Daṇḍin: Daśakumāracarita, 3, 5-6 # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_daNDin-dazakumAracarita3--5-6.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: n.n. ## Contribution: n.n. ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Daśakumāracarita, 3, 5-6 = dkc, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from danddk2u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: DANDIN: DASAKUMARACARITA Ucchvasas 3, 5 & 6 Text analysis adapted to BHELA conventions: ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text / daśa-kumāra-caritam - tṛtīyo1cchvāsaḥ / eṣo 'smi paryaṭann ekadā gato videheṣu | mithilām apraviśyaiva bahiḥ kva=cin maṭhi kāyā viśramitum etya kayā api vṛddhatāpasyā dattapādyaḥ kṣaṇam alindabhūmāv avāsthiṣi | tasyās tu maddarśanād eva kim apy ābaddhadhāram aśru prāvartata | ' kim etad amba kathaya kāraṇam ' iti pṛṣṭā sakaruṇam ācaṣṭa 'jaivātṛka nanu śrūyate patir asyā mithilāyāḥ prahāravarmā nāmāsīt | tasya khalu magadharājo rājahamsaḥ paraṃ mitram āsīt | tayoś ca vallabhe balaśambalayor iva vasumatīpriyamvade sakhyam apratimam adhattām | atha prathamagarbhābhinanditāṃ tāṃ ca priyasakhīṃ didṛkṣuḥ priyamvadā vasumatīṃ saha bhartrā puṣpapuram agamat | tasminn eva ca samaye mālavena magadharājasya mahaj janyam ajani | tatra leśato 'pi durlakṣāṃ gatim agaman magadharājaḥ | maithilendras tu mālavendraprayatnaprāṇitaḥ svaviṣayaṃ prati nivṛtto jyeṣṭhasya samhāravarmaṇaḥ sutair vikaṭavarmaprabhṛtibhir vyāptaṃ rājyam ākarṇya svasrīyāt suhmapater daṇḍāvayavam āditsur aṭavīpatham avagāhya lubdhakaluptasarvasvo 'bhūt | tatsutena ca kanīyasā hastavartinā sahaikākinī vanacaraśaravarṣabhayapalāyitā vanam agāhiṣi | tatra ca me śārdūlanakhāvalīḍhanipatitāyāḥ pāṇibhraṣṭaḥ sa bālakaḥ kasya api kapilāśavasya kroḍam abhyalīyata | tacchavākarṣiṇaś ca vyāghrasya asūn iṣur iṣvasanayantramuktaḥ kṣaṇād alikṣat | bhilladārakaiḥ sa bālo 'pāhāri | sā tv ahaṃ mohasuptā kena api vṛṣṇipālenopanīya svaṃ kuṭīram āveśya kṛpayopakrāntavraṇā svasthībhūya svabhartur anti kam upatiṣṭhāsur asahāyatayā yāvad vyākulībhavāmi tāvan mamaiva duhitā saha yūnā kena api tam evoddeśam āgamat | sā bhṛśaṃ ruroda | ruditānte ca sā sārthaghāte svahastagatasya rājaputrasya kirātabhartṛhastagamanam ātmanaś ca kena api vanacareṇa vraṇaviropaṇam svasthāyāś ca punas tenopayantuṃ cintitā yā nikṛṣṭajātisamsargavaiklavyāt pratyākhyānapāruṣyam tad akṣameṇa ca amunā vivikte vipine svaśiraḥ kartanodyamam anena yūnā yadṛcchayā dṛṣṭena tasya durātmano hananam ātmanaś copayamanam ity akathayat | sa tu pṛṣṭo maithilendrasyaiva ko 'pi sevakaḥ kāraṇavilambī tanmārgānusārī jātaḥ | saha tena bhartur antikam upasṛtya putravṛttā ntena śrotram asya devyāḥ priyamvadāyāś ca adahāva |(dkc_p9318) sa ca rājā diṣṭadoṣāj jyeṣṭhaputraiś ciraṃ vigṛhya punar asahiṣṇutayā atimātraṃ ciraṃ prayudhya baddhaḥ | devī ca bandhanaṃ gamitā | dagdhā punar aham asminn api vārddhake hatajīvitam apārayantī hātuṃ pravrajyāṃ kila agrahīṣam | duhitā tu mama hatajīvitākṛṣṭā vikaṭavarmamahādevīṃ kalpasundarīṃ kila aśiśriyat | tau ced rājaputrau nirupadravāv eva avardhiṣyetām iyatā kālena tavemāṃ vayoavasthām asprakṣyetām | tayoś ca sator na dāyādā narendrasya prasahyakāriṇo bhaveyuḥ ' iti pramanyur abhiruroda | śrutvā ca tāpasīgiram aham api pravṛddhabāṣpo nigūḍham abhyadhām - 'yady evam amba samāśvasihi | nanv asti kaś cin munis tvayā tadavasthayā putrābhyupapādanārthaṃ yācitas tena sa labdho vardhitaś ca | vārteyam atimahatī | kim anayā | so 'ham asmi | śakyaś ca mayā asau vikaṭavarmā yathākathaṃcid upaśliṣya vyāpādayitum | anujāḥ punar atibahavaḥ tair api ghaṭante paurajānapadāḥ | māṃ tu na kaś=cid ihatya īdṛktayā jano jānāti | pitarāv api tāvan māṃ na samvidāte kim utetare | tad enam artham upāyena sādhayiṣyāmi ' ity agādiṣam | sā tu vṛddhā saruditaṃ pariṣvajya muhuḥ śirasy upāghrāya prasnutastanī sagadgadam agadat 'vatsa ciraṃ jīva | bhadraṃ tava | prasanno 'dya bhagavān vidhiḥ | adyaiva prahāravarmaṇy adhi videhā jātāḥ yataḥ pralambamānapīnabāhur bhavān apāram etac chokasāgaram adyottārayituṃ sthitaḥ | aho mahad bhāgadheyaṃ devyāḥ priyamvadāyāḥ ' iti harṣanirbharā snānabhojanādinā mām upācarat | aśiśriyaṃ ca asmin maṭhaikadeśe niśi kaṭaśayyām | acintayaṃ ca 'vinopadhinā ayam artho na sādhyaḥ | striyaś copadhīnām udbhavakṣetram | ato 'ntaḥpuravṛttāntam asyā avagamya taddvāreṇa kiñ=cij jālam ācareyam ' iti cintayaty eva mayi mahārṇavonmagnamārtaṇḍaturaṅgamaśvāsarayāvadhūteva vyāvartata triyāmā | samugragarbhavāsajaḍīkṛta iva mandapratāpo divasakaraḥ prādur āsīt |(dkc_p11545) utthāya avasāyitadinamukhaniyamavidhis tāṃ me mātaram avādiṣam - ' amba jālmasya vikaṭavarmaṇaḥ kac=cid antaḥpuravṛttāntam abhijānāsi ' ity anavasitavacanae eva mayi kā=cid aṅganā pratyadṛśyata | tāṃ ca avekṣya sā me dhātrī harṣāśrukuṇṭhitakaṇṭham ācaṣṭa - 'putri puṣkarike paśya bhartṛdārakam | ayam asāv akṛpayā mayā vane parityaktaḥ punar apy evam āgataḥ ' iti | sā tu harṣanirbharanipīḍitā ciraṃ prarudya bahu vilapya śāntā punaḥ svamātrā rājāntaḥpuravṛttāntākhyāne nyayujyata | uktaṃ ca tayā - 'kumāra kāmarūpeśvarasya kalindavarmanāmnaḥ kanyā kalpasundarī kalāsu rūpe ca apsaraso 'py atikrāntā patim abhibhūya vartate | tadekavallabhaḥ sa tu bahvavarodho 'pi vikaṭavarmā ' iti | tām avocam - ' upasarpaināṃ matprayuktair gandhamālyaiḥ | upajanaya ca asamānadoṣanindādinā svabhartari dveṣam | anurūpabha rtṛgāminīnāṃ ca vāsavadattādīnāṃ varṇanena grāhaya anuśayam | avarodhāntareṣu ca rājño vilasitāni su=gūḍhāny api prayatnena anviṣya prakāśayantī mānam asyā vardhaya ' iti | punar idam ambām avocam - ' ittham eva tvayā apy an=anyavyāpārayā nṛpāṅganā asāv upasthātavyā | pratyahaṃ ca yad yat tatra vṛttaṃ tad asmi tvayaiva bodhyaḥ | maduktā punar iyam udarkasvāduno 'smatkarmaṇaḥ prasādhanāya cchāyeva an=apāyinī kalpasundarīm anuvartatām ' iti | te ca tam arthaṃ tathaiva anvatiṣṭhatām | keṣucid dineṣu gateṣv ācaṣṭa māṃ madambā - 'vatsa mādhavīva picumandāśleṣiṇī yathā asau śocyam ātmānaṃ manyeta tathopapādya sthāpitā | kiṃ bhūyaḥ kṛtyam ' iti | punar aham abhilikhyātmanaḥ pratikṛtim ' iyam amuṣmai neyā | nītāṃ caināṃ nirvarṇya sā niyatam evaṃ vakṣyati - ' nanv asti kaś cid īdṛśākāraḥ pumān ' iti | pratibrūhy enām - ' yadi syāt tataḥ kim ' iti | tasya yad uttaraṃ sā dāsyati tad aham asmi pratibodhanīyaḥ ' iti | sā ' tathā ' iti rājakulam upasaṅkramya pratinivṛttā mām ekānte nyavedayat - 'vatsa darśito 'sau citrapaṭas tasyai mattakāśinyai | citrīyamāṇā ca asau ' bhuvanam idaṃ sanāthīkṛtaṃ yad deve 'pi kusumadhanvani nedṛśī vapuḥśrīḥ samnidhatte | citram etac citrataram | na ca tam avaimi ya īdṛśam ihatyo nirmimīte | kenedam ālikhitam ' ity ādṛtavatī vyāhṛtavatī ca | mayā ca smerayodīritam - ' devi sadṛśam ājñāpayasi | bhagavān makaraketur apy evaṃ sundara iti na śakyam eva sambhāvayitum | atha ca vistīrṇeyam arṇavanemiḥ | kvacid īdṛ śam api rūpaṃ daivaśaktyā sambhavet | atha tu yady evaṃrūpo rūpānurūpaśilpaśīlavidyājñānakauśalo yuvā mahākulīnaś ca kaś=cit samnihitaḥ syāt sa kiṃ lapsyate ' iti | tayoktam - ' amba kiṃ bravīmi | śarīraṃ dṛdayaṃ jīvitam iti sarvam idam alpam anarhaṃ ca | tato na kiñ=cil lapsyate | na ced ayaṃ vipralambhas tasya amuṣya darśanānubhavena yathedaṃ cakṣuś caritārthaṃ bhavet tathā anugrahaḥ kāryaḥ ' iti | bhūyo 'pi mayā dṛḍhatarīkartum upanyastam ' asti ko 'pi rājasūnur nigūḍhaṃ caran | amuṣya vasantotsave saha sakhībhir nagaropavanavihāriṇī ratir iva vigrahiṇī yadṛcchayā darśanapathaṃ gatā asi | gataś ca asau kāmaśaraikalakṣya tāṃ mām anvavartiṣṭa | mayā ca vām anyoanyānurūpair durlabhair ākārādibhir guṇātiśayaiś ca preryamāṇayā tadracitair eva kusumaśekharasraganulepanādibhiś ciram upāsitā asi | sādṛśyaṃ ca svam anena svayam eva abhilikhya tvatsamādhigāḍhatvadarśanāya preṣi tam | eṣa ced artho niścitas tasya amuṣya atimānuṣaprāṇasattvaprajñāprakarṣasya na kiñ=cid duṣkaraṃ nāma | tam adyaiva darśayeyam | saṅketo deyaḥ ' iti | tayā tu kiñ=cid iva dhyātvā punar abhihitam ' amba tava naitad idānīṃ gopyatamam | ataḥ kathayāmi | mama tātasya rājñā prahāravarmaṇā saha mahatī prītir āsīt | mātuś ca me mānavatyāḥ priyavayasyā devī priyamvadāsīt | tābhyāṃ punar ajātāpatyābhyām eva kṛtaḥ samayo abhūt - ' āvayoḥ putravatyāḥ putrāya duhitṛmatyā duhitā deyā ' iti | tātas tu māṃ jātāṃ pranaṣṭāpatyā priyamvadeti prārthayamānāya vikaṭavarmaṇe daivād dattavān | ayaṃ ca niṣṭhuraḥ pitṛdrohī na atyupasannasaṃsthānaḥ kāmopacāreṣv alabdhavaicakṣaṇyaḥ kalāsu kāvyanāṭakādiṣu mandābhiniveśaḥ śauryonmādī durvikatthano anṛtavādī ca asthānavarṣī | na atirocate me eṣa bhartā viśeṣataś caiṣu vāsareṣu | yad ayam udyāne madantaraṅgabhūtāṃ puṣkarikām apy upāntavartinīm anādṛtya mayi baddhasāpatnyamatsarām anātmajñām ātmanāṭakīyāṃ ramayantikā nāma apatyanir=viśeṣaṃ matsamvardhitāyāś campakalatāyāḥ svayam avacitābhiḥ su=manobhir alam akārṣīt | madupabhuktamukte citrakūṭagarbhavedikāgate ratnatalpe tayā saha vyahārṣīt | ayogyaś ca pumān avajñātuṃ ca pravṛttaḥ | tat kim ity apekṣyate | paralokabhayaṃ ca aihikena duḥkhena antaritam | a=viṣahyaṃ hi yoṣitām an=aṅgaśaraniṣaṅgī bhūtacetasām an=iṣṭajanasamvāsayantraṇāduḥkham | ato 'munā puruṣeṇa mām adyodyānamādhavīgṛhe samāgamaya | tadvārtāśravaṇamātreṇaiva hi mama atimātraṃ mano 'nuraktam | asti ca ayam artharāśiḥ | anena amuṣya pade pratiṣṭhāpya tam eva atyantam upacarya jīviṣyāmi ' iti | mayā api tad abhyupetya pratyāgatam | ataḥ paraṃ bhartṛdārakaḥ pramāṇam ' iti | tatas tasyā eva sakāśād antaḥpuraniveśam antarvamśikapuruṣasthānāni pramadavanapradeśān api vibhāgena avagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasambhāra iva bharitanabhasi tamasi vijṛmbhite paradāraparāmarśonmukhasya mamācāryakam iva kartum utthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena sandhukṣamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyam abhaje | vyacītaraṃ ca ' siddhaprāya eva ayam arthaḥ | kiṃ tu parakalatralaṅghanād dharmapīḍā bhavet | sā apy arthakāmayor dvayor upalambhe śāstrakārair anumataiveti | gurujanabandhamokṣopāyasandhinā mayā caiṣa vyatikramaḥ kṛtas tad api pāpaṃ nirhṛtya kiyatyā api dharmakalayā māṃ samagrayed iti | api tv etad ākarṇya devo rājavāhanaḥ suhṛdo vā kiṃ nu vakṣyanti ' iti cintāparādhīna eva nidrayā parāmṛśye | adṛśyata ca svapne hastivaktro bhagavān | āha sma ca ' saumya upahāravarman mā sma te durvikalpo bhūt | yatas tvam asi madamśaḥ | śaṅkarajaṭābhāralālanocitā surasarid asau varavarṇinī | sā ca kadā=cin madviloḍanā=sahiṣṇur mām aśapat - ' ehi martyatvam ' iti | aśapyata mayā ca ' yatheha bahubhogyā tathā prāpya api mānuṣyakam an=ekasādhāraṇī bhava ' iti | abhyarthitaś ca anayā ' ekapūrvāṃ punas tvām evopacarya yāvajjīvaṃ rameyam ' iti | tad ayam artho bhavya eva bhavatā nir=āśaṅkyaḥ ' iti | pratibudhya ca prītiyuktas tadahar api priyāsaṅketavyatikarādismaraṇena aham anaiṣam | anyedyur ananyathāvṛttir anaṅgo mayy eveṣuvarṣam avarṣat | aśuṣyac ca jyotiṣmataḥ prabhāmayaṃ saraḥ | prāsarac ca timiramayaḥ kardamaḥ | kārdamikanivasanaś ca dṛḍhataraparikaraḥ khaḍgapāṇir upahṛtopaskaraḥ smaran mātṛdattāny abhijñānāni rājamandiraparikhām udambhasam upātiṣṭham | athopa khātaṃ mātṛgṛhadvāre puṣkarikayā prathamasamnidhāpitāṃ veṇuyaṣṭim ādāya tayā śāyitayā ca parikhāṃ sthāpitayā ca prākārabhittim alaṅghayam | adhiruhya pakveṣṭakacitena gopuroparitalādhirohiṇā sopānapathena bhuvam avātaram | avatīrṇaś ca vakulavīthīm atikramya campakāvalivartmanā manāg ivopasṛtyottarāhi karuṇaṃ cakravākamithunaravam aśṛṇavam | punar udīcā pāṭalipathena sparśalabhyaviśālasaudhakuḍyodareṇa śarakṣepam iva gatvā punaḥ prācā piṇḍībhāṇḍīrakhaṇḍamaṇḍitobhayapārśvena saikatapathena kiñ=cid uttaram atikramya punar avācīṃ cūtavīthīm agāhiṣi | tataś ca gahanataram udaroparacitaratnavedikaṃ mādhavīlatāmaṇḍapam īṣadvivṛtasamudgakonmiṣitabhāsā dīpavartyā nyarūpayam | praviśya caikapā rśve phullapuṣpanirantarakuraṇṭapotapaṅktibhittiparigataṃ garbhagṛham avanipatitāruṇāśokalatāmayam abhinavakusumakorakapulakalāñchitaṃ pratyagrapravālapaṭalapāṭalaṃ kapāṭam udghāṭya prāvikṣam | tatra cāsīt svāstīrṇaṃ kusumaśayanam suratopakaraṇavastugarbhāś ca kamalinīpalāśasampuṭāḥ dantamayas tālavṛntaḥ surabhisalilabharitaś ca bhṛṅgārakaḥ | samupaviśya muhūrtaṃ viśrāntaḥ parimalam atiśayavantam āghrāsiṣam | aśrauṣaṃ ca mandamandaṃ padaśabdam | śrutvaiva saṅketagṛhān nirgatya raktāśokaskandhapārśvavyavahitāṅgayaṣṭiḥ sthito 'smi | sā ca subhrūr a=suṣīmakāmā śanair upetya tatra mām adṛṣṭvā balavad avyathiṣṭa | vyasṛjac ca mattarājahamsīva kaṇṭharāgavalgugadgadāṃ giram - ' vyaktam asmi vipralabdhā | na asty upāyaḥ prāṇitum | ayi hṛdaya kim idam a=kāryaṃ kāryavad adhyasya tada=sambhavena kim evam uttāmyasi | bhagavan pañcabāṇakas tava aparādhaḥ kṛto mayā yad evaṃ dahasi na ca bhasmīkaroṣi ' iti | atha aham āvirbhūya vivṛtadīpabhājanaḥ ' bhāmini nanu bahv aparāddhaṃ bhavatyā cittajanmano yad amuṣya jīvitabhūtā ratir ākṛtyā kadarthitā dhanuryaṣṭir bhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇy apāṅgavīkṣitavṛṣṭibhiḥ mahārajanadhvajapaṭāmśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛn malayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛtarutam atimañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krīḍāsaro nābhimaṇḍalena samnāhyarathaḥ śroṇimaṇḍalena bhavaratnatoraṇasta mbhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ | ataḥ sthānae eva tvāṃ dunoti mīnaketuḥ | māṃ punar an=aparādham adhikam āyāsayatīty eṣa eva tasya doṣaḥ | tat prasīda sundari jīvaya māṃ jīvanauṣadhibhir iva apāṅgair an=aṅgabhujaṅgadaṣṭam | ' ity āśliṣṭavān | arīramaṃ ca an=aṅgarāgapeśalaviśālalocanām | avasitārthāṃ cāraktavalitekṣaṇām īṣatsvedarekhodbhedajarjaritakapolamūlām an=argalakalapralāpinīm aruṇadaśanakararuhārpaṇavyatikarām atyarthapariślathāṅgīm ārtām iva lakṣayitvā mānasīṃ śārīrīṃ ca dhāraṇāṃ śithilayann ātmānam api tayā samānārtham āpādayam | tatkṣaṇavimuktasaṅgatau ratāvasānikaṃ vidhim anubhavantau ciraparicitāv iva atigūḍhaviśrambhau kṣaṇam avātiṣṭhāvahi | punar aham uṣṇam āyataṃ ca niḥśvasya kiñ=ciddīnadṛṣṭiḥ sacakitaprasāritābhyāṃ bhujābhyām enām an=atipīḍaṃ pariṣvajya na ativiśadam acumbiṣam | aśrumukhī tu sā ' yadi prayāsi nātha prayātam eṣa me jīvitaṃ gaṇaya | naya mām api | na ced asau dāsajano niṣprayojanaḥ | ' ity añjalim avatamsatām anaiṣīt | avādiṣaṃ ca tām - ' ayi mugdhe kaḥ sacetanaḥ striyam abhikāmayamānāṃ na abhinandati | yadi madanugrahaniścalas tava abhisandhir ācara a=vicāraṃ madupadiṣṭam | ādarśaya rahasi rājñe matsādṛśyagarbhaṃ citrapaṭam | ācakṣva ca ' kim iyam ākṛ tiḥ puruṣasaundaryasya pāram ārūḍhā na vā ' iti | ' bāḍham ārūḍhā ' iti nūnam asau vakṣyati | brūhi bhūyaḥ - ' yady evam asti kā api tāpasī deśāntarabhramaṇalabdhaprāgalbhyā mama ca mātṛbhūtā | tayedam ālekhyarūpaṃ puraskṛtya aham uktā - ' so 'sti tādṛśo mantro yena tvam upoṣitā parvaṇi viviktāyāṃ bhūmau purohitair hutamukte saptārciṣi naktam ekākinī śataṃ candanasamidhaḥ karpūramuṣṭīḥ paṭṭavastrāṇi ca prabhūtāni hutvā bhaviṣyasy evamākṛtiḥ | atha cālayiṣyasi ghaṇṭām | ghaṇṭāpuṭakvaṇitāhūtaś ca bhartā bhavatyai sarvarahasyam ākhyāya nimīlitākṣo yadi tvām āliṅget iyam ākṛ tir amum upasaṅkrāmet | tvaṃ tu bhaviṣyasi yathā purākāraiva | yadi bhavatyai bhavatpriyāya caivaṃ roceta na ca asmin vidhau visamvādaḥ kāryaḥ ' iti | vapuś ced idaṃ tava abhimataṃ saha suhṛnmantribhir anujaiḥ paurajānapadaiś ca saṃpradhārya teṣām apy anumate karmaṇy abhimukhena stheyam ' iti | sa niyatam abhyupaiṣyati | punar asyām eva pramadavanavāṭīśṛṅgāṭikāyām ātharvaṇikena vidhinā sañjñapitapaśunā abhihutya mukte hiraṇyaretasi taddhūmaśamalena sampraviṣṭena mayā asminn eva latāmaṇḍape sthātavyam | tvaṃ punaḥ pragāḍhāyāṃ pradoṣavelāyām ālapiṣyasi karṇe kṛtanarmasmitā vikaṭavarmāṇam - ' dhūrto 'si tvam a=kṛtajñaś ca | madanugrahalabdhena api rūpeṇa lokalocanotsavāyamānena matsapatnīr abhiramayiṣyasi | na aham ātmavināśāya vetālotthāpanam ācareyam ' iti | śrutvedaṃ tvadvacaḥ sa yad vadiṣyati tan mahyam ekākiny upāgatya nivedayiṣyasi | tataḥ param aham eva jñāsyāmi | matpadacihnāni copavane puṣkarikayā pramārjaya ' iti | sā ' tathā ' iti śāstropadeśam iva maduktam ādṛtya a=tṛptasuratarāgaiva kathaṃ=katham apy agād antaḥpuram | aham api yathāpraveśaṃ nirgatya svam evāvāsam ayāsiṣam |(dkc_p13423) atha sā mattakāśinī tathā tam artham anvatiṣṭhat | atiṣṭhac ca tanmate sa durmatiḥ | abhramac ca paurajānapadeṣv iyam adbhutāyamānā vārtā - ' rājā kila vikaṭavarmā devīmantrabalena devayogyaṃ vapur āsādayiṣyati | nūnam eṣa vipralambho na atikalyāṇaḥ | kaiva kathā pramādasya | svasminn eva antaḥpuropavane svāgramahiṣyaiva sampādyaḥ kila ayam arthaḥ | tathā hi bṛhaspatipratimabuddhibhir mantribhir apy abhyūhya anumataḥ | yady evaṃ bhāvi na anyad ataḥ param asti kiñ=cid adbhutam | a=cintyo hi maṇimantrauṣadhīnāṃ prabhāvaḥ | ' iti prasṛteṣu lokapravādeṣu prāpte parvadivase pragāḍhāyāṃ prauḍhatamasi pradoṣavelāyām antaḥpurodyānād udairayad dhūrjaṭikaṇṭhadhūmro dhūmodgamaḥ | kṣīrājyadadhitilagaurasarṣapavasāmāmsarudhira āhutīnāṃ ca parimalaḥ pavanānusārī diśi diśi prāvātsīt | praśānte ca sahasā dhūmodgame tasminn aham aviśam | niśāntodyānam āgamac ca gajagāminī | āliṅgya ca māṃ sasmitaṃ samabhyadhatta - ' dhūrta siddhaṃ te samīhitam | avasitaś ca paśur asau | amuṣya pralobhanāya tvadādiṣṭayā diśā mayoktam - ' kitava na sādhayāmi te saundaryam | evaṃ sundaro hi tvam apsarasām api spṛhaṇīyo bhaviṣyasi kim uta mānuṣīṇām | madhukara iva nisargacapalo yatra kva=cid āsajjati bhavādṛśo nṛśamsaḥ ' iti |(dkc_p25679) tena tu me pādayor nipatya abhihitam - ' rambhoru sahasva matkṛtāni duścaritāni | manasā api na cintayeyam itaḥ param itaranārīm | tvarasva prastute karmaṇi ' iti | tad aham īdṛśena vaivāhikena nepathyena tvām abhisṛtavatī | prāg api rāgāgnisākṣikam anaṅgena guruṇā dattaiva tubhyam eṣā jāyā | punar apīmaṃ jātavedasaṃ sākṣīkṛtya svahṛdayena dattā ' iti prapadena caraṇapṛṣṭhe niṣpīḍyotkṣiptapādapārṣṇir itaretaravyatiṣaktakomalāṅgulidalena bhujalatādvayena kandharāṃ mamāveṣṭya salīlam ānanam ānamayya svayam unnamitamukhakamalā-vibhrāntaviśāladṛṣṭir asakṛd abhyacumbat |(dkc_p26966) athainām ' ihaiva kuraṇṭakagulmagarbhe tiṣṭha yāvad ahaṃ nirgatya sādhayeyaṃ sādhyaṃ samyak iti visṛjya tām upasṛtya homānalapradeśam aśokaśākhāvalambinīṃ ghaṇṭām acālayam | akūjac ca sā taṃ janaṃ kṛtāntadūtīvāhvayantī | prāvartiṣi ca aham agurucandanapramukhāni hotum | āyāsīc ca rājā yathoktam deśam | śaṅkāpannam iva kiñcit savismayaṃ vicārya tiṣṭhantam abravam ' brūhi satyaṃ bhūyo 'pi me bhagavantaṃ citrabhānum eva sākṣīkṛtya | na ced anena rūpeṇa matsapatnīr abhiramayiṣyasi tatas tvayīdaṃ rūpaṃ saṅkrāmayeyam ' iti | sa tadaiva devy eveyam nopadhiḥ iti sphuṭopajātasampratyayaḥ prāvartata śapathāya | smitvā punar mayoktam ' kiṃ vā śapathena | kaiva hi mānuṣī māṃ paribhaviṣyati | yady apsarobhiḥ saṅgacchase saṅgacchasva kāmam | kathaya kāni te rahasyāni | tatkathanānte hi tvatsvarūpabhraṃśaḥ ' iti | so 'bravīt ' asti baddho matpituḥ kanīyān bhrātā prahāravarmā | taṃ viṣānnena vyāpādya ajīrṇadoṣaṃ khyāpayeyam iti mantribhiḥ saha adhyavasitam | anujāya viśālavarmaṇe daṇḍacakraṃ puṇḍradeśābhikramaṇāya ditsitam | pauravṛddhaś ca pāñcālikaḥ paritrātaś ca sārthavāhaḥ khanatināmno yavanād vajram ekaṃ vasundharāmūlyaṃ laghīyasā argheṇa labhyam iti mamaikānte amantrayetām | gṛhapatiś ca mama antaraṅgabhūto janapadamahattaraḥ śatahalir alīkavādaśīlam avalepavantaṃ duṣṭagrāmaṇyam anantasīraṃ janapadakopena ghātayeyam iti daṇḍadharān uddhārakarmaṇi matprayogān niyoktum abhyupāgamat | ittham idam aciraprastutaṃ rahasyam ity ākarṇya tam ' iyat tavāyuḥ | upapadyasva svakarmocitāṃ gatim ' iti cchurikayā dvidhā kṛtya kṛttamātraṃ tasminn eva pravṛttasphītasarpiṣi hiraṇyaretasy ajuhavam | abhūc ca asau bhasmasāt | atha strīsvabhāvād īṣadvihvalāṃ hṛdayavallabhāṃ samāśvāsya hastakisalaye avalambya gatvā tadgṛham anujñayā asyāḥ sarvāṇy antaḥpurāṇy āhūya sadya eva sevāṃ dattavān | savismitavilāsinīsārthamadhye kañcid vihṛtya kālaṃ visṛṣṭāvarodhamaṇḍalas tām eva samhatorūm ūrūpapīḍaṃ bhujopapīḍaṃ copagūhya talpe 'bhiramayann alpām iva tāṃ niśām atyanaiṣam | alabhe ca tanmukhāt tadrājakulasya śīlam | uṣasi snātvā kṛtamaṅgalo mantribhiḥ saha samagacche | tāmś ca abravam - ' āryāḥ rūpeṇaiva saha parivṛtto mama svabhāvaḥ | ya eṣa viṣānnena hantuṃ cintitaḥ pitā me sa muktvā svam etad rājyaṃ bhūya eva grāhayitavyaḥ | pitṛvad amuṣmin vayaṃ śuśrūṣayaiva vartāmahe | na hy asti pitṛvadhāt paraṃ pātakam ' iti | bhrātaraṃ ca viśālavarmāṇam āhūyoktavān - ' vatsa na subhikṣāḥ sāmprataṃ puṇḍrāḥ | te duḥkhamohopahatās tyaktātmāno rāṣṭraṃ naḥ samṛddham abhidraveyuḥ | ato muṣṭivadhaḥ sasyavadho vā yadotpadyate tadā abhiyāsyasi | na adya yātrā yuktā ' iti | nagaravṛddhāv apy alāpiṣam - ' alpīyasā mūlyena mahārhaṃ vajravastu mā astu me labhyaṃ dharmarakṣāyai tadanuguṇenaiva mūlyena adaḥ krīyatām ' iti | śatahaliṃ ca rāṣṭramukhyam āhūya ākhyātavān - ' yo 'sāv anantasīraḥ prahāravarmaṇaḥ pakṣa iti nināśayiṣitaḥ so 'pi pitari me prakṛtisthe kim iti nāśyeta tat tvayā api tasmin samrambho na kāryaḥ ' iti | tae ime sarvam ābhijñānikam upalabhya ' sa eva ayam iti niścinvānā vismayamānāś ca tāṃ mahādevīṃ ca praśamsanto mantrabalāni codghoṣayanto bandhanāt pitarau niṣkrāmayya svaṃ rājyaṃ pratya pādayan | ahaṃ ca tayā me dhātryā sarvam idaṃ mama ceṣṭitaṃ rahasi pitror avagamayya praharṣakāṣṭhādhirūḍhayos tayoḥ pādamūlam abhaje | abhajye ca yauvarājyalakṣmyā tadanujñātayā | prasādhitātmā devapādavirahaduḥkhadurbhagān bhogān nirviśan bhūyo 'sya pitṛsakhasya simhavarmaṇo lekhyāc caṇḍavarmaṇaś campābhiyogam avagamya ' śatruvadho mitrarakṣā cobhayam api karaṇīyam eva ' ity alaghunā laghusamutthānena sainyacakreṇa abhyasaram | abhūvaṃ ca bhūmis tvatpādalakṣmīsākṣātkriyāmahotsavānandarāśeḥ ' iti | śrutvaitad devo rājavāhanaḥ sasmitam avādīt - ' paśyata pāratalpikam upadhiyuktam api gurujanabandhavyasanamuktihetutayā duṣṭā-mitrapramāpaṇābhyupāyatayā rājyopalabdhimūlatayā ca puṣkalāv arthadharmāv apy arīradhat | kiṃ hi buddhimatprayuktaṃ na abhyupaiti śobhām ' iti | arthapālamukhe nidhāya snigdhadīrghāṃ dṛṣṭim ' ācaṣṭāṃ bhavān ātmīyacaritam ' ity ādideśa | so 'pi baddhāñjalir abhidadhe -(dkc_p27598) / iti śrīdaṇḍinaḥ kṛtau daśa-kumāra-caritae upahāra-varma caritaṃ nāma tṛtīya ucchvāsaḥ / / pañcama ucchvāsaḥ / so 'pi praṇamya vijñāpayāmāsa ' deva devasya anveṣaṇāya dikṣu bhramann abhraṃkaṣasya api vindhyapārśvarūḍhasya vanaspater adhaḥ pariṇatapataṅgabālapallavāvatamsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya sandhyāṃ tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvann añjalim ' yā asmin vanaspatau vasati devatā saiva me śaraṇam astu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyām ekakasya me prasuptasya ' ity upadhāya vāmabhujam aśayiṣi | tataḥ kṣaṇād eva avanidurlabhena sparśena asu khāyiṣata kim āpa gātrāṇi āhlādayiṣatendriyāṇi abhyamanāyiṣṭa ca antarātmā viśeṣataś ca hṛṣitās tanūruhāḥ paryasphuran me dakṣiṇabhujaḥ | ' kathaṃ nv idam ' iti mandamandam unmiṣann upary acchacandrātapacchedakalpaṃ śuklāmśukavitānam aikṣiṣi | vāmato valitadṛṣṭiḥ samayā saudhabhittiṃ citrāstaraṇaśāyinam ativiśrabdhaprasuptam aṅganājanam alakṣayam | dakṣiṇato dattacakṣur āgalitastanāmśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadamṣṭrāmśujālalagnām amsasrastadugdhasāgaradukūlottarīyāṃ bhayasādhvasamūrchitām iva dharaṇīm aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣam anaṅgam iva sandhukṣayantīm antaḥsuptaṣaṭpadam ambujam iva jātanidraṃ sarasam āmīlitalocanendīvaram ānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīm kām api taruṇīm ālokayam | atarkayaṃ ca ' kva gatā sā mahāṭavī kuta idam ūrdhvāṇḍakapālasaṃ puṭodarollekhi śaktidhvajaśikharaśūlotsedhaṃ saudham āgatam kva ca tadaraṇyasthalīsamāstīrṇaṃ pallavaśayanam kutastyaṃ cedam indugabhastisambhārabhāsuraṃ hamsatūladukūlaśayanam | eṣa ca ko nu śītaraśmikiraṇarajjudolāparibhraṣṭamūrchita iva apsarogaṇaḥ svairasuptaḥ sundarījanaḥ kā ceyaṃ devīva aravindahastā śāradaśaśāṅkamaṇḍalāmaladukūlottaracchadam adhiśete śayanatalam | na tāvad eṣā devayoṣā yato mandamandam indukiraṇaiḥ samvāhyamānā kamalinīva saṅkucati | bhagnavṛntacyutarasabinduśabalitaṃ pākapāṇḍucūtaphalam ivodbhinnasvedarekham ālakṣyate gaṇḍasthalam | abhinavayauvanavidāhanirbharoṣmaṇi kucataṭe vaivarṇyam upaiti varṇakam | vāsasī ca paribhogānurūpaṃ dhūsarimāṇam ādarśayataḥ | tad eṣā mānuṣy eva | diṣṭyā ca anucchiṣṭayauvanā yataḥ saukumāryam āgatāḥ samhatā iva avayavāḥ prasnigdhatamā api pāṇḍutānuviddheva dehacchaviḥ dantapīḍānabhijñatayā na ativiśadarāgo mukhe vidrumadyutir adharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca viśrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti ca anati krāntaśiṣṭamaryādacetaso mama asyām āsaktiḥ | āsaktyanurūpaṃ punar āśliṣṭā yadi spaṣṭam ārtaraveṇaiva saha nidrāṃ mokṣyati | atha ahaṃ na śakṣyāmi ca anupaśliṣya śayitum | ato yad bhāvi tad bhavatu | bhāgyam atra parīkṣiṣye | ' iti spṛṣṭā-spṛṣṭam eva kim apy āviddharāgasādhvasaṃ lakṣyasuptaḥ sthito 'smi | sā api kim apy utkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhitakārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇa anatipakvanidrākaṣāyitāpāṅgaparabhāgeṇa