Brahmapurāṇa 1-246 # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_brahmapurANa-1-246.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Peter Schreiner and Renate Söhnen-Thieme ## Contribution: Peter Schreiner and Renate Söhnen-Thieme ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Brahmapurāṇa 1-246 = BrP, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from brahmpau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Brahma-Purana, Adhyayas 1 - 246 Input by Peter Schreiner and Renate Soehnen-Thieme for the Tuebingen Purana Project For further details see www.indologie.unizh.ch/text/text.html TEXT WITH PADA MARKERS ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text yasmāt sarvam idaṃ prapañcaracitaṃ māyājagaj jāyate yasmiṃs tiṣṭhati yāti cāntasamaye kalpānukalpe punaḥ yaṃ dhyātvā munayaḥ prapañcarahitaṃ vindanti mokṣaṃ dhruvaṃ taṃ vande puruṣottamākhyam amalaṃ nityaṃ vibhuṃ niścalam BrP_1.1 yaṃ dhyāyanti budhāḥ samādhisamaye śuddhaṃ viyatsaṃnibham nityānandamayaṃ prasannam amalaṃ sarveśvaraṃ nirguṇam vyaktāvyaktaparaṃ prapañcarahitaṃ dhyānaikagamyaṃ vibhum taṃ saṃsāravināśahetum ajaraṃ vande hariṃ muktidam BrP_1.2 supuṇye naimiṣāraṇye pavitre sumanohare nānāmunijanākīrṇe nānāpuṣpopaśobhite // BrP_1.3 saralaiḥ karṇikāraiś ca panasair dhavakhādiraiḥ āmrajambūkapitthaiś ca nyagrodhair devadārubhiḥ // BrP_1.4 aśvatthaiḥ pārijātaiś ca candanāgurupāṭalaiḥ bakulaiḥ saptaparṇaiś ca puṃnāgair nāgakesaraiḥ // BrP_1.5 śālais tālais tamālaiś ca nārikelais tathārjunaiḥ anyaiś ca bahubhir vṛkṣaiś campakādyaiś ca śobhite // BrP_1.6 nānāpakṣigaṇākīrṇe nānāmṛgagaṇair yute nānājalāśayaiḥ puṇyair dīrghikādyair alaṃkṛte // BrP_1.7 brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śūdraiś cānyaiś ca jātibhiḥ vānaprasthair gṛhasthaiś ca yatibhir brahmacāribhiḥ // BrP_1.8 saṃpannair gokulaiś caiva sarvatra samalaṃkṛte yavagodhūmacaṇakair māṣamudgatilekṣubhiḥ // BrP_1.9 cīnakādyais tathā medhyaiḥ sasyaiś cānyaiś ca śobhite tatra dīpte hutavahe hūyamāne mahāmakhe // BrP_1.10 yajatāṃ naimiṣeyāṇāṃ sattre dvādaśavārṣike ājagmus tatra munayas tathānye 'pi dvijātayaḥ // BrP_1.11 tān āgatān dvijāṃs te tu pūjāṃ cakrur yathocitām teṣu tatropaviṣṭeṣu ṛtvigbhiḥ sahiteṣu ca // BrP_1.12 tatrājagāma sūtas tu matimāṃl lomaharṣaṇaḥ taṃ dṛṣṭvā te munivarāḥ pūjāṃ cakrur mudānvitāḥ // BrP_1.13 so 'pi tān pratipūjyaiva saṃviveśa varāsane kathāṃ cakrus tadānyonyaṃ sūtena sahitā dvijāḥ // BrP_1.14 kathānte vyāsaśiṣyaṃ te papracchuḥ saṃśayaṃ mudā ṛtvigbhiḥ sahitāḥ sarve sadasyaiḥ saha dīkṣitāḥ // BrP_1.15 purāṇāgamaśāstrāṇi setihāsāni sattama jānāsi devadaityānāṃ caritaṃ janma karma ca // BrP_1.16 na te 'sty aviditaṃ kiṃcid vede śāstre ca bhārate purāṇe mokṣaśāstre ca sarvajño 'si mahāmate // BrP_1.17 yathāpūrvam idaṃ sarvam utpannaṃ sacarācaram sasurāsuragandharvaṃ sayakṣoragarākṣasam // BrP_1.18 śrotum icchāmahe sūta brūhi sarvaṃ yathā jagat babhūva bhūyaś ca yathā mahābhāga bhaviṣyati // BrP_1.19 yataś caiva jagat sūta yataś caiva carācaram līnam āsīt tathā yatra layam eṣyati yatra ca // BrP_1.20 avikārāya śuddhāya nityāya paramātmane sadaikarūparūpāya viṣṇave sarvajiṣṇave // BrP_1.21 namo hiraṇyagarbhāya haraye śaṅkarāya ca vāsudevāya tārāya sargasthityantakarmaṇe // BrP_1.22 ekānekasvarūpāya sthūlasūkṣmātmane namaḥ avyaktavyaktabhūtāya viṣṇave muktihetave // BrP_1.23 sargasthitivināśāya jagato yo 'jarāmaraḥ mūlabhūto namas tasmai viṣṇave paramātmane // BrP_1.24 ādhārabhūtaṃ viśvasyāpy aṇīyāṃsam aṇīyasām praṇamya sarvabhūtastham acyutaṃ puruṣottamam // BrP_1.25 jñānasvarūpam atyantaṃ nirmalaṃ paramārthataḥ tam evārthasvarūpeṇa bhrāntidarśanataḥ sthitam // BrP_1.26 viṣṇuṃ grasiṣṇuṃ viśvasya sthitau sarge tathā prabhum sarvajñaṃ jagatām īśam ajam akṣayam avyayam // BrP_1.27 ādyaṃ susūkṣmaṃ viśveśaṃ brahmādīn praṇipatya ca itihāsapurāṇajñaṃ vedavedāṅgapāragam // BrP_1.28 sarvaśāstrārthatattvajñaṃ parāśarasutaṃ prabhum guruṃ praṇamya vakṣyāmi purāṇaṃ vedasaṃmitam // BrP_1.29 kathayāmi yathā pūrvaṃ dakṣādyair munisattamaiḥ pṛṣṭaḥ provāca bhagavān abjayoniḥ pitāmahaḥ // BrP_1.30 śṛṇudhvaṃ saṃpravakṣyāmi kathāṃ pāpapraṇāśinīm kathyamānāṃ mayā citrāṃ bahvarthāṃ śrutivistarām // BrP_1.31 yas tv imāṃ dhārayen nityaṃ śṛṇuyād vāpy abhīkṣṇaśaḥ svavaṃśadhāraṇaṃ kṛtvā svargaloke mahīyate // BrP_1.32 avyaktaṃ kāraṇaṃ yat tan nityaṃ sadasadātmakam pradhānaṃ puruṣas tasmān nirmame viśvam īśvaraḥ // BrP_1.33 taṃ budhyadhvaṃ muniśreṣṭhā brahmāṇam amitaujasam sraṣṭāraṃ sarvabhūtānāṃ nārāyaṇaparāyaṇam // BrP_1.34 ahaṃkāras tu mahatas tasmād bhūtāni jajñire bhūtabhedāś ca bhūtebhya iti sargaḥ sanātanaḥ // BrP_1.35 vistarāvayavaṃ caiva yathāprajñaṃ yathāśruti kīrtyamānaṃ śṛṇudhvaṃ vaḥ sarveṣāṃ kīrtivardhanam // BrP_1.36 kīrtitaṃ sthirakīrtīnāṃ sarveṣāṃ puṇyavardhanam tataḥ svayaṃbhūr bhagavān sisṛkṣur vividhāḥ prajāḥ // BrP_1.37 apa eva sasarjādau tāsu vīryam athāsṛjat āpo nārā iti proktā āpo vai narasūnavaḥ // BrP_1.38 ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ hiraṇyavarṇam abhavat tad aṇḍam udakeśayam // BrP_1.39 tatra jajñe svayaṃ brahmā svayaṃbhūr iti naḥ śrutam hiraṇyavarṇo bhagavān uṣitvā parivatsaram // BrP_1.40 tad aṇḍam akarod dvaidhaṃ divaṃ bhuvam athāpi ca tayoḥ śakalayor madhya ākāśam akarot prabhuḥ // BrP_1.41 apsu pāriplavāṃ pṛthvīṃ diśaś ca daśadhā dadhe tatra kālaṃ mano vācaṃ kāmaṃ krodham atho ratim // BrP_1.42 sasarja sṛṣṭiṃ tadrūpāṃ sraṣṭum icchan prajāpatīn marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum // BrP_1.43 vasiṣṭhaṃ ca mahātejāḥ so 'sṛjat sapta mānasān sapta brahmāṇa ity ete purāṇe niścayaṃ gatāḥ // BrP_1.44 nārāyaṇātmakānāṃ tu saptānāṃ brahmajanmanām tato 'sṛjat purā brahmā rudraṃ roṣātmasaṃbhavam // BrP_1.45 sanatkumāraṃ ca vibhuṃ pūrveṣām api pūrvajam saptasv etā ajāyanta prajā rudrāś ca bho dvijāḥ // BrP_1.46 skandaḥ sanatkumāraś ca tejaḥ saṃkṣipya tiṣṭhataḥ teṣāṃ sapta mahāvaṃśā divyā devagaṇānvitāḥ // BrP_1.47 kriyāvantaḥ prajāvanto maharṣibhir alaṃkṛtāḥ vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca // BrP_1.48 vayāṃsi ca sasarjādau parjanyaṃ ca sasarja ha ṛco yajūṃṣi sāmāni nirmame yajñasiddhaye // BrP_1.49 sādhyān ajanayad devān ity evam anusaṃjaguḥ uccāvacāni bhūtāni gātrebhyas tasya jajñire // BrP_1.50 āpavasya prajāsargaṃ sṛjato hi prajāpateḥ sṛjyamānāḥ prajā naiva vivardhante yadā tadā // BrP_1.51 dvidhā kṛtvātmano deham ardhena puruṣo 'bhavat ardhena nārī tasyāṃ tu so 'sṛjad dvividhāḥ prajāḥ // BrP_1.52 divaṃ ca pṛthivīṃ caiva mahimnā vyāpya tiṣṭhati virājam asṛjad viṣṇuḥ so 'sṛjat puruṣaṃ virāṭ // BrP_1.53 puruṣaṃ taṃ manuṃ vidyāt tasya manvantaraṃ smṛtam dvitīyaṃ mānasasyaitan manor antaram ucyate // BrP_1.54 sa vairājaḥ prajāsargaṃ sasarja puruṣaḥ prabhuḥ nārāyaṇavisargasya prajās tasyāpy ayonijāḥ // BrP_1.55 āyuṣmān kīrtimān puṇyaprajāvāṃś ca bhaven naraḥ ādisargaṃ viditvemaṃ yatheṣṭāṃ cāpnuyād gatim // BrP_1.56 sa sṛṣṭvā tu prajās tv evam āpavo vai prajāpatiḥ lebhe vai puruṣaḥ patnīṃ śatarūpām ayonijām // BrP_2.1 āpavasya mahimnā tu divam āvṛtya tiṣṭhataḥ dharmeṇaiva muniśreṣṭhāḥ śatarūpā vyajāyata // BrP_2.2 sā tu varṣāyutaṃ taptvā tapaḥ paramaduścaram bhartāraṃ dīptatapasaṃ puruṣaṃ pratyapadyata // BrP_2.3 sa vai svāyaṃbhuvo viprāḥ puruṣo manur ucyate tasyaikasaptatiyugaṃ manvantaram ihocyate // BrP_2.4 vairājāt puruṣād vīraṃ śatarūpā vyajāyata priyavratottānapādau vīrāt kāmyā vyajāyata // BrP_2.5 kāmyā nāma sutā śreṣṭhā kardamasya prajāpateḥ kāmyāputrās tu catvāraḥ samrāṭ kukṣir virāṭ prabhuḥ // BrP_2.6 uttānapādaṃ jagrāha putram atriḥ prajāpatiḥ uttānapādāc caturaḥ sūnṛtā suṣuve sutān // BrP_2.7 dharmasya kanyā suśroṇī sūnṛtā nāma viśrutā utpannā vājimedhena dhruvasya jananī śubhā // BrP_2.8 dhruvaṃ ca kīrtimantaṃ ca āyuṣmantaṃ vasuṃ tathā uttānapādo 'janayat sūnṛtāyāṃ prajāpatiḥ // BrP_2.9 dhruvo varṣasahasrāṇi trīṇi divyāni bho dvijāḥ tapas tepe mahābhāgaḥ prārthayan sumahad yaśaḥ // BrP_2.10 tasmai brahmā dadau prītaḥ sthānam ātmasamaṃ prabhuḥ acalaṃ caiva purataḥ saptarṣīṇāṃ prajāpatiḥ // BrP_2.11 tasyābhimānam ṛddhiṃ ca mahimānaṃ nirīkṣya ca devāsurāṇām ācāryaḥ ślokaṃ prāg uśanā jagau // BrP_2.12 aho 'sya tapaso vīryam aho śrutam aho 'dbhutam yam adya purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ // BrP_2.13 tasmāc chliṣṭiṃ ca bhavyaṃ ca dhruvāc chaṃbhur vyajāyata śliṣṭer ādhatta succhāyā pañca putrān akalmaṣān // BrP_2.14 ripuṃ ripuṃjayaṃ vīraṃ vṛkalaṃ vṛkatejasam ripor ādhatta bṛhatī cakṣuṣaṃ sarvatejasam // BrP_2.15 ajījanat puṣkariṇyāṃ vairiṇyāṃ cākṣuṣaṃ manum prajāpater ātmajāyāṃ vīraṇyasya mahātmanaḥ // BrP_2.16 manor ajāyanta daśa naḍvalāyāṃ mahaujasaḥ kanyāyāṃ muniśārdūlā vairājasya prajāpateḥ // BrP_2.17 kutsaḥ puruḥ śatadyumnas tapasvī satyavāk kaviḥ agniṣṭud atirātraś ca sudyumnaś ceti te nava // BrP_2.18 abhimanyuś ca daśamo naḍvalāyāṃ mahaujasaḥ puror ajanayat putrān ṣaḍ āgneyī mahāprabhān // BrP_2.19 aṅgaṃ sumanasaṃ svātiṃ kratum aṅgirasaṃ mayam aṅgāt sunīthāpatyaṃ vai veṇam ekaṃ vyajāyata // BrP_2.20 apacāreṇa veṇasya prakopaḥ sumahān abhūt prajārtham ṛṣayo yasya mamanthur dakṣiṇaṃ karam // BrP_2.21 veṇasya mathite pāṇau saṃbabhūva mahān nṛpaḥ taṃ dṛṣṭvā munayaḥ prāhur eṣa vai muditāḥ prajāḥ // BrP_2.22 kariṣyati mahātejā yaśaś ca prāpsyate mahat sa dhanvī kavacī jāto jvalajjvalanasaṃnibhaḥ // BrP_2.23 pṛthur vaiṇyas tathā cemāṃ rarakṣa kṣatrapūrvajaḥ rājasūyābhiṣiktānām ādyaḥ sa vasudhāpatiḥ // BrP_2.24 tasmāc caiva samutpannau nipuṇau sūtamāgadhau teneyaṃ gaur muniśreṣṭhā dugdhā sasyāni bhūbhṛtā // BrP_2.25 prajānāṃ vṛttikāmena devaiḥ sarṣigaṇaiḥ saha pitṛbhir dānavaiś caiva gandharvair apsarogaṇaiḥ // BrP_2.26 sarpaiḥ puṇyajanaiś caiva vīrudbhiḥ parvatais tathā teṣu teṣu ca pātreṣu duhyamānā vasuṃdharā // BrP_2.27 prādād yathepsitaṃ kṣīraṃ tena prāṇān adhārayan pṛthos tu putrau dharmajñau yajñānte 'ntardhipātinau // BrP_2.28 śikhaṇḍinī havirdhānam antardhānād vyajāyata havirdhānāt ṣaḍ āgneyī dhiṣaṇājanayat sutān // BrP_2.29 prācīnabarhiṣaṃ śukraṃ gayaṃ kṛṣṇaṃ vrajājinau prācīnabarhir bhagavān mahān āsīt prajāpatiḥ // BrP_2.30 havirdhānān muniśreṣṭhā yena saṃvardhitāḥ prajāḥ prācīnabarhir bhagavān pṛthivītalacāriṇīḥ // BrP_2.31 samudratanayāyāṃ tu kṛtadāro 'bhavat prabhuḥ mahatas tapasaḥ pāre savarṇāyāṃ prajāpatiḥ // BrP_2.32 savarṇādhatta sāmudrī daśa prācīnabarhiṣaḥ sarvān pracetaso nāma dhanurvedasya pāragān // BrP_2.33 apṛthagdharmacaraṇās te 'tapyanta mahat tapaḥ daśa varṣasahasrāṇi samudrasalileśayāḥ // BrP_2.34 tapaś caratsu pṛthivīṃ pracetaḥsu mahīruhāḥ arakṣamāṇām āvavrur babhūvātha prajākṣayaḥ // BrP_2.35 nāśakan māruto vātuṃ vṛtaṃ kham abhavad drumaiḥ daśa varṣasahasrāṇi na śekuś ceṣṭituṃ prajāḥ // BrP_2.36 tad upaśrutya tapasā yuktāḥ sarve pracetasaḥ mukhebhyo vāyum agniṃ ca sasṛjur jātamanyavaḥ // BrP_2.37 unmūlān atha vṛkṣāṃs tu kṛtvā vāyur aśoṣayat tān agnir adahad ghora evam āsīd drumakṣayaḥ // BrP_2.38 drumakṣayam atho buddhvā kiṃcic chiṣṭeṣu śākhiṣu upagamyābravīd etāṃs tadā somaḥ prajāpatīn // BrP_2.39 kopaṃ yacchata rājānaḥ sarve prācīnabarhiṣaḥ vṛkṣaśūnyā kṛtā pṛthvī śāmyetām agnimārutau // BrP_2.40 ratnabhūtā ca kanyeyaṃ vṛkṣāṇāṃ varavarṇinī bhaviṣyaṃ jānatā tāta dhṛtā garbheṇa vai mayā // BrP_2.41 māriṣā nāma nāmnaiṣā vṛkṣāṇām iti nirmitā bhāryā vo 'stu mahābhāgāḥ somavaṃśavivardhinī // BrP_2.42 yuṣmākaṃ tejaso 'rdhena mama cārdhena tejasaḥ asyām utpatsyate vidvān dakṣo nāma prajāpatiḥ // BrP_2.43 sa imāṃ dagdhabhūyiṣṭhāṃ yuṣmattejomayena vai agnināgnisamo bhūyaḥ prajāḥ saṃvardhayiṣyati // BrP_2.44 tataḥ somasya vacanāj jagṛhus te pracetasaḥ saṃhṛtya kopaṃ vṛkṣebhyaḥ patnīṃ dharmeṇa māriṣām // BrP_2.45 daśabhyas tu pracetobhyo māriṣāyāṃ prajāpatiḥ dakṣo jajñe mahātejāḥ somasyāṃśena bho dvijāḥ // BrP_2.46 acarāṃś ca carāṃś caiva dvipado 'tha catuṣpadaḥ sa sṛṣṭvā manasā dakṣaḥ paścād asṛjata striyaḥ // BrP_2.47 dadau daśa sa dharmāya kaśyapāya trayodaśa śiṣṭāḥ somāya rājñe ca nakṣatrākhyā dadau prabhuḥ // BrP_2.48 tāsu devāḥ khagā gāvo nāgā ditijadānavāḥ gandharvāpsarasaś caiva jajñire 'nyāś ca jātayaḥ // BrP_2.49 tataḥ prabhṛti viprendrāḥ prajā maithunasaṃbhavāḥ saṃkalpād darśanāt sparśāt pūrveṣāṃ procyate prajā // BrP_2.50 devānāṃ dānavānāṃ ca gandharvoragarakṣasām saṃbhavas tu śruto 'smābhir dakṣasya ca mahātmanaḥ // BrP_2.51 aṅguṣṭhād brahmaṇo jajñe dakṣaḥ kila śubhavrataḥ vāmāṅguṣṭhāt tathā caivaṃ tasya patnī vyajāyata // BrP_2.52 kathaṃ prācetasatvaṃ sa punar lebhe mahātapāḥ etaṃ naḥ saṃśayaṃ sūta vyākhyātuṃ tvam ihārhasi dauhitraś caiva somasya kathaṃ śvaśuratāṃ gataḥ // BrP_2.53 utpattiś ca nirodhaś ca nityaṃ bhūteṣu bho dvijāḥ ṛṣayo 'tra na muhyanti vidyāvantaś ca ye janāḥ // BrP_2.54 yuge yuge bhavanty ete punar dakṣādayo nṛpāḥ punaś caiva nirudhyante vidvāṃs tatra na muhyati // BrP_2.55 jyaiṣṭhyaṃ kāniṣṭham apy eṣāṃ pūrvaṃ nāsīd dvijottamāḥ tapa eva garīyo 'bhūt prabhāvaś caiva kāraṇam // BrP_2.56 imāṃ visṛṣṭiṃ dakṣasya yo vidyāt sacarācarām prajāvān āyur uttīrṇaḥ svargaloke mahīyate // BrP_2.57 devānāṃ dānavānāṃ ca gandharvoragarakṣasām utpattiṃ vistareṇaiva lomaharṣaṇa kīrtaya // BrP_3.1 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā yathā sasarja bhūtāni tathā śṛṇuta bho dvijāḥ // BrP_3.2 mānasāny eva bhūtāni pūrvam evāsṛjat prabhuḥ ṛṣīn devān sagandharvān asurān yakṣarākṣasān // BrP_3.3 yadāsya mānasī viprā na vyavardhata vai prajā tadā saṃcintya dharmātmā prajāhetoḥ prajāpatiḥ // BrP_3.4 sa maithunena dharmeṇa sisṛkṣur vividhāḥ prajāḥ asiknīm āvahat patnīṃ vīraṇasya prajāpateḥ // BrP_3.5 sutāṃ sutapasā yuktāṃ mahatīṃ lokadhāriṇīm atha putrasahasrāṇi vairaṇyāṃ pañca vīryavān // BrP_3.6 asiknyāṃ janayām āsa dakṣa eva prajāpatiḥ tāṃs tu dṛṣṭvā mahābhāgān saṃvivardhayiṣūn prajāḥ // BrP_3.7 devarṣiḥ priyasaṃvādo nāradaḥ prābravīd idam nāśāya vacanaṃ teṣāṃ śāpāyaivātmanas tathā // BrP_3.8 yaṃ kaśyapaḥ sutavaraṃ parameṣṭhī vyajījanat dakṣasya vai duhitari dakṣaśāpabhayān muniḥ // BrP_3.9 pūrvaṃ sa hi samutpanno nāradaḥ parameṣṭhinaḥ asiknyām atha vairaṇyāṃ bhūyo devarṣisattamaḥ // BrP_3.10 taṃ bhūyo janayām āsa piteva munipuṃgavam tena dakṣasya vai putrā haryaśvā iti viśrutāḥ // BrP_3.11 nirmathya nāśitāḥ sarve vidhinā ca na saṃśayaḥ tasyodyatas tadā dakṣo nāśāyāmitavikramaḥ // BrP_3.12 brahmarṣīn purataḥ kṛtvā yācitaḥ parameṣṭhinā tato 'bhisaṃdhiś cakre vai dakṣasya parameṣṭhinā // BrP_3.13 kanyāyāṃ nārado mahyaṃ tava putro bhaved iti tato dakṣaḥ sutāṃ prādāt priyāṃ vai parameṣṭhine sa tasyāṃ nārado jajñe bhūyaḥ śāpabhayād ṛṣiḥ // BrP_3.14 kathaṃ praṇāśitāḥ putrā nāradena maharṣiṇā prajāpateḥ sūtavarya śrotum icchāma tattvataḥ // BrP_3.15 dakṣasya putrā haryaśvā vivardhayiṣavaḥ prajāḥ samāgatā mahāvīryā nāradas tān uvāca ha // BrP_3.16 bāliśā bata yūyaṃ vai nāsyā jānīta vai bhuvaḥ pramāṇaṃ sraṣṭukāmā vai prajāḥ prācetasātmajāḥ // BrP_3.17 antar ūrdhvam adhaś caiva kathaṃ sṛjatha vai prajāḥ te tu tadvacanaṃ śrutvā prayātāḥ sarvato diśaḥ // BrP_3.18 adyāpi na nivartante samudrebhya ivāpagāḥ haryaśveṣv atha naṣṭeṣu dakṣaḥ prācetasaḥ punaḥ // BrP_3.19 vairaṇyām atha putrāṇāṃ sahasram asṛjat prabhuḥ vivardhayiṣavas te tu śabalāśvās tathā prajāḥ // BrP_3.20 pūrvoktaṃ vacanaṃ te tu nāradena pracoditāḥ anyonyam ūcus te sarve samyag āha mahān ṛṣiḥ // BrP_3.21 bhrātṝṇāṃ padavīṃ jñātuṃ gantavyaṃ nātra saṃśayaḥ jñātvā pramāṇaṃ pṛthvyāś ca sukhaṃ srakṣyāmahe prajāḥ // BrP_3.22 te 'pi tenaiva mārgeṇa prayātāḥ sarvato diśam adyāpi na nivartante samudrebhya ivāpagāḥ // BrP_3.23 tadā prabhṛti vai bhrātā bhrātur anveṣaṇe dvijāḥ prayāto naśyati kṣipraṃ tan na kāryaṃ vipaścitā // BrP_3.24 tāṃś caiva naṣṭān vijñāya putrān dakṣaḥ prajāpatiḥ ṣaṣṭiṃ tato 'sṛjat kanyā vairaṇyām iti naḥ śrutam // BrP_3.25 tās tadā pratijagrāha bhāryārthaṃ kaśyapaḥ prabhuḥ somo dharmaś ca bho viprās tathaivānye maharṣayaḥ // BrP_3.26 dadau sa daśa dharmāya kaśyapāya trayodaśa saptaviṃśati somāya catasro 'riṣṭanemine // BrP_3.27 dve caiva bahuputrāya dve caivāṅgirase tathā dve kṛśāśvāya viduṣe tāsāṃ nāmāni me śṛṇu // BrP_3.28 arundhatī vasur yāmī lambā bhānur marutvatī saṃkalpā ca muhūrtā ca sādhyā viśvā ca bho dvijāḥ // BrP_3.29 dharmapatnyo daśa tv etās tāsv apatyāni bodhata viśvedevās tu viśvāyāḥ sādhyā sādhyān vyajāyata // BrP_3.30 marutvatyāṃ marutvanto vasos tu vasavaḥ sutāḥ bhānos tu bhānavaḥ putrā muhūrtās tu muhūrtajāḥ // BrP_3.31 lambāyāś caiva ghoṣo 'tha nāgavīthī ca yāmijā pṛthivī viṣayaṃ sarvam arundhatyāṃ vyajāyata // BrP_3.32 saṃkalpāyās tu viśvātmā jajñe saṃkalpa eva hi nāgavīthyāṃ ca yāminyāṃ vṛṣalaś ca vyajāyata // BrP_3.33 parā yāḥ somapatnīś ca dakṣaḥ prācetaso dadau sarvā nakṣatranāmnyas tā jyotiṣe parikīrtitāḥ // BrP_3.34 ye tv anye khyātimanto vai devā jyotiṣpurogamāḥ vasavo 'ṣṭau samākhyātās teṣāṃ vakṣyāmi vistaram // BrP_3.35 āpo dhruvaś ca somaś ca dhavaś caivānilo 'nalaḥ pratyūṣaś ca prabhāsaś ca vasavo nāmabhiḥ smṛtāḥ // BrP_3.36 āpasya putro vaitaṇḍyaḥ śramaḥ śrānto munis tathā dhruvasya putro bhagavān kālo lokaprakālanaḥ // BrP_3.37 somasya bhagavān varcā varcasvī yena jāyate dhavasya putro draviṇo hutahavyavahas tathā manoharāyāḥ śiśiraḥ prāṇo 'tha ramaṇas tathā // BrP_3.38 anilasya śivā bhāryā tasyāḥ putro manojavaḥ avijñātagatiś caiva dvau putrāv anilasya ca // BrP_3.39 agniputraḥ kumāras tu śarastambe śriyā vṛtaḥ tasya śākho viśākhaś ca naigameyaś ca pṛṣṭhajaḥ // BrP_3.40 apatyaṃ kṛttikānāṃ tu kārttikeya iti smṛtaḥ pratyūṣasya viduḥ putram ṛṣiṃ nāmnātha devalam // BrP_3.41 dvau putrau devalasyāpi kṣamāvantau manīṣiṇau bṛhaspates tu bhaginī varastrī brahmavādinī // BrP_3.42 yogasiddhā jagat kṛtsnam asaktā vicacāra ha prabhāsasya tu sā bhāryā vasūnām aṣṭamasya tu // BrP_3.43 viśvakarmā mahābhāgo yasyāṃ jajñe prajāpatiḥ kartā śilpasahasrāṇāṃ tridaśānāṃ ca vārdhakiḥ // BrP_3.44 bhūṣaṇānāṃ ca sarveṣāṃ kartā śilpavatāṃ varaḥ yaḥ sarveṣāṃ vimānāni daivatānāṃ cakāra ha // BrP_3.45 mānuṣāś copajīvanti yasya śilpaṃ mahātmanaḥ surabhī kaśyapād rudrān ekādaśa vinirmame // BrP_3.46 mahādevaprasādena tapasā bhāvitā satī ajaikapād ahirbudhnyas tvaṣṭā rudraś ca vīryavān // BrP_3.47 haraś ca bahurūpaś ca tryambakaś cāparājitaḥ vṛṣākapiś ca śaṃbhuś ca kapardī raivatas tathā // BrP_3.48 mṛgavyādhaś ca śarvaś ca kapālī ca dvijottamāḥ ekādaśaite vikhyātā rudrās tribhuvaneśvarāḥ // BrP_3.49 śataṃ tv evaṃ samākhyātaṃ rudrāṇām amitaujasām purāṇe muniśārdūlā yair vyāptaṃ sacarācaram // BrP_3.50 dārāñ śṛṇudhvaṃ viprendrāḥ kaśyapasya prajāpateḥ aditir ditir danuś caiva ariṣṭā surasā khasā // BrP_3.51 surabhir vinatā caiva tāmrā krodhavaśā irā kadrur muniś ca bho viprās tāsv apatyāni bodhata // BrP_3.52 pūrvamanvantare śreṣṭhā dvādaśāsan surottamāḥ tuṣitā nāma te 'nyonyam ūcur vaivasvate 'ntare // BrP_3.53 upasthite 'tiyaśasaś cākṣuṣasyāntare manoḥ hitārthaṃ sarvalokānāṃ samāgamya parasparam // BrP_3.54 āgacchata drutaṃ devā aditiṃ saṃpraviśya vai manvantare prasūyāmas tan naḥ śreyo bhaviṣyati // BrP_3.55 evam uktvā tu te sarve cākṣuṣasyāntare manoḥ mārīcāt kaśyapāj jātās tv adityā dakṣakanyayā // BrP_3.56 tatra viṣṇuś ca śakraś ca jajñāte punar eva hi aryamā caiva dhātā ca tvaṣṭā pūṣā tathaiva ca // BrP_3.57 vivasvān savitā caiva mitro