Dharmakīrti: Vādanyāya # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_dharmakIrti-vAdanyAya.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Motoi Ono ## Contribution: Motoi Ono ## Date of this version: 2020-07-31 ## Source: - : M.T. MUCH, Dharmakirtis Vadanyaya Teil I. Wien 1991. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Vādanyāya = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from dhkvadnu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: DHARMAKIRTI: VADANYAYA Based on: M.T. MUCH, Dharmakirtis Vadanyaya Teil I. Wien 1991. Input by Motoi Ono ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text explanatory remarks a number of five figures at the left side indicates the location of the key word in the basic texts. in the case of the sv, the hb and the vn, the first three figures indicate the page number, and the last two indicate the line number (for example, sv16026=sv 160,26; hb02314=hb 23,14; vn06110=vn 61,10). in the case of the pv and the nb, the second figure indicates the chapter number and the last three figures indicate the karika or sutra number (for example, pv02232=pv, the pramanasiddhi-chapter v.232; nb03015=nb, the pararthanumana-chapter sutra 15. in the case of the sp, the last two figures indicate the karika number (for example, sp00015=sp, v.15). 3. in this database, sentences are artificially divided into word-units, although they involve a phonetic fusion or union in the basic texts. further, compound words are divided into their shortest constitutive elements (we use a hyphen to indicate that hyphenated elements originally form a compound word) with the following exceptions: 3.1. the prefixes a-, dur-, nih- remain undivided, irrespective of attachment to words or compound words. 3.2. suffixes making an adverb, for example -vat, -vasa, are divided. but suffixes making a possessive adjective, for example -vat, -mat, remain undivided, and terms such as a numeral+ -dha/-vidha/-prakara remain also undivided. 3.3. compound words with the suffixes -ta/-tva or -bhava/-bhuta fundamentally remain undivided. for example: karyakaranabhava/-bhuta/-ta. 3.4. compound words with evam-, tat-, tatha-, para-, yatha-, su-, sva- in the wordhead fundamentally remain undivided. for example: evamjatiya, tadutpatti, tathakrta, paratantra, yathartha, yathasvam, sujnanatva, svabhava. 3.5. some compound words which are regarded as terminology remain also undivided. for example: agnihotra, ayogavyavaccheda, arthapatti, padartha, paramartha, prasajyapratisedha, viruddhavyabhicarin, samanantarapratyaya, samtanaparinama, samanyalaksana, svabhavapratibandha. 4. those terms whose wordhead is subject to the sandhi rules (for example, -d dhetu-) are cited in their original form (for example, -d *hetu-) for the sake of using this database to make an kwic index. 1. august. 1997 / tsukuba motoi ono note: this database is quite a tentative one, and i must admit that there are a lot of errors and defects in this version. i would appreciate it very much if the user would point out any errors in this version so that we can make a better new version in the future. e-mail: ono@logos.tsukuba.ac.jp 00101 namaḥ samantabhadrāya. 00102 nyāyavādinam api vādeṣu asad-vyavasthā-upanyāsaiḥ śaṭhā 00103 nigṛhṇanti, tan-niṣedha-artham idam ārabhyate. 00104 asādhana-aṅga-vacanam adoṣa-udbhāvanaṃ dvayoḥ / 00105 nigrahasthānam, anyat tu na yuktam iti na iṣyate //1// 00106 iṣṭasya arthasya siddhiḥ sādhanam, tasya nirvartakam 00107 aṅgam, tasya avacanam tasya aṅgasya anuccāraṇaṃ vādino 00108 nigraha-adhikaraṇam, tad abhyupagamya apratibhayā tūṣṇīṃbhāvāt, 00109 sādhana-aṅgasya asamarthād vā. 00110 trividham eva hi liṅgam apratyakṣasya siddher aṅgam, 00111 svabhāvaḥ kāryam anupalabdhaś ca. tasya samarthanaṃ 00112 sādhyena vyāptiṃ prasādhya dharmiṇi bhāva-sādhanam, 00113 yathā yat sat kṛtakam vā, tat sarvam anityam, yathā ghaṭa-ādiḥ, 00114 san kṛtako vā śabda iti. atra api na kaścit krama- 00115 niyamaḥ, iṣṭa-artha-siddher ubhayatra aviśeṣāt. dharmiṇi prāk 00116 sattvaṃ prasādhya paścād api vyāptiḥ prasādhyata eva 00117 yathā san śabdaḥ kṛtako vā, yaś ca evam, sa sarvo anityaḥ, 00118 yathā ghaṭa-ādir iti. 00201 atra vyāpti-sādhanaṃ viparyaye bādhaka-pramāṇa-upadarśanam. 00202 yadi na sarvaṃ sat kṛtakaṃ vā pratikṣaṇa-vināśi 00203 syāt, akṣaṇikasya kramayaugapadyābhyām arthakriyā-ayogād 00204 arthakriyā-sāmarthya lakṣaṇato nivṛttam ity asad eva syāt. 00205 sarva-sāmarthya-upākhyā viraha-lakṣaṇaṃ hi nirupākhyam iti. 00206 evaṃ sādhanasya sādhya-viparyaye bādhaka-pramāṇa-anupadarśane 00207 virodha-abhāvād asya viparyaye vṛtter adarśane api 00208 san kṛtako vā syān nityaś ca ity anivṛttir eva śaṅkāyāḥ. tato 00209 vyatirekasya sandehād anaikāntikaḥ syād hetvābhāsaḥ. 00210 na apy adarśana-mātrād vyāvṛttiḥ, viprakṛṣṭeṣv asarva-darśino 00211 adarśanasya abhāva-asādhanāt, arvāgdarśanena satām api keṣāṃcid 00212 arthānām adarśanāt. 00213 bādhakaṃ punaḥ pramāṇam, yatra kramayaugapadya-ayogaḥ, 00214 na tasya kvacit sāmarthyam, asti ca akṣaṇike sa iti 00215 pravartamānam asāmarthyam asal-lakṣaṇam ākarṣati. tena 00216 yat sat kṛtakaṃ vā tad anityam eva iti sidhyati, tāvatā ca sādhana 00217 dharma-mātra-anvayaḥ sādhya-dharmasya, svabhāvahetu- 00218 lakṣaṇaṃ ca siddhaṃ bhavati. 00219 atra apy adarśanam apramāṇayataḥ kramayaugapadya-ayogasya 00301 eva asāmarthyena vyāpty-asiddheḥ pūrvakasya api hetor 00302 avyāptiḥ. iha api punaḥ sādhana-upakrame anavasthā-prasaṅga 00303 iti cet. na, abhāva sādhanasya adarśanasya apratiṣedhāt. yad 00304 adarśanaṃ viparyayaṃ sādhayati hetoḥ sādhya-viparyaye, 00305 tad asya viruddha-pratyupasthāpanād bādhakaṃ pramāṇam 00306 ucyate. evaṃ hi sa hetuḥ sādhya-abhāve asan sidhyet, yadi 00307 tatra pramāṇavatā sva-viruddhena bādhyeta. anyathā tatra 00308 asya bādhaka-asiddhau saṃśayo durnivāraḥ. na ca sarva-anupalabdhir 00309 bhāvasya bādhikā. tatra sāmarthyaṃ krama-akrama 00310 yogena vyāptaṃ siddham, prakāra-antara-abhāvāt. tena vyāpaka- 00311 anupalabdhir akṣaṇike sāmarthyaṃ bādhata iti 00312 kramayaugapadya-ayogasya sāmarthya-abhāvena vyāpti-siddher 00313 na anavasthā-prasaṅgaḥ. 00314 evaṃ svabhāvahetu-prayogeṣu samarthitaṃ sādhana-aṅgaṃ 00315 bhavati. tasya asamarthanaṃ sādhana-aṅga-avacanaṃ tad-vādinaḥ 00316 parājaya-sthānam ārabdha-artha-aprasādhanāt, vastutaḥ 00317 samarthasya hetor upādāne api sāmarthya-apratipādanāt. 00318 kāryahetāv api sādhana-aṅgasya samarthanam, yat kārya- 00319 liṅgaṃ kāraṇasya sādhanāya upādīyate, tasya tena saha kāryakāraṇabhāva- 00401 prasādhanaṃ bhāva-abhāva-sādhana-pramāṇābhyām. 00402 yathā idam asmin sati bhavati. satsv api tad-anyeṣu 00403 samartheṣu tad-hetuṣu tad-abhāve na bhavati iti. evaṃ hy 00404 asya asandigdhaṃ tat-kāryatvaṃ samarthitaṃ bhavati. 00405 anyathā kevalaṃ tad-abhāve na bhavati ity upadarśane 00406 anyasya api tatra abhāve sandigdham asya sāmarthyam. anyat 00407 tatra samartham, tad-abhāvāt tan na bhūtam. etan-nivṛttau 00408 punar nivṛttir yadṛcchā-saṃvādaḥ, mātṛ-vivāha-ucita-deśa-janmaḥ 00409 piṇḍa kharjūrasya deśa-antareṣu mātṛ-vivāha-abhāve 00410 abhāva-vat. 00411 evaṃ samarthitaṃ tat tat-kāryaṃ sidhyati. siddhaṃ 00412 sat sva-sambhavena tat-sambhavaṃ sādhayati. kāryasya kāraṇa- 00413 avyabhicārāt. avyabhicāre ca sva-kāraṇaiḥ sarva-kāryāṇāṃ 00414 sadṛśo nyāyaḥ. evam asamarthanaṃ kāryahetāv api sādhana- 00415 aṅga-avacanaṃ tad-vādinaḥ parājaya-sthānam, asamarthite 00416 tasmin kāryatva-asiddher artha-antarasya tadbhāva-apratibaddha- 00417 svabhāvasya bhāve tadbhāva-niyama-abhāvād ārabdha-artha- 00418 asiddheḥ, vastutaḥ kāryasya apy upādāne tad-apratipādanāt. 00420 anupalabdhāv api pratipattur upalabdhi-lakṣaṇa-prāptasya 00421 anupalabdhi-sādhanaṃ samarthanam, tādṛśyā eva anupalabdher 00422 asad-vyavahāra-siddheḥ, anupalabdhi-lakṣaṇa-prāptasya 00423 pratipattṛ-pratyakṣa-upalabdhi-nivṛttāv apy abhāva-asiddheḥ. 00501 tatra upalabdhi-lakṣaṇa-prāptiḥ svabhāva-viśeṣaḥ kāraṇa-antara- 00502 sākalyaṃ ca. svabhāva-viśeṣo yan na trividhena 00503 viprakarṣeṇa viprakṛṣṭam, yad anātma-rūpa-pratibhāsa-vivekena 00504 pratipattṛ-pratyakṣa-pratibhāsa-rūpam. tādṛśaḥ satsv 00505 anyeṣu upalambha-pratyayeṣu tathā anupalabdho asad-vyavahāra- 00506 viṣayaḥ. tato anyathā sati liṅge saṃśayaḥ. 00507 atra api sarvam evaṃvidham asad-vyavahāra-viṣaya iti 00508 vyāptiḥ, kasyacid asato abhyupagame tal-lakṣaṇa-aviśeṣāt; na 00509 hy evaṃvidhasya asattvān abhyupagame anyatra tasya yogaḥ. 00510 na hy evaṃvidhasya sataḥ satsv anyeṣu upalambha-kāraṇeṣv 00511 anupalabdhiḥ. anupalabhyamāṇaṃ tv īdṛśaṃ na asti ity etāvanmātra- 00512 nimitto ayam asad-vyavahāraḥ, anyasya tan-nimittasya 00513 abhāvāt. 00514 sarva-sāmarthya-viveko nimittam iti cet, evam etat tasya eva 00515 sarva-sāmarthya-vivekina evaṃ pratītiḥ, anyasya tat-pratipatty- 00516 upāya-abhāvāt. tat-pratipattau ca satyām asad-vyavahāra 00517 iti idaṃ tan-nimittam ucyate. 00518 buddhi-vyapadeśa-arthakriyābhyaḥ sad-vyavahāro viparyaye 00519 ca asad-vyavahāra iti cet, bhavati buddher yathokta-pratibhāsāyāḥ 00520 sad-vyavahāraḥ, viparyaye asad-vyavahāraḥ. 00521 pratyakṣa-aviṣaye tu syāl liṅgajāyā api kutaścit sad-vyavahāraḥ. 00522 asad-vyavahāras tu tad-viparyaye anaikāntikaḥ, viprakṛṣṭe 00523 arthe pratipattṛ-pratyakṣasya anyasya vā pramāṇasya 00524 nivṛttāv api saṃśayāt. 00601 na ca sarve buddhi-vyapadeśās tad-bheda-abhedau vā vastu- 00602 sattāṃ vastu-bheda-abheda-sattāṃ vā sādhayanti, asatsv api 00603 kathaṃcid atīta-anāgata-ādiṣu nānā-eka-arthakriyākāriṣu vā artheṣu 00604 tad-bhāva sthāpanāya nānā-ekātma-abhāve api nānā-eka-rūpāṇāṃ 00605 vṛtteḥ, rājā mahā-sammataḥ prabhavo rājavaṃśasya, śaṅkhaś 00606 cakravarttī mahā-sammata-nirmitasya yūpasya utthāpayitā, 00607 śaśa-viṣāṇam, rūpaṃ sanidarśanaṃ sapratigham, 00608 ghaṭaś ca iti. na hi sanidarśana-ādi śabdā nānā-vastu-viṣayā ekatra 00609 upasaṃhārāt. 00610 nānā-viṣayatve apy ekatra upasaṃhāras tan-nimittānān tatra 00611 samavāyād iti cet, āyāse vata ayaṃ tapasvī padārthaḥ patito 00612 aneka-sambandhinam upakṛtya-anekaṃ śabdam ātmani tebhyaḥ 00613 samāśaṃsan. sa yaiḥ śakti-bhedair anekaṃ sambandhinam 00614 upakaroti tair eva anekaṃ śabdaṃ kiṃ na utthāpayati. 00615 evaṃ hy anena paraṃpara-anusāra-pariśramaḥ parihṛto 00616 bhavati nānā-śabda-utthāpana asāmarthye nānā-sambandhy- 00617 upakāro api mā bhūt, anupakāre hi teṣāṃ tat-sambandhitā 00618 api na sidhyati. 