Brahmasaṃhitā 5 with Jīvagosvāmin's Digdarśanīṭīkā # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_brahmasaMhitA-5-comm.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: n.n. ## Contribution: n.n. ## Date of this version: 2020-07-31 ## Source: - Haridas Shastri's edition, 1981. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Brahmasaṃhitā 5+comm = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from brhms5cu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Brahma-Samhita: Adhyaya 5 with Jiva Gosvami's commentary Digdarsanatika [Based on Haridas Shastri's edition, 1981] NOTE: - mula text marked with asterisk line - original reference system added between slashes (e.g.: // BrS_5.1 //) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text brahma-saṃhitā - śrī-jīva-gosvāmi-kṛta-dig-darśanī-ṭīkā-sahitā īśvaraḥ paramaḥ kṛṣṇaḥ saccidānanda-vigrahaḥ | anādir ādir govindaḥ sarva-kāraṇa-kāraṇam ||1|| // brs_5.1 // śrī-śrī-rādhā-kṛṣṇābhyāṃ namaḥ | sanātana-samo yasya jyāyān śrīmān sanātanaḥ | śrī-vallabho'nujaḥ so'sau śrī-rūpo jīva-sad-gatiḥ || śrī-kṛṣṇa-rūpa-mahimā mama citte mahīyatām | yasya prasādād vyākartum icchāmi brahma-saṃhitām || duryojanāpi yuktārthā suvicārād ṛṣi-smṛtiḥ | vicāre tu mamātra syād ṛṣīṇāṃ sa ṛṣir gatiḥ || yadyapy adhyāya-śata-yuk saṃhitā sā tathāpy asau | adhyāyaḥ sūtra-rūpatvāt tasyāḥ sarvāṅgatāṃ gataḥ || śrīmad-bhāgavatādyeṣu dṛṣṭaḥ yan mṛṣṭa-buddhibhiḥ | tad evātra parāmṛṣṭaṃ tato hṛṣṭaṃ mano mama || yad yac chrī-kṛṣṇa-sandarbhe vistārād vinirūpitam | atra tat punar āmṛśya vyākhyātuṃ spṛśyate mayā || atha śrīmad-bhāgavate yad uktaṃ ete cāṃśa-kalāḥ puṃsaḥ kṛṣṇas tu bhagavān svayam [bhp 1.3.28] iti tad eva prathamam āha īśvara iti | atra kṛṣṇa ity eva viśeṣya tan-nāmaiva | kṛṣṇāvatārotsavety ādau śrī-śukādi-mahājana-prasiddhyā | kṛṣṇāya vāsudevāya devakī-nandanāya ity ādau sāmopaniṣadi ca | prathama-pratītatvena tan-nāma-vargāvirbhāva-kṛtā gargeṇa prathamam uddiṣṭatvena tathā yaṃ mantram adhikṛtya so'yam ārambhaḥ tatrāgrataḥ paricitatvena mūla-rūpatvāt | tad uktaṃ padma-purāṇe prabhāsa-khaṇḍe nārada-kuśadhvaja-saṃvāde śrī-bhagavad-uktau - nāmnāṃ mukhyatamaṃ nāma kṛṣṇākhyaṃ me parantapa iti | ataiva brahmāṇḍa-purāṇe śrī-kṛṣṇāṣṭottara-śata-nāma-stotre - sahasra-nāmnāṃ puṇyānāṃ trir-āvṛttyā tu yat phalam | ekāvṛttyā tu kṛṣṇasya nāmaikaṃ tat prayacchati || ity atra śrī-kṛṣṇasyety evoktaṃ yat tv agre govinda-nāmnā stoṣyate tat khalu kṛṣṇatve'pi tasya gavendratva-vaiśiṣṭya-darśanārtham eva | tad evaṃ rūḍhitvena prādhānyāt tasya iśvara ity ādīni viśeṣaṇāni | atha guṇa-dvārāpi tad dṛśyate | yathāha gargaḥ - āsan varṇās trayo hy asya gṛhṇato 'nuyugaṃ tanūḥ | śuklo raktas tathā pīta idānīṃ kṛṣṇatāṃ gataḥ || bahūni santi nāmāni rūpāṇi ca sutasya te | guṇa-karmānurūpāṇi tānya ahaṃ veda no janāḥ || [bhp 10.8.13-14] anayor arthaḥ | asya kṛṣṇatvena dṛśyamānasya prati-yugaṃ tanūr nānāvatārān gṛhṇataḥ prakāśyataḥ śuklādayas trayo āsan prakāśam avāpuḥ | sa ca sa ca śuklādir avatāra idānīṃ sākṣād asyāvatāra-samaye kṛṣṇāṅgataḥ etasminn evāntarbhūtaḥ | ataiva kṛṣṇe kartṛtvāt sarvotkarṣakatvāt kṛṣṇa iti mukhyaṃ nāma | tasmād asyaiva tāni rūpāṇīty āha bahūnīti | tad evaṃ guṇa-dvārā tan-nāmni prādhyānya-sūcakasya kṛṣṇasya tan-nāmnaḥ prādhānye labdhe - kṛṣir bhū-vācakaḥ śabdo ṇaś ca nirvṛtivācakaḥ | tayor aikyaṃ paraṃ brahma kṛṣṇa ity abhidhīyate || iti yoga-vṛttitve tasya tādṛśatvaṃ labhyate | na cedaṃ padyam anya-param | tad-upāsanā-tantra-gautamīya-tantre aṣṭādaśākṣara-vyākhyāyāṃ tad etat tulyaṃ padyaṃ dṛśyate - kṛṣi-śabdaś ca sattārtho ṇaś cānanda-svarūpakaḥ | sukha-rūpo bhaved ātmā bhāvānanda-mayatvataḥ || iti | tasmād ayam arthaḥ - bhavanty asmāt sarve'rthā iti bhūḥ dhātv-artha ucyate bhāva-śadavat sa cātra karṣter evārthas tasyaiva prāptatvāt | gautamīye bhū-śabdasya sattā-vācakatve'pi tad-dhātv-artha-sattaivocyate | ghaṭatvaṃ sattā-vācakam ity ukte ghaṭa-sattaiva gamyate na tu paṭa-sattā na vā sāmānya-satteti | atha nivṛttir ānandas tayor aikyaṃ sāmānādhikaraṇyena vyaktaṃ yat paraṃ brahma sarvato'pi sarvasyāpi bṛṃhaṇaṃ vastu tat bṛhattamaṃ kṛṣṇa ity abhidhīyate kintu kṛṣer ākarṣa-mātrārthatvena ṇa-śabdasya ca pratipādyenānandena saha sāmānādhikaraṇyāsambhavād dhetu-mator abhedopacāraḥ kāryaḥ | tac cākarṣa-prācuryārtham āyur ghṛtam itivat | brahma-śabdasya tat-tad-arthatvaṃ ca bṛhattvād bṛṃhaṇatvāc ca tad brahma paramaṃ vidur [vip 1.12.57] iti viṣṇu-purāṇāt | evam evoktaṃ bṛhad-gautamīye - kṛṣi-śabdaś ca sattārtho ṇaś cānanda-svarūpakaḥ | sattā-svānandayor yogāt cit paraṃ brahma cocyate || iti | advaya-vādibhir api sattānandayor aikyaṃ tathā mantavyam | śābdikair bhinnābhidheyatvena pratīteḥ | sattā-śabdena cātra sarveṣāṃ satāṃ pravṛtti-hetur yat paramaṃ sa tad evocyate | sad eva saumyedam agra āsīd [chā 6.2.1] iti śruteḥ | abhinnābhidheyatve'pi vṛkṣas tarur ityvad viśeṣaṇa-viśeṣyatvāyogād ekasya vaiyarthyāc ca | gautamīyaṃ padyaṃ caiva vyākhyeyam | pūrvārdhe sarvākarṣaṇa-śakti-viśiṣṭa ānandaḥ kṛṣṇa ity arthaḥ | uttarārdhe yasmād evaṃ sarvākarṣaka-sukha-rūpo'sau tasmād ātmā jīvaś ca tatra sukha-rūpo bhavet | tatra hetu-bhāvaḥ premā tanmayānandatvād iti | tad evaṃ svarūpa-guṇābhyāṃ parama-bṛhattamaḥ sarvākarṣaka ānandaḥ kṛṣṇa-śabda-vācya iti jñeyam | sa ca śabdaḥ śrī-devakīnandana eva rūḍhaḥ | asyaiva sarvānandakatvaṃ vāsudevopaniṣadi dṛṣṭam - devakī-nandano nikhilam ānandayat iti | āhuś ca nāma-kaumudī-kārāḥ - kṛṣṇa-śabdasya tamāla-śyāmala-tviṣi śrī-yaśodā-stanandhaye para-brahmaṇi rūḍhiḥ iti | tataś cāsau śabdo nānyatra saṅkramaṇīyaḥ | yathāha bhaṭṭaḥ - labdhātmikā satī rūḍhir bhaved yogāpahāriṇī | kalpanīyā tu labhante nātmānaṃ yoga-bādhataḥ || iti para-brahmatvaṃ ca śrīmad-bhāgavate gūḍhaṃ paraṃ brahma manuṣya-liṅgam [bhp 7.15.58] iti, yan-mitraṃ paramānandaṃ pūrṇaṃ brahma sanātanam iti [bhp 10.14.32] | śrī-viṣṇu-purāṇe - yatrāvatīrṇaṃ kṛṣṇākhyaṃ paraṃ brahma narākṛti [vip 4.11.2] iti | śrī-gītāsu ca brahmaṇo hi pratiṣṭhāham [gītā 14.27] iti | śrī-gopāla-tāpanīṣu ca yo'sau paraṃ brahma gopālaḥ iti | atha mūlam anusarāmaḥ | yasmād eva tādṛk kṛṣṇa-śabda-vācyas tasmād īśvaraḥ sarva-vaśāyitā | tad idam upalakṣitaṃ bṛhad-gautamīye kṛṣṇa-śabdasyaivārthāntareṇa | athavā karṣayet sarvaṃ jagat sthāvara-jaṅgamam | kāla-rūpeṇa bhagavān tenāyaṃ kṛṣṇa ucyate || iti | kalayati niyamayati sarvam iti kāla-śabdārthaḥ | tathā ca tṛtīye tam uddiśoddhavasya pūrṇa eva nirṇayaḥ | svayaṃ tv asāmyātiśayas tryadhīśaḥ svārājya-lakṣmy-āpta-samasta-kāmaḥ | baliṃ haradbhiś cira-loka-pālaiḥ kirīṭa-koṭy-eḍita-pāda-pīṭhaḥ || [bhp 3.2.21] iti | śrī-gītāsu viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat [gītā 10.42] iti | śrī-gopāla-tāpanyām-eko vaśī sarvagaḥ kṛṣṇa īḍyaḥ [gtu 1.19] iti | yasmād eva tādṛg-īśvaraḥ, tasmāt paramaḥ | sarvotkṛṣṭā mā lakṣmī-rūpāḥ śaktayo yasmin | tad uktaṃ śrī-bhāgavate --reme ramābhir nija-kāma-samplutaḥ [bhp 10.59.43] iti | nāyaṃ śriyo'ṅga u nitānta-rateḥ prasādaḥ [bhp 10.47.60] ityādi | tatrātiśuśubhe tābhir bhagavān devakī-sutaḥ [bhp 10.33.6] iti | tābhir vidhūta-śokābhir bhagavān acyuto vṛtaḥ | vyarocatādhikam [bhp 10.32.20] iti ca | atraivāgre vakṣyate - śriyaḥ kāntāḥ kāntaḥ parama-puruṣaḥ [brahmas 5.56] iti | tāpanyāṃ ca -kṛṣṇo vai paramaṃ daivatam [gtu 1.3] iti | yasmād eva tādṛk paramas tasmād ādiś ca | tad uktaṃ śrī-daśame - śrutvājitaṃ jarāsandhaṃ nṛpater dhyāyato hariḥ | āhopāyaṃ tam evādya uddhavo yam uvāca ha || [bhp 10.72.15] iti | ṭīkā ca svāmi-pādānām - ādyo hariḥ śrī-kṛṣṇa ity eṣā | ekādaśe tu tasya śreṣṭhatvam ādyatvaṃ ca yugapad āha | puruṣam ṛṣabham ādyaṃ kṛṣṇa-saṃjñaṃ nato'smi iti | na caitad āditvaṃ tad-avatārāpekṣaṃ kintu anādi na vidyate ādir yasya tādṛśaḥ | tāpanyāṃ ca -- eko vaśī sarvagaḥ kṛṣṇa īḍyaḥ ity uktvāha nityo nityānām iti ca yasmād eva tādṛśatayā ādis tasmāt sarva-kāraṇa-kāraṇam | tathā ca daśame taṃ prati devakī-vākyam - yasyāṃśāṃśāṃśa-bhāgena viśvotpatti-layodayāḥ | bhavanti kila viśvātmaṃs taṃ tvādyāhaṃ gatiṃ gatā || [bhp 10.85.31] iti | ṭīkā ca - yasyāṃśaḥ puruṣas tasyāṃśo māyā tasyā aṃśā guṇās teṣāṃ bhāgena paramāṇu-mātra-leśena viśvotpatty-ādayo bhavanti | taṃ tvā tvāṃ gatiṃ śaraṇaṃ gatāsmi ity eṣā | tathā ca brahma-stutau - nārāyaṇo'ṅga nara-bhū-jalāyanāt [bhp 10.14.3] iti | narāj jātāni tattvāni nārāṇīti vidur budhāḥ | tasya tāny ayanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ || ity anena lakṣito yo nārāyaṇaḥ sa tavāṅgaṃ tvaṃ punar aṅgīty arthaḥ | śrī-gītāsu viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat iti | tad evaṃ kṛṣṇa-śabdasya yaugikārtho'pi sādhitaḥ | ye ca tac-chabdena kṛṣiṇābhyāṃ paramānanda-mātraṃ vācayanti te'pi īśvarādi-viśeṣaṇais tatra svābhāvikī śaktiṃ manyeran | tasmin na dvitīyatvena sarva-kāraṇatvena ca vastv-antara-śaktiṃ manyeran | tasmin na dvitīyatvena sarva-kāraṇatvena ca vastv-antara-śakty-āropāyogāt | tathā ca śrutiḥ - ānando brahma iti | ko hy evānyāt kaḥ prāṇyād yad eṣa ākāśa ānando na syāt | ānandād dhīmāni bhūtāni jāyante | [taittu 2.7.1] na tasya kāryaṃ karaṇaṃ ca vidyate na tat-samaś cābhyadhikaś ca dṛśyate | parāsya śaktir vividhaiva śrūyate svābhāvikī jñāna-bala-kriyā ca || [śvetu 6.8] iti | nanu sva-mate yoga-vṛttau ca sarvākarṣakaṃ parama-bṛhattamānandaḥ kṛṣṇa ity abhidhānāt avigraha eva sa ity avagamyate ānandasya vigrahānavagamāt | satyam | kintv ayaṃ paramo'pūrvaḥ pūrva-siddhānanda-vigrahaḥ iti | sac-cid-ānanda-lakṣaṇo yo vigrahas tad-rūpa evety arthaḥ | tathā ca śrī-daśame brahmaṇaḥ stave tvayy eva nitya-sukha-bodha-tanāv iti | tāpanī-hayaśīrṣayor api - sac-cid-ānanada-rūpāya kṛṣṇāyākliṣṭa-kāriṇe iti | brahmāṇḍe ca śrī-kṛṣṇāṣṭottara-śata-nāma-stotre nanda-vraja-janānandī sac-cid-ānanda-vigrahaḥ iti | etad uktaṃ bhavati | sattvaṃ khalv avyabhicāritvam ucyate tad-rūpatvaṃ ca tasya śrī-daśame brahmādi-vākye - satye pratiṣṭhitaḥ kṛṣṇaḥ satyam atra pratiṣṭhitam | satyāt satyaṃ ca govindas tasmāt satyo hi nāmataḥ || [mbh 5.68.12] iti | śrī-devakī-vākye ca -- naṣṭe loke dvi-parārdhāvasāne mahā-bhūteṣv ādi-bhūtaṃ gateṣu | vyakte 'vyaktaṃ kāla-vegena yāte bhavān ekaḥ śiṣyate 'śeṣa-saṃjñaḥ || [bhp 10.3.25] martyo mṛtyu-vyāla-bhītaḥ palāyan lokān sarvān nirbhayaṃ nādyagacchat | tat-pādābjaṃ prāpya yadṛcchayādya svasthaḥ śete mṛtyur asmād apaiti || [bhp 10.3.24] ity ādi | eko'si prathamam [bhp 10.14.18] ity ādi śrī-brahmaṇo vākye tad amitaṃ brahmādvayaṃ śiṣyate iti | śrī-gītāsu brahmaṇo hi pratiṣṭhāham iti | yasmāt kṣaram atīto'ham akṣarād api cottamaḥ | ato'smi loke vede ca prathitaḥ puruṣottamaḥ || iti | tāpanyām - janma-jarābhyāṃ bhinnaḥ sthānur ayam acchedyo'yaṃ yo'sau saurye tiṣṭhati | yo'sau goṣu tiṣṭhati, yo'sau gāḥ pālayati, yo'sau gopeṣu tiṣṭhati govindān mṛtyur bibheti || [gtu 2.23] ity ādi ca | tatra pūrvatra saurya iti | saurī yamunā, tad adūra-deśe vṛndāvane ity arthaḥ | atha cid-rūpatvaṃ sva-prakāśatvena para-prakāśatvam | tac coktaṃ śrī-daśame brahmaṇā ekas tvam ātmā ity ādau svayaṃ jyotīr iti | tāpanyāṃ - yo brahmāṇaṃ vidadhāti pūrvaṃ yo vidyāstasmai gopāyati sma kṛṣṇaḥ | taṃ ha daivamātmabuddhiprakāśaṃ mumukṣurvai śaraṇamanuvrajeta || [gtu 1.26] iti | na cakṣuṣā paśyati rūpam asya yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vṛṇute tanuṃ svām || ity śruty-antaravat | yathānanda-svarūpatvaṃ sarvāṃśena nirupādhi-parama-premāspadatvam | tac ca śrī-daśame brahma-stavānte - brahman parodbhave kṛṣṇe [bhp 10.14.49] ity-ādi-praśnottarayor vyaktam | tathā cānubhūtam ānakadundubhinā -- vidito 'si bhavān sākṣāt puruṣaḥ prakṛteḥ paraḥ kevalānubhavānanda- svarūpaḥ sarva-buddhi-dṛk || [bhp 10.3.13] iti | ānandaṃ brahmaṇo rūpaṃ iti śruty-antaravat | tad evaṃ tasya sac-cid-ānanda-vigraha-rūpatve siddhe, vigraha evātmā tathātmaiva vigraha iti siddham | tato jīvavad dehitvaṃ tasya nety api siddhāntitam | yathoktaṃ śrī-śukena - kṛṣṇam enam avehi tvam ātmānam akhilātmanām | jagad-dhitāya so'py atra dehīvābhāti māyayā || [bhp 10.14.55] iti | tathāpi tasya dehival-līlā-kṛpā-paravaśatayaivety arthaḥ | māyā dambhe kṛpāyāṃ ca iti viśva-prakāśaḥ | tad evam asya tathā tathā-lakṣaṇa-śrī-kṛṣṇa-rūptave siddhe cobhaya-līlābhiniviṣṭatvena kvacid vṛṣṇīndratvaṃ kvacid govindatvaṃ ca dṛśyate | tathāha dvādaśe śrī-sūtaḥ -- śrī-kṛṣṇa-kṛṣṇa-sakha-vṛṣṇy-ṛṣabhāvani-dhrug- rājanya-vaṃśa-dahanānapavargya-vīrya | govinda gopa-vanitā-vraja-bhṛtya-gīta- tīrtha-śravaḥ śravaṇa-maṅgala pāhi bhṛtyān || [bhp 12.11.25] iti | tad evam api svābhīṣṭa-rūpa-līlā-parikara-viśiṣṭatayā govindatvam eva svārādhyatvena yojayati govinda iti | yathā atraivāgre stoṣyate cintāmaṇi-prakara-sadmasu kalpa-vṛkṣa iti | abhiṣekānte govinda iti cābhyadhāt [bhp 10.27.23] ity uktvā tat prakaraṇārambhe śrī-śuka-prārthanā prīyān na indro gavām [bhp 10.26.25] iti gavāṃ sarvāśrayatvād gavendratvenaiva sarvendratva-siddheḥ | na cedaṃ nyūnaṃ mantavyam | tathā hi go-sūktam - gobhyo yajñāḥ pravartante gobhyo devāḥ samutthitāḥ | gobhir vedāḥ samudgīrṇāḥ ṣaḍ-aṅga-padaka-kramāḥ || iti | astu tāvat parama-golokāvatīrṇānāṃ tāsāṃ gavām indratvam iti tāpanīṣu ca brahmaṇā tadīyam eva svenārādhanaṃ prakāśitam -- govindaṃ sac-cid-ānanda-vigrahaṃ vṛndāvana-sura-bhūruha-talāsīnaṃ satataṃ samarud-gaṇo'haṃ toṣayāmi | [gtu 1.37] iti | tathaiva daśame -- tad bhūri bhāgyam iha janma kim apy aṭavyām [bhp 10.14.34] ity ādi, śrī-nanda-nandanatvenaiva ca taṃ labdhuṃ prārthanā | naumīḍya te'bhra-vapuṣe taḍid-ambarāya ity ādi paśupāṅgajāya [bhp 10.14.1] iti | tad evaṃ govinda-śabdasya nānā-pāramaiśvarya-mayy anyārthatāpi tena nābhimatā | tathā coktaṃ - īśvaratve parameśvaratvānuvāda-pūrvaka-tātparyāvasānatayā gautamīya-tantre śrīmad-daśākṣara-mantrārtha-kathane - gopīti prakṛtiṃ vidyāj janas tattva-samūhakaḥ | anayor āśrayo vyāptyā kāraṇatvena ceśvaraḥ | sāndrānandaṃ paraṃ jyotir vallabhatvena kathyate || athavā gopī prakṛtir janas tad-aṃśa-maṇḍalam | anayor vallabhaḥ proktaḥ svāmī kṛṣṇākhya īśvaraḥ || kārya-kāraṇayor īśaḥ śrutibhis tena gīyate || aneka-janma-siddhānāṃ gopīnāṃ patir eva vā | nanda-nandana ity uktas trailokyānanda-vardhanaḥ || iti. prakṛtim iti māyākhyāṃ jagat-kāraṇa-śaktim ity arthaḥ tattva-samūhako mahad-ādi-rūpaḥ | anayor āśrayaḥ sāndrānandaṃ paraṃ jyotir īśvarao vallabha-śabdena kathyate | īśvaratve hetur vyāptyā kāraṇatvena ceti | prakṛtir iti svarūpa-bhūtā māyātītā vaikuṇṭhādau prakāśamānā mahā-lakṣmy-ākhyā śaktir ity arthaḥ | aṃśa-maṇḍalaṃ saṅkarṣaṇādi-rūpam | aneka-janma-siddhānām ity atra | bahūni me vyatītāni janmāni tava cārjuna [gītā 4.5] iti śrī-bhagavad-gītā-vacanām anādi-janma-paramparāyām eva tātparyam | tad evam atrāpi nanda-nandanatvam evābhimataṃ śrī-gargeṇa ca yathoktam | prāg ayaṃ vāsudevasya kvacij jātas tavātmajaḥ [bhp 10.8.14] iti | ātmajatvaṃ hi tasya śrī-vasudevasyāpi manasy āvirbhūtatvam evābhimatam | āviveśāṃśa-bhāgena mana ānakadundubheḥ [bhp 10.2.16] iti | śrī-devakyām api dadhāra sarvātmakam ātma-bhūtaṃ kāṣṭhā yathānanda-karaṃ manastaḥ [bhp 10.2.18] ity ādeḥ | śrī-vrajeśvarayo'pi tathāsīd eva phalena phala-kāraṇam anumīyate | śrī-bhagavat-prādurbhāvasya pūrvāvyavahita-kālaṃ vyāpya tathā tathā sarvatra darśanāt | kintv ātmani tasyāvirbhāve saty apy ātmajatvāya pitṛ-bhāva-maya-śuddha-mahā-premaiva prayojakam | brahmaṇaḥ sakāśād varāha-devasyāvirbhāve'pi parasparaṃ tathā bhāva-darśanābhāvāt | tathā nṛsiṃha-devaḥ stambhayor api | na ca vaktavyam udara-praveśe sati putratvaṃ syāt | parīkṣid-rakṣaṇārthaṃ tan-mātur udara-praviṣṭe ca tayos tādṛśa-vyavahārābhāvāt | tasmāt vātsalyābhidha-premaiva putratve kāraṇam | tādṛśa-śuddha-premā tu śrī-vrajeśvarayor eva śrī-vasudeva-devakyos tu paramaiśvarya-jñānaṃ pratibandhakaṃ iti sādhūktaṃ prāg ayaṃ vasudevasya iti | atha śrī-śukadevena tathaiva nirṇītaṃ nāyaṃ sukhāpo bhagavān dehināṃ gopikā-sutaḥ [bhp 10.9.21] iti | āgama-vidbhir api sakala-loka-maṅgalo nanda-gopa-tanayo devatā iti | ataḥ śrīmad-daśākṣara-viniyoge'pi tan-maya eva dṛśyate iti | atha viśeṣaḥ śrī-vaiṣṇava-toṣaṇyāṃ nandas tv ātmaja utpannaḥ [bhp 10.5.1] ity ādau draṣṭavyaḥ | sahasra-patra-kamalaṃ gokulākhyaṃ mahat padam | tat-karṇikāraṃ tad-dhāma tad-anantāṃśa-sambhavam ||2|| // brs_5.2 // atha tasya tad-rūpatā-sādhakaṃ nityaṃ dhāma pratipādayati sahasra-patraṃ kamalam ity ādinā | sahasrāṇi patrāṇi yatra tat kamalam | bhūmiś cintāmaṇi-gaṇamayīti vakṣyamāṇānusāreṇa cintāmaṇi-mayaṃ padmaṃ tad-rūpaṃ mahat sarvotkṛṣṭaṃ padaṃ sthānam | mahataḥ śrī-kṛṣṇasya mahā-bhagavato vā padaṃ mahā-vaikuṇṭhādi-rūpaṃ ity arthaḥ | rūḍhir yogam apaharatīti nyāyena tasyaiva pratīteḥ | etad abhipretyoktaṃ śrī-daśame bhagavān gokuleśvaraḥ iti śīlārthe tv atra varac-pratyayaḥ | ataiva tad-anukūlatvenottara-grantho'pi vyākhyeyaḥ | tad eva cāmnātaṃ gokulaṃ vana-vaikuṇṭham iti | tasya śrī-kṛṣṇasya dhāma śrī-nanda-yaśodādibhiḥ saha vāsa-yogyaṃ mahāntaḥ-puraṃ taiḥ sahavāsitātvagre samuddekṣyate | tasya svarūpam āha tad iti | anantasya śrī-baladevasyāṃśena jyotir-vibhāga-viśeṣeṇa sambhavaḥ sadāvirbhāvo yasya tat tathā tantreṇaitad api bodhyate | ananto'ṃśo yasya tasya śrī-baladevasyāpi sambhavo nivāso yatra tad iti | karṇikāraṃ mahad yantraṃ ṣaṭ-koṇaṃ vajra-kīlakam | ṣaḍ-aṅga-ṣaṭ-padī-sthānaṃ prakṛtyā puruṣeṇa ca || // brs_5.3 // premānanda-mahānanda-rasenāvasthitaṃ hi yat | jyotī-rūpeṇa manunā kāma-bījena saṅgatam ||3|| // brs_5.4 // sarva-gaṇa-sevitasya śrīmad-aṣṭadaśākṣara-mantra-rājasya bahu-pīṭhasya mukhya-pīṭham idam ity āha karṇikāram iti dvayena | mahad-yantram iti | yat prakṛtir eva sarvatra mantratvena pūjārthaṃ likhyate ity arthaḥ | yantram eva darśayati ṣaṭ-koṇā abhyantare yasya tat | vajra-kīlakaṃ karṇikāre bīja-rūpa-hīra-kakolaka-śobhitam || yantre ca-kāropalakṣitā | caturthy-antā catur-akṣarī kīla-rūpā jñeyā | ṣaṭ-koṇatve prayojanam āha ṣaḍ-aṅgāni yasyāḥ sā ṣaṭ-padī śrīmad-aṣṭādaśākṣarī tasyāḥ sthānam | prakṛtir mantrasya svarūpaṃ svayam eva śrī-kṛṣṇaḥ, kāraṇa-rūpatvāt | tac coktam ṛṣy-ādi-smaraṇe - kṛṣṇaḥ prakṛtir iti | puruṣaś ca sa eva tad-adhiṣṭhātṛ-devatā-rūpaḥ | tābhyām avasthitam adhiṣṭhitam | sa hi mantre caturdhā pratīyate | mantrasya kāraṇa-rūpatvena, adhiṣṭhātṛ-devatā-rūpatvena, varṇa-samudāya-rūpatvena, ārādhya-rūpatvena ca | tatra kāraṇa-rūpatvena adhiṣṭhātṛ-devatā-rūpatvenātrocyate | ārādhya-rūpatvena prāg uktaḥ | īśvaraḥ paramaḥ kṛṣṇa iti | varṇa-rūpatvenāgre uddhariṣyate kāmaḥ kṛṣṇāya iti | yathoktaṃ hāyaśīrṣa-pañcarātre - vācyatvaṃ vācakatvaṃ devatā-mantrayor iha | abhedenocyate brahma tattva-vidbhir vicārataḥ || iti | gopāla-tāpanī-śrutiṣu - vāyur yathaiko bhuvanaṃ praviṣṭo janye janye pañca-rūpo babhūva | kṛṣṇas tathaiko'pi jagad-dhitārthaṃ śabdenāsau pañca-pado vibhāti || iti | kvacid durgāyā adhiṣṭhātṛtvaṃ śakti-śaktimator abheda-vivakṣayā yathā ca bṛhad-gautamīye - rādhā durgā śivā durgā lakṣmī durgā prakīrtitā | gopāla-viṣṇu-pūjāyām ādy-antā na tu madhyamā || ataivoktaṃ gautamīya-kalpe -- yaḥ kṛṣṇaḥ saiva durgā syād yā durgā kṛṣṇa eva saḥ | anayor antarādarśī saṃsārān no vimucyate || ity ādi | ataḥ svayam eva śrī-kṛṣṇas tatra svarūpa-śakti-rūpeṇa durgā nāmeti | tasmān neyaṃ māyāṃśa-bhūtā durgātigamyate | niruktiś cātra kṛcchreṇa durgārādhanādi bahu-prayāsena gamyate jñāyate iti | tathā ca nārada-pañcarātre śruti-vidyā-saṃvāde - jānāty ekā parā-kāntaṃ saiva durgā tad-ātmikā | yā parā paramā śaktir mahā-viṣṇu-svarūpiṇī || yasyā