varuṇa eva ca aṃśo bhagaś cātitejā ādityā dvādaśa smṛtāḥ // BrP_3.58 saptaviṃśati yāḥ proktāḥ somapatnyo mahāvratāḥ tāsām apatyāny abhavan dīptāny amitatejasaḥ // BrP_3.59 ariṣṭanemipatnīnām apatyānīha ṣoḍaśa bahuputrasya viduṣaś catasro vidyutaḥ smṛtāḥ // BrP_3.60 cākṣuṣasyāntare pūrve ṛco brahmarṣisatkṛtāḥ kṛśāśvasya ca devarṣer devapraharaṇāḥ smṛtāḥ // BrP_3.61 ete yugasahasrānte jāyante punar eva hi sarve devagaṇāś cātra trayastriṃśat tu kāmajāḥ // BrP_3.62 teṣām api ca bho viprā nirodhotpattir ucyate yathā sūryasya gagana udayāstamayāv iha // BrP_3.63 evaṃ devanikāyās te saṃbhavanti yuge yuge dityāḥ putradvayaṃ jajñe kaśyapād iti naḥ śrutam // BrP_3.64 hiraṇyakaśipuś caiva hiraṇyākṣaś ca vīryavān siṃhikā cābhavat kanyā vipracitteḥ parigrahaḥ // BrP_3.65 saiṃhikeyā iti khyātā yasyāḥ putrā mahābalāḥ hiraṇyakaśipoḥ putrāś catvāraḥ prathitaujasaḥ // BrP_3.66 hrādaś ca anuhrādaś ca prahrādaś caiva vīryavān saṃhrādaś ca caturtho 'bhūd dhrādaputro hradas tathā // BrP_3.67 hradasya putrau dvau vīrau śivaḥ kālas tathaiva ca virocanaś ca prāhrādir balir jajñe virocanāt // BrP_3.68 baleḥ putraśatam āsīd bāṇajyeṣṭhaṃ tapodhanāḥ dhṛtarāṣṭraś ca sūryaś ca candramāś candratāpanaḥ // BrP_3.69 kumbhanābho gardabhākṣaḥ kukṣir ity evamādayaḥ bāṇas teṣām atibalo jyeṣṭhaḥ paśupateḥ priyaḥ // BrP_3.70 purā kalpe tu bāṇena prasādyomāpatiṃ prabhum pārśvato vihariṣyāmi ity evaṃ yācito varaḥ // BrP_3.71 hiraṇyākṣasutāś caiva vidvāṃsaś ca mahābalāḥ bharbharaḥ śakuniś caiva bhūtasaṃtāpanas tathā // BrP_3.72 mahānābhaś ca vikrāntaḥ kālanābhas tathaiva ca abhavan danuputrāś ca śataṃ tīvraparākramāḥ // BrP_3.73 tapasvino mahāvīryāḥ prādhānyena bravīmi tān dvimūrdhā śaṅkukarṇaś ca tathā hayaśirā vibhuḥ // BrP_3.74 ayomukhaḥ śambaraś ca kapilo vāmanas tathā mārīcir maghavāṃś caiva ilvalaḥ svasṛmas tathā // BrP_3.75 vikṣobhaṇaś ca ketuś ca ketuvīryaśatahradau indrajit sarvajic caiva vajranābhas tathaiva ca // BrP_3.76 ekacakro mahābāhus tārakaś ca mahābalaḥ vaiśvānaraḥ pulomā ca vidrāvaṇamahāśirāḥ // BrP_3.77 svarbhānur vṛṣaparvā ca vipracittiś ca vīryavān sarva ete danoḥ putrāḥ kaśyapād abhijajñire // BrP_3.78 vipracittipradhānās te dānavāḥ sumahābalāḥ eteṣāṃ putrapautraṃ tu na tac chakyaṃ dvijottamāḥ // BrP_3.79 prasaṃkhyātuṃ bahutvāc ca putrapautram anantakam svarbhānos tu prabhā kanyā pulomnas tu śacī sutā // BrP_3.80 upadīptir hayaśirāḥ śarmiṣṭhā vārṣaparvaṇī pulomā kālikā caiva vaiśvānarasute ubhe // BrP_3.81 bahvapatye mahāpatye marīces tu parigrahaḥ tayoḥ putrasahasrāṇi ṣaṣṭir dānavanandanāḥ // BrP_3.82 caturdaśaśatān anyān hiraṇyapuravāsinaḥ marīcir janayām āsa mahatā tapasānvitaḥ // BrP_3.83 paulomāḥ kālakeyāś ca dānavās te mahābalāḥ avadhyā devatānāṃ hi hiraṇyapuravāsinaḥ // BrP_3.84 pitāmahaprasādena ye hatāḥ savyasācinā tato 'pare mahāvīryā dānavās tv atidāruṇāḥ // BrP_3.85 siṃhikāyām athotpannā vipracitteḥ sutās tathā daityadānavasaṃyogāj jātās tīvraparākramāḥ // BrP_3.86 saiṃhikeyā iti khyātās trayodaśa mahābalāḥ vaṃśyaḥ śalyaś ca balinau nalaś caiva tathā balaḥ // BrP_3.87 vātāpir namuciś caiva ilvalaḥ svasṛmas tathā añjiko narakaś caiva kālanābhas tathaiva ca // BrP_3.88 saramānas tathā caiva svarakalpaś ca vīryavān ete vai dānavāḥ śreṣṭhā danor vaṃśavivardhanāḥ // BrP_3.89 teṣāṃ putrāś ca pautrāś ca śataśo 'tha sahasraśaḥ saṃhrādasya tu daityasya nivātakavacāḥ kule // BrP_3.90 samutpannāḥ sumahatā tapasā bhāvitātmanaḥ tisraḥ koṭyaḥ sutās teṣāṃ maṇivatyāṃ nivāsinaḥ // BrP_3.91 avadhyās te 'pi devānām arjunena nipātitāḥ ṣaṭ sutāḥ sumahābhāgās tāmrāyāḥ parikīrtitāḥ // BrP_3.92 krauñcī śyenī ca bhāsī ca sugrīvī śucigṛdhrikā krauñcī tu janayām āsa ulūkapratyulūkakān // BrP_3.93 śyenī śyenāṃs tathā bhāsī bhāsān gṛdhrāṃś ca gṛdhry api śucir audakān pakṣigaṇān sugrīvī tu dvijottamāḥ // BrP_3.94 aśvān uṣṭrān gardabhāṃś ca tāmrāvaṃśaḥ prakīrtitaḥ vinatāyās tu dvau putrau vikhyātau garuḍāruṇau // BrP_3.95 garuḍaḥ patatāṃ śreṣṭho dāruṇaḥ svena karmaṇā surasāyāḥ sahasraṃ tu sarpāṇām amitaujasām // BrP_3.96 anekaśirasāṃ viprāḥ khacarāṇāṃ mahātmanām kādraveyās tu balinaḥ sahasram amitaujasaḥ // BrP_3.97 suparṇavaśagā nāgā jajñire naikamastakāḥ yeṣāṃ pradhānāḥ satataṃ śeṣavāsukitakṣakāḥ // BrP_3.98 airāvato mahāpadmaḥ kambalāśvatarāv ubhau elāpattraś ca śaṅkhaś ca karkoṭakadhanaṃjayau // BrP_3.99 mahānīlamahākarṇau dhṛtarāṣṭrabalāhakau kuharaḥ puṣpadaṃṣṭraś ca durmukhaḥ sumukhas tathā // BrP_3.100 śaṅkhaś ca śaṅkhapālaś ca kapilo vāmanas tathā nahuṣaḥ śaṅkharomā ca maṇir ity evamādayaḥ // BrP_3.101 teṣāṃ putrāś ca pautrāś ca śataśo 'tha sahasraśaḥ caturdaśasahasrāṇi krūrāṇām anilāśinām // BrP_3.102 gaṇaṃ krodhavaṃśaṃ viprās tasya sarve ca daṃṣṭriṇaḥ sthalajāḥ pakṣiṇo 'bjāś ca dharāyāḥ prasavāḥ smṛtāḥ // BrP_3.103 gās tu vai janayām āsa surabhir mahiṣīs tathā irā vṛkṣalatā vallīs tṛṇajātīś ca sarvaśaḥ // BrP_3.104 khasā tu yakṣarakṣāṃsi munir apsarasas tathā ariṣṭā tu mahāsiddhā gandharvān amitaujasaḥ // BrP_3.105 ete kaśyapadāyādāḥ kīrtitāḥ sthāṇujaṅgamāḥ yeṣāṃ putrāś ca pautrāś ca śataśo 'tha sahasraśaḥ // BrP_3.106 eṣa manvantare viprāḥ sargaḥ svārociṣe smṛtaḥ vaivasvate 'timahati vāruṇe vitate kratau // BrP_3.107 juhvānasya brahmaṇo vai prajāsarga ihocyate pūrvaṃ yatra samutpannān brahmarṣīn sapta mānasān // BrP_3.108 putratve kalpayām āsa svayam eva pitāmahaḥ tato virodhe devānāṃ dānavānāṃ ca bho dvijāḥ // BrP_3.109 ditir vinaṣṭaputrā vai toṣayām āsa kaśyapam kaśyapas tu prasannātmā samyag ārādhitas tayā // BrP_3.110 vareṇa cchandayām āsa sā ca vavre varaṃ tadā putram indravadhārthāya samartham amitaujasam // BrP_3.111 sa ca tasmai varaṃ prādāt prārthitaḥ sumahātapāḥ dattvā ca varam atyugro mārīcaḥ samabhāṣata // BrP_3.112 indraṃ putro nihantā te garbhaṃ vai śaradāṃ śatam yadi dhārayase śaucatatparā vratam āsthitā // BrP_3.113 tathety abhihito bhartā tayā devyā mahātapāḥ dhārayām āsa garbhaṃ tu śuciḥ sā munisattamāḥ // BrP_3.114 tato 'bhyupāgamad dityāṃ garbham ādhāya kaśyapaḥ rodhayan vai gaṇaṃ śreṣṭhaṃ devānām amitaujasam // BrP_3.115 tejaḥ saṃhṛtya durdharṣam avadhyam amarair api jagāma parvatāyaiva tapase saṃśitavratā // BrP_3.116 tasyāś caivāntaraprepsur abhavat pākaśāsanaḥ jāte varṣaśate cāsyā dadarśāntaram acyutaḥ // BrP_3.117 akṛtvā pādayoḥ śaucaṃ ditiḥ śayanam āviśat nidrāṃ cāhārayām āsa tasyāṃ kukṣiṃ praviśya saḥ // BrP_3.118 vajrapāṇis tato garbhaṃ saptadhā taṃ nyakṛntayat sa pāṭyamāno garbho 'tha vajreṇa praruroda ha // BrP_3.119 mā rodīr iti taṃ śakraḥ punaḥ punar athābravīt so 'bhavat saptadhā garbhas tam indro ruṣitaḥ punaḥ // BrP_3.120 ekaikaṃ saptadhā cakre vajreṇaivārikarṣaṇaḥ maruto nāma te devā babhūvur dvijasattamāḥ // BrP_3.121 yathoktaṃ vai maghavatā tathaiva maruto 'bhavan devāś caikonapañcāśat sahāyā vajrapāṇinaḥ // BrP_3.122 teṣām evaṃ pravṛttānāṃ bhūtānāṃ dvijasattamāḥ rocayan vai gaṇaśreṣṭhān devānām amitaujasām // BrP_3.123 nikāyeṣu nikāyeṣu hariḥ prādāt prajāpatīn kramaśas tāni rājyāni pṛthupūrvāṇi bho dvijāḥ // BrP_3.124 sa hariḥ puruṣo vīraḥ kṛṣṇo jiṣṇuḥ prajāpatiḥ parjanyas tapano 'nantas tasya sarvam idaṃ jagat // BrP_3.125 bhūtasargam imaṃ samyag jānato dvijasattamāḥ nāvṛttibhayam astīha paralokabhayaṃ kutaḥ // BrP_3.126 abhiṣicyādhirājendraṃ pṛthuṃ vaiṇyaṃ pitāmahaḥ tataḥ krameṇa rājyāni vyādeṣṭum upacakrame // BrP_4.1 dvijānāṃ vīrudhāṃ caiva nakṣatragrahayos tathā yajñānāṃ tapasāṃ caiva somaṃ rājye 'bhyaṣecayat // BrP_4.2 apāṃ tu varuṇaṃ rājye rājñāṃ vaiśravaṇaṃ patim ādityānāṃ tathā viṣṇuṃ vasūnām atha pāvakam // BrP_4.3 prajāpatīnāṃ dakṣaṃ tu marutām atha vāsavam daityānāṃ dānavānāṃ vai prahrādam amitaujasam // BrP_4.4 vaivasvataṃ pitṝṇāṃ ca yamaṃ rājye 'bhyaṣecayat yakṣāṇāṃ rākṣasānāṃ ca pārthivānāṃ tathaiva ca // BrP_4.5 sarvabhūtapiśācānāṃ girīśaṃ śūlapāṇinam śailānāṃ himavantaṃ ca nadīnām atha sāgaram // BrP_4.6 gandharvāṇām adhipatiṃ cakre citrarathaṃ prabhum nāgānāṃ vāsukiṃ cakre sarpāṇām atha takṣakam // BrP_4.7 vāraṇānāṃ tu rājānam airāvatam athādiśat uccaiḥśravasam aśvānāṃ garuḍaṃ caiva pakṣiṇām // BrP_4.8 mṛgāṇām atha śārdūlaṃ govṛṣaṃ tu gavāṃ patim vanaspatīnāṃ rājānaṃ plakṣam evābhyaṣecayat // BrP_4.9 evaṃ vibhajya rājyāni krameṇaiva pitāmahaḥ diśāṃ pālān atha tataḥ sthāpayām āsa sa prabhuḥ // BrP_4.10 pūrvasyāṃ diśi putraṃ tu vairājasya prajāpateḥ diśaḥ pālaṃ sudhanvānaṃ rājānaṃ so 'bhyaṣecayat // BrP_4.11 dakṣiṇasyāṃ diśi tathā kardamasya prajāpateḥ putraṃ śaṅkhapadaṃ nāma rājānaṃ so 'bhyaṣecayat // BrP_4.12 paścimasyāṃ diśi tathā rajasaḥ putram acyutam ketumantaṃ mahātmānaṃ rājānaṃ so 'bhyaṣecayat // BrP_4.13 tathā hiraṇyaromāṇaṃ parjanyasya prajāpateḥ udīcyāṃ diśi durdharṣaṃ rājānaṃ so 'bhyaṣecayat // BrP_4.14 tair iyaṃ pṛthivī sarvā saptadvīpā sapattanā yathāpradeśam adyāpi dharmeṇa pratipālyate // BrP_4.15 rājasūyābhiṣiktas tu pṛthur etair narādhipaiḥ vedadṛṣṭena vidhinā rājā rājye narādhipaḥ // BrP_4.16 tato manvantare 'tīte cākṣuṣe 'mitatejasi vaivasvatāya manave pṛthivyāṃ rājyam ādiśat // BrP_4.17 tasya vistaram ākhyāsye manor vaivasvatasya ha bhavatāṃ cānukūlyāya yadi śrotum ihecchatha mahad etad adhiṣṭhānaṃ purāṇe tad adhiṣṭhitam // BrP_4.18 vistareṇa pṛthor janma lomaharṣaṇa kīrtaya yathā mahātmanā tena dugdhā veyaṃ vasuṃdharā // BrP_4.19 yathā vāpi nṛbhir dugdhā yathā devair maharṣibhiḥ yathā daityaiś ca nāgaiś ca yathā yakṣair yathā drumaiḥ // BrP_4.20 yathā śailaiḥ piśācaiś ca gandharvaiś ca dvijottamaiḥ rākṣasaiś ca mahāsattvair yathā dugdhā vasuṃdharā // BrP_4.21 teṣāṃ pātraviśeṣāṃś ca vaktum arhasi suvrata vatsakṣīraviśeṣāṃś ca dogdhāraṃ cānupūrvaśaḥ // BrP_4.22 yasmāc ca kāraṇāt pāṇir veṇasya mathitaḥ purā kruddhair maharṣibhis tāta kāraṇaṃ tac ca kīrtaya // BrP_4.23 śṛṇudhvaṃ kīrtayiṣyāmi pṛthor vaiṇyasya vistaram ekāgrāḥ prayatāś caiva puṇyārthaṃ vai dvijarṣabhāḥ // BrP_4.24 nāśuceḥ kṣudramanaso nāśiṣyasyāvratasya ca kīrtayeyam idaṃ viprāḥ kṛtaghnāyāhitāya ca // BrP_4.25 svargyaṃ yaśasyam āyuṣyaṃ dhanyaṃ vedaiś ca saṃmitam rahasyam ṛṣibhiḥ proktaṃ śṛṇudhvaṃ vai yathātatham // BrP_4.26 yaś cemaṃ kīrtayen nityaṃ pṛthor vaiṇyasya vistaram brāhmaṇebhyo namaskṛtya na sa śocet kṛtākṛtam // BrP_4.27 āsīd dharmasya saṃgoptā pūrvam atrisamaḥ prabhuḥ atrivaṃśe samutpannas tv aṅgo nāma prajāpatiḥ // BrP_4.28 tasya putro 'bhavad veṇo nātyarthaṃ dharmakovidaḥ jāto mṛtyusutāyāṃ vai sunīthāyāṃ prajāpatiḥ // BrP_4.29 sa mātāmahadoṣeṇa tena kālātmajātmajaḥ svadharmaṃ pṛṣṭhataḥ kṛtvā kāmalobheṣv avartata // BrP_4.30 maryādāṃ bhedayām āsa dharmopetāṃ sa pārthivaḥ vedadharmān atikramya so 'dharmanirato 'bhavat // BrP_4.31 niḥsvādhyāyavaṣaṭkārāḥ prajās tasmin prajāpatau pravṛttaṃ na papuḥ somaṃ hutaṃ yajñeṣu devatāḥ // BrP_4.32 na yaṣṭavyaṃ na hotavyam iti tasya prajāpateḥ āsīt pratijñā krūreyaṃ vināśe pratyupasthite // BrP_4.33 aham ijyaś ca yaṣṭā ca yajñaś ceti bhṛgūdvaha mayi yajño vidhātavyo mayi hotavyam ity api // BrP_4.34 tam atikrāntamaryādam ādadānam asāṃpratam ūcur maharṣayaḥ sarve marīcipramukhās tadā // BrP_4.35 vayaṃ dīkṣāṃ pravekṣyāmaḥ saṃvatsaragaṇān bahūn adharmaṃ kuru mā veṇa eṣa dharmaḥ sanātanaḥ // BrP_4.36 nidhane 'treḥ prasūtas tvaṃ prajāpatir asaṃśayam prajāś ca pālayiṣye 'ham itīha samayaḥ kṛtaḥ // BrP_4.37 tāṃs tathā bruvataḥ sarvān maharṣīn abravīt tadā veṇaḥ prahasya durbuddhir imam artham anarthavit // BrP_4.38 sraṣṭā dharmasya kaś cānyaḥ śrotavyaṃ kasya vā mayā śrutavīryatapaḥsatyair mayā vā kaḥ samo bhuvi // BrP_4.39 prabhavaṃ sarvabhūtānāṃ dharmāṇāṃ ca viśeṣataḥ saṃmūḍhā na vidur nūnaṃ bhavanto māṃ vicetasaḥ // BrP_4.40 icchan daheyaṃ pṛthivīṃ plāvayeyaṃ jalais tathā dyāṃ vai bhuvaṃ ca rundheyaṃ nātra kāryā vicāraṇā // BrP_4.41 yadā na śakyate mohād avalepāc ca pārthivaḥ apanetuṃ tadā veṇas tataḥ kruddhā maharṣayaḥ // BrP_4.42 taṃ nigṛhya mahātmāno visphurantaṃ mahābalam tato 'sya savyam ūruṃ te mamanthur jātamanyavaḥ // BrP_4.43 tasmin nimathyamāne vai rājña ūrau tu jajñivān hrasvo 'timātraḥ puruṣaḥ kṛṣṇaś ceti babhūva ha // BrP_4.44 sa bhītaḥ prāñjalir bhūtvā tasthivān dvijasattamāḥ tam atrir vihvalaṃ dṛṣṭvā niṣīdety abravīt tadā // BrP_4.45 niṣādavaṃśakartāsau babhūva vadatāṃ varāḥ dhīvarān asṛjac cāpi veṇakalmaṣasaṃbhavān // BrP_4.46 ye cānye vindhyanilayās tathā parvatasaṃśrayāḥ adharmarucayo viprās te tu vai veṇakalmaṣāḥ // BrP_4.47 tataḥ punar mahātmānaḥ pāṇiṃ veṇasya dakṣiṇam araṇīm iva saṃrabdhā mamanthur jātamanyavaḥ // BrP_4.48 pṛthus tasmāt samutpannaḥ karāj jvalanasaṃnibhaḥ dīpyamānaḥ svavapuṣā sākṣād agnir iva jvalan // BrP_4.49 atha so 'jagavaṃ nāma dhanur gṛhya mahāravam śarāṃś ca divyān rakṣārthaṃ kavacaṃ ca mahāprabham // BrP_4.50 tasmiñ jāte 'tha bhūtāni saṃprahṛṣṭāni sarvaśaḥ samāpetur mahābhāgā veṇas tu tridivaṃ yayau // BrP_4.51 samutpannena bho viprāḥ satputreṇa mahātmanā trātaḥ sa puruṣavyāghraḥ puṃnāmno narakāt tadā // BrP_4.52 taṃ samudrāś ca nadyaś ca ratnāny ādāya sarvaśaḥ toyāni cābhiṣekārthaṃ sarva evopatasthire // BrP_4.53 pitāmahaś ca bhagavān devair āṅgirasaiḥ saha sthāvarāṇi ca bhūtāni jaṅgamāni ca sarvaśaḥ // BrP_4.54 samāgamya tadā vaiṇyam abhyaṣiñcan narādhipam mahatā rājarājena prajās tenānurañjitāḥ // BrP_4.55 so 'bhiṣikto mahātejā vidhivad dharmakovidaiḥ ādhirājye tadā rājñāṃ pṛthur vaiṇyaḥ pratāpavān // BrP_4.56 pitrāparañjitās tasya prajās tenānurañjitāḥ anurāgāt tatas tasya nāma rājābhyajāyata // BrP_4.57 āpas tastambhire tasya samudram abhiyāsyataḥ parvatāś ca dadur mārgaṃ dhvajabhaṅgaś ca nābhavat // BrP_4.58 akṛṣṭapacyā pṛthivī sidhyanty annāni cintanāt sarvakāmadughā gāvaḥ puṭake puṭake madhu // BrP_4.59 etasminn eva kāle tu yajñe paitāmahe śubhe sūtaḥ sūtyāṃ samutpannaḥ sautye 'hani mahāmatiḥ // BrP_4.60 tasminn eva mahāyajñe jajñe prājño 'tha māgadhaḥ pṛthoḥ stavārthaṃ tau tatra samāhūtau maharṣibhiḥ // BrP_4.61 tāv ūcur ṛṣayaḥ sarve stūyatām eṣa pārthivaḥ karmaitad anurūpaṃ vāṃ pātraṃ cāyaṃ narādhipaḥ // BrP_4.62 tāv ūcatus tadā sarvāṃs tān ṛṣīn sūtamāgadhau āvāṃ devān ṛṣīṃś caiva prīṇayāvaḥ svakarmabhiḥ // BrP_4.63 na cāsya vidmo vai karma nāma vā lakṣaṇaṃ yaśaḥ stotraṃ yenāsya kuryāva rājñas tejasvino dvijāḥ // BrP_4.64 ṛṣibhis tau niyuktau tu bhaviṣyaiḥ stūyatām iti yāni karmāṇi kṛtavān pṛthuḥ paścān mahābalaḥ // BrP_4.65 tataḥ prabhṛti vai loke staveṣu munisattamāḥ āśīrvādāḥ prayujyante sūtamāgadhabandibhiḥ // BrP_4.66 tayoḥ stavānte suprītaḥ pṛthuḥ prādāt prajeśvaraḥ anūpadeśaṃ sūtāya magadhaṃ māgadhāya ca // BrP_4.67 taṃ dṛṣṭvā paramaprītāḥ prajāḥ procur manīṣiṇaḥ vṛttīnām eṣa vo dātā bhaviṣyati narādhipaḥ // BrP_4.68 tato vaiṇyaṃ mahātmānaṃ prajāḥ samabhidudruvuḥ tvaṃ no vṛttiṃ vidhatsveti maharṣivacanāt tadā // BrP_4.69 so 'bhidrutaḥ prajābhis tu prajāhitacikīrṣayā dhanur gṛhya pṛṣatkāṃś ca pṛthivīm ādravad balī // BrP_4.70 tato vaiṇyabhayatrastā gaur bhūtvā prādravan mahī tāṃ pṛthur dhanur ādāya dravantīm anvadhāvata // BrP_4.71 sā lokān brahmalokādīn gatvā vaiṇyabhayāt tadā pradadarśāgrato vaiṇyaṃ pragṛhītaśarāsanam // BrP_4.72 jvaladbhir niśitair bāṇair dīptatejasam antataḥ mahāyogaṃ mahātmānaṃ durdharṣam amarair api // BrP_4.73 alabhantī tu sā trāṇaṃ vaiṇyam evānvapadyata kṛtāñjalipuṭā bhūtvā pūjyā lokais tribhis tadā // BrP_4.74 uvāca vaiṇyaṃ nādharmaṃ strīvadhe paripaśyasi kathaṃ dhārayitā cāsi prajā rājan vinā mayā // BrP_4.75 mayi lokāḥ sthitā rājan mayedaṃ dhāryate jagat madvināśe vinaśyeyuḥ prajāḥ pārthiva viddhi tat // BrP_4.76 na mām arhasi hantuṃ vai śreyaś cet tvaṃ cikīrṣasi prajānāṃ pṛthivīpāla śṛṇu cedaṃ vaco mama // BrP_4.77 upāyataḥ samārabdhāḥ sarve sidhyanty upakramāḥ upāyaṃ paśya yena tvaṃ dhārayethāḥ prajām imām // BrP_4.78 hatvāpi māṃ na śaktas tvaṃ prajānāṃ poṣaṇe nṛpa anukūlā bhaviṣyāmi yaccha kopaṃ mahāmate // BrP_4.79 avadhyāṃ ca striyaṃ prāhus tiryagyonigateṣv api yady evaṃ pṛthivīpāla na dharmaṃ tyaktum arhasi // BrP_4.80 evaṃ bahuvidhaṃ vākyaṃ śrutvā rājā mahāmanāḥ kopaṃ nigṛhya dharmātmā vasudhām idam abravīt // BrP_4.81 ekasyārthe tu yo hanyād ātmano vā parasya vā bahūn vā prāṇino 'nantaṃ bhavet tasyeha pātakam // BrP_4.82 sukham edhanti bahavo yasmiṃs tu nihate 'śubhe tasmin hate nāsti bhadre pātakaṃ copapātakam // BrP_4.83 so 'haṃ prajānimittaṃ tvāṃ haniṣyāmi vasuṃdhare yadi me vacanān nādya kariṣyasi jagaddhitam // BrP_4.84 tvāṃ nihatyādya bāṇena macchāsanaparāṅmukhīm ātmānaṃ prathayitvāhaṃ prajā dhārayitā svayam // BrP_4.85 sā tvaṃ śāsanam āsthāya mama dharmabhṛtāṃ vare saṃjīvaya prajāḥ sarvāḥ samarthā hy asi dhāraṇe // BrP_4.86 duhitṛtvaṃ ca me gaccha tata enam ahaṃ śaram niyaccheyaṃ tvadvadhārtham udyantaṃ ghoradarśanam // BrP_4.87 sarvam etad ahaṃ vīra vidhāsyāmi na saṃśayaḥ vatsaṃ tu mama saṃpaśya kṣareyaṃ yena vatsalā // BrP_4.88 samāṃ ca kuru sarvatra māṃ tvaṃ dharmabhṛtāṃ vara yathā visyandamānaṃ me kṣīraṃ sarvatra bhāvayet // BrP_4.89 tata utsārayām āsa śailāñ śatasahasraśaḥ dhanuṣkoṭyā tadā vaiṇyas tena śailā vivardhitāḥ // BrP_4.90 nahi pūrvavisarge vai viṣame pṛthivītale saṃvibhāgaḥ purāṇāṃ vā grāmāṇāṃ vābhavat tadā // BrP_4.91 na sasyāni na gorakṣyaṃ na kṛṣir na vaṇikpathaḥ naiva satyānṛtaṃ cāsīn na lobho na ca matsaraḥ // BrP_4.92 vaivasvate 'ntare tasmin sāṃprataṃ samupasthite vaiṇyāt prabhṛti vai viprāḥ sarvasyaitasya saṃbhavaḥ // BrP_4.93 yatra yatra samaṃ tv asyā bhūmer āsīt tadā dvijāḥ tatra tatra prajāḥ sarvā nivāsaṃ samarocayan // BrP_4.94 āhāraḥ phalamūlāni prajānām abhavat tadā kṛcchreṇa mahatā yukta ity evam anuśuśruma // BrP_4.95 sa kalpayitvā vatsaṃ tu manuṃ svāyaṃbhuvaṃ prabhum svapāṇau puruṣavyāghro dudoha pṛthivīṃ tataḥ // BrP_4.96 sasyajātāni sarvāṇi pṛthur vaiṇyaḥ pratāpavān tenānnena prajāḥ sarvā vartante 'dyāpi sarvaśaḥ // BrP_4.97 ṛṣayaś ca tadā devāḥ pitaro 'tha sarīsṛpāḥ daityā yakṣāḥ puṇyajanā gandharvāḥ parvatā nagāḥ // BrP_4.98 ete purā dvijaśreṣṭhā duduhur dharaṇīṃ kila kṣīraṃ vatsaś ca pātraṃ ca teṣāṃ dogdhā pṛthak pṛthak // BrP_4.99 ṛṣīṇām abhavat somo vatso dogdhā bṛhaspatiḥ kṣīraṃ teṣāṃ tapo brahma pātraṃ chandāṃsi bho dvijāḥ // BrP_4.100 devānāṃ kāñcanaṃ pātraṃ vatsas teṣāṃ śatakratuḥ kṣīram ojaskaraṃ caiva dogdhā ca bhagavān raviḥ // BrP_4.101 pitṝṇāṃ rājataṃ pātraṃ yamo vatsaḥ pratāpavān antakaś cābhavad dogdhā kṣīraṃ teṣāṃ sudhā smṛtā // BrP_4.102 nāgānāṃ takṣako vatsaḥ pātraṃ cālābusaṃjñakam dogdhā tv airāvato nāgas teṣāṃ kṣīraṃ viṣaṃ smṛtam // BrP_4.103 asurāṇāṃ madhur dogdhā kṣīraṃ māyāmayaṃ smṛtam virocanas tu vatso 'bhūd āyasaṃ pātram eva ca // BrP_4.104 yakṣāṇām āmapātraṃ tu vatso vaiśravaṇaḥ prabhuḥ dogdhā rajatanābhas tu kṣīrāntardhānam eva ca // BrP_4.105 sumālī rākṣasendrāṇāṃ vatsaḥ kṣīraṃ ca śoṇitam dogdhā rajatanābhas tu kapālaṃ pātram eva ca // BrP_4.106 gandharvāṇāṃ citraratho vatsaḥ pātraṃ ca paṅkajam dogdhā ca suruciḥ kṣīraṃ teṣāṃ gandhaḥ śuciḥ smṛtaḥ // BrP_4.107 śailaṃ pātraṃ parvatānāṃ kṣīraṃ ratnauṣadhīs tathā vatsas tu himavān āsīd dogdhā merur mahāgiriḥ // BrP_4.108 plakṣo vatsas tu vṛkṣāṇāṃ dogdhā śālas tu puṣpitaḥ pālāśapātraṃ kṣīraṃ ca cchinnadagdhaprarohaṇam // BrP_4.109 seyaṃ dhātrī vidhātrī ca pāvanī ca vasuṃdharā carācarasya sarvasya pratiṣṭhā yonir eva ca // BrP_4.110 sarvakāmadughā dogdhrī sarvasasyaprarohaṇī āsīd iyaṃ samudrāntā medinī pariviśrutā // BrP_4.111 madhukaiṭabhayoḥ kṛtsnā medasā