣo nityaṃ yo madyena pramādyati // dhs_6.139 // madyadoṣādhṛtāḥ sarve bhavanti narake narāḥ / asaṃsargacaro doṣo madyamityabhidhīyate // dhs_6.140 // madyena mohitā nityaṃ devāḥ narakagāminaḥ / asambhūteṣu rakṣante na sambhūte kathañcanaḥ // dhs_6.141 // madātsvākāramalinā devāḥ kāmairvimohitāḥ / kāmena mohitā devā madyenāpi tathaiva ca // dhs_6.142 // pramādī tattvaṃ na paśyati na tattvamatra paśyanti jātyandhā iva satpatham / pramādākulitaṃ cittaṃ na tattvamanupaśyati // dhs_6.143 // pramādaścāgnivattasmāt parivarjyaḥ samantataḥ / pramādena vinaśyanti kuśalā dharmayonayaḥ // dhs_6.144 // pramādaviṣasevanaṃ nāśāyaiva jāyate mārga ca viṣasaṃspṛṣṭaṃ sarvathā naiva paśyati / daśadharmā vinaśyanti pramādaviṣasevinām // dhs_6.145 // dhyānāni caiva catvāri praṇaśyanti pramādinaḥ / apramādaṃ praśaṃsanti buddhāḥ kāmavivarjitāḥ // dhs_6.146 // apramattā jarāmuktā bhavanti pramādañca jugupsanti jarāmaraṇapañjaram / apramattā jarāmuktā pramattā duḥkhabhoginaḥ // dhs_6.147 // pramāda eva bandhanam / pramādo bandhanaṃ hayetad duḥkhitaṃ mandabuddhinām / apramādena kuśalā devānāṃ samitiṅgatāḥ // dhs_6.148 // tasmāt te patitā bhūyo ye pramādānusevinaḥ / pramattapuruṣaḥ sarva saṃsārānnaiva mucyate // dhs_6.149 // pramādapāśapāśena yena baddhā hi dehinaḥ / akārya kāryasadṛśaṃ kārya kurvanti sarvadā // dhs_6.150 // apramādinaḥ kalyāṇaparamparāmāpnuvanti apramādānnaraḥ sarva viparītaṃ (hi) paśyati / na laukikeṣu kāryeṣu kuto na śraiyaseṣu ca // dhs_6.151 // pramādaṃ na praśaṃsanti paṇḍitā buddhipāragāḥ / yathā śubhaṃ parikṣīṇaṃ bhaviṣyati divaukasām // dhs_6.152 // pramādaphalaṃ hānikaram tadā pramādasya phalaṃ jñāsyanti kaṭukaṃ hi tat / kāmasaṃsaktamanasāṃ tasyānte sukhasevinām // dhs_6.153 // bhaviṣyati sukhaṃ tasmād vinipātodayo mahān / viṣayābhimukhepsūnāṃ nityamāśāgatātmanām // dhs_6.154 // strīdarśanasumattānāṃ vinipāto bhaviṣyati / (nityaṃ kāmān) niṣevante pramādarāgasevinaḥ // dhs_6.155 // tāḥ sarvā mṛtyusamaye parityakṣyanti yoṣitaḥ / cyavamānaṃ suraṃ sarve na kaścidanugacchati // dhs_6.156 // mokṣābhilāṣiṇaḥ duṣkṛtaṃ tyajanti karmaṇā pṛṣṭhataḥ sarva gacchantamanuyāti ca / yuktaṃ ca (hi) sadā sevyaṃ varjanīyaṃ ca duṣkṛtam // dhs_6.157 // pramādaṃ ca madaṃ jahayāt pramāda (vi)rato bhavet / pramādo bhavamūlo 'yaṃ pramādastu na śāntaye // dhs_6.158 // pramādāpramādau vicintya dhīraḥ sukhamedhate apramādapramādābhyāmidamuktaṃ svalakṣaṇam / tad vicintya sadā dhīraḥ sukhaṃ sucaritaṃ caret // dhs_6.159 // dharmacārī kadāpi duḥkhaṃ nāpnoti na dharmacārī puruṣaḥ kadācid duḥkhamṛcchaiti / saṃsarantyatha saṃsāre prāṇinaḥ svena karmaṇā // dhs_6.160 // pramādo vinipātāya kimarthamihaloko 'yaṃ pramādena vihanyate / pramādaḥ śreyasāṃ nāśaḥ pramādo bandhanaṃ param // dhs_6.161 // pramādo vinipātāya pramādo narakāya ca / duḥkhasya heturevaikaḥ pramādaḥ parikīrtitaḥ // dhs_6.162 // apramādarato nirvāṇamadhigacchati tasmāt sukhārthī puruṣaḥ pramādaṃ parivarjayet / yaiḥ pramādaḥ parityaktaḥ prāptaṃ taiḥ padamacyutam // dhs_6.163 // apramādarato yo hi nirvāṇasyaiva so 'ntike / apramādapadaṃ hayetannirvāṇasyāgrataḥ padam // dhs_6.164 // pramattaḥ sadaiva duḥkhito bhavati pramādo vinipātāya hetureṣaḥ prakīrtitaḥ / pramattaḥ puruṣaḥ sarvaḥ sonmāda iva lakṣyate // dhs_6.165 // laghutvaṃ yāti loke 'smin pratyavāyeṣu pacyate / pramattaḥ puruṣaḥ śakto viparīteṣu vartate // dhs_6.166 // hetau karmavipāke ca mṛtyūtpattau tathaiva ca / pramādāgniśca yaṃ tīkṣṇo narakānupakarṣati / tasmānnarakamokṣārtha pramādaṃ vinivarjayet // dhs_6.167 // ye pramādaṃ vinirjitya nityaṃ jñānaratā narāḥ / te kleśabandhanaṃ chitvā padaṃ yātāḥ sukhodayam // dhs_6.168 // karmasūtrairnibaddhāśca cittadolāṃ samāśritāḥ / bhramanti vibhave sattvā mā pramādeṣu rakṣathaḥ // dhs_6.169 // sukhī bhavati duḥkhī vai duḥkhitaścāpi sukhitaḥ / bhartāpi tṛpto bhavati mā pramādeṣu rakṣathaḥ // dhs_6.170 // mātā pitā vā bhavati bhāryā mātṛtvameva ca / parivarto mahāneṣu mā pramādeṣu rakṣathaḥ // dhs_6.171 // pramādājjāyate rāgo rāgād dveṣaḥ prapadyate / sa doṣapathamāpanno narakānupadhāvati // dhs_6.172 // prajñāruḍhaḥ pramādaśūnyaḥ san śivaṃ panthānamāpnoti prajñāprāsādamāroha yogakṣemamanuttamam / eṣa panthāḥ śivaḥ śreṣṭho yaḥ pramādavivarjitaḥ / tena mārgeṇa satataṃ nirvāṇaṃ yānti paṇḍitāḥ // dhs_6.173 // virodho mārgasampattau cittasantānadūṣakaḥ / āchettā dharmasetūnāṃ pramādaḥ parikīrtitaḥ // dhs_6.174 // pramādopahatāḥ nāśaṃ yānti smṛti sandūṣakaṃ dṛṣṭaṃ mokṣāya vṛttināśakaḥ / durgatīnāṃ paraṃ netā pramādaḥ sampravartate // dhs_6.175 // aneka puruṣaḥ kṣipto nātmano vindate hitam / nāvācyaṃ na ca kāryāṇāṃ vindate 'mṛtakopamaḥ // dhs_6.176 // ta ete paśubhistulyā devavigrahadhāriṇaḥ / pramādopahatā mūḍhā nṛtyanti ca hasanti ca // dhs_6.177 // utpannāvicyutāḥ mārgāt kṣāntiṃ ye nāśayanti ca / nṛbhavārṇavabhūtā ye te pramādānudhāvinaḥ // dhs_6.178 // janakaḥ sarvadoṣāṇāṃ bandhanaṃ pāpakarmaṇām / pramoṣaḥ sarvadharmāṇāṃ pramādāriḥ pravartate // dhs_6.179 // sarveṣāṃ śubhakarmāṇāṃ pramādaḥ śatrureva nādhyātmikāni karmāṇi na bāhayāni kathañcana / pramādopahato janturjānīte naṣṭamāsanaḥ // dhs_6.180 // krīḍāyāṃ vyagramanaso nṛtyagāndharvalālasāḥ / atṛṣṇārviṣayairdivyairnakṣyanti vibudhālayāḥ // dhs_6.181 // bhayasthāne hasantyete pramādena vimohitāḥ / mārgāmārga na vindanti jātyandhena surāḥ samāḥ // dhs_6.182 // kāmadhātāveva pramattāḥ bhramanti kāmadhātau bhramanyete cakravadgati pañcake / dhyānebhyo yaddhi patanaṃ tat pramādasya ceṣṭitam // dhs_6.183 // pramādaceṣṭitaṃ karmapatanāya jāyate ārūpyebhyaśca yatsthānaṃ caturthaṃ prāpyalaukikāt / bhramanti bhramadolāyāṃ tat pramādasya ceṣṭitam // dhs_6.184 // pramādabandhanairbaddhaṃ tṛṣṇāpāśaiśca yantritam / traidhātukamidaṃ kṛtsnaṃ na ca buddhayantya cetasaḥ // dhs_6.185 // yat prayānti dharmasthānaṃ tṛṣṇābhayadarśitāḥ / na bhūyaḥ khedamāyāti tat pramādasya ceṣṭitam // dhs_6.186 // pramādavaśāt duḥkhamevāpnoti janaḥ priyaviśleṣajaṃ nṛṇāṃ yadduḥkhaṃ hṛdi jāyate / sevanād yat pramādasya kathayanti tathāgatā // dhs_6.187 // anarthā hi trayo loke yairidaṃ naśyate jagat / vyādhirjarā ca mṛtyuśca pramādālasya sambhavāḥ // dhs_6.188 // prarohanti yathā bhūmau savauṣadhitṛṇādayaḥ / tathā pramādināṃ kleṣāḥ pravartante pṛthagvidhāḥ // dhs_6.189 // pramādasya viṣāṅkuraḥ strīśleṣo madyapānaṃ ca krīḍā ca viṣayaiḥ saha / cāpalyamayakausīdyaṃ pramādasya viṣāṅkuraḥ // dhs_6.190 // pramādāpramādayorlakṣaṇam pramādaḥ paramaṃ duḥkhapramādaḥ paraṃ sukham / samāsāllakṣaṇaṃ proktamapramādapramādayoḥ // dhs_6.191 // ataḥ pramādo na sevyaḥ tasmāt pramādo na nareṇa sevyaḥ, sa durgatīnāṃ prathamāgrameva / vihāya taṃ duḥkhasahastrayoniṃ, prayānti buddhā bhavapāragrayam // dhs_6.192 // // iti apramādavargaḥ ṣaṣṭhaḥ // (7) kāmajugupsāvargaḥ kāmasya narakahetutvam na kāmeṣu ratiṃ kuryāt kāmāḥ paramavañcakāḥ / saṃsārabandhanā ghorāḥ sarve narakahetavaḥ // dhs_7.1 // yaḥ saṃrakṣati kāmeṣu tasya duḥkhamanantakam / na kāmoragadaṣṭasya sukhamasti kathañcana // dhs_7.2 // rāgādivaśagānāṃ ceṣṭitam varaṃ niśitadhāreṇa kṣureṇa svayamātmanaḥ / saṃkṣoditā bhavejjihvā na coktaṃ kāmagaṃva(caḥ) // dhs_7.3 // rāgeṇa vañcitāḥ sattvā dveṣeṇa paripīḍitāḥ / mohasya vaśamāpannā bhāṣante 'madhuraṃ vacaḥ // dhs_7.4 // rāgavaśagaḥ sadā duḥkhatamamanubhavati alparāgānniruddho yaḥ kurute duṣkṛtaṃ bahu / sa rāgavaśago mūḍho duḥkhād duḥkhamavāpnuyāt // dhs_7.5 // kāmapariṇatimāha atṛptirasmāt kāmāste na sukhā nāpi śāśvatāḥ / pariṇāme mahātīvrāstasmāt tān parivarjayet // dhs_7.6 // rāgābhibhūtāḥ puruṣā narakālayavartinaḥ / na rāgavaśagā ye tu na teṣāṃ narakād bhayam // dhs_7.7 // kāmaviṣaṃ parityājyam caṇḍācaṇḍisamutthāśca caṇḍāśca pariṇāmataḥ / kāmā viṣāgnipratimāḥ parivarjyāḥ prayatnataḥ // dhs_7.8 // parivarjitakāmasya nityaṃ mokṣaratasya ca / naśyantyakuśalā dharmāstamaḥ sūryodaye tathā // dhs_7.9 // kāmānalaḥ narake pātayati indriyāṇīndriyārthajño mohayitvā pṛthagvidhāḥ / narake pātayantyete kāmāḥ bālamanoharāḥ // dhs_7.10 // rāgāgneḥ mahimā pañcendriyaprasaktasya viṣayaiḥ pañcabhistathā / muhūrtamapi rāgāgnirviṣayairnaiva tṛpyati // dhs_7.11 // saṃśleṣājjāyate vahnirviśleṣānnaiva jāyate / saṃśleṣādapi viśleṣo (rāgā) gnirjīryate nṛṇām // dhs_7.12 // dūrānna dāhako vahnirviṣayastasya nāsti saḥ / dūrāntikasamo ghoro rāgāgniratidāhakaḥ // dhs_7.13 // saṅkalpakāṣṭhaprabhavaḥ spṛhākuṭilavegavān / tṛṣṇā ghṛtaprasakto 'yaṃ rāgāgnirapi dāhakaḥ // dhs_7.14 // dagdhvā śarīrametaddhi jvalanaḥ sampraśāmyate / nāmarūpavinirmukto rāgāgnirnaiva śāmyate // dhs_7.15 // udvejayati bhūtāni vahniḥ paramadāhakaḥ / rāgāgniratitīkṣṇo 'pi nodvegaṃ kurute nṛṇām // dhs_7.16 // pañcendriyasamuttho 'yaṃ viṣayaiḥ pañcabhirvṛtaḥ / tṛṣṇāsamīraṇabalād rāgāgni(rdahati) prajāḥ // dhs_7.17 // vitarkāraṇisambhūto viṣayaiḥ parivardhitaḥ / kāṣṭhavad dahyate tena na ca dṛśyo janasya saḥ // dhs_7.18 // yathā yathā hi prabalo rāgāgnistapyate mahān / tathā tathā (ca) rāgāndhaiḥ svasukhaṃ parisevyate // dhs_7.19 // agniḥ prakāśako bhavati rāgāgnistamasāvṛtaḥ / tasmācchiśiravad dhīmān rāgāgniṃ parivarjayet // dhs_7.20 // viṣayapariṇāmamāha viṣayābhirato janturna sukhī syāt kathañcana / viṣayāḥ viṣayairdaṣṭāḥ pariṇāme ca dāruṇāḥ // dhs_7.21 // nādye nānte na madhye ca nāsmiṃlloke na cāpare / sukhadā viṣayā kāmaṃ bhavantīha kathañcana // dhs_7.22 // bāliśasya hi sarvasya tṛṣṇākrīḍanasaṃbhavaiḥ / na tṛpto viṣayairagnirjvalanasya yathendhanaiḥ // dhs_7.23 // atṛptoḥ viṣayaiḥ sarvo jano 'yaṃ parivañcitaḥ / mṛtyunābhyāsanirata etairdoṣairvidahyate // dhs_7.24 // kāmamohāndhānāṃ sthitimāha sukhānāṃ kāmacārāṇāṃ mohasya khalu ceṣṭitam / tadeva yadi devānāṃ khagaiḥ syuste samāḥ surāḥ // dhs_7.25 // kalpānteṣvabhisantaptaḥ śasyate saritāṃ patiḥ / na dṛṣṭistṛpyate rūpaiḥ kalpakoṭiśatairapi // dhs_7.26 // syāt samudrasya caryāptiḥ salilairvaśagādibhiḥ / na tu dṛṣṭiḥ samudrasya rūpārthaistṛptirasti hi // dhs_7.27 // avitṛptasya kāmebhyaḥ kiṃ sukhaṃ parikalpyate / tṛptiryāsti vitṛṣṇasya gataśokasya dehinaḥ // dhs_7.28 // mādyante bahumohāndhā na ca buddhayanti bāliśāḥ / mandena kṣaṇikā yadvat malayendhanapādapāḥ // dhs_7.29 // kāmā asārāḥ vañcakāśca bhavanti svapnapramoṣadharmāṇo gandharvanagaropamāḥ / riktāstucchā asārāśca kāmāḥ paramavañcakāḥ // dhs_7.30 // (kā) mā mohena (ca) samāḥ kiṃ pākasadṛśopamāḥ / kāmā lokahitakarā vahnivat parikīrtitāḥ // dhs_7.31 // kāmasyādīnavaṃ jñātvā yena tatphalamohitāḥ / tena taddarśakāḥ prītā gatakāṃkṣasya (dehinaḥ) // dhs_7.32 // (a)nyathā cintyamānānāṃ yathā prāptā punastathā / sarvataḥ pāpakartāraḥ kāmā loke viṣopamāḥ // dhs_7.33 // kāmairatṛptamanasaste te devāścyutāḥ punaḥ / patanti narake mūḍhāḥ kāmena parivañcitāḥ // dhs_7.34 // nārīṃ nindayati nadītaraṅgacapalā vidyullekhasamāśca te / mīnāvartabalā nāryaḥ kāmalokaviṣāspadāḥ // dhs_7.35 // vicintitā vivardhante varddhitā vahnisannibhāḥ / ādau cānte tathā kāmāstasmāt kāmān vivarjayet // dhs_7.36 // kāmasevanaphalam yathā yathā hi sevyante vivardhante tathā tathā / vahnijvālāsamāsṛṣṭāḥ kāmāḥ kaṭuvipākinaḥ // dhs_7.37 // kāmavarjanaphalam āha evaṃ doṣaṃ sadā jñātvā dhīraḥ kāmān vivarjayet / parivartitakāmasya sukhaṃ bhavati naiṣṭhikam // dhs_7.38 // kāmāgniḥ devānnapi pātayati asaṅkhyāni sahasrāṇi devānāṃ niyutāni ca / patanti kāmadahanaṃ narakaṃ vahnibhairavam // dhs_7.39 // yathāgniviṣaśastrāṇi varjayanti sukhārthinaḥ / tathā kāmāḥ sadā varjyā hetavo narakasya te // dhs_7.40 // na dṛṣṭo na śrutaḥ kaścid yaḥ kāmavaśagaḥ pumān / na kāmairvipralabdhaḥ syānna ca duḥkhena pīḍitaḥ // dhs_7.41 // tasmādalamalaṃ kāmairmā caiteṣu manaḥ kṛthāḥ / sarve sarvāsvavasthāsu kāmā vahniviṣopamāḥ // dhs_7.42 // anādirmati saṃsāre śatravaścittasambhavāḥ / ahantvāttu bhavet prītirna sā kāmaiḥ kathañcana // dhs_7.43 // sakalmaṣā kaṭuphalā duḥkhāt kāmodbhavā ratiḥ / yā tu kāmavinirmuktā sā ratiḥ pari(bhāṣitā) // dhs_7.44 // yoginaḥ paramā gatiḥ tāṃ samāśritya gacchanti yoginaḥ paramāṃ gatim / na tu kāmakṛtā prītirnayate padamacyutam // dhs_7.45 // kāmajaratiṃ nindati āpātamadhurā ramyā vipāke jvalanopamā / ratirbhavati kāmāgnijanyā narakagāminī // dhs_7.46 // āpātaramyā madhurā madhye ramyā ca sarvadā / śāntamante ca vimalaṃ nayate padamacyutam // dhs_7.47 // ādyantamadhyakalyāṇī nityaṃ māteva śobhanā / tāṃ vyudasya kathaṃ bālā rakṣante (kāmajāṃ ratim) // dhs_7.48 // kāmakṛtā ratiḥ nirataṃ tapati madhyādinidhane duḥkhā nityaṃ doṣādibhirvṛtā / kathaṃ sā sevyate bālairyā na dṛṣṭā sukhāvahā // dhs_7.49 // viṣamañjarivad ramyā sparśe jvalanasambhavā / tathā kāmakṛtā prītiḥ pariṇāme viṣopamā // dhs_7.50 // hūyamāno yathā vahnirjvalanena praśāmyati / dāhena ca prarohaḥ syāt tadvat kāmakṛtā ratiḥ // dhs_7.51 // pataṅgaḥ paśyati hyagni dāhadoṣaṃ na paśyati / tathā kāmakṛtāṃ prītiṃ paśyantyakṛtabuddhayaḥ // dhs_7.52 // yastu rāgakṛto dāhaḥ pacyate kāmināṃ sadā / pataṅgasadṛśaṃ dāhaṃ sarvathā nai(va) paśyati // dhs_7.53 // kāmapramādāt patanaṃ dhruvameva tasmāt kāma(viṣaṃ) tyaktvā nityaṃ jīvatha he surāḥ / bhavantu mā vṛthā janmapramādena prapātanam // dhs_7.54 // saṃkṣīṇaśubhakarmāṇo nityaṃ kāmairvimohitāḥ / taṃ hitvā narakaṃ yānti kāmamohena vañcitāḥ // dhs_7.55 // kāmamohitaḥ viṣavṛkṣamayaṃ puṣpaṃ pibati viṣavṛkṣamayaṃ puṣpaṃ pīyate bhramarairyathā / tathā viṣātmakamidaṃ sukhaṃ bhuṅkte hi mohitaḥ // dhs_7.56 // jīveyuḥ pāmarāḥ kecit viṣaṃ pītvāpi durbhagāḥ / na kāmaviṣapītasya jīvitaṃ durlabhaṃ bhavet // dhs_7.57 // yathā hi narake vahnirjvalayatya vicāriṇam / tathā kāmamayo vahnirdahatīha divaukasaḥ // dhs_7.58 // kāmāgniḥ hiṃsaka eva śrutipāśamayo vahniḥ pretāneṣa dahatyati / dahane hiṃsako vahnirnṛṇāṃ paryeṣaṇātmakaḥ // dhs_7.59 // evamagnisamaṃ tāvat parihārya samantataḥ / sarvalokamaśeṣeṇa dahyate kāmamohitaḥ // dhs_7.60 // viṣayāsaktaṃ manaḥ vyasane pātayati viṣayeṣu sadācittaṃ dhāvantaṃ cañcalaṃ mahat / na tyājyaṃ vyasane mūḍha yad paśyasi bhaviṣyati // dhs_7.61 // kāmeṣu rakṣa te cittaṃ vyasanenāvabudhyate / vyasanaughe samutpanne tat paścāt paritapyate // dhs_7.62 // kāmamohitāḥ mahadbhayamapi na paśyanti vṛthā kāmamadairmattā devāḥ prakṛtidurbalāḥ / bhramanti bhramitāḥ kāmairna paśyanti mahad bhayam // dhs_7.63 // viśvasanti hi ye devāḥ kāmeṣvahitakāriṣu / vyatirekeṣu te paścāt pratibudhyantyamedhasaḥ // dhs_7.64 // kāmāḥ paramavañcakā bhavanti na ca paśyanti (vi)budhāścittena parivañcitāḥ / kṣaṇikā madhurā jātāḥ kāmāḥ paramavañcakāḥ // dhs_7.65 // kāma prati na viśvaset śataśaśca sahastraiśca koṭiśaḥ padmaśastathā / labdhā naṣṭā punaḥ kāmā na teṣāṃ viścaset pumān // dhs_7.66 // kāmairmohitaḥ pataṅgasamo narakāgninā dahyate viṣayād bandhanaṃ tīvraṃ sarve narakahetavaḥ / tasmādatyantatastyaktvā śreyase kriyatāṃ manaḥ // dhs_7.67 // rāgeṇa rañjitāḥ pūrvaṃ dveṣeṇa ca tiraskṛtāḥ / mohena mohitāścaiva te 'śrutākṛtakāriṇaḥ // dhs_7.68 // kāmārthaireṣyate bālaḥ punaḥ kāmairvimohitaḥ / sa pataṅgasamo mūḍhaḥ dahyate narakāgninā // dhs_7.69 // kāmavaśagāḥ suralokādapi patanti avaśyambhāvi patanaṃ suralokāt samantataḥ / na jñātvā kāmavaśago syādiha kathañcana // dhs_7.70 // kāmena vañcitāḥ sattvāḥ kāmena ca vimohitāḥ / kāmapāśāpakṛṣṭāste patanti narake sadā // dhs_7.71 // kāmaṃ tyaktva svahite manaḥ karttavyam tadetad vyasanaṃ sattvāḥ svahite kriyatāṃ manaḥ / manasāpi svadāntena nānutapyanti dehinaḥ // dhs_7.72 // manoviṣeṇa ye daṣṭāḥ kāmavegena sarvadā / te mūḍhā mṛtyuvaśagāḥ kāmānalahatā narāḥ // dhs_7.73 // na tṛptirasti kāmānāṃ tṛṣṇayā hitakāriṇām / tṛṣṇāpi tṛptijanikā mano naiva hi tṛpyati // dhs_7.74 // jñānadīpenaijendriyāṇāṃ viṣayebhyastṛptirjāyate na jātu viṣayaistṛptirindriyāṇāṃ bhaviṣyati / yadi na jñānadīpena kṣapayiṣyanti (te narāḥ) // dhs_7.75 // nārīsevanena nāśaḥ suniścitaḥ yoṣitaḥ sevyamānā hi vitarkaśatamālikāḥ / pravardhati yathā vahnirvāyunā samudīritaḥ // dhs_7.76 // kāmāgnidīptāḥ kadāpi śāntiṃ nāpnuvanti taṃ matvā vegarabhasā nityaṃ kāmo 'gnidīpitaḥ / kāmān hāpayati jñānī buddhatattvavicintakaḥ // dhs_7.77 // ye nityaṃ bhrāntamanaso nityaṃ viṣayatatparāḥ / ramante vibudhāḥ sarve tat sarvaṃ mohaceṣṭitam // dhs_7.78 // sevyamāno hi vibudhairviṣayāgnirvivardhate / pāśenānena saṃyukto vahnirvāyusamīritaḥ // dhs_7.79 // rāgavivaśā amarā api patanti amarāḥ rāgavivaśā nityaṃ viṣayatatparāḥ / devalokāt patantyete moharāgeṇa vañcitāḥ // dhs_7.80 // ramante viṣayairete tatra tallīnamānasāḥ / na ca vindanti yad duḥkhaṃ viprayogo bhaviṣyati // dhs_7.81 // viyogajaṃ duḥkhaṃ kaṣṭapradameva yadetat sukhamevādau divyaṃ pañcaguṇānvitam / viyogajasya duḥkhasya kalāṃ nārhatiṣoḍaśīm // dhs_7.82 // kāmānāṃ tadvighāto hi janenaivopayujyate / satṛṣṇasya tathā tṛptiḥ kāmebhyo naiva jāyate // dhs_7.83 // kāmānusevinaḥ duḥkhaṃ kadāpi śāntiṃ nādhigacchati anapekṣitacittasya nityaṃ kāmānusevinaḥ / dīrgharātrānuśayikaṃ duḥkhaṃ naiva praśāmyate // dhs_7.84 // tvaritaṃ rakṣyate mūḍho vyasanenaiva budhyate / paścāttu vyasane prāpte jānīte yasya tat phalam // dhs_7.85 // āsvādabhadrakā hyete kāmāḥ paramadāruṇāḥ / dūtakān narakasyaitān carantyahitakāriṇaḥ // dhs_7.86 // viṣayāgnidagdhāḥ narakaṃ yānti yasteṣāṃ viśvaset martyo jñānacakṣurvigarhitaḥ / viṣayāgnirabhratulyaḥ sa yāti narakaṃ naraḥ // dhs_7.87 // alpāsvādālpahṛdayā nityaṃ puruṣavañcakāḥ / gandharvanagaraprakhyāḥ kāmā āsvādabhadrakāḥ // dhs_7.88 // viṣayamohitāḥ devā api durgati yānti (yathā) dīpaprabhā(bhasma) sañchanneva punaḥ punaḥ / na ca bindatyamanaso devā viṣayamohitāḥ // dhs_7.89 // viṣayeṇātirabhasā nityaṃ kāmavaśānugāḥ / na vidanti mahad duḥkhaṃ yadavaśyaṃ bhaviṣyati // dhs_7.90 // ramaṇīyāni kāmāni yasyaivaṃ jāyate matiḥ / sa paścād vyasane prāpte mūḍho 'sau vipralapyate // dhs_7.91 // na kāmena madāndhasya viṣayairmohitasya ca / naityikaṃ bhavati śarmma yatsukhānāmanuttamam // dhs_7.92 // ādhyātmikasukhāpekṣayā kāmasukhaṃ hīnatamam yacca kāmasukhaṃ loke yacca tṛṣṇodbhavaṃ sukham / ekasyādhyātmikasyedaṃ kalāṃ nārhatiṣoḍaśīm // dhs_7.93 // kāmī kadāpi sukhaṃ nāśnute na sukhī vartate tāvadya yasya kāmo hṛdi sthitaḥ / sa sarvaduḥkhabhāgārho narakānupadhāvati // dhs_7.94 // na tṛptirvidyate kāmairapi (bhogaḥ) śataṃ nṛṇām / yatra saukhyaṃ na tatrāsti tṛptirviṣayasevinām // dhs_7.95 // sevyamānāḥ sadā kāmā vardhante ca muhurmuhuḥ / te vardhitā viṣasamā bhavanti vinipātinaḥ // dhs_7.96 // vipattikuśalā ghorā nityaṃ patanahetavaḥ / na ca teṣāṃ parityāgaṃ kurvanti viṣayotsavāḥ // dhs_7.97 // yasya dṛṣṭisamudrasya rūpaistṛptirna vidyate / tathā śarmamanojñaiśca rasatṛptirna vidyate // dhs_7.98 // gandhairapi sadā ghrāṇaṃ na tṛptimadhigacchati / sparśāḥ sammukhasaṃsparśāḥ sevyante naiva tṛpyate // dhs_7.99 // śabdaiḥ kāntaiḥ sumadhuraiḥ śrotrameti na tarpaṇam / mano 'pi tṛptiviśvastaṃ vardhamānaṃ na tṛpyati // dhs_7.100 // indriyāṇi kāmabhūmiṣu pātayanti ṣaḍendriyāṇi capalānyādhṛtāni ratau punaḥ / bhramanti muṣitā nityaṃ kāmabhūmiṣvanekaśaḥ // dhs_7.101 // na tṛptirasti devānāṃ gajānāṃ vai tṛṇairyathā / analasya svabhāvo 'yaṃ tasya tṛptirna vidyate // dhs_7.102 // ṣaḍete vahnayastīvrā vitarkānilamūrchitāḥ / bhramanti muṣitā nityaṃ kāmabhūmiṣvanekaśaḥ // dhs_7.103 // indriyadagdhā narakaṃ yānti tairayaṃ dahyate loko na ca vindatyabuddhimān / āsvādabhadrakā hayete narakasya ca hetavaḥ // dhs_7.104 // kāmamohitaḥ sukhavañcito bhavati kāmā viṣayalobhāste lelihānā yathoragāḥ / vilocanavaro hayeṣa na ca kāmairvimohitaḥ // dhs_7.105 // kāmavaśīnaraḥ netrahīnā mūḍhataraḥ sukhānusāriṇaḥ kāmo narakānupadhāvati / na netrahīno narake pātyate satkriyānvitaḥ // dhs_7.106 // tasmād varaṃ vicakṣuḥ syānna tu kāmavaśo naraḥ / aśakyavañcitā mūḍhāḥ kāmairahitakāribhiḥ // dhs_7.107 // kāmacāriṇāṃ jñānādikaṃ durlabham anirvidyanti kāmebhyo mohitāḥ svena cetasā / na jñānaṃ nāpi vijñānaṃ vidyate kāmacāriṇām // dhs_7.108 // kāmaḥ mṛtyubhavanaṃ nayati yad duḥkhakāmajaṃ hatvā punaḥ kāmavaśānugāḥ / mitrarūpā ca ye kāmāḥ kimpākaphalasannibhāḥ / nayanti mṛtyubhavanaṃ durgatīśca punaḥ punaḥ // dhs_7.109 // anivarttya yathā toyamāpagānāmanekaśaḥ / tathā saukhyagataṃ nṛṇāṃ sarvathā na vivartate // dhs_7.110 // vanopavanabhogeṣu sukhaprāpteṣvanekaśaḥ / yo na tṛpyati kāmeṣu sa naro 'dhamagāmikaḥ // dhs_7.111 // pramādo pahato jantuḥ kāmāsvādeṣu tatparaḥ / rūpeṣu rakṣyate nityaṃ pariṇāme ca vidyate // dhs_7.112 // ghanacchāyāsvarūpāṇi karmamiśrāṇi yāni vai / tāni caiva kathaṃ devāḥ śakṣyante kāmagocare // dhs_7.113 // kāmāḥ kadāpi na sevyāḥ yadi nityā bhaveyurna kāmāste syurviṣopamāḥ // dhs_7.114 // kāmatṛṣṇāduḥkhakarī tathāpi kāmatṛṣṇā yā na sā jāti vilakṣaṇā / prāgeva nityaṃ duḥkhāya śūnyamātmānameva ca // dhs_7.115 // teṣu duḥkhavipākeṣu kathaṃ rakṣantyabuddhayaḥ / kāmāsvādeṣu rakṣyante bāliśāḥ mandabuddhayaḥ / ādīnavaṃ na buddhayante kimpākaphalasannibham // dhs_7.116 // rūpaśabdādibaddho 'yaṃ tṛṣṇāviprakṛto janaḥ / dīpyate vivaśo nityaṃ, kukarmaphalamohitam // dhs_7.117 // āsvādayitvā puruṣāḥ kāmān viṣaphalopamān / tṛṣṇayā tṛptamanasaḥ patanti narake punaḥ // dhs_7.118 // yathābhivarṣate toyaṃ vardhante sarito yathā / tathā kāmābhivarṣeṇa devānāṃ vardhate 'nalaḥ // dhs_7.119 // kāmasukhasya nānto vidyate jalasambhavamīno 'pi dṛśyate tṛṣṇayāturaḥ / evaṃ sukhābhivṛddhā ca na vitṛpyati devatā // dhs_7.120 // ākāśasya yathā nānto vidyate nāpi saṃśayaḥ / evaṃ kāmeṣu nāstyantaḥ kāmināṃ nāsti saṃkṣayaḥ // dhs_7.121 // salilādibhiratṛptasya sāgarasyormimālinaḥ / na tu kāmairatṛptasya tṛptirasti kathañcana // dhs_7.122 // aprāptairviṣayairdevā na vitṛpyanti bāliśāḥ / viṣayairnaiva tṛpyanti sukhalālasatatparāḥ // dhs_7.123 // kāmastāpāya, na tu śāntyai saṃprāpte vyasane tīvre cyavamānepyanekaśaḥ / tapyate viṣaye tasmāt paraṃ kāmo na śakyate // dhs_7.124 // vilokya puruṣānete kāmaviśvāsaghātinaḥ / tyajanti vyasane prāptā vipadyante hi te narāḥ // dhs_7.125 // atṛptasya sukhaṃ nāsti viṣayaiścāpi tṛpyate / ye vā tṛiptikarā dṛṣṭāstān buddhvā (tu) vivarjayet // dhs_7.126 // viṣayānparityajya śāntiḥ sevyā sukhamūlā sadā śāntirasukhā viṣayā matāḥ / tasmācchāntisukhā devā varjayitvā viṣayoragān // dhs_7.127 // badhabandhanarogādi viṣayebhyo mahadbhayam / sambhrāntiriha saṃsāre viṣayaireva jāyate // dhs_7.128 // saṃyogā viprayogāntāḥ śataśo 'tha sahastraśaḥ / jātau jātau sadā dṛṣṭāḥ saugataistattvadarśibhiḥ // dhs_7.129 // aneka sukhasaṃsāraḥ viṣayātmaka eva anekasukhasaṃsāro viṣayeṣu hi vidyate / viṣayaiśca bhavet sarva jātau jātau prajāyate // dhs_7.130 // kaṣṭairyairanakāmairna śakyate 'mūḍhacetasā / punastāneva mohāndhāḥ sevante 'kṛtabuddhayaḥ // dhs_7.131 // viṣayaśatrusevinaḥ bāliśāḥ bhavanti varjate hi sadā śatruvañcanāśaṅkayā naraḥ / viṣayāḥ śatrubhūtā hi na vaśyante kathañcana // dhs_7.132 // kāmabaddhāḥ sadā mohabāliśā vā bhavanti te / na tyajanti kathaṃ mūḍhā mohitāḥ svena karmaṇā // dhs_7.133 // yathā bahnibhayāt kaścid vahnimevopasevate / tathā viṣayasaṃmūḍho viṣayānupasevate // dhs_7.134 // snāyusaṅgrathitaḥ pāśo dṛṣṭiramyo yathā bhavet / tathā viṣayaramyo 'yaṃ pāśaḥ paramadāruṇaḥ // dhs_7.135 // kāmasukhaṃ nāśāya bhavati kiṃpākasya yathāsvādo madhurāgro mahodayaḥ / paścād bhavati nāśāya sukhaṃ tadvadidaṃ nṛṇām // dhs_7.136 // pradīpasya śikhāṃ yāvat pataṅgo mohamūrchitaḥ / patate dahyate caiva tathedaṃ sukhamiṣyate // dhs_7.137 // ajñātvā hi tathā bālā ramyadehasukhecchayā / spṛśanti jvalanaṃ tadvat sukhametad bhaviṣyati // dhs_7.138 // tṛṣṇāvighāta eva sukhāya jāyate yathā ramyo vanamṛgastṛṣṇārta upadhāvati / na ca tṛṣṇāvighāto 'sya tadidaṃ sukhamiṣyate // dhs_7.139 // na tṛptā na ca tṛpyanti na ca tṛptirbhaviṣyati / viṣayaiḥ sarvadevānāṃ tasmāt kāmo na śāntaye // dhs_7.140 // viṣayaiḥ pramattāḥ duḥkhamanubhavanti pratyutpannasukhāḥ kāmā nāntakalyāṇakārakāḥ / rañjitā viṣayairdevā vikṣiptamanasaḥ sadā // dhs_7.141 // nānāsaukhyapramattasya viṣayairvañcitasya ca / samprāpte mṛtyukāle ca na śamāyāsya vidyate // dhs_7.142 // anukrameṇa maraṇamabhyeti tacca vidyate / viṣayāpahatairdevaiḥ kāmavyāsaktabuddhibhiḥ // dhs_7.143 // kāmā ahitakāriṇo bhavanti jānīyādadya me devā yad duḥkhaṃ viprayogajam / muhūrtamapi kāmeṣu na kuryāt tatra saṃsthitim // dhs_7.144 // rāgāgninā dagdho vimohito jāyate anityātmabhayāḥ kāmā nityaṃ cāhitakāriṇaḥ / tathā vimohitān kālaḥ punastānanusevate // dhs_7.145 // rāgāgninā pradahayante nityaṃ devāḥ pramohitāḥ / dahyamānāḥ punastattvaṃ praśaṃsanti punaḥ punaḥ // dhs_7.146 // rathacakravatsadā bhrāntā viṣayavimohitāḥ bhavanti viṣayeṣu na rakṣyante teṣāṃ duḥkhamiva sthitam / traidhātukamidaṃ sarva bhrāmyate rathacakravat // dhs_7.147 // gandharvanagarasadṛśāḥ kāmāḥ bhavanti sattvā avidyayā mugdhā nityaṃ duḥkhasya bhoginaḥ / vidyudālātacakreṇa samāḥ kāmāḥ prakīrtitāḥ / svapne gandharvanagarasadṛśā vipralambhinaḥ // dhs_7.148 // pañcaskandhamatirduḥkhitastiṣṭhati anityaduḥkhaśūnyeṣu na kuryānmatimātmavān / pañcaskandhāsuraiḥ proktaḥ śubhai riktaḥ svabhāvataḥ // dhs_7.149 // anyathā viṣavad vijñaḥ kāmeṣu ca prasahyate / sa budhaḥ pāragaḥ śāntaḥ sattvānāmanukampakaḥ // dhs_7.150 // nirvāṇonmukha eva doṣācchāntimadhigacchati hitvā kleśamayaṃ pāśaṃ nirvāṇasyāntike sthitaḥ // dhs_7.151 // kāmavibhrāntasya śāntikathā vṛthā prabhavenna ca doṣeṣu kāmacaryāratasya ca / vibhrāntamanasastasya kutaḥ śāntirbhaviṣyati? // dhs_7.152 // vibhrāntaṃ paśyatu mano viṣayeṣu pradhāvati / saddharmapathavibhrānto narakeṣūpapadyate // dhs_7.153 // aśaktaprāptavibhraṣṭe kiṃ kāmairvidyutopamaiḥ / kiṃpākaviṣaśastrāgnisannibhairduḥkhahetubhiḥ? // dhs_7.154 // kāmāgniḥ viṣayasevanena vardhate yathā yathā hi sevyante vardhante te tathā tathā / avitṛptikarā hyete vahnidāhasya hetavaḥ // dhs_7.155 // kāmān varjayitvaiva sukhamaśnuvate janāḥ dāhadoṣeṇa sambhrāntāḥ ye surāḥ sukhakāṅkṣiṇaḥ / varjayitvāśivān kāmāstataḥ saukhyaṃ bhaviṣyati // dhs_7.156 // kāmāḥ vidyud guṇopamāḥ cañcalāḥ vañcayitvā janaṃ mūḍhaṃ śāṭī kṛtyeva bandhanam / pratyayo netracapalaḥ kāmā vidyud guṇopamāḥ // dhs_7.157 // uparyupari kāmā yaiḥ sevyante kāmatṛṣṇayā / te rāgavahninā dagdhā dāhād dāhamavāpnuyāt // dhs_7.158 // atimūḍhatamā hyete ye surāḥ kāmamohitāḥ / athavā ye na gacchanti yatsukhāt sukhamuttamam // dhs_7.159 // nirvāṇagāmino nāsti vinā muktyā kutaḥ sukham? / tasmāt kāmānna seveta kaṣṭaḥ kāmasamāgamaḥ // dhs_7.160 // indriyāṇi na tṛpyante viṣayai rāgasevinaḥ / atṛptau ca kutaḥ śarma sarvathā sampraveśate // dhs_7.161 // tasyāgramubhayād vetti saṃsārād duḥkhasāgarāt / kāmān tṛṣṇāviṣayagān parityajati pāpakān // dhs_7.162 // kāmodayavyayau samyagavadheyau etāni girikūṭāni ramyāṇi vividhairdrumaiḥ / dhyāyante tāni saṃśritya kāmānāmudayavyayau // dhs_7.163 // śīlena śraddhayā ca iṣṭasādhanaṃ karttavyam na kāmabandhanestṛptāḥ kāmajaṃ nidhanaṃ hi tat / na śīlaśraddhe yeneṣṭe labhyate 'śivakāraṇam / kāmajaṃ nidhanaṃ hyetat saṃsārāṭavideśakam // dhs_7.164 // pāpāni parityajya sukhāvahaḥ śāntimārgaḥ sevanīyaḥ yatra kāmavisaṃyuktaṃ bandhanaṃ vanamucyate / yatra bhāsayate pāpād yatra śāntiḥ sukhāvahā / tat kevalaṃ mahājñānaṃ kathyate nidhanaṃ dhanam // dhs_7.165 // kāmatṛṣṇābhyāṃ vimuktaḥ śivamāpnoti ye prasaktā na kāmeṣu tṛṣṇayā na pralobhitāḥ / te śivaṃ sthānamāpannā na kāmāgnipraveśakāḥ // dhs_7.166 // avitṛptāḥ narāḥ naśyantyeva tṛptirnāsti sadā kāmairna kāmāḥ śāntaye smṛtāḥ / tṛṣṇāsahāyasaṃyuktā jvalanti jvalanopamāḥ // dhs_7.167 // avitṛptā vinaśyanti narā devāstathoragāḥ / te kevalaṃ praṇaṣṭā hi narakāgni pradarśakāḥ // dhs_7.168 // tṛṣṇāmohitasya mṛtyuradhipatiḥ vitarkāpahatasyāsya viṣayairvañcitasya ca / tṛṣṇayā mohitasyaiṣa mṛtyū rājā bhaviṣyati // dhs_7.169 // kāmāsaktāḥ pathyāpathyaṃ na vijānanti saṃsaktakāmabhogeṣu pathyāpathyaṃ na vidyate / janā vimohitāḥ sarvaiviṣayaiḥ kāmasaṃjñakaiḥ // dhs_7.170 // kāmavaśānugāḥ viṣayaireva badhyante viṣayaireva kṛṣyante ye surā mūḍhacetasaḥ / ye (tu) buddhaguṇairyuktā na te kāmavaśānugāḥ // dhs_7.171 // 'dhīra' paribhāṣā pratyutpanneṣu kāmeṣu sadoṣeṣu viśeṣataḥ / yo na muhyati saukhyeṣu sa 'dhīra' iti kathyate // dhs_7.172 // kāmapatitānāṃ surāṇāṃ sthitimāha svapnakāyavicitreṣu jvālāmālopameṣu ca / gandharvapuratulyeṣu kāmeṣu patitāḥ surāḥ // dhs_7.173 // tṛṣṇājanakabhūteṣu vināśāntakareṣu ca / kāntāreṣu viśāleṣu kāmeṣu patitāḥ surāḥ // dhs_7.174 // ittvareṣu trichidreṣu nadīvegopameṣu ca / cañcaleṣvatidurgeṣu (kāmeṣu) patitāḥ surāḥ // dhs_7.175 // pavanoddhṛtavegormijalacandre caleṣu ca / atātacakralokeṣu kāmeṣu patitāḥ surāḥ // dhs_7.176 // samaṃ vidyullatācakramṛgatṛṣṇopameṣu ca / phenavaccāpyasāreṣu kāmeṣu patitāḥ surāḥ // dhs_7.177 // kadalīgarbhatulyeṣu gajakarṇopameṣu ca / nadītaraṅgavegeṣu kāmeṣu patitāḥ surāḥ // dhs_7.178 // kiṃpākaphalatulyeṣu vahnisannibhajātiṣu / māyāraśminibheṣveṣu kāmeṣu patitāḥ surāḥ // dhs_7.179 // jñānāṅkuśena kāmo varjanīyaḥ jñānāṅkuśena vāryante viṣayāstattvadarśibhiḥ / ye 'muktāścapalāstīvrāḥ sarvānarthakarā matāḥ // dhs_7.180 // viṣayā eva narakapātahetavaḥ viṣayāśā ca mūḍhānāṃ saṅkalpahṛtacetasām / mṛtyupāśo 'yamabhyeti jīvitāśā(vi)bandhakaḥ // dhs_7.181 // pacanti niraye kāmāḥ prāṇinaṃ laghucetasam / na ca vindanti mūḍhā ye mohena parivañcitāḥ // dhs_7.182 // viṣayāścapalāḥ sarve gandharvanagaropamāḥ / duḥkhasaṃvartakā hyete narakāḥ pañcahetavaḥ // dhs_7.183 // saṅkalpajo rāgaḥ narakaṃ pātayati saṅkalpājjāyate rāgaḥ rāgāt krodhaḥ pravartate / krodhābhibhūtaḥ puruṣo narakānupasevate // dhs_7.184 // kāmaparityāgapūrvakaṃ nirvāṇaprāptaye yateta tasmāt kāmaṃ parityajya krodhaṃ nirvāsya paṇḍitaḥ / mohaṃ cāpi parityajya nirvāṇābhimukho bhavet // dhs_7.185 // nirvāṇapathikānāṃ kṛte śatruvadeva kāmaḥ parivarjanīyaḥ śatruvad viṣayā jñeyā nirvāṇaṃ caiva mitravat / pumān viśrāntaviṣayo nirvāṇamadhigacchati // dhs_7.186 // kāmamalairalipta eva vimalaprakāśamāpnoti alolupaḥ kāmamalairaliptaḥ prahīṇadoṣo hatavāṇatṛṣṇaḥ / saṃkṣīṇadoṣo vimalaprakāśaḥ prayāti śāntiṃ svaphalopabhogī // dhs_7.187 // sukhārthī kāmaṃ parityajyaiva śāntimadhigacchati yaḥ kāmapaṅkoddhṛtavānadoṣaḥ sarveṣu sattveṣu sadā sukhārthī / sa nirmalo 'śāntamanovimuktaḥ prāpnoti nirvāṇasukhaṃ prasahya // dhs_7.188 // iti kāmajugupsāvargaḥ saptamaḥ / (8) tṛṣṇāvargaḥ tṛṣṇāgnireva narakabhūtaḥ bhavotārāya tṛṣṇāgnirjvalanaḥ śīta ucyate / narake nārake yo 'gnistṛṣṇāgnistriṣu dhātuṣu // dhs_8.1 // kalpabhūto hyayaṃ vahniḥ yo 'yaṃ narakasambhavaḥ / bahujvālākulo vahniḥ tṛṣṇāhetusamudbhavaḥ // dhs_8.2 // karmakṣayād vimucyante narakāt pāpakāriṇaḥ / triṣu dhātuṣu dahyante narāstṛṣṇāvaśānugāḥ // dhs_8.3 // anādimati saṃsāre tṛṣṇāgniratibandhakaḥ / tṛṣṇāgnirnarakaṃ tasmānnāgnirnarakasambhavaḥ // dhs_8.4 // tṛṣṇāgniḥ śarīraṃ manaśca dahati gātradāhaṃ paraṃ kuryānnārakeyo hutāśanaḥ / śārīraṃ mānasaṃ dāhaṃ tṛṣṇāgniḥ kurute nṛṇām // dhs_8.5 // tṛṣṇāgniḥ sāmānyāgninā viśiṣyate tasmād viśiṣyate vahniḥ tṛṣṇāhetusamudbhavaḥ / nārakeyo 'samaścaiva tṛṣṇāgnirnitarāṃ smṛtaḥ // dhs_8.6 // ayamagniḥ trikālasambhavaḥ tristhānagaḥ trihetuśca trikarmaparidīpakaḥ / trikālasambhavo jñeyastṛṣṇāgniparakastathā // dhs_8.7 // tṛṣṇāgniḥ sadaiva sarvatra dāhakaḥ rāgāgnirdahyate svarge dveṣāgnistiryage tathā / mohāgnirdahyate pāpe tṛṣṇāgniḥ sarvadā sthitaḥ // dhs_8.8 // tṛṣṇāgneḥ svarūpanirūpaṇam mānerṣyādhūmaviśikhaḥ saṅkalpe dhanasambhavaḥ / lobhāgnirdahate lokaṃ nāgniḥ kāmasamudbhavaḥ // dhs_8.9 // tṛṣṇāgnirviṣayasevanenaiva vardhate lobhāśīviṣadaṣṭā ye teṣāṃ śarma na vidyate / sevito bhāvito lobho bhūya evābhivardhate // dhs_8.10 // lobhasamo ripurbhuvi nāsti yathā yathendhanaṃ prāpyānalo vardhatyanekaśaḥ / śakyaḥ pālayituṃ(vahni) rlobhavahnirna(śakyate) // dhs_8.11 // cakravad bhramate loko lobhena parivañcitaḥ / anādinidhane loke nāsti lobhasamo ripuḥ // dhs_8.12 // viśanti sāgarajale lobhena parivañcitāḥ / śastrasaṅghātagahanaṃ yuddhaṃ saṃpraviśanti ca // dhs_8.13 // lobhahetorhi bhūpālā nāśayanti parasparam / śastrāsibhairavaprotā yuddhayante dhanatṛṣṇayā // dhs_8.14 // tṛṣṇāviṣavinirmuktā lobhāṅgāravivarjitā / samaloṣṭakāñcanā ye nirvāṇasyāntike hi te // dhs_8.15 // lobhāgniḥ sarvāpekṣayā viṣamaḥ atīvānupapannasya dhanalobhena dahyate / na vahnirviṣamastatra lobhāgniryatra vartate // dhs_8.16 // lobhaśāntiṃ vinā nirvāṇakathā vṛthā lobhādhāraprayatnena hanyāt tān rabhasā budhaḥ / anirvāpitalobhasya nirvāṇaṃ dūrataḥ sthitam // dhs_8.17 // bhavasukhaparityāgī bhavajaṃ duḥkhaṃ nāpnoti bhavābhilāṣiṇīṃ nāndīṃ nābhinandanti ye narāḥ / na teṣāṃ bhavajaṃ duḥkhaṃ svapne samupavidyate // dhs_8.18 // tṛṣṇābaddhān janān mṛtyuḥ śambūka iva karṣati matsyān yathā jālabaddhān śambūkaḥ parikarṣati / tṛṣṇābaddhāṃstathā sattvānmṛtyuḥ samupakarṣati // dhs_8.19 // tṛṣṇāviṣaṃ kutrāpi na muñcati saviṣaiḥ sāyakairviddho mṛgo yatra (pra)dhāvati / tatra tatra viṣaṃ yāti tathā tṛṣṇāviṣaṃ nṛṇām // dhs_8.20 // pravāhapravahannadyā gatirgatya'nudhāvinī / yathā nirdahate bālān śuṣkendhanamivānalaḥ // dhs_8.21 // āpātaramyā(viṣayā) vipākajvalanopamāḥ / tasmāt tṛṣṇā vimoktavyā yadi saukhyaṃ hi rocate // dhs_8.22 // yathā hi vaḍiśagrastā mīnā mṛtyuvaśānugāḥ / tathā prataptā viṣayān paridhāvanti duḥkhitāḥ // dhs_8.23 // tṛṣṇāgniḥ narakādapi mahān narakaṃ nārakeyaṃ ca tṛṣṇānihitaṃ mahat / patanti nidhanā martyāḥ paradāropajīvinaḥ // dhs_8.24 // tṛṣṇāprerito munirapi duḥkhamanubhavati na ceṣṭitamanopāpatṛṣṇayā prerito muniḥ / ṣaḍindriyasamudbhūto viṣayendhanadāhakaḥ // dhs_8.25 // devānapi tṛṣṇāgnirdahatyeva tṛṣṇāgnirdahate devaṃ kāyāgnirna kathañcana / sukhāvṛtāḥ sukharatāḥ sukhe(na) parivañcitāḥ // dhs_8.26 // tṛṣṇāparivañcitaḥ patanamapi nāvagacchati patanaṃ nāvagacchanti tṛṣṇayā parivañcitāḥ / jvālāmālākulaḥ sarvaḥ saṃsārastṛṣṇayāvṛtaḥ // dhs_8.27 // tṛṣṇāgninā vaśībhūtā janā gacchanti durgatim / tṛṣṇāgnibhiḥ parivṛtaḥ suralokaḥ samantataḥ // dhs_8.28 // tṛṣṇāgniḥ sadaiva vardhate dahyate vivaśo raktaḥ kāmabhogavaśīkṛtaḥ / yathā yathendhanaṃ prāpya jvalanaṃ saṃpravardhate // dhs_8.29 // tathā tathā sukhaṃ prāpya tṛṣṇāgnirvardhate nṛṇām / parivartayate puṃsaḥ kāṣṭhāgnirdāhadīpakaḥ // dhs_8.30 // tṛṣṇāgnirdahate lokaṃ parihātuṃ na śakyate / ye viśālāṃ nadīṃ tīrṇā saṅkalpakṛtabhairavīm // dhs_8.31 // tṛṣṇāpāśaśūnyaḥ paramāṃ śāntimāpnoti te gatāḥ paramāṃ śāntiṃ yān hi tṛṣṇā na bādhate / tṛṣṇāpāśavimuktā ye saṅgadoṣavivarjitāḥ // dhs_8.32 // nirmuktapāpakalmāṣā vītaśokā hi te budhāḥ / kalpakoṭisahasrāṇi tṛṣṇayā vañcitā narāḥ // dhs_8.33 // tṛṣṇayā vañcito lokastṛṣṇāmevopāste (na)te tyajanti(viṣayān) māyāmohavaśaṃgatāḥ / tṛṣṇayā vañcito lokastṛṣṇāmevopasevate // dhs_8.34 // lavaṇodaṃ tṛṣātoyaṃ yathā pibati nārikaḥ / na tena (tuṣyati) janturmuhuśca pariśuṣyati // dhs_8.35 // duḥkhakarīṃ tṛṣṇāṃ na seveta viṣayeṣveva tṛṣṇārtaśceṣṭate puruṣo 'dhamaḥ / tasmāt tṛṣṇāṃ na seveta sā hi tṛṣṇā durāsadā // dhs_8.36 // tṛṣṇāvaśo naiva pramucyate tṛṣṇāvaśo hi puruṣaḥ saṃsārānnaiva mucyate / anuttamāni saukhyāni bhuktvā deveṣu jantavaḥ // dhs_8.37 // tṛṣṇāpāśavikṛṣṭāḥ narakaṃ patanti tṛṣṇāpāśavikṛṣṭāste patanti narakaṃ punaḥ / asvatantrādikalyāṇaṃ nityaduḥkhamayaṃ kaṭu // dhs_8.38 // tṛṣṇayā kadāpi tuṣṭirna bhavati tṛṣṇāyāḥ sevanānmuktaḥ sanmārgamadhigacchati / satṛṣṇasya kutastuṣṭirviṣayeṣu bhaviṣyati // dhs_8.39 // sā tṛptiryā vitṛṣṇasya vītaśokasya dehinaḥ / evaṃ vitarkavihitāḥ pramādena ca vañcitāḥ // dhs_8.40 // tṛṣṇayā devānapi narakaṃ yānti tṛṣṇayāḥ toṣitā devāḥ patanti narakaṃ punaḥ / viḍambaneyaṃ paramā yatsurā narakaṃ gatāḥ // dhs_8.41 // krīḍakāḥ paramā bhūtvā kāmasya vaśamāgatāḥ / na codvijanti saṃsārān prāṇinaścittamohitāḥ // dhs_8.42 // tṛṣṇayā duḥkhataraṃ padamāpnoti duḥkhād duḥkhataraṃ yānti tṛṣṇayā parivañcitāḥ / yathā yathā sukhasyāptirvardhate jālinī tathā // dhs_8.43 // jālinīvahnidagdhasya narakānupakarṣati / satṛṣṇasya vitarkā ye teṣāṃ saṃkhyā na vidyate // dhs_8.44 // viṣayagāminaḥ tṛṣṇayā mṛtyumukhameva praviśanti avitarkavitarkantu mṛtyurājo vikarṣati / vitarkakāmavaśagāstṛṣṇāviṣayagāminaḥ // dhs_8.45 // kāmāsvādapramattāḥ viṣayiṇo duḥkhinastiṣṭhanti sukhasya bhoginaṃ dṛṣṭvā na vidvadbhistatheṣyate / kāmāsvādapramattānāṃ prāṇināṃ viṣayārthinām // dhs_8.46 // dehinaḥ tṛṣṇayā dahayante jālinī bādhate nityaṃ yathā badhnanti dehinaḥ / pañcālambanametattu tṛṣṇayā naiva dahayate // dhs_8.47 // tṛṣṇāvimuktā vimalā bhavanti tṛṣṇāvimuktavimalā na pāpapuragāminaḥ / saṅkalpadoṣā kuṭilā tridoṣarajasodbhavāḥ // dhs_8.48 // tṛṣṇayā saṃsārasāgare parivarte patanti janāḥ pramādajalagambhīrāḥ strīrāgakṛtasevanāḥ / gītatūryasvarāḥ śīghraṃ surāpānācca cañcalāḥ // dhs_8.49 // sañchannaviṣayā sarve manaḥ kṣiptataraṅgiṇaḥ / tṛṣṇānadīṣu viṣame vahanti na ca gocare // dhs_8.50 // gāhante te ca sammūḍhāḥ surā rāgeṇa vañcitāḥ / tridoṣakāṣṭhasaṃbhūtāḥ pramādānilavegataḥ // dhs_8.51 // tṛṣṇānalaḥ suragaṇān dahate na ca te viduḥ / na kṣaṇo nāpi hi lavo na muhūrta kathañcana // dhs_8.52 // yā na tṛṣṇāvaśagataiḥ suraiḥ samupabhujyate / tṛṣṇābhūmiriyaṃ kāṣṭhā vitarkajalasambhṛtā // dhs_8.53 // tṛṣṇāsarpadagdhaḥ kālavaśīkṛto bhavati yasmin krīḍanti vivaśāḥ devāḥ kāmavaśānugāḥ / cittādinā pracaṇḍena tṛṣṇāviṣavisarpiṇā // dhs_8.54 // daṣṭānupañcaśīrṣeṇa kiṃ vṛthā vilapasyatha / tṛṣṇānadī viśāleyaṃ pañcatīrthasamudbhavā // dhs_8.55 // tṛṣṇāmohendrajālena viprakīrṇena sarvadā / tathā prapañcitā devā yathā na śubhabhāginaḥ // dhs_8.56 // tṛṣṇāviṣayaghṛtasikto vardhata eva nendriyāṇi sadā kāmaistṛpyanti hi kathañcana / saṃvardhate tathā tṛṣṇā ghṛtasikto yathānalaḥ // dhs_8.57 // tṛṣṇayā vividhāsu yoniṣu janāḥ bhramanti nānāvidhaiḥ sukhaireṣā jālinī lokanāśinī / narakapretatiryakṣu bhrāmayantī narān sadā // dhs_8.58 // vītatṛṣṇaḥ nirmuktabandhanaḥ paramāṃ gatimāpnoti mṛtyūpapattidolāyāṃ śliṣyante bāliśāḥ janāḥ / suśīlāvītatṛṣṇāśca gatāste paramāṃ gatim // dhs_8.59 // nirmuktabandhanā dhīrā gataśokā gatavyathāḥ / sukhaṃ prāpnuvanti nityaṃ ye na tṛṣṇāvaśānugāḥ / janmaduḥkhamayaiḥ pāśairna te vidhyanti sūrayaḥ // dhs_8.60 // tṛṣṇāvisṛṣṭiḥ jñānāya pravartayati yeṣāṃ sarvāsvavasthāsu jñāneṣu vihitaṃ manaḥ / animitte mano yeṣāṃ visṛṣṭā ye ca tṛṣṇayā / te vītamalakāntārāḥ pāraṃ prāptāḥ sukhodayam // dhs_8.61 // tṛṣṇāmohapramattāḥ bhave bhave bhramanti tṛṣṇāmohapramattā ye ratisaukhyāstathaiva ca / mohitāste devagaṇā bhramiṣyanti bhave bhave // dhs_8.62 // aharniśaṃ tṛṣṇā tāpayati kuṭṭanavyavahārā ye paricittāpahāriṇaḥ / avidyābahulā ye vā nityaṃ dāhābhikāṅkṣiṇaḥ / na rātrau na divā teṣāṃ hṛdayaṃ suprasīdati // dhs_8.63 // lobhābhibhūtāḥ tuṣāgnikalpā bhavanti lobhābhibhūtamanasāṃ parivittābhikāṅkṣiṇām / teṣāṃ tuṣāgnikalpānāṃ viśvasenna svabhāvataḥ // dhs_8.64 // viṣayendhana sarpād bhayamevocitam bibheti hi naraḥ sarvaḥ sarpādiva viṣendhanāt / lobhena viṣayeṇaivābhibhūtāste narā bhṛśam // dhs_8.65 // tṛṣṇāvaśagāḥ vividhāṃ yoniṃ labhante te mṛtā narakaṃ yānti pretayoniṃ tathaiva ca / tasmādapi vinirmuktā narakād vahnisammukhāt // dhs_8.66 // ākāṅkṣiṇaḥ nityaṃ duḥkhabhāgino bhavanti pañcajanmaśatānyete bhavanti parikāṅkṣiṇaḥ / vivarṇā dīnavadanā nityaṃ duḥkhasya bhāginaḥ / bhavanti manujāḥ sarve lobhopahatacetasaḥ // dhs_8.67 // vivekasampannāḥ paramāṃ gatiṃ labhante prahīṇalobhā ye santi nityaṃ jñānābhikāṅkṣiṇaḥ / buddhimantaḥ sadā santaḥ te gatāḥ paramāṃ gatim / nirvāṇahṛdayā vītalobhamohāḥ sadā narāḥ // dhs_8.68 // lobhākṛṣṭasya vinipātaḥ lobhāśīviṣadaṣṭasya vinipāto dhruvaṃ sthitaḥ / kriyamāṇo dhruvaṃ loko vardhate sa muhurmuhuḥ // dhs_8.69 // śuṣkendhanaṃ samādāya yathā vahniḥ pravardhate / dhanatṛṣṇāratāḥ sattvāḥ dhanopārjanatatparāḥ // dhs_8.70 // mṛtyukāle samutpanne tyajanti vivaśā dhanam / yacca tatsambhavaṃ yogāt tat sarva na vinaśyati // dhs_8.71 // lobhātmā ghoraṃ narakaṃ yāti tena vittena lobhātmā nīyate narakaṃ bhṛśam / anyaistadbhujyate vittaṃ sa tu pāpena lipyate // dhs_8.72 // prayānti narakaṃ ghoraṃ paścāttāpena dahyate / anartho hyartharūpeṇa sukharūpeṇa vā sukham // dhs_8.73 // lobhatyāgaṃ prājñaḥ kuryāt amitraṃ mitrarūpeṇa lobho 'yaṃ hṛdi vartate / na lobhaṃ saṃśrayet prājño lobhāgnirdahyate sadā // dhs_8.74 // lobhadagdhāḥ narakagāmino bhavanti tena dagdhā bhṛśaṃ sattvāḥ paścānnarakagāminaḥ / lokasādhāraṇā hyete vibhavāḥ sukhavarjitāḥ // dhs_8.75 // tṛṣṇābhayavimuktireva śreyaskarī teṣāmarthe kathaṃ pāpa kriyate mandabuddhibhiḥ / tṛṣṇābhayavimuktasya nirāśasya hi sarvataḥ // dhs_8.76 // vītakāṅkṣasya dhīrasya nityaṃ padamavasthitam / sampattau dhābate loko vipattau nāvabudhyate // dhs_8.77 // sampattiḥ kṣayāntā vipadantā hi sampattiḥ kṣayāntaṃ divasaṃ yathā / yathā tiṣṭhati sampattiḥ vipattiḥ pāpikā tathā // dhs_8.78 // kāmabhogairdevā api narakaṃ yānti avitṛptasya kāmebhyastṛṣṇayā paridahyate / yasyeṣṭāḥ sampado nityaṃ sukhaṃ cābhimataṃ sadā // dhs_8.79 // jani nāśayate tāsāṃ tṛṣṇā naṣṭā sukhāvahā / te devā narakaṃ yānti kāmabhogaistathārpitāḥ // dhs_8.80 // analāceṣṭitaṃ sarva tad vadanti tathāgatāḥ / manuṣyā yacca narakaṃ prayā(nti) śataśastathā // dhs_8.81 // vimugdhāḥ yati jīvanaṃ nāvagacchanti ceṣṭitaṃ tad viśālāyāḥ yoṣikāyā vidurbudhāḥ / vimohitā na vindanti tvaritaṃ svalpajīvitam // dhs_8.82 // tṛṣṇayā sukṛtāni vinaśyanti sukṛtāni ca naśyanti tṛṣṇā naiva vinaśyati / bhave bhave gatā satvāḥ na vindanti śubhāśubham // dhs_8.83 // śubhasya phalameveṣṭaṃ yat surāḥ paribhuñjate / aśubhasya tathā dṛṣṭamasukhaṃ vinipātajam // dhs_8.84 // śubhāśubhaprahīṇā eva jarāmaraṇarahitā bhavanti śubhāśubhaprahīṇā ye saṅgadoṣavivarjitāḥ / te gatāḥ paramaṃ sthānaṃ jarāmaraṇavarjitam // dhs_8.85 // tṛṣṇānadīparikṣiptaḥ janaḥ kimapi nāvagacchati pañcāraṃ bhavacakraṃ tat tṛṣṇānābhipuraḥsaram / nadīrāgaparikṣiptaṃ na ca loko 'vabudhyate // dhs_8.86 // doṣāvartatarā jñeyā saṅkalpamakarākulāḥ / tṛṣṇānadī viśāleyaṃ na ca loko 'vabudhyate // dhs_8.87 // tṛṣṇā triṣu kāleṣu vañcikā trikāle vañcanī tṛṣṇā nityamajñānakāriṇī / na tasyāṃ viśvased dhīmān saṃsārabandhanā hi sā // dhs_8.88 // tṛṣṇā lokabandhanabhūtā mitravad dṛśyate kāle śatruvacca nikṛntati / na tasyāṃ viśvaset prājñaḥ sā hi lokasya bandhanam // dhs_8.89 // śakyaṃ hi bandhanaṃ chettumāyasaṃ dāruvattathā / na tṛṣṇābandhanaṃ chettuṃ nityaṃ kāmagaveṣibhiḥ // dhs_8.90 // yasyeṣṭo bandhabhedo 'yaṃ yasyeṣṭaṃ sukhamavyayam / sa tṛṣṇayā vimuktaḥ (syāt)prajñāśo (dhanakṛd) bhavet // dhs_8.91 // jñānena tṛṣṇāvṛkṣasya chedanaṃ karttavyam jñānālokaḥ sukhāloko duḥkhaṃ tṛṣṇātamaḥsmṛtam / tasmādālokamāsthāya tamo nudati paṇḍitaḥ // dhs_8.92 // jñānakhaḍgena tīkṣṇena tṛṣṇāvṛkṣaṃ nikṛntati / nikṛttavṛkṣaḥ (sa) naraḥ sukhaṃ prāpnotyanuttamam // dhs_8.93 // doṣeṇa bahulā hyeṣā nadī prasravaṇākulā / doṣā netānahitvā (na) bhavānmuñcati paṇḍitaḥ // dhs_8.94 // prajñānāvamāśritya tṛṣṇānadyāḥ pāraṃ gacchati tṛṣṇānadīṃ tripathagāṃ pramādāvartadustarām / prajñānāvaṃ samāśritya pāraṃ gacchantyanāmayam // dhs_8.95 // mahecchatāmahacchatraṃ yena cāyānti bāliśāḥ / tasmānmahecchatā badhyā tvayeyaṃ jñānacakṣuṣā // dhs_8.96 // mahecchaiva hṛdayavraṇabhūtā mahecchatāvraṇastīvro hṛdaye yasya jāyate / na rātrau na divā tasya sukhaṃ bhavati lobhinaḥ // dhs_8.97 // saṅkalpe tu na sambhūtaḥ tṛṣṇāvāyusamīritaḥ / mahecchatāmayo vahnirdahate hṛdayaṃ nṛṇām // dhs_8.98 // lobhenātmano 'hitaṃ kurvanti janāḥ lobhenāveṣṭitamanāḥ puruṣo laghucetasā / jīvitānyapi sārāṇi jahāti dhanatṛṣṇayā // dhs_8.99 // pāpāni hi ca karmāṇi kurvanti puruṣāḥ kṣitau / dhanalābhena tat sarva pravadanti manīṣiṇaḥ // dhs_8.100 // ye sāhasaṃ na kurvanti viśanti jvalanaṃ ca yat / tat sarva lobhadoṣeṇa kurvantyahitamātmanaḥ // dhs_8.101 // śastrānilāni duḥkhāni vividhāni ca (sarvataḥ) / viśanti (vai) narā mūḍhā lobhastatra hi kāraṇam // dhs_8.102 // hṛdayastho manovahnirnityaṃ bahvicchatāṃ nṛṇām / alpecchatayā (hi) hṛcchāntirbhavatilābhinaḥ // dhs_8.103 // yathāgnirindhanenaiva praśāntimadhigacchati / tathā vahvicchatāṃ nṛṇāṃ dhanairvṛddhiḥ prajāyate // dhs_8.104 // alpecchataiva sukham bhūpālā (hi) dhanaistṛptāḥ koṭiśo nidhanaṃ gatāḥ / yāsyanti cānye nidhanaṃ tasmādalpecchatā sukham // dhs_8.105 // tṛṣṇāvihīna eva sukhamāpnoti duḥkhaṃ vahvicchatā nṛṇāṃ lakṣaṇaṃ sukhaduḥkhayoḥ / (heyā sarvaprayatnena) idamuktaṃ parīkṣakaiḥ / eṣa panthāḥ śivaḥ śreṣṭho yena tṛṣṇā vaśīkṛtā // dhs_8.106 // // iti tṛṣṇāvargo 'ṣṭamaḥ // (9) strījugupsāvargaḥ striya evānarthamūlam striyo mūlaṃ (hi) pāpasya dhananāśasya sarvathā / svahite ye na niratāḥ kutasteṣāṃ bhavet sukham // dhs_9.1 // anarthakarmaratayaḥ śāṭhyerṣyābahulāstriyaḥ / lokadvayavināśāya puruṣāṇāmavasthitāḥ // dhs_9.2 // nityaṃ sarāgakuśalā nityaṃ tadvacanāḥ parāḥ / anyacca hṛdaye tāsāṃ kathayantyanyadeva vā // dhs_9.3 // āpātamadhurāḥ sūkṣmāḥ vipāke vajracetasaḥ / nopakāreṇa satkāraṃ smaranti laghucetasaḥ // dhs_9.4 // striyo vidyutsvabhāvahṛdayā aticañcalāḥ nāśayitvā priyaśataṃ smarantyekaṃ hi vipriyam / vidyutsvabhāvahṛdayāḥ striyaḥ pāpasya bhūmayaḥ // dhs_9.5 // strīṇāṃ nāśasādhakatvapradarśanam strīhetunāśamicchanti puruṣā vakracetasaḥ / strīvināśo vināśo drāgiha loke paratra ca // dhs_9.6 // strīdarśanamevāgnivaddahati evaṃ tu sarvaviṣayāḥ strīdarśanamihaikajam / abhibhūya sarvaviṣayān nāryagnijvalanaṃ mahat // dhs_9.7 // strīdoṣapradarśanapūrvakaṃ nārījugupsāsamīkṣaṇam saṃśleṣādapi viśleṣaḥ smaraṇāt kathanādapi / strīṇāṃ dāhasamuttho 'yaṃ vahnirantarjahāsakaḥ // dhs_9.8 // rāgeṇa saha jāyante nityaṃ vai dāruṇāḥ striyaḥ / dānena saha jāyante yathā loke hutāśanāḥ // dhs_9.9 // na bhavet tādṛśo dāho yo 'yaṃ vahnisamudbhavaḥ / yādṛśaḥ strīmado hyasti dehināṃ hṛdayodbhavaḥ // dhs_9.10 // sarvalokavināśāya sarvadharmakṣayāya ca / hetavo narakasyaitāḥ striyaḥ proktā maharṣibhiḥ // dhs_9.11 // mukhato madhurāmarṣā hṛdayena viṣopamāḥ / anavasthitasauhārdā nāsāṃ kaścit priyo naraḥ // dhs_9.12 // muhūrtena priyastāsāṃ muhūrtena tathāpriyaḥ / anavasthitasauhārdāścañcalā kṣaṇikopamāḥ // dhs_9.13 // vañcanāhetukuśalā nityaṃ kāryaparāyaṇāḥ / nityaṃ saṃyogamanaso nityaṃ mānaparāyaṇāḥ // dhs_9.14 // devānāṃ ca manuṣyāṇāṃ piśācoragarākṣasāḥ / na bandhabhūtā yādṛśyaḥ striyaḥ kālaviṣopamāḥ // dhs_9.15 // nopakāraṃ smarantyetā na kuśalaṃ nāpi vikramam / anavasthitacittāśca vāyuvegasamāḥ striyaḥ // dhs_9.16 // bhavanti sampado yatra rakṣyante yatra yoṣitaḥ / vyasaneṣu viraktāstu tyajanti puruṣaṃ dhruvam // dhs_9.17 // yaṃ yaṃ gacchanti puruṣaṃ rakṣyante tatra yoṣitaḥ / śīghraṃ śīghraṃ naraṃ hyetāstyajanti puruṣaṃ sthitam // dhs_9.18 // yathā hi bhramarī puṣpaṃ śuṣkaṃ tyajati sarvadā / tathā vittena rahitaṃ puruṣaṃ tyajati priyā // dhs_9.19 // nistriṃśahṛdayāḥ krūrāścañcalāstamasāvṛtāḥ / striyaḥ puruṣanāśāya jātāḥ kenāpi hetunā // dhs_9.20 // devānāṃ bandhanaṃ nāma yathā strībandhanaṃ matam / strībandhananibaddhāstu patanti narakaṃ punaḥ // dhs_9.21 // etadagraṃ hi rāgāṇāṃ yo rāgaḥ strīsamudbhavaḥ / strīrāgadagdhamanasaṃ paścād dahati pāvakaḥ // dhs_9.22 // pratyakṣāṇyapi karmāṇi rāgaiścāpahataḥ pumān / na vetti mūḍhahṛdayaḥ strīrāgeṇa vimohitaḥ // dhs_9.23 // viśvāsya viṣaye puruṣaṃ bad dhvā priyamanekaśaḥ / tyajanti vittanāśena tvacaṃ yadvadbhujaṅgamāḥ // dhs_9.24 // sarvopāyabhṛtā nāryaḥ sarvaśaḥ paripālitāḥ / na śakyāḥ svavaśīkarttuṃ striyaḥ paramadāruṇāḥ // dhs_9.25 // āsāṃ sarvasvabhāvānāṃ nārīṇāṃ calacetasām / na yāyājjātu viśvāsaṃ pumān dhīreṇa cetasā // dhs_9.26 // strīvidheyāstu ye martyā nityaṃ kāmagaveṣiṇaḥ / paścimadarśanaṃ teṣāṃ suraloke bhaviṣyati // dhs_9.27 // pañcāṅgikena tūryeṇa vipralubdhāḥ samantataḥ / vindanti vyasane duḥkhaṃ yadavaśyaṃ bhaviṣyati // dhs_9.28 // imāstāścañcalā nāryo yāsāṃ rāgaḥ kṛtastvayā / tā bhavantaṃ parityajya punaranyaṃ tato gatāḥ // dhs_9.29 // dvidhā hi prakṛtiryāsāṃ (yoṣitāṃ) sahacāriṇī / bhūyo 'bhiyanti puruṣaṃ vyasaneṣu tyajanti ca // dhs_9.30 // mṛgavanmohayantyetāḥ puruṣaṃ rāgamohitam / paścāt (tu) vyasane prāpte tyajanti laghucetasaḥ // dhs_9.31 // nopakāraṃ na satkāraṃ na priyāṇi na santatim / smaranti yoṣitastīvrā vyasane samupasthite // dhs_9.32 // mlānaṃ puṣpaṃ yathā tyaktvā bhramaro 'nyatra dhāvati / tathā hi vyasane prāpte tyajanti khalu yoṣitaḥ // dhs_9.33 // anapekṣitasauhārdāścañcalāśca raṇapriyāḥ / bhavanti yoṣitaḥ sarvā viṣamiśraṃ yathā madhu // dhs_9.34 // mohayanti narān kāmairvākyaiścāpi viśeṣataḥ / na teṣāṃ viśvaseddhīmān puruṣo dhīramānasaḥ // dhs_9.35 // ābhirvimohitāḥ kiṃ vā raṃjitāḥ puruṣāḥ svataḥ / na kurvanti hitaṃ vākyaṃ yathā muṣṇikagāmikam // dhs_9.36 // devāsuranarān yakṣān piśācoragarākṣasān / indrajālamayā nāryo vañcayanti viśeṣataḥ // dhs_9.37 // etadagrañca pāśānāṃ yadidaṃ strīmayaṃ dṛḍham / anena baddhāḥ puruṣā bhramanti bhavacārake // dhs_9.38 // na kaścit pāśapāśo 'yaṃ hṛtpāśo yoṣitaḥ param / hṛtpāśabandhanairbaddhāḥ puruṣā duḥkhamohitāḥ // dhs_9.39 // dahayate chidyate pāśasstrīmayastu na dahayate / narakapretatiryakṣu gacchantamanugacchati // dhs_9.40 // mūrtimān badhyate kāyaḥ pāśena mahatā tathā / amūrtigaṃ cittamidaṃ strīpāśena tu badhyate // dhs_9.41 // (na) dṛśyate pāśamanyaṃ yena badhnanti yoṣitaḥ / abhijñeyamapramāṇaṃ strīmayaṃ bandhanaṃ mahat // dhs_9.42 // anenāpātaramyeṇa (duḥkha) mokṣeṇa sarvadā / pāśena baddhāḥ puruṣā na mucyante bhavārṇavāt // dhs_9.43 // ṣaḍindriyāṇi badhnāti pāśo yaḥ strīmayo mahān / pāśastu kāyamevaikaṃ kaścit badhnāti vā na vā // dhs_9.44 // bandhanaṃ na dṛḍhaṃ hīdaṃ mokṣavārya ṣaḍāyasam / saṃraktacittabhoge hi mandabuddhernarasya ca // dhs_9.45 // snāyuyantreṇa baddhāsu vistṛtakarmabhūmiṣu / tīkṣṇaraktāsinā yukto maraṇārthamihāgataḥ // dhs_9.46 // strīṇāṃ daurguṇyam vañcanācchalakūṭāsu rabhasā nu viśeṣataḥ / cañcalo bhrāntacittāsu bhrāntastvaṅgakṣaṇāriṣu // dhs_9.47 // vibhrānto bhrāntakathitairbhūṣaṇānāṃ tathā svanaiḥ / haranti puruṣaṃ kṣipraṃ vañcanākuśalāḥ striyaḥ // dhs_9.48 // nānāvidheṣu puṣpeṣu yathā carati ṣaṭ padaḥ / nānāvidheṣu martyeṣu tathemāścañcalāḥ striyaḥ // dhs_9.49 // yathā madhurikā pītvā puṣpamanyatra gacchati / tathā puruṣamāpīyaḥ prayānti rabhasaṃ striyaḥ // dhs_9.50 // arthādāneṣu kuśalāḥ kruddhā nityaṃ durāsadāḥ / vañcayitvā naraṃ śīghramanyatra saṃprayānti tāḥ // dhs_9.51 // sādhyamāyāpraharaṇāḥ kālakūṭaviṣopamāḥ / striyaḥ puruṣaghātinyaścāturyeṣu vyavasthitāḥ // dhs_9.52 // vāyvākāśānalā yadvan na śaktā grathituṃ naraiḥ / tathopāyaśatairnāryo (na) śaktā rakṣituṃ naraiḥ // dhs_9.53 // anarthavyādhimṛtyūnāṃ duṣkṛtānāñca karmaṇām / hetubhūtāḥ paraṃ nāryo mokṣacaryābadhasya ca // dhs_9.54 // yadanekaprakāreṣu śaṭheṣu pāpakarmasu / (patanti) manujā loke tatra hetuḥ parastriyaḥ // dhs_9.55 // na bālayauvanenaiva vārdhakyenaiva śāmyati / cāpalyaṃ sahajaṃ strīṇāṃ bhāskarasya yathā prabhā // dhs_9.56 // anityaṃ sauhṛdaṃ tāsāṃ dīptānāmarciṣāṃ kaṇaiḥ / vairañca śāśvataṃ tāsāmaśmanāṃ ca yathā vraṇaiḥ // dhs_9.57 // dhanahīne virajyante dhanayuktā bhavanti ca / yāvadartha striyastāvadarthahīne kutaḥ striyaḥ? // dhs_9.58 // na sevābhiścadānena nopakāraiḥ pṛthagvidhaiḥ / svīkarttuṃ na striyaḥ śakyāḥ jvalanopamacetasaḥ // dhs_9.59 // yathā naro 'nukūlaśca chandakarttā yathā yathā / tathā tathā striyastasya vañcanākuśalāḥ param // dhs_9.60 // puṣpacchatro yathā sarpo bhasmacchatro yathā nalaḥ / rūpacchannaṃ tathā cittamāsāṃ bhavati yoṣitām // dhs_9.61 // viṣavṛkṣe yathā puṣpaṃ dṛṣṭiramyaṃ na śāntaye / viṣavṛkṣa (samā) nāryaḥ parivarjyāḥ samantataḥ // dhs_9.62 // nārīṇāṃ darśanākāṃkṣī viṣayesu ca tatparaḥ / naro na sukhabhogāya (haya) smilloke na cāpare // dhs_9.63 // nāgninā na ca śastreṇa na balena na jantubhiḥ / strīmayaṃ bandhanaṃ hetuḥ śakyate na durāsadam // dhs_9.64 // doṣajālamidaṃ (sūtraṃ)strīmayaṃ carate bhuvi / yastrīvivarjito dhīmān asmilloke mahīyate // dhs_9.65 // yathā bhūtairmanuṣyāṇāṃ svakarmotthāpane na ca / tathā striyo hi rakṣanti viṣamārtha tyajanti ca // dhs_9.66 // gatārthavibhavaṃ bhūyo varjitaṃ svena karmaṇā / devaṃ samīkṣya capalāḥ striyo naiva prabhāvikāḥ // dhs_9.67 // strīsukhaṃ kṣaṇabhaṅguram kṣaṇabhaṅgamidaṃ saukhyamadhigatamavasthitam / catvāryetāni duḥkhāni sevitāni nṛbhiḥ sadā // dhs_9.68 // strī viṣāgnisadṛśā tasmāt tāni vivarjyāni viṣāgnisadṛśāni hi / yaḥ kaściccapalo janturyaśca doṣodbhavaḥ sadā // dhs_9.69 // tasmāt parisamāviṣṭāḥ striyaḥ kāraṇavatsalāḥ / na sūryastamaso heturnāgniḥ śītasya kāraṇam // dhs_9.70 // na strīṇāṃ sauhṛdaṃ citte svalpamapyavatiṣṭhate / yathā sthirā bhūmiriyaṃ yathā vāyuḥ sadā calaḥ // dhs_9.71 // striyaḥ doṣameva smaranti tathā strīṇāṃ kṛtaṃ nāsti doṣamayyaḥ sadā smṛtāḥ / ciraprayatnāḥ puruṣaiḥ lobhitā bahuśaḥ striyaḥ // dhs_9.72 // tyajanti vyasane prāpte śuṣkaṃ sara ivāśugāḥ / nordhvagāḥ sarito dṛṣṭā nāśmano gatiriṣyate // dhs_9.73 // girīṇāṃ gamanaṃ nāsti strīṇāṃ naivāsti sauhṛdam / vapukarti sadā nṛṇāṃ dharmārthayaśasāṃ tathā // dhs_9.74 // yoniścānarthajālasya doṣāṇāmudbhavasya ca / bhaved vajramayī mṛdvī tyajed (rātrau yathā) ravim // dhs_9.75 // na strī tyajedasādhyāni janmāpekṣā viśeṣataḥ / nopacārakriyā dānapriyavākyāpalāpanaiḥ // dhs_9.76 // svīkartuṃ na striyaḥ śakyā jvalanopamacetasaḥ / sukheṣu samatāṃ yānti vyasaneṣu tyajanti ca // dhs_9.77 // upakārāṃśca vismṛtya doṣamekaṃ smaranti tāḥ / vanopavanaśaileṣu bhuktvā sukhamanekaśaḥ // dhs_9.78 // strī lokasya bandhanam saṃprāpte vyasane tīvre striya paribhavanti hi / lokasya bandhanaṃ nāryo vañcanākṛtivardhikāḥ // dhs_9.79 // adhamāḥ vinipātānāṃ doṣāṇāṃ cāspadaṃ (bahu) / sarvalokavināśāya vaśīkurvanti tṛṣṇayā // dhs_9.80 // yathā strībandhanamidaṃ durviṣahyaṃ kṛtaṃ mahat / yadidaṃ bandhanaṃ loke kāmarāgamayaṃ mahat // dhs_9.81 // strīvarjanameva śreyaṣkaram tathā cānyaprayatnena vicārya upalabhyate / vaśīkurvanti tā (nāryaḥ) kāmavāṇairanekaśaḥ // dhs_9.82 // svalpaiḥ parājitaṃ kṛtvā kāmasya vaśagāḥ striyaḥ / rāgerṣyāśāṭhyabhūmīnāṃ vidyuccañcalacetasām // dhs_9.83 // lobhāhaṅkārayonīnāṃ na viśvāsyāḥ kathañcana / śastrāgnisadṛśāstīkṣṇāḥ kāmapāśaparātmanaḥ // dhs_9.84 // svabhraprapātaviṣamaṃ gaṃbhīrasamacetasām / parābhidrohamāyendrajālatadgatamānasān // dhs_9.85 // akālamṛtyuvajrāgnikālakūṭasamātmanām / anekadoṣasambhārananditānāmanekaśaḥ // dhs_9.86 // yadi śīlalavaḥ kaścit strīṇāṃ manasi vartate / cireṇa dahate vahniḥ sa spṛṣṭāḥ pavaneritaḥ // dhs_9.87 // strīdarśanasamucchreyamātraṃ dahati pāvakaḥ / tasmāt striyo vivarjyāḥ syuḥ yadicchet sukhamuttamam // dhs_9.88 // etat sarva paraṃ loke nārīṇāṃ varjanaṃ sadā / yadṛcchājālinīhetuṃ yaḥ icched bhūtimātmanaḥ // dhs_9.89 // ya icchati nivṛttiṃ tu sa naraḥ strīṃ vivarjayet / sukhāsaktastathārtho (ca) kusīdaścañcalaḥ śaṭhaḥ // dhs_9.90 // pāpasevī sumṛṣṭāśī naro bhadraṃ na paśyati / udyukto vīryavān dhīro dhārmikaḥ strīṃ vivarjayet / dakṣo hetuphalaśraddho naraḥ kalyāṇavān bhavet // dhs_9.91 // // iti strījugupsāvargo navamaḥ // (10) madyajugupsāvargaḥ madyapānavarṇanasādhanapradarśanam madyapānaṃ na seveta madyaṃ hi viṣamuttamam / naśyanti kuśalā dharmā madyapānaniṣevaṇāt // dhs_10.1 // yaḥ sevate sadā madyaṃ tasya buddhirasaṃsthitā / balabuddhī na dharmo 'sti tasmānmadyaṃ vivarjayet // dhs_10.2 // nāśānāmuttamaṃ nāśaṃ madyamuktaṃ manīṣibhiḥ / tasmānmadyaṃ na seveta (madyaṃ) nāśayate naram // dhs_10.3 // aniṣṭāḥ pāpakā dharmā madyapānaniṣevaṇāt / bhavanti tasmād viṣavanmadyapānaṃ vivarjayet // dhs_10.4 // dhanakṣayaṃ pāpakaraṃ kausīdyakaramuttamam / madyapānasthitā doṣāḥ tasmāt tat parivarjayet // dhs_10.5 // rāgasyoddīpanaṃ madyaṃ krodhasyāpi tathaiva ca / mohasyoddīpakaṃ bhūyastasmānmadyaṃ vivarjayet // dhs_10.6 // madyamūlamanarthasya hāsasya narakasya ca / sarvendriyavināśānāṃ hetubhūtaṃ hyanarthakam // dhs_10.7 // atiharṣābhidhānasya śokasya ca bhayasya ca / vāgdoṣasyātidamyasya pāruṣyasyāspadaṃ hi tat // dhs_10.8 // madyenākṣiptamanasaḥ puruṣāḥ paśubhiḥ samāḥ / kāryākārya na vindanti tasmānmadyaṃ vivarjayet // dhs_10.9 // madyakṣipto hi puruṣo jīvannapi mṛto mataḥ / ya icchejjīvitaṃ saukhyaṃ sa madyaṃ varjayet sadā // dhs_10.10 // madyaṃ sarvadoṣāspadam sarvadoṣāspadaṃ madyaṃ sarvānarthakaraṃ sadā / sarvapāpeṣu sopānaṃ tamasāmālayo mahān // dhs_10.11 // madyena pretaloke narake vā patanam madyena narakaṃ yānti pretalokaṃ tathaiva ca / tiryakṣu yānti puruṣā madyadoṣeṇa vañcitāḥ // dhs_10.12 // viṣādapi viṣaṃ madyaṃ narakānnarakaṃ tathā / vyādhīnāṃ ca paraṃ vyādhirmadyamuktaṃ manīṣibhiḥ // dhs_10.13 // madyena hānipradarśanam buddhīndriyavināśāya dharmaratnaṃ kṣayāya ca / yo 'tirekaparaṃ madyaṃ brahmacaryabadhāya ca // dhs_10.14 // madyena laghutāṃ yānti