Daṇḍin: Daśakumāracarita # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_daNDin-dazakumAracarita.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Sansknet Project ## Contribution: members of the Sansknet Project ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Daśakumāracarita = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from dandkc_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Dandin: Dasakumaracarita Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. STRUCTURE OF REFERENCES (added): Dkc_n,n.n = Dasakumaracarita_pithika,ucchvasa.paragraph ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text daśakumāracaritam pūrvapīṭhikā prathamocchvāsaḥ start dkc 1,1.1: brahmāṇḍacchatradaṇḍaḥ śatadhṛtibhavanāmbhoruho nāladaṇḍaḥ kṣoṇīnaukūpadaṇḍaḥ kṣaradamarasaritpaṭṭikāketudaṇḍaḥ / jyotiścakrākṣadaṇḍastribhuvanavijayastambhadaṇḍo 'ṅghridaṇḍaḥ śreyastraivikramaste vitaratu vibudhadveṣiṇāṃ kāladaṇḍaḥ // asti samastanagarīnikaṣāyamāṇā śaśvadagaṇyapaṇyavistāritamaṇigaṇādivastujātavyākhyātaratnākaramāhātmyā magadhadeśaśekharībhūtā puṣpapurī nāma nagarī // dkc_1,1.1 // start dkc 1,1.2: tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhi mathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ, purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiri śāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān, anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ, viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ, rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva // dkc_1,1.2 // start dkc 1,1.3: tasya vasumatī nāma sumatī līlāvatīkulaśekharamaṇī ramaṇī babhūva // dkc_1,1.3 // start dkc 1,1.4: roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam, premākaro rajanīkaro vijitāravindavadanam, jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam, sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ, pathikahṛddalanakaravālaḥ pravālaścādhārabimbam, jayaśaṅkho bandhurā lāvaṇyadharā kandharā, pūrṇakumbhau cakravākānukārau payodharau;jyāyamāne mārdavāsamāne bilasate ca bāhūr, iṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhirnābhiḥ, dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam, jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam, ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva // dkc_1,1.4 // start dkc 1,1.5: vijitāmarapure puṣpapure nivasatā sānantabhogalālitā vasumatī vasumatīva magadharājena yathāsukhamanvabhāvi // dkc_1,1.5 // start dkc 1,1.6: tasya rājñaḥ paramavidheyā dharmapālapadmodbhavasitavarmanāmadheyā dhīradhiṣaṇāvadhīritavibudhācāryavicāryakāryasāhityāḥ kulāmātyāstrayo 'bhūvan // dkc_1,1.6 // start dkc 1,1.7: teṣāṃ sitavarmaṇaḥ sumatī-satyavarmāṇau, dharmapālasya sumantra-sumitra-kāmapālāḥ padmodbhavasya suśruta-ratnodbhavāviti tanayāḥ samabhūvan // dkc_1,1.7 // start dkc 1,1.8: teṣu dharmaśīlaḥ satyavarmā saṃsārāsāratāṃ buddhvā tīrthayātrābhilāṣī deśāntaramagamat // dkc_1,1.8 // start dkc 1,1.9: viṭanaṭavāranārīparāyaṇo durvinītaḥ kāmapālo janakāgrajanmanoḥ śāsanamatikramya bhuvaṃ babhrāma // dkc_1,1.9 // start dkc 1,1.10: ratnodbhavo 'pi vāṇijyanipuṇatayā pārāvārataraṇamakarot // dkc_1,1.10 // start dkc 1,1.11: itare mantrisūnavaḥ purandarapurātithiṣu pitṛṣu yathāpūrvamanvatiṣṭhan // dkc_1,1.11 // start dkc 1,1.12: tataḥ kadācinnānāvidhamahadāyudhanaipuṇyaracitāgaṇyajanyarājanyamaulipālinihi taniśitasāyako magadhanāthako mālaveśvaraṃ pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena saṃyutaḥ saṅgrāmābhilāṣeṇa roṣeṇa mahatāviṣṭo niryayau // dkc_1,1.12 // start dkc 1,1.13: mālavanātho 'pyanekānekayūthapasanātho vigrahaḥ savigraha iva sāgraho 'bhimukhībhūya bhūyo nirjagāma // dkc_1,1.13 // start dkc 1,1.14: tayoratha rathaturagakhurakṣuṇṇakṣoṇīsamudbhūte karighaṭākaṭasravanmadadhārādhautamūle navyavallabhavaraṇāgatadivyakanyājanajavanikāpaṭamaṇḍapa iva viyattalavyākule dhūlīpaṭale diviṣaddhvani dhikkṛtānyadhvanipaṭahadhvānabadhiritāśeṣadigantarālaṃ śastrāśastri hastāhasti parasparābhihatasainyaṃ janyamajani // dkc_1,1.14 // start dkc 1,1.15: tatra magadharājaḥ prakṣīṇasakalasainyamaṇḍalaṃ mālavarājaṃ jīvagrāhamabhigṛhya kṛpālutayā punarapi svarājye pratiṣṭhāpayāmāsa // dkc_1,1.15 // start dkc 1,1.16: tataḥ sa ratnākaramekhalāmilāmananyaśāsanāṃ śāsadanapatyatayā nārāyaṇaṃ sakalalokaikakāraṇaṃ nirantaramarcayāmāsa // dkc_1,1.16 // start dkc 1,1.17: atha kadācittadagramahiṣī "devi! devena kalpavallīphalamāpnuhi' iti prabhātasamaye susvapnamavalokitavatī // dkc_1,1.17 // start dkc 1,1.18: sā tadā dayitamanorathapuṣpabhūtaṃ garbhamadhatta // dkc_1,1.18 // start dkc 1,1.19: rājāpi sampannyakkṛtākhaṇḍalaḥ suhṛnnṛpamaṇḍalaṃ samāhūya nijasampanyanorathānurūpaṃ devyāḥ sīmantotsavaṃ vyadhatta // dkc_1,1.19 // start dkc 1,1.20: ekadā hitaiḥ suhṛnmantripurohitaiḥ sabhāyāṃ siṃhāsanāsīno guṇairahīno lalāṭataṭanyastāñjalinā dvārapālena vyajñāpi-"deva! devasandarśanalālasamānasaḥ ko 'pi devena viracyārcanārhe yatirdvāradeśamadhyāste'iti // dkc_1,1.20 // start dkc 1,1.21: tadanujñātena tena saṃyamī nṛpasamīpamanāyi // dkc_1,1.21 // start dkc 1,1.22: bhūpatirāyāntaṃ taṃ vilokya samyagjñātatadīyagūḍhacārabhāvo nikhilamanucaranikaraṃ visṛjya mantrijanasametaḥ praṇatamenaṃ mandahāsamabhāṣata-"nanu tāpasa! deśaṃ sāpadeśaṃ bhramanbhavāṃstatra tatra bhavadabhijñātaṃ kathayatu'iti // dkc_1,1.22 // start dkc 1,1.23: tenābhāṣi bhūbhramaṇabalinā prāñjalinā-"deva! śirasi devasyājñāmādāyainaṃ nirdeṣaṃ veṣaṃ svīkṛtya mālavendranagaraṃ praviśya tatra gūḍhataraṃ vartamānastasya rājñaḥ samastamudantajātaṃ viditvā pratyāgamam // dkc_1,1.23 // start dkc 1,1.24: mānī mānasāraḥ svasainikāyuṣmattāntarāye saṃparāye bhavataḥ parājayamanubhūya vailakṣyalakṣyahṛdayo vītadayo mahākālanivāsinaṃ kālīvilāsinamanaśvaraṃ maheśvaraṃ samārādhya tapaḥ prabhāvasantuṣṭādasmādekavīrārātighnīṃ bhayadāṃ gadāṃ labdhvātmānamapratibhaṭaṃ manyamāno mahābhibhāno bhavantamabhiyoktumudyuṅkte / tataḥ paraṃ deva eva pramāṇam' iti // dkc_1,1.24 // start dkc 1,1.25: tadālocya niścitatatkṛtyairamātyai rājā vijñāpito 'bhūt-deva, nirupāyena devasahāyena yoddhumarātirāyāti / tasmādasmākaṃ yuddhaṃ sāṃpratamasāmpratam / sahasā durgasaṃśrayaḥ kāryaḥ'iti // dkc_1,1.25 // start dkc 1,1.26: tairbahudhā vijñāpito 'pyakharveṇa garveṇa virājamāno rājā tadvākyamakṛtyamityanādṛtya pratiyoddhumanā babhūva // dkc_1,1.26 // start dkc 1,1.27: śitikaṇṭhadattaśaktisāro mānasāro yoddhumanasāmagrībhūya sāmagrīsameto 'kleśaṃ magadhadeśaṃ praviveśa // dkc_1,1.27 // start dkc 1,1.28: tadā tadākarṇya mantriṇo bhūmahendraṃ magadhendraṃ kathañcidanunīyaripubhirasādhye vindhyāṭavīmadhye 'varodhānmūlabalarakṣitānniveśayāmāsuḥ // dkc_1,1.28 // start dkc 1,1.29: rājahaṃsastu praśastavītadainyasainyasametastīvragatyā nirgatyādhikaruṣaṃ dviṣaṃ rurodha // dkc_1,1.29 // start dkc 1,1.30: parasparabaddhavairayoretayoḥ śūrayostadā tadālokanakutūhalāgatagaganacarāścaryakāraṇe raṇe vartamāne jayākāṅkṣī mālavadeśarakṣī vividhāyudhasthairyacaryāñcitasamaratulitāmareśvarasya magadheśvarasya tasyopari purā purārātidattāṃ gadāṃ prāhiṇot // dkc_1,1.30 // start dkc 1,1.31: niśitaśaranikaraśakalīkṛtāpi sā paśupatiśāsanasyāvandhyatayā sūtaṃ nihatya rathasthaṃ rājānaṃ mūrchitamakārṣīt // dkc_1,1.31 // start dkc 1,1.32: tato vītapragrahā akṣatavigrahā vāhā rathamādāya daivagatyāntaḥpuraśaraṇyaṃ mahāraṇyaṃ prāviśan // dkc_1,1.32 // start dkc 1,1.33: mālavanātho jayalakṣmīsanātho magadharājyaṃ prājyaṃ samākramya puṣpapuramadhyatiṣṭhat // dkc_1,1.33 // start dkc 1,1.34: tatra hetitatihatiśrāntā amātyā daivagatyānutkrāntajīvitā niśāntavātalabdhasaṃjñāḥ kathañcidāśvasya rājānaṃ samantādanvīkṣyānavalokitavanto dainyavanto devīmavāpuḥ // dkc_1,1.34 // start dkc 1,1.35: vasumatī tu tebhyo nikhilasainyakṣatiṃ rājño 'dṛśyatvaṃ cākarṇyodvignā śokasāgaramagnā ramaṇānugamane matiṃ vyadhatta // dkc_1,1.35 // start dkc 1,1.36: `kalyāṇi, bhūramaṇamaraṇamaniścitam / kiñca daivajñakathito mathitoddhatārātiḥ sārvabhaumo 'bhirāmo bhavitā sukumāraḥ kumārastvadudare vasati / tasmādadya tava maraṇamanucitam' iti bhūṣitabhāṣitairamātyapurohitairanunīyamānayā tayā kṣaṇaṃ kṣaṇahīnayā tūṣṇīmasthāyi // dkc_1,1.36 // start dkc 1,1.37: athārdharātre nidrānilīnanetre parijane vijane śokapārāvāramapāramuttartumaśaknuvatī senāniveśadeśaṃ niḥśabdaleśaṃ śanairatikramya yasmin rathasya saṃsaktatayā tadānayanapalāyanaśrāntā gantumakṣamāḥ kṣamāpatirathyāḥ pathyākulāḥ pūrvamatiṣṭhaṃstasya nikaṭavaṭataroḥ śākhāyāṃ mṛtirekhāyāmiva kvaciduttarīyārddhena bandhanaṃ mṛtisādhanaṃ viracya martukāmābhirāmā vāṅmādhurīvirasīkṛtakala-kaṇṭha-kaṇṭhā sāśrukaṇṭhā vyalapat-"lāvaṇyopamitapuṣpasāyaka, bhūnāyaka, bhavāneva bhāvinyapi janmani vallabho bhavatu' iti // dkc_1,1.37 // start dkc 1,1.38: tadākarṇya nīhārakarakiraṇanikarasaṃparkalabdhāvabodho māgadho 'gādharudhiravikṣaraṇanaṣṭaceṣṭo devīvākyameva niścinvānastanvānaḥ priyavacanāni śanaistāmāhvayat // dkc_1,1.38 // start dkc 1,1.39: sā sasaṃbhramamāgatyāmandahṛdayānandasaṃphullavadanāravindā tamupoṣitābhyāmivānimiṣitābhyāṃ locanābhyāṃ pibantī vikasvareṇa svareṇa purohitāmātyajanamuccairāhūya tebhyastamadarśayat // dkc_1,1.39 // start dkc 1,1.40: rājā niṭilataṭacumbitanijacaraṇāmbujaiḥ praśaṃsitadaivamāhātmyairamātyairabhāṇi-"deva, rathyacayaḥ sārathyapagame rathaṃ rabhasādaraṇyamanayat'iti // dkc_1,1.40 // start dkc 1,1.41: `tatra nihatasainikagrāme saṃgrāme mālavapatinārādhitapurārātinā prahitayā gadayā dayāhīnena tāḍito mūrchāmāgatyātra vane niśāntapavanena bodhito 'bhavam' iti mahīpatirakathayat // dkc_1,1.41 // start dkc 1,1.42: tato viracitamahena mantrinivahena viracitadaivānukūlyena kālena śiviramānīyāpanītāśeṣaśalyo vikasita-nijānanāravindo rājā sahasā viropitavraṇo 'kāri // dkc_1,1.42 // start dkc 1,1.43: virodhidaivadhikkṛtapuruṣakāro dainyavyāptākāro magadhādhipatiradhikādhiramātyasaṃmatyā mṛdubhāṣitayā tayā vasumatyā matyā kalitayā ca samabodhi // dkc_1,1.43 // start dkc 1,1.44: `deva, sakalasya bhūpālakulasya madhye tejovariṣṭho gariṣṭho bhavānadya vindhyavanamadhyaṃ nivasatīti jalabudbudasamānā virājamānā sampattaḍillateva sahasaivodeti naśyati ca / tannikhilaṃ daivāyattamevāvadhārya kāryam // dkc_1,1.44 // start dkc 1,1.45: kiñca purā hariścandrarāmacandramukhyā asaṃkhyā mahīndrā aiśvaryopamitamahendrā daivatantraṃ duḥkhayantraṃ samyaganubhūya paścādanekakālaṃ nijarājyamakurvan / tadvadeva bhavānbhaviṣyati / kañcana kālaṃ viracitadaivasamādhirvigalitādhistiṣṭhatu tāvat iti // dkc_1,1.45 // start dkc 1,1.46: tataḥ sakalasainyasamanvito rājahaṃsastapovibhrājamānaṃ vāmadevanāmānaṃ tapodhanaṃ nijābhilāṣāvāptisādhanaṃ jagāma // dkc_1,1.46 // start dkc 1,1.47: taṃ praṇamya tena kṛtātithyastasmai kathitakathyastadāśrame dūrīkṛtaśrame kañcana kālamuṣitvā nijarājyābhilāṣī mitabhāṣī somakulāvataṃso rājahaṃso munimabhāṣata-"bhagavan, mānasāraḥ prabalena daivabalena māṃ nirjitya madbhogyaṃ rājyamanubhavati / tadvadahamapyugraṃ tapo viracya tamarātimunmūlayiṣyāmi lokaśaraṇyena bhavatkāruṇyeneti niyamavantaṃ bhavantaṃ prāpnavam' iti // dkc_1,1.47 // start dkc 1,1.48: tatastrikālajñastapodhano rājānamavocat-sakhe! śarīrakārśyakāriṇā tapasālam / vasumatīgarbhasthaḥ sakalaripukulamardano rājanandano nūnaṃ sambhaviṣyati, kañcana kālaṃ tūṣṇīmāssva'iti // dkc_1,1.48 // start dkc 1,1.49: gaganacāriṇyāpi vāṇyā "satyametat' iti tadevāvāci / rājāpi munivākya maṅgīkṛtyātiṣṭhat // dkc_1,1.49 // start dkc 1,1.50: tataḥ sampūrṇagarbhadivasā vasumatī sumuhūrte sakalalakṣaṇalakṣitaṃ sutamasūta / brahmavarcasena tulitavedhasaṃ purodhasaṃ puraskṛtya kṛtyavinmahīpatiḥ kumāraṃ sukumāraṃ jātasaṃskāreṇa bālālaṅkāreṇa ca virājamānaṃ rājavāhananāmānaṃ vyadhatta // dkc_1,1.50 // start dkc 1,1.51: tasminneva kāle sumatisumitrasumantrasuśrutānāṃ mantriṇāṃ pramatimitraguptayantraguptaviśrutākhyā mahābhikhyāḥ sūnavo navodyadindurucaścirāyuṣaḥ samajāyanta / rājavāhano mantriputrairātmamitraiḥ saha bālakelīranubhavannavardhata // dkc_1,1.51 // start dkc 1,1.52: atha kadācidekena tāpasena rasena rājalakṣaṇavirājitaṃ kaccinnayanānandakaraṃ sukumāraṃ kumāraṃ rājñe samarpyāvoci-bhūvallabha, kuśasamidānayanāya vanaṃ gatena mayā kācidaśaraṇyā vyaktakārpaṇyāśru muñcantī vanitā vilokitā // dkc_1,1.52 // start dkc 1,1.53: nirjane vane kiṃnimittaṃ rudyate tvayā iti pṛṣṭā sā karasaroruhairaśru pramṛjya sagadgadaṃ māmavocat-mune, lāvaṇyajitapuṣpasāyake mithilānāyake kīrtivyāptasudharmaṇi nijasuhṛdo magadharājasya sīmantinīsīmantamahotsavāya putradārasamanvite puṣpapuramupetya kañcana kālamadhivasati samārādhitagirīśo mālavādhīśo magadharājaṃ yoddhumabhyagāt // dkc_1,1.53 // start dkc 1,1.54: tatra prakhyātayoretayorasaṅkhye saṅkhye vartamāne suhṛtsāhāyyakaṃ kurvāṇo nijabale sati videhe videheśvaraḥ prahāravarmā jayavatā ripuṇābhigṛhya kāruṇyena puṇyena visṛṣṭo hatāvaśeṣeṇa śūnyena sainyena saha svapuragamanamakarot // dkc_1,1.54 // start dkc 1,1.55: tato vanamārgeṇa durgeṇa gacchannadhikabalena śabarabalena rabhasādabhihanyamāno mūlabalābhirakṣitāvarodhaḥ sa mahānirodhaḥ palāyiṣṭa / tadīyārbhakayoryamayordhātrībhāvena parikalpitāhaṃ madduhitāpi tīvragatiṃ bhūpatimanugantumakṣame abhūva / tatra vivṛtavadanaḥ ko 'pi rūpīkopa iva vyāghraḥ śīghraṃ māmāghrātumāgatavān / bhītāhamudagragrāvṇi skhalantī paryapatam / madīyapāṇibhraṣṭo bālakaḥ kasyāpi kapilāśavasya kroḍamabhyalīyata // dkc_1,1.55 // start dkc 1,1.56: tacchavākarṣiṇo 'marṣiṇo vyāghrasya prāṇānbāṇo bāṇāsanayantramukto 'pāharat / lolālako bālako 'pi śabarairādāya kutracidupānīyata / kumāramaparamudvahantī madduhitā kutra gatā na jāne / sāhaṃ mohaṃ gatā kenāpi kṛpālunā vṛṣṇipālena svakuṭīramāveśya viropitavraṇābhavam / tataḥ svasthībhūya kṣmābharturantikamupatiṣṭhāsurasahāyatayā duhituranabhijñatayā ca vyākulībhavāmi-ityabhidadhānā "ekākinyapi svāminaṃ gamiṣyāmi' iti sā tadaiva niragāt // dkc_1,1.56 // start dkc 1,1.57: ahamapi bhavanmitrasya videhanāthasya vipannimittaṃ viṣādamanubhavaṃstadanvayāṅkuraṃ kumāramanviṣyaṃstadaikaṃ caṇḍikāmandiraṃ sundaraṃ prāgām // dkc_1,1.57 // start dkc 1,1.58: tatra saṃtatamevaṃvidhavijayasiddhaye kumāraṃ devatopahāraṃ kariṣyantaḥ kirātāḥ "mahāruhaśākhāvalambitamenamasilatayā vā, saikatatale khanananikṣiptacaraṇaṃ lakṣīkṛtya śitaśaranikareṇa vā, anekacaraṇaiḥ palāyamānaṃ kukkurabālakairvā daṃśayitvā saṃhaniṣyāmaḥ' iti bhāṣamāṇā mayā samabhyabhāṣanta "nanu kirātottamāḥ, ghorapracāre kāntāre skhalitapathaḥ sthavirabhūsuro 'haṃ mama putrakaṃ kvacicchāyāyāṃ nikṣipya mārgānveṣaṇāya kiñcidantaramagaccham // dkc_1,1.58 // start dkc 1,1.59: sa kutra gataḥ, kena vā gṛhītaḥ, parīkṣyāpi na vīkṣyate tanmukhāvalokanena vinānekānyahānyatītāni / kiṃ karomi, kva yāmi bhavadbhirna kimadarśi iti // dkc_1,1.59 // start dkc 1,1.60: `dvijottama! kaścidatra tiṣṭhati / kimeṣa tava nandanaḥ satyameva / tadenaṃ gṛhāṇa' ityuktvā daivānukūlyena mahyaṃ taṃ vyataran // dkc_1,1.60 // start dkc 1,1.61: tebhyo dattāśīrahaṃ bālakamaṅgīkṛtya śiśirodakādinopacāreṇāśvāsya niḥśaṅkaṃ bhavadaṅkaṃ samānītavānasmi / enamāyuṣmantaṃ pitṛrūpo bhavānabhirakṣatāt'iti // dkc_1,1.61 // start dkc 1,1.62: rājā suhṛdāpannimittaṃ śokaṃ tannandanavilokanasukhena kiñcidadharīkṛtya tamupahāravarmanāmnāhūya rājavāhanamiva pupoṣa // dkc_1,1.62 // start dkc 1,1.63: janapatirekasmin puṇyadivase tīrthasnānāya pakvaṇanikaṭamārgeṇa gacchannabalayā kayācidupalālitamanupamaśarīraṃ kumāraṃ kañcidavalokya kutūhalākulastāmapṛcchat-"bhāmini! ruciramūrtiḥ sarājaguṇasaṃpūrtirasāvarbhako bhavadanvayasaṃbhavo na bhavati kasya nayanānandaḥ, nimittena kena bhavadadhīno jātaḥ kathyatāṃ yāthātathyena tvayā' iti // dkc_1,1.63 // start dkc 1,1.64: praṇatayā tayā śabaryā salīlamalāpi-"rājan! ātmapallīsamīpe padavyāṃ vartamānasya śakrasamānasya mithileśvarasya sarvasvamapaharati śabarasainye maddayitenāpahṛtya kumāra eṣa mahyamarpito vyavardhata iti // dkc_1,1.64 // start dkc 1,1.65: tadavadhārya kāryajño rājā munikathitaṃ dvitīyaṃ rājakumārameva niścitya sāmadānābhyāṃ tāmanunīyāpahāravarmetyākhyāya devyai "vardhaya' iti samarpitavān // dkc_1,1.65 // start dkc 1,1.66: kadācidvāmadevaśiṣyaḥ somadevaśarmā nāma kañcidekaṃ bālakaṃ rājñaḥ puro nikṣipyābhāṣata-deva! rāmatīrthe snātvā pratyāgacchatā mayā kānanāvanau vanitayā kayāpi dhāryamāṇamenamujjvalākāraṃ kumāraṃ vilokya sādaramabhāṇi--"sthavire! kā tvam? etasminnaṭavīmadhye bālakamudvahantī kimarthamāyāsena bhramasi' iti // dkc_1,1.66 // start dkc 1,1.67: vṛddhayāpyabhāṣi-"munivara! kālayavananāmni dvīpe kālagupto nāma dhanāḍhyo vaiśyavaraḥ kaścidasti / tannandinīṃ nayanānandakāriṇīṃ suvṛttāṃ nāmaitasmād dvīpādāgato magadhanāthamantrisaṃbhavo ratnodbhavo nāma ramaṇīyaguṇālayo bhrāntabhūvalayo manohārī vyavahāryupayamya suvastusaṃpadā śvaśureṇa saṃmānito 'bhūt / kālakrameṇa natāṅgī garbhiṇī jātā // dkc_1,1.67 // start dkc 1,1.68: tataḥ sodaravilokanakautūhalena ratnodbhavaḥ kathañcicchvaśuramanunīya capalalocanayā saha pravahaṇamāruhya puṣpapuramabhipratasthe / kallolamālikābhihataḥ potaḥ samudrāmbhasyamajjat // dkc_1,1.68 // start dkc 1,1.69: garbhabharālasāṃ tāṃ lalanāṃ dhātrībhāvena kalpitāhaṃ karābhyāmudvahantī phalakamekamadhiruhya daivagatyā tīrabhūmimagamam / suhṛjjanaparivṛto ratnodbhavastatra nimagno vā kenopāyena tīramagamadvā na jānāmi / kleśasya parāṃ kāṣṭhāmadhigatā suvṛttāsminnaṭavīmadhye 'dya sutamasūta / prasavavedanayā vicetanā sā pracchāyaśītale tarutale nivasati / vijane vane sthātumaśakyatayā janapadagāminaṃ mārgamanveṣṭumudyuktayā mayā vivaśāyāstasyāḥ samīpe bālakaṃ nikṣipya gantumanucitamiti kumāro 'pyanāyi iti // dkc_1,1.69 // start dkc 1,1.70: tasminneva kṣaṇe vanyo vāraṇaḥ kaścidadṛśyata / taṃ vilokya bhītā sā bālakaṃ nipātya prādravat / ahaṃ samīpalatāgulmake praviśya parīkṣamāṇo 'tiṣṭham, nipatitaṃ bālakaṃ pallavakavalamivādadati gajapatau kaṇṭhīravo mahāgraheṇa nyapatat / bhayākulena dantāvalena jhaṭiti viyati samutpātyamāno bālako nyapatat / cirāyuṣmattayā sa connatataruśākhāsamāsīnena vānareṇa kenacitpakvaphalabuddhyā parigṛhya phaletaratayā vitataskandhamūle nikṣipto 'bhūt / so 'pi markaṭaḥ kvacidagāt // dkc_1,1.70 // start dkc 1,1.71: bālakena sattvasaṃpannatayā sakalakleśasahenābhāvi / kesariṇā kariṇaṃ nihatya kutracidagāmi / latāgṛhānnirgato 'hamapi tejaḥpuñjaṃ bālakaṃ śanairavanīruhādavatārya vanāntare vani tāmanviṣyāvilokyainamānīya gurave nivedya tannideśena bhavannikaṭamānītavānasmi'iti // dkc_1,1.71 // start dkc 1,1.72: sarveṣāṃ suhṛdāmekadaivānukūladaivābhāvena mahadāścaryaṃ vibhrāṇo rājā "ratnodbhavaḥ kathamabhavat' iti cintayaṃstannandanaṃ puṣpodbhavanāmadheyaṃ vidhāya tadudantaṃ vyākhyāya suśrutāya viṣādasaṃtoṣāvanubhavaṃstadanujatanayaṃ samarpitavān // dkc_1,1.72 // start dkc 1,1.73: anyedyuḥ kañcana bālakamurasi dadhatī vasumatīvallabhamabhigatā / tena "kutratyo 'yam iti pṛṣṭā samabhāṣata-"rājan! atītāyāṃ rātrau kācana divyavanitā matpurataḥ kumāramenaṃ saṃsthāpya nidrāmudritāṃ māṃ vibodhya vinītābravīt-"devi! tvanmantriṇo dharmapālanandanasya kāmapālasya vallabhā yakṣakanyāhaṃ tārāvalī nāma, nandinī maṇibhadrasya / yakṣeśvarānumatyā madātmajametaṃ bhavattanūjasyāmbhonidhivalayaveṣṭitakṣoṇīmaṇḍaleśvarasya bhāvino viśuddhayaśonidhe rājavāhanasya paricaryākaraṇāyānītavatyasmi / tvamenaṃ manojasaṃnibhamabhivardhaya, iti vismayavikasitanayanayā mayā savinayaṃ satkṛtā svakṣī yakṣī sāpyadṛśyatāmayāsīt' iti // dkc_1,1.73 // start dkc 1,1.74: kāmapālasya yakṣakanyāsaṃgame vismayamānamānaso rājahaṃso rañjitamitraṃ sumitraṃ mantriṇamāhūya tadīyabhrātṛputramarthapālaṃ vidhāya tasmai sarvaṃ vārtādikaṃ vyākhyāyādāt // dkc_1,1.74 // start dkc 1,1.75: tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāramekamavagamayya narapatimavādīt "deva! vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam "sthavire! kā tvam, ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā, śokakāraṇaṃ kim'iti // dkc_1,1.75 // start dkc 1,1.76: sā karayugena vāṣpajalamunmṛjya nijaśokaśaṅkūtpāṭanakṣamamiva māmavalokya śokahetumavocat-dvijātmaja! rājahaṃsamantriṇaḥ sitavarmaṇaḥ kanīyānātmajaḥ satyavarmā tīrthayātrāmiṣeṇa deśamenamāgacchat / sa kasmiṃścidagrahāre kālīṃ nāma kasyacid bhūsurasya nandinīṃ vivāhya tasyā anapatyatayā gaurīṃ nāma tadbhaginīṃ kāñcanakāntiṃ pariṇīya tasyāmekaṃ tanayamalabhata / kālī sāsūyamekadā dhātryā mayā saha bālamenamekena miṣeṇānīya taṭinyāmetasyāmakṣipat / kareṇaikena bālamuddhṛtyāpareṇa plavamānā nadīvegāgatasya kasyacittaroḥ śākhāmavalambya tatra śiśuṃ nidhāya nadīvegenohyamānā kenacittarulagnena kālabhogināhamadaṃśi / madavalambībhūto bhūruho 'yamasmin deśe tīramagamat / garalasyoddīpanatayā mayi mṛtāyāmaraṇye kaścana śaraṇyo nāstīti mayā śocyate iti // dkc_1,1.76 // start dkc 1,1.77: tato viṣamaviṣajvālāvalīḍhāvayavā sā dharaṇītale nyapatat / dayāviṣṭahṛdayo 'haṃ mantrabalena viṣavyathāmapanetumakṣamaḥ samīpakuñjeṣvauṣadhiviśeṣamanviṣya pratyāgato vyutkrāntajīvitāṃ tāṃ vyalokayam // dkc_1,1.77 // start dkc 1,1.78: tadanu tasyāḥ pāvakasaṃskāraṃ viracya śokākulacetāḥ bālamenamagatimādāya satyavarmavṛttāntavelāyāṃ tannivāsāgrahāranāmadheyasyāśrutatayā tadanveṣaṇamaśakyamityālocya bhavadamātyatanayasya bhavānevābhirakṣiteti bhavantamenamānayam' iti // dkc_1,1.78 // start dkc 1,1.79: tanniśamya satyavarmasthiteḥ samyaganiścitatayā khinnamānaso narapatiḥ sumataye mantriṇe somadattaṃ nāma tadanujatanayamarpitavān / so 'pi sodaramāgatamiva manyamāno viśeṣeṇa pupoṣa // dkc_1,1.79 // start dkc 1,1.80: evaṃ militena kumāramaṇḍalena saha bālakelīranubhavannadhirūḍhānekavāhano rājavāhano 'nukrameṇa caulopanayanādisaṃskārajātamalabhata / tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādi samastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ "ahaṃ śatrujanadurlabhaḥ' iti paramānandamamandamavindata // dkc_1,1.80 // iti śrīdaṇḍinaḥ kṛtau daśakumāracarite kumārotpattirnāma prathama ucchvāsaḥ dvitīyocchvāsaḥ start dkc 1,2.1: athaikadā vāmadevaḥ sakalakalākuśalena kusumasāyakasaṃśayitasaundaryeṇa kalpita sodaryeṇa sāhasāpahasitakumāreṇa sukumāreṇa jayadhvajātapavāraṇakuliśāṅkitakareṇa kumāranikareṇa pariveṣṭitaṃ rājānamānataśirasaṃ samabhigamya tena tāṃ kṛtāṃ paricaryāmaṅgīkṛtya nijacaraṇakamalayugalamilanmadhukarāyamāṇakākapakṣaṃ vidaliṣyamāṇavipakṣaṃ kumāracayaṃ gāḍhamāliṅgya mitasatyavākyena vihitāśīrabhyabhāṣata // dkc_1,2.1 // start dkc 1,2.2: bhūvallabha, bhavadīyamanorathaphalamiva samṛddhalāvaṇyaṃ tāruṇyaṃ nutamitro bhavatputro 'nubhavati / sahacarasametasya nūnametasya digvijayārambhasamayaḥ eṣaḥ / tadasya sakalakleśasahasya rājavāhanasya digvijayaprayāṇaṃ kriyatām iti // dkc_1,2.2 // start dkc 1,2.3: kumārā mārābhirāmā rāmādyapauruṣā ruṣā bhasmīkṛtārayo rayopahasitasamīraṇā raṇābhiyānena yānenābhyudayāśaṃsaṃ rājānamakārṣuḥ / tatsācivyamitareṣāṃ vidhāya samucitāṃ buddhimupadiśya śubhe muhūrte saparivāraṃ kumāraṃ vijayāya visasarja // dkc_1,2.3 // start dkc 1,2.4: rājavāhano maṅgalasūcakaṃ śubhaśakunaṃ vilokayandeśaṃ kañcidatikramya vindhyāṭavīmadhyamaviśat / tatra hetihatikiṇāṅkaṃ kālāyasakarkaśakāyaṃ yajñopavītenānumeyaviprabhāvaṃ vyaktakirātaprabhāvaṃ locanaparuṣaṃ kamapi puruṣaṃ dadarśa // dkc_1,2.4 // start dkc 1,2.5: tena vihitapūjano rājavāhano 'bhāṣata-"nanu mānava, janasaṅgarahite mṛgahite ghorapracāre kāntāre vindhyāṭavīmadhye bhavānekākī kimiti nivasati / bhavadaṃsopanītaṃ yajñopavītaṃ bhūsurabhāvaṃ dyotayati / hetihatibhiḥ kirātarītiranumīyate / kathaya kimetat' iti // dkc_1,2.5 // start dkc 1,2.6: `tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati' iti matvā sa puruṣastadvayasya mukhānnāmajanane vijñāya tasmai nijavṛttāntamakathayat-"rājanandana, kecidasyāmaṭavyāṃ vedādividyābhyāsamapahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilviṣamanviṣyantaḥ pulindapurogamāstadannamupabhuñjānābahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgonāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharannuddhato vītadayo vyacaram / kadācidekasmin kāntāre madīyasahacaragaṇena jighāṃsyamānaṃ bhūsuramekamavalokya dayāyattacitto 'bravam-"nanu pāpāḥ, na hantavyo brāhmaṇa' iti // dkc_1,2.6 // start dkc 1,2.7: te roṣāruṇanayanā māṃ bahudhā nirabhartsayan / teṣāṃ bhāṣaṇapāruṣyamasahiṣṇurahamavanisurarakṣaṇāya ciraṃ prayudhya tairabhihato gatajīvito 'bhavam // dkc_1,2.7 // start dkc 1,2.8: tataḥ pretapurīmupetya tatra dehadhāribhiḥ puruṣaiḥ pariveṣṭitaṃ sabhāmadhye ratnakhacitasiṃhāsanāsīnaṃ śamanaṃ vilokya tasmai daṇḍapraṇāmamakaravam / so 'pi māmavekṣya citraguptaṃ nāma nijāmātyamāhūya tamavocat "saciva, naiṣo 'muṣya mṛtyusamayaḥ / ninditacarito 'pyayaṃ mahīsuranimittaṃ gatajīvito 'bhūt / itaḥprabhṛti vigalitakalmaṣasyāsya puṇyakarmakaraṇe rucirudeṣyati / pāpiṣṭhairanubhūyamānamatra yātanāviśeṣaṃ vilokya punarapi pūrvaśarīramanena gamyatām' iti // dkc_1,2.8 // start dkc 1,2.9: citragupto 'pi tatra tatra santapteṣvāyasastambheṣu badhyamānān, atyuṣṇīkṛte vitataśarāve taile nikṣipyamāṇān, laguḍairjarjarīkṛtāvayavān, niśitaṭaṅkaiḥ paritakṣyamāṇānapi darśayitvā puṇyabuddhimupadiśya māmamuñcat / tadeva pūrvaśarīramahaṃ prāpto mahāṭavīmadhye śītalopacāraṃ racayatā mahīsureṇa parīkṣyamāṇaḥ śilāyāṃ śayitaḥ kṣaṇamatiṣṭham // dkc_1,2.9 // start dkc 1,2.10: tadanu viditodanto madīyavaṃśabandhugaṇaḥ sahasāgatya mandiramānīya māmapakrāntavraṇamakarot / dvijanmā kṛtajño mahyamakṣaraśikṣāṃ vidhāya vividhāgamatantramākhyāya kalmaṣakṣayakāraṇaṃ sadācāramupadiśya jñānekṣaṇagamyamānasya śaśikhaṇḍaśekharasya pūjāvidhānamabhidhāya pūjāṃ matkṛtāmaṅgīkṛtya niragāt // dkc_1,2.10 // start dkc 1,2.11: tadārabhyāhaṃ kirātakṛtasaṃsargaṃ bandhuvargamutsṛjya sakalalokaikagurumindukalāvataṃsaṃ cetasi smarannasminkānane dūrīkṛtakalaṅko vasāmi / "deva, bhavate vijñāpanīyaṃ rahasyaṃ kiñcidasti / āgamyatām iti // dkc_1,2.11 // start dkc 1,2.12: sa vayasyagaṇādapanīya rahasi punarenamabhāṣata-"rājan, atīte niśānte gaurīpatiḥ svapnasannihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocat-mātaṅga, daṇḍakāraṇyāntarālagāminyāstaṭinyāstīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścādadripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate / tatpraviśya tatra nikṣiptaṃ tāmraśāsanaṃ śāsanaṃ vidhāturiva samādāya vidhiṃ tadupadiṣṭaṃ diṣṭavijayamiva vidhāya pātālalokādhīśvareṇa bhavatā bhavitavyam / bhavatsāhāyyakaro rājakumāro 'dya śvo vā samāgamiṣyati' iti / tadādeśānuguṇameva bhavadāgamanamabhūt / sādhanābhilāṣiṇo mama toṣiṇo racaya sāhāyyam' iti // dkc_1,2.12 // start dkc 1,2.13: `tathā' iti rājavāhanaḥ sākaṃ mātaṅgena namitottamāṅgena vihāyārdharātre nidrāparatantraṃ mitragaṇaṃ vanāntaramavāpa / tadanu tadanucarāḥ kalyena sākalye rājakumāramanavalokayanto viṣaṇṇahṛdayāsteṣu teṣu vaneṣu samyaganviṣyānavekṣamāṇā etadanveṣaṇamanīṣayā deśāntaraṃ cariṣṇavo 'tisahiṣṇavo niścitapunaḥsaṃketasthānāḥ parasparaṃ viyujya yayuḥ // dkc_1,2.13 // start dkc 1,2.14: lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ santuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakamāhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata // dkc_1,2.14 // start dkc 1,2.15: tadanu maṇimayamaṇḍanamaṇḍalamaṇḍitā sakalalokalalanākulalalāmabhūtā kanyakā kācana vinītānekasakhījanānugamyamānā kalahaṃsagatyā śanairāgatyāvanisurottamāya maṇimekamujjvalākāramupāyanīkṛtya tena "kā tvam' iti pṛṣṭā sotkaṇṭhā kalakaṇṭhasvanena mandaṃ mandamudañjalirabhāṣata // dkc_1,2.15 // start dkc 1,2.16: `bhūsurottama, ahamasurottamanandinī kālindī nāma / mama pitāsya lokasya śāsitā mahānubhāvo nijaparākramāsahiṣṇunā viṣṇunā dūrīkṛtāmare samare yamanagarātithirakāri / tadviyogaśokasāgaramagnāṃ māmavekṣya ko 'pi kāruṇikaḥ siddhatāpaso 'bhāṣata // dkc_1,2.16 // start dkc 1,2.17: `bāle, kaściddivyadehadhārī mānavo navo vallabhastava bhūtvā sakalaṃ rasātalaṃ pālayiṣyati' iti / tadādeśaṃ niśamya ghanaśabdonmukhī cātakī varṣāgamanamiva tavālokanakāṅkṣiṇī ciramatiṣṭham / manmanorathaphalāyamānaṃ bhavadāgamanamavagamya madrājyāvalambabhūtāmātyānumatyā madanakṛtasārathyena manasā bhavantamāgaccham / lokasyāsya rājalakṣmīmaṅgīkṛtya māṃ tatsapatnīṃ karotu bhavān' iti // dkc_1,2.17 // start dkc 1,2.18: mātaṅgo 'pi rājavāhanānumatyā tāṃ taruṇīṃ pariṇīya divyāṅganālābhena hṛṣṭataro rasātalarājyamurarīkṛtya paramānandamāsasāda // dkc_1,2.18 // start dkc 1,2.19: vañcayitvā vayasyagaṇaṃ samāgato rājavāhanastadavalokanakautūhalena bhuvaṃ gamiṣṇuḥ kālindīdattaṃ kṣutpipāsādikleśanāśanaṃ maṇiṃ sāhāyyakaraṇasantuṣṭānmataṅgāllabdhvā kañcanādhvānamanuvartamānaṃ taṃ visṛjya bilapathena tena niryayau / tatra ca mitragaṇamavalokya bhuvaṃ babhrāma // dkc_1,2.19 // start dkc 1,2.20: bhramaṃśca viśālopaśalye kamapyākrīḍamāsādya tatra viśaśramiṣurāndolikārūḍhaṃ ramaṇīsahitamāptajanaparivṛtamudyāne samāgatamekaṃ puruṣamapaśyat / so 'pi paramānandena pallavitacetā vikasitavadanāravindaḥ "mama svāmī somakulāvataṃso viśuddhayaśonidhī rājavāhanaḥ eṣaḥ / mahābhāgyatayākāṇḍa evāsya pādamūlaṃ gatavānasmi / samprati mahānnayanotsavo jātaḥ' iti sasaṃbhramamāndolikāyā avatīrya sarabhasapadavinyāsavilāsiharṣotkarṣacaritastricaturapadānyudgatasya caraṇakamalayugalaṃ galadullasanmallikāvalayena maulinā pasparśa // dkc_1,2.20 // start dkc 1,2.21: pramodāśrupūrṇo rājā pulakitāṅgaṃ taṃ gāḍhamāliṅgya "aye saumya somadatta!' iti vyājahāra / tataḥ kasyāpi punnāgabhūruhasya chāyāśītale tale saṃviṣṭena manujanāthena sapraṇayamabhāṇi-"sakhe! kālametāvantaṃ, deśe kasmin, prakāreṇa kenāsthāyi bhavatā, saṃprati kutra gamyate, taruṇī keyaṃ, eṣa parijanaḥ sampāditaḥ kathaṃ, kathaya iti // dkc_1,2.21 // start dkc 1,2.22: so 'pi mitrasaṃdarśanavyatikarāpagatacintājvarātiśayo mukulitakarakamalaḥ savinayamātmīyapracāraprakāramavocat // dkc_1,2.22 // iti śrīdaṇḍinaḥ kṛtau daśakumāracarite dvijopakṛtirnāma dvitīya ucchvāsaḥ tṛtīyocchvāsaḥ start dkc 1,3.1: `deva, bhavaccaraṇakamalasevābhilāṣībhūto 'haṃ bhramannekasyāṃ vanāvanau pipāsākulo latāparivṛtaṃ śītalaṃ nadasalilaṃ pibannujjvalākāraṃ ratnaṃ tatraikamadrākṣam / tadādāya gatvā kañcanādhvānamambaramaṇeratyuṣṇatayā gantumakṣamo vane 'sminneva kimapi devatāyatanaṃ praviṣṭo dīnānanaṃ bahutanayasametaṃ sthaviramahīsuramekamavalokya kuśalamuditadayo 'hamapṛccham // dkc_1,3.1 // start dkc 1,3.2: kārpaṇyavivarṇavadano madāśāpūrṇamānaso 'vocadagrajanmā-"mahābhāga sutānetānmātṛhīnānanekairupāyai rakṣannidānīmasminkudeśe bhaikṣyaṃ saṃpādya dadadetebhyo vasāmi śivālaye 'smin'iti // dkc_1,3.2 // start dkc 1,3.3: `bhūdeva, etatkaṭakādhipatī rājā kasya deśasya, kiṃ nāmadheyaḥ, kimatrāgamanakāraṇamasya' iti pṛṣṭo 'bhāṣata mahīsuraḥ-"saumya, mattakālo nāma lāṭeśvaro deśasyāsya pālayiturvīraketostanayāṃ vāmalocanāṃ nāma taruṇīratnamasamānalāvaṇyāṃ śrāvaṃ śrāvamavadhūtaduhitṛprārthanasya tasya nagarīmarautsīt / vīraketurapi bhīto mahadupāyanamiva tanayāṃ mattakālāyādāt / taruṇīlābhahṛṣṭacetā lāṭapatiḥ "pariṇeyā nijapura eva' iti niścitya gacchannijadeśaṃ prati saṃprati mṛgayādareṇātra vane sainyāvāsamakārayat // dkc_1,3.3 // start dkc 1,3.4: kanyāsāreṇa niyukto mānapālo nāma vīraketumantrī mānadhanaścturaṅgabala samanvito 'nyatra racitaśibirastaṃ nijanāthāvamānakhinnamānaso 'ntarbibheda iti // dkc_1,3.4 // start dkc 1,3.5: vipro 'sau bahutanayo vidvānnirdhanaḥ sthaviraśca dānayogya iti tasmai karuṇāpūrṇamanā ratnamadām / paramāhlādavikasitānano 'bhihitānekāśīḥ kutracidagrajanmā jagāma / adhvaśramakhinnena mayā tatra niraveśi nidrāsukham / tadanu paścānnigaḍitabāhuyugalaḥ sa bhūsuraḥ kaśāghātacihnitagātro 'nekanaistriṃśikānuyāto 'bhyetya mām "asau dasyuḥ' ityadarśayat // dkc_1,3.5 // start dkc 1,3.6: parityaktabhūsurā rājabhaṭā ratnāvāptiprakāraṃ maduktamanākarṇya bhayarahitaṃ māṃ gāḍhaṃ niyamya rajjubhirānīya kārāgāram "ete tava sakhāyaḥ' iti nigaḍitānkāṃścinnirdiṣṭavanto māmapi nigaḍitacaraṇayugalamakārṣuḥ / kiḍkartavyatāmūḍhena nirāśakleśānubhavenāvāci mayā-"nanu puruṣā vīryaparuṣāḥ, nimittena kena niviśatha kārāvāsaduḥkhaṃ dustaram / yūyaṃ vayasyā iti nirdiṣṭametaiḥ, kimidam iti // dkc_1,3.6 // start dkc 1,3.7: tathāvidhaṃ māmavekṣya bhūsurānmayā śrutaṃ lāṭapativṛttāntaṃ vyākhyāya coravīrāḥ punaravocan-"mahābhāga! vīraketumantriṇo mānapālasya kiṅkarā vayam / tadājñayā lāṭeśvaramāraṇāya rātrau suraṅgadvāreṇa tadagāraṃ praviśya tatra rājābhāvena viṣaṇṇā bahudhanamāhṛtya mahāṭavīṃ prāviśāma / aparedyuśca padānveṣiṇo rājānucarā bahavo 'bhyetya dhṛtadhanacayānasmānparitaḥ parivṛtya dṛḍhataraṃ baddhvā nikaṭamānīya samastavastuśodhanavelāyāmekasyānarghyaratnasyābhāvenāsmadvadhāya māṇikyādānādasmān kilāśṛṅkhalayan iti // dkc_1,3.7 // start dkc 1,3.8: śrutaratnaratnāvalokasthāno 'ham "idaṃ tadeva māṇikyam' iti niścitya bhūdevadānanimittāṃ duravasthāmātmano janma nāmadheyaṃ yuṣmadanveṣaṇaparyaṭanaprakāraṃ cābhāṣya samayocitaiḥ saṃlāpairmaitrīmakārṣam / tator'dharātre teṣāṃ mama ca śṛṅkhalābandhanaṃ nirbhidya tairanugamyamāno nidritasya dvāḥsthagaṇasyāyudhajālamādāya purarakṣānpurato 'bhimukhāgatānpaṭuparākramalīlayābhidrāvya mānapālaśibiraṃ prāviśam / mānapālo nijakiṅkarebhyo mama kulābhimānavṛttāntaṃ tatkālīnaṃ vikramaṃ ca niśamya māmārcayat // dkc_1,3.8 // start dkc 1,3.9: paredyurmattakālena preṣitāḥ kecana puruṣā mānapālamupetya "mantrin, madīyarājamandire suraṅgayā bahudhanamapahṛtya coravīrā bhavadīyaṃ kaṭakaṃ prāviśan tānarpaya / no cenmahānanarthaḥ bhaviṣyati iti krūrataraṃ vākyamabruvan / tadākarṇya roṣāruṇitanetro mantrī lāṭapatiḥ kaḥ, tena maitrī kā, punarasya varākasya sevayā kiṃ labhyam iti tānnirabhartsayat, te ca mānapālenoktaṃ vipralāpaṃ mattakālāya tathaivākathayan / kupito 'pi lāṭapatirdervīryagarveṇālpasainikasameto yoddhumabhyagāt / pūrvameva kṛtaraṇaniścayo mānī mānapālaḥ saṃnaddhayodho yuddhakāmo bhūtvā niḥśaṅkaṃ niragāt / ahamapi sabahumānaṃ mantridattāni bahulaturaṅgamopetaṃ caturasārathiṃ rathaṃ dṛḍhataraṃ kavacaṃ madanurūpaṃ cāpaṃ ca vividhabāṇapūrṇaṃ tūṇīradvayaṃ raṇasamucitānyāyudhāni gṛhītvā yuddhasaṃnaddho madīyabalaviśvāsena ripūddharaṇodyuktaṃ mantriṇamanvagām / parasparamatsareṇa tumulasaṅgarakaramubhayasainyamatikramya samullasadbhujāṭopena bāṇavarṣaṃ tadaṅge vimuñcannarātīn prāharam // dkc_1,3.9 // start dkc 1,3.10: tato 'tirayaturaṅgamaṃ madrathaṃ tannikaṭaṃ nītvā śīghralaṅghanopetatadīyaratho 'hamarāteḥ śiraḥkartanamakārṣam / tasminpatite tadavaśiṣṭasainikeṣu palāyiteṣu nānāvidhahayagajādivastujātamādāya paramānandasaṃbhṛto mantrī mamānekavidhāṃ saṃbhāvanāmakārṣīt // dkc_1,3.10 // start dkc 1,3.11: mānapālapreṣitāttadanucarādenamakhilamudantajātamākarṇya santuṣṭamanā rājābhyudgato madīyaparākrame vismayamānaḥ samahotsavamamātyabāndhavānumatyā śubhadine nijatanayāṃ mahyamadāt / tato yauvarājyābhiṣikto 'hamanudinamārādhitamahīpālacitto vāmalocanayānayā saha nānāvidhaṃ saukhyamanubhavanbhavadvirahavedanāśalyasulabhavaikalyahṛdayaḥ siddhādeśena suhṛjjanāvalokanaphalaṃ pradeśaṃ mahākālanivāsinaḥ parameśvarasyārādhanāyādya patnīsametaḥ samāgato 'smi / bhaktavatsalasya gaurīpateḥ kāruṇyena tvatpadāravindasaṃdarśanānandasaṃdoho mayā labdhaḥ' iti // dkc_1,3.11 // start dkc 1,3.12: tanniśamyābhinanditaparākramo rājavāhanastanniraparādhadaṇḍe daivamupālabhya tasmai krameṇātmacaritaṃ kathayāmāsa / tasminnavasare purataḥ puṣpodbhavaṃ vilokya sasaṃbhramaṃ nijaniṭilataṭaspṛṣṭacaraṇāṅgulimudañjalimamuṃ gāḍhamāliṅgyānandabāṣpasaṃkulasaṃphullalocanaḥ "saumya somadatta, ayaṃ saḥ puṣpodbhavaḥ' iti tasmai taṃ darśayāmāsa // dkc_1,3.12 // start dkc 1,3.13: tau ca ciravirahaduḥkhaṃ visṛjyānyonyāliṅganasukhamanvabhūtām / tatastasyaiva mahīruhasya chāyāyāmupaviśya rājā sādarahāsamabhāṣata-"vayasya, bhūsurakāryaṃ kariṣṇurahaṃ mitragaṇo viditārthaḥ sarvathāntarāyaṃ kariṣyatīti nidritānbhavataḥ parityajya niragām / tadanu prabuddho vayasyavargaḥ kimiti niścitya madanveṣaṇāya kutra gatavān / bhavānekākī kutra gataḥ' iti / so 'pi lalāṭataṭacumbadañjalipuṭaḥ savinayamalapat // dkc_1,3.13 // iti śrīdaṇḍinaḥ kṛtau daśakumāracarite somadattacaritaṃ nāma tṛtīya ucchvāsaḥ caturthocchvāsaḥ start dkc 1,4.1: `deva, mahīsuropakārāyaiva devo gatavāniti niścityāpi devena gantavyaṃ deśaṃ nirṇetu maśaknuvāno mitragaṇaḥ parasparaṃ viyujya dikṣu devamanveṣṭumagacchat // dkc_1,4.1 // start dkc 1,4.2: ahamapi devasyānveṣaṇāya mahīmaṭankadācidambaramadhyagatasyāmbaramaṇeḥ kiraṇamasahiṣṇurekasya giritaṭamahīruhasya pracchāyaśītale tale kṣaṇamupāviśam / mama purobhāge dinamadhyasaṃkucitasarvāvayavāṃ kūrmākṛtiṃ mānuṣacchāyāṃ nirīkṣyonmukho gaganatalānmahārayeṇa patantaṃ puruṣaṃ kañcidantarāla eva dayopanatahṛdayo 'hamavalambya śanairavanitale nikṣipya dūrāpātavītasaṃjñaṃ taṃ śiśiropacāreṇa vibodhya śokātirekeṇodgatabāṣpalocanaṃ taṃ bhṛgupatanakāraṇamapṛccham // dkc_1,4.2 // start dkc 1,4.3: so 'pi kararuhairaśrukaṇānapanayannabhāṣata--"saumya, magadhādhināthāmātyasya padmodbhavasyātmasaṃbhavo ratnodbhavo nāmāham / vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṅkathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathañcinnītvā duḥkhasya pāramanavekṣamāṇaḥ giripatanamakārṣam' iti // dkc_1,4.3 // start dkc 1,4.4: tasminnevāvasare kimapi nārīkūjitamaśrāvi-"nakhalu samucitamidaṃ yatsiddhādiṣṭe patitatanayamilane virahamasahiṣṇurvaiśvānaraṃ viśasi' iti // dkc_1,4.4 // start dkc 1,4.5: tanniśamya manoviditajanakabhāvaṃ tamavādiṣam-"tāta, bhavate vijñāpanīyāni bahūni santi / bhavatu / paścādakhilamākhyātavyam / adhunā nārīkūjitamanupekṣaṇīyaṃ mayā / kṣaṇamātram bhavatā sthīyatām'iti // dkc_1,4.5 // start dkc 1,4.6: tadanu so 'haṃ tvarayā kiñcidantaramagamam / tatra purato bhayaṅkarajvālākulahutabhugavagāhanasāhasikāṃ mukulitāñjalipuṭāṃ vanitāṃ kāñcidavalokya saṃbhramamanalādapanīya kūjantyā vṛddhayā saha matpiturabhyarṇamabhigamayya sthavirāmavocam-"vṛddhe, bhavatyau kutratye / kāntāre nimittena kena duravasthānubhūyate / kathyatām' iti // dkc_1,4.6 // start dkc 1,4.7: sā sagadgadamavādīt-"putra, kālayavanadvīpe kālaguptanāmno vaṇijaḥ kasyacideṣā sutā suvṛttā nāma ratnodbhavena nijakāntenāgacchantī jaladhau magne pravahaṇe nijadhātryā mayā saha phalakamekamavalambya daivayogena kūlamupetāsannaprasavasamayā kasyāñcidaṭavyāmātmajamasūta / mama tu mandabhāgyatayā bāle vanamātaṅgena gṛhīte maddvitīyā paribhramantī "ṣoḍaśavarṣānantaraṃ bhartṛputrasaṅgamo bhaviṣyati' iti siddhavākyaviśvāsādekasminpuṇyāśrame tāvantaṃ samayaṃ nītvā śokamapāraṃ soḍhumakṣamā samujjvalite vaiśvānare śarīramāhutīkartumudyuktāsīt' iti // dkc_1,4.7 // start dkc 1,4.8: tadākarṇya nijajananīṃ jñātvā tāmahaṃ daṇḍavatpraṇamya tasyai madudantamakhilamākhyāya dhātrībhāṣaṇaphullavadanaṃ vismayavikasitākṣaṃ janakamadarśayam / pitarau tau sābhijñānamanyonyaṃ jñātvā muditāntarātmānau vinītaṃ māmānandāśruvarṣeṇābiṣicya gāḍhamāśliṣya śirasyupāghrāya kasyāñcinmahīruhacchāyāyāmupāviśatām // dkc_1,4.8 // start dkc 1,4.9: `kathaṃ nivasati mahīvallabho rājahaṃsaḥ' iti janakena pṛṣṭo 'haṃ tasya rājyacyutiṃ tvadīyajananaṃ sakalakumārāvāptiṃ tava digvijayārambho bhavataḥ mātaṅgānuyānamasmākaṃ yuṣmadanveṣaṇakāraṇaṃ sakalamabhyadhām / tatastau kasyacidāśrame munerasthāpayam / tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kañcidabhyetya tatra balino balīvardān goṇīṃśca krītvānyadravyamiṣeṇa vasu tadgoṇīsañcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam // dkc_1,4.9 // start dkc 1,4.10: tadadhikāriṇā candrapālena kenacidvaṇikputreṇa viracitasauhṛdo 'hamamunaiva sākamujjayinīmupāviśam / yatpitarāvapi tāṃ purīmabhigamayya sakalaguṇanilayena bandhupālanāmnā candrapālajanakena nīyamāno mālavanāthadarśanaṃ vidhāya tadanumatyā gūḍhavasatimakaravam / tataḥ kānanabhūmiṣu bhavantamanveṣṭumudyuktaṃ māṃ paramamitraṃ bandhupālo niśamyāvadat-"sakalaṃ dharaṇitalamapāramanveṣṭumakṣamo bhavānmanoglāniṃ vihāya tūṣṇīṃ tiṣṭhatu / bhavannāyakālokanakāraṇaṃ śubhaśakunaṃ nirīkṣya kathayiṣyāmi, iti // dkc_1,4.10 // start dkc 1,4.11: tallapitāmṛtāśvāsitahṛdayo 'hamanudinaṃ tadupakaṇṭhavartī kadācidindumukhīṃ navayauvanālīḍhāvayavāṃ nayanacandrikāṃ bālacandrikāṃ nāma taruṇīratnaṃ vaṇiṅmandiralakṣmīṃ mūrtāmivāvalokya tadīyalāvaṇyāvadhūtadhīrabhāvo latāntabāṇabāṇalakṣyatāmayāsiṣam // dkc_1,4.11 // start dkc 1,4.12: cakitabālakuraṅgalocanā sāpi kusumasāyakasāyakāyamānena kaṭākṣavīkṣaṇena māmasakṛnnirīkṣya mandamārutāndolitā latevākampata / manasābhimukhaiḥ samākuñcitai rāgalajjāntarālavartibhiḥ sāṅgavartibhirīkṣaṇaviśeṣairnijamanovṛttimakathayat // dkc_1,4.12 // start dkc 1,4.13: caturagūḍhaceṣṭābhirasyā mano 'nurāgaṃ samyagjñātvā sukhasaṃgamopāyamacintayam / anyadā bandhupālaḥ śakunairbhavadgatiṃ praikṣiṣyamāṇaḥ puropāntavihāravanaṃ mayā sahopetya kasmiṃścinmahīruhe śakuntavacanāni śṛṇvannatiṣṭhat // dkc_1,4.13 // start dkc 1,4.14: ahamutkalikāvinodaparāyaṇo vanāntare paribhramansarovaratīre cintākrāntacittāṃ dīnavadanāṃ manmanorathaikabhūmiṃ bālacandrikāṃ vyalokayam // dkc_1,4.14 // start dkc 1,4.15: tasyāḥ sasaṃbhramapremalajjākautukamanoramaṃ līlāvilokanasukhamanubhavan sudatyā vadanāravinde viṣaṇṇabhāvaṃ madanakadanakhedānubhūtaṃ tannimittaṃ jñāsyaṃllīlayā tadupakaṇṭhamupetyāvocam-"sumukhi, tava mukhāravindasya dainyakāraṇaṃ kathaya' iti // dkc_1,4.15 // start dkc 1,4.16: sā rahasyasaṃjātaviśrambhatayā vihāya lajjābhaye śanairabhāṣata-"saumya, mānasāro mālavādhīśvaro vārdhakyasya prabalatayā nijanandanaṃ darpasāramujjayinyāmabhyaṣiñcat / sa kumāraḥ saptasāgaraparyantaṃ mahīmaṇḍalaṃ pālayiṣyannijapaitṛṣvasreyā uddaṇḍakarmāṇau caṇḍavarmadāruvarmāṇau dharaṇībharaṇe niyujya tapaścaraṇāya rājarājagirimabhyagāt // dkc_1,4.16 // start dkc 1,4.17: rājyaṃ sarvamasapatnaṃ śāsati caṇḍavarmaṇi dāruvarmā mātulāgrajanmanoḥ śāsanamatikramya pāradāryaparadravyāpaharaṇādiduṣkarma kurvāṇo manmathasamānasya bhavato lāvaṇyāttacittāṃ māmekadā vilokya kanyādūṣaṇadoṣaṃ dūrīkṛtya balātkāreṇa rantumudyuṅkte / taccintayā dainyamagaccham' iti// dkc_1,4.17 // start dkc 1,4.18: tasyā manogatam, rāgodrekaṃ manmanorathasiddhyantarāyaṃ ca niśamya vāṣpapūrṇalocanāṃ tāmāśvāsya dāruvarmaṇo maraṇopāyaṃ ca vicārya ballabhāmavocam "taruṇi, bhavadabhilāṣiṇaṃ duṣṭahṛdayamenaṃ nihantuṃ mṛdurupāyaḥ kaścin mayā cintyate / yakṣaḥ kaścidadhiṣṭhāya bālacandrikāṃ nivasati / tadākārasaṃpadāśāśṛṅkhalitahṛdayo yaḥ saṃbandhayogyaḥ sāhasiko ratimandire taṃ yakṣaṃ nirjitya tayā ekasakhīsametayā mṛgākṣyā saṃlāpāmṛtasukhamanubhūya kuśalī nirgamiṣyati, tena cakravākasaṃśayākārapayodharā vivāhanīyeti siddhenaikenāvādīti purajanasya purato bhavadīyaiḥ satyavākyairjanairasakṛt kathanīyam / tadanu dāruvarmā vākyānītthaṃvidhāni śrāvaṃśrāvaṃ tūṣṇīṃ yadi bhiyā sthāsyati tarhi varam, yadi vā daurjanyena tvayā saṃgamaṅgīkariṣyati, tadā sa bhavadīyairitthaṃ vācyaḥ // dkc_1,4.18 // start dkc 1,4.19: `saumya, darpasāravasudhādhipāmātyasya bhavato 'smannivāse sāhasakaraṇamanucitam / paurajanasākṣikabhavanmandiramānītayā anayā toyajākṣyā saha krīḍannāyuṣmān yadi bhaviṣyati tadā pariṇīya taruṇīṃ manorathān nirviśa' iti / so 'pyetadaṅgīkariṣyati / tvaṃ sakhīveṣadhāriṇā mayā saha tasya mandiraṃ gaccha / ahamekāntaniketane muṣṭijānupādāghātaistaṃ rabhasānnihatya punarapi vayasyāmiṣeṇa bhavatīmanuniḥśaṅkaṃ nirgamiṣyāmi / tadenamupāyamaṅgīkṛtya vigatasādhvasalajjā bhavajjanakajananīsahodarāṇāṃ purata āvayoḥ premātiśayamākhyāya sarvathāsmatpariṇayakaraṇe tānanunayeḥ / te 'pi vaṃśasaṃpallāvaṇyāḍhyāya yūne mahyaṃ tvāṃ dāsyantyeva / dāruvarmaṇo māraṇopāyaṃ tebhyaḥ kathayitvā teṣāmuttaramākhyeyaṃ mahyam' iti // dkc_1,4.19 // start dkc 1,4.20: sāpi kiñcidutphullasarasijānanā māmabravīt--"subhaga, krūrakarmāṇaṃ dāruvarmāṇaṃ bhavāneva hantumarhati / tasmin hate sarvathā yuṣmanmanorathaḥ phaliṣyati / evaṃ kriyatām / bhavaduktaṃ sarvamahamapi tathā kariṣye' iti māmasakṛdvivṛttavadanā vilokayantī mandaṃ mandamagāramagāt / ahamapi bandhupālamupetya śakunajñāttasmāt triṃśaddivasānantarameva bhavatsaṅgaḥ saṃbhaviṣyati ityaśṛṇavam / tadanu madanugamyamāno bandhupālo nijāvāsaṃ praviśya māmapi nilayāya visasarja // dkc_1,4.20 // start dkc 1,4.21: manmāyopāyavāgurāpāśalagnena dāruvarmaṇā ratimandire rantuṃ samāhūtā bālacandrikā taṃ gamiṣyantīdūtikāṃ mannikaṭamabhipreṣitavatī / ahamapi maṇinūpuramekhalākaṅkaṇakaṭakataṭaṅkahārakṣaumakajjalaṃ vanitāyogyaṃ maṇḍanajātaṃ nipuṇatayā tattatsthāneṣu nikṣipya samyagaṅgīkṛtamanojñaveśo vallabhayā tayā saha tadāgāradvāropāntamagaccham // dkc_1,4.21 // start dkc 1,4.22: dvāḥsthakathitāsmadāgamanena sādaraṃ vihitābhyudgatinā tena dvāropāntanivāritāśeṣaparivāreṇa madanvitā bālacandrikā saṅketāgāramanīyata / nagaravyākulāṃ yakṣakathāṃ parīkṣamāṇo nāgarikajano 'pi kutūhalena dāruvarmaṇaḥ pratīhārabhūmimagamat // dkc_1,4.22 // start dkc 1,4.23: vivekaśūnyamatirasau rāgātirekeṇa ratnakhacitahemaparyaṅke haṃsatūlagarbhaśayanamānīya taruṇīṃ, tasyai mahyaṃ tamisrāsamyaganavalokitapuṃbhāvāya manoramastrīveśāya ca cāmīkaramaṇimaṇḍanāni sūkṣmāṇi citravastrāṇi kastūrikāmilitaṃ haricandanaṃ karpūrasahitaṃ tāmbūlaṃ surabhīṇi kusumānītyādivastujātaṃ samarpya muhūrtadvayamātraṃ hāsavacanaiḥ saṃlapannatiṣṭhat // dkc_1,4.23 // start dkc 1,4.24: tato rāgāndhatayā sumukhīkucagrahaṇe matiṃ vyadhatta / roṣāruṇito 'hamenaṃ paryaṅkatalānniḥśaṅko nipātya muṣṭijānupādaghātaiḥ prāharam / niyuddharabhasavikalālaṅkāraṃ pūrvavanmelayitvā bhayakampitāṃ natāṅgīmupalālayanmandirāṅgaṇamupetaḥ sādhvasakampita ivoccairakūjamaham--"hā, bālacandrikādhiṣṭhitena ghorākāreṇa yakṣeṇa dāruvarmā nihanyate / sahasā samāgacchata / paśyatemam iti // dkc_1,4.24 // start dkc 1,4.25: tadākarṇya militā janā samudyadvāṣpā hāhānidānena diśo badhirayantaḥ bālacandrikāmadhiṣṭhitaṃ yakṣaṃ balavantaṃ śṛṇvannapi dāruvarmā madāndhastāmevāyācata / tadasau svakīyena karmaṇā nihataḥ / "kiṃ tasya vilāpena' iti mitho lapantaḥ prāviśan / kolāhale tasmiṃścalalocanayā saha naipuṇyena sahasā nirgato nijānuvāsamagām // dkc_1,4.25 // start dkc 1,4.26: tato gateṣu katipayadineṣu paurajanasamakṣaṃ siddhādeśaprakāreṇa vivāhya tāmindumukhīṃ pūrvasaṃkalpitān surataviśeṣān yatheṣṭamanvabhūvam / bandhupālaśakunanirdiṣṭe divase 'sminnirgatya purādbahirvartamāno netrotsavakāri bhavadavalokanasukhamanubhavāmi iti // dkc_1,4.26 // start dkc 1,4.27: evaṃ mitravṛttāntaṃ niśamyāmlānamānaso rājavāhanaḥ svasya ca somadattasya ca vṛttāntamasmai nivedya somadattaṃ "mahākāleśvarārādhanānantaraṃ bhavadvallabhāṃ saparivārāṃ nijakaṭakaṃ prāpayyāgaccha' iti niyujya puṣpodbhavena sevyamāno bhūsvargāyamānamavantikāpuraṃ viveśa / tatra "ayaṃ mama svāmikumāraḥ' iti bandhupālādaye bandhujanāya kathayitvā tena rājavāhanāya bahuvidhāṃ saparyāṃ kārayan sakalakalākuśalo mahīsuravara iti puri prakaṭayan puṣpodbhavo 'muṣyarājño majjanabhojanādikamanudinaṃ svamandire kārayāmāsa // dkc_1,4.27 // iti śrīdaṇḍinaḥ kṛtau daśakumāracarite puṣpodbhavacaritaṃ nāma caturtha ucchvāsaḥ pañcamocchvāsaḥ start dkc 1,5.1: atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṅgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalamujjvalayan, sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikāmupapādayan, madanamahotsavāya rasikamanāṃsi samullāsayan, vasantasamayaḥ samājagāma // dkc_1,5.1 // start dkc 1,5.2: tasminnatiramaṇīye kāle 'vantisundarī nāma mānasāranandinī priyavayasyayā bālacandrikayā saha nagaropāntaramyodyāne vihārotkaṇṭhayā paurasundarīsamavāyasamanvitā kasyaciccūtapotakasya chāyāśītale saikatatale gandhakusumaharidrākṣatacīnāmbarādinānāvidhena parimaladravyanikareṇa manobhavamarcayantī reme // dkc_1,5.2 // start dkc 1,5.3: tatra ratipratikṛtimavantisundarīṃ draṣṭukāmaḥ kāma iva vasantasahāyaḥ puṣpodbhavasamanvito rājavāhanastadupavanaṃ praviśya tatra tatra malayamārutāndolitaśākhānirantarasamudbhinnakisalayakusumaphalasamullasiteṣu rasālataruṣu kokilakīrālikulamadhukarāṇāmālāpāñśrāvaṃ śrāvaṃ kiñcidvikasadindīvarakahlārakairavarājīvarājīkelilola-kalahaṃsa-sārasa-kāraṇḍava-cakravāka-cakravāla-kalaravavyākulavimalaśītalasal ilalalitāni sarāṃsi darśandarśamamandalīlayā lalanāsamīpamavāpa // dkc_1,5.3 // start dkc 1,5.4: bālacandrikayā 'niḥśaṅkamita āgamyatām' iti hastasaṃjñayā samāhūto nijatejonirjitapuruhūto rājavāhanaḥ kṛśodaryā avantisundaryā antikaṃ samājagāma // dkc_1,5.4 // start dkc 1,5.5: yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kañcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam, udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsam, tūṇīralāvaṇyena jaṅghe, līlāmandiradvārakadalīlālityena manojñamūruyugam, jaitrarathacāturyeṇa ghanaṃ jaghanam kiñcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhim, saudhārohaṇaparipāṭyā valitrayam, maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvam,(latāmaṇḍapasaukumāryeṇa bāhū), jayaśaṅkhābhikhyayā kaṇṭham, kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam, agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātam, sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalam, cāpayaṣṭiśriyā bhrūlate, prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanam, (līlāmayūrabarhabhaṅgyā keśapāśaṃ) ca vidhāya samastamakarandakastūrikāsammitena malayajarasena prakṣālya karpūraparāgeṇa sammṛjya nirmiteva rarāja // dkc_1,5.5 // start dkc 1,5.6: sā mūrtimatīva lakṣmīrmālaveśakanyakā svenaivārādhyamānaṃ saṅkalpitavarapradānāyāvirbhūtaṃ mūrtimantaṃ manmathamiva tamālokya mandamārutāndolitā lateva madanāveśavatī cakampe / tadanu krīḍāviśrambhānnivṛttā lajjayā kāni kānyapi bhāvāntarāṇi vyadhatta // dkc_1,5.6 // start dkc 1,5.7: lalanājanaṃ sṛjatā vidhātrā nūnameṣā ghuṇākṣaranyāyena nirmitā / no cedabjabhūrevaṃvidho nirmāṇanipuṇo yadi syāttarhi tatsamānalāvaṇyāmanyāṃ taruṇīṃ kiṃ na karoti' iti savismayānurāgaṃ vilokayatastasya samakṣaṃ sthātuṃ lajjitā satī kiñcitsakhījanāntaritagātrā tannayananābhimukhaiḥ kiñcidākuñcitabhrūlatairapāṅgavīkṣitairātmanaḥkuraṅgasyānāyamānalāvaṇyaṃ rājavāhanaṃ vilokayantyatiṣṭhat // dkc_1,5.7 // start dkc 1,5.8: so 'pi tasyāstadotpāditabhāvarasānāṃ sāmagryā labdhabalasyeva viṣamaśarasya śaravyāyamāṇamānaso babhūva // dkc_1,5.8 // start dkc 1,5.9: sā manasītthamacintayat-"ananyasādhāraṇasaundaryeṇānena kasyāṃ puri bhāgyavatīnāṃ taruṇīnāṃ locanotsavaḥ kriyate / putraratnenāmunā purandhrīṇāṃ putravatīnāṃ sīmantinīnāṃ kā nāma sīmantamauktikīkriyate / kāsya devī / kimatrāgamanakāraṇamasya / manmatho māmapahasitanijalāvaṇyamenaṃ vilokayantīmasūyayevātimātraṃ mathnannijanāma sānvayaṃ karoti / kiṃ karomi / kathamayaṃ jñātavya' iti // dkc_1,5.9 // start dkc 1,5.10: tato bālacandrikā tayorantaraṅgavṛttiṃ bhāvavivekairjñātvā kāntāsamājasannidhau rājanandanodantasya samyagākhyānamanucitamiti lokasādhāraṇairvākyairabhāṣata-"bhartṛdārike, ayaṃ sakalakalāpravīṇo devatāsānnidhyakaraṇa āhavanipuṇo bhūsurakumāro maṇimantrauṣadhijñaḥ paricaryārhe bhavatyā pūjyatām' iti // dkc_1,5.10 // start dkc 1,5.11: tadākarṇya nijamanorathamanuvadantyā bālacandrikayā santuṣṭāntaraṅgā taraṅgāvalī mandānileneva saṅkalpajenākulīkṛtā rājakanyā jitamāraṃ kumāraṃ samucitāsīnaṃ vidhāya sakhīhastena śastena gandhakusumākṣataghanasāratāmbūlādinānājātivastunicayena pūjāṃ tasmai kārayāmāsa / rājavāhano 'pyevamacintayat-"nūnameṣā pūrvajanmani me jāyā yajñavatī / no cedetasyāmevaṃvidho 'nurāgo manmanasi na jāyeta / śāpāvasānasamaye taponidhidattaṃ jātismaratvamāvayoḥ samānameva / tathāpi kālajanitaviśeṣasūcakavākyairasyā jñānamutpādayiṣyāmi'iti // dkc_1,5.11 // start dkc 1,5.12: tasminneva samaye ko 'pi manoramo rājahaṃsaḥ kelīvidhitsayā tadupakaṇṭhamagamat / samutsukayā rājakanyayā marālagrahaṇe niyuktāṃ bālacandrikāmavalokya samucito vākyāvasara iti sambhāṣaṇanipuṇo rājavāhanaḥ salīlamalapat--"sakhi, purā śāmbo nāma kaścinmahīvallabho manovallabhayā saha vihāravāñchayā kamalākaramavāpya tatra kokanadakadambasamīpe nidrādhīnamānasaṃ rājahaṃsaṃ śanairgṛhītvā bisaguṇena tasya caraṇayugalaṃ nigaḍayitvā kāntāmukhaṃ sānurāgaṃ vilokayanmandasmitavikasitaikakapolamaṇḍalastāmabhāṣata-"indumukhi, mayā baddho marālaḥ śānto munivadāste / svecchayānena gamyatām'iti // dkc_1,5.12 // start dkc 1,5.13: so 'pi rājahaṃsaḥ śāmbamaśapat-"mahīpāla, yadasminnambujakhaṇḍe 'nuṣṭhānaparāyaṇatayā paramānandena tiṣṭhantaṃ naiṣṭhikaṃ māmakāraṇaṃ rājyagarveṇāvamānitavānasi tadetatpāpmanā ramaṇīvirahasantāpamanubhava' iti / viṣaṇṇavadanaḥ śāmbo jīviteśvarīvirahasahiṣṇurbhūmau daṇḍavatpraṇamya savinayamabhāṣata-"mahābhāga, yadajñānenākaravam tatkṣamasva' iti / sa tāpasaḥ karuṇākṛṣṭacetāstamavadat-"rājan !iha janmani bhavataḥ śāpaphalābhāvo bhavatu / madvacanasyāmoghatayā bhāvini janane śarīrāntaraṃ gatāyāḥ asyāḥ sarasijākṣyā rasena ramaṇo bhūtvā muhūrtadvayaṃ maccaraṇayugalabandhakāritayā māsadvayaṃ śṛṅkhalānigaḍitacaraṇo ramaṇīviyogaviṣādamanubhūya paścādanekakālaṃ vallabhayā saha rājyasukhaṃ labhasva'iti // dkc_1,5.13 // start dkc 1,5.14: tadanu jātismaratvamapi tayoranvagṛhṇāt / "tasmānmarālabandhanaṃ na karaṇīyaṃ tvayā' iti / sāpi bhartṛdārikā tadvacanākarṇanābhijñātasvapurātanajananavṛttāntā nūnamayaṃ matprāṇavallabhaḥ' iti manasi jānatī rāgapallavitamānasā samandahāsamavocat--"saumya, purā śāmbo yajñavatīsandeśaparipālanāya tathāvidhaṃ haṃsabandhanamakārṣīt / tathāhi loke paṇḍitā api dākṣiṇyenākāryaṃ kurvanti' iti / kanyākumārāvevamanyonyapurātanajanananāmadheye paricite parasparajñānāya sābhijñamuktvā manojarāgapūrṇamānasau babhūvatuḥ // dkc_1,5.14 // start dkc 1,5.15: tasminnavasare mālavendramahiṣī parijanaparivṛtā duhitṛkelīvilokanāya taṃ deśamavāpa / bālacandrikā tu tāṃ dūrato vilokya sasambhramaṃ rahasyanirbhedabhiyā hastasaṃjñayā puṣpodbhavasevyamānaṃ rājavāhanaṃ vṛkṣavāṭikāntaritagātramakarot / sā mānasāramahiṣī sakhīsametāyā duhiturnānāvidhāṃ vihāralīlāmanubhavantī kṣaṇaṃ sthitvā duhitrā sametā nijāgāragamanāyodyuktā babhūva / mātaramanugacchantī avantisundarī rājahaṃsakulatilaka, vihāravāñchayā kelivane madantikamāgataṃ bhavantamakāṇḍe eva visṛjya mayā samucitamiti jananyanugamanaṃ kriyate--tadanena bhavanmanorāgo 'nyathā mā bhūt' iti marālamiva kumāramuddiśya samucitālāpakalāpaṃ vadantī punaḥ punaḥ parivṛttadīnanayanā vadanaṃ vilokayantī nijamandiramagāt // dkc_1,5.15 // start dkc 1,5.16: tatra hṛdayavallabhakathāprasaṅge bālacandrikākathitatadanvayanāmadheyā manmathabāṇapatanavyākulamānasā virahavedanayā dine dine bahulapakṣaśaśikaleva kṣāmakṣāmāhārādisakalaṃ vyāpāraṃ parihṛtya rahasyamandire malayajarasakṣālitapallavakusumakalpitatalpalatāvartitanulatā babhūva // dkc_1,5.16 // start dkc 1,5.17: tatra tathāvidhāvasthāmanubhavantīṃ manmathānalasantaptāṃ sukumārīṃ kumārīṃ nirīkṣya khinno vayasyagaṇaḥ kāñcanakalaśasañcitāni haricandanośīraghanasāramilitāni tadabhiṣekakalpitāni salilāni bisatantumayāni vāsāṃsi ca nalinīdalamayāni tālavṛntāni ca santāpaharaṇāni bahūni saṃpādya tasyāḥ śarīramaśiśirayat / tadapi śītalopacaraṇaṃ salilamiva taptataile tadaṅgadahanameva samantādāviścakāra / kiṅkartavyatāmūḍhāṃ viṣaṇṇāṃ bālacandrikāmīṣadunmīlitena kaṭākṣavīkṣitena bāṣpakaṇākulena virahānaloṣṇaniḥśvāsaglapitādharayā natāṅgyā śanaiḥ śanaiḥ sagadgadaṃ vyalāpi-"priyasakhi !' kāmaḥ kusumāyudhaḥ pañcabāṇa iti nūnamasatyamucyate / iyamahamayomayairasaṃkhyairiṣubhiranena hanye / sakhi, candramasaṃ vaḍavānalādatitāpakaraṃ manye / yadasminnantaḥpraviśati śuṣyati pārāvāraḥ, sati nirgate tadaiva vardhate / doṣākarasya duṣkarma kiṃ varṇyate mayā / yadanena nijasodaryāḥ padmālayāyāḥ gehabhūtamapi kamalaṃ vihanyate // dkc_1,5.17 // start dkc 1,5.18: virahānalasaṃtaptahṛdayasparśena nūnamuṣṇīkṛtaḥ svalpībhavati malayānilaḥ / navapallavakalpitaṃ talpamidamanaṅgāgniśikhāpaṭalamiva santāpaṃ tanostanoti / haricandanamapi purā nijayaṣṭisaṃśleṣavaduragaradanaliptolvaṇagaralasaṃkalitamiva tāpayati śarīram / tasmādalamalamāyāsena śītalopacāre / lāvaṇyajitamāro rājakumāra evāgadaṅkāro manmathajvarāpaharaṇe / so 'pi labdhumaśakyo mayā / kiṃ karomi' iti // dkc_1,5.18 // start dkc 1,5.19: bālacandrikā manojajvarāvasthāparamakāṣṭhāṃ gatāṃ komalāṅgīṃ tāṃ rājavāhanalāvaṇyādhīnamānasāmananyaśaraṇāmavekṣyātmanyacintayat-- "kumāraḥ satvaramānetavyo mayā / no cedenāṃ smaraṇīyāṃ gatiṃ neṣyati mīnaketanaḥ / tatrodyāne kumārayoranyonyāvalokanavelāyāmasamasāyakaḥ samaṃ muktasāyako 'bhūt / tasmātkumārānayanaṃ sukaram' iti / tato 'vantisundarīrakṣaṇāya samayocitakaraṇīyacaturaṃ sakhīgaṇaṃ niyujya rājakumāramandiramavāpa / puṣpabāṇabāṇatūṇīrāyamānamānaso 'naṅgataptāvayavasaṃparkaparimlānapallavaśayanamadhiṣṭhito rājavāhanaḥ prāṇeśvarīmuddiśya saha puṣpodbhavena saṃlapannāgatāṃ priyavayasyāmālokya pādamūlamanveṣaṇīyā lateva bālacandrikāgateti saṃtuṣṭamanā niṭilataṭamaṇṅanībhavadambujakorakākṛtilasadañjalipuṭām "ito niṣīda' iti nirdiṣṭasamucitāsanāsīnāmavantisundarīpreṣitaṃ sakarpūraṃ tāmbūlaṃ vinayena dadatīṃ tāṃ kāntāvṛttāntamapṛcchat / tayā savinayamabhāṇi-"deva, krīḍāvane bhavadavalokanakālamārabhya manmathamathyamānā puṣpatalpādiṣu tāpaśamanamalabhamānā vāmanenevonnatataruphalamalabhyaṃ tvaduraḥ sthalāliṅganasaukhyaṃ smarāndhatayā lipsuḥ sā svayameva patrikāmālikhya "vallabhāyaināmarpaya' iti māṃ niyuktavatī' / rājakumāraḥ patrikāṃ tāmādāya papāṭha- // dkc_1,5.19 // start dkc 1,5.20: `subhaga kusumasukumāraṃ jagadanavadyaṃ vilokya te rūpam / mama mānasamabhilaṣati tvaṃ cittaṃ kuru tathā mṛdulam' // dkc_1,5.20 // start dkc 1,5.21: iti paṭhitvā sādaramabhāṣata-"sakhi, chāyāvanmāmanuvartamānasya puṣpodbhavasya vallabhā tvameva tasyā mṛgīdṛśo bahiścarāḥ prāṇā iva vartase / tvaccāturyamasyāṃ kriyālatāyāmālavālamabhūt / yattavābhīṣṭaṃ yena priyāmanorathaḥ phaliṣyati tadakhilaṃ kariṣyāmi / natāṅgyā manmanaḥ kāṭhinyamākhyātam / yadā kelivane kuraṅgalocanā locanapathamavartata tadaiṣāpahṛtamadīyamānasā sā svamandiramagāt / sā cetaso mādhuryakāṭhinye svayameva jānāti / duṣkaraḥ kanyāntaḥpurapraveśaḥ / tadanurūpamupāyamupapādya śvaḥ paraśvo vā matāṅgīṃ saṅgamiṣyāmi / madudantamevamākhyāya śirīṣakusumasukumārāyā yathā śarīrabādhā na jāyeta tathāvidhamupāyamācara' iti // dkc_1,5.21 // start dkc 1,5.22: bālacandrikāpi tasya premagarbhitaṃ vacanamākarṇya saṃtuṣṭā kanyāpuramagacchat / rājavāhano 'pi yatra hṛdayavallabhāvalokanasukhamalabhata tadudyānaṃ virahavinodāya puṣpodbhavasamanvito jagāma / tatra cakoralocanāvacitapallavakusumanikurambaṃ mahīruhasamūhaṃ śaradindumukhyā manmathasamārādhanasthānaṃ ca natāṅgīpadapaṅkticihnitaṃ śītalasaikatatalaṃ ca sudatībhuktamuktaṃ mādhavīlatāmaṇḍapāntarapallavatalpaṃ ca vilokayaṃllalanātilakavilokanavelājanitaśeṣāṇi smāraṃsmāraṃ mandamārutakampitāni navacūtapallavāni madanāgniśikhā iva cakito darśandarśaṃ manojakarṇejapānāmiva kokilakīramadhukarāṇāṃ kvaṇitāni śrāvaṃ śrāvaṃ māravikāreṇa kvacidapyavasthātumasahiṣṇuḥ paribabhrāma // dkc_1,5.22 // start dkc 1,5.23: tasminnavasare dharaṇīsura ekaḥ sūkṣmacitranivasanaṃ sphuranmaṇikuṇḍalamaṇḍito muṇḍitamastakamānavasametaścaturaveśamanoramo yadṛcchayā samāgataḥ samantato 'bhyullasattejomaṇḍalaṃ rājavāhanamāśīrvādapūrvakaṃ dadarśa / rājavāhanaḥ sādaram ko bhavān, kasyāṃ vidyāyāṃ nipuṇaḥ' iti taṃ papraccha / sa ca "vidyeśvaranāmadheyo 'hamaindrajālikavidyākovido vividhadeśeṣu rājamanorañjanāya bhramannujjayinīmadyāgato 'smi' iti śaśaṃsa / punarapi rājavāhanaṃ samyagālokya "asyāṃ līlāvanau pāṇḍuratānimittaṃ kim' iti sābhiprāyaṃ vihasyāpṛcchat / puṣpodbhavaśca nijakāryakaraṇaṃ tarkayannenamādareṇa babhāṣe-"nanu satāṃ sakhyasyābhāṣaṇapūrvatayā ciraṃ rucirabhāṣaṇo bhavānasmākaṃ priyavayasyo jātaḥ / suhṛdāmakathyaṃ ca kimasti? kelivane 'sminvasantamahotsavāyāgatāyā mālavendrasutāyā rājanandanasyāsya cākasmikadarśane 'nyonyānuragātirekaḥ samajāyata / satatasaṃbhogasiddhyapāyābhāvenāsāvīdṛśīmavasthāmanubhavati iti / vidyeśvaro lajjābhirāmaṃ rājakumāramukhamabhivīkṣya viracitamandahāso vyājahāra-"deva !bhavadanucare mayi tiṣṭhati tava kāryamasādhyaṃ kimasti / ahamindrajālavidyayā mālavendraṃ mohayan paurajanasamakṣameva tattanayāpariṇayaṃ racayitvā kanyāntaḥpurapraveśaṃ kārayiṣyāmīti vṛttānta eṣa rājakanyakāyai sakhīmukhena pūrvameva kathayitavyaḥ' iti / saṃtuṣṭamanā mahīpatiranimittaṃ mitraṃ prakaṭīkṛtakṛtrimakriyāpāṭavaṃ vipralambhakṛtrimapremasahajasauhārdavedinaṃ taṃ vidyeśvaraṃ sabahumānaṃ visasarja // dkc_1,5.23 // start dkc 1,5.24: atha rājavāhano vidyeśvarasya kriyāpāṭavena phalitamiva manorathaṃ manyamānaḥ puṣpodbhavena saha svamandiramupetya sādaraṃ bālacandrikāmukhena nijavallabhāyai mahīsurakriyamāṇaṃ saṃgamopāyaṃ vedayitvā kautukākṛṣṭahṛdayaḥ "kathamimāṃ kṣapāṃ kṣapayāmi' ityatiṣṭhat / paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam "aindrajālikaḥ samāgataḥ' iti dvāsthairvijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayamāśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu, samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu, saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat / tadanu viṣamaṃ viṣamulbaṇaṃ vamantaḥ phaṇālaṅkaraṇā ratnarājinīrājitarājamandirābhogā bhogino bhayaṃ janayanto niśceruḥ / gṛdhrāśca bahavastuṇḍairahipatīnādāya divi samacaran // dkc_1,5.24 // start dkc 1,5.25: tato 'grajanmā narasiṃhasya