samabhiplutā teneyaṃ medinī devī ucyate brahmavādibhiḥ // BrP_4.112 tato 'bhyupagamād rājñaḥ pṛthor vaiṇyasya bho dvijāḥ duhitṛtvam anuprāptā devī pṛthvīti cocyate // BrP_4.113 pṛthunā pravibhaktā ca śodhitā ca vasuṃdharā sasyākaravatī sphītā purapattanaśālinī // BrP_4.114 evaṃprabhāvo vaiṇyaḥ sa rājāsīd rājasattamaḥ namasyaś caiva pūjyaś ca bhūtagrāmair na saṃśayaḥ // BrP_4.115 brāhmaṇaiś ca mahābhāgair vedavedāṅgapāragaiḥ pṛthur eva namaskāryo brahmayoniḥ sanātanaḥ // BrP_4.116 pārthivaiś ca mahābhāgaiḥ pārthivatvam ihecchubhiḥ ādirājo namaskāryaḥ pṛthur vaiṇyaḥ pratāpavān // BrP_4.117 yodhair api ca vikrāntaiḥ prāptukāmair jayaṃ yudhi ādirājo namaskāryo yodhānāṃ prathamo nṛpaḥ // BrP_4.118 yo hi yoddhā raṇaṃ yāti kīrtayitvā pṛthuṃ nṛpam sa ghorarūpāt saṃgrāmāt kṣemī bhavati kīrtimān // BrP_4.119 vaiśyair api ca vittāḍhyair vaiśyavṛttividhāyibhiḥ pṛthur eva namaskāryo vṛttidātā mahāyaśāḥ // BrP_4.120 tathaiva śūdraiḥ śucibhis trivarṇaparicāribhiḥ pṛthur eva namaskāryaḥ śreyaḥ param ihepsubhiḥ // BrP_4.121 ete vatsaviśeṣāś ca dogdhāraḥ kṣīram eva ca pātrāṇi ca mayoktāni kiṃ bhūyo varṇayāmi vaḥ // BrP_4.122 manvantarāṇi sarvāṇi vistareṇa mahāmate teṣāṃ pūrvavisṛṣṭiṃ ca lomaharṣaṇa kīrtaya // BrP_5.1 yāvanto manavaś caiva yāvantaṃ kālam eva ca manvantarāṇi bhoḥ sūta śrotum icchāma tattvataḥ // BrP_5.2 na śakyo vistaro viprā vaktuṃ varṣaśatair api manvantarāṇāṃ sarveṣāṃ saṃkṣepāc chṛṇuta dvijāḥ // BrP_5.3 svāyaṃbhuvo manuḥ pūrvaṃ manuḥ svārociṣas tathā uttamas tāmasaś caiva raivataś cākṣuṣas tathā // BrP_5.4 vaivasvataś ca bho viprāḥ sāṃprataṃ manur ucyate sāvarṇiś ca manus tadvad raibhyo raucyas tathaiva ca // BrP_5.5 tathaiva merusāvarṇyaś catvāro manavaḥ smṛtāḥ atītā vartamānāś ca tathaivānāgatā dvijāḥ // BrP_5.6 kīrtitā manavas tubhyaṃ mayaivaite yathā śrutāḥ ṛṣīṃs tv eṣāṃ pravakṣyāmi putrān devagaṇāṃs tathā // BrP_5.7 marīcir atrir bhagavān aṅgirāḥ pulahaḥ kratuḥ pulastyaś ca vasiṣṭhaś ca saptaite brahmaṇaḥ sutāḥ // BrP_5.8 uttarasyāṃ diśi tathā dvijāḥ saptarṣayas tathā āgniidhraś cāgnibāhuś ca medhyo medhātithir vasuḥ // BrP_5.9 jyotiṣmān dyutimān havyaḥ savalaḥ putrasaṃjñakaḥ manoḥ svāyaṃbhuvasyaite daśa putrā mahaujasaḥ // BrP_5.10 etad vai prathamaṃ viprā manvantaram udāhṛtam aurvo vasiṣṭhaputraś ca stambaḥ kaśyapa eva ca // BrP_5.11 prāṇo bṛhaspatiś caiva datto 'triccyavanas tathā ete maharṣayo viprā vāyuproktā mahāvratāḥ // BrP_5.12 devāś ca tuṣitā nāma smṛtāḥ svārociṣe 'ntare havighnaḥ sukṛtir jyotir āpo mūrtir api smṛtaḥ // BrP_5.13 pratītaś ca nabhasyaś ca nabha ūrjas tathaiva ca svārociṣasya putrās te manor viprā mahātmanaḥ // BrP_5.14 kīrtitāḥ pṛthivīpālā mahāvīryaparākramāḥ dvitīyam etat kathitaṃ viprā manvantaraṃ mayā // BrP_5.15 idaṃ tṛtīyaṃ vakṣyāmi tad budhyadhvaṃ dvijottamāḥ vasiṣṭhaputrāḥ saptāsan vāsiṣṭhā iti viśrutāḥ // BrP_5.16 hiraṇyagarbhasya sutā ūrjā jātāḥ sutejasaḥ ṛṣayo 'tra mayā proktāḥ kīrtyamānān nibodhata // BrP_5.17 auttameyān muniśreṣṭhā daśa putrān manor imān iṣa ūrjas tanūrjas tu madhur mādhava eva ca // BrP_5.18 śuciḥ śukraḥ sahaś caiva nabhasyo nabha eva ca bhānavas tatra devāś ca manvantaram udāhṛtam // BrP_5.19 manvantaraṃ caturthaṃ vaḥ kathayiṣyāmi sāṃpratam kāvyaḥ pṛthus tathaivāgnir jahnur dhātā dvijottamāḥ // BrP_5.20 kapīvān akapīvāṃś ca tatra saptarṣayo dvijāḥ purāṇe kīrtitā viprāḥ putrāḥ pautrāś ca bho dvijāḥ // BrP_5.21 tathā devagaṇāś caiva tāmasasyāntare manoḥ dyutis tapasyaḥ sutapās tapobhūtaḥ sanātanaḥ // BrP_5.22 taporatir akalmāṣas tanvī dhanvī paraṃtapaḥ tāmasasya manor ete daśa putrāḥ prakīrtitāḥ // BrP_5.23 vāyuproktā muniśreṣṭhāś caturthaṃ caitad antaram devabāhur yadudhraś ca munir vedaśirās tathā // BrP_5.24 hiraṇyaromā parjanya ūrdhvabāhuś ca somajaḥ satyanetras tathātreya ete saptarṣayo 'pare // BrP_5.25 devāś cābhūtarajasas tathā prakṛtayaḥ smṛtāḥ vāriplavaś ca raibhyaś ca manor antaram ucyate // BrP_5.26 atha putrān imāṃs tasya budhyadhvaṃ gadato mama dhṛtimān avyayo yuktas tattvadarśī nirutsukaḥ // BrP_5.27 āraṇyaś ca prakāśaś ca nirmohaḥ satyavāk kṛtī raivatasya manoḥ putrāḥ pañcamaṃ caitad antaram // BrP_5.28 ṣaṣṭhaṃ tu saṃpravakṣyāmi tad budhyadhvaṃ dvijottamāḥ bhṛgur nabho vivasvāṃś ca sudhāmā virajās tathā // BrP_5.29 atināmā sahiṣṇuś ca saptaite ca maharṣayaḥ cākṣuṣasyāntare viprā manor devās tv ime smṛtāḥ // BrP_5.30 ābālaprathitās te vai pṛthaktvena divaukasaḥ lekhāś ca nāmato viprāḥ pañca devagaṇāḥ smṛtāḥ // BrP_5.31 ṛṣer aṅgirasaḥ putrā mahātmāno mahaujasaḥ nāḍvaleyā muniśreṣṭhā daśa putrās tu viśrutāḥ // BrP_5.32 ruruprabhṛtayo viprāś cākṣuṣasyāntare manoḥ ṣaṣṭhaṃ manvantaraṃ proktaṃ saptamaṃ tu nibodhata // BrP_5.33 atrir vasiṣṭho bhagavān kaśyapaś ca mahān ṛṣiḥ gautamo 'tha bharadvājo viśvāmitras tathaiva ca // BrP_5.34 tathaiva putro bhagavān ṛcīkasya mahātmanaḥ saptamo jamadagniś ca ṛṣayaḥ sāṃprataṃ divi // BrP_5.35 sādhyā rudrāś ca viśve ca vasavo marutas tathā ādityāś cāśvinau cāpi devau vaivasvatau smṛtau // BrP_5.36 manor vaivasvatasyaite vartante sāṃprate 'ntare ikṣvākupramukhāś caiva daśa putrā mahātmanaḥ // BrP_5.37 eteṣāṃ kīrtitānāṃ tu maharṣīṇāṃ mahaujasām teṣāṃ putrāś ca pautrāś ca dikṣu sarvāsu bho dvijāḥ // BrP_5.38 manvantareṣu sarveṣu prāg āsan sapta saptakāḥ loke dharmavyavasthārthaṃ lokasaṃrakṣaṇāya ca // BrP_5.39 manvantare vyatikrānte catvāraḥ saptakā gaṇāḥ kṛtvā karma divaṃ yānti brahmalokam anāmayam // BrP_5.40 tato 'nye tapasā yuktāḥ sthānaṃ tat pūrayanty uta atītā vartamānāś ca krameṇaitena bho dvijāḥ // BrP_5.41 anāgatāś ca saptaite smṛtā divi maharṣayaḥ manor antaram āsādya sāvarṇasyeha bho dvijāḥ // BrP_5.42 rāmo vyāsas tathātreyo dīptimanto bahuśrutāḥ bhāradvājas tathā drauṇir aśvatthāmā mahādyutiḥ // BrP_5.43 gautamaś cājaraś caiva śaradvān nāma gautamaḥ kauśiko gālavaś caiva aurvaḥ kāśyapa eva ca // BrP_5.44 ete sapta mahātmāno bhaviṣyā munisattamāḥ vairī caivādhvarīvāṃś ca śamano dhṛtimān vasuḥ // BrP_5.45 ariṣṭaś cāpy adhṛṣṭaś ca vājī sumatir eva ca sāvarṇasya manoḥ putrā bhaviṣyā munisattamāḥ // BrP_5.46 eteṣāṃ kalyam utthāya kīrtanāt sukham edhate yaśaś cāpnoti sumahad āyuṣmāṃś ca bhaven naraḥ // BrP_5.47 etāny uktāni bho viprāḥ sapta sapta ca tattvataḥ manvantarāṇi saṃkṣepāc chṛṇutānāgatāny api // BrP_5.48 sāvarṇā manavo viprāḥ pañca tāṃś ca nibodhata eko vaivasvatas teṣāṃ catvāras tu prajāpateḥ // BrP_5.49 parameṣṭhisutā viprā merusāvarṇyatāṃ gatāḥ dakṣasyaite hi dauhitrāḥ priyāyās tanayā nṛpāḥ // BrP_5.50 mahatā tapasā yuktā merupṛṣṭhe mahaujasaḥ ruceḥ prajāpateḥ putro raucyo nāma manuḥ smṛtaḥ // BrP_5.51 bhūtyāṃ cotpādito devyāṃ bhautyo nāma ruceḥ sutaḥ anāgatāś ca saptaite kalpe 'smin manavaḥ smṛtāḥ // BrP_5.52 tair iyaṃ pṛthivī sarvā saptadvīpā sapattanā pūrṇaṃ yugasahasraṃ tu paripālyā dvijottamāḥ // BrP_5.53 prajāpatiś ca tapasā saṃhāraṃ teṣu nityaśaḥ yugāni saptatis tāni sāgrāṇi kathitāni ca // BrP_5.54 kṛtatretādiyuktāni manor antaram ucyate caturdaśaite manavaḥ kathitāḥ kīrtivardhanāḥ // BrP_5.55 vedeṣu sapurāṇeṣu sarveṣu prabhaviṣṇavaḥ prajānāṃ patayo viprā dhanyam eṣāṃ prakīrtanam // BrP_5.56 manvantareṣu saṃhārāḥ saṃhārānteṣu saṃbhavāḥ na śakyate 'ntas teṣāṃ vai vaktuṃ varṣaśatair api // BrP_5.57 visargasya prajānāṃ vai saṃhārasya ca bho dvijāḥ manvantareṣu saṃhārāḥ śrūyante dvijasattamāḥ // BrP_5.58 saśeṣās tatra tiṣṭhanti devāḥ saptarṣibhiḥ saha tapasā brahmacaryeṇa śrutena ca samanvitāḥ // BrP_5.59 pūrṇe yugasahasre tu kalpo niḥśeṣa ucyate tatra bhūtāni sarvāṇi dagdhāny ādityaraśmibhiḥ // BrP_5.60 brahmāṇam agrataḥ kṛtvā sahādityagaṇair dvijāḥ praviśanti suraśreṣṭhaṃ harinārāyaṇaṃ prabhum // BrP_5.61 sraṣṭāraṃ sarvabhūtānāṃ kalpānteṣu punaḥ punaḥ avyaktaḥ śāśvato devas tasya sarvam idaṃ jagat // BrP_5.62 atra vaḥ kīrtayiṣyāmi manor vaivasvatasya vai visargaṃ muniśārdūlāḥ sāṃpratasya mahādyuteḥ // BrP_5.63 atra vaṃśaprasaṅgena kathyamānaṃ purātanam yatrotpanno mahātmā sa harir vṛṣṇikule prabhuḥ // BrP_5.64 vivasvān kaśyapāj jajñe dākṣāyaṇyāṃ dvijottamāḥ tasya bhāryābhavat saṃjñā tvāṣṭrī devī vivasvataḥ // BrP_6.1 sureśvarīti vikhyātā triṣu lokeṣu bhāvinī sā vai bhāryā bhagavato mārtaṇḍasya mahātmanaḥ // BrP_6.2 bhartṛrūpeṇa nātuṣyad rūpayauvanaśālinī saṃjñā nāma sutapasā sudīptena samanvitā // BrP_6.3 ādityasya hi tad rūpaṃ maṇḍalasya sutejasā gātreṣu paridagdhaṃ vai nātikāntam ivābhavat // BrP_6.4 na khalv ayaṃ mṛto 'ṇḍasya iti snehād abhāṣata ajānan kāśyapas tasmān mārtaṇḍa iti cocyate // BrP_6.5 tejas tv abhyadhikaṃ tasya nityam eva vivasvataḥ yenātitāpayām āsa trīṃl lokān kaśyapātmajaḥ // BrP_6.6 trīṇy apatyāni bho viprāḥ saṃjñāyāṃ tapatāṃ varaḥ ādityo janayām āsa kanyāṃ dvau ca prajāpatī // BrP_6.7 manur vaivasvataḥ pūrvaṃ śrāddhadevaḥ prajāpatiḥ yamaś ca yamunā caiva yamajau saṃbabhūvatuḥ // BrP_6.8 śyāmavarṇaṃ tu tad rūpaṃ saṃjñā dṛṣṭvā vivasvataḥ asahantī tu svāṃ chāyāṃ savarṇāṃ nirmame tataḥ // BrP_6.9 māyāmayī tu sā saṃjñā tasyāṃ chāyāsamutthitām prāñjaliḥ praṇatā bhūtvā chāyā saṃjñāṃ dvijottamāḥ // BrP_6.10 uvāca kiṃ mayā kāryaṃ kathayasva śucismite sthitāsmi tava nirdeśe śādhi māṃ varavarṇini // BrP_6.11 ahaṃ yāsyāmi bhadraṃ te svam eva bhavanaṃ pituḥ tvayaiva bhavane mahyaṃ vastavyaṃ nirviśaṅkayā // BrP_6.12 imau ca bālakau mahyaṃ kanyā ceyaṃ sumadhyamā saṃbhāvyās te na cākhyeyam idaṃ bhagavate kvacit // BrP_6.13 ā kacagrahaṇād devi ā śāpān naiva karhicit ākhyāsyāmi namas tubhyaṃ gaccha devi yathāsukham // BrP_6.14 samādiśya savarṇāṃ tu tathety uktā tayā ca sā tvaṣṭuḥ samīpam agamad vrīḍiteva tapasvinī // BrP_6.15 pituḥ samīpagā sā tu pitrā nirbhartsitā śubhā bhartuḥ samīpaṃ gaccheti niyuktā ca punaḥ punaḥ // BrP_6.16 āgacchad vaḍavā bhūtvā ācchādya rūpam aninditā kurūn athottarān gatvā tṛṇāny atha cacāra ha // BrP_6.17 dvitīyāyāṃ tu saṃjñāyāṃ saṃjñeyam iti cintayan ādityo janayām āsa putram ātmasamaṃ tadā // BrP_6.18 pūrvajasya manor viprāḥ sadṛśo 'yam iti prabhuḥ manur evābhavan nāmnā sāvarṇa iti cocyate // BrP_6.19 dvitīyo yaḥ sutas tasyāḥ sa vijñeyaḥ śanaiścaraḥ saṃjñā tu pārthivī viprāḥ svasya putrasya vai tadā // BrP_6.20 cakārābhyadhikaṃ snehaṃ na tathā pūrvajeṣu vai manus tasyāḥ kṣamat tat tu yamas tasyā na cakṣame // BrP_6.21 sa vai roṣāc ca bālyāc ca bhāvino 'rthasya vānagha padā saṃtarjayām āsa saṃjñāṃ vaivasvato yamaḥ // BrP_6.22 taṃ śaśāpa tataḥ krodhāt sāvarṇajananī tadā caraṇaḥ patatām eṣa taveti bhṛśaduḥkhitā // BrP_6.23 yamas tu tat pituḥ sarvaṃ prāñjaliḥ pratyavedayat bhṛśaṃ śāpabhayodvignaḥ saṃjñāvākyair viśaṅkitaḥ // BrP_6.24 śāpo 'yaṃ vinivarteta provāca pitaraṃ dvijāḥ mātrā snehena sarveṣu vartitavyaṃ suteṣu vai // BrP_6.25 seyam asmān apāsyeha vivasvan saṃbubhūṣati tasyāṃ mayodyataḥ pādo na tu dehe nipātitaḥ // BrP_6.26 bālyād vā yadi vā laulyān mohāt tat kṣantum arhasi śapto 'ham asmi lokeśa jananyā tapatāṃ vara tava prasādāc caraṇo na paten mama gopate // BrP_6.27 asaṃśayaṃ putra mahad bhaviṣyaty atra kāraṇam yena tvām āviśat krodho dharmajñaṃ satyavādinam // BrP_6.28 na śakyam etan mithyā tu kartuṃ mātṛvacas tava kṛmayo māṃsam ādāya yāsyanty avanim eva ca // BrP_6.29 kṛtam evaṃ vacas tathyaṃ mātus tava bhaviṣyati śāpasya parihāreṇa tvaṃ ca trāto bhaviṣyasi // BrP_6.30 ādityaś cābravīt saṃjñāṃ kimarthaṃ tanayeṣu vai tulyeṣv abhyadhikaḥ sneha ekasmin kriyate tvayā // BrP_6.31 sā tat pariharantī tu nācacakṣe vivasvate sa cātmānaṃ samādhāya yogāt tathyam apaśyata // BrP_6.32 tāṃ śaptukāmo bhagavān nāśapan munisattamāḥ mūrdhajeṣu nijagrāha sa tu tāṃ munisattamāḥ // BrP_6.33 tataḥ sarvaṃ yathāvṛttam ācacakṣe vivasvate vivasvān atha tac chrutvā kruddhas tvaṣṭāram abhyagāt // BrP_6.34 dṛṣṭvā tu taṃ yathānyāyam arcayitvā vibhāvasum nirdagdhukāmaṃ roṣeṇa sāntvayām āsa vai tadā // BrP_6.35 tavātitejasāviṣṭam idaṃ rūpaṃ na śobhate asahantī ca saṃjñā sā vane carati śāḍvale // BrP_6.36 draṣṭā hi tāṃ bhavān adya svāṃ bhāryāṃ śubhacāriṇīm ślāghyāṃ yogabalopetāṃ yogam āsthāya gopate // BrP_6.37 anukūlaṃ tu te deva yadi syān mama saṃmatam rūpaṃ nirvartayāmy adya tava kāntam ariṃdama // BrP_6.38 tato 'bhyupagamāt tvaṣṭā mārtaṇḍasya vivasvataḥ bhramim āropya tat tejaḥ śātayām āsa bho dvijāḥ // BrP_6.39 tato nirbhāsitaṃ rūpaṃ tejasā saṃhatena vai kāntāt kāntataraṃ draṣṭum adhikaṃ śuśubhe tadā // BrP_6.40 dadarśa yogam āsthāya svāṃ bhāryāṃ vaḍavāṃ tataḥ adhṛṣyāṃ sarvabhūtānāṃ tejasā niyamena ca // BrP_6.41 vaḍavāvapuṣā viprāś carantīm akutobhayām so 'śvarūpeṇa bhagavāṃs tāṃ mukhe samabhāvayat // BrP_6.42 maithunāya viceṣṭantīṃ parapuṃso 'vaśaṅkayā sā tan niravamac chukraṃ nāsikābhyāṃ vivasvataḥ // BrP_6.43 devau tasyām ajāyetām aśvinau bhiṣajāṃ varau nāsatyaś caiva dasraś ca smṛtau dvāv aśvināv iti // BrP_6.44 mārtaṇḍasyātmajāv etāv aṣṭamasya prajāpateḥ tāṃ tu rūpeṇa kāntena darśayām āsa bhāskaraḥ // BrP_6.45 sā tu dṛṣṭvaiva bhartāraṃ tutoṣa munisattamāḥ yamas tu karmaṇā tena bhṛśaṃ pīḍitamānasaḥ // BrP_6.46 dharmeṇa rañjayām āsa dharmarāja imāḥ prajāḥ sa lebhe karmaṇā tena śubhena paramadyutiḥ // BrP_6.47 pitṝṇām ādhipatyaṃ ca lokapālatvam eva ca manuḥ prajāpatis tv āsīt sāvarṇiḥ sa tapodhanāḥ // BrP_6.48 bhāvyaḥ samāgate tasmin manuḥ sāvarṇike 'ntare merupṛṣṭhe tapo nityam adyāpi sa caraty uta // BrP_6.49 bhrātā śanaiścaras tasya grahatvaṃ sa tu labdhavān tvaṣṭā tu tejasā tena viṣṇoś cakram akalpayat // BrP_6.50 tad apratihataṃ yuddhe dānavāntacikīrṣayā yavīyasī tu sāpy āsīd yamī kanyā yaśasvinī // BrP_6.51 abhavac ca saricchreṣṭhā yamunā lokapāvanī manur ity ucyate loke sāvarṇa iti cocyate // BrP_6.52 dvitīyo yaḥ sutas tasya manor bhrātā śanaiścaraḥ grahatvaṃ sa ca lebhe vai sarvalokābhipūjitaḥ // BrP_6.53 ya idaṃ janma devānāṃ śṛṇuyān narasattamaḥ āpadaṃ prāpya mucyeta prāpnuyāc ca mahad yaśaḥ // BrP_6.54 manor vaivasvatasyāsan putrā vai nava tatsamāḥ ikṣvākuś caiva nābhāgo dhṛṣṭaḥ śaryātir eva ca // BrP_7.1 nariṣyantaś ca ṣaṣṭho vai prāṃśū riṣṭaś ca saptamaḥ karūṣaś ca pṛṣadhraś ca navaite munisattamāḥ // BrP_7.2 akarot putrakāmas tu manur iṣṭiṃ prajāpatiḥ mitrāvaruṇayor viprāḥ pūrvam eva mahāmatiḥ // BrP_7.3 anutpanneṣu bahuṣu putreṣv eteṣu bho dvijāḥ tasyāṃ ca vartamānāyām iṣṭyāṃ ca dvijasattamāḥ // BrP_7.4 mitrāvaruṇayor aṃśe manur āhutim āvahat tatra divyāmbaradharā divyābharaṇabhūṣitā // BrP_7.5 divyasaṃhananā caiva ilā jajña iti śrutiḥ tām ilety eva hovāca manur daṇḍadharas tadā // BrP_7.6 anugacchasva māṃ bhadre tam ilā pratyuvāca ha dharmayuktam idaṃ vākyaṃ putrakāmaṃ prajāpatim // BrP_7.7 mitrāvaruṇayor aṃśe jātāsmi vadatāṃ vara tayoḥ sakāśaṃ yāsyāmi na māṃ dharmahatāṃ kuru // BrP_7.8 saivam uktvā manuṃ devaṃ mitrāvaruṇayor ilā gatvāntikaṃ varārohā prāñjalir vākyam abravīt // BrP_7.9 aṃśe 'smi yuvayor jātā devau kiṃ karavāṇi vām manunā cāham uktā vāai anugacchasva mām iti // BrP_7.10 tau tathāvādinīṃ sādhvīm ilāṃ dharmaparāyaṇām mitraś ca varuṇaś cobhāv ūcatus tāṃ dvijottamāḥ // BrP_7.11 anena tava dharmeṇa praśrayeṇa damena ca satyena caiva suśroṇi prītau svo varavarṇini // BrP_7.12 āvayos tvaṃ mahābhāge khyātiṃ kanyeti yāsyasi // BrP_7.13 manor vaṃśakaraḥ putras tvam eva ca bhaviṣyasi sudyumna iti vikhyātas triṣu lokeṣu śobhane // BrP_7.14 jagatpriyo dharmaśīlo manor vaṃśavivardhanaḥ nivṛttā sā tu tac chrutvā gacchantī pitur antikāt // BrP_7.15 budhenāntaram āsādya maithunāyopamantritā somaputrād budhād viprās tasyāṃ jajñe purūravāḥ // BrP_7.16 janayitvā tataḥ sā tam ilā sudyumnatāṃ gatā sudyumnasya tu dāyādās trayaḥ paramadhārmikāḥ // BrP_7.17 utkalaś ca gayaś caiva vinatāśvaś ca bho dvijāḥ utkalasyotkalā viprā vinatāśvasya paścimāḥ // BrP_7.18 dik pūrvā muniśārdūlā gayasya tu gayā smṛtā praviṣṭe tu manau viprā divākaram ariṃdamam // BrP_7.19 daśadhā tat punaḥ kṣatram akarot pṛthivīm imām ikṣvākur jyeṣṭhadāyādo madhyadeśam avāptavān // BrP_7.20 kanyābhāvāt tu sudyumno naitad rājyam avāptavān vasiṣṭhavacanāt tv āsīt pratiṣṭhāne mahātmanaḥ // BrP_7.21 pratiṣṭhā dharmarājasya sudyumnasya dvijottamāḥ tat purūravase prādād rājyaṃ prāpya mahāyaśāḥ // BrP_7.22 mānaveyo muniśreṣṭhāḥ strīpuṃsor lakṣaṇair yutaḥ dhṛtavāṃs tām ilety evaṃ sudyumneti ca viśrutaḥ // BrP_7.23 nāriṣyantāḥ śakāḥ putrā nābhāgasya tu bho dvijāḥ ambarīṣo 'bhavat putraḥ pārthivarṣabhasattamaḥ // BrP_7.24 dhṛṣṭasya dhārṣṭakaṃ kṣatraṃ raṇadṛptaṃ babhūva ha karūṣasya ca kārūṣāḥ kṣatriyā yuddhadurmadāḥ // BrP_7.25 nābhāgadhṛṣṭaputrāś ca kṣatriyā vaiśyatāṃ gatāḥ prāṃśor eko 'bhavat putraḥ prajāpatir iti smṛtaḥ // BrP_7.26 nariṣyantasya dāyādo rājā daṇḍadharo yamaḥ śaryāter mithunaṃ tv āsīd ānarto nāma viśrutaḥ // BrP_7.27 putraḥ kanyā sukanyā ca yā patnī cyavanasya ha ānartasya tu dāyādo raivo nāma mahādyutiḥ // BrP_7.28 ānartaviṣayaś caiva purī cāsya kuśasthalī raivasya raivataḥ putraḥ kakudmī nāma dhārmikaḥ // BrP_7.29 jyeṣṭhaḥ putraḥ sa tasyāsīd rājyaṃ prāpya kuśasthalīm sa kanyāsahitaḥ śrutvā gāndharvaṃ brahmaṇo 'ntike // BrP_7.30 muhūrtabhūtaṃ devasya tasthau bahuyugaṃ dvijāḥ ājagāma sa caivātha svāṃ purīṃ yādavair vṛtām // BrP_7.31 kṛtāṃ dvāravatīṃ nāma bahudvārāṃ manoramām bhojavṛṣṇyandhakair guptāṃ vasudevapurogamaiḥ // BrP_7.32 tatraiva raivato jñātvā yathātattvaṃ dvijottamāḥ kanyāṃ tāṃ baladevāya subhadrāṃ nāma revatīm // BrP_7.33 dattvā jagāma śikharaṃ meros tapasi saṃsthitaḥ reme rāmo 'pi dharmātmā revatyā sahitaḥ sukhī // BrP_7.34 kathaṃ bahuyuge kāle samatīte mahāmate na jarā revatīṃ prāptā raivataṃ ca kakudminam // BrP_7.35 meruṃ gatasya vā tasya śaryāteḥ saṃtatiḥ katham sthitā pṛthivyām adyāpi śrotum icchāma tattvataḥ // BrP_7.36 na jarā kṣutpipāsā vā na mṛtyur munisattamāḥ ṛtucakraṃ prabhavati brahmaloke sadānaghāḥ kakudminaḥ svarlokaṃ tu raivatasya gatasya ha // BrP_7.37 hṛtā puṇyajanair viprā rākṣasaiḥ sā kuśasthalī tasya bhrātṛśataṃ tv āsīd dhārmikasya mahātmanaḥ // BrP_7.38 tad vadhyamānaṃ rakṣobhir diśaḥ prākrāmad acyutāḥ vidrutasya ca viprendrās tasya bhrātṛśatasya vai // BrP_7.39 anvavāyas tu sumahāṃs tatra tatra dvijottamāḥ teṣāṃ hy ete muniśreṣṭhāḥ śaryātā iti viśrutāḥ // BrP_7.40 kṣatriyā guṇasaṃpannā dikṣu sarvāsu viśrutāḥ śarvaśaḥ sarvagahanaṃ praviṣṭās te mahaujasaḥ // BrP_7.41 nābhāgariṣṭaputrau dvau vaiśyau brāhmaṇatāṃ gatau karūṣasya tu kārūṣāḥ kṣatriyā yuddhadurmadāḥ // BrP_7.42 pṛṣadhro hiṃsayitvā tu guror gāṃ dvijasattamāḥ śāpāc chūdratvam āpanno navaite parikīrtitāḥ // BrP_7.43 vaivasvatasya tanayā muner vai munisattamāḥ kṣuvatas tu manor viprā ikṣvākur abhavat sutaḥ // BrP_7.44 tasya putraśataṃ tv āsīd ikṣvākor bhūridakṣiṇam teṣāṃ vikukṣir jyeṣṭhas tu vikukṣitvād ayodhatām // BrP_7.45 prāptaḥ paramadharmajña so 'yodhyādhipatiḥ prabhuḥ śakunipramukhās tasya putrāḥ pañcaśataṃ smṛtāḥ // BrP_7.46 uttarāpathadeśasya rakṣitāro mahābalāḥ catvāriṃśad daśāṣṭau ca dakṣiṇasyāṃ tathā diśi // BrP_7.47 vaśātipramukhāś cānye rakṣitāro dvijottamāḥ ikṣvākus tu vikukṣiṃ vāai aṣṭakāyām athādiśat // BrP_7.48 māṃsam ānaya śrāddhārthaṃ mṛgān hatvā mahābala śrāddhakarmaṇi coddiṣṭo akṛte śrāddhakarmaṇi // BrP_7.49 bhakṣayitvā śaśaṃ viprāḥ śaśādo mṛgayāṃ gataḥ ikṣvākuṇā parityakto vasiṣṭhavacanāt prabhuḥ // BrP_7.50 ikṣvākau saṃsthite viprāḥ śaśādas tu nṛpo 'bhavat śaśādasya tu dāyādaḥ kakutstho nāma vīryavān // BrP_7.51 anenās tu kakutsthasya pṛthuś cānenasaḥ smṛtaḥ viṣṭarāśvaḥ pṛthoḥ putras