pārthivā śāstracakṣuṣaḥ / kiṃ punaḥ prākṛtā martyā madyapānavilambitāḥ // dhs_10.15 // madyasya vināśakaratvam kuṭhāraḥ sarvadharmāṇāṃ hrīvināśakaraṃ param / madyaṃ niṣevitaṃ martyairvināśāyopakalpyate // dhs_10.16 // madyena jñānājñānavivekaśūnyapradarśanam na jñānaṃ nāpi vijñānaṃ na kāryāṇi na ca kriyām / jānīte puruṣaḥ sarva madyena hṛtacetasā // dhs_10.17 // madyasevanasya paritāpasādhanam akasmāt tapyate janturakasmāt paritapyate / bhavatyakasmāt pāpī (ca) yo madyamanusevate // dhs_10.18 // madyasya buddhisammohajanakatvam buddhisammohajanakaṃ lokadvayavināśakam / vahniśca mokṣadharmāṇāṃ madyamekaṃ vyavasthitam // dhs_10.19 // madyasya kimpākatvam abhyāse madhuraṃ madyaṃ vipāke paramaṃ kaṭu / kimpākādapi kimpākaṃ madyamuktaṃ parīkṣakaiḥ // dhs_10.20 // narakasya sādhanaṃ madyam na madye viśvaseddhīmān naraṃ vakṣyati māmiti / śītasparśa vipākoṣṇaṃ madyaṃ narakagāmikam // dhs_10.21 // sampattau vyasanaṃ madyaṃ devānāṃ tu viśeṣataḥ / yathā yathā sukhā prītistannāśe vyasanaṃ tathā // dhs_10.22 // madyapānamadonmattāḥ sattvā mohavaśānugāḥ / sākṣyamohamayaṃ pānaṃ pibanti rasatṛṣṇayā // dhs_10.23 // madyaṃ mohamayaṃ pāna pītvā kālena coditāḥ / nākāt pratyakṣanarakaṃ tasmāt madyaṃ na saṃspṛśet // dhs_10.24 // darśanātpānācca madyapānaṃ mohajanakam darśanāt sparśanāt pānāta madyaṃ mohayate naram / tasmāt sa madyapānaṃ ca dūrataḥ parivarjayet // dhs_10.25 // darśanājjāyate lobhaḥ sparśanād gandhasambhavaḥ / gandhād rasābhilāṣaśca rasanādadhamā matiḥ // dhs_10.26 // manīṣiṇaḥ madyasevanātpatanti naikasarvādhamaṃ nyāsaṃ kathayanti manīṣiṇaḥ / nāmarūpaniṣedhāya yathā madyaṃ niṣevitam // dhs_10.27 // madyapānaphalasūcanam vāgbhrāmayati mastiṣkaṃ cakṣuṣīdhvanireva ca / sambhrāntivimatirmūḍho na kiñcit pratipadyate // dhs_10.28 // striyo 'pi madyapāyinamupahasanti striyo 'pyupahasantīmaṃ puruṣaṃ patitaṃ bhuvi / niśceṣṭaṃ kāṣṭhasadṛśaṃ niścalaṃ patitaṃ bhuvi // dhs_10.29 // madyapānaṃ maraṇādapi nikṛṣṭataram sambhāvitasya maraṇaṃ madyapānaṃ prakīrtyate / hālāhalādabhyadhikaṃ kārāvāsādhikaṃ ca tat // dhs_10.30 // madyapānavarjanaṃ śreyaskaram ādīnavāśca ṣaṭ triṃśanmadyapānādavasthitāḥ / tasmādādīnavo jñeyaḥ sa hi tad varjayet sadā // dhs_10.31 // madyapānaṃ viduṣo 'pi jantoḥ malinīkaraṇāya bhavati atijātasya viduṣo malinīkaraṇaṃ mahat / kāśapuṣpasamaṃ jantuṃ kurute laghusattvaram // dhs_10.32 // viṣayānaladagdhaḥ kāryākāryaśūnyo bhavati pramādauhyati magnānāṃ viṣayairapahṛṣyate / madyapānena bhūyaśca manovyāmohakāriṇā // dhs_10.33 // viṣayānaladagdhasya kāryākāryamajānataḥ / vanopavanalabdhasya madyapānasya kiṃ punaḥ // dhs_10.34 // madyapānaṃ mohāya pāpāya jāyate rasena śobhanaṃ madyaṃ pariṇāmena dāruṇam / pariṇāmaphalaṃ pāpaṃ narakeṣūpapadyate // dhs_10.35 // pītaṃ janayate mohaṃ mohāt pāpeṣu rakṣyate / saṃraktahṛdayo bālo narakānupadhāvati // dhs_10.36 // madyapānamadhamatvasādhanam prakarṣa janayatyādau vipāke dainyamuttamam / tṛṭ chedaṃ kurute cāsau paścāddāhaṃ sudāruṇam // dhs_10.37 // tad buddhiṃ nāśayatyādau paścānnāśayate sukham / tasmāt sa puruṣo dhīro yo madyaṃ nānusevate // dhs_10.38 // madyaniṣeviṇo vihagasadṛśā bhavanti vihagaiḥ sadṛśaṃ yānti puruṣā madyasevinaḥ / tulyaṃ vyāmohajanakaṃ madyaṃ mohamahāviṣam // dhs_10.39 // vimohitā durgatimadhigacchanti yairmadyaṃ viṣavad dṛṣṭaṃ tairdṛṣṭaṃ padamuttamam / yaistu tad virasaṃ pītaṃ pītaṃ tāmra (ka) lohitam // dhs_10.40 // niṣpratīkārakarmāṇi yaḥ karoti vimohitaḥ / madyapānasamāviṣṭaḥ so 'nte gacchati durgatim // dhs_10.41 // madyapānasevināṃ nāśo bhavati ekatra sarvapāpāni madyapāna (niṣevaṇam) / yasmānnāśayate (madyaṃ) cittamūlaśca saṃvaraḥ // dhs_10.42 // madyapāyī naṣṭadharmo bhavati naikāṅgitā hi cittasya na dharmāṇāṃ vicāraṇā / yaḥ pā(pa)nirato bhikṣurbhavenmadyaniṣevaṇāt // dhs_10.43 // madyenākṣiptamanaso kuśalasya ca ghātakaḥ / naṣṭadharmasya sattvasya nāyaṃ loko na cāparaḥ // dhs_10.44 // īryyāpathaṃ na jānāti na kālaṃ nāpi deśanām / saddharmato viruddhaśca tucchaṃ kimapi bhāṣate // dhs_10.45 // svayaṃ tāvanna jānāti kimidaṃ kathyate mayā / vākpāruṣyaṃ kathaṃ cānyaṃ parijñāsyatyaśobhanam // dhs_10.46 // lāghavaṃ yāti lokasya dharmācca parihīyate / nidhana puruṣairdṛṣṭaṃ madyajvalanasevanāt // dhs_10.47 // madyapānaṃ kutsāṃ sampādayati nāśo bhavatyatīte hi vartamāne suhṛjjane / anāgate kutsitānāṃ madyaṃ traikālyanāśakam // dhs_10.48 // madyaṃ dharmapradūṣakameva nāmarūpavināśāya cittanāśāya dehinām / utpannadoṣajanakaṃ madyaṃ dharmapradūṣakam // dhs_10.49 // madyavarjanaṃ dharmāya pānañca mṛtyurna bhavati samāhitā dharmaśīlāḥ puruṣā madyavarjakāḥ / te yānti paramaṃ sthānaṃ yatra mṛtyurna vidyate // dhs_10.50 // // iti madyajugupsāvargo daśamaḥ // atha dvitīyam udānam (cittañca vāk tathā karma saṃyojanantu pāpakam / narakapretatiryakkṣutkausīdyāni vidurdaśa // ) (11) cittavargaḥ cittaṃ rājavat pravartate agādhaṃ viṣamaṃ tīvraṃ sarvasattvagataṃ mahat / cittaṃ sarvasya jagato rājavat sampravartate // dhs_11.1 // cittadhāriṇastajjñāḥ paramāṃ gatiṃ prāpnuvanti adṛśyaṃ samprati bhayaṃ karma nārakacañcalāḥ / ye cittadhāriṇastajjñāste gatāḥ paramāṃ gatim // dhs_11.2 // etannayati vyutthānametannayati durgatim / tadevādyantamamalaṃ nirvāṇamadhigacchati // dhs_11.3 // manaḥ pūrvamaṅgamā dharmā manaḥ śreṣṭhā manomayāḥ / manasā suprasannena bhāṣate vā karoti vā // dhs_11.4 // cittavaśagasya cittamanudhāvati yo na cittasya vaśagaścittaṃ tasyāntagaṃ sadā / sa nirṇāśayati kleśān tamaḥ sūryodayo yathā // dhs_11.5 // cittadagdhāḥ nāśaṃ yānti cittaṃ śatruḥ paraṃ śatrurna śatruraparaḥ smṛtaḥ / cittadagdhāḥ sadā sattvāḥ kāladagdhā yathā jaḍāḥ // dhs_11.6 // yaścittavaśamāpanno bālo mūḍho 'jitendriyaḥ / tena duḥkhe samo nāsti nirvāṇaṃ tasya dūrataḥ // dhs_11.7 // cittavaśagaḥ naraḥ narakamadhigacchati āvarjyaḥ śatruraparo na cittāni (nigūhate) / eṣa badhnāti puruṣo nṛpateryamaśāsane // dhs_11.8 // viṣayeṣu ratā nityaṃ na sa dharmaḥ kathañcana / saddharmapathasammūḍho narakaṃ nayate mahat // dhs_11.9 // durdamānāṃ paraṃ cittamanīnāmagniruttamaḥ / durdāntaṃ śīghragantṛ ca narakaṃ nayate dhruvam // dhs_11.10 // ye cittasya vaśaṃ yātā yātāste narakaṃ purā / yaistu tad vāryate śīghraṃ na te duḥkhānugāminaḥ // dhs_11.11 // cittānurūpaṃ sukhaṃ duḥkhañca bhavati yathā yathā (nṛṇāṃ) cittaṃ pariṇāmastathā tathā / kalpānāṃ śubhakarttuśca pāpakarttuśca pāpakam // dhs_11.12 // cittāyattaṃ bhavet karma karmāyattaṃ mano bhavet / cittakarma samutthāya saṃsāraḥ parikīrtitaḥ // dhs_11.13 // duṣṭena cetasā karma yaḥ karoti pumāniha / pacyate narake tena jālinyā sa viḍambitaḥ // dhs_11.14 // cittakarma evaṃ saṃsāraḥ cittādhīnaṃ bhavet pāpaṃ saṃsāraḥ parikīrtitaḥ / cittapratyayajaṃ hyetat hetupratyayasambhavam // dhs_11.15 // cittena vañcitāḥ sattvā pāpasya vaśamāgatāḥ / gacchanti narakaṃ pāpāt kāraṇāgramahābhayā(t) // dhs_11.16 // na bhavet cittavaśago 'pi tu dharmavaśo bhavet na gacchet cittavaśatāṃ gacched dharmavaśe sadā / dharmacārī sukhī nityaṃ pāpacārī na śarmabhāk // dhs_11.17 // cittāyattaṃ sarva phalam cittāyattā kriyā sarvā cittāyattaṃ phalaṃ smṛtam / vicittaṃ hi phalaṃ cittaṃ tathā phalamadhismṛtam // dhs_11.18 // cittena cintitaṃ sarva lokaścittabhavānugaḥ / na hi tad vidyate sthānaṃ yanna cittavaśānugam // dhs_11.19 // śubhasya nirvāṇasādhanatvam mokṣa bandhanayormūlaṃ hetubhūtaṃ paraṃ matam / śubhena mucyate janturaśubhenāśu badhyate // dhs_11.20 // cittavaśagāḥ kadāpi nirvāṇaṃ nādhigacchanti jālinyā mohitāḥ sattvāścittasya vaśamāgatāḥ / nirvāṇaṃ nāpi gacchanti jātyandhā iva satpatham // dhs_11.21 // pañcendriyāṇi jitavān pāpaṃ bhuṅkte na karhicit / ekacittaṃ tathā karma kurute vividhe bhave // dhs_11.22 // pañcaraṅgojjvalaṃ cittaṃ yathā dṛśyaṃ praśasyate / pañcendriyavicitraṃ hi tathā karma bhave bhavet // dhs_11.23 // cittakarttānekadhā bhavati cittakartā hi puruṣo dṛśyairbhavati naikadhā / cittaṃ cittakaraṃ śūnyaṃ sarvathā naiva dṛśyate // dhs_11.24 // cittaṃ śobhanamaśobhanaṃ ca karma karoti śobhanāśobhanaṃ citraṃ yathā bhittiḥ kṛtistathā / śobhanāśobhanaṃ karma tathā cittaṃ karoti hi // dhs_11.25 // cittānugaṃ karma divārātrau yathā cittaṃ sthitaṃ bhavati citragam / divārātrau tathā karma bhave samanuvartate // dhs_11.26 // akṛtvā sukṛtaṃ karma cittavṛttyanugā narāḥ / patanti vivaśāḥ pāpe cittāriparivañcitāḥ // dhs_11.27 // karmacittakaro hyeṣa yatra yatra niyujyate / caracittena mahatā taccittaṃ ca karotyayam // dhs_11.28 // pariṇāmaviśeṣeṇa yatra yatra niyokṣyate / preṣyante tatra cittena tridhā tu gaticāriṇaḥ // dhs_11.29 // cittasya damanaṃ sukhāvaham cittādhināni vartante sarvakarmāṇi dehinām / tasmāccittaṃ sadā dāntaṃ nayate padamacyutam // dhs_11.30 // durviṣahyasya laghunā yatra yatra nipātinaḥ / cittasya damanaṃ sādhu cittaṃ dāntaṃ sukhāvaham // dhs_11.31 // yena cittaṃ sadā dāntaṃ tena doṣāḥ sadā jitāḥ / jitadoṣasya dhīrasya duḥkhaṃ naiva prapadyate // dhs_11.32 // cittasya laghuceṣṭitameva duḥkham yacca svakaṃ bhaved duḥkhaṃ yacca duḥkhaṃ paratra ca / tat sarvamaviṣahyasya cittasya laghuceṣṭitam // dhs_11.33 // cittameva sarveṣāṃ prabhuḥ sasurāsuranāgānāṃ piśācoragarakṣasām / prabhurekaḥ paraṃ cittaṃ rājā(hi)tribhavasya tat // dhs_11.34 // cittabhrāntaduḥkhamaśnute cittaṃ nayati deveṣu cittañca narabhūmiṣu / cittaṃ nayatyapāye(ṣu) cittaṃ bhrāmayati prajāḥ // dhs_11.35 // cittād bhrāntasya naṣṭasya viṣayairmohitasya ca / tṛṣṇayā dahyamānasya sthitaṃ duḥkhamanuttamam // dhs_11.36 // cittasya damanāt sukhānubhūtirbhavati ekacāri sadāmūḍhaṃ durviṣahyaṃ mahābalam / sampradāri sadādṛśyaṃ capalaṃ śīghragāminam // dhs_11.37 // evaṃ vidhaṃ hi ye cittaṃ damayanti manīṣiṇaḥ / te mārabandhanātītāḥ pāraṃ prāptāḥ sukhodayam // dhs_11.38 // capalaṃ cittaṃ narakāyopakalpyate saṅkalpakuṭilaṃ tīvramagādhaṃ capalaṃ hi tat / cittaṃ tamaḥśritaṃ śubhraṃ narakāyopakalpyate // dhs_11.39 // doṣanirmukto 'cyutaṃ padaṃ prāpnoti tadevaṃ doṣanirmuktaṃ nendriyārthavaśānugam / aliptaṃ pāpakairdharmairnayate padamacyutam // dhs_11.40 // śuddhaṃ cittaṃ śuddhe karmaṇi pravartate hetupratyayajaṃ cittaṃ yogavāhi paraṃ ca tat / pariṇāmavaśācchīghraṃ tathā tat sampravartate // dhs_11.41 // cittānadhīnatve karma cañcalaṃ bhavati ekaṃ karoti karmāṇi vividhāni calaṃ ca tat / ekānekaṃ caraṃ sūkṣmaṃ kṣaṇādūrdhva na tiṣṭhati // dhs_11.42 // saṃsārasya māyopamatvapratipādanam durvijñeyaḥ sadā tasya niḥśarīrasya sarvadā / ko 'sau nayati lokāntamatha kena ca gacchati // dhs_11.43 // gataśca tiṣṭhati kutra śarīrakarmakārakam / dṛśyāni tasya karmāṇi sañcayo na ca dṛśyate // dhs_11.44 // damanaṃ duṣkaraṃ tasya yasya bhūtirna vidyate / sarvasattvagataṃ ghoraṃ laghukāri ca cākṣuṣam // dhs_11.45 // pāpāt pāpataraṃ dṛṣṭaṃ māyopamamidaṃ bhavet / puṇyāt puṇyataraṃ dṛṣṭaṃ samyagmārgasamāśritam // dhs_11.46 // māyopamatvasamarthanam na gatirjñāyate tasya gamanaṃ naiva dṛśyate / nīyate ca kṣataṃ sarva jātyuttarasamāni ca // dhs_11.47 // śastreṇa chidyate nedaṃ jvalanena ca dahayate / chidyate dahyate caiva janaḥ sarvamacakṣuṣā // dhs_11.48 // dṛḍhaṃ yat karmarajjvādi naraṃ badhnāti duḥkhitam / jātyantarasahastrāṇi nayate na ca dṛśyate // dhs_11.49 // dāntameva cittaṃ sukhāvaham muhūrtena śubhaṃ bhūtaṃ muhūrtenāśubhaṃ ca tat / śubhāśubhābhyāṃ racitaṃ(cittaṃ) dāntaṃ sukhāvaham // dhs_11.50 // ṣaḍ bhirdvāraiḥ prasūteṣu viṣayeṣvatilolupam / cittaṃ nayati lokāntaṃ vyasanaṃ na ca budhyate // dhs_11.51 // viprasannacittasya śreyaskaratve 'nuttamaṃ sukhaṃ bhavati viprasannaṃ yathā toyaṃ viprasannaṃ yathā nabhaḥ / viprasannaṃ tathā cittaṃ nīyate sukhamuttamam // dhs_11.52 // janāḥ sātiśayā (dṛṣṭā) vitarkaviṣayodbhavāt / pauravāścittarājñaste bhavanti sahacāriṇaḥ // dhs_11.53 // cañcalaṃ manaḥ saṃsāre gatiṃ kārayati dhāvati yatra ca manastatra dhāvantyajñāninaḥ / parasparabalānnī (tā) bhramanti tribhavārṇa(va)m // dhs_11.54 // viśeṣacittenottamā gatirbhavati cittavaiśadya bhāvānāṃ viśeṣaḥ karmaṇāstathā / na karmaguṇahīnasya viśeṣa upalabhyate // dhs_11.55 // susamāhitacittasya praśaṃsā susamāhitacittaḥ sa nityaṃ dharmānudarśakaḥ / na doṣavaśamāyāti yathā divyastamonudaḥ // dhs_11.56 // gṛhasthasya samyagdṛṣṭitve nirvāṇaprāptirbhavati samyagdṛṣṭeścādhimātrā yasya cetasi vartate / gṛhastho 'pi sa me jñeyo muktaḥ saṃsārabandhanāt // dhs_11.57 // vijñā devalokaṃ gacchanti kalyāṇanirmalaṃ yacca tato doṣeṇa bādhyate / vijño (na) malamāpnoti devaloke sa jāyate // dhs_11.58 // vinītacittāḥ sukhagāmino bhavanti viṣayadvāracapalaṃ nadīkuṭilagāminam / yairvinītamidaṃ cittaṃ te surāḥ śubhabhāginaḥ // dhs_11.59 // adharmamārgaḥ kalyāṇāya na bhavati adharmapathamāśritya janāḥ pāpavaśānugāḥ / ciraṃ bhramanti saṃsāre cittena parikheditāḥ // dhs_11.60 // cittaṃ kṣaṇe kṣaṇe parivartate kṣaṇe kṣaṇe cittamidaṃ naikaśaḥ parivartate / laghusvabhāvacapalaṃ māyāgandharvasannibham // dhs_11.61 // cañcalacitto baddho bhavati tasya bandhanameveṣṭaṃ jñānavijñānasammatam / dūravṛttirmahāvegaḥ paridhāvatyanekadhā // dhs_11.62 // dhṛtyā cittadhāriṇaḥ sukhamaśnute hriyamāṇaṃ sadā cittamindriyārthe durāsadam / sandhārayati yo dhṛtyā sa dhīraḥ pāragāmikaḥ // dhs_11.63 // dhṛtimajñānamohaṃ ca viṣayottānamānasam / sandhārayati yo dhīmān sa loke paṇḍito naraḥ // dhs_11.64 // śubhacittaṃ kāmāvarodhakaṃ bhavati yo yathā kurute cittaṃ tathā kāmān sa paśyati / śubhena kāmaśamanaṃ nāśubhena pravardhanam // dhs_11.65 // apraśāntamatirduḥkhamāpnoti śāntacittaṃmanāḥ kāmānasyatīha viṣāstravat / apraśāntamatiḥ sarpamaṇivat tān sa paśyati // dhs_11.66 // cittavaśago na śubhāṃ gatimāpnoti indriyāṇīndriyārthāśca cittādhīnā bhavantyamī / citta saṃśleṣayogena pariṇāmaḥ pravartate // dhs_11.67 // dhīrapraśaṃsā tasyaiva vyavadhānena dhīraśca pratibudhyate / rūpasāmānyato dṛṣṭaṃ pariṇāmaḥ kathaṃ pṛthak // dhs_11.68 // cittasvarūpanirūpaṇam yathā rūpaṃ tathā sarva viṣayāścittahetavaḥ / cittaṃ dāntaṃ sadā śāntaṃ doṣamiśravigarhitam // dhs_11.69 // ekamekaṃ yathā śāli gandharūpe pṛthagvidhe / saṃśleṣo yāti nānātvaṃ tathācittaṃ pravartate // dhs_11.70 // kriyāṃ hi tatra kurute yatra (cittaṃ) pradhāvati / cittasaṃvāhanaṃ tadvākyaṃ loko 'yaṃ sampravartate // dhs_11.71 // viṣayād bhrāntamanasaś(cā)tivego mahābalaḥ / cittaṃ(śānta)karaṃ dāntaṃ śivaṃ bhavati dehinām // dhs_11.72 // dāntena cetasā tattvadarśanaṃ bhavati tenādāntena śīghreṇa sarvapāpavihāriṇā / bhrāmyate tribhavaḥ sarvaḥ na ca tattvaṃ sa paśyati // dhs_11.73 // samīraṇaraṇodbhrānto lokaḥ saṃsāre bhramati samīraṇaraṇodbhrānto yathā bhramati sāgaraḥ / citteśvarasamāyukto loko 'yaṃ bhrāmyate sadā // dhs_11.74 // cittaṃ śubhaṃ sukhamedhīta śubhopanītaṃ cittaṃ(hi) śubheṣvevāpanīyate / tathā śubhānucaritamaśnute teṣu dhāvati // dhs_11.75 // yogavāhicittaṃ pratyayaṃ labhate yogavāhi nṛṇāṃ cittaṃ vāyvambusamameva ca / pratyayaśca yathā labhyastathā tat paridhāvati // dhs_11.76 // cittaṃ pradhāvati parivartate ca śīghraṃ pradhāvate cittaṃ śīghrañca parivartate / śīghraṃ nayati deveśa (bhuvane) dāyabhūmiṣu // dhs_11.77 // cittasya karttṛtvam karttṛtvaṃ sarvadharmāṇāṃ bharttṛtvaṃ sarvakarmaṇām / netṛtvaṃ sarvakarmāṇāṃ cittatvamiti lakṣyate // dhs_11.78 // cittaṃ na viśvaset na viśvaseddhi cittasya nityaṃ chidraprahāriṇaḥ / durlabhasyāpi vaśyasya capalasya viśeṣataḥ // dhs_11.79 // cittagativarṇanam muhūrtena śubhaṃ yāti muhūrtena tathāśubham / bhavatyavyākṛtaṃ śīghraṃ gatirasya na vidyate // dhs_11.80 // nāyatirjñāyate tasya gamanaṃ naiva vidyate / abhūtaḥ sambhavastasya bhūtvā ca pratigacchati // dhs_11.81 // rūparahitaṃ cittam nākāro vidyate tasya sañcayo 'pi na vidyate / grahaṇaṃ tasya naivāsti niḥśarīrasya sarvataḥ // dhs_11.82 // pratyayasādhanavarṇanam hetupratyayasāmagrayā prāptaḥ sañjāyate punaḥ / maṇisomapratyayo (hi) pratyayo jñāyate 'nalaḥ // dhs_11.83 // cittamindriyarūpādīn prati dhāvati tathaivendriyarūpādīn prativijñānasambhavaḥ / naikasya jñāyate cittaṃ samavāyyanulakṣyate // dhs_11.84 // cittaṃ durnivāryam tadevaṃ viṣayaṃ matvā durnivārya ca sarvataḥ / saddharmamatirāstheyā na kāmeṣu kathañcana // dhs_11.85 // cittamati capalam caṇḍāticapalaṃ tīvramaviṣahyaṃ mahāvalam / cittaṃ karoti karmāṇi yanna paśyanti bāliśāḥ // dhs_11.86 // duḥkhapravartakaṃ cittam sarvasya karmaṇaścittaṃ hetubhūtaṃ bhave bhave / bhavet pravartakaṃ duḥkhaṃ yena dhāvati bāliśaḥ // dhs_11.87 // cittadoṣo mahādoṣa eva vātādayo na doṣāḥ syurdoṣā rāgādayo matāḥ / vātādibhirapāyeṣu mānavo nopapadyate // dhs_11.88 // cittadoṣo mahādoṣo nityaṃ(pāpa) vidarśakaḥ / tasmātteṣāṃ samāśreyo na vātādigamādiha // dhs_11.89 // rāgānugaṃ cittaṃ duṣṭaṃ bhavati vātādayaḥ praṇaśyanti dehanāśāccharīriṇām / (rāgādayo) na tasya syurjanmāntaraśatairapi // dhs_11.90 // tasmād rāgasya vaśagaṃ na vidheyaṃ kadācana / ābhyantikaṃ paraṃ śreyaḥ prāpyate rāgasaṅkramāt // dhs_11.91 // mana eva cikitsako bhavati yaścittavaidyaḥ sa bhiṣag na śarīrabhiṣag bhṛśam / manaścikitsako jñeyo na tathā laukiko mataḥ // dhs_11.92 // svacittakarmaṇā dagdho narake patati karmacintyaṃ samaṃ cintyaṃ na cittena prapadyate / svacittakarmaṇā dagdho narakānupadhāvati // dhs_11.93 // dhyānādeva cittaṃ śuddhaṃ bhavati yacchreyaḥ samacittasya na tat (kvāpyupa)padyate / saṃrakṣyaṃ hṛdayaṃ mūḍhaḥ prayātamanudhāvati // dhs_11.94 // cittavaśago duḥkhamāpnoti dhyānād dhyeyena kūṭena yaḥ pumān vanamāśritaḥ / taṃ muktvā cittakaḥ so 'yaṃ saṃprahṛṣyati bāliśaḥ // dhs_11.95 // ye bālāścittapāśena cittakarmavicāriṇaḥ / nīyante hyavaśā ghoraṃ narakaṃ karmamohitā // dhs_11.96 // cittavaividhyanirūpaṇam sucittamapi yaccitaṃ na taccittaṃ satāṃ matam / karmacittaṃ mahācittaṃ tridhātugatacitritam // dhs_11.97 // sattvā citrairupāyairhi bhramanti gatipañcake / tat sarva karmasācivyaṃ citrakartṛ vicitritam // dhs_11.98 // cittavaśago baddho bhavati cittacitrakareṇedaṃ karmajātaṃ vicitritam / yena sarvamidaṃ baddhaṃ jagad bhramati mohitam // dhs_11.99 // varṣātaparajodhūmaiścittaṃ naśyati bhūbhujaiḥ / kalpakoṭisahastreṇa citraṃ cittaṃ vinaśyati // dhs_11.100 // nāśaṃ prayāti basudhā sāgaraścāpi śuṣyati / cittenāpi kṛtaṃ citraṃ tasyānubhavane sthite // dhs_11.101 // pramatte citte nānāgatirbhavati nānāgatisamāvṛttā nānākarmasamānugāḥ / nānācittavaśāḥ sattvā bhramanti gatipañcake // dhs_11.102 // bāliśā (nāṃ)nṛṇāṃ cittaṃ viṣayaṃ(prati)dhāvati / na cinotyaśubhaṃ karma yena dhāvati durgatim // dhs_11.103 // cañcalaṃ cittaṃ sadā viṣamaṃ bhavati tasmāccittaṃ sadā rakṣyaṃ cañcalaṃ viṣamaṃ kharam / nityaṃ viṣayasaṃsaktaṃ tṛṣṇāviṣasamāvṛttam // dhs_11.104 // viṣayānuraktaṃ cittaṃ vyasane pātayati dhāvate viṣayaṃ caitad vyasanaṃ nāvabudhyate / paścāttu vyasane prāpte phalaṃ vindati karmaṇaḥ // dhs_11.105 // samāhitacittaḥ sukhamaśnute apāyabhīrutā tasya tasya cittaṃ samāhitam / samāhitena cittena sukhāt sukhamavāpnute // dhs_11.106 // nirjitacittaḥ sukhamāpnoti viṣamaṃ capalaṃ tīvramaviṣahyaṃ mahābalam / yaiścittaṃ nirjitaṃ dhīraiste loke sukhino matāḥ // dhs_11.107 // // iti cittavarga ekādaśaḥ // (12) vāgvargaḥ nirvāṇābhilāṣukaḥ pāruṣyaṃ varjayet pāruṣyaṃ varjayet dhīmān samyagvāg bhīrato bhavet / mādhuryābhirato jarntunirvāṇasyāntike sthitaḥ // dhs_12.1 // vācaṃ paśyan sadābhāṣenmalināṃ ca vivarjayet / vāṅmanenābhibhūtā ye te yānti narakaṃ narāḥ // dhs_12.2 // ekadharmavyatītasya mṛṣāvādasya dehinaḥ / pratīrṇapratilokasya nākārya pāpamastiha // dhs_12.3 // mṛṣāvāg na prayoktavyā mṛṣāvācaṃ na bhāṣeta sarvā pratyayakārikām / yathā badhyati saṃsāre sugatiṃ naiva paśyati // dhs_12.4 // sādhupratyayatenīhā sarvavidveṣakārikā / kāntāraḥ sarvādharmāṇāṃ mṛṣāvāca pravartate // dhs_12.5 // jātamātrasya martyasya kaṭhārī jāyate mukhe / paścāt chinattyātmānaṃ vācā durbhāṣitaṃ vadan // dhs_12.6 // sarvā kāryapatākā sā sarvapāpaprasūtikā / tamasāṃ yonirekā sā yāṃ vācaṃ bhāṣate mṛṣā // dhs_12.7 // satyena hīnāḥ puruṣāḥ sarvasādhuvivarjitāḥ / tṛṇavad yānti loke 'smin pratyapāyeṣu duḥkhitāḥ // dhs_12.8 // na vadedanṛtaṃ dhīraḥ kaṣṭā hyanṛtavāditā / pūtigandhyasukhī cāpi paścāttāpena tapyate // dhs_12.9 // satyamahimā satyaṃ ca na vivarjeta tasya dharmo na vidyate / vinivartitadharmasya sthitaṃ duḥkhamanekajam // dhs_12.10 // satyaṃ sarvadharmāṇāṃ pradīpabhūtam pradīpaḥ sarvadharmāṇāṃ sādhūnāṃ ratnavat priyam / svargasya ca paraṃ vartma satyamuktaṃ gatajvaraiḥ // dhs_12.11 // satyaṃ na hi divaṃ yāti mokṣasyāsatyavādinaḥ / satyahīnā hi puruṣāḥ paśutulyāḥ prakīrtitāḥ // dhs_12.12 // jaghanyānāṃ jaghānyāste yeṣāṃ na vidyate / satyaṃ dharmasya sopānaṃ jyotiṣāmākaro mahān // dhs_12.13 // panthāśca mokṣadharmāṇāṃ dhanānāṃ dhanamuttamam / pāpakaiśca (pari)trāṇāṃ satyamuktaṃ manīṣibhiḥ // dhs_12.14 // satyabhūṣitaṃ vāg bhūṣaṇasyāpi bhūṣaṇam jyotiṣāṃ paramaṃ jyotiścakṣuścakṣuṣmatāmapi / draviṇena vinā satyaṃ bhūṣaṇasyāpi bhūṣaṇam // dhs_12.15 // nidhānamatulaṃ satyamahārya (sarvasādhakam) / gacchanti (satyā yiṇaḥ) puruṣāḥ paramāṃ gatim // dhs_12.16 // na tathā bhāsate rājā nānālaṅkārabhūṣitaḥ / satyena bhūṣito dhīmān śobhate devavad yathā // dhs_12.17 // na mātā na pitā cātha mitrāṇi na ca bāndhavāḥ / trāṇamevaṃ yathā śrutvā tasmāt satyaparo bhavet // dhs_12.18 // anṛtanindā vahnīnāṃ paramo vahnirviṣāṇāṃ paramaṃ viṣam / durgatīnāṃ ca sopānamanṛtaṃ parikīrtitam // dhs_12.19 // viṣāgnitulyasaṃsparśa vartayedanṛtaṃ pumān / anṛtena hi yo deva dagdhaityabhidhīyate // dhs_12.20 // satyāsatyayoḥ parasparavirodhitvam tasmāt sarvābhisāreṇa (na vadeda) nṛtaṃ pumān / sarva bhayādikaṃ kaṣṭamanṛtaṃ kīrtitaṃ budhaiḥ // dhs_12.21 // vahnīnāṃ paramo vahnirnirdahedapi sāgaram / kiṃ punaryo mṛṣāvādī kāṣṭhaloṣṭhasamākṛtiḥ // dhs_12.22 // satyaṃ tyaktvā mṛṣāvādaṃ yo naraḥ pratipadyate / ratnaṃ tyaktvā sa pāpātmā pāṣāṇaṃ pratipadyate // dhs_12.23 // yasyātmā na bhavet dviṣṭo yasya vā narakaṃ priyam / mṛṣāvādaṃ svadehāgnim abuddhiḥ sa niṣevate // dhs_12.24 // sadedaṃ satyavacanaṃ bhūṣaṇaṃ sarvadehinām / satyaṃ tyaktvā mṛṣāvāde kasmād yānti kubuddhayaḥ // dhs_12.25 // satyaṃ guṇānāmagryaṃ vai doṣāṇāmanṛtaṃ smṛtam / guṇāṃstyaktvā kathaṃ mūḍho doṣeṣu paridhāvati // dhs_12.26 // bījaṃ sarvasya duḥkhasya mṛṣāvādaḥ prakīrtitaḥ / tathā satyaṃ sukhasyaiva tasmānnānṛtako bhavet // dhs_12.27 // satyavādī hi puruṣaḥ priyaḥ sarvasya dehinaḥ / cakṣurdoṣaimṛṣāvādī tasmānnānṛtako bhavet // dhs_12.28 // devakalpāḥ sadā kṛṣṭāḥ puruṣāḥ satyavādinaḥ / nārakeyāstathā mūḍhā janā hyanṛtacetasaḥ // dhs_12.29 // kalyāṇānāṃ paraṃ satyaṃ doṣāṇāmanṛtaṃ tathā / doṣavarjī guṇadveṣī puruṣaḥ puruṣottamaḥ // dhs_12.30 // sukhodayaṃ sukhodarkaṃ sukhena paripacyate / sukhena labhate satyaṃ(satyaṃ) nirvāṇagāmikam // dhs_12.31 // duḥkhodayaṃ kaṭuphalaṃ duḥkhena saha pacyate / anṛtaṃ sarvaduḥkhāntaṃ kaḥ pumān na vivarjayet // dhs_12.32 // nānyadeśāgataṃ satyaṃ nānyasmāt prārthyate hi tat / sarvatīrthottamaṃ satyaṃ na tīrthasalilāvṛtam // dhs_12.33 // dīpānāṃ ca paro dīpaḥ satyaṃ buddhena deśitam / auṣadhānāṃ paraṃ tacca sadā duḥkhaniṣūdanam // dhs_12.34 // amṛtañca viṣañcaiva jihvāpāśe sthitaṃ nṛṇām / amṛtaṃ satyamityuktaṃ viṣaṃ tūktaṃ mṛṣāvacaḥ // dhs_12.35 // yasyānṛtamabhipretaṃ tasya satyaṃ dhruvaṃ sthitam / viṣantu yasyābhimataṃ tasyeṣṭaṃ syānmṛṣāvacaḥ // dhs_12.36 // viṣeṇa niścitaṃ nāśo mṛṣāvādena niścitaḥ / mṛtavat sa pumānasti yo mithyātvabhibhāṣate // dhs_12.37 // nātmano hi hitaṃ pathyaṃ (para)sya na kathañcana / paścāttu paraduḥkhāya tat kathaṃ sevyate nṛbhiḥ // dhs_12.38 // deśe deśe mayā dṛṣṭaṃ janmamṛtyusahasrakam / paraḥ sahastraṃ janayennāśayedanṛtaṃ vacaḥ // dhs_12.39 // abhijātasa niṣkarṣo dvijātīnāṃ ca bhūṣaṇam / darśanaṃ mokṣamārgasya satyamityabhidhīyate // dhs_12.40 // tṛṣṇānadī hayamārāṇāṃ satāṃ satyena karmaṇām / pūrvavat satyamityuktaṃ paraṃ sugatadeśikam // dhs_12.41 // anādinidhane loke tṛṣṇāpāraṅgatā (narāḥ) / nāstyatrāṇaṃ yathā satyamiti dharmavido viduḥ // dhs_12.42 // abhidhyāpāśo na sevanīyaḥ satyavadhyā sadā kleśā vajravadhyā yathā nagāḥ / hatā(ste) puruṣā (jñeyā ye ') bhidhyā parivañcitāḥ // dhs_12.43 // paracittasamenedaṃ rūpādyaiḥ parivañcyate / abhidhyāmānasaṃ pāśaṃ sevitaṃ na vicakṣaṇaiḥ // dhs_12.44 // dahyate 'vikṛta ātmā tailadīptirivānalaḥ / abhidhyādagdhamanasaḥ kāraṇaṃ nopalabhyate // dhs_12.45 // vyāpādaḥ sattvān mohayatyeva yasmāt tat sarvadā varjyaṃ kaṭukāśāviṣodayam / vyāpādamohitāḥ sattvā nityaṃ tadgatamānasāḥ // dhs_12.46 // na śāntimadhigacchanti sarpā iva bileśayāḥ / atha kūrasvabhāvā ye vyāpādaparamā narāḥ // dhs_12.47 // na teṣāṃ vidyate saukhyamādityena yathā tamaḥ / na dharme nārthanikaro na dharmā na ca bāndhavāḥ // dhs_12.48 // rakṣanti puruṣān sarvān vyāpādāhatacetasaḥ / tamasāmākaro hyeṣa vyāpāda iha kathyate // dhs_12.49 // vyāpādayati janakaṃ vyāpādaḥ parikīrtitaḥ / avyāpādaḥ paraṃ śreyo na vyāpādaḥ kathañcana // dhs_12.50 // avyāpādaparā ye tu te yānti padamacyutam / niyatātathavādī yo 'dharmavādī na dhārmikaḥ // dhs_12.51 // sa cauraḥ sarvalokasya na cauraḥ prākṛtaḥ smṛtaḥ / dharmavādī naro yastu carate dharmameva yaḥ // dhs_12.52 // sa yāti śāśvataṃ sthānaṃ yatra gatvā na śocyate / mithyāvacohata (pumān) laukikaḥ samprakīrtyate // dhs_12.53 // lokottaraiḥ kalpaśataiḥ kadācit kathyate na vā / tasmāt lokottaraṃ vākyaṃ laukikaṃ na kathañcana // dhs_12.54 // saṃsārabandhanaṃ dṛṣṭaṃ laukikaṃ viṣavad vacaḥ / tṛṣṇārataḥ sadā puṇyānmucyateti suniścitam // dhs_12.55 // lokottaro (naro) dhanyo vidvadbhiḥ samudāhṛtaḥ / hitaṃ tattvaṃ ca yo mūḍho na gṛhṇāti gurorvacaḥ // dhs_12.56 // satyavādī sadā devatābhiḥ puraskṛtaḥ sa paścād vyasane prāpte tapyate svena cetasā / satyavādī sadā dānto devatābhiḥ puraskṛtaḥ // dhs_12.57 // priyo bhavati lokasya paścād deveṣu modati / priyo bhavati lokasya paścād svāntena(vardhate) / darśanīyaṃ mukhaṃ cāsya devalokeṣu jāyate // dhs_12.58 // abhūtavādī puruṣaḥ sarvasattvopapātakaḥ / tamonicayasaṅkāśo jīvannapi mṛtaḥ samaḥ // dhs_12.59 // kathaṃ na jihvā patitā vākyasaṃstutikattṛkā / mṛṣā vadati yo vācaṃ sadbhūtaguṇanāśikām // dhs_12.60 // mukhe sannihito byālo mukhe sannihito 'phalaḥ / (mukhe)sañjvalito vahniryo vācā bhāṣate mṛṣā // dhs_12.61 // jihvā saṅgrathitaiḥ pāśaiḥ narakasyāgrahetukaiḥ / chettā ca dharmahetūnāṃ mṛṣāvādaḥ pravartate // dhs_12.62 // na tasya mātā na pitā buddho nāpi samvaraḥ / yaḥ pāpabuddhiḥ patito mṛṣāvādaṃ prabhāṣateḥ // dhs_12.63 // akasmāllaghutāṃ yāti ṣaḍbhiśca parivartate / mucyate devatābhiśca yo vācaṃ bhāṣate mṛṣā // dhs_12.64 // asaṅgṛhītavākyasyāvicārya krodhanasya ca / capalasyālpabhāgyasya sthitaṃ duḥkhamanantakam // dhs_12.65 // parasya duḥkhaṃ dṛṣṭvāpi sattvaḥ sattvopapātakaḥ / paravyasanavat tajjñaḥ pumān narakagāmikaḥ // dhs_12.66 // ye yathāvādino marttyā na ca tatkāriṇaḥ sadā // dhs_12.67 // satyameva svargasya nirvāṇasya ca sopānam satyaṃ svargasya sopānaṃ nirvāṇadvārameva tat / tasmāt satyaparo nityaṃ nityaṃ dharmagatiḥ smṛtiḥ // dhs_12.68 // anṛtaṃ na vadet aśokamajaraṃ sthānaṃ prayāti puruṣottamaḥ / varjayedanṛtaṃ dhīmān ninditaṃ tattvadarśibhiḥ // dhs_12.69 // // iti vāgvargo dvādaśaḥ // (13) karmavargaḥ śubhāśubhakarmaṇāṃ phalabhogaḥ śubhānāmaśubhānāṃ ca karmaṇāṃ phalaniścayaḥ / bhujyate sukṛtaṃ sarva karmabaddhā hi dehinaḥ // dhs_13.1 // (yadaṅgī)kriyate karma tatkṛdbhiranubhūyate / cittamānena mūḍhena tṛṣṇānagaravāsinā // dhs_13.2 // svayameva phalaṃ bhuṅkte sahāyairbahubhiḥ sārdha kurute karma duṣkṛtam / ekākī karmaṇastasya phalaṃ bhuṅkte bhave bhave // dhs_13.3 // karmaṇāmavisaṃyogaḥ sarvaiḥ svajanabāndhavaiḥ / śubhāśubhaṃ paraṃ loke gacchantamanugacchati // dhs_13.4 // yatra prayānti puṇyāni gandhastatrānudhāvati / tathā śubhāśubhaṃ karma gacchantamanugacchati / svakarmaphaladāyādā prāṇena karmayojinaḥ // dhs_13.5 // sukṛtaiḥ suralokaṃ gacchanti sukṛtaiḥ suralokeṣu duṣkṛtaiśca tathāpyadhaḥ / yadduḥkhaṃ karmaphalajaṃ jāyate kaṭukodayam // dhs_13.6 // tasyopamānamasuraṃ triṣu dhātuṣu jāyate / tridoṣajaṃ tricittotthaṃ triṣu dhātuṣu pacyate // dhs_13.7 // tasya karmavipākasya triṣu dhātuṣu lakṣyate / hetupratyayasāmagrīsamutthaṃ ca prameva tat // dhs_13.8 // anyakṛtakarmaṇaḥ phalaṃ nānyo bhuṅkte na hyanyena kṛtaṃ pāpamanyena paripacyate / sukarmaphaladāyādaḥ prāṇināṃ sarva eva hi // dhs_13.9 // pūrvoktānāṃ trividhānāṃ svasya kṛta eva vipāko bhavati karmaṇastrividhasyāsya na cāpyanyasya pacyate / catvāriṃśadvipākasya ghoraṃ bhavati ceṣṭitam // dhs_13.10 // karmaphalavarṇanam ekaḥ karoti karmāṇi ekaśca phalamaśnute / ekastarati durgāṇi sahāyo jāyate 'paraḥ // dhs_13.11 // jalāpekṣī jano yastu kurute karma duṣkṛtam / na jano janaśatānāṃ bhuṅkte hi vyañjanaṃ (kvacit) // dhs_13.12 // na hyanyena kṛtaṃ karma saṅkrāmatyaparasya tat / na manye 'nādinidhanamasmiṃlloke na cāparaiḥ // dhs_13.13 // duḥkhāsvādaṃ sukhodbhūtaṃ yena duścaritaṃ kṛtam / tena carati saṃsāre prerite karmavāyunā // dhs_13.14 // kasya dharmo vardhate? anapekṣitatattvasya vyākulīkṛtacetasaḥ / vardhate sakalo (dharmaḥ) dharmāvṛtamanoharaḥ // dhs_13.15 // ke narakaṃ gacchanti? manasā vañcitāḥ sattvā manasā vipramohitāḥ / gacchanti narakaṃ pāpāstamastamaparāyaṇāḥ // dhs_13.16 // tamovṛte hi saṃsāre durlabhaṃ buddhaśāsanam / duḥkhād duḥkhataraṃ yānti yebhyaḥ dharmo na rocate // dhs_13.17 // anādimati saṃsāre karmajālāvṛtā prajā / jāyate bhriyate cai(va) svakarmaphalahetunā // dhs_13.18 // jāyante narake devā nārakeyāstathāvidhāḥ / manuṣyāḥ pretaviṣaye narakaṃ vā prayānti hi // dhs_13.19 // sukarmaṇaiva sukham anyonyaprabhavaṃ dṛṣṭaṃ duḥkhaṃ vā yadi vā sukham / kleśadharmodbhave janmanyaparādikṛtaṃ ca tat // dhs_13.20 // asaṅkhyeyakṛtaṃ karma saṃsāre prāṇibhiḥ sadā / tatra śakyaṃ budhairgantuṃ varjayitvā tathāgataiḥ // dhs_13.21 // nādharmasya phalaṃ sādhu viparītaṃ na pacyate / hetoḥ sadṛśatā dṛṣṭā jalasya vividhasya vai // dhs_13.22 // sādṛśyasya hetuphalaṃ viparītaṃ na jātu hi / saṃskṛtānāmarūpāṇāṃ hetuḥ pratyayasambhavaḥ // dhs_13.23 // sahetukaṃ sarva karmaphalam nāhetukaṃ phalaṃ dṛṣṭaṃ narake tu viśeṣataḥ / hetusaṅghātasaṃsaktaṃ narakeṣu vipacyate // dhs_13.24 // kṛtoparatagāḍhānāṃ niyataṃ pāpagāminām / karmaṇā phalasambandho narakeṣu vipacyate // dhs_13.25 // deśānāṃ prati kālaṃ tu yat karma (vi)nivartate / tasya neṣṭaṃ phalaṃ dṛṣṭaṃ tattvamārgavidarśakaiḥ // dhs_13.26 // udāharaṇapradarśanapūrvakaṃ phalasya karmādhīnatvameveti dīpādhīnā prabhā yadvat karmādhīnaṃ phalaṃ tathā / anyo 'nyaphalasambhūtaḥ saṃskṛtaḥ sarva eva hi // dhs_13.27 // pratītyasamutpādasamarthanam anyonyahetukā dṛṣṭā hyanyonyavaśavartinaḥ / sādṛśyasyānubandhena dṛśyante tattvadarśakaiḥ // dhs_13.28 // nāhetuphalasandhānamīśvarādibhirāsthitam / bhavanti saṃskṛtā dharmā deśitāstattvadarśibhiḥ // dhs_13.29 // anādimatisaṃsāre hetupratyayasambhave / sādṛśyaṃ karmaṇā dṛṣṭaṃ viparītaṃ na kalpyate // dhs_13.30 // buddhasya svarūpam tatstheṣu karmavaśagāḥ prāṇinaḥ karmahetujāḥ / sa karmaphalatattvajño (buddha) ityabhidhīyate // dhs_13.31 // keṣāṃ śāntiḥ na vidyate? mārgāmārgaviruddhā ye mūḍhā buddhasya śāsane / (na) teṣāṃ vidyate śāntirādityasya tamo yathā // dhs_13.32 // karmāyattaṃ sukham karmāyattaṃ sukhaṃ dṛṣṭaṃ sukhāyattaṃ manastathā / mano 'vaboddhayā(ste)dharmā ye vyutpattivicāriṇaḥ // dhs_13.33 // sucaritasya karmaṇaḥ phalam anityāḥ sarvasaṃskārā jalabud budasannibhāḥ / tasmāt sucaritaṃ karma loke martya paratra ca // dhs_13.34 // dṛṣṭaṃ karmaphalaṃ loke dṛṣṭā eva vicitratā / yaḥ pramādaparaḥ puṃsāstasyātmā dhruvamapriyaḥ // dhs_13.35 // karmarajjvātidṛḍhayā duṣpramokṣasugāḍhayā / baddhā bālā na gacchanti nirvāṇapuramuttamam // dhs_13.36 // // iti karmavargastrayodaśaḥ // (14) saṃyojanavargaḥ jñānena nirvāṇādhigamaḥ jñānaśastre(ṇa)tāṃ chitvā nirmuktā vigatajvarā / prayānti nirvṛttiṃ dhanyā yatra jñānyeva vidyate // dhs_14.1 // sadṛśaṃ hi phalaṃ hetoḥ kathayanti manīṣiṇaḥ / hetorasadṛśaṃ naiva phalaṃ pacati dehinām // dhs_14.2 // hetupratyayasambaddhajanmapratyayasaṅgatāḥ / yathā baddhā hi saṃsāre pramucyante (na)dehinaḥ // dhs_14.3 // paramaśānterūpāyaḥ tāṃ viśliṣya susambaddhāṃ gāḍhāṃ durviṣehāṃ parām / gacchanti paramāṃ śānti yatra duḥkhaṃ na vidyate // dhs_14.4 // karmaṇā niyataṃ jantuḥ karmaṇā paripacyate / sūpagaṃ (nanu) saṃsāre sukhaṃ naivopalabhyate // dhs_14.5 // duḥkhe duḥkhābhiṣaktānāṃ jantūnāṃ mūḍhacetasām / sanmārgadeśiko nāsti yo 'smād duḥkhāt pramocayet // dhs_14.6 // ye na dharmaparā nityaṃ ye na satyaparāḥ sadā / ye ca yoniratā nityaṃ teṣāṃ duḥkhaṃ na hīyate // dhs_14.7 // dharma iha paratra ca sukhāvahaḥ mātṛvat pitṛvaccaiva (mitravad) bandhuvat sadā / dharmo vai deśito buddhairiha loke paratra ca // dhs_14.8 // trigatyavasthitāḥ sattvāstridoṣavaśamāgatāḥ / tridhātugatikā nityaṃ trilokyāṃ patitāḥ (janāḥ) // dhs_14.9 // trikarmopāntavaśagāḥ strīpānādiparāśca ye / na bhavānmuktigatikāḥ syurbhūmau vicaranti te // dhs_14.10 // keṣāṃ duḥkhaṃ na vidyate? triratne (na) pramādyanti tribodhivaśagāśca ye / tridṛṣṭivarjakā ye tu teṣāṃ duḥkhaṃ na vidyate // dhs_14.11 // trikālasthitisaṃlagnā vijvarāstattvadarśinaḥ / tribhāgakṛtisantuṣṭā vītaśokā nivṛttigāḥ // dhs_14.12 // trirāśisamavetā ye trikarmapravicāriṇaḥ / na te vatsyanti saṃsāre vītadoṣā gatajvarāḥ // dhs_14.13 // mārgāmārgavidhijñā ye bhāvābhāvavicintakāḥ / maitrībhāvaviviktā ye te yānti paramāṃ gatim // dhs_14.14 // naraḥ kān bhajet? anāvilena(manasā) viprasannena (cetasā) / sarvadā dharmavaśagān dhīrān viprān bhajennaraḥ // dhs_14.15 // satyameva prapannā ye smṛtyā (hitvā) manomalam / bhāvābhilāṣād viratā muktā niḥsaṃśayaṃ hi te // dhs_14.16 // nityaṃ duḥkhasukhairbaddhā vipralabdhā hyanekaśaḥ / narā nidhanatāṃ yānti prāṇino mohavañcitāḥ // dhs_14.17 // kairdurguṇaiḥ svargo na labhyate? nāhrīkyamanapatrāpyaṃ kausīdyaṃ pāpamitratā / naitāni nākabījāni tebhyo rajyenna paṇḍitaḥ // dhs_14.18 // āhrīkyamanapatrāpyaṃ nityaṃ pāpānucāriṇaḥ / naraḥ prapātāt patati sa paścāt pratibudhyate // dhs_14.19 // krodherṣyādibhayagrastāḥ svarga na gacchanti krodherṣyāstyānamiddhaṃ hi tvaśraddhaṃ yanmanastathā / mohaśokabhayagrastā na svarga prabhavanti te // dhs_14.20 // amṛtaṃ madyapānaṃ ca mithyādṛṣṭiśca lubdhatā / kāraṇāni karaṇasya vyāpādakrūrakarmatā // dhs_14.21 // kudṛṣṭeḥ kuphalam adarśanaṃ paraṃ śreyo na kudṛṣṭiḥ kathañcana / kudarśanena saṃmūḍhāḥ prayānti narakaṃ narāḥ // dhs_14.22 // ahetuṃ hetumāpaśyantya (nityaṃ) nityavannarāḥ / prayānti narakaṃ tīvraṃ mithyāvādena vañcitāḥ // dhs_14.23 // kaṣṭena tejasā teṣāṃ mithyādarśanatatparāḥ / prajñābhimānino bhūtā mohayantyaparān janān // dhs_14.24 // mohāndhakāragahane patantyeva mahārṇave / loke prakṛtiduḥkhe 'smin hetubhūtā hi te janāḥ // dhs_14.25 // śarāṇāṃ tāpanaṃ kṣepaṃ kathayanti manīṣiṇaḥ / cittatā yā tudatyante sarvataḥ kleśaparvataḥ // dhs_14.26 // kleśanāgād vimokṣo yo yasya jñānapuraḥ saraḥ / prāpyate vītakai rūpaiḥ puruṣaistattvadarśibhiḥ // dhs_14.27 // anyo 'nyamatibhiḥ sarvā loko 'yaṃ vipralobhitaḥ / na yāti paramāṃ śāntiṃ yatra mithyā na kathyate // dhs_14.28 // narakahetavaḥ auddhatyapāpasaṃsargaḥ kausīdyaṃ lubdhatā tathā / hetavo narakasyaite śīlasya hi vivarjanam // dhs_14.29 // madyapānaṃ sadā hiṃsā paradārābhidarśanam / lobhaḥ kūrā matiścaiva hetavo narakasya te // dhs_14.30 // nāśahetavaḥ paiśunyaṃ pāpasaṃsargo mithyādṛṣṭirasaṃyamaḥ / cāpalyaṃ manasaścaiva nāśayanti naraṃ sadā // dhs_14.31 // avidyayā saha pāruṣyaiḥ mithyāvāgabhimānitā / na sukhāya bhavantyete asmiṃlloke na cāpare // dhs_14.32 // ke parivarjanīyāḥ? yadyasau bhramati prāyo lokesmin kinna cāpare / yadyasambhrāmite loke ye ca duḥkhe nimajjati // dhs_14.33 // tacceṣṭitamavidyāyāḥ kathayanti tathāgatāḥ / mithyāmāno 'timānī ca sarvathā (parivarjyatām) / parivarjyāḥ sadā hyete duḥkhavṛkṣasya hetavaḥ // dhs_14.34 // jñāninaḥ paramodārā nityaṃ kleśavadhe ratāḥ / chitvā (tad) bandhanaṃ sarva gacchanti padamacyutam / ādimadhyāntakalyāṇamasmiṃlloke na cāpare // dhs_14.35 // doṣasevanaiḥ nāśo bhavati doṣāṇāṃ sevanaṃ dṛṣṭamavidyāsampravartakam / varjanīyāḥ sadā kleśāḥ sevyaṃ jñānamanuttamam // dhs_14.36 // jñānena muktirbhavati jñānena muktirbhavati na ca kleśairihocyate / jñānāgninā hi dahayante kleśakāṣṭhā na śeṣataḥ // dhs_14.37 // kāmamayajñānaṃ kleśajanakam kleśaiḥ kimartha saṃruddhā jālinī viṣa(yai) ratā / punaḥ kāmamayaṃ jñānaṃ cakṣuḥpaṭalabādhakam // dhs_14.38 // rāganindā nirvāṇayati sambuddhavākyabhaiṣajyabhojanaiḥ / saddharmasenāpatinā rāgasenā vigarhitāḥ // dhs_14.39 // śubhā vāṇī prayoktavyā udīritā śubhā vāṇī niścetavyā prayatnataḥ / catvāro hi viparyāsā budbudavaccakāsate / lokadharmāstathā cāṣṭau nāśayantyakhilaṃ jagat // dhs_14.40 // jñānaplavaḥ santaraṇasamarthaḥ jālinīprabhavā nadyo vitarkaśatadustarāḥ / jñānaplavaṃ samāruhya taranti munayaḥ śivāḥ // dhs_14.41 // keṣāṃ muktirna vidyate? mūḍhā ye bhūtamanaso narāḥ kāmasya sevinaḥ / sadā ca pañcabhiḥ sthānairmuktisteṣāṃ na vidyate // dhs_14.42 // ayoniśomanaskārairyo vahniḥ samudīryate / sa yoniśomanaskāravarṣaṇaiḥ pratikalpate // dhs_14.43 // avidyāsaṃbhavam andhatvaṃ kathaṃ dūrībhavet? andhatvaṃ cirakālotthamavidyāsambhavaṃ nṛṇām / tadalpakāle jātena pradīpena na paśyati // dhs_14.44 // jñānalokena trayo doṣāḥ vinaśyanti rāgamūḍhā vipacyante narake mandamedhasaḥ / jñāninastu na naśyanti nirvāṇagamanā yathā / trayo do(ṣā) vinaśyanti jñānalokena dehinām // dhs_14.45 // tasmādaśeṣavijñānaśīlakṣāntirato bhavet / amūḍhānāṃ praṇaśyanti trayo doṣāḥ śarīriṇām // dhs_14.46 // jñānānalena mandaśca kleśendhana mahāttviṣaḥ / vyādhinirmagnatanavaḥ śayyāveṣṭanagocarāḥ // dhs_14.47 // yatra yāti paraṃ vedaṃ manomohamayaṃ phalam / yāni duḥkhānyanekānyanekā bhujyate gatiḥ // dhs_14.48 // pañcakaiḥ prāṇibhinityametanmohasya ceṣṭitam / trayo vā nirjitā doṣā yairidaṃ dahyate jagat // dhs_14.49 // jñānayogena sukhaṃ bhavati tamagniṃ jñānayogena nirvāpya sukhito bhavet / tasmājjñānāgninā nityaṃ nirdahet kleśaparvatam / kleśaparvatadagdhasya sukhaṃ padamavasthitam // dhs_14.50 // // iti saṃyojanavargaścaturdaśaḥ // (15) pāpavargaḥ pāpaphalasya ajñātā paritāpaṃ labhate kriyamāṇasya pāpasya vijñeyaṃ kaṭukaṃ phalam / yo na jānāti mūḍhātmā paścāt sa paritapyate // dhs_15.1 // (phalaṃ ca) labhate puruṣaḥ sarvapāpasya karmaṇaḥ / tasmāt pāpaṃ na seveta yadīcchet sukhamātmanaḥ // dhs_15.2 // alpādapi mahāghorāt narakāt pāpacetasaḥ / muktyartha (tāni) pāpāni bhūyo mohavaśaṃ gatāḥ // dhs_15.3 // na viśvaseddhi pāpasyā(lpatāṃ) narakagāmikām / alpena vahninā śaile dahayante sarvato drumāḥ // dhs_15.4 // nāsti pāpasamo śatruḥ pāpena narakaṃ yāti pāpena paridahyate / pāpena naiti nirvāṇaṃ nāsti pāpasamo ripuḥ // dhs_15.5 // pāpācāro hi puruṣo na kvacit sukhamedhate / (pāpaṃ) tasmānna seveta yadīcchet sukhamātmanaḥ // dhs_15.6 // sādhukāraṃ ca sādhūnāṃ pāpamārgasya duṣkaram / kurvantaḥ pāpakān sattvā modante(laghucetasaḥ) // dhs_15.7 // vipākakaṭukaḥ paścāt paritāpo 'lpacetasaḥ / kuto 'pacitagātrasya karmaṇo dṛśyate phalam // dhs_15.8 // tasmāt pāpaṃ na kurvīta kaṣṭā pāpasya vedanā / pāpaṃ pāpavipākaṃ ca pāpināṃ pacyate dhruvam // dhs_15.9 // na hi pāpaṃ na pāpasya tasmāt pāpaṃ vivarjayet / parivarjitapāpasya na pāpād bhayamasti hi // dhs_15.10 // svakṛtaṃ bādhate pāpaṃ parīkṣyaṃ naiva bhujyate / kalyāṇasya phalaṃ sādhu kaṣṭaṃ pāpasya pacyate // dhs_15.11 // kṛtvā tu puruṣaḥ pāpaṃ kalyāṇaṃ nānusevate / na śastrāgniprapātebhyo duḥkhaṃ syāt tādṛśaṃ nṛṇām // dhs_15.12 // yathā niṣevitaṃ mithyāpāpaṃ pāpeṣu kalpyate / vinivarjitapāpasya nityaṃ ca śubhacetasaḥ // dhs_15.13 // śāntasya bhikṣornirvāṇaṃ nātidūram (dehino) śāntavaktrasya nirvāṇaṃ nātidūrataḥ / tīvrāt tīvrataraṃ yānti narāḥ kukṛtakāriṇaḥ // dhs_15.14 // sukhāt sukhataraṃ yānti narāḥ sukṛtakāriṇaḥ / na hi tīvrasya pāpasya sukhaṃ phalamavāpyate // dhs_15.15 // sukhasya vā phala tīvraṃ viparītaṃ na pacyate / anādimati saṃsāre sukṛtānāṃ phalaṃ sukham // dhs_15.16 // karmaṇāṃ sukṛtānāṃ ca tathā duḥkhaphalaṃ smṛtam / pāpaṃ pāpānugaṃ dṛṣṭaṃ śubhasya ca śubhaṃ tathā // dhs_15.17 // pāpī narakeṣupapadyate pāpācāraḥ śubhadveṣī narakeṣūpapadyate / parivarjitapāpasya nityaṃ ca śubhacetasaḥ // dhs_15.18 // hastāvalambi nirvāṇamadṛṣṭaṃ tadanāvilam / ādimadhyāntakalyāṇā dharmā nityaṃ sukhodayāḥ // dhs_15.19 // tasmāt pāpaṃ vivarjayet ādimadhyāntakaṭukaṃ phalaṃ pāpasya karmaṇaḥ / tasmāt pāpaṃ sadā varjyamālambyañca śubhaṃ sadā // dhs_15.20 // parivarjitapāpasya nityaṃ sukhamavasthitam / anādimati saṃsāre dagdhāḥ pāpaiḥ punarnarāḥ / khedaṃ kasmānna gacchanti bālā mohavaśānugāḥ // dhs_15.21 // āpātamadhuraṃ pāpaṃ pariṇāme 'gnisannibham / pāpakārī tu puruṣaḥ sarvaloke vigarhitaḥ / śubhakārī sadā śāntastasmāt pāpaṃ vivarjayet // dhs_15.22 // dhīraistattvanidarśakaiḥ pāpavivarjanam aniṣṭamahitaṃ dṛṣṭaṃ vipāke kaṭuvedanam / pāpaṃ pāpavipākaṃ ca tasmād dhīmān vivarjayet // dhs_15.23 // asti pāpaṃ dhruvaṃ pāpe pāpamasti na pātakam / pāpāceṣṭā kṣayāpekṣā kṛpā cittasugāmitā // dhs_15.24 // pāpaṃ pāpāśritaṃ nityaṃ dharmo dharmāśritastathā / unnayatyuktametaddhi dhīraistattvanidarśakaiḥ // dhs_15.25 // pāpavirahitāḥ paramaṃ sukhaṃ prāpnuvanti acetanā dhruvaṃ bālā yeṣāṃ duścaritaṃ priyam / vinivarjitapāpāstu gacchanti paramāṃ gatim // dhs_15.26 // atīva vañcanāghorā niyatā pāpagāminī / mānuṣyaṃ durlabhaṃ prāpya yasya pāpaṃ priyaṃ bahu // dhs_15.27 // śubhāśubhaphalayoḥ pariṇāmabhedaḥ pāpād virajyate yastu śubhe vātīva rajyate / sa sukhāt sukhamāpnoti nivṛttiṃ vā prayāti hi // dhs_15.28 // naro bhavati dhanyo 'yaṃ yaḥ śubhānyupasevate / sa tvadhanyatamo loke yaḥ pāpamupasevate // dhs_15.29 // ādimadhyāntanidhanaṃ sadbhireva vigarhitam / pāpaṃ pāpānugaṃ dṛṣṭaṃ narakāyopakalpyate // dhs_15.30 // śubhakarmā sukhamāpnoti devalokaṃ ca gacchati atīva śobhate loke śubhakarmā jitendriyaḥ / kāyasya bhedāt satataṃ devaloke sa jāyate // dhs_15.31 // pāpasya pariṇāmaḥ sudāruṇaḥ duṣkṛtasyānubaddhaṃ hi duṣkṛtaṃ phalamucyate sukṛtasya tathā dṛṣṭaṃ phalaṃ sukhavipākajam / bījasyāśuvibhītasya pariṇāmaḥ sudāruṇaḥ // dhs_15.32 // nimittaṃ sadṛśaṃ dṛṣṭaṃ phalaṃ pāpasya karmaṇaḥ / pāpenākṛṣyate jantuḥ durgatau baḍiśairiva // dhs_15.33 // baḍiśairmucyate mīnaḥ pāpaṃ pāpānna mucyate / dina pīḍāpi pāpasya sarvathā duḥkhakārikā // dhs_15.34 // amedhyasya yathā gandhaḥ pratikūlo hi dehinām / śubhasya vāsanā ramyā vipraṇaṣṭasya durgatau // dhs_15.35 // vileṣu vāsanaṃ yadvat puṣpe naṣṭe pradṛśyate / calatyayaṃ pāpakārī nityaṃ kāmavaśānugaḥ // dhs_15.36 // ke śubhacāriṇaḥ? ālasyānṛtiko nityaṃ nāsau kalyāṇamarhati / anantā rajanī teṣāṃ (yeṣāṃ) pāpe sthitaṃ manaḥ // dhs_15.37 // prabhātaṃ rajanī teṣāṃ yeṣāṃ pāpe sthirā matiḥ / anīrṣyakāḥ sakalyāṇāḥ puruṣāḥ śubhacāriṇaḥ // dhs_15.38 // alpapāpī sukhamāpnute ye na pāpātmano bhūtāste nityaṃ koṭacāriṇaḥ / alpabhārā yathā nāvā plavate na nimajjati // dhs_15.39 // pāpīmitreṇa duḥkhaṃ bhavati tathālpapāpapuruṣaḥ plavate na nimajjati / na pāpamitrasaṃsargāt puruṣaḥ sukhavān bhavet // dhs_15.40 // pāpamitraṃ samāsādya sarvānalaparo bhavet / karmārambha vidhijño yo nityaṃ sūkṣmārtha (darśakaḥ) // dhs_15.41 // nāsau limpati pāpena paṅkena gaganaṃ yathā / aśrutaṃ puruṣaḥ śṛṇvan śrutañcāpi bhaved dṛḍham // dhs_15.42 // paṇḍitalakṣaṇam pāpaṃ ca varjayed dhīmān pretya deveṣu jāyate / guṇadoṣaparijñānammetat paṇḍitalakṣaṇam // dhs_15.43 // mūḍhalakṣaṇam guṇadoṣāparijñānametanmūḍhasya lakṣaṇam / guṇeṣu guṇasañcāro doṣeṣu ca tathaiva ca // dhs_15.44 // mūḍhāmūḍhayorlakṣaṇam sadoṣaguṇatattvajño nityaṃ bhavati śokabhāk / pāpakarttā (tu) puruṣaḥ śatruvaccātmanaḥ sthitaḥ // dhs_15.45 // śubhakarttā tathā puṃso mitravat pratipadyate / tamonirayabhūmiṣvamṛto 'yaṃ pratipadyate // dhs_15.46 // yasya pāparatā buddhirnityaṃ viṣayatatparā / viṣayārāmacapalā nityaṃ rāgānucāriṇī // dhs_15.47 // yasya buddhirna dharmeṣu narasya duḥkhabhāginaḥ / hetutaśca mahāduḥkhāntahetorvahnisaṃyutāt // dhs_15.48 // kṣīṇapāpā vayaṃ sarve bhūyo lokamihāgatāḥ / sukṛtasya phalaṃ sādhu hyanekaguṇamaṇḍitam // dhs_15.49 // duṣkṛtasya phalaṃ duḥkhaṃ visaṃvādakamiṣyate / te vayaṃ sukhaduḥkhābhyāṃ bhūyāma bhavasaṅkaṭe // dhs_15.50 // karmavāyusamudbhrāntāḥ samudrasya yathormayaḥ / kṛtaṃ pāpeṣvamanasaḥ pāpaiḥ rakṣanti ye janāḥ // dhs_15.51 // te tasya hetornarakaṃ prayāntyaśubhacāriṇaḥ / tasmāttu narakānmuktāḥ te gacchanti triviṣṭapam // dhs_15.52 // te hi duḥkhaṃ (na)saṃsmṛtya punaḥ kāmavaśānugāḥ / kharībhūtamidaṃ cittaṃ dolādolaiḥ sukhāsukhaiḥ // dhs_15.53 // viyogo 'yaṃ parīghāto na ca duḥkhairna vidyate / apāradārasaṃyukta indriyaiḥ parivañcitaḥ // dhs_15.54 // tṛṣṇāpāśavaśagaḥ saṃsāre bhramati jano bhramati saṃsāre tṛṣṇāpāśavaśānugaḥ / narakāt pretabhuvanaṃ tiryagyoniṣu pretataḥ // dhs_15.55 // tiryagbhyo nākabhuvanaṃ nākād bhūyo nṛjātiṣu / ekakarmaparibhrānto jagad bhramati cakravat // dhs_15.56 // sarva duḥkham na ca khedavaśaṃ yānti(hyabhyāsa) vaśamāgatāḥ / rakṣanti nākabhuvanaṃ virajyante tathā sukhaiḥ // dhs_15.57 // sukhāt sukhaparibhrāntā bhramanti bhramacāriṇaḥ / duḥkhaṃ padmasahasrāṇi padmakoṭiśatāni ca // dhs_15.58 // (tāni) duḥkhāni bhuṅktāni na ca kliśyanti bāliśāḥ / na sukhaṃ vidyate loke sarvaduḥkhaiḥ pariplutam // dhs_15.59 // duḥkhasya hetuḥ bhavati udvegaṃ naiva gacchanti prāṇino mohapīḍitāḥ / duḥkhena khidyate bālo duḥkhahetau ca vartate // dhs_15.60 // hetau śataphalaṃ dṛṣṭaṃ bījaṃ prati yathā phalaiḥ / sukhaduḥkhakaśābaddhāḥ prāṇinastribhavānugāḥ // dhs_15.61 // na yānti paramaṃ kṣemaṃ sarvaduḥkhavivarjitam / smaryate (hi) yadā duḥkhaṃ tadā vidhyati dehinam // dhs_15.62 // vismṛte ca punarduḥkhe caranti vigatajvarāḥ / nārakaṃ tu sadā duḥkhaṃ smṛtaṃ bhavati dehibhiḥ // dhs_15.63 // tadā kṛṣṇamidaṃ saukhyamanumānena tiṣṭhati / tadeva viditaṃ matvā jagat sarva samanvitam // dhs_15.64 // śreyasi kriyatāṃ buddhirdoṣebhyo vinivāryate / kṣaṇādhikāracapalaṃ jīvitaṃ veti vartate // dhs_15.65 // kṣīyante cāpi karmāṇi tasmācchreyaḥparo bhavet / cittavegaṃ manaḥ sarva jīvitaṃ veti vartate // dhs_15.66 // anāgatād duḥkhāt jñānī na bibheti tasmānna jīvikāhetau pāpaṃ kuryādvicakṣaṇaḥ / anāgatasya duḥkhasya na vibheti mahājanaḥ // dhs_15.67 // yenā(sya) pacyate pāpaṃ mohapāpavaśaṅgatam / mohitaḥ pāpakairdhamairaśubhaiḥ śuklavarjitaiḥ // dhs_15.68 // mūḍhaḥ pāpavaśād narakaṃ gacchati nīyate narakaṃ mūḍho yatra pāpaṃ vipacyate / yasya pāpād bhayaṃ nāsti sa pāpaṃ kurute bahu // dhs_15.69 // sa pāpānantasandagdhaḥ paścānnarakamāpnute / (api) sūkṣmāgnikaṇikā yathā dāhāya kalpate // dhs_15.70 // pāpavirahitāḥ sukhamicchanti anyairapi tathā pāpairnarakaṃ yāntyabuddhayaḥ / apāpabhīrutā tasmāt kartavyā sukhamicchatā // dhs_15.71 // hiṃsā mithyāvaco 'brahmacarya bhūyaḥ sukhodayam / āhrīkyamanapatrāpyamauddhatyaṃ pāpamitratā // dhs_15.72 // viṣāgnisadṛśaṃ pāpam viṣāgnisadṛśā hayete tebhyo rakṣet prayatnataḥ / duḥkhaṃ hi māradharmo 'yaṃ sukhaṃ dharmasamantataḥ // dhs_15.73 // sukhaduḥkhayorlakṣaṇam lakṣaṇaṃ(sukha) duḥkhānāṃ vidustattvavido janāḥ / satyaṃ dānaṃ tathā kṣāntiḥ sadā cāpāpamitratā / maitrī sadābhibhūteṣu prasthānaṃ tridivasya (hi) // dhs_15.74 // // iti pāpavargaḥ pañcadaśaḥ // (16) narakavargaḥ aṣṭau narakāgnayaḥ kṛtvā duṣkṛtakarmāṇi sattvā viṣamajīvinaḥ / yā gatiḥ pretya gacchantī tānapāyān (hi me) śṛṇu // dhs_16.1 // sañjīvaṃ kāmasūtraṃ ca sampātaṃ dvau ca rauravau / tamoparaṃ mahācitrapatanaṃ ca pratāpanam // dhs_16.2 // ityete narakā aṣṭāvākhyātā duratikramāḥ / raudrakarmābhisaṅkīrṇāḥ pratyekaṃ kṣobhadā (matāḥ) // dhs_16.3 // narakāgnīnāṃ bhayānakatvam catuḥskandhāścaturdvārā vibhaktā bhāgaśo mitāḥ / ayaḥ prākāraparyantā ayasā pratiduḥkhitāḥ // dhs_16.4 // taptāyomayasaṃ bhūmirjvalantī tejasodgatā / anekayojanaśataṃ dahati svaciṃṣā(bhṛśam) // dhs_16.5 // kandarpadamanā ghorā arciṣmanto durāsadāḥ / romaharṣaṇarūpāste 'pyāhurduḥkhā bhayānakāḥ // dhs_16.6 // narake patitā bhṛśaṃ tapyante ete patanti narake ūrdhvapādā avāṅmukhāḥ / ṛṣīṇāmativaktāraḥ saṃyatānāṃ tapasvinām // dhs_16.7 // te punastatra pacyante taptāmbhasi kṛtā iva / krandamānā divārātrau, nagā vāteritā iva // dhs_16.8 // praṇadanti mahānādaṃ tīvraduḥkhaiḥ pratāpitāḥ / sarvā diśaśca dhāvanti nārakaiḥ puruṣairdrutāḥ // dhs_16.9 // kudṛṣṭyā mohayitvārthe mohapāśāvṛto janaḥ / prāpnoti narakaṃ ghoraṃ kāraṇodadhisaṃvṛtaḥ // dhs_16.10 // kudṛṣṭyā dagdhasarvasvo manuṣyaḥ puruṣādhamaḥ / tathā baddho 'sti narake mānināṃ ghorakāraṇam // dhs_16.11 // ye mithyāvaśamāpannāḥ puruṣā mandamedhasaḥ / te sarve narakaṃ yānti cittairhi parivañcitāḥ // dhs_16.12 // kukṛtaphalam yastvayā duṣkṛtaṃ pūrva kṛtaṃ cittānuvartinā / tasya bhuṅktaphalaṃ mūḍha vipākottama (māpsyasi) // dhs_16.13 // hāryāṇi paricittāni, saṃsevyāḥ parayoṣitaḥ / hrasvā (hi) jantavo nityaṃ svacittaparivañcitāḥ // dhs_16.14 // tasya karmavipākasya vaśa eva tvamāgataḥ / kiṃ krandasi svayaṃ kṛtvā kukarma puruṣādhama! // dhs_16.15 // ye narāḥ kukṛtaṃ kṛtvā pañcatvaṃ yāntyamedhasaḥ / yeṣāṃ tu niṣphalaṃ janma bījamuptaṃ yathoṣare // dhs_16.16 // alpamādhuryasaṃyuktān kāmān kaṭuvipākinaḥ / sevate yastvasau mūḍhaḥ sa yāti tamaso tamaḥ // dhs_16.17 // kiṃ kṛtaṃ mūḍha bhavatā putradārasukhārthinā / dahasye narake caikaḥ svakarmaphalavañcitaḥ // dhs_16.18 // keṣāṃ duṣkaraṃ jīvanam? yaḥ putradāravaśagaḥ sevate duṣkaraṃ naraḥ / sa yāti narakatvaṃ (ca) pāpaṃ tadanubhūyate // dhs_16.19 // na dārā na sutā nārtha na mitrāṇi kathañcana / mṛtyukāle samutpanne rakṣanti samupasthitāḥ // dhs_16.20 // yeṣāṃ sāṃkleśikaṃ cittaṃ tṛṣṇayā parivañcitam / sahāyatā kutasteṣāṃ kasmāt (tvaṃ) paritapyase? // dhs_16.21 // hṛto 'si pūrvaviṣayaistṛṣṇayā parivañcitaḥ / kiṃ krandasi svayaṃ kṛtvā kukṛtaṃ mūḍhacetanaḥ // dhs_16.22 // na tathāgnirna śastrāṇi na viṣaṃ nārayaḥ sthitāḥ / bādhate puruṣaṃ loke yathā duṣkṛtyamātmajam // dhs_16.23 // pakṣiṇāṃ nīḍavāsavat bhavacakram digbhāge hi yathā gatvā saṃśrayante vanaspatīn / vihagāḥ kālamutthāya tathā prāṇisamāgamaḥ // dhs_16.24 // nāśayitvā paraṃ dravyaṃ kṛtvā lokavyatikramaṃ / kiṃ karotyaśubhaṃ karma mohena parivañcitaḥ // dhs_16.25 // yena yāti parāṃ śāntiṃ yena yātyasurālayam / tatra hetuḥ paraṃ mohastamasāmapi yat tamaḥ // dhs_16.26 // kuṭumbāya kṛtaṃ pāpaṃ narake pātayati putradāramayaiḥ pāśaiścānītā narakālayam / yadartha kriyate pāpaṃ yuṣmābhiścittavañcitaiḥ // dhs_16.27 // mitrāṇi putrāḥ (pitarau kiṃ) bandhujanabāndhavāḥ / yeṣāmarthe kṛtaṃ pāpaṃ bhavadbhirmandabuddhibhiḥ // dhs_16.28 // nūnamātmā na te kānto babhūva narabhūmiṣu / yena tvayā kṛtaṃ pāpaṃ putrārthena narādhamaḥ // dhs_16.29 // yena pūrvakṛtaṃ pāpaṃ paścānna paritapyate / sa yāti narakaṃ ghoraṃ putrakāraṇavañcitaḥ // dhs_16.30 // pāpakarmaphalam kiṃ kariṣyanti putrāste kiṃ dārāḥ kiṃ ca bāndhavāḥ / dahasyanādinarake vahniḥ karma dunotyasau // dhs_16.31 // svayaṃ kṛtvāśubhaṃ karmāsukhodayamaninditaḥ / tapyase 'pi vṛthādhānaḥ paścānmohena vañcikaḥ // dhs_16.32 // rāgadveṣānugāḥ pāpaṃ mohena parivañcitāḥ / aghaṃ prayānti te sarve putradārasukhārthinaḥ // dhs_16.33 // antargatena ca punarbahiḥsthena ca vahninā / dahyamāno(hi)duḥkhena narake pāpakarmaṇā // dhs_16.34 // vaśaṃ prāptāḥ svacittasya sarva eva viḍambitāḥ / kiṃ krandasi vṛthā nāde vahninā paritāpitaḥ // dhs_16.35 // pāpānugaphalaṃ dṛṣṭam atha pāpāni karmāṇi kṛtavānasi manyase / durmate tatra mā kranda kiṃ vṛthā paridevase // dhs_16.36 // pāpeṣu rakṣyate mūḍhaḥ kāraṇāśuci rakṣyate / pāpānugaphalaṃ dṛṣṭaṃ hetupratyayasambhavam // dhs_16.37 // kasmānna sevito dharmaḥ pāpañca nahi varjitam / pāpād bahiśca puruṣo narakaṃ naiva paśyati // dhs_16.38 // yo na vindanti mūḍhātmā phalaṃ pāpasya karttṛkam / so 'vaśyaṃ labhate doṣān kathaṃ bhokṣyasi durmate // dhs_16.39 // pāpena vañcita pūrvaṃ pāpena paridahyate / na kariṣyasi pāpāni tvaduḥkhenaiva yāsyasi // dhs_16.40 // kṛtavānasi pāpāni śubhāni na kathañcana / pāpena dahyate tasmādaśubhe na manaḥ kṛthāḥ // dhs_16.41 // kiṃ duḥkhādapi duḥkham? nāsti duḥkhādato duḥkhaṃ yaḥ pāpamanusevate / tasmāt pāpaṃ na seveta yadi duḥkhaṃ na vāñchasi // dhs_16.42 // kuṭumbijanānāṃ spaṣṭoktiḥ tasyāntarhṛdaye bimbaṃ kintu śāntirna vidyate / kāruṇyāspadabhūtāḥ smo nāsmākaṃ karuṇāhṛdi // dhs_16.43 // yathā kṛtaṃ bhavadbhiśca pāpaṃ mohāvṛtairbahu / tad vaḥ pradhāvate gāḍhaṃ na ca ye tatra hetavaḥ // dhs_16.44 // śīlaṃ na rakṣitaṃ mūḍha pāpaṃ ca bahu sañcitam / sambhūtasya ca pāpasya phalametadupasthitam // dhs_16.45 // na vayaṃ kāraṇaṃ tatra yūyameva hi kāraṇam / yaḥ pāpaṃ kurute karma sa hetustasya karmaṇaḥ // dhs_16.46 // bhavadbhiryat kṛtaṃ pāpaṃ tṛṣṇāśāpaviḍambitaiḥ / tad vo prapadyate ghoraṃ kimasmān paribhāṣata // dhs_16.47 // nākṛtaṃ pacyate pāpaṃ na pāpaṃ syādahetukam / yena yaddhi kṛtaṃ pāpaṃ tasya tat paripacyate // dhs_16.48 // pāpī narakaṃ yāti tad bhavantaḥ kriyāhīnā madyapānena vañcitāḥ / patitā narake tīvre kiṃ vṛthā paritapyatha // dhs_16.49 // te yūyaṃ kāmaparamāḥ ghoraṃ narakamāgatāḥ / kāraṇeṣvapi tīvreṣu kiṃ tathā paritapyatha // dhs_16.50 // yadā kṛtāni pāpāni bhavadbhiḥ kāmamohitaiḥ / tadā kasmānna nikṛṣṭaṃ kimadya paritapyatha // dhs_16.51 // hetubhūto hi narako mṛṣāvādasya deśitaḥ / heturvai sevitaṃ pūrva niṣphalaṃ paridevatha // dhs_16.52 // nārthena labhate satyaṃ na kṛcchreṇopapadyate / tasmāt satyaṃ parityajya mṛṣāvādeṣu rajyase // dhs_16.53 // pūrveṣu pāpamahitaṃ bhavatā mūḍhacetasā / kṛtaṃ bhavadbhiḥ kukṛtaṃ (duṣkṛtyaṃ) paripacyate // dhs_16.54 // pāpakṣayād vinirmukto narakaṃ nopalabhyate / nākrandamānāḥ puruṣāḥ vimucyante kathañcana // dhs_16.55 // pāpakartṛ phalaṃ svayameva bhuṅkte kiṃ krandatha vṛthā mūḍhā vañcitāḥ svena karmaṇā / muñcitā vañcitā bālā vṛthā krandantyabuddhayaḥ // dhs_16.56 // ahitairhitarūpaistvaṃ mitrarūpaiśca śatrubhiḥ / vipralabdho 'si bho martya! gacchannasi mahat tamaḥ // dhs_16.57 // nānyaḥ śatruryathā karma duṣkṛtaṃ tava pāpakam / karmaṇā trividhenātha nīyase yamasādhanam // dhs_16.58 // kasmādasi tato mūḍha, vañcitaḥ putrasaṃjñakaiḥ / na dānādiṣu buddhistaiḥ kṛtā (te) mohavañcitā // dhs_16.59 // asmāṃllokātparaṃ lokaṃ śatrupṛṣṭhorago yathā / śatrūṇāṃ prathamaḥ śatruḥ sarvapāpanidarśakaḥ // dhs_16.60 // viṣāgniśastrapratima! svayaṃ hi duṣkṛtaṃ kṛtam / tvayā kṛtāni karmāṇi tvamevamanubhokṣyase // dhs_16.61 // yasya śāntaṃ sadā cittaṃ viṣayairyo na hanyate / na hyavasthāmimāṃ yānti tathātvamanupaśyasi // dhs_16.62 // narakasya dhvaniṃ śrutvā kathaṃ krandasi durmate! / kiṃ punaryatra vahnistvāṃ dhakṣyati śuṣkakāṣṭhavat // dhs_16.63 // na dagdhā vahninā ye ca dagdhāste kukṛtaiḥ svakaiḥ / vahnistu śāmyate kvāpi duṣkṛtāgnirna śāmyati // dhs_16.64 // nāgnirniryāti lokāntaṃ nāgnispṛṣṭo naro (mṛtaḥ) / kukṛtāgnimayaṃ pāpaṃ yad dhakṣyati hi tattvataḥ // dhs_16.65 // kukṛtāgnividagdhā ye te dagdhā narake narāḥ / pāpāgnivarjitā ye tu na teṣāṃ narakodayaḥ / yadyātmanaḥ priyo nityaṃ vibheṣi narakād yadi // dhs_16.66 // vivarjaya svapāpāni tato duḥkhaṃ na yāsyasi / yānti pāpamaye nityaṃ(narā) mohavaśānugāḥ // dhs_16.67 // prāpnoṣi narakaṃ ghoraṃ kimaśrūṇi vimuñcasi? / duḥkhaṃ duḥkhavipākaṃ ca duḥkhāntagamanaṃ tathā // dhs_16.68 // sukṛtaṃ nādimadhyāntaśobhanaṃ paripacyate / nātra loke tvayāpāpaṃ yatkṛtaṃ sukṛtaṃ (muhuḥ) // dhs_16.69 // tasya tīvravipākasya phalamadyopabhokṣyase / hetupratyayasādṛśyaṃ viparītaṃ na kalpyate // dhs_16.70 // hetuḥ kṛto yathā pūrva tathā phalamavāpsyasi / yathā tava tathānyeṣāṃ prāṇarakṣā prayatnataḥ // dhs_16.71 // kasmāt prāṇātipātāste kṛtāḥ pāpānuvartinā / prāṇatyāgena puruṣairyad dhanaṃ samupārjitam // dhs_16.72 // karmodayakṛtaṃ tatte yattvayā samupārjitam / sarveṣāṃ dayitā dārāḥ prāṇebhyo 'pi garīyasaḥ // dhs_16.73 // tattvayā rāgaraktena kasmādapakṛtāvanāt / buddhervyāmohajanakaṃ dharmāṇāṃ dūṣaṇaṃ param // dhs_16.74 // dharmapānaṃ tvayā kārya karmānuparivarjitam / jihvāviṣasamutthaṃ yat sarvāpratyayakārakam // dhs_16.75 // mṛṣāvādaṃ tvayā pāpaṃ karmānuparivarjitam / evaṃ pañcavidheyeṣu yasmāt tvamanuraktavān // dhs_16.76 // tasmāt saṃmukṣya mā rodi kiṃ vṛthā paridevase / viṣayaṃ pāpakā dharmā yasmānnu parivañcitaḥ // dhs_16.77 // tasmāt prāpnoṣi narakaṃ jvālāmālākulaṃ mahat / etat tṛṣṇāgninā sarva pradīptaṃ bhuvanatrayam // dhs_16.78 // dharmācaraṇe sāvahitena bhavitavyam dṛṣṭvā nācarito dharmaḥ kimadya paritapyase / (śrutvā) te madhuraṃ cittaṃ kāmamandirakaṃ vacaḥ // dhs_16.79 // udīrite mahāpāpe tasmai tatphalamāgatam / sa kṛtvā pāpakaṃ karma niyatā pāpavedanā // dhs_16.80 // karuṇaṃ vikalaṃ dīnaṃ kimadya paritapyase / karmakṣayeṇa narakāt mucyante pāpakāriṇaḥ // dhs_16.81 // vikrośamagnā bahuśo na mucyante kathañcana / aniṣṭaṃ pāpakaṃ karma kṛtvā rogavaśe sthitāḥ // dhs_16.82 // ajñānino 'śubhamācaranti paridevati yo mūḍho vṛthā sa paridevati / anāgataphalajño yaḥ pratyutpannaśubhe rataḥ // dhs_16.83 // krośate narake nāsau yathā tvamanutapyase / mayā kṛtāni karmāṇi phaladāni mamaiva hi // dhs_16.84 // rogeṇa śatruṇā dagdhaḥ paścānnarakamāgataḥ / pramādabhūmiraśubhā rāgadagdhasya dehinaḥ // dhs_16.85 // tena pāśena baddho 'haṃ gato 'vasthāmimāṃ bhṛśam / durācāraratānāṃ tu nṛṇāmasya phalaṃ kaṭu // dhs_16.86 // ajñānabādhito 'smīti svakṛtaṃ bhujyate mayā / nirdayānāṃ sughorāṇāṃ pāpānāṃ vaśamāgataḥ // dhs_16.87 // muktiḥ kathaṃ syāt? muktirasmāt kathaṃ syādvai duḥkhasaṃsārasāgarāt / duḥkhād duḥkhataraṃ karma mayedaṃ paripacyate // dhs_16.88 // sukhāvāptiṃ na paśyāmi kṣemaṃ vā narakasya me / jīvalokādahaṃ bhraṣṭo abuddha iva mārgataḥ // dhs_16.89 // jīvo 'yaṃ vivaśo bhūtvā vikṛtaiḥ parivāritaḥ / jvālāmālākulaṃ sarvamantarikṣaṃ nirantaram // dhs_16.90 // diśaśca tridiśaścaiva pṛthi(vī) ca nirantarā / kṛpaṇo 'jñānago duḥkhī nivāsaṃ nopalakṣaye // dhs_16.91 // kṣuradhārāvitaptasya nṛpasyāsyātibhīṣaṇam / kāntāre bāhyamānasya niḥ sahāyasya sarvataḥ / trātāraṃ nāvagacchāmi yo 'smād duḥkhāt pramocayet // dhs_16.92 // niḥśaktiravaśo duḥkhī vahninā paritāpitaḥ / nīye 'haṃ vivaśaḥ kvāpi bāhubandhanayantritaḥ // dhs_16.93 // na vārthā nāpi mitrāṇi na putrā na ca yoṣitaḥ / trāyante vyasanādasmāt kṛtaghnā bata te mama // dhs_16.94 // adharmacāriṇo na kvāpi śaraṇam nirānandasya na sukhaṃ duḥkhaṃ (gṛhṇāmi sarvaśaḥ) / mṛtyupāśena baddhasya śaraṇaṃ nopalakṣyate // dhs_16.95 // saṃkruddhā iva te, krūrā bhaviṣyanti samantataḥ / nirānandā diśaḥ sarvā vyālaiśca parivāritā // dhs_16.96 // narakaṃ pātakasyaiva pateyaṃ dhṛtibhāvataḥ / yacca yaccehaṃ paśyāmi jaṅgamaṃ sthāvaraṃ tathā / tat sarva vyākulaṃ caiva vahninā paridīpitam // dhs_16.97 // nādhigacchāmi śaraṇaṃ niḥsahāyo 'smi sarvataḥ / ghore tamasi majjāsi sāgare ca hṛtaplavaḥ // dhs_16.98 // gaganaṃ naiva paśyāmi nakṣatragrahatārakam / viparītamidaṃ sarva tamasā parivāritam // dhs_16.99 // pañcendriyāṇi sarvāṇi viratāni hi sarvataḥ / krakacaistu tadā sarva śarīraṃ paripāṭayate // dhs_16.100 // nādhigacchāmi śaraṇaṃ kāmaṃ bandho bhaviṣyati / vardhante duḥkhanikarā sarvataḥ parivārataḥ // dhs_16.101 // muhurmuhuśca vardhante vedanāñcitadehajāḥ / duḥkhaiśca (parivardhante) nissahāyaṃ ca sarvataḥ // dhs_16.102 // samīkṣya karmajaṃ nityaṃ dhyeyo hetuḥ punaḥ punaḥ / kathayanti sukhaṃ vṛddhāḥ svakarmaphalajairdṛḍham // dhs_16.103 // yat pūrva karaṇīyaṃ te tatpaścāt paricintyase / mohena vañcitaḥ pūrvaṃ kimadya paritapyase / kiṃ punaḥ pāpakartturyaḥ kaṭukaṃ paripacyate // dhs_16.104 // anekaduḥkhahetūtthaṃ tava duḥkhaṃ bhaviṣyati / trāṇaṃ naiva (ca) yatrāsti vinā karmaparikṣayāt // dhs_16.105 // evaṃ satyasya nāśena yamadūtairanekaśaḥ / nīyate narakaṃ ghoraṃ karmapāśavaśaṅgataḥ // dhs_16.106 // catuṣkoṇaścaturdvāro vibhakto bhāgaśo mitaḥ / pacyate yatra vivaśā nārakeyā hyanekaśaḥ // dhs_16.107 // bhedaprāyeṇa bahuśo yattvayā kathitaṃ bahu / kalmaṣaṃ bhūtadharmāṇāṃ tasyaitat phalamāgatam // dhs_16.108 // paiśunyasevino narakaṃ yānti bhasmībhavanti te nityaṃ mitrasvajanabāndhavaiḥ / eṣāmabhimataṃ duṣṭaṃ paiśunyaṃ sadvigarhitam // dhs_16.109 // tasmānna carito dharmaḥ paiśunyaṃ ca na varjitam / paiśunyaṃ saphalaṃ bhuktvā kimadya paritapyase // dhs_16.110 // jihvādhanavinirmuktaṃ tīkṣṇaṃ viṣamamucchritam / pāruṣyamiti sandṛṣṭamaho! tatphalamīdṛśam // dhs_16.111 // sattvaṃ pāruṣyaparamaṃ ghoraṃ narakamāgatam / jihvāyātaṃ tavākṛtyai kimadya paridevase // dhs_16.112 // sahastraguṇaparyantaḥ svato hṛdayasambhavaḥ / kṣutpipāsāmayo vahniḥ samādahati mārutam // dhs_16.113 // paruṣavāco narakasya cāntaram yadantaraṃ himāgnyorhi merusarṣapayośca yat / tadantaraṃ jihvayoktyā narake jvalanasya ca // dhs_16.114 // narakaprabhavo vahnirna kvāpyanyatra prāpyate / kṣutpipāsāmayo vahnirdeveṣvapyupalabhyate // dhs_16.115 // yo hyataḥ kāraṇāttīkṣṇo vahnirbhavati nārakaḥ / na tathā sa prabhavati yathā vahnistadudbhavaḥ // dhs_16.116 // pūrvottarā baddhapadaṃ nirarthakamasaṅgatam / vistrabdha yattvayā proktaṃ tasyaitatphalamāgatam // dhs_16.117 // pareṣāṃ sampadaṃ dṛṣṭvā mama syāditi cintitam / tamo 'bhikhyāsamutthasya viṣasya phalamāgatam // dhs_16.118 // vyāpārānaladagdho 'si mānuṣyaṃ puruṣādhama! / dahanād dahanaṃ prāpto tapyase ca vikatthyase // dhs_16.119 // vyāpāraparamohe tu narakāyopapattaye / rajjvaitayaiva baddho 'si puruṣaḥ parikrandase // dhs_16.120 // vyāpādenākṛṣṭo 'si ghoraṃ narakamāgataḥ / karmakṣayād bhavenmokṣo narakācca vimokṣyase // dhs_16.121 // adharmakathanaṃ dahatyeva adharmo dharmarūpeṇa sādhurūpeṇa pāpakam / yat tvayā kathitaṃ pūrva tat tvāṃ dahati nānalaḥ // dhs_16.122 // kathaṃ tattvavinaṣṭānāṃ dharmādharmanicchatām / deśitaṃ vivaraṃ pāpaṃ niyataṃ pāpagāmikam // dhs_16.123 // (yas)tvayā varjito dharmaḥ sādhavaścāpi ninditāḥ / yattvayopārjitaṃ kṛṣṭaṃ tattvayādya vipacyate // dhs_16.124 // tṛṣṇāviṣayayuktena mohavegena sarvadā / yataḥ sadharmavinayaiḥ kiṃ tathā paridevase // dhs_16.125 // sa bhavet pāpakṛnnityaṃ mohapāśavaśaṅgataḥ / ki tapyase rodiṣi ca karma kṛtvā sudāruṇam // dhs_16.126 // hetupratyayamūḍhasya dharmādharmeṣu sarvadā / prāpto 'si narakaṃ ghoraṃ nārakāgraṃ sudāruṇam // dhs_16.127 // kāmavaśānugā narakaṃ yānti kāmaiḥ kramati saṃyuktairyanna bhavati ceṣṭitam / sukṛtaṃ karmavirasaṃ phalametadupasthitam // dhs_16.128 // kṣapayitvā pramādena sukhāsaktena cetasā / sukṛta narakaṃ yānti devāḥ kāmavaśānugāḥ // dhs_16.129 // āryāpavādakā narakaṃ yānti āryāpavādakā ye ca ye ca karmaphaladviṣaḥ / te mṛtvā narakaṃ yānti ye ca mithyāvinītakāḥ // dhs_16.130 // dharmavañcakā eva narakagāminaḥ jananīgṛhapāpīyā ye cānye dharmavañcakāḥ / teṣāmiṣṭakarā loke narakasya ca gāminaḥ // dhs_16.131 // pāparatā duḥkhamanubhavanti ye cānye sukhasaṃsaktā nityaṃ pāparatā narāḥ / duḥkhād duḥkhaṃ tu te yānti cittena parivañcitāḥ // dhs_16.132 // avadyakāryāṇi narake pātayanti tasmādavadyakārye na matiṃ (kuryāt kathañcana) / hīnānyavadyakāryāṇi narake pātayanti ca // dhs_16.133 // ataḥ kuśalakarmāṇi karttavyāni (karmāṇi) kuryāt kuśalāni nityaṃ parārthabaddhena manorathena / (hitaḥ sadaivaṃ narakasya rodhī) / sevyo 'pavargo daśadharma eṣaḥ // dhs_16.134 // // iti narakavargaḥ ṣoḍaśaḥ // (17) pretavargaḥ adānasya kutaḥ sukham? adāntasya kutaḥ śāntiranuptasya kutaḥ phalam? / adīpikā prabhā nāsti adānasya kutaḥ sukham // dhs_17.1 // hṛcchāntirhi tathā nāsti nayanārthasya dehinaḥ / dānena virahāt tadvat sukhaṃ pretairna labhyate // dhs_17.2 // kukarmī pretalokaṃ gacchati yaṃ pretya pretalokasya triloke ca yathādhamāḥ / bhrameṇa paramodvignāstanmātsaryakṛtaṃ phalam // dhs_17.3 // na dātrā labhyate kiñcit kṛtanāśo na vidyate / svakarmaphalabhoktāraḥ prāṇinaḥ karmabhoginaḥ // dhs_17.4 // tava yatkukṛtaṃ dagdhāḥ pretyalokeṣvavasthitāḥ / kṣutpipāsāmayeneha vahninā paridīpitāḥ // dhs_17.5 // kadā tu viṣayo 'smākaṃ bhaviṣyati sukhodayaḥ / paridāhāt kadā cāsmāt parimokṣo bhaviṣyati // dhs_17.6 // mārgāmārgavihīno duḥkhita eva jīvati mārgāmārgavivikto 'haṃ na jñātaṃ karmaṇaḥ phalam / kṣutpipāsāmayo vahnirajñātaḥ prakaṭodayaḥ // dhs_17.7 // kleśāndhakāravadanā nirāśāstyaktajīvikāḥ / tvaksnāyujālabaddhāḥ sma jīvāmo bata duḥkhitāḥ // dhs_17.8 // na trātā sarvato 'smākaṃ hanta kṛcchragatā vayam / utpanneṣu manuṣyeṣu khaṇḍitāḥ svena karmaṇā // dhs_17.9 // kasmānna carito dharmo ratnadīpeṣu sañcitaḥ / yaḥ karoti śubhaṃ nityamaśubhaṃ na ca sarvadā // dhs_17.10 // samadṛṣṭipathenaiti svargasopānamāśritaḥ / yeṣāmarthe kṛtaṃ pāpaṃ kleśayan mānasaṃ bahu // dhs_17.11 // anena te gatāḥ sarve bhavānāṃ trāsane sthitaḥ / baddho 'si bandhanaistīvrairyamadattairadhiṣṭhitaḥ // dhs_17.12 // pāparajjvākṛṣyamāṇaḥ svakṛtaṃ bhunakti prāpto 'si tamaso ghoraṃ yamalokaṃ durāsadam / ihopabhokṣyase karma yattvayā kukṛtaṃ kṛtam // dhs_17.13 // svakṛtaṃ bhujyate bāla! pareṣāṃ naiva bhujyate / ākṛṣyamāṇa eṣo 'tra pāparajjvā sughorayā // dhs_17.14 // analaḥ pretalokasya kṣutpipāsāmayo mahān nāgniśastraviṣāṇāṃ hi nipātastādṛśaḥ kaṭuḥ // dhs_17.15 // kṣutpipāsāmayāgneśca nipāto yādṛśaḥ (kaṭuḥ) / na kṣaṇo nāpi hi lavo na muhūrto na śarvarī // dhs_17.16 // duḥkhānvitā vayam yatra saukhyaṃ bhavenmṛtyurnityaṃ duḥkhāvṛtā vayam / duḥkhād duḥkhataraṃ prāpto duḥkhaheturniṣevitaḥ // dhs_17.17 // duḥkhāt kadācinmokṣaḥ syād bhaviṣyati sukhodayaḥ / notsave dṛśyate toyaṃ taḍāgeṣu ca śuṣyati // dhs_17.18 // karmaphalasvarūpanirūpaṇam sarito nāśamāyāsuḥ kathaṃ dhāvāmahe cayam / te vayaṃ śuṣkasalilāḥ saśailavanakānanāḥ // dhs_17.19 // paridhāvāmahe bhūmau nityaṃ salilakāṃkṣiṇaḥ / te vayaṃ dagdhatanavaḥ kṣutpipāsāhatā narāḥ // dhs_17.20 // śaraṇaṃ nādhigacchāmaḥ kaṣṭaṃ vyasanamāgatāḥ / vajradaṃṣṭrairmahātīkṣṇaiḥ kākolūkaiśca sammataḥ // dhs_17.21 // abhidruto na paśyāmi śaraṇaṃ saukhyadāyakam / pratibimbamidaṃ tasya karmaṇaḥ samupasthitam // dhs_17.22 // kṛtaṃ karma yathāsmābhistathedaṃ phalamāgatam / karmavāyuragā baddhāḥ karmasūtreṇa pācitāḥ // dhs_17.23 // karmakṣayādṛte na muktiḥ palāyanaṃ na paśyāma ṛte karmakṣayāditi / yasya pāpānyaniṣṭāni vahnivat tāni paśyati // dhs_17.24 // kīdṛśaṃ pretabhavanam? sa naiti pretabhavanaṃ kṣutpipāsānalāvṛtam / muhurmuhuḥ pravardhante vedanā narakodbhavāḥ // dhs_17.25 // jvālāmālākulasyaiva śailasya sadṛśā vayam / jvalitaḥ śāmyate śailaḥ salilenaiva sarvathā // dhs_17.26 // sa samudropamo vahnirammākaṃ naiva śāmyati / kasmin kṣaṇe samudbhūtastṛṣṇāvāyusahāyavān // dhs_17.27 // karmāgnirnirdahatyasmān parivāryasamantataḥ / te vayaṃ pāpakarmāṇaḥ śukladharmavivarjitāḥ // dhs_17.28 // pretalokamimaṃ prāptāḥ svargasya phalamohitāḥ / kṣutpipāsāmayo vahnirdvitīyaścāgnisambhavaḥ // dhs_17.29 // kukarmaṇaiva mudgarāśimayā janāḥ pretabhavanaṃ gacchanti mudgarāśimayā(dārāḥ) na putrāḥ na ca bāndhavāḥ / vañcito 'smi svacittena karmaṇā parivañcitā // dhs_17.30 // prāpto 'smi pretabhavanaṃ mitrajñātinirākṛtaḥ / na dārāḥ nāpi mitrāṇi na putrāḥ nāpi bāndhavāḥ // dhs_17.31 // kukṛtaphalanirūpaṇam trāyate karmapāśena nīyamānaṃ balīyasā / nānyastrātā yathā karma trividhaṃ bhujyate mayā // dhs_17.32 // dānaṃ śīlaṃ śrutaṃ cāpi trividhaṃ parikīrtitam / mohajālavṛteneha yanmayā kukṛtaṃ kṛtam // dhs_17.33 // śubhakarmaṇaiva pretalokāt muktirbhavati karmaṇo hetubhūtasya yatkṛtaṃ phalamāgatam / yadi mucyāmahe pāpāt pretalokād durāsadāt // dhs_17.34 // aśubhāni kukarmāṇi vivarjayet na bhūyaḥ pāpakaṃ karma kariṣyāmi kathañcana / uṣṇānyuṣṇavipākāni mahāpīḍākarāṇi ca / kukarmāṇyaśubhānīha tasmāttāni vivarjayet // dhs_17.35 // // iti pretavargaḥ saptadaśaḥ // (18) tiryagvargaḥ paradrohaṃ kadāpi na kuryāt bhakṣaṇaṃ bhavadanyonyavadhabandhāvarodhanam / tiryagyoniṃ samāsādya tasmād drohaṃ vivarjayet // dhs_18.1 // mohopahatacittāśca śīladānavivarjitāḥ / tiryagyonau va jāyante bālāstṛṣṇāviḍambitāḥ // dhs_18.2 // gamyāgamyaṃ na vindanti bhakṣyābhakṣyaṃ tathaiva ca / kāryākāryabahirbhūtā dharmādharmatiraskṛtāḥ // dhs_18.3 // pañcendriyajarāmūḍhāstṛṣṇāpāśavaśānugāḥ / krodherṣyāmatisaṃgrastāstiryagyonyupagā narāḥ // dhs_18.4 // paryeṣṭyupahatā martyāḥ pramādopahatāḥ surāḥ / kṣuttarṣavyasanāḥ pretāḥ kāraṇātte ca nārakāḥ // dhs_18.5 // ke tiryagyoniparāyaṇāḥ? parasparabadhātyuktāstiryagyoniparāyaṇāḥ evaṃ bahuvidhaistaistairvyasanairākulaṃ jagat // dhs_18.6 // mātsaryopahato duṣkṛta na kuryāt na kuryāda duṣkṛtaṃ karma mātsaryopahataḥ param / mātsaryopahatā yānti pretāstiryakṣu jantavaḥ // dhs_18.7 // keṣāṃ saphalaṃ janma? teṣāṃ hi saphalaṃ janma teṣāṃ buddhiravañcitā / te ca pūjyāḥ sadā sadbhiryeṣāṃ dharme sadā matiḥ // dhs_18.8 // jñānarathāvarūḍhairmuktirbhavati evaṃ tridoṣākṛtakarmasāraṃ jagad bhramatyeva durāvagādham / karoti yastasya ca śuddhasattvo 'vamānanāṃ jñānarathāvarūḍhaḥ // dhs_18.9 // // iti tiryagvargo 'ṣṭādaśaḥ // (19) kṣadhāvargaḥ kṣudhāpīḍitā narā aśubhaṃ kurvanti saṃsāre prāyaśo duḥkhaṃ traidhātukakṣudhāmayam / yeneme pīḍitāḥ sattvāḥ kurvantyaśubhamātmanaḥ // dhs_19.1 // svadehe yuktito vahnirbubhukṣetyadhīyate / śeṣo dahati lokān vai kalpānala iva drumān // dhs_19.2 // lokottaramimaṃ vahniṃ gacchantamanugacchati / nātmanirvāṇasandṛṣṭaṃ kalpāntaraśatairapi // dhs_19.3 // nānalasya hi tadvīrya kṣudhāyā yādṛśaṃ balam / traidhātukamidaṃ kṛtsnamāhāraṃ prati vartate // dhs_19.4 // mohayed vividhā cintā loke manujasambhavāḥ / tāḥ sarvā bhojanārthāya bhavanti tribhavārṇave // dhs_19.5 // duḥkhamanirvacanīyam antarābhavasaṃsthasya kṛṣyamāṇasya karmabhiḥ / dīrghāgamasya yad duḥkhaṃ na tad varṇayituṃ kṣamam // dhs_19.6 // avidyendhanamagnasya dahyamānasya coṣmaṇā / garbhasthasya hi yad duḥkha na tad varṇayituṃ kṣamam // dhs_19.7 // āhārarasagṛddhasya nityaṃ tadgatacetasaḥ / yad duḥkhaṃ paragṛddhasya na ca varṇayituṃ kṣamam // dhs_19.8 // dṛḍhā vidagdhamanasaḥ kāme vā taptacetasaḥ / yad bhavatyadhikaṃ duḥkhaṃ na tad varṇayituṃ kṣamam // dhs_19.9 // apriyaiḥ saha saṃsargo viṣayāstasya nityaśaḥ / praṇaṣṭe hṛdi yad duḥkhaṃ na tad varṇayituṃ kṣamam // dhs_19.10 // tṛṣṇāviṣavidagdhasya nityaṃ paryeṣaṇātmakam / āmṛtyu yad bhave duḥkhaṃ na tad varṇayituṃ kṣamam // dhs_19.11 // avyucchinnaṃ bahuvidhaṃ yad duḥkhaṃ pāpamitrajam / apāyajanakaṃ yasya na tad varṇayituṃ kṣamam // dhs_19.12 // vyasanaṃ putradārāṇāṃ yad dṛṣṭ(vā) hṛdi jāyate / narakāṇāṃ mahāmārgo na tad varṇayituṃ kṣamam // dhs_19.13 // kṣutpipāsāvidagdhasya dīpyamānasya vahninā / yad duḥkhaṃ naṣṭamanaso na tad varṇayituṃ kṣamam // dhs_19.14 // ajastraṃ paribhūtasya mitrajñātisuhṛjjanaiḥ / yad bhavecchokajaṃ duḥkhaṃ na tad varṇayituṃ kṣamam // dhs_19.15 // dārapralambanagataṃ duścalaṃ priyacetasaḥ / yad duḥkhaṃ jīrṇakāyasya na tad varṇayituṃ kṣamam // dhs_19.16 // mṛtyunā hriyamāṇasya tasmāṃllokātmano rasāt / yad duḥkhaṃ jāyate vṛttau na tad varṇayituṃ kṣamam // dhs_19.17 // dānairaśubhanāśaḥ yat kurvantyaśubhaṃ bālā yacca gacchati durgatim / tadāharati dānena kathayanti manīṣiṇaḥ // dhs_19.18 // ataḥ sukṛteṣu manaḥ kāryam pratiduṣkṛtakarmāṇi varjanīyāni sarvadā / sukṛteṣu manaḥ kārya dānaśīlavibhūṣitam // dhs_19.19 // // iti kṣudhāvarga ekonaviṃśaḥ // (20) kausīdyavargaḥ kausīdyena jñānahāniḥ kausīdyamatimāyā ca dambhaḥ pāruṣyameva ca / niyātabhūmayo dṛṣṭā jñānasya ca vivarjanam // dhs_20.1 // saṃśleṣaścāpyasādhūnāṃ sādhūnāṃ varjanaṃ tathā / nāśasya hetavaḥ śaktā mithyādarśanameva ca // dhs_20.2 // adeśakālasaṃraṃbho vācyāvācyamajānataḥ / anarthabhūmayo hyetā visrambhaścāpi tanmayaḥ // dhs_20.3 // anarthabhūmayaḥ yena tena ca samprītiḥ yatra tatra ca bhojanam / lāghavaṃ janayatyante 'praśaṃsā cātmanastathā // dhs_20.4 // dhairyanāśaḥ smṛtibhraṃśo virodhaḥ pārthivena ca / akrāntamṛtyavo hyete krūratā manasi sthitā // dhs_20.5 // akarmāphalatattvajño dharmādharmavahiṣkṛtaḥ / puruṣaḥ sādhunirmuktaḥ prapātagamanāśayaḥ // dhs_20.6 // kausīdyamatinidrā ca rasanā gṛhyate tathā / puṃdveṣayonayaḥ proktāḥ pāruṣyavacanaṃ tathā // dhs_20.7 // lobho 'pamānasya kāraṇam atilobho 'pamānaśca atimānaśca cāpalam / dharmavarjyā kāmasevā mohasya paridīpikāḥ // dhs_20.8 // doṣāṇāṃ mūlaṃ kausīdyam trayāṇāmiha doṣāṇāṃ kausīdyaṃ mūlamucyate / vīryārambheṇa duṣyante doṣā manasi sambhavāḥ // dhs_20.9 // vīryārambheṇa hi phalaṃ hyavaśyamupabhujyate / nyāyenārabdhatattvasya karmaṇo dṛśyate phalam // dhs_20.10 // karmaṇastrividhasyāsya phalaṃ trividhamucyate / trirāśiniyataṃ tacca triśūlaṃ tribhavānugam // dhs_20.11 // kausīdyasevino durgatiḥ pāpasevī pracaṇḍo yaḥ kausīdyamapi sevate / dharmavidveṣakaḥ krūro 'nutpathānupadhāvati // dhs_20.12 // yasya tasya ca santuṣṭo yasya tasya prakupyati / yatra tatra ca saṃsakto sa mūḍha iti kathyate // dhs_20.13 // kausīdyaṃ (yat) svamanasaḥ pramādaviṣamūrcchitam / prapātaṃ taṃ ca saṃrabdhamavisaṃvādakaṃ param // dhs_20.14 // vīryārambhe mahāpāpakausīdyamalavarjitāḥ / vimukterupabhoktāraste janāḥ sukhabhāginaḥ // dhs_20.15 // kausīdyaṃ sarvadharmāṇāmajarāmarakārakam / tena doṣeṇa mahatā narā duḥkhasya bhāginaḥ // dhs_20.16 // sahāyaśca sukhāveśī tasmāt tat parivarjayet / tena viddho hi puruṣaḥ svadhistutyaḥ samantataḥ // dhs_20.17 // kusīdasyālpabhāgasya mohāpahṛtacetasaḥ / kutsitaḥ svajanaiḥ sarvairna gatirvidyate śivā // dhs_20.18 // kausīdyarataḥ pāpībhavati kausīdyapāpasaṃsargīstyānamiddhaṃ tathaiva ca / mokṣadvāravighātāya bhavantyete mahābhayāḥ // dhs_20.19 // duḥkhasyaitāni harmyāṇi āhrīkyamanapatrāpyamauddhatyaṃ pāpamitratā / duḥkhasyaitāni harmyāṇi tebhyo rakṣennu paṇḍitaḥ // dhs_20.20 // kausīdyenābhibhūtā ye nirārambhā gatitviṣaḥ / socchvāsamaraṇaṃ teṣāṃ jīvitaṃ cāpi niṣphalam // dhs_20.21 // jīvamānā na jīvanti kausīdyopahatā narāḥ / mṛtyoratyadhikaṃ hyetat kausīdyamiti manyate // dhs_20.22 // ārabdhavīryā eva bhavasāgaraṃ taranti kausīdyapaṅkamagnā ye magnāste duḥkhasaṃstare / ārabdhavīryā ye puṃsaste tīrṇā bhavasāgarāt // dhs_20.23 // kausīdyānmandavīryo yaḥ sadā pāparataśca yaḥ / sa jīvamāno 'pi mṛto mṛtastu narakāya saḥ // dhs_20.24 // mānavānāṃ nirdhanatve kausīdyaṃ kāraṇam nirdhanāḥ paśubhistulyāste narā duḥkhabhāginaḥ / parapiṇḍāśino dīnāḥ kausīdyaṃ tatra kāraṇam // dhs_20.25 // prāyaśastu kusīdānāṃ paradāropajīvinām / ratābhilāṣo 'tyadhiko maithune ca sadā ratiḥ // dhs_20.26 // te tattvakārikā riktāḥ kevalāhāratatparāḥ / mṛtyukāle samutpanne dahyante svena cetasā // dhs_20.27 // śītoṣṇaṃ ca sahantyete kṣutpipāse tathaiva ca / gātrāntā ca kriyā kāryā yātrā dharmāya sarvadā // dhs_20.28 // ataḥ kausīdye na matiḥ kāryā na kausīdye matiṃ kuryāt kuśīle śīlakāmukaḥ / saṃsāre sīdati nityaṃ na ca duḥkhāt pramucyate // dhs_20.29 // kudīdānvitaḥ lokavañcito bhavati paribhūya satāṃ madhye kusīdāllokavañcitaḥ / vañcitaśca bhavatyante śarmaṇo vā vimucyate // dhs_20.30 // dharmeṇa vimuktirbhavati vīryavān smṛtisaṃlabdha ekāntanirataḥ sadā / vimuktapāpakaidharmairmokṣaṃ prāpnoti yatnataḥ // dhs_20.31 // kukarmeṣu matiḥ na kāryā evaṃvidhā duḥkhaparamparā hi, sattvaḥ kukarmeṣu (matiṃ) na kuryāt / loke tridoṣānalasampradīpte, kuryāt parāṃ śāntikṛpā mṛte na // dhs_20.32 // // iti kausīdyavargo viṃśaḥ // cittañca vāk tathā karma saṃyojanantu pāpakam / narakapretatiryakkṣutkausīdyāni vidurdaśa // // iti dvitīyam udānam // atha tṛtīyam udānam (karuṇādānaśīlāni kṣāntirvīryamathāpi ca / dhyānaṃ prajñātha nirvāṇo mano bhikṣuśca te daśa // ) (21) karuṇāvargaḥ karuṇā māteva hitakāriṇī bhavati kṛpā sarveṣu bhūteṣu māteva hitakāriṇī / yāṃ samāśritya puruṣāḥ prayānti sukhamuttamam // dhs_21.1 // dayānveṣīha puruṣaḥ sarvasattvahite rataḥ / pūjanīyaḥ satāṃ yāti pretya svarge ca modate // dhs_21.2 // dayāvantaḥ sadāvarta sarvabhūtahite ratam / tamevaṃ puruṣaṃ nityaṃ praṇamanti divaukasaḥ // dhs_21.3 // karuṇānvito devalokaṃ gacchati prayāti devalokaṃ ca śīlavān karuṇānvitaḥ / kṛpānvitaḥ sa puruṣo candramā iva śobhate // dhs_21.4 // sukhārthinā karuṇā sevitavyā āśrayanti ca bhūtāni gataśokā gatavyathā / tasmād dayāprayatnena sevitavyā sukhārthinā // dhs_21.5 // kāruṇyena yaśavṛddhirbhavati yasya vāk kāyacitte (ca) kāruṇyena vibhūṣite / tasya mitramayā lokā bhavanti yaśasā vṛtāḥ // dhs_21.6 // kāruṇyārdrasya viduṣo nirvāṇaṃ yāti kāruṇyārdrasya viduṣo nityaṃ mṛdvindriyasya ca / samyagdṛṣṭiprayatnasya nirvāṇaṃ nāti dūrataḥ // dhs_21.7 // kāruṇyavibhūṣitā manuṣyalokaṃ devavad bhūṣayanti manuṣyaloke te devā ye kāruṇyena vibhūṣitāḥ / kāruṇyena daridrā ye te daridrāḥ satāṃ matāḥ // dhs_21.8 // mṛdvāśayā martyāḥ sādhavaḥ mṛdvāśayā hi ye martyāḥ sādhuvat kāñcanopamāḥ / kāruṇyamakṣayaṃ yeṣāṃ sadā manasi vartate // dhs_21.9 // ke dharmaparāyaṇā bhavanti? te ca sattvāḥ sadodyuktā nityaṃ dharmaparāyaṇāḥ / yeṣāṃ kāruṇyadīpena hṛdayaṃ samprakāśitam // dhs_21.10 // na rātrau na divā teṣāṃ dharmo hi vinivartate / yeṣāṃ sarvāsvavasthāsu karuṇābhirataṃ matam // dhs_21.11 // kāruṇyaṃ śītalaṃ cittam kāruṇyaśītalaṃ cittaṃ sarvasattvahite ratam / bhuktvā saukhyaṃ nirupamaṃ paścād gacchati nirvṛtim // dhs_21.12 // kāruṇyamavināśi dhanam kāruṇyaṃ munibhiḥ śastaṃ kāruṇyaṃ nirmalaṃ saraḥ / kāruṇyaṃ doṣanirghāti kāruṇyaṃ dhanamavyayam // dhs_21.13 // guṇānāṃ bhūṣaṇaṃ cāgraṃ sarvadoṣavighātakam / kāruṇyārdrā hi paramaṃ prayānti dhanamacyutam // dhs_21.14 // kāruṇyaṃ (vai) dhanaṃ yasmānmādhuryapayasā yutam / na dāhaḥ krodhajastasya hṛdaye sampravartate // dhs_21.15 // kāruṇyanāvamāruhya janā bhavasāgaraṃ taranti kāruṇyanāvamāruhya prītirdhairyaparāyaṇaḥ / tridoṣormimahāvege bhrāmyate bhavasāgare // dhs_21.16 // karuṇāyāḥ paribhāṣā guṇānāmadvayaṃ śreṣṭhaṃ vinā cittena bhūṣaṇam / sādhūnāṃ dayitaṃ nityaṃ kāruṇyamiti kathyate // dhs_21.17 // mārdavaṃ yasya hṛdaye vilīnamiva kāñcanam / sa jano hi tu kalpānte duḥkhādāśu vimucyate // dhs_21.18 // dayāloḥ śreyāṃsi rohanti yasya pātrīkṛtaṃ cittaṃ mārdaveṇa samantataḥ / śreyāṃsi tasya rohanti kedāra iva śālayaḥ // dhs_21.19 // cetogṛhe nidhānaṃ tadavyayaṃ (sarva)dehinaḥ / nirvāsayati dāridrayaṃ nṛṇāmadhyāśayaṃ mahat // dhs_21.20 // tīkṣṇendriyasyāśāntasya nidhyānasya vicāriṇaḥ / viṣayeṣu pramattasya duḥkhaṃ naiva pradhāvati // dhs_21.21 // maitreṇa cetasā nityamanukampādayā parāḥ / te hetuphalatattvajñā duḥkhapāśād vinirgatāḥ // dhs_21.22 // na saṅkalpe mano yeṣāṃ ramate doṣavarjitam / te doṣabhayanirmuktāḥ padaṃ gacchantyanuttaram // dhs_21.23 // kṣāntikriyāsamāyukte mitravānakutobhayaḥ / priyo bhavati loke 'smin paścād deveṣu modate // dhs_21.24 // dayāratnaṃ sadā sevyam mātṛvat pitṛvaccaiva sarvalokasya te janāḥ / dayāratnaṃ sadā yeṣāṃ manasi sthitamuttamam // dhs_21.25 // kṛpaiva sukhasya mūlamasti sukhasya ca paraṃ mūlaṃ kṛpaiva parikīrtitā / (hṛdi) yasya kṛpā nāsti sa duḥkhī parikīrtyate // dhs_21.26 // maitrī eva sukhāvahā ekasatyottaraṃ brahma ekasyānuttaraṃ śivam / ekavidyā paraṃ mātā maitrī caikā sukhāvahā // dhs_21.27 // ahiṃsakā eva dhanyāḥ ahiṃsakāḥ sadā dhanyāḥ saddṛṣṭiḥ paramā śubhā / etad ṛju sadā satyaṃ pāpānāṃ cāpi varjanam // dhs_21.28 // karuṇāyā māhātmyam karttavyaḥ puruṣaistasmāt kṛpāsaṃvegamānasaiḥ / dānaśīlakṣamāmaitrījñānābhyāsaśca nirmalaḥ // dhs_21.29 // // iti karuṇāvarga ekaviṃśaḥ // (22) dānavargaḥ śuddhāśuddhadānaparibhāṣā guṇadvādaśasaṃyuktaṃ malairdvādaśabhirvinā / dānaṃ bhavati śuddhaṃ tad viparītaṃ sakalmaṣam // dhs_22.1 // dānarahitā eva puruṣādhamāḥ devānāmatha (vā) nṛṇāṃ dhanasya balamuttamam / dānena rahitā pāde patanti puruṣādhamāḥ // dhs_22.2 // lobhamātsaryamalināḥ putradāravaśānugāḥ / manujā nidhanaṃ yānti kevalāhārakāṃkṣiṇaḥ // dhs_22.3 // lobhagranthivimokṣāya yāñcāvṛkṣakṣayāya ca / tamonicayanāśāya pradānamiha dīyate // dhs_22.4 // dātā paralokaṃ gacchati aghatāṃ carate dānaṃ dātāpi tadanantaram / mārgasandarśavad dānaṃ paralokaṃ samṛcchati // dhs_22.5 // dānāmbhasi narāḥ snātvā śīlormiparibhāvite / jñānavistīrṇa(vimalaṃ) pāraṃ duḥkhasya yānti vai // dhs_22.6 // doṣanāśakāḥ trayo dīpāḥ puruṣeṇa trayo dīpāḥ prajvālyā hitamicchatā / dānaṃ śīlaṃ tathā jñānamete doṣavināśakāḥ // dhs_22.7 // tṛṣṇāvivarṇā durgandhivitarkormijhaṣākule / duḥkhārṇave plutā hyete jñānaśīleṣu rakṣitāḥ // dhs_22.8 // kleśasya bheṣajaṃ dānaṃ, śīlaṃ, jñānam kleśavyādhinihantārastrayo vai bheṣajāḥ smṛtāḥ / dānaṃ śīlaṃ tathā jñānamete nityaṃ sukhāvahāḥ // dhs_22.9 // pramādaviṣamaṃ (cittaṃ) saṃkalpakuṭilaṃ laghu / vadhyate bandhanairetaistribhirjñānādibhirnṛṇām // dhs_22.10 // doṣāgnibhiḥ (sadā) pluṣṭo yairidaṃ dahyate tadā / dānādijñānayogena hatvā gacchati nirvṛtim // dhs_22.11 // na dānajñāna śīleṣu yeṣāṃ sammiśritā matiḥ / te nityaduḥkhitāḥ sattvāḥ sukhaṃ teṣāṃ na vidyate // dhs_22.12 // dātāro mātsaryamalavarjitā bhavanti adānavrīḍitasukhāścittadoṣeṇa vañcitāḥ / bhavanti vibudhāḥ hitvā tasmād dānaparo bhavet // dhs_22.13 // dānotkarṣakramairyuktāḥ mātsaryamalavarjitāḥ / bhavanti hṛṣṭamanaso devāḥ krīḍāparāyaṇāḥ // dhs_22.14 // kṣutpipāsāmayo vahnirya pradhānaṃ pradhāvati / mātsarya vai phalaṃ sarva taduktaṃ tattvabuddhibhiḥ // dhs_22.15 // dānapraśaṃsā yo dadāti sukhaṃ tasya nīyate jāyate sukham / sukhaṃ bhavati dānāddhi tasmād dānaṃ praśasyate // dhs_22.16 // lokālokakaraṃ dānaṃ gacchantamanugacchati / gataṃ ca mantradānena yujyate bhadravatsalaiḥ // dhs_22.17 // avisaṃvādakaṃ sthānametaduktaṃ tathāgataiḥ / avisaṃvādakatvācca nityaṃ dānaparo bhavet // dhs_22.18 // dānī bhavārṇavaṃ tarati mātsaryāriṃ vinirjitya kṛtvā cittaṃ śubhānvitam / ye prayacchanti dānāni te taranti bhavārṇavam // dhs_22.19 // kṣayaistu trividhairdānaṃ triṣukāraṃ tridhārjitam / tasya kṣatānvitasyaivaṃ phalaṃ dṛṣṭaṃ tricakṣuṣā // dhs_22.20 // kaḥ mārgaḥ sukhāvahaḥ? dānamādau sadā deyaṃ śīlaṃ labhyaṃ prayatnataḥ / tṛṣṇā jñānena hantavyā mārga eṣa sukhāvahaḥ // dhs_22.21 // anityā pāpikā tṛṣṇā lokasyāhitakārikā / na śakyaṃ tadvinā śreyaḥ prāptuṃ padamanuttamam // dhs_22.22 // adānasya pariṇāmaḥ adāne na manaḥ kārya nityaṃ dānarato bhavet / adānāt kṣutpipāsābhyāṃ dahyate pretabhūmiṣu // dhs_22.23 // dānena śīlarakṣā sadā kāryā rājā bhavati dānena cakravartī sudhārmikaḥ / dānabhūmiṃ samāśritya śīlaṃ rakṣanti paṇḍitāḥ // dhs_22.24 // śīlavānapi kālajño 'jñānād (vai) parimucyate / duḥkhanairyāṇiko mārgaḥ śasto 'yaṃ munipuṃgavaiḥ // dhs_22.25 // taṃ viditvā mahāvīro nityaṃ dānarato bhavet / adā(nā)dapi deveṣu devā hi na sukhā matāḥ // dhs_22.26 // dānī yatra kutrāpi vasan sukhī bhavati ājanmavipine martyā bhavanti sukhabhāginaḥ / dānasya tatphalaṃ sarvacetanābhāvitasya hi // dhs_22.27 // tiryakṣvapi samutpannā bhavanti sukhabhāginaḥ / tatsarva dānajaṃ saukhyaṃ kathayanti manīṣiṇaḥ // dhs_22.28 // yat pretāḥ pretabhavane bhavatyākārabhojinaḥ / svayaṃ kṛtasya dānasya phalaṃ bhavati tādṛśam // dhs_22.29 // dānavirahitasya durdaśā bhavati (na)dadyāt kṣutpipāse ca dahyante yena dehinaḥ / sarvadā na tapastābhyāṃ phalaṃ bhavati śītalam // dhs_22.30 // pramādī mṛtyusamaye dāhaṃ prāpnoti pūrva pramādacārī yo na dānādiṣu vartate / sa paścānmṛtyusamaye dahyate svena cetasā // dhs_22.31 // dānasya phalam priyo bhavati dānena cetasāmapi tuṣyati / paścād bhavati sa śrīmān dānasya phalamīdṛśam // dhs_22.32 // yatra dānādi cittasyāstyupabhogāya sarvadā / tatra nirdhanataiṣā vā dayayā parirakṣitam // dhs_22.33 // yad bhujyate sadā cittaṃ gurubhyaścāpi dīyate / yad vanaṃ śobhanaṃ dṛṣṭaṃ viparītaṃ yathā tṛṇam // dhs_22.34 // durbalānāṃ sadārtānāṃ sattvānāṃ cakṣuranvitam / dānaṃ niḥkalpasaṃyantramasmiṃlloke paratra ca // dhs_22.35 // manuṣyabhūmau dānasya phalam manuṣyabhūmau dānāni dattvā yānti śubhāṃ gatim / na devā dānapatayaḥ phalabhūmirasau matā // dhs_22.36 // karmamāhātmyam karmabhūmirmanuṣyāṇāṃ phalabhūmiḥ surālayaḥ / karmāyattaṃ phalaṃ sarva na phalaṃ syādahetukam // dhs_22.37 // ko mṛtaiḥ samaḥ? dhyānādhyayananirmukto dānaśīlavivarjitaḥ / suvarṇakaṃkaṇairyukto jīvannapi mṛtaiḥ samaḥ // dhs_22.38 // sa jīvati hi loke 'smin yo dharmamanuvartate / dharmamūḍhaḥ sadā mūḍho jīvannapi mṛtaiḥ samaḥ // dhs_22.39 // ajñānī tu bāliśa eva manuṣyacarmaṇā channastiryag bhavati bāliśaḥ / yasya jñānapradīpena hṛdayaṃ nāvabhāsitam // dhs_22.40 // bhavatyetāvatā puruṣaḥ yaḥ śīlamanuvartate / śīlabhraṣṭaḥ pumān sarvaścābhistutyo 'parākramaḥ // dhs_22.41 // dānahīnaḥ pretavigrahavān dānahīnaḥ pramādī (ca) pāpacārī calendriyaḥ / nāsau martya iti jñeyaḥ preto vigrahavānayam // dhs_22.42 // jñānena hīno mṛta eva jñānaśīlavinirmukto dānaratnavivarjitaḥ / jīvamāno 'pi puruṣo mṛta ityabhidhīyate // dhs_22.43 // ko devaḥ? dānaśīlatapodhyānād vīryasmṛtisamādhimān / puruṣaḥ puruṣaireje devairapi sa vandyate // dhs_22.44 // guṇavāṃstu naro vandyaḥ nirguṇaḥ paśubhiḥ samaḥ / guṇāguṇavidhijño yaḥ sa deva iti kathyate // dhs_22.45 // keṣāṃ saphalaṃ jīvanam? sujīvitaṃ bhavettasya yasya tyāge sthitaṃ manaḥ / nahi tyāgavinirmuktaṃ jīvitaṃ jīvanaṃ matam // dhs_22.46 // dānaṃ nityaṃ sukhāvaham pañcagatyupapannānāṃ sattvānāṃ svena karmaṇā / mātṛvat pitṛvad dṛṣṭaṃ dānaṃ nityaṃ sukhāvaham // dhs_22.47 // dānaratā bhavasaṅkaṭānmucyante etāṃ bhūmimavasthāpya sattvo dānarato bhavet / dānaśīlaratā nityaṃ mucyante bhavasaṅkaṭāt // dhs_22.48 // // iti dānavargo dvāviṃśaḥ // (23) śīlavargaḥ śīlaṃ sūrya iva śobhate dhanānāmuttamaṃ śīlaṃ sūryo jyotiṣmatāmiva / vihāya gacchati dhanaṃ śīlaṃ sthitamivāgrataḥ // dhs_23.1 // śīlena tridaśān yāti dhyānagocarameva vā / nāsti śīlasamaṃ jyotirasmiṃlloke paratra ca // dhs_23.2 // alpena hetunā svarga prāpnoti svargakāmikaḥ / tasmād duścaritaṃ hitvā nityaṃ sucarito bhavet // dhs_23.3 // cetanābhāvitaṃ dānaṃ śīlaṃ ca parirakṣitam / nīyate devasandattaṃ pañcakāmaguṇānvitam // dhs_23.4 // surakṣitena śīlenaiva sukhaṃ prāptuṃ śakyate na mātā na pitā nārthā dayitā nāpi bāndhavāḥ / na sukhā (ste) tathā dṛṣṭā yathā śīlaṃ surakṣitam // dhs_23.5 // śīlavān puruṣo sukhamavāpnute śīlaṃ trāṇamihāmutra śīlaṃ gatirihottamam / śīlavān puruṣo nityaṃ sukhāt sukhamavāpnute // dhs_23.6 // dānaśīlasamācārā ye narā śubhacāriṇaḥ / te yānti devasadanaṃ racitāḥ svena karmaṇā // dhs_23.7 // nidhānamavyayaṃ śīlaṃ śīlasaukhyamatarkitam / śīlādhikā hi puruṣā nityaṃ sukhavihāriṇaḥ // dhs_23.8 // śīlaṃ rakṣatu medhāvī yathā yānaṃ sukhatrayam / praśaṃsāvṛttalābhaṃ ca pretya svarge ca modate // dhs_23.9 // śīlavān nirvāṇaṃ prāpnoti śīlavān yo hi puruṣaḥ śīlamevāti sevate / sasukho nirvṛttiṃ yāti yatra mṛtyurna vidyate // dhs_23.10 // anādimati saṃsāre tṛṣṇāmohādibhirvṛte / jyotirbhūta sadāśīlaṃ tasmācchīlamanāvilam // dhs_23.11 // śīlaṃ dhanamasaṃhārya rājacaurodakādibhiḥ / tasmācchīlaṃ sadā sevyaṃ dauḥśīlyaṃ ca vigarhitam // dhs_23.12 // śīlābhiratapuruṣaḥ nirvāṇaṃ hyantike sthitam / śīlavān puruṣo dhanyaḥ śīlavāṃścāpi sevyate // dhs_23.13 // ravivad bhrājate śīlaṃ dauḥśīlyaṃ caiva garhitam / nirmalaṃ vītakāntāraṃ nirjvaraṃ vītakāṅkṣi ca // dhs_23.14 // śīlapraśastasambuddhairnirvāṇapuragāmikam / āyuryāti dhruvaṃ dhīmān nityaṃ śīlenaṃ vṛṃhitam // dhs_23.15 // śīlarahitāḥ paśubhiḥ samāḥ na bibhenmṛtyukāle ca śīlena parirakṣitaḥ / śīlamādyantakalyāṇaṃ sarvasaukhyapravartakam / śīlavān puruṣo dhanyo dauḥśīlyābhirataḥ paśuḥ // dhs_23.16 // tīraṃ naiva samāyānti puruṣāḥ śīlavarjitāḥ / kāryākārya na vindanti tasmācchīlaṃ samācaret // dhs_23.17 // śīlavastreṇa ye channāste channāḥ puruṣā matāḥ / śīlena varjitā ye tu nagnāste paśubhiḥ samāḥ // dhs_23.18 // śīlavān puruṣaḥ svarga gacchati śīlavān puruṣaḥ svagamudyānamiva gacchati / bandhuvanmanyate tatra śīlavān (su) pramāgataḥ // dhs_23.19 // śuciśīlasamācārāḥ śubhadharmasamanvitāḥ / devalokopagāsteṣu janāḥ sukṛtakāriṇaḥ // dhs_23.20 // śīlena paribṛṃhitā guṇā vardhante yo na prārthayate kāmān śīlavān puruṣaḥ sadā / guṇāstasya pravardhante śīlena paribṛṃhitāḥ // dhs_23.21 // śīlaṃ svargasya sopānam mahārghamuttamaṃ śīlamasmiṃlloke paratra ca / tasmāt prahāya traiguṇyaṃ śīlameva sadā caret // dhs_23.22 // devebhyo rocate taddhi trāṇaṃ śīlaṃ śubhānvitam / bhāvitaṃ paramaṃ dhanyaṃ paralokopagāmikam // dhs_23.23 // śīlavān yadi jānīyāt phalaṃ śīlasya yādṛśam // dhs_23.24 // śastraṃ sutīkṣṇamādāya vāṇaṃ chindyādihātmanaḥ / astropamasya nindyasya abhisaukhyasamanvitam // dhs_23.25 // śīlasya phalaṃ sugatena pradarśitam phalaṃ śīlasya vimalaṃ sugatena pradarśitam / ādau śastaṃ tathā madhye nidhane śastameva tat // dhs_23.26 // phalaṃ śīlasya vipulaṃ sukhāt sukhamuttamam / śīlacaryā paraṃ saukhyaṃ dhanacaryā na tādṛśī // dhs_23.27 // narā dhanena hīyante śīlena na kathañcana / śocate puruṣastena pṛthak vā tadvirājate // dhs_23.28 // śubhaṃ tasmānmunivaraiḥ praśastaṃ sārvagāmikam / udyānamiva gacchanti puruṣāḥ śubhacāriṇaḥ / devalokasamaṃ teṣāṃ saukhyānāmākaraṃ (param) // dhs_23.29 // svargagamanārtha śīlaṃ samācaret suśīlitasya śīlasya bhakṣitasyāpyanekaśaḥ / phalaṃ vipacyate svargastasmācchīlaṃ samācaret // dhs_23.30 // śīlaṃ svargasya sopānamākaraṃ sukhanirvṛte / śīlavarjī hi puruṣo na kvacit sukhamedhate // dhs_23.31 // śīlavān asaṃkhyāni saukhyāni labhate śīlāmbhasā prasannena viprakīrṇena sarvadā / snātvā gacchanti puruṣā devaloke ca nirvṛte / yaddivyamālyābharaṇairdivyaiḥ saukhyaiḥ samanvitāḥ // dhs_23.32 // ramate devabhavane tat sarva śubhahetukam / asaṃkhyāni ca saukhyāni vardhamānāni sarvadā // dhs_23.33 // labhate puruṣaḥ sarva yaḥ śīlamanuvartate / śubhacārī sadā satyaḥ pūjyate so 'parājitaḥ // dhs_23.34 // anekasaukhyadāyakaṃ śīlamācaraṇīyam śubhena śobhate martyaḥ pūjyate rājabhiḥ sadā / śubhena śobhate martyastasmācchīlaṃ samācaret // dhs_23.35 // anekasaukhyajanakaṃ sarvamāśvāsakārakam / śīlaṃ sucaritaṃ kārya duṣkṛtaṃ ca vivarjayet // dhs_23.36 // ye dānaśīlakarttāraḥ svargatadgatamānasāḥ / teṣāṃ sakalmaṣaṃ śīlaṃ viṣamiśraṃ yathaudanam // dhs_23.37 // nānāvidhasya śīlasya rakṣitasyāpyanekaśaḥ / śubhakāryavipākāya deveṣu paripacyate // dhs_23.38 // śīlāmbhasā prasanneṣu saṅkīrṇeṣu ca sarvadā / snātvā gacchanti manujā devāṃścātyantikaṃ sukham // dhs_23.39 // dānaśīlāḥ sadā dāntāḥ sarvabhūtahite ratāḥ / jñānayuktā maitracitā gatāste devasammitim // dhs_23.40 // hatadoṣāḥ kriyāvantaḥ śīlaratnena bhūṣitāḥ / sarvasattvadayāvantaḥ suralokeṣu te budhāḥ // dhs_23.41 // viśuddhakāñcanaprakhyā nirdhmātamalakalmaṣāḥ / samyak karma susaṃlagnā devalokeṣu te budhāḥ // dhs_23.42 // sarvasattvadayāvantaḥ sarvasattvahitaiṣiṇaḥ / sarvapāpaviraktā ye teṣāṃ vāsaḥ surālaye // dhs_23.43 // ahanyahani ye śīlaṃ rakṣanti suparīkṣakāḥ / ahanyahani teṣāṃ hi sukhaṃ bhavati naikaśaḥ // dhs_23.44 // śīlavājinamārūḍhā devabhavanaṃ prayānti śīlavājinamārūḍhāḥ puruṣāstattvacintakāḥ / prayānti devabhavanaṃ krīḍāyuktamanekaśaḥ // dhs_23.45 // yā krīḍā devabhavane yacca saukhyamanuttamam / tat samagrasya śīlasya phalamuktaṃ tathāgataiḥ // dhs_23.46 // devasukhaṃ śīlajameva yaddivyamālyābharaṇā divyāmbaravibhūṣitāḥ / krīḍanti vibudhāḥ sarve tatsarva śubhahetukam // dhs_23.47 // padmotpalavane ramye vanopavanabhūṣite / svarge ramanti ye devāstat sarva śubhajaṃ phalam // dhs_23.48 // yadākāśa ivātasthurdivyaratnavibhūṣitāḥ / virājante 'malā devāstacchīlasya mahat phalam // dhs_23.49 // yatkānaneṣu ramyeṣu citreṣu puṣpiteṣu ca / ramanti giripṛṣṭheṣu surāstacchīlajaṃ phalam // dhs_23.50 // svagṛhaṃ hi yathā martyāḥ praviśanti gatavyathāḥ / tathā śīlasamācārāḥ prayānti tridivaṃ narāḥ // dhs_23.51 // etat sujīvitaṃ śreṣṭhaṃ yacchīlaparirakṣaṇam / maraṇānāṃ paraṃ mṛtyuḥ yacchīlaparivarjanam // dhs_23.52 // śīlamanupamaṃ kāryam etān guṇān sadā matvā priyatvamapi cātmanaḥ / śīlaṃ surakṣitaṃ kārya dauḥśīlyaṃ ca vivarjayet // dhs_23.53 // śīlacārī sadā dāntaḥ kṣamāvāṃśca sudarśanaḥ / sopānamiva cārūḍhaṃ prayātyānandasannidhim // dhs_23.54 // śīlena plavabhūtena saṃsārottaraṇam phalaṃ śīlasya tu sukhaṃ devalokeṣu pacyate / śīlena plavabhūtena saṃsārāduttaranti ca // dhs_23.55 // śīlāmbhasā viśuddhā ye svāyattā dhīracetasaḥ / jāmbūnadamayaiḥ puṣpaiste 'trārcanti divaukasaḥ // dhs_23.56 // ye navādātamanaso nityaṃ śīlena bhūṣitāḥ / te yānti devasadanaṃ yatra saukhyamanantakam // dhs_23.57 // saukhyāt saukhyataraṃ yānti narāḥ sukṛtakāriṇaḥ / krīḍanti devasadane śīlena paribṛṃhitāḥ // dhs_23.58 // śīlasopānamārūḍhāḥ sugatiṃ prayānti śīlasopānamāruhya jñānena paribṛṃhitāḥ / narāḥ prayānti sugatiṃ jñānena ca parāyaṇā // dhs_23.59 // suprasannena manasāśīlaṃ yadabhirakṣitam / tasya śīlasya śītasva sukhametadupasthitam // dhs_23.60 // śīlasya pariṇāmo sukhadāyakaḥ surakṣitasya śīlasya bhāvitasyāpyanekaśaḥ / pariṇāme sukhībhūtvā nirvāṇaṃ cādhigacchati // dhs_23.61 // śīlaṃ rakṣatyupāyena śīlaṃ nayati saṅgatim / tasmācchīlaṃ sadā rakṣyaṃ pariṇāmo 'sya śītalaḥ // dhs_23.62 // mṛtyukāle samutpanne śīlavānakutobhayaḥ / na me durgatinā trāṇaṃ śīlaṃ hi trāṇamuttamam // dhs_23.63 // kutsitaśīlasya kutsitaḥ pariṇāmaḥ kācābhrapaṭalaṃ yasya śīlaṃ bhavati kutsitam / sa kutsitena śīlena kutsito jāyate naraḥ // dhs_23.64 // śīlavirahitaḥ mūḍho bhavati svargamapi na yāti śīlamūlena labdhvedaṃ sukhaṃ svargeṣu dehibhiḥ / tṛṣṇākṣayo na bhavati sa paścāt paritapyate // dhs_23.65 // tasmācchīlavatā nityaṃ śīlameva viśiṣyate / niḥśīlaḥ puruṣo mūḍho na svargamadhirohati // dhs_23.66 // pañcakāmopamaṃ divyaṃ yadidaṃ bhujyate sukham / tacchīlasya viśuddhasya prāpyate hi phalaṃ mahat // dhs_23.67 // yattejaḥ kāñcanasyāsya meruparvataśālinaḥ / tacchīlatejasastejaḥ kalāṃ nārhati ṣoḍaśīm // dhs_23.68 // dīpyamānaiḥ sadā śīlaiḥ nirdhātukanakatviṣā / saṃyuktāstridivaṃ yānti paṇḍitā svena karmaṇā // dhs_23.69 // trividhaśīlasya trividhaṃ phalam hīnamadhyaviśiṣṭasya śīlasya trividhasya vai / phalaṃ hi trividhaṃ dṛṣṭaṃ hīnamadhyottamaṃ tathā // dhs_23.70 // pramādarahitaṃ śīlamapramādopabṛṃhitam / nityaṃ tat sukhadaṃ dṛṣṭaṃ dharmateyaṃ vyavasthitā // dhs_23.71 // śīlaprabhayā sūryasahastrasyādi parābhavaḥ śīlodbhavā yā vimalā prabhā bhavati dehinām / na sā sūryasahastrasya saṃyuktasya bhaviṣyati // dhs_23.72 // śīlaṃ saptavidhaṃ ramyaṃ yo rakṣati narottamaḥ / sa kāmaṃ bhuñjati phalaṃ sugatena ca deśitam // dhs_23.73 // śīlacaryā vinā svarga na yānti śīlacaryā samāśritya samyagdarśanatatparaḥ / martyalokād divaṃ yānti na kaṣṭaṃ tapacāriṇaḥ // dhs_23.74 // yacchīlaṃ śīlasaṃsparśa pariṇāme 'pi śītalam / niṣevate sadāmūḍhaḥ sa paścāt paritapyate // dhs_23.75 // saptavidhena śīlena devasānnidhyaṃ prāpyate śīlaṃ saptavidhaṃ dhanyamavisaṃvādakaṃ padam / śīlena rakṣitaḥ puruṣo devānāmantikaṃ gataḥ // dhs_23.76 // śīlena śobhanaṃ phalaṃ milati yathā pakṣairdṛḍhaiḥ pakṣī svedacchatraṃ nihanti (vai) / tathā naro dṛḍhaḥ śīlairdevalokāya kalpyate // dhs_23.77 // śrutimātraṃ ca (tacchīlaṃ) ramyād ramyataraṃ ca tat / labhate puruṣaḥ kartā phalaṃ śīlasya śobhanam // dhs_23.78 // dānaśīlataporatnaṃ hṛdayaiśca samāśritam / devatā vā manuṣyo vā labhate paramaṃ padam // dhs_23.79 // antarbahiśca niḥsārāḥ puruṣā dharmavarjitāḥ / saṃsārāt phalakāṅkṣibhyaḥ saddharmo na (ca) rocate // dhs_23.80 // antarbahiśca ye sārāste narā vastuto dṛḍhāḥ / ye dharmacāriṇaḥ śāntāḥ parasattvahitaiṣiṇaḥ // dhs_23.81 // anuttaraḥ śīlavatāṃ sugandhaḥ na ketakī campakapuṣpagandhā, tamālake nāgarucaśca gandhaḥ / prayānti gandhā hiṃ yathā sureṇa, anuttaraḥ śīlavatāṃ sugandhaḥ // dhs_23.82 // dauḥśīlyaṃ sadā varjyam tasmācchīlaṃ sadā kārya dānajñānatapodhanaiḥ / dauḥśīlyaṃ ca sadā varjyaviṣaśastrānalopanam // dhs_23.83 // śīlena eva sukhamavāpnute evaṃ surakṣitaṃ śīlaṃ narān nayati saṅgatim / na hi śīlādṛte kaścit padaṃ sukhamavāpnute // dhs_23.84 // devaguṇasadṛśaṃ śīlaṃ sadācaret tasmād devaguṇaṃ matvā śīlameva sadācaret / na śīlasadṛśaṃ kiñcidanyat trāṇamihāsti vai // dhs_23.85 // // iti śīlavargastrayoviṃśaḥ // (24) kṣāntivargaḥ kṣamābhūṣaṇenaiva bhūṣito bhavati pumān kṣāntyā vibhūṣitaḥ jīva bhūṣito netarairdhanaiḥ / dhanaṃ vinā samāyāti kṣāntiṃ naiva kathañcana // dhs_24.1 // kṣamāvān puruṣaḥ sarvapriyo bhavati dehinām / pūjyate daivatairnityaṃ tasmāt kṣāntiḥ parantapa ! // dhs_24.2 // kṣamāvān puruṣaḥ sarvatra pūjyate kṣamāvān puruṣaḥ sarvaiḥ krodhadoṣairvivarjitaḥ / yaśasā pūjyate nityamiha loke paratra ca // dhs_24.3 // kṣāntidhanaṃ sarvottamam kṣāntirdhanaṃ dhanaṃ śīlaprajñāvardhanameva ca / dhanānyanyāni śastāni na hitasya kathañcana // dhs_24.4 // sadbhiḥ kṣamāvāneva pūjyate pūjyate satataṃ sadbhiryaśasā caiva pūjyate / kṣamāvān puruṣaḥ sarvastamāt kṣāntiparo bhavet // dhs_24.5 // krodhaviṣasya kṣamaiva bheṣajam kṣāntiḥ krodhaviṣasyāsya bheṣajaṃ paramaṃ matam / kṣāntyāvināśitaḥ krodho 'narthāyopajāyate // dhs_24.6 // jñānaśīlābhibhūtānāṃ bāliśānāṃ viśeṣataḥ / pratīpakārya kurute kṣāntirmārganidarśikā // dhs_24.7 // kṣamāvanta eva loke dhaninaḥ sa dharmadhanahīnānāṃ bhramatāṃ gatipañcake / yeṣāṃ kṣāntimayaṃ dravyaṃ te loke dhaninaḥ smṛtāḥ // dhs_24.8 // tamonicayakāntāre dṛḍhakrodhena dustare / kṣāntyā yathā smṛtāḥ sadbhistaranti khula mānavāḥ // dhs_24.9 // saddharmapāṭhanaṣṭānāṃ deśikā kṣāntiruttamā / apāyabhayabhītānāṃ na bhayaṃ kṣāntirucyate // dhs_24.10 // nṛṇāṃ kṣāntiḥ sukhāvahā sukhāvahā sadā nṛṇāṃ duḥkhasya ca vighātikā / kṣemasamprāpikā nityaṃ viśvāsaguṇakārikā // dhs_24.11 // śubhāsti nāyikā dhanyā hyaśubhebhyo vivarjitā / mokṣasaṃdeśikā puṃsāṃ saṃsārabhayanāśikā // dhs_24.12 // kṣāntiḥ narakāgnivināśikā svargasopānabhūtā ca svargasopānabhūtā sā narakāgnivināśikā / trāyate pretalokātsā tiryagyonau tathaiva ca // dhs_24.13 // kṣāntiḥ sanmārgāmṛtadīpikā sā guṇaudhaiḥ sadā pūrṇā śivā bhavati dehinām / sā praśaste sukhe prāpte kṣāntiḥ kāryā prayatnataḥ / sarvalokasya māteva sanmārgāmṛtadīpikā // dhs_24.14 // // iti kṣāntivargaścaturviṃśaḥ // (25) vīryavargaḥ deśakriyāyuktāni kāryāṇi siddhayanti deśakālopapannasya kriyātithyocitasya ca / nyāyenārabhyamāṇasya vīryasya sakalaṃ phalam // dhs_25.1 // nyāyadeśakriyāhīnā adharmeṇa vivarjitāḥ / sīdanti kāryanikarā vīryeṇa parivarjitāḥ // dhs_25.2 // ārabdhavīryā mokṣaṃ prāpnuvanti dhyānenārabdhavīryeṇa mokṣaṃ gacchanti paṇḍitāḥ / bhavakṣipta ivākāro devaloke prayānti ca // dhs_25.3 // yānyārabdhāni kāryāṇi vīryavad balinā nṛṇā / tāni tāni prasiddhāni vipulāni bhavanti ca // dhs_25.4 // ye 'rthā lokottare siddhā ye ca lokeṣu sammatāḥ / te vīryeṇa prasādhyante vīryahīnā na jātu vai // dhs_25.5 // mandavīrya cirotsāhaṃ saddharmeṇa vivarjitam / naro viśati lokaṃ (ca) śaśāṅkamiva kalmaṣam // dhs_25.6 // vīryavattā paramāṃ gatiṃ pradadāti āryāṣṭāṅgena mārgeṇa na jñānaparipālitaḥ / vīryavattāmahotsāho prayāti paramāṃ gatim // dhs_25.7 // bodhiḥ vīryeṇāvāpyate vīryaṇāvāpyate bodhiḥ svavīryeṇa tathā mahī / arhattvaṃ vīryavadbhiśca tasmānnāgnisamā gatiḥ // dhs_25.8 // uttamasthānaprāptyartha vīryārambhe matiḥ kāryā tasmād devān guṇān matvā vīryavān niyatendriyaḥ / vīryārambhe matiṃ kuryārnnāsti vīryasamarthanam // dhs_25.9 // vīryārthī smṛtimān yaśca naro jñānaparāyaṇaḥ / prayātyanuttamaṃ sthānaṃ jarāmaraṇavarjitam // dhs_25.10 // // iti vīryavargaḥ pañcaviṃśaḥ // (26) dhyānavargaḥ svasthaḥ kaḥ? asaṃsaktamaternityaṃ nityaṃ dhyānavihāriṇaḥ / viśuddhamanaso nityamekāgrabhiratasya ca // dhs_26.1 // yasyaikāgrakaraṃ cittaṃ tasya doṣā na bādhakāḥ / sa doṣabhayanirmuktaḥ svastha ityabhidhīyate // dhs_26.2 // ekāgrābhiratañceto vivekamanudhāvati / sarvatarkavinirmuktaḥ svastha ityabhidhīyate // dhs_26.3 // cittasyaikāgratāṃ varṇayati yasya cittaṃ dhruvaṃ śāntaṃ nirvāṇābhirataṃ sadā / na tasyendriyajā doṣā bhavasya śubhahetavaḥ // dhs_26.4 // yacca dhyānakṛtaṃ saukhyaṃ yacca (cittaṃ) samādhijam / cittaṃ tatsarvamekāgramate bhavati dehinaḥ // dhs_26.5 // yatiḥ alaukikaṃ sukhaṃ bhuṅkte ekārāmasya yatino yat sukhaṃ jāyate hṛdi / yat saukhyamativijñeyaṃ na saukhyaṃ laukikaṃ matam // dhs_26.6 // kīdṛśaṃ cittaṃ śāntiṃ samadhigacchati? ekāgrābhirataṃ cittaṃ viśuddhākṛtameva ca / doṣajālavinirmuktaṃ śāntiṃ samadhigacchati // dhs_26.7 // jñānāmbhasā tṛṣṇāgniṃ hanti ekāntamanasā nityaṃ saṃkṣiptendriyapañcakaiḥ / tṛṣṇāgninātivṛddhaṃ ca hanti jñānāmbhasā budhaḥ // dhs_26.8 // tasya tṛṣṇāvimuktasya viśuddhasya sukhaiṣiṇaḥ / akṣayaṃ cāvyayaṃ caiva padaṃ hi sthitamagrataḥ // dhs_26.9 // nirvāṇapuragāmi vartma vitarkakuṭilaṃ ceto yatra yatropapadyate / ekālambanayuktena dhārya tena samādhinā / tasmādetat paraṃ vartma nirvāṇapuragāmikam // dhs_26.10 // manonigrahaphalam etadagraṃ manaḥ kṣutvā hanyādarisamūhakam / mano hīdaṃ vinirgṛhya (sa) vetti dhyānajairdṛḍhaiḥ // dhs_26.11 // nirupamaṃ dhyānajaṃ sukham (tatra sthitāḥ narāḥ śreṣṭhāḥ śraddhāvanto manīṣiṇaḥ) / prayānti paramaṃ sthānamaśokaṃ hatakilviṣam // dhs_26.12 // nirviṣaskasya tuṣṭasya nirāgasyāpi dhīmataḥ yat sukhaṃ dhyānajaṃ bhāti kutastasyopamā parā // dhs_26.13 // dhyānaiḥ paramaṃ padaṃ prāpyate etatsāraṃ sudhīrāṇāṃ yogināṃ pāragāminām / yadevedaṃ manaḥ śrutvā prayānti padamacyutam // dhs_26.14 // // iti dhyānavargaḥ ṣaḍviṃśaḥ // (27) prajñāvargaḥ prajñā māteva hitakāriṇī dharmānusāriṇī prajñā vīryeṇa parivṛṃhitā / samādhibalasaṃyuktā māteva hitakāriṇī // dhs_27.1 // prajñā gatipañcakāt trāyate sā hi santrāyate sarvān puruṣān gatipañcakāt / na mātā na pitā tatra gacchantamanugacchati // dhs_27.2 // prajñāśikharamāruhya śīlakandaraśobhanam / bhavadoṣamidaṃ sarva paśyati (jñāna) bhūṣaṇaḥ // dhs_27.3 // samādhinā bhavārṇavaṃ tarati indriyāṇīndriyārthebhyo yadā vindanti tatpadam / tadā samādhinā jñāna bhavasāgaramuttaret // dhs_27.4 // dānaśīlatapodhyānairjñānamevāgramucyate / apavargād yadā jñānaṃ jñānaśīle sukhāvahe // dhs_27.5 // prajñā aṣṭamo mārgastathāgatenopadiṣṭaḥ cakṣuṣāṃ ca parā dṛṣṭā prajñoktā (yā)sunirmalā / mārgāṇāṃ cāṣṭamo mārgaḥ śivaḥ proktastathāgataiḥ // dhs_27.6 // prajñābalaṃ sarvottamam caturṇā caiva satyānāmagre dve tu prakīrtite / bālānāṃ ca sadā dṛṣṭaṃ prajñābalamihottamam // dhs_27.7 // janmapadvatirjñānaśastreṇa chettavyā jñānaśastreṇa tikṣṇena latā chedyā durāsadā / hantavyā doṣanivahāśchettavyā janmapaddhatiḥ // dhs_27.8 // na jñānātparo bandhuḥ amṛtānāṃ paraṃ jñānaṃ śreyasāṃ nidhiruttamam / na jñānācca paraṃ bandhurna jñānāddhanamuttamam // dhs_27.9 // jñānaśīlayutā prajñā sevitavyā jñānaśīlayutāvṛddhā vītarāgā gataspṛhāḥ / sevitavyāḥ sadā santastattvamārganidarśakāḥ // dhs_27.10 // kleśādīn prajñāśastreṇa vidārayet prajñāvajreṇa tīkṣṇena mahodayavasena ca / mahāyogarathārūḍhaḥ kleśādīn pravidārayet // dhs_27.11 // // iti prajñāvargaḥ saptaviṃśaḥ // (28) nirvāṇavargaḥ kleśakṣaya eva nirvāṇamārgaḥ kleśakṣayāt paraṃ saukhyaṃ kathayanti manīṣiṇaḥ / eṣa nirvāṇago mārgaḥ kathitastattvadarśakaiḥ // dhs_28.1 // tatpadaṃ śāśvataṃ juṣṭaṃ kathayanti tathāgatāḥ / yatra janma na mṛtyurna vidyate duḥkhasambhavaḥ // dhs_28.2 // vibhūtasyāpramattasya śāntasya vanacāriṇaḥ / alolupasya vīrasya nirvāṇasya vibhūtayaḥ // dhs_28.3 // viṣayeṣvapramatto nirvāṇaṃ nāticiraṃ prāpnoti mitrāmitraprahīṇasya bhavarāgavivarjinaḥ / viṣayeṣvapramattasya nirvāṇaṃ nātidūrataḥ // dhs_28.4 // śubhakarttṛ nirvāṇaṃ prāpnoti śubhakāryeṣu saktasya maitrīkāruṇyabhāvinaḥ / saṃsārabhayabhītasya nirvāṇaṃ nātidūrataḥ // dhs_28.5 // kausīdyavirahitaḥ tvaritaṃ nirvāṇaṃ yāti kleśakṣayavidhijñasya nairātmyasyāpi tasya ca / kausīdyāccaiva muktasya nirvāṇaṃ nātidūrataḥ // dhs_28.6 // vaśyendriyasya śāntasya nirvāṇaṃ samīpataram catuḥsatyavidhijñasya tridoṣavadhasevinaḥ / vaśyendriyasya śāntasya nirvāṇaṃ nātidūrataḥ // dhs_28.7 // sukhaduḥkhapāśairmukto muniḥ pāraga ucyate sukhaduḥkhamayaiḥ pāśairyasya ceto na hanyate / sa doṣabhayanirmuktaḥ pārago munirucyate // dhs_28.8 // śubhānveṣī nirvāṇamadhigacchati puruṣo 'pāyabhīruśca pramādabalavarjakaḥ / śubhakārī śubhānveṣī nirvāṇamadhigacchati // dhs_28.9 // // iti nirvāṇavargo 'ṣṭāviṃśaḥ // (29) mārgavargaḥ āryacatuṣṭayopāsakaḥ pāraṃ gacchati satyāni catvāri śivāni tāni, subhāvitānyeva samīkṣya vidvān / sucintako jātijarābhayebhyaḥ, pramucyaye pāramupaiti śāntaḥ // dhs_29.1 // kāmeṣu saktaḥ bhavabhogabaddhaḥ bhavati acintako yastu vibhūtabuddhiḥ kāmeṣu sakto bhavabhogabaddhaḥ / sa bandhanaiḥ kāmamayairnibaddho, na mucyate jātijarābhayebhyaḥ // dhs_29.2 // bhavārṇave sukhadraṣṭā ante narakaṃ yāti vicintya yo duḥkhamidaṃ viśālaṃ, na khedamāyāti bhavārṇavebhyaḥ / sa kāmavāṇairnihato hi mūḍhaḥ, kaṣṭāmavasthāṃ narake 'pi yāti // dhs_29.3 // ābhyantaraṃ kṣemasukhaṃ ca hitvā, kiṃ kāmabhogābhiratā hi bālāḥ / naite bijānanti bhayaṃ ca tīvramabhyeti mṛtyurjvalanaprakāśaḥ // dhs_29.4 // tattvamārgapradarśakaiḥ kimuktam? anityaduḥkhaśūnyo 'yamātmā kārakavarjitaḥ / saṃsāraḥ kathito buddhaiḥ tattvamārgapradarśakaiḥ // dhs_29.5 // tena sarvamidaṃ tattvajñānaṃ jñeyaṃ samāsataḥ / jñānajñeyavinirmuktaṃ tṛtīyaṃ nopalabhyate // dhs_29.6 // kaḥ tattvavidhijñaḥ? antapāravidhijño yaḥ ṣoḍaśākāratattvavit / ūrdhvagatividhijño hi kṣāntitattvavicakṣaṇaḥ // dhs_29.7 // tattvavideva dharmatāmanuviśati agralokaikadharmajñaḥ samanantaratattvavit / sa dharmatāmanuviśed yathā (ca) na vikampate // dhs_29.8 // dvayopāyavinirmukto naṣṭān nāśayate muhuḥ / naṣṭapāpagatirvīraḥ strotāpanno nirucyate // dhs_29.9 // srotāṃsya kuśalā dharmā jīryante pāpagāminaḥ / mokṣāgninā pratapyante srotāpanno bhavatyataḥ // dhs_29.10 // prasrabdhijaṃ mahodarkamuktaṃ saṃsāramokṣakam / tṛṣṇākṣayasukhaṃ dṛṣṭaṃ satyataḥ sukhakārakam // dhs_29.11 // kaḥ sadaiva sukhī bhavati? nāvabadhnāti yaṃ tṛṣṇā na vitarkairvihasyate / samprāptabhavapārastu sukhī bhavati sarvadā // dhs_29.12 // ārya mārgacatuṣṭayam anyonyaphalasambhūtam anyonyaphalasambhūta sarvataḥ sampravartate / tadeva kāraṇaṃ jñeyamāryamārgacatuṣṭayam // dhs_29.13 // āryasatyeṣu viditaḥ puruṣo vidyate dhruvam / viṣayeṣu hi saṃghuṣṭaṃ jagad bhramati cakravat // dhs_29.14 // kaḥ śreṣṭho mārgaḥ? sa mārgo deśakaḥ śreṣṭho yo mārgo bhāṣitaḥ śivaḥ / yena mārgeṇa prācīnā (dhruvaṃ) yātā manīṣiṇaḥ // dhs_29.15 // triśaraṇagata eva sukhaṃ jīvati sujīvitaṃ bhavet tasya yasya buddhau sthitaṃ manaḥ / nahi buddhivinirmuktaṃ jīvitaṃ jīvitaṃ bhavet // dhs_29.16 // sujīvitaṃ bhavet tasya yasya dharme sthitaṃ manaḥ / nahi dharmavinirmuktaṃ jīvitaṃ jīvitaṃ bhavet // dhs_29.17 // sujīvitaṃ bhavet tasya yasya saṅghe sthitaṃ manaḥ / nahi saṅghavinirmuktaṃ jīvitaṃ jīvitaṃ bhavet // dhs_29.18 // keṣāṃ sujīvitaṃ jīvanam? sujīvitaṃ bhavet tasya yasya satye sthitaṃ manaḥ / nahi satyavinirmuktaṃ jīvitaṃ jīvitaṃ bhavet // dhs_29.19 // sujīvitaṃ bhavet tasya yasya mārge sthitaṃ manaḥ / nahi mārgavinirmuktaṃ jīvitaṃ jīvitaṃ bhavet // dhs_29.20 // nirvāṇagamane yasya nityaṃ buddhiravasthitā / sa doṣādeva nirmukto na devaḥ krīḍati svayam // dhs_29.21 // kīdṛśī krīḍā sukhodbhāvikā? yā bhavavyāpinī krīḍā nityamekāgracetasaḥ / sā sukhodbhāvikā krīḍā na krīḍā rāgakārikā // dhs_29.22 // kena mārgeṇa śivaṃ sthānaṃ milati? sukhādīniha satyāni yathā dāntena vindati / tadā kṣemaṃ śivaṃ sthānaṃ prāpnoti puruṣottamaḥ // dhs_29.23 // // iti mārgavarga ekonatriṃśaḥ // (30) bhikṣuvargaḥ ādarśo bhikṣuḥ lokamārgadarśakaḥ yo hinasti na bhūtāni mitravettā sadākṣayaḥ / pitṛvat sarvabhūtāni lokastamanupaśyati // dhs_30.1 // adattādānavirato nityaṃ jñānī jitendriyaḥ / praśāntadehakarmā (ca) tīrṇasambhavasaṅkramaḥ // dhs_30.2 // nāpyālekhyagatā nāpi cakṣuṣā sā nirīkṣyate / hatakāmo dṛṣṭasatyo muktastādṛśa ucyate // dhs_30.3 // samaloṣṭāśmakanakaḥ vītaśokaḥ samāhitaḥ / na kleśoragasampṛktaḥ sa saukhyaṃ dhruvamāpnuyāt // dhs_30.4 // kaḥ bhikṣurvidyate? arthānarthasamo yasya lābhālābhau tathaiva ca / sukhaduḥkhasamāyuktaḥ bhikṣuḥ sa khalu kathyate // dhs_30.5 // mitrāmitraprahīṇo yaḥ samacetā jitendriyaḥ / vibheti yo na viṣayaiḥ vijñeyastādṛśo yatiḥ // dhs_30.6 // viṣayadveṣī nirvāṇamadhigacchati viṣamatvāddhi viṣayān dveṣṭi dhīro gatavyathaḥ / na tasya dūre nirvāṇaṃ samyaksambuddhadeśitam // dhs_30.7 // udayavyayatattvajñaḥ samyagdṛṣṭiralolupaḥ / himavāniva niṣkramya saṃsārānmuktahetukaḥ // dhs_30.8 // tṛṇacandanatulyo hi samatṛṣṇāmbarāśinaḥ / sa kauśeyasaṅghaṭitatṛṣṇayā naiva bādhate // dhs_30.9 // lābhasatkārasantuṣṭaḥ santuṣṭastṛṇasaṃstaraiḥ / vahnivallābhasatkāraṃ yaḥ paśyati sa paśyati // dhs_30.10 // buddhadeśitāḥ bhikṣudharmāḥ vāhyate yo na viṣayaistṛṇanadyā na vāhayate / svakarmaphalatattvajñaḥ sa bhikṣurbuddhadeśitaḥ // dhs_30.11 // nātītaṃ śocate yo hi buddhayā (caiva) gataspṛhaḥ / pratyutpannakriyāyogī na buddhistasya lipyate // dhs_30.12 // nirvāṇe (ca) matiryasya dharme nityaṃ sthitā bhavet / na vartate sa saṃsāre śukladharmasamāvṛtaḥ // dhs_30.13 // nāvilaṃ kriyate yasya cittaṃ vidyāgnikalpayā / dāruvadviṣayā yasya tasya duḥkhaṃ na vidyate // dhs_30.14 // indriyāṇi vaśe yasya cendriyeṣu vaśānugaḥ / hriyate yaḥ pumarthaino nikaṣastādṛśo muniḥ // dhs_30.15 // sādhuvaddhimano yasya kṣamāvān priyadarśanaḥ / prahlādayati cetāṃsi sa nṛṇāṃ śaśivanmuniḥ // dhs_30.16 // aruṇābhirato yastu harmyāgreṣu na rajyati / santuṣṭaḥ pāṃśukūlena bhikṣurbhikṣārato bhavet // dhs_30.17 // śānto dāntaḥ sudhīrarthāt tattvavit sukhaduḥkhayoḥ / sa yātyuttamamadhvānaṃ yatra gatvā na śocati // dhs_30.18 // ṛjumatpātakānyasya nityaṃ dhyānaparāyaṇaḥ / prākṛtaiśca malai(rhīnaḥ) sa yogī satyavartmani // dhs_30.19 // sarvendriyavighātī yaḥ sarvabhūtahite rataḥ / śānto dāntendriyaḥ svastho bhikṣurbhavati tādṛśaḥ // dhs_30.20 // ṣaḍindriyarathārūḍho rāgaśatrunivārakaḥ / prajñādhīraḥ kriyāvān yaḥ sa śāntipadamaśnute // dhs_30.21 // araṇyavāsī santuṣṭo bhūmivāsī samāhitaḥ / dhunāti pāpako dharmaścāyurmeghānivāmbaraḥ // dhs_30.22 // śubhaṃ vā dehakarmāntaḥ śubhacaryāsu saṃrataḥ / tattvadṛṣṭiḥ kriyādakṣo nāśayanmārasādhanam // dhs_30.23 // dayālurbhikṣurnirvāṇamārge sthito bhavati rāgātyaye na bādheta śubhacittaṃ gatālayam / maitryā kāruṇyabahulo bhikṣurnairyyāṇike sthitaḥ // dhs_30.24 // yasya rūpādayo neṣṭā viṣayā bandhahetave / sa yāti paramāṃ śāntiṃ yatra gatvā na śocyate // dhs_30.25 // hetupratyayatattvajñaḥ sūkṣmārthe kṛtaniścayaḥ / mokṣasrotasyabhiratastṛṣṇayā naiva rajyate // dhs_30.26 // yo nādatte 'śubhaṃ karma śubhakarmarataḥ sadā / candrāṃśunirmalagatiryogī bhavati tādṛśaḥ // dhs_30.27 // pradahan pāpakān dharmān śuṣkendhanamivānalaḥ / vibhrājate tribhuvane muktapāyo gatavyathaḥ // dhs_30.28 // mokṣe 'sti yasya tu mano na saṃsāre kathañcana / nāsau badhnāti saṃsāre muktaḥ pakṣī yathāmbare // dhs_30.29 // vedanodayatattvajño vedanāphalaniścayaḥ / sa mukta iti vijñeyastattvavid ṛtavāṃśca saḥ // dhs_30.30 // tathāpyete sukhaduḥkhe mṛṣṭāmṛṣṭairna lipyate / dīptaṃ paśyati saṃsāraṃ yaḥ sa yogī satāṃ mataḥ // dhs_30.31 // bhikṣurbhavati kīdṛśaḥ? athāmūḍhamatirnityaṃ nityaṃ dharmaparāyaṇaḥ / bhikṣuvṛttāvabhirato bhikṣurbhavati tādṛśaḥ // dhs_30.32 // na tṛptirdarśanārāmaiḥ sādhūnāṃ darśane ratiḥ / niṣkrāntagṛhakalmāṣo bhikṣurbhavati tādṛśaḥ // dhs_30.33 // na nṛtyagītasandarśī (satyaṃ) ca punarīkṣate / saṃrakṣito śmaśāneṣu bhikṣurbhavati tādṛśaḥ // dhs_30.34 // ekāhaṃ paramaṃ piṇḍamādatte 'nyatra kāṅkṣati / tribhāgakukṣisantuṣṭo bhikṣurbhavati tādṛśaḥ // dhs_30.35 // vastrottamavivarjī yaḥ pāṃsukūleṣu rajyate / muktāhāravihāro yo bhikṣurbhavati tādṛśaḥ // dhs_30.36 // karmāṇyārabhate yo na nirāśaḥ sa ca karmasu / niruddhako noparato bhikṣurbhavati tādṛśaḥ // dhs_30.37 // kāyakoṭivinirmukto mohadhvāntavivarjitaḥ / aliptaḥ pāpakairdharmaibhikṣurbhavati tādṛśaḥ // dhs_30.38 // sarvāśayajanānītaḥ sarvāśayavivarjitaḥ / sarvāśayavinirmukto bhikṣurbhavati tādṛśaḥ // dhs_30.39 // āryāṣṭāṅgena mārgeṇa nirvāṇapurataḥ sthitaḥ / sarvārthadharmatā hyeṣā bhikṣurbhavati tādṛśaḥ // dhs_30.40 // śāntendriyo dṛḍhamatiḥ kāmapākavivarjitaḥ / ekāgrasaṃsthitamanā bhikṣurbhavati tādṛśaḥ // dhs_30.41 // bhūmisaṅkramaṇajño yo bhūmitattvanidarśakaḥ / bhūmeḥ parāparajño yo bhikṣurbhavati tādṛśaḥ // dhs_30.42 // sambhavāsambhavān dharmān hetupratyayasambhavān / jānīte vidhivat sarvān bhikṣurbhavati tādṛśaḥ // dhs_30.43 // brahmacārī ṛtujñānī styānamiddhavivarjitaḥ / kalpodagro 'vanau dakṣo bhikṣurbhavati tādṛśaḥ // dhs_30.44 // śamasthovipaśyanāśca caturdhyānarataśca yaḥ / ālaye muditārāmo bhikṣurbhavati tādṛśaḥ // dhs_30.45 // pakṣiṇo gaganasthasya chāyevānugataḥ sadā / saddharmasyānujīvī sa bhikṣurbhavati tādṛśaḥ // dhs_30.46 // kleśopakleśabadhakaḥ samadarśī śubhānvitaḥ / anāpānavidhijño yo bhikṣurbhavati tādṛśaḥ // dhs_30.47 // anukramavidhijño yo yogavit tattvadarśakaḥ / pārāpāravidhijño yo bhikṣurbhavati tādṛśaḥ // dhs_30.48 // yo na hṛṣyati harṣeṣu bhayeṣu na bibheti ca / mukto harṣabhayodvegairbhikṣurbhavati tādṛśaḥ // dhs_30.49 // janmamaraṇatattvajñaḥ surāsuranamaskṛtaḥ / parāvarajñaḥ sattvānāṃ bhikṣurbhavati tādṛśaḥ // dhs_30.50 // saṅghāṭimātrasaṃhṛṣṭaḥ sañcayeṣu na rajyate / alpeccho brahmacārī yo bhikṣurbhavati tādṛśaḥ // dhs_30.51 // ekāśī vṛkṣamūle yaḥ sadā dhyānaṃ samīhate / lābhasatkāravirato bhikṣurbhavati tādṛśaḥ // dhs_30.52 // upekṣākaruṇārāgo mokṣadoṣavivarjitaḥ / nirdagdhadoṣasarvasvo bhikṣurbhavati tādṛśaḥ // dhs_30.53 // mandavīryakusīdānāṃ bhikṣūṇāṃ darśanāya ca / nānyayogābhirakto yo bhikṣurbhavati tādṛśaḥ // dhs_30.54 // kausīdyābhirato bhikṣuḥ nahi kalyāṇamarhati na śayyāsanasambhogī bhikṣurbuddhena bhāṣitaḥ / kausīdyabhirato yastu nāsau kalyāṇamarhati // dhs_30.55 // kleśānāṃ mūlapākaṃ hi kausīdyaṃ yasya vidyate / tasya duḥkhaṃ mahāghoraṃ saṃsāre sampravartate // dhs_30.56 // kausīdyameva yasyāsti