vijñāna-mātreṇa parāṇāṃ paramātmanaḥ | muhūrtād eva devasya prāptir bhavati nānyathā || ekeyaṃ prema-sarvasva-svabhāvā śrī-kuleśvarī | anayā sulabho jñeya ādi devo'khileśvaraḥ || bhaktir bhajana-sampattir bhajate prakṛtiḥ priyam | jñāyate'tyanta duḥkhena seyaṃ prakṛtir ātmanaḥ || durgeti gīyate sadbhir akhaṇḍa-rasa-vallabhā | asyā āvarikā śaktir mahā-māyākhileśvarī | yayā mugdhaṃ jagat sarvaṃ sarva-dehābhimānataḥ || iti ca | tathā ca sammohana-tantre jayāṃ prati śrī-durgā-vacanaṃ - yan nāmnā nāmnī durgāhaṃ guṇair guṇavatī hy aham | yad-vaibhavā mahā-lakṣmī rādhā nityāparā dvayā || iti | kiṃ ca prema-rūpā ye ānanda-mahānanda-rasās tat paripāka-bhedās tad-ātmakena tathā jyotī-rūpeṇa sva-prakāśakena manunā mantra-rūpeṇa kāma-bījena saṅgatam iti mūlāntargatatve'pi kāma-bījasya pṛthag-uktiḥ kutracana svātantryāpekṣayā ||3|| tat-kiñjalkaṃ tad-aṃśānāṃ tat-patrāṇi śriyām api ||4|| // brs_5.5 // tad evaṃ tad-dhāmoktvā tad-āvaraṇāny āha tad ity ardhena | tasya karṇikā-rūpa-dhāmnaḥ kiñjalkāḥ śikharāvali-valita-prācīra-paṅktya ity arthaḥ | tac ca tad-aṃśānāṃ tasminn aṃśodāyo vidyate yeṣāṃ parama-prema-bhājāṃ sajātīyānāṃ dhāmety arthaḥ | gokulākhyam ity uktir eva | teṣāṃ sajātīyatvaṃ coktaṃ śrī-bādarāyaṇinā - evaṃ kakudminaṃ hatvā stūyamānaḥ dvijātibhiḥ | viveśa goṣṭhaṃ sa-balo gopīnāṃ nayanotsavaḥ || [bhp 10.36.15] iti | kaṃsa-vadhānte śrī-vraja-rājaṃ prati svayaṃ bhagavatā - jñātīn vo draṣṭum eṣyāmo vidhāya suhṛdāṃ sukham [bhp 10.45.23] iti | ataiva kamalasya patrāṇi śriyāṃ tat-preyasīnāṃ gopī-rūpāṇāṃ śrī-rādhādīnām upavana-rūpāṇi dhāmānīty arthaḥ | gopī-rūpatvaṃ cāsāṃ mantrasya tan-nāmnāliṅgitatvāt rādhāditvaṃ ca - devī kṛṣṇamayī proktā rādhikā para-devatā | sarva-lakṣmī-mayī sarva-kāntiḥ sammohinī parā || iti bṛhad-gautamīyāt | vārāṇasyāṃ viśālākṣī vimalā puruṣottame | rukmiṇī dvāravatyāṃ tu rādhā vṛndāvane vane || iti matsya-purāṇāt | rādhayā mādhavo devo mādhavenaiva rādhikā | vibhrājante janeṣv ā iti ṛk-pariśiṣṭa-śrutau ca | atra viśeṣa-jijñāsāyāṃ kṛṣṇārcana-dīpikā draṣṭavyā | tatra patrāṇām ucchrita-prāntānāṃ vartmāṇy agrima-sandhiṣu tu goṣṭhāni jñeyāni | akhaṇḍa-kamalasya gokulatvāt tathaiva gokula-samāveśāc ca goṣṭhaṃ tathaiva yat tu sthānāntare vacanam asti - sahasrāraṃ padmaṃ dala-tatiṣu devībhir abhitaḥ parīto go-saṅghair api nikhila-kiñjalka-militaiḥ | varāṭe yasyāsti svayam akhila-śaktyā prakaṭita- prabhāvaḥ satyaḥ śrī-parama-puruṣas taṃ kila bhaje || iti padma-bīja-koṣe ity arthaḥ | tatra go-saṅkhyair iti tu pāṭhaḥ samañjasaḥ | go-saṅkhyāś ca gopāḥ iti | gope gopāla-gosaṅkhya-godhug-ābhīra-vallabhā ity amaraḥ | akhila-śaktyā prakaṭitaḥ prabhāvaḥ yena saḥ parama-puruṣaḥ śrī-kṛṣṇa ity arthaḥ ||4|| catur-asraṃ tat-paritaḥ śvetadvīpākhyam adbhutam | catur-asraṃ catur-mūrteś catur-dhāma catuṣ-kṛtam || // brs_5.6 // caturbhiḥ puruṣārthaiś ca caturbhir hetubhir vṛtam | śūlair daśabhir ānaddham ūrdhvādho dig-vidikṣv api || // brs_5.7 // aṣṭabhir nidhibhir juṣṭam aṣṭabhiḥ siddhibhis tathā manu-rūpaiś ca daśabhir dik-pālaiḥ parito vṛtam || // brs_5.8 // śyāmair gauraiś ca raktaiś ca śuklaiś ca pārṣadarṣabhaiḥ śobhitaṃ śaktibhis tābhir adbhutābhiḥ samantataḥ ||5|| // brs_5.9 // atha gokulāvaraṇāny āha caturasram iti caturbhiḥ | tasya gokulasya bahiḥ sarvataś caturasraṃ catuṣkoṇātmakaṃ sthānaṃ śvetadvīpākhyam | tad etad upalakṣaṇaṃ golokākhyaṃ cety arthaḥ | yadyapi gokule śvetadvīpatvam asty eva tad-avāntara-bhūmimayatvāt | tathāpi viśeṣa-nāmnoktatvāt tenaiva tat pratīyate iti tathoktam | kintu caturasre'py antar-maṇḍalaṃ śrī-vṛndāvanākhyaṃ jñeyam | tathā ca svāyambhuvāgame - dhyāyet tatra-viśuddhātmā idaṃ sarvaṃ krameṇa ca ity ādikam uktvā tan-madhye vṛndāvanaṃ kusumitaṃ nānā-vṛkṣa-vihaṅgamaṃ saṃsmaret ity uktam | tathā ca bṛhad-vāmane śrutīnāṃ prārthanā pūrvakāṇi padyāni ānanda-mātram iti yad vadanti hi purāvidaḥ | tad-rūpe darśayāsmākaṃ yadi deyo varo hi naḥ || śrutvaitad darśayāmāsa svaṃ lokaṃ prakṛteḥ param | kevalānubhavānanda-mātram akṣaram avyayam || yatra vṛndāvanaṃ nāma vanaṃ kāma-dughair drumaiḥ | manorama-nikuñjāḍhyaṃ sarvartu-sukha-saṃyutam || ity ādi tac ca caturasram | catur-mūrteś catur-vyūhasya vāsudevādi-catuṣṭayasya | catuṣkṛtaṃ caturdhā vibhaktam catur-dhāma | kintu deva-līlatvāt tad-upari-vyoma-yāna-sthā eva jñeyā hetubhiḥ | tat-puruṣārtha-sādhanaiḥ | manu-rūpaiḥ sva-sva-mantrātmakaiḥ | dik-pālaiḥ indrādibhiḥ | śyāmādayaḥ catvāro vedāḥ tair ity arthaḥ | kṛṣṇaṃ ca tatra chandobhiḥ stūyamānaṃ suvismitāḥ iti daśamāt | śaktibhiḥ vimalādibhiḥ | tad evaṃ goloka-nāmā ayaṃ lokaḥ śrī-bhāgavate sādhitaḥ | nandas tv atīndriyaṃ dṛṣṭvā loka-pāla-mahodayam | kṛṣṇe ca sannatiṃ teṣāṃ jñātibhyo vismito 'bravīt || te cautsukya-dhiyo rājan matvā gopās tam īśvaram | api naḥ svagatiṃ sūkṣmām upādhāsyad adhīśvaram || iti svānāṃ sa bhagavān vijñāyākhila-dṛk svayam | saṅkalpa-siddhaye teṣāṃ kṛpayaitad acintayat || jano vai loka etasminn avidyā-kāma-karmabhiḥ | uccāvacāsu gatiṣu na veda svāṃ gatiṃ bhraman || iti sañcintya bhagavān mahā-kāruṇiko hariḥ | darśayāmāsa lokaṃ svaṃ gopānāṃ tamasaḥ param || satyaṃ jñānam anantaṃ yat brahma jyotiḥ sanātanam | yad dhi paśyanti munayo guṇāpāye samāhitāḥ || te tu brahma-hradaṃ nītā magnāḥ kṛṣṇena coddhṛtāḥ | dadṛśur brahmaṇo lokaṃ yatrākrūro 'dhyagāt purā || nandādayas tu taṃ dṛṣṭvā paramānanda-nirvṛtāḥ | kṛṣṇaṃ ca tatra cchandobhiḥ stūyamānaṃ suvismitāḥ || [bhp 10.28.10-17] iti | atīndriyam adṛṣṭa-pūrvam | sva-gatiṃ sva-dhāma | sūkṣmāṃ durjñeyām | upādhāsyan upadhāsyati | asmān prāpayiṣyatīty arthaḥ | iti saṅkalpitavanta iti śeṣaḥ | jano'sau vraja-vāsī mama svajanaḥ | sālokya-sārṣṭi- [bhp 3.29.12] ity ādi padye janā itivad ubhayatrāpy anya-janatvam aprastutatam iti | vraja-janasya tu tadīya-svajanatamatvaṃ tena svayam eva vibhāvitam - tasmān mac-charaṇaṃ goṣṭhaṃ man-nāthaṃ mat-parigraham | gopāye svātma-yogena so'yaṃ me vrata āhitaḥ || [bhp 10.25.18] ity anena | sa etasmin prāpañcike loke avidyābhir yā uccāvacā deva-tiryag-ādi-rūpā gatayas tāsu svāṃ gatiṃ bhraman tan-miśratayābhivyakteḥ tan-nirviśeṣatayā jānan, tām eva svāṃ gatiṃ bhaved ity arthaḥ madīya-laukika-līlāveśena jñānāṃśa-tirodhānād iti bhāvaḥ | iti nandādayo gopāḥ kṛṣṇa-rāma-kathāṃ mudā | kurvanto ramamāṇāś ca nāvindan bhava-vedanām || [bhp 10.11.28] iti śrī-daśamokter avidyā-kāma-karmaṇāṃ tatrāsāmarthyāt | gopīnāṃ svāṃ lokaṃ golokam iti | arthāt tān praty eva sandarśayāmāsa | tamasaḥ prakṛteḥ param svarūpa-śaktyābhivyaktatvāt | ataiva saccidānanda-rūpa evāsau loka ity āha satyam iti | atha śrī-vṛndāvane tādṛśa-darśanaṃ katama-deśa-sthitānāṃ teṣām ity ata āha te tv iti | brahma-hradaṃ akrūra-tīrthaṃ kṛṣṇena nītā punaś ca tenaiva magnāḥ majjitāḥ punaś ca tasmāt tenaivoddhṛtāḥ | uddhṛtya punaḥ sva-sthāna-prāpitāḥ santo, brahmaṇaḥ parama-bṛhattamasya tasyaiva lokaṃ golokākhyaṃ dadṛśuḥ | mūrdhabhiḥ satya-lokas tu brahma-lokaḥ sanātanaṃ [bhp 2.5.38] iti dvitīye | vaikuṇṭhāntarasyāpi tat tayākhyāteḥ | ko'sau brahma-hradaḥ ? tatrāha yatreti | purety etat-prasaṅgād bhāvi-kāla ity arthaḥ | purā purāṇe nikaṭe prabandhātīta-bhāviṣu iti koṣa-kārāḥ | seyaṃ ca paripāṭī tat tīrthaṃ mahimānaṃ lakṣyam eva vidhātum iti bhāvaḥ | tatra svāṃ gatim iti tadīyatā-nirdeśo gopānāṃ svaṃ lokam iti ṣaṣṭhī-sva-śabdayor nirdeśaḥ | kṛṣṇam iti sākṣān-nirdeśaś ca vaikuṇṭhāntaraṃ vyavacchidya śrī-golokam eva sthāpitavān iti | tathā ca harivaṃśe śakra-vacanam - svargād ūrdhvaṃ brahma-loko brahmarṣi-gaṇa-sevitaḥ | tatra soma-gatiś caiva jyotiṣāṃ ca mahātmanām || tasyopari gavāṃ lokaḥ sādhyās taṃ pālayanti hi | sa hi sarva-gataḥ kṛṣṇa mahākāśa-gato mahān || upary upari tatrāpi gatis tava tapomayī | yāṃ na vidmo vayaṃ sarve pṛcchanto'pi pitāmaham | gatiḥ śama-damāḍhyānāṃ svargaḥ sukṛta-karmaṇām || brāhmye tapasi yuktānāṃ brahma-lokaḥ parā gatiḥ | gavām eva tu yo loko durāroho hi sā gatiḥ || sa tu lokas tvayā kṛṣṇa sīdamānaḥ kṛtātmanā | dhṛto dhṛtimatā vīra nighantopdadravān gavām || [hv 2.19.29-35] iti | tatrāpāta-pratītārthāntare svargād ūrdhvaṃ brahmaṇo loka ity ayuktaṃ syāt loka-trayam atikramyokteḥ | tatra soma-gatiś caivety api na sambhavati candrasyānyeṣām api jyotiṣāṃ dhruva-lokādhastād eva gateḥ | tatra sādhyās taṃ pālayantīty api nopapadyate | deva-yoni-rūpāṇāṃ teṣāṃ svarga-lokasyāpi pālanam asambhavyam | kim uta tad-upari golokasya | tathā tasya lokasya surabhi-lokatve sati sarva-gata ity anupapannaṃ syāt | śrī-bhagavad-vigraha-lokayor acintya-śaktitvena vibhutvaṃ ghaṭate na punar asyeti | ataiva sarvātītatvāt tatrāpi tava gatir ity api śabdo vismaye prayuktaḥ | yāṃ na vidmo vayaṃ sarve ity-ādikaṃ coktam | tasmāt prākṛta-golokād anya evāsau goloka iti siddham | tathā ca mokṣa-dharme nārāyaṇīyopākhyāne śrī-bhagavad-vākyaṃ - evaṃ bahu-vidhai rūpaiś carāmīha vasundharām | brahma-lokaṃ ca kaunteya golokaṃ ca sanātanam || [mbh 12.330.68] iti | tasmād ayam arthaḥ svarga-śabdena -- bhūr-lokaḥ kalpitaḥ padbhyāṃ bhuvar-loko 'sya nābhitaḥ | hṛdā svar-loka urasā mahar-loko mahātmanaḥ || [bhp 2.5.42] iti dvitīyānusāreṇa svar-lokam ārabhya satya-loka-paryantaṃ loka-pañcakam ucyate | tasmād ūrdhvam upari brahma-loko brahmātmako loko brahma-lokaḥ sac-cid-ānanda-rūpatvāt | brahmaṇo bhagavato loka iti vā | mūrdhabhiḥ satya-lokas tu brahma-lokaḥ sanātanaḥ [bhp 2.5.38] iti dvitīyāt | tathā ca ṭīkā -brahma-loko vaikuṇṭhākhyaḥ | sanātano nityaḥ | na tu sṛjyaḥ prapañcāntarvartī | ity eṣā | śrutiś ca eṣa brahma-lokaḥ | eṣa ātma-lokaḥ | iti | sa ca brahmarṣi-gaṇa-sevitaḥ | brahmāṇi mūrtimanto vedāḥ | ṛṣayaś ca śrī-nāradādayaḥ | gaṇāś ca śrī-garuḍa-viṣvaksenādayaḥ | taiḥ sevitaḥ | evaṃ nityāśritān uktvā tad-gamanādhikāriṇa āha | tatra