tasmād ārdras tv ajāyata // BrP_7.52 ārdras tu yuvanāśvas tu śrāvastas tatsuto dvijāḥ jajñe śrāvastako rājā śrāvastī yena nirmitā // BrP_7.53 śrāvastasya tu dāyādo bṛhadaśvo mahīpatiḥ kuvalāśvaḥ sutas tasya rājā paramadhārmikaḥ // BrP_7.54 yaḥ sa dhundhuvadhād rājā dhundhumāratvam āgataḥ // BrP_7.55 dhundhor vadhaṃ mahāprājña śrotum icchāma tattvataḥ yadvadhāt kuvalāśvo 'sau dhundhumāratvam āgataḥ // BrP_7.56 kuvalāśvasya putrāṇāṃ śatam uttamadhanvinām sarve vidyāsu niṣṇātā balavanto durāsadāḥ // BrP_7.57 babhūvur dhārmikāḥ sarve yajvāno bhūridakṣiṇāḥ kuvalāśvaṃ pitā rājye bṛhadaśvo nyayojayat // BrP_7.58 putrasaṃkrāmitaśrīs tu vanaṃ rājā viveśa ha tam uttaṅko 'tha viprarṣiḥ prayāntaṃ pratyavārayat // BrP_7.59 bhavatā rakṣaṇaṃ kāryaṃ tac ca kartuṃ tvam arhasi nirudvignas tapaś cartuṃ nahi śaknomi pārthiva // BrP_7.60 mamāśramasamīpe vai sameṣu marudhanvasu samudro vālukāpūrṇa uddālaka iti smṛtaḥ // BrP_7.61 devatānām avadhyaś ca mahākāyo mahābalaḥ antarbhūmigatas tatra vālukāntarhito mahān // BrP_7.62 rākṣasasya madhoḥ putro dhundhur nāma mahāsuraḥ śete lokavināśāya tapa āsthāya dāruṇam // BrP_7.63 saṃvatsarasya paryante sa niśvāsaṃ vimuñcati yadā tadā mahī tatra calati sma narādhipa // BrP_7.64 tasya niḥśvāsavātena raja uddhūyate mahat ādityapatham āvṛtya saptāhaṃ bhūmikampanam // BrP_7.65 savisphuliṅgaṃ sāṅgāraṃ sadhūmam atidāruṇam tena tāta na śaknomi tasmin sthātuṃ sva āśrame // BrP_7.66 taṃ māraya mahākāyaṃ lokānāṃ hitakāmyayā lokāḥ svasthā bhavanty adya tasmin vinihate tvayā // BrP_7.67 tvaṃ hi tasya vadhāyaikaḥ samarthaḥ pṛthivīpate viṣṇunā ca varo datto mahyaṃ pūrvayuge nṛpa // BrP_7.68 yas taṃ mahāsuraṃ raudraṃ haniṣyati mahābalam tasya tvaṃ varadānena tejaś cākhyāpayiṣyasi // BrP_7.69 nahi dhundhur mahātejās tejasālpena śakyate nirdagdhuṃ pṛthivīpāla ciraṃ yugaśatair api // BrP_7.70 vīryaṃ ca sumahat tasya devair api durāsadam sa evam ukto rājarṣir uttaṅkena mahātmanā kuvalāśvaṃ sutaṃ prādāt tasmai dhundhunibarhaṇe // BrP_7.71 bhagavan nyastaśastro 'ham ayaṃ tu tanayo mama bhaviṣyati dvijaśreṣṭha dhundhumāro na saṃśayaḥ // BrP_7.72 sa taṃ vyādiśya tanayaṃ rājarṣir dhundhumāraṇe jagāma parvatāyaiva nṛpatiḥ saṃśitavrataḥ // BrP_7.73 kuvalāśvas tu putrāṇāṃ śatena saha bho dvijāḥ prāyād uttaṅkasahito dhundhos tasya nibarhaṇe // BrP_7.74 tam āviśat tadā viṣṇus tejasā bhagavān prabhuḥ uttaṅkasya niyogād vai lokānāṃ hitakāmyayā // BrP_7.75 tasmin prayāte durdharṣe divi śabdo mahān abhūt eṣa śrīmān avadhyo 'dya dhundhumāro bhaviṣyati // BrP_7.76 divyair gandhaiś ca mālyaiś ca taṃ devāḥ samavākiran devadundubhayaś caiva praṇedur dvijasattamāḥ // BrP_7.77 sa gatvā jayatāṃ śreṣṭhas tanayaiḥ saha vīryavān samudraṃ khānayām āsa vālukāntaram avyayam // BrP_7.78 tasya putraiḥ khanadbhiś ca vālukāntarhitas tadā dhundhur āsādito viprā diśam āvṛtya paścimām // BrP_7.79 mukhajenāgninā krodhāl lokān udvartayann iva vāri susrāva vegena mahodadhir ivodaye // BrP_7.80 saumasya muniśārdūlā varormikalilo mahān tasya putraśataṃ dagdhaṃ tribhir ūnaṃ tu rakṣasā // BrP_7.81 tataḥ sa rājā dyutimān rākṣasaṃ taṃ mahābalam āsasāda mahātejā dhundhuṃ dhundhuvināśanaḥ // BrP_7.82 tasya vārimayaṃ vegam āpīya sa narādhipaḥ yogī yogena vahniṃ ca śamayām āsa vāriṇā // BrP_7.83 nihatya taṃ mahākāyaṃ balenodakarākṣasam uttaṅkaṃ darśayām āsa kṛtakarmā narādhipaḥ // BrP_7.84 uttaṅkas tu varaṃ prādāt tasmai rājñe mahātmane dadau tasyākṣayaṃ vittaṃ śatrubhiś cāparājitam // BrP_7.85 dharme ratiṃ ca satataṃ svarge vāsaṃ tathākṣayam putrāṇāṃ cākṣayāṃl lokān svarge ye rakṣasā hatāḥ // BrP_7.86 tasya putrās trayaḥ śiṣṭā dṛḍhāśvo jyeṣṭha ucyate candrāśvakapilāśvau tu kanīyāṃsau kumārakau // BrP_7.87 dhaundhumārer dṛḍhāśvasya haryaśvaś cātmajaḥ smṛtaḥ haryaśvasya nikumbho 'bhūt kṣatradharmarataḥ sadā // BrP_7.88 saṃhatāśvo nikumbhasya suto raṇaviśāradaḥ akṛśāśvakṛśāśvau tu saṃhatāśvasutau dvijāḥ // BrP_7.89 tasya haimavatī kanyā satāṃ matā dṛṣadvatī vikhyātā triṣu lokeṣu putraś cāsyāḥ prasenajit // BrP_7.90 lebhe prasenajid bhāryāṃ gaurīṃ nāma pativratām abhiśastā tu sā bhartrā nadī vai bāhudābhavat // BrP_7.91 tasya putro mahān āsīd yuvanāśvo narādhipaḥ māndhātā yuvanāśvasya trilokavijayī sutaḥ // BrP_7.92 tasya caitrarathī bhāryā śaśabindoḥ sutābhavat sādhvī bindumatī nāma rūpeṇāsadṛśī bhuvi // BrP_7.93 pativratā ca jyeṣṭhā ca bhrātṝṇām ayutasya vai tasyām utpādayām āsa māndhātā dvau sutau dvijāḥ // BrP_7.94 purukutsaṃ ca dharmajñaṃ mucukundaṃ ca pārthivam purukutsasutas tv āsīt trasadasyur mahīpatiḥ // BrP_7.95 narmadāyām athotpannaḥ saṃbhūtas tasya cātmajaḥ saṃbhūtasya tu dāyādas tridhanvā ripumardanaḥ // BrP_7.96 rājñas tridhanvanas tv āsīd vidvāṃs trayyāruṇaḥ prabhuḥ tasya satyavrato nāma kumāro 'bhūn mahābalaḥ // BrP_7.97 parigrahaṇamantrāṇāṃ vighnaṃ cakre sudurmatiḥ yena bhāryā kṛtodvāhā hṛtā caiva parasya ha // BrP_7.98 bālyāt kāmāc ca mohāc ca sāhasāc cāpalena ca jahāra kanyāṃ kāmārtaḥ kasyacit puravāsinaḥ // BrP_7.99 adharmaśaṅkunā tena taṃ sa trayyāruṇo 'tyajat apadhvaṃseti bahuśo vadan krodhasamanvitaḥ // BrP_7.100 so 'bravīt pitaraṃ tyaktaḥ kva gacchāmīti vai muhuḥ pitā ca tam athovāca śvapākaiḥ saha vartaya // BrP_7.101 nāhaṃ putreṇa putrārthī tvayādya kulapāṃsana ity uktaḥ sa nirākrāman nagarād vacanāt pituḥ // BrP_7.102 na ca taṃ vārayām āsa vasiṣṭho bhagavān ṛṣiḥ sa tu satyavrato viprāḥ śvapākāvasathāntike // BrP_7.103 pitrā tyakto 'vasad vīraḥ pitāpy asya vanaṃ yayau tatas tasmiṃs tu viṣaye nāvarṣat pākaśāsanaḥ // BrP_7.104 samā dvādaśa bho viprās tenādharmeṇa vai tadā dārāṃs tu tasya viṣaye viśvāmitro mahātapāḥ // BrP_7.105 saṃnyasya sāgarānte tu cakāra vipulaṃ tapaḥ tasya patnī gale baddhvā madhyamaṃ putram aurasam // BrP_7.106 śeṣasya bharaṇārthāya vyakrīṇād gośatena vai taṃ ca baddhaṃ gale dṛṣṭvā vikrayārthaṃ nṛpātmajaḥ // BrP_7.107 maharṣiputraṃ dharmātmā mokṣayām āsa bho dvijāḥ satyavrato mahābāhur bharaṇaṃ tasya cākarot // BrP_7.108 viśvāmitrasya tuṣṭyartham anukampārtham eva ca so 'bhavad gālavo nāma gale bandhān mahātapāḥ maharṣiḥ kauśiko dhīmāṃs tena vīreṇa mokṣitaḥ // BrP_7.109 satyavratas tu bhaktyā ca kṛpayā ca pratijñayā viśvāmitrakalatraṃ tu babhāra vinaye sthitaḥ // BrP_8.1 hatvā mṛgān varāhāṃś ca mahiṣāṃś ca vanecarān viśvāmitrāśramābhyāśe māṃsaṃ vṛkṣe babandha ca // BrP_8.2 upāṃśuvratam āsthāya dīkṣāṃ dvādaśavārṣikīm pitur niyogād avasat tasmin vanagate nṛpe // BrP_8.3 ayodhyāṃ caiva rājyaṃ ca tathaivāntaḥpuraṃ muniḥ yājyopādhyāyasaṃyogād vasiṣṭhaḥ paryarakṣata // BrP_8.4 satyavratas tu bālyāc ca bhāvino 'rthasya vai balāt vasiṣṭhe 'bhyadhikaṃ manyuṃ dhārayām āsa nityaśaḥ // BrP_8.5 pitrā hi taṃ tadā rāṣṭrāt tyajyamānaṃ priyaṃ sutam nivārayām āsa munir bahunā kāraṇena na // BrP_8.6 pāṇigrahaṇamantrāṇāṃ niṣṭhā syāt saptame pade na ca satyavratas tasmād dhatavān saptame pade // BrP_8.7 jānan dharmaṃ vasiṣṭhas tu na māṃ trātīti bho dvijāḥ satyavratas tadā roṣaṃ vasiṣṭhe manasākarot // BrP_8.8 guṇabuddhyā tu bhagavān vasiṣṭhaḥ kṛtavāṃs tathā na ca satyavratas tasya tam upāṃśum abudhyata // BrP_8.9 tasminn aparitoṣaś ca pitur āsīn mahātmanaḥ tena dvādaśa varṣāṇi nāvarṣat pākaśāsanaḥ // BrP_8.10 tena tv idānīṃ vihitāṃ dīkṣāṃ tāṃ durvahāṃ bhuvi kulasya niṣkṛtir viprāḥ kṛtā sā vai bhaved iti // BrP_8.11 na taṃ vasiṣṭho bhagavān pitrā tyaktaṃ nyavārayat abhiṣekṣyāmy ahaṃ putram asyety evaṃmatir muniḥ // BrP_8.12 sa tu dvādaśa varṣāṇi tāṃ dīkṣām avahad balī avidyamāne māṃse tu vasiṣṭhasya mahātmanaḥ // BrP_8.13 sarvakāmadughāṃ dogdhrīṃ sa dadarśa nṛpātmajaḥ tāṃ vai krodhāc ca mohāc ca śramāc caiva kṣudhānvitaḥ // BrP_8.14 deśadharmagato rājā jaghāna munisattamāḥ tanmāṃsaṃ sa svayaṃ caiva viśvāmitrasya cātmajān // BrP_8.15 bhojayām āsa tac chrutvā vasiṣṭho 'py asya cukrudhe // BrP_8.16 pātayeyam ahaṃ krūra tava śaṅkum asaṃśayam yadi te dvāv imau śaṅkū na syātāṃ vai kṛtau punaḥ // BrP_8.17 pituś cāparitoṣeṇa gurudogdhrīvadhena ca aprokṣitopayogāc ca trividhas te vyatikramaḥ // BrP_8.18 evaṃ trīṇy asya śaṅkūni tāni dṛṣṭvā mahātapāḥ triśaṅkur iti hovāca triśaṅkus tena sa smṛtaḥ // BrP_8.19 viśvāmitrasya dārāṇām anena bharaṇaṃ kṛtam tena tasmai varaṃ prādān muniḥ prītas triśaṅkave // BrP_8.20 chandyamāno vareṇātha varaṃ vavre nṛpātmajaḥ saśarīro vraje svargam ity evaṃ yācito varaḥ // BrP_8.21 anāvṛṣṭibhaye tasmin gate dvādaśavārṣike pitrye rājye 'bhiṣicyātha yājayām āsa pārthivam // BrP_8.22 miṣatāṃ devatānāṃ ca vasiṣṭhasya ca kauśikaḥ divam āropayām āsa saśarīraṃ mahātapāḥ // BrP_8.23 tasya satyarathā nāma patnī kaikeyavaṃśajā kumāraṃ janayām āsa hariścandram akalmaṣam // BrP_8.24 sa vai rājā hariścandras traiśaṅkava iti smṛtaḥ āhartā rājasūyasya samrāḍ iti ha viśrutaḥ // BrP_8.25 hariścandrasya putro 'bhūd rohito nāma pārthivaḥ harito rohitasyātha cañcur hārita ucyate // BrP_8.26 vijayaś ca muniśreṣṭhāś cañcuputro babhūva ha jetā sa sarvapṛthivīṃ vijayas tena sa smṛtaḥ // BrP_8.27 rurukas tanayas tasya rājā dharmārthakovidaḥ rurukasya vṛkaḥ putro vṛkād bāhus tu jajñivān // BrP_8.28 haihayās tālajaṅghāś ca nirasyanti sma taṃ nṛpam tatpatnī garbham ādāya aurvasyāśramam āviśat // BrP_8.29 nāsatyo dhārmikaś caiva sa ha dharmayuge 'bhavat sagaras tu suto bāhor yajñe saha gareṇa vai // BrP_8.30 aurvasyāśramam āsādya bhārgaveṇābhirakṣitaḥ āgneyam astraṃ labdhvā ca bhārgavāt sagaro nṛpaḥ // BrP_8.31 jigāya pṛthivīṃ hatvā tālajaṅghān sahaihayān śakānāṃ pahnavānāṃ ca dharmaṃ nirasad acyutaḥ kṣatriyāṇāṃ muniśreṣṭhāḥ pāradānāṃ ca dharmavit // BrP_8.32 kathaṃ sa sagaro jāto gareṇaiva sahācyutaḥ kimarthaṃ ca śakādīnāṃ kṣatriyāṇāṃ mahaujasām // BrP_8.33 dharmān kulocitān rājā kruddho nirasad acyutaḥ etan naḥ sarvam ācakṣva vistareṇa mahāmate // BrP_8.34 bāhor vyasaninaḥ pūrvaṃ hṛtaṃ rājyam abhūt kila haihayais tālajaṅghaiś ca śakaiḥ sārdhaṃ dvijottamāḥ // BrP_8.35 yavanāḥ pāradāś caiva kāmbojāḥ pahnavās tathā ete hy api gaṇāḥ pañca haihayārthe parākraman // BrP_8.36 hṛtarājyas tadā rājā sa vai bāhur vanaṃ yayau patnyā cānugato duḥkhī tatra prāṇān avāsṛjat // BrP_8.37 patnī tu yādavī tasya sagarbhā pṛṣṭhato 'nvagāt sapatnyā ca garas tasyai dattaḥ pūrvaṃ kilānaghāḥ // BrP_8.38 sā tu bhartuś citāṃ kṛtvā vane tām abhyarohata aurvas tāṃ bhārgavo viprāḥ kāruṇyāt samavārayat // BrP_8.39 tasyāśrame ca garbhaḥ sa gareṇaiva sahācyutaḥ vyajāyata mahābāhuḥ sagaro nāma pārthivaḥ // BrP_8.40 aurvas tu jātakarmādīṃs tasya kṛtvā mahātmanaḥ adhyāpya vedaśāstrāṇi tato 'straṃ pratyapādayat // BrP_8.41 āgneyaṃ tu mahābhāgā amarair api duḥsaham sa tenāstrabalenājau balena ca samanvitaḥ // BrP_8.42 haihayān vijaghānāśu kruddho rudraḥ paśūn iva ājahāra ca lokeṣu kīrtiṃ kīrtimatāṃ varaḥ // BrP_8.43 tataḥ śakāṃś ca yavanān kāmbojān pāradāṃs tathā pahnavāṃś caiva niḥśeṣān kartuṃ vyavasito nṛpaḥ // BrP_8.44 te vadhyamānā vīreṇa sagareṇa mahātmanā vasiṣṭhaṃ śaraṇaṃ gatvā praṇipetur manīṣiṇam // BrP_8.45 vasiṣṭhas tv atha tān dṛṣṭvā samayena mahādyutiḥ sagaraṃ vārayām āsa teṣāṃ dattvābhayaṃ tadā // BrP_8.46 sagaraḥ svāṃ pratijñāṃ tu guror vākyaṃ niśamya ca dharmaṃ jaghāna teṣāṃ vai veṣān anyāṃś cakāra ha // BrP_8.47 ardhaṃ śakānāṃ śiraso muṇḍayitvā vyasarjayat yavanānāṃ śiraḥ sarvaṃ kāmbojānāṃ tathaiva ca // BrP_8.48 pāradā muktakeśāś ca pahnavāñ śmaśrudhāriṇaḥ niḥsvādhyāyavaṣaṭkārāḥ kṛtās tena mahātmanā // BrP_8.49 śakā yavanakāmbojāḥ pāradāś ca dvijottamāḥ koṇisarpā māhiṣakā darvāś colāḥ sakeralāḥ // BrP_8.50 sarve te kṣatriyā viprā dharmas teṣāṃ nirākṛtaḥ vasiṣṭhavacanād rājñā sagareṇa mahātmanā // BrP_8.51 sa dharmavijayī rājā vijityemāṃ vasuṃdharām aśvaṃ pracārayām āsa vājimedhāya dīkṣitaḥ // BrP_8.52 tasya cārayataḥ so 'śvaḥ samudre pūrvadakṣiṇe velāsamīpe 'pahṛto bhūmiṃ caiva praveśitaḥ // BrP_8.53 sa taṃ deśaṃ tadā putraiḥ khānayām āsa pārthivaḥ āsedus te tadā tatra khanyamāne mahārṇave // BrP_8.54 tam ādipuruṣaṃ devaṃ hariṃ kṛṣṇaṃ prajāpatim viṣṇuṃ kapilarūpeṇa svapantaṃ puruṣaṃ tadā // BrP_8.55 tasya cakṣuḥsamutthena tejasā pratibudhyataḥ dagdhāḥ sarve muniśreṣṭhāś catvāras tv avaśeṣitāḥ // BrP_8.56 barhiketuḥ suketuś ca tathā dharmaratho nṛpaḥ śūraḥ pañcanadaś caiva tasya vaṃśakarā nṛpāḥ // BrP_8.57 prādāc ca tasmai bhagavān harir nārāyaṇo varam akṣayaṃ vaṃśam ikṣvākoḥ kīrtiṃ cāpy anivartinīm // BrP_8.58 putraṃ samudraṃ ca vibhuḥ svarge vāsaṃ tathākṣayam samudraś cārgham ādāya vavande taṃ mahīpatim // BrP_8.59 sāgaratvaṃ ca lebhe sa karmaṇā tena tasya ha taṃ cāśvamedhikaṃ so 'śvaṃ samudrād upalabdhavān // BrP_8.60 ājahārāśvamedhānāṃ śataṃ sa sumahātapāḥ putrāṇāṃ ca sahasrāṇi ṣaṣṭis tasyeti naḥ śrutam // BrP_8.61 sagarasyātmajā vīrāḥ kathaṃ jātā mahābalāḥ vikrāntāḥ ṣaṣṭisāhasrā vidhinā kena sattama // BrP_8.62 dve bhārye sagarasyāstāṃ tapasā dagdhakilbiṣe jyeṣṭhā vidarbhaduhitā keśinī nāma nāmataḥ // BrP_8.63 kanīyasī tu mahatī patnī paramadharmiṇī ariṣṭanemiduhitā rūpeṇāpratimā bhuvi // BrP_8.64 aurvas tābhyāṃ varaṃ prādāt tad budhyadhvaṃ dvijottamāḥ ṣaṣṭiṃ putrasahasrāṇi gṛhṇātv ekā nitambinī // BrP_8.65 ekaṃ vaṃśadharaṃ tv ekā yatheṣṭaṃ varayatv iti tatraikā jagṛhe putrān ṣaṣṭisāhasrasaṃmitān // BrP_8.66 ekaṃ vaṃśadharaṃ tv ekā tathety āha tato muniḥ rājā pañcajano nāma babhūva sa mahādyutiḥ // BrP_8.67 itarā suṣuve tumbīṃ bījapūrṇām iti śrutiḥ tatra ṣaṣṭisahasrāṇi garbhās te tilasaṃmitāḥ // BrP_8.68 saṃbabhūvur yathākālaṃ vavṛdhuś ca yathāsukham ghṛtapūrṇeṣu kumbheṣu tān garbhān nidadhe tataḥ // BrP_8.69 dhātrīś caikaikaśaḥ prādāt tāvatīḥ poṣaṇe nṛpaḥ tato daśasu māseṣu samuttasthur yathākramam // BrP_8.70 kumārās te yathākālaṃ sagaraprītivardhanāḥ ṣaṣṭiputrasahasrāṇi tasyaivam abhavan dvijāḥ // BrP_8.71 garbhād alābūmadhyād vai jātāni pṛthivīpateḥ teṣāṃ nārāyaṇaṃ tejaḥ praviṣṭānāṃ mahātmanām // BrP_8.72 ekaḥ pañcajano nāma putro rājā babhūva ha śūraḥ pañcajanasyāsīd aṃśumān nāma vīryavān // BrP_8.73 dilīpas tasya tanayaḥ khaṭvāṅga iti viśrutaḥ yena svargād ihāgatya muhūrtaṃ prāpya jīvitam // BrP_8.74 trayo 'bhisaṃdhitā lokā buddhyā satyena cānaghāḥ dilīpasya tu dāyādo mahārājo bhagīrathaḥ // BrP_8.75 yaḥ sa gaṅgāṃ saricchreṣṭhām avātārayata prabhuḥ samudram ānayac caināṃ duhitṛtve 'py akalpayat // BrP_8.76 tasmād bhāgīrathī gaṅgā kathyate vaṃśacintakaiḥ bhagīrathasuto rājā śruta ity abhiviśrutaḥ // BrP_8.77 nābhāgas tu śrutasyāsīt putraḥ paramadhārmikaḥ ambarīṣas tu nābhāgiḥ sindhudvīpapitābhavat // BrP_8.78 ayutājit tu dāyādaḥ sindhudvīpasya vīryavān ayutājitsutas tv āsīd ṛtuparṇo mahāyaśāḥ // BrP_8.79 divyākṣahṛdayajño vai rājā nalasakho balī ṛtuparṇasutas tv āsīd ārtaparṇir mahāyaśāḥ // BrP_8.80 sudāsas tasya tanayo rājā indrasakho 'bhavat sudāsasya sutaḥ proktaḥ saudāso nāma pārthivaḥ // BrP_8.81 khyātaḥ kalmāṣapādo vai rājā mitrasaho 'bhavat kalmāṣapādasya sutaḥ sarvakarmeti viśrutaḥ // BrP_8.82 anaraṇyas tu putro 'bhūd viśrutaḥ sarvakarmaṇaḥ anaraṇyasuto nighno nighnato dvau babhūvatuḥ // BrP_8.83 anamitro raghuś caiva pārthivarṣabhasattamau anamitrasuto rājā vidvān duliduho 'bhavat // BrP_8.84 dilīpas tanayas tasya rāmasya prapitāmahaḥ dīrghabāhur dilīpasya raghur nāmnā suto 'bhavat // BrP_8.85 ayodhyāyāṃ mahārājo yaḥ purāsīn mahābalaḥ ajas tu rāghavo jajñe tathā daśaratho 'py ajāt // BrP_8.86 rāmo daśarathāj jajñe dharmātmā sumahāyaśāḥ rāmasya tanayo jajñe kuśa ity abhisaṃjñitaḥ // BrP_8.87 atithis tu kuśāj jajñe dharmātmā sumahāyaśāḥ atithes tv abhavat putro niṣadho nāma vīryavān // BrP_8.88 niṣadhasya nalaḥ putro nabhaḥ putro nalasya ca nabhasya puṇḍarīkas tu kṣemadhanvā tataḥ smṛtaḥ // BrP_8.89 kṣemadhanvasutas tv āsīd devānīkaḥ pratāpavān āsīd ahīnagur nāma devānīkātmajaḥ prabhuḥ // BrP_8.90 ahīnagos tu dāyādaḥ sudhanvā nāma pārthivaḥ sudhanvanaḥ sutaś cāpi tato jajñe śalo nṛpaḥ // BrP_8.91 ukyo nāma sa dharmātmā śalaputro babhūva ha vajranābhaḥ sutas tasya nalas tasya mahātmanaḥ // BrP_8.92 nalau dvāv eva vikhyātau purāṇe munisattamāḥ vīrasenātmajaś caiva yaś cekṣvākukulodvahaḥ // BrP_8.93 ikṣvākuvaṃśaprabhavāḥ prādhānyena prakīrtitāḥ ete vivasvato vaṃśe rājāno bhūritejasaḥ // BrP_8.94 paṭhan samyag imāṃ sṛṣṭim ādityasya vivasvataḥ śrāddhadevasya devasya prajānāṃ puṣṭidasya ca prajāvān eti sāyujyam ādityasya vivasvataḥ // BrP_8.95 pitā somasya bho viprā jajñe 'trir bhagavān ṛṣiḥ brahmaṇo mānasāt pūrvaṃ prajāsargaṃ vidhitsataḥ // BrP_9.1 anuttaraṃ nāma tapo yena taptaṃ hi tat purā trīṇi varṣasahasrāṇi divyānīti hi naḥ śrutam // BrP_9.2 ūrdhvam ācakrame tasya retaḥ somatvam īyivat netrābhyāṃ vāri susrāva daśadhā dyotayan diśaḥ // BrP_9.3 taṃ garbhaṃ vidhinādiṣṭā daśa devyo dadhus tataḥ sametya dhārayām āsur na ca tāḥ samaśaknuvan // BrP_9.4 yadā na dhāraṇe śaktās tasya garbhasya tā diśaḥ tatas tābhiḥ sa tyaktas tu nipapāta vasuṃdharām // BrP_9.5 patitaṃ somam ālokya brahmā lokapitāmahaḥ ratham āropayām āsa lokānāṃ hitakāmyayā // BrP_9.6 tasmin nipatite devāḥ putre 'treḥ paramātmani tuṣṭuvur brahmaṇaḥ putrās tathānye munisattamāḥ // BrP_9.7 tasya saṃstūyamānasya tejaḥ somasya bhāsvataḥ āpyāyanāya lokānāṃ bhāvayām āsa sarvataḥ // BrP_9.8 sa tena rathamukhyena sāgarāntāṃ vasuṃdharām triḥsaptakṛtvo 'tiyaśāś cakārābhipradakṣiṇām // BrP_9.9 tasya yac caritaṃ tejaḥ pṛthivīm anvapadyata oṣadhyas tāḥ samudbhūtā yābhiḥ saṃdhāryate jagat // BrP_9.10 sa labdhatejā bhagavān saṃstavaiś ca svakarmabhiḥ tapas tepe mahābhāgaḥ padmānāṃ darśanāya saḥ // BrP_9.11 tatas tasmai dadau rājyaṃ brahmā brahmavidāṃ varaḥ bījauṣadhīnāṃ viprāṇām apāṃ ca munisattamāḥ // BrP_9.12 sa tat prāpya mahārājyaṃ somaḥ saumyavatāṃ varaḥ samājahre rājasūyaṃ sahasraśatadakṣiṇam // BrP_9.13 dakṣiṇām adadāt somas trīṃl lokān iti naḥ śrutam tebhyo brahmarṣimukhyebhyaḥ sadasyebhyaś ca bho dvijāḥ // BrP_9.14 hiraṇyagarbho brahmātrir bhṛguś ca ṛtvijo 'bhavat sadasyo 'bhūd dharis tatra munibhir bahubhir vṛtaḥ // BrP_9.15 taṃ sinīś ca kuhūś caiva dyutiḥ puṣṭiḥ prabhā vasuḥ kīrtir dhṛtiś ca lakṣmīś ca nava devyaḥ siṣevire // BrP_9.16 prāpyāvabhṛtham apy agryaṃ sarvadevarṣipūjitaḥ virarājādhirājendro daśadhā bhāsayan diśaḥ // BrP_9.17 tasya tat prāpya duṣprāpyam aiśvaryam ṛṣisatkṛtam vibabhrāma matis tātāvinayād anayāhṛtā // BrP_9.18 bṛhaspateḥ sa vai bhāryām aiśvaryamadamohitaḥ jahāra tarasā somo vimatyāṅgirasaḥ sutam // BrP_9.19 sa yācyamāno devaiś ca tathā devarṣibhir muhuḥ naiva vyasarjayat tārāṃ tasmāy aṅgirase tadā // BrP_9.20 uśanā tasya jagrāha pārṣṇim aṅgirasas tadā rudraś ca pārṣṇiṃ jagrāha gṛhītvājagavaṃ dhanuḥ // BrP_9.21 tena brahmaśiro nāma paramāstraṃ mahātmanā uddiśya devān utsṛṣṭaṃ yenaiṣāṃ nāśitaṃ yaśaḥ // BrP_9.22 tatra tad yuddham abhavat prakhyātaṃ tārakāmayam devānāṃ dānavānāṃ ca lokakṣayakaraṃ mahat // BrP_9.23 tatra śiṣṭās tu ye devās tuṣitāś caiva ye dvijāḥ brahmāṇaṃ śaraṇaṃ jagmur ādidevaṃ sanātanam // BrP_9.24 tadā nivāryośanasaṃ taṃ vai rudraṃ ca śaṃkaram dadāv aṅgirase tārāṃ svayam eva pitāmahaḥ // BrP_9.25 tām antaḥprasavāṃ dṛṣṭvā kruddhaḥ prāha bṛhaspatiḥ madīyāyāṃ na te yonau garbho dhāryaḥ kathaṃcana // BrP_9.26 iṣīkāstambam āsādya garbhaṃ sā cotsasarja ha jātamātraḥ sa bhagavān devānām ākṣipad vapuḥ // BrP_9.27 tataḥ saṃśayam āpannās tārām ūcuḥ surottamāḥ satyaṃ brūhi sutaḥ kasya somasyātha bṛhaspateḥ // BrP_9.28 pṛcchyamānā yadā devair nāha sā vibudhān kila tadā tāṃ śaptum