00619 ghaṭa ity api ca rūpa-ādaya eva bahava eka-arthakriyākāriṇa 00620 eka-śabda-vācyā bhavantu, kim artha-antara-kalpanayā. 00621 bahavo api hy eka-artha-kāriṇo bhaveyuś cakṣur-ādi-vat. tat-sāmarthya- 00622 sthāpanāya tatra eka-śabda-niyogo api syād iti yuktaṃ 00623 paśyāmaḥ. na ca niḥprayojanā lokasya artheṣu śabda-yojanā. 00624 tatra ye arthāḥ saha pṛthag vā eka-prayojanās teṣāṃ tadbhāva- 00625 sthāpanāya hy eka-śabdo niyujyate yadi, kiṃ syāt. tad-arthakriyā- 00701 śakti-sthāpanāya niyuktasya samudāya-śabdasya eka- 00702 vacana-virodho api na asty eva. sahitānāṃ sā śaktir ekā na 00703 pratyekam iti samudāya-śabda ekasmin samudāye vācye 00704 eka-vacanaṃ ghaṭa iti. jāti śabdeṣv arthānāṃ pratyekaṃ 00705 sahitānāṃ ca śakter nānā-ekā ca śaktir iti, nānā-eka-śakti-vivakṣāyāṃ 00706 bahu-vacanam eka-vacanaṃ ca icchāto vṛkṣā vṛkṣa iti 00707 syāt, yady eṣa niyamo bahuṣv eva bahu-vacanam, ekasminn 00708 eka-vacanam iti. asmākan tu sāṃketikeṣv artheṣu saṃketa- 00709 vaśād vṛttir ity anabhiniveśa eva. 00710 nānā-eko rūpa-ādir eka-śabda-utthāpane śakta iti cet, kiṃ vai 00711 puruṣa-vṛtter anapekṣāḥ śabdān arthāḥ svayam utthāpayanti, 00712 āhosvit puruṣair śabdā vyavahāra-artham artheṣu 00713 niyujyante. svayam utthāpane hi bhāva-śaktir aśaktir vā cintyeta, 00714 na ca tad yuktam. puruṣais teṣāṃ niyoge yatheṣṭaṃ 00715 niyuñjīrann iti kas tatra upālambhaḥ, nimittaṃ ca niyogasya 00716 uktam eva. api ca yadi na rūpa-ādīnām ekena śabdena sambandhaḥ, 00717 katham ekena eṣām āśraya-abhimatena dravyeṇa 00718 sambandha iti kevalam ayam asad-bhūta-abhiniveśa eva. 00719 na vayam eka-sambandha-virodhād ekaṃ śabdaṃ na icchāmaḥ, 00720 api tv abhinnānāṃ rūpa-ādīnāṃ ghaṭa-kambala-ādiṣu nānā- 00721 arthakriyā-śabda-virodhāt ta eka-rūpāḥ samudāya-antara-asambhāvinīm 00722 arthakriyām eva na kuryuḥ. tena tat-prakāśanāya ekaikena 00723 api śabdena na ucyeran. bhavatu nāma kasyacid ayaṃ 00724 vāñcchā bhaveyur eka-rūpā rūpa-ādayaḥ sarva-samudāyeṣv iti. 00725 kim idaṃ paraspara-vivikta-rūpa pratibhāsa-adhiyakṣa-darśanam 00726 enām upekṣate. aniṣṭaṃ ca idaṃ rūpa-ādīnāṃ pratisamudāyaṃ 00727 svabhāva-bheda-upagamāt. 00801 yady anya eva rūpa-ādibhyo ghaṭa iti ekaḥ syāt, 00802 kiṃ syāt. astu, pratyakṣasya sato arūpa-ādi-rūpasya tad-vivekena buddhau 00803 svarūpeṇa pratibhāsena kim āvaraṇam. pratibhāsamānāś 00804 ca vivekena pratyakṣā arthā dṛśyante apṛthagdeśatve 00805 api gandha-rasa-ādayaḥ, vāta-ātapa-sparśa-ādayaś ca eka-indriya-grāhyatve 00806 api. idam eva ca pratyakṣasya pratyakṣatvam, yad 00807 anātma-rūpa-vivekena svarūpasya buddhau samarpaṇam. 00808 ayaṃ punar ghaṭo amūlya-dāna-krayī, yaḥ svarūpaṃ ca na upadarśayati 00809 pratyakṣatāṃ ca svīkartum icchati. etena buddhi- 00810 śabda-ādayo api vyākhyātā yadi tais tat-sādhanam iṣyate. na ca 00811 pratyakṣasya anabhibhave rūpa-anupalakṣaṇam, yena tat-sādhanāya 00812 liṅgam ucyate. apratyakṣatve apy apramāṇasya sattā- 00813 upagamo na yuktaḥ. tan na rūpa-ādibhyo anyo ghaṭaḥ. evaṃ 00814 tāvan na buddhi-vyapadeśābhyāṃ sattā-vyavahāraḥ sattā- 00815 bheda-abheda-vyavahāro vā ata eva na tad-viparyayād viparyayaḥ. 00817 arthakriyātas tu sattā-vyavahāraḥ syāt, na sattā-bheda-abheda- 00818 vyavahāraḥ, ekasya apy aneka-arthakriyā-darśanāt, yathā 00819 pradīpasya vijñāna-varti-vikāra-jvālā-antara-utpādanāni, anekasya 00820 api cakṣur-āder eka-vijñāna-kriyā-darśanāt. 00821 na brūmo arthakriyā-bheda-mātreṇa sattā-bheda iti, kiṃ 00822 tarhi adṛṣṭa-arthakriyā-bhedena. yā arthakriyā yasminn adṛṣṭā 00823 punar dṛśyate sā sattā-bhedaṃ sādhayati, yathā mṛdy adṛṣṭā 00824 saty udaka-dhāraṇa-ādy-arthakriyā ghaṭe dṛśyamānā, adṛṣṭā api 00825 tantuṣu prāvaraṇa-ādy-arthakriyā paṭe dṛśyata iti sattā- 00826 bhedaḥ. 00901 sidhyati evam artha-antaram, tathā apy avayavī na sidhyati. 00902 yathāpratyayaṃ saṃskāra-santatau svabhāva-bheda-utpatter 00903 arthakriyā-bhedaḥ, araṇi-nirmathana-avasthā-bhedād iva agneḥ 00904 sthūla-karīṣa-tṛṇa-kāṣṭha-dahana-śakti-bhedaḥ. tathā yathāpratyayaṃ 00905 svabhāva-bheda-utpattes tantv-ādiṣv arthakriyā-bhedaḥ. 00906 etena buddhi-vyapadeśa-bheda-abhedau vyākhyātau. 00907 tatra yad uktam arthakriyātaḥ sattā-vyavahāra-siddhiḥ, 00908 viparyayād viparyaya iti satyam etat. sa eva tu viparyayo 00909 anupalabdhi-lakṣaṇa-prāpteṣu na sidhyati. tatra punar idam 00910 anicchato apy āyātam, yasya idaṃ sāmarthyam upalabdhi-lakṣaṇa- 00911 prāptaṃ san na upalabhyate, so asad-vyavahāra-viṣayaḥ 00912 sāmarthya-lakṣaṇatvāt sattvasya iti. tathā api ko atiśayaḥ pūrvakād 00913 asya. na hi svabhāvād artha-antaraṃ sāmarthyam, tasya 00914 upalabdhi-lakṣaṇa-prāptasya yo anupalambhaḥ sa svabhāvasya 00915 eva iti pūrvakā eva iyam anupalabdhiḥ. tasmād anena kvacit 00916 keṣāṃcid asad-vyavahāram abhyupagacchatā ato anupalambhād 00917 abhyupagantavyo na vā kvacid viśeṣa-abhāvāt. so 00918 anyatra api tathāvidhe aviśiṣṭa iti so api tathā astv iti vyāptiḥ: 00919 sarva evaṃvidho anupalabdho asad-vyavahāra-viṣaya iti. 00920 na eva kaścit kvacit kathaṃcid anupalabdho apy asad-vyavahāra- 00921 viṣaya iti cet, sarvasya sarva-rūpāṇāṃ sarvadā anivṛtteḥ 00922 sarvaṃ sarvatra sarvadā samupayujyeta. idaṃ ca na 00923 syāt: idam ataḥ, nāta idam, iha idam, iha na idam, idānīm 00924 idam, idānīṃ na idam, idam evam, idaṃ na evam iti, kasyacid 00925 api rūpasya kathaṃcid kvacit kadācid viveka-hetor abhāvāt. 00926 ananvaya-vyatirekaṃ viśvaṃ syāt, bheda-abhāvāt. 01001 avasthā-nivṛtti-pravṛtti-bhedebhyo vyavasthā iti cet, nanu 01002 ta eva sarva-viṣayasya asad-vyavahārasya abhāvān na sambhavanti, 01003 yatas tebhyo vyavasthā syāt. kvacid viṣaye asad-vyavahāra- 01004 upagame sa kuta iti vaktavyam. na hy anupalambhād 01005 anyo vyavaccheda-hetur asti, vidhi-pratiṣedhābhyāṃ vyavacchede 01006 sarvadā anupalambhasya eva sādhanatvāt. anupalambhād 01007 eva tad-abhyupagame sa yatra eva asti sarvo asad-vyavahāra- 01008 viṣaya iti vaktavyam, viśeṣa-abhāvāt. 01009 sarva-pramāṇa-nivṛttir anupalabdhiḥ. sā yatra so asad-viṣaya 01010 iṣṭa iti cet, sukumāra-prajño devānāṃpriyo na sahate 01011 pramāṇa-cintā-vyavahāra-parikleśaṃ yena na atra ādaraṃ kṛtavān. 01012 na hy anumāna-ādi-nivṛttir abhāvaṃ gamayati vyabhicārāt, 01013 na sarva-pratyakṣa-nivṛttir asiddheḥ, na ātma-pratyakṣa-aviśeṣa- 01014 nivṛttir api viprakṛṣṭeṣu. tasmāt svabhāva-viśeṣo yataḥ 01015 pramāṇān niyamena sad-vyavahāraṃ pratipadyate, tan-nivṛttis 01016 tasya asad-vyavahāraṃ sādhayati, tat-svabhāva-sattāyās tat- 01017 pramāṇa-sattayā vyāpteḥ. na ca upalabdhi-lakṣaṇa-prāptasya arthasya 01018 pratyakṣād anya-upalabdhir yena anumānād asya upalabdhiḥ 01019 syāt. na ca tad-rūpa-anyathābhāvam antareṇa apratyakṣatā- 01020 anyathābhāve ca tad eva na syāt. 01021 api ca kuta idam amantra-oṣadham indrajālaṃ bhāvena 01022 śikṣitam, yad ayam ajāta-anaṣṭa-rūpa-atiśayo avyavadhāna-adūra- 01101 sthānas tasya eva tad-avasthā indriya-āder eva puruṣasya kadācit 01102 pratyakṣo apratyakṣaś ca, yena kadācit asya anumānam upalabdhiḥ 01103 kadācit pratyakṣaṃ kadācid āgamaḥ, etasminn eva anatiśaye 01104 amīṣāṃ prakārāṇāṃ virodhāt. 01105 na anatiśaya eka-atiśaya-nivṛttyā apara-atiśaya-utpattyā ca vyavahāra- 01106 bheda-upagamāt. so atiśayas tasya ātmabhūto ananvayo nivartamānaḥ 01107 pravartamānaś ca kathaṃ na svabhāva-nānātvam 01108 ākarṣayati sukha-duḥkha-vat. sānvayatve ca kā kasya 01109 pravṛttir nivṛttir vā iti yat kiṃcid etat. 01110 athavā yadi kasyacit svabhāvasya pravṛtti-nivṛttī svayam 01111 abhyanujñāyete, tad eva paro bruvāṇaḥ kim iti na anumanyate. 01112 tasya niranvaya-upajanana-vināśa-upagamād iti cet, ko 01113 ayam anvayo nāma bhāvasya janma-vināśayoḥ. śaktiḥ, sā asty 01114 eva prāg api janmano nirodhād apy ūrdhvam. tena ayaṃ na apūrvaḥ 01115 sarvathā jāyate, na pūrvo vināśyati iti. yadi sā sarvadā anatiśayā 01116 kim idānīm atiśayavat yat kṛto ayaṃ vyavahāra-vibhāgaḥ. 01117 tā avasthā atiśayavatya iti cet tā avasthāḥ sā ca 01118 śaktiḥ, kim eko bhāva āhosvin nānā. ekaś cet, katham idānīm 01119 idam ekatra avibhakta-ātmani niṣparyāyaṃ paraspara-vyāhataṃ 01120 yokṣyate: janma-ajanma nivṛttir anivṛttir ekatvaṃ nānātvaṃ 01121 pratyakṣatā-apratyakṣatā arthakriyā-upayogo anupayogaś 01122 ca ity ādi. 01201 asti paryāyo avasthā śaktir iti tena avirodha iti cet, vismaraṇa- 01202 śīlo devānāṃpriyaḥ prakaraṇaṃ na lakṣayati. śaktir 01203 avasthā ity eko bhāvo avibhāga iti pakṣe ayaṃ virodha uktaḥ. 01204 atha asty anayor vibhāgo na kaścid virodhaḥ, kevalaṃ 01205 sānvayau bhāvasya janma-vināśāv iti na syāt, yasmād yasya anvayo 01206 na tasya janma-vināśau yasya ca tau na tasya anvayaḥ. 01207 tayor abhedād adoṣa iti cet, anuttaraṃ bata, doṣa-saṅkaṭam 01208 atrabhavān dṛṣṭi-rāgeṇa praveśyamāno api na ātmānaṃ 01209 cetayati. abhedo hi nāma-aikyaṃ tāv iti ca bheda-adhiṣṭhāno 01210 bhāviko vyavahāraḥ. nivṛtti-prādurbhāvayor anivṛtti-prādurbhāvau 01211 sthitāv, asthitir ity ādikaṃ nānātva-lakṣaṇaṃ ca 01212 kathaṃ yojyate. eṣa hi bhāvānāṃ bheda etad-virahaś ca abhedo 01213 yathā sukha-ādiṣu śakty- avasthayoś ca ekātmani. anyathā 01214 bheda-abheda-lakṣaṇa-abhāvād bheda-abhedayor avyavasthā syāt 01215 sarvatra. 01216 tadātmani prādurbhāvo abhedaḥ, viparyaye bhedaḥ, yathā 01217 mṛd-ātmani prādurbhavato ghaṭasya tasmād abhedaḥ. 01218 bhedaś ca viparyaye sukha-duḥkhayor iti, idaṃ bheda- 01219 abheda-lakṣaṇam, tena avirodha iti cet, na vai mṛdātmani 01220 ghaṭasya prādurbhāvaḥ, kiṃ tarhi mṛdātmā eva kaścit 01221 ghaṭaḥ. na hy ekas trailokye mṛd-ātmā, prativijñapti-pratibhāsa- 01222 bhedāt dravya-svabhāva-bhedāt. evaṃ hy asya api sukha-ādiṣu 01223 caitanyeṣu ca bheda-avagamaḥ samartho bhavati, yady 01224 evaṃ bhedaḥ syāt. 01301 saty apy etasmin kasyacid ātmano anvayād aikyam iti 01302 cet, sukha-ādiṣv apy ayaṃ prasaṅgaḥ caitanyeṣu ca. na ca ghaṭa- 01303 ādiṣv api sarva-ātmanā anvayo avaiśvarūpya-sahotpatty-ādi-prasaṅgāt. 01304 na ca ghaṭaṃ mṛd-ātmānaṃ ca kaścid vivekena upalakṣayati. 01305 yena evaṃ syād idam iha prādurbhūtam iti. na hy 01306 adhiṣṭhāna-adhiṣṭhāninor vivekena anupalakṣaṇe evaṃ bhavati. 01307 na ca śakteḥ śakty-ātmani prādurbhāva iti tasyāḥ svātmano 01308 abhedo na syāt. 01309 etena pariṇāmaḥ pratyuktaḥ, yo api hi kalpayet, yo yasya 01310 pariṇāmaḥ, sa tasmād abhinna iti, na hi śakter ātma-apariṇāma 01311 iti, kiṃ ca idam uktaṃ bhavati pariṇāma iti. avasthitasya 01312 dravyasya dharma-antara-nivṛttir dharma-antara-prādurbhāvaś 01313 ca pariṇāmaḥ yat tad dharma-antaraṃ nivartate 01314 prādurbhavati ca, kiṃ tat tad eva avasthitaṃ dravyaṃ syāt. 01315 tato artha-antaraṃ vā anya-vikalpa-abhāvāt. 