hiraṇyakaśipordaityeśvarasya vidāraṇamabhinīya mahāścaryānvitaṃ rājānamabhāṣata-rājan !avasānasamaye bhavatā śubhasūcakaṃ draṣṭumucitam / tataḥ kalyāṇaparamparāvāptaye bhavadātmajākārāyāstaruṇyā nikhilalakṣaṇopetasya rājanandanasya vivāhaḥ kāryaḥ' iti / tadavalokanakutūhalena mahīpālenānujñātaḥ saḥ saṃkalpitārthasiddhisaṃbhāvanasamphullavadanaḥ sakalamohajanakamañjanaṃ locanayornikṣipya parito vyalokayat / sarveṣu "tadaindrajālikameva karma' iti sādbhutaṃ paśyatsu rāgapallavitahṛdayena rājavāhanena pūrvasaṅketasamāgatāmanekabhūṣaṇabhūṣitāṅgīmavantisundarīṃ vaivāhikamantratantranaipuṇyenāgniṃ sākṣīkṛtya saṃyojayāmāsa / kriyāvasāne sati "indrajālapuruṣāḥ, sarve gacchantu bhavantaḥ' iti dvijanmanoccairucyamāne sarve māyāmānavā yathāyathamantarbhāvaṃ gatāḥ / rājavāhano 'pi pūrvakalpitena gūḍhopāyacāturyeṇendrajālikapuruṣavatkanyāntaḥpuraṃ viveśa / mālavendro 'pi tadadbhutaṃ manyamānastasmai vāḍavāya pracurataraṃ dhanaṃ dattvā vidyeśvaram "idānīṃ sādhaya' iti visṛjya svayamantarmandiraṃ jagāma / tato 'vantisundarī priyasahacarīvaraparivārā ballabhopetā sundaraṃ mandiraṃ yayau / evaṃ daivamānuṣabalena manorathasāphalyamupeto rājavāhanaḥ sarasamadhuraceṣṭābhiḥ śanaiḥśanairhariṇalocanāyā lajjāmapanayan suratarāgamupanayan raho viśrambhamupajanayan saṃlāpe tadanulāpapīyūṣapānalolaścitracitraṃ cittahāriṇaṃ caturdaśabhuvanavṛttāntaṃ śrāvayāmāsa // dkc_1,5.25 // iti śrīdaṇḍinaḥ kṛtau daśakumāracarite 'vantisundarīpariṇayo nāma pañcama ucchvāsaḥ iti pūrvapīṭhikā ================================================================================== śrīḥ daśakumāracaritam uttarapīṭhīkāyāḥ start dkc 2,1: prathamocchvāsaḥ śrutvā tu bhuvanavṛttāntamuttamāṅganā vismayavikasitākṣī sasmitamidamabhāṣata-"dayita, tvatprasādādadya me caritārthā śrotravṛttiḥ / adya me manasi tamo 'pahastvayā datto jñānapradīpaḥ / pakkamidānāṃ tvatpādapadmaparicaryāphalam / asya ca tvatprasādasya kimupakṛtya pratyupakṛtavatī bhaveyam / abhavadīyaṃ hi naiva kiñcinmatsaṃbaddham / athavāstyevāsyāpijanasya kvacitprabhutvam / aśakyaṃ hi mādicchayā vinā sarasvatīmukhagrahaṇoccheṣaṇīkṛto daśanacchada eṣa cumbayitum / ambujāsanāstanataṭopabhuktamuraḥsthalaṃ cedamāliṅgayitum' iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī varhivarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīramācucumba / tadārambhasapharitayā ca rāgavṛttyā bhūyo 'pyāvartatātimātracitropacāraśīpharo ratiprabandhaḥ / suratakhedasuptayostu tayoḥ svapne bisaguṇanigaḍitapādo jaraṭhaḥ kaścijjālapādo 'dṛśyata / pratyabudhyetāṃ caubhau / atha tasya rājakumārasya kamalamūḍhaśaśikiraṇarajjudāmanigṛhītamiva rajataśṛṅkhalopagūḍhaṃ caraṇayugalamāsīt / upalabhyaiva ca "kimetat' ityatiparitrāsavihvalā muktakaṇṭhamācakranda rājakanyā / yana ca tatsakalameva kanyāntaḥpuramagniparītamiva piśācopahatamiva vepamānamanirūpyamāṇatadātvāyativibhāgamagaṇyamānarahasyarakṣāsamayamavanitalavipravidhyamānagātramākrandavidīryamāṇakaṇṭhamaśrusroto 'vaguṇṭhitakapolatalamākulībabhūva / tumule cāsminsamaye 'niyantritapraveśāḥ "kiṃ kim' iti sahasopasṛtya viviśurantarvaṃśikapuruṣāḥ / dadṛśuśca tadavasthaṃ rājakumāram / tadanubhāvaniruddhanigrahecchāstu sadya eva te tamarthaṃ caṇḍavarmaṇe nivedayāñcakruḥ / so 'pi kopādāgatya nirdahanniva dahanagarbhayā dṛśā niśāmyotpannapratyabhijñaḥ "kathaṃ sa evāṣa madanujamaraṇanimittabhūtāyāḥ pāpāyā bālacandrikāyāḥ patyuratyabhiniviṣṭavittadarpasya vaideśikavaṇikputrasya puṣpodbhavasya mitraṃ rūpamattaḥ kalābhimānī naikavidhaviparalambhopāyapāṭavāvarjitamūḍhapaurajanamithyāropitavitathadevatānubhāvaḥ kapaṭadharmakañcuko nigūḍhapāpaśīlaścapalo brāhmaṇabruvaḥ / kathamivainamanuraktā mādṛśeṣvapi puruṣasiṃheṣu sāvamānā pāpeyamavantisundarī / paśyatu patimadyaiva śūlāvataṃsitamiyamanāryaśīlā kulapāṃsanī' iti nirbhartsayanbhīṣaṇabhrukuṭidūṣatalalāṭaḥ kāla iva kālalohadaṇḍakarkaśena bāhudaṇḍenāvalambya hastāmbuje rekhāmbujarathāṅgalāñchane rājaputraṃ sarabhasamācakarṣa / sa tu svabhāvadhīraḥ sarvapauruṣātibhūmiḥ sahiṣṇutaikapratikriyāṃ daivīmeva tāmāpadamavadhārya "smara tasyā haṃsagāmini, haṃsakathāyāḥ / sahasva vāsu, māsadvayam'iti prāṇaparityāgarāgiṇīṃ prāṇasamāṃ samāśvāsyārivaśyatāmayāsīt / atha viditavārtāvārtau mahādevīmālavendrau jāmātaramākārapakṣapātināvātmaparityāgopanyāsenāriṇā jighāṃsyamānaṃ rarakṣatuḥ / na śekatustu tamaparabhutvāduttārayitumāpadaḥ / sa kila caṇḍaśīlaścaṇjavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavalīnacūḍhāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tamavadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgānabhiyāsyannyaviśvāsānnināya / rurodha ca balabharadattakampaścampām / campeśvaro 'pi siṃhavarmā siṃha ivāsahyavikramaḥ prākāraṃ bhedayitvā mahatā balasamudāyena nirgatya svaprahitadūtavrātāhūtānāṃ sāhāyyadānāyātisatvaramāpatatāṃ dharāpatīnāmacirakālabhāvinyapi saṃnidhāvadattāpekṣaḥsa sākṣādivāvalepo vapuṣmānakṣamāparītaḥ pratibalaṃ pratijagrāhaḥ / jagṛhe ca mahati saṃparāye kṣīṇasakalasainyamaṇḍalaḥ pracaṇḍapraharaṇaśatabhinnamarmā siṃhavarmā kariṇaḥ kariṇamavaplutyātimānuṣaprāṇabalena caṇḍavarmaṇā / sa ca tadduhitaryambālikāyāmabalāratnasamākhyātāyāmatimātrābhilāṣaḥ prāṇairenaṃ na vyayūyujat / avapi tvanīnayadapanītāśeṣaśalyamakalyasaṃdho bandhanam / ajīgaṇacca gaṇakasaṃghaiḥ "adyaiva kṣapāvasāne vivāhanīyā rājaduhitā' iti / kṛtakautukamaṅgale ca tasminnekapiṅgācalātpratinivṛttyaiṇajaṅgho nāma jaṅghākarikaḥ prabhavato darpasārasya pratisaṃdeśamāvedayat--"ayi mūḍha, kimasti kanyāntaḥpuradūṣake 'pi kaścitkṛpāvasāraḥ / sthaviraḥ sa rājā jarāviluptamānāvamānacitto duścaritaduhitṛpakṣapātī yadeva kiñcitpralapati tvayāpi kiṃ tadanumatyā sthātavyam / avilambitameva tasya kāmonmattasya citravadhavārtāpreṣaṇena śravaṇotsavo 'smākaṃ vidheyaḥ / sā ca duṣṭakanyā sahānujena kīrtisāreṇa nigaḍitacaraṇā cārake niroddhavyā' iti / taccākarṇya "prātareva rājabhavanadvāre sa ca durātmā kanyāntaḥpuradūṣakaḥ saṃnidhāpayitavyaḥ / caṇḍapotaśca mātaṅgapatirupacitakalpanopapannastatraiva samupasthāpanīyaḥ / kṛtavivāhakṛtyaścotthāyāhameva tamanāryaśīlaṃ tasya hastinaḥ kṛtvā krīḍanakaṃ tadadhirūḍha eva gatvā śatrasāhāyyakāya pratyāsīdato rājanyakasya sakośavāhanasyāvagrahaṇaṃ kariṣyāmi' iti pārśvacarānavekṣāñcakre / ninye cāsāvahanyanyasminnunmiṣatyevoṣāroge rājaputro rājāṅgaṇaṃ rakṣibhiḥ / utasthe ca kṣaritagaṇḍaścaṇḍapotaḥ / kṣaṇe ca tasminmumuce tadaṅghriyugalaṃ rajataśṛṅkhalayā / sā cainaṃ candralekhācchaviḥ kācidapsarā bhūtvā pradakṣiṇīkṛtya prāñjalirṃvyajijñapat--"deva, dīyatāmanugrahārdraṃ cittam / ahamasmi somaraśmisaṃbhavā suratamañjarī nāma surasundarī / tasyā me nabhasi nalinalubdha mugdhakalahaṃsānubaddhavaktrāyāstannivāraṇakṣobhavicchinnavigalitā hārayaṣṭiryadṛcchayā jātu haimavate mandodake magnonmagnasya maharṣermārkaṇḍeyasya mastake maṇikiraṇadviguṇitapalitamapatat / pātitaśca kopitena ko 'pi tena mayi śāpaḥ--"pāpe, bhajasva lohajātimajātacaitanyā satī' iti / sa punaḥ prasādyamānastvatpādapadmadvayasya māsadvayamātraṃ saṃdānatāmetya nistaraṇīyāmimāmāpadamaparikṣīṇaśaktitvaṃ cendriyāṇāmakalpayat / analpena ca pāpmanā rajataśṛṅkhalībhūtāṃ māmaikṣvākasya rājño vegavataḥ pautraḥ, putro mānasavegasya, vīraśekharo nāma vidyādharaḥ śaṅkaragirau samadhyagamat / ātmasātkṛtā ca tenāhamāsam / athāsau pitṛprayuktavaire pravartamāne vidyādharacakravartini vatsarājavaṃśavardhane naravāhanadatte virasāśayastadapakārakṣamo 'yamiti tapasyatā darpasāreṇa saha samasṛjyata / pratiśrutaṃ ca tena tasmai svasuravantisundaryāḥ pradānam / anyadā tu viyati vyavadāyamānacandrike manorathapriyatamāmavantisundarīṃ didṛkṣuravaśendriyastadindramandiradyuti kumārīpuramupāsarat / antaritaśca tiraskariṇyā vidyayā / sa ca tāṃ tadā tvadaṅkāpāśrayāṃ suratakhedasuptagātrīṃ tribhuvanasargayātrāsaṃhārasaṃbaddhābhiḥ kathābhiramṛtasyandinībhiḥ pratyānīyamānarāgapūrāṃ nyarūpayat / sa tu prakupito 'pi tvadanubhāvapratibaddhaniprahāntarādhyavasāyaḥ samāliṅgyetaretaramatyantasukhasuptayoryuvayordaivadattotsāhaḥ pāṇḍulohaśṛṅkhalātmanā mayā pādapadmayoryugalaṃ tava nigaḍayitvā saroṣarabhasamapāsarat / avasitaśca mamādya śāpaḥ / tacca māsadvayaṃ tava pāratantryam / prasīdedānīm / kiṃ tava karaṇīyam' iti praṇipatantī "vārtayānayā matprāṇasamāṃ samāśvāsaya' iti vyādiśya visasarja / tasminneva kṣaṇāntare "hato hataścaṇḍavarmā siṃhavarmaduhiturambālikāyāḥ pāṇisparśarāgaprasārite bāhudaṇḍa eva balavadalambya sarabhasamākṛṣya kenāpi duṣkarakarmaṇā taskareṇa nakhaprahāreṇa rājamandiroddeśaṃ ca śavaśatamayamāpādayannacakitagatirasau viharati' iti vācaḥ samabhavan / śrutvā caitattameva mattahastinamudastādhoraṇo rājaputro 'dhiruhya raṃhasottamena rājabhavanamabhyavartata / stamberamarayāvadhūtapadātidattartmā ca praviśya veśyābhyantaramadabhrābhranirghoṣagambhīreṇa svareṇābhyadhāt--"kaḥ sa mahāpuruṣo yainaitanmānuṣamātraduṣkaraṃ mahatkarmānuṣṭhitam / āgacchatu / mayā sahemaṃ mattahastinamārohatu / abhayaṃ madupakaṇṭhavartino devadānavairapi vigṛhṇānasya' iti / niśamyaivaṃ sa pumānupoḍhaharṣo nirgatya kṛtā ñjalirākramya saṃjñāsaṃkucitaṃ kuñjaragātramasaktamadhyarukṣat / ārohantamevainaṃ nirvarṇyaharṣotphulladṛṣṭiḥ "aye, priyasakho 'yamapahāravarmaiva' iti paścānniṣīdato 'sya bāhudaṇḍayugalamubhayabhujamūlapraveśitamagre 'valambya svamaṅgamāliṅgayāmāsa / svayaṃ ca pṛṣṭhato valitābhyāṃ bhujābhyāṃ paryaveṣṭayat / tatkṣaṇopasaṃhṛtāliṅganavyatikaraścāpahāravarmā cāpacakrakaṇapakarpaṇaprāsapaṭṭiśamusalatomarādipraharaṇajātamupayuñjānān balāvaliptānpratibalavīrānbahuprakārāyodhinaḥ parikṣipataḥ kṣitau vicikṣepa / kṣaṇena cādrākṣīttadapisainyamanyena samantato 'bhimukhamabhidhāvatā balanikāyena parikṣiptam / anantaraṃ ca kaścitkarmikāragauraḥ kuruvindasavarṇakuntalaḥ kamalakomalapāṇipādaḥ karṇacumbidugdhadhavalasnigdhanīlalocanaḥ kaṭitaṭaniviṣṭaratnanakhaḥ paṭṭanivasanaḥ kṛśākṛśodaroraḥsthalaḥ kṛtahastatayā ripukulamiṣuvarṣeṇābhivarṣanpādāṅguṣṭhaniṣṭharāvaghṛṣṭakarṇamūlena prajavinā gajena saṃnikṛṣya pūrvopadeśapratyayāt "ayameva sa devo rājavāhanaḥ' ti prāñjaliḥ praṇamyāpahāravarmaṇi niviṣṭadṛṣṭirācaṣṭatvadādiṣṭena mārgeṇa saṃnipātitametadaṅgarājasahāyyadānāyopasthitaṃ rājakam / aribalaṃ ca vihitavidhvastaṃ strībālahāryaśastraṃ vartate / kimanyatkṛtyam' iti / hṛṣṭastu vyājahārāpahāraṃvarmā--"deva, dṛṣṭidānenānugṛhyatāmayamājñākāraḥ / so 'yameva hyamunā rūpaṇe dhanamitrākhyayā cāntarito mantavyaḥ sa evāyaṃ nirgamapyabandhanādaṅgarājamapavarjitaṃ ca kośavāhanamekīkṛtyāsmadgṛhyeṇāmunā saha rājanyakenaikānte sukhopaviṣṭamiha devamupatiṣṭhatu yadi na doṣaḥ' iti / devo 'pi "yathā te rocate' iti tamābhāṣya gatvā ca tannirdiṣṭena mārgeṇa nagarādvahiratimahato rohiṇadrumasya kasyacitkṣaumāvadātasaikate gaṅgātaraṅgapavanapātaśītale tale dviradādavatatara / prathamasamavatīrṇenāpahāravarmaṇā ca svahastasatvarasamīkṛte mātaṅga iva bhāgīrathīpulinamaṇaaḍale sukhaṃ niṣasāda / tathā niṣaṇmaṃ ca tamupahāravarmārthapālapramatimitrraguptamantraguptaviśrutairmaithilena ca prahāravarmaṇā, kāśībhartrā ca kāmapālena campeśvareṇa siṃhavarmaṇā sahopāgataya dhanamitraḥ praṇipapāta / devo 'pi harṣāviddhamabhyutthitaḥ "kathaṃ samasta eṣa mitragaṇaḥ samāgataḥ ko nāmāyamabhyudayaḥ' iti kṛtayathocitopacārānnirbharataraṃ parirebhe / kāśapitimaithilāṅgarājāṃścasuhṛnniveditānpitṛvadapaśyat / taiśca harṣakampitapalitaṃ sarabhasopagūḍhaḥ paramabhinananda / tataḥ pravṛttāsu prītisaṃkathāsu priyavayamyagaṇānuyuktaḥ svasya ca somadattapuṣpodbhevayāścaritamanuvaraṇya suhṛdāmapi vṛttāntaṃ krameṇa śrotuṃ kṛtaprastāvastāṃśca taduktāvanvayuṅkta / teṣu prathamaṃ prāha sma kilāpahāravarmā-- // dkc_2,1 // iti śrīdaṇḍinaḥ kṛtau daśakumāracarite rājavāhanacarita nāma prathama ucchvāsaḥ start dkc 2,2: dvitīyocchvāsaḥ "deva, tvayi tadāvatīrṇe dvijopakārāyāsuravivaraṃ tvadanveṣaṇaprasṛte ca mitragaṇa ahamapi mahīmaṭannaṅgeṣu gaṅgātaṭe bahiścampāyāḥ "kaścidasti tapaḥprabhāvotpannadivyacakṣurmarīcirnāma maharṣiḥ' iti / kutaścitsaṃlapato janasamājādupalabhyāmutobubhutsustvadgatiṃ tamuddeśamagamam / nyaśāmayaṃ ca tasminnāśrame kasyāciccūtapotakasya chāyāyāṃ kamapyudvignavarṇaṃ tāpasam / amunā cātithivadupacaritaḥ kṣaṇaṃ viśrāntaḥ "kvāsau bhagavānmaraciḥ, tasmādahamupalipsuḥ prasaṅgaproṣitasya suhṛdo gatima āścaryajñānavibhavo hi sa maharṣirmahyāṃ viśrutaḥ' ityavādipam / athāsāvuṣṇamāyataṃ ca niḥśvasyāśaṃsata-"āsīttādṛśo munirasminnāśrame / tamekadā kāmamañjarī nāmāṅgapurīvataṃsasthānīyā bārayuvatiraśrubindutārakitapayodharā sanirvedamabhyetya kīrṇaśikhaṇḍāstīrṇabhūmirabhyavandiṣṭa / tasminneva ca kṣaṇe mātṛpramukhastadāptavargaḥ sānukrośamanupradhāvitastatraivāvicchinnapātamapatat / sa kila kṛpālustaṃ janamārdrayā girāśvāsyārtikāraṇaṃ tāṃ gaṇikāmapṛcchat / sā tu savrīḍeva sārvapādeva sagāraiveva cāvravīt / "bhagavan! aihikasya sukhasyābhājanaṃ jano 'yamāmuṣmikāya śvovasīyāyārtābhyupapattivittayorbhagavatpādayormūlaṃ śaraṇamabhiprapannaḥ' iti / tasyāstu jananyudañjaliḥ paritaśāraśikhaṇḍabandhaspṛṣṭamuktabhūmirabhāṣata--"bhagavan, asyā me doṣameṣā vo dāsī vijñāpayati / doṣaśca mama svādhikarārānuṣṭhā panam / eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā, tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam, āpañcamādvarṣātpiturapyanatidarśanam, janmadine pumyadine cotsavottaro maṅgalavidhiḥ, adhyāpanamanaṅgavidyānāṃ sāṅgānām, nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam, śabdahetusamayavidyāsu vārtāmātrāvabodhanam, ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam, abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam, yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam, prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ sidvilambhanam, diṅmukheṣu tattacchilpavittakairyaśaḥprakhyāpanam, kārtāntikādibhiḥ kalyāṇalakṣaṇoddhoṣaṇam, pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprasthāvanā, yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayor'thaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam, adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam, asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpahaṇam, alābher'thasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam, raktasya duhitraikacāriṇīvratānuṣṭhāpanam, nityanaimitikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam, adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam, asārasya vāksaṃtakṣaṇairlokopakrośanairduhitṛnirodhanaivrīḍotpādanairanyābhiyogairavamānaiścāpavāhanam, arthadairanarthapratighātibhiścānindyairibhyairanubaddhārthānarthasaṃśayānvicārya bhūyobhūyaḥ saṃyojanamiti / gaṇikāyāśca gamyaṃ prati sajjataiva na saṅgaḥ / satyāmapi prītau na māturmātṛkāyā vā śāsanātivṛttiḥ / evaṃ sthite 'nayā prajāpativihitaṃ svadharmamullaṅghya kvacidāgantukaṃ rūpamātradhane viprayūni svenaiva dhanavyayena ramamāṇayā māsamātramatyavāhi / gamyajanaśca bhūyānarthayogyaḥ pratyācakṣaṇayānayā prakopitaḥ / svakuṭumbakaṃ cāvasāditam "eṣā kumatirna kalyāṇo' iti nivārayantyāṃ mayi vanavāsāya kopāt prasthitā / sā cediyamahāryāniścayā sarva eṣa jano 'traivānanyagatiranaśanena saṃsthāsyate' ityarodīt / atha sā vārayuvatistena tāpasena "bhadre! nanu duḥkhīkare 'yaṃ vanavāsaḥ / tasya phalamapavargaḥ svargo vā / prathamastu tayoḥ prakṛṣṭajñānasādhyaḥ prāyo dussaṃpāda eva, dvitīyastu sarvamasyaiva sulabhaḥ kuladharmānuṣṭhāyinaḥ / tadaśakyārambhāduparamya māturmate vartasva' iti sānukampamabhihitā yadiha bhagavatpādamūlamaśaraṇam, śaraṇamastu mamama kṛpaṇāyā hiraṇyaretā deva eva ityudamanāyata / sa tu muniranuvimṛśya gaṇikāmātaramavadat--"saṃprati gaccha gṛhān / pratīkṣamva kāni cihināni yāvadiyaṃ sukumārā sukhopabhogasamucitā satyaraṇyavāsavyasanenodvejitā bhūyobhūyaścāsmābhirvibodhyamānā prakṛtāveva sthāmyati' iti / "tathā' iti tasyāḥ pratiyāte svajane sā gaṇikā tamṛṣimalaghubhaktirdhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇairdevatarcanakusumoccayāvacayaprayāsairnaikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhirekante ca trivargasaṃbandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat / ekadā ca rahasi raktaṃ tamupalakṣya mūḍhaḥ khalu loko yatsaha dharmeṇārthakāmāvapi gaṇayati' iti kiñcidasmayata / "kathaya vāsu, kenāṃśenārthakāmātiśāyī dharmastavābhipretaḥ' iti preritā marīcinā lajjāmantharamārabhatābhidhātum--"itaḥ kima janādbhagavatastrivargabalābalajñānam / athavaitadapi prakārāntaraṃ dāsajanānugrahasya / bhavatu, śrūyatām / nanu dharmādṛter'thakāmayoranutpattireva / tadanapekṣa eva dharmo nivṛttisukhaprasūtiheturātmasamādhānamātrasādhyaśca / sor'thakāmavadbāhyasādhaneṣu nātyāyatate / tattvadarśanopabṛṃhitaśca yathākathañcidaṣyanuṣṭhīyamānabhyāṃ nārthakāmābhyāṃ bādhyate / bādhito 'pi cālpāyāsapratisamāhitastamapi doṣaṃ nirhṛtya śreyase 'nalpāya kalpate / tathāhi pitāmahasaya tilottamābhilāṣaḥ, bhavānīpatermunipatnīsahasrasaṃdrūṣaṇam, padmanābhasya ṣoḍaśamahasrāntaḥpuravihāraḥ, prajāpateḥ svaduhitaryapi praṇayapravṛttiḥ, śacīpaterahalyājāratā, śaśāṅkasya gurutalpagamanam, aṃśumālino vaḍavālaṅghanam, anilasya kesarikalatrasamāgamaḥ, bṛhaspaterutathyabhāryābhisaraṇam, parāśarasya dāśakanyādūṣaṇam, pārāśaryasya bhrātṛdārasaṃgatiḥ, atrermṛkagīsamāgama ti / amarāṇāṃ ca teṣu teṣu kāryeṣvāsuravipralambhanāni jñānabalānna dharmapīḍāmāvahanti / dharmapūte ca manasi nabhasīva na jātu rajo 'nuṣajyate / tanmanye nārthakāmau dharmasya śatatamīmapi kalāṃ spṛśataḥ' iti / śrutvaitadṛṣirudīrṇarāgavṛttirabhyadhāt--"ayi vilāsin, sādhu paśyasi na dharmastattvadarśināṃ viṣayopabhogenoparudhyata iti / kintu janmanaḥ prabhṛtyarthakāmavārtānabhijñā vayam / jñeyau cemau kiṃrūpau kiṃparivārau kiṃphalau ca' iti / sātvavādati--"arthastāvadarjanavardhanarakṣaṇātmakaḥ, kṛṣipāśupālyavāṇijyasaṃdhivigrahādiparivāraḥ tīrthapratipādanaphalaśca / kāmastu viṣayātisaktacetasoḥ strīpuṃsayorniratiśayasukhamparśaviśeṣaḥ / parivārastvasya yāvadiha ramyamujjavalaṃ ca / phalaṃ punaḥ paramāhlādanam paramparavimardajanma, smaryamāṇamadhuram, udīritābhimānamanuttamam lukhamaparokṣaṃ svasaṃvedyameva / tasyaiva kṛte viśiṣṭasthānavartinaḥ kaṣṭāni taṣāṃsi, mahānti dānāni, dāruṇāni yuddhāni, bhīmāni samudralaṅghanādīni ca narāḥ samācaranti' iti / niśasyaitanniyativalānnu tatpāṭavānnu svabuddhimāndyānnu svaniyamamanādṛtya tasyāmasau prāsajat / sā sudūraṃ mūḍhātmānaṃ ca taṃ pravahaṇena nītvā puramudāraśobhayā rājavīthyā svabhavanamanaipīt / abhūcca ghoṣaṇā "śvaḥ kāmotsavaḥ' iti / uttare dyuḥ snātānulipramāracitamañjumālamārabdhakāmijanavṛttaṃ nivṛttasvavṛttābhilāṣaṃ kṣaṇamātre gate 'pi tayā vinā dūyamānaṃ tamṛddhimatā rājamārgeṇotsavasamājaṃ nītvā kvacidupavanoddeśe yuvatijanaśataparivṛtasya rājñaḥ saṃnidhau smitamukhena tena "bhadre, bhagavatā saha niṣīda' ityādiṣṭā savibhramaṃ kṛtapraṇāmā sasmitaṃ nyaṣīdat / tatra kācidutthāya baddhāñjaliruttamāṅganā "deva, jitānayāham, asyai dāsyamadyaprabhṛtyabhyupetaṃ mayā' iti prabhuṃ prāṇaṃsīt / vismayaharṣamūlaścakolāhalo lokasyodajihīta / hṛṣṭena ca rājñā mahārhai ratnālaṅkārermahatā ca paribarheṇānugṛhya visṛṣṭā vāramukhyābhiḥ pauramukhyaiśca gaṇaśaḥ praśasyamānā svabhavanamagatvaiva tamṛṣimabhāṣata--"bhagavan, ayamañjaliḥ, ciramanugṛhīto 'yaṃ dāsajanaḥ, svārtha idānīmanuṣṭheyaḥ' iti / sa tu rāgādaśanihata ivodbhāmyābravīt--"priye' kimetat / kuta idamaudāsīnyam / kva gatastava mayyasādhāraṇo 'nurāgaḥ' iti / atha sā sasmitamavādīt--"bhagavan, yayādya rājakale mattaḥ parājayo 'byupetastasyāśca mama ca kasmiṃścitsaṃgharṣe "marīcimāvarjitavatīva ślāghase' iti tayāsmyahamadhikṣiptā / dāsyaṇṇabandhena cāsminnarthe prāvartiṣi / siddhārthā cāsmitvatprasādāt' iti / samasthā tathāvadhūto durmatiḥ kṛtānuśayaḥ śūnyavananyavartiṣṭa / yastayaivaṃ kṛtastapasvī tameva māṃ mahābhāga, manyasva / svaśaktiniṣiktaṃ rāgamuddhṛtya tatyaiva banadhakyā mahadvairāgyamarpitam / acirādeva śakya ātmā tvadarthasādhanakṣamaḥ kartum / asyāmeva tāvadvasāṅgapuryāṃ campāyām' iti / atha tanamanaścyutatamaḥsparśabhiyevāstaṃ raviragāt / ṛṣimuktaśca rāgaḥ saṃdhyātvenāsphurat / tatkathādattavairāgyāṇīva kamalavanāni samakucan / anumatamuniśāsanastvamamunaiva sahopāsya saṃdhyāmanurūpābhiḥ kathābhistamanuśayya nītarātriḥ pratyunmiṣatyudayaprasthadāvakalpe kalpadrumakisalayāvadhīriṇyaruṇārciṣi taṃ namaskṛtya nagarāyodacalam / adraśaṃ ca mārgābhyāśavartinaḥ kasyāpi kṣapaṇakavihārasya bahirvivikte raktāśokaṣaṇḍe niṣaṇṇamaspṛṣṭasamādhimādhikṣīṇamagragaṇyamanabhirūpāṇāṃ kṛpaṇavarṇaṃ kamapi kṣapaṇakam / urasi cāsya śithilitamalanicayānmukhānnipatato 'śrubindūnalakṣayam / aprākṣaṃ cāntikopaviṣṭaḥ--"kva tapaḥ, kva ca ruditam / na cedrahasyamicchāmi śrotuṃ śokahetum' iti / so 'brūta-"saumya, śrūyatām / ahamasyāmeva campāyāṃ nidhipālitanāmnaḥ śroṣṭhino jyeṣṭhasūnurvasupālito nāma / vairūpyānmama nirūpaka iti prasiddhirāsīt / anyaścātra sundaraka iti yathārthanāmākalāguṇaiḥ samṛddho vasunā nātipuṣṭo 'bhavat / tasya ca mama ca vapurvasunī nimittīkṛtya vairaṃ vairopajīvibhiḥ pauradhūrtairudapādyata / ta eva kadācidāvayorutsavasamāje svayamutpāditamanyonyāvamānamūlamadhikṣepavacanavyatikaramupaśamayya "na vapurvasu vā puṃstvamūlam, api tu prakṛṣṭagaṇikāprārthyayauvano hi yaḥ sa pumān / ato yuvatilalāmabhūtā kāmamañjarī yaṃ vā kāmayate sa haratu subhagapatakām' iti vyavāsthāpayan / abhyupetyāvāṃ prāhiṇuva tasyai dūtān / ahameva kilāmuṣyāḥ smaronmādaheturāsam / āsīnayoścāvayormāmevāpagamya sā nīlotpalamayamivāpāṅgadāmāṅge mama muñcantī taṃ janamapatrapayādhomukhaṃ vyadhatta / subhagaṃmanyena ca mayā svadhanasya svagṛhasya svagaṇasya svadehasya svajīvitasya ca saiveśvarīkṛtā / kṛścāhamanayā malamallakaśeṣaḥ hṛtasarvasvatayā cāpavāhitaḥ prapadya lokopahāsalakṣyatāmakṣamaśca soḍhuṃ dhikvṛ-tāni pauravṛddhānāmiha jaināyatane muninaikenopadiṣṭamokṣavartmā sukara eṣa veṣo veśanirgatānāmityudīrṇavairāgyastadapi kauṣīnamajahām / atha punaḥ prakīrṇamalapaṅkaḥ prabalakeśaluñcanavyathaḥ prakṛṣṭatamakṣutpipāsādiduḥkhaḥ sthānāsanaśayanabhojaneṣvapi dvipa iva navagraho balavatībhiryantraṇābhirudvejitaḥ pratyavāmṛśam / "ahamasmi dvijātiḥ / asvadharmo mamaiṣa pākhāṇḍipathāvatāraḥ / śrutismṛtivihitenaiva vartmanā mama pūrvajāḥ prāvartanta / mama tu mandabhāgyasya nindyaveṣamamandaduḥsvāyatanaṃ hariharahiraṇyagarbhādidevatāpavādakṣaśravaṇanairantaryātpretyāpi nirayaphalam aphalaṃ vipralambhaprāyamīdṛśamidamadharmavartma dharmavatsamācaraṇīyamāsīt' iti pratyākalitasvadurnayaḥ piṇḍīṣaṇḍaṃ viviktametadāsādya paryāptamaśrumuñcāmi' iti / śrutvā caitadanukampamāno 'bravam-"bhadra, kṣamasva / kañcitkālamatraiva nivasa / nijena dyumnenāsāveva veśyā yathā tvāṃ yojayiṣyati tathā yatiṣye / santyupāyāstādṛśāḥ' ityāśvāsya tamanutthito 'ham / nagaramāviśanneva copalabhya lokavādāllubdhasamṛddhapūrṇaṃ puramityarthānāṃ naśvaratvaṃ ca pradarśya prakṛtisthānamūnvidhāsyankarmīsutaprahite tathi matimakaravam / anupraviśya ca dyūtasabhāmakṣadhūrtaiḥ samagaṃsi / teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalamakṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārānnyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamānbaliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryamantarāntarāśvīlaprāyānkalakalānityetāni cānyāni cānubhavanna tṛptimadhyagaccham / ahasaṃ ca kiñcitpramādadattaśāre kvacitkitave / pratikitavastu nirdahanniva krodhatāmrayā dṛśā māmabhivīkṣya "śikṣayasi re dyūtavartma hāsavyājena / āstāmayamaśikṣito varākaḥ / tvayaiva tāvadvicakṣaṇena deviṣyāmi' iti dyūtādhyakṣānumatyā vyatyaṣajat / mayā jitaścāsau ṣoḍaśasahasrāṇi dīnārāṇām / tadardhaṃ sabhikāya sabhyebhyaśca dattvārdhaṃ svīkṛtyodatiṣṭham / udatiṣṭhaṃśca tatragatānāṃ harṣagarbhāḥ praśaṃsālāpāḥ / prārthayamānasabhikānurodhācca tadagāre 'tyudāramabhyavahāravidhimakaravam / yanmūlaśca me durodarāvatāraḥ sa me vimardako nāma viśvāsyataraṃ dvitīyaṃ hṛdayamāsīt / tanmukhena ca sārataḥ karmataḥ śīlataśca sakalameva nagaramavadhārya dūrjaṭikaṇṭhakalmāṣakālatame tamasi nīlanivasanārdhorukaparihito badadhatīkṣṇakaukṣeyakaḥ phaṇimukhakākalīsaṃdaṃśakapuruṣaśīrṣakayogacūrṇayogavartikāmānasūtrakarkaṭakarajjudīpabhājanabhramarakaraṇḍhakaprabhṛtyanekopakaraṇayukto gatvā kasyacillabdheśvarasya gṛhe saṃdhiṃ chittvā paṭabhāsasūkṣmācchidrālakṣitāntargṛhapravṛttiravyatho nijagṛhamivānupraviśya nīvīṃ sāramahatīmādāya niragām / nīlanīradanikarapīvaratamonibiḍitāyāṃ rājavīthyāṃ jhaṭiti śatahradāsaṃpātamiva kṣaṇamālokamalakṣayam / athāsau nagaradevateva nagaramoṣaroṣitā niḥsaṃbādhavelāyāṃ niḥsṛtā saṃnikṛṣṭā kācidunmiṣadbhūṣaṇā yuvatirāvirāsīt / "kāsi vāsu, kvayāsi' iti sadayamuktā trāsagadgadamagādīt-"ārya, paryusyāmaryavaryaḥ kuberadattanāmā vasati / āsmyahaṃ tasya kanyā / māṃ jātamātrāṃ dhanamitranāmne 'tratyāyaiva kasmaicidibhyakumārāyānvajānādbhāryāṃ me pitā / sa pinarasminnatyudāratayā pitrorante vittairnijaiḥ krītvevārthivargāddāridṣaṃ daridrati satyathodāraka iti ca prītalokādhiropitāparaślādhyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ityadattvārthapatināmne kasmaiciditarasmai yathārthanāmne sārthavāhāya ditsati me pitā / tadamaṅgalamadya kila prabhāte bhāvīti jñātvā prāgeva priyatamadattasaṃketā vañcitasvajanā nirgatya bālyābhyastena vartmanā manmathābhisarātadagāramabhisarābhi tanmāṃ muñca / gṛhāṇaitadbhāṇḍam' ityunmucya mahyamarpitavatī / dayamānaścāhamabravam--"ehi sādhvi, tvāṃ nayeyaṃ tvatpriyāvasatham' iti tricaturāṇi padānyudacalam / āpatacca dīpikālokaparilupyamānatimirabhāraṃ yaṣṭikṛpāṇapāṇi nāgārikabalamanalpam / dṛṣṭvaiva pravepamānāṃ kanyakāmavadam--"bhedre, mā bhaiṣīḥ / astyayamasidvitīyo me bāhuḥ api tu mṛdurayamupāyastvadapekṣayā cintitaḥ / śaye 'haṃ bhāvitaviṣavegavikriyaḥ / tvayāpyamī vācyāḥ "niśi vayamimāṃ purī praviṣṭāḥ / daṣṭaśca mamaiṣa nāyako darvīkareṇāmuṣminsabhāgṛhakoṇe / yadi vaḥ kaścinmantravit kṛpāluḥ sa enamujjīvayanmama prāṇānāharedanāthāyāḥ' iti / sāpi bālā gatyantarābhāvādbhayagadgadasvarā bāpyadurdinākṣī baddhavepathuḥ kathaṅkathamapi gatvā maduktamanvatiṣṭhan, aśayiti cādaṃ bhāvitaviṣavikriyaḥ teṣu kaścannirendrābhimānī māṃ nirṇyaṃ mudrātantatramantradhyānādibhiścopakramyākṛtārthaḥ "gata evāyaṃ kāladaṣṭaḥ / tathā hi stabdhaśyāvamaṅgam, ruddhā dṛṣṭiḥ, śānta evopmā / śucālaṃ vāsu, śvo 'gnisātkariṣyāmaḥ / ko 'tivartate daivam' iti sahetaraiḥ prāyāt / utthitaścāhamudārakāya tāṃ nītvābravam--"ahamasmi ko 'pi taskaraḥ / tvadgatenaiva cetasā sahāyabhūtena tvāmimāmabhisarantīmantaropalabhya kṛpayā tvatsamīpamanaiṣam / bhūṣaṇamidamasyāḥ' ityaṃśupaṭalapāṭitadhvāntajālaṃ tadapyarpitavān / udārakastu tadādāya salajjaṃ ca saharṣaṃ ca sasaṃbhramaṃ ca māmabhāṣata-"ārya, tvayeveyamasyāṃ niśi priyā me dattā / vākpunarmamāpahṛtā / tathā hi na jāne vaktuṃ tvatkarmaitadadbhutamiti / na te svaśīlamadbhutavatpratibhāti / naivamanyenāpi kṛtapūrvamiti pratiniyataiva vastuśaktiḥ / na hi tvayyanyadīyā lobhādayaḥ / tvayādya sādhutonmīliteti tatprāyastvatpūrvāvadānebhyo na rocate / tvayāmunā sukṛtena krīto 'yaṃ dāsajana ityasāramatigarīyasā krīṇāsīti sa te prajñādhikṣepaḥ / priyādānasya pratidānamidaṃ śarīramiti tadalābhe nidhanonmukhamidamapi tvayaiva dattam / athavaitāvadatra prāptarūpam / adyaprabhṛti bharatavyo 'yaṃ dāsajanaḥ' iti mama pādayorapat / atthāpya cainamurasopaśliṣyābhāṣiṣi-"bhadra, kādya te pratipattiḥ' iti / so 'bhyadhatta--"na śaknomi caināmatra pitroranabhyanujñayopayamya jīvitum / ato 'syāmeva yāminyāṃ deśamimaṃ jihāsāmi' ko vāham, yathā tvamājñapayasi' iti / atha mayoktam-"astyetat / svadeśo deśāntaramiti neyaṃ gaṇanā vidagdhasya puruṣasya / kintu bāleyamanalpasaukumāryā / kaṣṭāḥ pratyavapāyabhūyiṣṭhāśca kāntārapathāḥ / śaithilyamiva kiñcitprajñāsattvayoranarthenedṛśena deśatyāgena saṃbhavyate / tatsahānayā sukhamihaiva vāstavyam / ehi nayāvaināṃ svamevāvāsam' iti / avicārānumatena tena sadya evaināṃ tadgṛhamupanīya tayaivāpasarpabhūtayā tatra mṛdbhāṇḍāvaśeṣamacorayāva / tato niṣpatya kvacinmuṣitakaṃ nidhāya samuccalantau nāgarikasaṃpāte mārgapārśvaśāyinaṃ kañcinmattavārayaṇamuparipuruṣamākṛṣyādhyārohāva / graiveyaprotapādayugalena ca mayotthāpyamāna eva pātitādhoraṇapṛthuloraḥsthalapariṇataḥ purītallatāparīdantakāṇḍaḥ sa rakṣikabalamakṣiṇot / adhvaṃsayāva cāmunaivārthapatibhavanam / apavāhya ca kvacana jīrṇodyāne śākhāgrāhikayā cāvātarāva / svagṛhagatau ca snātau śayanamadhyīśaśriyāva / tāvadevodagādudadherudayācalendrapadmarāgaśṛṅgakalpaṃ kalpadrumahemapallavāpīḍapāṭalaṃ pataṅgamaṇḍalam / utthāya ca dhautavaktrau pragetanāni maṅgalānyanuṣṭhāyāsmatkarmatumulaṃ puramanuvicarantāvaśṛṇuva varavadhūgṛheṣu kolāhalam / athārthairarthapatiḥ kuberadattamāśvāsya kulapālikāvivāhaṃ māsāvadhikamakalpayat / upahvare punarityaśikṣayaṃ dhanamitram--"upatiṣṭha sakhe, ekānta eva carmaratnabhastrikāmimāṃ puraskṛtyāṅgarājam / ācakṣva ca jānātyeva devo naikakoṭisārasya vasumitrasya māṃ dhanabhi nāmaikaputram / so 'haṃ mūlaharatvametyārthivargādasmyavajñātaḥ / madarthameva saṃvardhitāyāṃ kulapālikāyāṃ maddāridṣadoṣātpunaḥ kuberadattena duhitaryarthapataye ditsitāyāmudvegādujjhitumasūnupanagarabhavaṃ jaradvanamavagāhya kaṇṭhanyastaśastrikaḥ kenāpi jaṭādhareṇa nivāryaivamuktaḥ-"kiṃ te sāhasasya mūlam' iti / mayoktam--"avajñāsodaryaṃ dāridṣam' iti / sa punarevaṃ kṛpāluranvagrahīt--"tāt, mūḍho 'si / nānyatpāpiṣṭhatamamātmatyāgāt / ātmānamātmanānavasādyaivoddharanti santaḥ / santyupāyā dhanārjanasya bahavaḥ naiko 'pi cchinnakaṇṭhapratisaṃdhānabūrvasya prāṇalābhasya / kimanena / so 'smyahaṃ mantrasiddhaḥ / sādhiteyaṃ lakṣagrāhiṇī carmaratnabhastrikā / ciramahamasyāḥ prasādātkāmarūpeṣu kāmapradaḥ prajānāmavātsam / matsariṇyāṃ jarasi bhūmisvargamatroddeśe pravekṣyannāgataḥ / tāmimāṃ pratigṛhāṇa / madanyatra ceyaṃ vaṇigbhyo vāramukhyābhyo vā dugdhe iti hi tadgatā pratītiḥ / kintu yatsakāśādanyāyāpahṛtaṃ tattasmai pratyarpaṇīyam / nyāyārjitaṃ tu devabrāhmaṇebhyastyājyam / atheyaṃ devateva śucau deśe niveśyārcyamānā prātaḥ prātaḥ suvarṇapūrṇava dṛśyate / iyaṃ ca ratnabhūtā carmabhastrikā devāyānivedya nopajīvyetyānītā / parantu devaḥ pramāṇam' iti / rājā ca niyatamevaṃ vakṣyati--"bhedra, prīto 'smi / gaccha / yatheṣṭamimāmupabhuṅkṣva' iti / bhūyaśca brūhi-"yathā na kaścidenāṃ muṣṇāti tathānugṛhyatām' iti / tadapyavaśyamasāvabhyupaiṣyati / tataḥ svagṛhametya yathoktamarthatyāgaṃ kṛtvā dine dine varivasyamānāṃ steyalabdhairarthairnaktamāpūrya prāhṇe lokāya darśayiṣyasi / tataḥ kuberadattastṛṇāyamatvārthapatimarthalubdhaḥ kanyakayā svayameva tvāmupsatāsyāti / atha kupitor'thapatirvyavahartumarthagarvādabhiyokṣyate / taṃ ca bhūyaścitrairupāyaiḥ kaupīnāvaśeṣaṃ kariṣyāvaḥ / svakaṃ cauryamanenaivābhyupāyena supracchannaṃ bhaviṣyati' iti / hṛṣṭaśca dhanamitro yathoktamanvatiṣṭhat / tadahareva manniyogādvimardakor'thapatisevābhiyuktastasyodārake vairamabhyavardhayat / athalubdhaśca kuberadatto nivṛttyārthapaterdhanamitrāyaiva tanayāṃ sānunayaṃ prāditsata / pratyabadhnāccārthapatiḥ / eṣveva divaseṣu kāmamañjaryāḥ svasā yavīyasī rāgamañjarī nāma pañcavīragoṣṭhe saṃgītakamanuṣṭhāsyatīti sāndrādaraḥ samāgamananāgarajanaḥ / sa cāhaṃ saha sakhyādhanamitreṇa tatra saṃnyadhiṣi / pravṛttanṛtyāyāṃ ca tasyāṃ dvitīyaṃ raṅgapīṭhaṃ mamābhūnmanaḥ / taddṛṣṭivibhramotpalavanasaccāpāśrayaśca pañcaśaro bhāvarasānāṃ sāmagryātsamuditabala iva māmatimātramavyathayat / athāsau nagaradevateva nagaramoṣaroṣitā līlākaṭākṣamālāśṛṅkhalābhirnīlotpalapalāśaśyāmalābhirmāmabadhnāt / nṛtyotthitā ca sā siddhilābhaśobhinī-"kiṃ vilāsāt, kimabhilāṣāt, kimakasmādeva vā, na jāne,-asakṛtmāṃ sakhībhirapyanupalakṣitenāpāṅgaprekṣitena savibhramārecitabhrūlatamabhirvākṣya, sāpadesaṃ ca kiñcidāviṣkṛtadaśanacandrikaṃ smitvā, lokalocanamānasānuyātā prātiṣṭhata / so 'haṃ svagṛhametya durnivārayotkaṇṭhayā dūrīkṛtāhāraspṛhaḥ śiraḥśūlasparśanamapadiśanvivikte talpe muktairavayavairaśayiṣi / atiniṣṇātaśca madanatantre māmabhyupetya dhanamitro rahasyakathayat-"sakhe, saiva dhanyā gaṇikādārikā, yāmevaṃ bhanmano 'biniviśate / tasyāśca mayā sulakṣitā bhāvavṛttiḥ / tāmapyacirādayugmaśaraḥ śaraśayane śāyayiṣyati / sthānābiniveśinośca vāmayatnasādhyaḥ samāgamaḥ / kintu sā kila vārakanyakā gaṇikāsvadharmapratīpagāminā bhadrodāreṇāśayena samagirata-"guṇaśulkāham, na dhanaśulkā / na ca pāṇigrahaṇādṛte 'nyabhogyaṃ yauvanam' iti / tacca muhuḥ pratiṣidhyākṛtārthā tadbhaginī kāmamañjarīmātā ca mādhavasenā rājānamaśrukaṇṭhyau vyajijñapatām-"deva, yuṣmaddāsī rāgamañjaro rūpānurūpaśīlaśilpakauśalā pūrayiṣyati manorathānityāsīdasmākamatimahatyāśā sādya mūlacchinnā / yadiyamatikramya svakuladharmamarthanirapekṣā guṇebhya evaṃ svaṃ yauvanaṃ vicikrīṣate kulastrīvṛttamevācyutamanutiṣṭhāsati / sā cediyaṃ devapādājñayāpi tāvatprakṛtimāpadyeta tadā peśalaṃ bhavet' iti / rājñā ca tadanurodhāttathānuśiṣṭā satyapyanāśravaiva sā yadāsīt, tadāsyāḥ svasā mātā ca ruditanirbandhena rājñe samagiratām-"yadi kaścidbhujaṅgo 'smadicchayā vinaināṃ bālāṃ vipralabhya nāśayiṣyati sa taskaravadvadhyaḥ' iti / tadevaṃ sthite dhanādṛtena tatsvatano 'numanyate / na tu dhanadāyāsāvabhyupagacchatīti vicintyo 'trābhyupāyaḥ' iti / atha moyaktam-"kimatra cintyam / guṇaistāmāvarjya gūḍhaṃ dhanaistatsvajanaṃ toṣayāvaḥ' iti / tataśca kāñcitkāmamañjaryāḥ pradhānadūtīṃ dharmarakṣitāṃ nāma śākyabhikṣukīṃ cīvarapiṇḍadānādinopasaṃgṛhya tanmukhena tayā bandhakyā paṇabandhamakaravam--"ajinaratnamudārakānmuṣitvā mayā tubhyaṃ deyam, yadi pratidānaṃ rāgamañjarī' iti / so 'haṃsaṃpratipannāyāṃ ca tasyāṃ tathā tadarthaṃ saṃpādyamadguṇonmāditāyā rāgamañjaryāḥ karakisalayamagrahīṣam / yasyāṃ ca niśi carmaratnasteyavādastasyāḥ prārambhe kāryāntarāpadeśenāhūteṣu śṛṇvatsveva nāgaramukhyeṣu matpraṇidhirvimardakor'thapatigṛhyo nāmabhūtvā dhanamitramullaṅghya bahvartayat / uktaṃ ca dhanamitreṇa-"bhedra, kastavārtho yatparasya hetormāmākrośasi / na smarāmi svalpamapi tavāpakāraṃ matkṛtam' iti / sa bhūyo 'pi tarjayannivābravīt--"sa eṣa dhanagarvo nāma, yatparasya bhāryāṃ śulkakrītāṃ punastatpitarau dravyeṇa vilobhya svīcikīrṣasi / bravīṣi ca-"kastavāpakāro matkṛtaḥ' iti, nanu pratītamevaitat "sārthavāhasyārthapatervimardako bahiścarāḥ prāṇāḥ' iti / so 'haṃ tatkṛte prāṇānapi parityajāmi / brahmahatyāmapi na pariharāmi / "mamaikarātrajāgarapratīkārastavaiṣa carmaratnāhaṅkāradāhajvaraḥ' iti / tathā bruvāṇaśca pauramukhyaiḥ sāmarṣaṃ niṣidhyāpavāhito 'bhūt / iyaṃ ca vārtā kṛtrimārtinā dhanamitreṇa carmaratnanāśamādāvevopakṣipya pārthivāya niveditā / sa cārthapatimāhūyopahvare pṛṣṭavān "aṅga, kimasti kaścidvimardako nāmātrabhavataḥ' iti / tena ca mūḍhātmanā "asti deva, paraṃ mitram' / kaśca tenārthaḥ' iti kathite rājñoktam-"api śaknoṣi tamāhvātum' iti / "bāḍhamasmi śaktaḥ' iti nirgatya svagṛhe veśavāṭe dyūtasabhāyāmāpaṇe ca nipuṇamanviṣyannopalabdhavān / kathaṃ vopalabhyeta sa varākaḥ / sa khalu vimardako madgrāhitatvadabhijñānacihno manniyogāttvadanveṣaṇāyojjayinīṃ tadahareva prātiṣṭhata / arthapatistu tamadṛṣṭvā tatkṛtamaparādhamātmasaṃbaddhaṃ matvā mohādbhayādvā pratyākhyāya punardhanamitreṇa vibhāvite kupitena rājñā nigṛhya nigaḍabandhanamanīyata / teṣveva divaseṣu vidhinā kalpoktena carmaratnaṃ dogdhukāmā kāmamañjarī pūrvadugdhaṃ kṣaṇaṇībhūtaṃ virūpakaṃ rahasyupasṛtya tato 'pahṛtaṃ sarvamarthajātaṃ tasmai pratyarpya sapraśrayaṃ ca bahvanunīya pratyāgamat / so 'pi kathañcinnirgranthikagrahānmocitātmā madanuśiṣṭo hṛṣṭatamaḥ svadharmameva pratyapadyata / kāmamañjaryapi katipayairevāhobhiraśmantakaśeṣamajinaratnadohāśayā svamabhyudayamakarot / atha matprayukto dhanamitraḥ pārthivaṃ bhitho vyajñāpayat-"deva, yeyaṃ gaṇikā kāmamañjarī lobhotkarṣāllobhamañjarīti lokāvakrośapātramāsīt, sādya musaloḷkhalānyapi nirapekṣaṃ tyajati / tanmanye maccarmaratnālābhaṃ hetum / tasya khalu kalpastādṛśaḥ / vaṇigbhyo vāramukhyābhyaśca dugdhe nānyebhya iti hi tadgatā pratītiḥ / ato 'muṣyāmasti me śaṅkā' iti / sā sadya eva rājñā saha jananyā samāhūyata / vyathitavarṇeneva mayopahvare kathitam-"nūnamārye, sarvasvatyāgādatiprakāśādāśaṅkanīyacarmaratnalābhā / tadanuyogāyāṅgarājena samāhūyase / bhūyobhūyaśca nirbaddhayā tvayā niyatamasmi tadāgatitvenāhamapadeśyaḥ / tataśca me bhāvī citravadhaḥ / mṛte ca mayi na jīviṣyatyeva te bhaginī / tvaṃ ca niḥsvībhūtā / camaratnaṃ ca dhanamitrameva pratibhajiṣyati / tadiyamāpatsamantato 'narthānubandhinī / tatkimatra pratividheyam' iti / tayā tajjananyā cāśrūṇi visṛjyoktam-"astyevaitadasmadvāliśyānnirbhinnaprāyaṃ rahasyam / rājñaśca nirbandhāddviśtriścaturnihnutyāpi niyatamāgatirapadeśyaiva coritasya tvayi / tvayi tvapadiṣṭe sarvamasmatkuṭumbamavasīdet / arthapatau ca tadapayaśo rūḍham / aṅgapuraprasiddhaṃ ca tasya kīnāśasyāsmābhiḥ saṃgatam / amunaiva tadasmabhyaṃ dattamityapadiśya varamātmā gopāyitum' iti māmabhyupagamayya rājakulamagamatām / rājñānuyukte ca "naiṣa nyāyo veśakulasaya yaddāturapadeśaḥ / na hyarthairnyāyārjitaireva puruṣā veśamupatiṣṭhanti'ityasakṛtatipraṇudya karṇanāsācchedopakṣepabhīṣitābhyāṃ dagdhabandhakībhyāṃ sa eva tapasvī taskaratvenārthapatiragrāhyata / kupitena ca rājñā tasya prāṇeṣūdyato daṇḍaḥ / prāñjalinā dhanamitreṇaiva pratyaṣidhyata-"ārya, mauryadatta eṣa varo vaṇijām ridṛśeṣvaparādheṣvasubhiraviyogaḥ / yadi kupito 'si hṛtasarvasvo nirvāsanīyaḥ pāpa eṣaḥ' iti / tanmūlā ca dhanamitrasya kīrtiraprathata / aprīyata ca bhartā / paṭaccaracchedaśeṣor'thapatirarthamattaḥ sarvapaurajanasamakṣaṃ niravāsyata / tasyaiva dravyāṇāṃ tu kenacidavayavena sā varākī kāmamañjarī carmaratnamṛgatṛṣṇikāpaviddhasarvasvā sānukampaṃ dhanamitrābhinoditena bhūpenānvagṛhyata / dhanamitraścāhani guṇini kulapālikāmupāyaṃsta / tadevaṃ siddhasaṃkalpo rāgamañjarīgṛhaṃ hemaratnapūrṇamakaravam / asmiṃśca pure lubdhasamṛddhavargastathā muṣito yathā kapālapāṇiḥ svaireva dhanairmadviśrāṇitaiḥ samṛddhīkṛtasyārthavargasya gṛheṣu bhikṣārthamabhramat / na hyalamatinipuṇo 'pi puruṣo niyatilikhitāṃ lekhāmatikramitum / yato 'hamekadā rāgamañjaryāḥ pamāsvādamāsvādaṃ madenāspṛśye / śīlaṃ hi madonmādayoramārgeṇāpyucitakarmasveva pravartanam / yadahamupoḍhamadaḥ "nagaramidamekayaiva śarvaryā nirdhanīkṛtya tvadbhavanaṃ pūrayeyam' iti pravyathitapriyatamāpraṇāmāñjaliśapathaśatātivartī mattavāraṇa iva rabhasacchinnaśṛṅkhalaḥ kayāpi dhātryā śṛgālikāṅkhyayānugamyamāno nātiparikaro 'siddhitīyo raṃhasā pareṇodacalam / abhipatato 'pi nāgarikapuruṣānaśaṅkameva vigṛhya taskara iti tairabhihanyamāno 'pi nātikupitaḥ krīḍanniva madāvasannahastapatitena nistriṃśena dvitrāneva hatvāvaghūrṇamānatāmradṛṣṭirapatam / anantaramārtaravānvisṛjantī śṛgālikā mamābhyāśamāgamat / abadhye cāhamaribhiḥ / āpadā tu madāpahāriṇyā sadya eva bodhitastatkṣaṇopajātayā pratibhayā vyacīcaram-"aho, mameyaṃ mohamūlā mahatyāpadāpatitā / prasṛtataraṃ ca sakhyaṃ mayā saha dhanamitrasya, matparigrahatvaṃ ca rāgamañjaryāḥ / madena sā ca tau prorṇutau śvo niyataṃ nigrahiṣyete / tadiyamiha pratipattiryayānuṣṭhīyamānayā manniyogatastau paritrāsyete / māṃ ca kadācidanarthāditastārayiṣyati' iti kamapyupāyamātmanaiva nirṇīya śṛgālikāmargādiṣam-"apehi jaratike, yā tāmarthalubdhāṃ dagdhagaṇikāṃ rājamañjarikāmajinaratnamattena śatruṇā me mitracachadmanā dhanamitreṇa saṃgamitavatī, sā hatāsi / tasya pāpasya carmaratnamoṣādduhituśca te sārābharaṇāpahārādahamadya niḥśalyamutsṛjeyaṃ jīvitam' iti / sā punaruddhaṭitajñā paramadhūrtā sāśrugadgadamudañjalistān puruṣānsapraṇāmamāsāditavatī sāmapūrvaṃ mama purastādayācata-"bhadrakāḥ, pratīkṣyatāṃ kañcitkālaṃ yāvadasmādasmadīyaṃ sarvaṃ muṣitamarthajātamavagaccheyam' iti / tatheti taiḥ pratipanne punarmatsamīpamāsādya "saumya, kṣamasvāsya dāsījanasyaikamaparādham / astu sa kāmaṃ tvatkalatrābhimarśī vairāspadaṃ dhanamitraḥ / smaraṃstu cirakṛtāṃ te paricaryāmanugrahītumarhasi dāsīṃ rāgamañjarīm / ākalpasāro hi rūpājīvājanaḥ / tadbrūhi kva nihitamasyāṃ bhūṣaṇam' iti pādayorapatat / tato dayamāna ivāhamavravam-"bhavatu, mṛtyuhastavartinaḥ kiṃ mamāmupyā vairānubandhena' iti tadvruvanniva karṇa evaināmaśikṣayam-"evamevaṃ pratipattavyam' iti / sā tu pratipannārtheva jīva ciram, prasīdantu te devatāḥ, devo 'pyaṅgarājaḥ pauruṣaprīto mocayatu tvām, ete 'pi bhadramukhāstava dayantām, iti kṣaṇādapāsarat / ānīye cāhamārakṣakanāyakasya śāsanāccārakam / athottaredyurāgatya dṛptataraḥ subhagamānī sundaraṃmanyaḥ pituratyayādacirādhiṣṭhatādhikārastāruṇyamadādanatipakvaḥ kāntako nāma nāgārekaḥ kiñcidiva bhartsayitvā māṃ samabhyadhatta--"na ceddhanamitrasyājinaratnaṃ pratiprayacchasi, na cedvā nāgarikebhyaścoritakāni paratyarpayasi, drakṣyasi pāramaṣṭādaśānāṃ kāraṇānāmante ca mṛtyumukham' iti mayā tu smayamānenābhihitam--"saumya, yadyapi dadyāmājanmano mupitaṃ dhanaṃ na tvarthapatidārāpahāriṇaḥ śatrorme mitramukharaya dhananitrasya carmaratnapratyāśāṃ pūrayeyam / adattvaiva tadayutamapi yātanānāmanubhaveyam / iyaṃ nesāthīyasī sandhā' iti / tenaiva krameṇa vartamāne sāntnatarjanaprāye pratidinamanuyogavyatikare 'nuguṇānnapānalābhātkatipayairevahobhirviropi tatraṇaḥ prakṛtistho 'hamāsam / atha kadācidacyutāmbarapītātapatvipi kṣayiṇi vāsare hṛṣṭavarṇā śṛgālikojjvalena veṣeṇopasṛtya dūrasthānucarā māmupaśliṣyāvravīt--"ārya, diṣṭyā vadhasa / phalitā tava sunītiḥ / yathā tvayādaśye tathā dhanamitrametyātravam-- ārya tavaivamāpannaḥ suhṛdityuvāca-"ahamadya veśasaṃsargasulabhātpānadoṣādvaddhaḥ / tvayā punaraviśaṅkamadyaiva rājā vijñāpanīyaḥ--"deva, devaprasādādeva purāpi tadajinaratnamarthapatimuṣitamāsāditam / atha tu bhartā rāgamañjaryāḥ kaścidakṣadhūrtaḥ kalāsu kavitveṣu lokavārtāsu cātivaicakṣaṇyānmayā samasṛjyata tatsambandhācca vastrābharaṇapreṣaṇādinā tadbhāryāṃ pratidinamanvavarte / tadasāvaśaṅkiṣṭa nikṛṣṭāśayaḥ kitavaḥ / tena ca kupitena hṛtaṃ taccarmaratnamāmaraṇasamudgakaśca tasyāḥ / sa tu bhūyaḥ steyāya bhramannagṛhyata nāgarikapuruṣaiḥ / āpannaina cāmunānusṛtya rudatyai rāgamañjarīparicārikāyai pūrvapraṇayānuvartinā tadbhāṇjanidhānoddeśaḥ kathitaḥ / mamāpi carmaratnamupāyopakrānto yadi prayacchedaha deva pādaḥ prasādaḥ kāryaḥ iti / tathā niveditaśca narapatirasubhirmāmaviyojyopacchandanaireva saṃvaṃ te dāpayituṃ prayatiṣyate tannaḥ pathyam' iti / śrutvaiva ca tvadanubhāvapratyayādanatitrasnunā tena tattathaiva saṃpāditam / athāhaṃ tvadabhijñānapratyāyitāyā rāgamañjaryāḥ sakāśādyarthaṣsitāni vasūni labhamānā rājaduhiturambālikāyā dhātrīṃ māṅgalikāṃ tvadādiṣṭena mārgeṇānvarañjayam / tāmeva ca saṃkramīkṛtya rāgamañjaryāścāmbālikāyāḥ sakhyaṃ paramavīvṛdham / aharaṅaśca navanavāni prābhṛtānyupaharantī kathāścitrāścittahāriṇīḥ kathayantī tasyāḥ paraṃ prasādapātramāsam / ekadā ca harmyagatāyāstasyāḥ sthānasthitamapi karṇakuvalayaṃ srastamiti samādadhattī pramatteva pracyāvya punarutkṣiṣya bhūmestenopakanyāpuraṃ kāraṇena kenāpi bhavanāṅgaṇaṃ praviṣṭasya kāntakasyopari pravṛttikuharapārāvatatrāsanāpadeśātprahasantī prāhrṣam / so 'pi te dhanyaṃmanyaḥ kiñcidunmukhaḥ smayamāno matkarmaprahāsitāyārājaduhitārvilāsaprāyamākāramātmābhilāṣamūlamiva yathā saṃkalpayettathā mayāpi saṃjñayaiva kimapi caturamāceṣṭitam / ākṛṣṭadhanvanā ca manasijena viddhaḥ sandigdhaphalena patriṇātimugdhaḥ kathaṅkathamapyapāsarat / sāyaṃ ca rājakanyāṅgulīyakamudritāṃ vāsatāmbūlapaṭṭāṃśukayugalabhūṣaṇāvayavagarbhāṃ ca vaṅgerikāṃ kayācidvālikayā grāhayitvā rāgamañjaryā iti nītvā kāntakasyāgāramagām / agādhe ca rāgasāgare magno nāvamiva māmupalabhya paramahṛṣyat avasthāntarāṇi ca rājaduhituḥ sudāruṇāni vyāvarṇayantyā mayā sa durmatiḥ sudūramudamādyata / tatprārthitā cāhaṃ tvatpriyāprahitamiti mamaiva mukhatāmbūlocchiṣṭānulepanaṃ nirmālyaṃ malināṃśukaṃ cānyedyurupāharam / tadīyāni ca rājakanyārthamityupādāya cchannamevāpoḍhāni / itthaṃ ca sandhukṣitamanmathāgniḥ sa evaikānte mayopamantrito 'bhūt--"ārya, lakṣaṇānyeva tavāvisaṃvādīni / tathā hi matprātiveśyaḥ kaścitkārtāntikaḥ "kāntakasya ca tvāmiyaṃ rājakanyakā kāmayate / tadekāpatyaśca rājā tayā tvāṃ samāgatamupalabhya kupito 'pi duhiturmaraṇabhayānnocchetsyati / pratyuta prāpayiṣyatyeva yauvarājyam / itthaṃ cāyamarthor'thānubandhī / kimiti tāt, nārādhyate / yadi kumārīpurapraveśābhyupāyaṃ nāvabudhyase / nanu bandhanāgārabhittevyamitrayamantarālamāramaprākārasya kenacittu hastavataikāgārikeṇa tāvatīṃ suraṅgāṃ kārayitvā praviṣṭasyopavanaṃ tavopariṣṭādasmadāyattaiva rakṣā / "raktataro hi tasyāḥ parijano na rahasyaṃ bhetsyati' iti / so 'vravīt--"sādhu bhedra, darśitam / asti kaścittaskaraḥ khananakarmaṇi sagarasutānāmivānyatamaḥ sa cellabdhaḥ kṣaṇenaitatkarma sādhayiṣyati' iti / "katamo 'sau, kimiti labhyate iti mayokta "yena taddhanamitrasya carmaratnaṃ muṣitam' iti tvāmeva niradikṣat / yadyevamehi, tvayāsminkarmaṇi sādhita citrairupāyaistvāmahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisandāya siddher'the bhūyo 'pi nigaḍiyitvā "yo 'sau cāreḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyati' iti rājñe vijñāpya "citramenaṃ hanipyasi, tathā ca satyarthaḥ siddhyati, rahasyaṃ ca na sravati' iti mayokte so 'tihṛṣṭaḥ pratipadya māneva tvadupapralobhane niyujya bariravasthitaḥ prāptamitaḥ paraṃ cintyatām' iti prītena ca mayoktam, "maduktamalpam, tvannaya evātra bhūyān ānayainam' iti / athānītenāmunāmanmocanāya śapathaḥ kṛtaḥ, ahaṃ ca rahasyānirbhedāya vinigajīkṛtaśca snānabhojanavilopanānyanubhūya nityāndhakārādbhittikoṇādārabhyoragāsyena suraṅgāmakaratram / acintayaṃ caim-"hantumanasaivāmunā manmocanāya śapathaḥ kṛtaḥ tadenaṃ hatvāpi nāsatyavādadoṣeṇa spṛśye' iti / niṣpatataśca me nigajanāya prasāryamāṇapāṇestasya pādenorasi nihatya patitasaya tasyaivāsidhenvā śiro nyakṛntam / akathayaṃ ca śṛgālikām-"bhaṇa bhadre, kathaṃbhūtaḥkanyāpurasaṃniveśaḥ? mahānayaṃ prayāso mā vṛthaiva bhūt / amutra kiñciccorayitvā nivartiṣye' iti / tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuprasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkagale dakṣiṇapādapārpṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭam riṣadvivṛttamadhuragulaphasaṃdhi, parasparāśliṣṭajaṅghākāṇḍam, ākuñcitakomalobhayajānukiñcidvellitorudaṇḍayugalam, adhinitambasrastamuktaikabhujalatāgrapeśalam, apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam, āmugnaśroṇimaṇḍalam, atiśliṣṭacīnāṃśukāntarīyam, anativalitatanutarodaram, atanutaraniḥśvāsārambhakampamānakaṭhorakucakuṅmalam, atiraścīnabandhuraśirodharoddeśadṛśyāmānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam, ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam, upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham, ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram, gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam, uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam, āmīlitalocanendīvaram, avibhrāntabhrūpatākam, udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam, ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptāmatidhavalottaracchadanimagnaprayaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam / dṛṣṭvai sphuradanaṅgarāgaścakitaścorayitavayanispṛhastayaiva tāvacchoryamāṇahṛdayaḥ kiṅkartavyatāmūḍhaḥ kṣaṇamatiṣṭham / atarkayaṃ ca-"na cedimāṃ vāmalocanāmāpnuyāṃ na mṛṣyati māṃ jīvitu vasantabandhuḥ asaṃketitaparāmṛṣṭā ceyamatibālā vyaktamārtasvareṇa nihanyānme manoratham / tato 'hamevāhanyeya / tadiyamatra pratipattiḥ' iti / nāgadantalagnaniryāsakalkavarṇitaṃ phalakamādāya maṇisamudgakādvarṇavartikāmuddhṛtya tāṃ tathāśayānāṃ tasyāśca māmāvaddhañjāliṃ caraṇalagnamālikhamāryāṃ caitām- "tvāmayamābaddhāñjali dāsajanastamimamarthamarthayate / svapihi mayā saha suratavyatikarakhinneva mā maivam' // hemakaraṇḍakāccavāsatāmbūlavīṭikāṃ kapūrasphuṭikāṃ pārijātakaṃ copayujyālaktakapāṭalena tadrasena sudhābhitau cakravākamithunaṃ niraṣṭhīvam / aṅgulīyakavinimayaṃ ca kṛtvā kathaṅkathamapi niragām / suraṅgayā ca pratyetya bandhāgāraṃ tatra baddhasya nāgarikavarasya siṃhaghoṣanāmnasteṣveva dineṣu mitratvenopacaritasya "evaṃ mayā hatastapasvī kāntakaḥ, tattvayā pratibhidya rahasyaṃ labdhavyo mokṣaḥ' ityupadiśya saha śṛgālikayā nirakrāmiṣam / nṛpatipathe ca samāgatya rakṣikapuruṣairagṛhye / acintayaṃ ca-"alamasmi javenāpasartumanāmṛṣṭa evaibhiḥ / eṣā punarvarākī gṛhyeta / tadidamatra prāptarūpam' iti tāneva capalamabhipatya svapṛṣṭhasamarpitakūrparaḥ parāṅmukhaḥ sthitvā "bhadrāḥ, yadyahamasmi taskaraḥ badhnīta mām / yuṣmākamayamadhikāraḥ, na punarasyā varṣiyasyāḥ' ityavādiṣam / sā tu tāvataivonnītamadabhiprāyā tānsapraṇāmamabhyetya "bhadramukhāḥ, mamaiṣa putro vāyugrastaściraṃ cikitsitaḥ / pūrvedyaḥ prasannakalpaḥ prakṛtiśtha eva jātaḥ / jātāsthayā mayā bandhanānniṣkramayya snāpito 'nulepitaścaparidhāpyaniṣpravāṇiyugalamabhyavahārya paramānnamauśīre 'dyakāmacāraḥ kṛto 'bhūt / atha niśīthe bhūya eva vāyunighnaḥ "nihatya kāntakaṃ nṛpatiduhitrā rameya' iti raṃhasā pareṇa rājapathamabhyapatat / nirūpya cāhaṃ putramevaṅgatamasyāṃ velāyāmanudhāvāmi / tatprasīdata / baddhvainaṃ mahyamarpayata' iti yāvadasaukrandati tāvadahaṃ "sthavire, kena devo mātariśvā baddhapūrvaḥ / kimete kākāḥśauṅgeyasya me nigrahītāraḥ / śāntaṃ pāpam' ityabhyadhāvam / asāvapyamībhiḥ "tvamevonmattā yānunmatta ityunmattaṃ muktadavatī / kastamidānīṃ badhnāti' iti ninditā kadarthitā rudatyevamāmanvadhāvat / gatvā ca rāgamañjarīgṛhaṃ ciravirahakhedavihvalāmimāṃ bahuvidhaṃ samāśvāsya taṃ niśāśeṣamanayam / pratyūṣe punarudārakeṇa ca samagacche / atha bhagavantaṃ marīciṃ veśakṛcchudutthāya punaḥ pratitaptatapaḥprabhāvapratyāpannādivyacakṣuṣamupasaṃgamya tenāsmyevaṃbhūtatvaddarśanamavagamitaḥ / siṃhaghoṣaśca kāntakāpacāraṃ nirbhidya tatapade prasannena rājñā pratiṣṭhāpitaḥ tenaiva cārakasuraṅgāpathena kanyāpurapraveśaṃ bhūyo 'pi me samapādayat / samagaṃsi cāhaṃ śṛgālikāmukhaniḥsṛtavārtānuraktayā rājaduhitrā / taṣveve divaseṣu caṇḍavarmā siṃhavarmāvadhūtaduhitṛprārthanaḥ kupito 'bhiyujya puramavāruṇat / amarṣaṇaścāṅgarājo yāvadariḥ pāragrāmikaṃ vidhimācikīrṣati tāvatsvayameva prākāraṃ nirbhidya pratyāsannānapi sahāyānapratīkṣamāṇo nirgatyābhyadhikabalena vidviṣā mahati saṃparāye bhinnavarmā siṃhavarmā balādagṛhyata / ambālikā ca balavadabhigṛhya caṇḍavarmaṇā haṭhātpariṇetumātmabhavanamanīyat / kautukaṃ ca sa kila kṣapāvasāne vivāha ityabadhnāt / ahaṃ ca dhanamitragṛhe tadvivāhāyaiva pinaddhamaṅgalapratisarastamevamavocam-"sakhe, samāpatitamevāṅgarājābhisaraṃ rājamaṇḍalam / sugūḍhameva saṃbhūya pauravṛddhaistadupāvartaya / upāvṛttaśca kṛttaśirasameva śutruṃ drakṣyasi' iti / "tathā' iti tenābhyupagate gatāyuṣo 'muṣya bhavanamutsavākulamupasamādhīyamānapariṇayopakaraṇamistataḥ praveśanirgamapravṛttalokasaṃbādhamalakṣyaśastrikaḥ saha praviśya maṅgalapāṭhakairambalikāpāṇipallavamagnau sākṣiṇyātharvaṇena vidhinārpyamāṇamāditsamānasyāyāminaṃ bāhuduṇḍamākṛṣya cchurikayorasi prāharṣam / sphurataśca katipayānanyānapi yamaviṣayamagamayam / hatavidhvastadaṃ ca tadgṛhaman vicaranvepamānamadhuragātrīṃ viśālalocanāmabhiniśāmya tadāliṅganasukhamanububhūṣustāmādāya garbhagṛhamavikṣam / asminneva kṣaṇe tavāsmi navāmbuvāhastanitagambhīreṇa svareṇānugṛhītaḥ' iti / śrutvā ca smitvā ca devo 'pi rajavāhanaḥ "kathamasi kārkasyena karṇīsutamapyatikrāntaḥ' ityabhidhāya punaravekṣyopahāravarmāṇam ācakṣva, tavedānīmavasaraḥ' ityabhāṣata / so 'pi sasmitaṃ praṇasyārabhatābhidhātum // dkc_2,2 // iti śrīdaṇḍinaḥ kṛtau daśakumāracarite 'pahāravarmacaritaṃ nāma dvitīya ucchvāsaḥ __________________________________________________________________________________ start dkc 2,3: tṛtīyocchvāsaḥ eṣo 'smi paryaṭannekadā gato videheṣu / mitilāmapraviśyaiva bahiḥ kvacinmaṭhikāyāṃ viśramitumetya kayāpi vṛddhatāpasyā dattapādyaḥ kṣaṇamalindabhūmāvavāsthiṣi / tasyāstu maddarśanādeva kimapyābaddhadhāramaśru prāvartata / "kimetadamba, kathaya kāraṇam' iti pṛṣṭā sakaruṇamācaṣṭa--"jaivātṛka, nanu śrūyate pātirasyā mithilāyāḥ prāharavarmā nāmāsīt / tasya khalu magadharājo rājahaṃsaḥ paraṃ mitramāsīt / tayośca vallabhe balaśambalayoriva vasumatīpriyaṃvade sakhyamapratimamadhattām / atha prathamagarbābhinanditāṃ tāṃ ca priyasakhīṃ didṛkṣuḥ priyaṃvadā vasumatīṃ saha bhartrā puṣpapuramagamat / tasminneva ca samaye mālavena magadharājasya mahajjanyamajani / tatra leśato 'pi durlakṣyāṃ gatimagamanmagadharājaḥ, maithilendrastu mālavendraprayatnaprāṇitaḥ svaviṣayaṃ pratinivṛtto jyeṣṭhasya saṃhāravarmaṇaḥ sutairvikaṭavarmaprabhṛtibhirvyāptaṃ rājyamākarṇya svasrīyātsuhyapaterdaṇḍāvayavamāditsuraṭavīpadamavagāhyalubdhakaluptasarvasvo 'bhūt / tatsutena ca kanīyasā hastavartinā sahaikākinā vanacaraśaravarṣabhayapalāyitā vanamagāhiṣi / tatra ca me śārdūlanakhāvalījhanipatitāyāḥ pāṇibhraṣṭaḥ sa bālakaḥ kasyāpi kapilāśavasya kroḍamabhyalīyata / tacchavākarṣiṇaśca vyāghrasyāsūniṣuriṣvasanayantramuktaḥ kṣaṇādalikṣat / bhilladārakaiḥsa bālo 'pāhāri / sātvahaṃ mohasuptā kenāpi vṛṣṇipālenopanīya svaṃ kuṭīramāveśyakṛpayopakrāntavraṇā svasthībhūya svabharturantikamupatiṣṭhāsurasahāyatayā yāvadvyākulībhavāmi tāvanmamaiva duhītā saha yūnā kenāpi tamevoddeśamāgamat / sā bhṛśaṃ rūroda / ruditānte ca sā sārthaghāte svahastagatasya rājaputrasya kirātabhartṛhastagamanam, ātmanaśca kenāpi vanacareṇa vraṇaviropaṇam, svasthāyāśca punastenopayantuṃ cintitāyā nikṛṣṭajātisaṃsargavaiklavyātpratyākhyānapāruṣyam, tadakṣaṇeṇa cāmunā vivikte vipine svaśiraḥ- kartanodyamam, anena yūnā yadṛcchayā dṛṣṭena tasya durātmano hananam, ātmanaścopayamanamityakathayat / sa tu pṛṣṭo maithilendrasyaiva ko 'pi sevakaḥ kāraṇavilambī tanmārgānusāri jātaḥ / saha tena bharturantikamupasṛtya putravṛttāntena śrotramasya devyāḥ priyaṃvadāyāścādahāva / sa ca rājā diṣṭadoṣājjyeṣṭhaputraiściraṃ vigṛhya punarasahiṣṇutayātimātraṃ ciraṃ prayudhya baddhaḥ / devī ca bandhanaṃ gamitā / dagdhā punarahamasminnapivārdhake hatajīvitamapārayantī hātuṃ pravrajyāṃ kilāgrahīpam / duhītā tu mama hatajīvitākṛṣṭā vikaṭavarmamahādevī kalpasundarī kilāśiśriyat / tau cedrājaputraunirupadravāvevāvardhiṣyetām, iyatā kālena tavemāṃ vayovasthāmamprakṣyetām / tayośca satorna dāyādā narendrasya prasahyakāriṇo bhaveyuḥ' iti pramanyurabhiruroda / śrutvā ca tāpasīgiramahamapi pravṛddhavāppo nigṛḍhamabhyadhām-"yadyevamamba, samāśvasihi / nanvanti kaścinmunistvayā tadavasthayā putrābhyupapādanārthaṃ yācitastena sa labdho vardhataśca / vārteyamatimahatī / kimanayā / so 'hamasmi / śakyaśca mayāsau vikaṭavarmā yatākathañcidupaśliṣya vyāpādayitum / anujāḥ punaratibahavaḥ, tairapi ghaṭante paurajānapadāḥ / māṃ tu na kaścidihatyarḥ idṛktayā jano jānāti / pitarāvapi tāvanmāṃ na saṃvidāte, kimutetare tamenamarthamupāyena sādhayiṣyāmi' ityagādipam / sā tu harṣanirbharanipīḍitā ciraṃ prarudya bahuṃ vilapya śāntā punaḥ svamātrā rājāntaḥpuravṛttāntākhyāne nyayujyata / uktaṃ ca tayā-"kumāra,kāmarūpeśvarasya kalindavarmanāmnaḥ kanyā kalpasundarī kalāsu rūpe cāpsaraso 'payatikrāntā patimabhibhūya vartate / tadekavallabhaḥ, sa tu bahvavarodho 'pi vikaṭavarmā' iti / tāmavocam-"upasarpaināṃ matprayuktairgandhamālyaiḥ / upajanayacāsamānadoṣanindādinā svabhartari dveṣam / anurūpabhartṛgāminīnāṃ ca vāsavadattādīnāṃ varṇanena grāhayānuśayam / avarodhanāntareṣu ca rājño vilasitāni sugūḍhānyapi prayatnenānvipya prakāśayantī mānasasyā vardhaya' iti / punaridamambāmavocam-"itthameva tvayāpyananyavyāpārayā nṛpāṅganāsāvupasthātavyā / pratyahaṃ ca yadyatra vṛttaṃ tadasmi tvayaiva bodhyaḥ, maduktā punariyamudarkasvāduno 'smatkarmaṇaḥ prasādhanāya cchāyevānayāyinī kalpasundarīmanuvartatām' iti / tena ca tamarthaṃ tathaivānvatiṣṭhatām / keṣuciddineṣu gateṣvācaṣṭa māṃ madambā "vatsa, mādhavīva picumandāśleṣiṇī yathāsau śocyamātmānaṃ manyeta tathopapādya sthāpitā / kiṃ bhūyaḥ kṛtyam' iti / punarahamabhilikhyātmanaḥ pratikṛtam "ityamamuṣyai neyā / nītāṃ caināṃ nirvarṇya sā niyatamevaṃ vakṣyati / "nanvasti kaścidīdṛśākāraḥ pumān' iti / pratibrūhyenām-"yadi syāttataḥ kim' iti / tasya yaduttaraṃ sā dāsyati "tadahamasmi pratibodhanīyaḥ' iti / sā "tathā iti rājakulamupasaṃkramya pratinivṛttā māmekānte nyavedayat-"vatsa, darśito 'sau citrapaṭastasyai mattakāśinyai / citrīyamāṇā cāsau bhuvanamidaṃ sanāthīkṛtaṃ yaddeve 'pi kusumadhanvani nedṛśī vapuḥśrīḥ saṃnidhatte / citrametaccitrataram / na ca tamavaimi yar idṛśamidamihatyo nirmimīte / kenedamālikhitam, ityādṛtavatī vyāhṛtavatī ca / mayā ca smerayodīritam-"devi, sadṛśamājñāpayasi / bhagavānmakaraketurapyevaṃsundaraṃ iti na śakyameva saṃbhavāyitum / atha ca vistīrṇeyamarṇavanemiḥ / kvacidīdṛśamapi rūpaṃ daivaśaktyā saṃbhavet / atha tu yadyevaṃrūpo rūpānurūpaśilpaśīlavidayājñānakauśalo yuvā mahākulīnaśca kaścitsaṃnihitaḥ syāt, sa kiṃ lapsyate' iti / tayoktam-"amba, kiṃ bravīmi / śarīraṃ hṛdayaṃ jīvitamiti sarvamidamalpamanarhaṃ ca / tato na kiñcillapsyate na cedayaṃ vipralambhastasyāmupya darśanānubhavena yathedaṃ cakṣuścaritārthaṃ bhavettathānugrahaḥ kāryaḥ' iti / bhūyo 'pi mayā dṛḍhatarīkartumupanyastam-"asti ko 'pi rājasūnurnigūḍhaṃ caran / amupya vasantotsave sahasakhībhirnagaropavanavihāriṇīratiriva vigrahiṇī yadṛcchayā darśanapathaṃ gatāsi / gataścāsau kāmaśaraikalakṣyatāṃ māmanvavartiṣṭa / mayā ca vāmanyonyānurūpairanyadurlabhairākārādibhirguṇātiśayaiśca preryamāṇayā tadracitaireva kusumaśekharasraganulepanādibhiściramupāsitāsi / sādṛśyaṃ ca svamanena svayamevābhilikhya tvatsamādhigāḍhatvadarśanāya preṣitam / eṣa cedartho niścitastasyāmupyātimānuṣaprāṇasattavaprajñāprakarṣasya na kiñcidduṣkaraṃ nāma / tamadyaiva darśayeyam / saṃketo deyaḥ' iti / tayā tadu kiñcidiva dhyātvā punarabhihitam--"amba, tava naitadidānīṃ gopyatam / ataḥ kathayāmi / mama tātasya rājña prahāravarmaṇā saha mahatī prītirāsīt / mātuśca me mānavatyāḥ priyavayasyā devī priyaṃvadāsīt / tābhyāṃ punarajātāpatyābhyāmevakṛtaḥ samayo 'bhūt--"āvayoḥ putramatyāḥ putarāya duhitṛmatyā duhitā deyā' iti / tātastu māṃ jātāṃ pranaṣṭāpatyā priyaṃvadeti prārthayamānāya vikaṭavarmaṇe daivāddattavān / ayaṃ ca niṣṭhuraḥ pitṛdrohī nāpyupapannasaṃsthānaḥ kāmopacāreṣvalabdhavaicakṣaṇyaḥ kalāsu kāvyanāṭakādiṣu mandābhiniveśaḥ sauryonmādī durvikatthano 'nṛtavādī cāsthānavarpī / nātirocate ma eṣa bhartā viśeṣataścaiṣu vāsareṣu yadayamudyāne madantaraṅgabhūtāṃ puṣkarikāmapyupāntavartinīmanādṛtya mayi baddhasāpatnyamatasarāmanātmajñāmātmanāṭakīyāṃ ramayantikāṃ nāmāpatyanirviśeṣaṃ matsaṃvardhitāyāścampakalatāyāṃ svayamavacitābhiḥ sumanobhiralamakārṣit / madupabhuktamukte citrakūṭagarbhavedikāgate ratnatasya tayā saha vyahārṣit / ayogyaśca pumānavajñātaṃ ca pravṛttaḥ / tatkimityapekṣyate paralokabhayaṃ caihikena duḥkhenāntaritam / aviṣahyaṃ hi yoṣitāmanaṅgaśaraniṣaṅgībhūtacetasāmaniṣṭajanasaṃvāsayantraṇāduḥkham / ato 'munā puruṣeṇa mamādyodyānamādhavīgṛhe samāgamaya / tadvārthāśravaṇamātreṇaiva hi mamātimātraṃ mano 'nuraktam / asti cāyamartharāśiḥ / anenāmupya pade pratiṣṭhāpya tamevātyantamupacarya jīviṣyāmi' iti / mayāpi tadabhyupetya pratyāgatam / ataḥ paraṃ bhartṛdārakaḥ pramāṇam' iti / tatastasyā eva sakāśādantaḥpuraniveśamantarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya, astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe, paścimāmbudhiṣayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasitamasi vijṛmbhate, paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare, kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani, yatocitaṃ śayanīyamabhaje / vyacīcaraṃ ca-"siddhaprāya evāyamarthaḥ / kintu parakalatralaṅghānāddharmapīḍā bhavet, sāpyarthakāmayordvayorupalambheśāstrakārairanumataiveti / gurujanabandhamokṣopāyasaṃdhinā mayā caipa vyatikramaḥ kṛtaḥ, tadapi pāpaṃ nirhṛtya kiyatyāpi dharmakalayā māṃ samagrayediti / api tvetadākarṇya devo rājavāhanaḥ suhṛdo vā kiṃ nu vakṣyanti' iti cintāparādhīna eva nidrayā parāmṛśye / adṛsyata ca svapno hastivakro bhagavān / āhasma ca-"saumya upahāravarman, mā sma te durvikalpo bhūt / yatastvamasi madaṃśaḥ / śaṅkarajaṭābhāralālanocitā surasaridasau varavarṇinī / sā ca kadācinmadviloḍanāsahiṣṇurmāmaśapat-"ehi martyatvam' iti / aśapyata mayā ca-"yatheha bahubhogyā tathā prāpyāpi mānupyakamanekasādhāraṇī bhava' iti / abyarthitaścānayā "ekapūrvā punastvāmevopacarya yāvajjīvaṃ rameyam' iti / tadayamartho bhavya eva bhavatā nirāśaṅkyaḥ' iti / pratibudhya ca prītiyuktastadaharapi priyāsaṃketavyatikarādismaraṇenāhamanaiṣam / anyedyurananyathāvṛttiranaṅgo mayyeveṣuvarṣamavarṣat / aśuṣyacca jyotiṣmataḥ prabhāmayaṃ saraḥ / prāsaracca timiramayaḥ kardamaḥ / kārdamikanivasanaśca dṛjhataraparikaraḥ khaṅgapāṇirupahṛtaprakṛtopaskaraḥ / smaranmātṛdattānyabhijñānāni rājamandiraparikhāmudambhasamupātiṣṭham / athopakhātaṃ mātṛgṛhadvāre puṣkarikayā prathamasaṃnidhāpitāṃ vemuyaṣṭimādāya tayā śāyitayā ca parikhām, sthāpitayā ca prākārabhittimalaṅghayam / adhiruhya pakveṣṭakacitena gopuroparitalādhiroheṇa sopānapathena bhuvamavātaram / avatīrṇaśca bakulavīthīmatikramya campakāvalivartmanā manāgivopasṛtyottarāhi karuṇaṃ cakravākamithunaravamaśṛṇavam / punarudīcā pāṭalipathena sparśalabhyaviśālasaudhakuḍyodareṇa śarakṣepamiva gatvā punaḥ prācā piṇḍībhāṇḍīraṣaṇḍamaṇḍitobhayapārśvena saikatapathena kiñcidunttaramatikramya punaravācīṃ cūtavīthīmagāhiṣi / tataśca gahanataramudaropacitaratnavedikaṃ mādhavīlatāmaṇḍapamīṣadvivṛtasamudgakonmiṣitabhāsā dīpavartyā nyarūpayam / praviśya caikapārśve phullapuṣpanirantarakuraṇṭapotapaṅktibhittiparigataṃ garbhagṛham, avanipatitāruṇāśokalatāmayamabhinavakusumakorakapulakalāñchitaṃ pratyagrapravālapaṭalapāṭalaṃ kapāṭamuddhāṭya prāvikṣam, tatra cāsītsvāstīrṇaṃ kusumaśayanam, suratopakaraṇavastugarbhāścabhṛṅgārakaḥ / samupaviśya muhūrtaṃ viśrāntaḥ parimalamatiśayavantamāghrāsiṣam / aśrauṣaṃ ca mandamandaṃ padaśabdam / śrutvaiva saṃketagṛhānnirgatya raktāśokaskandhapārśvavyavahitāṅgayaṣṭiḥ sthito 'smi / sā ca subhrūḥ suṣīmakāmā śanairupetya tatra māmadṛṣṭvā balavadavyathiṣṭa / vyasṛjacca mattarājahaṃsavi kaṇṭharāgavalgugadgadāṃ giram-"vyaktamasmi vipralabdhā / nāstyupāyaḥ prāṇitum / ayi hṛdaya, kimidamakāryaṃ kāryavadadhyavasāya tadasaṃbhavena kimevamuttāmyasi / bhagavanpañcabāṇa, kastavāparādhaḥ kṛto mayā yadevaṃ dahasi, na ca bhasmīkaroṣi' iti / athāhamāvirbhūya vivṛtadīpabhājanaḥ "bhāmini, nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā, dhanuryaṣṭirbhrūlatābhyām, bhramaramālāmayī jyā nīlālakadyutibhiḥ, astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ, mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ, prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena, parabhṛto 'timañjulaiḥ pralāpaiḥ, puṣpamayī patākā bhujayaṣṭibhyām, digvijayārambhapūrṇakumbhamithunamurojakumbhayugalena, krījāsaro nābimamḍalena, saṃnāhyarathaḥ śroṇimaṇḍalena, bhavanaratnatoraṇastambhayugalamūruyugalena, līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ / ataḥ sthāna eva tvāṃ dunoti mīnaketuḥ / māṃ punaranaparādhamadhikamāyāsayatītyeṣa eva tasya doṣaḥ / tatprasīda sundari, jīvaya māṃ jīvanauṣadhibhiravāpāṅgairanaṅgabhujaṅgadaṣṭam' ityāśliṣṭavān / arīramaṃ cānaṅgarāgapeśalaviśālalocanām / avasitārthāṃ cāraktavalitekṣaṇāmīṣatsvedarekhodbhedajarjaritakapolamūlāmanargalakalakalapralāpinīmakaruṇadaśanakararuhārpaṇavyatikarāmatyarthapariślathāṅgīmārtāmiva lakṣayitvā mānasīṃ śārīrīṃ ca dhāraṇāṃ śithilayannātmānamapi tayā samānārthamāpādayam / tatkṣaṇavimuktasaṃgatau ratāvasānakaṃ vidhimanubhavantau ciraparicitāvivātirūḍhaviśrambhau kṣaṇamavātiṣṭhāvahi / punarahamuṣṇamāyataṃ ca niḥśvasya kiñciddīna dṛṣṭiḥ sacakitaprasāritābhyāṃ bhujābhyāmenāmanatipīḍaṃ pariṣvajya nātiviśadamacumbiṣam / aśrumukhī tu sā "yadi prāyāsi nātha, prayātameva me jīvitaṃ gaṇaya / naya māmapi / na cedasau dāsajano niṣprayojanaḥ' ityañjalimavataṃsatāmanaiṣīt / avādiṣaṃ ca tām--"ayi mugdhe, kaḥ sacetanaḥ striyamabhikāmayamānāṃ nābhinandati / yadi madanugrahaniścalastavābhisaṃdhirācarāvicāraṃ madupadiṣṭam / ādarśaya rahasi rājñe matsādṛśyagarbhaṃ citrapaṭam / ācakṣva ca kimiyamākṛtiḥ puruṣasaundaryasya pāramārūḍhā na vā' iti / "bāḍhamārūḍhā' iti nūnamasau vakṣyati / brūhi bhūyaḥ--"yadyevam, asti kāpi tāpasī deśāntarabhramaṇalabdhaprāgalbhyā mama ca mātṛbhūtā' / tayedamālekhyarūpaṃ puraskṛtyāhamuktā-"so 'sti tādṛśo mantro yena tvamupoṣitā parvaṇi viviktāyāṃ bhūmau purohitairhutamukte saptārciṣi naktamekākinī śataṃ candanasamidhaḥ, śatamagurusamidhaḥ karpūramuṣṭhiḥ paṭṭavastrāṇi ca prabhūtāni hutvā bhaviṣyasyevamākṛtiḥ / atha cālayiṣyasi ghaṇṭām / ghaṇṭāpuṭakvaṇitāhūtaśca bhartā bhavatyai sarvarahasyamākhyāya nimīlitākṣo yadi tvāmāliṅget, iyamākṛtiramumupasaṃkrāmet / tvaṃ tu bhaviṣyasi yathāpurākāraiva yadi bhavatyai bhavatpriyāya caivaṃ roceta, na cāsminvidhau visaṃvādaḥ kāyaḥ' iti / "vapuścodidaṃ tavābhimataṃ saha suhṛnmantribhiranujaiḥ paurajānapadaiśca saṃpradhārya teṣāmapyanumate karmaṇyabhimukhena steyam' iti / sa niyatamabhyupaiṣyati / punarasyāmeva pramadavanavāṭīśṛṅgāṭikāyāmātharvaṇikena vidhinā saṃjñapitapaśunābhihutya mukte hiraṇyaretasi dhūmapaṭena saṃpraviṣṭena mayāsminneva latāmaṇḍape sthātavyam / tvaṃ punaḥ pragāḍhāyāṃ pradoṣavelāyāmālapiṣyasi karṇe kṛtanarmasmitā vikaṭavarmāṇam--"dhūrto 'si tvamakṛtajñaśca / madanugrahalabdhenāpi rūpeṇa lokalocanotsavāyamānena matsapatnīrabhiramayiṣyasi / nāhamātmavināśāya vetālotthāpanamācareyam' iti / śrutvedaṃ tvadvacaḥ sa yadvadiṣyati tanmahyamekākinyupāgatya nivedayiṣyasi tataḥ paramahameva jñāsyāmi / matpadacihnāni copavane puṣkarikayā pramārjaya' iti / sā "tathā' iti śāstropadeśamiva maduktamādṛtyātṛptasuratarāgaiva kathaṅkathamapyagādantaḥpuram / ahamapi yathāpraveśaṃ nirgatya svamevāvāsamayāsipam / atha sā mattakāśinī tathā tamarthamanvatiṣṭhat / atiṣṭhacca tanmate sa durmatiḥ / abhramacca paurajānapadeṣviyamadbhutāyamānā vārtā-"rājā kila vikaṭavarmā devīmantrabalena devayogyaṃ vapurāsādayiṣyati / nūnameṣa vipralambho nātikalyāṇa) / kaiva kathā pramādasya / svasminnevāntaḥpuropavane svāgramahiṣyaiva saṃpādyaḥ kilāyamarthaḥ / tathāhi bṛhaspatipratimabuddhibhirmantribhirapyabhyūhyānumataḥ / yadyevaṃ bhāvi nānyadataḥ paramasti kiñcidadbhutam / acintyo hi maṇimantraupadhīnāṃ prabhāvaḥ iti prasṛteṣu lokapravādeṣu prāpte parvadivase, pragāḍhāyāṃ prauḍhatamasi pradoṣavelāyāmantaḥpurodyānādudairayaddhūrjaṭikaṇṭhadhūmro dhūmodgamaḥ / kṣīrājyadadhitilagaurasarpapavasāmāṃsarudhirāhutīnāṃ ca parimalaḥ pavanānusārī diśidiśi prāvātsīt / praśānte ca sahasā dhūmodgame tasminnahamaviśam / niśāntodyānamagācca gajagāminī / āliṅgya ca māṃ sasmitaṃ samabhyadhatta--"dhūrta, siddhaṃ te samīhetam / avasitaśca paśurasau / amuṣya pralobhanāya tvadādiṣṭayā diśā mayoktam-"kitava, na sādhayāmi te saundaryam / evaṃ sundaro hi tvamapsarasāmapi spṛhaṇīyo bhaviṣyasi, kimuta mānuṣīṇām / madhukara iva nisargacapalo yatra kvacidasajjati bhavādṛśo nṛśaṃsaḥ' iti / tena tu me pādayornipatyābhihitam-"rambhoru, sahasva matkṛtāni duścaritāni / manasāpi na cintayeyamitaḥparamitaranāram / tvarasva prastute karmaṇi' iti / tadahamīdṛśenavaivāhikenanepathyena tvāmabhisṛtavatī / prāgapi rāgāgnisākṣikamanaṅgena guṇarūpā dattaiva tubhyameṣā jāyā / punarapīmaṃ jātavedasaṃ sākṣīkṛtya svahṛdayena dattā iti prapadena caraṇapṛṣṭhe niṣpīḍyotkṣiptapādapārpṇiritaretaravyatiṣaktakomalāṅgulidalena bhujalatādvayena kandharāṃ mamāveṣṭya salīlamānanamānamayya svayamunnamitamukhakamalā vibhrāntaviśāladṛṣṭirasakṛdabhyacumbat / athainām "ihaiva kuraṇṭakagulmagarbhe tiṣṭha yāvadahaṃ nirgatya sādhayeyaṃ sādhyaṃ samyak' iti visṛjya tāmupasṛtya homānalapradeśamaśokaśākhāvalambinīṃ ghaṇṭāmacālayam / akūjacaca sā taṃ janaṃ kṛtāntadṛtīvāhvayantī / prāvartiṣi cāhamagurucandanapramukhāni hotum / āyāsīcca rājā yathoktaṃ deśam / śaṅkāpannamiva kiñcitsavismayaṃ vicārya tiṣṭhantamabravam--"brūhi satyaṃ bhūyo 'pi me bhagavantaṃ citrabhānumeva sākṣīkṛtya / na cedanena rūpeṇa matsapatnīrabhiramayiṣyasi, tatastvayīdaṃ rūpaṃ saṃkrāmayeyam' iti / sa tadaiva "devyaiveyam, nopadhiḥ' iti sphuṭopajātasaṃpratyayaḥ prāvartata śapathāya / smitvā punarmayoktam--"kiṃ vā śapathena / kaiva hi mānupī māṃ paribhaviṣyati / yadyapsarobhiḥ saṃgacchase, saṃgacchasva kāmam / kathaya kāni te rahasyāni / tatkathanānte hi tvatsvarūpabhraṃśaḥ' iti / so 'bravīt--"asti baddho matpituḥ kanīyānbhrātā prahāravarmā / taṃ viṣānnena vyāpādyājīrṇadoṣaṃ khyāpayeyamiti mantribhiḥ sahā dhyavasitam / anujāya viśālavarmaṇe daṇḍacakraṃ puṇḍradeśābhikramaṇāya ditsitam / pauravṛddhaśca pāñcālikaḥ paritrātaśca sārthavāhaḥ svanatināmno yavanādvajramekaṃ vasuṃdharāmūlyaṃ ladhīyasārdheṇa labhyamiti mamaikānte 'mantrayetām / gṛhapatiśca mamāntaraṅgabhūto janapadamahattaraḥ śatahaliralīkavādaśīlamavalepavantaṃ duṣṭagrāmaṇyamanantasīraṃ janapadakopena ghātayeyamiti daṇḍadharānuddhārakarmaṇi matprayogānniyoktumabhyupāgamat / itthamidamaciraprastutaṃ rahasyam' / ityākarṇya-tam "iyattavāyuḥ / upapadyasva svakarmocitāṃ gatim' iti cchurikayā dvidhākṛtya kṛttamātraṃ tasminneva pravṛttasphītasarpiṣi hiraṇyaretasyajūhavam / abhūccāsau bhasmasāt / atha strīsvabhāvādīṣadvihvalāṃ hṛdayavallabhāṃ samāśvāsya hastakisalaye 'valambya gatvā tadgṛhamanujñayāsyāḥ sarvāṇyantaḥpurāṇyāhūya sadya eva sevāṃ dattavān / savismitavilāsinīsārthamadhye kañcidvihṛtya kālaṃ visṛṣṭāvarodhamaṇḍalastāmeva saṃhatorūmūrūpapīḍaṃ bhujopapīḍaṃ copaguhya talpe 'bhiramayannalpāmiva tāṃ niśāmatyanaiṣam / alabhe ca tanmukhāttadrājakulasya śīlam / uṣasi snātvā kṛtamaṅgalo mantribhiḥ saha samagacche / tāṃścābravam--"āryāḥ, rūpeṇaiva saha parivṛttau mama svabhāvaḥ / ya eva viṣānnena hantu cintitaḥ patā me sa muktvā svametadrājyaṃ bhūya eva grāhayitavyaḥ / pitṛvadamuṣminvayaṃ śuśrūṣayaiva vartāmahe / na hyasti pitṛvadhātparaṃ pātakam' iti / bhrātaraṃ ca viśālavarmāṇamāhūyoktavān--"vatsa, na subhikṣāḥ sāṃprataṃ puṇḍrāḥ te duḥkhamohopahatāstyaktātmāno rāṣṭraṃ no na samṛddhamabhidraveyuḥ / ato muṣṭivadhaḥ sasyavadho vā yadotpadyate tadābhiyāsyasi, nādya yātrā yuktā' iti / nagaravṛddhāvapyavalāpiṣam--"alpīyasā mūlyena mahārhaṃ vastu māstu me labhyaṃ dharmarakṣāyai, tadanuguṇenaiva mūlyenādaḥ krīyatām' iti / śatahaliṃ ca rāṣṭramukhyamāhūyākhyātavān--"yo 'sāvanantasīraḥ prahāravarmaṇaḥ pakṣa iti nināśayiṣitaḥ, so 'pi pitari me prakṛtisthi kimiti nāśyeta, tattvayāpi tasminsaṃrambho na kāryaḥ' iti / ta ime sarvamābhijñānikamupalabhya "sa evāyam' iti niścinvānā vismayamānāśca māṃ mahādevīṃ ca praśaṃsanto mantrabalāni coddhopayanto bandhanātpitarau niṣkrāmayya svaṃ rājyaṃ pratyapādayan / ahaṃ ca tayā me dhātryā sarvamidaṃ mamāceṣṭitaṃ rahasi pitroravagamayya praharṣakāṣṭhādhirūḍhayostayoḥ pādamūlamabhaje / abhajye ca yauvarājyalakṣmyā tadanujñātayā / prasādhitātmā devapādavirahṛduḥkhadurbhagānbhogānnirviśanbhūyo 'sya pitṛsakhasya siṃhavarmaṇo lekhyāccaṇḍavarmaṇaścampābhiyogamavagamya "śatruvadho mitrarakṣā cobhayamapi karaṇīyameva' ityalaghunā laghusamutthānena sainyacakreṇābhyasaram / abhavaṃ ca bhūmitsvatpādalakṣmīsākṣātkriyāmahotsavānandarāśeḥ' iti / śrutvaitaddevo rājavāhanaḥ sanmitamavādīt--"paśyata pāratalpikamupadhiyuktamapi gurujanūndhavyasanamuktihetutayā duṣṭāmitrapramāpaṇābhyupāyatayā rājyopalabdhimūlatayā ca puṣkalāvarthadharmāvapyarīradhat / kiṃ hi buddhimatprayuktaṃ nābhyupaiti śobhām' iti / arthapālamukhe nidhāya snigdhadīrghāṃ dṛṣṭim "ācaṣṭāṃ bhavānātmīyacaritam' ityādideśa / so 'pi baddhāñjalirabhidadhe // dkc_2,3 // iti śrīdaṇḍinaḥ katau daśakumāracarite upahāravarmacaritaṃ nāma tṛtīya ucchvāsaḥ start dkc 2,4: caturthocchvāsaḥ deva, so 'hamapyobhireva suhṛdbhirekakarmormimālinemibhūmivalayaṃ paribhramannupāsaraṃ kadācitkāśīpurīṃ vārāṇasīm / upaspṛśya maṇibhaṅganirmalāmbhasi maṇikarṇikāyāmavimukteśvaraṃ bhagavantamandhakamathanamabhipraṇamya pradakṣiṇaṃ paribhramanpuruṣamekamāyāmavantamāyasapari ghapīvarābhyāṃ bhujābhyāmābadhvamānaparikaramavirataruditocchūnatāmradṛṣṭimadrākṣam / atarkayaṃ ca-"karkaśo 'yaṃ puruṣaḥ kārpaṇyamiva varṣapi kṣīṇatāraṃ cakṣuḥ, ārambhaśca sāhasānuvādī, nūnamasau prāṇaniḥspṛhaḥ kimapi kṛcchraṃ priyajanavyasanamūlaṃ pratipatsyate / tatpṛccheyamenam / asti cenmamāpi ko 'pi sāhāyyadānāvakāśastamenamabhyupetyetyapṛccham-"bhadra, saṃnāho 'yaṃ sāhasamavagamayati / na cedgopyamicchāmi śrotuṃ śokahetum' iti / sa māṃ sabahumānaṃ nirvarṇya "ko doṣaḥ, śrūyatām' iti / kvacitkaravīratale mayā saha niṣaṇṇaḥ kathāmakāraṣit-"mahābhāga, so 'hamasmi pūrveṣu kāmacaraḥ pūrṇabhadro nāma gṛhapatiputraḥ / prayatnasaṃvardhito 'pi pitrā daivacchandānuvartī cauryavṛttirāsam / athāsyāṃ kāśīpuryāmaryavaryasya kasyacidgṛhe corayitvā rūpābhigrāhito baddhaḥ / vadhye ca mayi mattahastī mṛtyuvijayo nāma hiṃsāvihārī rājagopuroparitalādhirūḍhasya paśyataḥ kāmapālanāmna uttamāmātyasya śāsanājjanakaṇṭharavadviguṇitaghaṇṭāravo maṇḍalitahastakāṇḍaṃ samabhyadhāvat / abhipatya ca mayā nibhayana nirbhartsitaḥ pariṇamandārukhaṇḍasuṣirānupraviṣṭobhayabhujadaṇḍaghaṭitapratimāno bhītavannyavartiṣṭa / bhūyaśca netrā jātasaṃrambheṇa nikāmadāruṇairvāgaṅkuśapādapātairabhimukhīkṛtaḥ / mayāpi dviguṇābaddhamanyunā nirbhartsyābhihato nivṛtyāpādravat / atha mayopetya sarabhasamākruṣṭo ruṣṭaśca yantā "hanta, mṛto 'si kuñjarāpasada' iti niśitena vāraṇena vāraṇaṃ muhurmuhurabhighnanniryāṇabhāge kathamapi madabhimukhamakarot / athāvocyam--"apasaratu dvikakīṭa eṣaḥ / anyaḥ kaścinmātaṅgaphatirānīyatām / yenāhaṃ muhūrtaṃ vihṛtya gacchāmi gantavyāṃ gatim' iti / dṛṣṭaiva sa māṃ ruṣṭamudgarjantamutkrāntayantṛniṣṭhurājñaḥ palāyiṣṭa / mantriṇā punarahamāhūyābhyadhāyiṣi--"bhadra, mṛtyurevaiṣa mṛtyuvijayo nāma hiṃsāvihārī / so 'yamapi tāvattvayaivaṃbhūtaḥ kṛtaḥ / tadviram karmaṇo 'smānmalīmasātkimalamasi pratipadyāsmānāryavṛttyā vartitum' iti / "yathājñāpito 'smi' iti vijñāpito 'yaṃ mayā mitravanmayyavartiṣṭa / pṛṣṭaśca mayaikadā rahasi jātaviśrambheṇābhāṣata svacaritam--"āsītkusumapure rājño ripuñjayasya mantrī dharmapālo nāma viśrutadhīḥ śrutaṛṣiḥ / amuṣya putraḥ sumitro nāma pitraiva samaḥ prajñāguṇeṣu / tasyāsmi dvaimāturaḥ kanīyanbhrātāham / veśeṣu vilasantaṃ māmasau vinayaruciravārayat / avāryadurnayaścāhamapasṛtya diṅmukheṣu bhramanyadṛcchayāsyāṃ vāraṇasyāṃ pramadavane madanadamanārādhanāya nirgatya sahasakhībhiḥ kandukenānukrīḍamānāṃ kāśībhartuścaṇḍasiṃhasya kanyāṃ kāntimatīṃ nāma cakame / kathamapi samagacche ca / atha channaṃ ca viharatā kumārīpure sā mayāsīdāpannasattvā / kañcitsutaṃ ca prasūtavatī / mṛtajāta iti so 'paviddho rahasyanirbhedabhayātparijanena krīḍāśaile / śabaryā ca smaśānābhayāśaṃ nītaḥ / tayaiva nivartamānayā niśīthe rājyavidhyamārakṣikapuruṣairabhigṛhaṃya tarjitayā daṇḍapārupyabhītayā nirbhinnaprāyaṃ rahasyam / rājajñayā niśīthe 'hamākrījanagiridarīgṛhe viśrabdhaprasuptastayopadaraśito yathopapannarajjubaddhaḥ śmaśānamupanīya mātaṅgodyatena kṛpāṇena prājihīrṣye niyatibalāllūnabandhastamasimācchidyāntyajaṃ tamanyāṃśca kāṃścitprahṛtyāpāsaram / aśaraṇśca bhramannaṭavyāmekadāśrumukhyā kayāpi divyākārayā saparicārayā kanyayopāsthāyipi / sā māmañjalikisalayottaṃsitena mukhavilolakuntalena mūrdhnā praṇamya mayā saha vanavaṭadrumasya kasyāpi mahataḥ pracchāyaśītale tale niṣaṇṇā, "kāsi vāsu, kuto 'syāgatā, kasya hetorasya me prasīdasi' iti sābhilāṣamābhāṣitā mayā vāṅmayaṃ madhuvarṣamavarṣat-"ārya, nāthasya yakṣāṇāṃ maṇibhadrasyāsmi duhitā tārāvalī nāma / sāhaṃ kadācidagastyapatnīṃ lopāmudrāṃ namaskṛtyāpāvartamānā malayagireḥ paretāvāse vārāṇasyāḥ kamapi dārakaṃ rudantamadrākṣam / ādāya cainaṃ tīvrasnehānmamapitroḥ saṃnidhimanaiṣam / anaipīcca me pitā devasyālakeśvarasyāsthānīm / athāhamāhūyājñaptā harasakhena, "bāle bāle 'sminkīdṛśaste bhāvaḥ' iti / "aurasa ivāsminvatse vatsalatā' iti mayā vijñāpitaḥ "satyamāha varākī' iti tanmūlāmatimahatīṃ kathāmakarot / tatraitāvanmayāvagatam "tvaṃ kila śaunakaḥ śūdrakaḥ kāmapālaścābhinnaḥ / bandhumatī vinayavatī kāntimatī cābhinnā / vedimatyāryadāsī somadevī vaikaiva / haṃsāvalī śūrasenā sulocanā cānanyā / nandinī raṅgapatākendrasenā cāpṛthagbhūtā / yā kila śaunakāvasthāyāmagnisākṣikamātmasātkṛtā gopakanyā saiva kilāryadāsī punaścādya tārāvalītyabhūvam / bālaśca kilaśūdrakāvasthe tvayyāryadāsyavasthāyāṃ mayyudabhūt / avardhyata ca vinayavatyā snehavāsanayā / sa tu tasyāṃ kāntimatyavasthāyāmadyodabhūt / evamanekamṛtyumukhaparibhraṣṭaṃ daivānmayopalabdhaṃ tamekapiṅgādeśādvane tapasyato rājahaṃsasya devyai vasumatyai tatsutasya bhāvicakravartino rājavāhanasya paricaryārthaṃ samarpya gurubhirabhyanujñātā kṛtāntayogātkṛtāntamukhabhraṣṭasya te pādapadmaśuśrūṣārthamāgatāsmi' iti / śrutvā tāmanekajanmaramaṇīmasakṛdāśliṣya harṣāśrumukho muhurmuhuḥ sāntvayitvā tatprabhāvadarśite mahati mandire 'harniśaṃ bhūmidurlabhānbhogānanvabhūvam / dvitrāṇi danānyatikramya mattakāśinīṃ tāmavādiṣam-"priye, pratyapakṛtya matprāṇadgohiṇaścaṇḍasiṃhasya vairaniryātanasukhamanububhūṣāmi' iti tayā sasmitamabhihitam-"ehi kānta, kāntimatīdarśanāya nayāmi tvām' iti / sthiter'dharātre rājño vāsagṛhanīye / tatastacchirobhāgavartinīmādāyāsiyaṣṭiṃ prabodhyainaṃ prasphurantamabravam--"ahamasmi bhavajjāmātā / bhavadanumatyā vinā tava kanyābhimarśī / tamaparādhamanuvṛttyā pramārṣṭumāgataḥ' iti / so 'tibhītomāmabhipraṇamyāha-"ahameva mūḍho 'parāddhaḥ yastava duhitṛsaṃsargānugrāhiṇo grahagrasta ivotkrāntasīmā bhavadadhīnam' ityavādīt / athāparedyuḥ prakṛtiṇḍalaṃ saṃnipātya vidhivadātmajāyāḥ pāṇimagrāhayat / aśrāvayacca tanayavārtāṃ tārāvalī kāntimatyai, somadevīsulocanendrasenābhyaśca pūrvajātivṛttāntam / itthamahaṃ mantripadāpadeśaṃ yauvarājyamanubhavanviharāmi vilāsinībhiḥ' iti / sa evaṃ mādṛśe 'pi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure, jyāyasi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure, jyāyasi ca śyāle caṇḍaghoṣanāmni strīṣvatiprasaṅgātprāgeva kṣayakṣīṇāyuṣi, pañcavarṣadeśīyaṃ sihaghoṣanāmānaṃ paiśunyavādināṃ durmantriṇaḥ katicidāsannantaraṅgabhūtāḥ / taiḥ kilāsāvitthamagrāhyata-"prasaṅyaiva svasā tavāmunā bhujaṅgena saṃgṛhītā / punaḥ prasupte rājani prāhartumadyutāsirāsīt / tenāsmai talkṣaṇapravṛddhena bhītyānunīya dattā kanyā / taṃ ca devajyeṣṭhaṃ caṇḍaghoṣaṃ viṣeṇa hatvā bālo 'yamasamartha iti tvamadyāpi prakṛtiviśrambhaṇāyopekṣitaḥ / kṣiṇoti ca purā sa kṛtaghno bhavantam / tamevāntakapuramabhigamayituṃ yatasva' iti / sa tathā dūṣito 'pi yakṣiṇībhayānnāmuṣminpāpamācaritumaśakat / eṣu kila divaseṣvayathāpūrvamākṛtau kāntimatyāḥ samupalakṣya rājamahiṣī sulakṣaṇā nāma sapraṇayamapṛcchat-"devi, nāhamāyathātathyena vipralambhanīyā / kathaya tathyaṃ kenedamayathāpūrvamānanāravinde tavaiṣu vāsareṣu' iti / sā tvavadīt-"bhadre, smarasi kimadyāpyāyathātathyena kiñcinmayoktapūrvam / sakhī me tārāvalī sapatnī ca kimapi kaluṣitāśayā rahasi bhartrā madgotrāpadiṣṭā praṇayamapyupekṣya praṇamyamānāpyasmabhirupoḍhamatsarā prāvasat / avasīdati ca naḥ patiḥ / ato me daurmanatyam' iti / tatprāyeṇaikānte sulakṣaṇayā kāntāya kathitam / "athāsau nirbhayo 'dya priyatamāvirahapāṇḍubhiravayairghairyastambhitāśruparyākulena cakṣuṣoṣmaśvāsaśoṣitābhirivānatipeśalābhirvāgbhirviyogaṃ darśayantam, kathamapi rājakule kāryāṇi kārayantam, pūrvasaṃketitaiḥ puruṣairabhigrāhyābandhayat / tasya kila sthāne sthāne doṣānuddhoṣya tathoddharaṇīye cakṣuṣī yathā tanmūlamevāsya maraṇaṃ bhavet' iti / ato 'traikānte yatheṣṭamaśru muktvā tasya sādhoḥ puraḥ prāṇānmoktukāmo badhnāmi parikaram' iti / mayāpi tatpitṛvyasanamākarṇya paryaśruṇā so 'bhihitaḥ-"saumya, kiṃ tava gopāyitvā / yastasya suto yakṣakanyayā devasya rājavāhanasya pādaśuśrūṣārthaṃ devyā vasumatyā hastanyāsaḥ kṛtaḥ so 'hamasmi / śakṣyāmi sahasramapi subhaṭānāmudāyudhānāṃ hatvā pitaraṃ mocayitum / api tu saṃkule yadi kaścitpātayettadaṅge śastrikāṃ sarva eva me yatno bhasmāni hutamiva bhavet' iti / anavasitavacana eva mayi mahānāśīviṣaḥ prākārarandhreṇodairayacchiraḥ / tamahaṃ mantrauṣadhabalenābhigṛhya pūrṇabhadramabravam-"bhadra, siddhaṃ naḥ samīhitam / anena tātamalakṣyamāṇaḥ saṃkule yadṛcchayā patitena nāma daṃśayitvā tathā viṣaṃ stambhavevaṃ yathā mṛta ityudāsyeta / tvayā tu muktasādhvasena mātā me bodhayitavyā-" yā yakṣyā vane devyā vasumatyā hastārpito yuṣmatsūnuḥ so 'nuprāptaḥ pituravasthāṃ madupalabhya buddhibalāditthāmācariṣyati / tvayā tu muktatrāsayā rājñe preṣaṇīyam-"eṣa khalu kṣātradharmo yadbandhurabandhurvā duṣṭaḥ sa nirapekṣaṃ nirgrāhya iti / strīdharmaścaiṣa yadaduṣṭasya duṣṭasya vā bharturgatirgantavyeti / tadahamamunaiva saha citāgnimārokṣyāmi / yuvatijanānukūlaḥ paścimo vidhiranujñātavyaḥ' iti / sa eva nivedito niyatamanujñāsyati / tataḥ svamevāgāramānīya kāṇḍapaṭīparikṣipte viviktodderśe darbhasastaraṇamadhiśāyya svayaṃ kṛtānumaraṇamaṇḍanayā tvayā ca tatra saṃnidheyam / ahaṃ ca bāhyakakṣāgatastvayā praveśayiṣye / tataḥ pitaramujjīvya tadabhirucitenābhyupāyena ceṣṭiṣyāmahe' iti / sa "tathā' iti hṛṣṭatarastūrṇamagamat / ahaṃ tu ghoṣaṇasthāne ciñcāvṛkṣaṃ ghanataravipulaśākhamāruhya gūḍhatanuratiṣṭham / ārūḍhaśca loko yathāyathamuccaisthānāni / uccāvacapralāpāḥ prastutāḥ / tāvanme pitaraṃ taskaramiva paścādbaddhabhujamuddhuradhvani mahājanānuyātamānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat-"eṣa mantrī kāmapālo rājyalobhadbhartāraṃ caṇḍasiṃham, yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāṅvivākavākyādakṣyuddharaṇāya nīyate / punaranyo 'pi yadi syādanyāyavṛttistamaṣyevameva yathārheṇa daṇḍena yojayiṣyati devaḥ' iti / śrutvaitadbhaddhakalakale mahājane pituraṅge pradīptaśirasamāśīviṣaṃ vyakṣipam / ahaṃ ca bhīto nāmāvaplutya tatraiva janādanulīnaḥ kruddhvayāladaṣṭasya tātasya vihitajīvarakṣo viṣakṣaṇādastambhayam / apataccaiṣa bhūmau mṛtakalpaḥ / prālapaṃ ca "satyamidaṃ rājāvamāninaṃ daivo daṇḍa eva spṛśatīti / yadayamakṣibhyāṃ vināvanipena cikīrṣitaḥ, prāṇaireva viyojito vidhinā' iti / maduktaṃ ca kecidanvamanyanta, apare punarnininduḥ / darvīkarastu tamapi caṇḍālaṃ daṣṭvā rūḍhatrāsadrutalokadattamārgaḥ prādravat / atha madambā pūrṇabhadrabodhitārthā tādṛśe 'pi vyasane nātivihvalā kulaparijanānuyātā padbhyāmeva dhīramāgatya matpituruttamāṅgamutsaṅgena dhārayantyāsitvā rājñe samādiśat-"eṣa me patistavāpakartā na veti daivameva jānāti / na me 'nayāsti cintayā phalam / asya tu pāṇigrāhakasya gatimananuprapadyamānā bhavatkulaṃ kalaṅkayeyam' ato 'numantumarhasi bhartrā saha citādhirohaṇāya mām' iti / śrutvā caitatprītiyuktaḥ samādikṣatkṣitīśvaraḥ-"kriyatāṃ kulocitaḥ saṃskāraḥ / utsavo ttaraṃ ca paścimaṃ vidhisaṃskāramanubhavatu me bhaginīpatiḥ' iti caṇḍāle tu matpratiṣiddhasakalamantravādiprayāse saṃsthite "kāmapālo 'pi kāladaṣṭa eva' iti svabhavanopanayanamamuṣya svamāhātmyaprakāśanāya mahīpatiranvamaṃsta / ānītaśca pitā me viviktāyāṃ bhūmau darbhaśayyāmadhiśāyya sthito 'bhūt / atha madambā maraṇamaṇḍanamanuṣṭhāya sakaruṇaṃ sakhīrāmantrya, muhurabhiprāṇamya bhava nadevatā yatnanivāritaparijanākranditā piturme śayanasthānamekākinī prāvikṣat / tatra ca pūrvameva pūrṇabhadropasthāpitena ca mayā vainateyatāṃ gatena nirviṣīkṛtaṃ bhartāramaikṣata / hṛṣṭatamā patyuḥ pādayoḥ paryaśrumukhī praṇipatya māṃ ca muhurmuhuḥ prasnutastanī pariṣvajya saharṣabāṣpagadgadamagadat-"putra, yo 'si jātamātraḥ pāpayā mayā parityaktaḥ, sa kimarthamevaṃ māmatinirghṛṇāmanugṛhṇāsi / athavaipaniraparādha eva te jagayitā / yuktamasya pratyānayanamantakānanāt / krūrā khalu tārāvalī yā tvāsupalabhyāpi tattvataḥ kuberādasamarpya mahyamarpitavatī devyai vasumatyai saiva vā sadṛśakāriṇī / nahi tādṛśādbhāgyarāśervinā mādṛśo jano 'lpapuṇyastavarhati kalapralāpāmṛtāni karṇābhyāṃ pātum / ehi, pariṣvajasva' iti bhūyobhūyaḥ śirasi jighranyaṅkamāropayantī, tārāvalīṃ garhayantyāliṅgayantyaśrubhirabhiṣiñcatī cotkampitāṅgayaṣṭiranyādṛśīva kṣaṇamajaniṣṭa / janayitāpime narakādiva svargam, tādṛśādavyasanāttathābūtamabhyudayamārūḍhaḥ pūrṇabhadreṇa vistareṇa yathāva-ttāntamāvedito bhagavato maghavato 'pi bhāgyavantamātmānamajīgaṇat / managiva ca matsaṃbandhamākhyāya harpavismitātmanoḥ pitrorakathayam-"ājñāpayataṃ kādya naḥ pritapattiḥ' iti / pitā me prābravīt-"vatsa, gṛhamevedamasmadīyamativiśālaprākārabalayamakṣayyānudhasthānam / alaṅghyatamā ca guptiḥ / upakṛtāścamayātibahavaḥ santi sāmantāḥ / prakṛtayaśca bhūyasyo na me vyasanamanurudhyante / subhaṭānāṃ cānekasahasramastyeva samuhṛtputradāram / ato 'traiva katapayānyahāni sthitvā bāhyabhyantaraṅgānkopānutpādayiṣyāmaḥ / kupitāṃśañca saṃgṛhya protsāhyāsya prakṛtyamitrānutthāpya sahajāṃśca dviṣaḥ, durdāntamenamucchetsyāmaḥ' iti / "ko doṣaḥ, tathāstu' iti tātasya matamanvamaṃsi / tathāsmāsu pratividhāya tiṣṭhatsu rājāpi vijñāpitodanto jātānutāpaḥ pāraprāmikānprayogānprāyaḥ prāyuṅka / te cāsmābhiḥ pratyahamahanyanta / asminnevāvakāśa pūrṇabhadramukhācca rājñaḥ śayyāsthānamavagasya tadaiva svodavasitabhittikoṇādārabhyoragāsyena suraṅgāmakārṣam / gatā ca sā bhūmisvargakalpamanalpakanyakājanaṃ kamapyuddeśam / avyathiṣṭa ca dṛṣṭaiva sa māṃ nārījanaḥ / tatra kācidindukaleva svalāvaṇyena rasātalāndhakārāṃnahnuvānā vigrahiṇīva devī viśvaṃbharāḥharagṛhiṇīvāsuravijayāyāvatīrṇā, pātālamāgatā gṛhiṇīva bhagavataḥ kusumadhanvanaḥ gatalakṣmīrivānekadurnṛpadarśanaparihārāya mahīvivaraṃ praviṣṭā, niṣṭaptakanakaputrikevāvadātakāntiḥ kanyakā, candanalateva malayamārutena, maddarśanenodrakampatra / tathā bhūte ca tasminnaṅganāsamāje, kusumiteva kāśayaṣṭiḥ, pāṇḍuśirasijñā nyavigakāciccaraṇayorme nipatya trāsadīnamabrūta-"dīyatāmabhayadānamasmā ananyaśaraṇāya strījanāya / kimasi devakumāro danujayuddhatṛṣṇayā rasātalaṃvivikṣuḥ / ājñāpayako 'si / kasya hetorāgato 'si' iti / sātu mayā pratyavādi--"sudatyaḥ, māsma bhavatyo bhaiṣuḥ / ahamasmi dvijātivṛṣātkāmapālāddevyāṃ kāntimatyāmutpannor'tha pālo nāma / satyarthe nijagṛhānnṛpagṛhaṃ suraṅgayopasarasannihāntare vo dṛṣṭavān / kathayata ka stha yūyam / kathamiha nivasatha' iti / sodañjalirudīritavatī-"bhartṛdāraka, bhāgyavatyo vayam, yāstvāmebhireva cakṣurbhiranaghamadrākṣma / śrūyatām / yastavamātāmahaścaṇaaḍasihaḥ, tenāsyāṃ devyāṃ līlāvatayāṃ caṇḍaghoṣaḥ kāntimatītyapatyadvayamudapādi / caṇḍaghopastu yuvarājo 'tyāsaṅgādaṅganāsu rājayakṣmaṇā surakṣayamagādantarvartnyāṃ devyāmācāravatyām / amuyā ceyaṃ maṇikarṇikā nāma kanyā prasṛtā / atha prasavavedanayā muktajīvitācāravatī patyurantikamagamat / atha devaścaṇḍasiho māmāhūyopahvare samājñāpayat-"ṛddhimati, kanyakeyaṃ kalyāṇalakṣaṇā / tāmimāṃ mālavendranandanāya darṣasārāya vidhivadvardhayitvā ditsāmi / bibhemi ca kāntimatībṛttāntādārabhya kanyakānāṃ prakāśāvasthāpanāt / ata iyamarātivayasanāya kārite mahati bhūmigṛhe kṛtrimaśailagarbhotkīrṇanānāmaṇaaḍapaprekṣāgṛhe pracuraparibarhayā bhavatyā saṃvardhyatām / astyatira bhogyavastu varpaśatenāpyakṣayyam' iti / sa tathoktvā nijavāsagṛhasya dvyaṅgulabhittāvardhapādaṃ kiṣkuviṣkambhamuddhṛtya tenaiva dvāreṇa tthānābhidamasmānavīviśat / iha ca no vasantīnāṃ dvādaśasamāḥ samatyayuḥ / iyaṃ ca vatsā taruṇībūtā / na cādyāpi smarati rājā / kāmamiyaṃ pitāmahena darpasārāya saṃkagalpitā / tvadambayā kāntimatyā ceyaṃ garbhasthaiva dyṛtajitā svamātrātavaiva jāyātvena samakalpyata / "tadatra prāptarūpaṃ cintyatāṃ kumāreṇaiva' iti / tāṃ punaravocam-"adyaiva rājagṛhe kimapi kāryaṃ sādhayitvā pratinivṛtto yuṣmāsu yathārhaṃ pratipatsye' iti / tenaiva dīpadarśitabilapathena gatvā sthiter'dharātre tadardhapādaṃ pratyuddhṛtya vāsagṛhaṃ praviṣṭo visrabdhasuptaṃ sihaghoṣaṃ jīvagrāhamagrahīṣam / ākṛṣya ca tamahimivāhiśatruḥ sphurantamamunaiva bhittirandhrapathena straiṇasaṃnidhimanaiṣam / ānīya ca svabhavanamāyasanigaḍasaṃditacaraṇayugalamavanāmitamalinavanamaśrubahularaktacakṣuṣamekānte janayitroradarśayam / akathayaṃ ca bilakathām / atha pitarau prahṛṣṭatarau taṃ nikṛṣṭāśayaṃ niśamya bandhane niyamya tasyā dārikāyā yathārheṇa karmaṇā māṃ pāṇimagrāhayetām / anāthakaṃ ca tadrājyamasmadāyattameva jātam / prakṛtikopabhayāttu manmātrā mumukṣito 'pi na mukta eva siṃhaghoṣaḥ / tathāsthitāśca vayamaṅgarājaḥ siṃhavarmā devapādānāṃ bhaktimānkṛtakarmā cetyamitrābhiyuktamenamabhyasarāma / abhūvaṃ ca bhavatpādapaṅkajarajo 'nugrāhyāḥ sa cedānīṃ bhavaccaraṇapraṇāmaprāyaścittamanutiṣṭhatu sarvaduścaritakṣālanamanāryaḥ siṃhaghoṣaḥ' ityarthapālaḥ prāñjaliḥ praṇanāma / devo 'pi rājavāhanaḥ "bahu parākrāntam / bahūpayuktā ca buddhiḥ, muktabandhaste śvaśuraḥ paśyatu mām' ityabhidhāya bhūyaḥ pramatimeva paśyanprītismeraḥ "prastūyatāṃ tāvadātmīyaṃ caritam' ityājñāpayat // dkc_2,4 // iti śrīdaṇḍinaḥ kṛtau daśakumāracariter'thapālacaritaṃ nāma caturtha ucchvāsaḥ start dkc 2,5: pañcamocchvāsaḥ so 'pi praṇamya vijñāpayāmāsa-"deva devasyānveṣaṇāyadikṣu bhramannabhraṅkapasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ, pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasyupaspupaspṛśyopāsaya saṃdhyām, tamaḥsamīkṛteṣu nimnonnateṣugantumakṣamaḥ kṣamātale kisalayairuparacayya śayyāṃ śiśayiṣamāṇaḥ, śirasi kurvannañjalim, "yasminvanaspatau vasati devatā saiva ma śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyāmasyāṃ mahāṭavyāmekakasya prasuptasya' ityupadhāya vāmabhujamaśayiṣi / tataḥ kṣaṇādevāvanidurlabhena sparśenāsukhāyiṣata kimapi gātrāṇi, āhlādayiṣatendriyāṇi, abhyamanāyiṣṭa cāntarātmā, viśeṣataśca hṛṣitāstanūruhāḥ, paryasphuranme dakṣiṇabhujaḥ / "kathaṃnvidam' iti mandamandamunmiṣannuparyacchacandrātapacchedakalpaṃ śuklāṃśukavitānamaikṣiṣi / vāmataścalitadṛṣṭiḥ samayā saudhabhittiṃ citrāstarayaṇaśāyinamativiśrabdhaprasupatamaṅganājanamalakṣayam / dakṣiṇato dattacakṣurāgalitastanāṃśukām, amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm, ādivarāhadaṃṣṭrāṃśujālalagnām, aṃsasrastadugdhasāgaradukūlottarīyām, bhayasādhvasamūrcchitāmiva dharaṇim, aruṇādharakiraṇabālakisalayalāsyahetubhirānanāravindaparimalodvāhibhi rniḥśvāsamātariśvabhirīśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm, antaḥsuptaṣaṭūpadamambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām, airāvatamadāvalepalūnāpaviddhāmiva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam / atarkayaṃ ca--"ka gatā sā mahāṭavī, kuta idamūrdhvāṇḍasaṃpuṭollekhi śaktidhvajaśikharaśūlotsedhaṃ saudhamāgatam, kva ca tadaraṇyasthalīsamāstīrṇaṃ pallavaśayanam, kutastyaṃ cedamindugabhastisaṃbhārabhāsuraṃ haṃsatūladukūlaśayanam, eṣa ca ko nu śītaraśmikiraṇarajjudolāparibhraṣṭamūrcchita ivāpsarogaṇaḥ svairasuptaḥ sundarījanaḥ, kā ceyaṃ devīvāravindahastā śāradaśaśāṅkamaṇḍalāmaladukalottaracchadamadhiśete śayanatalam / na tāvadeṣā devayoṣā, yato mandamandamindukiraṇaiḥ saṃvāhyamānā kamalinīva saṃkucati / bhagnavṛntacyutarasabinduśabalitaṃ pākapāṇḍu cūtaphalamivodbhinnasvedarekhaṃ gaṇḍasthalamālakṣyate, abhinavayauvanavidāhanirbharoṣmaṇi kucataṭe vaivarṇyamupaiti vaṇakam / vāsasī ca parībhogānurūpaṃ dhūsarimāṇamadarśayataḥ, tadeṣā mānuṣyeva / diṣṭyā cānucchiṣṭayauvanā, yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ, prasnigdhatamāpi pāṇḍutānuvaddheva dehacchaviḥ, smarapīḍānabhijñatayā nātiviśadarāgo mukhe, vidrumadyutiradharamaṇichaḥ anatyāpūrṇamāraktamūlaṃ campakakuṅmaladalamiva kaṭhoraṃ kapolatalam, anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate, na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam, asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ / āsattyanurūpaṃ punarāśliṣṭā yadi, spaṣṭamārtaraveṇaiva saha nidrāṃ mokṣyati / athāhaṃ na śakṣyāmi cānupaśliṣya śayitum / ato yadbhāvi tadbhavatu / "bhāgyamatra parīkṣiṣye' iti spaṣṭāspṛṣṭameva kimapyāviddharāgasādhvattaṃlakṣasuptaḥ sthito 'smi / sāpa kimaṣyutkampinā romodbedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī, tvaṅgadagrapakṣmaṇoścakṣuṣoralasatāntatārakeṇānatipakvanidrākaṣāy itāpāṅgaparabhāgena yugaleneṣadunmiṣantī, trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā, parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṅkathamapi nigṛhya, saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya, dūrotsarpitapūrvakāyāpi tasminneva śayane sacakitamaśayiṣṭa / ajaniṣṭa me rāgāviṣṭacetaso 'pi kimapi nidrā / punarananukūlasparśaduḥkhāyattagātraḥ prābudhye / prabuddhasya ca save me mahāṭavī, tadeva tarutalam, sa eva patrāstaraḥ mamābhūt / vibhāvarī ca vyayāsīt / abhūcca me manasi kimayaṃ svapnaḥ kiṃ vipralambho vā, kimiyamāsurī daivī vā kāpi māyā / yadbhāvi tadbhavatu / nāhamidaṃ tattvato nāvabudhyamokṣyāmi bhūmiśayyām / yāvadāyuratratyāyai devatāyai pratiśayito bhavāmi' iti niścitamatiratiṣṭham / athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ, kliṣṭanivasanottarīyā, niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam, anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayamakṣṇorudvahantī, kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena, nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī, kṣāmakṣāmāpi devatānubhāvādanatikṣīṇavarmaāvakāśā sīmantinī, praṇipatantaṃ māṃ praharṣetkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalātprakṣarantī, śiśireṇāśruṇā nirudvakaṇṭhī snehagadgadaṃ vyāhārṣīt--"vatsa, yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste vālamarthapālaṃ nidhāya kathāṃ ca kāñcidātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇbhadrasyeti' sāhamasmi vo jananī / piturvo dharmapālasūnoḥ sumantrānujasya kāmapālasya pādamūlānniṣkāraṇakopakaluṣitāśayā proṣyānuśayavidhurā svapne kenāpi rakṣorupeṇopetya śaptāsmi--"caṇḍikāyāṃ tvayivarṣamātraṃ vasāmi pravāsaduḥkhāya' iti vruvataivāhamāviṣṭā prābudhye / gataṃ ca tadvarṣaṃ varṣasahasradīrgham / atītāyāṃ tu yāminyāṃ devadevasya tryambakasya śrāvastyāmutsavasamājamanubhūya bandhujanaṃ ca sthānasthānebhyaḥ saṃnipātitamabhisamīkṣya muktaśāpāpatyuḥ pārśvamabhisarāmīti prasthitāyāmeva mayi, tvamatrābhyupetya "pratipanno 'smiśaraṇamihatyāṃ devatām' iti prasupto 'si / evaṃ śāpaduḥkhāviṣṭayā tu mayā tadā na tattvataḥ paricchinno bhavān api tu śaraṇāgatastvaviralapramādāyāmasyāṃ mahāṭavyāmayuktaṃ parityajya gantumiti mayā tvamapi svapannevāsi nītaḥ / pratyāsanne ca tasmindevagṛhe punaracintayam--"kathamiha taruṇenānena saha samājaṃ gamiṣyāmi' iti / atha rājñaḥ śrāvastīśvarasya yathārthanāmno dharmavardhanasya kanyāṃ navamālikāṃ gharmakālasubhage kanyāpuravimānaharmyatale viśālakomalatalaṃ śayyātalamadhiśayānāṃ yadṛcchayopalabhya "diṣṭyeyaṃ suptā, parijanaśca gāḍhanidraḥ / śetāmayamatra muhūrtamātraṃ brāhmaṇakumāro yāvatkṛtakṛtyā nivarteya' iti tvāṃ tatra śāyayitvā tamuddeśamagamam / dṛṣṭvā cotsavaśriyam, nirviśya ca svajanadarśanasukhamabhivādya ca tribhuvaneśvaramātmālīkaparatyākalanopārūḍhasādhvasaṃ ca namaskṛtya bhaktipraṇatahṛdayāṃ bhagavatīmbikām, tayā giriduhitrā devyā sasmitam ayi bhadre, mā bhaiṣīḥ / bhavedānīṃ bhartṛṣārśvagāminī / gataste śāpaḥ' ityanugṛhītā sadya eva pratyāpannamahimā pratinivṛttya dṛṣṭvaiva tvāṃ yathāvadabhyajānām--"kathaṃ matsuta evāyaṃ vatsasyārthapālasya prāṇabhūtaḥ sakhā pramatiriti pāpayā mayāsminnajñānādaudāsīnyamācaritam / api cāyamasyāmāsaktabhāvaḥ / kanyā cainaṃ kāmayate / yuvānam / ubhau cemau lakṣasuptau trapayā sādhvasena vānyonyamātmānaṃ na vivṛṇvāte / gantavyaṃ ca mayā / kāmāghrātayāpyanayā kanyayā rahasyarakṣaṇāya na samābhāṣitaḥ sakhījanaḥ parijano vā / nayāmi tāvatkumāram / punarapīmamarthaṃ labdhalakṣo yathopapannairupāyaiḥ sādhayiṣyati' iti matprabhāvaprasvāpitaṃ bhavantametadeva patraśayanaṃ pratyanaiṣam / evamidaṃ vṛttam / "eṣā cāhaṃ pituste pādamūlaṃ pratyupasarpeyam' iti prāñjaliṃ māṃ bhūyobhūyaḥ pariṣvajya śirasyupāghrāya kapolayoścumbitvā snehavihvalāgatāsīt / ahaṃ ca pañcabāṇavaśyaḥ śrāvastīmabhyavartiṣi / mārge ca mahati nigame naigamānāṃ tāmracūḍanuddhakolāhalo mahānāsīt / ahaṃ ca tatra saṃnihitaḥ kiñcidasmeṣi / saṃnidhiniṣaṇṇastu me vṛddhaviṭaḥ ko 'pi brāhmaṇacha śanakaiḥ smatahatemapṛcchat / avravaṃ ca-"kathamiva nārikelajāteḥ prācyavāṭakukkuṭasya pratīcyavāṭaḥ puruṣairasamakṣyi balākājātistāmracūḍo balapramāṇādhikasyaivaṃ prativisṛṣṭaḥ' iti / so 'pi tajjñaḥ"kimajñairebhirvyutpāditaiḥ / tūṣṇīmāssva'ityupahastikāyāstāmbūlaṃ karpūrasahitamuddhṛtya mahyaṃ dattvā citrāḥ kathā kathayankṣaṇamatiṣṭhat / prāyudhyata cātisaṃrabdhamanuprahārapravṛttasvapakṣamuktakaṇṭhīravaravaṃ vihaṅgamadvayam / jitaścāsau pratīcyavāṭakukkuṭaḥ / so 'pi viṭaḥ svavāṭakukkuṭavijayahṛṣṭaḥ, mayi vayoviruddhaṃ sakhyamupetya tadahareva svagṛhe snānabhojanādi kārayitvottaredyuḥ kṣāvastīṃ prati yāntaṃ māmanugamya "smartavyo 'smi satyarthe' iti mitravadvisṛjya pratyayāsīt / ahaṃ ca gatvā śrāvastīmadhvaśrānto bāhmodyāne latāmaṇḍape śayito 'smi / haṃsaravaprabodhitaścotthāya kāmapi kvaṇitanūpuramukharābhyāṃ caraṇābhyāṃ madantikamupasantīṃ yuvatīmadrākṣam / sā tvāgatya svahastavartini citrapaṭe likhitaṃ matsadṛśaṃ kamapi puṃrūpaṃ māṃ ca paryāyeṇa nirvarṇayantī savismayaṃ savitarkaṃ saharṣaṃ ca kṣaṇamavātiṣṭhat / mayāpi tatra citrapaṭe matsādṛśyaṃ paśyatā taddṛṣṭiceṣṭitamanākasmikaṃ manyamānena "nanu sarvasādhāraṇo 'yaṃramaṇīyaḥ puṇyārāmabhūmibhāgaḥ / kimiti cirasthitikleśo 'nubhūyate / nanūpaveṣṭavyam' ityabhihitā sā sasmitam "anugṛhītāsmi' iti nyapīdat / saṃkathā ca deśavārtānuviddhā kācanāvayorabhūt / kathāsaṃśritā ca sā "deśātithirasi / dṛśyante ca te 'dhvaśrāntānīva gātrāṇi / yadi na doṣo madgṛhe 'dya viśramitumanugrahaḥ kriyatām' ityasaṃsat / ahaṃ ca "ayi mugdhe, naiṣa doṣaḥ, guṇa eva' iti tadanumārgagāmī tadgṛhagato rājārheṇa snānabhojanādinopacaritaḥ, sukhaṃ niṣaṇṇo rahasi paryapṛcchye-mahābhāga, digantarāṇi bhramatā kaccidasti kiñcidadbhutaṃ bhavatopalabdham' iti / mamābhavanmanasi "mahadidamāśāspadam / eṣā khalu nikhilaparijanasaṃbādhasaṃlakṣitāyāḥ sakhī rājadārikāyāḥ / citrapaṭe cāsminnapi tadupari viracitasitavitānaṃ harmyatalam, tadgataṃ ca prakāmavistīrṇaṃ śaradabhrapaṭalapāṇḍuraṃ śayanam, tadadhiśāyinī ca nidrālīḍhalocanā mamaiveyaṃ pratikṛtiḥ ato nūnamanaṅgena sāpi rājakanyā tāvatīṃ bhūmimāropitā / yasyāmasahyamadanajvaravyathitonmāditā satī sakhīnarbandhapṛṣṭavikriyānimittā cāturyeṇaitadrūpanirmāṇenaiva samarthamuttaraṃ dattavatī / rūpasaṃvādācca saṃśayādanayā pṛṣṭo bhindyāmasyāḥ saṃśayaṃ yathānubhavakathanena' iti jātaniścayo 'bravam-"bhadre, dehi citrapaṭam' iti / sā tvarpitavatī maddhaste / punastamādāya tāmapi vyājasuptāmullasanmadanarāgavihvalāṃ vallabhāṃ tatraivābhilikhya "kācidevaṃbhūtā yuvatirīdṛśasya puṃsaḥ pārśvaśāyinyaraṇyānīprasuptena mayopalabdhā / kilaiṣa svapnaḥ' ityālapaṃ ca / hṛṣṭayā tu tayā vistarataḥ pṛṣṭaḥ sarvameva vṛttāntamakathayam / asau ca sakhyā mannimittānyavasthāntarāṇyavarṇayat / tadākarṇya ca yadi tatra sakhyā madanugrahonmukhaṃ mānasam / gamaya kānicidahāni / kamapi kanyāpure nirāśaṅkanivāsakaraṇamupāyamāracayyāgamiṣyāmi' iti kathañcidenāmabhyupagamayya gatvā tadeva kharvaṭaṃ vṛddhaviṭena samagaṃsi / sasaṃbhramaṃ so 'pi viśramayya tathaiva snānabhojanādi kārayitvā rahasyapṛccham-"ārya, kasya hetoracireṇaivapratyāgato 'si' / pratyavādiṣamenam-"sthāna evāhamāryeṇāsmi pṛṣṭaḥ / śrūyatām / asti hi śrāvastīnāma nagarī / tasyāḥ patirapara iva dharmaputro dharmavardhano nāma rājā / tasya duhitā, pratyādeśa iva śriyaḥ, prāṇā iva kusumadhanvanaḥ saukumāryāviḍambitanavamālikā, navamālikā nāma kanyakā / sā mayā samāpattidṛṣṭā kāmanārācapaṅktimiva kaṭākṣamālāṃ mama marmaṇi vyakirat / tacchalyoddharaṇākṣamaśca dhanvantarisadṛśastvadṛte netaro 'sti vaidya iti pratyāgato 'smi / tatprasīda kañcidupāyamācaritum / ayamahaṃ parivartitastrīveṣaste kanyā nāma bhaveyam / anugataśca mayā tvamupagamya dharmāsanagataṃ dharmavardhanaṃ vakṣyasi--"mameyamekaiva duhitā / jātamātrāyāṃ tvasyāṃ jananyasyāḥ saṃsthitā / mātā ca pitā ca bhūtvāhameva vyavardhayam / etadarthameva vidyāmayaṃ śulkamarjituṃ gato 'būdavantinagarīmajjayinīmasmadvaivāhyakulajaḥ ko 'pi vipradārakaḥ / tasmai ceyamanumatā dātumitarasmai na yogyā / taruṇībhūtā ceyam / sa ca vilambitaḥ / tena tamānīya pāṇimasyā grāhayitvā tasmin nyastabhāraḥ saṃnyasiṣye / durabhirakṣatayā tu duhitṝṇāṃ muktaśaiśavānām, viśeṣataścāmātṛkāṇām, iha devaṃ mātṛpitṛsthānīyaṃ prajānāmāpannaśaraṇamāgato 'smi / yadi vṛddhaṃ brāhmaṇamadhītinamagatimatithiṃ ca māmanugrāhyapakṣe gaṇayatyādirājacaritadhuyo devaḥ, saiṣā bhavadbhujatarucchāyāmakhaṇḍitacāritrā tāvadadhyāstāṃ yāvadasyāḥ pāṇigrāhakamānayeyam' iti / sa evamukto niyatamabhimanāyamānaḥ svaduhitṛsaṃnidhau māṃ vāsayiṣyati / gatastu bhavānāgāmini māsi phālgune phalgunīṣūttarāsu rājāntaḥpurajanasya tīrthayātrotsavo bhaviṣyati / tīrthasthānātprācyāṃ diśigorutāntaramatikramya, vānīravalayamadhyavartini kārttikeyagṛhe karatalagatena śuklāmbarayugalena sthāsyasi / sa khalvahamanabhiśaṅka evaitāvantaṃ kālaṃ sahābhivihṛtya rājakanyayā bhūyastasminnutsave gaṅgāmbhasi viharanvihāravyākule kanyakāsamājemagnopasṛtastvadabhyāśa evonmaṅkṣyāmi / pinastvadupahṛte vāsasī paridhāyāpanītadārikāveṣo jāmātā nāma bhūtvā tvāmevānugaccheyam / nṛpātmajā tu māmitastato 'nviṣyānāsādayantī "tayā vinā na bhokṣye' iti rudantyevāvarodhane sthāsyati / tanmūle ca mahati kolāhale, krandatsu parijaneṣu, rudatsu sakhījaneṣu, śocatsu paurajaneṣu, kiṅkartavyatāmūḍhe sāmātye pārthive, tvamāsthānīmetya māṃ sthāpayitvā vakṣyasi-"deva, sa eṣa me jāmātā tavārhati śrībhujārādhanam / adhīti caturṣvāmnāyeṣu, gṛhītī ṣaṭsvaṅgeṣu, ānvīkṣikīvicakṣaṇaḥ, catuḥṣaṣṭikalāgamaprayogacaturaḥ, viśeṣeṇa gajarathaturaṅgatantravit, iṣvasanāstrakarmaṇi gadāyuddhe ca nirūpamaḥ, purāṇetihāsakuśalaḥ, kartā kāvyanāṭakākhyāyikānām, vettā sopaniṣador'thaśāstrasya, nirmatsaro guṇeṣu, viśrambhī suhṛtsu, śaklaḥ, saṃvibhāgaśīlaḥ, śrutadharaḥ, gatasmayaśca / nāsya doṣamaṇīyāṃsamapyupalabhe / na ca guṇeṣvavidyamānam / tanmādṛśasya brāhmaṇamātrasya na labhya eva sambandhī / duhitaramasmai samarpya bārdhakocitamantyamāśramaṃ saṃkrameyam, yadi devaḥ sādhu manyate' iti / sa idamākarṇya vaivarṇyākrāntavakraḥ paramupeto vailakṣyamārapsyate 'nunetumanityatādisaṃkīrtanenaitrabhavantaṃ mantribhiḥ saha / tvaṃ tu teṣāmadattaśrotro muktakaṇṭhaṃ ruditvā cirasya bāppākuṇṭhakaṇṭhaḥ kāṣṭhānyāhṛtyāgniṃ saṃdhukṣya rājamandiradvāre citādhirohaṇāyopakramiṣyase / sa tāvadeva tvatpādayornipatya sāmātyo narapatiranūnairthaistvāmupacchandya duhitaraṃ mahyaṃ dattvā madyogyatāsamārādhitaḥ samastameva rājyabhāraṃ mayi samarpayiṣyati / so 'yamabhyupāyo 'nuṣṭheyo yadi tubhyaṃ rocate' iti / so 'pi paṭurviṭānāmagraṇīrasakṛdabhyastakapaṭaprapañcaḥ pāñcālaśarmā yathoktamabhyadhikaṃ ca nipuṇamupakrāntavān / āsīcca mama samīhitānāmahīnakālasiddhiḥ / anvabhavaṃ ca madhukara iva navamālikāmārdrasumanasam / asya rājñaḥ siṃhavarmaṇaḥ sāhāyyadānaṃ suhṛtsaṃketabhūmigamanamityubhayamapekṣya sarvabalasaṃdohena campāmimāmupagato daivāddevadarśanasukhamanubhavāmi' iti / śrutvaitatapramaticaritaṃ smitamukulitamukhanalinaḥ vilāsaprāyamūrjitam, mṛduprāyaṃ ceṣṭitam, iṣṭa eṣa mārgaḥ prajñāvatām / "athedānīmatrabhavānpraviśatu' iti mitraguptamaikṣata kṣitīśaputraḥ // dkc_2,5 // iti śrīdaṇḍinaḥ kṛtau daśakumāracaritaṃ nāma pañcama ucchvāsaḥ start dkc 2,6: ṣaṣṭhocchvāsaḥ so 'pyācacakṣe-deva, so 'hamapi suhṛtsādhāraṇabhramaṇakāraṇaḥ suhmeṣu dāmaliptāhvayasya nagarasya bāhmodyāne mahāntamutsavasamājamālokayam / tatra kvacidatimuktakalatāmaṇḍape kamapi vīṇāvādenātmānaṃ vinodayantamutkaṇṭhitaṃ yuvānamadrākṣam / aprākṣaṃ ca-"bhadra, ko nāmāyamutsavaḥ, kimarthaṃ vā samārabdhaḥ, "kena vā nimittenotsavamanādṛtyaikānte bhavānutkaṇṭhita iva parivādinīdvitīyastiṣṭhati' iti / so 'bhyadhatta-"saumya, suhyapatistuṅgadhanvanāmānapatyaḥ pārthitavānamuṣminnāyatane vismṛtavindhyavāsarāgaṃ vasantyā vindhyavāsinyāḥ pādamūlādapatyadvayam' / anayā ca kilāsmai pratiśayitāya svapne samādiṣṭam-"samutpatsyate tavaikaḥ putraḥ, janiṣyate caikā duhitā / sa tu tasyāḥ pāṇigrāhakamanujīviṣyati / sā tu saptamādvarṣādarabhyāpariṇayanātpratimāsaṃ kṛttikāsu kandukanṛtyena guṇavadbhartṛlābhāya māṃ samārādhayatu / yaṃ cābhilaṣetsāmuṣmai deyā / sa cotsavaḥ kandukotsavanāmāstu' iti / tato 'lpīyasā kālena rājñaḥ priyamahiṣī medinī nāmaikaṃ putramasūta / samutpannā caikā duhitā / sādya nāma kanyā kandukāvatī somāpīḍāṃ devīṃ kandukavihāreṇārādhayiṣyati / tasyāstu sakhī candrasenā nāma dhātreyikā mama priyāsīt / sā caiṣu divaseṣu rājaputreṇa bhīmadhanvanā balavadanuruddhā / tadahamutkaṇṭhito manmathaśaraśalyaduḥ khodvignacetāḥ kalena vīṇāravemātmānaṃ kiñcidāśvāsayanviviktamadhyāse' iti / asminneva ca kṣaṇe kimapi nūpurakvaṇitamupātiṣṭhat / āgatā ca kācidaṅganā dṛṣṭaiva sa enāmutphulladṛṣṭirutthāyopagūḍhakaṇṭhaśca tayā tatraivopāviśat / aśaṃsacca-"saiṣā me prāṇasamā, yadviraho dahana iva dahati mām / idaṃ ca me jīvitamapaharatā rājaputreṇa mṛtyuneva niruṣmatāṃ nītaḥ / na ca śakṣyāmi rājasūnurityamuṣmin pāpamācaritum / ato 'nayātmānaṃ sudṛṣṭaṃ kārayitvā tyakṣyāmi niṣpratikriyān prāṇān' iti / sā tu paryaśrumukhī samabhyadhāt-"mā sma nātha, matkṛte 'dhyavasyaḥ sāhasam / yastvamuttamātsārthavāhādarthadāsādutpadya kośadāsa iti gurubhirabhihitanāmadheyaḥ punarmadatyāsaṅgādveśadāsa iti dviṣadbhiḥ prakhyāpito 'su, tasmiṃstvayyuparate yadyahaṃ jīveyaṃ nṛśaṃso veśa iti samarthayeyaṃ lokavādam / ato 'dyaiva naya māmīpsitaṃ deśam' iti / sa tu māmabhyadhatta-"bhadra, bhavaddṛṣṭeṣu rāṣṭreṣu katamatsamṛddhaṃ saṃpannasasyaṃ satpuruṣabhūyiṣṭaṃ ca' iti / tamahamīṣadvihasyābravam-"bhadra, vistīrṇeyamarṇavāmbarā / na paryanto 'sti sthānasthāneṣu ramyāṇāṃ janapadānām / apitu na cehide yuvayoḥ sukhanivāsakāraṇaṃ kamaṣyupāyamutpādayituṃ śaknuyām / tato 'hameva bhaveyamadhvadarśī / tāvatodairata raṇitāni maṇinūpurāṇām / athāsau jātasaṃbhramā "prāptaiveyaṃ bhartṛdārikā kandukāvatī kandukakrīḍitena devīṃ vindhyavāsinīmārādhayitum / aniṣiddhadarśanā ceyamasminkandukotsave / saphalamastu yuṣmaccakṣuḥ / āgacchataṃ draṣṭum / ahamasyāḥ sakāśavartinī bhaveyam' ityayāsīt / tāmanvayāva cāvām / mahati ratnaraṅgapīṭhe sthitāṃ prathamaṃ tāmroṣṭhīmapaśyam / atiṣṭhacca sā sadya eva mama hṛdaye / na mayānyena vāntarāle dṛṣṭā / citrīyāviṣṭhacittaścācintayam-"kimiyaṃ lakṣmīḥ / nahi nahi / tasyāḥ kila haste vinyastaṃ kamalam, asyāstu hasta eva kamalam / abhuktapūrvā cāsau purātanena puṃsā pūrvarājaiśca, asyāḥ punaranavadyamayātayāmaṃ ca yauvanam' iti cintayatyeva mayi, sānaghasarvagātrī vyatyastahastapallavāgraspṛṣṭabhūmirālolanīlakuṭilālakā savibhramaṃ bhagavatīmabhivandya kandukamamandarāgarūṣitākṣamanaṅgamivālambata / līlāśithilaṃ ca bhūmau muktavatī / mandotthitaṃ ca kiñcitkuñcitāṅguṣṭhena prasṛtakomalāṅgulinā pāṇipallavena samāhataya hastapṛṣṭena connīya, caṭuladṛṣṭilāñchataṃ stabakamiva bhramaramālānuviddhamavapatantamākāśa evāgrahīt / amuñcacca / madhyavilambitadrutalaye mṛdumudu ca praharantī tatkṣaṇaṃ cūrṇapadamadarśayat / praśāntaṃ ca taṃ nirdayaprahārairudapātayat / viparyayeṇa ca prāśamayat / pakṣamṛjvāgataṃ ca vāmadakṣiṇābhyāṃ karābhyāṃ paryāyeṇābhighnatī śakuntamivodasthāpayat / dūrotthitaṃ ca prapatantamāhṛtya gītamārgamāracayat / pratidiśaṃ ca gamayitvā pratyāgamayat / evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī, pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭistadanumārgavilasitalīlāñcitabhrūlatā, śvāsānilavegāndolitairdantacchadaraśmijālairlīlāpallavairiva mukhakamalaparimalagrahaṇalolānalinastāḍayantī, maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamaya pañjaram, pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇaānyugapadivābhipatatastrāsenāvaghaṭṭayantī, gomūtrikāpracāraṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī, bhūṣaṇamaṇiraṇitadattalasaṃvādipādacāram, apadeśasmitaprabhāniṣiktabimbādharam, aṃsasraṃsitapratisamāhitaśikhaṇḍhabhāram, samāghaṭṭitakvaṇitaratnamekhalāguṇam, añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam, ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam, āvarjitabāhupāśam, upariparivartitatrikavilagnalolakuntalam, avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam, asakṛdutkṣiṣyamāṇahastapādabāhmābhyantarabhrāntakandukam, avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam, avapatanotpatananirvyavasthamuktāhāram, aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam, āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā / abhihatya bhūtalākāśayorapi krījāntarāṇi darśanīyānyekenaiva vānekenaiva kandukenādarśayat / candrasenādibhiśca priyasakhībhiḥ saha vihṛtya vihṛtānte cābhivandya devīṃ manasā me sānurāgeṇeva parijanenānugamyamānā, kuvalayaśaramiva kusumaśarasya mayyapāṅgaṃ samarpayantī, sāpadeśamasakṛdārtyamānavadanacandramaṇḍalatayā svahṛdayamiva matsamīpe preritaṃ pratinivṛttaṃ na vetyālokayantī, saha sakhībhiḥ kumārīpuramagamat / ahaṃ cānaṅgavihvalaḥ svaveśma gatvā kośadāsena yatnavadatyudāraṃ snānabhojanādikamanubhāvito 'smi / sāyaṃ copasṛtya candrasenā rahasi māṃ praṇipatya patyuraṃsamaṃsena praṇayapeśalamāghaṭṭayantyupāviśat / ācaṣṭa ca hṛṣṭaḥ kośadāsaḥ-"bhūyāsamevaṃ yāvadāyurāyatākṣi, tvatprasādasya pātram' iti / mayā tu sasmitamabhihitam--"sakhe, kimetadāśāsyam / asti kiñcidañjanam / anayā tadaktanetrayā rājasūnurupasthito vānarīmivaināṃ drakṣyati, viruktaścaināṃ punastyakṣyati' iti / tayā tu smerayāsmi kathitaḥ-"so 'yamāryeṇājñākaro jano 'tyarthamanugṛhītaḥ, yadasminmanneva janmani mānuṣaṃ vapurapanīya vānarīkariṣyate / tadāstāmidam / anyathāpi siddhaṃ naḥ samīhitam / adya khalu kandukotsave bhavantamapahasitamanobhavākāramabhilaṣantī roṣādiva śambaradviṣātimātramāyāsyate rājaputrī / so 'yamartho viditabhāvayā mayā svamātre tayā ca tanmātre, mahiṣyā ca manujendrāya, nivedayiṣyate / viditārthastu pārthivastvayā duhituḥ pāṇiṃ grāhayiṣyati / tataśca tvadanujīvinā rājaputreṇa bhavitavyam / eṣa hi devatāsamādiṣṭo vidhiḥ / tvadāyatte ca rājye nālameva tvāmatikramya māmavaroddhuṃ bhīmadhanvā / tatsahatāmayaṃ tricaturāṇi dināni' iti māmāmantrya priyaṃ copagūhya pratyayāsīt / mama ca kośadāsasya ca taduktānusāreṇa bahuvikalpayatoḥ kathañcidakṣīyata kṣapā / kṣapānte ca kṛtayathocitaniyamastameva priyādarśanasubhagamudyānoddeśamupāgato 'smi / tatraiva copasṛtya rājaputro nirabhimānamanukūlābhiḥ kathābhirmāmanuvartamāno muhūrtamāsta / nītvā copakāryāmātmasamena snānabojanaśayanādivyatikareṇopācaram / talpagataṃ ca svapnenānubhūyamānapriyādarśanāliṅganasukhamāyasena nigaḍenātibalavadbahupuruṣaiḥ pīvarabhujadaṇḍoparuddhamabandhayanmām / pratibuddhaṃ ca sahasā samabhyadhāt--"ayi durmate, śrutamālapitaṃ hatāyāścandrasenāyā jālarandhraniḥsṛtaṃ tacceṣṭāvabodhaprayuktayānayā kubjayā tvaṃ kilābhilaṣito varākyā kandukāvatyā tava kilānujīvinā mayā sthadheyam, tvadvacaḥ kilānatikramatā mayā candrasenā kośadāsāya dāsyate' ityuktvā pārśvacaraṃ puruṣamekamālokyākathayat--"prakṣipainaṃ sāgare' iti / sa tu labdharājya ivātihṛṣṭaḥ "deva, yadājñāpayasi' iti yathādiṣṭamakarot / ahaṃ tu nirālambano bhujābhyāmitastataḥ spandamānaḥ kimapi kāṣṭaṃ daivadattamurasopaśliṣya tāvadaploṣi, yāvadapāsaradvāsaraḥ śarvarī ca sarvā / pratyuṣasyadṛsyata kimapi vahitram / amutrāsanyavanāḥ te māmuddhṛtya rāmeṣunāmre nāvikānāyakāya kathitavantaḥ-"ko 'ṣyayamāyasanigalabaddha eva jale labdhaḥ puruṣaḥ / so 'yamapi siñcetsahasaraṃ drākṣāṇāṃ kṣaṇenaikena' iti / asminneva kṣaṇe naikanaukāparivṛtaḥ ko 'pi madgurabhyadhāvat / abhibhayuryavanāḥ / tāvadatijavānaukāḥ śvāna iva varāhamasmatpotaṃ paryarutsata / prāvartata saṃprahāraḥ / parājayiṣata yavanāḥ / tānahamagatīnavasīdataḥ samāśvāsyālapiṣam-"apanayata me nigalabandhanam / ayamahamavasādayāmi vaḥ sapatnān' iti / amī tathākurvan sarvāṃśca tānpratibhaṭānbhallavarṣiṇā bhīmaṭaṅkṛtena śārṅgeṇa lavalavīkṛtāṅgānakārṣam / avaplutya hatavidhvastayodhamasmatpotasaṃsaktapotamamutra nāvikanāyakamanabhisaramabhipatya jīvagrāhamagrahīṣam / asau cāsītsa eva bhīmadhanvā / taṃ cāhamavabudhya jātavrīḍamabravam-"tāta, kiṃ dṛṣṭāni kṛtāntavilasitāni' iti / te tu sāṃyātrikā madīyenaiva śṛṅkhalena tamatigāḍhaṃ baddhvā harṣikalakilāravamakurvanmāṃ cāpūjayan / durvārā tu sā naurananukūlavātanunnā dūramabhipatya kamapi dvīpaṃ nibiḍhamāśliṣṭavatī / tatra ca svādu pānīyamedhāṃsi kandamūlaphalāni saṃjighṛkṣavo gāḍhapātitaśilāvalayamabātarāma / tatra casīnmahāśailaḥ / so 'ham "aho ramaṇīyo 'yaṃ parvatanitambabhāgaḥ, kāntatareyaṃ gandhapāṣāṇavatyupatyakā, śiśiramidamindīvarāravindamakarandabinducandrakottaraṃ gotravāri, ramyo 'yamanekavarṇakusumamañjarībharastaruvanābhogaḥ' ityatṛptatarayā dṛśā bahubahu paśyannalakṣitādhyārūḍhakṣoṇīdharaśikharaḥ śoṇībhūtamutprabhābhiḥ padmarāgasopānaśilābhiḥ kimapi nālīkaparāgadhūsaraṃ saraḥ samadhyagām / snātaśca kāṃścidamṛtasvādūnbisabhaṅgānāsvādya, aṃsalagnakahlārastīravartinā kenāpi bhīmarūpeṇa brahmārākṣasenābhipatya "ko 'si, kutastyo 'si' iti nirbhartsayatābhyadhīye / nirbhayena ca mayā so 'byadhīyata-"saumya, so 'hamasmi dvijanmā / śutrahastādarṇavam, arṇavādyavananāvam, yavananāvaścitragrāvāṇamenaṃ parvatapravaraṃ gataḥ, yadṛcchayāsminsarasi viśrāntaḥ, bhadraṃ tava' iti / so 'brūta-"na cedbravīṣi praśnān, aśnāmitvām' iti / mayoktam-"pṛccha tāvat / bhavatu' iti / athāvayorekayāryayāsītsaṃlāpa:- "kiṃ krūraṃ strīhṛdayaṃ kiṃ gṛhiṇaḥ priyahitāya dāraguṇāḥ / kaḥ kāmaḥ saṃkalpaḥ kiṃ duṣkarasādhanaṃ prajñā // tatra dhūminīgominīnimbavatīnitambavatyaḥ prāmāṇam' ityupadiṣṭo mayā so 'brūta-"kathaya, kīdṛśyastāḥ' iti / atrodāharaṇam-"asti trigarto nāma janapadaḥ / tatrāsangṛhiṇastrayaḥ' sphītasāradhanāḥ sodaryā dhanakadhānyakadhanyakākhyāḥ / teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ, kṣīṇasāraṃ sasyam, oṣadhyo bandhyāḥ, na phalavanto vanaspatayaḥ, klīvā medhāḥ kṣīṇasrotasaḥ sravantyaḥ, paṅkaśeṣāṇi palvalāni, nirnisyandānyutsamaṇḍalāni, viralībhūtaṃ kandamūlaphalam, avahīnāḥ kathāḥ, galitāḥ kalyāṇotsavakriyāḥ, bahulībhūtāni taskarakulāni, anyonyamabhakṣayanprajāḥ, paryaluṭhannitastato balākāpāṇḍurāṇi naraśiraḥkapālāni, paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ, śūnyībhūtāni nagaragrāmakharvaṭapuṭabhedanādīni / ta ete gṛhapatayaḥ sarvadhānyanicayamupayujyājāvikaṭaṃ gavalagaṇaṃ gavāṃ vṛthaṃ dāsīdāsajanamapatyāni jyeṣṭhamadhyamabhārye ca krameṇa bhayitvā "kaniṣṭhabhāryā dhūminā śvo bhakṣaṇīyā' iti samakalpayan / atha kaniṣṭho dhanyakaḥ priyāṃ svāmattumakṣamastayā saha tasyāmeva niśyapāsarat / mārgaklāntāṃ codvahanvanaṃ jagāhe / svamāṃsāsṛgapanītakṣutpipāsāṃ tāṃ nayannantare kamapi nikṛttapāṇipādakarṇanāsikamavanipṛṣṭe viceṣṭamānaṃ puruṣamadrākṣīt / tamapyārdrāśayaḥ skandhenodvahankandamūlamṛgabahule gahanoddeśe yatnaracitaparṇaśālaściramavasat / amuṃ ca ropitavraṇamigudītailādibhirāmiṣeṇa śākenātmanirviśeṣaṃ pupoṣa / puṣṭaṃ ca tamudriktadhātumekadāmṛgānveṣaṇāya ca prayāte dhanyake sā dhūminī riraṃsayopātiṣṭhata / bhartsitāpi tena balātkāramarīramat / nivṛttaṃ ca patimudakābhyarthinam "uddhṛtya kūpātpiba, rujāti me śiraḥ śirorogaḥ' ityudañcanaṃ sarajjuṃ puraścikṣepa / udañcayantaṃ ca taṃ kūpādapaḥ, kṣaṇātpṛṣṭhato gatvā praṇunoda / taṃ ca vikalaṃ skandhenoduhya deśāddeśāntaraṃ paribhramantī pativratāpratītiṃ lebhe, bahuvidhāśca pūjāḥ / punaravantirājānugrahādatimahatyā bhūtyā nyavasat / atha pānīyārthisārthajanasamāpattidṛṣṭoddhṛtamavantiṣu bhramantamāhārārthinaṃ bhartāramupalabhya sā dhūminī yena me patirvikalīkṛtaḥ sa durātmāyam' iti tasya sādhościtravadhamajñena rājñā samādeśayāñcakāra / dhanyakastu dattapaścādbando badhyabhūmiṃ nīyamānaḥ saśeṣatvādāyuṣaḥ "yo mayā vikalīkṛto 'bhimato bhikṣuḥ, sa cenme pāpamācakṣīta, yukto me daṇḍa' ityadīnamadhikṛtaṃ jagāda / "ko doṣaḥ' ityupanīya darśite 'muṣminsa vikalaḥ paryaśruḥ pādapatitastatasya sādostatsukṛtamasatyāśca tasyāstathābhūtaṃ duścaritamāryabuddhirācacakṣe / kupitena rājñā virūpitamukhī sā duṣkṛtakārimī kṛtā śvabhyaḥ pācikā / kṛtaśca dhanyakaḥ prasādabhūmiḥ tadbravīmi-"strīhṛdayaṃ krūram' iti / pinaranuyukto gominīvṛttāntamākhyātavān-"asti draviḍeṣu kāñco nāmanagarī / tasyāmanekakoṭisāraḥ śreṣṭhiputraḥ śaktikumāro nāmāsīt / so 'ṣṭādaśavarṣadeśīyaścintāmāpede-"nāstyadārāṇāmanuguṇadārāṇāṃ vā sukhaṃ nāma / tatkathaṃ nu guṇavadvindeyaṃ kalatram' ti / atha varapratyayāhṛteṣu dāreṣu yādṛcchikīṃ saṃpattimanabhisamīkṣya kārtāntiko nāma bhūtvā vastrāntapinaddhaśāliprastho bhuvaṃ babhrāma / "lakṣaṇajño 'yam' ityamuṣmai kanyāḥ kanyāvantaḥ pradarśayāṃbabhūvuḥ / yāṃ kācillakṣaṇavatīṃ savarṇāṃ kanyāṃ dṛṣṭvā sa kila sma bravīti-"bhadre, śaknopi kimanena śāliprasthena guṇavadannamasmānabhyavahārayitum' iti / sa hasitāvadhūto gṛhādgṛhaṃ praviśyābhramat / ekadā tu śibiṣu paṭṭane saha pitṛbyāmavasitamahardhimavaśīrṇabhavanasārāṃ dhātryā pradarśyamānāṃ kācana viralabhūṣaṇāṃ kumārīṃ dadarśa / asyāṃ saṃsaktacakṣuścātarkayat-"asyāḥ khalu kanyakāyāḥ sarva evāvayavā nātisthūlā nātikṛśā nātihrasvā nātidīrghā na vikaṭā mṛjāvantaśca / raktatalāṅgulīyavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau, samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī, jaṅghe cānupūrvavṛtte, pīvarorugraste iva durupalakṣye jānunī, sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambīraṃ nābhimaṇḍalam, valitrayeṇa cālaṅkṛtamudaram, urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau, dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnnatāṃsadeśesaukumāryavatyau nimagnaparvasaṃdhī ca bāhulate, tanvī kambuvṛttabandhurā ca kandharā, vṛttamadhyavibhaktarāgādharam, asaṃkṣiptacārucibukam, āpūrṇakaṭhinagaṇḍamaṇḍalam, saṃgatānuvakranīlasnigdhabhrūlatam, anatiprauḍhatilakusumasadṛśanāsikam, atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam, induśakalasundaralalāṭam, indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam, anatibhaṅguro bahulaḥ paryante 'pyakapilarucirāyāmavānekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ / seyamākṛtirna vyabicarati śīlam / āsajjati ca me hṛdayamasyāmeva / tatparīkṣyaināmudvaheyam / avimṛśyakāriṇāṃ hi niyatamanekāḥ patantyanuśayaparamparāḥ' iti snigdhadṛṣṭirācaṣṭa-"bhadre, kaccidasti kauśalaṃ śāliprasthenānena saṃpannamāhāramasmānabhyabahārayitum' iti / tatastayā vṛddhadāsī sākūtamālokitā / tasya hastātprasthamātraṃ dhānyamādāya kvacidalindoddeśe susiktasaṃmṛṣṭe dattapādaśaucamupāveśayat / sākanyā tān gandhaśālīnsaṃkṣudya mātrayā viśoṣyātape muhurmuhuḥ parivartya sthirasamāyā bhūmau nālīpṛṣṭena mṛdumṛdu ghaṭṭayantī tuṣairakhaṇḍaistaṇḍulānpṛthakcakāra / jagāda ca dhātrīm-"mātaḥ, ebhistuṣairarthino bhūṣaṇamṛjākriyākṣamaiḥ svarṇakārāḥ / jagāda ca dhātrīm-"mātaḥ, ebhistuṣairarthino bhūṣaṇamṛjākriyākṣamaiḥ svarṇakārāḥ / tebhya imāndattvā labdhābhiḥ kākiṇībhiḥ sthiratarāṇyanatyārdrāṇi nātiśuṣkāṇi kāṣṭhāni mitaṃpacāṃ sthālīmubhe śarāve cāhara' iti / tathākṛte tayā tāṃstaṇḍulānanatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitakṣepapaṇotkṣepaṇāyāsitabhujamasakṛdaṅgulībhiruddhṛtyoddhṛtyāvahatya śūrpaśodhitakaṇakiṃśārukāṃstaṇḍulānasakṛdadbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat / praślathāvayaveṣu prasphuratsu taṇḍuleṣu mukulāvasthāmativaratamāneṣu saṃkṣipyānalamupahitamukhapidhānayā sthālyānnamaṇḍamagālayat / darvyā cāvaghaṭya mātrayā parivartya samapakveṣu siktheṣu tāṃ sthālīmadhomukhīmavātiṣṭhipat / indhanānyantaḥsārāṇyambhasā samabhyukṣya praśamitāgnīni kṛṣṇāṅgārīkṛtya tadarthibhyaḥ prāhiṇot / "ebhirlabdhāḥ kākiṇīrdattvā śākaṃ dhṛtaṃ dadhi tailamāmakalaṃ ciñcāphalaṃ ca yathālābhamānaya' iti / tathānuṣṭhite ca tayā dvitrānupadaṃśānupapādya tadannamaṇḍamārdra vālukopahitanavaśarāvagatamiti mṛdunā tālavṛntānilena śītalīkṛtya salavaṇasaṃbhāraṃ dattāṅgāradhūpavāsaṃ ca saṃpādya, tadapyāmalakaṃ ślakṣṇapiṣṭamutpalagandhi kṛtvā dhātrīmukhena snānāya tamacodayat / tayā ca snānaśuddhayā dattatailāmalakaḥ krameṇa sasnau / snātaḥ siktamṛṣṭe kuṭṭime phalakamāruhya pāṇḍuharatasya tribhāgaśeṣalūnasyāṅgaṇakadalīpalāśasyopari dattaśarāvadvayamārdramabhimṛśannatiṣṭhat / sā tu tāṃ peyāmevāgre samupāharat / pītvā cāpanītādhvaklamaḥ prahṛṣṭaḥ praklinnasakalagātraḥ sthito 'bhūt / tatastasya śālyodanasya darvīdvayaṃ dattvā sarpirmātrāṃ sūpamupadaṃśaṃ copajahāra / imaṃ ca dadhnā ca trijātakāvacūrṇitena surabhiśītalābhyāṃ ca kālaśeyakāñjikābhyāṃ śeṣamannamabhojayat / saśeṣa evāndhasyasāvatṛṣyat / ayācata ca pānīyam / atha navabhṛṅgārasaṃbhṛtamagurudhūpadhūpitamabhinavapāṭalākusumavasitamutphullotpalagrathitasaurabhaṃ vāri nālīdhārātmanā pātayāṃbabhūva / so 'pi mukhopahitaśarāveṇa himaśiśirakaṇakarālitāruṇāyamānākṣipakṣmā dhārāravābhinanditaśravaṇaḥ sparśasukhodbhinnaromāñcakarkaśakapolaḥ pravālotpīḍaparimalaphullaghrāṇārandhro mādhuryaprakarṣāvarjitarasanendriyastadacchaṃ pānīyamākaṇṭhaṃ papau / śiraḥkampasaṃjñāvāritā ca punaraparakarakeṇācamanamadatta kanyā / vṛddhayā tu taducchiṣṭamapohya haritagomayopalipte kuṭṭime svamevottarīyakarpaṭaṃ vyavadhāya kṣaṇamaśeta / parituṣṭaśca vidhivadupayamya kanyāṃ ninye / nītvaitadanapekṣaḥ kāmapi gaṇikāmavarodhamakarot / tāmapayasau priyasakhīmivopācarat / patiṃ ca daivatamiva muktatanadrā paryacarat / gṛhakāryāṇi cāhīnamanvatiṣṭhat / parijanaṃ ca dākṣiṇyanidhirātmādhīnamakarot / tadguṇavaśīkṛtaśca bhartā sarvameva kuṭumbaṃ tadāyattameva kṛtvā tadekādhīnajīvitaśarīrastrivargaṃ nirvaveśa / tadbravīmi-"gṛhiṇaḥ priyahitāya dāraguṇāḥ' iti / tatastenānuyukto nimbavatavṛttamākhyātavān-"asti saurāṣṭreṣu valabhī nāma nagarī / tasyāṃ guhaguptanāmno guhyakendratulyavibhavasya nāvikapaterduhitā ratanavatī nāma / tāṃ kila madhumatyāḥ samupāgamya balabhadro nāma sārthavāhaputraḥ paryaṇaiṣīt / tayāpi navavadhvā rahasi rabhasavighnitasuratasukho jhaṭiti dveṣamalpetaraṃ babandha / na tāṃ punardraṣṭumiṣṭavān / tadgṛhāgamanamapi suhṛdvākyaśatātivartī lajjayā parijahāra / tāṃ ca durbhagāṃ tadāprabhṛtyeva "neyaṃ ratnavatī, nimbavatī ceyam' iti svajanaḥ parijanaśca paribabhūva / gate ca kasmiṃścitkālāntare sā tvanutapyamānā "kā me gatiḥ' iti vimṛśantī kāmapi vṛddhapravrājikāṃ mātṛsthānīyāṃ devaśeṣakusumairupasthitāmapaśyat / tasyāḥ puro rahasi sakaruṇaṃ ruroda / tayāpyaśrumukhyā bahuprakāramanunīya ruditakāraṇaṃ pṛṣṭā trapamāṇāpi kāryagauravātkathaṃvivravīt-"amba, kiṃ bravīmi daurbhāgyaṃ nāma jīvanmaraṇamevāṅganānām, viśeṣataśca kulavadhūnām / tasyāhamasmyudāharaṇabhūtā / mātṛpramukho 'pi jñātivargo māmavajñayaiva paśyati / tena sudṛṣṭāṃ māṃ kuru / na cettyajeyamadyaiva niṣprayojanānprāṇān / āvirāmācca me rahasyaṃ nāśrāvyam' iti pādayoḥ papāta / saināmutthāpyodvāṣpovāca-"vatse, mādhyavasya sāhasam / iyamasmi tvannideśavartinī / yāvati mayopayogastāvati bhavāmyananyādhīnā / yadyevāsi nirviṇṇā tapaścara tvaṃ madadhiṣṭhitā pālalaukikāya kalyāṇāya / nanvayamudarkaḥ prāktanasya duṣkṛtasya, yadanenākāreṇedṛśena śīlena jātyā caivaṃbhūtayā samanugatā satī asmādeva bhartṛdveṣyatāṃ gatāsi / yadi kaścidastyupāyaḥ patadrohapratikriyāyai darśayāmum, matirhi te paṭīyasī' iti / athāsau kathañcitkṣaṇamadhomukhī dhyātvā dīrghoṣṇaśvāsapūrvamavocat-"bhagavati, patirekadaivataṃ vanitānām, viśeṣataḥ kulajānām / atastacchuśrūṣaṇābhyupāyahetubhūtaṃ kiñcidācaraṇīyam / astyasmatprātiveśyo vaṇigabhijanena vibhavena rājāntaraṅgabhāvena ca sarvapaurānatītya vartate / tasya kanyā kanakavatī nāma matsamānarūpāvayavayā mamātisnigdhā sakhī / tayā saha tadvimānaharmyatale tato 'pi dviguṇamaṇḍitā vihariṣyāmi / tvayā tu tanmātṛprārthanaṃ sakaruṇamabhidhāya matpatiretadgṛhaṃ kathañcanāveyaḥ / samīpagateṣu ca yuṣmāsu krīḍāmattā nāma kandukaṃ bhraṃśayeyam / atha tamādāya tasya haste dattvā vakṣyasi-"putra, taveyaṃ bhāryāsakhī nidhipatidattasya sarvaśreṣṭhimukhyasya kanyā kanakavatī nāma / tvāmiyamanavastho niṣkaruṇaśceti ratnavatīnimittamatyarthaṃ nindati / tadeṣa kanduko vipakṣadhanaṃ pratyarpaṇīyam' iti / sa tathokto niyatamunmukhībhūya tāmeva priyasakhīṃ manyamāno māṃ baddhāñjali yācamānāyai mahyaṃ bhūyastvatprārthitaḥ sābhilāṣamarpayiṣyati / "tena randhreṇopaśliṣya rāgamujjvalīkṛtya yathāsā kṛtasaṅketo deśāntaramādāya māṃ gamiṣyati tathopapādanīyam' iti / harṣābhyutepayā cānayā tathaiva saṃpāditam / athaitāṃ kanakavatīti vṛddhatāpasīvipralabdho balabhadraḥ saratnasārābharaṇāmādāya niśi nīrandhre tamasi prāvasat / sā tu tāpasī vārtāmāpādayat-"mandena mayā nirnimittamupekṣitā ratnavatī, śvaśurau ca paribhūtau, suhṛdaścātivartitāḥ / tadatraiva saṃsṛṣṭo jivituṃ jihnemīti balabhadraḥ pūrvedyurmāmakathayat / nūnamasau tena nītā vyaktiścācirādbhaviṣyati' iti / tacchrutvā tadbāndhavāstadanveṣaṇāṃ prati śithilayatnāstasthuḥ / ratnavatī tu mārge kāñcitpaṇyadāsīṃ saṃgṛhya tayohyamānapātheyādyupaskarā khaṭakapuramagamat / amutra ca vyavahārakuśalo balabhadraḥ svalpenaiva mūlena mahadvanamupārjayat / paurāgragaṇyaścāsīt / parijanaśca bhūyānarthavaśātsamājagāma / tatastāṃ prathamadāsīm "na karma karoṣi, dṛṣṭaṃ muṣṇāsi, apriyaṃ bravīṣi' iti paruṣamuktvā bahvatāḍayat / ceṭī tu prasādakālopākhyātarahasyasya vṛttāntaikadeśamāttaroṣā nirbibheda / tacchutvā lubdhena tu daṇḍavāhinā pauravṛddhasaṃnidhau nidhipatidattasya kanyāṃ kanakavatīṃ moṣeṇāpahṛtyāsmatpure nivasatyeṣa durmatirbalabhadraḥ / tasya sarvasvaharaṇaṃ na bhavadbhiḥ pratibandhanīyam' iti nitarāmabhartsyata / bhītaṃ ca balabhadramabhijagāda ratnavatī-"na bhetavyam / brūhi, neyaṃ nidhipatidattakanyā kanakavatī / balabhyāmeva gṛhagupataduhitā ratnavatī nāmeyaṃ dattā pitṛbhyāṃ mayā ca nyāyoḍhā / na cetpratītha praṇidhiṃ prahiṇutāsyā bandhupārśavam' iti / balabhadrastu tathoktvā śreṇīprātibhāvyena tāvadavātiṣṭhata yāvattatpuravṛddhalekhyalabdhavṛttānto gṛhaguptaḥ kheṭakapuramāgatya saha jāmātrā duhitaramatiprītaḥ pratyanaiṣīt / tathā dṛṣṭvā ratnavatīṃ kanakavatīti bhāvayatastasyaiva balabhadrasyātivallabhā jātā / tadvravīmi-"kāmo nāma saṃkalpaḥ' iti / tadanantaramasau nitambavatavṛttāntamaprākṣīt / so 'hamabravam-"asti śūraseneṣu mathurā nāma nagarī / tatra kaścitkulaputraḥ kalāsu gaṇikāsu cātiraktaḥ mitrārthaṃ svabhujamātranirvyūḍhānekakalahaḥ, kalahakaṇṭaka iti karkaśairabhikhyāpitākhyaḥ pratyavātsīt / sa caikadā kasyacidāgantościtrakarasya haste citrapaṭaṃ dadarśa / tatra kācidalekhyagatā yuvatirālokamātreṇaiva kalahakaṇṭhakasya kāmāturaṃ cetaścakāra / sa ca tamabravīt-"bhadra, viruddhamivaitatpratibhāti yataḥ kulajādurlabhaṃ vapuḥ, ābhijātyaśaṃsinī ca namratā, pāṇaaḍurā ca mukhacchaviḥ, anatiparibhuktasubhagā ca tanuḥ, prauḍhatānuviddhā ca dṛṣṭiḥ / na caiṣā proṣitabhartṛkā, pravāsacihnasya veṇyāderadarśanāt / lakṣma caitaddakṣiṇapārśvavarti / tadiyaṃ vṛddhasya kasyacidvaṇijo nātipuṃstvasya yathārhasaṃbhogālābhapīḍitā gṛhiṇī tvayātikauśalādyathādṛṣṭamālikhitā bhavitumarhati' iti / sa tamabhipraśasyāśaṃsat-"satyamidam / avantipuryāmujjayinyāmanantakīrtināmnaḥ sārthavāhasya bhāryā yathārthanāmā nitambavatī nāmaiṣā saundaryavismitena mayaivamālikhitā' iti / sa tadaivonmanāyamānasatadarśanāya parivavrājojjayinīm / bhārgavo nāma bhūtvā bhikṣānibhena tadgṛhaṃ praviśya tāṃ dadarśa / dṛṣṭvā cātyārūḍhamanmatho nirgatya pauramukhyebhyeḥ śmaśānarakṣāmayācata / alabhata ca / tatra labdhaiśca śavāvaguṇṭhanapaṭādibhiḥ kāmapyarhantikāṃ nāma śramaṇikāmupāsāṃcakre / tanmukhena ca nitambavatīmupāṃśu mantrayāmāsa / sā caināṃ nirbhartsayantī pratyācacakṣe / śramaṇikāmukhācca duṣkaraśīlabhraṃśāṃ kulastriyamupalabhya rahasi dūtikāmaśikṣayat-"bhūyo 'pyupatiṣṭha sārvāhabhāryām / brūhi copahvare saṃsāradoṣadarśanātsamādhimāsthāya mumukṣamāṇo mādṛśo janaḥ kulavadhūnāṃ śīlapātane ghaṭata iti kva ghaṭate / etadapi tvāmaṣyudārayā samṛddhyā rūpeṇātimānuṣeṇa prathamena vayasopapannāṃ kimitaranārīsulabhaṃ cāpala spṛṣṭaṃ na veti parīkṣā kṛtā / tuṣṭāsmi tathaivamaduṣṭabhāvatayā / tvāmidānīmutpannāpatyāṃ draṣṭumicchāmi / bhartā tu bhavatyāḥ kenacidgraheṇādhiṣṭhitaḥ pāṇḍurogadurbalo bhoge cāsamarthaḥ sthito 'bhūt / na ca śakyaṃ tasya vighnamapratikṛtyāpatyamasmāllabdhum / ataḥ prasīda / vṛkṣavāṭikāmekākinī praviśya madupanītasya kasyācinmantravādinaśchannameva haste caraṇamarpayitvā tadabhimantritena praṇayukupitā nāma bhūtvā bhartāramurasi prahartumarhasi / uparyasāvuttamadhātupuṣṭimūrjitāpatyotpādanakṣamāmāsādayiṣyati / anuvartiṣyate devīmivātra bhavatīm / nātra śaṅkā kāryā' iti / sā tathoktā vyaktamabhyupaiṣyati naktaṃ māṃ vṛkṣavāṭikāṃ praveśya tāmapi praveśayiṣyasi tāvataiva tvayāhamanugṛhīto bhaveyam' iti / sā tathaivopagrāhitavatī / so 'tiprītastasyāmeva kṣapāyāṃ vṛkṣavāṭikāyāṃ gato nitambavatīṃ nirgranthikāprayatnenopanītāṃ pāda parāmṛśanniva hemanūpuramekamākṣipya churikayorumūle kiñcidālikhya drutataramapāsarat / sā tu sāndratrāsā svameva durṇayaṃ garhamāṇā jidhāṃsantīva śramaṇikāṃ tadvraṇaṃ bhavanadīrghikāyāṃ prakṣālya dattvā paṭabandhanamāmayāpadeśādaparaṃ cāpanīya nūpuraṃ śayanaparā tricaturāṇi dinānyekānte ninye / sa dhūrtaḥ "nikreṣye' iti tena nūpureṇa tamanantakīrtimupāsasada / sa dṛṣṭvā " mama gṛhiṇyā evaiṣa nūpuraḥ, kathamayamupalabdhastvayā' iti tamabruvāṇaṃ nirbandhena papraccha / sa tu "vaṇiggramasyāgre vakṣyāmi' iti sthito 'bhūt / punarasau gṛhiṇyai "svanūpurayugalaṃ preṣaya' iti saṃdideśa / sa ca salajjaṃ sasādhvasaṃ cādya rātrau viśrāmapraviṣṭāyāṃ vṛkṣavāṭikāyāṃ prabhraṣṭo mamaikaḥ praśithilabandho nūpuraḥ / so 'dyāpyanviṣṭo na dṛṣṭaḥ sa punarayaṃ dvitīya ityaparaṃ prāhiṇot / anayā ca vārtayāmuṃ puraskṛtya sa vaṇik vaṇigjanasamājamājagāma / sa cānuyukto dhūrtaḥ savinayamāvedayat--"viditameva khalu vaḥ, yathāhaṃ yuṣmadājñayā pitṛvanamabhirakṣya tadupajīvī prativasāmi / lubdhāśca kadācinmaddarśanabhīravo niśi daheyurapi śavānīti niśāsvapiśmaśānamadhiśaye / aparedyurdagdhādagdhaṃ mṛtakaṃ citāyāḥ prasabhamākarṣantī śyāmākārāṃ nārīmapaśyam / arthalobhāttu nigṛhya sādhvasaṃ sā gṛhītā śastrikayorumūle yadṛcchayā kiñcidullikhitam / eva ca nūpuraścaraṇādākṣiptaḥ / tāvatyeva drutagatiḥ sā palāyiṣṭa / so 'yamasyāgamaḥ / paraṃ bhavantaḥ pramāṇam' iti / vimarśena ca tasyāḥ śākinītvamaikamatyena paurāṇāmabhimatamāsīt / bhartrā ca parityaktā tasminneva śmaśāne bahu vilapya pāśenodbadhya kartukāmā tena dhūrtena naktamagṛhyata / anunītā ca sundari, tvadākāronmāditena mayā tvadāvarjane bahūnupāyānbhikṣukīmukhenopanyasya teṣvasiddheṣu punarayamupāyo yāvajjīvamasādhāraṇīkṛtya rantumācaritaḥ / tatprasīdānanyaśaraṇāyāsmai dāsajanāya' iti muhurmuhuścaraṇayornipatya, prayujya sāntvaśatāni, tāmagatyantarāmātmavaśyāmakarot / tadidamuktam-"duṣkarasādhanaṃ prajñā' iti / idamākarṇya brahmarākṣaso māmapūpujat / asmanneva kṣaṇe nātiprauḍhapuṃnāgamukulasthūlāni muktāphalāni saha salilabindubhirambaratalādapatan / ahaṃ tu "kiṃ nvidam' ityuccakṣurālokayankamapi rākṣasaṃ kāñcidaṅganāṃ viceṣṭamānagātrīmākarṣantamapaśyam / kathamapaharatyakāmāmapi striyamanācāro nairṛtaḥ iti gaganagamanamandaśaktiraśastraścātapye / sa tu matsaṃbandhī brahmārākṣasaḥ "tiṣṭha tiṣṭha pāpa, kvāpaharasi' iti bhartsayannutthāya rākṣasena samasṛjyata / tāṃ tu roṣādanapekṣāpaviddhāmamaravṛkṣamañjarīmivāntarikṣādāpatantīmunmukhaprasāritobhayakaraḥ karābhyāmagrahaṣim / upagṛhya ca veṣamānāṃ saṃmīlitākṣīṃ madaṅgasparśasukhonodbhinnaromāñcāṃ tādṛśīmeva tāmanavatarayannatiṣṭham / tāvattāvubhāvapi śailaśṛṅgabhaṅgaiḥ pādapaiśca rabhasonmūlitairmuṣṭipādaprahāraiśca parasparamakṣapayetām / punarahamatimṛduni pulinavati kusumalavalāñchite sarastīre 'varopya saspṛhaṃ nirvarṇayaṃstāṃ matprāṇaikavallabhāṃ rājakanyāṃ kandukāvatīmalakṣayam / sā hi mayā samāśvāsyamānā tiryaṅmāmabhinirūpya jātapratyabhijñā sakarumarodīt / avādīcca-"nātha, tvaddarśanāduṣoḍharāgā tasminkandukotsave punaḥsakhyā candrasenāya tvatkathābhireva samāśvāsitāsmi / tvaṃ kila samudramadhye majjitaḥ pāpena madbhātrā bhīmadhanvanā' iti śrutvā sakhījanaṃ parijanaṃ ca vañcayitvā jīvitaṃ jihāsurekākinī krīḍāvanamupāgamam / tatra ca māmacakamata kāmarūpa eṣa rākṣasādhama / so 'yaṃ mayā bhītayāvadhūtaprārthanaḥ sphurantīṃ māṃ nigṛhyābhyadhāvat / atraivamavasito 'bhūt / "ahaṃ ca daivāttavaiva jīviteśasya haste patitā / bhadraṃ tava' iti / śrutvā ca tayā sahāvaruhya, nāvamadhyāroham / muktā ca nauḥ prativātapreritā tāmeva dāmaliptāṃ pratyupātiṣṭhat / avarūḍhāśca vayamaśrameṇa "tanayasya ca tanayāyāśca nāśādananyāpatyastuṅgadhanvā suhyapatirniṣkalaḥ svayaṃ sakalatra eva niṣkalaṅkagaṅgārodhasyanaśanenoparantu pratiṣṭhate / saha tena martumicchatyananyanātho 'nuraktaḥ pauravṛddhalokaḥ' ityaśrumukhīnāṃ prajānāmākrandamaśṛṇum / athāhamasmai rājñe yathāvṛttamākhyāya tadapatyadvayaṃ pratyarpitavān / prītena tena jāmātā kṛto 'smi dāmālipteśvareṇa / tatputro madanujīvā jātaḥ / madājñaptena cāmunā prāṇavadujjhitā candrasenā kośadāsamabhajat / tataśca siṃhavarmasāhāyyārthamatrāgatyaṃ bharturatava darśanotsavasukhamanubhavāmi' iti / śrutvā "citreyaṃ daivagatiḥ / avasareṣu puṣkalaḥ puruṣakāra-' ityabhidhāya bhūyaḥ smitābhiṣiktadantacchado mantragupte harṣotphullaṃ cakṣuḥ pātayāmāsa devo rājavāhanaḥ sa kila karakamalena kiñcitsaṃvṛtānano lalitavallabhārabhasadattadantakṣatavyasanavihvaladharamaṇirniroṣṭhyavarṇamātmacaritamācacakṣe // dkc_2,6 // iti śrīdaṇḍinaḥ kṛtau daśakumāracarite mitraguptacaritaṃ nāma ṣaṣṭha ucchvāsaḥ start dkc 2,7: saptamocchvāsaḥ rājādhirājanandana, nagarandhragatasya te gatiṃ jñāsyannahaṃ ca gataḥ kadācitkaliṅgona / kaliṅganagarasya nātyāsannasaṃsthitajanadāhasthānasaṃsaktasya kasyacitkāntāradharaṇijasyāstīrṇasarasakisalayasaṃstare tale nipadya nidrālīḍhadṛṣṭiraśayiṣi / galati ca kālarātriśikhaṇḍajālakālāndhakāre, calitarakṣisi kṣaritanīhāre nijanilayanilīnaniḥ śeṣajane nitāntaśīte niśīthe ghanatarasālaśākhāntarālanirhrādini netraniṃsinīṃ nidrāṃ nigṛhṇat, karṇadeśaṃ gataṃ "kathaṃ khalenānena dagdhasiddhena riṃrasākāle nideśaṃ ditsatā jana eṣa rāgeṇānargalenārdita itthaṃ khalīkṛtaḥ / kriyetāmyāṇakanarendrasya kenacidanantaśaktinā siddhyantarāya' iti kiṅkarasya kiṅkaryāścātikārataraṃ raṭitam / tadākarṇya "ka eṣa siddhaḥ, kiṃ cānena kiṅkareṇa kariṣyate' iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiñcidantaraṃ gatastaralataranarāsthiśakalaracitālaṅkārākrāntakāyam, dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam, taḍillatākārajaṭādharam, hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīnnirantaracaṭacaṭāyitānākirantaṃ kañcidadrākṣam / tasyāgre sa kṛtāñjaliḥ kiṅkaraḥ "kiṃ karaṇīyam, dīyatāṃ nideśaḥ' ityatiṣṭhat / ādiṣṭaścāyaṃ tenātinikṛṣṭāśayena-"gaccha, kaliṅgarājasya kardanasya kanyāṃ kanakalekhāṃ kanyāgṛhādihānaya' iti / sa ca tathākārṣit / tataścaināṃ trāsenāladhīyasāsrajarjareṇa ca kaṇṭhena raṇaraṇikāgṛhītena ca hṛdayena "hā tāta, hā janani' ti krandantīṃ kīrṇaglānaśekharasraji śīrṇanahane śirasijānāṃ saṃcaye nigṛhyāsinā śilāśitena śiraścikartiṣayāceṣṭata / jhaṭiti cācchidya tasya hastāttāṃ śastrikāṃ tayā nikṛtya tasya tacchiraḥ sajaṭājālam, nikaṭasthasya kasyacijjīrṇasālasya skandharandhrenyadadhām / tannidhyāya hṛṣṭataraḥ sa rākṣasaḥ kṣīṇādhirakathayat-"ārya, kadaryasyāsya kadarthanānna kadācinnidrāyāti netre / tarjayati trāsayati ca akṛtye cājñāṃ dadāti / tadatra kalyāṇarāśinā sādhīyaḥ kṛtam / yadeṣa narakākaḥ kāraṇānāṃ nārakiṇāṃ rasajñānāya nītaḥ śītetaradīdhitidehajasya nagaram, tadatra dayānidheranantatejasaste 'yaṃ janaḥ kāñcidājñāṃ cikīrṣati / ādiśa, alaṃ kālaharaṇena' ityanaṃsīt / ādiśaṃ ca tam-"sakhe, saiṣā sajjanācaritā saraṇiḥ, yadaṇīyasikāraṇe 'naṇīyānādaraḥ saṃdṛśyate / na cedidaṃ necchasi seyaṃ saṃnatāṅgayaṣṭirakleśārhāsatyanenākṛtyakāriṇātyarthaṃ kleśitā, tannayaināṃ nijanilayam / nānyaditaḥ kiñcidasti cittārādhanaṃ naḥ' iti / atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryakkiñcidañcitāṃ saṃcārayantī, salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī, kaṇṭakitaraktagaṇḍalakhā, rāgalajjāntarālacāriṇī, caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī, dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥ-sṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyadāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat-"ārya, kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇyanaṅgasāgare kirasi / yathā te caraṇasarasijarajaḥkaṇikā tathāhaṃ cintanīyā / yadyasti dayā te 'trajane, ananyasādhāraṇaḥ karaṇīyaḥ sa eva caraṇārādhanakriyāyām / yadi ca kanyāgārādhyāsanerahasyakṣaraṇādanartha āśaṅkyeta, naitadasti / raktatarā hi nastatrasakhyaśceṭyaśca / yatā na kaścidetajjñāsyati tathā yatiṣyante' iti / sa cāhaṃ dehajenākarṇākṛṣṭasāyakāsanena cetasyatinirdayaṃ tāḍitastatkaṭākṣakālāyasanigaḍagāḍhasaṃyataḥ kiṅkarānananihitadṛṣṭiragādiṣam-"yatheyaṃ rathacaraṇajaghanā kathayati tathā cennācareyam, nayeta nakrakatenaḥ kṣaṇenaikenākīrtanīyāṃ daśām / janaṃ cainaṃ saha nayānayā kanyayā kanyāgṛhaṃ hariṇanayanayā' iti / nītaścāhaṃ niśācareṇa śāradajaladharajālakānti kanyakāniketanamṣa tatra ca kāñcitkālakalāṃ candrānanānideśāccandraśālaikadeśe taddarśanacalitadhṛtiratiṣṭham / sā ca svacchandaṃ śayānāḥ karatalālasasaṃghaṭanāpanītanidrāḥ kāścidadhigatārthāḥ sakhīrakārṣīt / athāgatya tāścaraṇanihitaśirasaḥ kṣaradasrakarālitekṣaṇā nijaśekharakesarāgrasaṃlagnapaṭcaraṇagaṇaraṇitasaṃśayitakalag iraḥ śanairakathayan-"ārya, yadatyādityatejasasta eṣā tayanalakṣyatāṃ gatā, tataḥ kṛtāntena gṛhītā / dattā ceyaṃ cittajena garīyasā sākṣīkṛtya rāgānalam / tadanenāścaryaratnena nalinākṣasya te ratnaśailaśilātalasthiraṃ rāgataralenālaṅkriyātāṃ hṛdayam / asyāścaritārthaṃ stanataṭaṃ gāḍhāliṃṅganaiḥ sadṛśatarasya sahacarasya ca' iti / tataḥ sakhījanenātidakṣiṇena dṛḍhatarīkṛtasnehanigalastayā saṃnatāṅgyā saṃgatyāraṃsi / atha kadācidāyāsitajāyārahitacetasi, lālasālilaṅghanaglānaghanakesare, rājadaraṇyasthalīlalāṭālīlāyitatilake, lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanacchatre, dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike, kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini, śālinakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje, darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle, kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye, raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe, taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krījārasajātāsaktisasīt / atha saṃtatagītasaṃgītasaṃgatāṅganāsahasraśṛṅgārahalānirargalānaṅgasaṃgharṣaharṣitaśca rāgatṛṣṇaikatantrastatra randhra āndhranāthana jayasiṃhenasalilataraṇasādhanānītenānenānekasaṃkhyenānīkena drāgāgatyāgṛhyata sakalatraḥ sā dyānīyata trāsataralākṣī dayitā naḥ saha sakhījanena kanakalekhā / tadāhaṃ dāhenānaṅgadahanajanitenāntaritāhāracintaścintayandayitāṃ galitagātrakāntirityatarkayam-"gatā sā kaliṅgarājatanayā janayitrā janayitryā ca sahārihastam / nirastadhairyastāṃ sa rājā niyataṃ saṃjighṛkṣet / tadasahā ca sā satī gararasādinā sadyaḥ saṃtiṣṭheta / tasyāṃ ca tādṛśīṃ daśāṃ gatāyāṃ janasyāsyānanyajena hanyeta śarīradhāraṇā / sā kā syādgatiḥ' iti / atrāntara āndhranagarādāgacchannagrajaḥ kaścidaikṣyata / tena ceyaṃ kathā kathitā-"yathā kila jayasiṃhenānekanikāradatatasaṃgharṣaṇajighāṃsitaḥ sa kardanaḥ kanakalekhādarśanaidhitena rāgeṇārakṣyata / sā ca dārikā yakṣeṇa kenacidadhiṣṭhitā na tiṣṭhatyagre narāntarasya / āyasyati ca narendrasārthasaṃgrahaṇena tannirākariṣyannarendro na cāsti siddhiḥ' iti / tena cāhaṃ darśatāśaḥ śaṅkaranṛtyaraṅgadeśajātasya jaratsālasyatkandharandrāntarjaṭājālaṃ niṣkṛṣya tena jaṭilatāṃ gataḥ kanthācīrasaṃcayāntaritasakalagātraḥ kāṃścicchiṣyānagrahīṣam / tāṃścanānāścaryakriyātisaṃhitājjanādākṛṣṭānnacelādityāgānnityahṛṣṭānakāṣram / ayāsiṣaṃ ca dinaiḥ kaiścidāndhranagaram / tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitākiñjalkaśakalaśārasya sārasaśreṇiśekharasaya sarasastīrakānane kṛtāniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ sandiśidiśītyakīrtye janena-"ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsirasanāgre saṃnihitāti, anyāni ca śāstrāṇi, yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati / asatyena nāsyāsyaṃ saṃsṛjyate / saśarīraścaiṣa dayārāśiḥ / etatsaṃgraheṇādya ciraṃ caritārthā dīkṣā / taccaraṇarajaḥ kaṇaiḥ kaiścanaśirasi kīrṇairanekasyāneka ātaṅkaściraṃ cikitsakairasaṃhāryaḥ saṃhṛtaḥ tadaṅghikṣālanasalilasekairniṣkalaṅkaśirasāṃ naśyanti kṣaṇenaikenākhilanarendrayantralaṅghinaścaṇḍatārā grahāḥ / na tasya śakyaṃ śakteriyattājñānam / na cāsyāhaṅkārakaṇikā' iti / sā ceyaṃ kathānekajanāsyasaṃcāriṇī tasya kanakalekhādhiṣṭhānadhanadājñākaranirākriyākriyātisaktacetaḥ kṣatrriyasyākarṣaṇāyāśakat sa cāharaharāgatyādareṇātigarīyasārcayannarthaiśca śiṣyānsaṃgṛhṇannidhigatakṣaṇaḥ kadācitkāṅkṣitārthasādhanāya śanaraiyāciṣṭa / dhyānadhīraḥ sthānadarśitajñānasaṃnidhiścainaṃ nirīkṣya nicāyyākathayam-"tāt sthāna eṣa hi yatnaḥ / tasya hi kanyāratnasya sakalakalyāṇalakṣaṇaikarāśerādhigatiḥ kṣīrasāgararaśanālaṅkṛtāyā gaṅgādinadīsahasrahārayāṣṭirājitāyā dharāṅganāyā evāsādanāya sādhanam / na ca sa yakṣastadadhiṣṭhāyī kenacinnarendreṇa tasyā līlāñcitanīlanīrajadarśanāyā darśanaṃ sahate, tadatra sahyatāṃ trīṇyahāni, yairahaṃ yatiṣyer'thasyāsya sādhanāya' iti / tathādiṣṭe ca hṛṣṭe kṣitīśe gate niśi niśi nirniśākarārciṣi nīrandhrāndhakārakaṇanikaranigīrṇadaśadiśi nidrānigaḍitanikhilajanadṛśi nirgataya jalatalanilīnagāhanīyaṃ nīrandhraṃ kṛcchrācchidrīkṛtāntarālaṃ tadekataḥ sarastaṭaṃ tīrthāsaṃnikṛṣṭaṃ kenacitkhananasādhanenākārṣam / ghanaśileṣṭakācchannacchidrānanaṃ tattīradeśaṃ janairaśaṅkanīyaṃ niścitya, dinādisnā nanirṇiktagātraśca nakṣatrasaṃtānahārayaṣṭyagragrathitaratnam / kṣaṇadāndhakāragandhahastidāraṇaikakesāriṇam, kanakaśailaśṛṅgaraṅgalāsyalīlānaṭam, gaganasāgaraghanataraṅgarājilaṅghanaikanakram, kāryākāryasākṣiṇam, sahasrārciṣaṃ sahasrākṣadigaṅganāṅgarāgarāgāyitakiraṇajālam, raktanīrajāñjalinārādhya nijaniketanaṃ nyaśiśriyam / yāte ca dinatraye, astagiriśikharagairikataṭasādhāraṇacchaye / acalarājakanyakākadarthanayāntarikṣākhyena śaṅkaraśarīreṇa saṃsṛṣṭāyāḥ saṃdhyāṅganāyāḥ raktacandanacarcitaikastanakalaśadarśanīye dinādhināthe, janādhināthaḥ sa āgatya janasyāsya dharaṇinyastacaraṇanakhakiraṇacchāditakirīṭaḥ kṛtāñjaliratiṣṭhat / ādiṣṭaśca-"diṣṭyā dṛṣṭeṣṭasiddhiḥ / iha jagati hi na nirīhaṃ dehinaṃ śriyaḥ saṃśrayante / śreyāṃsi ca sakalānyanalasānāṃ haste nityasāṃnidhyāni / yataste sādhīyasā saccaritenānākalitakalaṅkenārcitenātyādararacitenākṛṣṭacetasā janenānena sarastathā saṃskṛtam, yatheha te 'dya siddhiḥ syāt / tadetasyāṃ nisi galādardāyāṃ gāhanīyam / gāhanānantaraṃ ca salilatale satatagatīnantaḥsaṃcāriṇaḥ saṃnigṛhya yathāśakti śayyākāryā / tataśca taṭaskhalitajalasthagitajalajakhaṇḍhacalitadaṇḍakaṇṭakāgradalitadeharājahaṃsatrāsajarjararasitasaṃdattakarṇasya janasya kṣaṇādākarṇanīyaṃ janiṣyate jalasaṃghātasya kiñcidāraṭitam / śānte ca tatra salilaraṭite klinnagātraḥ kiñcidāraktadṛṣṭiryenākāreṇa niryāsyati nicāyya taṃ nikhilajananetrānandakāriṇaṃ na yakṣaḥ śakṣyatyagrataḥ sthitaye / sthirataranihitasnehaśṛṅkhalānigaḍitaṃ ca kanyakāhṛdayaṃ kṣaṇenaikenāsahanīyadarśanāntarāyaṃ syāt / asyāśca dharāṅganāyā nātyādṛtanirākṛtāricakraṃ cakraṃ karatalagataṃ cintanīyaṃ na tatra saṃśayaḥ / taccedicchasyanekaśāstrajñānadhīradhiṣaṇairadhikṛtairitaraiśca hitaiṣigaṇairākalayya jālikaśataṃ cānāyya, antaraṅganaraśatairyatheṣṭadṛṣṭāntarālaṃ saraḥ kriyeta, rakṣā ca tīrātrriṃśaddaṇḍāntarāle sainikajanena sādaraṃ racanīyā / kastatra tajjānāti yacchidreṇārayaścikīrṣanti' iti / tattvasya hṛdayahāri jātam, tadadhikṛtaiśca tatra kṛtye randhradarśanāsahericchāṃ ca rājñā kanyakātirāgajanitāṃ nitāntaniścalāṃ niścityārtha eṣa na niṣiddhaḥ / tathāsthitaśca tadāsādanadṛḍhatarāśayaśca sa ākhyāyata-"rājan, atra te janānte ciraṃ sthitam, na caikatra cirasthānaṃ naḥ śastam / kṛtakṛtyaśceha na draṣṭāsi / yasya te rāṣṭre grāsādyāsāditaṃ tasya te kiñcidanācarya kāryaṃ gatirāryagarhyā' iti / tatraitaccirasthānasya kāraṇam / taccādya siddham / gaccha gṛhān / yathārhajalena hṛdyagandhena snātaḥ sitasragaṅgarāgaḥ śaktisadṛśena dānenārādhitadharaṇitalataitilagaṇastilasnehasiktayaṣṭyagragrathitavartikāgniśikhāsahasragrastanaiśāndhakārarāśirāgatyārthasiddhaye yatethāḥ' iti / sa kila kṛtajñatāṃ darśayan-"asiddhireṣā siddhiḥ, yadasaṃnidhirihāryāṇām / kaṣṭā ceyaṃ niḥsaṅgatā, yā nirāgasaṃ dāsajanaṃ tyājayati / na ca niṣedhanīyā garīyasāṃ giraḥ' iti snānāya gṛhānayāsīt / ahaṃ ca nirgatya nirjane niśīthe sarastīrarandhranilīnaḥ sannīṣacchidradattakarṇaḥ sthitaḥ / sthite cārdharātre kṛtayathādiṣṭakriyaḥ sthānasthānaracitarakṣaḥ sa rājā jālikajanānānīya nirākṛtāntaḥśalyaṃ śaṅkāhīnaḥ saraḥsalilaṃ salīlagatiragāhata / gataṃ ca kīrṇakeśaṃ saṃhatakarṇanāsaṃ sarasastalaṃ hāstinaṃ nakralīlayā nīrātinilīnatayā taṃ tathā śayānaṃ kandharāyāṃ kanyatā vyagrahīṣam / kharatarakāladaṇḍaghaṭṭanāticaṇḍaiśca karacaraṇaghātairnirdayadattanigrahaḥ kṣaṇenaikenājahātsa ceṣṭām / tataścā kṛṣya taccharīraṃ chidre nidhāya nīrānnirayāsiṣam / saṅgatānāṃ ca sainikānāṃ tadatyacitrīyatākārāntaragrahaṇam / gajaskandhagataḥ sitacchatrādisakalarājacihnarājitaścaṇḍataradaṇḍidaṇḍatāḍanatrastajanadattāntarālayā rājavīthyā yātastāṃ niśāṃ rasanayananirastanidrāratiranaiṣam / nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśer'kacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyānagāhiṣam-"dṛśyatāṃ śaktirārṣī, yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśacchāyasyādhikataradarśanayinyākārāntarasya siddhirāsīt / adya sakalanāstikānāṃ jāyeta lajjānataṃ śiraḥ / tadidānīṃ candraśekharanarakaśāsanasarasijāsanādīnāṃ tridaśeśānāṃ sthānānyādararacitanṛtyagītārādhanāni kriyantām / hniyantāṃ ca gṛhāditaḥ kleśanirasanasahānyarthisārthairdhanāni' iti / āścaryarasītirekahṛṣṭadṛṣṭayaste jaya jagadīśa, jayena sātiśayaṃ daśa diśaḥ sthagayannijena yaśasādirājayaśāṃsi' ityasakṛdāśāsyāracayanyathādiṣṭāḥ kriyāḥ / sa cāhaṃ dayitāyāḥ sakhīṃ hṛdayasthānīyāṃ śaśāṅkasenāṃ kanyakāṃ kadācitkāryāntarāgatāṃ rahasyācakṣi-"kaccidayaṃ janaḥ kadācidāsīddṛṣṭaḥ' iti / atha sā harṣakāṣṭhāṃ gatena hṛdayeneṣadālakṣya daśanadīdhitilatāṃ līlālasaṃ lāsayantī, lalitāñcitakaraśākhāntaritadantacchadakisalayā, harṣajalakledajarjaranirañjanekṣaṇā, racitāñjaliḥ "nitarāṃ jāne yadi na syādaindrajālikasya jālaṃ kiñcidetādṛśam / kathaṃ caitat / kathaya, iti snehaniryantraṇaṃ śanairagādīt / ahaṃ cāsyai kārtsnyenākhyāya, tadānanasaṃkrāntena saṃdeśena saṃjanayyasahacaryā niratiśayaṃ hṛdayāhlādam, tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅkhayiṣitasyāṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ' iti / tasya tatkauśalaṃ smitajyotsnābhiṣiktadantacchadaḥ saha suhṛdbhirabhinandya "citramidaṃ mahāmunervṛttam / atraiva khalu phalitamatikaṣṭaṃ tapaḥ tiṣṭhatu tāvannarma / harṣaprakarṣaspṛśoḥ prajñāsattvayordṛṣṭamiha svarūpam' ityabhidhāya, punaḥ "avataratu bhavān' iti bahuśrute viśrute vikacarājīvasadṛśaṃ dṛśaṃ cikṣepa devo rājavāhanaḥ // dkc_2,7 // iti śrīdaṇḍinaḥ kṛtau daśakumāracarite mantraguptacaritaṃ nāma saptama ucchvāsaḥ start dkc 2,8: aṣṭamocchvāsaḥ atha so 'pyācacakṣe-"deva, mayāpi paribhramatā vindhyāṭavyāṃ ko 'pi kumāraḥ kṣudhā tṛṣā ca kliśyannakleśārhaḥ kvacitkūpābhyāśe 'ṣṭavarṣadeśīyo dṛṣṭaḥ / sa ca trāsagadgadamagadat-"mahābhāga, kliṣṭasya me kriyatāmārya, sāhāyyakam / asya me prāṇāpahāriṇīṃ pipāsāṃ pratikartumudakamudañcanniha kūpe ko 'pi niṣkalo mamaikaśaraṇabhūtaḥ patitaḥ / tamalamasmi nāhamuddhartum, / iti athāhamabhyetya vratatyā kayāpi vṛddhamuttārya, taṃ ca bālaṃ vaṃśanālīmukoddhṛtābhiradbhiḥ phalaiśca pañcapaiḥ śarakṣepocchritasya lakucavṛkṣasya śikharātpāṣāṇapātitaiḥ prātyānītaprāṇavṛttimāpādya, tarutalaniṣaṇṇastaṃ jarantamabravam-"tāta, ka eṣa bālaḥ, ko vā bhavānan, kathaṃ ceyamāpadāpannā' iti / so 'śrugadgadamagadat-"śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam, aṃśāvatāra iva dharmasya, atisattvaḥ, satyavādī, vadānyaḥ, vinītaḥ, ninetā prajānām, rañjitabhṛtyaḥ, kīrtimān, udagraḥ, buddhimūrtibhyāmutthānaśīlaḥ, śāstrapramāṇakaḥ, śakyabhavyakalpārambhī, saṃbhāvayitā budān prabhāvayitā sevakān, udbhāvayitā bandhūn, nyagbhāvayitā śatrūn, asaṃbaddhapralāpeṣvadattakarṇaḥ, kadācidapyavitṛṣṇo guṇeṣu, atinadīṣṇaḥ kalāsu, nediṣṭo dharmārthasaṃhitāsu, svalpe 'pi sukṛte sutarāṃ pratyupakartā, pratyavekṣitā kośavāhanayoḥ, yatnena parīkṣitā sarvādhyakṣāṇām, ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya, puṇyaślokaḥ, puṇyavarmā nāmāsīt / sa puṇyaiḥ karmabhiḥ prāṇya puruṣāyuṣam, punarapuṇyena prājānāmagaṇyatāmareṣu / tadanantaramanantavarmā nāma tadāyatiravanimadhyatiṣṭhat / sa sarvaguṇaiḥ samṛddho 'pi daivāddaṇḍhanītyāṃ nātyādṛto 'bhūt / tamekadā rahasi vasurakṣito nāma mantrivṛddhaḥ piturasya bahumataḥ pragalbhavāgabhāṣata-"tāta, sarvaivātmasaṃpadabhijanātprabhṛtyanyūnaivātrabhavati lakṣyate / buddhiśca nisargapaṭvī, kalāsu nṛtyagītādiṣu citreṣu ca kāvyavistareṣu prāptavistarā tavetarebhyaḥ prativiśiṣyate / tathāpyasāvapratipadyātmasaṃskāramarthaśāstreṣu, anagnisaṃśodhitena hemajātirnātibhāti buddhiḥ / buddhihīno hi bhūbhṛdatyucchrito 'pi parairadhyāruhyamāṇamātmānaṃ na cetayate / na ca śaktaḥ sādhyaṃ sādhanaṃ vā vibhjya vartitum / ayathāvṛttaśca karmasu pratihanyamānaḥ svaiḥ paraiśca paribhūyate / na cāvajñātasyājñā prabhavati prajānāṃ yogakṣemārādhanāya / atikrāntaśāsanāśca prajā yatkiñcanavādinyo yatākathañcidvartinyaḥ sarvāḥ sthitīḥ saṃkireyuḥ nirmaryādaśca loko lokādito 'mutaśca svāminamātmānaṃ ca bhraṃśayeta / āgamadīpadṛṣṭena khalvadhvanā sukhena vartate lokayātrā / divyaṃ hi cakṣurbhūtabhavadbhaviṣyatsu vyavahitaviprakṛṣṭādiṣu ca viṣayeṣu śāstraṃ nāmāpratihatavṛtti / tena hīnaḥ satorapyāyataviśālayorlocanayorandha eva janturarthadarśaneṣvasāmarthyāt' ato vihāya bāhmavidyāsvabhiṣaṅgamāgamaya daṇḍanītiṃ kulavidyām / tadarthānuṣṭhānana cāvarjitaśaktisiddhiraskhalitaśāsanaḥ śādhi ciramudadhimekhalāmurvīm iti / etadākarṇya sthāna eva gurubhiranuśiṣṭham / tathā kriyate' ityantaḥpuramaviśat / tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhmo bāhmanārīparāyaṇaḥ paṭurayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍhitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat-"deva, daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ, tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti śiraḥ, baddhvā da--bhiḥ, ajinenācchādya, navanītenopalipya, anaśanaṃ ca śāyayitvā, sarvasvaṃ svīkariṣyanti / tebhyo 'pi ghoratarāḥ pāṣaṇḍhinaḥ putradāraśarīrajīvitānyapi mocayanti / yadi kaścitpaṭujātīyo nāsyai mṛgatṛṣṇikāyai hastagataṃ tyaktumicchet / tamanye parivāryāhuḥ--"ekāmapi kākiṇīṃ kārṣāpaṇalakṣamāpādayema, śastrādṛte sarvaśatrun ghātayem, ekaśarīriṇamapi martyaṃ cakravartinaṃ vidadhīmahi, yadyasmaduddiṣṭena mārgeṇācaryate' iti / sa punarimānpratyāha-"ko 'sau mārgaḥ' iti / punarime bruvate-"nanu catasro rājavidyāstrayī vārtānvīkṣikī daṇḍanītiriti / tāsu tisrastrayīvārtānvīkṣikyo mahatyo mandaphalāśca, tāstāvadāsatām / adhīṣva tāvadṛṇḍanītim / iyamidānīmācāryaviṣṇuguptena mauryārthe ṣaḍūbhiḥ ślokasahasraiḥ saṃkṣiptā / saiveyamadhītya samyaganuṣṭhīyamānā yathoktakarmakṣamā' iti / sa "tathā' ityadhīte / śṛṇoti ca / tatraiva jarāṃ gacchati / tattu kila śāstraṃ śāstrāntarānubandhi / sarvameva vāṅmayamaviditvā na tattvato 'dhigaṃsyate / bhavatu kālena bahunālpena vā tadarthādhigatiḥ / adhigataśāstreṇa cādāveva putradāramapi na viśvāsyam / ātmakṛkṣerapi kṛte taṇḍulairiyadbhiriyānodanaḥ saṃpadyate / iyata odanasya pākāyetāvadindhanaṃ paryāptamiti mānonmānapūrvakaṃ deyam / utthitena ca rājñā kṣālitākṣālite mukhe muṣṭimardhamuṣṭiṃ vābhyantarīkṛtya kṛtsnamāyavyayajātamahnaḥ prathame 'ṣṭame vā bhāge śrotavyam / śṛṇvata evāsya dviguṇamapaharanti te 'dhyakṣadhūrtāścatvāriṃśataṃ cākyopadiṣṭānāharaṇopāyānsahasradhātmabuddhyaiva te vikalpayitāraḥ / dvitīye 'nyonyaṃ vivadamānānāṃ janānāmākrośāddahyamānakarṇaḥ kaṣṭaṃ jīvatiḥ tatrāri prāḍvivākādayaḥ svecchayā jayaparaujayā vidadhānāḥ pāpenākīrtyā ca bhartāramātmanaścārthairyojayanti / tṛtīye snātuṃ ca labhate / bhuktasya yāvadandhaḥpariṇaāmastāvadasya viṣabhayaṃ na śāmyatyeva / caturthe hiraṇyapratihāya hastaṃ prasārayannevottiṣṭhati / pañcame mantracintayā mahāntamāyāsamanubhavati / tatrāpi mantriṇo madhyasthā ivānyonyaṃ mithaḥ saṃbhūya doṣaguṇau dūtacārahavākyāni śakyāśakyatāṃ deśakālakāryāvasthāśca svecchayā viparivartayantaḥ, svaparimitramaṇḍalānyupajīvanti / bāhmābhyantarāṃśca kopān gūḍhamutpādya prakāśaṃ praśamayanta iva svāminamavaśamavagṛhṇanti / ṣaṣṭhe svairavihāro mantro vā sevyaḥ // so 'syaitāvānsvairavihārakālo yasya tisrastripādottarā nāḍīkāḥ / saptame caturaṅgabalapratyavekṣaṇaprayāsaḥ / aṣṭame 'sya senāpatisakhasya vikramacintākleśaḥ / punarupāsyaiva saṃdhyām, prathame rātribhāge gūḍhapuruṣā draṣṭavyāḥ / tanmukhena cātinṛśaṃsāḥ śastrāgnirasapraṇidhayo 'nuṣṭheyāḥ / dvitīye bhojanānantaraṃ śrotriya iva svādhyāyamārabheta / tṛtīye tūryaghoṣeṇa saṃviṣṭaścaturthapañcamau śayīta kila / kathamivāsyājasracintāyāsavihvalamanaso varākasya nidrāsukhamupanamet / punaḥ ṣaṣṭhe śāstracintākāryacintārambhaḥ / saptame tu mantragraho dūtābhipreṣaṇāni ca / dūtāśca nāmobhayatra priyākhyānalabdhānarthānvītaśulkabādhavartmani vāṇijyayā vardhayantaḥ, kāryamavidyāmānamapi leśenotpādyānavarataṃ bhramanti / aṣṭame purohitādayo 'bhyetadyainamāhuḥ-"adya dṛṣṭo duḥsvapnaḥ / duḥsthā grahāḥ śakunāni cāśubhāni / śāntayaḥ kriyantām / sarvamastu sauvarṇameva homasādhanam / evaṃ sati karma guṇavadbhavati / brahmakalpā ime brāhmāṇāḥ / kṛtamebhiḥ svastyayanaṃ kalyāṇataraṃ bhavati / te cāmī kaṣṭadryā bahvapatyā yajvāno vīryavantaścādyāpyaprāptapratigrahāḥ / dattaṃ caibhyaḥ svargyamāyuṣyamariṣṭanāśanaṃ ca bhavati' iti bahu bahu dāpayitvā tanmukhena svayamupāṃśu bhakṣayanti / tadevamaharniśamavihitasukhaleśamāyāsabahulamaviralakadarthanaṃ ca nayato 'nayajñasyāstāṃ cakravārtitā svamaṇḍalamātramapi durārakṣyaṃ bhavet / śāstrajñasamājñāto hi yaddadāti, yanmānayati, yatpriyaṃ bravīti, tatsarvamatisaṃdhātumityaviśvāsaḥ / aviśvāsatā hi