brahma-loke umayā saha vartata iti somaḥ śrī-śivas tasya gatiḥ | sva-dharma-niṣṭhaḥ śata-janmabhiḥ pumān viriñcatām eti tataḥ paraṃ hi mām | avyākṛtaṃ bhāgavato 'tha vaiṣṇavaṃ padaṃ yathāhaṃ vibudhāḥ kalātyaye || [bhp 4.24.29] iti caturthe śrī-rudra-gītam | someti supāṃ sulug ity ādinā ṣaṣṭhyā luk chāndasaḥ | tata uttaratrāpi gatir ity asyānvayaḥ | jyotir brahma tad-aikātmya-bhāvānāṃ muktānām ity arthaḥ | nanu tādṛśām api sarveṣāṃ kintu mahātmanāṃ mahāśayānāṃ mokṣānādaratayā bhajatāṃ śrī-sanakādi-tulyānām ity arthaḥ | muktānām api siddhānāṃ nārāyaṇa-parāyaṇaḥ sudurlabhaḥ praśāntātmā koṭiṣv api mahā-mune || [bhp 6.14.5] iti ṣaṣṭhāt | yoginām api sarveṣāṃ madgatenāntarātmanā | śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ || [gītā 6.47] iti gītābhyaś ca | teṣv eva mahattva-paryavasanāt | tasya ca brahma-lokasyopari sarvordhva-pradeśe gavāṃ lokaḥ śrī-goloka ity arthaḥ | taṃ ca golokaṃ sādhyāḥ prāpañcika-devānāṃ prasādhanīyā mūla-rūpā nitya-tadīya-deva-gaṇāḥ pālayanti dik-pālatayā vartante te ha nākaṃ mahimānaḥ sacantaḥ yatra pūrve sādhyāḥ santi devāḥ [rk 10.90.16] iti śruteḥ | tatra pūrve ye ca sādhyā viśve devāḥ sanātanāḥ | te ha nākaṃ mahimānaḥ sacantaḥ śubha-darśanāḥ || iti mahā-vaikuṇṭha-varṇane pādmottara-khaṇḍāc ca | yad vā tad bhūri-bhāgyam iha janma kim apy aṭavyāṃ yad gokule'pi [bhp 10.14.34] iti śrī-brahma-stavānusāreṇa tad-vidha-parama-bhaktānām api sādhyās tādṛśa-siddhi-prāptaye prāsādhanīyāḥ śrī-gopī-prabhṛtayas taṃ pālayanti | tad evaṃ sarvopari-gatatve'pi | hi prasiddhau | sa śrī-golokaḥ sarva-gataḥ śrī-nārāyaṇa iva prāpañcikāprāpañcika-vastu-vyāpakaḥ | kaiścit krama-mukti-vyavasthayā tathā prāpyamāno'py asau dvitīya-skandha-varṇita-kamalāsana-dṛṣṭa-vaikuṇṭhavat śrī-vraja-vāsinbhir atrāpi yasmād dṛṣṭa iti bhāvaḥ | ataiva mahān bhagavad-rūpa eva | mahāntaṃ vibhum ātmānam [kaṭhu 2.22] iti śruteḥ | tatra hetuḥ | mahākāśaḥ parama-vyomākhyaḥ brahma-viśeṣaṇa-lābhād ākāśas tal-liṅgād [vs 1.1.22] iti nyāya-prasiddheś ca | tad-gata-brahmākārodayāntaram eva vaikuṇṭha-prāpteḥ yathājāmilasya | tad evam upary upari sarvopary api virājamāne tatra śrī-goloke'pi tava gatiḥ | śrī-govinda-rūpeṇa krīḍā vartata ity arthaḥ | ataiva sā ca gatiḥ sādhāraṇī na bhavati kintu tapomayī | tapo'trānavacchinnaiśvaryaṃ sahasra-nāma-bhāṣye'pi paramaṃ yo mahat tapaḥ ity atra tatra vyākhyātam | sa tapo'tapyata iti parameśvara-viṣayaka-śruteḥ | aiśvaryaṃ prākāśayad iti tatrārthaḥ | ataiva brahmādi-durvitarkyatvam apy āha yām iti | adhunā tasya śrī-goloka ity ākhyā bījam abhivyañjayati gatir iti | brāhmye brahma-loka-prāpake tapasi viṣṇu-viṣayaka-manaḥ-praṇidhāne yuktānāṃ yata-cittānāṃ tat-prema-bhaktānām ity arthaḥ | yasya jñāna-mayaṃ tapaḥ iti śruteḥ | brahma-loko vaikuṇṭha-lokaḥ | parā prakṛtyatītā | gavāṃ vraja-vāsi-mātrāṇāṃ mocayan vraja-gavāṃ dina-tāpam [bhp 10.35.25] ity-uktānusāreṇa atraiva nighnatopadravān gavām ity uktyā ca goloka-vāsi-mātrāṇāṃ svatas tad-bhāva-bhāvitānāṃ ca sādhana-vaśād ity arthaḥ | atas tad-bhāvasya durlabhatvād durārohā | tad evaṃ golokaṃ varṇayitvā tasya gokulena sahābhedam āha sa tv iti | sa eva tu sa loko dhṛto rakṣitaḥ śrī-govardhanoddharaṇeneti | evam eva mokṣa-dharma-śrī-nārāyaṇīyopākhyāne śrī-bhagavad-vākyam - evaṃ bahu-vidhai rūpaiś carāmīha vasundharām | brahma-lokaṃ ca kaunteya golokaṃ ca sanātanam || [mbh 12.330.68] iti | tathā ca mṛtyu-sañjaya-tantre -- ekadā sāntarīkṣāc ca vaikuṇṭhaṃ svecchayā bhuvi | gokulatvena saṃsthāpya gopīmaya-mahotsavā | bhakti-rūpāṃ satāṃ bhaktim utpāditavatī bhṛśam || iti | evaṃ nārada-pañcarātre vijayākhyāne - tat sarvopari goloke śrī-govindaḥ sadā svayam | viharet paramānandī gopī-gokula-nāyakaḥ || iti | tathā ṛkṣu cāyam eva pradiṣṭaḥ - tāṃ vāṃ vāstūny uśmasi gamadhyai yatra gāvo bhūri-śṛṅgā ayāsaḥ | atrāha tad urugāyasya vṛṣṇaḥ paramaṃ padam avabhāti bhūri || iti | vyākhyātaṃ ca - tāṃ tāni vāṃ yuvayoḥ kṛṣṇa-rāmayor vāstūni līlā-sthānāni gamadhyai prāptuṃ uśmasi kāmayāmahe | tāni kiṃ viśiṣṭāni ? yatra yeṣu bhūri-śṛṅgā mahā-śṛṅgyo gāvo bahu-śubha-lakṣaṇā iti vā | ayāsaḥ śubhāḥ | ayaḥ śubhāvaho vidhir ity amaraḥ | devāsa itivat jasantaṃ padam | atra bhūmau tal-loke vede ca prasiddhaṃ śrī-golokākhyaṃ urugāyasya svayaṃ bhagavato tac-caraṇāravindasya paramaṃ prapañcātītaṃ padaṃ sthānaṃ bhūri bahudhā avabhātīty āha veda iti | yajuḥsu - mādhyandinīyā stūyate dhāmāny uśmasi ity ādau | viṣṇoḥ paramaṃ padam avabhātīti bhūrīti cātra prakārāntaraṃ paṭhanti śeṣaṃ samānam ||5|| evaṃ jyotir-mayo devaḥ sad-ānandaṃ parāt paraḥ | ātmārāmasya tasyāsti prakṛtyā na samāgamaḥ ||6|| // brs_5.10 // atha mūla-vyākhyām anusarāmaḥ | virāṭ-tad-antaryāminor abheda-vivakṣayā puruṣa-sūktādāv eka-puruṣatvaṃ yathā nirūpitaṃ, tathā goloka-tad-adhiṣṭhātror apy āha evam iti | devo golokas tad-adhiṣṭhātṛ-śrī-govinda-rūpaḥ | sadānandam iti tat-svarūpam ity arthaḥ | napuṃsakatvaṃ vijñānam ānandaṃ brahma iti śruteḥ | ātmārāmasya anya-nirapekṣasya prakṛtyā māyayā na samāgamaḥ | yathoktaṃ dvitīye - na yatra māyā kim utāpare harer anuvratā yatra surāsurārcitāḥ [bhp 2.9.10] ||6|| māyayāramamāṇasya na viyogas tayā saha | ātmanā ramayā reme tyakta-kālaṃ sisṛkṣayā | // brs_5.11 // niyatiḥ sā ramā devi tat-priyā tad-vaśaṃ tadā ||7|| // brs_5.12ab // atha prapañcātmanas tad-aṃśasya puruṣasya tu na tādṛśatvam ity āha māyayeti | prākṛta-pralaye'pi tasmiṃs tasyālayāt yasyāṃśāṃśāṃśa-bhāgenety ādeḥ | nanu tarhi jīvavat-tal-liptatvena aniīśvaratvaṃ syāt ? tatrāha ātmaneti | sa tu ātmanā antarvṛtyā tu ramayā svarūpa-śaktyaiva reme ratiṃ prāpnoti | bahir eva māyayā sevya ity arthaḥ | eṣa prapanna-varado ramayātma-śaktyā yad yat kariṣyati gṛhīta-guṇāvatāraḥ || [bhp 3.9.23] iti tṛtīye brahma-stavāt | atra -māyāṃ vyudasya cic-chaktyā kaivalye sthita ātmani [bhp 1.7.23] iti prathame śrīmad-arjuna-vacanāt | tarhi tat-preraṇaṃ vinā kathaṃ sṛṣṭis tatrāha | sisṛkṣayā sraṣṭum icchayā tyaktaḥ sṛṣṭy-arthaṃ prahitaḥ kālaḥ yasmāt ramaṇāt tādṛśaṃ yathā syāt tathā reme | prathamānta-pāṭhas tu sugamaḥ | tat prabhāva-rūpeṇa tenaiva sā sidhyatīti bhāvaḥ | prabhāvaṃ pauruṣaṃ prāhuḥ kālam eke yato bhayam [bhp 3.26.16] kāla-vṛttyā tu māyāyāṃ guṇa-mayyām adhokṣajaḥ | puruṣeṇātma-bhūtena vīryam ādhatta vīryavān || [bhp 3.5.26] iti ca tṛtīyāt | nanu ramaiva sā kā tatrāha niyatir ity ardhena | niyamyate svayaṃ bhagavatyeva nityatā bhavatīti niyatiḥ svarūpa-bhūtā tac-chaktiḥ | devī dyotamānā sva-prakāśa-rūpā ity arthaḥ | tad-uktaṃ dvādaśe - anapāyinī bhagavatī śrīḥ śākṣād ātmano hareḥ [bhp 12.11.20] iti | ṭīkā ca -- anapāyinī hareḥ śaktiḥ | tatra hetuḥ sākṣād ātmana iti svarūpasya cid-rūpatvāt tasyās tad-abhedād ity arthaḥ | ity eṣā | atra sākṣāt-śabdena vilajjamānayā yasya sthātum īkṣā-pathe'muyā ity ā̆dy-uktyā māyā neti dhvanitam | tatrānapāyitvaṃ yathā viṣṇu-purāṇe nityaiva sā jagan-mātā viṣṇoḥ śrīr anapāyinī yathā sarva-gato viṣṇus tathaiveyaṃ dvijottamaḥ || [vip 1.8.17] iti | evaṃ yathā jagat-svāmī deva-devo janārdanaḥ | avatāraṃ karoty eṣā tathā śrīs tat-sahāyinī || [vip 1.9.142] iti ca | devatve deva-dehā sā mānuṣatve ca mānuṣī | harer dehānṛ-rūpāṃ vai karoty eṣātmanas tanum || [vip 1.9.145] iti ca | hayaśīrṣa-pañcarātre - na viṣṇunā vinā devī na hariḥ padmajāṃ vinā iti || 7 || tal-liṅgaṃ bhagavān śambhur jyoti-rūpaḥ sanātanaḥ | yā yoniḥ sāparā śaktiḥ kāmo bījaṃ mahad dhareḥ ||8|| // brs_5.12 // nanu kutrāpi śiva-śaktyoḥ kāraṇatā śrūyate, tatra virāḍ-varṇanavat kalpanayeti tad-aṅga-viśeṣatvenāha - tal-liṅgam iti | yasyāyutāyutāṃśāṃśe viśva-śaktir iyaṃ sthitā iti viṣṇu-purāṇānusāreṇa prapañcātmanas tasyamahā-bhagavad-aṃśasya svāṃśa-jyotir-ācchannatvād aprakaṭa-rūpasya puruṣasya liṅgaṃ liṅga-sthānīyaḥ yaḥ prapañcotpādako'ṃśaḥ sa eva śambhuḥ | anyas tu tad-āvirbhāva-viśeṣatvād eva śambhur ucyate ity arthaḥ | vakṣyate ca kṣīraṃ yathā dadhi-vikāra-viśeṣa-yogād sañjāyate na tu tataḥ pṛthag asti hetor ity ādi | tathā tasya vīryāvadhāna-sthāna-rūpāyā māyāyā apy aprakaṭa-rūpāyā yā yonir yoni-sthānīyo'ṃśaḥ saivāparā pradhānākhyā śaktir iti pūrvavat | tatra ca hares tasya puruṣākhya-hary-aṃśasya kāmo bhavati sṛṣṭy-arthaṃ tad-didiṛkṣā jāyate ity arthaḥ | tataś ca mahad iti sa-jīva-mahat-tattva-rūpaṃ tu māyāyām iti tṛtīyāc ca || 8 || liṅga-yony-ātmikā jātā imā māheśvarī-prajāḥ ||9|| // brs_5.13 // vastutas tu pūrvābhiprāyatvam evety āha liṅgety ardhena | māheśvarīḥ māheśvaryaḥ || 9 || śaktimān puruṣaḥ so 'yaṃ liṅga-rūpī maheśvaraḥ | tasminnāvirabhūlliṅge mahā-viṣṇur jagat-patiḥ ||10|| // brs_5.14 // śaktimān ity ardhena tad evānūdya tasmin pūrvoktāprakaṭa-rūpasya prakaṭa-rūpatayāpunar abhivyaktir ity āha tasminn ity ardhena | tasmāl liṅga-rūpī prapañcotpādakas tad-aṃśo'pi śaktimān puruṣocyate | maheśvaro'py ucyate tataś ca tasmin bhūta-sūkṣma-paryantatāṃ prāpte liṅge svayaṃ tad-aṃśī mahā-viṣṇur āvirabhūt prakaṭa-rūpeṇāvirbhavati | yato jagatāṃ sarveṣāṃ parāvareṣāṃ jīvānāṃ sa eva patir iti || 10 || sahasra-śīrṣā puruṣaḥ sahasrākṣaḥ sahasra-pāt | sahasra-bāhur viśvātmā sahasrāṃśaḥ sahasra-sūḥ ||11|| // brs_5.14 // tad evaṃ rūpaṃ vivṛṇoti sahasra-śīrṣeti | sahasram aṃśā avatārā yasya sa sahasrāṃśaḥ | sahasraṃ sūte sṛjati yaḥ sa sahasra-sūḥ | sahasra-śabda-sarvatrāsaṅkhyatā-paraḥ | dvitīye ca tasyaiva rūpam idam uktam -- ādyo'vatāraḥ puruṣaḥ parasya [bhp 2.6.42] iti | asya ṭīkāyāṃ - yasya sahasra-śīrṣety ukto līlā-vigrahaḥ parasya bhūmnaḥ ādyo'vatāraḥ iti ||11|| nārāyaṇaḥ sa bhagavān āpas tasmāt sanātanāt | āvirāsīt kāraṇārṇo nidhiḥ saṅkarṣaṇātmakaḥ | yoga-nidrāṃ gatas tasmin sahasrāṃśaḥ svayaṃ mahān ||12|| // brs_5.16 // ayam eva kāraṇārṇavaśāyīty āha nārāyaṇa iti sārdhena | tāḥ āpa eva kāraṇārṇo-nidhir āvirāsīt sa tu nārāyaṇaḥ saṅkarṣaṇātmakaḥ iti | pūrvaṃ golokāvaraṇatayā yaś caturvyūha-madhye saṅkarṣaṇaḥ sammataḥ tasyaivāṃśo'yam ity arthaḥ | tad uktaṃ - āpo nārā iti proktā āpo vai nara-sūnavaḥ | tasya tā ayanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ ||12|| tad-roma-bila jāleṣu bījaṃ saṅkarṣaṇasya ca | haimāny aṇḍāni jātāni mahā-bhūtāvṛtāni tu ||13|| // brs_5.17 // tasmād eva brahmāṇḍānām utpattim āha tad rometi | tad iti tasyety arthaḥ tasya saṅkarṣaṇātmakasya yad bījaṃ yoni-śaktāvadhyas taṃ tad eva pūrvaṃ bhūta-sūkṣma-paryantatāṃ prāptaṃ sat paścāt tasya loma-bila-jāleṣu vivareṣu antarbhūtaṃ ca sat haimāni aṇḍāni jātāni tāni cāpañcī-kṛtāṃśaiḥ mahābhūtair jātānīty arthaḥ | tad uktaṃ daśame brahmaṇā - kvedṛg-vidhāvigaṇitāṇḍa-parāṇu-caryā- vātādhva-roma-vivarasya ca te mahitvam || [bhp 10.14.11] iti | tṛtīye ca - vikāraiḥ sahito yuktair viśeṣādibhir āvṛtaḥ | āṇḍakośo bahir ayaṃ pañcāśat-koṭi-vistṛtaḥ || daśottarādhikair yatra praviṣṭaḥ paramāṇuvat | lakṣyate 'ntar-gatāś cānye koṭiśo hy aṇḍa-rāśayaḥ || [bhp 3.11.39-40] iti ||13|| praty-aṇḍam evam ekāṃśād ekāṃśād viśati svayam | // brs_5.18 // sahasra-mūrdhā viśvātmā mahā-viṣṇuḥ sanātanaḥ ||14|| // brs_5.18add // tataś ca teṣu brahmāṇḍeṣu pṛthak pṛthak svarūpaiḥ svarūpāntaraiḥ sa eva praviveśety āha pratyaṇḍam iti | ekāṃśād ekāṃśād ekenaikenāṃśenety arthaḥ || 14 || vāmāṅgād asṛjad viṣṇuṃ dakṣiṇāṅgāt prajāpatim | jyotir-liṅga-mayaṃ śambhuṃ kūrca-deśād avāsṛjat ||15|| // brs_5.19 // punaḥ kiṃ cakāra tatrāha - vāmāṅgād iti | viṣṇv-ādaya ime sarveṣām eva brahmāṇḍānāṃ pālakādayaḥ prati brahmāṇḍāntaḥ sthitānāṃ viṣṇv-ādīnāṃ svāṃśānāṃ prayoktāraḥ | yathā prati-brahmāṇḍe tathā adhi brahmāṇḍa-maṇḍalam abhyupagantavyam iti bhāvaḥ | yeṣu prajāpatir ayaṃ hiraṇyagarbha-rūpa eva na tu vakṣyamāṇa-caturmukha-rūpa eva, so'yaṃ tat-tad-āvaraṇa-gata-tat-tad-devānāṃ sraṣṭeti | viṣṇu-śambhū api tat-tat-pālana-saṃhāra-kartārau jñeyau | kūrca-deśāt bhruvor madhyāt | eṣāṃ jalāvaraṇa eva sthānāni jñeyāni || 15 || ahaṅkārātmakaṃ viśvaṃ tasmād etad vyajāyata ||16|| // brs_5.20 // tatra śambhoḥ kāryāntaram apy āha ahaṅkārātmakam ity ardhena | etad viśvaṃ tasmād evāhaṅkārātmakaṃ vyajāyata babhūva | viśvasyāhaṅkārātmakatā tasmāj jātety arthaḥ sarvāhaṅkārādhiṣṭhātṛtvāt tasya || 16 || atha tais tri-vidhair veśair līlām udvahataḥ kila | yoga-nidrā bhagavatī tasya śrīr iva saṅgatā ||17|| // brs_5.21 // brahmāṇḍa-praviṣṭasya tu tat-tad-rūpasya līlām āha atha tair ity ādi | tais tat sadṛśais trividhaiḥ prati-brahmāṇḍa-gata-viṣṇv-ādibhir veśai rūpair līlāṃ brahmāṇḍāntargata-pālanādi-rūpām udvahato brahmāṇḍāntargata-puruṣasyeti tām udvahati | tasminn ity arthaḥ | yoga-nidrā - pūrvokta-mahā-yoga-nidrāṃśa-bhūtā bhagavatī svarūpānanda-samādhimayatvād antarbhūta-sarvaiśvaryā saṅgatā śrīr iveti | tatra yathā śrīr apy aṃśena saṅgatā tathā sāpīty arthaḥ ||17|| sisṛkṣāyāṃ tato nābhes tasya padmaṃ viniryayau | tan-nālaṃ hema-nalinaṃ brahmaṇo lokam adbhutam ||18|| // brs_5.22 // tataś ca sisṛkṣāyām iti | nālaṃ nāla-yuktaṃ tad-dhema-nalinaṃ brahmaṇo janma-śayanayoḥ sthānatvāt loka ity arthaḥ ||18|| tattvāni pūrva-rūḍhāni kāraṇāni parasparam | samavāyāprayogāc ca vibhinnāni pṛthak pṛthak || // brs_5.23 // cic-chaktyā sajjamāno 'tha bhagavān ādi-pūruṣaḥ | yojayan māyayā devo yoga-nidrām akalpayat ||19|| // brs_5.24 // tathā asaṅkhya-jīvātmakasya samaṣṭi-jīvasya prabodhaṃ vaktuṃ punaḥ kāraṇārṇonidhi-śāyinas tṛtīya-skandhoktānusāriṇīṃ sṛṣṭi-prakriyāṃ vivṛtyāha - tattvānīti trayeṇa | tatra dvayam āha - māyayā sva-śaktyā parasparaṃ tattvāni yojayann iti yojanānantaram eva nirīhatayā yoga-nidrām eva svīkṛtavān ity arthaḥ || 19 || yojayitvā tu tāny eva praviveśa svayaṃ guhām | guhāṃ praviṣṭe tasmiṃs tu jīvātmā pratibudhyate ||20|| // brs_5.25 // atha tṛtīyam āha yojayitveti | yojayitvā tad yojanā-yoga-nidrayor antarāle ity arthaḥ | guhāḥ virāḍ-vigraham | pratibudhyate pralaya-svāpāj jāgarti || 20 || sa nityo nitya-sambandhaḥ prakṛtiś ca paraiva sā ||21|| // brs_5.26 // jīvasya svābhāvikī sthitim āha sa nity ity ardheneti | nityo'nādy-ananta-kāla-bhāvī nitya-sambandho bhagavatā saha samavāyo yasya saḥ | sūryeṇa tad-raśmi-jālasyeveti bhāvaḥ | yat-taṭasthaṃ tu cid-rūpaṃ sva-saṃvedyād vinirgatam | rañjitaṃ guṇa-rāgeṇa sa jīva iti kathyate || iti nārada-pañcarātrāt | mamaivāṃśo jīva-loke jīva-bhūtaḥ sanātanaḥ || iti śrī-gītopaniṣadbhyaś ca | ataiva prakṛtiḥ sākṣi-rūpeṇa svarūpa-sthita eva | sva-pratibimba-rūpeṇa pramātṛ-rūpeṇa prakṛtim iva prāptaś cety arthaḥ | prakṛtiṃ viddhi me parām jīva-bhūtām iti śrī-gītāsv eva | dvā suparṇā sayujā sakhāyā iti śrutiś ca nitya-svarūpaṃ darśayati || 21 || evaṃ sarvātma-sambandhaṃ nābhyāṃ padmaṃ harer abhūt | tatra brahmābhavad bhūyaś catur-vedi catur-mukhaḥ ||22|| // brs_5.27 // atha tasya samaṣṭi-jīvāsthānaṃ guhā-praviṣṭāt puruṣād udbhūtam ity āha evam iti | tataḥ samaṣṭi-dehābhimāninas tasya hiraṇya-garbha-brahmaṇas tasmāt bhoga-vigrahotpattim āha tatreti || 22 || sa jāto bhagavac-chaktyā tat-kālaṃ kila coditaḥ | sisṛkṣāyāṃ matiṃ cakre pūrva-saṃskāra-saṃskṛtaḥ | dadarśa kevalaṃ dhvāntaṃ nānyat kim api sarvataḥ ||23|| // brs_5.28 // atha tasya caturmukhasya ceṣṭām āha sa jāta ity sārdhena | spaṣṭam || 23 || uvāca puratas tasmai tasya divya sarasvatī | kāmaḥ kṛṣṇāya govinda he gopī-jana ity api | vallabhāya priyā vahner mantram te dāsyati priyam ||24|| // brs_5.29 // atha tasmin pūrvopāsanā-bhāgya-labdhāṃ bhagavat-kṛpām āhovāceti sārdhena | spaṣṭam || 24 || tapas tvaṃ tapa etena tava siddhir bhaviṣyati ||25|| // brs_5.30 // etad eva sparśeṣu yat ṣoḍaśam ekaviṃśam iti tṛtīya-skandhānusāreṇa yojayati tapa tvaṃ ity ardhena | spaṣṭam || 25 || atha tepe sa suciraṃ prīṇan govindam avyayam | śvetadvīpa-patiṃ kṛṣṇaṃ goloka-sthaṃ parāt param || // brs_5.31 // prakṛtyā guṇa-rūpiṇyā rūpiṇyā paryupāsitam | sahasra-dala-sampanne koṭi-kiñjalka-bṛṃhite || // brs_5.32 // bhūmiś cintāmaṇis tatra karṇikāre mahāsane | samāsīnaṃ cid-ānandaṃ jyoti-rūpaṃ sanātanam || // brs_5.33 // śabda-brahma-mayaṃ veṇuṃ vādayantaṃ mukhāmbuje | vilāsinī-gaṇa-vṛtaṃ svaiḥ svair aṃśair abhiṣṭutam ||26|| // brs_5.34 // sa tu tena mantreṇa sva-kāmanā-viśeṣānusārāt sṛṣṭikṛt-śakti-viśiṣṭatayā vakṣyamāṇas tavānusārāt gokulākhya-pīṭha-gatatayā śrī-govindam upāsitavān ity āha -- atha tepe ity ādi caturbhiḥ | guṇa-rūpiṇyā sattva-rajas-tamo-guṇa-mayyā rūpiṇyā mūrtimatyā paryupāsitaṃ paritas tad gokulād bahiḥ-sthitayopāsitam dhyānādinā arcitam | māyā parety abhimukhe ca vilajjamānā [bhp 2.7.47] iti | balim udvahanty ajayā nimiṣā iti ca śrī-bhāgavatāt | aṃśais tad-āvaraṇa-sthaiḥ parikaraiḥ || 26 || atha veṇu-ninādasya trayī-mūrti-mayī gatiḥ | sphurantī praviveśāśu mukhābjāni svayambhuvaḥ || // brs_5.35 // gāyatrīṃ gāyatas tasmād adhigatya sarojajaḥ | saṃskṛtaś cādi-gunuṇā dvijatām agamat tataḥ ||27|| // brs_5.36 // tad evaṃ dīkṣātaḥ parastād eva tasya dhruvasyeva dvijatva-saṃskāras tad-ārādhitāt tan-mantrādhidevāj jātaḥ ity āha atha veṇv iti dvayena | trayī-mūrtir gāyatrī veda-mātṛtvāt | dvitīya padye tasya eva vyaktibhāvitvāc ca | tan-mayī gatiḥ paripāṭī | mukhābjāni praviveśety aṣṭa-karṇaiḥ praviveśety arthaḥ | ādi-guruṇā śrī-kṛṣṇena ||27|| trayyā prabuddho 'tha vidhir vījñāta-tattva-sāgaraḥ | tuṣṭāva veda-sāreṇa stotreṇānena keśavam ||28|| // brs_5.37 // tataś ca trayīm api tasmāt prāpya tam eva tuṣṭāvety āha trayyeti | keśān aṃśūna vayati vistārayatīti keśavas tam | aṃśavo ye prakāśante mam te keśa-saṃjñitāḥ | sarvajñāḥ keśavaṃ tasmān mām āhur muni-sattamāḥ || iti sahasra-nāma-bhāṣyotthāpita-keśava-niruktau bhārata-vacanāt || 28 || cintāmaṇi-prakara-sadmasu kalpa-vṛkṣa- lakṣāvṛteṣu surabhir abhipālayantam | lakṣmī-sahasra-śata-sambhrama-sevyamānaṃ govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||29|| // brs_5.38 // stutim āha cintāmaṇīty ādibhiḥ | tatra goloke'smin mantra-bhedena tad-eka-deśeṣu bṛhad-dhyāna-mayādiṣv ekasyāpi mantrasya rāsa-mayādiṣu ca pīṭheṣu satsv api madhyasthatvena mukhyatayā prathamaṃ golokākhya-pīṭha-nivāsa-yogya-līlayā stauti cintāmṇīty ekena | abhi sarvato-bhāvena vana-nayana-cāraṇa-go-sthānānayana-sambhālana-prakāreṇa pālayantaṃ sa-snehaṃ rakṣantam | kadācid rahasi tu vailakṣaṇyam ity āha lakṣmīti lakṣmyo'tra gopa-sundarya eveti vyākhyātam eva ||29|| veṇuṃ kvaṇantam aravinda-dalāyatākṣam- barhāvataṃsam asitāmbuda-sundarāṅgam | kandarpa-koṭi-kamanīya-viśeṣa-śobhaṃ govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||30|| // brs_5.39 // tad evaṃ cintāmaṇi-prakara-sadma-mayīṃ kathā-gānaṃ nāṭyaṃ gamanam apīti vakṣyamāṇānusāreṇa golokhākhya-vilakṣaṇa-pīṭha-gatāṃ līlām uktvā eka-sthāna-sthitikāṃ kathā-gānādi-rahitāṃ bṛhad-dhyānādi-dṛṣṭāṃ dvitīya-pīṭha-gatāṃ līlām āha veṇum iti dvayena | veṇum iti tatra spaṣṭam ||30|| ālola-candraka-lasad-vanamālya-vaṃśī- ratnāṅgadaṃ praṇaya-keli-kalā-vilāsam | śyāmaṃ tri-bhaṅga-lalitaṃ niyata-prakāśaṃ govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||31|| // brs_5.40 // ālolety ādi | praṇaya-pūrvako yaḥ keli-parihāsas tatra yā vaidagdhī saiva vilāso yasya taṃ, drava-keli-parīhāsā ity amaraḥ ||31|| aṅgāni yasya sakalendriya-vṛtti-manti paśyanti pānti kalayanti ciraṃ jaganti | ānanda-cinmaya-sad-ujjvala-vigrahasya govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||32|| // brs_5.41 // tad evaṃ līlā-dvayam uktvā paramācintya-śaktyā vaibhava-viśeṣān āha aṅgānīti caturbhiḥ | tatra śrī-vigrahasya aṅgāni hasto'pi draṣṭuṃ śaknoti, cakṣur api pālayituṃ pārayati, tathā anyad anyad apy aṅgam anyad anyat kalayituṃ prabhavatīti | evam evoktaṃ - sarvataḥ pāṇi-pādaṃ tat sarvato'kṣi-śiro-mukham ity ādi | jagantīti | līlā-parikareṣu tat-tad-aṅgaṃ yathā-svam eva vyavaharatīti bhāvaḥ | tatra ca tasya vigrahasya vailakṣaṇyam eva hetur ity āha ānandeti ||32|| advaitam acyutam anādim ananta-rūpam ādyaṃ purāṇa-puruṣaṃ nava-yauvanaṃ ca | vedeṣu durlabham adurlabham ātma-bhaktau govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||33|| // brs_5.42 // vailakṣaṇyam eva puṣṇāti advaitam iti tribhiḥ | advaitaṃ pṛthivyā mayam advaito rājetvad atulyam ity arthaḥ | vismāpanaṃ svasya ca tṛtīya-sthasyoddhava-vākyāt | acyutaṃ na cyavante hi yad bhaktāḥ mahatyāṃ pralayāpadi | ato'cyuto'khile loke sa ekaḥ sarvago'vyayaḥ || iti kāśī-kāṇḍa-vacanāt | kaṃso batādyākṛtam ety anugrahaṃ drakṣye'ṅghri-padmaṃ prahito'munā hareḥ | kṛtāvatārasya duratyayaṃ tamaḥ pūrve'taran yan nakha-maṇḍala-tviṣā || yad-arcitaṃ brahma-bhavādibhiḥ suraiḥ śriyā ca ity ādi daśama-sthākrūra-vākyān | yā vai śriyārcitam ajādibhir āpta-kāmair yogeśvarair api yad ātmani rāsa-goṣṭhyām | kṛṣṇasya tad bhagavataś caraṇāravindaṃ nyastaṃ staneṣu vijahuḥ parirabhya tāpam || [bhp 10.47.62] iti śrīmad-uddhava-vākyam | darśayāmāsa lokaṃ svaṃ gopānāṃ tamasaḥ param [bhp 10.28.14] ity uktvā, nandādayas tu taṃ dṛṣṭvā paramānanda-nirvṛtāḥ | kṛṣṇaṃ ca tatra cchandobhiḥ stūyamānaṃ suvismitāḥ || [bhp 10.28.17] iti śrī-śuka-vākyāc ca | anādim ity ādi-trayaṃ yathaikādaśa-sāṅkhya-kathane, kālo māyā-maye jīvaḥ [bhp 11.24.27] ity ādau mahā-pralaye sarvāvaśiṣṭatvena brahmopadiśya tadāpi tasya draṣṭṛtvaṃ svayaṃ bhagavān svasminn āha -- eṣa sāṅkhya-vidhiḥ proktaḥ saṃśaya-granthi-bhedanaḥ | pratilomānulomābhyāṃ parāvara-dṛśā mayā || [bhp 11.24.29] iti | purāṇa puruṣaḥ -- ekas tvam ātmā puruṣaḥ purāṇaḥ [bhp 10.14.20] iti brahma-vākyāt gūḍhaḥ purāṇa-puruṣo vana-citra-mālyaḥ [bhp 7.15.58] iti māthura-vākyāc ca | tathāpi nava-yauvanaṃ -- purāpi navaḥ purāṇa iti nirukteḥ | gopyas tapaḥ kim acaran yad amuṣya rūpam [bhp 10.44.14] ity ādau | anusavābhinavaṃ iti daśamāt | yasyānanaṃ makara-kuṇḍalādi nityotsavam [bhp 9.24.65] iti navamāt | satyaṃ śaucam ity ādau saubhaga-kānty-ādīn paṭhitvā, ete cānye ca bhagavan nityā yatra mahā-guṇāḥ | prārthyā mahattvam icchadbhir na viyanti sma karhicit || [bhp 1.16.3] iti prathamāt | bṛhad-dhyānādau tathā śravaṇāt -- gopa-veśam abhrābhaṃ taruṇaṃ kalpa-drumāśritam [gtu 1.8] iti tāpanī-śrutau | tad-dhyāne taruṇa-śabdasya nava-yauvana eva śobhā vidhānatvena tātparyāt | vedeṣu durlabhaṃ -- bhejur mukunda-padavīṃ śrutibhir vimṛgyām [bhp 10.47.61] iti | adyāpi yat-pada-rajaḥ śruti-mṛgyam eva [bhp 10.14.34] iti ca śrī-daśamāt | adurlabham ātma-bhaktau -- bhaktyāham ekayā grāhyaḥ [bhp 11.14.11] ity ekādaśāt | pureha bhūman [bhp 10.14.5] ity ādi śrī-daśamāc ca | yad vā, nanu tasyātulyatve kim iti svārthaḥ | kathaṃ vātulyatvaṃ nija-bhaktebhyaḥ ātmano dehasyāpi pradānāt | kiṃ vāvaśiṣyata ity āha acyutam iti | nija-bhaktebhya ātma-pradānādināpi na vidyate cyutir yasya sadaiva eka-rasam ity arthaḥ | tarhi kiṃ nārāyaṇaṃ stauṣi tasyaivācyutatvād anādeś ca nety āha anādim iti na vidyate ādir yasya yasmād vā sarveṣāṃ parama-kāraṇaṃ svayaṃ tu sva-prakāśaṃ kāraṇa-śūnyam ity arthaḥ | nanv ekena kathaṃ sarveṣāṃ paripālanaṃ ghaṭate ity ata āha ananteti | anantaṃ rūpaṃ yasya | athavā prapañca-gatatvena nāsty anto yasya | athavā anantasya rūpaṃ svarūpaṃ yasya | yasmād evāṃśenānantādīnām utpattiḥ | nanu nārāyaṇād evānantādi prākāṭya-prasiddhir ity āha ādyaṃ yasya vilāsa-rūpo nārāyaṇas tam | nanu jñātaṃ tasyaiva puruṣākhyānaṃ, nety āha purāṇeti yasya vilāsa-vapuḥ puruṣākhyas taṃ nanv āyātaṃ tasya vṛddhatvam ity āha nava-yauvanam iti kaiśoram ity arthaḥ | ca-kārāt ya eva purātanaḥ | sa eva kiśora-vayā ity anirvacanatvaṃ nityatvaṃ ca | nanu vedeṣu nārāyaṇa eva gīyate ity āha | vedeṣv iti vedais tattvaṃ jñāyate cet teṣu sulabham ity arthaḥ | bhaktiṃ vinā na jñāyate ity āha adurlabham iti || 33 || panthās tu koṭi-śata-vatsara-sampragamyo vāyor athāpi manaso muni-puṅgavānām | so 'py asti yat-prapada-sīmny avicintya-tattve govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||34|| // brs_5.43 // panthās tv iti prapada-sīmni caraṇāravindayor agre | citraṃ bataid ekena vapuṣā yugapat pṛthak | gṛheṣu dvy-aṣṭa-sāhasraṃ striya eka udāvahat || [bhp 10.69.2] eko vaśī sarvagaḥ kṛṣṇa īḍya eko'pi san bahudhā yo'vabhāti | [gtu 1.19] iti gopāla-tāpanyām | tatra siddhāntam āha avicintya-tattve iti | ātmeśvaro'tarkya-sahasra-śaktiḥ iti tṛtīyāt | acintyāḥ khalu ye bhāvā na tāṃs tarkena yojayet | prakṛtibhyaḥ paraṃ yac ca tad acintyasya lakṣaṇam || [mbh 6.6.11] iti skāndād bhāratāc ca | śrutes tu śabda-mūlatvāt [vs 2.1.27] iti brahma-sūtrāt | acintyo hi maṇi-mantra-mahauṣadhīnāṃ prabhāvaḥ iti bhāṣya-yukteś ceti bhāvaḥ || 34 || eko 'py asau racayituṃ jagad-aṇḍa-koṭiṃ yac-chaktir asti jagad-aṇḍa-cayā yad-antaḥ | aṇḍāntara-stha-paramāṇu-cayāntara-stham- govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||35|| // brs_5.44 // acintya-śaktim āha - eko'py asāv iti | tāvat sarve vatsa-pālāḥ paśyato'jasya tat-kṣaṇāt | vyadṛśyanta ghana-śyāmāḥ pīta-kauśeya-vāsasaḥ || [bhp 10.13.46] ity ārabhya taiḥ vatsa-pālādibhir evānanta-brahmāṇḍa-sāmagrī-yuta-tat-tadhi-puruṣāṇāṃ tenāvirbhāvanāt | jagad-aṇḍa-cayā iti na cāntar na bahir yasya [bhp 10.9.13] ity ādeḥ | aṇor aṇīyān mahato mahīyān [śvetu 3.20] ity ādi śruteḥ | yo'sau sarveṣu bhūteṣu āviśya bhūtāni vidadhāti sa vo hi svāmī bhavati [gtu 2.22] | yo'sau sarva-bhūtātmā gopālaḥ [gtu 2.94] | eko devaḥ sarva-bhūteṣu gūḍhaḥ [gtu 2.96] ity ādi tāpanībhyaḥ ||35|| yad-bhāva-bhāvita-dhiyo manujās tathaiva samprāpya rūpa-mahimāsana-yāna-bhūṣāḥ | sūktair yam eva nigama-prathitaiḥ stuvanti govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||36|| // brs_5.45 // atha tasya sādhaka-cayeṣv api bhakteṣu vadānyatvaṃ vadann ity eṣu kaimutyam āha yad-bhāveti | yathā samāna-guṇa-śīla-vayo-vilāsa-veśaiś cety āgama-rītyā nitya-tat-saṅgināṃ tat sāmyaṃ śrūyate tathaiva sambhāvyety arthaḥ - vaireṇa yaṃ nṛpatayaḥ śiśupāla-pauṇḍra- śālvādayo gati-vilāsa-vilokanādyaiḥ | dhyāyanta ākṛta-dhiyaḥ śayanāsanādau tat-sāmyam āpur anurakta-dhiyāṃ punaḥ kim || [bhp 11.5.48] ity ekādaśāt || 36 || ānanda-cinmaya-rasa-pratibhāvitābhis tābhir ya eva nija-rūpatayā kalābhiḥ | goloka eva nivasaty akhilātma-bhūto govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||37|| // brs_5.46 // tat-preyasīnāṃ tu kiṃ vaktavyam, yataḥ parama-śrīṇāṃ tāsāṃ sāhityenaiva tasya tal-loke vāsa ity āha ānandeti | akhilānāṃ goloka-vāsināṃ anyeṣām api priya-vargānāṃ ātma-bhūtaḥ parama-preṣṭhatayātmavad avyabhicāry api tābhir eva saha nivasatīti tāsām atiśayitvaṃ darśitam | atra hetuḥ - kalābhiḥ hlādinī-śakti-vṛtti-rūpābhiḥ | atrāpi vaiśiṣṭyam āha - ānanda-cinmayo yo rasaḥ, parama-prema-maya ujvvala-nāmā, tena prati bhāvitābhiḥ | pūrvaṃ tāvat tāsāṃ tan-nāmnā rasena so'yaṃ bhāvito vāsito jātaḥ | tataś ca tena yāḥ pratibhāvitā jātāḥ, tābhiḥ saha ity arthaḥ | pratiśabdāl labhyate | yathā praty-upakṛtaḥ sa ity ukteḥ | tasya prāg-upakāritvam āyāti tadvat tatrāpi nija-rūpatayā sva-dāratvenaiva na tu prakaṭa-līlāvat para-dāratva-vyavahāreṇety arthaḥ | parama-lakṣmīṇāṃ tāsāṃ tat-para-dāratvāsambhavād asya sva-dāratva-maya-rasasya kautukāvaguṇṭhitatayā saumutkaṇṭhā poṣaṇārthaṃ prakaṭa-līlāyāṃ māyayaiva tādṛśatvaṃ vyañjitam iti bhāvaḥ | ya eva ity eva-kāreṇa yat prāpañcika-prakaṭa-līlāyāṃ tāsu para-dāratā-vyavahāreṇa nivasati so'yaṃ ya eva tad-aprakaṭa-līlāyāṃ tāsu para-dāratā vyavahāreṇa nivasati so'yaṃ ya eva tad-aprakaṭa-līlāspade goloke nija-rūpatā-vyavahāreṇa nivasatīti vyajyate | tathā ca vyākhyātaṃ gautamīya-tantre tad-aprakaṭa-nitya-līlā-śīlana-daśārṇa-vyākhyāne - aneka-janma-siddhānām ity ādau darśitam eva | goloka evety eva-kāreṇa seyaṃ līlā tu kvāpi nānyatra vidyate iti prakāśyate || 37 || premāñjana-cchurita-bhakti-vilocanena santaḥ sadaiva hṛdayeṣu vilokayanti | yaṃ śyāmasundaram acintya-guṇa-svarūpaṃ govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||38|| // brs_5.47 // yadyapi goloka eva nivasati tathāpi premāñjaneti | acintya-guṇa-svarūpam api premākhyaṃ yad añjana-cchuritavad uccaiḥ prakāśamānaṃ bhakti-rūpa-vilocanaṃ tenety arthaḥ | tena pratibimbavad dūrād apy uditaṃ hṛdaye manasy api paśyantīty arthaḥ | bhaktir atra samādhiḥ | tad uktaṃ śrī-gītāsu - ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpy aham [gītā 9.29] iti ||38|| rāmādi-mūrtiṣu kalā-niyamena tiṣṭhan nānāvatāram akarod bhuvaneṣu kintu | kṛṣṇaḥ svayaṃ samabhavat paramaḥ pumān yo govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||39|| // brs_5.48 // sa eva kadācit prapañce nijāṃśena svayam avataratīty āha rāmādīnti yaḥ kṛṣṇākhyaḥ paramaḥ pumān kalā-niyamena tatra tatra niyatānām eva śaktīnāṃ prakāśena rāmādi-mūrtiṣu tiṣṭhan tat-tan-mūrtīḥ prakāśayan nānāvatāram akarot | ya eva svayaṃ samabhavad avatatāra | taṃ līlā-viśeṣeṇa govindaṃ santam ahaṃ bhajāmīty arthaḥ | tad uktaṃ śrī-daśame devaiḥ -- matsyāśva-kacchapa-nṛsiṃha-varāha-haṃsa- rājanya-vipra-vibudheṣu kṛtāvatāraḥ | tvaṃ pāsi nas tri-bhuvanaṃ ca yathādhuneśa bhāraṃ bhuvo hara yadūttama vandanaṃ te || [bhp 10.2.40] iti || 39 || yasya prabhā prabhavato jagad-aṇḍa-koṭi- koṭiṣv aśeṣa-vasudhādi vibhūti-bhinnam | tad brahma niṣkalam anantam aśeṣa-bhūtaṃ govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||40|| // brs_5.49 // tad evaṃ tasya sarvāvatāritvena pūrṇatvam uktvā svarūpeṇāpy āha yasyeti | dvayor eka-rūpatve'pi viśiṣṭatayāvirbhāvāt śrī-govindasya dharmi-rūpatvam aviśiṣṭatayāvirbhāvāt brahmaṇo dharma-rūpatvaṃ tataḥ pūrvasya maṇḍala-snānīyatvam iti bhāvaḥ | tatra viṣṇu-purāṇam api sampravadate śubhāśrayaḥ sa-cittasya sarvagasya