01316 yadi tat tad eva, tasya avasthānaṃ na nivṛtti-prādurbhāvāv 01317 iti kasya tāv iti vaktavyam. avasthitasya dharma-antaram iti 01318 ca na sidhyati. na hi tad eva tasya anapāśrita-vyapekṣa-abhedaṃ 01319 dharma-antaraṃ bhavati. 01320 atha dravyād artha-antaraṃ dharmaḥ, tadā tasya nivṛtti- 01321 prādurbhāvābhyāṃ na dravyasya pariṇatiḥ. na hy artha-antaragatābhyāṃ 01322 nivṛtti-prādurbhāvābhyām artha-antarasya pariṇatiḥ, 01323 caitanye api prasaṅgāt. 01401 dravyasya dharma iti ca vyapadeśo na sidhyati sambandha- 01402 abhāvāt. na hi kāryakāraṇabhāvād anyo vastu-sambandho 01403 asti. na ca anayoḥ kāryakāraṇabhāvaḥ, svayam atadātmano 01404 atat-kāraṇatvāt, dharmasya dravyād artha-antara-bhūtatvāt. 01406 arthāntaratve api dharma-kāraṇatve dharma-antarasya 01407 kāryasya utpādanād dravyasya pariṇāma iti iṣṭaṃ syāt. tad aviruddham 01408 anyasya api, hetu-phala-santāne mṛd-dravya-ākhye pūrvakān 01409 mṛt-piṇḍa-dravyāt kāraṇād uttarasya ghaṭa-dravyasya 01410 kāryasya utpattau mṛd-dravyaṃ pariṇatam iti vyavahārasya upagamāt. 01411 na ca dharmasya dravyāt tattvānyatvābhyām anyo 01412 vikalpaḥ sambhavati, ubhayathā api na pariṇāmaḥ. 01413 na nirvivekaṃ dravyam eva dharmaḥ, na api dravyād 01414 artha-antaram, kiṃ tarhi, dravyasya saṃniveśo avasthā-antaram, 01415 yathā aṅgulīnāṃ muṣṭiḥ. na hy aṅguly eva nirvivekā muṣṭiḥ, 01416 prasāritānām amuṣṭitvāt, na apy artha-antaram, pṛthak-svabhāvena 01417 anupalabdher iti cet, na, muṣṭer aṅguli-viśeṣatvāt. aṅgulya 01418 eva hi kāścin muṣṭiḥ, na sarvāḥ. na hi prasāritā aṅgulyo 01419 nirviveka-svabhāvā muṣṭy-aṅgulyaḥ, avasthā-dvaye api ubhaya- 01420 pratipatti-prasaṅgāt. ya eva hi khalu vivekaḥ svabhāvabhūtaḥ, 01421 sa eva vastu-bheda-lakṣaṇaṃ sukha-duḥkha-vat. parabhūte 01501 ca viveka-utpāde aṅgulyaḥ prasāritā eva upalabhyeran, na hi 01502 svayaṃ svabhāvād acyutasya artha-antara-utpāde anyathā-upalabdhiḥ, 01503 atiprasaṅgāt 01504 nanu uktaṃ na dravyam eva nirvivekam avasthā, na api 01505 dravyād artha-antaram iti. uktam idam, na punar yuktam, na 01506 hi sato vastunas tattvānyatve muktvā anyaḥ prakāraḥ sambhavanti, 01507 tayor vastuni paraspara-parihāra-sthita-lakṣaṇatvena 01508 eka-tyāgasya apara-upādāna-nāntarīyakatvāt. aṅgulīṣu punaḥ 01509 pratikṣaṇa-vināśinīṣv anyā eva prasāritāḥ, anyā muṣṭiḥ. 01510 tatra muṣṭy-ādi-śabdā viśeṣa-viṣayāḥ, aṅgulī-śabdaḥ sāmānya- 01511 viṣayaḥ, bīja-aṅkura-ādi-śabda-vat vrīhy-ādi-śabda-vac ca. tena aṅgulyaḥ 01512 prasāritā na muṣṭiḥ. 01513 tad yadi prāg asad eva kāraṇe kāryaṃ bhavet, kiṃ na 01514 sarvaḥ sarvasmād bhavati. na hy asattve kaścid viśeṣa iti. 01515 nanu sarvatra sarvasya sattve apy ayaṃ tulyo doṣaḥ. na hi 01516 sattve kaścid viśeṣaḥ. viśeṣe vā sa viśeṣas traiguṇyād 01517 bhinnaḥ syāt, tadbhāve viśeṣasya ananvayāt. sataś ca sarvātmanā 01518 niṣpanna-avasthāyām iva kiṃ jāyate. sādhana-vaiphalyaṃ 01519 ca, sādhyasya kasyacid abhāvāt yasya kasyacid atiśayasya 01520 tatra kathaṃcid asata utpattau, so atiśayas tatra asan 01521 kathaṃ jāyate. jātau vā sarvaḥ sarvasmāj jāyeta iti tulyaḥ paryanuyogaḥ. 01601 na atiśayas tatra sarvathā na asti, kathaṃcit sata eva bhāvād 01602 iti cet, yathā na asti, sa prakāras tatra asan kathaṃ jāyeta. 01603 na ca sarvathā sataḥ kaścij janma-artha ity uktam. 01604 asato api kāryasya kāraṇād utpāde, yo yaj-janana-svabhāvaḥ, 01605 tata eva tasya janma, na anyasmād iti niyamaḥ. 01606 tasya api sa svabhāva-niyamaḥ sva-hetor ity anādi-bhāva-svabhāva- 01607 niyamaḥ. 01608 api ca, yadi mṛt-piṇḍe ghaṭo asti, kathaṃ tad-avasthāyāṃ 01609 na paścād-vad upalabdhiḥ, tad-arthakriyā vā. vyakter aprādurbhāvād 01610 iti cet, tasya eva tad-arthakriyā-ādi-bhāve ghaṭatvāt, 01611 tad-rūpasya ca prāg asattvāt, kathaṃ ghaṭo asti. na hi rūpa-antarasya 01612 sattve rūpa-antaram asti. na ca rūpa-pratibhāsa-bhede vastv- 01613 abhedo yuktaḥ, atiprasaṅgāt. 01614 tasmād ya upalabdhi-lakṣaṇa-prāpta-svabhāvo anupalabdhaḥ, 01615 sa na asty eva. na hi tasya tat-svabhāva-sthitāv anupalabdhiḥ. 01616 tad-asthitiś ca atattvaṃ. paraspara-svabhāva-asthitayor 01617 iva duḥkha-sukhayor iti vyāptir asad-vyavahāra-niścayena 01618 anupalabdhi-viśeṣasya. 01619 tena anupalabdhyā kasyacid vyavacchedaṃ prasādhayatā 01620 tasya yathokta-upalabdhi-lakṣaṇa-prāptir upadarśaniyā. upadarśya- 01621 anupalabdhi-nirdeśaḥ samarthanaṃ svabhāva-anupalabdhau. 01622 vyāpaka-anupalabdhāv api dharmayor vyāpyavyāpakabhāvaṃ 01623 prasādhya vyāpakasya nivṛtti-prasādhanaṃ samarthanam. 01624 kāraṇa-anupalabdhāv api kāryakāraṇabhāvaṃ 01625 prasādhya kāraṇasya nivṛtti-prasādhanaṃ samarthanam. tad- 01626 viruddha-upalabdhiṣv api dvayor viruddhayor ekasya viruddhasya 01627 upadarśanaṃ samarthanam. 01701 evam anupalabdhau sādhana-aṅgasya asamarthanaṃ sādhana- 01702 aṅga-avacanaṃ tad vādino nigrahasthānam, asamarthane 01703 tasmin sādhya-asiddheḥ. 01704 athavā sādhyate tena pareṣām apratīto artha iti sādhanaṃ 01705 trirūpa-hetu-vacana-samudāyaḥ. tasya aṅgaṃ pakṣa-dharma- 01706 ādi-vacanam. tasya ekasya apy avacanam asādhana-aṅga-vacanam. 01707 tad api vādino nigrahasthānam tad-avacane hetu-rūpasya 01708 eva avacanena siddher abhāvāt. 01709 athavā tasya eva sādhanasya yan na aṅgaṃ pratijñā-upanaya- 01710 nigamana-ādi, tasya asādhana-aṅgasya sādhana-vākye upādānaṃ 01711 vādino nigrahasthānam, vyartha-abhidhānāt. 01712 anvaya-vyatirekayor vā sādharmyavati vaidharmyavati 01713 ca sādhana-prayoga ekasya eva abhidhānena siddher bhāvāt, 01714 dvitīyasya asāmarthyam iti tasya apy asādhana-aṅgasya abhidhānaṃ 01715 nigrahasthānam vyartha-abhidhānād eva. 01716 nanu ca viṣaya-upadarśanāya pratijñā-vacanam asādhana-aṅgam 01717 apy upadeyam eva. na, vaiyarthyāt. asaty api pratijñā- 01718 vacane yathoktāt sādhana-vākyād bhavaty eva iṣṭa-artha-siddhir 01719 ity apārthakaṃ tasya upādānam. yadi ca viṣaya-upadarśanam 01720 antareṇa pratīter anutpattiḥ, kathaṃ na pratijñā sādhana- 01721 avayavaḥ. na hi pakṣa-dharma-ādi-vacanasya api pratīti-hetu- 01722 bhāvād anyaḥ sādhana-arthaḥ. sa pratijñā-vacane api tulya iti 01723 kathaṃ na sādhanam. 01801 kevalasya asāmarthyād asādhanatvam iti cet, tat tulyaṃ 01802 pakṣa-dharma-vacanasya api iti tad api na sādhana-avayavaḥ syāt. 01803 na hi pakṣa-dharma-vacanāt kevalāt pratipatter utpattiḥ. 01804 etena saṃśaya-utpattiḥ pratyuktā, pakṣa-dharma-vacanād api 01805 kevalād apradarśite sambandhe saṃśaya-utpatteḥ. tasmād 01806 vyartham eva sādhana-vākye pratijñā-vacana-upādānaṃ vādino 01807 nigrahasthānam. 01808 athavā sādhanasya siddher yan na aṅgam asiddho viruddho 01809 anaikāntiko vā hetvābhāsaḥ. tasya api vacanaṃ vādino 01810 nigrahasthānam asamartha-upādānāt. 01811 tathā sādhya-ādi-vikalasya ananvaya-apradarśita-anvaya-āder api 01812 dṛṣṭāntābhāsasya asādhana-aṅgasya vacanam api vādino nigrahasthānam, 01813 asamartha-upādānād eva. na hi tair hetoḥ sambandhaḥ 01814 śakyate pradarśayitum, apradarśanād asāmarthyam. 01816 athavā siddhiḥ sādhanam tad-aṅgaṃ dharmo yasya arthasya 01817 vivāda-āśrayasya vāda-prastāva-hetoḥ, sa sādhana-aṅgaḥ. 01818 tad-vyatirekeṇa aparasya apy ajijñāsitasya viśeṣasya śāstra-āśraya- 01819 vyāja-ādibhiḥ prakṣepo ghoṣaṇaṃ ca para-vyāmohana-anubhāṣaṇa- 01820 śakti-vighāta-ādi-hetoḥ. tad apy asādhana-aṅga-vacanaṃ 01901 vādino nigrahasthānam, aprastuta-abhidhānāt, tathā viśeṣa-sahitasya 01902 arthasya prativādino ajijñāsitatvāt. jijñāsāyām adoṣaḥ. 01903 jijñāsitaṃ punar arthasya anyasya prasaṅga-paraṃparayā 01904 yeṣa panna-ādinā bahiḥ prativādinaḥ prāśnikānāṃ ca 01905 nyāyadarśinām iti. ebhiḥ kathā-viccheda eva karaṇīyaḥ, na 01906 hi kaścid arthaḥ kvacit kriyamāṇa-prasaṅge na prayujyate, 01907 nairātmyavādinas tu tat-sādhane nṛtya-gīty-āder api tatra 01908 prasaṅgāt. 01909 yathā pratijñā-abhidhāna-pūrvakaṃ kaścit kuryāt. na asty 01910 ātmā iti vayaṃ bauddhā brūmaḥ. ke bauddhāḥ. ye buddhasya 01911 bhagavataḥ śāsanam abhyupagatāḥ. ko buddho bhagavān. 01912 yasya śāsane bhadanta-aśvaghoṣaḥ pravrajitaḥ. kaḥ punar 01913 bhadanta-aśvaghoṣaḥ. yasya rāṣṭra-pālaṃ nāma nāṭakam. 01914 kīdṛśaṃ rāṣṭra-pālaṃ nāma nāṭakam iti prasaṅgaṃ kṛtvā 01915 nāndyante tataḥ praviśati sūtradhāra iti paṭhen nṛtyed 01916 gāyec ca. prativādī taṃ ca sarva-prasaṅgaṃ na anukartuṃ 01917 samartha iti parājitaḥ syād iti. 01918 sabhyaḥ sādhu-sammatānāṃ viduṣāṃ tattva-cintā-prakāraḥ. 01919 na ca evaṃ prastutasya paryavasānaṃ sambhavati, aniścaya- 01920 phalatvād anārambha eva vādasya. 02001 kathaṃ ca evaṃ jaya-parājayau, prativādino apy ananubhāṣaṇasya 02002 evaṃprakārasya prasaṅgasya vistareṇa anubhāṣaṇa- 02003 vyājena sambhavād aniścitatvāc ca. tasmāt pratijñā-vacanam 02004 eva tāvan na nyāyyam. kutaḥ punar tatra ajijñāsita- 02005 viśeṣa-prasaṅga-upanyāsas tad-vyākhyā-prasaṅga-vitatha-pralāpaś 02006 ca. sarvaś ca ayaṃ prakāro durmatibhiḥ śaṭhair nyāya-sāmarthyena 02007 artha-pratipādane asamarthaiḥ pravartitaḥ. yathā 02008 puruṣa-atiśaya-pūrvakāni tanu-karaṇa-bhuvana-ādīni iti pratijñāya 02009 tanu-karaṇa-bhuvana-vyākhyā-vyājena sakala-vaiśeṣika-śāstra-artha- 02010 ghoṣaṇam, nityaḥ śabdo anityo vā iti vāde dvādaśa-lakṣaṇa- 02011 prapañca-prakāśana-śāstra-praṇetur jaimini-pratijñata-tattva- 02012 nityatā-adhikaraṇa-śabda-ghaṭa-anyatara-sadvitīyo ghaṭa iti 02013 pratijñām uparacayya dvādaśa-lakṣaṇa-artha-vyākhyānam. sarvo 02014 ayaṃ durmatīnām asāmarthya-pracchādana-upāyaḥ, na tu 02015 satyair asty upetaḥ, tattva-parīkṣāyāṃ phala-ādi-pratisaraṇa- 02016 daṇḍa-prayoga-ādīnām ayuktatvāt. 02017 bhavaty eva nāṭaka-ādi-ghoṣaṇe artha-antara-gamanāt parājaya 02018 iti cet, anyasya apy ajijñāsitasya kiṃ na bhavati. na hi 02019 asya api kācid vivakṣita-sādhya-dharma-siddhau nāntarīyakatā. 02020 yathā hetu-pratyaya-pāratantrya-lakṣaṇa-saṃskāra-duḥkhatā- 02021 ādi-siddhim antareṇa na anityatā-siddhiḥ, tathāvidhas tu 02022 dharmaḥ pṛthag anukto api sādhya-dharme antarbhāvāt pakṣīkṛta 02023 eva iti na pṛthag asya upanyāso vyākhyānaṃ vā. tasmād 02101 evaṃvidhasya api tadānīṃ prativādinā ajijñāsitasya arthasya 02102 pratijñāyām anyatra vā upanyāso vyākhyānaṃ vā artha-antara- 02103 gamanān nigrahasthānam eva. tena jijñāsita-dharma-mātram 02104 eva sādhana-aṅgaṃ vācyam. na prasaṅga upakṣeptavyaḥ, 02105 tad-upakṣepe atiprasaṅgāt. 02106 evam asādhana-aṅga-vacanaṃ vādino nigrahasthānaṃ prativādinā 02107 tathābhāve pratipādite, anyathā dvayor ekasya api 02108 na jaya-parājayāv iti. 02109 adoṣa-udbhāvanaṃ prativādino nigrahasthānam. vādinā 02110 sādhane prayukte abhyupagata-uttara-pakṣo yatra viṣaye prativādī 02111 yadā na doṣam udbhāvayati tadā parājito vaktavyaḥ. 