Buddhabalādhānaprātihāryavikurvāṇanirdeśasūtra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_buddhabalAdhAnaprAtihAryavikurvANanirdezasUtra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - N. Dutt: Gilgit Manuscripts, Vol IV. Delhi : Sri Satguru Publications, 1984, 173-183. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Buddhabalādhānaprātihāryavikurvāṇanirdeśasūtra = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsu008_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Buddhabaladhanapratiharyavikurvananirdesanama Mahayanasutram = BuBal Based on the edition by N. Dutt: Gilgit Manuscripts, Vol IV. Delhi : Sri Satguru Publications, 1984, 173-183. Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sutra section, text no. 8 STRUCTURE OF REFERENCES (added): BuBal nnn = pagination of Dutt's ed. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text āryabuddhabalādhānaprātihāryavikurvāṇanirdeśanāma mahāyānasūtram evaṃ mayā śrutam / ekasmin samaye bhagavān mahānadīnairañjanātīre sanniṣaṇṇaḥ sārdhamāryāvalokiteśvara vajrapāṇi maitreyamañjuśrīpūrvaṅgamaiḥ saptabodhisattvasahasraiḥ sārdhaṃ subhūti śāriputramaudgalyāyanapurvaṅgamaiḥ sarvermahāśrāvakaiḥ śakrabrahmalokapālarājāmātyabrāhmaṇagṛhapatibhiḥ sarvaiḥ satkṛtaḥ mānitaḥ pūjitaḥ / bhagavān bhaktakṛtyaṃ kṛtvā maṇḍalamālāyāṃ sanniṣaṇṇo dharmapratisaṃyuktayā kathayā etān santoṣayati sañcodayati samuttejayati saṃharṣayati / maṇḍalamālāyāstathāgato maharddhinagarīṃ vārāṇasīṃ gatvā tasyāmāmrapālīvane niṣīdati sma / atha tasmin samaye mahāpṛthivī saṅkampitā sampravedhitā / sthitaṃ tatra mahāsiṃhāsanamekaṃ nānāratnamayaṃ saptakarmakṛtaṃ yojanamātramuccamardhayojanamātravistṛtaṃ sukhacitamatiharṣaṇīyaṃ manojñaṃ divyabhaktasaṃstṛtaṃ nānādivyapuṣpaphalapralambitaṃ divyagandhavarṇayuktam / tathāgatānāmavaropitakuśalamūlamavalokya sarvasattvānāmanutpattidharmakṣāntipratilambho 'bhūt / atha bhagavān siṃhāsanasthito buddhāvataṃsakanāma samādhiṃ pratileme / atha samādhervyutthāya bodhisattvāryāvalokiteśvaraṃ vajrapāṇiṃ cedamavocat / avalokiteśvara tvaṃ mahālokadhātuṃ gatvā ca daśasu dikṣu lokadhātau vineyasattvānāṃ kaṣāyayuktānām aśrāddhānāṃ pāpacaritānāṃ kleśāvṛtānām amātṛjñānāmapitṛjñānām aśrāmaṇyānām abrāhmaṇyānāṃ triratnānabhiśrāddhānāṃ teṣāṃ sarveṣāṃ tvaṃ ca vajrapāṇiśca dvau maharddhiṃ samādhibalaṃ pratipadya asyāṃ maṇḍalamālāyāmabhisaṅkṣipya saṅgrahaṃ kurutam / athāryāvalokiteśvaro vajrapāṇiśca