Dharmakīrti: Nyāyabinduprakaraṇakārikā # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_dharmakIrti-nyAyabinduprakaraNakArikA.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - Svami Dwarikadas Shastri, Nyayabindu Prakaranam-karika. Bauddha bharati, 1994, pp. 42-50. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Nyāyabinduprakaraṇakārikā = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsa057_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Dharmakirti: Nyayabindu Prakaranakarika. Based on the edition by Svami Dwarikadas Shastri, Nyayabindu Prakaranam-karika. Bauddha bharati, 1994, pp. 42-50. Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 57 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text dharmakīrti: nyāyabindu prakaraṇakārikā sūtrapāṭhaḥ 1 prathamaḥ pratyakṣaparicchedaḥ 1/1 samyagjñānapūrvikā sarvapuruṣārthasiddhiriti tadvayutpādayate / 1/2 dvividhaṃ samyagjñānam / 1/3 pratyakṣam, anumānaṃ ceti / 1/4 tatra pratyakṣaṃ kalpanāpoḍhamabhrāntam / 1/5 abhilāpasaṃsargayogyapratibhāsapratītiḥ kalpanā 1/6 tayā rahitaṃ timirāśubhramaṇanauyānasambhramādyanāhitavibhramaṃ jñānaṃ pratyakṣam / 1/7 taccaturvidham / 1/8 indriyajñānam / (1) 1/9 svaviṣayānantaraviṣayasahakāriṇendriyajñānena samanantarapratyayena janitaṃ tanmanovijñānam / (2) 1/10 sarvacittacaittānāmātmasaṃvedanam / (3) 1/11 bhūtārthabhāvanāprakarṣaparyantajaṃ yogijñānaṃ ceti / (4) 1/12 tasya viṣayaḥ svalakṣaṇam / 1/13 yasyārthasya sannidhānāsannidhānābhyāṃ jñānapratibhāsabhedastatsvalakṣaṇam / 1/14 tadeva paramārthasat / 1/15 arthakriyāsāmarthyalakṣaṇatvād vastunaḥ / 1/16 anyat sāmānyalakṣaṇam 1/17 so 'numānasya viṣayaḥ / 1/18 atdeva ca pratyakṣaṃ jñānaṃ pramāṇaphalam / 1/19 arthapratītirūpatvāt / 1/20 arthasārūpyamasya pramāṇam / 1/21 tadvaśādarthapratītisiddhareti / iti prathamaḥ pratyakṣaparicchedaḥ // dvitīyaḥ svārthānumānaparicchedaḥ 2/1 anumānaṃ dvidhā / 2/2 svārtha parārtha ca / 2/3 tatra svārtha trirūpālliṅgād yadanumeye jñānaṃ tadanumānam / 2/4 pramāṇalakṣaṇavyavasthātrāpi pūrvavat / 2/5 trairūpyaṃ punarliṅgasyānumeye sattvameva, sapakṣa eva sattvam, asapakṣe cāsattvameva niścitam / 2/6 anumeyo 'tra jijñāsitaviśeṣo dharmī / 2/7 sādhyadharmasāmānyena samāno 'rthaḥ sapakṣa / 2/8 na sapakṣo 'sapakṣaḥ / 2/9 tato 'nyastadviruddhastadabhāvaśceti 2/10 trirūpāṇi ca trīṇyeva liṅgāni / 2/11 anupalabdhiḥ svabhāvaḥ kārya ceti / 2/12 tatrānupalabdhiryathā- na pradeśaviśeṣe kvacid ghaṭaḥ, upalabdhikṣaṇaprāptasyānupalabdheriti / 2/13 upalabdhilakṣaṇaprāptirūpalambhapratyayāntarasākalyaṃ svabhāvaviśeṣaśca / 2/14 yaḥ svabhāvaḥ satsvanyeṣūṣalambhapratyayeṣu san pratyakṣa eva bhavati, sa svabhāvaviśeṣaḥ / 2/15 svabhāvaḥ svasattāmātraprabhāvini sādhyadharme hetuḥ / 2/16 yathā- vṛkṣo 'yaṃ śiśapātvāditi / 2/17 kārya yathā- bahniratra dhūmāditi / 2/18 atra dvau vastusādhanau / ekaḥ pratiṣedhahetuḥ / 2/19 svabhāvapratibandhe hi satyartho 'rtha gamayet / 2/20 tadapratibaddhasya tadavyabhicāraniyamābhāvāt / 2/21 sa ca pratibandhaḥ sādhye 'rthe liṅgasya / 2/22 vastutastādātmyāt tadutpatteśca / 2/23 atatsvabhāvasyātadutpatteśca tatrāpratibaddhasvabhāvatvāt / 2/24 te ca tādātmyatadutpattī svabhāvakāryayoreveti tābhyāmeva vastusiddhiḥ / 2/25 pratiṣedhasiddhirapi yathoktāyā evānupalabdheḥ / 2/26 sati vastuni tasyā asambhavāt / 2/27 anyathā cānupalabdhilakṣaṇaprāpteṣu deśakālasvabhāvaviprakṛṣṭeṣvartheṣvātmapratyakṣanivṛtterabhavaniścayābhāvāt / 2/28 amūḍhasmṛtisaṃskārasyātītasya vartamānasya ca pratipattṛpratyakṣasya nivṛttirabhāvavyavahāraprasādhanī / 2/29 tasyā evābhāvaniścayāt / 2/30 sā ca prayogabhedādekādaśaprakārā / 2/31 svabhāvānupalabdhiryathā- nātra dhūma upalabdhilakṣaṇaprāptasyānupalabdheriti / (1) 2/32 kāryānupalabdhiryathā- nātrāpratibaddhasāmarthyāni dhūmakāraṇāni santi, dhūmābhāvāditi / (2) 2/33 vyāpakānupalabdhiryathā- nātra śiśapā, vṛkṣābhāvāditi / (3) 2/34 svabhāvaviruddhopalabdhiryathā- nātra śītasparśo vahneriti / (4) 2/35 viruddhakāryopalabdhiryathā- nātra śītasparśo dhūmāditi / (5) 2/36 viruddhavyāptopalabdhiryathā- na dhruvabhāvī bhūtasyāpi bhāvasya vināśaḥ, hetvantarāpekṣaṇāditi / (6) 2/37 kāryaviruddhopalabdhiryathā- nehāpratilbaddhasāmarthyāni śītakāraṇāni santi, vahneriti / (7) 2/38 vyāpakaviruddhopalabdhiryathā- nātra tuṣāraspaśo vahneriti / (8) 2/39 kāraṇānupalabdhiryathā- nātra dhūmo vahnyabhāvāditi / (9) 2/40 kāraṇaviruddhopalabdhiryathā- nāsya romaharṣādiviśeṣāḥ, sannihitadahanaviśeṣatvāditi / (10) 2/41 kāraṇaviruddhakāyapilabdhiryathā- na romaharṣādiviśeṣayuktapuruṣāvānayaṃ pradeśaḥ, dhūmāditi / (11) 2/42 ime sarve kāryānupalabdhyādayo daśānupalabdhiprayogāḥ svabhāvānupalabdhau saṃgrahamupayānti / 2/43 pāramparyeṇārthāntaravidhipratiṣedhābhyāṃ prayogabhede 'pi / 2/44 prayogadarśanābhyāsāt svayamapyevaṃ vyavacchedapratītirbhavati svārthe 'pyanumāne 'syāḥ prayoganirdeśaḥ / 2/45 sarvatra cāsyāmabhāvavyavahārasādhanyāmanupalabdhau yeṣāṃ svabhāvaviruddhadīnāmupalabdhyā kāraṇādīnāmanupalabdhyā ca pratiṣedha uktasteṣāmupalabdhilakṣaṇaprāptānāmevipalabdhiśca veditavyā / 2/46 anyeṣāṃ virodhakāryakāraṇabhāvāsiddheḥ / 2/47 viprakṛṣṭaviṣayā punaranupalabdhiḥ pratyakṣānumānanivṛttilakṣaṇā saṃśayahetuḥ / 2/48 pramāṇanivṛttāvapyarthābhāvāsiddheriti / iti dvitīyaḥ svārthānumānaparicchedaḥ // tṛtīyaḥ parārthānumānaparicchedaḥ 3/1 trirūpaliṅgākhyānaṃ parārthamanumānam / 3/2 kāraṇe kāryopacārāt / 3/3 tad dvividham / 3/4 prayogabhedāt / 3/5 sādhamyavadvaidhamyavacca / 3/6 nānāyorarthataḥ kaścid bhedaḥ / 3/7 anyatra prayogabhedāt / 3/8 tatra sādharmyavatprayogaḥ- yadupalabdhilakṣaṇaprāptaṃ sannopalabhyate so 'sad vyavahāraviṣayaḥ siddhaḥ / yathā- anyo dṛṣṭaḥ kaścid śaśaviṣāṇādiḥ / nopalabhyate ca kvacit pradeśaviśeṣe upalabdhilakṣaṇaprāpo ghaṭa ityanupalabdhiprayogaḥ / 3/9 tathā svabhāvahetoḥ prayogaḥ- yat sat tat sarvamanityam, yathā ghaṭādiriti śuddhasya svabhāvahetoḥ prayogaḥ / 3/10 yadutpattimat tadanityamiti svabhāvabhūtadharmabhedena svabhāvasya prayogaḥ / 3/11 yat kṛtakaṃ tadanityamityupādhibhedena / 3/12 apekṣitaparavyāpāro hi bhāvaḥ svabhāvaniṣpattau kṛtaka iti / 3/13 evaṃ prayatnāntarīyaka- pratyayabhedabheditvādayo 'pi draṣṭavyāḥ / 3/14 sannutpattimān kṛtako vā śabda iti pakṣadharmopadarśanam / 3/15 sarva ete sādhanadharmā yathāsvaṃ pramāṇaiḥ siddhasādhanadharmamātrānubandhe eva sādhyadharme 'vagantavyāḥ / 3/16 tasyaiva tatsvabhāvatvāt / 3/17 svabhāvasya ca hetutvāt / 3/18 vastutastayostādātmyam / 3/19 tanniṣpattāvaniṣpannasya tatsvabhāvatvābhāvāt / 3/20 vyabhicārasambhavācca / 3/21 kāryahetoḥ prayogaḥ - yatra dhūmastatrāgniḥ / yathā mahānasādau / asti ceha dhūma iti / 3/22 ihāpi siddhe eva kāryakāraṇabhāve kāraṇe sādhye kāryaheturvaktavyaḥ / 3/23 vaidharmyavataḥ prayogaḥ- yat sadupalabdhilakṣaṇaprāptaṃ tadupalabhyata eva / yathā nīlādiviśeṣaḥ / na caivamihopalabdhilakṣaṇaprāptasya sata upalabdhirghaṭasyetyanupalabdhiprayogaḥ / 3/24 asatyanityatve, nāsti sattvamutpattimattvaṃ kṛtakatvaṃ vā / saṃśca śabda utpattimān kṛtako veti svabhāvahetoḥ prayogaḥ / 3/25 asatyagnau na bhavatyeva dhūmaḥ / atra cāsti dhūma iti kāryahetoḥ prayogaḥ / 3/26 sādharmyeṇāpi hi prayoge 'rthād vaidharmyagatiriti / 3/27 asati tasmin sādhyena hetoranvayābhāvāt / 3/28 tathā vaidharmyeṇāpyanvayagatiḥ / 3/29 asati tasmin sādhyābhāve hetvabhāvasyāsiddheḥ / 3/30 nahi svabhāvapratibandhe 'satyekasya nivṛttāvaparasya niyamena nivṛttiḥ / 3/31 sa ca dviprakāraḥ- sarvasya tādātmyalakṣaṇastadutpatilakṣaṇaścetyuktam / 3/32 tena hi nivṛtti kathayatā pratibandho darśanīyaḥ / tasmāt nivṛttivacanamākṣiptapratibandhopadarśanameva bhavati / yacca pratibandhopadarśanaṃ tadevānvayavacanamityekenāpi vākyenānvayamukhena vyatirekamukhena vā prayuktena sapakṣāsapakṣayorliṅgasya sadasattvakhyāpanaṃ kṛtaṃ bhavatīti nāvaśayaṃ vākyadvayaprayogaḥ / 3/33 anupalabdhāvapi - yat sad upalabdhilakṣaṇaprāptaṃtadupalabhyata