02112 sādhana-doṣāḥ punar nyūnatvam asiddhir anaikāntikatā 02113 vādinaḥ sādhayitum iṣṭasya arthasya viparyaya-sādhanam 02114 aṣṭādaśa dṛṣṭānta-doṣaś ca. teṣām anudbhāvanam apratyāyanam 02115 apratipādanaṃ prativādinaḥ parājaya-adhikaraṇam. 02116 tat punaḥ sādhanasya nirdoṣatvāt, sadoṣatve api prativādino 02117 ajñānāt pratipādana-asāmarthyād vā. na hi duṣṭa-sādhana-abhidhāne 02118 api vādinaḥ prativādino apratipādite doṣe parājaya- 02119 vyavasthāpanā yuktā, tayor eva paraspara-sāmarthya-upaghāta- 02120 apekṣayā jaya-parājaya-vyavasthāpanāt. kevalaṃ hetvābhāsād 02121 bhūta-pratipatter abhāvād apratipādakasya jayo api na asty 02122 eva. na hi tattva-cintāyāṃ kaścic chala-vyavahāraḥ. 02201 yady evaṃ kiṃ na parājayaḥ, tattva-siddhi-bhraṃśāt. 02202 na anirākaraṇāt. nirākaraṇaṃ hi tasya anyena parājayaḥ, na 02203 siddhy-abhāvaḥ, pratiyogy-anapekṣaṇāt siddhy-abhāvasya, 02204 sādhana-abhāve asaty api pratiyogini bhāvāt. pratiyoginaś ca 02205 tan-nirākaraṇe asāmarthyāt parājayasya anutpatter aparājayaḥ. 02206 tasmād ayam asamartha-sādhana-abhidhāyy api pareṇa 02207 tathābhāve apratipādite aparājito vaktavyaḥ. 02208 chala-vyavahāre api vijigīṣūṇāṃ vāda iti cet, na, durjana- 02209 vipratipatty-adhikāre satāṃ śāstra-pravṛtteḥ. na hi para-anugraha- 02210 pravṛttā mithyā-pralāpa-ārambha-ātma-utkarṣa-para-paṃsana- 02211 ādīn asad-vyavahārān upadiśanti. na ca para-vipaṃsanena 02212 lābha-satkāra-śloka-upārjanaṃ satām ācāraḥ. na api tathā-pravṛttebhyaḥ 02213 sva-hasta-dānena prāṇinām upatāpanaṃ sat-sammatānāṃ 02214 śāstrakāra-sabhāsadāṃ yuktam. na ca nyāya-śāstrāṇi 02215 sadbhir lābha-ādy-upārjanāya praṇīyante. tasmān na yoga-vihitaḥ 02216 kaścid vijigīṣu-vādo nāma. para-anugraha-pravṛttās tu santo 02217 vipratipannaṃ pratipādayanto nyāyam anusareyuḥ sat- 02218 sādhana-abhidhānena bhūta-doṣa-udbhāvanena vā, sākṣi-pratyakṣaṃ 02219 tasya eva anuprabodhāya. tad eva nyāya-anusaraṇaṃ satāṃ 02220 vādaḥ, ukta-nyāye tattva-arthī cet pratipadyeta, tad-apratipattāv 02221 apy anyo na pratipadyeta iti. 02222 tattva-rakṣaṇa-arthaṃ sadbhir upahartavyam eva chala-ādi 02223 vijigīṣubhir iti cet, na, nakha-capeṭa-śastra-prahāra-ādīpana-ādibhir 02224 api iti vaktavyam. tasmān na jyāyān ayaṃ tattva-rakṣaṇa- 02301 upāyaḥ. sādhana-prakhyāpanaṃ satāṃ tattva-rakṣaṇa-upāyaḥ 02302 sādhana-ābhāsa-dūṣaṇaṃ ca, tad-abhāve mithyā-pralāpād atra 02303 para-upatāpa-vidhāne api tattva-apratiṣṭhāpanāt. anyathā api nyāya- 02304 upavarṇane vidvat-pratiṣṭhānāt. tasmāt para-anugrahāya 02305 tattva-khyāpanaṃ vādino vijayaḥ, bhūta-doṣa-darśanena mithyā- 02306 pratipatti-nivartanaṃ prativādinaḥ. 02307 athavā yo na doṣaḥ sādhanasya tad-bhāve api vādinā sādhayitum 02308 iṣṭasya arthasya siddher vighāta-abhāvāt, tasya udbhāvanaṃ 02309 prativādino nigraha-adhikaraṇam, mithyā-uttara-abhidhānāt. 02311 yathā sādhyatayā aniṣṭo api vādino dharmaḥ, śāstra-upagamāt 02312 sādhya iti tad-viparyāsena virodha-udbhāvanam. na asty 02313 ātmā iti tava pratijñā-padayor virodha iti pratijñā-doṣa-udbhāvanam. 02314 prayatnānantarīyakaḥ śabdo anityaḥ prayatnānantarīyakatvād 02315 iti hetor dharma-viśeṣatvāt pratijñārthaikadeśa ity 02316 asiddha-udbhāvanam, sarvāṇi sādharmya-vaidharmya-sama-ādīni 02317 jāty-uttarāṇi ity evam-āder doṣasya udbhāvanam adoṣa-udbhāvanam. 02319 tasya vādinā doṣa-ābhāsatve prakhyāpite prativādī parājito 02320 vaktavyaḥ, pūrvapakṣe sādhanasya nirdoṣatvāt. doṣavati 02321 punaḥ sādhane na dvayor ekasya api jaya-parājayau, tattva- 02322 aprakhyāpanāt adoṣa-udbhāvanāc ca. apratipakṣāyāṃ ca 02323 pakṣa-siddhau kṛtāyāṃ jetā bhavati. 02401 tasmāj jigīṣatā sva-pakṣaś ca sthāpanīyaḥ para-pakṣaś ca 02402 nirākartavyaḥ. nirdoṣe sādhana-abhidhāne api vādinaḥ prativādinā 02403 doṣa-ābhāsa udbhāvite, dūṣaṇa-ābhāsatva-khyāpana eva 02404 jaya-parājayau, na anyathā, bhāvatas tattva-abhidhāne api pratipakṣa- 02405 nirākaraṇena tattvasya prakhyāpana-asāmarthyāt. na 02406 prativādino apy atra, bhāvato mithyā-pratipatter iti. 02407 idaṃ nyāyyaṃ nigrahasthāna-lakṣaṇam uktam asmābhiḥ. 02501 anyat tu na yuktam iti na iṣyate. 02502 yatra idaṃ yathoktaṃ nigrahasthāna-lakṣaṇaṃ na asti tasya 02503 nigrahasthānatvam ayuktam iti na uktam asmābhiḥ. 02504 pratidṛṣṭānta-dharma-abhyanujñā-sva-dṛṣṭānte pratijñāhānir 02505 nigrahasthānam iti atra bhāṣyakāra-mataṃ dūṣayitvā vārttikakāro 02506 ayaṃ sthita-pakṣam āha. tam eva brūmaḥ. 02507 pratidṛṣṭāntasya yo dharmas taṃ yadā sva-dṛṣṭānte 02508 abhyanujānāti nigṛhīto veditavyaḥ. tatra dṛṣṭaś ca asāv ante ca 02509 vyavasthita iti dṛṣṭāntaḥ. sva-dṛṣṭāntaḥ sva-pakṣaḥ, pratidṛṣṭāntaḥ 02510 pratipakṣaḥ. pratipakṣasya dharmaṃ sva-pakṣe 02511 abhyanujānan parājitaḥ, yathā anityaḥ śabda aindriyakatvād 02512 iti brūvan pratipakṣa-vādini sāmānyena pratyavasthite āha 02513 yadi sāmānyam aindriyakaṃ nityaṃ śabdo apy evam astv iti 02514 eṣā pratijñāhāniḥ prāk-pratijñātasya śabda-anityatvasya tyāgād 02515 iti. 02516 atra upagata-pratijñā-tyāgāt pratijñāhānau viśeṣa-pratiniyamaḥ 02517 kiṃ kṛto anena prakāreṇa pratijñāṃ tyajataḥ pratijñāhānir 02518 iti. sambhavati hy anyena api prakāreṇa hetu-doṣa-udbhāvana- 02519 ādinā pratipakṣa-sādhana-abhidhānena ca sva-pakṣa-parityāgaḥ 02520 para-pakṣa-upagamaś ca. idam eva ca pratijñāhāneḥ 02521 pradhānaṃ nimittam evaṃ pratipāditena pratijñā hātavyā 02522 hānau ca parājaya iti. 02601 idaṃ punar asambaddham eva sāmānyaṃ nityam aindriyakam 02602 ity ukte śabdo apy evam astv iti. kaḥ svastha-ātmā svayam 02603 aindriyakatvād anityaḥ śabdo ghaṭavad iti bruvan sāmānyena 02604 upadarśana-mātreṇa nityaṃ śabdaṃ pratipadyate. 02605 sāmānyasya api nityasya aindriyakatve apy anitye ghaṭe darśanāt 02606 saṃśayitaḥ syāt. 02607 jāḍyāt pratipadyeta api iti cet, tathā api kiṃ sāmānyasya upadarśanena. 02608 evam eva nityaḥ śabda iti vaktavyaṃ jaḍasya 02609 pratipattau vicāra-abhāvāt. 02610 na ca nitya-sāmānya-upadarśanena tad-dharmaṃ śabde pratipadyamāne 02611 pratipakṣa-dharma-abhyanujñāto bhavati, anityaḥ 02612 śabda iti ca vadato nityaḥ śabda ity āñjasaḥ pratipakṣaḥ 02613 syāt, na nityaṃ sāmānyam iti. 02614 tasmād aindriyakatvasya nitya-anitya-pakṣa-vṛtter vyabhicārād 02615 asādhana-aṅgasya upādānān nigraha-arhaḥ, na pratipakṣa- 02616 dharma-anujñayā anena prakāreṇa pratijñāhāneḥ. 02617 pratijñā-artha-pratiṣedhe dharma-vikalpāt tad-artha-nirdeśaḥ 02618 pratijñā-antaram pratijñāto artho anityaḥ śabda aindriyakatvād 02619 ity eva, tasya hetu-vyabhicāra-upadarśanena pratiṣedhe 02620 kṛte dharma-bheda-vikalpāt sāmānya-ghaṭayoḥ sarvagatatva- 02701 asarvagatatva-dharma-vikalpena pratijñā-antaraṃ karoti, yathā 02702 ghaṭo asarvagato anitya eva śabdo apy asarvagato anitya 02703 iti. etat pratijñā-antaraṃ nāma nigrahasthānaṃ sādhana-sāmarthye 02704 apy aparijñānāt. sa hi pūrvasyā anityaḥ śabda iti 02705 pratijñāyāḥ sādhanāya uttarām asarvagataḥ śabda iti pratijñām 02706 āha. tad-darśanāya tad-artha-nirdeśa ity āha. tad-arthaḥ 02707 pūrva-ukta-sādhya-siddhy-artha uttara-pratijñā-nirdeśas tad-artha- 02708 nirdeśaḥ. na ca pratijñā pratijñā-antara-sādhane samarthā 02709 iti nigrahasthānam. 02710 atra api na evam-bruvatā pratijñā-antaraṃ pūrva-pratijñā-sādhanāya 02711 uktaṃ bhavati, kiṃ tarhi viśeṣaṇam aindriyakatvasya 02712 hetoḥ sāmānye vṛttyā vyabhicāra udbhāvite asarvagatatve 02713 saty aindriyakatvasya hetor viśeṣaṇa-upādāne vyabhicāraṃ 02714 pariharati. na punaḥ pratijñā-antaram āha, asarvagatatvasya 02715 śabde siddhatvāt pratijñāyāś ca sādhya-nirdeśa-lakṣaṇatvāt. 02717 yad apy uktaṃ pūrva-pratijñā-sādhanāya uttarāṃ pratijñām 02718 āha iti tad apy ayuktam. na hi pratijñā pratijñā-sādhanāya 02719 ucyamānā pratijñā-antaraṃ bhavati, kiṃ tarhi hetv-āder ananyatamaḥ. 02720 sādhya-sādhanāya upādānāt sādhana-nirdeśaḥ sa 02801 syān na sādhya-nirdeśaḥ. udāharaṇa-sādharmya-ādeś ca hetu-lakṣaṇasya 02802 asarvagatve bhāvāt pratijñā-lakṣaṇasya ca abhāvāt, hetutvam 02803 asarvagatve prayuktaṃ na pratijñā-antaratvam. atyanta- 02804 asambaddhaṃ ca idaṃ pratijñāṃ pratijñā-sādhanāya āha iti. 02805 yo hi prāk pratijñām uktvā hetu-udāharaṇa-ādikaṃ vaktuṃ 02806 jānāti, sa kiṃcid anukramaṃ sādhanasya jānāty eva hi, jānan 02807 katham avikala-antaḥkaraṇaḥ pratijñām eva pratijñā-sādhanāya 02808 upādadīta. upādadatā ca anena pratijñā-mātreṇa siddhir 02809 iṣṭā bhavati, tataś ca na prāg api hetuṃ brūyāt. 02810 evaṃprakāraṇām asambaddhānāṃ parisaṃkhyātum 02811 aśakyatvāt, lakṣaṇa-niyamo apy asambaddha eva pratijñā- 02812 antara-abhidhāne pratijñā-antaraṃ nāma nigrahasthānam iti. 02813 asambaddha-abhidhānaṃ nigrahasthānam iti evaṃprakārāṇām 02814 ekam eva lakṣaṇaṃ vācyaṃ syāt. na ca evaṃvidhaḥ 02815 kaścid vivādeṣu dṛṣṭa-pūrvo vyavahāro yena tad-arthaṃ 02816 yatnaḥ kriyate. na ca bāla-pralāpa-anudiśya śāstraṃ pravartate 02817 pravṛttau ca kā niṣṭhā teṣām aniṣṭānāt. dṛśyate ca 02818 viduṣām api na atinirūpaṇād asiddha-abhidhānam iti. vyavahāra- 02819 darśanāt tādṛśaṃ parājaya-adhikaraṇaṃ vyavasthāpyate. 02901 tasmād iha api yadi nivṛtta-ākāṅkṣe vādini paro anaikāntikatām 02902 udbhāvayet, asādhana-aṅgasya anaikāntikasya abhidhānān 02903 nigrahasthānaṃ vādinaḥ, evaṃ yadi prativādī sat sāmānyam 02904 aindriyakaṃ nityaṃ ca pramāṇena pratipādayituṃ 02905 śaknuyāt. anudiśya-apramāṇakaṃ śāstra-upagamaṃ pramāṇena 02906 eṣām arthānām apratipādane na bhūta-doṣa-udbhāvanam iti 02907 na kaścit parājayo abhyupagama-mātreṇa vastu-siddher abhāvāt 02908 prativādinā doṣasya apratipāditatvāt. pramāṇair asamarthita- 02909 sādhana-abhidhānāt tu jetā api na bhavati iti. 02910 anitya-ākāṅkṣe punar vādini na kaścid doṣo viśeṣaṇa-abhidhānena 02911 hetoḥ samarthana-upakramāt. 02912 pratijñā-hetvor virodhaḥ pratijñā-virodhaḥ. yathā guṇa-vyatiriktaṃ 02913 dravyam iti pratijñā, rūpa-ādibhyo artha-antarasya anupalabdher 02914 iti hetuḥ, so ayaṃ pratijñā-hetvor virodhaḥ. etena 02915 eva pratijñā-virodho apy ukto yatra pratijñā sva-vacanena 02916 virudhyate, yathā śramaṇā garbhiṇī, na asty ātmā iti vā, hetu- 02917 virodho api yatra pratijñayā hetur virudhyate, yathā sarvaṃ 02918 pṛthak samūhe bhāva-śabda-prayogād iti. etena pratijñayā 02919 dṛṣṭānta-virodho api vyākhyātaḥ. hetoś ca dṛṣṭānta-ādibhir 02920 virodhaḥ pramāṇa-virodhaś ca pratijñā-hetvor vaktavyaḥ. 03001 para-pakṣe sva-siddhena gotva-ādinā anaikāntika-codanād 03002 virodhaḥ, yaḥ para-pakṣaṃ sva-siddhena gotva-ādinā vyabhicārayati, 03003 tad viruddham uttaraṃ veditavyam sva-pakṣa-anapekṣaṃ 03004 ca, yaś ca sva-pakṣa-anapekṣaṃ hetuṃ prayuṅkte 03005 anityaḥ śabda aindriyakatvād iti, tasya sva-siddhasya gotva-āder 03006 anityatva-virodhād viruddhaḥ. ubhaya-pakṣa-sampratipannas 03007 tv anaikāntikaḥ, yad ubhaya-pakṣa-pratipannaṃ vastu, 03008 tena anaikāntika-codanā iti. 03009 atra api pratijñāyāḥ sādhana-vākye prayoga-pratiṣedhāt 03010 tad-āśrayas tat-kṛto vā hetu-dṛṣṭāntayor na virodha iti na pratijñā- 03011 virodho nāma kiṃcit nigrahasthānam. 03012 syād etat, asaty api pratijñā-prayoge gamyamāno api pratijñā- 03013 hetvor virodho bhavati, yathā rūpa-ādibhyo artha-antarasya anupalabdhiḥ 03014 tad guṇa-vyatiriktam, na upalabhyate ca rūpa-ādibhyo 03015 artha-antaraṃ dravyam ity ukte api gamyata eva sādhya- 03016 sādhanayor virodhaḥ; kathaṃ tato artha-antarasya-anupalabdhis 03017 tad-vyatirekaś ca iti. 03018 satyam, syād ayaṃ virodhaḥ, yadi hetuḥ sādhya-dharma- 03101 viparyayaṃ sādhayet. yadi hy upalabdhi-lakṣaṇa-prāptatvena 03102 upagatasya sato dravyasya rūpa-ādi-pratibhāsa-vivekena sva- 03103 pratibhāsa-anupalabdhiḥ, tat tad-vyatirekeṇa na asti iti iṣṭa-vyatireka- 03104 viparyaya-sādhanād viruddho hetur asmābhir ukta eva iti 03105 bhavaty eva idaṃ nigraha-adhikaraṇam, yady evaṃvidhaḥ pratijñā- 03106 hetvor virodha iṣṭaḥ. atha punar asya upalabdhi-lakṣaṇa- 03107 prāptir lupyate, tadā na kaścit pratijñā-hetvor virodhaḥ, 03108 vyatiriktānām api bhāvānāṃ kutaścid viprakarṣiṇāṃ tad- 03109 vyatirekeṇa anupalabdhāv api vyatirekasya bhāvāt. 03110 yad uktaṃ pratijñāyāḥ sva-vacana-virodhe pratijñā-virodha 03111 iti tatra idam eva nigraha-adhikaraṇam asādhana-aṅga- 03112 bhūtāyāḥ pratijñāyāḥ sādhana-vākye prayogaḥ; na virodhaḥ 03113 tad-adhikaraṇatvāt. yadi pratijñā-anapekṣo virodhaḥ syāt, syāt 03114 parājaya-āśrayaḥ. pratijñā-adhikaraṇatve punas tat-prayogakṛta 03115 eva parājayo asya prastāva-upasaṃhāra-avasānatvāt. vyarthaṃ 03116 virodha-udbhāvanaṃ parājita-parājaya-abhāvād bhasmīkṛta-prajvalana-vat. 03117 ye tu kecid vicāra-prasaṅgeṣv ekatra sādhye bahavo 03118 hetava ucyante, teṣāṃ vikalpena tat-sādhya-sādhanāya 03119 vṛtteḥ sāmarthyam anyathā dvitīyasya vaiyarthyāt. yadi hi 03120 tatra apy eka-prayogam antareṇa aparasya prayogo na sambhavet, 03121 na tadā dvitīyasya kaścit sādhana-arthaḥ pratīta-pratipādana- 03122 abhāvāt. tasmān na pratijñāyāḥ sva-vacana-virodho nāma 03123 kiṃcit nigrahasthānam. 03201 na ca na asty ātmā ity atra kaścit pratijñā-virodhaḥ na asty ātma- 03202 śabdārthasya bhāva-upādānatva-niṣedhāt. śabdārtha-niṣedhe 03203 hi virodhaḥ syāt. na ca sva-lakṣaṇaṃ śabdārtha iti. 03204 yaḥ punaḥ pratijñayā bādhanād hetu-virodha uktaḥ, yathā 03205 sarvaṃ pṛthak samūhe bhāva-śabda-prayogād iti, na atra 03206 pratijñāyāḥ prayogaḥ, na api hetor, yena virodhaḥ syāt, kiṃ 03207 tarhi pratipādita-artha-upadarśanena upasaṃhāra-vacanam etasmāt. 03209 anyair eva hetubhiḥ śabdasya eka-viśeṣa-anabhidhānam 03210 aneka-artha-sāmānya-abhidhānaṃ ca pratipādya sarvasya śabdārthasya 03211 nānā-artha-rūpatayā eka-vastu-viśeṣa-svabhāvatā-bhāvam 03212 upadarśayan śabdārtham adhikṛtya sarvaṃ pṛthag 03213 iti brūyāt. etena tad-virodhaḥ pratyuktaḥ. dṛṣṭānta-upadarśanaṃ 03214 ca etad anityaḥ śabdaḥ kṛtaka-anityatvād iti yathā. kvacid 03215 arthe vipratipattau prasiddham aneka-artha-sāmānye śabda- 03216 prayogam upadarśya pratipādita-vipratipatti-sthānaḥ sāmānyena 03217 upasaṃharati sarvaṃ pṛthag iti. 03218 yadi dṛṣṭānta-prayogaḥ kiṃ ṛjunā eva tat-prayoga-krameṇa 03219 na prayukto vipratipatti-viṣayaś ca kiṃ na darśita iti cet, na, 03220 samāsa-nirdeśāt, evam api prayoga-darśanād asādhana-vākyatvāc 03221 ca. ata eva na pratijñayā hetor bādhanam. na ca ekam 03222 eva kiṃcin na asti iti bruvāṇaḥ kaścit tat-samuccaya-rūpam 03223 ekaṃ samūham icchati yena virodhaḥ syāt. 03301 yo api yugapat ṣaṭkena yogād ity ādinā paramāṇor 03302 bhedam āha, na tasya apy ekaḥ samuccaya-rūpaḥ sādhayitum 03303 iṣṭaḥ, kiṃ tarhy abhāva eva eka-aneka-pratiṣedhāt. ataḥ so api 03304 na samūhas tasya iṣṭaḥ, na tatra śabda iti na virodhaḥ. 03305 na virodho ayaṃ pūrvakāt pratijñā-hetu-virodhāt bhidyate 03306 yena pṛthag ucyeta. tatra hetu-pratijñāyor bādhanam, iha 03307 pratijñayā hetor ity asti bheda iti cet, artha-virodhe hi hetu- 03308 pratijñayor bādhyabādakabhāvaḥ syāt. sarvo artha-virodho 03309 dviṣv ity api parasparaṃ bādhakam eka-artha-saṃnidhāv apara- 03310 arthā-sambhavāt. tatra hetu-pratijñāyoḥ pṛthag bādha-udāharaṇayor 03311 na kaścid artha-bhedaḥ. 03312 api ca ayaṃ viruddho aviruddho vā sati hetu-prayoge vyadhikaraṇatvād 03313 asiddha ity asiddhatā hetor nigrahasthānam. 03314 sa khalu ucyamāna eva atad-dharmatayā pratīto vaktuḥ parājayam 03315 ānayati. parājite tasmiṃs tad-artha-virodha-cintayā na 03316 kiṃcit. 03317 api ca sarvatra ayaṃ pratijñā-hetvor virodhaḥ sambhavan 03318 na dvayīṃ hetu-doṣa-jātim atipatati viruddhatām asiddhatāṃ 03319 ca iti. viruddhatā siddhe hetor dharmiṇi bhāve sādhya-dharma- 03320 viparyaya eva bhāvena pratijñā-artha-virodhāt. asiddhatā 03401 punar dharmiṇi pratijñātā-artha-siddhau viruddhayoḥ svabhāvayor 03402 ekatra asambhavāt. na ca anyathā virodhaḥ. 03403 asiddhe dharmi-svabhāve abhihitayor hetu-pratijñā-arthayor 03404 virodhād virodha-sambhava iti cet, apramāṇa-yoge tu ubhayor 03405 dharmiṇi saṃśayaḥ. tathā sati hetor dharmiṇi bhāva-saṃśaye 03406 asiddhatā eva hetu-doṣa ity asiddha-viruddhābhyām anyo 03407 na pratijñayā virodho nāma parājaya-hetuḥ. asiddha-viruddhe 03408 ca hetv-ābhāsa-vacanād eva ukta iti na pṛthak pratijñā-virodho 03409 vaktavya iti. 03410 ubhaya-āśritatvād virodhasya vivakṣāto anyatara-nirdeśa iti 03411 cet, syād etat pratijñā-hetvor virodha iti pratijñā-hetū āśritya 03412 ubhaya-āśrayo bhavati. tatra yadā pratijñā-virodho vivakṣitas 03413 tadā pratijñā-virodha iti ucyate, yadā pratijñāyā hetor vā 03414 virodhas tadā viruddho hetur iti. ataḥ pratijñā-virodho hetu-virodho 03415 vā ity adoṣaḥ. tatra hetor udāharaṇaṃ nityaḥ śabda 03416 utpatti-dharmakatvād iti, pratijñā-virodhasya na asty ātmā iti, 03417 pratijñā-hetvoḥ paraspara-viruddha-udāharaṇaṃ guṇa-vyatiriktam 03418 ity ādi, pratijñayā hetu-virodha-udāharaṇaṃ na asty eko 03419 bhāva ity ādikam iti. 03420 na, sarvatra hetv-apekṣasya virodhasya hetv-ābhāsa-anatikramāt, 03421 yathoktaṃ prāk. anapekṣe ca kevale svataḥ pratijñā- 03422 virodhe vivakṣite pratijñā-hetvor virodha iti hetu-grahaṇam 03501 asambaddham. na ca utpatti-dharmakatvān nityam ity 03502 atra api hetu-virodho yuktaḥ, pratijñayā hi hetor bādhane 03503 hetu-virodhaḥ. iha tu hetunā pratijñā bādhyata iti pratijñā-virodho 03504 yuktaḥ, ubhaya-āśraye api virodhe bādhyamāna-vivakṣayā 03505 tad-virodha-vyavasthāpanāt. 03506 yad apy uktam etena pratijñayā dṛṣṭānta-virodha-ādayo api 03507 vaktavyā bhaṇḍālekhyanyāyena iti tatra api pakṣīkṛta-dharma- 03508 viparyayavati dṛṣṭānte virodhaḥ syāt. viruddhe ca dṛṣṭānte 03509 yadi pakṣa-dharmasya vṛttir ananya-sādhāraṇā prasādhyate, 03510 viruddhas tadā hetv-ābhāsaḥ sādhāraṇāyām aprasādhite vā 03511 tad-vṛtti-niyame anaikāntikaḥ avṛttau vā asādhāraṇaḥ. 03512 viruddha-dṛṣṭāntā-vṛttau viparyaya-vṛttau ca hetor na 03513 kaścid hetu-doṣo dṛṣṭānta-virodhaś ca pratijñayā iti cet, na, 03514 tad api saṃśaya-hetutva-anativṛtter dṛṣṭānta-virodho hi pratijñāyāḥ 03515 sādharmye doṣaḥ, na vaidharmye, abhimatatvāt. 03516 sādharmya-dṛṣṭānte ca viparīta-dharmavati vastutaḥ sādhyā-avyabhicāre 03517 api hetor na avyabhicāra-dharmatā śakyā darśayitum 03518 iti na apradarśita-avinābhāva-sambaddhād hetor niścayaḥ. 03519 tan na pratijñayā dṛṣṭānta-virodho hetv-ābhāsān ativartate. 03601 ubhayathā api doṣo astv iti cet, na na hetu-doṣasya prāk 03602 prasaṅgena parājitasya doṣa-antara-anapekṣaṇāt. viśeṣeṇa sādhana- 03603 avayava-anukrama-niyama-vādina udāharaṇa-sādharmyaṃ 03604 hetu-lakṣaṇaṃ viruddhe dṛṣṭānte na sambhavati iti prāk 03605 prayuktasya hetor doṣeṇa parājaya iti na uttara-dṛṣṭānta-apekṣayā 03606 virodhaś cintām arhati. hetor api dṛṣṭānta-virodhe asādhāraṇatvaṃ 03607 viruddhatvaṃ vā vaidharmye yadi vṛttiḥ syāt. 03608 pramāṇa-virodhe tu hetoḥ, yathā na dahano agniḥ śaityād 03609 ity ādi hy asiddho hetv-ābhāsaḥ. 03610 pratijñāyāḥ pramāṇa-virodhaḥ sva-vacana-virodhena vyākhyāta 03611 iti. 03612 sarva ete sādhana-virodhā hetv-ābhāseṣv eva antarbhavanti 03613 iti hetv-ābhāsa-vacanena eva uktāḥ. 03614 yat tu viruddham uttaraṃ para-pakṣe sva-siddhena gotva-ādinā 03615 anaikāntika-codanā iti, tad asambaddham eva. yadi hi sva-siddhena 03616 gotva-ādinā parasya vyabhicāra-siddhim ākāṅkṣeta, 03617 tasya tat sva-pakṣa-viruddhaṃ na abhimatam iti virodha 03618 yujyeta. sa hi svayaṃ pratipanne gotve hetu-vṛtteḥ saṃśayāno 03619 apratipattim ātmanas tathā khyāpayati. sa ca hetuḥ 03620 saty asati gotve aprasādhita-sādhana-sāmarthyaḥ saṃśaya-hetutvād 03701 anaikāntika eva prasādhite tu sāmarthye gotve 03702 avṛttyā hetor na saṃśaya eva sarva-saṃśaya-prakārāṇāṃ 03703 parihāreṇa samarthanāt. etena sva-pakṣa-anapekṣa-hetu-prayogasya 03704 anaikāntikatā vyākhyātā, so api sva-abhimata-nitya-gotva- 03705 vṛttiṃ hetum anityatve bruvāṇo asamarthita-sādhana-aṅgatayā 03706 saṃśaya-hetum eva āha iti. yat punar uktam ubhaya-pakṣa-sampratipannena 03707 vastunā anaikāntika-codanā iti, tatra apy avaśyaṃ 03708 saṃśaya-hetutva-mukhena eva anaikāntiko vaktavyaḥ. tad 03709 asamarthite anyatra api tulyam iti na ubhaya-siddha-itarayor anaikāntikatvair 03710 viśeṣaḥ. 03711 yad apy uktam, dṛṣṭānta-ābhāsa-hetv-ābhāsa-pūrvakatvāt 03712 tad-abhidhānena eva uktā iti na pṛthag nigrahasthāneṣu uktā iti, 03713 tad apy avayava-antara-vādino ayuktam. yo avayava-antaraṃ 03714 dṛṣṭāntaṃ hetor āha, tasya na hetv-ābhāsa-uktyā dṛṣṭānta-ābhāsa- 03715 uktir vyāpyā tad-vacanena gamyamānasya tasmāt sādhana-antara- 03716 abhāva-prasaṅgāt. dṛṣṭānta-ābhāsānāṃ hetv-ābhāseṣv 03717 antarbhāvād dṛṣṭāntasya api hetāv antarbhāva iṣṭo bhavati, 03718 tathā ca na dṛṣṭāntaḥ pṛthak sādhana-avayavaḥ syād apṛthag-vṛtteḥ. 03719 yo dṛṣṭānta-sādhyo arthas tasya hetāv antarbhāvād 03720 hetunā eva sādhita iti na dṛṣṭāntasya pṛthak kiṃcit sāmarthyam. 03801 api ca na kiṃcit pūrva-pakṣa-vādino hetv-ābhāsa-asaṃsparṣe 03802 nyāyyaṃ nigrahasthānam asti iti tat-sambandhīni sarvāṇy 03803 eva hetv-ābhāsa-vacanena eva uktāni iti na pṛthag vācyāni 03804 syuḥ. artha-antara-gamana-āder api hetor asāmarthya eva sambhavāt. 03805 na hi samarthe hetau sādhye ca siddhe artha-antara- 03806 gamanaṃ kaścid ārabhate asamarthasya mithyā-pravṛtter iti. 03807 pakṣa-pratiṣedhe pratijñātā-artha-apanayanaṃ pratijñā-saṃnyāsaḥ. 