tathāgatasya vacanaṃ śrutvā sarvasattvānavalokya samuttejanaṃ nāma samādhiṃ samāpede / tena samādhibalena mahāpṛthivī ṣaḍvikāraṃ kampitā prakampitā samprakampitā / trisāhasramahāsāhasralokadhātau brahmalokadhātau yāvad rūpalokadhātau tayoḥ kāyāvabhāsaprādurbhāvo 'bhūt / atha tadavabhāsata imāḥ sañcodanā gāthā niścaranti sma / atha tadā kāyāvabhāsaniścaritagāthāvasāne ekaikaṃ pāramparyeṇa trisāhasramahāsāhasre lokadhātau sarve sattvā vijñāpitāḥ samuttejivāḥ / te sarve sattvā mithyādṛṣṭiṃ parityajya samyagadṛṣṭiyuktā abhūvan / ye mānamadastambhayuktāste mānamadastambhaviyuktā abhūvan / ye kāmarāgānucaritāḥ pramattāste prāṇātipātādattādānakāmeṣu mithyācārādyaṣṭākuśaladharmebhyo nivṛttāḥ āryāṣṭāṅgikamārge sthāpitāḥ / sarve te auddhatyahāsyalāsyakrīḍālobhakrodherṣyārāgādi sarvaṃ parityajya tathāgatadarśanasevanaparyupāsanadharmaśravaṇakāmā abhūvan / devanāgayakṣagandharvāsurakinnaragaruḍamahoragarājāmātyabhikṣubhikṣuṇyupāsakopāsikābhiḥ sarve divyapuṣpamālyagandhacūrṇacīvaracchatradhvajapatākādibhiḥ tathāgataḥ pūjitaḥ / atha sarve te yena mahānagaryayāṃ vārāṇasyām āmrapālīvanaṃ tenopasaṅkramya tathāgatānāmavaropitakuśalamūlapuṇyatejasā tathāgatasyopari puṣpavargamabhiprāvarṣan / atha tadā bhagavān jambudvīpe āmrapālīvanaṃ samantataḥ niyutaśatasahasrayojanavistīrṇamadhyatiṣṭhat (bubal 177.18) samaṃ pāṇitalamiva ca divyaṃ manoramaṃ varṇopetam / divyapuṣpavṛkṣagandhavṛkṣaphalavṛkṣamahāratnavṛkṣakalpavṛkṣavastravṛkṣādibhiralaṅkataṃ divyasaṃhāsanopetaṃ ratnapaṭṭādāmābhiprabhaṃ pītaṃ divyakiṅkiṇīdāmaśabdopaśobhitaṃ tad yathā sukhāvatīlokadhātuḥ / tathā manojñaṃ prahlādanīyaṃ premaṇīyam abhinandanīyaṃ (bubal 178) sarvabodhisattvaśrāvakapratyekabuddhadevanāgayakṣagandharvāsuragaruḍakinnaramahorago pāsakopāsikārājāmātyabrāhmaṇagṛhapatyākīrṇamadhyatiṣṭhat / athāryāvalokiteśvaro bodhisattvo vajrapāṇiśca samādhervyutthāya yena bhagavāṃstenopasaṅkrāntaḥ / upasaṅkramya triḥ pradakṣiṇīkṛtya bhagavantametadavocat / asti bhagavan tathāgatānāmupāyakauśalyaṃ sattvaparipākāya / bahavo bhagavan bodhisattvā mahāśrāvakā devanāgayakṣagandharvāsuragaruḍakinnaramahoragarājāmātyagṛhapatayo bhikṣubhikṣuṇyupāsakopāsikāḥ sannipatitāstathāgatatejasā ṛddhyanubhāvena / sādhu sādhu kulaputrāḥ / evameva bahavo bho jinaputrāstathāgatānāmupāyakauśalyaṃ sattvaparipākāya yathāśayānāṃ yathā vainayikakuśalamūlādhigatānāṃ nānādhimuktānāṃ sattvānāṃ cariṃ jñātvā dharmaṃ deśayanti / kecit sattvā bodhisattvavaineyāḥ kecicchrāvakavaineyāḥ kecit pratyekabuddhavaineyāḥ kecid devavaineyāḥ kecit śakravaineyāḥ kecid brahmavaineyāḥ kecinnāgavaineyāḥ kecinmahardhikavaineyāḥ kecidrājavaineyāḥ kecit samādhivaineyāḥ kecid dharmaśravaṇavaineyāḥ kecit prātihāryavaineyāḥ kecittathāgataparinirvāṇavaineyāḥ keciddhātuvaineyāḥ kecit caityakaraṇapraveśavihāracaṅkramodyānakārāpaṇakuśalamūlavaineyotsukāḥ kecit prastarapratibimbakārāpaṇālekhyasuvarṇarajataraityapratibimbakārāpaṇakuśalamūlotasukavaineyāḥ kecid bhikṣusaṅghapūjanasatkaraṇakuśalamūlotsukavaineyāḥ kecit (bubal 179) sūtrapṛcchanalikhanapaṭhanapūjanot sukavaineyāḥ keciddīpapuṣpadhūpagandhamālyāhārābhyalaṅkaraṇotsukā bhavanti / na paramārthakuśalamūladharmopetā na nirvāṇadharmopetāḥ / dharmāṇāmapi ca bho jinaputrā nāsti tathāgatānāṃ kiñcidajñātaṃ vā adṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā / āgataṃ vā jānāti / anāgataṃ vā jānāti / alpaṃ vā jānāti / bahuṃ vā jānāti / atītaṃ jānāti / pratyutpannaṃ jānāti / sarvasattvānāmīryāpathaṃ jānāti / cariṃ jānāti / dhātuṃ jānāti / utpādaṃ jānāti / upapattiṃ jānāti / tadyathā bho jinaputrā vaidyaḥ suśikṣitaḥ sarvāṣṭāṅgāyurvedamupagataḥ sarvadhātukauśalyasarvadravyopakaraṇaprayogābhiyuktaḥ sattvānāṃ nānāvyādhiśarīraparipīḍitānāṃ dhātuṃ jānāti / balaṃ jānāti / velaṃ jānāti / auṣadhaṃ jānāti / vātikaṃ paittikaṃ ślaiṣmikaṃ sānnipātikaṃ rudhiram āmajaṃ gulmikaṃ jalodaraṃ hṛdarogaṃ kuṣṭhaṃ kaṇḍūṃ dadruṃ piṭakādīn viṣavaisarpādīn jānāti / sa sarvaṃ jñātvā nānāvidhāni dravyauṣadhāni prayojya vamanavirecanacūrṇayoganastukarmasīrābandhanadhṛtatailabālacūrṇayogena pācanavanamaprayogopāyaiḥ sarvasattvānāṃ tān savavyādhīnupaśamayati / nānāvyādhitaḥ parimokṣyante nānāvyādhibhayebhyaśca / evameva bho jinaputrāstathāgato nānāsamādhiṛddhipādabalavaiśāradyadivyacakṣuḥśrotrādibhiraṣṭāṅgāyurvedasamanvāgataḥ nānādhātvāśayaprayogakuśalaḥ rāgadveṣamohavyādhikleśopakleśavyādhipīḍītānāṃ (bubal 180) sattvānāṃ mānamadamattatā vṛtānāṃ kāmaśokabhayakrodhāvṛtānāṃ narakatiryagyoniyamalokabhūmiparimokṣaṇārthaṃ nānopāyakauśalyairnānāprakārayogaiḥ nānāsamādhiṛddhivikrīḍitaiḥ sattvān parimocayati / yāvadanuttarāyāṃ samyakambodhau pratiṣṭhāpyānupadhiśeṣe nirvāṇadhātau parinirvāpayati / akuśalairdhamaiḥ parimokṣyate / āryāṣṭāṅge mārge pratiṣṭhāpayati / tadyathāpi kulaputrāḥ candramaṇḍalamupāyākauśalya samanvāgataṃ yathādhātukuśalamūlavaineyān sattvānāmarthāya ātmānamantarhitaṃ darśayati / ardhacandrākṛtimaṇḍalamupadarśayati / kṛṣṇapakṣaśuklapakṣāṇyupadarśayati / paripūrṇacandramaṇḍalamupadarśayati / sarvatamo 'ndhakāraṃ vidhamayati / sarvatṛṇavanagulmauṣadhiphalādīn prahlādayati / evameva bho jinaputrāḥ tathāgatānāṃ nānāduḥkhāvṛtānāṃ sattvānāṃ nānādhātuvaineyānāṃ sattvānāṃ mārgacaryākauśalyaṃ parinirvāṇaṃ darśayati / jātiṃ darśayati / cakravartirājyaṃ darśayati / krīḍāratistrīhāsyalāsyagandhamālyaratikrīḍāṃ darśayati / gṛhatyāgapravrajyāduṣkaracaryāṃ darśayati / mārabaladamanadharma cakrapravartanaṃ darśayati / yāvanmahādharmameghavṛṣṭayā sarvasattvānāṃ santoṣaṇamupadarśayati / parinirvṛtā api tathāgatā nānāprayogadhātupūjanastūpavihārapratibimbakārāpaṇapravrajyābhiniṣkramaṇabhikṣusaṅghasatkāravinayadharmalikhanavācanapaṭhanādeva sarvasattvān mokṣayanti / śikṣādhāraṇavrataniyamopavāsasaṃvaragrahaṇopāyakuśalaiḥ sarvasattvān mokṣayanti / (bubal 181) sarvanarakatiryagyoniyamalokākṣaṇāpāyadurgatibhyo yāvat prahlādayanti / dharmaśravaṇena anuttarāyāṃ samyaksambodhau sthāpayanti / atha tasmin samaye keṣāñcidalpabuddhīnāṃ devaputrāṇām etadabhavat / kimayaṃ tathāgataḥ kṣiprameva parinirvāṇadhātau praveṣṭumicchatīti te cintayitvā durmanasaḥ abhūvan / ...dyamityarthaṃ parinirvāṇaṃ varṇayati sūcayati / mahāparṣat sannipātya nānāṛddhivikurvāṇaprātihāryaṃ darśayati / tadyathā pūrvakaiḥ tathāgatairarhadbhiḥ samyaksambuddhaistathāgatakṛtyaṃ kṛtaṃ dīrghataramāyuradhiṣṭhāya sarvasattvān jātijarāvyādhicyutiśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ parimokṣya tathāyamanena tathāgatena sarve tathāgatakṛtyaṃ nādyāpi kṛtam / tasmāt śokavyatikramaṇaṃ saṃvarṇayatīti cintayitvā te tūṣṇīmabhūvan / atha mañjuśrīḥ kumārabhūtasteṣāṃ devaputrāṇāṃ cetasaiva cittamājñāya tān devaputrānetadavocat / devaputrā mā evaṃ cintayata mā pravyāharata / mā dinamanaso bhavata / bahūnitathāgatānāmupāyakuśalanānopāyaprajñāsamādhyādikuśalamūlabalapraṇidhānāni nānāśayānāṃ sattvānāṃ dharmaṃ deśayanti / yathā mayā devaputrāḥ tathāgatānāṃ pūrvakāṇāṃ tathāgatopāyakauśalyam ṛddhivikurvāṇaprātihāryaṃ dṛṣṭaṃ tathāhaṃ jānāmi / mā hi eva tathāgato buddhabalādhānaprātihāryaṃ nāma mahāsūtrarājaṃ prakāśayitukāmo 'tireka kartukāmaḥ / api ca devaputrā na tathāgatāḥ parinirvānti / na tathāgatānāṃ parinirvāṇaṃ saṃvidyate / na āyuḥkṣayo bhavati / (bubal 182) aprameyakalpakoṭīm anabhilāpyākalpāstathāgatāḥ tiṣṭhanti / api ca upāyakauśalyena sattvānāṃ parinirvāṇaṃ darśayanti / na cākrāntirna saṅkrāntiḥ tathāgatānāṃ saṃvidyate / saddharmāntardhānaṃ darśayanti / yathā yathā sattvān paśyati parinirvāṇavaineyaḥ dhātuvaineyaḥ kaṣāyikajātīyaḥ tathāgate aśraddadhānatām aguruśuśrūṣitāṃ gacchati tathā tathāgataḥ parinirvāṇaṃ darśayati na cākrāntirna saṅkrāntistathāgatānāṃ saṃvidyate / sarvasattvāḥ paripakvakuśalamūlā bhavanti / tathāgate darśanābhikāṅkṣiṇaḥ pūjārhāḥ dharmaśravaṇāthikāḥ / candramaṇḍalaṃ yathā rocate tathā tadā tathāgatā loka utpadyante bahujanahitāya bahujanasukhāya / yāvaddevānāṃ ca munuṣyāṇāṃ ca triratnoddayotanāya sphuṭanāya na ca tathāgatānāṃ jātiḥ saṃvidyate / tad yathāpi nāma kulaputrāḥ ādarśamaṇḍale sumṛṣṭe nānā rūpāṇi dṛśyante dṛśyaṃ na saṃvidyate na tatrāgamo dṛśyate na nirgamaḥ pratibimbasya evameva devaputrāḥ tathāgatakāyo draṣṭavyaḥ / tad yathāpi nāma kulaputrā māyakāraḥsuśikṣitaḥ nānānagaratoraṇodyānāṃ nānārathāṃ cakravartirūpāṃ nānāratikrīḍāṃ darśayitvā antardhāpayati na ca tasyāḥ krāntirdṛśyate na āgamo na nirgamaḥ evameva tathāgatānāmutapādaparinirvāṇaṃ draṣṭavyam / api ca devaputrāḥ pūrvapraṇidhānena tathāgatāḥ parinirvṛtā api kalpaparinirvṛtā api kalpakoṭīparinirvṛtā api sattvānāṃ pūjanasatkaraṇadhātustūpakārāpaṇapratibimbakārāpaṇanāmadheyagrahaṇasaddharmadhāraṇapūjanā (bubal 183) nānālokadhātuvyavasthitā api mokṣayanti sarvanarakatiryagyoniyamalokākṣaṇadurgativinipātebhyaḥ sarvaduḥkhebhyaḥ yāvadanupūrveṇa anuttarāṃ samyaksambodhimabhisambudhyate / kaḥ punarvādo ye tathāgatān pratyakṣapūjayā pūjayiṣyanti gandhapuṣpamālyavilepanavastrābharaṇaiḥ / ye ca devaputrāḥ kecit sattvā varṣaśatasahasrakalpakoṭīparinirvṛtān prāñjalibhūtān ekavārān nāmadheyaṃ grahīṣyanti 'namo buddhāyeti ' kṛtvā puṣpamākāśe kṣepasyanti te sarve duḥkhasyāntaṃ kariṣyanti / tiṣṭhatvākāśe puṣpaṃ ye kecit sattvāḥ anuśikṣamāṇāstathāgatapūjārthāya ekatathāgataśikṣāmapi dhārayiṣyanti ekadivasam ekarātrimuhūrtaṃ tathāgatapūjanacintābhiyuktāḥ sarvaduḥkhasyāntaṃ kṛtvānupūrveṇānuttarāṃ samyaksambodhimabhisambodhiṣyanti / ye ca tathāgatapūjāyāṃ diśyasikanāma....vāpi hāsyalāsyabālaratikrīḍanakameva kārayiṣyanti sarve te duḥkhasyāntaṃ kṛtvānuttarāṃ samyaksambodhimabhisambodhiṣyanti kaḥ punarvādo ye dhātustūpaṃ dhātupratimāṃ vā kṛtvā sarvasattvadayāparajñāḥ 'sarvasattvān duḥkhebhyaḥ parimocayiṣyāmīti ' anuttarāyāṃ samyaksambodhau cittamutpādya divyapuṣpagandhamālyavilepanacūrṇatūryacchatradhvajapatākābhiḥ pūjayiṣyanti darśayiṣyanti tejātijarāmaraṇaduḥkhopāyāsebhyaḥ parimokṣyante /