ārabdhaḥ kumāro dasyuhantamaḥ // BrP_9.29 taṃ nivārya tato brahmā tārāṃ papraccha saṃśayam yad atra tathyaṃ tad brūhi tāre kasya sutas tv ayam // BrP_9.30 uvāca prāñjaliḥ sā taṃ somasyeti pitāmaham tadā taṃ mūrdhni cāghrāya somo rājā sutaṃ prati // BrP_9.31 budha ity akaron nāma tasya bālasya dhīmataḥ pratikūlaṃ ca gagane samabhyuttiṣṭhate budhaḥ // BrP_9.32 utpādayām āsa tadā putraṃ vairājaputrikam tasyāpatyaṃ mahātejā babhūvailaḥ purūravāḥ // BrP_9.33 urvaśyāṃ jajñire yasya putrāḥ sapta mahātmanaḥ etat somasya vo janma kīrtitaṃ kīrtivardhanam // BrP_9.34 vaṃśam asya muniśreṣṭhāḥ kīrtyamānaṃ nibodhata dhanyam āyuṣyam ārogyaṃ puṇyaṃ saṃkalpasādhanam // BrP_9.35 somasya janma śrutvaiva pāpebhyo vipramucyate // BrP_9.36 budhasya tu muniśreṣṭhā vidvān putraḥ purūravāḥ tejasvī dānaśīlaś ca yajvā vipuladakṣiṇaḥ // BrP_10.1 brahmavādī parākrāntaḥ śatrubhir yudhi durdamaḥ āhartā cāgnihotrasya yajñānāṃ ca mahīpatiḥ // BrP_10.2 satyavādī puṇyamatiḥ samyaksaṃvṛtamaithunaḥ atīva triṣu lokeṣu yaśasāpratimaḥ sadā // BrP_10.3 taṃ brahmavādinaṃ śāntaṃ dharmajñaṃ satyavādinam urvaśī varayām āsa hitvā mānaṃ yaśasvinī // BrP_10.4 tayā sahāvasad rājā daśa varṣāṇi pañca ca ṣaṭ pañca sapta cāṣṭau ca daśa cāṣṭau ca bho dvijāḥ // BrP_10.5 vane caitrarathe ramye tathā mandākinītaṭe alakāyāṃ viśālāyāṃ nandane ca vanottame // BrP_10.6 uttarān sa kurūn prāpya manoramaphaladrumān gandhamādanapādeṣu meruśṛṅge tathottare // BrP_10.7 eteṣu vanamukhyeṣu surair ācariteṣu ca urvaśyā sahito rājā reme paramayā mudā // BrP_10.8 deśe puṇyatame caiva maharṣibhir abhiṣṭute rājyaṃ sa kārayām āsa prayāge pṛthivīpatiḥ // BrP_10.9 evaṃprabhāvo rājāsīd ailas tu narasattamaḥ uttare jāhnavītīre pratiṣṭhāne mahāyaśāḥ // BrP_10.10 ailaputrā babhūvus te sapta devasutopamāḥ gandharvaloke viditā āyur dhīmān amāvasuḥ // BrP_10.11 viśvāyuś caiva dharmātmā śrutāyuś ca tathāparaḥ dṛḍhāyuś ca vanāyuś ca bahvāyuś corvaśīsutāḥ // BrP_10.12 amāvasos tu dāyādo bhīmo rājātha rājarāṭ śrīmān bhīmasya dāyādo rājāsīt kāñcanaprabhaḥ // BrP_10.13 vidvāṃs tu kāñcanasyāpi suhotro 'bhūn mahābalaḥ suhotrasyābhavaj jahnuḥ keśinyā garbhasaṃbhavaḥ // BrP_10.14 ājahre yo mahat sattraṃ sarpamedhaṃ mahāmakham patilobhena yaṃ gaṅgā patitvena sasāra ha // BrP_10.15 necchataḥ plāvayām āsa tasya gaṅgā tadā sadaḥ sa tayā plāvitaṃ dṛṣṭvā yajñavāṭaṃ samantataḥ // BrP_10.16 sauhotrir aśapad gaṅgāṃ kruddho rājā dvijottamāḥ eṣa te viphalaṃ yatnaṃ pibann ambhaḥ karomy aham // BrP_10.17 asya gaṅge 'valepasya sadyaḥ phalam avāpnuhi jahnurājarṣiṇā pītāṃ gaṅgāṃ dṛṣṭvā maharṣayaḥ // BrP_10.18 upaninyur mahābhāgāṃ duhitṛtvena jāhnavīm yuvanāśvasya putrīṃ tu kāverīṃ jahnur āvahat // BrP_10.19 yuvanāśvasya śāpena gaṅgārdhena vinirgatā kāverīṃ saritāṃ śreṣṭhāṃ jahnor bhāryām aninditām // BrP_10.20 jahnus tu dayitaṃ putraṃ sunadyaṃ nāma dhārmikam kāveryāṃ janayām āsa ajakas tasya cātmajaḥ // BrP_10.21 ajakasya tu dāyādo balākāśvo mahīpatiḥ babhūva mṛgayāśīlaḥ kuśas tasyātmajo 'bhavat // BrP_10.22 kuśaputrā babhūvur hi catvāro devavarcasaḥ kuśikaḥ kuśanābhaś ca kuśāmbo mūrtimāṃs tathā // BrP_10.23 ballavaiḥ saha saṃvṛddho rājā vanacaraḥ sadā kuśikas tu tapas tepe putram indrasamaṃ prabhuḥ // BrP_10.24 labheyam iti taṃ śakras trāsād abhyetya jajñivān pūrṇe varṣasahasre vai tataḥ śakro hy apaśyata // BrP_10.25 atyugratapasaṃ dṛṣṭvā sahasrākṣaḥ puraṃdaraḥ samarthaḥ putrajanane svayam evāsya śāśvataḥ // BrP_10.26 putrārthaṃ kalpayām āsa devendraḥ surasattamaḥ sa gādhir abhavad rājā maghavān kauśikaḥ svayam // BrP_10.27 paurā yasyābhavad bhāryā gādhis tasyām ajāyata gādheḥ kanyā mahābhāgā nāmnā satyavatī śubhā // BrP_10.28 tāṃ gādhiḥ kāvyaputrāya ṛcīkāya dadau prabhuḥ tasyāḥ prītaḥ sa vai bhartā bhārgavo bhṛgunandanaḥ // BrP_10.29 putrārthaṃ sādhayām āsa caruṃ gādhes tathaiva ca uvācāhūya tāṃ bhāryām ṛcīko bhārgavas tadā // BrP_10.30 upayojyaś carur ayaṃ tvayā mātrā svayaṃ śubhe tasyāṃ janiṣyate putro dīptimān kṣatriyarṣabhaḥ // BrP_10.31 ajeyaḥ kṣatriyair loke kṣatriyarṣabhasūdanaḥ tavāpi putraṃ kalyāṇi dhṛtimantaṃ tapodhanam // BrP_10.32 śamātmakaṃ dvijaśreṣṭhaṃ carur eṣa vidhāsyati evam uktvā tu tāṃ bhāryām ṛcīko bhṛgunandanaḥ // BrP_10.33 tapasy abhirato nityam araṇyaṃ praviveśa ha gādhiḥ sadāras tu tadā ṛcīkāśramam abhyagāt // BrP_10.34 tīrthayātrāprasaṅgena sutāṃ draṣṭuṃ nareśvaraḥ carudvayaṃ gṛhītvā sā ṛṣeḥ satyavatī tadā // BrP_10.35 carum ādāya yatnena sā tu mātre nyavedayat mātā tu tasyā daivena duhitre svaṃ caruṃ dadau // BrP_10.36 tasyāś carum athājñānād ātmasaṃsthaṃ cakāra ha atha satyavatī sarvaṃ kṣatriyāntakaraṃ tadā // BrP_10.37 dhārayām āsa dīptena vapuṣā ghoradarśanā tām ṛcīkas tato dṛṣṭvā yogenābhyupasṛtya ca // BrP_10.38 tato 'bravīd dvijaśreṣṭhaḥ svāṃ bhāryāṃ varavarṇinīm mātrāsi vañcitā bhadre caruvyatyāsahetunā // BrP_10.39 janayiṣyati hi putras te krūrakarmātidāruṇaḥ bhrātā janiṣyate cāpi brahmabhūtas tapodhanaḥ // BrP_10.40 viśvaṃ hi brahma tapasā mayā tasmin samarpitam evam uktā mahābhāgā bhartrā satyavatī tadā // BrP_10.41 prasādayām āsa patiṃ putro me nedṛśo bhavet brāhmaṇāpasadas tvatta ity ukto munir abravīt // BrP_10.42 naiṣa saṃkalpitaḥ kāmo mayā bhadre tathāstv iti ugrakarmā bhavet putraḥ pitur mātuś ca kāraṇāt // BrP_10.43 punaḥ satyavatī vākyam evam uktvābravīd idam icchaṃl lokān api mune sṛjethāḥ kiṃ punaḥ sutam // BrP_10.44 śamātmakam ṛjuṃ tvaṃ me putraṃ dātum ihārhasi kāmam evaṃvidhaḥ pautro mama syāt tava ca prabho // BrP_10.45 yady anyathā na śakyaṃ vai kartum etad dvijottama tataḥ prasādam akarot sa tasyās tapaso balāt // BrP_10.46 putre nāsti viśeṣo me pautre vā varavarṇini tvayā yathoktaṃ vacanaṃ tathā bhadre bhaviṣyati // BrP_10.47 tataḥ satyavatī putraṃ janayām āsa bhārgavam tapasy abhirataṃ dāntaṃ jamadagniṃ samātmakam // BrP_10.48 bhṛgor jagatyāṃ vaṃśe 'smiñ jamadagnir ajāyata sā hi satyavatī puṇyā satyadharmaparāyaṇā // BrP_10.49 kauśikīti samākhyātā pravṛtteyaṃ mahānadī ikṣvākuvaṃśaprabhavo reṇur nāma narādhipaḥ // BrP_10.50 tasya kanyā mahābhāgā kāmalī nāma reṇukā reṇukāyāṃ tu kāmalyāṃ tapovidyāsamanvitaḥ // BrP_10.51 ārcīko janayām āsa jāmadagnyaṃ sudāruṇam sarvavidyāntagaṃ śreṣṭhaṃ dhanurvedasya pāragam // BrP_10.52 rāmaṃ kṣatriyahantāraṃ pradīptam iva pāvakam aurvasyaivam ṛcīkasya satyavatyāṃ mahāyaśāḥ // BrP_10.53 jamadagnis tapovīryāj jajñe brahmavidāṃ varaḥ madhyamaś ca śunaḥśephaḥ śunaḥpucchaḥ kaniṣṭhakaḥ // BrP_10.54 viśvāmitraṃ tu dāyādaṃ gādhiḥ kuśikanandanaḥ janayām āsa putraṃ tu tapovidyāśamātmakam // BrP_10.55 prāpya brahmarṣisamatāṃ yo 'yaṃ brahmarṣitāṃ gataḥ viśvāmitras tu dharmātmā nāmnā viśvarathaḥ smṛtaḥ // BrP_10.56 jajñe bhṛguprasādena kauśikād vaṃśavardhanaḥ viśvāmitrasya ca sutā devarātādayaḥ smṛtāḥ // BrP_10.57 prakhyātās triṣu lokeṣu teṣāṃ nāmāny ataḥparam devarātaḥ katiś caiva yasmāt kātyāyanāḥ smṛtāḥ // BrP_10.58 śālāvatyāṃ hiraṇyākṣo reṇur jajñe 'tha reṇukaḥ sāṃkṛtir gālavaś caiva mudgalaś caiva viśrutaḥ // BrP_10.59 madhucchando jayaś caiva devalaś ca tathāṣṭakaḥ kacchapo hāritaś caiva viśvāmitrasya te sutāḥ // BrP_10.60 teṣāṃ khyātāni gotrāṇi kauśikānāṃ mahātmanām pāṇino babhravaś caiva dhyānajapyās tathaiva ca // BrP_10.61 pārthivā devarātāś ca śālaṅkāyanabāṣkalāḥ lohitā yamadūtāś ca tathā kārūṣakāḥ smṛtāḥ // BrP_10.62 pauravasya muniśreṣṭhā brahmarṣeḥ kauśikasya ca saṃbandho 'py asya vaṃśe 'smin brahmakṣatrasya viśrutaḥ // BrP_10.63 viśvāmitrātmajānāṃ tu śunaḥśepho 'grajaḥ smṛtaḥ bhārgavaḥ kauśikatvaṃ hi prāptaḥ sa munisattamaḥ // BrP_10.64 viśvāmitrasya putras tu śunaḥśepho 'bhavat kila haridaśvasya yajñe tu paśutve viniyojitaḥ // BrP_10.65 devair dattaḥ śunaḥśepho viśvāmitrāya vai punaḥ devair dattaḥ sa vai yasmād devarātas tato 'bhavat // BrP_10.66 devarātādayaḥ sapta viśvāmitrasya vai sutāḥ dṛṣadvatīsutaś cāpi vaiśvāmitras tathāṣṭakaḥ // BrP_10.67 aṣṭakasya suto lauhiḥ prokto jahnugaṇo mayā ata ūrdhvaṃ pravakṣyāmi vaṃśam āyor mahātmanaḥ // BrP_10.68 āyoḥ putrāś ca te pañca sarve vīrā mahārathāḥ svarbhānutanayāyāṃ ca prabhāyāṃ jajñire nṛpāḥ // BrP_11.1 nahuṣaḥ prathamaṃ jajñe vṛddhaśarmā tataḥ param rambho rajir anenāś ca triṣu lokeṣu viśrutāḥ // BrP_11.2 rajiḥ putraśatānīha janayām āsa pañca vai rājeyam iti vikhyātaṃ kṣatram indrabhayāvaham // BrP_11.3 yatra daivāsure yuddhe samutpanne sudāruṇe devāś caivāsurāś caiva pitāmaham athābruvan // BrP_11.4 āvayor bhagavan yuddhe ko vijetā bhaviṣyati brūhi naḥ sarvabhūteśa śrotum icchāma tattvataḥ // BrP_11.5 yeṣām arthāya saṃgrāme rajir āttāyudhaḥ prabhuḥ yotsyate te vijeṣyanti trīṃl lokān nātra saṃśayaḥ // BrP_11.6 yato rajir dhṛtis tatra śrīś ca tatra yato dhṛtiḥ yato dhṛtiś ca śrīś caiva dharmas tatra jayas tathā // BrP_11.7 te devā dānavāḥ prītā devenoktā rajiṃ tadā abhyayur jayam icchanto vṛṇvānās taṃ nararṣabham // BrP_11.8 sa hi svarbhānudauhitraḥ prabhāyāṃ samapadyata rājā paramatejasvī somavaṃśavivardhanaḥ // BrP_11.9 te hṛṣṭamanasaḥ sarve rajiṃ vai devadānavāḥ ūcur asmajjayāya tvaṃ gṛhāṇa varakārmukam // BrP_11.10 athovāca rajis tatra tayor vai devadaityayoḥ arthajñaḥ svārtham uddiśya yaśaḥ svaṃ ca prakāśayan // BrP_11.11 yadi daityagaṇān sarvāñ jitvā vīryeṇa vāsavaḥ indro bhavāmi dharmeṇa tato yotsyāmi saṃyuge // BrP_11.12 devāḥ prathamato viprāḥ pratīyur hṛṣṭamānasāḥ evaṃ yatheṣṭaṃ nṛpate kāmaḥ saṃpadyatāṃ tava // BrP_11.13 śrutvā suragaṇānāṃ tu vākyaṃ rājā rajis tadā papracchāsuramukhyāṃs tu yathā devān apṛcchata // BrP_11.14 dānavā darpasaṃpūrṇāḥ svārtham evāvagamya ha pratyūcus taṃ nṛpavaraṃ sābhimānam idaṃ vacaḥ // BrP_11.15 asmākam indraḥ prahrādo yasyārthe vijayāmahe asmiṃs tu samare rājaṃs tiṣṭha tvaṃ rājasattama // BrP_11.16 sa tatheti bruvann eva devair apy aticoditaḥ bhaviṣyasīndro jitvainaṃ devair uktas tu pārthivaḥ // BrP_11.17 jaghāna dānavān sarvān ye 'vadhyā vajrapāṇinaḥ sa vipranaṣṭāṃ devānāṃ paramaśrīḥ śriyaṃ vaśī // BrP_11.18 nihatya dānavān sarvān ājahāra rajiḥ prabhuḥ tato rajiṃ mahāvīryaṃ devaiḥ saha śatakratuḥ // BrP_11.19 rajiputro 'ham ity uktvā punar evābravīd vacaḥ indro 'si tāta devānāṃ sarveṣāṃ nātra saṃśayaḥ // BrP_11.20 yasyāham indraḥ putras te khyātiṃ yāsyāmi karmabhiḥ sa tu śakravacaḥ śrutvā vañcitas tena māyayā // BrP_11.21 tathaivety abravīd rājā prīyamāṇaḥ śatakratum tasmiṃs tu devaiḥ sadṛśo divaṃ prāpte mahīpatau // BrP_11.22 dāyādyam indrād ājahrū rājyaṃ tattanayā rajeḥ pañca putraśatāny asya tad vai sthānaṃ śatakratoḥ // BrP_11.23 samākrāmanta bahudhā svargalokaṃ triviṣṭapam te yadā tu svasaṃmūḍhā rāgonmattā vidharmiṇaḥ // BrP_11.24 brahmadviṣaś ca saṃvṛttā hatavīryaparākramāḥ tato lebhe svam aiśvaryam indraḥ sthānaṃ tathottamam // BrP_11.25 hatvā rajisutān sarvān kāmakrodhaparāyaṇān ya idaṃ cyāvanaṃ sthānāt pratiṣṭhānaṃ śatakratoḥ śṛṇuyād dhārayed vāpi na sa daurgatyam āpnuyāt // BrP_11.26 rambho 'napatyas tv āsīc ca vaṃśaṃ vakṣyāmy anenasaḥ anenasaḥ suto rājā pratikṣatro mahāyaśāḥ // BrP_11.27 pratikṣatrasutaś cāsīt saṃjayo nāma viśrutaḥ saṃjayasya jayaḥ putro vijayas tasya cātmajaḥ // BrP_11.28 vijayasya kṛtiḥ putras tasya haryatvataḥ sutaḥ haryatvatasuto rājā sahadevaḥ pratāpavān // BrP_11.29 sahadevasya dharmātmā nadīna iti viśrutaḥ nadīnasya jayatseno jayatsenasya saṃkṛtiḥ // BrP_11.30 saṃkṛter api dharmātmā kṣatravṛddho mahāyaśāḥ anenasaḥ samākhyātāḥ kṣatravṛddhasya cāparaḥ // BrP_11.31 kṣatravṛddhātmajas tatra sunahotro mahāyaśāḥ sunahotrasya dāyādās trayaḥ paramadhārmikāḥ // BrP_11.32 kāśaḥ śalaś ca dvāv etau tathā gṛtsamadaḥ prabhuḥ putro gṛtsamadasyāpi śunako yasya śaunakaḥ // BrP_11.33 brāhmaṇāḥ kṣatriyāś caiva vaiśyāḥ śūdrās tathaiva ca śalātmaja ārṣṭiseṇas tanayas tasya kāśyapaḥ // BrP_11.34 kāśasya kāśipo rājā putro dīrghatapās tathā dhanus tu dīrghatapaso vidvān dhanvantaris tataḥ // BrP_11.35 tapaso 'nte sumahato jāto vṛddhasya dhīmataḥ punar dhanvantarir devo mānuṣeṣv iha janmani // BrP_11.36 tasya gehe samutpanno devo dhanvantaris tadā kāśirājo mahārājaḥ sarvarogapraṇāśanaḥ // BrP_11.37 āyurvedaṃ bharadvājāt prāpyeha sa bhiṣakkriyaḥ tam aṣṭadhā punar vyasya śiṣyebhyaḥ pratyapādayat // BrP_11.38 dhanvantares tu tanayaḥ ketumān iti viśrutaḥ atha ketumataḥ putro vīro bhīmarathaḥ smṛtaḥ // BrP_11.39 putro bhīmarathasyāpi divodāsaḥ prajeśvaraḥ divodāsas tu dharmātmā vārāṇasyadhipo 'bhavat // BrP_11.40 etasminn eva kāle tu purīṃ vārāṇasīṃ dvijāḥ śūnyāṃ niveśayām āsa kṣemako nāma rākṣasaḥ // BrP_11.41 śaptā hi sā matimatā nikumbhena mahātmanā śūnyā varṣasahasraṃ vai bhavitrī tu na saṃśayaḥ // BrP_11.42 tasyāṃ hi śaptamātrāyāṃ divodāsaḥ prajeśvaraḥ viṣayānte purīṃ ramyāṃ gomatyāṃ saṃnyaveśayat // BrP_11.43 bhadraśreṇyasya pūrvaṃ tu purī vārāṇasī abhūt bhadraśreṇyasya putrāṇāṃ śatam uttamadhanvinām // BrP_11.44 hatvā niveśayām āsa divodāso narādhipaḥ bhadraśreṇyasya tad rājyaṃ hṛtaṃ yena balīyasā // BrP_11.45 bhadraśreṇyasya putras tu durdamo nāma viśrutaḥ divodāsena bāleti ghṛṇayā sa visarjitaḥ // BrP_11.46 haihayasya tu dāyādyaṃ hṛtavān vai mahīpatiḥ ājahre pitṛdāyādyaṃ divodāsahṛtaṃ balāt // BrP_11.47 bhadraśreṇyasya putreṇa durdamena mahātmanā vairasyānto mahābhāgāḥ kṛtaś cātmīyatejasā // BrP_11.48 divodāsād dṛṣadvatyāṃ vīro jajñe pratardanaḥ tena bālena putreṇa prahṛtaṃ tu punar balam // BrP_11.49 pratardanasya putrau dvau vatsabhargau suviśrutau vatsaputro hy alarkas tu saṃnatis tasya cātmajaḥ // BrP_11.50 alarkas tasya putras tu brahmaṇyaḥ satyasaṃgaraḥ alarkaṃ prati rājarṣiṃ śloko gītaḥ purātanaiḥ // BrP_11.51 ṣaṣṭir varṣasahasrāṇi ṣaṣṭir varṣaśatāni ca yuvā rūpeṇa saṃpannaḥ prāg āsīc ca kulodvahaḥ // BrP_11.52 lopāmudrāprasādena paramāyur avāptavān tasyāsīt sumahad rājyaṃ rūpayauvanaśālinaḥ // BrP_11.53 śāpasyānte mahābāhur hatvā kṣemakarākṣasam ramyāṃ niveśayām āsa purīṃ vārāṇasīṃ punaḥ // BrP_11.54 saṃnater api dāyādaḥ sunītho nāma dhārmikaḥ sunīthasya tu dāyādaḥ kṣemo nāma mahāyaśāḥ // BrP_11.55 kṣemasya ketumān putraḥ suketus tasya cātmajaḥ suketos tanayaś cāpi dharmaketur iti smṛtaḥ // BrP_11.56 dharmaketos tu dāyādaḥ satyaketur mahārathaḥ satyaketusutaś cāpi vibhur nāma prajeśvaraḥ // BrP_11.57 ānartas tu vibhoḥ putraḥ sukumāraś ca tatsutaḥ sukumārasya putras tu dhṛṣṭaketuḥ sudhārmikaḥ // BrP_11.58 dhṛṣṭaketos tu dāyādo veṇuhotraḥ prajeśvaraḥ veṇuhotrasutaś cāpi bhārgo nāma prajeśvaraḥ // BrP_11.59 vatsasya vatsabhūmis tu bhārgabhūmis tu bhārgajaḥ ete tv aṅgirasaḥ putrā jātā vaṃśe 'tha bhārgava // BrP_11.60 brāhmaṇāḥ kṣatriyā vaiśyās trayaḥ putrāḥ sahasraśaḥ ity ete kāśyapāḥ proktā nahuṣasya nibodhata // BrP_11.61 utpannāḥ pitṛkanyāyāṃ virajāyāṃ mahaujasaḥ nahuṣasya tu dāyādāḥ ṣaḍ indropamatejasaḥ // BrP_12.1 yatir yayātiḥ saṃyātir āyātiḥ pārśvako 'bhavat yatir jyeṣṭhas tu teṣāṃ vai yayātis tu tataḥ param // BrP_12.2 kakutsthakanyāṃ gāṃ nāma lebhe paramadhārmikaḥ yatis tu mokṣam āsthāya brahmabhūto 'bhavan muniḥ // BrP_12.3 teṣāṃ yayātiḥ pañcānāṃ vijitya vasudhām imām devayānīm uśanasaḥ sutāṃ bhāryām avāpa saḥ // BrP_12.4 śarmiṣṭhām āsurīṃ caiva tanayāṃ vṛṣaparvaṇaḥ yaduṃ ca turvasuṃ caiva devayānī vyajāyata // BrP_12.5 druhyaṃ cānuṃ ca puruṃ ca śarmiṣṭhā vārṣaparvaṇī tasmai śakro dadau prīto rathaṃ paramabhāsvaram // BrP_12.6 aṅgadaṃ kāñcanaṃ divyaṃ divyaiḥ paramavājibhiḥ yuktaṃ manojavaiḥ śubhrair yena kāryaṃ samudvahan // BrP_12.7 sa tena rathamukhyena ṣaḍrātreṇājayan mahīm yayātir yudhi durdharṣas tathā devān sadānavān // BrP_12.8 sarathaḥ kauravāṇāṃ tu sarveṣām abhavat tadā saṃvartavasunāmnas tu kauravāj janamejayāt // BrP_12.9 kuroḥ putrasya rājendrarājñaḥ pārīkṣitasya ha jagāma sa ratho nāśaṃ śāpād gargasya dhīmataḥ // BrP_12.10 gargasya hi sutaṃ bālaṃ sa rājā janamejayaḥ kālena hiṃsayām āsa brahmahatyām avāpa saḥ // BrP_12.11 sa lohagandhī rājarṣiḥ paridhāvann itas tataḥ paurajānapadais tyakto na lebhe śarma karhicit // BrP_12.12 tataḥ sa duḥkhasaṃtapto nālabhat saṃvidaṃ kvacit viprendraṃ śaunakaṃ rājā śaraṇaṃ pratyapadyata // BrP_12.13 yājayām āsa ca jñānī śaunako janamejayam aśvamedhena rājānaṃ pāvanārthaṃ dvijottamāḥ // BrP_12.14 sa lohagandho vyanaśat tasyāvabhṛtham etya ca sa ca divyaratho rājño vaśaś cedipates tadā // BrP_12.15 dattaḥ śakreṇa tuṣṭena lebhe tasmād bṛhadrathaḥ bṛhadrathāt krameṇaiva gato bārhadrathaṃ nṛpam // BrP_12.16 tato hatvā jarāsaṃdhaṃ bhīmas taṃ ratham uttamam pradadau vāsudevāya prītyā kauravanandanaḥ // BrP_12.17 saptadvīpāṃ yayātis tu jitvā pṛthvīṃ sasāgarām vibhajya pañcadhā rājyaṃ putrāṇāṃ nāhuṣas tadā // BrP_12.18 yayātir diśi pūrvasyāṃ yaduṃ jyeṣṭhaṃ nyayojayat madhye puruṃ ca rājānam abhyaṣiñcat sa nāhuṣaḥ // BrP_12.19 diśi dakṣiṇapūrvasyāṃ turvasuṃ matimān nṛpaḥ tair iyaṃ pṛthivī sarvā saptadvīpā sapattanā // BrP_12.20 yathāpradeśam adyāpi dharmeṇa pratipālyate prajās teṣāṃ purastāt tu vakṣyāmi munisattamāḥ // BrP_12.21 dhanur nyasya pṛṣatkāṃś ca pañcabhiḥ puruṣarṣabhaiḥ jarāvān abhavad rājā bhāram āveśya bandhuṣu // BrP_12.22 nikṣiptaśastraḥ pṛthivīṃ cacāra pṛthivīpatiḥ prītimān abhavad rājā yayātir aparājitaḥ // BrP_12.23 evaṃ vibhajya pṛthivīṃ yayātir yadum abravīt jarāṃ me pratigṛhṇīṣva putra kṛtyāntareṇa vai // BrP_12.24 taruṇas tava rūpeṇa careyaṃ pṛthivīm imām jarāṃ tvayi samādhāya taṃ yaduḥ pratyuvāca ha // BrP_12.25 anirdiṣṭā mayā bhikṣā brāhmaṇasya pratiśrutā anapākṛtya tāṃ rājan na grahīṣyāmi te jarām // BrP_12.26 jarāyāṃ bahavo doṣāḥ pānabhojanakāritāḥ tasmāj jarāṃ na te rājan grahītum aham utsahe // BrP_12.27 santi te bahavaḥ putrā mattaḥ priyatarā nṛpa pratigrahītuṃ dharmajña putram anyaṃ vṛṇīṣva vai // BrP_12.28 sa evam ukto yadunā rājā kopasamanvitaḥ uvāca vadatāṃ śreṣṭho yayātir garhayan sutam // BrP_12.29 ka āśramas tavānyo 'sti ko vā dharmo vidhīyate mām anādṛtya durbuddhe yad ahaṃ tava deśikaḥ // BrP_12.30 evam uktvā yaduṃ viprāḥ śaśāpainaṃ sa manyumān arājyā te prajā mūḍha bhavitrīti na saṃśayaḥ // BrP_12.31 druhyaṃ ca turvasuṃ caivāpy anuṃ ca dvijasattamāḥ evam evābravīd rājā pratyākhyātaś ca tair api // BrP_12.32 śaśāpa tān atikruddho yayātir aparājitaḥ yathāvat kathitaṃ sarvaṃ mayāsya dvijasattamāḥ // BrP_12.33 evaṃ śaptvā sutān sarvāṃś caturaḥ purupūrvajān tad eva vacanaṃ rājā purum apy āha bho dvijāḥ // BrP_12.34 taruṇas tava rūpeṇa careyaṃ pṛthivīm imām jarāṃ tvayi samādhāya tvaṃ puro yadi manyase // BrP_12.35 sa jarāṃ pratijagrāha pituḥ puruḥ pratāpavān yayātir api rūpeṇa puroḥ paryacaran mahīm // BrP_12.36 sa mārgamāṇaḥ kāmānām antaṃ nṛpatisattamaḥ viśvācyā sahito reme vane caitrarathe prabhuḥ // BrP_12.37 yadā ca tṛptaḥ kāmeṣu bhogeṣu ca narādhipaḥ tadā puroḥ sakāśād vai svāṃ jarāṃ pratyapadyata // BrP_12.38 yatra gāthā muniśreṣṭhā gītāḥ kila yayātinā yābhiḥ pratyāharet kāmān sarvaśo 'ṅgāni kūrmavat // BrP_12.39 na jātu kāmaḥ kāmānām upabhogena śāmyati haviṣā kṛṣṇavartmeva bhūya evābhivardhate // BrP_12.40 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ nālam ekasya tat sarvam iti kṛtvā na muhyati // BrP_12.41 yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam karmaṇā manasā vācā brahma saṃpadyate tadā // BrP_12.42 yadā tebhyo na bibheti yadā cāsmān na bibhyati yadā necchati na dveṣṭi brahma saṃpadyate tadā // BrP_12.43 yā dustyajā durmatibhir yā na jīryati jīryataḥ yo 'sau prāṇāntiko rogas tāṃ tṛṣṇāṃ tyajataḥ sukham // BrP_12.44 