03808 yaḥ pratijñātam artham anityaḥ śabda aindriyakatvād 03809 iti sāmānya-vṛttyā hetor vyabhicāra-pradarśanena 03810 pratiṣedhe kṛte ka evam āha anityaḥ śabda iti parityajati, 03811 tasya pratijñā-saṃnyāso nāma nigrahasthānam iti. 03812 atra api yady udbhāvite api hetor vyabhicāre na sa pakṣaṃ 03813 parityajati, kiṃ na gṛhyeta. nigṛhīta eva hetv-ābhāsa-abhidhānād 03814 iti cet, kim idānīm uttara-pratijñā-sāṃnyāsa-apekṣayā, 03815 tasya tad eva adyaṃ nigrahasthānam iti kim anyair 03816 aśakya-paricchedaiḥ klība-pralāpa-ceṣṭitair. upanyastair evaṃ 03817 hy atiprasaṅgaḥ syāt. pakṣa-pratiṣedhe tūṣṇīṃbhavatas 03818 tūṣṇīṃbhāvo nāma nigrahasthānam prapalāyamānasya 03901 prapalāyitvaṃ nāma nigrahasthānam ity evam ādy api vācyaṃ 03902 syāt, tasmād etad apy asambaddham iti. 03903 aviśeṣa-ukte hetau pratiṣiddhe viśeṣam icchato hetv-antaram. 03904 nidarśanam eka-prakṛti idaṃ vyaktaṃ parimāṇāt, mṛt-pūrvakāṇāṃ 03905 śarāva-prabhṛtīnāṃ dṛṣṭaṃ parimāṇam iti. asya 03906 vyabhicāreṇa pratyavasthānaṃ nānā-prākṛtīnām eka-prakṛtīnāṃ 03907 ca dṛṣṭaṃ parimāṇam iti evaṃ pratyavasthita āha 03908 eka-prakṛti-samanvaya-vikārāṇāṃ parimāṇa-darśanāt sukha- 03909 duḥkha-moha-samanvitaṃ hi idaṃ sarvaṃ vyaktaṃ parimitaṃ 03910 gṛhyate. tasya prakṛty-antara-rūpa-samanvaya-abhāve saty eka- 04001 prakṛtikatvam iti. tad idam aviśeṣa-ukte hetau pratiṣiddhe viśeṣaṃ 04002 bruvato hetv-antaraṃ bhavati. sati ca hetv-antara-bhāve 04003 pūrvasya hetor asādhakatvān nigrahasthānam. 04004 atra api pūrvasya eva hetor anaikāntikasya abhidhānān nigṛhīte 04005 hetv-antara-cintā kva upayujyate. yadi prāk-sādhana-vādī 04006 hetum anaikāntikam uktvā datta-uttara-avasaraḥ, tena eva nigṛhyate 04007 adatta-uttara-avasaraḥ, hetv-antara-abhidhāne api na nigraham 04008 arhaty avirāmāt. 04009 prakṛtād arthād apratibaddha-artham artha-antaram. yathokta- 04010 lakṣaṇe pakṣa-pratipakṣa-parigrahe hetutaḥ sādhya-siddhau 04011 prakṛtyāyāṃ kuryān nityaḥ śabdo asparśatvād iti hetuḥ, 04012 hetuś ca nāma hinoter dhātos tu-śabde pratyaye kṛd-antaṃ 04013 padam. padaṃ ca nāma-ākhyāta-upasarga-nipātā iti prastutya 04014 nāma-ādīni vyācaṣṭe, idam artha-antaraṃ nāma nigrahasthānam 04015 abhyupagata-artha-asaṃgatatvād iti. 04016 nyāyyam etan nigrahasthānam, pūrva-uttara-pakṣa-vādinoḥ 04017 pratipādite doṣe prakṛtaṃ parityajyā-sādhana-aṅga-vacanam 04018 adoṣa-udbhāvanaṃ ca. sādhana-vādino hy upanyasta-sādhanasya 04101 samarthane kartavye tad akṛtvā aparasya prasaṅgena aprasaṅgena 04102 vā atan-nāntarīyakasya apy abhidhānaṃ parājaya- 04103 sthānam uttara-vādino api doṣa-udbhāvana-mātrād aparasya upakṣepa 04104 iti. 04105 varṇa-krama-nirdeśavan nirarthakam. yathā nityaḥ śabdo 04106 jabagaḍadaśatvāt jhabhañghaḍhadhaṣavad iti. sādhana-anupādānān 04107 nigṛhyata iti. 04108 idam apy asambaddham, na hi varṇa-krama-nirdeśād eva iṣṭa- 04109 artha-siddhāv ānarthakyam. yad eva kiṃcid asādhana-aṅgasya 04110 vacanam, tad eva anarthakaṃ sādhya-siddhy-upayogino 04111 abhidheyasya abhāvāt niṣprayojanatvāc ca iti, prakāra-viśeṣa-upādānam 04112 asambaddham. 04113 vater upādānād adoṣa iti cet, syād etat, varṇa-krama-nirdeśavad 04114 iti vatir atra upāttaḥ so anyadā apy ananurūpaṃ gṛhnati ity 04115 adoṣa iti. na, artha-antara-āder nigrahasthānasya avacana-prasaṅgāt, 04116 evaṃ hi tā na pṛthag vācyā nirarthakena eva abhidhānāt. 04201 na sādhya-siddhāv anarthakaṃ nirarthakam, yasya na eva 04202 kaścid arthaḥ, tan nirarthakam iṣṭam iti cet, yasya kasyacid 04203 avādino api hi nirarthaka-abhidhāne kiṃ na nigraho nigraha- 04204 nimitta-aviśeṣāt. 04205 na, tasya iha aprastāvād iti cet, āyātam iha yo nirarthakaṃ 04206 bravīti, tasya tena eva nigraha iti. tat tulyaṃ sarvasya asādhana- 04207 aṅga-vādina iti. sa sarvo nirarthaka-abhidhāyy anena eva 04208 nigrahasthānena nigraha-arhaḥ. 04209 na ca varṇa-krama-nirdeśaḥ sarvatra nirarthakaḥ kvacit- 04210 prakaraṇe tasya api arthavattvāt. tasmād atra eva asya ānarthakyāt 04211 nigrahasthānatvam. 04212 api ca atyalpam idam ucyate varṇa-krama-nirdeśo nigrahasthānam 04213 iti kapola-vādita-kakṣa-ghaṭṭitakam ity evam-ādīnām 04214 api vācyatvāt. 04215 parṣat-prativādibhyāṃ trir-abhihitam apy avijñātam 04216 avijñāta-artham. yad vākyaṃ parṣadā prativādinā ca trir-abhihitaṃ 04217 na vijñāyate śliṣṭa-śabdam apratīta-prayogam atidruta- 04218 uccāritam ity evam ādinā kāraṇena, tad avijñāta-artham, asāmarthya- 04301 saṃvaraṇāya prayuktaṃ nigrahasthānam iti. 04302 na idaṃ nirarthakād bhidyate. sa yadi prakṛta-artha-sambaddhaṃ 04303 gamakam eva kuryāt, na asya-asāmarthyam, tatra 04304 jāḍyāt parṣad-ādayo na pratipadyanta iti na vidvān nigraham 04305 arhati. 04306 parṣat-prajñām aparikalpya vacanān nigraha-arha eva iti cet, 04307 nyāyavādino jāḍyād uktam ajānan kiṃ na prativādī nigṛhyate. 04308 jāḍyāt parṣad-āder avijñāta-pratipādana-asāmarthya iti vijetā na 04309 syān na nigraha-arhaḥ. asambaddha-abhidhāne nirarthakam 04310 eva iti na pṛthag avijñāta-arthaṃ nāma nigrahasthānam iti. 04311 paurvāparya-ayogād apratibaddha-artham apārthakam. yatra 04312 anekasya padasya vākyasya vā paurvāparyeṇa yogo 04313 na asti ity asambaddha-arthatā gṛhyate, tat samudāya-arthasya apāyād 04314 apārthakam, daśa-dāḍima-ādi-vākya-vat. 04401 idaṃ kila padānām asambandhād asambaddha-varṇān 04402 nirarthakāt pṛthag uktam nanv evam asambaddha-vākyam 04403 api pṛthag vācyaṃ syāt. na ubhaya-saṃgrahāt apārthakam, 04404 nirarthakasya api saṃgraha-prasaṅgāt. evaṃvidhāc ca viśeṣa- 04405 samāśrayāt pṛthag-nigrahasthāna-lakṣaṇa-pralapane atiprasaṅgo 04406 apy uktaḥ. na ca saṃgraha-nirdeśe kiṃcid doṣaṃ paśyāmaḥ 04407 prabhede vā guṇa-antaram iti yat kiṃcid etat. 04408 avayava-viparyāsa-vacanam aprāptakālam. pratijñā-ādīnāṃ 04409 yathālakṣaṇam artha-vaśāt kramaḥ, tatra avayavānāṃ viparyayeṇa 04410 abhidhānaṃ nigrahasthānam. 04411 na, evam api siddher iti cet, na prayoga-apeta-śabda-tulyatvāt. 04412 yathā gaur ity asya padasya arthe goṇī iti prayujyamānaṃ 04413 padaṃ kakuda-ādimantam arthaṃ pratipādyati iti. na śabda-anvākhyānaṃ 04414 vyartham, anena padena go-śabdam eva pratipadyate, 04415 go-śabdāt kakuda-ādimantam artham; tathā pratijñā-ādy- 04416 avayava-viparyayeṇa anupūrvīṃ pratipadyate, ānupūrvyā 04501 ca artham iti, tathā hi pūrvaṃ karma-upādīyate tataḥ karaṇaṃ 04502 mṛt-piṇḍa-ādikaṃ loka iti. 04503 tad etad unmattasya unmatta-saṃvarṇanam iva prayoga-apeta- 04504 śabda-vad etad iti. yadi goṇī-śabdāt kakuda-ādimaty 04505 arthe pratītiḥ, śabda-anvākhyāna-prayatnena arthaṃ na paśyāmaḥ. 04507 goṇī-śabdasya artha-pratipādane asāmarthyāt pratipādaka- 04508 vyutpatty-artham anvākhyānam iti cet, nanu goṇī-śabdād api 04509 loke pratītir dṛṣṭā. satyaṃ dṛṣṭā, na tu sākṣād ity uktam. 04510 uktam etan na punar yuktam, strī-śūdrāṇām ubhaya-pratīter 04511 abhāvāt. yaḥ khalu ubhayaṃ vetti śabdam apaśabdaṃ ca, sa 04512 evaṃ pratipadyate. yas tu nakka-śabdaṃ mukka-śabdam eva 04513 vā vetti, na nāsā-śabdam, sa katham apaśabdāc śabdaṃ pratipadya 04514 tato arthaṃ pratipadyeta. dṛṣṭā ca anubhaya-vedino api 04515 pratītir iti na paraṃparayā pratītiḥ. 04516 arthe asamarthasya śabde api pratīti-janana-asāmarthyāc ca. 04517 na hy arthe api vācakatvaṃ nāma anyad eva tad-viṣaya-pratīti- 04518 jananāt. apaśabdaś cec śabde pratītiṃ janayet, artha eva 04519 kiṃ na janayati. na hy etasya arthāt kiṃcid bhayaṃ paśyāmo 04520 yena taṃ pariharet. 04601 akṛta-samayasya śabde apy apratīti-jananāc ca. na hy 04602 ayam apaśabdaḥ śabde api svabhāvataḥ pratītiṃ janayaty 04603 adarśanāt, samayata eva tu janayet. samaya-vaśād vartamāno 04604 artha eva kiṃ na pravartate. evaṃ hi pratipatti-paraṃparā- 04605 pariśramaḥ parihṛto bhavati. 04606 viparyaya-darśanāc ca. śabdād artham apratipadyamānāḥ 04607 apaśabdair eva bahulaṃ vyutpadyamānā loke dṛśyante 04608 iti vyarthaṃ śabda-anuśāsanam. 04609 na vyarthaṃ saṃskṛta-śabda-vyutpatty-arthatvād iti cet, 04610 ko ayaṃ śabdānāṃ saṃskāraḥ. na hy eṣāṃ prajñā-bāhu-śruty- 04611 ādikaṃ saṃskāraṃ paśyāmaḥ, na apy eṣām ekāntena 04612 śravyatā, na apy artha-pratyāyane kaścid atiśayaḥ. na 04613 dharma-sādhanatā mithyā-vṛtti-codanebhyaḥ saṃskṛtebhyo 04614 apy adharma-utpatteḥ, anyebhyo api viparyaye dharma-utpatteḥ. 04615 śabdasya suprayogād eva svarga-modana-ghoṣaṇā vacana-mātram. 04616 na ca evaṃvidhān āgamān ādriyante yuktijñāḥ. na ca 04617 dāna-ādi-dharma-sādhana-codanā-śūnya-kevala-śabda-suprayogān 04618 naraka-pātam iti bruvāṇasya kasyacin mukhaṃ vakrībhavati. 04619 tasmān na saṃskṛto nāma kaścic śabdaḥ. 04701 śiṣṭa-prayogaḥ saṃskāra iti cet, ke śiṣṭāḥ. ye vidita-vedyatā- 04702 ādi-guṇa-yuktāḥ. kaḥ punar eṣāṃ guṇa-utkarṣa-anapekṣo alīka-nirbandhaḥ, 04703 yat te amūn eva śabdān prayuñjate, na aparān. na 04704 ca atra kaścic śabde parokṣaḥ sākṣī, yata idam evaṃ niścinumaḥ 04705 prayuñjate nāma śiṣṭāḥ. nanv evaṃ vayaṃ guṇa-atiśayam 04706 apaśyantaḥ saṃskāraṃ keṣāṃcic śabdānām 04707 anumanyāmahe, tad-anvākhyāna-yatnaṃ vā, guṇa-atiśaya-abhāvāt. 04708 veda-rakṣa-ādikaṃ ca aprayojanam eva atat-samaya-sthāyinaḥ. 04709 saty api guṇa atiśaye na karaṇīya eva anvākhyāne yatnaḥ 04710 tat-svabhāvasya anyato api siddheḥ, prākṛta-apabhraṃśa- 04711 dramiḍa-andhra-ādi-bhāṣā-vat. na hi pratideśaṃ bhāṣāṇāṃ 04712 kiṃcil lakṣaṇam asti, atha ca sampradāya-vaśāt tā lokas 04713 tathā eva pratipadyate tāsāṃ ca prayoga-bhraṃśam tathā 04714 saṃskṛtānāṃ śabdānāṃ pratītir bhaviṣyati iti. jaḍa-pravṛttir 04715 eva eṣā, yā śabdānāṃ lakṣaṇe pravṛttiḥ. 04801 avayava-viparyaye api yadi teṣāṃ vacanānāṃ sambandha-pratītir, na 04802 viparyayo na apy artha-apratītiḥ sāmarthyāt. na hy atra kaścit 04803 samayaḥ pratyāyana-aviśeṣe apy evam eva avayavāḥ prayoktavyā 04804 iti. 04805 sa eva teṣāṃ kramo yathāvasthitebhyo artha-pratītir bhavati iti 04806 na viparyayāt pratītiḥ, tata ānupūrvī-pratipattyā pratītir 04807 iti cet, na apratīyamāna-sambandhebhya ānupūrvī-pratipattiḥ. 04808 yeṣāṃ śabdānāṃ kaścit sambandho jāyate, idam iha 04809 sambadhyata iti teṣu vidita-sambandheṣu kaḥ kasya pūrvo 04810 aparo vā kramaḥ, yena krameṇa vyavasthāpyeran. sambandha- 04811 pratipattau sa eva teṣāṃ kramaḥ, yo yathāvasthitānāṃ 04812 sambandhaḥ pratīyate. na hi vākyeṣu padānāṃ krama-niyamaḥ 04813 kaścit, yathā rājñaḥ puruṣaḥ, puruṣo rajña iti. yāvadbhiḥ 04814 padair artha-parisamāptiḥ tadā ekaṃ vākyam, yathā 04815 devadatta gām ānaya kṛṣṇām iti. atra padānāṃ yathākāmaṃ 04816 prayoge api na artha-pratītau viśeṣa iti kaścit krama-abhiniveśaḥ. 