evetyukte, anupalabhyamānaṃ tādṛśamasaditi pratīreranvayasiddhiḥ / 3/34 dvayorapyanayoḥ prayogayornāvaśyaṃ pakṣanirdeśaḥ / 3/35 yasmāt sādharmyavatprayoge 'pi yadupalabdhilakṣaṇaprāptaṃ sannopalabhyate, so 'sadvayavahāraviṣayaḥ / nopalabhyate cātropalabdhilakṣaṇaprāpto ghaṭa ityukte sāmarthyādeva neha ghaṭa iti bhavati / 3/36 tathā vaidharmyavatprayoge 'pi- yaḥ sad vyavahāraviṣaya upalabdhilakṣaṇaprāptaḥ sa upalabhyata eva / na tathātra tādṛśo ghaṭa upalabhyate- ityukte sāmarthyādeva neha sadvayavahāraviṣaya iti bhavati / 3/37 kīdṛśaḥ punaḥ pakṣa iti nirdeśyaḥ? 3/38 svarūpeṇaiva svayamiṣṭo 'nirākṛtaḥ pakṣa iti / 3/39 svarūpeṇeti sādhyatveneṣṭaḥ / 3/40 svarūpeṇaiveti sādhyatvenaiveṣṭo na sādhanatvenāpi / 3/41 yathā śabdasyānityatve sādhye cākṣuṣatvaṃ hetuḥ, śabde 'siddhatvāt sādhyaṃ bhavatīti na punastadiha sādhyatvenaiveṣṭam, sādhanatvenāpyabhidhānāt / 3/42 svayamiti vādinā / 3/43 yastadā sādhanamāha / 3/44 etena yadyapi kvacicchāstre sthitaḥ sādhanamāha, tacchāstrakāreṇa tasmin dharmiṇyanekadharmābhyupagame 'pi yastadā tena vādinā dharmaḥ svayaṃ sādhayitu miṣṭaḥ sa eva sādhyo netara ityuktaṃ bhavati / 3/45 iṣṭa iti yatrārthe vivādena sādhanamupanyastaṃ tasya siddhimicchatā so 'nukto 'pi vacanena sādhyo bhavati / 3/46 tadadhikaraṇatvād vivādasya / 3/47 yathā parārthāścakṣurādayaḥ saṅghātatvācchayanāsanādyaṅgavaditi / atrātmārthā ityanuktāvapyātmārthataiva sādhyā / tena noktamātrameva sādhyam- ityuktaṃ bhavati / 3/48 anirākṛta iti- etallakṣaṇayoge 'pi yaḥ sādhayitumiṣṭo 'pyarthaḥ pratyakṣānumānapratītisvavacanairnirākriyate, na sa pakṣa iti pradarśanārtham / 3/49 tatra pratyakṣanirākṛto yathā- aśrāvaṇaḥ śabda iti / (1) 3/50 anumānanirākṛto yathā- nityaḥ śabda iti / (2) 3/51 pratītinirākṛto yathā- acandraḥ śaśīti / (3) 3/52 svavacananirākṛto yathā- nānumānaṃ pramāṇamiti / (4) 3/53 iti catvāraḥ pakṣābhāsa nirākṛtā bhavanti / 3/54 evaṃ siddhasya asiddhasyāpi sādhanatvenābhimatasya, svayaṃ vādinā tadā sādhayitumaniṣṭasya, uktamātrasya, nirākṛtasya ca viparyeṇa sādhya iti / tenaiva svarūpeṇābhimato vādina iṣṭo 'nirākṛtaḥ pakṣa iti pakṣalakṣaṇamanavadyaṃ darśitaṃ bhavati / 3/55 trirūpaliṅgākhyānaṃ parārthānumānamityuktam / tatra trayāṇāṃ rūpāṇāmekasyāpi rūpasyānukto sādhanābhāsaḥ / 3/56 uktāvapyasiddhau sandehe vā pratipādyapratipādakayo / 3/57 ekasya rūpasya dharmisambandhasyāsiddho sandehe vāsiddho hetvābhāsaḥ / 3/58 yathā - 'anityaḥ śabdaḥ' iti sādhye cākṣuṣatvamubhayāsiddham / 3/59 'cetanāstaravaḥ' iti sādhye sarvatvagapaharaṇe maraṇaṃ prativādyasiddham, vijñānendriyāyurnirodhalakṣaṇasya