tasya dharmo na vidyate / kevalaṃ vastramātreṇa 'bhikṣuḥ' sa iti kathyate // dhs_30.57 // bhikṣurbhavati na tādṛśaḥ nādhyāpane ratiryasya na dhyānenāśu rakṣati / kevalaṃ vastumātreṇa bhikṣurbhavati tādṛśaḥ // dhs_30.58 // vihārābhirato yastu na rato dharmagocare / strīmadyalolupamatibhikṣurasti na tādṛśaḥ // dhs_30.59 // (bhavenmatiryasya nityaṃ vividhe) pāpakarmaṇi / sa bhikṣurdeśito buddhaiḥ na bhoktā svakagocare // dhs_30.60 // varamāśīviṣaviṣaṃ kathitaṃ tāmrameva ca / bhuktasyātyantaduḥśīlairadhikaṃ pāpabhojanam // dhs_30.61 // yo hi nārhati piṇḍāya nāsau piṇḍāya kalpate / yasya piṇḍikṛtāḥ kleśāḥ sarpā iva vileśayāḥ // dhs_30.62 // sa bhikṣuḥ piṇḍabhojī syānna strīdarśanatatparaḥ / bandhakaṃ yadi cātmānaṃ kṛtvā paraśubhakṣatim // dhs_30.63 // bhikṣurdurguṇānāṃ svarūpam kathaṃ sa bhikṣurvijñeyaḥ saṅgharatnapradūṣakaḥ / yasyeṣṭā lābhasatkārā viṣayā yasya sammatāḥ // dhs_30.64 // nāridarśanasākāṅkṣī na bhikṣurna gṛhīva saḥ / rājaseviṣu sṛṣṭāśo madyapaḥ krodhanastathā // dhs_30.65 // sadā bhikṣurbañcayate dāyakānnanu cetasā / upāyanānyupādāya rājadvārāśritā hi ye / saṃrabdhā gṛhibhiḥ sārdha yathā nāgā vanāśritāḥ // dhs_30.66 // tasmāt tāneva puṣṇanti vāterṣyāste samāgatāḥ / putradārān parityajya ye śāntā ratnamāśritāḥ // dhs_30.67 // bhikṣorguṇānāṃ māhātmyam prahāya doṣān yo bhikṣurasti darśanatattvavit / rūpādiskandhatattvajño mokṣāya yatate sadā // dhs_30.68 // dharmāvabodhābhirato dhyānārāmavihāravān tattvalakṣaṇasambodhāt prāpnuyāt padamavyayam // dhs_30.69 // maitryārāmo hi satatamudyukto dharmagocare / tattvalakṣaṇatattvajño bhikṣurbhavati tādṛśaḥ // dhs_30.70 // yoniśastu matiryasya kāmakrodhairna hanyate / sa bhikṣuriti vijñeyo viparītastato 'nyathā // dhs_30.71 // sarvabhūtadṛḍhaḥ śāntaḥ sarvasaṅgativarjitaḥ / sarvabandhananirmukto bhikṣurbhavati tattvavit // dhs_30.72 // karmaṇi yasya vijñānaviṣayairyo na hanyate / nirmalaḥ syāt kanakavat santuṣṭo bhikṣurucyate // dhs_30.73 // priyāpriye mano yasya na lepamanugacchati / saṅkalpānāṃ vidhijño yaḥ sarvapāpavivarjitaḥ // dhs_30.74 // anyasaṃduṣṭacarito dharmaśīlo jitendriyaḥ / ahīnasatvo matimān bhikṣurbhavati tādṛśaḥ // dhs_30.75 // śāstre śāstrārthavijñāne matiryasya sadā ratā / na pānabhojanarataḥ sa bhikṣuḥ śāntamānasaḥ // dhs_30.76 // bhikṣoḥ svarūpanirūpaṇam vanāraṇyavihāreṣu śmaśāne tṛṇasaṃstare / ramate yasya tu mano bhikṣurbhavati tādṛśaḥ // dhs_30.77 // doṣāṇāṃ karmatattvajñaḥ phalavit pariśeṣataḥ / hetupratyayatattvajño bhikṣuḥ syād vītakalmaṣaḥ // dhs_30.78 // (hata) kilviṣakāntāro hatadoṣo jitendriyaḥ / punarbhavavidhijño yo bhikṣuḥ śāntamanāḥ (smṛta) // dhs_30.79 // notkarṣo hṛṣṭahṛdaye nindayā naiva rūṣyati / samudratulyagāmbhīryo yogavān bhikṣurucyate // dhs_30.80 // āveṇiko dṛḍhamatiḥ sūkṣmavādī na lolupaḥ / kāmavādī samo dakṣaḥ sa bhikṣuḥ śānta ucyate // dhs_30.81 // kāmadhātūpagān hetūn rūpadhātau tathaiva ca / āruṣyeṣu ca tattvajñaḥ śāstrā bhikṣuḥ sa ucyate // dhs_30.82 // na laukikakathāsaktaḥ śatrudoṣabadhe sadā / viṣavad yasya viṣayāḥ sa bhikṣurdeśito budhaiḥ // dhs_30.83 // śuddhā yasya (hi)kāmeṣu matirbhavati nityaśaḥ / sa nirmuktamatirbhikṣurmuktaḥ saṃsārabandhanāt // dhs_30.84 // dhyānādhyayanakarmaṇyaḥ kausīdyaṃ yasya dūrataḥ / hitakārī ca sattvānām āraṇyo bhikṣurucyate // dhs_30.85 // praśnottaramatiryasya pratibhāvan jitendriyaḥ / sa dharmaḥ kathito jñeyo viparītastṛṇaiḥ samaḥ // dhs_30.86 // buddhaśāsane kīdṛg bhikṣuḥ śastaḥ? kāyamānasabhīryasya sarvadā naiva khidyate / sarvakṛtyakaro jñeyo yaḥ saṅghāya ca tatparaḥ // dhs_30.87 // na parārtha na lobhārtha yaśo 'rtha kurute na tu / saṅghakārye matiryasya sa muktaḥ sarvabandhanaiḥ // dhs_30.88 // na svargārtha matiryasya lābhārtha yaśase na vā / nirvāṇārtha kriyā sarvā sa bhikṣuḥ srota ucyate // dhs_30.89 // pāpebhyo nityavirataḥ satkṛtyeṣu rataḥ sadā / na pāpamitrasaṃsargī bhikṣuḥ syād buddhaśāsane // dhs_30.90 // maitryā bhāvitacittasya dakṣasya ṛjucetasaḥ / śikṣāpadeṣu raktasya nirvāṇaṃ nātidūrataḥ // dhs_30.91 // jarāmaraṇaśīlasya saṃsāravimukhasya ca / dhyāne 'pi na pramattasya nirvāṇaṃ nātidūrataḥ // dhs_30.92 // anityatāvidhijñasya śūnyatāvatkriyāvataḥ / dhyānotkarṣavidhijñasya nirvāṇaṃ nātidūrataḥ // dhs_30.93 // dhīro 'yamagracoro 'yaṃ yo 'yaṃ bhikṣurasaṃvṛtaḥ / antaḥpurīvarasrāvī bahiścīvarasaṃvṛtaḥ // dhs_30.94 // dharmavinayād rikto bhikṣurduḥkhabhāgī bhavedeva yathā yatnamayo rāśiḥ sarvo 'sāraśca durbalaḥ / evaṃ sañcarati rikto vitatho bhikṣuvādikaḥ // dhs_30.95 // sa nārakeyo duḥśīlaḥ saṅgharatnabahiṣkṛtaḥ / kāyasya bhedānnarakaṃ nīyate cittavañcitaḥ // dhs_30.96 // vañcito dharmavinayād yāti tat svena karmaṇā / malinastamasā baddho duḥkhabhāgī bhaviṣyati // dhs_30.97 // aprāvṛtaḥ śubhadhaman nagnaḥ sādhujugupsitaḥ / nayate narakaṃ ghoraṃ yathā dharmabahiṣkṛtaḥ // dhs_30.98 // aśobhanasya nicayo duḥkhadvāramanāvṛtam / saṃsārabandhanaṃ tīvraṃ dauḥśīlyamiti kathyate // dhs_30.99 // asaṃvareṇa yo dagdhaḥ sa dagdho vahninā bhṛśam / tasya saṃvarakṣīṇasya vinipāto dhruvaṃ sthitaḥ // dhs_30.100 // kukartṛbhikṣurapi narakaṃ yāti manasā saṃvarasthena svācāraiḥ saṃvarāyate / samūḍhacaryāmāruhya narakāyopakalpate // dhs_30.101 // aśubhaṃ vardhate tasya divārātrau ca sarvataḥ / yasya śīlamayaṃ ratnaṃ dauḥśīlyena nivāritam // dhs_30.102 // dharmaśūnyasya riktasya tamasā saṃvṛtasya ca / vidyate 'saṃvarastasya yo na śaucāya kalpate // dhs_30.103 // asaṃvaramayaḥ pāśo malinaḥ sādhuvarjitaḥ / ākarṣati sa duḥśīlān pāpiṣṭhān śīlavarjitān // dhs_30.104 // asaṃvaraiśca dauḥśīlyaiḥ pāpaiśca saha saṅgatiḥ / dūtakā narakasyaite kāmānāmapi sevakāḥ // dhs_30.105 // asaṃvṛtaprasūtasya capalasya viśeṣataḥ / pāpakarmābhiyuktasya narakaṃ nātidūrataḥ // dhs_30.106 // kimete nāvagacchanti karmaṇāṃ sadṛśaṃ phalam / akṣipātāya mūḍhāya durmatau (ye) vimohitāḥ // dhs_30.107 // ahanyahani vardhante pāpanadyo durāsadāḥ / duḥkhormimālāścapalāḥ pāpiṣṭhajanahāriṇaḥ // dhs_30.108 // na teṣāṃ sukaraṃ janma na teṣāṃ sukaraṃ manaḥ / aśīlāḥ puruṣā ye vā śukladharmavivarjitāḥ // dhs_30.109 // dharmo 'tyuccaḥ śubho mārgaḥ atyuccaśca śubho mārgaḥ sa 'dharma' iti kathyate / taṃ prāpyamanujaḥ śīghraṃ prayāti padamacyutam // dhs_30.110 // tato 'pavādāḥ sādhyante śaktimantaḥ sukhāstu ye / saṃvarasya sadā dāsāsteṣāṃ duḥkhaṃ na vidyate / dauḥśīlyaparamo hyeṣa malinīkurute nṛṇām // dhs_30.111 // ye śaikṣyapadavibhraṣṭā bhāgino narakasya te / evaṃ jñātvā naraḥ sarva saṃvaraṃ pratipadyate // dhs_30.112 // śubhadharmī bhikṣurnirvāṇaṃ nāticiraṃ prāpnoti bhavārṇasya sarvasya setubhūto hi saṃvaraḥ / śuddhājīvaviśuddhasya śāntavaktrasya karmaṇaḥ // dhs_30.113 // dhyāyino vipramuktasya nirvāṇaṃ nātidūrataḥ / dhūrdharasyāpramattasya śmaśānavanasevinaḥ // dhs_30.114 // śāyino bhūtale nityaṃ nirvāṇaṃ nātidūrataḥ / pāṃśuśayyāvalambāṃsapātamekaṃ sajarjaram // dhs_30.115 // santoṣaḥ phalamūlaiśca sa sukhī buddhasambhavaḥ / vipramuktasya kāmebhyaḥ santoṣo hītarasya ca // dhs_30.116 // savimuktakacittasya nirvāṇaṃ nātidūrataḥ / kuhakāmalamuktasya rajo vā tasya tāyinaḥ // dhs_30.117 // ākāśasamacittasya nirvāṇaṃ nātidūrataḥ / bahubaddhapadairyuktā vijñeyā (bhava)cārikā // dhs_30.118 // nāśikā brahmacaryasya nirvāṇagatiduḥkhikā / sevyate yā janairnityaṃ prākṛtaiḥ śīlavarjitaiḥ // dhs_30.119 // ajastraṃ parivarjyā sā dhyāyibhistattvadarśibhiḥ / daurbalyamūlamekā sā manaskārapraṇāśikā // dhs_30.120 // nāśinī brahmacaryasya narakasya pradarśikā / bhraṃśikā svargamārgasya duḥkhasāgaraśoṣikā // dhs_30.121 // dūtikā pretalokasya tiryagyoninipātikā / nāmnā saṅgaṇikā sevā saṃsāre bandhamātṛkā // dhs_30.122 // dhyānādhyayanaśaktaiva varjyā nityaṃ hi bhikṣubhiḥ / dhyānādhyayananirmukto nimittābhirataḥ sadā // dhs_30.123 // paradharmo bhayāvahaḥ vivarjitaḥ śubhairdharmairapāpagamanāya saḥ / svadharma yaḥ parityajya paradharmeṣu rajyate // dhs_30.124 // dharmadvayaparibhraṣṭo vinipātāya kalpate / svagṛhaṃ yaḥ parityajya paraveśyāni tiṣṭhati // dhs_30.125 // sadāyaṃ lāghavaṃ yāti nidhanaṃ cāśu gacchati / tathā yo vimatirbhūto vidvanmānī janecchayā // dhs_30.126 // svadharmaviratiṃ kṛtvā paradharmeṣu vartate / adharme cāśayastasya paraliṅgopajīvinaḥ // dhs_30.127 // tṛṇavidyābhilipto 'yaṃ pretaḥ pāpeṣu pacyate / yaśo 'ntaṃ padamāsthāya pāpakarmaṇi vartate // dhs_30.128 // nāsau bhikṣurihocyate śaśvat sa patito dṛṣṭaḥ śāsanāntāt pravartate / nispṛhaḥ kāmacaryāsu nirāmodaḥ pravarjitaḥ // ārabdhavīryaḥ santuṣṭo dhyāyī bhikṣurihocyate // dhs_30.129 // na ca kāmeṣu saṃsakto nityāhāravihāravān / kāṣāyasaṃvṛtaḥ kṣauro nāsau bhikṣurihocyate // dhs_30.130 // nimittabodhako (yastu) nakṣatragaticintakaḥ / rājasevāpramattaśca na sa bhikṣurihocyate // dhs_30.131 // vaidyakarmāṇi kurvaśca śruti saṅgrathanaṃ tathā / saṅkīrṇā dinacaryā ca kurvan bhikṣuḥ praṇaśyati // dhs_30.132 // dhyānādhyayanavidveṣī rataḥ saṅgaṇikāsu ca / lobhasatkāralābhaṃ ca kurvan bhikṣuḥ praṇaśyati // dhs_30.133 // suvarṇadhātusaṃsakto bahumitraratiśca yaḥ / anyalābhābhilāṣito bhikṣuḥ patati śāsanāt // dhs_30.134 // tapasaḥ saṅganirmukto na pāpagaṇasevakaḥ / saktūdakena santuṣṭaḥ sa bhikṣurniṣṭhuraḥ smṛtaḥ // dhs_30.135 // kaḥ śuddho bhikṣuḥ? āgatān viṣayān sarvān tyajati jvalanopamān / viśuddhadoṣo maṇivacchuddho bhikṣurihocyate // dhs_30.136 // antarbahirviśuddhātmā jñānādibhiralaṅkṛtaḥ / śraddhayā śīlavastreṇa kriyāvān bhikṣurucyate // dhs_30.137 // lobhadharmavyatīto yaḥ sthito merurivācalaḥ / sarvalokapriyaḥ śāntaḥ pārago bhikṣurucyate // dhs_30.138 // trirātrivāsī kutrāpi kuśāsanavidhārakaḥ / girigahvarasevī ca vimukto bhikṣurucyate // dhs_30.139 // pāpabhīrurasaṃsparśī saṃvṛtaḥ ca susaṃvṛtaḥ / jñānasevī sthiraḥ śānta ekākī bhikṣurucyate // dhs_30.140 // acalaḥ priyavādī ca pāpamitravivarjitaḥ / aśaktaḥ sarvakṛtyeṣu mukto bhikṣurihocyate // dhs_30.141 // rājasevā kukaṣāyoktisevā rājasevā vigarhyāsti bhikṣoścāraṇyavāsinaḥ / kukaṣāyoktisevāsau mṛtyutaskarajīvikā // dhs_30.142 // na hi rājasevako bhikṣuryaḥ sevyo devatairapi / na hiṃsāsavasaṃsṛṣṭo mahate 'śucisevakaḥ // dhs_30.143 // bhikṣoḥ rājasevā na śobhate nirmalasya nirāmasya nispṛhasya ca dehinaḥ / saṃsārabhayabhītasya rājasevā na śobhate // dhs_30.144 // vanāraṇyaśmaśāneṣu palvalo giribhūmiṣu / prāntabhūmiṣu grāmasya sthitaḥ bhikṣuḥ praśobhate // dhs_30.145 // vanāraṇyaśmaśāneṣu bhikṣurna rājasevayā / dhyānādhyayananirmuktaḥ kavalāhārabhojitā / na bhikṣuriti vijñeyaḥ piśācasamamānasaḥ // dhs_30.146 // dhyānāddhi vimalaṃ saukhyaṃ pravadanti manīṣiṇaḥ / na tatsukhātsukhaṃ cānyadasti loke kathañcana // dhs_30.147 // taduttamadhyānasukhaṃ muktvā yaḥ puruṣādhamaḥ / raseṣu ramate bālastena mūḍho vihanyate // dhs_30.148 // viṣayairbhrāmitasyāsya nityaṃ tadgatacetasaḥ / vardhante 'kuśalā dharmāḥ paralokāpakarṣakāḥ // dhs_30.149 // ātmajño bhikṣurnirvāṇamadhigacchati ātmano yānahīnaśca gurupṛcchanakastathā / bhikṣurudyuktavīryaśca nirvāṇamadhigacchati // dhs_30.150 // śrutaṃ yāvad bhavatyeva tāvadeva prabhāṣate / ātmajño mānahīnaśca bhikṣurbhavati tattvavid // dhs_30.151 // mānāpamānahīno yo mārgāmārgavicakṣaṇaḥ / svaparārthavidhijño yaḥ sa tuṣṭo bhikṣurucyate // dhs_30.152 // māninaḥ kutaḥ śāntiḥ? māninaḥ krūramanasaścapalasyālpamedhasaḥ / lābhasatkārayātasya kutaḥ śāntirbhaviṣyati? // dhs_30.153 // prasannācārayuktasya jñānagocarasevinaḥ / saṃsāradoṣabhītasya pravrajyā saphalā matā // dhs_30.154 // svabhāvaparabhāveṣu yasya buddhirnamuñcati / na karmaṇyavipāke ca mārgāmārge tathaiva ca // dhs_30.155 // nivāsopahato bhikṣuḥ sukhaṃ na vindati sadācāraviyuktasya sukhaduḥkhābhayasya ca / nivāsopahato bhikṣurbālavad dṛśyate paraiḥ // dhs_30.156 // tṛṇavallaghutāṃ yāti svārthācca parihīyate / nivāsopahato bhikṣuḥ parihīṇavane sthitaḥ // dhs_30.157 // dhyānādhyayanakṛtyeṣu mano naiva pravartate / nivāsopahato bhikṣurjanasañcayatatparaḥ // dhs_30.158 // sañcayavyagramanasā jīvitaṃ parihīyate / kṣiṇoti retasaṃ svasya jīvitaṃ naiva gacchati // dhs_30.159 // kaḥ durgatiṃ yāti? na ca vindati yat kṛtvā sukhamanyatra bhujyate / nivāsopahato bhikṣurjanasañcayatatparaḥ / pāpāni yāti nityaṃ sa tena gacchati durgatim // dhs_30.160 // śrāmaṇyadharmasya mahattvam anabhipretamanaso nirāśasya ca dehinaḥ / sarvasaṅgavimuktasya śrāmaṇyaṃ saphalaṃ matam // dhs_30.161 // girigahvaravṛkṣeṣu nityaṃ dhyānavihāriṇaḥ / prasīdati śubhaṃ jñānaṃ dauḥśīlyaparivarjitam // dhs_30.162 // keṣāṃ saphalaṃ jīvanam? sarvasaṅgavinirmukto viṣayairna ca vañcitaḥ / (sa) bhikṣu niṣphalo jñeyaḥ śuṣkendhanamivānalaḥ // dhs_30.163 // nirvāṇābhiratasya bhikṣoḥ praśaṃsā nirvāṇābhirato yo hi bhītasya vibhavārṇavāt / bhikṣurbhavati śuddhātmā na nivāsena karhicit // dhs_30.164 // tṛṣṇā eva anarthakarī lobhamoheṣu ye śaktāste śaktā tṛṣṇayā sadā / tṛṣṇābandhanabaddhānāṃ nāyaṃ loko na cāparaḥ // dhs_30.165 // dharmajño durgati na labhate asaṃśaktā matiryasya mithyākarmasu sarvadā / apakṣapātī dharmajño na sa gacchati durgatim // dhs_30.166 // kaḥ munirucyate? doṣapaṅkemano yasya na limpati kathañcana / ekārāmavihārīyo nirāśo munirucyate // dhs_30.167 // nirmukto vimalācāro nivṛttamalakalmaṣaḥ / mukto yo viṣayaiḥ sarvairāraṇyo munirucyate // dhs_30.168 // lokadharmairna nirvedaṃ samāyāti kathañcana / sukhaduḥkhasamaprajño nirmalo munirucyate // dhs_30.169 // santoṣaḥ paramo(dharmo) nityaṃ kāmavivarjitaḥ / nirāmayaḥ kṛcchrajīvī śucirmunirihocyate // dhs_30.170 // nayenna tena saṃśleṣaṃ yatra yatrānugacchati / ekacārī dṛḍhamatiḥ kriyāvān munirucyate // dhs_30.171 // śubhāśubhānāṃ sarveṣāṃ karmaṇāṃ phalatattvavit / śubhāśubhaparityāgī loke 'sau munirucyate // dhs_30.172 // udyukto doṣanāśāya nityakāmagatiḥ smṛtaḥ / udayavyayatattvajño buddhimān munirucyate // dhs_30.173 // deśakālavidāṃ śreṣṭho 'dvayavādī jitendriyaḥ / saṃsārabhayabhīto 'yaṃ praśānto munirucyate // dhs_30.174 // kaḥ bhikṣuḥ nirvāṇamadhigacchati? ekārāmagato bhikṣuḥ saṃkṣiptendriyapañcakaḥ / dehalakṣaṇatattvajño nirvāṇamadhigacchati // dhs_30.175 // vīryavān (satyavāk) bhikṣurnityaṃ doṣavivarjitaḥ / udyānamiva krīḍāyā nirvāṇamadhigacchati // dhs_30.176 // kalyāṇadharmī bhava dagdhe kleśe vayaṃ dagdhā vanaṃ dagdhaṃ yathāgninā / kalyāṇadharme saṃraktā na raktā kāmabhojane // dhs_30.177 // māyayā janāḥ vañcakāḥ bhavanti nityaṃ prāptyutsukā ye (hi) nityaṃ svajanasaṃratāḥ / māyayā vañcakā (ye tu) mūḍhāste dharmavartmani // dhs_30.178 // śubhakarmaṇi manaḥ kāryaḥ ramaṇīyānyaraṇyāni tatraiva ramate manaḥ / ramante vītarāgāste na tu kāmagaveṣiṇaḥ // dhs_30.179 // sa kathābhirato yastu rato viṣayatṛṣṇayoḥ / na yāsyati puraṃ śāntaṃ yo ca mṛtyuṃ na vindati // dhs_30.180 // advayavādī bhava yo 'tyantaśāntamanasā nityaṃ dhyānaparāyaṇaḥ / ādimadhyāntakalyāṇo nityamadvayagocaraḥ // dhs_30.181 // // iti bhikṣuvargastriṃśaḥ // karuṇādānaśīlānikṣāntirvīryamathāpi ca / dhyānaṃ prajñātha nirvāṇo mano bhikṣuśca te daśa // // iti tṛtīyam udānam // atha caturtham udānam (puṇyadevasukhairmitrarājastutibhiranvitāḥ / saddharmasmṛtivaipulyai gṛhīto 'yaṃ samuccayaḥ // ) // (31) puṇyavargaḥ puṇyapraśaṃsā ramaṇīyāni puṇyāni phalaṃ teṣāṃ paraṃ śubham / tasmāt kuruta puṇyāni nāsti puṇyasamaṃ dhanam // dhs_31.1 // puṇyaṃ nidhānamakṣayyaṃ puṇyaṃ ratnamanuttamam / pradīpasadṛśaṃ puṇyaṃ mātṛvat pitṛvat sadā // dhs_31.2 // puṇyaṃ kṛtvā gatā devāḥ puṇyaṃ nayati sadgatim / puṇyaṃ kṛtvā narā loke modante tridive hi (te) // dhs_31.3 // puṇyaṃ paraṃ sukham puṇyādhikā hi puruṣā bhavanti sukhinaḥ sadā / tasmāt kuruta puṇyāni nāsti puṇyasamaṃ sukham // dhs_31.4 // puṇyaṃ kṛtvā gatā devāḥ puṇyapriyadhanasya ca / hetubhūtaṃ sadā dṛṣṭaṃ tasmāt puṇyaṃ paraṃ sukham // dhs_31.5 // puṇyādṛte sukhamasaṃbhavam puṇyaṃ nityottamaṃ dṛṣṭaṃ chāyāvadanugāmikam / tasmāt sukhaṃ paraṃ puṇyaṃ nāsti puṇyādṛte sukham // dhs_31.6 // puṇyāpuṇyaphalayorantaram puṇyottīrṇāḥ punardevā patanti sukṛtānugāḥ / puṇyāpuṇyaphalo lokastasmāt puṇyaṃ samācaret // dhs_31.7 // apuṇyanindā ye puṇyahīnā durdāntā nityaṃ kugatigāminaḥ / kutasteṣāṃ sukhaṃ dṛṣṭaṃ sikatāsu yathā ghṛtam // dhs_31.8 // vittena vañcitā mūḍhāḥ puṇyena parivañcitāḥ / na teṣāṃ vidyate śarma duḥkhaṃ teṣāmanuttaram // dhs_31.9 // puṇyavaśād devalokaṃ gacchati mānuṣyaṃ sukṛtaṃ hyetat kṛte bhavati dehinaḥ / tena karmavipākena svargalokeṣu jāyate // dhs_31.10 // priyo bhavati yasyātmā yasya saukhye sthitā matiḥ / sa karotu mahatpuṇyaṃ devalokopapattaye // dhs_31.11 // dharmacārī puruṣa eva sukhamavāpnute dharmacārī hi puruṣaḥ sukhāt sukhamavāpnute / nirmalaśca parāṃ śāntiṃ kṣipramevādhigacchati / tasmāt kuruta puṇyāni (yannityaṃ) sāṃpracāyikam // dhs_31.12 // puṇyakarttṛ avyayaṃ sukhamaśnute puṇyakārī sadā dānto padaṃ gacchati cāvyayam / ramaṇīyāni puṇyāni karaṇīyānyanekaśaḥ // dhs_31.13 // puṇyasya vaicitryaṃ dharmasya upādeyatā ca vicitraṃ hi kṛtaṃ puṇyaṃ vicitraṃ paripacyate / dharmādharmapradhānasya jīvalokasya sarvataḥ / śamatrāṇo yathā dharmastasmād dharmarato bhavet // dhs_31.14 // adharmī duḥkhaṃ prāpnoti yo (hi) dharma parityajya ramate kukṛte naraḥ / tasya duṣkṛtadagdhasya duḥkhaṃ bhavati nityaśaḥ // dhs_31.15 // dharme eva manaḥ kāryam yāvannābhyeti maraṇaṃ yāvat sakalacintanam / tāvad dharme manaḥ kāryamupaśāntirbhaviṣyati // dhs_31.16 // paropakartṛ nirvāṇapuraṃ yāti yo hi deśayate dharma pareṣāṃ hitakāṅkṣayā / sa mātā sa pitā caiva nirvāṇapuradeśakaḥ // dhs_31.17 // śāstuḥ subhāṣitamamūlyam śubhādhikaparaścaikaḥ yo deśayati deśikaḥ / sa gatyantaramārgajño nātho bhavati dehinām / na mūlyaṃ vidyate śāstuḥ subhāṣitapadasya vai // dhs_31.18 // sādhāraṇadravyād dharmadravyasya vailakṣaṇyam na padaṃ labhate śāntaṃ yad dhanairupalabhyate / dravyaṃ sādhāraṇaṃ dṛṣṭaṃ na dharmo buddhibandhanam // dhs_31.19 // dharmadravyamakṣuṇṇamasti dravyaṃ vinaśyati nṛṇāṃ dharmadravyaṃ na jātu vai / ābhyantarasahastrāṇi dharma eko 'nugacchati // dhs_31.20 // na dhanaṃ padamapyekaṃ gacchantamanugacchati / hīyate draviṇaṃ teṣāṃ rājacaurokāgnibhiḥ / dharmavittaṃ na tacchakyamapahartu kathañcana // dhs_31.21 // ato dharmaparo bhavet acireṇāpi kālena bhuktvā saukhyamanekaśaḥ / bhavatyavaśyaṃ patanaṃ tasmād dharmaparo bhavet // dhs_31.22 // dharma ekaḥ paraṃ trāṇaṃ dharma ekaḥ parā gatiḥ / dharmeṇa pūrvavartyeṣa maraṇaṃ cāpyadharmataḥ // dhs_31.23 // dharmacāriṇaḥ praśaṃsā varaṃ dharmo dharmacārī dharmameva niṣevate / sa sukhāt sukhamāpnoti na duḥkhamanupaśyati // dhs_31.24 // adharmacāriṇo nindā adharmacārī puruṣo yadādharma niṣevate / sa tadā duḥkhamāpnoti narakeṣu punaḥ punaḥ // dhs_31.25 // nirvāṇamahattvam ratnatrayaprasādasya bhāvitasyāpyanekaśaḥ / phalaṃ bhavati nirvāṇaṃ pūrvasvargopajīvinaḥ // dhs_31.26 // ātmanaiva puṇyamācaraṇīyam ātmanā kriyate puṇyamātmanā pratipadyate / sukhaṃ vā yadi vā duḥkhamātmanaivopabhujyate // dhs_31.27 // śīlavataḥ puṇyaprabhāvo vipulaḥ nadīstrota ivājastraṃ puruṣasya pravartate / puṇyaprabhāvo vipulo yasya śīle rataṃ manaḥ // dhs_31.28 // bhavajanyaṃ phalaṃ yasya (yasmai) dharmo na rocate / dharmo hi nayati svarga dharmacārī sukhānvitaḥ // dhs_31.29 // dharmādṛte puruṣaḥ narakaṃ yāti etadeva hi paryāptaṃ yad dharmaparipālanam / dharmādṛte hi puruṣo narakānupadhāvati // dhs_31.30 // dharmavigarhaṇānmaraṇaṃ śreyaḥ śreyo bhaveddhi maraṇaṃ na tu dharmavigarhaṇam / dharmeṇa varjito lokaḥ saṃsāre sarvadā bhramet // dhs_31.31 // dharmavirahitasya duḥkhamayaṃ jīvanam dharmacakṣurvimuktasya mohenākrāntacetasaḥ / vṛthā saukhyamidaṃ dṛṣṭaṃ dṛṣṭvā yāto yathāparaḥ // dhs_31.32 // dharmāṅkuro manaḥ kṣetre naiva rohatyacetasaḥ / yasya śīlapradā buddhiḥ dharmācaraṇatatparā // dhs_31.33 // śubhena saviśuddhena bhāvitena prayatnataḥ / prayānti tat padaṃ śāntaṃ yatra duḥkhaṃ na vidyate // dhs_31.34 // indriyavaśī māraṃ nātivartate indriyāṇāṃ vaśe yastu viṣayeṣu tathaiva ca / sa sarvabandhanairbaddhaḥ sa māraṃ nātivartate // dhs_31.35 // pāpakairdharmairalipta eva svasthaḥ aliptapāpakairdharmaiḥ nirdhanāt kanakadyutiḥ / sa muktabhavakāntāraḥ svastho bhavati sarvataḥ // dhs_31.36 // buddhādīnāṃ pūjayā nirvāṇalābhaḥ buddho yeṣāṃ bahumato nityaṃ dharmaśca gocaraḥ / śuśrūṣācāryapādānāṃ śraddadhānaśca karmaṇām // dhs_31.37 // triratnapūjayā nityaṃ sadbuddhiśca (su) nirmalā / mātāpitṛṇāṃ pūjātaḥ nirvāṇapuragāminām // dhs_31.38 // pravrajyābhāvadharmāśca sameṣāṃ samprakīrtitāḥ / brahmacaryāttacaryāṇāṃ sarvasaukhyāgrakārakāḥ // dhs_31.39 // dharmadānaṃ sarvottamam dānānāmuttamaṃ dānaṃ dharmadānaṃ prakathyate / udyogānāṃ sadā dhyānaṃ yena gacchati nirvṛtim // dhs_31.40 // agrayastathāgataḥ proktaḥ ūrdhvādhastiryaguktasya lokasyānekakarmaṇaḥ / agrayastathāgataḥ prokto dharmāṇāṃ tattvadarśakaḥ // dhs_31.41 // vargāṇāṃ cārthasaṅghore pravaraḥ śānta ucyate / kṣetrāṇāṃ trividhaṃ puṇyaṃ guṇaduḥkhobhayaṃ tataḥ // dhs_31.42 // mātā pitṛsamaḥ pūjya upādhyāyaḥ sadā bhavet / sa unmīlayate cakṣurvaśagocaratāṃ prati // dhs_31.43 // niḥsukhā viṣayā matāḥ agrāhyā vā sadā dṛṣṭā muninā tattvadarśinā / sukhasya bhūmayo hyetā niḥsukhā viṣayā matāḥ // dhs_31.44 // yadyevaṃ kurute dharma nirmalaṃ mārgadarśinam / saukhyaṃ tasya bhavennityaṃ na saukhyaṃ devabhūmiṣu // dhs_31.45 // bhavāntareṣu sukṛtaṃ pṛṣṭhato dehināṃ sthitam / sa āhūya prayatnena sevitavyaḥ sadā naraiḥ // dhs_31.46 // anāgate bhayaṃ yo hi paśyati buddhacakṣuṣā / sa paṇḍitaḥ sadā dhīro mūrkhatvādatibhīrukaḥ // dhs_31.47 // vipattijaṃ bhayaṃ dṛṣṭvā (mārga) paśyati buddhimān / sa hi vighne tu samprāpte na viṣādena bādhyate // dhs_31.48 // atha mūḍhamatirnityaṃ viṣayāneva sevate / vimohitaḥ sa viṣayaiḥ paścāttāpena dahyate // dhs_31.49 // samagraṃ janma puṇyāni karaṇīyāni yāvat samagraṃ janmedaṃ jñānaṃ yāti vināvilam / tāvat kuruta puṇyāni duḥkhaṃ hayakṛtapuṇyatā // dhs_31.50 // kṣayaṃ prayānti puṇyāni tvaritaṃ yāti jīvitam / dharmasaṅgrahaṇe yatnaḥ karttavyastuṣite suraiḥ // dhs_31.51 // yo hi dharma parityajya pramādopahato naraḥ / na sañcinoti puṇyāni sa paścādapi tapyate // dhs_31.52 // na yāvadāyāti jarā na vyādhiḥ saha mṛtyunā / tāvat kāryāṇi puṇyāni mā paścāt paritapyatha // dhs_31.53 // asaṅgṛhītapuṇyasya pramādopahatasya ca / narake kāraṇaṃ duḥkhaṃ pramādastvāṃ haniṣyati // dhs_31.54 // kiṃ tasya jīvitenārthaḥ kiṃ bhāgyaiḥ kiṃ ca bāndhavaiḥ / sabalendriyatāṃ prāpya yo na dharmarataḥ sadā // dhs_31.55 // ahanyahani karttavyaṃ dharmasaṅgrahaṇe manaḥ / viratiścāpi pāpebhyaḥ sādhūnāṃ darśane na ca // dhs_31.56 // śīlena yaḥ suro janma labdhvedaṃ kāmamohitaḥ / na sañcinoti puṇyāni sa bhavaṃ nātivartate // dhs_31.57 // dharmaratāḥ sadā vandyāḥ jñānārambhābhiratayaḥ śīlaratnavibhūṣitāḥ / kāmarāgāddhi ye bhītā devānāṃ devasammatāḥ // dhs_31.58 // devāste hi sadā vandyā ye dharme niratāḥ sadā / ye tu nityaṃ bhavāsaktāste sarve nidhanaṃ gatāḥ // dhs_31.59 // dharmasetumimaṃ prāpya pārāvāragataṃ mahat / na sañcarati yastūrṇa bhavānnaiva pramucyate // dhs_31.60 // śubhaṃ naiva praṇaśyati śubhānucāridharmaiśca śubhaṃ bhavati sarvadā / kalpakoṭisahastreṇa śubhaṃ naiva praṇaśyati // dhs_31.61 // puṇyaprāptyarthe karaṇīyāni karttavyāni saṅgṛhītaṃ sadā śīlaṃ jñānaṃ ca parivartitam / dānaṃ cābhikṣayā dattaṃ bhavati svarasātmakam // dhs_31.62 // sadaiva guṇāḥ sevyāḥ doṣāstrayaḥ praṇaśyanti tribhirdānādibhirnṛṇām / tasmād doṣān parityajya guṇāḥ sevyāḥ prayatnataḥ // dhs_31.63 // jñānena laukikaṃ duḥkhaṃ naśyati saṃsargo dharmaśīlānāṃ jñānārambhaḥ prayatnataḥ / naśyati bhavajaṃ duḥkhamarkapādairyathā tamaḥ // dhs_31.64 // abhyupeyo devarato devatābhiśca vandyate / prāpya janmāntara cāpi nirvṛtiṃ cāśu gacchati // dhs_31.65 // // iti puṇyavarga ekatriṃśaḥ // (32) devavargaḥ saugatamārge carantaḥ puruṣā devatulyāḥ panthāno muninā śāstre uktā ye tattvadarśinā / taistu samprasthitāste (hi) puruṣā devasammatāḥ // dhs_32.1 // sugatokto mārgaḥ satyaṃ hi dānaṃ ca tathaiva maitrī sattveṣu rakṣā priyavāditā ca / samyaktvadṛṣṭirvimalaṃ manaśca panthānamāhustridivasya buddhāḥ // dhs_32.2 // śukladharmasamāyuktaḥ śuklacittasamanvitaḥ / sukhāt sukhataraṃ yāti jyotirjyotiḥparāyaṇaḥ // dhs_32.3 // jyoti(hi)rjyotiṣā pūrṇa dīpo dīpāntarād yathā / tasmāddhi paramāṃllokān prayātā samprapadyate // dhs_32.4 // ācāravān devānāmantikaṃ vrajet yasya śuddhaṃ sadā cittaṃ nirmalaṃ maṇivat sadā / sa śānto nirmamo dhīmān devānāmantikaṃ vrajet // dhs_32.5 // dhyānaśīlasamādhibhyo yasya cittaṃ śubhānvitam / sa dhīmān kāñcanaprakhyo devānāmantikaṃ vrajet // dhs_32.6 // prāṇātipātād virataḥ sarvasattvadayāparaḥ / ṛtusroto 'nukampāśca devānāmantikaṃ vrajet // dhs_32.7 // śrutavān sarvalokasya krūrakarmavivarjitaḥ / aliptaḥ pāpakairdharmairdevānāmantikaṃ vrajet // dhs_32.8 // tṛṇavat kāñcanaṃ yasya kāmā yasya viṣopamāḥ / sa kāmavarjako dhīmān devānāmantikaṃ vrajet // dhs_32.9 // nākṛṣyate manaḥ kāmairviṣayai rāgahetubhiḥ / samantātbhavakāntārairdevānāmantikaṃ vrajet // dhs_32.10 // bhinnāḥ paramparā ādau mitravān dhanabāndhavaḥ / yaḥ karoti susaṃśliṣṭā devānāmantikaṃ vrajet // dhs_32.11 // yasya buddhisthitaṃ veśma na buddhiḥ kvāpi rāgiṇī / sa jitārirviśuddhātmā devānāmantikaṃ vrajet // dhs_32.12 // praśastakāyakarmānto yaḥ pāpavirataḥ sukhī / sa kāmavirato dhyāyī devānāmantikaṃ vrajet // dhs_32.13 // pāpamitravinirmuktastṛṣṇāviṣavivarjitaḥ / na baddhaḥ strībhayaiḥ pāśairdevānāmantikaṃ vrajet // dhs_32.14 // prayatnavādī yo dharme dānaśīlasamādhimān / nityodyukto dṛḍhamatirdevānāmantikaṃ vrajet // dhs_32.15 // samyagbandhano yena pāśaśchinno yathāsinā / sacchinnapāśaḥ svavaśī devānāmantikaṃ vrajet // dhs_32.16 // śubhakarmavipākena devaloke udbhavaḥ manuṣyabhūtā ye sattvāścaranti sukṛtāvahāḥ / tena karmavipākena suraloke prasūyate // dhs_32.17 // dharmapathāśritā eva balinaḥ manuṣyāṇāṃ balād devā devānāṃ balino narāḥ / anyonyabalino te ye saddharmapathamāsthitāḥ // dhs_32.18 // tistro 'pāyabhūmayaḥ devānāṃ sugatirmartyāḥ martyānāṃ sugatiḥ surāḥ / apāyabhūmayastisraḥ śubhakarmavivarjitāḥ // dhs_32.19 // sarva sukhaṃ dharmādhīnam dharmādhīnaṃ sukhaṃ sarva dharmādhīnā hi nirvṛtiḥ / dharmaḥ supteṣu jāgarti dharmo hi paramā gatiḥ // dhs_32.20 // devairasurā jitāḥ dharmeṇa nirjito 'dharmaḥ satyenānṛtiko jitaḥ / jñānena varjito moho devaistu hyasurā jitāḥ // dhs_32.21 // devalokaṃ sukhodayam sopānabhūtā ye tāni karmāṇi tridivasya hi / yoniṃ tyaktvā narā yānti devalokaṃ sukhodayam // dhs_32.22 // vāksaṃyamena budhāstridivaṃ sukhaṃ bhuñjanti caturvidho vāṅniyamaḥ ko 'pi trividhapañcadhā / saptasopānamārūpyaṃ gacchanti tridivaṃ budhāḥ // dhs_32.23 // prabhayā te ca divyantaḥ svaśarīreṇa jātayā / ramante svargabhuvane rañjitāḥ svena karmaṇā // dhs_32.24 // śīlameva śubhasya kāraṇam nityāmodavihārā(ye) nityaṃ saukhyavihāriṇaḥ / yad devā devabhavane śīlaṃ tatra hi kāraṇam // dhs_32.25 // yadapsaraḥ parivṛtā yat sūryaśaśisannibhāḥ / devāḥ samantād deveṣu tatsarvaśubhahetukam // dhs_32.26 // yadīpsitaṃ sambhavati sambhūtaṃ ca na hīyate / vartate ca śubhaṃ nityaṃ tat sarva śubhahetukam // dhs_32.27 // śubhacārī devānāṃ samatāṃ vrajet śubhacārī sadā dānī sarvabhūtadayārataḥ / dānamaitryā sadā yukto devānāṃ samatāṃ vrajet // dhs_32.28 // prāṇātipātād virataḥ sarvasattvadayāparaḥ / samyagājīvakarmānto devānāṃ saṅgatiṃ vrajet // dhs_32.29 // adatte na ratiḥ kiñcid dāne cāsya sadāmatiḥ / śāntendriyamatirdhīmān devasaṅgatimaśnute // dhs_32.30 // mithyākāmairvimukto yaḥ satpathābhirataḥ sadā / nirvāṇakāṃkṣī vimalo devānāmantikaṃ vrajet // dhs_32.31 // vimanaskaṃ hi yat prīte puruṣe kurute laghu / madyavarjī paraṃ dhīro devānāmantikaṃ vrajet // dhs_32.32 // pramādavirahitaḥ sukhamāpnoti sukha (prāṇo) hi yo devaḥ pramādaṃ nānusevate / sukhāt sukhamavāpnoti nirvṛttiṃ cādhigacchati // dhs_32.33 // kṣayāvasānaṃ tat saukhyaṃ nirvāṇamiti śāśvatam / tat saprāpyavimāneṣu rājante puruṣottamāḥ // dhs_32.34 // uccāduccaro merustasmāduccaṃ sadā sukham / śubhena niyato janturakaniṣṭhān surān (jayet) // dhs_32.35 // niravadye kutastṛptirdevaloke viśeṣataḥ / atīva saukhyaṃ labhate kasmād deveṣu sarvadā // dhs_32.36 // kaḥ saukhyamupalabhyate? tṛṣṇāgniparidagdhena na saukhyamupalabhyate / evaṃ sukṛtadagdhena na saukhyamupalabhyate // dhs_32.37 // trividhaṃ sukṛtaṃ kṛtvā triprakāraṃ trihetukam / etadagryaṃ tribhūmiṣṭhaṃ (triguṇaṃ ca) phalaṃ mahat // dhs_32.38 // ahiṃsādānaparamā ye saddharmaparāyaṇāḥ / satyakṣāntidamairyuktāḥ tridivaṃ(te) samāgatāḥ // dhs_32.39 // divyābharaṇasampannā divyamālyavibhūṣitāḥ / yad devā divyamatayaḥ (kurvanti) śubhameva tat // dhs_32.40 // devānāṃ yanmahatsaukhyaṃ(na)nyūnādhikyamāsthitam / nyūnamadhyaṃ tu yasyaitat phalaṃ puṇyasya dṛśyate // dhs_32.41 // puṇyakartā devalokaṃ gacchati yena yāvaddhi yat puṇyaṃ kṛtaṃ bhavati dehinā / tasya tāvaddhi tat saukhyaṃ devalokeṣu pacyate // dhs_32.42 // śīlasaṃrakṣaṇamāvaśyakam svāgataṃ tava bho bhadra! sukṛtaṃ kṛtavānasi / saptadhā rakṣitaṃ śīlaṃ tasyaitat phalamāgatam // dhs_32.43 // ramasva saha daivataiḥ vanopavanaśaileṣu padmākaravaneṣu ca / harmyāgreṣu ramasva (tvaṃ kāñcaneṣu) sadaivataḥ // dhs_32.44 // vanopavanaśaileṣu vaidūryaśikhareṣu ca / vanādriṣu ca naikeṣu ramasva saha daivataiḥ // dhs_32.45 // kalpavṛkṣeṣu ramyeṣu nadīprastravaṇeṣu ca / saritsu ca viśālāsu (ramasva) saha daivataiḥ // dhs_32.46 // strotasvinyādiyukteṣu parvateṣu nadīṣu ca / nagareṣu mahārtheṣu ramasva saha daivataiḥ // dhs_32.47 // madagandhipraroheṣu nīlotpalavaneṣu ca / yakṣasadmasu ramyeṣu ramasva saha daivataiḥ // dhs_32.48 // bhūmibhāgeṣu cānteṣu ratnākaravaneṣu ca / vimāneṣu ca ramyeṣu ramasva saha daivataiḥ // dhs_32.49 // pañcāṅgikena tūryeṇa manaḥprahlādakāriṇā / nṛtyamānaḥ sukhī nityaṃ ramasva saha daivataiḥ // dhs_32.50 // śīlabījaṃ śodhayitvā śīleṣu vividheṣu ca / krīḍa tvaṃ vividhairdivyairyathārthamanusevase // dhs_32.51 // yatprabhāmālino devā ramante vividhaiḥ sukhaiḥ / tacchubhasya phalaṃ dṛṣṭaṃ nirmalasya viśeṣataḥ // dhs_32.52 // yadetairvividhaiḥ saukhyairdevāḥ krīḍantyanekaśaḥ / na vayaṃ hetavastatra (tatra hetuḥ) purākṛtam // dhs_32.53 // kūṭāgārāṇi sarvāṇi karmacitrāṇi sarvadā / bhunakti devo deveṣu satkṛtenopabṛṃhitaḥ // dhs_32.54 // pāśatrayavimuktasya pañcabhiḥ pālitasya vai / ekadharmavyatītasya devaloko mahīyate // dhs_32.55 // pramudyaccetasāṃ puṃsāṃ spaṣṭaceṣṭā samāhitā / āgatā devasadanaṃ svakarmaphalasākṣiṇī // dhs_32.56 // sukṛtaphalam uparyupari saukhyāni (tathā ca) sukṛtasya vai / bhuñjanti vibudhāḥ svarga yaddhi pūrvakṛtānugam // dhs_32.57 // sākṣibhūtā ime sarvakarmaṇāṃ vividhā drumāḥ / nirantaraṃ susadṛśaṃ kathayanti manīṣiṇaḥ // dhs_32.58 // bhāgyaṃ phalati sarvatra yena yena vipākena yatra yatropapadyate / puruṣo labhate svasya prārabdhasya śubhāśubham // dhs_32.59 // śubhakarmaṇā prāṇī nityaṃ deveṣu jāyate śubhena karmaṇā janturnityaṃ deveṣu jāyate / tathāśubhena narake patanti puruṣādhamāḥ // dhs_32.60 // kāmino maraṇaṃ nāvagacchanti śubhāśubhābhyāṃ saṃraktāḥ kāminaḥ kāmamohitāḥ / nāvagacchanti maraṇaṃ yadavaśyaṃ bhaviṣyati // dhs_32.61 // śubhāśubhavipāko 'yaṃ yo vṛkṣeṣūpalabhyate / na saukhyād viramantyete manaḥ saukhyena mohitāḥ // dhs_32.62 // sukṛtaṃ kṛtvā mānavāḥ deveṣu yānti trividhaṃ sukṛtaṃ kṛtvā bhāvayitvā ca saptadhā / trisaṃkhyākān ripūn hatvā yānti deveṣu mānavāḥ // dhs_32.63 // kaḥ devānāmantikaṃ vrajet? nāsūyati kriyākleśān na ca nandīmasūyati / sa nandyasūyakaḥ śuddho devānāmantikaṃ gataḥ // dhs_32.64 // vinindya mātsaryamidaṃ duḥkhasyāyatanaṃ mahat / samaṃ ca trividhaṃ dattvā devānāmantikaṃ gataḥ // dhs_32.65 // prāṇināṃ praṇayaṃ nityaṃ rakṣayitvānukampayā / maitracittaḥ sadā dānto devānāmantikaṃ gataḥ // dhs_32.66 // adattaṃ ca dhanaṃ dattvā dattvānandaṃ ca sarvataḥ / cetanābhāvitamatirdevānāmantikaṃ vrajet // dhs_32.67 // mātṛvat paradārāṃśca dṛṣṭvā tattvārthacintakaḥ / alipto pāpakairdharmairdevānāmantikaṃ vrajet // dhs_32.68 // (kṛtaḥ) svacittaprītyartha jihvāraṇisamudbhavaḥ / kathyate sa mṛṣāvādastaṃ hitvā sugatiṃ vrajet // dhs_32.69 // paiśūnyaṃ ca sadā hitvā maitryanarthakaraṃ padam / ślakṣṇaprabhaḥ ślakṣṇamatiḥ devānāmantikaṃ vrajet // dhs_32.70 // pāruṣyaṃ śatruvaddhīro varjayatyeva sarvadā / ślakṣṇaprabhāmatirnityaṃ sarveṣu gatigāmikaḥ // dhs_32.71 // adharmo yasya jihvāgre na bhūto na bhaviṣyati / sadā duṣkālatattvajño devānāmantikaṃ vrajet // dhs_32.72 // yenedaṃ rakṣitaṃ śīlaṃ saptadhā buddhadeśitam / sa dhīraḥ śīlatattvajño devānāmantikaṃ vrajet // dhs_32.73 // kaḥ saphalaḥ dharmajñaḥ? vividhakarmavaśagaṃ janmedaṃ labhate suraiḥ / tatprāpya yo na dharmajñaḥ sa paścāt paritapyate // dhs_32.74 // sukarmaṇā śubhajaṃ phalam vanopavanaramyo 'yaṃ latāvedikamaṇḍapaḥ / yadvicitramayo lokastat sarva śubhajaṃ phalam // dhs_32.75 // yena yena yathā karma kṛtaṃ bhavati śobhanam / tasya tasya tathā dṛṣṭaṃ phalaṃ tadanugāmikam // dhs_32.76 // pratyakṣaṃ dṛśyate devairhīnamadhyottamaṃ sukham / yena yena yathā cīrṇaṃ tasya tasya tathā phalam // dhs_32.77 // kukarmaṇā duḥkhajaṃ phalam vicitraveṣāḥ saṃmūḍhā devā mohavaśānugāḥ / tannāśānmanasā mūḍhā na paśyanti mahadbhayam // dhs_32.78 // vicitrakāmaratayo vicitraphalakāṅkṣiṇaḥ / na vā kurvanti karmāṇi te 'surā mūḍhacetasaḥ // dhs_32.79 // ke premaparāyaṇāḥ? phalaṃ yeṣāṃ priyaṃ cittaṃ na ca śīle ratā matiḥ / te pradīpaṃ parityajya premālokaparāyaṇāḥ // dhs_32.80 // hetuphalatattvajñāḥ sukhino bhavanti ye hetuphalasādṛśyenecchanti surasattamān / te hetuphalatattvajñā bhavanti sukhabhāginaḥ // dhs_32.81 // jñānādeva muktiḥ vinābījaṃ phalaṃ nāsti vinā dīpaṃ kutaḥ prabhā? / vinā śīlaiḥ kutaḥ svargo muktirjñānaṃ vinā kutaḥ? // dhs_32.82 // kaḥ dhīmataḥ? tatsukhaṃ tadvimuktasya gatakāṅkṣasya tāyinaḥ / vimuktakāmatṛṣṇasya nirmamasya ca dhīmataḥ // dhs_32.83 // sukarmaiḥ sukhaṃ bhavatyeva yadidaṃ karmajaṃ saukhyaṃ sarva (tajjñeya) kalmaṣam / yaṃ neṣṭakaṃ bhavatyeva tat sarvamamalaṃ smṛtam // dhs_32.84 // devalokasya varṇanam yo manorathakṛtsnasya bahirantaśca (sarvataḥ) / sarvālokaḥ sadāloko devatāgaṇasevitaḥ // dhs_32.85 // virājate girivaro ratnamāṇikyasannibhaḥ / prabhūtasalilo yaśca padminībhiḥ samāvṛtaḥ // dhs_32.86 // vanopavanaramyo 'yaṃ mṛgapakṣiniṣevitaḥ / kandarodarasaṃrambho bhitvā gaganamutthitaḥ // dhs_32.87 // kutra devataiḥ sevyate? sevyate devatairnityaṃ divyamālyavibhūṣitaiḥ / nṛtyagītaprakṛṣṭābhirdevatābhiśca sarvataḥ // dhs_32.88 // pañcāṅgikena tūryeṇa prerita iva lakṣyate / śirobhūto mahāramyaḥ prabhāmālī samantataḥ // dhs_32.89 // sukṛtena śubhenāyaṃ karmaṇādhiguṇena vai / yaṃ samāśritya krīḍanti devavṛndāni sarvataḥ // dhs_32.90 // ke svarga gacchanti? dānaśīlayutā vṛddhā nityaṃ tadgatamānasāḥ / ye bhavanti sadā dāntāste janāḥsvargagāminaḥ // dhs_32.91 // saṃkṣiptamanasaḥ śāntāste janāḥ svargagāminaḥ / vairiṇāṃ viṣayo nityaṃ praśāntamanasastu ye // dhs_32.92 // (vītarāgā vītamohāste janāḥ) svargagāminaḥ / bhavābhavena tīvreṇa bādhate (yatra) sādhanam / sudāntamānasāṃ dhīrāste janāḥ svargagāminaḥ // dhs_32.93 // satyamārgavilambena hayatīva sukhabhāginaḥ / sārāsāravidhijñāśca te janāḥ svargagāminaḥ // dhs_32.94 // saṃsāre ye na rakṣanti svamano (nanu) dehinaḥ / nirvāṇābhiratā nityaṃ te janāḥ svargagāminaḥ // dhs_32.95 // vṛkṣamūle śmaśāne vā tathā ca girikandare / dhyāyinaḥ sattvamanasaste janāḥ svargagāminaḥ // dhs_32.96 // mātrajñā deśakālajñāḥ pāpamitra(vi)varjitāḥ / maitreṇa cetasā ye tu te janāḥ svargagāminaḥ // dhs_32.97 // na snānadarśanaratā narāḥ manmathavāriṇā / ekāntagāminaḥ śāntāste janāḥ svargagāminaḥ // dhs_32.98 // kṣaṇe kṣaṇe sadā kāyaṃ paśyantyaśucisambhavam / kāryākāryavidhijñā ye te janāḥ svargagāminaḥ // dhs_32.99 // dharmāṇāṃ dharmatāṃ ye ca paśyanti vividhā samāḥ / na ca rakṣanti saṃsāre te janāḥ svargagāminaḥ // dhs_32.100 // vedanā madhyatattvāntamanekavidhasambhavam / paśyanti ca na rakṣanti te janāḥ svargagāminaḥ // dhs_32.101 // māyopamaṃ ca kṣaṇikaṃ gandharvanagaropamam / ye jānanti (sadā) cittāḥ te janāḥ svargagāminaḥ // dhs_32.102 // ekalakṣaṇatattvajñā vilakṣaṇavidaḥ svayam / nirvāṇarāgamanasaste janāḥ svargagāminaḥ // dhs_32.103 // mātṛvat paradārān ye pitṛvat sarvadehinaḥ / paśyanti ye bhayaṃ loke te janāḥ svargagāminaḥ // dhs_32.104 // śūnyavargagato nityaṃ sattvānāṃ priyavādinaḥ / akrūrā ṛddhimanasaste janāḥ svargagāminaḥ // dhs_32.105 // kāṣṭhavalloṣṭhavat sarva paravittasamīkṣakāḥ / saṃtuṣṭāḥ svena cittena te janāḥ svargagāminaḥ // dhs_32.106 // na rātrau na divā yeṣāṃ kausīdyadyutiriṣyate / nityodyuktavihārā ye te janāḥ svargagāminaḥ // dhs_32.107 // kaukṛtyaṃ styānamiddhaṃ ca kausīdyaṃ ca viśeṣataḥ / varjayanti sadā dhanyāste janāḥ svargagāminaḥ // dhs_32.108 // dauḥśīlyaṃ pañcarandhrebhyaḥ pariśuddhamanekadhā / saṃkṣipanti sadā duḥkhaṃ te janāḥ svargagāminaḥ // dhs_32.109 // upādānacatuṣṭvajñāḥ satyāni ca tathaiva ca / ye paśyanti budhāḥ prajñāṃ te janāḥ svargagāminaḥ // dhs_32.110 // duḥkhaṃ duḥkhavipākaśca duḥkheṣu ca manaśca yat / paśyanti ye sadā tattvaṃ te janāḥ svargagāminaḥ // dhs_32.111 // tīvravyasanamāpannā ye (ca) dharmāvimuñcakāḥ / śāntāśca dharmamatayaste janāḥ svargagāminaḥ // dhs_32.112 // śuklāvadātaṃ ye vastraṃ pāṃsukūlaṃ tathaiva ca / piṇḍapātaratā nityaṃ te janāḥ svargagāminaḥ // dhs_32.113 // adaṇḍāḥ śāntamanaso nityaṃ dhyānavihāriṇaḥ / naiṣkarmyaniratāḥ sarve te janāḥ svargagāminaḥ // dhs_32.114 // mṛṣṭaṃ ca yadi vāṅmṛṣṭaṃ yathecchāvidhimāgatam / santuṣyanti na kupyanti te janāḥ svargagāminaḥ // dhs_32.115 // śuklāvadātaṃ ye vastraṃ pāṃsukūlaṃ tathaiva ca / saṃvṛtau caiva saṃtuṣṭāste janāḥ svargagāminaḥ // dhs_32.116 // śayyātale yathā bhūmau harmyāgre vā tathāpare / na duṣyanti (na hṛṣyanti) te janāḥ svargagāminaḥ // dhs_32.117 // cakṣurviṣayamāpannaṃ yatkarma sāmparāyikam / tattvato ye prapaśyanti te janāḥ svargagāminaḥ // dhs_32.118 // apriyaṃ vā priyaṃ vāpi ye śrutvā tīvrasambhramāt / akṣubdhamatayo muktāste janāḥ svargagāminaḥ // dhs_32.119 // ṣaḍindriyāṇi sarvāṇi viṣayāṃstu tathaiva ca / saṃkṣipanti na rakṣanti te janāḥ svargagāminaḥ // dhs_32.120 // yathā karma kṛtaṃ sarvamaviśeṣeṇa tattvataḥ / paśyantyamanaso dhanyāste janāḥ svargagāminaḥ // dhs_32.121 // karmaṇāṃ ca vipākaṃ ca kṛtaṃ (ye dhīracetasā) / bibhyatīha sadā duḥkhete janāḥ svargagāminaḥ // dhs_32.122 // ityetāni mahārthāni nityaṃ duḥkhakarāṇi ca / kurvanti vidhivat sarva te janāḥ svargagāminaḥ // dhs_32.123 // // iti devavargo dvātriṃśaḥ // (33) sukhavargaḥ sukhasvarūpanirūpaṇam anuttareṣu saukhyeṣu dhyānopātteṣu ye ratāḥ / teṣāṃ sukhaṃ yathāvat syāt nirvāṇapuradarśakam // dhs_33.1 // navena sukhaduḥkhena purāṇamabhihanyate / devasyaitannavenaiva purāṇamabhihanyate // dhs_33.2 // dhū(ma) miśraṃ yathā kāṣṭhaṃ vi(ṣṭhā) miśraṃ yathodanam / tathā sukhamidaṃ sarvamasvatvaṃ nāvagamyate // dhs_33.3 // nirvāṇapuragāmināṃ sukham tat sukhaṃ yad vitṛṣṇānāmekāntasukhacāriṇām / nirmohiṇāmarāgāṇāṃ nirvāṇapuragāminām // dhs_33.4 // teṣāṃ vimalamādyantaṃ saukhyānāmapi tat sukham / yeṣāṃ tṛṣṇānugā cāśā sarvathā naiva cetasi // dhs_33.5 // saṅgṛhītasya cittasya nirātmasya ca sarvataḥ / kāryākāryeṣu mūḍhasya sukhaṃ nityamupasthitam // dhs_33.6 // kaḥ śreṣṭhaḥ sukhī? sā bahirnihatā yena nandisaṃsārahetukī / sa dhīraḥ pāragaḥ śreṣṭhaḥ sukhī nirvāṇamāśritaḥ // dhs_33.7 // naitat sukhena tṛṣṇānāṃ yad rāgadveṣasaṃyutam / yatra rāgādinirmuktaṃ tat sukhaṃ nirmalaṃ matam // dhs_33.8 // kutra tṛṣṇā na bādhate? devaloke samāsādya yaḥ suro nāvamanyate / sa sukhāt sukhatāṃ yāti yatra tṛṣṇā na bādhate // dhs_33.9 // tadantyasukhi śreyo yatra mṛtyurna vidyate / mṛtyupāśairna baddhasya na sukhaṃ vidyate kvacit / yat sukhaṃ kāmajanakaṃ na tat saukhyaṃ satāṃ matam // dhs_33.10 // yatra kāmavinirmuktastatsukhāt sukhamuttamam / yat sukhaṃ janayet śreyaḥ (payomiśraṃ) yathodanam // dhs_33.11 // yatra tṛṣṇāvinirmuktiḥ payomiśraṃ yathodanam / yathā padmavane gṛddhā yānti(te) kravyabhakṣiṇaḥ // dhs_33.12 // evaṃ śānteṣvaraṇyeṣu na bhāntyaśubhacāriṇaḥ / kvacicchāntaṃ vanaṃ ramyaṃ kvacid devāḥ pramādinaḥ // dhs_33.13 // kaḥ paramaṃ sukhaṃ prāpnoti? viparītaṃ na sadṛśaṃ bhānoḥ śītā yathā prabhā / gatatṛṣṇasya yat saukhyaṃ muktaduḥkhasya tāyinaḥ // dhs_33.14 // tasyāntareṇa saukhyasya sukhametanna gaṇyate / dhyāyinastvapramattasya muktapāpasya sarvadā // dhs_33.15 // tat sukhaṃ tat paraṃ saukhyaṃ nedaṃ tṛṣṇāvidāṃ matam / munisevyaṃ vanamidaṃ sevitaṃ ca subhāṣitaiḥ // dhs_33.16 // nārhā (yūyaṃ) rāgagaṇaṃ sevituṃ bho surottamāḥ / yadetad bhavatāṃ saukhyametanna khalu śāśvatam // dhs_33.17 // tat sukhaṃ paramaṃ śāntaṃ vītatṛṣṇai niṣevyate / niḥsevitaṃ vanamidaṃ ye gatāḥ paramaṃ padam // dhs_33.18 // yat prāpya sarvaduḥkhasyacchedo bhavati sarvathā / brahmacaryādanirmuṣṭāḥ śīlālāpena vañcitāḥ // dhs_33.19 // bhikṣūṇāṃ vane vāsa eva sukhāvahaḥ nārhanti sevituṃ ramyaṃ vanaṃ śāntaṃ subhāṣitam / śāntaṃ ca bhāvitaṃ (caiva) ramate śubhagocare // dhs_33.20 // na rāgacāriṇāṃ cittaṃ ramate vanagocare / na rāgavyākulaṃ cittaṃ vaneṣu labhate dhṛtim // dhs_33.21 // kaḥ puruṣottamaḥ? śravyāmūḍhā matiryasya nityaṃ tribhuvanaṃ kare / sa ratiṃ labhate śāntiṃ vane puruṣasattamaḥ // dhs_33.22 // sukhāya vanaṃ sevyam sa kalparāgakuṭilo nityaṃ rāgādibhirvṛtaḥ / sa śāntiṃ naiva labhate vane śānte sukhāvahe // dhs_33.23 // yeṣāṃ tu manasā nityaṃ vane dhyānaniyoginām / vanaṃ teṣāṃ sadāramyaṃ na tu rāgagaveṣiṇām // dhs_33.24 // vaneṣu bhāvitaṃ cittaṃ nagareṣu na kupyate / tasmād vanaṃ sadā sevyaṃ nagaraṃ naiva śasyate // dhs_33.25 // vikṣipyate hi nagare nṛṇāṃ rāgādibhirvṛtaḥ / vikṣipta mohakuṭilaṃ vanaṃ bhūyaḥ prasīdati // dhs_33.26 // tasmād vanaṃ paraṃ śāntaṃ yogināmālayaṃ mahat / saṃsevyaṃ vītamanasā yasya tad vītakalmaṣam // dhs_33.27 // ratiṃ mā kṛthā praśāntendriyacittasya yā ratiryogino hṛdi / nāsau śaktiḥ sahasrasya (mānavānāṃ) bhaviṣyati // dhs_33.28 // yā dhyāyino ratirdṛṣṭā vyavadānāya sarvadā / na yāmeṣvapi sā dṛṣṭā nityaṃ rāgānurāgiṇī // dhs_33.29 // ratiryā kāmavaśagā sā nityaṃ duḥkhasambhavā / yā tu kleśavaśāt prītiḥ (sā prītiḥ) śāśvatā nahi // dhs_33.30 // kaḥ śreyaspadaṃ prāpnoti? śreyo vaneṣu caritaṃ tattaduccaritaṃ nṛbhiḥ / yasmāt tat pratibaddhaṃ hi śreyasāṃ padamucyate // dhs_33.31 // susambhṛtena dharmeṇa rakṣiteneva cetasā / sudṛṣṭaṃ labhate sthānaṃ yatra doṣo na vidyate // dhs_33.32 // yaḥ kṣiptamanasā nityaṃ na ca dharmaparāyaṇaḥ / teṣāṃ vṛthā sukhamidaṃ gacchati na nivartate // dhs_33.33 // tattvajñā duḥkhaṃ na paśyanti ye tu tattvavido dhīrāḥ paśyanti jagataḥ sthitim / anityaduḥkhaśūnyānāṃ teṣāṃ duḥkhaṃ na vidyate // dhs_33.34 // sukhadharmasya caraṇaṃ jñānasya ca niṣevaṇam / ahiṃsā satyavacanaṃ tadapyekāntataḥ sthitam // dhs_33.35 // kaḥ svarga yāti? ekadharmavyatītā ye ye 'dharmaparivañcakāḥ / tristhānalakṣaṇāviṣṭāste janāḥ svargagāminaḥ // dhs_33.36 // sukhasya svarūpam udayavyayadharmāṇāmanityaṃ karmajaṃ hi tat / tat sukhaṃ sāstravaṃ nityaṃ na bhūtaṃ na bhaviṣyati // dhs_33.37 // tat sukhaṃ tadvitṛṣṇasya nīrāgasya hi dehinaḥ / muktirbhavati doṣasya pārasthasya hi tāpinaḥ // dhs_33.38 // tat kiñcit sāsravaṃ saukhyaṃ tat sarva kṣaṇikaṃ matam / rāgabandhād vinirmuktaṃ tat sarva niścalaṃ sukham // dhs_33.39 // ye na kṣipanti duḥkhena sukhe yeṣāṃ na saṅgatiḥ / te duḥkhasukhanirmuktā nirvāṇasukhagāminaḥ // dhs_33.40 // anupāyena ye mūḍhāḥ prārthayanti sukhaṃ sadā / bālukābhiryathā tailaṃ yallabhyaṃ nityameva tat // dhs_33.41 // na cetasā naraḥ prājño manorathaśatairapi / śakro 'pi tat sukhaṃ kartu yathā karma kṛtaṃ mahat // dhs_33.42 // sukhāya dharmamācaret sasukhaṃ yasya tu manaḥ saddharmānucaro bhavet / duḥkhairmuktyabhilāṣo 'yaṃ sa dharme kurute matim // dhs_33.43 // nāhetukaṃ sukhaṃ dṛṣṭaṃ duḥkhaṃ vā trividhātmakam / sukhe duḥkhe pṛthagbhāve tasmānnu sukṛta caret // dhs_33.44 // nedaṃ saukhyaṃ sadā śastamadhruvaṃ vipralopi ca / tṛṣṇāviṣeṇa sammiśraṃ viṣamiśraṃ yathodanam // dhs_33.45 // tat saukhyaṃ (hi)satāṃ śastaṃ yatra mṛtyurna vidyate / na ca priyeṇa viśleṣo nāpriyeṇa samāgamaḥ // dhs_33.46 // kīdṛśaṃ sukhaṃ duḥkhajanakam? yadetat strīmayaṃ saukhyametad duḥkhāya kalpyate / tadbījavartakā dṛṣṭā narakeṣūpapattaye // dhs_33.47 // yat sukhaṃ duḥkhajanakaṃ kathaṃ tat sukhamiṣyate? duḥkhād duḥkhataraṃ jñeyaṃ pariṇāmavaśena tat // dhs_33.48 // yadetad bhujyate saukhyametat kālena naśyati / sūryastāstaṅgatasyaivaṃ raśmayaḥ saha cāriṇaḥ // dhs_33.49 // vikṛtiṃ yasya (ca) manaḥ sukhaduḥkhairna gacchati / sa dhīmān suraloke ca gatvānyallabhate sukham // dhs_33.50 // bhuktaṃ sukhaṃ purāṇaṃ tu hīnakarma karoti ca / purāṇaṃ sukṛtaṃ śīrṇa mṛtyukāle na budhyate // dhs_33.51 // sarva sukhamanityaṃ bhavati yadidaṃ dṛśyate saukhyaṃ manovākkāmajaṃbhṛśam / anityaṃ tad vināśatvamacireṇa bhaviṣyati // dhs_33.52 // phenabudbudasaṅkāśaṃ marīcyudakasannibham / cañcalormi sukhaṃ sarva vinipāto bhavārṇave // dhs_33.53 // niṣpratīkāraviṣamaḥ sarvabhūtabhayāvahaḥ / cakravātapravego (vai) mṛtyurājaiṣa dhāvati // dhs_33.54 // nāśayitvā sukhaṃ sarva nāśayitvā ca jīvitam / karmasaṅkalpavāhyeṣu lokamanyatra neṣyati // dhs_33.55 // yadatīva sukhaṃ nṛṇāṃ taddhi saukhyāya kalpyate / yannaiṣyati sukhaṃ kiñcit taddhi naiva vigaṇyate // dhs_33.56 // vartamānaṃ tu yat saukhyaṃ tṛṣṇāviṣavivarjitam / sarva hyanātmajaṃ duḥkhamanityaṃ saṃskṛtaṃ balam // dhs_33.57 // laukikaṃ sukhaṃ na sukham yad sukhaṃ triṣu lokeṣu na śastaṃ tattvadarśibhiḥ / tena matvā kathaṃ devā bhavanti vigatajvarāḥ? // dhs_33.58 // aviṣṭovatakālo 'yaṃ bhairavo yāti sattvaram / yo bhokṣyate surān sarvān śuṣkendhanamivānalaḥ // dhs_33.59 // atiyāti sukhaṃ sarva kriyatāṃ śraiyasaṃ manaḥ / mā paścāt saṃbhavo yoge mṛtyukālo bhaviṣyati // dhs_33.60 // sukhamasthiraṃ bhavati janmāntarasahasreṣu yad muktaṃ karmajaṃ sukham / taraṅgasannibhaḥ kvāyaṃ(jānīyād) bāliśo 'sthiram // dhs_33.61 // kaḥ sukhena prasīdati? na sukhaistṛpyate bālastathā kāṣṭhairyathānalaḥ / tasmānna (sukha) saktasya sukhaṃ bhavati naiṣṭhikam // dhs_33.62 // viṣasya doṣamuktasya kāmadoṣānudarśinaḥ / dhyāyinaścāpramatasya tat sukhaṃ yadanāvilam // dhs_33.63 // sukhī bhavati tat prāpya na sukhaṃ bhavajanmanaḥ / bandhamiśraṃ viṣaṃ yadvad dharmasaukhyodayastathā // dhs_33.64 // kāmavirahitaḥ sukhamaśnuvate tasmāt tatsukhasaktānāṃ nityaṃ kāmagaveṣiṇām / bhavantyanekasaukhyā(ni)tasmāt kāmo na jāyate // dhs_33.65 // jñānenaivendriyāṇi svagocare nivartante nendriyāṇāṃ jayaḥ śakyaḥ karttu viṣayagocare / jñānena hi nivartante indriyāṇi svagocare // dhs_33.66 // bālā eva gatipañcake bhramanti duḥkhe sukhābhisaṃsaktā nityaṃ bālā (haya)medhasaḥ / viparyayā paribhrāntā bhramanti gatipañcake // dhs_33.67 // kutra sukhaṃ duḥkhasadṛśaṃ bhavati? yadatyantasukhaṃ dṛṣṭaṃ tat sukhaṃ satyamucyate / yatra duḥkhaṃ vipākaṃ syāt tat sukhaṃ duḥkhameva tat // dhs_33.68 // pāpasyākaraṇameva sukham anyāgatasya duḥkhasya pratighātayate budhaḥ / pāpasya hetujaṃ duḥkhaṃ pāpasyākaraṇaṃ sukham // dhs_33.69 // // iti sukhavargo trayastriṃśaḥ // (34) mitravargaḥ kaḥ pāpānnivārayati? tanmitraṃ mitramityuktaṃ yanmitraṃ sāmparāyikam / nivartayati yaḥ pāpād vyasanāccāpi rakṣati // dhs_34.1 // praveśayati yannityaṃ taddhitaṃ sāmparāyikam / mitraṃ bhavati tannṛṇāṃ na mitraṃ pāpakārakam // dhs_34.2 // saṃsargajā doṣaguṇā bhavanti apūtiḥ pūtisaṃśleṣāt pūtirevopajāyate / na pūtiḥ pūtasaṃśleṣamapūtiṃ karttumarhati // dhs_34.3 // yādṛśena (hi) saṃśleṣaṃ kurute puruṣaḥ sadā / taddoṣāt sadṛśo dṛṣṭaḥ śubho vā yadi vāśubhaḥ // dhs_34.4 // na śubhaṃ duḥkhakārakam śubhārthī puruṣaḥ sarvānaśubhānnaiva sevate / tenāsau duḥkhamāpnoti na śubhaṃ duḥkhakāraṇam // dhs_34.5 // guṇadoṣayorlakṣaṇam saṃśleṣajā guṇāḥ dṛṣṭā doṣāḥ saṃśleṣajātayaḥ / lakṣaṇaṃ guṇadoṣāṇāmidamuktaṃ svabhāvajam // dhs_34.6 // yaśasā yujyate yo hi nityaṃ sādhusamāgamāt / asādhu'saṅgamācchrīghraṃ prayāti puruṣādhamaḥ // dhs_34.7 // satsaṅgatiphalam etat sāraṃ sadā kārya yadasādhuvivarjanam / sādhubhiśca sadā vāso duṣṭāṇāṃ ca vivarjanam // dhs_34.8 // doṣān samuddhareddhīmān guṇavṛddhiṃ samācaret / (sādhu) mitraṃ prakurvīta kausīdyavimukho bhavet // dhs_34.9 // na māninaṃ kusīdaṃ vā nityaṃ sarvānuśaṅkinam / liptapāpamatikrūraṃ mitraṃ kuryānna paṇḍitaḥ // dhs_34.10 // udyuktaṃ mṛdujātīyaṃ dharmiṣṭhaṃ doṣavarjitam / samyagdṛṣṭiracapalaṃ mitraṃ seveta paṇḍitaḥ // dhs_34.11 // na pāpakaṃ bhavenmitraṃ bhaveduttamapauruṣaḥ / uttamaṃ bhajamānasya na doṣebhyo bhayaṃ bhavet // dhs_34.12 // kaḥ laghutāṃ yāti? rūpaiśvaryakulādīni bhidyante (yasya) dehinaḥ / bhayapradaṃ taṃ mātaṅgaḥ prayāntaṃ naiva paśyati // dhs_34.13 // udvṛttaḥ puruṣo nityaṃ pramādākulitendriyaḥ / laghutāṃ yāti loke 'smin pretyapāpeṣu pacyate // dhs_34.14 // rūpaiśvaryamadārthā ye te narāḥ pāpakāriṇaḥ / teṣāṃ na suśamaṃ (karma) pretyapāpeṣu pacyate // dhs_34.15 // rūpaiśvaryakulārthā ye na te tattvasya bhāginaḥ / atattvabuddhayo bālā na taranti bhavārṇavam // dhs_34.16 // jñānaśīlādiyutaṃ kulaṃ śreṣṭham etatkulaṃ ye vibhavā yaccānyat sukhamiṣyate / sarvāṇyetānyanityāni tasmātteṣu na viśramet // dhs_34.17 // na jñānaśīlanirmuktaṃ kuśalaṃ yānti paṇḍitāḥ / yeṣāṃ jñānaṃ ca śīlaṃ ca te kule mahati sthitāḥ // dhs_34.18 // carituṃ cāmalaṃ śīlaṃ śīlameva mahādbhutam / mahākulaprasūtāste (paṇḍitāḥ) vaśamāninaḥ // dhs_34.19 // dānaśīlatapodhyānasatyaiśvaryaparākramaiḥ / saṃyuktā ye kulīnāste ye na dharmavivarjitāḥ // dhs_34.20 // naiśvaryajñānahīnasya na kulaṃ nāpi saṅgatiḥ / tasmātkulaṃ jñānamayaṃ jñānahīnaṃ na tat kulam // dhs_34.21 // // iti mitravargaścatustriṃśaḥ // (35) rājāvavādavargaḥ dhārmiko rājā svarga yāti bhuvaṃ parijano paśyan dharmacārī jitendriyaḥ / sa rājā dhārmiko dhīmān svargalokopapattaye // dhs_35.1 // kaḥ lobhanirmukto rājā? niyataṃ yaḥ karaṃ kāle dharmeṇa paribhujyate / sa rājā lobhanirmukto yāmānāmadhipo bhavet // dhs_35.2 // rājñaḥ svarūpam kṣamāvān priyavākyo yaḥ krodhaharṣādidhārakaḥ / sa mahīṃ pālayettvenāṃ loke hi śreṣṭhatāṃ gataḥ // dhs_35.3 // apakṣapātinaḥ śraddhā mitreṇa ca (vi)hanyate / sa rājanyasabhājetā devalokāya kalpyate // dhs_35.4 // baddhadarśī mahātmā yo gurupūjaka eva ca / alolo yo dṛḍhamatirdevānāmantikaṃ vrajet // dhs_35.5 // pūrve yat pitṛbhirdattaṃ devānupadiśanti ca / na ca hiṃsati bhūtāni sa deveṣūpapadyate // dhs_35.6 // dānaśīle sadā dakṣo dharmavādī jitendriyaḥ / sa matvāryāṃ mahīṃ kṛtsnāṃ devalokaṃ mahīyate // dhs_35.7 // nādhārmikaṃ dhārayati dhārmikeṣu ca rakṣati / sa dharmaśīlasaṃśuddho devānāmantikaṃ vrajet // dhs_35.8 // na strīṇāṃ vaśago rājā sādhūnāṃ ca vaset sadā / sa nirmalamatirdhīraḥ suralokopapattaye // dhs_35.9 // na sarvasya vacogrāhī priyaḥ sādhujanasya tu / so 'mṛtastattvadarśīvā nākṛṣṭa iva rohati // dhs_35.10 // ko yāmānāmadhipo? yo dharmalobhamāyāti draviṇaṃ naiva lapsyate / sa lobhamalanirmukto yāmānāmadhipo bhavet // dhs_35.11 // na mithyādarśanenāpi strītvadarśanatatparaḥ / sa śuddha eva vimalo yāmānāmadhipo bhavet // dhs_35.12 // kaḥ rājā devapriyo bhavati? prājñaḥ śīle sadāyukto dānenābhīkṣṇatāṃ gataḥ / pravijitya mahīṃ kṛtsnāṃ pretya devapriyo bhavet // dhs_35.13 // priyasya tu bhaved vākyaṃ stotrotsavakaraṃ param / āhlādayitvā vasudhāmante devopapattaye // dhs_35.14 // avisaṃvādakaṃ vākyaṃ yasya merurivācalam / satyasopānamāruhya devānāmantike gataḥ // dhs_35.15 // hrāsavṛddhī ca bhūtānāmakasmāt kurute hi yaḥ / sa rājā vai paro devairdevaloke ca tiṣṭhati // dhs_35.16 // manuṣyāntaratattvajño yo vetti hi balābalam / sa dhībalābhyāṃ saṃyukto yāmānāmadhipo bhavet // dhs_35.17 // traidhātukapadaṃ yacca ratnatrayamihocyate / yastat pūjayate rājā sa deveṣūpajāyate // dhs_35.18 // kālaṃ niyatadarśī yaḥ prajānāṃ ca hite rataḥ / sarvato bhadrakāntāro devānāmadhipaḥ smṛtaḥ // dhs_35.19 // nindāmalavinirmuktaḥ saṅgadoṣavivarjitaḥ / jñānagocarasampūjyo niyataṃ deva eva saḥ // dhs_35.20 // kaḥ svarga yāti? kausīdyadoṣarahito nityaṃ dṛḍhaparākramaḥ / nāśayitvā sa doṣaughān pretya svargeṣu jāyate // dhs_35.21 // sanmitraiḥ parivārito rājā devādhipo bhavati hitāni yasya mitrāṇi karmakartṛṇi nityaśaḥ / sa mitraiḥ samparivṛto nṛpo devādhipo bhavet // dhs_35.22 // nānuseveta durvṛttān vākkṣepeṇa ca varjitaḥ / sa sadyo viṣanirmuktaḥ surāṇāmadhipo bhavet // dhs_35.23 // krodhaharṣavighātāya na ca pāpeṣu rakṣyate / sa pāpapaṅkanidhautaḥ suralokādhipaḥ sadā // dhs_35.24 // na śaktaḥ pānabhojyeṣu saṃsaktastu śubhe sadā / sa śuddhadharmasandarśī vibudho 'dhikatāṃ vrajet // dhs_35.25 // kaḥ padamuttamaṃ prāpnoti? sucintitaṃ cintayati (yo) dharmeṣu ca vartate / dharmodayena dṛṣṭena yathā yāti triviṣṭapam // dhs_35.26 // saṃsārād dīrghasūtrād yastvaritaṃ dharmamācaret / sa dīrghasūtranirmuktaḥ prayāti padamuttamam // dhs_35.27 // dharmeṇa prajāpālakaḥ svargasukhaṃ yāti dharmeṇaiva prajā nityaṃ prapālayati (yo) nṛpaḥ / sa dhārmikaḥ praśastātmā suraloke mahīyate // dhs_35.28 // daśeme kuśalā dharmā ihoktāstattvadarśinā / yaste prakurute dharmān sa surādhipatāṃ vrajet // dhs_35.29 // hetupratyayasandarśī mārgāmārgau tathaiva ca / sa dṛṣṭimalanirmukto vibudho 'dhikatāṃ gataḥ // dhs_35.30 // kīdṛśairguṇayutaiḥ rājā devānāmadhipo bhavati yo devatāṃ pūjayati yathā cāhni mahīpatiḥ / sa devapūjito bhūyo devānāmadhipo bhavet // dhs_35.31 // anāvilena manasā prasannaścādhidārakaḥ / svasvadāraiśca santuṣṭo devānāmadhipo bhavet // dhs_35.32 // kaḥ śīlavān? hīyate yo na viṣayaiḥ sarvabālāpahāribhiḥ / sa śīlavān divaṃ yāti nityaṃ śīlena rakṣitaḥ // dhs_35.33 // avidyāvarjakān nityaṃ sevate yaḥ sudhārmikān / saddharmacintakaḥ saukhyaṃ kalpate sura(saṃ)sadi // dhs_35.34 // (vyāpāraiḥ svasthacitto yaḥ) pārṣadālāpahāribhiḥ / sa śīlavān divaṃ yāti nityaṃ śīlena rakṣitaḥ // dhs_35.35 // saddharmī rājā eva vasudhādhipatiḥ sadvyāpārāddharmamimaṃ pālayan vasudhādhipaḥ / praśāsti ca mahīṃ kṛtsnāṃ yāmānāmadhipo bhavet // dhs_35.36 // satkarmaniratasya rājño bhṛtyo 'pi śobhate satkarmanirato bhṛtyo nṛpe sadguṇaśālini / jano nirmalatāṃ yāti śaraccandra ivāmbare // dhs_35.37 // kaḥ rājā devatulyo bhavati? hetulakṣyavidhijñā ye aviruddhāḥ parasparam / samyaksvāmyarthakarttāraḥ devānāṃ vaśamāgatāḥ // dhs_35.38 // // iti rājāvavādavargaḥ pañcatriṃśaḥ // (36) stutivargaḥ buddhastutiḥ samasattvāgravedāya sarvasattveṣu bandhave / sanmārgasārthavāhāya bhavabandhanabhedine // dhs_36.1 // (nā)nādṛṣṭivibhedāya sarvasaṃśayamocine / samyagdṛṣṭiniveśāya namaḥ sañjñānacakṣuṣe // dhs_36.2 // sarvasaṅkaṭabhedāya tridoṣamalaśodhine / namo nakṣatrabhūtāya sarvabījaphaloruhe // dhs_36.3 // sarvaprajñākarāgrāya sarvadhyānāgravedine / sarvaratnottamāryāya namo 'lānāgradarśine // dhs_36.4 // iyaṃ sā lokanāśasya viprayuktasya tāpinaḥ / pratimā dṛśyate śāntā mokṣamudghāṭyakārikā // dhs_36.5 // samarcatīmāṃ nityaṃ (yaḥ) puruṣaḥ śāntamānasaḥ / sa mucyate bhavabhayānnivṛttiṃ cādhigacchati // dhs_36.6 // etacchāntapadaṃ ramyametannaiṣṭhikamucyate / yadayaṃ bhāṣate dharma nirvāṇapuradeśikaḥ // dhs_36.7 // asya vākyaṃ samālambya puruṣādhīnavikramāḥ / ākarṣanti padaṃ nityaṃ yadanantasukhāvaham // dhs_36.8 // etat pūrva samāruhaya puruṣāstattvacintakāḥ / trilokaughārṇavaṃ ghoraṃ taranti bhavasāgaram // dhs_36.9 // ayaṃ sa cakṣurlokasya samantāddhi vicakṣuṣaḥ / ayaṃ jyotiḥ paraṃ jyotiryajjyotiḥkāṣṭhasambhavam // dhs_36.10 // kalpāntaṃ prāṇināṃ citte nṛṇāṃ rāgādibhirmalaiḥ / jñānatoyena mahatā śodhayatyeva vāṅnṛpaḥ // dhs_36.11 // yanna dṛṣṭaṃ padaṃ sarvaistīrthikairjñānapāṇibhiḥ / tatpadaṃ vimalairvākyaistvayā nṛṇāṃ pradarśitam // dhs_36.12 // pramādaparamo 'nātho jano 'yaṃ tāritastvayā / tīrṇaḥ pāragato nāthastārayatyaghanāśanāt // dhs_36.13 // hitārtha sarvajagatastvamevaiko vyavasthitaḥ / ahitānāṃ hitāyaiva tvameva puruṣottamaḥ // dhs_36.14 // anādimati saṃsāre nṛṇāṃ kleśāpahārakaiḥ / tvayā viśodhito vākyaistamaḥ sūryodaye yathā // dhs_36.15 // akṣayaḥ sarvadharmāṇāṃ jñānalokakaro mahān / tvamevaiko jagannātha lokottaraguṇārṇavaḥ // dhs_36.16 // // iti stutivargaḥ ṣaṭtriṃśaḥ // puṇyadevasukhairmitrarājastutibhiranvitāḥ / saddharmasmṛtivaipulyai gṛhīto 'yaṃ samuccayaḥ // // iti caturtham udānam // ye ca dharmā hetubhavā teṣāṃ tathāgato 'vadat / teṣāṃ ca yo nirodhaścaivaṃvādīmahāśramaṇaḥ // puṇyamavāptamantrakleśaṃ vibhidyājanavalāśrīkam / yāvajjagadvyākulaṃ tarkaniṣṭhaiḥ samākulaṃ vetti satyavacanaiḥ // vaipulyamahāgambhīrodadhisūtravarād bhikṣu(ṇā)avalokitasiṃhenoddhṛtamiti / mohāśivādirahitasya vākyavidyasya vipulārjanasya 'dharmasamuccayo' nāma dharmaparyāyaḥ samāptaḥ / // iti śubham //