04818 pratipāditaṃ ca pratijñā-vacana-antareṇa api yathārthaṃ 04819 pratītir bhaviṣyati iti pratīyamāna-arthasya ca śabdasya prayoge 04820 atiprasaṅgaḥ. pariśiṣṭeṣu ca sambandhaṃ pradarśya 04901 dharmiṇi bhāvaḥ pradarśyeta, dharmiṇi bhāvaṃ pradarśya 04902 sambandhaḥ pradarśyeta iti na niyamaḥ kaścid ubhayathā api 04903 pratīty-utpatter ity uktam. apratīyamāna-sambandheṣu ca padeṣu 04904 na tebhya ānupūrvyā api pratītir iti na idam apārthakād 04905 bhidyata iti; na aprāptakālaṃ pṛthag vācyaṃ syād iti. 04906 hīnam anyatamena apy avayavena nyūnam. yasmin vākye 04907 pratijñā-ādīnām anyatamo avayavo na bhavati, tad vākyaṃ 04908 hīnaṃ sādhana-abhāve sādhyā-siddheḥ. 04909 na pratijñā-nyūnaṃ hīnaṃ tad-abhāve pratīti-bhāvād iti 04910 pratipāditam. hīnam eva tat nyūnatāyām api nigrahād ity 04911 aparaḥ. yaḥ pratīyamāna-artham anarthakaṃ śabdaṃ prayuṅkte, 04912 sa nigraham arhet. na artha-upasaṃhitasya abhidhātā ity 04913 asamīkṣita-abhidhānam etat. ata eva ca pratijñāyā na sādhana- 04914 aṅga-bhāva iti. 04915 hetu-udāharaṇa-adhikam adhikam. ekena kṛtatvād anyatarasya 04916 ānarthakyam iti tad etan niyama-abhyupagame veditavyam. 04918 yatra eka-sādhana-vākya-prayoga-pūrvako vicāraḥ, tatra adhika- 04919 abhidhānam anarthakam iti nigrahasthānam. prapañca-kathāyāṃ 04920 tu na kaścid doṣo niyama-abhāvād iti. 05001 śabdārthayoḥ punarvacanaṃ punaruktam anyatra anuvādāt. 05002 śabda-punaruktam anityaḥ śabdo anityaḥ śabda iti. 05003 artha-punaruktam anityaḥ śabdo nirodha-dharmako dhvāna 05004 iti. 05005 atra na śabda-punaruktaṃ pṛthag vācyam artha-punarukta- 05006 vacanena eva gatatvāt. na hy artha-bhede śabda-sāmye api 05007 kaścid doṣaḥ, yathā 05008 hasati hasati svāminy uccai rudaty atiroditi / 05009 kṛta-parikaraṃ sveda-udgāraṃ pradhāvati dhāvati / 05010 guṇa-samuditaṃ doṣa-apetaṃ praṇindati nindati / 05011 dhana-lava-parikrītaṃ yantraṃ pranṛtyati nṛtyati //2// 05012 yathā vā yad yasmin bhavati bhavati, na bhavati na bhavati, 05013 tat tasya kāryam, itarat kāraṇam iti. 05014 gamyamāna-arthaṃ punarvacanam api punaruktaṃ niyata- 05015 pada-prayoge sādhana-vākye yathā pratijñā-vacanam iti. 05016 artha-punaruktena eva gata-arthatvāt na pṛthag vācyam. ayam 05017 api niyata-sādhana vākya eva doṣo vaktavyaḥ, na vistara-kathāyām, 05018 vyācakṣāṇo hi kadācid asamyak-śravaṇa-pratipatti- 05019 śaṅkayā sākṣi-prabhṛtīnāṃ punaḥ punar brūyāt, api na tatra 05020 kiṃcic chalam. 05021 na aviṣayatvād iti cet, na ayaṃ gurur na śiṣya iti na yatnataḥ 05101 pratipādaniyaḥ, yena punaḥ punar ucyata iti punarvacane 05102 nigraha eva iti cet, na, sākṣiṇāṃ yatnena pratipādyatvāt, 05103 tad-apratipādane doṣa-abhidhānāt, pratipādyasya śiṣyatvāt, 05104 vijigīṣu-vāda-pratiṣedhatvāt, trir-abhidhāna-vacanāt, punarvacana- 05105 prasaṅge samaya-niyama-abhāvāc ca. 05106 na ca idam adhikād bhidyata iti na pṛthag vācyam. viniyata- 05107 pada-prayoge hi sādhana-vākye ādhikya-doṣa iti punarvacane 05108 api gata-arthasya-ādhikyam eva padasya iti. 05109 prapañca-kathāyām apy akathita-eka-artha-sādhana-adhikaraṇāyāṃ 05110 nānā-artha-sādhana-īpsāyāṃ nānā-sādhana-īpsāyāṃ vā 05111 śrotur hetv-ādi-bāhulasya punarvacanasya adoṣatvāt pratīta- 05112 pratyaya-abhāvād hetv-ādi-bāhulyaṃ vacana-bāhulyaṃ ca sādhana- 05113 doṣa iti ādhikya-punarvacanayos tulya-doṣa iti saṃgraha- 05114 vacanaṃ nyāyyam, doṣa-abhāvād eva guṇa-abhāvāt, evaṃprakārānāṃ 05115 bhedānāṃ vacane ca atiprasaṅgād ity uktam. 05116 paryāya-śabda-kalpo hy aparo hetur eka-hetu-pratipādite viṣaye 05117 vartamānaḥ pratipādyasya viśeṣa-abhāvāt. arthaḥ punaḥ- 05118 pratipādanān na bhidyate. 05201 yat punar uktam, anuvāde tv apunaruktaṃ śabda-abhyāsād 05202 artha-viśeṣa-upapatteḥ, yathā hetv-apadeśāt pratijñāyāḥ 05203 punarvacanaṃ nigamanam iti, pratijñāyā eva gamyamāna-arthāyā 05204 vacanaṃ punarvacanam, kiṃ punar asyāḥ punarvacanam 05205 ity ayuktaṃ nigamanam. 05206 vijñātasya parṣadā trir-abhihitasya apratyuccāraṇam ananubhāṣaṇam. 05207 vijñāta-vākya-arthasya parṣadā prativādinā 05208 trir-abhihitasya yad apratyuccāraṇam, tad ananubhāṣaṇaṃ 05209 nāma nigrahasthānam. apratyuccārayan kim-āśrayaṃ para- 05210 pakṣa-pratiṣedhaṃ kuryād iti. 05211 uttareṇa avasānān na idaṃ nigrahasthānam iti cet, syād 05212 etat, uttareṇa guṇa-doṣavatā mūḍha-amūḍhatvaṃ gamyata iti 05213 kiṃ punar-uccāritena. asti hi kaścid uttare samartho na pratyuccāraṇe, 05214 na asau tāvatā nigraham arhed iti. 05215 na, uttara-viṣaya-aparijñānāt. yady ayaṃ na pratyuccārayati, 05216 nirviṣayam uttaraṃ prasajyeta. atha uttaraṃ bravīti, 05217 kathaṃ na uccārayati. tad idaṃ vyāhatam ucyate, na uccārayaty 05301 uttaraṃ ca bravīti iti. apratijñānāc ca. na ca idaṃ pratijñāyate, 05302 pūrvaṃ sarvam uccārayitavyam, paścād uttaram 05303 abhidhātavyam iti, api tu yathākathaṃcid uttaraṃ vācyam, 05304 uttaraṃ ca āśraya-abhāve ayuktam iti, yuktam apratyuccāraṇaṃ 05305 nigrahasthānam iti. 05306 yadi nāma vādī sva-sādhana-artha-vivaraṇa-vyājena prasaṅgād 05307 aparāparaṃ ghoṣayet, vivāda-āspadaṃ ca jijñāsitam 05308 artha-mātram uktvā pratijñā-ādiṣv artha-viśeṣa-paraṃparayā aparān 05309 arthān upakṣipya kathāṃ vistārayet, tac ca sarvaṃ yadā 05310 na anuvaktuṃ śaknuyāt, kas tasya vivāda-āśraya-artha-mātra-uttara- 05311 vacane sāmarthya-vighātaḥ, yena vādi-vacana-ananubhāṣaṇaṃ 05312 nigrahasthānam ucyate. tasmād sarvāṃ vādi-kathām 05313 ananubhāṣamāṇo na uttare asamarthaḥ. 05314 yad-vacana-nāntarīyakā jijñāsita-artha-siddhiḥ yathā pakṣadharmatā- 05315 vyāpti-prasādhana-mātraṃ na tatra api prasaṅga-antara- 05316 upakṣepaḥ, tad avaśyaṃ sādhana-aṅga-viṣayatvād dūṣaṇena upadarśyata 05317 eva. tatra api na sarvaṃ prāg anukrameṇa uccāritavyam, 05318 paścād dūṣaṇaṃ vācyaṃ dvir uccāraṇa-prasaṅgāt. dūṣaṇa- 05401 viṣaya-upadarśana-arthe anubhāṣaṇe vādi-vacana-anukrama- 05402 ghoṣaṇaṃ vyartham iti, na kāryam eva dūṣayatā asya ayaṃ doṣa 05403 iti nāntarīyatvāt pratidoṣa-vacanaṃ viṣaya-upadarśanaṃ 05404 kriyata eva. na hi sarva-viṣaya-upadarśanaṃ kṛtvā yugapad 05405 doṣaḥ śakyate abhidhātum, pratyarthaṃ doṣa-bhedāt. tasmād 05406 yaṃ padārthaṃ dūṣayati, sa eva tad-dūṣaṇa-viṣayas tadā 05407 pradarśanīyo na aparaḥ, tad-dūṣaṇe apara-upadarśanasya asambhavāt. 05408 tasmin dūṣite punar anyo artho apara-doṣa-viṣaya ity 05409 ayam anubhāṣaṇe dūṣaṇe ca nyāyaḥ. sakṛt-sarva-anubhāṣaṇe 05410 api doṣa-vacana-kāle punar viṣayaḥ pradarśanīya eva, apradarśite 05411 doṣasya vaktum aśakyatvāt. tathā ca dvir-anubhāṣaṇaṃ 05412 kṛtaṃ syāt. tatra prathamaṃ sarva-anukrama-anubhāṣaṇaṃ niṣprayojanam. 05413 dūṣaṇa-vādinā dūṣaṇe vaktavye yan na tatra upayujyate, 05414 tasya abhidhānam adoṣa-udbhāvanaṃ dvir-uktiś ca iti 05415 sakṛt-sarva-anubhāṣaṇaṃ parājaya-adhikaraṇaṃ vācyam. 05416 tathā astv iti cet, syād etat, uktaṃ etad artha-antaraṃ nigrahasthānam 05417 iti. tatra sādhane yataḥ kutaścit prasaṅga-ādinā 05418 anāntarīyakā-abhidhānaṃ vādino artha-antara-gamanam eva iti 05419 sa nigrahā-arhaḥ. na kaścit tat-kathita-kriyamāṇa-prasaṅgo 05420 na prasajyate. na api tat tasya anubhāṣaṇīyam, na ca idam apy 05421 asmābhir anujñāyate, sarvaṃ prāk sakṛd vaktavyaṃ paścād 05422 dūṣaṇam iti, kiṃ tu dūṣayatā avaśyaṃ viṣayo darśanīyo 05423 anyathā dūṣaṇā-vṛtter iti. 05501 evaṃ tarhi na ananubhāṣaṇaṃ pṛthag nigrahasthānaṃ 05502 vācyam apratibhayā gatatvāt, uttarasya hy apratipattir 05503 apratibhā. na ca uttara-viṣayam apradarśayann uttaraṃ pratipattuṃ 05504 samarthaḥ. na hy anākṣipta-anuttara-pratipattikam 05505 ananubhāṣaṇam. tena ananubhāṣaṇasya vyāpikāyām apratibhāyāṃ 05506 vihitaṃ nigrahasthānatvam ananubhāṣaṇe labdham 05507 eva, gavi vihitam iva sāsnā-ādimattvaṃ bāhuleye api. tasmād 05508 apratibhā eva nigraha-adhikaraṇatvena vācyā, na ananubhāṣaṇam. 05510 kaś ca ayaṃ samaya-niyamas trir-abhihitasya ananubhāṣaṇam 05511 iti. yadi tāvat para-pratipādana-arthā pravṛttiḥ, kiṃ 05512 trir abhidhīyeta. tathā tathā sa grāhaṇīyaḥ, yathā asya pratipattir 05513 bhavati. atha para-upatāpana-arthā, tadā api kiṃ trir 05514 abhidhīyate, sākṣiṇāṃ karṇe nivedya prativādī kaṣṭa-pratīta- 05515 druta-saṃkṣipta-ādibhir upadrotavyaḥ, yathā-uttara-pratipatti- 05601 vimūḍhas tūṣṇīṃbhavati. na hi para-upatāpana-krame kaścin 05602 nyāyaḥ, yena kaṣṭa-pratīta-prayoga-druta-uccāritāni nivāryante 05603 trir-abhidhānaṃ vā vidhīyate. na ca para-upatāpāya santaḥ pravartante 05604 śāstrāṇi vā praṇīyante ity ado vaktavyam. tasmāt 05605 tāvad vaktavyam, yāvad anena na gṛhītam, na trir eva. agrahaṇa- 05606 sāmarthye prāg eva paricchinna-sāmarthyena parihartavyaḥ 05607 parān anupratibodhyeti. 05608 avijñātaṃ ca ajñānam. vijñātaṃ parṣadā prativādinā yad 05609 avijñātam, tad ajñānaṃ nāma nigrahasthānam. arthe khalv 05610 avijñāte na tasya pratiṣedhaṃ brūyād iti. 05611 etad apy ananubhāṣaṇa-vad apratibhayā eva gamyatvād 05612 avācyam. yathā ananubhāṣaṇe apradarśita-viṣayatvād uttara- 05613 pratipattir aśakyā iti anuttara-pratipattyā eva nigrahasthānatvam 05614 uttara-viṣaya-pradarśana-prasaṅgam antareṇa anubhāṣaṇasya 05615 vaiyarthyāt, tathā-jñāne apy uttara-apratipattyā eva 05616 nigrahasthānatvam, ajānānaḥ katham uttaram uttara-viṣayaṃ 05701 ca uttaraṃ brūyād iti viṣaya-ajñānam uttara-jñānaṃ 05702 ca nigrahasthānam, anyathā-pratibhāyā nirviṣayatvāt. anavadhārita- 05703 artho hi na anubhāṣet. ananubhāṣamāṇo viṣayam 05704 apradarśya-uttaraṃ pratipattuṃ na śaknuyād iti uttaraṃ 05705 na pratipadyeta jñāta-uttara-tad-viṣayasya uttara-apratipatter asambhavāt. 05706 ubhayam etad uttara-apratipatteḥ kāraṇam iti. 05707 tad-abhāve pratipattir bhavaty eva iti tayoḥ pṛthag vacane 05708 apratibhāyāḥ ko viṣaya iti vaktavyam, nirviṣayatvād avācyā 05709 eva syāt. 05710 na uttara-ajñānam ajñānaṃ kiṃ tarhi viṣaya-ajñānam, ajñāte 05711 hi viṣaye uttara-ajñānāt tan na pratipadyeta iti asti viṣayo apratibhāyā 05712 iti cet, evaṃ tarhy ananubhāṣaṇaṃ nirviṣayam, 05713 ajñānena ākṣepāt. na hi viṣayaṃ samyak pratipadyamānaḥ 05714 kaścin na anubhāṣeta iti na ananubhāṣaṇaṃ pṛthag vācyam. 05715 uttara-ajñānasya ca ākṣepāt. viṣaya-ajñānena uttara-ajñānam apy 05716 ākṣiptam eva. na hi viṣayam ajānann uttaraṃ jānāti iti na eva apratibhāyā 05717 viṣayo asti. 05801 jñāte api viṣaye punar uttara-ajñānam apratibhāyā viṣaya 05802 iti cet, evaṃ tarhi viṣaya-uttara-ajñānayor api prabhedān nigrahasthāna- 05803 antarāṇi vācyāni. yathā ajñānasya viṣaya-ajñānam uttara- 05804 ajñānam iti prabhedād asaty api guṇa-atiśaye nigrahasthāna- 05805 antara-vyavasthā kriyate, tathā ajñānayor api sarvā-jñāna-ardha- 05806 ajñānam ity ādi-prabhedān nigrahasthāna-antarāṇi kiṃ na ucyante. 