tathātmanaḥ [vip 6.7.76] iti | vyākhyātaṃ ca śrīdhara-svāmibhiḥ - sarvagasyātmanaḥ ppara-brahmaṇo apy āśrayaḥ pratiṣṭhā | tad uktaṃ bhagavatā brahmaṇo hi pratiṣṭhāham [gītā 14.27] iti | ataivaikādaśe sva-vibhūti-gaṇanāyāṃ tad api svayaṃ gaṇitam -- pṛthivī vāyur ākāśa āpo jyotir ahaṃ mahān | vikāraḥ puruṣo 'vyaktaṃ rajaḥ sattvaṃ tamaḥ param || [bhp 11.16.37] iti | ṭīkā cātra - paraṃ brahma ca ity eṣā | śrī-matsya-devenāpy aṣṭame tathoktam - madīyaṃ mahimānaṃ ca paraṃ brahmeti śabditam [bhp 8.24.38] | ataiva śrī-yāmunācārya-caraṇair api - yad-aṇḍāntara-gocaraṃ ca yad daśottarāṇy āvaraṇāni yāni ca | guṇāḥ pradhānaṃ puruṣaḥ paraṃ padaṃ parātparaṃ brahma ca te vibhūtayaḥ || [stotra-ratnam 14] iti | ataivāha dhruvaś caturthe - yā nirvṛtis tanu-bhṛtāṃ tava pāda-padma- dhyānād bhavaj-jana-kathā-śravaṇena vā syāt | sā brahmaṇi sva-mahimany api nātha mā bhūt kiṃ tv antakāsi-lulitāt patatāṃ vimānāt || [bhp 4.9.10] ataivātmārāmāṇām api tad guṇenākarṣaḥ śrūyate | ātmārāmāś ca munayo nirgranthā apy urukrame | kurvanty ahaitukīṃ bhaktim itthambhūto guṇo hariḥ || [bhp 1.7.11] iti | atra viśeṣa-jijñāsā cet śrī-bhāgavata-sandarbho dṛśyatām ity alam ativistareṇa || 40 || māyā hi yasya jagad-aṇḍa-śatāni sūte traiguṇya-tad-viṣaya-veda-vitāyamānā | sattvāvalambi-para-sattvaṃ viśuddha-sattvam- govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||41|| // brs_5.50 // tad evaṃ tasya svarūpa-gata-māhātmyaṃ darśayitvā jagad-gata-māhātmyaṃ darśayati dvābhyām | tatra bahiraṅga-śakti-māyācintya-kārya-gatam āha māyā hīti | māyayā hi tasya sparśo nāstīty āha sattveti | sattvasya rajas-tamo-miśrasyāśrayi yat paraṃ tad amiśraṃ śuddhaṃ sattvaṃ tasmād api viśuddhaṃ cic-chakti-vṛtti-rūpaṃ sattvaṃ yasya tam | tathoktaṃ śrī-viṣṇu-purāṇe - sattvādayo na santīśe yatra ca prākṛtā guṇāḥ | sa śuddhaḥ sarva-śuddhebhyaḥ pumān ādyaḥ prasīdatu || hlādinī sandhinī saṃvit tvayy ekā guṇa-saṃśraye | hlāda-tāpa-karī miśrā tvayi no guṇa-varjite || [vip 1.9.44-45] iti | viśeṣataḥ śrī-bhāgavata-sandarbhe tad idam api vivṛtam asti || 41 || ānanda-cinmaya-rasātmatayā manaḥsu yaḥ prāṇināṃ pratiphalan smaratām upetya | līlāyitena bhuvanāni jayaty ajasram- govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||42|| // brs_5.51 // atha tan-maya-mohanatvam āha ānandeti | ānanda-cin-mayasya ujjvalākhyaḥ prema-rasaḥ | tad-ātmatayā tad-āliṅgitatayā prāṇināṃ manaḥsu pratiphalan-sarva-mohana-svāṃśa-cchurita-paramāṇu-pratibimbatayākiñcid udayann api smaratām upetyety ādi yojyam | yad uktaṃ rāsa-pañcādhyāyyāṃ - sākṣān manmatha-manmathaḥ [bhp 10.32.2] iti, cakṣuṣaś cakṣuḥ [kenau 1.2] itivat | tad evaṃ tat-kāraṇatve'pi smarāveśasya duṣṭatvaṃ jagad-āveśavat ||42|| goloka-nāmni nija-dhāmni tale ca tasya devi maheśa-hari-dhāmasu teṣu teṣu | te te prabhāva-nicayā vihitāś ca yena govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||43|| // brs_5.52 // tad idaṃ prapañca-gataṃ māhātmyam uktvā nija-dhāma-gata-māhātmyam āha goloketi | devī-maheśety-ādi-gaṇanaṃ vyutkrameṇa jñeyam | devy-ādīnāṃ yathottara-mūrdhārdha-prabhavatvāt tal-lokānām ūrdhvordhva-bhāvitvam iti | golokasya sarvordhva-gāmitvaṃ vyāpakatvaṃ ca vyavasthāpitam asti | bhuvi prakāśamānasya vṛndāvanasya tu tenābhedaḥ pūrvatra darśitaḥ | sa tu lokas tvayā kṛṣṇa sīdamānaḥ kṛtātmanā | dhṛto dhṛtimatā vīra nighantopdadravān gavām || [hv 62.33] iti | ity anenābhedenaiva hi goloka eva nivasatīty eva-kāraḥ saṃghaṭate | yato bhuvi prakāśamāne'smin vṛndāvane'pi tasya nitya-vihāritvaṃ śrūyate | yathā ādi-vārāhe - vṛndāvanaṃ dvādaśamaṃ vṛndayā parirakṣitam | hariṇādhiṣṭhitaṃ tac ca brahma-rudrādi-sevitam || tatra ca viśeṣataḥ - kṛṣṇa-krīḍā-setu-bandhaṃ mahāpātaka-nāśanam | valabhīṃ tatra krīḍārthaṃ kṛtvā devo gadādharaḥ || gopakaiḥ sahitas tatra kṣaṇam ekaṃ dine dine | tatraiva ramaṇārthaṃ hi nitya-kālaṃ sa gacchati || iti | ataiva gautamīye śrī-nārada uvāca -- kim idaṃ dvādaśābhikhyaṃ vṛndāraṇyaṃ viśāmpate | śrotum icchāmi bhagavan yadi yogo'smi me vada || śrī-kṛṣṇa uvāca -- idaṃ vṛndāvanaṃ ramyaṃ mama dhāmaiva kevalam | atra ye paśavaḥ pakṣi-vṛkṣā kīṭā narāmarāḥ | ye vasanti mamādhiṣṇye mṛtā yānti mamālayam || atra yā gopa-kanyāś ca nivasanti mamālaye | yoginyas tā mayā nityaṃ mama sevā-parāyaṇāḥ || pañca-yojanam evāsti vanaṃ me deha-rūpakam | kālindīyaṃ suṣumnākhyā paramāmṛta-vāhinī || atra devāś ca bhūtāni vartante sūkṣma-rūpataḥ | sarva-deva-mayaś cāhaṃ na tyajāmi vanaṃ kvacit || āvirbhāvas tirobhāvo bhaven me 'tra yuge yuge | tejo-mayam idaṃ ramyam adṛśyaṃ carma-cakṣuṣā || iti etad-rūpam evāśritya vārāhādau te nitya-kadambādayo varṇitāḥ | tasmād adṛśyamānasyaiva vṛndāvanasya asmad-adṛśya tādṛśa-prakāśa-viśeṣa eva goloka iti labdham | yadā cāsmad-dṛśyamāne prakāśe sa-parikaraḥ śrī-kṛṣṇa āvirbhavati tadaiva tasyāvatāra ucyate | tadaiva ca rasa-viśeṣa-poṣāya saṃyoga-virahaḥ, punaḥ saṃyogādimaya-vicitra-līlā-pāradāryādi-vyavahāraś ca gamyate | yadā tu yathātra yathā vānyatra tantra-yāmala-saṃhitā-pañcarātrādiṣu tathā dig-darśanena viśeṣā jñeyāḥ | tathā ca daśame jayati jananivāso devakī janma-vādaḥ [bhp 10.90.48] ity ādi | tathā ca pādme nirvāṇa-khaṇḍe śrī-bhagavad-vyāsa-vākye - paśya tvaṃ darśayiṣyāmi svarūpaṃ veda-gopitam | tato'paśyam ahaṃ bhūpa bālaṃ kālāmbuda-prabham || gopa-kanyāvṛtaṃ gopaṃ hasantaṃ gopa-bālakaiḥ || iti | anena atra yā gopa-kanyāś ceti pūrvoktena ca anālabdha-strī-dharma-vayaskatādi-bodhakena kanyā-padena tāsām anyādṛśatvaṃ nirākriyate | tathā ca gautamīye caturthādhyāye - atha vṛndāvanaṃ dhyāyet ity ārabhya tad-dhyānaṃ - svargād iva paribhraṣṭa kanyakā-śata-maṇḍitam | gopa-vatsa-gaṇākīrṇaṃ vṛkṣa-ṣaṇḍaiś ca maṇḍitam || gopa-kanyā-sahasrais tu padma-patrāyatekṣaṇaiḥ | arcitaṃ bhāva-kusumais trailokyaika-guruṃ param || ity ādi | tad-darśanādikārī ca darśitas tatraiva sad-ācāra-prasaṅge - ahar-niśaṃ japen mantraṃ mantrī niyata-mānasaḥ | sa paśyati na sandeho gopa-veśa-dharaṃ harim || iti | ataiva tāpanyāṃ brahma-vākyam - tad u hovāca brahmaṇo'sāv anavarataṃ me dhyātaḥ stutaḥ | parārdhānte so'budhyata | gopaveśo me puruṣaḥ purastād āvirbabhūva || iti tasmāt kṣīroda-śāyy ādy-avatāratayā tasya yat kathanaṃ tat tu tad-aṃśānāṃ tatra praveśāpekṣayā alam ativistareṇa śrī-kṛṣṇa-sandarbhe darśita-careṇa || 43 || sṛṣṭi-sthiti-pralaya-sādhana-śaktir ekā chāyeva yasya bhuvanāni bibharti durgā | icchānurūpam api yasya ca ceṣṭate sā govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||44|| // brs_5.53 // atha prastutam anusarāmaḥ | pūrvaṃ devī-maheśa-hari-dhāmnām uparicara-dhāmatvaṃ tasya caritaṃ, samprati tu tat-tad-āśrayatvād eva yogyam iti darśayati sṛṣṭīti pañcabhiḥ | yathoktaṃ śrutibhiḥ | tvam akaraṇaḥ svarāḍ akhila-kāraka-śakti-dharas tava balim udvahanti samadantyajayā nimiṣā iti || 44 || kṣīraṃ yathā dadhi vikāra-viśeṣa-yogāt sañjāyate na hi tataḥ pṛthag asti hetoḥ | yaḥ śambhutām api tathā samupaiti kāryād govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||45|| // brs_5.54 // atha krama-prāptaṃ maheśaṃ nirūpayati kṣīram iti | kārya-kāraṇa-bhāva-mātrāṃśe dṛṣṭānto'yaṃ dārṣṭāntika-kāraṇasya nirvikāratvāt cintāmaṇy-ādivat acintya-śaktyaiva tad-ādi-kāryatayāpi sthitatvāt | śrutiś ca eko nārāyaṇa evāgra āsīt, na brahmā na ca śaṅkaraḥ, sa munir bhūtvā samacintayat | tata evaite vyajāyanta viśvo hiraṇyagarbho'gnir varuṇa-rudrendrāḥ iti tathā sa brahmaṇā sṛjati rudreṇa nāśayati | so'nutpatti-laya eva hariḥ | kāraṇa-rūpaḥ paraḥ paramānandaḥ | iti | śambhor api kāryatvaṃ guṇa-saṃvalanāt | yathoktaṃ śrī-daśame - harir hi nirguṇaḥ sākṣāt puruṣaḥ prakṛteḥ paraḥ sa sarva-dṛg upadraṣṭā taṃ bhajan nirguṇo bhavet || [bhp 10.88.5] iti | etad evoktaṃ - vikāra-viśeṣa-yogād iti | kutracid abhedoktir yā dṛśyate tām api samādadhāti tato hetoḥ pṛthaktvaṃ nāstīti | yathoktam ṛg-veda-śirasi - atha nityo deva eko nārāyaṇaḥ | brahmā nārāyaṇaḥ | śivaś ca nārāyaṇaḥ | śakraś ca nārāyaṇaḥ | dvādaśādityāś ca nārāyaṇaḥ | vāsavo nārāyaṇaḥ | aśvinī nārāyaṇaḥ | sarve ṛṣayo nārāyaṇaḥ | kālaś ca nārāyaṇaḥ | diśaś ca nārāyaṇaḥ | adhaś ca nārāyaṇaḥ | ūrdhvaś ca nārāyaṇaḥ | antar bahiś ca nārāyaṇaḥ | nārāyaṇa evedaṃ sarvaṃ jātaṃ jagatyāṃ jagad ity ādi | dvitīye brahmaṇā tv evam uktaṃ - sṛjāmi tan-niyukto 'haṃ haro harati tad-vaśaḥ | viśvaṃ puruṣa-rūpeṇa paripāti tri-śakti-dhṛk || [bhp 2.6.33] iti ||45|| dīpārcir eva hi daśāntaram abhyupetya dīpāyate vivṛta-hetu-samāna-dharmā | yas tādṛg eva hi ca viṣṇutayā vibhāti govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||46|| // brs_5.55 // atha krama-prāptaṃ hari-svarūpam ekaṃ nirūpayan guṇāvatāra-maheśa-prasaṅgād guṇāvatāraṃ viṣṇuṃ nirūpayati dīpārcir iti | tādṛktve hetuḥ | vivṛta-heta-samāna-dharmeti | yadyaḹ śrī-govindāṃśāṃśaḥ kāraṇārṇava-śāyī tasya garbhodaka-śāyī, tasya cāvatāro'yaṃ viṣṇur iti labhyate tathāpi mahā-dīpāt krama-paramparayātisūkṣma-nirmala-dīpasyoditasya | jyoti-rūpatvāṃśe yathā tena saha sāmyam | tathā govindena viṣṇur gamyate | śambhos tu tamo'dhiṣṭhānatvāt kajjvala-maya-sūkṣma-dīpa-śikhā-sthānīyasya na tathā sāmyam iti bodhanāya tad ittham ucyate | mahā-viṣṇor api kalā-viśeṣatvena darśayiṣyamāṇatvāt ||46|| yaḥ kāraṇārṇava-jale bhajati sma yoga- nidrām ananta-jagad-aṇḍa-sa-roma-kūpaḥ | ādhāra-śaktim avalambya parāṃ sva-mūrtiṃ govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||47|| // brs_5.56 // atha kāraṇārṇava-śāyinaṃ nirūpayati | ananta-jagad-aṇḍaiḥ saha roma-kūpā yasya saḥ | saha-śabdasya pūrva-nipātābhāvaḥ, ārṣaḥ | ādhāra-śakti-mayīṃ parāṃ sva-mūrtiṃ, śeṣākhyām ||47|| yasyaika-niśvasita-kālam athāvalambya jīvanti loma-vilajā jagad-aṇḍa-nāthāḥ | viṣṇur mahān sa iha yasya kalā-viśeṣo govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||48|| // brs_5.57 // tatra sarva-brahmāṇḍa-pālako yas tavāvatāratayā mahā-brahmādi-sahacaratvena tad-atibhinnatvena ca mahā-viṣṇur darśitaḥ | atra ca tam apy evaṃ tat-salakṣaṇatayā varṇayati | tat-taj-jagad-aṇḍa-nāthā viṣṇv-ādayaḥ jīvanti tat-tad-adhikāritayā jagati prakaṭaṃ tiṣṭhanti ||48|| bhāsvān yathāśma-śakaleṣu nijeṣu tejaḥ svīyam kiyat prakaṭayaty api tadvad atra | brahmā ya eṣa jagad-aṇḍa-vidhāna-kartā govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||49|| // brs_5.58 // tad evaṃ devy-ādīnāṃ tad-āśrayakatvaṃ darśayitvā prasaṅga-saṅgatyā brahmaṇaś ca darśayan atīva-bhinnatayā jīvatvam eva spaṣṭayati bhāsvān iti | bhāsvān sūryo, yathā nijeṣu nitya-svīyatvena vikhyāteṣu aśma-sakaleṣu sūrya-kāntākhyeṣu svīyaṃ kiñcit tejaḥ prakaṭayati | api-śabdāt tena tad-upādhikāṃśena dāhādi-kāryaṃ svayam eva karoti | tathā ya eva jīva-viśeṣa-kiñcit-tejaḥ prakaṭayati | tena tad-upādhikāṃśena svayam eva brahmā san jagad-aṇḍe brahmāṇḍe vidhāna-kartā vyaṣṭi-sṛṣṭi-kartā bhavatīty arthaḥ | yad vā mahā-brahmaivāyaṃ varṇyate | tad-upalakṣito mahā-śivaś ca jñeyaḥ | tataś ca jagad-aṇḍānāṃ vidhāna-kartṛtvaṃ ca yuktam eva | yadyapi durgākhyā māyā kāraṇārṇava-śāyina eva karmakarī | yadyapi ca brahma-viṣṇv-ādyā garbhodaka-śāyina evāvatārās tathāpi tasya sarvāśrayatayā te'pi tad-āśritatayā gaṇitāḥ | evam uttaratrāpi ||49|| yat-pāda-pallava-yugaṃ vinidhāya kumbha- dvandve praṇāma-samaye sa gaṇādhirājaḥ | vighnān vihantum alam asya jagat-trayasya govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||50|| // brs_5.59 // atha sarve sarva-vighna-nivāraṇārthaṃ prathamaṃ gaṇapatiṃ stuvantīti tasyaiva stuti-yogyatety āśaṅkayā pratyācaṣṭe yat-pādeti | kaimutyena tad evaṃ dṛḍhīkṛtaṃ śrī-kapila-devena -- yat-pāda-niḥsṛta-sarit-pravarodakena tīrthena mūrdhny adhikṛtena śivaḥ śivo 'bhūt [bhp 3.28.22] iti || 50 || agnir mahi gaganam ambu marud diśaś ca kālas tathātma-manasīti jagat-trayāṇi | yasmād bhavanti vibhavanti viśanti yaṃ ca govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||51|| // brs_5.60 // tac ca yuktam ity āha agnir mahīti | sarvaṃ spaṣṭam ||51|| yac-cakṣur eṣa savitā sakala-grahāṇāṃ rājā samasta-sura-mūrtir aśeṣa-tejāḥ | yasyājñayā bhramati sambhṛta-kāla-cakro govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||52|| // brs_5.61 // kecit sa-vitāraṃ sarveśvaraṃ vadanti yathāha yac-cakṣur iti ya eva cakṣuḥ prakāśako yasya saḥ | yad āditya-gataṃ tejo jagad bhāsayate'khilam | yac candramasi yac cāgnau tat tejo viddhi māmakam || iti gītābhyaḥ | bhīṣāsmād vātaḥ pavate bhīṣodeti sūryaḥ || ity ādi śruteḥ | virāḍ-rūpasyaiva savitṛ-cakṣuṣṭvāc ca || 52 || dharmo 'tha pāpa-nicayaḥ śrutayas tapāṃsi brahmādi-kīṭa-patagāvadhayaś ca jīvāḥ | yad-datta-mātra-vibhava-prakaṭa-prabhāvā govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||53|| // brs_5.62 // kiṃ bahunā, dharma iti | ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate [gītā 10.8] iti śrī-gītābhyaḥ || 53 || yas tv indragopam athavendram aho sva-karma- bandhānurūpa-phala-bhājanam ātanoti | karmāṇi nirdahati kintu ca bhakti-bhājāṃ govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||54|| // brs_5.63 // ataiva sarveśvaras tu parjanyavad draṣṭavyaḥ iti nyāyena karmānurūpa-phala-dātṛtvena sāmye'pi bhakte tu pakṣapāta-viśeṣaṃ karotīty āha yas tv indreti | samo'haṃ sarva-bhūteṣu na me dveṣo'sti na priyaḥ | ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpy aham || [gītā 9.29] iti | ananyāś cintayanto māṃ ye janāḥ paryupāsate | teṣāṃ nityābhiyuktānāṃ yoga-kṣemaṃ vahāmy aham || [gītā 9.22] iti ca śrī-gītābhyaḥ || 54 || yaṃ krodha-kāma-sahaja-praṇayādi-bhīti- vātsalya-moha-guru-gaurava-sevya-bhāvaiḥ | sañcintya tasya sadṛśīṃ tanum āpur ete govindam ādi-puruṣaṃ tam ahaṃ bhajāmi ||55|| // brs_5.64 // ya eva ca vairbhyo'py anya-durlabha-phalaṃ dadāti kim uta sva-viṣayaka-kāmādinā niṣkāma-śreṣṭhebhyaḥ | tataḥ ko vānyo bhajanīya iti bhajāmīty anta-prakaraṇam upasaṃharati yaṃ krodheti | sahaja-praṇayaṃ sakhyam | vātsalya-pitrādy-ucita-bhāvaḥ | mohaḥ sarva-vismaraṇa-maya-bhāvaḥ | para-brahmatayāsphūrtiḥ | guru-gauravaṃ svasmin pitṛtvādi-bhāvanāmayam | sevyo'yaṃ memeti bhāvanā dāsyam ity arthaḥ | tasya sadṛśīṃ krodhāveśino'prākṛta-mātrāṃśena, tu tat tad bhāvanā yogya-rūpa-guṇāṃśa-lābha-tāratamyena tulyam ity arthaḥ | adṛṣṭānyatamaṃ loke śīlaudārya-guṇaiḥ samam iti śrī-vāsudeva-vākyasya | jagad-vyāpāra-varjam [vs. 4.4.17] iti brahma-sūtrasya, prayojyamāne mayi tāṃ śuddhāṃ bhāgavatīṃ tanum iti śrī-nārada-vākyasya ca dṛṣṭyā sarvathā tat-sadṛśatve virodhāt | vaireṇa yaṃ nṛpatayaḥ ity ādau anurakta-dhiyām punaḥ kim ity anurakta-dhīṣu suṣṭhv iti | anena goloka-stha-prapañcāvatīrṇayor ekatvam eva darśitam | tad uktaṃ - nandādayas tu taṃ dṛṣṭvā ity ādi || 55 || śriyaḥ kāntāḥ kāntaḥ parama-puruṣaḥ kalpa-taravo drumā bhūmiś cintāmaṇi-gaṇa-mayi toyam amṛtam | kathā gānaṃ nāṭyaṃ gamanam api vaṃśī priya-sakhi cid-ānandaṃ jyotiḥ param api tad āsvādyam api ca || // brs_5.65 // sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca su-mahān nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ | bhaje śvetadvīpaṃ tam aham iha golokam iti yaṃ vidantas te santaḥ kṣiti-virala-cārāḥ katipaye ||56|| // brs_5.66 // tad evaṃ nijeṣṭa-devaṃ bhajanīyatvena stutvā tena viśiṣṭaṃ tal lokaṃ tathā stauti śriyaḥ kāntā iti yugmakena | śriyaḥ śrī-vraja-sundarī rūpās tāsām eva mantre dhyāne ca sarvatra prasiddheḥ | tāsām anantānām apy eka eva kāntaḥ iti parama-nārāyaṇādibhyo'pi tasya tat-tal-lokebhyo'pi tadīya-lokasya cāsya māhātmyaṃ darśitam | kalpa-taravo drumāḥ iti teṣāṃ sarveṣām eva sarva-pradatvāt tvāt tathaiva prathitam | bhūmir ity ādikaṃ ca tadvad bhūmir api sarva-spṛhāṃ dadāti kim uta kaustubhādi | toyam apy amṛtam iva svādu kim utāmṛtam ity ādi | vaṃśī priya-sakhīva sarvataḥ śrī-kṛṣṇasya sukha-sthiti-śrāvakatvena jñeyam | cid-ānanda-lakṣaṇaṃ vastv eva jyotiś candra-sūryādi-rūpam | samānodita-candrārkam iti vṛndāvana-viśeṣaṇaṃ gautamīya-tantra-dvaye | tac ca nitya-pūrṇa-candratvāt tathā tad eva param api tat tat prakāśyam apīty arthaḥ | tathā tad eva teṣām āsvādyaṃ bhogyam api ca cic-chaktimayatvād iti bhāvaḥ | darśayāmāsa lokaṃ svaṃ gopānāṃ tamasaḥ param [bhp 10.28.14] iti śrī-daśamāt | hayaśīrṣa-pañcarātre ca vaikuṇṭhastha-tattva-nirūpaṇe -- dravya-tattvaṃ śṛṇu brahman pravakṣyāmi samāsataḥ | sarva-bhoga-pradā yatra pādapāḥ kalpa-pādapāḥ || gandha-rūpaṃ svādu-rūpaṃ dravyaṃ puṣpādikaṃ ca yat | heyāṃśānām abhāvāc ca rasa-rūpaṃ bhavec ca tat || tvag-bījaṃ caiva heyāṃśaṃ kaṭhināṃśaṃ ca yad bhavet | sarvaṃ tad bhautikaṃ viddhi nahi bhūtamayaṃ hi tat | rasavad bhautikaṃ dravyam atra syād rasa-rūpakam || iti | surabhībhyaś ca saratīti tvadīya-vaṃśī-dhvany-ādy-āveśād iti bhāvaḥ | vrajati nahīti tad-āveśena te tad-vāsinaḥ kālam api na jānantīti bhāvaḥ | kāla-doṣās tatra na santīti vā | na ca kālaḥ vikramaḥ [bhp 2.9.10] iti dvitīyāt | ataiva śvetaṃ śuddhaṃ dvīpaṃ anyāsaṅga-rahitam | yathā -- sarasi padmaṃ tiṣṭhati tathā-bhūmyāṃ hi tiṣṭhati [gtu 2.27] iti tāpanībhyaḥ | kṣitīti | tad uktaṃ yaṃ na vidmo vayaṃ sarve pṛcchanto'pi pitāmaham [hv 62.29] iti || 56 || athovāca mahā-viṣṇur bhagavantaṃ prajāpatim | brahman mahattva-vijñāne prajā-sarge ca cen matiḥ | pañca-ślokīm imāṃ vidyāṃ vatsa dattāṃ nibodha me ||57|| // brs_5.67 // tad evaṃ tasya stutim uktvā śrī-bhagavat-prasāda-lābham āha atheti | sarvaṃ spaṣṭam || 57 || prabuddhe jñāna-bhaktibhyām ātmany ānanda-cin-mayī | udety anuttamā bhaktir bhagavat-prema-lakṣaṇā ||58|| // brs_5.68 // tatra prasāda-rūpāṃ pañca-ślokīm āha prabuddha iti | jñāna-vijñāna-sampanno bhaja māṃ bhakti-bhāvitaḥ || [bhp 11.19.5] ity ekādaśāt || 58 || pramāṇais tat-sad-ācārais tad-abhyāsair nirantaram | bodhayan ātmanātmānaṃ bhaktim apy uttamāṃ labhet ||59|| // brs_5.69 // prema-lakṣaṇa-bhakteḥ sādhana-jñāna-rūpayoḥ bhaktyoḥ prāpty-upāyam āha pramāṇair iti | pramāṇair bhagavac-chāstrais tat-sadācārais tadīyā ye santas teṣām ācārair anusṭānais tad-abhyāsais teṣām eva paunaḥpuṇyena bāhulyena ātmanā ātmānaṃ bodhayati svayam eva svaṃ bhagavad-āśritaḥ śuddha-jīva-rūpam anubhavati, tato'py uttamāṃ śuddhāṃ bhaktiṃ labhata iti | tathā ca śruti-stave - sva-kṛta-pureṣv amīṣv abahir-antara-saṃvaraṇaṃ tava puruṣaṃ vadanty akhila-śakti-dhṛto 'ṃśa-kṛtam | iti nṛ-gatiṃ vivicya kavayo nigamāvapanaṃ bhavata upāsate 'ṅghrim abhavaṃ bhuvi viśvasitāḥ || [bhp 10.87.20] iti || 59 || yasyāḥ śreyas-karaṃ nāsti yayā nirvṛtim āpnuyāt | yā sādhayati mām eva bhaktiṃ tām eva sādhayet ||60|| // brs_5.70 // dharmān anyān parityajya mām ekaṃ bhaja viśvasan | yādṛśī yādṛśī śraddhā siddhir bhavati tādṛśī || // brs_5.71 // kurvan nirantaraṃ karma loko 'yam anuvartate | tenaiva karmaṇā dhyāyan māṃ parāṃ bhaktim icchati ||61|| // brs_5.72 // punaḥ śuddhām eva sādhana-bhaktiṃ draḍhayann akāmair api tām eva kuryād ity āha - dharmān anyān iti | tad uktaṃ - akāmaḥ sarva-kāmo vā mokṣa-kāma udāra-dhīḥ | tīvreṇa bhakti-yogena yajeta puruṣaṃ param || [bhp 2.3.10] iti || 61 || ahaṃ hi viśvasya carācarasya bījaṃ pradhānaṃ prakṛtiḥ pumāṃś ca | mayāhitaṃ teja idaṃ bibharṣi vidhe vidhehi tvam atho jaganti ||62|| // brs_5.73 // tasmāt tava sisṛkṣāpi phaliṣyatīti sa-yuktikam āha - ahaṃ hīti | pradhānaṃ śreṣṭhaṃ bījaṃ, pūrṇa-bhagavad-rūpaṃ prakṛtir avyaktaṃ, pumān tad-draṣṭā, kiṃ bahunā tavam api mayā āhitaṃ arpitaṃ teja idaṃ bibharṣi, tasmāt tena mat-tejasā jaganti sarvāṇi sthāvara-jaṅgamāni he vidhe hi kurv iti ||62|| iti śrī-brahma-saṃhitāyāṃ mūla-sūtrākhyasya pañcamādhyāyasya śrīla-śrīpāda-śrī-jīva-gosvāmi-kṛtā dig-darśanī nāmnī ṭīkā samāptā ||