janmabhūmiralakṣmyāḥ / yāvatā ca nayena vinā na lokayātrā sa loka eva siddhaḥ nātra śāstreṇārthaḥ stanandhayo 'pi hi taistairupāyaiḥ stanapānaṃ jananyā lipsate tadapāsyātiyantraṇāmanubhūyantāṃ yatheṣṭamindriyasukhāni / ya'pyupadiśanti "evamindriyāṇi jetavyāni, evamariṣaḍvargastyājyaḥ, sāmādirupāyavargaḥ sveṣu pareṣu cājasraṃ prayojyaḥ, saṃdhivigrahacintayaiva neyaḥ kālaḥ, svalpo 'pi sukhasyāvakāśo na deyaḥ' iti, tairapyebhirmantribakairyuṣmattścauryārjitaṃ dhanaṃ dāsīgṛheṣveva bhujyate / ke caite varākāḥ / ye 'pi mantrakarkaśāstantrakartāraḥ śukrāṅgirasaviśālākṣabāhudantiputraparāśaraprabhṛtayastaiḥ-kimariṣaḍvargo jitaḥ, kṛtaṃ vā taiḥ śāstrānuṣṭhānam / tairapi hi prārabdheṣu kāryeṣu dṛṣṭe siddhyasiddhī / paṭhantaścāpaṭhadbhiratisaṃdhīyamānā bahavaḥ / nanvidamupapannaṃ devasya, yaduta sarvalokasya vandyā jātiḥ, ayātayāmaṃ vayaḥ, darśanīyaṃ vapuḥ, aparimāṇā vibhūtiḥ / tatsarvaṃ sarvāviśvāsahetunā sukhopabhogapratibandhinā bahumārgavikalpanātsarvakāryeṣvamuktasaṃśayena tantrāvāpena mā kṛthā vṛkṣā / santi hi te dantināṃ daśasahasrāṇi, hayānāṃ lakṣatrayam, anantaṃ ca pādātam / api ca pūrṇānyeva haimaratnaiḥ kośagṛhāṇi / sarvaścaiṣa jīvalokaḥ samagramapi yugasahasraṃ bhuñjāno na te koṣṭhāgārāṇi recayiṣyati / kimidamaparyāptaṃ yadanyāyārjitāyāsaḥ kriyate / jīvitaṃ hi nāma janmavatāṃ catuḥpañcānyahāni / tatrāpi bhogayogyamalpālpaṃ vayaḥ-khaṇḍam / apaṇḍitāḥ punararjayanta eva dhvaṃsante / nārjitasya vastuno lavamapyāsvādayitumīhante / kiṃ bahunā rājyabhāraṃ bhārakṣameṣvantaraṅgeṣu bhaktimatsu samarpya, apsaraḥpratirūpābhirantaḥpurikābhī ramamāṇo gītasaṃgītapānagoṣṭhīśca yathartu badhnanyathārhaṃ kuru śarīralābham' iti pañcāṅgīspṛṣṭabhūmirañjalicumbitacūḍaściramaśeta / prāhasīcca prītiphullalocano 'ntaḥpurapramadājanaḥ / jananāthaśca sasmitam "uttiṣṭha, nanu hitopadeśādguravo bhavantaḥ / kimiti gurutvaviparītamanuṣṭhitam' iti tamutthāpya krīḍīnirbharamatiṣṭhat / athaiṣu dineṣu bhūyobhūyaḥ prastuter'the preryamāṇo mantrivṛddhena, vacasābhyupepya manasaivācittajña ityavajñātavān / athaivaṃ mantriṇo manasyabhūt--"aho me mohādbāliśyam / aruciter'the codayannarthīvākṣigato 'hamasya hāsyo jātaḥ / spaṣṭamasya ceṣṭānāmāyathāpūrvyam / tathā hi / na māṃ snigdhaṃ paśyati, na smitapūrvaṃ bhāṣate, na rahasyāni vivṛṇoti, na haste spṛśati, na vyasaneṣvanukampate, notsaveṣvanugṛhṇāti, na vilobhanavastu preṣayati, na matsukṛtāni pragaṇayati, na me ga-havārtāṃ pṛcchati, na matpakṣānpratyavekṣate, na māmāsannakāryeṣvabhyantarīkaroti, na māmantaḥpuraṃ praveśayati / api ca māmanarheṣu karmasu niyuṅkte, madāsanamanyairavaṣṭabhyamānamanujānāti, madvairiṣu viśrambhaṃ darśayati, maduktasyottaraṃ na dadāti, matsamānadoṣānvigarhati, marmaṇi māmupahasati, svamatamapi mayā varṇyamānaṃ pratikṣipati, mahārhāṇi vastūni matprahitāni nābhinandati, nayajñānāṃ skhalitāni matsamakṣaṃ mūrkhairuddhoṣayati, satyamāhacāṇakyaḥ-"cittajñānānuvartino 'narthā apa priyāḥ syuḥ / dakṣiṇā apa tadbhāvabahiṣkṛtā dveṣyā bhaveyuḥ' iti / tathāpi kā gatiḥ / avinīto 'pi na parityājyaḥ pitṛpitāmahānuyātairasmādṛśairayamadhipatiḥ / aparityajanto 'pi kamupakāramaśrūyamāṇavācaḥ kurmaḥ / sarvathā nayajñasya vasantabhānoraśmakendrasya haste rājyamidaṃ patitam / api nāmāpado bhāvinyaḥ prakṛtisthamenamāpādayeyuḥ / anartheṣu sulabhavyalīkeṣu kvacidutpanno 'pi dveṣaḥ sadvṛttamasmairocayet / bhavatu bhavitā tāvadanarthaḥ / stambhitapiśunajihvo yathākathañcidabhraṣṭapadastiṣṭheyam' iti / evaṃ gate mantriṇi, rājani ca kāmavṛtte, candrapālito nāmāśvakendrāmātyasyendrapālitasya sūnuḥ, asadvṛttaḥ pitṛnirvāsito nāma bhūtvā, bahubhiścāraṇagaṇairbahvībhiranalpakauśalābhiḥ śilpakāriṇībhiranekacchannakiṅkaraiśca parivṛto 'byetya vividhābhiḥ krīḍābhirvihārabhadramātmasādakarot / amunā caiva saṃkrameṇa rājanyāspadamalabhata / labdharandhraśca sa yadyadvayyasanamārabhate tattathetyavarṇayat--"deva, yathā mṛgayā hyaupakārikī na tathānyat / atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ, kaphāpacayādārogyaikamūlamāśayāgnidīptiḥ, medopakarṣādaṅgānāṃ sthairyakārkaśyātilāghavādīni, śītoṣṇavātavarṣakṣutpipāsāsahatvam, sattvānāmavasthāntareṣu cittaceṣṭitajñānam, hariṇagavalagavayādivadhena sasyalopapratikriyā, vṛkavyāghnādighātena sthalapathaśalyaśodhanam, śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam, āṭavikavargaviśrambhaṇam, utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ / dyūte 'pi dravyarāśestṛṇavattyāgādanupamānamāśayaudāryam, jayaparājayānavasthānāddharṣavivādayoraviveyatvam, pauruṣaikanimittasyāmarṣasya vṛddhiḥ, akṣahastabhūmyādigocarāṇāmatyantadurupalakṣyāṇāṃ kūṭakarmaṇāmupalakṣaṇādanantabuddhinaipuṇyam, ekaviṣayopasaṃhārāccittasyāticitramaikāgryam, adhyavasāyasahacareṣu sāhaseṣvatiratiḥ, atikarkaśapuruṣapratisaṃsargādananyadharṣaṇīyatā, mānāvadhāraṇam, akṛpaṇaṃ ca śarīrayāpanamiti / uttamāṅganopabhoge 'pyarahthadharmayoḥ saphalīkaraṇam, phuṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam, alobhakliṣṭamāceṣṭitam, akhilāsu kalāsu vaicakṣaṇyam, alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādi ṣvajasramabhyupāyaracanayā buddhivācoḥ pāṭavam, utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā, paraṃ suhṛtpriyatvam, garīyasī parijanavyapekṣā, smitapūrvābhibhāṣitvam, udriktasattvatā, dākṣiṇyānuvartanam / apatyotpādanenobhayalokaśreyaskaratvamiti / pāne 'pi nānāvidharāgabhaṅgapaṭīyasāmāsavānāmāsevanātspṛhaṇīyavayovyavasthāpanam, ahaṅkāraprakarṣādaśeṣaduḥ-khatiraskaraṇam, aṅgajarāgadīpanādaṅganopabhogaśaktisaṃdhukṣaṇam, aparādhapramārjanānmanaḥśalyonmārjanam, aṅgajarāgadīpanādaṅganopabhogaśaktisaṃdhukṣaṇam, aparādhapramārjanānmanaḥśalyonmārjanam, aśrāvyaśaṃsibhiranargalapralāpairviśvāsopabṛṃhaṇam, matsarānanubandhādānandaikatānatā, śabdādīnāmindriyārthānāṃ sātatyenānubhavaḥ, saṃvibhāgaśīlatayā suhṛdvargasaṃvargaṇam, anupamānamaṅgalāvaṇyam, anuttarāṇi vilasitāniṃ, bhayārtiharaṇācca sāṅgramikatvamiti / vākpāruṣyaṃ daṇḍo dāruṇo dūṣaṇāni cārthānāmeva yathāvakāśamaupakārikāṇi / nahi muniriva narapatirupaśamaratirabhibhavitumarikulamalam, abalambituṃ ca lokatantram' iti / asāvapi gurupadeśamivātyādareṇa tasya matamanvavartata / tacchīlānusāriṇyaśca prakṛtayo viśṛṅkhalamasevanta vyasanāni / sarvaśca samānadoṣatayā na kasyacicchidrānveṣaṇāyāyatiṣṭa / samānabhartṛprakṛtayastantrādhyakṣāḥ svāni karmaphalānyabhakṣayan / tataḥ kramādāyadvārāṇi vyaśīryanta / vyayamukhāni viṭavidheyatayā vibhoraharaharvyavardhanta / sāmantapaurajānapadamukhyāśca samānaśīlatayopārūḍhaviśrambheṇa rājñā sajānayaḥ pānagoṣṭhīṣvabhyantarīkṛtāḥ svaṃsvamācāramatyācāriṣuḥ / tadaṅgānāsu cānekāpadeśapūrvamapācarannarendraḥ / tadantaḥpureṣu cāmī bhinnavṛtteṣu mandratrāsā bahusukhairavartanta / sarvaśca kulāṅganājanaḥ sulabhabhaṅgibhāṣaṇarato bhagnacāritrayantraṇastṛṇāyāpi na gaṇayitvā bhartṝndhātṛṇamantraṇānyaśṛṇot / tanmūlāśca kalahāḥ sāmarṣāṇāmudabhavan / ahanyanta durbalā balibhiḥ / apahṛtāni dhanavatāṃ dhanāni taskarādibhiḥ / apahṛtaparibhūtayaḥ prahatāśca pātakapathāḥ / hatabāndhavā hṛtavittā badhabandhāturāśca muktakaṇṭhamākrośannaśrukaṇṭhyaḥ prajāḥ / daṇḍaścāyathāpraṇīto bhayakrodhāvajanayat / kṛśakuṭumbeṣu lobhaḥ padamadhattaḥ vimānitāśca tejasvino 'mānenādahyanta / teṣu teṣu cākṛtyeṣu prāsaranparoṣajāpāḥ / tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīranapasāramārgāḥ suṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ, vyāghrādivadhe protsāhya tanmukhapātanaiḥ, iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ, tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ, viṣamukhībhiḥ kṣurikābhiścaraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ, mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ, sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇyananyalakṣyaiḥ prabhraṃśanaiḥ, āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ, akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balabadanupraveśanaiḥ, itareṣāṃ hiṃsotpādanaiḥ, gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ, parakalatreṣu suhṛttevanābhiyojya jārānbhartṝnumayaṃ vā prahṛtya tatsāhasopanyāsaiḥ, yogyanārīhāritānāṃ saṃketeṣu prāgupanilīya paścādabhidutyākīrtanīyaiḥ pramāpaṇaiḥ, upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ, mattagajādhirohaṇāya preya pratyapāyanivartanaiḥ, vyālahastinaṃ koṣayitvā lakṣyīkṛtamukyamaṇḍaleṣvapakramaṇaiḥ, yogyāṅganābhiraharniśamabhiramayya rājayakṣmotpādanaiḥ, vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ, cikitsāmukhenāmayopabarhaṇairanyaiścābhyupāyeraśmakendraprayuktāstīkṣṇarasadādayaḥ prakṣapitapravīramanantavarmakaṭakaṃ jarjaramakurvan / atha vasantabhānurbhānuvarmāṇaṃ nāma vānavāsyaṃ protsāhyānantavarmaṇā vyagrāhayat / tatparāmṛṣṭarāṣṭraparyantaścānantavarmā tamabhiyoktuṃ balasamutthānamakarot / sarvasāmantebhyaścāśmakendraḥ prāgupetyāsya priyataro 'bhūt / apare 'pi sāmāntāḥ sasagaṃsata / gatvā cābhyarṇe narmadārodhasi nyaviśana / tasmiṃścāvasare mahāsāmantasya kuntalapateravantidevasyātmanāṭakīyāṃ kṣmātalorvaśīṃ nāma candrapālitādibhiratipraśastanṛtyakauśalāmāhūyāntavarmā nṛtyamadrākṣīt / ātiraktaśca bhuktavānimāṃ madhumattām / aśmakendrastu kuntalapatimekānte samabhyadhatta-"pramatta eṣa rājā kalatrāṇi naḥ parāmṛśati / kiyatyavajñā soḍhavyā / mama śatamasti hastinām, pañcaśatāni ca te / tadāvāṃ saṃbūya muraleśaṃ vīrasenamṛcīkeśamekavīraṃ koṅkaṇapatiṃ kumāraguptaṃ sāsikyanāthaṃ ca nāgapālamupajapāva / te cāvaśyamasyāvinayamasahamānā asmanmatenaivopāvarteran / ayaṃ ca vānavāsyaḥ priyaṃ me mitram / amunainaṃ durvinītamagrato vyatipaktaṃ pṛṣṭataḥ prāharema / kośavāhanaṃ ca vibhajya gṛhṇīmaḥ' iti / hṛṣṭena cāmunābhyupete, viṃśatiṃ vaśarāṃśukānām, pañcaviṃśatiṃ kāñjanakuṅkumapalānām, prābhṛtīkṛtyāptamukhena taiḥ sāmantaiḥ saṃmantrya tānapi svamatāvasthāpayat / uttaredyusteṣāṃ sāmantānāṃ vānavāsyasya ca anantavarmā nayadveṣādāmipatvamagamat / vasantabhānuśca tatkośavāhanamavaśīrṇamātmādhiṣṭitameva kṛtvā yathāprayāsaṃ yathābalaṃ ca vibhajya gṛhṇīta / yuṣmadanujñayā yenakenacidaṃśenāhaṃ tuṣyāmi' iti śāṭhyātsarvānuvarttī, tenaivāmiṣeṇa nimittīkṛtenotpāditakalahaḥ sarvasāmantānadhvaṃsayat / tadīyaṃ ca sarvasvaṃ svayamevāgrasat / vānavāmyaṃ kenacidaṃśenānugṛhya pratyāvṛtya sarvamanantavarmarājyamātmasādakarot / asmiṃścāntera mantrivṛddho vasurakṣitaḥ kaiścinmaulaiḥ saṃbhūya bālamenaṃ bhāskaravarmāṇam, asyaiva jyāyasīṃ baginīṃ trayodaśavarṣāṃ mañjuvādinīm, anayośca mātaraṃ mahādevīṃ vasuṃdharāmādāyāpasarpannāpado 'syā bhāvitayā dāhajvareṇa dehamajahāt / asmādṛśairmitraistu nītvā māhiṣmatīṃ bhartṛdvaimāturāya bhrātre mitravarmaṇe sāpatyā devī darśitābhūt / tāṃ cāryāmanāryo 'sāvanyathābhyamanyata / nirbhartsitaśca tayā "sutamiyamakhaṇḍacāritrā rājyarhiṃ cikīrṣati' iti nairghṛṇyāttamenaṃ bālamajighāṃsīt / idaṃ tu jñātvā devyāhamājñaptaḥ-"tāta, nālījaṅgaḥ, jīvatānenārbhakeṇa yatra kvacidavadhāya jīva / jīveyaṃ cedahamapyenamanusariṣyāmi / jñāpaya māṃ kṣemapravṛttaḥ vyagāhiṣi / pādacāriṇaṃ cainamāśvāsayituṃ ghoṣe kvacidahāni kānicidviśramayya, tatrāpi rājapuruṣasaṃpātabhīto duradhvamapāsaram / tatrāsya dāruṇapipāsāpīḍitasya vāri dātukāmaḥ kūpe 'sminnapabhraśya patitastvayaivamanugṛhītaḥ / svamevāsyātaḥ śaraṇamedhi viśaraṇasya rājasūnoḥ' ityañjalimabadhnāt / "kimīyā jātyāsya mātā' ityanuyukte mayāmunoktam-"ityañjalimabadhnāt / "kimīyā jātyāsya mātā' ityanuyukte mayāmunoktam-"pāṭaliputrasya vaṇijo vaiśravaṇasya duhitari sāgaradattāyāṃ kosalendrātkusumadhanvano 'sya mātā jātā' iti / "yadyevametanmāturmatpituścaiko mātāmahaḥ' iti sasnehaṃ tamahaṃ sasvaje / vṛddhenoktam-"sindhudattaputrāṇāṃ katamaste pitā' iti / "suśrutaḥ' ityukte so 'tyahṛṣyat / ahaṃ tu "tapanayāvaliptamaśmakanayenaivonmūlya bālamenaṃ pitrye pade pratiṣṭhāpayeyam' iti pratijñāya kathamasyaināṃ kṣudhaṃ kṣapayeyam' ityacintayam / tāvadāpatitau ca kasyāpi vyādhasya trīnipūnatītya dvau mṛgau sa ca vyādhaḥ / tasya hastādavaśiṣṭamiṣudvayaṃ kodaṇḍaṃ cākṣiṣyāvadhiṣam / ekaśca sapatrākṛto 'nyaśca niṣpatrākṛto 'patat / taṃ caikaṃ mṛgaṃ dattvā mṛgayave, anyasyāpalomatvacaḥ klomāpāhye, niṣkulākṛtya vikṛtyorvaṅghrigrīvādīni śūlākṛtya dāvāṅgāraṣuṣa taptenāmiṣeṇa tayorātmanaśca kṣudhamatārṣam / etasminkarmaṇi matsauṣṭhavenātihṛṣṭaṃ kirātamasmi pṛṣṭavān-"api jānāsi māhiṣmatīvṛttāntam' iti / asāvācaṣṭa-" tatra vyāghratvaco dṛtaści vikrīyādaivāgataḥ kiṃ na jānāmi / pracaṇḍavarmā nāma caṇḍavarmānujo mitravarmaduhitaraṃ mañjuvādinīṃ vilipsurabhyetīti tenotsavottarā purī' iti / atha karṇe jīrṇamabravam-"dhūrto mitravarmā duhitari samyakpratipattyā mātaraṃ viśvāsya tanmukhena pratyākṛṣya bālakaṃ jighāṃsati / tatpratigatyaṃ kuśalamasya madvārtā ca devyai raho nivedya punaḥ kumāraḥ śārdūlabhakṣita iti prakāśamākrośanaṃ kāryam / sa durmatirantaḥprīto bahirduḥkhaṃ darśayandevīmanuneṣyati / punastayā tvanmukhena sa vācyaḥ-"yadapekṣayā tvanmatamatyakramiṣaṃ so 'pi bālaḥ pāpena me paralokamagāt / adya tu tvadādeśakāriṇyevāham' iti / sa tayoktaḥ prītiṃ pratipadyābhipatsyati / punaranena vatsanābhanāmnā mahāviṣeṇa saṃnīya toyaṃ tatra mālāṃ majjayitvā tayā sa vakṣasi mukhe ca hantavyaḥ / "sa evāyamasiprahāraḥ pāpīyasastava bhavatu yadyasmi pativratā' / punaranenāgadena saṃgamite 'mbhasi tāṃ mālāṃ majjayitvā svaduhitre deyā / mṛte tu tasmiṃstasyāṃ ca nirvikārāyāṃ satyām, satītyevaināṃ prakṛtayo 'nuvartiṣyante / punaḥ pracaṇḍavarmaṇe saṃdeśyam-"anāyakamidaṃ rājyam / anenaiva saha vālikeyaṃ svīkartavyā' iti / tāvadāvāṃ kāpālikavepacchannau devyaiva dīyamānabhikṣau puro vahirupaśmaśānaṃ vatsyāvaḥ / punarāryaprāyānpauravṛddhānāptāṃśca mantrivṛddhānekānte bravītu devī-"svapne 'dya me devyā vindhyavāsinyā kṛtaḥ prasādaḥ / adya caturthe 'hani pracaṇḍavarmā mariṣyati / pañcame 'hani revātaṭavartini madbhavane parīkṣya vaijanyam, janeṣu nirgateṣu kapāṭamuddhāṭya tvatsutena saha ko 'pi dvijakumāro niryāsyati / sa rājyamidamanupālya bālaṃ te pratiṣṭhāpayiṣyati / sa khalu bālo mayā vyāghrīrūpayā tiraskṛtya sthāpitaḥ / sā ceyaṃ vatsā mañjuvādinī tasya dvijātidārakasya dāratvenaiva kalpitā' iti / tadetadatirahasyaṃ yuṣmāsveva guptaṃ tiṣṭhatu yāvadetadupapatsyate' iti / sa sāṃpratamatiprītaḥ prayātor'thaścayāyaṃ yathācintitamanuṣṭhito 'bhūt / pratidiśaṃ ca lokavādaḥ prāsarpat-"aho māhātmyaṃ pativratānām / asiprahāra eva hi sa mālāprahārastasmai jātaḥ / na śakyamupadhiyuktametatkarmeti vaktum / yatastadeva dattaṃ dāma duhitre stanamaṇḍanameva tasyai jātaṃ na mṛtyuḥ / yo 'syāḥ pativratāyāḥ śāsanamativartate sa bhasmaiva bhavet' iti / atha mahāvrativeṣeṇa māṃ ca putraṃ ca bhikṣāyai praviṣṭau dṛṣṭvā prasnutastanī pratyutthāya harṣākulamabravīt-"bhagavan, ayamañjaliḥ anātho 'yaṃ jano 'nugṛhyatām / asati mamaikaḥ svapnaḥ sa kiṃ satyo na vā' ti / mayoktam-"phalamasyādyaiva drakṣyasi' iti / "yadyevaṃ bahu bhāgadheyamasyā vo dāsyāḥ / sa khalvasyāḥ sānāthyaśaṃsī svapnaḥ' iti maddarśanarāgabaddhasādhvasāṃ mañjuvādinīṃ praṇamayya, bhūyo 'pi sā harṣagarbhamabrūta-"taccenmithyā so 'yaṃ yuṣmadīyo bālakapālī śvo mayā niroddhavyaḥ' iti / mayāpi sasmitaṃ mañjuvādinīrāgalīnadṛṣṭilīḍhadhairyeṇa "evamastu' iti labdhabhaikṣaḥ, nālījaṅghamākārya nirgamya tataśca taṃ cānuyāntaṃ śanairapṛccham-"kvāsāvalyāyuḥ prathitaḥ pracaṇḍavarmā' iti / so 'brūta-"rājyamidaṃ mametyapāstaśaṅko rājāsthānamaṇḍapa eva tiṣṭhatyupāsyamānaḥ kuśīlavaiḥ' iti / "yadyevamudyāne tiṣṭha' iti taṃ jarantamādiśya tatprakāraikapārśvaikvacicchūnyamaṭhikāyāṃ mātrāḥ samavatārya, tadrakṣaṇaniyuktarājaputraḥ, kṛtakuśīlavaveṣalīlaḥ pracaṇḍavarmāṇametyānvarañjayam / anurañjitātape tu samaye, janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditādihastacaṅkramaṇamūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni mastyodvartanādīni ca karaṇāni, punarādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan, viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya, "jīvyādvarṣasahasraṃ vasantabhānuḥ' ityabhigarjan, madgātramarukartumudyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya, tāvataiva taṃ vicetākurvan, sākulaṃ ca lokamuccakṣūkurvan, dvipuruṣocchritaṃ prākāramatyalaṅghayam / avaplutya copavane "madanupātināmeṣa panthā dṛśyate' iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ pracā pratipradhāvitaḥ; punaravācocciteṣṭakacitatvādalakṣyapātena pradrutya, laṅghitaprākāravaprakhātavalayaḥ, tasyāṃ śanyamaṭhikāyāṃ tūrṇameva praviśya, pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāraduḥkhalabdhavartamā śmaśānoddeśamabhyagām / prāgeva tasmindurgāgṛhe prātimādhiṣṭhāna eva mayā kṛtaṃ bhagrapārśvasthairyasthūlaprastarasthagitabāhmadvāraṃ bilam / atha galati madhyarātre varṣavaropanītamahārharatnabhūṣaṇapaṭṭanivasanau tadbilamāvāṃ praviśya tūṣṇīmatiṣṭhāva / devī tu pūrvedyureva yathārhamagnisaṃskāraṃ mālavāya dattvā pracaṇḍavarmaṇe caṇḍavarmaṇe ca tāmavasthāmaśmakendropadhikṛtāmeva saṃdiśya, uttaredyuḥ pratyuṣasyeva pūrvasaṃketitapaurāmātyasāmantavṛddhaiḥ sahābhyatya bhagavatīmarcayitvā samarcanapratyakṣaṃ parīkṣitakukṣivaijanyaṃ tadbhavanaṃ pidhāya dattadṛṣṭiḥ saha janena sthitvā, paṭīyāṃsaṃ paṭahaśabdamakārayat / aṇutararandhrapraviṣṭena tena nādenāhaṃ dattasaṃjñaḥ śirasaivotkṣipya sapratimaṃ lohapādapīṭhamaṃsalapuruṣaprayatnaduścalamubhayakaravidhṛtamekapāśvramekato niveśya niragamam / niragamayaṃ ca kumāram / atha yathāpūrvamarcayitvā durgāmuddhāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭi / spaṣṭaromāñcamudyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām-"itthaṃ devī vindhyavāsinī manmukhena yuṣmānājñāpayati-mayā sakṛṣayā śārdūlarūpaiṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ / api ca durghaṭakūṭakoṭighaṭanāpāṭavaprakaṭaśāṭhyaniṣṭhurāśmakaghaṭaghaṭṭanātmānaṃ māṃ manyadhvamasya rakṣitāram / rakṣānirveśaścāsya svaseyaṃ subhrūrabhyanujñātā mahyamāryayā' iti / śrutvaitat "aho bhāgyavānbhojavaṃśaḥ, yasya tvamāryādatto nāthaḥ' ityaprīyanta prakṛtayaḥ / sā tu vācāmagocarāṃ harṣāvasthāmaspṛśanme śvaśrūḥ / tadahareva ca yathāvadagrāhayanmañjuvādinīpāṇipallavam / prapannāyāṃ ca yāminyāṃ samyageva bilapratyapūrayam / alabdharandhraśca loko naṣṭamuṣṭicintādikathanairabhyupāyāntaraprayuktairdvivyāṃśatāmeva mama samarthayamānaḥ, madājñāṃ nātyavartata / rājaputrasyāryāputra iti prabhāvahetuḥ prasiddhirāsīt / taṃ ca guṇavatyahani bhadrākṛtamupanāyya purohitena pāṭhayannītiṃ rājakāryāṇyanvatiṣṭham / acintayaṃ ca-"rājyaṃ nāma śaktitrayāyattama, śaktayaśca mantraprabhāvotsāhāḥ parasparānugṛhītāḥ kṛtyeṣu kramante / mantreṇa hi viniścayor'thānām, prabhāveṇa prārambhaḥ, utsāhena nirvahaṇam / ataḥ pañcāṅgamantramūlaḥ, dvirūpaprabhāvaskandhaḥ, caturgaṇotsāhaviṭapaḥ, dvisaptatiprakṛtipatraḥ, ṣaḍguṇakisalayaḥ, śaktisiddhipuṣpaphalaśca, nayavanaspatirneturupakaroti / sa cāyamanekādhikaraṇatvādasahāyena durupajīvyaḥ / yastvayamāryaketurnāma mitravarmamantrī sa kosalābhijanatvātkumāramātṛpakṣo mantriguṇaiśca yuktaḥ tanmatimavamatyaiva dhvasto mitravarmā, sa cellabdhaḥ peśalam' iti / atha nālījaṅghaṃ rahasyaśikṣayam-"tāta, āryamāryaketumekānte brūhi-"ko māyāpuruṣo ya imāṃ rājyalakṣmīmanubhavati, sa cāyamasmadbālo bhujaṅgenāmunā parigṛhītaḥ / kimudgīryeta grasyeta vā' iti / sa yadvadiṣyati "tadasmi bodhyaḥ' iti / so 'nyadaivaṃ māmāvedayat-"muhurupāsya prābhṛtaiḥ pravartya citrāḥ kathāḥ, saṃvāhya pāṇipādam, ati visrambhadattakṣaṇaṃ tamaprākṣaṃ tvadupadiṣṭena nayena / sāpyevamakathayat-"bhadra, maivaṃ vādīḥ / abijanasya śuddhidarśanam, asādhāraṇaṃ buddhinaipuṇam, atimānuṣaṃ prāṇabalam, aparimāṇamaudāryam, atyāścaryamastrakauśalam, analpaṃ śilpajñānam, anugrahārdraṃ cetaḥ, tejaścāpyaviṣahyamabhyamitrīṇam / ityasminneva saṃnipātino guṇāḥ ye 'nyatraikaikaśo 'pi durlabhāḥ / dviṣatāmeṣa cirabilvadrumaḥ, prahvāṇāṃ tu candanataruḥ, tamuddhṛtya nītijñaṃmanyamaśmakamimaṃ ca rājaputraṃ pitrye pade pratiṣṭhitameva viddhi / nātra saṃśayaḥ kāryaḥ' iti / taccāpi śrutvā bhūyobhūyaścopadābhirviśodhya taṃ me matisahāyamakaravam / tatsakhaśca satyaśaucayuktānamātyānvividhavyañjanāṃśca gūḍhapuruṣānudapādayam / tebhyaścopalabhya lubdhasamṛddhamatyutsiktamavidheyaprāyaṃ ca prakṛtimaṇḍalamalubdhatāmabhikhyāpayan, dhārmikatvamudbhāvayana, nāstikānkadarthayan, kaṇṭakānviśodhayan, amitropadhīnapaghnan, cāturvarṇyaṃ ca svadharmakarmasu sthāpayan, abhisamāhareyamarthānarthamūlā hi daṇḍaviśiṣṭakarmārambhā na cānyadasti pāpiṣṭhaṃ tatra daurbalyāt, ityākalayya yogānanvatiṣṭham / vyacintayaṃ ca--sarvo 'pyatiśūraḥ sevakavargo mayi tathānurakto yathājñayā jīvitamapi tṛṇāya manyate / rājyadvitayasainyasāmagryā ca nāhamaśmakeśādvasantabhānornyūno nītyāviṣṭaśca / ato vasantabhānu parājitya vidarbhādhipateranantavarmaṇastanayaṃ bhāskaravarmāṇaṃ pitrye pade sthāpayitumalamasmi / ayaṃ ca rājasūnurbhavānyā putratvena parikaspitaḥ / ahaṃ cāsya sāhāyye niyukta iti sarvatra kiṃvadantī saṃjātāsti / adyāpi caitanmatkapaṭakṛtyaṃ na kenāpi viditam, / atrasthāścāsminbhāskaravarmaṇi rājatanaye "ayamasmatsvāmino 'nantavarmaṇaḥ putro bhavānyāḥ prasādādetadrājyamavāpsyati' iti baddhāśā vartante / aśmakeśasainyaṃ ca rājasūnorbhavānīsāhāyyaṃ viditvā "davyāḥ śakteḥ puro na balavatī mānavī śaktiḥ' ityasmābhirvigrahe calacittamivopalakṣyate / atratyāśca maulāḥ prakṛtayaḥ prathamameva rājasutābhyudayābhilāṣiṇya idānīṃ ca punarmayā dānamānādyāvajarnana viśvāsitā viśeṣeṇa rājaputramevābhikāṅkṣanti / aśmakendrāntaraṅgāśca bhṛtyā madīyairviśvāsyatamaiḥ puruṣaiḥ prabhūtāṃ prītimutpādya madājñayā rahasītyupajaptāḥ--"yūyamasmanmitrāṇi, ato 'smākaṃ śubhodarkaṃ vaco vācyamava / atra bhavānyā rājasūnoḥsāhāyyakāya viśrutaṃ viśrutaṃ māṃ niyujya taddhastenāśmakendrasya vasantabhānostatpakṣesthitvā ye cānena saha yostyanti teṣāmapyantakātithibhavanaṃ vihitam / yāvadaśmakendreṇa sa janyavṛttirna jātastāvadenamanantavarmatanayaṃ bhāskaravarmāṇamanusariṣyatha / sa vītabhayo bhūyasīṃ pravṛttamāsādya saparijanaḥ sukhana nivatsyati na cedbhavānītriśūlavaśyo bhaviṣyati / bhavānyā ca mametyājñaptamasti yadekavaraṃ sarveṣāṃ kathaya / ato mayā yuṣmābhiḥ saṃhamaitrīmavabudhya sarvebhyo gaditam' ityākarṇya te 'śmakendrāntaraṅgabhṛtyā rājasūnorbhavānīvaraṃ viditvā pūrvameva bhinnamanasa āsan / viśeṣataśca madīyamiti vacanaṃ śrutvā te sarve 'pi madvaśe samabhavan / ena sarvamapi vṛttāntabhavabudhyāśmakeśena vyacinti--"yadrājasūnormaulāḥ prajāstāḥ sarvā apyenameva prabhumabhilaṣanti / madīyaśca bāhma ābhyantaro bhṛtyavargo bhinmanā iba lakṣyate / evaṃ yadyahaṃ kṣamāmavalambya gṛha eva sthāsyāmi tata utpannopajāpaṃ svarājyamapi paritrātu na śakṣyāmi / ato yāvatā bhinnacittena madavabodhakaṃ prakaṭayantā madbalena saha mithovacanaṃ na saṃjātaṃ tāvataiva tena sākaṃ vigrahaṃ racayāmi ityevaṃ vihite so 'vaśyaṃ madagre na kṣaṇamavasthāsyate' iti niścityānyāyena pararājyakramaṇapāpapreritaḥ sasainyo mṛtyumukhamivāsmatsainyamabhyayāt / tamabhyāyāntaṃ viditvā rājaputraḥ puro 'bhavat / ato 'śmakendrameva turagādhirūḍho yāntamabhyasaram / tāvat sarvā eva tatsenā "yadayametāvato 'parimitasyāsmatsainyasyoparyeka evābhyāgacchati tatra bhavānīvara evāsādhāraṇaṃ kāraṇaṃ nānyat' iti niścityālekhyālikhitā ivāvasthitāḥ / tato mayābhigamya saṃgarāya samāhūto vasantabhānuḥ sametya māmasiprahāreṇa dṛḍhamabhyahan / ahaṃ ca śikṣāviśeṣaviphalitatadasiprahāraḥ pratiprahāreṇa taṃ prahṛtyāvakṛttamaśmakendraśiro 'vanau vinipātya tatsainikānavadam--"ataḥ paramapi ye yuyutsavo bhavanti te sametya mayā yudhyantām / na cedrājatanayacaraṇapraṇāmaṃ vidhāya tadīyāḥ santaḥ svasvavṛttyupabhogapūrvakaṃ nijānnijānadhikārānniḥśaṅkaṃ paripālayantaḥ sukhenāvatiṣṭhantu' iti / madvacanaśravaṇānantaraṃ sarve 'pyaśmakendrasevakāḥ khakhavāhanātsahasāvatīrya rājasūnumānasya tadvaśavartinaḥ samabhavan / tato 'haṃ tadaśmakendrarājyaṃ rājasūnusādvidhāya tadrakṣaṇārthaṃ maulāntvānadhikāriṇo niyujyātmībhūtenāśmakendrasainyena ca sākaṃ vidarbhānabhyetya rājadhānyāṃ taṃ rājatanayaṃ bhāskaravarmāṇamabhiṣicya pitrye pade nyaveśayam / ekadā ca mātrā vasundharayā sahāvasthitaṃ taṃ rājānaṃ vapyajijñapam--"mayaikasya kāryasyārambhaścikīrṣito 'sti / sa yāvanna siddhyati tānavanmayā na kutrāpyekatrāvasthātuṃ śakyam / ata iyaṃ madbhāryā tvadbhaginī mañjuvādinī kiyantyahāni yuṣmadantikameva tiṣṭhatu / ahaṃ ca yāvadiṣṭajanopalambhaṃ kiyantamapyanehasaṃ bhuvaṃ vibhramyaṃ tamāsādya punaratra sameṣyāmi' ityākarṇya mātrānumatena rājñāhamagādi-"yadetadasmākametadarājyopalambhalakṣaṇasyaitāvatobhyudayasyāsādhāraṇo heturbhavāneva / bhavantaṃ vinā kṣaṇamapyasmābhiriyaṃ rājyadhūrna nirvāhyā / ataḥ kimevaṃ vakti bhavān' ityākarṇya mayā pratyavādi-"yuṣmābhirayaṃ cintālavo 'pi na citte cintanīyaḥ / yuṣmadgṛhe yaḥ sacivaratnamāryaketurasti sar idṛgvidhānāmanekeṣāṃ rājyānāṃ dhuramudvoḍhuṃ śaktaḥ / tatastaṃ tatra niyujyāhaṃ gamiṣyāmi' ityādivacanasaṃdohaiḥ pralobhito 'pi sajananīko nṛpo 'nekairāgrahairmāṃ kiyantamapi kālaṃ prayāṇopakramāt nyavartayat / utkalādhipateḥ pracaṇḍavarmaṇo rājyaṃ mahyaṃ prādān / ahaṃ ca tadrājyamātmasātkṛtvā rājānamāmantrya yāvattvadanveṣaṇāya prayāṇopakramaṃ karomi tāvadevāṅganāthena siṃhavarmaṇā svasāhāyyāyākārito 'tra samāgataḥ pūrvapuṇyaparipākātsvāminā samagaṃsi' iti // iti śradaṇḍinaḥ kṛtau daśakumāracarite viśrutacaritaṃ nāmāṣṭama ucchvāsaḥ // 8. // atha kathopasaṃhāraḥ / tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ saṃbhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan-"svāmin, etajjanakasya rājahaṃsasyājñāpatra gṛhyatām' ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt / śirasi cādhāya tata uttāryotkīlya rājā rājavāhanaḥ sarveṣāṃ śṛṇvatāmevāvācayat-"svasti śrīḥ puṣpapurarājadhānyāḥ śrīrājahaṃsabhūpatiścampānagarīmadhivasato rājavāhanapramukhān kumārānāśāsyājñāpatraṃ preṣayati / yathā yūyamito māmāmantrya praṇamya prasthitāḥ pathi kasmiṃścidvanoddeśa upaśivālayaṃ skandhāvāramavasthāpya sthitāḥ / tatra rājavāhanaṃ śivapūjārthaṃniśi śivālaye sthitaṃ prātaranupalabhyāvaśiṣṭāḥ sarve 'pi kumārāḥ "sahaiva rājavāhanena rājahaṃsaṃ praṇaṃsyāmo na cetprāṇāṃstyakṣyāmaḥ' iti pratijñāya sainyaṃ parāvartya rājavāhanamanveṣṭaṃ pṛthakprasthitāḥ / etaṃ bhavadvṛttāntaṃ tatapratyāvṛttānāṃ sainikānāṃ mukhādākarṇyāsahyaduḥkhodanvati magnamanasāvubhāvahaṃ yuṣmajjananī ca "vāmadevāśramaṃ gatvaitadvṛttāntaṃ tadviditaṃ vidhāya prāṇaparityāyaṃ kurvaḥ' iti niścitya tadāśramamupagatau taṃ muniṃ praṇamya yāvatsthitau tāvadeva tena trikālavedinā muninā viditamevāsmanmanīṣitam / niścayamavabudhya prāvāci-"rājan, prathamamevaitatsarvaṃ yuṣmanmanīṣitaṃ vijñānabalādajñāyi / yadata tvatkumārā rājavāhananimitte kiyantamanehasamāpadamāsādya bhāgyodayādasādhāraṇena vikrameṇa vihitadigvijayāḥ prabhūtāni rājyānyupalabhya ṣoḍhaśābdānte vijayinaṃ rājavāhanaṃ puraskṛtya pratyetya tava vasumatyāśca pādānabhivādya bhavadājñāvidhāyino bhaviṣyanti / atastannimittaṃ kimapi sāhasaṃ na vidheyam' iti / tadākarṇya tatpratyayāddhairyamavalambyādyaprabhṛtyahaṃ devī ca prāṇamadhārayāva / idānīmāsannavartinyavadhau vāmadevāśrame gatvā vijñaptiḥ kṛtā-"svāmin, tvaduktāvadhiḥ pūrṇaprāyo bhavati tatpravṛttistvayādyāpi vijñāyate' iti / śrutvā muniravadat-"rājan, rājavāhanapramukhāḥ sarve 'pi kumārā anekāndurjayāñśatrūnvijitya digvijayaṃ vidhāya bhūvalayaṃ vaśīkṛtya campāyāmekatra sthitāḥ / tavājñāpatramādāya tadānayanāya preṣyantāṃ śīghrameva sevakāḥ' iti munivacanamākarṇya bhavadākāraṇāyājñāpatraṃ preṣitamasti / ataḥparaṃ cetkṣaṇamapi yūyaṃ vilambaṃ vidhāsyatha tato māṃ vasumatīṃ ca mātaraṃ kathāvaśeṣāveva śroṣyatheti jñātvā pānīyamapi pathi bhūtvā peyam' iti / evaṃ piturājñāpatraṃ mūrdhni vidhṛtya gacchemeti niścayaṃ cakruḥ / atha vaśīkṛtarājyarakṣāparyāprāni sainyāni samarthatarānpuruṣānāptānsthāne sthāne niyujya kiyatā sainyaina mārgarakṣāṃ vidhāya pūrvavariṇaṃ mālaveśaṃ mānasāra parājatya tadapi rājyaṃ vaśīkṛtya puṣpapure rājño rājahaṃsasya devyā vasumatyāśca pādānnamasyāmaḥ / evaṃ niścitya svasvabhāryāsaṃyutāḥ parimitena sainyana mālaveśaṃ prati prasthitāḥ / prāpya cojjayinīṃ tadaiva sahāyabhūtaistaiḥ kumāraiḥ parimitena rājavāhanenātibalavānapi mālaveśo mānasāraḥ kṣaṇena parājigye nihataśca / tatastaddahitaramavantisundarīṃ samādāya caṇjavarmaṇā tanmantriṇā pūrvaṃ kārāgṛhe rakṣitaṃ puṣpodbhavaṃ kumāraṃ sakuṭumbaṃ tata unmocitaṃ saha nītvā mālavendrarājyaṃ vaśīkṛtya tadrakṣaṇāya kāṃścitsainyasāhitānmāntriṇo nityujyāvaśiṣṭaparimitasainyasahitāste kumārāḥ puṣpapuraṃ sametya rājavāhanaṃ puraskṛtya tasya rājahaṃsasya māturvasumatyāśca caraṇānabhivanditavantaḥ / tau ca putrasamāgamaṃ prāpya paramānandamadhigatau / tato rājño vasumatyāśca devyāḥ / samakṣaṃ vāmadevo rājavāhanapramukhānāṃ daśānāmapi kumārāṇāmabhilāṣaṃ vijñāya tānājñāpayat--bhavantaḥ sarve 'pyekavāraṃ gatvā svāni svāni rājyāni nyāyena paripālayantu / punaryadecchā bhavati tadā pitroścaraṇābhivandanāyāgantavyam' iti / tataste sarve 'pi kumārāstanmunivacanaṃ śiramyādhāyā taṃ praṇamya pitarau ca, gatvā digvijayaṃ vidhāya pratyāgamanāntaṃ svasvavṛttaṃ pṛthakpṛthaḍmunisamakṣaṃ nyavedayan / pitarau ca kumārāṇāṃ nijaparākramāvabodhakānyatidurghaṭāni caritānyākarṇya paramānandamāpnutām / tato rājā muniṃ savinayaṃ vyajijñapat--"bhagavat, tava prasādādagmābhirmanujamanorathādhikamavāṅmanarasagocaraṃ sukhamadhigatam / ataḥparaṃ mama svābhicaraṇasaṃnidhau vānaprasthāśramamau tyātmasādhanameva vidhātumucitam / ataḥ puṣpapurarājhye mānasārarājye carājabāhanamabhiṣicyāvaśiṣṭānirājyāni navabhyaḥ kumārebhyo yathocitaṃ sampradāya te kumārā rājavāhanājñābidhāyinastadekamatyā vartamānāścaturudadhimekhalāṃ vasuṃdharāṃ samuddhṛtya kaṇṭakānupabhuñjanti tathā vidheyaṃ svāminā iti / teṣāṃ tatpiturvānagrasthāśramaprahaṇopakramaniṣedhe bhūyāṃsamāgrahaṃ vilokya munistānabadat-"bhoḥ kumārakāḥ, ayaṃ yuṣmajjanaka etadvayaḥsamucite pathi varmānaḥ kāyakleśaṃ vinava madāśramastho vānapraśthāśramāśrayaṇaṃ sarvathā bhavaddharni nivāraṇīyaḥ / atra sthitastvayaṃ bhaṅgavadbhaktimupalapsyate / bhavantaśca pitṛsaṃnidhau na sukhamavāpsthanti' iti maharṣerājñāmadhigamya te piturvānaprasthāśramādhigamapratiṣedhāgrahamatyajan / rājavāhanaṃ puṣpapure 'vasthāpya tadanujñayā sarve 'pi parijanāḥ svāni svāni rājyāni pratipālya svecchayā pitro samīpa gatāgatamakurvan / evamavasthitāste rājavāhanapramukhāḥ sarve 'pi kumārā rājavāhanājñayā sarvamapi vasudhāvalayaṃ nyāyena paripālayantaḥ parasparamaikamatyena vartamānāḥ purandaraprabhṛtibhirapyatidurlabhāni rājyasukhānyanvabhūvan // dkc_2,8 // iti śrīdaṇḍinaḥ kṛtau daśakumāracarite kathopasaṃhāraḥ iti śrīmahāmahopādhyāyakavikulasārvabhaumanikhilavidyākumudinīśarvarīśvarasarasvatīniḥśvasitakaṣidaṇḍipaṇḍitaviracitaṃ daśakumāracaritaṃ saṃpūrṇam