yugaleneṣad unmilantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kāny api kāmena adbhutānubhāvena avasthāntarāṇi kāryamāṇā parijanaprabodhanodyatā giraṃ kāmāvegaparavaśaṃ hṛdayam aṅgāni ca sādhvasāyāsasambadhyamānasvedapulakāni kathaṃ katham api nigṛhya saspṛheṇa madhurakūṇitatribhāgeṇa mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyā api tasminn eva śayane sacakitam aśayiṣṭa | ajaniṣṭa me rāgāviṣṭacetaso 'pi kim api nidrā | punar ananukūlasparśaduḥkhāyattagātraḥ prābudhye | prabuddhasya ca me saiva mahāṭavī tad eva tarutalaṃ sa eva patrāstaro 'bhūt | vibhāvarī ca vyabhāsīt | abhūc ca me manasi ' kim ayaṃ svapnaḥ kiṃ vipralambho vā kim iyam āsurī daivī vā kā api māyā | yad bhāvi tad bhavatu | na aham idaṃ tatvato na avabudhya mokṣyāmi bhūmiśayyām | yāvadāyur atratyāyai devatāyai pratiśayito bhavāmi ' iti niścitamatir atiṣṭham |(dkc_p31990) athāvirbhūya kā api ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva virahānalam anavaratasaliladhārāvisarjanād rudhirāvaśeṣam iva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāmśukacīracūḍikāparivṛtā pativratāpatākeva sañcarantī kṣāmakṣāmā api devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravat pariṣvajya śirasy upāghrāya vātsalyam iva stanayugalena stanyacchalāt prakṣarantī śiśireṇa aśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt - ' vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāñcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvā antardhānam agād ātmajā maṇibhadrasyeti sā aham asmi vo jananī | pitur vo dharmapālasūnoḥ sumitrānujasya kāmapālasya pādamūlān niṣkāraṇakopakaluṣitāśayā proṣya anuśayavidhurā svapne kena api rakṣorūpeṇopetya śaptā asmi - ' caṇḍikāyāṃ tvayi varṣamātraṃ vasāmi pravāsaduḥkhāya ' iti bruvataiva aham āviṣṭā prābudhye | gataṃ ca tad varṣaṃ varṣasahasradīrgham | atītāyāṃ tu yāminyāṃ devadevasya tryambakasya śrāvastyām utsavasamājam anubhūya bandhujanaṃ ca sthānasthānebhyaḥ samnipatitam abhisamīkṣya muktaśāpā patyuḥ pārśvam abhisarāmīti prasthitāyām eva mayi tvam atra abhyupetya ' prapanno asmi śaraṇam ihatyāṃ devatām ' iti prasuptoasi | evaṃ śāpaduḥkhāviṣṭayā tu mayā tadā na tatvataḥ paricchinno bhavān | api tu śaraṇāgatam aviralapramādāyām asyāṃ mahāṭavyām ayuktaṃ parityajya gantum iti mayā tvam api svapann eva asi nītaḥ | pratyāsanne ca tasmin devagṛhe punar acintayam - ' katham iha taruṇena anena saha samājaṃ gamiṣyāmi ' iti | atha rājñaḥ śrāvastīśvarasya yathārthanāmno dharmavardhanasya kanyāṃ navamālikāṃ gharmakālasubhage kanyāpuravimānaharmyatale viśālakomalaṃ śayyātalam adhiśayānāṃ yadṛcchayopalabhya ' diṣṭyeyaṃ suptā parijanaś ca gāḍhanidraḥ | śetām ayam atra muhūrtamātraṃ brāhmaṇakumāro yāvat kṛtakṛtyā nivarteya ' iti tvāṃ tatra śāyayitvā tam uddeśam agamam | dṛṣṭvā cotsavaśriyam nirviśya ca svajanadarśanasukham abhivādya ca tribhuvaneśvaram ātmālīkapratyākalanopārūḍhasādhvasaṃ ca namaskṛtya bhaktipraṇatahṛdayā bhagavatīm ambikāṃ tayā giriduhitrā devyā sasmitam ' ayi bhadre mā bhaiṣīḥ | bhavedānīṃ bhartṛpārśvagāminī | gatas te śāpaḥ ity anugṛhītā sadya eva pratyāpannamahimā pratinivṛtya dṛṣṭvaiva tvāṃ yathāvad abhyajānām ' kathaṃ matsuta eva ayaṃ vatsasya arthapālasya prāṇabhūtaḥ sakhā pramatir iti | pāpayā mayā asminn ajñānād audāsīnyam ācaritam api ca ayam asyām āsaktabhāvaḥ | kanyā cainaṃ kāmayate yuvānam | ubhau cemau lakṣyasuptau trapayā sādhvasena vā anyoanyam ātmānaṃ na vivṛṇvāte | gantavyaṃ ca mayā | kāmāghrātayā apy anayā kanyayā rahasyarakṣaṇāya na samābhāṣitaḥ sakhījanaḥ parijano vā | nayāmi tāvat kumāram | punar apīmam arthaṃ labdhalakṣo yathopapannair upāyaiḥ sādhayiṣyati ' iti matprabhāvaprasvāpitaṃ bhavantam etad eva patraśayanam pratyanaiṣam | evam idaṃ vṛttam | eṣā ca ahaṃ pitus te pādamūlaṃ pratyupasarpeyam ' iti prāñjaliṃ māṃ bhūyo bhūyaḥ pariṣvajya śirasy upāghrāya kapolayoś cumbitvā snehavihvalā gatāsīt |(dkc_p36348) ahaṃ ca pañcabāṇavaśyaḥ śrāvastīm abhyavartiṣi | mārge ca mahati nigame naigamānāṃ tāmracūḍayuddhakolāhalo mahān āsīt | ahaṃ ca tatra samnihitaḥ kiñcid asmeṣi | samnidhiniṣaṇṇas tu me vṛddhaviṭaḥ ko 'pi brāhmaṇaḥ śanaiḥ smitahetum apṛcchat | abravaṃ ca ' katham iva nārikelajāteḥ prācyavāṭakukkuṭasya pratīcyavāṭaḥ puruṣair asamīkṣya balākājātis tāmracūḍo balapramāṇādhikasyaiva prativisṛṣṭaḥ iti | so 'pi tajjñaḥ ' kim ajñair ebhir vyutpāditaiḥ | tūṣṇīm āssva ' ity upahastikāyās tāmbūlaṃ karpūrasahitam uddhṛtya mahyaṃ datvā citrāḥ kathāḥ kathayan kṣaṇam atiṣṭhat | prāyudhyata ca atisamrabdham anuprahārapravṛttasvapakṣamuktakaṇṭhīravaravaṃ vihaṅgamadvayam | jitaś ca asau pratīcyavāṭakukkuṭaḥ | so 'pi viṭabrāhmaṇaḥ svavāṭakukkuṭavijayahṛṣṭo mayi vayoviruddhaṃ sakhyam upetya tadahaḥ svagṛhae eva snānabhojanādi kārayitvottaredyuḥ śrāvastīṃ prati yāntaṃ mām anugamya ' smartavyo 'si saty arthe iti mitravad visṛjya pratyayāsīt |(dkc_p39726) ahaṃ ca gatvā śrāvastīm adhvaśrānto bāhyodyāne latāmaṇḍape śayito 'smi | hamsakaravaprabodhitaś cotthāya kām api kvaṇitanūpuramukharābhyāṃ caraṇābhyāṃ madantikam upasarantīṃ yuvatīm adrākṣam | sā tv āgatya svahastavartini citrapaṭe likhitaṃ matsadṛśaṃ kim api puṃrūpaṃ māṃ ca paryāyeṇa nirvarṇayantī savismayaṃ savitarkaṃ saharṣaṃ ca kṣaṇam avātiṣṭhata | mayā api tatra citrapaṭe matsādṛśyaṃ paśyatā taddṛṣṭiceṣṭitam anākasmikaṃ manyamānena ' nanu sarvasādhāraṇo 'yaṃ ramaṇīyaḥ puṇyārāmabhūmibhāgaḥ | kim iti cirasthitikleśoanubhūyate | nanūpaveṣṭavyam ' ity abhihitā sā sasmitam ' anugṛhītā asmi ' iti nyaṣīdat | saṅkathā ca deśavārtānubaddhā kācanāvayor abhūt | kathāsamśritā ca sā ' deśātithir asi | dṛśyante ca te 'dhvaśrāntānīva gātrāṇi | yadi na doṣo madgṛhe 'dya viśramitum anugrahaḥ kriyatām ' ity aśamsat | ahaṃ ca ' ayi mugdhe naiṣa doṣo guṇa eva ' iti tadanumārgagāmī tadgṛhagato rājārheṇa snānabhojanādinopacaritaḥ sukhaṃ niṣaṇṇo rahasi paryapṛcchye - ' mahābhāga digantarāṇi bhramatā kaccid asti kiñcid adbhutaṃ bhavatopalabdham ' iti | mama abhavan manasi - ' mahad idam āśāspadam | eṣā khalu nikhilaparijanasambādhasamlakṣitāyāḥ sakhī rājadārikāyāḥ citrapaṭe ca asminn api tadupariviracitasitavitānaṃ harmyatalam tadgataṃ ca prakāmavistīrṇaṃ śaradabhrapaṭalapāṇḍuraṃ śayanam tadadhiśāyinī ca nidrālīḍhalocanā mamaiveyaṃ pratikṛtiḥ | ato nūnam anaṅgena sā api rājakanyā tāvatīṃ bhūmim āropitā yasyām asahyamadanajvaravyathitonmāditā satī sakhīnirbandhapṛṣṭavikriyānimittā cāturyeṇaitadrūpanirmāṇenaiva samartham uttaraṃ dattavatī | rūpasamvādāc ca samśayānayā anayā pṛṣṭo bhindyām asyāḥ samśayaṃ yathānubhavakathanena ' iti jātaniścayo 'bravam - ' bhadre dehi citrapaṭam ' iti | sā tv arpitavatī maddhaste | punas tam ādāya tām api vyājasuptām ullasanmadanarāgavihvalāṃ vallabhām ekatraiva abhilikhya ' kācid evaṃbhūtā yuvatir īdṛśasya pumsaḥ pārśvaśāyiny araṇyānīprasuptena mayopalabdhā | kilaiṣa svapnaḥ ' ity ālapaṃ ca | hṛṣṭayā tu tayā vistarataḥ pṛṣṭaḥ sarvam eva vṛttāntam akathayam | asau ca sakhyā mannimittāny avasthāntarāṇy avarṇayat | tad ākarṇya ca ' yadi tava sakhyā madanugrahonmukhaṃ mānasam gamaya kānicid ahāni | kam api kanyāpure nirāśaṅkanivāsakaraṇam upāyam āracayyāgamiṣyāmi ' iti kathañcid enām abhyupagamayya gatvā tad eva kharvaṭaṃ vṛddhaviṭena samagaṃsi |(dkc_p40733) so 'pi sasambhramaṃ viśramayya tathaiva snānabhojanādi kārayitvā rahasy apṛcchat - ' ārya kasya hetor acireṇaiva pratyāgato 'si | ' pratyavādiṣam enam ' sthānae eva aham āryeṇa asmi pṛṣṭaḥ | śrūyatām | asti hi śrāvastī nāma nagarī | tasyāḥ patir apara iva dharmaputro dharmavardhano nāma rājā | tasya duhitā pratyādeśa iva śriyaḥ prāṇā iva kusumadhanvanaḥ saukumāryaviḍambitanavamālikā vanamālikā nāma kanyā | sā mayā samāpattidṛṣṭā kāmanārācapaṅktim iva kaṭākṣamālāṃ mama marmaṇi vyakirat | tacchalyoddharaṇakṣamaś ca dhanvantarisadṛśas tvad ṛte netaro 'sti vaidya iti pratyāgato 'smi | tat prasīda kañcid upāyam ācaritum | ayam ahaṃ parivartitastrīveṣas te kanyā nāma bhaveyam | anugataś ca mayā tvam upagamya dharmāsanagataṃ dharmavardhanaṃ vakṣyasi - ' mameyam ekaiva duhitā | jātamātrāyāṃ tv asyāṃ janany asyāḥ saṃsthitā | mātā ca pitā ca bhūtvā aham eva vyavardhayam | etadartham eva vidyāmayaṃ śulkam arjituṃ gato abhūd avantinagarīm ujjayinīm asmadvaivāhyakulajaḥ ko 'pi vipradārakaḥ | tasmai ceyam anumatā dātum itarasmai na yogyā | taruṇī bhūtā ceyam | sa ca vilambitaḥ | tena tam ānīya pāṇim asyā grāhayitvā tasmin nyastabhāraḥ samnyasiṣye | durabhirakṣatayā tu duhitrṇāṃ muktaśaiśavānāṃ viśeṣataś ca amātṛkāṇām iha devaṃ mātṛpitṛsthānīyaṃ prajānām āpannaśaraṇam āgato 'smi | yadi vṛddhaṃ brāhmaṇam adhītinam agatim atithiṃ ca mām anugrāhyapakṣe gaṇayaty ādirājacaritadhuryo devaḥ saiṣā bhavadbhujacchāyām akhaṇḍitacāritrā tāvad adhyāstāṃ yāvad asyāḥ pāṇigrāhakam ānayeyam ' iti | sa evam ukto niyatam abhimanāyamānaḥ svaduhitṛsamnidhau māṃ vāsayiṣyati | gatas tu bhavān āgāmini māsi phālgune phalgunīṣūttarāsu bhāvini rājāntaḥpurajanasya tīrthayātrotsave tīrthasnānāt prācyāṃ diśi gorutāntaram atikramya vānīravalayamadhyavartini kārttikeyagṛhe karatalagatena śuklāmbarayugalena sthāsyasi | sa khalv aham anabhiśaṅka evaitāvantaṃ kālaṃ saha abhivihṛtya rājakanyayā bhūyas tasminn utsave gaṅgāmbhasi viharan vihāravyākule kanyakāsamāje magnopasṛtas tvadabhyāsae evonmaṅkṣyāmi | punas tvadupahṛte vāsasī paridhāya apanītadārikāveṣo jāmātā nāma bhūtvā tvām eva anugaccheyam | nṛpātmajā tu mām itastato 'nviṣya anāsādayantī ' tayā vinā na bhokṣye ' iti rudaty eva avarodhane sthāsyati | tanmūle ca mahati kolāhale krandatsu parijaneṣu rudatsu sakhījaneṣu śocatsu paurajaneṣu kiṅkartavyatāmūḍhe sāmātye pārthive tvam āsthānīm etya māṃ sthāpayitvā vakṣyasi ' deva sa eṣa me jāmātā tava arhati śrībhujārādhanam | adhītī caturṣv āmnāyeṣu gṛhītī ṣaṭsv aṅgeṣu ānvīkṣikīvicakṣaṇaḥ catuḥṣaṣṭikalāgamaprayogacaturaḥ viśeṣeṇa gajarathaturaṅgatantravit iṣvasanāstrakarmaṇi gadāyuddhe ca nirupamaḥ purāṇetihāsakuśalaḥ kartā kāvyanāṭakākhyāyikānām vettā sopaniṣado 'rthaśāstrasya nirmatsaro guṇeṣu viśrambhī suhṛtsu śakyaḥ samvibhāgaśīlaḥ śrutadharo gatasmayaś ca | na asya doṣam aṇīyāṃsam apy upalabhe | na ca guṇeṣv avidyamānam | tan mādṛśasya brāhmaṇamātrasya na labhya eṣa sambandhī | duhitaram asmai samarpya vārddhakocitam antyam āśramaṃ saṅkrameyam yadi devaḥ sādhu manyate ' iti | sa idam ākarṇya vaivarṇyākrāntavaktraḥ param upeto vailakṣyam ārapsyate 'nunetum anityatādisaṅkīrtanena atrabhavantaṃ mantribhiḥ saha | tvaṃ tu teṣām adattaśrotro muktakaṇṭhaṃ ruditvā cirasya bāṣpakuṇṭhakaṇṭhaḥ kāṣṭhāny āhṛtya agniṃ sandhukṣya rājamandiradvāre citādhirohaṇāyopakramiṣyase | sa tāvad eva tvatpādayor nipatya sāmātyo narapatir anūnair arthais tvām upacchandya duhitaraṃ mahyaṃ datvā madyogyatāsamārādhitaḥ samastam eva rājyabhāraṃ mayi samarpayiṣyati | so 'yam abhyupāyo 'nuṣṭheyaḥ yadi tubhyaṃ rocate ' iti | so 'pi paṭuviṭānām agraṇīr asakṛdabhyastakapaṭaprapañcaḥ pāñcālaśarmā yathoktam abhyadhikaṃ ca nipuṇam upakrāntavān | āsīc ca mama samīhitānām ahīnakālasiddhiḥ | anvabhavaṃ ca madhukara iva navamālikām ārdrasumanasam | asya rājñaḥ simhavarmaṇaḥ sāhāyyadānaṃ suhṛtsaṅketabhūmigamanam ity ubhayam apekṣya sarvabalasandohena campām imām upagato daivād devadarśanasukham anubhavāmi ' iti | śrutvaitatpramaticaritaṃ smitamukulitamukhanalinaḥ ' vilāsaprāyam ūrjitam mṛduprāyaṃ ceṣṭitam iṣṭa eṣa mārgaḥ prajñāvatām | athedānīm atra bhavān praviśatu iti mitraguptam aikṣata kṣitīśaputraḥ |(dkc_p43178) / iti śrī daṇḍinaḥ kṛtau daśa-kumāra-carite pramati-caritaṃ nāma pañcama ucchvāsaḥ | / / ṣaṣṭha ucchvāsaḥ / so 'py ācacakṣe - ' deva so 'ham api suhṛtsādhāraṇabhramaṇakāraṇaḥ suhmeṣu dāmaliptāhvayasya nagarasya bāhyodyāne mahāntam utsavasamājam ālokayam | tatra kvacid atimuktalatāmaṇḍape kam=api vīṇāvādenātmānaṃ vinodayantam utkaṇṭhitaṃ yuvānam adrākṣam | aprā kṣaṃ ca - ' bhadra ko nāma ayam utsavaḥ kim arthaṃ vā samārabdhaḥ kena vā nimittenotsavam anādṛtyaikānte bhavān utkaṇṭhita iva parivādinīdvitīyas tiṣṭhati ' iti | so 'bhyadhatta ' saumya suhmapatis tuṅgadhanvā nāma anapatyaḥ prārthitavān amuṣminn āyatane vismṛtavindhyavāsarāgaṃ vasantyā vindhyavāsinyāḥ pādamūlād apatyadvayam | anayā ca kila asmai pratiśayitāya svapne samādiṣṭam - ' samutpatsyate tavaikaḥ putraḥ janiṣyate caikā duhitā | sa tu tasyāḥ pāṇigrāhakam anujīviṣyati | sā tu saptamād varṣād ārabhyāpariṇayanāt pratimāsaṃ kṛttikāsu kandukanṛtyena guṇavadbhartṛlābhāya māṃ samārādhayatu | yaṃ ca abhilaṣet sā amuṣmai deyā | sa cotsavaḥ kandukotsavanāmā astu ' iti | tato 'lpīyasā kālena rājñaḥ priyamahiṣī medinī nāmaikaṃ putram asūta | samutpannā caikā duhitā | sā adya kanyā kandukāvatī nāma somāpīḍāṃ devīṃ kandukavihāreṇārādhayitum āgamiṣyati | tasyās tu sakhī candrasenā nāma dhātreyikā mama priyāsīt | sā caiṣu divaseṣu rājaputreṇa bhīmadhanvanā balavad anuruddhā | tad aham utkaṇṭhito manmathaśaraśalyaduḥkhodvignacetāḥ kalena vīṇāraveṇātmānaṃ kiñ=cid āśvāsayan viviktam adhyāse iti | asminn eva kṣaṇe kim api nūpurakvaṇitam upātiṣṭhat | āgatā ca kācid aṅganā | dṛṣṭvaiva sa enām utphulladṛṣṭir utthāyopagūhya gāḍham upagūḍhakaṇṭhaś ca tayā tatraivopāviśat | aśamsac ca - ' saiṣā me prāṇasamā yadviraho dahana iva dahati mām | idaṃ ca me jīvitam apaharatā rājaputreṇa mṛtyuneva niruṣmatāṃ nītaḥ | na ca śakṣyāmi rājasūnur ity amuṣmin pāpam ācaritum | ato 'nayātmānaṃ sudṛṣṭaṃ kārayitvā tyakṣyāmi niṣpratikriyān prāṇān ' iti | sā tu paryaśrumukhī samabhyadhāt - ' mā sma nātha matkṛte 'dhyavasyaḥ sāhasam | yas tvam uttamāt sārthavāhād arthadāsād utpadya kośadāsa iti gurubhir abhihitanāmadheyaḥ punar madatyāsaṅgād veśadāsa iti dviṣadbhiḥ prakhyāpito 'si tasmims tvayy uparate yady ahaṃ jīveyaṃ nṛśamso veśa iti samarthayeyaṃ lokavādam | ato 'dyaiva naya mām īpsitaṃ deśam ' iti | sa tu mām abhyadhatta - ' bhadra bhavaddṛṣṭeṣu rāṣṭreṣu katamat samṛddhaṃ sampannasasyaṃ satpuruṣabhūyiṣṭhaṃ ca ' iti | tam aham īṣadvihasya abravam - ' bhadra vistīrṇeyam arṇavāmbarā | na paryanto 'sti sthānasthāneṣu ramyāṇām janapadānām | api tu na ced iha yuvayoḥ sukhanivāsakāraṇaṃ kam=apy upāyam utpādayituṃ śaknuyāṃ tato 'ham eva bhaveyam adhvadarśī iti | tāvatodairata raṇitāni maṇinūpurāṇām | atha asau jātasambhramā ' prāptaiveyaṃ bhartṛdārikā kandukāvatī kandukakrīḍitena devīṃ vindhyavāsinīm ārādhayitum | aniṣiddhadarśanā ceyam asmin kandukotsave | saphalam astu yuṣmaccakṣuḥ | āgacchataṃ draṣṭum | aham asyāḥ sakāśavartinī bhaveyam ' ity ayāsīt | tām anvayāva cāvām | mahati ratnaraṅgapīṭhe sthitāṃ prathamaṃ tāmrauṣṭhīm apaśyam | atiṣṭhac ca sā sadya eva mama hṛdaye | na mayā anyena vā antarāle dṛṣṭā | citrīyāviṣṭacit taś ca acintayam - ' kim iyaṃ lakṣmīḥ | na hi na hi | tasyāḥ kila haste vinyastaṃ kamalam asyās tu hasta eva kamalam | bhuktapūrvā tu sā purātanena pumsā pūrvarājaiś ca asyāḥ punar anavadyam ayātayāmaṃ ca yauvanam ' iti cintayaty eva mayi sā anaghasarvagātrī vyatyastahastapallavāgraspṛṣṭabhūmir ālolanīlakuṭilālakā savibhramaṃ bhagavatīm abhivandya kandukam amandarāgarūṣitākṣam anaṅgam ivālambata | līlāśithilaṃ ca bhūmau muktavatī | mandotthitaṃ ca kiñ=citkuñcitāṅguṣṭhena prasṛtakomalāṅgulinā pāṇipallavena samāhatya hastapṛṣṭhena connīya caṭuladṛṣṭilāñchitaṃ stabakam iva bhramaramālānuviddham avapatantam ākāśae eva agrahīt | amuñcac ca | madhyavilambitalaye drutalaye mṛdumṛdu ca praharantī tatkṣaṇaṃ cūrṇapadam adarśayat | praśāntaṃ ca taṃ nirdayaprahārair udapādayat | viparyayeṇa ca prāśamayat | pakṣam ṛjvāgataṃ ca vāmadakṣiṇābhyāṃ karābhyāṃ paryāyeṇa abhighnatī śakuntam ivodasthāpayat | dūrotthitaṃ ca prapatantam āhatya gītamārgam āracayat | pratidiśaṃ ca gamayitvā pratyāgamayat | evam anekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇam uccāvacāḥ praśamsāvācaḥ pratigṛhṇatī tatkṣaṇārūḍhaviśrambhaṃ kośadāsam amse avalambya kaṇṭakitagaṇḍam utphullekṣaṇaṃ ca mayy abhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolān ālinas tāḍayantī maṇḍalabhramaṇeṣu kandukasya atiśīghrapracāritayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañca api pañcabāṇabāṇān yugapad iva abhipatatas trāsena avaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatām iva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasamvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam apasramsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambalambivicaladamśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam parivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatraprati samādhānaśīghratānatikramitaprakṛtakrīḍam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatanaviparyastamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavāni lam āgalitastanataṭāmśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caiva aticitraṃ paryakrīḍata rājakanyā | abhihatya bhūtalākāśayor api krīḍāntarāṇi darśanīyāny ekenaiva anekeneva kandukena adarśayat | candrasenādibhiś