maraṇasyānenābhyupagamāt, tasya ca taruṣvasambhavāt / 3/60 'acetanāḥ sukhādaya' iti sādhye utpattimattvam, anityatvaṃ va sāṃkhyasya svayaṃ vādino 'siddham / 3/61 tathā svayaṃ tadāśrayaṇasya vā sandehe 'siddhiḥ / 3/62 yathā vāṣpādibhāvena sandihyamāno bhūtasaṅghāto 'gnisiddhāvupadiśyamānaḥ sandigdhāsiddhaḥ / 3/63 yatheha nikuñje mayūraḥ kekāyitāditi / 3/64 tadāpātadeśabhrame / 3/65 dharmyasiddhāvapyasiddhaḥ- yathā sarvagata ātmeti sādhye sarvatropalabhyamānaguṇatvam / 3/66 tathaikasya rūpasyāsapakṣe 'sattvasyasiddhāvanaikāntiko hetvābhāsaḥ / 3/67 yathā śabdasyānityatvādike dharme sādhye prameyatvādiko dharmaḥ sapakṣavipakṣayoḥ sarvatraikadeśe vā vartamānaḥ / 3/68 tathā- asyaiva rūpasya sandehe 'pyanaikāntika eva / 3/69 yathāsarvajñaḥ kaścidvivakṣitaḥ puruṣo rājādimān veti sādhye vaktṛtvādiko dharmaḥ sandigdhavipakṣavyāvṛttikaḥ / 3/70 'sarvajño vaktā nopalabhyate' ityevamprakārasyānupalambhasyādṛśyātmaviṣayatvena sandehahetutvāt / tato 'sarvajñaviparyād vaktṛtvādervyāvṛttiḥ sandigdhā / 3/71 vaktṛtvasarvajñatvayorvirodhābhāvācca yaḥ sarvajñaḥ sa vaktā na bhavatītyadarśane 'pi vyatireko na sidhyanti, sandehāt / 3/72 dvividho hi padārthānāṃ virodha / 3/73 avikalakāraṇasya bhavato 'nyabhāve 'bhāvād virodhagatiḥ 3/74 śītoṣṇasparśavat / 3/75 parasparaparihārasthitalakṣaṇatayā vā bhāvābhāvavat / 3/76 sa ca dvividho 'pi virodho vaktṛtvasarvajñatvayorna sambhavati / 3/77 na cāviruddhavidheranupalabdhāvapyabhāvagatiḥ / 3/78 rāgādīnāṃ vacanādeśca kāryakāraṇabhāvāsiddheḥ / 3/79 arthāntarasya cākāraṇasya nivṛttau na vacanādernivṛttiḥ / 3/80 iti sandigdhavyatireko 'naikāntiko vacanādiḥ / 3/81 dvayo rūpayorviparyayasiddhau viruddhaḥ / 3/82 kayordvayoḥ? 3/83 sapakṣe sattvasya, asapakṣe cāsattvasya / yathā kṛtatvaṃ prayatnānantarīya katvaṃ ca nityatve sādhye viruddho hetvābhāsaḥ / 3/84 anayoḥ sapakṣe 'sattvam, asapakṣe ca sattvamiti viparyayasiddhiḥ / 3/85 etau ca sādhyaviparyayasādhanād viruddhau / 3/86 nanu ca tṛtīyo 'pīṣṭavighātakṛd viruddhaḥ / 3/87 yathā parārthāścakṣurādayaḥ saṅghātatvāccayanāsanādyaṅgavaditi / 3/88 tadiṣṭāsaṃhatapārārthyaviparyayasādhanād viruddhaḥ / 3/89 sa iha kasmānnoktaḥ? 3/90 anayorevāntarbhāvāt / 3/91 nahyayamābhyāṃ sādhyāviparyayasādhanatvena bhidyate / 3/92 nahīṣṭoktayoḥ sādhyatvena kaścidviśeṣa iti / 3/93 dvayo rūpayorekasyāsiddhāvaparasya ca sandehe 'naikāntika / 3/94 yathā vītarāgaḥ kaścit sarvajño vā, vaktṛtvāditi / vyatireko 'trāsiddhaḥ / sandigdho 'nvayaḥ / 3/95 sarvajñavītarāgayorviprakarṣād vacanādestatra sattvamasattvaṃ vā sandigdham 3/96 anayoreva dvayo rūpayoḥ sandehe 'naikāntikaḥ / 3/97 yathā sātmakaṃ jīvaccharīraṃ prāṇādimattvāditi / 3/98 na hi sātmakanirātmakābhyāmanyo rāśirasti yatrāyaṃ prāṇādirvarteta / 3/99 ātmano vṛttivyavacchedābhyāṃ sarvasaṃgrahāt / 3/100 nāpyanayorekatra vṛttiniścayaḥ / 3/101 sātmakatvenānātmakatvena vā prasiddhe prāṇāderasiddheḥ / 3/102 tasmājjīvaccharīrasambandhī prāṇādiḥ sātmakādanātmakācca sarvasmād vyāvṛttatvenāsiddhestābhyāṃ na vyatiricyate / 3/103 na tatrānveti / 3/104 ekātmanyapyasiddheḥ / 3/105 nāpi sātmakādanātmakācca tasyānvayavyatirekayorabhāvaniścayaḥ / 3/106 ekābhāvaniścayasyāparabhāvaniścayanāntarīyakatvāt / 3/107 anvayavyatirekayoranyonyavyavachedarūpatvāt, tata evānvayavyatirekayoḥ sandehādanaikāntikaḥ / 3/108 sādhyetarayorato niścayābhāvāt / 3/109 evameṣāṃ trayāṇāṃ rūpāṇāmekaikasya dvayordvayorvā rūpayorasiddhau sandehe vā yathāyogamasiddhaviruddhānaikāntikāstrayo hetvābhāsāḥ / 3/110 viruddhāvyabhicāryapi saṃśayaheturuktaḥ / sa iha kasmānnoktaḥ? 3/111 anumānaviṣaye 'sambhavāt / 3/112 na hi sambhavo 'sti kāryasvasvabhāvayoruktalakṣaṇayoranupalambhasya ca viruddhatāyāḥ / 3/113 na cānyo 'vyabhicārī / 3/114 tasmādavastudarśanabalapravṛttamāgamaśrayamanumānamāśritva tadarthavicāreṣu viruddhāvyabhicārī sādhanadoṣa uktaḥ / 3/115 śāstrakārāṇāmartheṣu bhrāntyā viparītasvabhāvopasaṃhārasambhavāt / 3/116 na hyasya sambhavo yathāvasthitavastusthitiṣvātmakāryānupalambheṣu / 3/117 tatrodāharaṇam- yat sarvadeśasthitaiḥ svasambandhibhiryugapadabhisambadhyate tat sarvagatam / yathākāśam / abhisambadhyate ca sarvadeśāvasthitaiḥ svasambandhibhiryugapat sāmānyamiti / 3/118 tatsambandhisvabhāvamātrānubandhinī taddeśasannihitasvabhāvatā / 3/119 na hi yo yatra nāsti sa taddeśamātmanā vyāpnotīti svabhāvahetuprayogaḥ / 3/120 dvitīyo 'pi prayogaḥ- yadupalabdhilakṣaṇaprāptaṃ sannopalabhyate na tat tatrāsti / tadyathā- kvacidavidyamānā ghaṭaḥ / nopalabhyate copalabdhilakṣaṇaprāptaṃ sāmānyaṃ vyaktyantarāleṣviti / ayamanupalambhaḥ svabhāvaśca parasparaviruddhārthasādhanādekatra saṃśayaṃ janayataḥ / 3/121 trirūpo heturuktaḥ / tāvatā nārthapratītiriti napṛthagdṛṣṭānto nāma sādhanāvayava kaścit / tena nāsya lakṣaṇaṃ pṛthagucyateḥ gatārthatvāt / 3/122 hetoḥ sapakṣaḥ eva sattvamasapakṣācca sarvato vyāvṛtto rūpamuktamabhadena / punarviśeṣeṇa kāryasvabhāvayoruktalakṣaṇayorjanmatanmātranubandho daśanīyāvuktau / tacca darśayatā- yatra dhūmastatrāgniḥ, asatyagnau na kvacid dhūmā yathā mahānasetarayoḥ / yatra kṛtakatvaṃ tatrānityatvam, anityatvābhāve kṛtakatvāsambhavo yathā ghaṭākāśayoriti darśanīyam / na hyanyathā sapakṣavipakṣayāḥ sadasattve yathoktaprakāre śakye daśayitum / tatkāryatāniyamaḥ kāryaliṅgasya, svabhāvaliṅgasya ca svabhāvena vyāptiḥ / asmiścārthe darśite darśita eva dṛṣṭāntā bhavatiḥ, etāvanmātrarūpatvān tasyeti / 3/123 etenaiva dṛṣṭāntadoṣā api nirastā bhavanti / 3/124 yathā nityaḥ śabdo 'mūrtatvāt, karmavat paramāṇuvad ghaṭavaditi / ete dṛṣṭāntābhāsāḥ sādhyasādhanadharmobhayāvikalāḥ / 3/125 tathā sandigdhasādhyadharmādayaśca / yathā- rāgādimānayaṃ vacanād rathyāpuruṣavat / maraṇadharmāyaṃ puruṣo rāgādimattvād rathyāpuruṣavat / asarvajño 'yaṃ(puruṣo) rāgādimattvād rathyāpuruṣavaditi / 3/126 tathānanvayo 'pradarśitānvayaśca / yathā- yo vaktā sa rāgādimān, iṣṭapuruṣavat / anityaḥ śabdaḥ kṛtakatvād ghaṭavaditi / 3/127 tathā viparītānvayaḥ- yadanityaṃ tat kṛtakamiti / 3/128 sādharmyeṇa dṛṣṭāntadoṣāḥ / 3/129 vaidharmyeṇāpi- paramāṇuvat karmavad ākāśavaditi sādhyādyavyatirekiṇaḥ / 3/130 tathā sandigdhasādhyavyatirekādayaḥ / yathā- asarvajñāḥ kapilādayo 'nāptā vā avidyamānasarvajñatāptatāliṅgabhutapramāṇātiśayaśāsanatvāditi / atra vaidharmyodāharaṇam- yaḥ sarvajña āpto vā sa jyotirjñānādikamu padiṣṭavān / yathā- ṛṣabhavardhamānādiriti / tatrāsarvajñatānāptatayoḥ sādhyadharmayoḥ sandigdho vyatirekaḥ / 3/131 sandigdhasādhanavatireko yathā- na trayividā brāhmaṇe grāhyavacana kaścid vivikṣitaḥ puruṣo rāgādimattvāditi / atra vedharmyodāharaṇam- ye grāhyavacanā na te rāgādimantaḥ, tadyathā gautamādayo dharmaśāstrāṇāṃ praṇetāra iti / gautamādibhyo rāgādimattvasya sādhanadharmasya vyāvṛttiḥ sandigdhā / 3/132 sandigdhobhayavyatireko yathā- avitarāgāḥ kapilādayaḥ, parigrahāgrahayogāditi / atra vaidharmyaṇodāharanam- yo vītarāgo na tasya parigrahāgraha, yatharṣabhāderiti / ṛṣabhāderavītarāgatvaparigrahāgrahayogayoḥ sādhyasādhanadharmayoḥ sandigdho vyatiraikaḥ / 3/133 avyatireko yathā- avītarāgo 'yaṃ vaktṛtvāt / vaidharmyeṇodāharaṇam - yatrāvītarāgatvaṃ nāsti, na sa vaktā / yathā - upalakhaṇḍa iti / yadyapyupalakhaṇḍādubhayaṃ vyāvṛtta tathāpi sarvo vītarāgo na vakteti vyāptyā vyatiraikāsiddheravyatirakaḥ / 3/134 apradarśitavyatireko yathā- anityaḥ śabdaḥ kṛtakatvādākāśavaditi vaidharmyeṇa / 3/135 viparītavyatireko yathā- yadakṛtaka tannityaṃ bhavatīti 3/136 na hyebhirdṛṣṭāntābhāsairhetoḥ sāmānyalakṣaṇaṃ sapakṣa eva sattvaṃ vipakṣo ca sarvatrāsattvameva niścayena śakyaṃ darśayituṃ viśeṣalakṣaṇaṃ vā / tadarthāpattyaiṣāṃ nirāso draṣṭavyaḥ / 3/137 dūṣaṇā nyūnatādyuktiḥ / 3/138 ye pūrvaṃ nyūnatādayaḥ sādhanadoṣā uktāsteṣāmudbhāvanaṃ dūṣaṇam / tena pareṣṭārthasiddhipratibandhāt / 3/139 dūṣaṇābhāsāstu jātayaḥ / 3/140 abhūtadoṣodbhāvanāni jātyuttaraṇīti / iti tṛtīyaḥ parārthānumānaparicchedaḥ // nyāyabinduprakaraṇaṃ samāptam