05807 na ca ubhayasya apy ajñānasya saṃgraha-vacane kaścid 05808 doṣaḥ, guṇas tu syād iti saṃgraha-vacanaṃ nyāyyam. 05809 tasmād ananubhāṣaṇa-jñānayor apratibhā-viṣayatvān na 05810 pṛthag-vacanam. api ca na pūrva-uttara-vādino hetv-ābhāsā-pratibhābhyām 05811 anyan nigrahasthānaṃ nyāyyam asti tad-ubhaya- 05812 vacanena eva sarvam uktam iti. tad-ubhaya-ākṣipteṣu prabhedeṣu 05813 guṇa-atiśayam antareṇa vacana-āder atiprasaṅgād vyarthaḥ 05814 prapañca iti. 05815 uttarasya apratipattir apratibhā. para-pakṣa-pratiṣedha 05816 uttaraṃ yadā na pratipadyate, tadā nigṛhīto vaktavyaḥ. 05817 sādhana-vacana-anantaraṃ prativiṣayam uttare vyarthaṃ 05818 tad-ajñāna-krama-ghoṣaṇa-śloka-pāṭha-ādinā kālaṃ gamayan kartavya- 05819 apratipattyā nigraha-arha iti nyāyyaṃ nigrahasthānam 05820 iti. 05901 kārya-vyāsaṅgāt kathā-vicchedo vikṣepaḥ. yat kiṃcit kartavyaṃ 05902 vyāsajya kathāṃ vicchinatti, idaṃ me karaṇīyaṃ 05903 parihīyate, asminn avasite paścāt kariṣyāmi, pratiśyāyakalā 05904 me kaṇṭhaṃ kṣiṇoty evam-ādinā kathāṃ vicchinatti, sa vikṣepo 05905 nāma nigrahasthānam. ekatara-nigraha-antāyāṃ kathāyāṃ 05906 svayam eva kathā-antaṃ pratipadyata iti. 05907 idam apy yadi pūrvapakṣa-vādī kuryād vyāja-upakṣepa-mātreṇa, 05908 na punar bhūtasya tathāvidha-kathā-uparodhinaḥ kāryasya 05909 bhāve, tasya sva-sādhana-asāmarthya-paricchedād eva 05910 vikṣepaḥ syāt. tathā ca idam artha-antara-gamana eva antarbhaved 05911 asamartha-sādhana-abhidhānād hetv-ābhāseṣu vā. prakṛta- 05912 sādhana-asambaddha-pratipatteś ca nirarthaka-apārthakābhyāṃ 05913 na bhidyate. atiprasaṅgaś ca evaṃprakārāṇām asambaddha- 06001 sādhana-vākya-pratipatti-bhedānāṃ pṛthag-nigrahasthāna- 06002 vyavasthāpane proktaḥ. atha uttarapakṣa-vādy evaṃ vikṣipet, 06003 tasya api sādhana-anantaram uttare pratipattavye tad-apratipattyā 06004 vikṣepa-pratipattir apratibhāyām artha-antare vā antarbhavati. 06006 nanu na avaśyaṃ sādhana-dūṣaṇābhyām eva sarvasya pratipattir, 06007 yena sarvā vādi-prativādinor na asamyak-pratipattir 06008 hetv-ābhāseṣv apratibhāyāṃ vā antarbhavet. bhavati hi anibaddhena 06009 api kathā-prapañcena vivāda iti, na, asambhavāt. 06010 ekatra adhikaraṇe viruddha-abhyupagamayor vivādaḥ syāt, aviruddha- 06011 abhyupagamayor anabhyupagamayor vā vivādā-abhāvāt. 06012 tatra avaśyam ekasya prāg-vacana-pravṛttiḥ, yugapat-pravṛttau 06013 paraspara-vacana-śravaṇa-avadhāraṇa-uttarāṇām asambhavena 06014 pravṛtti-vaiphalyāt svastha-ātmanām apravṛtteḥ. tena 06015 ca sva-upagama-upanyāse avaśyaṃ sādhanaṃ vaktavyam, 06016 anyathā pareṣām apratipatteḥ, apareṇa ca tat-sambandhi dūṣaṇam. 06017 ubhayor asamyak-pratipattau hetv-ābhāsa-apratibhayoḥ 06018 prasaṅga iti. sarvo nyāya-pravṛttaḥ pūrva-uttarapakṣa-upanyāso 06101 dvayaṃ na atipatati. etena eva vitaṇḍā pratyukta-abhyupagama- 06102 abhāve vivāda-abhāvāt. 06103 yadā tarhy abhyupagamya vādaṃ viphalatayā na kiṃcid 06104 vakti, anyad vā yat kiṃcit pralapati, tadā kathaṃ hetv-ābhāsa- 06105 antarbhāvaḥ. asamarthita-sādhana-abhidhāna evam uktam, 06106 anabhidhāna anya-abhidhānayor api parājaya eva ity uktam 06107 abhyupagamya vādam asādhana-aṅga-vacanāt. etena adhikasya 06108 punaruktasya ca pratijñā-āder vacanasya ca nigrahasthānatvaṃ 06109 vyākhyātam, tad api hi pratipādita-artha-viparyayatvāt 06110 sādhana-sāmarthya-anabhidhānam. apratīta-pratyayatayā lakṣaṇāt 06111 sādhanasya asādhana-aṅga-vacanam iti nigrahasthānam 06112 iti. 06113 sva-pakṣa-doṣa-abhyupagamāt para-pakṣe doṣa-prasaṅgo mata-anujñā. 06114 yaḥ pareṇa coditaṃ doṣam anuddhṛtya, bhavato 06115 apy ayaṃ doṣa iti bravīti, yathā bhavāṃś cauraḥ puruṣatvād 06116 ity ukte sa taṃ pratibrūyād, bhavān api iti, sa sva-pakṣe doṣa-abhyupagamāt 06117 para-pakṣe taṃ doṣaṃ prasañjayan para-matam 06118 anujānāti iti mata-anujñā nigrahasthānam iti. 06201 atra api yadi puruṣatvāc cauro bhavān api syāt, na ca bhavatā 06202 ātmā evam iṣṭaḥ, tasmān na ayaṃ caurya-hetur iti yady 06203 ayam abhiprāyaḥ, tadā na kaścid doṣaḥ, anabhimate tad-ātmani 06204 cauratvena hetu-darśanena dūṣaṇāt. 06205 prasaṅgam antareṇa āñjasena eva kiṃ na vyabhicārita iti 06206 cet, yat kiṃcid etat, santi hy evaṃprakārā api vyavahārā loka 06207 iti. atha tad upakṣepam abhyupagacchaty eva, tadā apy 06208 asāv uttara-apratipattyā eva tat-sādhane nigraha-arhaḥ, na aparatra 06209 sva-doṣa-upakṣepāt, tat-sādhana-nirdoṣatāyāṃ hi tad-abhyupagama 06210 eva uttara-apratipattir iti tāvatā eva pūrvam āpanna-nigrahasya 06211 para-doṣa-upakṣepasya anapekṣaṇīyatvād iti. 06212 nigraha-prāptasya anigrahaḥ paryanuyojya-upekṣaṇam. paryanuyojyo 06213 nāma nigraha-upapattyā codanīyaḥ, tasya upekṣaṇaṃ 06214 nigraha-prāpto asi ity ananuyogaḥ. etac ca kasya parājaya 06215 ity anuyuktayā parṣadā vaktavyam, na khalu nigraha-prāptaḥ 06216 sva-kaupīnaṃ vivṛṇuyād iti. 06301 atra api yadi sādhana-vādinaṃ nigraha-prāptam uttara-vādī 06302 na paryanuyuṅkte, apratibhā eva asya uttara-apratipatter iti na 06303 paryanuyojya-upekṣaṇaṃ pṛthag nigrahasthānam. nyāya-cintāyāṃ 06304 punar na dvayor ekasya api atra jaya-parājayau, sādhana- 06305 ābhāsena artha-apratipādanād bhūta-doṣa-anabhidhānāc ca. 06306 atha kaṃcid doṣam udbhāvayati, kaṃcin na, na tadā 06307 nigraham arhati uttara-pratipatteḥ. 06308 arhati eva, sarvasya sato doṣasya anudbhāvanād iti cet, na 06309 santa iti kṛtvā sarve doṣā avaśyaṃ vaktavyā avacane vā 06310 nigrahaḥ, ekena api tat-sādhana-vighātād, eka-sādhana-vacana-vat. 06311 yathā ekasya artha-asya aneka-sādhana-sadbhāve apy ekena eva 06312 tat-siddher na sarva-upādānam iti na doṣam udbhāvayann eva aparasya 06313 anudbhāvanān nigraha-arhaḥ. 06401 atha pūrva-pakṣa-vādī uttara-pakṣa-vādinaṃ nigraha-prāptaṃ 06402 na nigṛhṇāti, tadā tayor nyāyena na ekasya api pūrvavaj 06403 jaya-parājayau. doṣa-ābhāsaṃ brūvānam uttara-vādinaṃ sva- 06404 sādhanād anutsārayato asamarthita-sādhana-aṅgatvān na jayo 06405 vādinaḥ, sarva-doṣa-asambhava-pradarśanena sādhana-aṅga-samarthanāt. 06406 na apy uttara-vādino bhūta-doṣa-apratipādanāt. tasmād 06407 evam api na paryanuyojya-upekṣaṇaṃ nāma parājaya-adhikaraṇam 06408 iti. 06409 asthāne nigrahasthāna-anuyogo niranuyojya-anuyogaḥ. nigrahasthāna- 06410 lakṣaṇasya mithyā-avasāyād anigrahasthāne nigṛhīto 06411 asi iti bruvan niranuyojya-anuyogān nigṛhīto vaktavyaḥ. 06412 atra api yadi tat-sādhana-vādinam abhūtair doṣair uttara- 06413 vādy abhiyuñjīta, so asthāne nirdoṣe nigrahasthānasya abhiyokta- 06414 udbhāvayitā na bhavati. tathā ca bhūta-doṣa-udbhāvana-lakṣaṇasya 06415 uttarasya apratipatter itareṇa uttara-ābhāsatve pratipādite 06501 apratibhayā eva nigṛhīta iti na idam ato nigrahasthāna-antaram. 06503 atha uttara-vādinaṃ bhūtaṃ sādhana-doṣam udbhāvayantam 06504 aparo doṣa-ābhāsa-vacanena abhiyuñjīta, tasya tena bhūta- 06505 doṣatve pratipādite sādhana-ābhāsa-vacanena eva nigṛhīta iti. 06506 evam api na idaṃ hetv-ābhāsebhyo bhidyate. avaśyaṃ hi 06507 viṣaya-antara-vyāpty-arthaṃ hetv-ābhāsā nigrahasthānatvena 06508 vaktavyāḥ, tad-uktāv apara-uktir anarthakā iti. 06509 siddhāntam abhyupetyā-niyamāt kathā-prasaṅgo apasiddhāntaḥ. 06510 kasyacid arthasya tathābhāvaṃ pratijñāya pratijñātā- 06511 artha-viparyayāt kathā-prasaṅgaṃ kurvato apasiddhānto 06512 vijñeyaḥ. yathā na sato vināśaḥ, na asad utpadyata iti siddhāntam 06513 abhyupetya pakṣam avasthāpayati ekā prakṛtir 06514 vyaktasya, vikārāṇām anvaya-darśanāt. mṛd-anvayānāṃ śarāva- 06515 ādīnāṃ dṛṣṭam eka-prakṛtikatvam, tathā ca ayaṃ vyakta- 06601 bhedas sukha-duḥkha-moha-samanvito gṛhyate. tat sukha-ādibhir 06602 eka-prakṛtir iti. sa evam uktavān paryanuyujyate. 06603 atha prakṛtir vikāra iti kathaṃ lakṣayitavyam iti. yasya avasthitasya 06604 dharma-antara-nivṛttau dharma-antaraṃ pravartate, 06605 sā prakṛtiḥ. yat tad dharma-antaram, sa vikāra iti. so ayaṃ 06606 prakṛta-artha-viparyayād aniyamāt kathāṃ prasañjayati. pratijñātaṃ 06607 khalv anena na asad āvirbhavati, na sat tirobhavati iti. 06608 sad-asatoś ca tirobhāva-āvirbhāvāv antareṇa na kasyacit pravṛtty- 06609 uparamaḥ pravṛttir vā iti evaṃ pratyavasthito yadi sata 06610 ātma-hānam asataś ca ātma-lābham abhyupaiti, apasiddhānto 06611 bhavati atha na abhyupaiti, pakṣo asya na sidhyati iti. 06612 iha api na kaścid aniyamāt kathā-prasaṅgaḥ yat tena upagatan 06613 na asad utpadyate, na sad vinaśyati iti tasya samarthanāya 06614 idam uktam eka-prakṛtikam idaṃ vyaktam anvaya-darśanād 06615 iti. tatra ekā prakṛtiḥ sukha-duḥkha-mohaḥ. tad-avibhakta- 06616 yonikam idaṃ vyaktaṃ tad-anvaya-darśanāt. vyaktasya 06701 tat-svabhāvatā-bheda-upalabdher iti sukha-ādīnām utpatti- 06702 vināśa-abhyupagama-abhāvāt sarvasya tad-ātmakasya na utpatti- 06703 vināśāv iti siddhaṃ bhavati. atra tad-uktasya hetor doṣam 06704 anudbhāvya vikāra-prakṛti-lakṣaṇaṃ pṛcchan svayam ayaṃ 06705 prakṛta-asambandhena aniyamāt kathāṃ pravartayati. 06706 tatra idaṃ syād vācyam, vyaktaṃ nāma pravṛtti-nivṛtti- 06707 dharmakam, na tathā sukha-ādayaḥ. vyaktasya sukha-ādy-anvaye 06708 sukha-ādi-svabhāvatāyāṃ pravṛtti-nivṛtti-dharmatā-lakṣaṇam 06701 avahīyata iti. na tad-rahita-sukha-ādi-svabhāvatā vyakta-lakṣaṇa- 06709 virodhād iti. sukha-ādy-anvaya-darśanād ity asiddho hetur 06711 iti. evaṃ hi tasya sādhana-doṣa-udbhāvanena pakṣo dūṣito 06712 bhavati. so anupasaṃhṛtya sādhana-doṣaṃ kathāṃ pratānayan 06713 sva-doṣaṃ paratra upakṣipati. 06714 ayam eva doṣo anena prakaraṇena ucyata iti cet, eṣa naimittikāṇāṃ 06715 viṣayaḥ, na lokaḥ śabdair apratipāditam arthaṃ 06716 pratipattuṃ samartha iti. sa eva ayaṃ bhaṇḍālekhyanyāyo 06717 atra api. yathoktena nyāyena pūrvakasya asādhana-aṅgasya asiddhasya 06718 hetor abhidhānād eva nigrahaḥ, na api aniyamāt 06719 kathā-prasaṅgād iti. idam api hetv-ābhāseṣv antarbhāvān na 06720 pṛthag vācyam. 06801 hetv-ābhāsāś ca yathoktāḥ. hetv-ābhāsāś ca nigrahasthānāni. 06802 kiṃ punar lakṣaṇa-antara-yogād hetv-ābhāsā nigrahasthāna- 06803 bhāvam āpadyante, yathā pramāṇāni prameyatvam 06804 ity ata āha yathokta-hetv-ābhāsa-lakṣaṇena eva nigrahasthāna- 06805 bhāva iti. 06806 atra api yathoktaṃ kṛtvā cintyam eva, kiṃ te yathālakṣita-prabhedās 06807 tathā eva, āhosvid anyathā iti. tat tu cintyamānam 06808 iha atiprasajyata iti na pratanyate. hetv-ābhāsāś ca yathānyāyaṃ 06809 nigrahasthānam iti etāvan-mātram iṣṭam iti. 06810 loke avidyā-timira-paṭala-ullekhanas tattva-dṛṣṭer 06811 vādanyāyaḥ parahita-ratair eṣa sadbhiḥ praṇītaḥ / 06812 tattva-ālokaṃ timirayati taṃ durvidagdho jano ayaṃ 06813 tasmād yatnaḥ kṛta iha mayā tat-samujjvālanāya //3// 06814 vādanyāyo nāma prakaraṇaṃ samāptam.