ca priyasakhībhiḥ saha vihṛtya vihṛtānte ca abhivandya devīṃ manasā me sānurāgeṇeva parijanena ca anugamyamānā kuvalayaśaram iva kusumaśarasya mayy apāṅgaṃ samarpayantī sāpadeśam asakṛdāvartyamānavadanacandramaṇḍalatayā svahṛdayam iva matsamīpe preritaṃ pratinivṛttaṃ na vety ālokayantī saha sakhībhiḥ kumārīpuram agamat |(dkc_p47669) ahaṃ ca anaṅgavihvalaḥ svaveśma gatvā kośadāsena yatnavad atyudāraṃ snānabhojanādikam anubhāvito 'smi | sāyaṃ copasṛtya candrasenā rahasi māṃ praṇipatya patyur amsam amsena praṇayapeśalam āghaṭṭayanty upādiśat | ācaṣṭa ca hṛṣṭaḥ kośadāsaḥ - ' bhūyāsam evam yāvadāyur āyatākṣi tvatprasādasya pātram iti | mayā tu sasmitam abhihitam - ' sakhe kim etad āśāsyam | asti kiñ=cid añjanam | anayā tadaktanetrayā rājasūnur upasthito vānarīm ivaināṃ drakṣyati viraktaś caināṃ punas tyakṣyati ' iti | tayā tu smerayā asmi kathitaḥ - ' so 'yam āryeṇājñākaro jano 'tyartham anugṛhītaḥ yad asminn eva janmani mānuṣaṃ vapur apanīya vānarīkariṣyate | tad āstām idam | anyathā api siddhaṃ naḥ samīhitam | adya khalu kandukotsave bhavantam avahasitamanobhavākāram abhilaṣantī roṣād iva śambaradviṣā atimātram āyāsyate rājaputrī | so 'yam artho viditabhāvayā mayā svamātre tayā ca tanmātre mahiṣyā ca manujendrāya nivedayiṣyate | viditārthas tu pārthivas tvayā duhituḥ pāṇiṃ grāhayiṣyati | tataś ca tvadanujīvinā rājaputreṇa bhavitavyam | eṣa hi devatāsamādiṣṭo vidhiḥ | tvadāyatte ca rājye na alam eva tvām atikramya mām avaroddhum bhīmadhanvā | tat sahatām ayaṃ tricaturāṇi dināni | ' iti mām āmantrya priyaṃ copagūhya pratyayāsīt | mama kośadāsasya ca taduktānusāreṇa bahu vikalpayatoḥ kathañ=cid akṣīyata kṣapā | kṣapānte ca kṛtayathocitaniyamas tam eva priyādarśanasubhagam udyānoddeśam upagato 'smi | tatraiva copasṛtya rājaputro nirabhimānam anukūlābhiḥ kathābhir mām anuvartamāno muhūrtam āsta | nītvā copakāryām ātmasamena snānabhojanaśayanādivyatikareṇopācarat | talpagataṃ ca svapnena anubhūyamānapriyādarśanāliṅganasukham āyasena nigaḍena atibalavadbahupuruṣaiḥ pīvarabhujadaṇḍoparuddham abandhayan mām | pratibuddhaṃ ca sahasā samabhyadhāt - ' ayi durmate śrutam ālapitaṃ hatāyāś candrasenāyā jālarandhraniḥsṛtaṃ tadekāvabodhaprayuktayā anayā kubjayā | tvaṃ kila abhilaṣito varākyā kandukavatyā tava kila anujīvinā mayā stheyam tvadvacaḥ kila anatikramatā mayā candrasenā kośadāsāya dāsyate ity uktvā pārśvacaraṃ puruṣam ekam ālokya akathayat - ' prakṣipainaṃ sāgare ' iti | sa tu labdharājya iva atihṛṣṭaḥ ' deva yad ājñāpayasi ' iti yathādiṣṭam akarot | ahaṃ tu nirālambano bhujābhyām itastataḥ spandamānaḥ kim=api kāṣṭhaṃ daivadattam urasopaśliṣya tāvad aploṣi yāvad apāsarad vāsaraḥ śarvarī ca sarvā | pratyuṣasy adṛśyata kim=api vahitram | amutrāsan yavanāḥ | te mām uddhṛtya rāmeṣunāmne nāvikanāyakāya kathitavantaḥ - ' ko 'py ayam āyasanigaḍabaddha eva jale labdhaḥ puruṣaḥ | so 'yam api siñcet sahasraṃ drākṣāṇāṃ kṣaṇenaikena iti | asminn eva kṣaṇe naikanaukāparivṛtaḥ ko 'pi madgur abhyadhāvat | abibhayur yavanāḥ | tāvad atijavā naukāḥ śvāna iva varāham asmatpotaṃ paryarutsata | prāvartata ca samprahāraḥ | parājāyiṣata yavanāḥ | tān aham agatīn avasīdataḥ samāśvāsya alapiṣam - ' apanayata me nigaḍabandhanam | ayam aham avasādayāmi vaḥ sapatnān ' iti | amī tathā akurvan | sarvāmś ca tān pratibhaṭān bhallavarṣiṇā bhīmaṭaṅkṛtena śārṅgeṇa lavalavīkṛtāṅgān akārṣam | avaplutya hatavidhvastayodham asmatpotasamsaktapotam amutra nāvikanāyakam anabhisaram abhipatya jīvagrāham agrahīṣam | asau cāsīt sa eva bhīmadhanvā | taṃ ca aham avabudhya jātavrīḍam abravam - ' tāta kiṃ dṛṣṭāni kṛtāntavilasitāni ' iti | te tu sāmyātrikā madīyenaiva śṛṅkhalena tam atigāḍhaṃ baddhvā harṣakilakilāravam akurvan māṃ ca apy apūjayan | durvārā tu sā naur ananukālavātanunnā dūram abhipatya kam api dvīpaṃ nibiḍam āśliṣṭavatī | tatra ca svādu pānīyam edhāmsi kandamūlaphalāni ca sañjighṛkṣavo gāḍhapātitaśilāvalayam avātarāma | tatra cāsīn mahāśailaḥ | so 'ham - ' aho ramaṇīyo 'yaṃ parvatanitambabhāgaḥ kāntatareyaṃ gandhapāṣāṇavaty upatyakā śiśiram idam indīvarāravindamakarandabinducandrakottaraṃ gotravāri ramyo 'yam anekavarṇakusumamañjarīmañjulataras taruvanābhogaḥ ity atṛptatarayā dṛśā bahu bahu paśyann alakṣitādhyārūḍhakṣoṇīdharaśikharaḥ śoṇībhūtam utprabhābhiḥ padmarāgasopānaśilābhiḥ kim api nālīkaparāgadhūsaraṃ saraḥ samadhyagamam | tatra snātaś ca kāmś=cid amṛtasvādūn bisabhaṅgān āsvādya amsalagnakalhāras tāravartinā kena api bhīmarūpeṇa brahmarākṣasena abhipatya ' ko 'si kutastyo 'si ' iti nirbhartsayatā abhyadhīye | nirbhayena ca mayā so 'bhyadhīyata - ' saumya so aham asmi dvijanmā | śatruhastād arṇavam arṇavād yavananāvam yavananāvaś citragrāvāṇam enaṃ parvatapravaraṃ gato yadṛcchayā asmin sarasi viśrāntaḥ | bhadraṃ tava ' iti | so 'brūta - ' na ced bravīṣi praśnān aśnāmi tvām ' iti | mayoktam - ' pṛcchā tāvad bhavatu ' iti | athāvayor ekayāryayāsīt samlāpaḥ - kiṃ krūraṃ strīhṛdayaṃ kiṃ gṛhiṇaḥ priyahitāya dāraguṇāḥ | kaḥ kāmaḥ saṅkalpaḥ kiṃ duṣkarasādhanaṃ prajñā || ' tatra dhūminīgominīnimbavatīnitambavatyaḥ pramāṇam | ' ity upadiṣṭo mayā so 'brūta - ' kathaya kīdṛśyas tāḥ ' iti | atrodāharam -(dkc_p53897) ' asti trigarto nāma janapadaḥ | tatrāsan gṛhiṇas trayaḥ sphītasāradhanāḥ sodaryā dhanakadhānyakadhanyakākhyāḥ | teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ | kṣīṇasāraṃ sasyam oṣadhyo vandhyāḥ na phalavanto vanaspatayaḥ klībā meghāḥ kṣīṇasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandāny utsamaṇḍalāni viralībhūtaṃ kandamūlaphalam avahīnāḥ kathāḥ galitāḥ kalyāṇotsavakriyāḥ bahulībhūtāni taskarakulāni anyoanyam abhakṣayan prajāḥ paryaluṭhann itastato balākāpāṇḍurāṇi naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībhūtāni nagaragrāmakharvaṭapuṭabhedanādīni | tae ete gṛhapatayaḥ sarvadhānyanicayam upayujya ajāvikaṃ gavalagaṇaṃ gavāṃ yūthaṃ dāsīdāsajanam apatyāni jyeṣṭhamadhyamabhārye ca krameṇa bhakṣayitvā ' kaniṣṭhabhāryā dhūminī śvo bhakṣaṇīyā ' iti samakalpayan | ayaṃ kaniṣṭho dhanyakaḥ priyāṃ svām attum akṣamas tayā saha tasyām eva niśy apāsarat | mārgaklāntāṃ codvahan vanaṃ jagāhe | svamāmsāsṛgapa nītakṣutpipāsāṃ tāṃ nayann antare kam api nikṛttapāṇipādakarṇanāsikam avanipṛṣṭhe viceṣṭamānaṃ puruṣam adrākṣīt | tam apy ārdrāśayaḥ skandhenodvahan kandamūlamṛgabahule gahanoddeśe yatnaracitaparṇaśālaś ciram avasat | amuṃ ca ropitavraṇam iṅgudītailādibhir āmiṣeṇa śākenātmanirviśeṣaṃ pupoṣa | puṣṭaṃ ca tam udriktadhātum ekadā mṛgānveṣaṇāya ca prayāte dhanyake sā dhūminī riramsayopātiṣṭhat | bhartsitā api tena balātkāram arīramat | nivṛttaṃ ca patim udakābhyarthinam ' uddhṛtya kūpāt piba rujati me śiraḥ śirorogaḥ ' ity udañcanaṃ sarajjuṃ puraś cikṣepa | udañcantaṃ ca taṃ kūpād apaḥ kṣaṇāt pṛṣṭhato gatvā praṇunoda | taṃ ca vikalaṃ skandhenoduhya deśād deśāntaraṃ paribhramantī pativratāpratītiṃ lebhe bahuvidhāś ca pūjāḥ | punar avantirājānugrahād atimahatyā bhūtyā nyavasat | atha pānīyārthisārthajanasamāpattidṛṣṭoddhṛtam avantiṣu bhramantam āhārārthinaṃ bhartāram upalabhya sā dhūminī ' yena me patir vikalīkṛtaḥ sa durātmā ayam ' iti tasya sādhoś citravadham ajñena rājñā samādeśayāṃ cakāra | dhanyakas tu dattapaścādbandhaḥ vadhyabhūmiṃ nīyamānaḥ saśeṣatvād āyuṣaḥ ' yo mayā vikalī kṛto 'bhimato bhikṣuḥ sa cen me pāpam ācakṣīta yukto me daṇḍaḥ ' ity adīnam adhikṛtaṃ jagāda | ' ko doṣaḥ ' ity upanīya darśite 'muṣmin sa vikalaḥ paryaśruḥ pādapatitas tasya sādhos tatsukṛtam asatyāś ca tasyās tathābhūtaṃ duścaritam āryabuddhir ācacakṣe | kupitena rājñā virūpitamukhī sā duṣkṛtakāriṇī kṛtā śvabhyaḥ pācikā | kṛtaś ca dhanyakaḥ prasādabhūmiḥ | tad bravīmi - ' strī hṛdayaṃ krūram ' iti |(dkc_p58849) punar anuyukto gominīvṛttāntam ākhyātavān ' asti draviḍeṣu kāñcī nāma nagarī | tasyām anekakoṭisāraḥ śreṣṭhiputraḥ śaktikumāro nāmāsīt | so 'ṣṭādaśavarṣadeśī yaś cintām āpede - ' na asty adārāṇām ananuguṇadārāṇāṃ vā sukhaṃ nāma | tat kathaṃ nu guṇavad vindeyaṃ kalatram ' iti | atha parapratyayāhṛteṣu dāreṣu yādṛcchikīṃ sampattim anabhisamīkṣya kārtāntiko nāma bhūtvā vastrāntapinaddhaśāliprastho bhuvaṃ babhrāma | ' lakṣaṇajño 'yam ' ity amuṣmai kanyāḥ kanyāvantaḥ pradarśayāṃ babhūvuḥ | yāṃ kāñ=cil lakṣaṇavatīṃ savarṇāṃ kanyāṃ dṛṣṭvā sa kila sma bravīti - ' bhadre śaknoṣi kim anena śāliprasthena guṇavad annam asmān abhyavahārayitum ' iti | sa hasitāvadhūto gṛhād gṛhaṃ praviśya abhramat | ekadā tu śibiṣu kāverītīrapattane saha pitṛbhyām avasitamahar2ddhim avaśīrṇabhavanasārāṃ dhātryā pradarśyamānāṃ kāñ=cana viralabhūṣaṇāṃ kumārīṃ dadarśa | asyāṃ samsaktacakṣuś ca atarkayat - ' asyāḥ khalu kanyakāyāḥ sarvae eva avayavā na atisthūlā na atikṛśā na atihrasvā na atidīrghā na vikaṭā mṛjāvantaś ca | raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñch itau karau samagulphasandhī māmsalāv aśirālau ca aṅghrī jaṅghe ca anu pūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaś caturasraḥ kakundaravibhāgaśobhī rathāṅgākārasamsthitaś ca nitambabhāgaḥ tanutaram īṣannimnaṃ gambhīraṃ nābhimaṇḍalaṃ valitrayeṇa ca alaṃkṛtam udaram urobhāgavyāpināv unmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulīsamnatāmsadeśe saukumāryavatyau nimagnaparvasandhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṅkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam asaṅgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam asitadhavalaraktatribhāgabhāsuramadhurādhīra sañcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅktidviguṇakuṇḍalita mlānanālīkanālalalitalambaśravaṇapāśayugalam ānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucir āyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ | seyam ākṛtir na vyabhicarati śīlam | āsajjati ca me hṛdayam asyām eva | tat parīkṣyainām udvaheyam | avimṛśyakāriṇā hi niyatam anekāḥ patanty anuśayaparamparāḥ ' iti snigdhadṛṣṭir ācaṣṭa - ' bhadre kac=cid asti kauśalaṃ śāliprasthena anena sampannam āhāram asmān abhyavahārayitum ' iti | tatas tayā vṛddhadāsī sākūtam ālokitā | tasya hastāt prasthamātraṃ dhānyam ādāya kva=cid alindoddeśe susiktasammṛṣṭe dattapādaśaucam upāveśayat | sā kanyā tān gandhaśālīn saṅkṣudya mātrayā viśoṣyātape muhur muhuḥ parivartya sthirasamāyāṃ bhūmau nālīpṛṣṭhena mṛdumṛdu ghaṭṭayantī tuṣair akhaṇḍais taṇḍulān pṛthak cakāra | jagāda ca dhātrīm - ' mātaḥ ebhis tuṣair arthino bhūṣaṇamṛjākriyākṣamaiḥ svarṇakārāḥ | tebhya imān datvā labdhābhiḥ kākiṇībhiḥ sthiratarāṇy anatyārdrāṇi na atiśuṣkāṇi kāṣṭhāni mitaṃpacāṃ sthālīm ubhe śarāve cāhara ' iti | tathākṛte tayā tāms taṇḍulān anatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitotkṣepaṇāvakṣepaṇāyāsitabhujam asakṛdaṅgulībhir uddhṛtyoddhṛtya avahatya śūrpaśodhitakaṇakiṃ śārukāms taṇḍulān asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat | praślathāvayaveṣu prasphuratsu taṇḍuleṣu mukulāvasthām ativartamāneṣu saṅkṣipya analam upahitamukhapidhānayā sthālyā annamaṇḍam agālayat | darvyā ca avaghaṭṭya mātrayā parivartya samapakveṣu siktheṣu tāṃ sthālīm adhomukhīm avātiṣṭhipat | indhanāny antaḥsārāṇy ambhasā samabhyukṣya praśamitāgnīni kṛṣṇāṅgārīkṛtya tadarthibhyaḥ prāhiṇot - ' ebhir labdhāḥ kākiṇīr datvā śākaṃ ghṛtaṃ dadhi tailam āmalakaṃ ciñcāphalaṃ ca yathālābham ānaya ' iti | tathā anuṣṭhite ca tayā dvitrān upadamśān upapādya tadannamaṇḍam ārdravālukopahitanavaśarāvagatam atimṛdunā tālavṛntānilena śītalīkṛtya salavaṇasambhāraṃ dattāṅgāradhūpavāsaṃ ca sampādya tad apy āmalakaṃ ślakṣṇapiṣṭam utpalagandhi kṛtvā dhātrīmukhena snā nāya tam acodayat | tayā ca snānaśuddhayā dattatailāmalakaḥ krameṇa sasnau | snātaḥ siktamṛṣṭe kuṭṭime phalakam āruhya pāṇḍuharitasya tribhāgaśeṣalūnasya aṅgaṇakadalīpalāśasyopari śarāvadvayaṃ dattam ārdram abhimṛśann atiṣṭhat | sā tu tāṃ peyām eva agre samupāharat | pītvā ca apanatādhvaklamaḥ prahṛṣṭaḥ praklinnasakalagātraḥ sthito 'bhūt | tatas tasya śālyodanasya darvīdvayaṃ datvā sarpirmā trāṃ sūpam upadamśaṃ copajahāra | imaṃ ca dadhnā ca trijātakāvacūrṇitena surabhiśītalābhyāṃ ca kālaśeyakāñjikābhyāṃ śeṣam annam abhojayat | saśeṣae eva andhasy asāv atṛpyat | ayācata ca pānīyam | atha navabhṛṅgārasambhṛtam agurudhūpadhūpitam abhinavapāṭalīkusumavāsitam utphullotpalagrathitasaurabhaṃ vāri nālīdhārātmanā pātayāṃ babhūva | so 'pi mukhopahitaśarāveṇa himaśiśirakaṇakarālitāruṇāyamānākṣipakṣmā dhārāravābhinanditaśravaṇaḥ sparśasukhodbhinnaromāñcakarkaśakapolaḥ parimalapravālotpīḍaphullaghrāṇarandhro mādhuryaprakarṣāvarjitarasanendriyas tad acchaṃ pānīyam ākaṇṭhaṃ papau | śiraḥkampasaṃjñāvāritā ca punar aparakarakeṇācamanam adatta kanyā | vṛddhayā tu taducchiṣṭam apohya haritagomayopalipte kuṭṭime svam evottarīyakarpaṭaṃ vyavadhāya kṣaṇam aśeta | parituṣṭaś ca vidhivad upayamya kanyāṃ ninye | nītvaitadanapekṣaḥ kām=api gaṇikām avarodham akarot | tām apy asau priyasakhīm ivopācarat | patiṃ ca daivatam iva muktatandrā paryacarat | gṛhakāryāṇi ca ahīnam anvatiṣṭhat | parijanaṃ ca dākṣiṇyanidhir ātmādhīnam akarot | tadguṇavaśīkṛtaś ca bhartā sarvam eva kuṭumbaṃ tadāyattam eva kṛtvā tadekādhīnajīvitaśarīras trivargaṃ nirviveśa | tad bravīmi -' gṛhiṇaḥ priyahitāya dāraguṇāḥ ' iti |(dkc_p61419) tatas tena anuyukto nimbavatīvṛttam ākhyātavān - ' asti saurāṣṭreṣu valabhī nāma nagarī | tasyāṃ gṛhaguptanāmno guhyakendratulyavibhavasya nāvikapater duhitā ratnavatī nāma | tāṃ kila madhumatyāḥ samupāgamya balabhadro nāma sārthavāhaputraḥ paryaṇaiṣīt | tayā api navavadhvā rahasi rabhasavighnitasuratasukho jhaṭiti dveṣam alpetaraṃ babandha | na tāṃ punar draṣṭum iṣṭavān | tadgṛhāgamanam api suhṛdvākyaśatātivartī lajjayā parijahāra | tāṃ ca durbhagāṃ tadāprabhṛty eva ' neyaṃ ratnavatī nimbavatī ceyam iti svajanaḥ parajanaś ca paribabhūva | gate ca kasmimś=cit kāle sā tv anutapyamānā ' kā me gatiḥ iti vimṛśantī kām api vṛddhapravrājikāṃ mātṛsthānīyāṃ devaśeṣakusumair upasthitām apaśyat | tasyāḥ puro rahasi sakaruṇaṃ ruroda | tayā apy udaśrumukhyā bahuprakāram anunīya ruditakāraṇaṃ pṛṣṭā trapamāṇā api kāryagauravāt kathañ=cid abravīt - ' amba kiṃ bravīmi | daurbhāgyaṃ nāma jīvanmaraṇam eva aṅganānām viśeṣataś ca kulavadhūnām | tasya aham asmy udāharaṇabhūtā | mātṛpramukho 'pi jñātivargo mām avajñayaiva paśyati | tena sudṛṣṭāṃ māṃ kuru | na cet tyajeyam adyaiva niṣprayojanān prāṇān | ā virāmāc ca me rahasyaṃ nāśrāvyam ' iti pādayoḥ papāta | sainām utthāpyodbāṣpovāca - ' vatse mā adhyavasyaḥ sāhasam | iyam asmi tvannideśavartinī | yāvati mamopayogas tava tāvati bhavāmy ananyādhīnā | yady eva asi nirviṇṇā tapaś cara tvaṃ madadhiṣṭhitā pāralaukikāya kalyāṇāya | nanv ayam udarkaḥ prāktanasya duṣkṛtasya yadanenākāreṇedṛśena śīlena jātyā caivaṃbhūtayā samanugatā saty akasmād eva bhartṛdveṣyatāṃ gatā asi | yadi kaś=cid asty upāyaḥ patidrohapratikriyāyai darśaya amum | matir hi te paṭīyasī ' iti | atha asau kathañ=cit kṣaṇam adhomukhī dhyātvā dīrghoṣṇaśvāsapūrvam avocat - ' bhagavati patir eva daivataṃ vanitānām viśeṣataś ca kulajānām | atas tacchuśrūṣaṇābhyupāyahetubhūtaṃ kiñ=cid ācaraṇīyam | asty asmatprātiveśyo vaṇik | abhijanena vibhavena rājāntaraṅgabhāvena ca sarvapaurān atītya vartate | tasya kanyā kanakavatī nāma matsamānarūpāvayavā mama atisnigdhā sakhī | tayā saha tadvimānaharmyatale tato 'pi dviguṇamaṇḍitā vihariṣyāmi | tvayā tu tanmātṛprārthanaṃ sakaruṇam abhidhāya matpatir etadgṛhaṃ kathañ=canāneyaḥ | samīpagateṣu ca yuṣmāsu krīḍāmattā nāma kandukaṃ bhramśayeyam | atha tam ādāya tasya haste datvā vakṣyasi - ' putra taveyaṃ bhāryāsakhī nidhipatidattasya sarvaśreṣṭhimukhyasya kanyā kanakavatī nāma | tvām iyam anavastho niṣkaruṇaś ceti ratnavatīnimittam atyarthaṃ nindati | tad eṣa kanduko vipakṣadhanaṃ pratyarpaṇīyam ' iti | sa tathokto niyatam unmukhībhūya tām eva priyasakhīṃ manyamāno mām baddhāñjali yācamānāyai mahyaṃ bhūyas tvatprārthitaḥ sābhilāṣam arpayiṣyati | tena randhreṇopaśliṣya rāgam ujjvalīkṛtya yathā asau kṛtasaṅketo deśāntaram ādāya māṃ gamiṣyati tathopapādanīyam ' iti | harṣābhyupetayā ca anayā tathaiva sampāditam | athaitām kanakavatīti vṛddhatāpasīpralabdho balabhadraḥ saratnasārābharaṇām ādāya niśi nīrandhre tamasi prāvasat | sā tu tāpasī vārtām āpādayat - ' mandena mayā nirnimittam upekṣitā ratnavatī śvaśurau ca paribhūtau suhṛdaś ca ativartitāḥ | tad atraiva samsṛṣṭo jīvituṃ jihremīti balabhadraḥ pūrvedyur mām akathayat | nūnam asau tena nītā vyaktiś ca acirād bhaviṣyati iti | tac chrutvā tadbāndhavās tadanveṣaṇaṃ prati śithilayatnās tasthuḥ | ratnavatī tu mārge kāñ=cit paṇyadāsīṃ saṅgṛhya tayohyamānapātheyādyupaskarā kheṭakapuram agamat | amutra ca vyavahārakuśalo balabhadraḥ svalpenaiva mūlena mahaddhanam upārjayat | paurāgragaṇyaś cāsīt | parijanaś ca bhūyān arthavaśāt samājagāma | tatas tāṃ prathamadāsīṃ ' na karma karoṣi dṛṣṭaṃ muṣṇāsi apriyaṃ bravīṣi ' iti paruṣam uktvā bahv atāḍayat | ceṭī tu prasādakālopakhyātarahasyasya vṛttāntaikadeśam āttaroṣā nirbibheda | tac chrutvā tu lubdhena daṇḍavāhinā pauravṛddhasamnidhau ' nidhipatidattasya kanyāṃ kanakavatīṃ moṣeṇa apahṛtya asmatpure nivasaty eṣa durmatir balabhadraḥ | tasya sarvasvaharaṇaṃ bhavadbhir na pratibandhanīyam ' iti nitarām abhartsayata | bhītaṃ ca balabhadram adhijagāda ratnavatī - ' na bhetavyam | brūhi - neyaṃ nidhipatidattakanyā kanakavatī | valabhyām eva gṛhaguptaduhitā ratnavatī nāmeyaṃ dattā pitṛbhyāṃ mayā ca nyāyoḍhā | na cet pratītha praṇidhiṃ prahiṇuta asyā bandhupārśvam ' iti | balabhadras tu tathoktvā śreṇīprātibhāvyena tāvad eva atiṣṭhad yāvat tatpuralekhyalabdhavṛttānto gṛhaguptaḥ kheṭakapuram āgatya saha jāmātrā duhitaram atiprītaḥ pratyanaiṣīt | tathā dṛṣṭvā ratnavatī kanakavatīti bhāvayatas tasyaiva bhalabhadrasya ativallabhā jātā | tad bravīmi - ' kāmo nāma saṅkalpaḥ ' iti |(dkc_p67392) tadanantaram asau nitambavatīvṛttāntam aprākṣīt | so 'ham abravam - ' asti śūraseneṣu mathurā nāma nagarī | tatra kaś=cit kulaputraḥ kalāsu gaṇikāsu ca atiraktaḥ mitrārthaṃ svabhujamātranirvyūḍhānekakalahaḥ kalahakaṇṭaka iti karkaśair abhikhyāpitākhyaḥ pratyavātsīt | sa caikadā kasya=cid āgantoś citrakarasya haste citrapaṭaṃ dadarśa | tatra kā=cid ālekhyagatā yuvatir ālokamātreṇaiva kalahakaṇṭakasya kāmāturaṃ cetaś cakāra | sa ca tam abravīt - ' bhadra viruddham ivaitat pratibhāti | yataḥ kulajādurlabhaṃ vapuḥ ābhijātyaśamsinī ca namratā pāṇḍurā ca mukhacchaviḥ anatiparibhuktasubhagā ca tanuḥ prauḍhatānuviddhā ca dṛṣṭiḥ | na caiṣā proṣitabhartṛkā pravāsacihnasyaikaveṇīāder adarśanāt | lakṣma caitaddakṣiṇapārśvavarti | tad iyaṃ vṛddhasya kasya=cid vaṇijo na atipumstvasya yathārhasambhogā-lābhapīḍitā gṛhiṇī tvayā atikauśalād yathādṛṣṭam ālikhitā bhavitum arhati ' iti | sa tam abhipraśasya aśamsat - ' satyam idam | avantipuryām ujjayinyām anantakīrtināmnaḥ sārthavāhasya bhāryā yathārthanāmā nitambavatī nāmaiṣā saundaryavismitena mayaivam ālikhitā ' iti | sa tadaivonmanāyamānas taddarśanāya parivavrājojjayinīm | bhārgavo nāma bhūtvā bhikṣānibhena tadgṛhaṃ praviśya tāṃ dadarśa | dṛṣṭvā ca atyārūḍhamanmatho nirgatya pauramukhyebhyaḥ śmaśānarakṣām ayācata | alabhata ca | tatra labdhaiś ca śavāvaguṇṭhanapaṭādibhiḥ kām apy arhantikāṃ nāma śramaṇikām upāsāñ cakre | tanmukhena ca nimbavatīm upāmśu mantrayām āsa | sā caināṃ nirbhartsayantī pratyācacakṣe | śramaṇikāmukhāc ca duṣkaraśīlabhramśāṃ kulastriyam upalabhya rahasi dūtikām aśikṣayat - ' bhūyo 'py upatiṣṭha sārthavāhabhāryām | brūhi copahvare samsāradoṣadarśanāt samādhim āsthāya mumukṣamāṇo mādṛśo janaḥ kulavadhūnāṃ śīlapātane ghaṭatae iti kva ghaṭate | etad api tvam atyudārayā samṛddhyā rūpeṇa atimānuṣeṇa prathamena vayasopapannāṃ kim itaranārīsulabhaṃ cāpalaṃ spṛṣṭaṃ na veti parīkṣā kṛtā | tuṣṭā asmi tavaivam aduṣṭabhāvatayā | tvām idānīm utpannāpatyāṃ draṣṭum icchāmi | bhartā tu bhavatyāḥ kena=cid graheṇa adhiṣṭhitaḥ pāṇḍurogadurbalo bhoge ca asamarthaḥ sthito abhūt | na ca śakyaṃ tasya vighnam apratikṛtya apatyam asmāl labdhum | ataḥ prasīda | vṛkṣavāṭikām ekākinī praviśya madupanītasya kasya=cin mantravādinaś channam eva haste caraṇam arpayitvā tadabhimantritena praṇayakupitā nāma bhūtvā bhartāram urasi prahartum arhasi | upary asāv uttamadhātupuṣṭim ūrjitāpatyotpādanakṣamām āsādayiṣyati | anuvartiṣyate devīm iva atra bhavatīm | na atra śaṅkā kāryā iti | sā tathoktā vyaktam abhyupaiṣyati | naktaṃ māṃ vṛkṣavāṭikāṃ praveśya tām api praveśayiṣyasi | tāvataiva tvayā aham anugṛhīto bhave yam ' iti | sā tathaivopapāditavatī | so 'tiprītas tasyām eva kṣapāyāṃ vṛkṣavāṭikāṃ gato nitambavatīṃ nirgranthikāprayatnenopanītāṃ pāde parāmṛśann iva hemanūpuram ekam ākṣipya cchurikayorumūle kiñ=cid ālikhya drutataram apāsarat | sā tu sāndratrāsā svam eva durnayaṃ garhamāṇā jighāmsantīva śramaṇikāṃ tadvraṇaṃ bhavanadīrghikāyāṃ prakṣālya datvā paṭabandhanaṃ sāmayāpadeśād aparaṃ ca apanīya nūpuraṃ śayanaparā tricaturāṇi dināny ekānte ninye | sa dhūrtaḥ ' vikreṣye ' iti tena nūpureṇa tam anantakīrtim upāsasāda | sa dṛṣṭvā mama gṛhiṇyā evaiṣa nūpuraḥ katham ayam upalabdhas tvayā ' iti tam abruvāṇaṃ nirbandhena papraccha | sa tu ' vaṇiggrāmasya agre vakṣyāmi ' iti sthito abhūt | punar asau gṛhiṇyai ' svanūpurayugalaṃ preṣaya ' iti sandideśa | sā ca salajjaṃ sasādhvasaṃ ca ' adya rātrau viśrāmapraviṣṭāyāṃ vṛkṣavāṭikāyāṃ prabhraṣṭo mamaikaḥ praśithilabandho nūpuraḥ | so 'dya apy anviṣṭo na dṛṣṭaḥ | sa punar ayaṃ dvitīyaḥ ' ity aparaṃ prā hiṇot | anayā ca vārtayā amuṃ puraskṛtya sa vaṇig vaṇigjanasamājam ājagāma | sa ca anuyukto dhūrtaḥ savinayam āvedayat - ' viditam eva khalu vo yathā ahaṃ yuṣmadājñayā pitṛvanam abhi rakṣya tadupajīvī prativasāmi | lubdhāś ca kadā=cin maddarśanabhīravo niśi daheyur api śavānīti niśāsv api śmaśānam adhiśaye | aparedyur dagdhā-dagdhaṃ mṛtakaṃ citāyāḥ prasabham ākarṣantīṃ śyāmākārāṃ nārīm apaśyam | arthalobhāt tu nigṛhya bhayaṃ sā saṅgṛhītā | śastrikayorumūle yadṛcchayā kiñ=cid ullikhitam | eṣa ca nūpuraś caraṇād ākṣiptaḥ | tāvaty eva drutagatiḥ sā palāyiṣṭa | so 'yam asyāgamaḥ | paraṃ bhavantaḥ pramāṇam ' iti | vimarśe ca tasyāḥ śākinī tvam aikamatyena paurāṇām abhimatam āsīt | bhartrā ca parityaktā tasminn eva śmaśāne bahu vilapya pāśenodbadhya martukāmā tena dhūrtena naktam agṛhyata | anunītā ca - ' sundari tvadākāronmāditena mayā tvadāvarjane bahūn upāyān bhikṣukīmukhenopanyasya teṣv asiddheṣu punar ayam upāyo yāvajjīvam asādhāraṇīkṛtya rantum ācaritaḥ | tat prasīda ananyaśaraṇāya asmai dāsajanāya ' iti muhur muhuś caraṇayor nipatya prayujya sāntvaśatāni tām agatyantarām ātmavaśyām akarot | tad idam uktam - ' duṣkarasādhanaṃ prajñā ' iti |(dkc_p72078) sa cedam ākarṇya brahmarākṣaso mām apūpujat | asminn eva kṣaṇe na atiprauḍhapumnāgamukulasthūlāni muktāphalāni saha salilabindubhir ambaratalād apatan | ahaṃ tu ' kiṃ nv idam ' ity uccakṣur ālokayan kam=api rākṣasaṃ kāñ=cid aṅganāṃ viceṣṭamānagātrām ākarṣantam apaśyam | katham apaharaty akāmām api striyam anācāro nairṛta iti gaganagamanamandaśaktir aśastraś ca atapye | sa tu matsambandhī brahmarākṣasaḥ ' tiṣṭha tiṣṭha pāpa kva apaharasi ' iti bhartsayann utthāya rākṣasena sama sṛjyata | tāṃ tu roṣād anapekṣāpaviddhām amaravṛkṣamañjarīm iva antarikṣād āpatantīm unmukhaprasāritobhayakaraḥ karābhyām agrahīṣam | upagṛhya ca vepamānāṃ sammīlitākṣīṃ madaṅgasparśasukhenodbhinnaromāñcāṃ tādṛśīm eva tām anavatārayann atiṣṭham | tāvat tāv ubhāv api śailaśṛṅgabhaṅgaiḥ pādapaiś ca rabhasonmūlitair muṣṭipādaprahāraiś ca parasparam akṣapayetām | punar aham atimṛduni pulinavati kusumalavalāñchite sarastīre 'varopya saspṛhaṃ nirvarṇayams tāṃ matprāṇaikavallabhāṃ rājakanyāṃ kandukavatīm alakṣyam | sā hi mayā samāśvāsyamānā tiryaṅ mām abhinirūpya jātapratyabhijñā sakaruṇam arodīt | avādīc ca - ' nātha tvaddarśanād upoḍharāgā tasmin kandukotsave punaḥ sakhyā candrasenayā tvatkathābhir eva samāśvāsitā asmi | tvaṃ kila samudramadhye majjitaḥ pāpena madbhrātrā bhīmadhanvanā iti śrutvā sakhījanaṃ parijanaṃ ca vañcayitvā jīvitaṃ jihāsur ekākinī krīḍāvanam upāgamam | tatra ca mām acakamata kāmarūpa eṣa rākṣasādhamaḥ | so 'yaṃ mayā bhītayā avadhūtaprārthanaḥ sphurantīṃ māṃ nigṛhya abhyadhāvat | atraivam avasito 'bhūt | ahaṃ ca daivāt tavaiva jīvita īśasya haste patitā | bhadraṃ tava ' iti | śrutvā ca tayā saha avaruhya nāvam adhyāroham | muktā ca nauḥ prativātapreritā tām eva dāmaliptāṃ pratyupā tiṣṭhat | avarūḍhāś ca vayam aśrameṇa | ' tanayasya ca tanayāyāś ca nāśād ananyāpatyas tuṅgadhanvā suhmapatir niṣkalaḥ svayaṃ sakalatra eva niṣkalaṅkagaṅgārodhasy anaśanenoparantuṃ pratiṣṭhate | saha tena martum icchaty ananyanātho 'nuraktaḥ pauravṛddhalokaḥ | ' ity aśrumukhīnāṃ prajānām ākrandam aśṛṇuma | atha aham asmai rājñe yathāvṛttam ākhyāya tadapatyadvayaṃ pratyarpitavān | prītena tena jāmātā kṛto 'smi dāmalipteśvareṇa | tatputro madanujīvī jātaḥ | madājñaptena ca amunā prāṇavad ujjhitā candrasenā kośadāsam abhajat | tataś ca simhavarmasāhāyyārtham atrāgatya bhartus tava darśanotsavasukham anubhavāmi ' iti | śrutvā ' citreyaṃ daivagatiḥ | avasareṣu puṣkalaḥ puruṣakāraḥ | ' ity abhidhāya bhūyaḥ smitābhiṣiktadantacchado mantragupte harṣotphullaṃ cakṣuḥ pātayāmāsa devo rājavāhanaḥ | sa kila karakamalena kiñ=citsamvṛtānano lalitavallabhārabhasadattadantakṣatavyasanavihvalādharamaṇir niroṣṭhyavarṇam ātmacaritam ācacakṣe -(dkc_p76983) / iti śrī daṇḍinaḥ kṛtau daśa-kumāra-carite mitra-gupta-caritaṃ nāma ṣaṣṭha ucchvāsaḥ /