jīryanti jīryataḥ keśā dantā jīryanti jīryataḥ dhanāśā jīvitāśā ca jīryato 'pi na jīryati // BrP_12.45 yac ca kāmasukhaṃ loke yac ca divyaṃ mahat sukham tṛṣṇākṣayasukhasyaite nārhanti ṣoḍaśīṃ kalām // BrP_12.46 evam uktvā sa rājarṣiḥ sadāraḥ prāviśad vanam kālena mahatā cāyaṃ cacāra vipulaṃ tapaḥ // BrP_12.47 bhṛgutuṅge gatiṃ prāpa tapaso 'nte mahāyaśāḥ anaśnan deham utsṛjya sadāraḥ svargam āptavān // BrP_12.48 tasya vaṃśe muniśreṣṭhāḥ pañca rājarṣisattamāḥ yair vyāptā pṛthivī sarvā sūryasyeva gabhastibhiḥ // BrP_12.49 yados tu vaṃśaṃ vakṣyāmi śṛṇudhvaṃ rājasatkṛtam yatra nārāyaṇo jajñe harir vṛṣṇikulodvahaḥ // BrP_12.50 susthaḥ prajāvān āyuṣmān kīrtimāṃś ca bhaven naraḥ yayāticaritaṃ nityam idaṃ śṛṇvan dvijottamāḥ // BrP_12.51 puror vaṃśaṃ vayaṃ sūta śrotum icchāma tattvataḥ druhyasyānor yadoś caiva turvasoś ca pṛthak pṛthak // BrP_13.1 śṛṇudhvaṃ muniśārdūlāḥ puror vaṃśaṃ mahātmanaḥ vistareṇānupūrvyā ca prathamaṃ vadato mama // BrP_13.2 puroḥ putraḥ suvīro 'bhūn manasyus tasya cātmajaḥ rājā cābhayado nāma manasyor abhavat sutaḥ // BrP_13.3 tathaivābhayadasyāsīt sudhanvā nāma pārthivaḥ sudhanvanaḥ subāhuś ca raudrāśvas tasya cātmajaḥ // BrP_13.4 raudrāśvasya daśārṇeyuḥ kṛkaṇeyus tathaiva ca kakṣeyusthaṇḍileyuś ca sannateyus tathaiva ca // BrP_13.5 ṛceyuś ca jaleyuś ca sthaleyuś ca mahābalaḥ dhaneyuś ca vaneyuś ca putrakāś ca daśa striyaḥ // BrP_13.6 bhadrā śūdrā ca madrā ca śaladā maladā tathā khaladā ca tato viprā naladā surasāpi ca // BrP_13.7 tathā gocapalā ca strīratnakūṭā ca tā daśa ṛṣir jāto 'trivaṃśe ca tāsāṃ bhartā prabhākaraḥ // BrP_13.8 bhadrāyāṃ janayām āsa sutaṃ somaṃ yaśasvinam svarbhānunā hate sūrye patamāne divo mahīm // BrP_13.9 tamobhibhūte loke ca prabhā yena pravartitā svasti te 'stv iti coktvā vai patamāno divākaraḥ // BrP_13.10 vacanāt tasya viprarṣer na papāta divo mahīm atriśreṣṭhāni gotrāṇi yaś cakāra mahātapāḥ // BrP_13.11 yajñeṣv atrer balaṃ caiva devair yasya pratiṣṭhitam sa tāsu janayām āsa putrikāsv ātmakāmajān // BrP_13.12 daśa putrān mahāsattvāṃs tapasy ugre ratāṃs tathā te tu gotrakarā viprā ṛṣayo vedapāragāḥ // BrP_13.13 svastyātreyā iti khyātāḥ kiṃca tridhanavarjitāḥ kakṣeyos tanayās tv āsaṃs traya eva mahārathāḥ // BrP_13.14 sabhānaraś cākṣuṣaś ca paramanyus tathaiva ca sabhānarasya putras tu vidvān kālānalo nṛpaḥ // BrP_13.15 kālānalasya dharmajñaḥ sṛñjayo nāma vai sutaḥ sṛñjayasyābhavat putro vīro rājā puraṃjayaḥ // BrP_13.16 janamejayo muniśreṣṭhāḥ puraṃjayasuto 'bhavat janamejayasya rājarṣer mahāśālo 'bhavat sutaḥ // BrP_13.17 deveṣu sa parijñātaḥ pratiṣṭhitayaśā bhuvi mahāmanā nāma suto mahāśālasya viśrutaḥ // BrP_13.18 jajñe vīraḥ suragaṇaiḥ pūjitaḥ sumahāmanāḥ mahāmanās tu putrau dvau janayām āsa bho dvijāḥ // BrP_13.19 uśīnaraṃ ca dharmajñaṃ titikṣuṃ ca mahābalam uśīnarasya patnyas tu pañca rājarṣivaṃśajāḥ // BrP_13.20 nṛgā kṛmir navā darvā pañcamī ca dṛṣadvatī uśīnarasya putrās tu pañca tāsu kulodvahāḥ // BrP_13.21 tapasā caiva mahatā jātā vṛddhasya cātmajāḥ nṛgāyās tu nṛgaḥ putraḥ kṛmyāṃ kṛmir ajāyata // BrP_13.22 navāyās tu navaḥ putro darvāyāḥ suvrato 'bhavat dṛṣadvatyās tu saṃjajñe śibir auśīnaro nṛpaḥ // BrP_13.23 śibes tu śibayo viprā yaudheyās tu nṛgasya ha navasya navarāṣṭraṃ tu kṛmes tu kṛmilā purī // BrP_13.24 suvratasya tathāmbaṣṭhāḥ śibiputrān nibodhata śibes tu śibayaḥ putrāś catvāro lokaviśrutāḥ // BrP_13.25 vṛṣadarbhaḥ suvīraś ca kekayo madrakas tathā teṣāṃ janapadāḥ sphītā kekayā madrakās tathā // BrP_13.26 vṛṣadarbhāḥ suvīrāś ca titikṣos tu prajās tv imāḥ titikṣur abhavad rājā pūrvasyāṃ diśi bho dvijāḥ // BrP_13.27 uṣadratho mahāvīryaḥ phenas tasya suto 'bhavat phenasya sutapā jajñe tataḥ sutapaso baliḥ // BrP_13.28 jāto mānuṣayonau tu sa rājā kāñcaneṣudhiḥ mahāyogī sa tu balir babhūva nṛpatiḥ purā // BrP_13.29 putrān utpādayām āsa pañca vaṃśakarān bhuvi aṅgaḥ prathamato jajñe vaṅgaḥ suhmas tathaiva ca // BrP_13.30 puṇḍraḥ kaliṅgaś ca tathā bāleyaṃ kṣatram ucyate bāleyā brāhmaṇāś caiva tasya vaṃśakarā bhuvi // BrP_13.31 baleś ca brahmaṇā datto varaḥ prītena bho dvijāḥ mahāyogitvam āyuś ca kalpasya parimāṇataḥ // BrP_13.32 bale cāpratimatvaṃ vai dharmatattvārthadarśanam saṃgrāme cāpy ajeyatvaṃ dharme caiva pradhānatām // BrP_13.33 trailokyadarśanaṃ cāpi prādhānyaṃ prasave tathā caturo niyatān varṇāṃs tvaṃ ca sthāpayiteti ca // BrP_13.34 ity ukto vibhunā rājā baliḥ śāntiṃ parāṃ yayau kālena mahatā viprāḥ svaṃ ca sthānam upāgamat // BrP_13.35 teṣāṃ janapadāḥ pañca aṅgā vaṅgāḥ sasuhmakāḥ kaliṅgāḥ puṇḍrakāś caiva prajās tv aṅgasya sāṃpratam // BrP_13.36 aṅgaputro mahān āsīd rājendro dadhivāhanaḥ dadhivāhanaputras tu rājā diviratho 'bhavat // BrP_13.37 putro divirathasyāsīc chakratulyaparākramaḥ vidvān dharmaratho nāma tasya citrarathaḥ sutaḥ // BrP_13.38 tena dharmarathenātha tadā kālañjare girau yajatā saha śakreṇa somaḥ pīto mahātmanā // BrP_13.39 atha citrarathasyāpi putro daśaratho 'bhavat lomapāda iti khyāto yasya śāntā sutābhavat // BrP_13.40 tasya dāśarathir vīraś caturaṅgo mahāyaśāḥ ṛṣyaśṛṅgaprasādena jajñe vaṃśavivardhanaḥ // BrP_13.41 caturaṅgasya putras tu pṛthulākṣa iti smṛtaḥ pṛthulākṣasuto rājā campo nāma mahāyaśāḥ // BrP_13.42 campasya tu purī campā yā māliny abhavat purā pūrṇabhadraprasādena haryaṅgo 'sya suto 'bhavat // BrP_13.43 tato vaibhāṇḍakis tasya vāraṇaṃ śakravāraṇam avatārayām āsa mahīṃ mantrair vāhanam uttamam // BrP_13.44 haryaṅgasya sutas tatra rājā bhadrarathaḥ smṛtaḥ putro bhadrarathasyāsīd bṛhatkarmā prajeśvaraḥ // BrP_13.45 bṛhaddarbhaḥ sutas tasya yasmāj jajñe bṛhanmanāḥ bṛhanmanās tu rājendro janayām āsa vai sutam // BrP_13.46 nāmnā jayadrathaṃ nāma yasmād dṛḍharatho nṛpaḥ āsīd dṛḍharathasyāpi viśvajij janamejayī // BrP_13.47 dāyādas tasya vaikarṇo vikarṇas tasya cātmajaḥ tasya putraśataṃ tv āsīd aṅgānāṃ kulavardhanam // BrP_13.48 ete 'ṅgavaṃśajāḥ sarve rājānaḥ kīrtitā mayā satyavratā mahātmānaḥ prajāvanto mahārathāḥ // BrP_13.49 ṛceyos tu muniśreṣṭhā raudrāśvatanayasya vai śṛṇudhvaṃ saṃpravakṣyāmi vaṃśaṃ rājñas tu bho dvijāḥ // BrP_13.50 ṛceyos tanayo rājā matināro mahīpatiḥ matinārasutās tv āsaṃs trayaḥ paramadhārmikāḥ // BrP_13.51 vasurodhaḥ pratirathaḥ subāhuś caiva dhārmikaḥ sarve vedavidaś caiva brahmaṇyāḥ satyavādinaḥ // BrP_13.52 ilā nāma tu yasyāsīt kanyā vai munisattamāḥ brahmavādiny adhistrī sā taṃsus tām abhyagacchata // BrP_13.53 taṃsoḥ suto 'tha rājarṣir dharmanetraḥ pratāpavān brahmavādī parākrāntas tasya bhāryopadānavī // BrP_13.54 upadānavī tataḥ putrāṃś caturo 'janayac chubān duṣyantam atha suṣmantaṃ pravīram anaghaṃ tathā // BrP_13.55 duṣyantasya tu dāyādo bharato nāma vīryavān sa sarvadamano nāma nāgāyutabalo mahān // BrP_13.56 cakravartī suto jajñe duṣyantasya mahātmanaḥ śakuntalāyāṃ bharato yasya nāmnā tu bhāratāḥ // BrP_13.57 bharatasya vinaṣṭeṣu tanayeṣu mahīpateḥ mātṝṇāṃ tu prakopeṇa mayā tat kathitaṃ purā // BrP_13.58 bṛhaspater aṅgirasaḥ putro vipro mahāmuniḥ ayājayad bharadvājo mahadbhiḥ kratubhir vibhuḥ // BrP_13.59 pūrvaṃ tu vitathe tasya kṛte vai putrajanmani tato 'tha vitatho nāma bharadvājāt suto 'bhavat // BrP_13.60 tato 'tha vitathe jāte bharatas tu divaṃ yayau vitathaṃ cābhiṣicyātha bharadvājo vanaṃ yayau // BrP_13.61 sa cāpi vitathaḥ putrāñ janayām āsa pañca vai suhotraṃ ca suhotāraṃ gayaṃ gargaṃ tathaiva ca // BrP_13.62 kapilaṃ ca mahātmānaṃ suhotrasya sutadvayam kāśikaṃ ca mahāsatyaṃ tathā gṛtsamatiṃ nṛpam // BrP_13.63 tathā gṛtsamateḥ putrā brāhmaṇāḥ kṣatriyā viśaḥ kāśikasya tu kāśeyaḥ putro dīrghatapās tathā // BrP_13.64 babhūva dīrghatapaso vidvān dhanvantariḥ sutaḥ dhanvantares tu tanayaḥ ketumān iti viśrutaḥ // BrP_13.65 tathā ketumataḥ putro vidvān bhīmarathaḥ smṛtaḥ putro bhīmarathasyāpi vārāṇasyadhipo 'bhavat // BrP_13.66 divodāsa iti khyātaḥ sarvakṣatrapraṇāśanaḥ divodāsasya putras tu vīro rājā pratardanaḥ // BrP_13.67 pratardanasya putrau dvau vatso bhārgava eva ca alarko rājaputras tu rājā sanmatimān bhuvi // BrP_13.68 haihayasya tu dāyādyaṃ hṛtavān vai mahīpatiḥ ājahre pitṛdāyādyaṃ divodāsahṛtaṃ balāt // BrP_13.69 bhadraśreṇyasya putreṇa durdamena mahātmanā divodāsena bāleti ghṛṇayāsau visarjitaḥ // BrP_13.70 aṣṭāratho nāma nṛpaḥ suto bhīmarathasya vai tena putreṇa bālasya prahṛtaṃ tasya bho dvijāḥ // BrP_13.71 vairasyāntaṃ muniśreṣṭhāḥ kṣatriyeṇa vidhitsatā alarkaḥ kāśirājas tu brahmaṇyaḥ satyasaṃgaraḥ // BrP_13.72 ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭiṃ varṣaśatāni ca yuvā rūpeṇa saṃpanna āsīt kāśikulodvahaḥ // BrP_13.73 lopāmudrāprasādena paramāyur avāpa saḥ vayaso 'nte muniśreṣṭhā hatvā kṣemakarākṣasam // BrP_13.74 ramyāṃ niveśayām āsa purīṃ vārāṇasīṃ nṛpaḥ alarkasya tu dāyādaḥ kṣemako nāma pārthivaḥ // BrP_13.75 kṣemakasya tu putro vai varṣaketus tato 'bhavat varṣaketoś ca dāyādo vibhur nāma prajeśvaraḥ // BrP_13.76 ānartas tu vibhoḥ putraḥ sukumāras tato 'bhavat sukumārasya putras tu satyaketur mahārathaḥ // BrP_13.77 suto 'bhavan mahātejā rājā paramadhārmikaḥ vatsasya vatsabhūmis tu bhargabhūmis tu bhārgavāt // BrP_13.78 ete tv aṅgirasaḥ putrā jātā vaṃśe 'tha bhārgave brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca munisattamāḥ // BrP_13.79 ājamīḍho 'paro vaṃśaḥ śrūyatāṃ dvijasattamāḥ suhotrasya bṛhat putro bṛhatas tanayās trayaḥ // BrP_13.80 ajamīḍho dvimīḍhaś ca purumīḍhaś ca vīryavān ajamīḍhasya patnyas tu tisro vai yaśasānvitāḥ // BrP_13.81 nīlī ca keśinī caiva dhūminī ca varāṅganāḥ ajamīḍhasya keśinyāṃ jajñe jahnuḥ pratāpavān // BrP_13.82 ājahre yo mahāsattraṃ sarvamedhamakhaṃ vibhum patilobhena yaṃ gaṅgā vinīteva sasāra ha // BrP_13.83 necchataḥ plāvayām āsa tasya gaṅgā ca tat sadaḥ tat tayā plāvitaṃ dṛṣṭvā yajñavāṭaṃ samantataḥ // BrP_13.84 jahnur apy abravīd gaṅgāṃ kruddho viprās tadā nṛpaḥ eṣa te triṣu lokeṣu saṃkṣipyāpaḥ pibāmy aham asya gaṅge 'valepasya sadyaḥ phalam avāpnuhi // BrP_13.85 tataḥ pītāṃ mahātmāno dṛṣṭvā gaṅgāṃ maharṣayaḥ upaninyur mahābhāgā duhitṛtvena jāhnavīm // BrP_13.86 yuvanāśvasya putrīṃ tu kāverīṃ jahnur āvahat gaṅgāśāpena dehārdhaṃ yasyāḥ paścān nadīkṛtam // BrP_13.87 jahnos tu dayitaḥ putro ajako nāma vīryavān ajakasya tu dāyādo balākāśvo mahīpatiḥ // BrP_13.88 babhūva mṛgayāśīlaḥ kuśikas tasya cātmajaḥ pahnavaiḥ saha saṃvṛddho rājā vanacaraiḥ saha // BrP_13.89 kuśikas tu tapas tepe putram indrasamaṃ vibhum labheyam iti taṃ śakras trāsād abhyetya jajñivān // BrP_13.90 sa gādhir abhavad rājā maghavā kauśikaḥ svayam viśvāmitras tu gādheyo viśvāmitrāt tathāṣṭakaḥ // BrP_13.91 aṣṭakasya suto lauhiḥ prokto jahnugaṇo mayā ājamīḍho 'paro vaṃśaḥ śrūyatāṃ munisattamāḥ // BrP_13.92 ajamīḍhāt tu nīlyāṃ vai suśāntir udapadyata purujātiḥ suśānteś ca bāhyāśvaḥ purujātitaḥ // BrP_13.93 bāhyāśvatanayāḥ pañca sphītā janapadāvṛtāḥ mudgalaḥ sṛñjayaś caiva rājā bṛhadiṣus tadā // BrP_13.94 yavīnaraś ca vikrāntaḥ kṛmilāśvaś ca pañcamaḥ pañcaite rakṣaṇāyālaṃ deśānām iti viśrutāḥ // BrP_13.95 pañcānāṃ te tu pañcālāḥ sphītā janapadāvṛtāḥ alaṃ saṃrakṣaṇe teṣāṃ pañcālā iti viśrutāḥ // BrP_13.96 mudgalasya tu dāyādo maudgalyaḥ sumahāyaśāḥ indrasenā yato garbhaṃ vadhnyaṃ ca pratyapadyata // BrP_13.97 āsīt pañcajanaḥ putraḥ sṛñjayasya mahātmanaḥ sutaḥ pañcajanasyāpi somadatto mahīpatiḥ // BrP_13.98 somadattasya dāyādaḥ sahadevo mahāyaśāḥ sahadevasutaś cāpi somako nāma viśrutaḥ // BrP_13.99 ajamīḍhasuto jātaḥ kṣīṇe vaṃśe tu somakaḥ somakasya suto jantur yasya putraśataṃ babhau // BrP_13.100 teṣāṃ yavīyān pṛṣato drupadasya pitā prabhuḥ ājamīḍhāḥ smṛtāś caite mahātmānas tu somakāḥ // BrP_13.101 mahiṣī tv ajamīḍhasya dhūminī putragṛddhinī pativratā mahābhāgā kulajā munisattamāḥ // BrP_13.102 sā ca putrārthinī devī vratacaryāsamanvitā tato varṣāyutaṃ taptvā tapaḥ paramaduścaram // BrP_13.103 hutvāgniṃ vidhivat sā tu pavitrā mitabhojanā agnihotrakuśeṣv eva suṣvāpa munisattamāḥ // BrP_13.104 dhūminyā sa tayā devyā tv ajamīḍhaḥ samīyivān ṛkṣaṃ saṃjanayām āsa dhūmravarṇaṃ sudarśanam // BrP_13.105 ṛkṣāt saṃvaraṇo jajñe kuruḥ saṃvaraṇāt tathā yaḥ prayāgād atikramya kurukṣetraṃ cakāra ha // BrP_13.106 puṇyaṃ ca ramaṇīyaṃ ca puṇyakṛdbhir niṣevitam tasyānvavāyaḥ sumahān yasya nāmnātha kauravāḥ // BrP_13.107 kuroś ca putrāś catvāraḥ sudhanvā sudhanus tathā parīkṣic ca mahābāhuḥ pravaraś cārimejayaḥ // BrP_13.108 parīkṣitas tu dāyādo dhārmiko janamejayaḥ śrutaseno 'grasenaś ca bhīmasenaś ca nāmataḥ // BrP_13.109 ete sarve mahābhāgā vikrāntā balaśālinaḥ janamejayasya putras tu suratho matimāṃs tathā // BrP_13.110 surathasya tu vikrāntaḥ putro jajñe vidūrathaḥ vidūrathasya dāyāda ṛkṣa eva mahārathaḥ // BrP_13.111 dvitīyas tu bharadvājān nāmnā tenaiva viśrutaḥ dvāv ṛkṣau somavaṃśe 'smin dvāv eva ca parīkṣitau // BrP_13.112 bhīmasenās trayo viprā dvau cāpi janamejayau ṛkṣasya tu dvitīyasya bhīmaseno 'bhavat sutaḥ // BrP_13.113 pratīpo bhīmasenāt tu pratīpasya tu śāṃtanuḥ devāpir bāhlikaś caiva traya eva mahārathāḥ // BrP_13.114 śāṃtanos tv abhavad bhīṣmas tasmin vaṃśe dvijottamāḥ bāhlikasya tu rājarṣer vaṃśaṃ śṛṇuta bho dvijāḥ // BrP_13.115 bāhlikasya sutaś caiva somadatto mahāyaśāḥ jajñire somadattāt tu bhūrir bhūriśravāḥ śalaḥ // BrP_13.116 upādhyāyas tu devānāṃ devāpir abhavan muniḥ cyavanaputraḥ kṛtaka iṣṭa āsīn mahātmanaḥ // BrP_13.117 śāṃtanus tv abhavad rājā kauravāṇāṃ dhuraṃdharaḥ śāṃtanoḥ saṃpravakṣyāmi vaṃśaṃ trailokyaviśrutam // BrP_13.118 gāṅgaṃ devavrataṃ nāma putraṃ so 'janayat prabhuḥ sa tu bhīṣma iti khyātaḥ pāṇḍavānāṃ pitāmahaḥ // BrP_13.119 kālī vicitravīryaṃ tu janayām āsa bho dvijāḥ śāṃtanor dayitaṃ putraṃ dharmātmānam akalmaṣam // BrP_13.120 kṛṣṇadvaipāyanāc caiva kṣetre vaicitravīryake dhṛtarāṣṭraṃ ca pāṇḍuṃ ca viduraṃ cāpy ajījanat // BrP_13.121 dhṛtarāṣṭras tu gāndhāryāṃ putrān utpādayac chatam teṣāṃ duryodhanaḥ śreṣṭhaḥ sarveṣām api sa prabhuḥ // BrP_13.122 pāṇḍor dhanaṃjayaḥ putraḥ saubhadras tasya cātmajaḥ abhimanyoḥ parīkṣit tu pitā pārīkṣitasya ha // BrP_13.123 pārīkṣitasya kāśyāyāṃ dvau putrau saṃbabhūvatuḥ candrāpīḍas tu nṛpatiḥ sūryāpīḍaś ca mokṣavit // BrP_13.124 candrāpīḍasya putrāṇāṃ śatam uttamadhanvinām jānamejayam ity evaṃ kṣātraṃ bhuvi pariśrutam // BrP_13.125 teṣāṃ jyeṣṭhas tu tatrāsīt pure vāraṇasāhvaye satyakarṇo mahābāhur yajvā vipuladakṣiṇaḥ // BrP_13.126 satyakarṇasya dāyādaḥ śvetakarṇaḥ pratāpavān aputraḥ sa tu dharmātmā praviveśa tapovanam // BrP_13.127 tasmād vanagatā garbhaṃ yādavī pratyapadyata sucāror duhitā subhrūr mālinī grāhamālinī // BrP_13.128 saṃbhūte sa ca garbhe ca śvetakarṇaḥ prajeśvaraḥ anvagacchat kṛtaṃ pūrvaṃ mahāprasthānam acyutam // BrP_13.129 sā tu dṛṣṭvā priyaṃ taṃ tu mālinī pṛṣṭhato 'nvagāt sucāror duhitā sādhvī vane rājīvalocanā // BrP_13.130 pathi sā suṣuve bālā sukumāraṃ kumārakam tam apāsyātha tatraiva rājānaṃ sānvagacchata // BrP_13.131 pativratā mahābhāgā draupadīva purā satī kumāraḥ sukumāro 'sau giripṛṣṭhe ruroda ha // BrP_13.132 dayārthaṃ tasya meghās tu prādurāsan mahātmanaḥ śraviṣṭhāyās tu putrau dvau paippalādiś ca kauśikaḥ // BrP_13.133 dṛṣṭvā kṛpānvitau gṛhya tau prākṣālayatāṃ jale nighṛṣṭau tasya pārśvau tu śilāyāṃ rudhiraplutau // BrP_13.134 ajaśyāmaḥ sa pārśvābhyāṃ ghṛṣṭābhyāṃ susamāhitaḥ ajaśyāmau tu tatpārśvau devena saṃbabhūvatuḥ // BrP_13.135 athājapārśva iti vai cakrāte nāma tasya tau sa tu remakaśālāyāṃ dvijābhyām abhivardhitaḥ // BrP_13.136 remakasya tu bhāryā tam udvahat putrakāraṇāt rematyāḥ sa tu putro 'bhūd brāhmaṇau sacivau tu tau // BrP_13.137 teṣāṃ putrāś ca pautrāś ca yugapattulyajīvinaḥ sa eṣa pauravo vaṃśaḥ pāṇḍavānāṃ mahātmanām // BrP_13.138 śloko 'pi cātra gīto 'yaṃ nāhuṣeṇa yayātinā jarāsaṃkramaṇe pūrvaṃ tadā prītena dhīmatā // BrP_13.139 acandrārkagrahā bhūmir bhaved iyam asaṃśayam apauravā mahī naiva bhaviṣyati kadācana // BrP_13.140 eṣa vaḥ pauravo vaṃśo vikhyātaḥ kathito mayā turvasos tu pravakṣyāmi druhyoś cānor yados tathā // BrP_13.141 turvasos tu suto vahnir gobhānus tasya cātmajaḥ gobhānos tu suto rājā aiśānur aparājitaḥ // BrP_13.142 karaṃdhamas tu aiśānor maruttas tasya cātmajaḥ anyas tv āvikṣito rājā maruttaḥ kathito mayā // BrP_13.143 anapatyo 'bhavad rājā yajvā vipuladakṣiṇaḥ duhitā saṃyatā nāma tasyāsīt pṛthivīpateḥ // BrP_13.144 dakṣiṇārthaṃ tu sā dattā saṃvartāya mahātmane duṣyantaṃ pauravaṃ cāpi lebhe putram akalmaṣam // BrP_13.145 evaṃ yayātiśāpena jarāsaṃkramaṇe tadā pauravaṃ turvasor vaṃśaṃ praviveśa dvijottamāḥ // BrP_13.146 duṣyantasya tu dāyādaḥ karūromaḥ prajeśvaraḥ karūromād athāhrīdaś catvāras tasya cātmajāḥ // BrP_13.147 pāṇḍyaś ca keralaś caiva kālaś colaś ca pārthivaḥ druhyoś ca tanayo rājan babhrusetuś ca pārthivaḥ // BrP_13.148 aṅgārasetus tatputro marutāṃ patir ucyate yauvanāśvena samare kṛcchreṇa nihato balī // BrP_13.149 yuddhaṃ sumahad apy āsīn māsān paricarad daśa aṅgārasetor dāyādo gāndhāro nāma pārthivaḥ // BrP_13.150 khyāyate yasya nāmnā vai gāndhāraviṣayo mahān gāndhāradeśajāś caiva turagā vājināṃ varāḥ // BrP_13.151 anos tu putro dharmo 'bhūd dyūtas tasyātmajo 'bhavat dyūtād vanaduho jajñe pracetās tasya cātmajaḥ // BrP_13.152 pracetasaḥ sucetās tu kīrtitās tv anavo mayā babhūvus tu yadoḥ putrāḥ pañca devasutopamāḥ // BrP_13.153 sahasrādaḥ payodaś ca kroṣṭā nīlo 'ñjikas tathā sahasrādasya dāyādās trayaḥ paramadhārmikāḥ // BrP_13.154 haihayaś ca hayaś caiva rājā veṇuhayas tathā haihayasyābhavat putro dharmanetra iti śrutaḥ // BrP_13.155 dharmanetrasya kārtas tu sāhañjas tasya cātmajaḥ sāhañjanī nāma purī tena rājñā niveśitā // BrP_13.156 āsīn mahiṣmataḥ putro bhadraśreṇyaḥ pratāpavān bhadraśreṇyasya dāyādo durdamo nāma viśrutaḥ // BrP_13.157 durdamasya suto dhīmān kanako nāma nāmataḥ kanakasya tu dāyādāś catvāro lokaviśrutāḥ // BrP_13.158 kṛtavīryaḥ kṛtaujāś ca kṛtadhanvā tathaiva ca kṛtāgnis tu caturtho 'bhūt kṛtavīryād athārjunaḥ // BrP_13.159 yo 'sau bāhusahasreṇa saptadvīpeśvaro 'bhavat jigāya pṛthivīm eko rathenādityavarcasā // BrP_13.160 sa hi varṣāyutaṃ taptvā tapaḥ paramaduścaram dattam ārādhayām āsa kārtavīryo 'trisaṃbhavam // BrP_13.161 tasmai datto varān prādāc caturo bhūritejasaḥ pūrvaṃ bāhusahasraṃ tu prārthitaṃ sumahad varam // BrP_13.162 adharme 'dhīyamānasya sadbhis tatra nivāraṇam ugreṇa pṛthivīṃ jitvā dharmeṇaivānurañjanam // BrP_13.163 saṃgrāmān subahūñ jitvā hatvā cārīn sahasraśaḥ saṃgrāme vartamānasya vadhaṃ cābhyadhikād raṇe // BrP_13.164 tasya bāhusahasraṃ tu yudhyataḥ kila bho dvijāḥ yogād yogīśvarasyeva prādurbhavati māyayā // BrP_13.165 teneyaṃ pṛthivī sarvā saptadvīpā sapattanā sasamudrā sanagarā ugreṇa vidhinā jitā // BrP_13.166 tena saptasu dvīpeṣu sapta yajñaśatāni ca prāptāni vidhinā rājñā śrūyante munisattamāḥ // BrP_13.167 sarve yajñā muniśreṣṭhāḥ sahasraśatadakṣiṇāḥ sarve kāñcanayūpāś ca sarve kāñcanavedayaḥ // BrP_13.168 sarve devair muniśreṣṭhā vimānasthair alaṃkṛtaiḥ gandharvair apsarobhiś ca nityam evopaśobhitāḥ // BrP_13.169 yasya yajñe jagau gāthāṃ gandharvo nāradas tathā varīdāsātmajo vidvān mahimnā tasya vismitaḥ // BrP_13.170 na nūnaṃ kārtavīryasya gatiṃ yāsyanti pārthivāḥ yajñair dānais tapobhiś ca vikrameṇa śrutena ca // BrP_13.171 sa hi saptasu dvīpeṣu carmī khaḍgī śarāsanī rathī dvīpān anucaran yogī saṃdṛśyate nṛbhiḥ // BrP_13.172 anaṣṭadravyatā caiva na śoko na ca vibhramaḥ prabhāveṇa mahārājñaḥ prajā dharmeṇa rakṣataḥ // BrP_13.173 sa sarvaratnabhāk samrāṭ cakravartī babhūva ha sa eva paśupālo 'bhūt kṣetrapālaḥ sa eva ca // BrP_13.174 sa eva vṛṣṭyā parjanyo yogitvād arjuno 'bhavat sa vai bāhusahasreṇa jyāghātakaṭhinatvacā // BrP_13.175 bhāti raśmisahasreṇa śaradīva ca bhāskaraḥ sa hi nāgān manuṣyeṣu māhiṣmatyāṃ mahādyutiḥ // BrP_13.176 karkoṭakasutāñ jitvā puryāṃ tasyāṃ nyaveśayat sa vai vegaṃ samudrasya prāvṛṭkāle 'mbujekṣaṇaḥ // BrP_13.177 krīḍann iva bhujodbhinnaṃ pratisrotaś cakāra ha luṇṭhitā krīḍatā tena nadī tadgrāmamālinī // BrP_13.178 caladūrmisahasreṇa śaṅkitābhyeti narmadā tasya bāhusahasreṇa kṣipyamāṇe mahodadhau // BrP_13.179 bhayān nilīnā niśceṣṭhāḥ pātālasthā mahīsurāḥ cūrṇīkṛtamahāvīciṃ calanmīnamahātimim // BrP_13.180 mārutāviddhaphenaugham āvartakṣobhasaṃkulam prāvartayat tadā rājā sahasreṇa ca bāhunā // BrP_13.181 devāsurasamākṣiptaḥ kṣīrodam iva mandaraḥ mandarakṣobhacakitā amṛtotpādaśaṅkitāḥ // BrP_13.182 sahasotpatitā bhītā bhīmaṃ dṛṣṭvā nṛpottamam natā niścalamūrdhāno babhūvus te mahoragāḥ // BrP_13.183 sāyāhne kadalīkhaṇḍāḥ kampitā iva vāyunā sa vai baddhvā dhanur jyābhir utsiktaṃ pañcabhiḥ śaraiḥ // BrP_13.184 laṅkeśaṃ mohayitvā tu sabalaṃ rāvaṇaṃ balāt nirjitya vaśam ānīya māhiṣmatyāṃ babandha tam // BrP_13.185 śrutvā tu baddhaṃ paulastyaṃ rāvaṇaṃ tv arjunena ca tato gatvā pulastyas tam arjunaṃ dadṛśe svayam // BrP_13.186 mumoca rakṣaḥ paulastyaṃ pulastyenābhiyācitaḥ yasya bāhusahasrasya babhūva jyātalasvanaḥ // BrP_13.187 yugānte toyadasyeva sphuṭato hy aśaner iva aho bata mṛdhe vīryaṃ bhārgavasya yad acchinat // BrP_13.188 rājño bāhusahasrasya haimaṃ tālavanaṃ yathā tṛṣitena kadācit sa bhikṣitaś citrabhānunā // BrP_13.189 sa bhikṣām adadād vīraḥ sapta dvīpān vibhāvasoḥ purāṇi grāmaghoṣāṃś ca viṣayāṃś caiva sarvaśaḥ // BrP_13.190 jajvāla tasya sarvāṇi citrabhānur didhṛkṣayā sa tasya puruṣendrasya prabhāveṇa mahātmanaḥ // BrP_13.191 dadāha kārtavīryasya śailāṃś caiṣa vanāni ca sa śūnyam āśramaṃ ramyaṃ varuṇasyātmajasya vai // BrP_13.192 dadāha balavadbhītaś citrabhānuḥ sa haihayaḥ yaṃ lebhe varuṇaḥ putraṃ purā bhāsvantam uttamam // BrP_13.193 vasiṣṭhaṃ nāma sa muniḥ khyāta āpava ity uta yatrāpavas tu taṃ krodhāc chaptavān arjunaṃ vibhuḥ // BrP_13.194 yasmān na varjitam idaṃ vanaṃ te mama haihaya tasmāt te duṣkaraṃ karma kṛtam anyo haniṣyati // BrP_13.195 rāmo nāma mahābāhur jāmadagnyaḥ pratāpavān chittvā bāhusahasraṃ te pramathya tarasā balī // BrP_13.196 tapasvī brāhmaṇas tvāṃ tu haniṣyati sa bhārgavaḥ anaṣṭadravyatā yasya babhūvāmitrakarṣiṇaḥ // BrP_13.197 pratāpena narendrasya prajā dharmeṇa rakṣataḥ prāptas tato 'sya mṛtyur vai tasya śāpān mahāmuneḥ // BrP_13.198 varas tathaiva bho viprāḥ svayam eva vṛtaḥ purā tasya putraśataṃ tv āsīt pañca śeṣā mahātmanaḥ // BrP_13.199 kṛtāstrā balinaḥ śūrā dharmātmāno yaśasvinaḥ śūrasenaś ca śūraś ca vṛṣaṇo madhupadhvajaḥ // BrP_13.200 jayadhvajaś ca nāmnāsīd āvantyo nṛpatir mahān kārtavīryasya tanayā vīryavanto mahābalāḥ // BrP_13.201 jayadhvajasya putras tu tālajaṅgho mahābalaḥ tasya putraśataṃ khyātās tālajaṅghā iti smṛtāḥ // BrP_13.202 teṣāṃ kule muniśreṣṭhā haihayānāṃ mahātmanām vītihotrāḥ sujātāś ca bhojāś cāvantayaḥ smṛtāḥ // BrP_13.203 tauṇḍikerāś ca vikhyātās tālajaṅghās tathaiva ca bharatāś ca sujātāś ca bahutvān nānukīrtitāḥ // BrP_13.204 vṛṣaprabhṛtayo viprā yādavāḥ puṇyakarmiṇaḥ vṛṣo vaṃśadharas tatra tasya putro 'bhavan madhuḥ // BrP_13.205 madhoḥ putraśataṃ tv āsīd vṛṣaṇas tasya vaṃśakṛt vṛṣaṇād vṛṣṇayaḥ sarve madhos tu mādhavāḥ smṛtāḥ // BrP_13.206 yādavā yadunāmnā te nirucyante ca haihayāḥ na tasya vittanāśaḥ syān naṣṭaṃ prati labhec ca saḥ // BrP_13.207 kārtavīryasya yo janma kathayed iha nityaśaḥ ete yayātiputrāṇāṃ pañca vaṃśā dvijottamāḥ // BrP_13.208 kīrtitā lokavīrāṇāṃ ye lokān dhārayanti vai bhūtānīva muniśreṣṭhāḥ pañca sthāvarajaṅgamān // BrP_13.209 śrutvā pañca visargāṃs tu rājā dharmārthakovidaḥ vaśī bhavati pañcānām ātmajānāṃ tatheśvaraḥ // BrP_13.210 labhet pañca varāṃś caiva durlabhān iha laukikān āyuḥ kīrtiṃ tathā putrān aiśvaryaṃ bhūtim eva ca // BrP_13.211 dhāraṇāc chravaṇāc caiva pañcavargasya bho dvijāḥ kroṣṭor vaṃśaṃ muniśreṣṭhāḥ śṛṇudhvaṃ gadato mama // BrP_13.212 yador vaṃśadharasyātha yajvinaḥ puṇyakarmiṇaḥ kroṣṭor vaṃśaṃ hi śrutvaiva sarvapāpaiḥ pramucyate yasyānvavāyajo viṣṇur harir vṛṣṇikulodvahaḥ // BrP_13.213 gāndhārī caiva mādrī ca kroṣṭor bhārye babhūvatuḥ gāndhārī janayām āsa anamitraṃ mahābalam // BrP_14.1 mādrī yudhājitaṃ putraṃ tato 'nyaṃ devamīḍhuṣam teṣāṃ vaṃśas tridhā bhūto vṛṣṇīnāṃ kulavardhanaḥ // BrP_14.2 mādryāḥ putrau tu jajñāte śrutau vṛṣṇyandhakāv ubhau jajñāte tanayau vṛṣṇeḥ śvaphalkaś citrakas tathā // BrP_14.3 śvaphalkas tu muniśreṣṭhā dharmātmā yatra vartate nāsti vyādhibhayaṃ tatra nāvarṣas tapam eva ca // BrP_14.4 kadācit kāśirājasya viṣaye munisattamāḥ trīṇi varṣāṇi pūrṇāni nāvarṣat pākaśāsanaḥ // BrP_14.5 sa tatra cānayām āsa śvaphalkaṃ paramārcitam śvaphalkaparivartena vavarṣa harivāhanaḥ // BrP_14.6 śvaphalkaḥ kāśirājasya sutāṃ bhāryām avindata gāndinīṃ nāma gāṃ sā ca dadau viprāya nityaśaḥ // BrP_14.7 dātā yajvā ca vīraś ca śrutavān atithipriyaḥ akrūraḥ suṣuve tasmāc chvaphalkād bhūridakṣiṇaḥ // BrP_14.8 upamadgus tathā madgur meduraś cārimejayaḥ avikṣitas tathākṣepaḥ śatrughnaś cārimardanaḥ // BrP_14.9 dharmadhṛg yatidharmā ca dharmokṣāndhakarus tathā āvāhaprativāhau ca sundarī ca varāṅganā // BrP_14.10 akrūreṇograsenāyāṃ sugātryāṃ dvijasattamāḥ prasenaś copadevaś ca jajñāte devavarcasau // BrP_14.11 citrakasyābhavan putrāḥ pṛthur vipṛthur eva ca aśvagrīvo 'śvabāhuś ca svapārśvakagaveṣaṇau // BrP_14.12 ariṣṭanemir aśvaś ca sudharmā dharmabhṛt tathā subāhur bahubāhuś ca śraviṣṭhāśravaṇe striyau // BrP_14.13 asiknyāṃ janayām āsa śūraṃ vai devamīḍhuṣam mahiṣyāṃ jajñire śūrā bhojyāyāṃ puruṣā daśa // BrP_14.14 vasudevo mahābāhuḥ pūrvam ānakadundubhiḥ jajñe yasya prasūtasya dundubhyaḥ prāṇadan divi // BrP_14.15 ānakānāṃ ca saṃhrādaḥ sumahān abhavad divi papāta puṣpavarṣaś ca śūrasya janane mahān // BrP_14.16 manuṣyaloke kṛtsne 'pi rūpe nāsti samo bhuvi yasyāsīt puruṣāgryasya kāntiś candramaso yathā // BrP_14.17 devabhāgas tato jajñe tathā devaśravāḥ punaḥ anādhṛṣṭiḥ kanavako vatsavān atha gṛñjamaḥ // BrP_14.18 śyāmaḥ śamīko gaṇḍūṣaḥ pañca cāsya varāṅganāḥ pṛthukīrtiḥ pṛthā caiva śrutadevā śrutaśravā // BrP_14.19 rājādhidevī ca tathā pañcaitā vīramātaraḥ śrutaśravāyāṃ caidyas tu śiśupālo 'bhavan nṛpaḥ // BrP_14.20 hiraṇyakaśipur yo 'sau daityarājo 'bhavat purā pṛthukīrtyāṃ tu saṃjajñe tanayo vṛddhaśarmaṇaḥ // BrP_14.21 karūṣādhipatir vīro dantavakro mahābalaḥ pṛthāṃ duhitaraṃ cakre kuntis tāṃ pāṇḍur āvahat // BrP_14.22 yasyāṃ sa dharmavid rājā dharmo jajñe yudhiṣṭhiraḥ bhīmasenas tathā vātād indrāc caiva dhanaṃjayaḥ // BrP_14.23 loke pratiratho vīraḥ śakratulyaparākramaḥ anamitrāc chanir jajñe kaniṣṭhād vṛṣṇinandanāt // BrP_14.24 śaineyaḥ satyakas tasmād yuyudhānaś ca sātyakiḥ uddhavo devabhāgasya mahābhāgaḥ suto 'bhavat // BrP_14.25 paṇḍitānāṃ paraṃ prāhur devaśravasam uttamam aśmakyaṃ prāptavān putram anādhṛṣṭir yaśasvinam // BrP_14.26 nivṛttaśatruṃ śatrughnaṃ śrutadevā tv ajāyata śrutadevātmajās te tu naiṣādir yaḥ pariśrutaḥ // BrP_14.27 ekalavyo muniśreṣṭhā niṣādaiḥ parivardhitaḥ vatsavate tv aputrāya vasudevaḥ pratāpavān adbhir dadau sutaṃ vīraṃ śauriḥ kauśikam aurasam // BrP_14.28 gaṇḍūṣāya hy aputrāya viṣvakseno dadau sutān cārudeṣṇaṃ sudeṣṇaṃ ca pañcālaṃ kṛtalakṣaṇam // BrP_14.29 asaṃgrāmeṇa yo vīro nāvartata kadācana raukmiṇeyo mahābāhuḥ kanīyān dvijasattamāḥ // BrP_14.30 vāyasānāṃ sahasrāṇi yaṃ yāntaṃ pṛṣṭhato 'nvayuḥ cārūn adyopabhokṣyāmaś cārudeṣṇahatān iti // BrP_14.31 tantrijas tantripālaś ca sutau kanavakasya tau vīruś cāśvahanuś caiva vīrau tāv atha gṛñjimau // BrP_14.32 śyāmaputraḥ śamīkas tu śamīko rājyam āvahat jugupsamāno bhojatvād rājasūyam avāpa saḥ // BrP_14.33 ajātaśatruḥ śatrūṇāṃ jajñe tasya vināśanaḥ vasudevasutān vīrān kīrtayiṣyāmy ataḥ param // BrP_14.34 vṛṣṇes trividham evaṃ tu bahuśākhaṃ mahaujasam dhārayan vipulaṃ vaṃśaṃ nānarthair iha yujyate // BrP_14.35 yāḥ patnyo vasudevasya caturdaśa varāṅganāḥ pauravī rohiṇī nāma madirāditathāvarā // BrP_14.36 vaiśākhī ca tathā bhadrā sunāmnī caiva pañcamī sahadevā śāntidevā śrīdevī devarakṣitā // BrP_14.37 vṛkadevy upadevī ca devakī caiva saptamī sutanur vaḍavā caiva dve ete paricārike // BrP_14.38 pauravī rohiṇī nāma bāhlikasyātmajābhavat jyeṣṭhā patnī muniśreṣṭhā dayitānakadundubheḥ // BrP_14.39 lebhe jyeṣṭhaṃ sutaṃ rāmaṃ śaraṇyaṃ śaṭham eva ca durdamaṃ damanaṃ śubhraṃ piṇḍārakam uśīnaram // BrP_14.40 citrā nāma kumārī ca rohiṇītanayā nava citrā subhadreti punar vikhyātā munisattamāḥ // BrP_14.41 vasudevāc ca devakyāṃ jajñe śaurir mahāyaśāḥ rāmāc ca niśaṭho jajñe revatyāṃ dayitaḥ sutaḥ // BrP_14.42 subhadrāyāṃ rathī pārthād abhimanyur ajāyata akrūrāt kāśikanyāyāṃ satyaketur ajāyata // BrP_14.43 vasudevasya bhāryāsu mahābhāgāsu saptasu ye putrā jajñire śūrāḥ samastāṃs tān nibodhata // BrP_14.44 bhojaś ca vijayaś caiva śāntidevāsutāv ubhau vṛkadevaḥ sunāmāyāṃ gadaś cāstāṃ sutāv ubhau // BrP_14.45 agāvahaṃ mahātmānaṃ vṛkadevī vyajāyata kanyā trigartarājasya bhāryā vai śiśirāyaṇeḥ // BrP_14.46 jijñāsāṃ pauruṣe cakre na caskande ca pauruṣam kṛṣṇāyasasamaprakhyo varṣe dvādaśame tathā // BrP_14.47 mithyābhiśasto gārgyas tu manyunātisamīritaḥ ghoṣakanyām upādāya maithunāyopacakrame // BrP_14.48 gopālī cāpsarās tasya gopastrīveṣadhāriṇī dhārayām āsa gārgyasya garbhaṃ durdharam acyutam // BrP_14.49 mānuṣyāṃ gargabhāryāyāṃ niyogāc chūlapāṇinaḥ sa kālayavano nāma jajñe rājā mahābalaḥ // BrP_14.50 vṛttapūrvārdhakāyas tu siṃhasaṃhanano yuvā aputrasya sa rājñas tu vavṛdhe 'ntaḥpure śiśuḥ // BrP_14.51 yavanasya muniśreṣṭhāḥ sa kālayavano 'bhavat āyudhyamāno nṛpatiḥ paryapṛcchad dvijottamam // BrP_14.52 vṛṣṇyandhakakulaṃ tasya nārado 'kathayad vibhuḥ akṣauhiṇyā tu sainyasya mathurām abhyayāt tadā // BrP_14.53 dūtaṃ saṃpreṣayām āsa vṛṣṇyandhakaniveśanam tato vṛṣṇyandhakāḥ kṛṣṇaṃ puraskṛtya mahāmatim // BrP_14.54 sametā mantrayām āsur yavanasya bhayāt tadā kṛtvā viniścayaṃ sarve palāyanam arocayan // BrP_14.55 vihāya mathurāṃ ramyāṃ mānayantaḥ pinākinam kuśasthalīṃ dvāravatīṃ niveśayitum īpsavaḥ // BrP_14.56 iti kṛṣṇasya janmedaṃ yaḥ śucir niyatendriyaḥ parvasu śrāvayed vidvān anṛṇaḥ sa sukhī bhavet // BrP_14.59 kroṣṭor athābhavat putro vṛjinīvān mahāyaśāḥ vārjinīvatam icchanti svāhiṃ svāhākṛtāṃ varam // BrP_15.1 svāhiputro 'bhavad rājā uṣadgur vadatāṃ varaḥ mahākratubhir īje yo vividhair bhūridakṣiṇaiḥ // BrP_15.2 tataḥ prasūtim icchan vai uṣadguḥ so 'gryam ātmajam jajñe citrarathas tasya putraḥ karmabhir anvitaḥ // BrP_15.3 āsīc caitrarathir vīro yajvā vipuladakṣiṇaḥ śaśabinduḥ paraṃ vṛttaṃ rājarṣīṇām anuṣṭhitaḥ // BrP_15.4 pṛthuśravāḥ pṛthuyaśā rājāsīc chāśibindavaḥ śaṃsanti ca purāṇajñāḥ pārthaśravasam antaram // BrP_15.5 antarasya suyajñas tu suyajñatanayo 'bhavat uṣato yajñam akhilaṃ svadharme ca kṛtādaraḥ // BrP_15.6 śineyur abhavat putra uṣataḥ śatrutāpanaḥ marutas tasya tanayo rājarṣir abhavan nṛpaḥ // BrP_15.7 maruto 'labhata jyeṣṭhaṃ sutaṃ kambalabarhiṣam cacāra vipulaṃ dharmam amarṣāt pratyabhāg api // BrP_15.8 sa satprasūtim icchan vai sutaṃ kambalabarhiṣaḥ babhūva rukmakavacaḥ śataprasavataḥ sutaḥ // BrP_15.9 nihatya rukmakavacaḥ śataṃ kavacināṃ raṇe dhanvināṃ niśitair bāṇair avāpa śriyam uttamām // BrP_15.10 jajñe ca rukmakavacāt parajit paravīrahā jajñire pañca putrās tu mahāvīryāḥ parājitāḥ // BrP_15.11 rukmeṣuḥ pṛthurukmaś ca jyāmaghaḥ pālito hariḥ pālitaṃ ca hariṃ caiva videhebhyaḥ pitā dadau // BrP_15.12 rukmeṣur abhavad rājā pṛthurukmasya saṃśrayāt tābhyāṃ pravrājito rājā jyāmagho 'vasad āśrame // BrP_15.13 praśāntaś ca tadā rājā brāhmaṇaiś cāvabodhitaḥ jagāma dhanur ādāya deśam anyaṃ dhvajī rathī // BrP_15.14 narmadākūlam ekākīm ekalāṃ mṛttikāvatīm ṛkṣavantaṃ giriṃ jitvā śuktimatyām uvāsa saḥ // BrP_15.15 jyāmaghasyābhavad bhāryā śaibyā balavatī satī aputro 'pi sa rājā vai nānyāṃ bhāryām avindata // BrP_15.16 tasyāsīd vijayo yuddhe tatra kanyām avāpa saḥ bhāryām uvāca saṃtrastaḥ snuṣeti sa janeśvaraḥ // BrP_15.17 etac chrutvābravīd devī kasya deva snuṣeti vai abravīt tad upaśrutya jyāmagho rājasattamaḥ // BrP_15.18 yas te janiṣyate putras tasya bhāryopapāditā // BrP_15.19 ugreṇa tapasā tasyāḥ kanyāyāḥ sā vyajāyata putraṃ vidarbhaṃ subhāgā śaibyā pariṇatā satī // BrP_15.20 rājaputryāṃ tu vidvāṃsau snuṣāyāṃ krathakaiśikau paścād vidarbho 'janayac chūrau raṇaviśāradau // BrP_15.21 bhīmo vidarbhasya sutaḥ kuntis tasyātmajo 'bhavat kunter dhṛṣṭaḥ suto jajñe raṇadhṛṣṭaḥ pratāpavān // BrP_15.22 dhṛṣṭasya jajñire śūrās trayaḥ paramadhārmikāḥ āvantaś ca daśārhaś ca balī viṣaharaś ca saḥ // BrP_15.23 daśārhasya suto vyomā vyomno jīmūta ucyate jīmūtaputro vikṛtis tasya bhīmarathaḥ smṛtaḥ // BrP_15.24 atha bhīmarathasyāsīt putro navarathas tathā tasya cāsīd daśarathaḥ śakunis tasya cātmajaḥ // BrP_15.25 tasmāt karambhaḥ kārambhir devarāto 'bhavan nṛpaḥ devakṣatro 'bhavat tasya vṛddhakṣatro mahāyaśāḥ // BrP_15.26 devagarbhasamo jajñe devakṣatrasya nandanaḥ madhūnāṃ vaṃśakṛd rājā madhur madhuravāg api // BrP_15.27 madhor jajñe 'tha vaidarbhyāṃ purudvān puruṣottamaḥ aikṣvākī cābhavad bhāryā madhos tasyāṃ vyajāyata // BrP_15.28 satvān sarvaguṇopetaḥ sātvatā kīrtivardhanaḥ imāṃ visṛṣṭiṃ vijñāya jyāmaghasya mahātmanaḥ yujyate paramaprītyā prajāvāṃś ca bhavet sadā // BrP_15.29 satvataḥ sattvasaṃpannān kauśalyā suṣuve sutān bhāginaṃ bhajamānaṃ ca divyaṃ devāvṛdhaṃ nṛpam // BrP_15.30 andhakaṃ ca mahābāhuṃ vṛṣṇiṃ ca yadunandanam teṣāṃ visargāś catvāro vistareṇeha kīrtitāḥ // BrP_15.31 bhajamānasya sṛñjayyau bāhyakāthopabāhyakā āstāṃ bhārye tayos tasmāj jajñire bahavaḥ sutāḥ // BrP_15.32 krimiś ca kramaṇaś caiva dhṛṣṭaḥ śūraḥ puraṃjayaḥ ete bāhyakasṛñjayyāṃ bhajamānād vijajñire // BrP_15.33 āyutājit sahasrājic chatājit tv atha dāsakaḥ upabāhyakasṛñjayyāṃ bhajamānād vijajñire // BrP_15.34 yajvā devāvṛdho rājā cacāra vipulaṃ tapaḥ putraḥ sarvaguṇopeto mama syād iti niścitaḥ // BrP_15.35 saṃyujyamānas tapasā parṇāśāyā jalaṃ spṛśan sadopaspṛśatas tasya cakāra priyam āpagā // BrP_15.36 cintayābhiparītā sā na jagāmaiva niścayam kalyāṇatvān narapates tasya sā nimnagottamā // BrP_15.37 nādhyagacchat tu tāṃ nārīṃ yasyām evaṃvidhaḥ sutaḥ bhavet tasmāt svayaṃ gatvā bhavāmy asya sahānugā // BrP_15.38 atha bhūtvā kumārī sā bibhratī paramaṃ vapuḥ varayām āsa nṛpatiṃ tām iyeṣa ca sa prabhuḥ // BrP_15.39 tasyām ādhatta garbhaṃ sa tejasvinam udāradhīḥ atha sā daśame māsi suṣuve saritāṃ varā // BrP_15.40 putraṃ sarvaguṇopetaṃ babhruṃ devāvṛdhaṃ dvijāḥ atra vaṃśe purāṇajñā gāyantīti pariśrutam // BrP_15.41 guṇān devāvṛdhasyāpi kīrtayanto mahātmanaḥ yathaivāgre tathā dūrāt paśyāmas tāvad antikāt // BrP_15.42 babhruḥ śreṣṭho manuṣyāṇāṃ devair devāvṛdhaḥ samaḥ ṣaṣṭiś ca ṣaṭ ca puruṣāḥ sahasrāṇi ca sapta ca // BrP_15.43 ete 'mṛtatvaṃ prāptā vai babhror devāvṛdhād api yajvā dānapatir dhīmān brahmaṇyaḥ sudṛḍhāyudhaḥ // BrP_15.44 tasyānvavāyaḥ sumahān bhojā ye sārtikāvatāḥ andhakāt kāśyaduhitā caturo 'labhatātmajān // BrP_15.45 kukuraṃ bhajamānaṃ ca sasakaṃ balabarhiṣam kukurasya suto vṛṣṭir vṛṣṭes tu tanayas tathā // BrP_15.46 kapotaromā tasyātha tiliris tanayo 'bhavat jajñe punar vasus tasmād abhijic ca punar vasoḥ // BrP_15.47 tathā vai putramithunaṃ babhūvābhijitaḥ kila āhukaḥ śrāhukaś caiva khyātau khyātimatāṃ varau // BrP_15.48 imāṃ codāharanty atra gāthāṃ prati tam āhukam śvetena parivāreṇa kiśorapratimo mahān // BrP_15.49 aśītivarmaṇā yukta āhukaḥ prathamaṃ vrajet nāputravān nāśatado nāsahasraśatāyuṣaḥ // BrP_15.50 nāśuddhakarmā nāyajvā yo bhojam abhito vrajet pūrvasyāṃ diśi nāgānāṃ bhojasya prayayuḥ kila // BrP_15.51 somāt saṅgānukarṣāṇāṃ dhvajināṃ savarūthinām rathānāṃ meghaghoṣāṇāṃ sahasrāṇi daśaiva tu // BrP_15.52 raupyakāñcanakakṣāṇāṃ sahasrāṇy ekaviṃśatiḥ tāvaty eva sahasrāṇi uttarasyāṃ tathā diśi // BrP_15.53 ābhūmipālā bhojās tu santi jyākiṅkiṇīkinaḥ āhuḥ kiṃ cāpy avantibhyaḥ svasāraṃ dadur andhakāḥ // BrP_15.54 āhukasya tu kāśyāyāṃ dvau putrau saṃbabhūvatuḥ devakaś cograsenaś ca devagarbhasamāv ubhau // BrP_15.55 devakasyābhavan putrāś catvāras tridaśopamāḥ devavān upadevaś ca saṃdevo devarakṣitaḥ // BrP_15.56 kumāryaḥ sapta cāsyātha vasudevāya tā dadau devakī śāntidevā ca sudevā devarakṣitā // BrP_15.57 vṛkadevy upadevī ca sunāmnī caiva saptamī navograsenasya sutās teṣāṃ kaṃsas tu pūrvajaḥ // BrP_15.58 nyagrodhaś ca sunāmā ca tathā kaṅkaḥ subhūṣaṇaḥ rāṣṭrapālo 'tha sutanur anāvṛṣṭis tu puṣṭimān // BrP_15.59 teṣāṃ svasāraḥ pañcāsan kaṃsā kaṃsavatī tathā sutanū rāṣṭrapālī ca kaṅkā caiva varāṅganā // BrP_15.60 ugrasenaḥ sahāpatyo vyākhyātaḥ kukurodbhavaḥ kukurāṇām imaṃ vaṃśaṃ dhārayann amitaujasām // BrP_15.61 ātmano vipulaṃ vaṃśaṃ prajāvān āpnuyān naraḥ // BrP_15.62 bhajamānasya putro 'tha rathamukhyo vidūrathaḥ rājādhidevaḥ śūras tu vidūrathasuto 'bhavat // BrP_16.1 rājādhidevasya sutā jajñire vīryavattarāḥ dattātidattau balinau śoṇāśvaḥ śvetavāhanaḥ // BrP_16.2 śamī ca daṇḍaśarmā ca dantaśatruś ca śatrujit śravaṇā ca śraviṣṭhā ca svasārau saṃbabhūvatuḥ // BrP_16.3 śamiputraḥ pratikṣatraḥ pratikṣatrasya cātmajaḥ svayaṃbhojaḥ svayaṃbhojād bhadikaḥ saṃbabhūva ha // BrP_16.4 tasya putrā babhūvur hi sarve bhīmaparākramāḥ kṛtavarmāgrajas teṣāṃ śatadhanvā tu madhyamaḥ // BrP_16.5 devāntaś ca narāntaś ca bhiṣagvaitaraṇaś ca yaḥ sudāntaś cātidāntaś ca nikāśyaḥ kāmadambhakaḥ // BrP_16.6 devāntasyābhavat putro vidvān kambalabarhiṣaḥ asamaujāḥ sutas tasya nāsamaujāś ca tāv ubhau // BrP_16.7 ajātaputrāya sutān pradadāv asamaujase sudaṃṣṭraś ca sucāruś ca kṛṣṇa ity andhakāḥ smṛtāḥ // BrP_16.8 gāndhārī caiva mādrī ca kroṣṭubhārye babhūvatuḥ gāndhārī janayām āsa anamitraṃ mahābalam // BrP_16.9 mādrī yudhājitaṃ putraṃ tato vai devamīdhuṣam anamitram amitrāṇāṃ jetāram aparājitam // BrP_16.10 anamitrasuto nighno nighnato dvau babhūvatuḥ prasenaś cātha satrājic chatrusenājitāv ubhau // BrP_16.11 praseno dvāravatyāṃ tu nivasan yo mahāmaṇim divyaṃ syamantakaṃ nāma sa sūryād upalabdhavān // BrP_16.12 tasya satrājitaḥ sūryaḥ sakhā prāṇasamo 'bhavat sa kadācin niśāpāye rathena rathināṃ varaḥ // BrP_16.13 toyakūlam apaḥ spraṣṭum upasthātuṃ yayau ravim tasyopatiṣṭhataḥ sūryaṃ vivasvān agrataḥ sthitaḥ // BrP_16.14 vispaṣṭamūrtir bhagavāṃs tejomaṇḍalavān vibhuḥ atha rājā vivasvantam uvāca sthitam agrataḥ // BrP_16.15 yathaiva vyomni paśyāmi sadā tvāṃ jyotiṣāṃ pate tejomaṇḍalinaṃ devaṃ tathaiva purataḥ sthitam // BrP_16.16 ko viśeṣo 'sti me tvattaḥ sakhyenopagatasya vai etac chrutvā tu bhagavān maṇiratnaṃ syamantakam // BrP_16.17 svakaṇṭhād avamucyātha ekānte nyastavān vibhuḥ tato vigrahavantaṃ taṃ dadarśa nṛpatis tadā // BrP_16.18 prītimān atha taṃ dṛṣṭvā muhūrtaṃ kṛtavān kathām tam abhiprasthitaṃ bhūyo vivasvantaṃ sa satrajit // BrP_16.19 lokān bhāsayase sarvān yena tvaṃ satataṃ prabho tad etan maṇiratnaṃ me bhagavan dātum arhasi // BrP_16.20 tataḥ syamantakamaṇiṃ dattavān bhāskaras tadā sa tam ābadhya nagarīṃ praviveśa mahīpatiḥ // BrP_16.21 taṃ janāḥ paryadhāvanta sūryo 'yaṃ gacchatīti ha svāṃ purīṃ sa visiṣmāya rājā tv antaḥpuraṃ tathā // BrP_16.22 taṃ prasenajitaṃ divyaṃ maṇiratnaṃ syamantakam dadau bhrātre narapatiḥ premṇā satrājid uttamam // BrP_16.23 sa maṇiḥ syandate rukmaṃ vṛṣṇyandhakaniveśane kālavarṣī ca parjanyo na ca vyādhibhayaṃ hy abhūt // BrP_16.24 lipsāṃ cakre prasenasya maṇiratne syamantake govindo na ca taṃ lebhe śakto 'pi na jahāra saḥ // BrP_16.25 kadācin mṛgayāṃ yātaḥ prasenas tena bhūṣitaḥ syamantakakṛte siṃhād vadhaṃ prāpa vanecarāt // BrP_16.26 atha siṃhaṃ pradhāvantam ṛkṣarājo mahābalaḥ nihatya maṇiratnaṃ tad ādāya prāviśad guhām // BrP_16.27 tato vṛṣṇyandhakāḥ kṛṣṇaṃ prasenavadhakāraṇāt prārthanāṃ tāṃ maṇer baddhvā sarva eva śaśaṅkire // BrP_16.28 sa śaṅkyamāno dharmātmā akārī tasya karmaṇaḥ āhariṣye maṇim iti pratijñāya vanaṃ yayau // BrP_16.29 yatra praseno mṛgayāṃ vyacarat tatra cāpy atha prasenasya padaṃ gṛhya puruṣair āptakāribhiḥ // BrP_16.30 ṛkṣavantaṃ girivaraṃ vindhyaṃ ca girim uttamam anveṣayan pariśrāntaḥ sa dadarśa mahāmanāḥ // BrP_16.31 sāśvaṃ hataṃ prasenaṃ tu nāvindata ca tanmaṇim atha siṃhaḥ prasenasya śarīrasyāvidūrataḥ // BrP_16.32 ṛkṣeṇa nihato dṛṣṭaḥ padair ṛkṣas tu sūcitaḥ padais tair anviyāyātha guhām ṛkṣasya mādhavaḥ // BrP_16.33 sa hi ṛkṣabile vāṇīṃ śuśrāva pramaderitām dhātryā kumāram ādāya sutaṃ jāmbavato dvijāḥ // BrP_16.34 krīḍayantyā ca maṇinā mā rodīr ity atheritām // BrP_16.35 siṃhaḥ prasenam avadhīt siṃho jāmbavatā hataḥ sukumāraka mā rodīs tava hy eṣa syamantakaḥ // BrP_16.36 vyaktitas tasya śabdasya tūrṇam eva bilaṃ yayau praviśya tatra bhagavāṃs tad ṛkṣabilam añjasā // BrP_16.37 sthāpayitvā biladvāre yadūṃl lāṅgalinā saha śārṅgadhanvā bilasthaṃ tu jāmbavantaṃ dadarśa saḥ // BrP_16.38 yuyudhe vāsudevas tu bile jāmbavatā saha bāhubhyām eva govindo divasān ekaviṃśatim // BrP_16.39 praviṣṭe 'tha bile kṛṣṇe baladevapuraḥsarāḥ purīṃ dvāravatīm etya hataṃ kṛṣṇaṃ nyavedayan // BrP_16.40 vāsudevo 'pi nirjitya jāmbavantaṃ mahābalam lebhe jāmbavatīṃ kanyām ṛkṣarājasya saṃmatām // BrP_16.41 maṇiṃ syamantakaṃ caiva jagrāhātmaviśuddhaye anunīyarkṣarājaṃ tu niryayau ca tato bilāt // BrP_16.42 upāyād dvārakāṃ kṛṣṇaḥ sa vinītaiḥ puraḥsaraiḥ evaṃ sa maṇim āhṛtya viśodhyātmānam acyutaḥ // BrP_16.43 dadau satrājite taṃ vai sarvasātvatasaṃsadi evaṃ mithyābhiśastena kṛṣṇenāmitraghātinā // BrP_16.44 ātmā viśodhitaḥ pāpād vinirjitya syamantakam satrājito daśa tv āsan bhāryās tāsāṃ śataṃ sutāḥ // BrP_16.45 khyātimantas trayas teṣāṃ bhagaṃkāras tu pūrvajaḥ vīro vātapatiś caiva vasumedhas tathaiva ca // BrP_16.46 kumāryaś cāpi tisro vai dikṣu khyātā dvijottamāḥ satyabhāmottamā tāsāṃ vratinī ca dṛḍhavratā // BrP_16.47 tathā prasvāpinī caiva bhāryāṃ kṛṣṇāya tāṃ dadau sabhākṣo bhaṅgakāris tu nāveyaś ca narottamau // BrP_16.48 jajñāte guṇasaṃpannau viśrutau rūpasaṃpadā mādryāḥ putro 'tha jajñe 'tha vṛṣṇiputro yudhājitaḥ // BrP_16.49 jajñāte tanayau vṛṣṇeḥ śvaphalkaś citrakas tathā śvaphalkaḥ kāśirājasya sutāṃ bhāryām avindata // BrP_16.50 gāndinīṃ nāma tasyāś ca gāḥ sadā pradadau pitā tasyāṃ jajñe mahābāhuḥ śrutavān atithipriyaḥ // BrP_16.51 akrūro 'tha mahābhāgo jajñe vipuladakṣiṇaḥ upamadgus tathā madgur mudaraś cārimardanaḥ // BrP_16.52 ārikṣepas tathopekṣaḥ śatruhā cārimejayaḥ dharmabhṛc cāpi dharmā ca gṛdhrabhojāndhakas tathā // BrP_16.53 āvāhaprativāhau ca sundarī ca varāṅganā viśrutāśvasya mahiṣī kanyā cāsya vasuṃdharā // BrP_16.54 rūpayauvanasaṃpannā sarvasattvamanoharā akrūreṇograsenāyāṃ sutau vai kulanandanau // BrP_16.55 vasudevaś copadevaś ca jajñāte devavarcasau citrakasyābhavan putrāḥ pṛthur vipṛthur eva ca // BrP_16.56 aśvagrīvo 'śvabāhuś ca supārśvakagaveṣaṇau ariṣṭanemiś ca sutā dharmo dharmabhṛd eva ca // BrP_16.57 subāhur bahubāhuś ca śraviṣṭhāśravaṇe striyau imāṃ mithyābhiśastiṃ yaḥ kṛṣṇasya samudāhṛtām // BrP_16.58 veda mithyābhiśāpās taṃ na spṛśanti kadācana // BrP_16.59 yat tu satrājite kṛṣṇo maṇiratnaṃ syamantakam dadāv ahārayad babhrur bhojena śatadhanvanā // BrP_17.1 sadā hi prārthayām āsa satyabhāmām aninditām akrūro 'ntaram anviṣyan maṇiṃ caiva syamantakam // BrP_17.2 satrājitaṃ tato hatvā śatadhanvā mahābalaḥ rātrau taṃ maṇim ādāya tato 'krūrāya dattavān // BrP_17.3 akrūras tu tadā viprā ratnam ādāya cottamam samayaṃ kārayāṃ cakre nāvedyo 'haṃ tvayety uta // BrP_17.4 vayam abhyutprapatsyāmaḥ kṛṣṇena tvāṃ pradharṣitam mamādya dvārakā sarvā vaśe tiṣṭhaty asaṃśayam // BrP_17.5 hate pitari duḥkhārtā satyabhāmā manasvinī prayayau ratham āruhya nagaraṃ vāraṇāvatam // BrP_17.6 satyabhāmā tu tad vṛttaṃ bhojasya śatadhanvanaḥ bhartur nivedya duḥkhārtā pārśvasthāśrūṇy avartayat // BrP_17.7 pāṇḍavānāṃ ca dagdhānāṃ hariḥ kṛtvodakakriyām kulyārthe cāpi pāṇḍūnāṃ nyayojayata sātyakim // BrP_17.8 tatas tvaritam āgamya dvārakāṃ madhusūdanaḥ pūrvajaṃ halinaṃ śrīmān idaṃ vacanam abravīt // BrP_17.9 hataḥ prasenaḥ siṃhena satrājic chatadhanvanā syamantakas tu madnāmī tasya prabhur ahaṃ vibho // BrP_17.10 tad āroha rathaṃ śīghraṃ bhojaṃ hatvā mahāratham syamantako mahābāho asmākaṃ sa bhaviṣyati // BrP_17.11 tataḥ pravavṛte yuddhaṃ tumulaṃ bhojakṛṣṇayoḥ śatadhanvā tato 'krūraṃ sarvatodiśam aikṣata // BrP_17.12 saṃrabdhau tāv ubhau tatra dṛṣṭvā bhojajanārdanau śakto 'pi śāpād dhārdikyam akrūro nānvapadyata // BrP_17.13 apayāne tato buddhiṃ bhojaś cakre bhayārditaḥ yojanānāṃ śataṃ sāgraṃ hṛdayā pratyapadyata // BrP_17.14 vikhyātā hṛdayā nāma śatayojanagāminī bhojasya vaḍavā viprā yayā kṛṣṇam ayodhayat // BrP_17.15 kṣīṇāṃ javena hṛdayām adhvanaḥ śatayojane dṛṣṭvā rathasya svāṃ vṛddhiṃ śatadhanvānam ardayat // BrP_17.16 tatas tasyā hatāyās tu śramāt khedāc ca bho dvijāḥ kham utpetur atha prāṇāḥ kṛṣṇo rāmam athābravīt // BrP_17.17 tiṣṭheha tvaṃ mahābāho dṛṣṭadoṣā hayā mayā padbhyāṃ gatvā hariṣyāmi maṇiratnaṃ syamantakam // BrP_17.18 padbhyām eva tato gatvā śatadhanvānam acyutaḥ mithilām abhito viprā jaghāna paramāstravit // BrP_17.19 syamantakaṃ ca nāpaśyad dhatvā bhojaṃ mahābalam nivṛttaṃ cābravīt kṛṣṇaṃ maṇiṃ dehīti lāṅgalī // BrP_17.20 nāstīti kṛṣṇaś covāca tato rāmo ruṣānvitaḥ dhikśabdapūrvam asakṛt pratyuvāca janārdanam // BrP_17.21 bhrātṛtvān marṣayāmy eṣa svasti te 'stu vrajāmy aham kṛtyaṃ na me dvārakayā na tvayā na ca vṛṣṇibhiḥ // BrP_17.22 praviveśa tato rāmo mithilām arimardanaḥ sarvakāmair upahṛtair mithilenābhipūjitaḥ // BrP_17.23 etasminn eva kāle tu babhrur matimatāṃ varaḥ nānārūpān kratūn sarvān ājahāra nirargalān // BrP_17.24 dīkṣāmayaṃ sa kavacaṃ rakṣārthaṃ praviveśa ha syamantakakṛte prājño gāndīputro mahāyaśāḥ // BrP_17.25 atha ratnāni cānyāni dhanāni vividhāni ca ṣaṣṭiṃ varṣāṇi dharmātmā yajñeṣv eva nyayojayat // BrP_17.26 akrūrayajñā iti te khyātās tasya mahātmanaḥ bahvannadakṣiṇāḥ sarve sarvakāmapradāyinaḥ // BrP_17.27 atha duryodhano rājā gatvā sa mithilāṃ prabhuḥ gadāśikṣāṃ tato divyāṃ baladevād avāptavān // BrP_17.28 saṃprasādya tato rāmo vṛṣṇyandhakamahārathaiḥ ānīto dvārakām eva kṛṣṇena ca mahātmanā // BrP_17.29 akrūraś cāndhakaiḥ sārdham āyātaḥ puruṣarṣabhaḥ hatvā satrājitaṃ suptaṃ sahabandhuṃ mahābalaḥ // BrP_17.30 jñātibhedabhayāt kṛṣṇas tam upekṣitavāṃs tadā apayāte tadākrūre nāvarṣat pākaśāsanaḥ // BrP_17.31 anāvṛṣṭyā tadā rāṣṭram abhavad bahudhā kṛśam tataḥ prasādayām āsur akrūraṃ kukurāndhakāḥ // BrP_17.32 punar dvāravatīṃ prāpte tasmin dānapatau tataḥ pravavarṣa sahasrākṣaḥ kakṣe jalanidhes tadā // BrP_17.33 kanyāṃ ca vāsudevāya svasāraṃ śīlasaṃmatām akrūraḥ pradadau dhīmān prītyarthaṃ munisattamāḥ // BrP_17.34 atha vijñāya yogena kṛṣṇo babhrugataṃ maṇim sabhāmadhyagataḥ prāha tam akrūraṃ janārdanaḥ // BrP_17.35 yat tad ratnaṃ maṇivaraṃ tava hastagataṃ vibho tat prayaccha ca mānārha mayi mānāryakaṃ kṛthāḥ // BrP_17.36 ṣaṣṭivarṣagate kāle yo roṣo 'bhūn mamānagha sa saṃrūḍho 'sakṛt prāptas tataḥ kālātyayo mahān // BrP_17.37 sa tataḥ kṛṣṇavacanāt sarvasātvatasaṃsadi pradadau taṃ maṇiṃ babhrur akleśena mahāmatiḥ // BrP_17.38 tatas tam ārjavāt prāptaṃ babhror hastād ariṃdamaḥ dadau hṛṣṭamanāḥ kṛṣṇas taṃ maṇiṃ babhrave punaḥ // BrP_17.39 sa kṛṣṇahastāt saṃprāptaṃ maṇiratnaṃ syamantakam ābadhya gāndinīputro virarājāṃśumān iva // BrP_17.40 aho sumahad ākhyānaṃ bhavatā parikīrtitam bhāratānāṃ ca sarveṣāṃ pārthivānāṃ tathaiva ca // BrP_18.1 devānāṃ dānavānāṃ ca gandharvoragarakṣasām daityānām atha siddhānāṃ guhyakānāṃ tathaiva ca // BrP_18.2 atyadbhutāni karmāṇi vikramā dharmaniścayāḥ vividhāś ca kathā divyā janma cāgryam anuttamam // BrP_18.3 sṛṣṭiḥ prajāpateḥ samyak tvayā proktā mahāmate prajāpatīnāṃ sarveṣāṃ guhyakāpsarasāṃ tathā // BrP_18.4 sthāvaraṃ jaṅgamaṃ sarvam utpannaṃ vividhaṃ jagat tvayā proktaṃ mahābhāga śrutaṃ caitan manoharam // BrP_18.5 kathitaṃ puṇyaphaladaṃ purāṇaṃ ślakṣṇayā girā manaḥkarṇasukhaṃ samyak prīṇāty amṛtasaṃmitam // BrP_18.6 idānīṃ śrotum icchāmaḥ sakalaṃ maṇḍalaṃ bhuvaḥ vaktum arhasi sarvajña paraṃ kautūhalaṃ hi naḥ // BrP_18.7 yāvantaḥ sāgarā dvīpās tathā varṣāṇi parvatāḥ vanāni saritaḥ puṇyadevādīnāṃ mahāmate // BrP_18.8 yatpramāṇam idaṃ sarvaṃ yadādhāraṃ yadātmakam saṃsthānam asya jagato yathāvad vaktum arhasi // BrP_18.9 munayaḥ śrūyatām etat saṃkṣepād vadato mama nāsya varṣaśatenāpi vaktuṃ śakyo 'tivistaraḥ // BrP_18.10 jambūplakṣāhvayau dvīpau śālmalaś cāparo dvijāḥ kuśaḥ krauñcas tathā śākaḥ puṣkaraś caiva saptamaḥ // BrP_18.11 ete dvīpāḥ samudrais tu sapta saptabhir āvṛtāḥ lavaṇekṣusurāsarpir dadhidugdhajalaiḥ samam // BrP_18.12 jambūdvīpaḥ samastānām eteṣāṃ madhyasaṃsthitaḥ tasyāpi madhye viprendrā meruḥ kanakaparvataḥ // BrP_18.13 caturaśītisāhasrair yojanais tasya cocchrayaḥ praviṣṭaḥ ṣoḍaśādhastād dvātriṃśan mūrdhni vistṛtaḥ // BrP_18.14 mūle ṣoḍaśasāhasrair vistāras tasya sarvataḥ bhūpadmasyāsya śailo 'sau karṇikākārasaṃsthitaḥ // BrP_18.15 himavān hemakūṭaś ca niṣadhas tasya dakṣiṇe nīlaḥ śvetaś ca śṛṅgī ca uttare varṣaparvatāḥ // BrP_18.16 lakṣapramāṇau dvau madhye daśahīnās tathāpare sahasradvitayocchrāyās tāvadvistāriṇaś ca te // BrP_18.17 bhārataṃ prathamaṃ varṣaṃ tataḥ kiṃpuruṣaṃ smṛtam harivarṣaṃ tathaivānyan meror dakṣiṇato dvijāḥ // BrP_18.18 ramyakaṃ cottaraṃ varṣaṃ tasyaiva tu hiraṇmayam uttarāḥ kuravaś caiva yathā vai bhārataṃ tathā // BrP_18.19 navasāhasram ekaikam eteṣāṃ dvijasattamāḥ ilāvṛtaṃ ca tanmadhye sauvarṇo merur ucchritaḥ // BrP_18.20 meroś caturdiśaṃ tatra navasāhasravistṛtam ilāvṛtaṃ mahābhāgāś catvāraś cātra parvatāḥ // BrP_18.21 viṣkambhā vitatā meror yojanāyutavistṛtāḥ pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ // BrP_18.22 vipulaḥ paścime pārśve supārśvaś cottare sthitaḥ kadambas teṣu jambūś ca pippalo vaṭa eva ca // BrP_18.23 ekādaśaśatāyāmāḥ pādapā giriketavaḥ jambūdvīpasya sā jambūr nāmahetur dvijottamāḥ // BrP_18.24 mahāgajapramāṇāni jambvās tasyāḥ phalāni vai patanti bhūbhṛtaḥ pṛṣṭhe śīryamāṇāni sarvataḥ // BrP_18.25 rasena teṣāṃ vikhyātā tatra jambūnadīti vai sarit pravartate sā ca pīyate tannivāsibhiḥ // BrP_18.26 na khedo na ca daurgandhyaṃ na jarā nendriyakṣayaḥ tatpānasvasthamanasāṃ janānāṃ tatra jāyate // BrP_18.27 tīramṛt tadrasaṃ prāpya sukhavāyuviśoṣitā jāmbūnadākhyaṃ bhavati suvarṇaṃ siddhabhūṣaṇam // BrP_18.28 bhadrāśvaṃ pūrvato meroḥ ketumālaṃ ca paścime varṣe dve tu muniśreṣṭhās tayor madhye tv ilāvṛtam // BrP_18.29 vanaṃ caitrarathaṃ pūrve dakṣiṇe gandhamādanam vaibhrājaṃ paścime tadvad uttare nandanaṃ smṛtam // BrP_18.30 aruṇodaṃ mahābhadram asitodaṃ samānasam sarāṃsy etāni catvāri devabhogyāni sarvadā // BrP_18.31 śāntavāṃś cakrakuñjaś ca kurarī mālyavāṃs tathā vaikaṅkapramukhā meroḥ pūrvataḥ kesarācalāḥ // BrP_18.32 trikūṭaḥ śiśiraś caiva pataṃgo rucakas tathā niṣadhādayo dakṣiṇatas tasya kesaraparvatāḥ // BrP_18.33 śikhivāsaḥ savaidūryaḥ kapilo gandhamādanaḥ jānudhipramukhās tadvat paścime kesarācalāḥ // BrP_18.34 meror anantarās te ca jaṭharādiṣv avasthitāḥ śaṅkhakūṭo 'tha ṛṣabho haṃso nāgas tathāparāḥ // BrP_18.35 kālañjarādyāś ca tathā uttare kesarācalāḥ caturdaśa sahasrāṇi yojanānāṃ mahāpurī // BrP_18.36 meror upari viprendrā brahmaṇaḥ kathitā divi tasyāṃ samantataś cāṣṭau diśāsu vidiśāsu ca // BrP_18.37 indrādilokapālānāṃ prakhyātāḥ pravarāḥ puraḥ viṣṇupādaviniṣkrāntā plāvayantīndumaṇḍalam // BrP_18.38 samantād brahmaṇaḥ puryāṃ gaṅgā patati vai divi sā tatra patitā dikṣu caturdhā pratyapadyata // BrP_18.39 sītā cālakanandā ca cakṣur badhrā ca vai kramāt pūrveṇa sītā śailāc ca śailaṃ yānty antarikṣagā // BrP_18.40 tataś ca pūrvavarṣeṇa bhadrāśvenaiti sārṇavam tathaivālakanandā ca dakṣiṇenaitya bhāratam // BrP_18.41 prayāti sāgaraṃ bhūtvā saptabhedā dvijottamāḥ cakṣuś ca paścimagirīn atītya sakalāṃs tataḥ // BrP_18.42 paścimaṃ ketumālākhyaṃ varṣam anveti sārṇavam bhadrā tathottaragirīn uttarāṃś ca tathā kurūn // BrP_18.43 atītyottaram ambhodhiṃ samabhyeti dvijottamāḥ ānīlaniṣadhāyāmau mālyavadgandhamādanau // BrP_18.44 tayor madhyagato meruḥ karṇikākārasaṃsthitaḥ bhāratāḥ ketumālāś ca bhadrāśvāḥ kuravas tathā // BrP_18.45 pattrāṇi lokaśailasya maryādāśailabāhyataḥ jaṭharo devakūṭaś ca maryādāparvatāv ubhau // BrP_18.46 tau dakṣiṇottarāyāmāv ānīlaniṣadhāyatau gandhamādanakailāsau pūrvapaścāt tu tāv ubhau // BrP_18.47 aśītiyojanāyāmāv arṇavāntarvyavasthitau niṣadhaḥ pāriyātraś ca maryādāparvatāv ubhau // BrP_18.48 tau dakṣiṇottarāyāmāv ānīlaniṣadhāyatau meroḥ paścimadigbhāge yathā pūrvau tathā sthitau // BrP_18.49 triśṛṅgo jārudhiś caiva uttarau varṣaparvatau pūrvapaścāyatāv etāv arṇavāntarvyavasthitau // BrP_18.50 ity ete hi mayā proktā maryādāparvatā dvijāḥ jaṭharāvasthitā meror yeṣāṃ dvau dvau caturdiśam // BrP_18.51 meroś caturdiśaṃ ye tu proktāḥ kesaraparvatāḥ śītāntādyā dvijās teṣām atīva hi manoharāḥ // BrP_18.52 śailānām antaradroṇyaḥ siddhacāraṇasevitāḥ suramyāṇi tathā tāsu kānanāni purāṇi ca // BrP_18.53 lakṣmīviṣṇvagnisūryendradevānāṃ munisattamāḥ tāsv āyatanavaryāṇi juṣṭāni narakiṃnaraiḥ // BrP_18.54 gandharvayakṣarakṣāṃsi tathā daiteyadānavāḥ krīḍanti tāsu ramyāsu śailadroṇīṣv aharniśam // BrP_18.55 bhaumā hy ete smṛtāḥ svargā dharmiṇām ālayā dvijāḥ naiteṣu pāpakartāro yānti janmaśatair api // BrP_18.56 bhadrāśve bhagavān viṣṇur āste hayaśirā dvijāḥ vārāhaḥ ketumāle tu bhārate kūrmarūpadhṛk // BrP_18.57 matsyarūpaś ca govindaḥ kuruṣv āste sanātanaḥ viśvarūpeṇa sarvatra sarvaḥ sarveśvaro hariḥ // BrP_18.58 sarvasyādhārabhūto 'sau dvijā āste 'khilātmakaḥ yāni kiṃpuruṣādyāni varṣāṇy aṣṭau dvijottamāḥ // BrP_18.59 na teṣu śoko nāyāso nodvegaḥ kṣudbhayādikam susthāḥ prajā nirātaṅkāḥ sarvaduḥkhavivarjitāḥ // BrP_18.60 daśadvādaśavarṣāṇāṃ sahasrāṇi sthirāyuṣaḥ naiteṣu bhaumāny anyāni kṣutpipāsādi no dvijāḥ // BrP_18.61 kṛtatretādikā naiva teṣu sthāneṣu kalpanā sarveṣv eteṣu varṣeṣu sapta sapta kulācalāḥ nadyaś ca śataśas tebhyaḥ prasūtā yā dvijottamāḥ // BrP_18.62 uttareṇa samudrasya himādreś caiva dakṣiṇe varṣaṃ tad bhārataṃ nāma bhāratī yatra saṃtatiḥ // BrP_19.1 navayojanasāhasro vistāraś ca dvijottamāḥ karmabhūmir iyaṃ svargam apavargaṃ ca pṛcchatām // BrP_19.2 mahendro malayaḥ sahyaḥ śuktimān ṛkṣaparvataḥ vindhyaś ca pāriyātraś ca saptātra kulaparvatāḥ // BrP_19.3 ataḥ saṃprāpyate svargo muktim asmāt prayāti vai tiryaktvaṃ narakaṃ cāpi yānty ataḥ puruṣā dvijāḥ // BrP_19.4 itaḥ svargaś ca mokṣaś ca madhyaṃ cānte ca gacchati na khalv anyatra martyānāṃ karma bhūmau vidhīyate // BrP_19.5 bhāratasyāsya varṣasya nava bhedān niśāmaya indradvīpaḥ kasetumāṃs tāmraparṇo gabhastimān // BrP_19.6 nāgadvīpas tathā saumyo gandharvas tv atha vāruṇaḥ ayaṃ tu navamas teṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ // BrP_19.7 yojanānāṃ sahasraṃ ca dvīpo 'yaṃ dakṣiṇottarāt pūrve kirātās tiṣṭhanti paścime yavanāḥ sthitāḥ // BrP_19.8 brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāś ca bhāgaśaḥ ijyāyuddhavaṇijyādyavṛttimanto vyavasthitāḥ // BrP_19.9 śatadrucandrabhāgādyā himavatpādaniḥsṛtāḥ vedasmṛtimukhāś cānyāḥ pāriyātrodbhavā mune // BrP_19.10 narmadāsuramādyāś ca nadyo vindhyaviniḥsṛtāḥ tāpīpayoṣṇīnirvindhyākāverīpramukhā nadīḥ // BrP_19.11 ṛkṣapādodbhavā hy etāḥ śrutāḥ pāpaṃ haranti yāḥ godāvarībhīmarathīkṛṣṇaveṇyādikās tathā // BrP_19.12 sahyapādodbhavā nadyaḥ smṛtāḥ pāpabhayāpahāḥ kṛtamālātāmraparṇīpramukhā malayodbhavāḥ // BrP_19.13 trisāṃdhyarṣikulyādyāmahendraprabhavāḥ smṛtāḥ ṛṣikulyākumārādyāḥ śuktimatpādasaṃbhavāḥ // BrP_19.14 āsāṃ nadyupanadyaś ca santy anyās tu sahasraśaḥ tāsv ime kurupañcālamadhyadeśādayo janāḥ // BrP_19.15 pūrvadeśādikāś caiva kāmarūpanivāsinaḥ pauṇḍrāḥ kaliṅgā magadhā dākṣiṇātyāś ca sarvaśaḥ // BrP_19.16 tathā parāntyāḥ saurāṣṭrāḥ śūdrābhīrās tathārbudāḥ mārukā mālavāś caiva pāriyātranivāsinaḥ // BrP_19.17 sauvīrāḥ saindhavāpannāḥ śālvāḥ śākalavāsinaḥ madrārāmās tathāmbaṣṭhāḥ pārasīkādayas tathā // BrP_19.18 āsāṃ pibanti salilaṃ vasanti saritāṃ sadā samopetā mahābhāga hṛṣṭapuṣṭajanākulāḥ // BrP_19.19 vasanti bhārate varṣe yugāny atra mahāmune kṛtaṃ tretā dvāparaṃ ca kaliś cānyatra na kvacit // BrP_19.20 tapas tapyanti yatayo juhvate cātra yajvinaḥ dānāni cātra dīyante paralokārtham ādarāt // BrP_19.21 puruṣair yajñapuruṣo jambūdvīpe sadejyate yajñair yajñamayo viṣṇur anyadvīpeṣu cānyathā // BrP_19.22 atrāpi bhārataṃ śreṣṭhaṃ jambūdvīpe mahāmune yato hi karmabhūr eṣā yato 'nyā bhogabhūmayaḥ // BrP_19.23 atra janmasahasrāṇāṃ sahasrair api sattama kadācil labhate jantur mānuṣyaṃ puṇyasaṃcayan // BrP_19.24 gāyanti devāḥ kila gītakāni dhanyās tu ye bhāratabhūmibhāge svargāpavargāspadahetubhūte bhavanti bhūyaḥ puruṣā manuṣyāḥ BrP_19.25 karmāṇy asaṃkalpitatatphalāni saṃnyasya viṣṇau paramātmarūpe avāpya tāṃ karmamahīm anante tasmiṃl layaṃ ye tv amalāḥ prayānti BrP_19.26 jānīma no tatkūvayaṃ vilīne svargaprade karmaṇi dehabandham prāpsyanti dhanyāḥ khalu te manuṣyā ye bhāratenendriyaviprahīnāḥ BrP_19.27 navavarṣaṃ ca bho viprā jambūdvīpam idaṃ mayā lakṣayojanavistāraṃ saṃkṣepāt kathitaṃ dvijāḥ // BrP_19.28 jambūdvīpaṃ samāvṛtya lakṣayojanavistaraḥ bho dvijā valayākāraḥ sthitaḥ kṣīrodadhir bahiḥ // BrP_19.29 kṣārodena yathā dvīpo jambūsaṃjño 'bhiveṣṭitaḥ saṃveṣṭya kṣāram udadhiṃ plakṣadvīpas tathā sthitaḥ // BrP_20.1 jambūdvīpasya vistāraḥ śatasāhasrasaṃmitaḥ sa eva dviguṇo viprāḥ plakṣadvīpe 'py udāhṛtaḥ // BrP_20.2 sapta medhātitheḥ putrāḥ plakṣadvīpeśvarasya vai śreṣṭhaḥ śāntabhayo nāma śiśiras tadanantaram // BrP_20.3 sukhodayas tathānandaḥ śivaḥ kṣemaka eva ca dhruvaś ca saptamas teṣāṃ plakṣadvīpeśvarā hi te // BrP_20.4 pūrvaṃ śāntabhayaṃ varṣaṃ śiśiraṃ sukhadaṃ tathā ānandaṃ ca śivaṃ caiva kṣemakaṃ dhruvam eva ca // BrP_20.5 maryādākārakās teṣāṃ tathānye varṣaparvatāḥ saptaiva teṣāṃ nāmāni śṛṇudhvaṃ munisattamāḥ // BrP_20.6 gomedaś caiva candraś ca nārado dandubhis tathā somakaḥ sumanāḥ śailo vaibhrājaś caiva saptamaḥ // BrP_20.7 varṣācaleṣu ramyeṣu varṣeṣv eteṣu cānaghāḥ vasanti devagandharvasahitāḥ sahitaṃ prajāḥ // BrP_20.8 teṣu puṇyā janapadā vīrā na mriyate janaḥ nādhayo vyādhayo vāpi sarvakālasukhaṃ hi tat // BrP_20.9 teṣāṃ nadyaś ca saptaiva varṣāṇāṃ tu samudragāḥ nāmatas tāḥ pravakṣyāmi śrutāḥ pāpaṃ haranti yāḥ // BrP_20.10 anutaptā śikhā caiva viprāśā tridivā kramuḥ amṛtā sukṛtā caiva saptaitās tatra nimnagāḥ // BrP_20.11 ete śailās tathā nadyaḥ pradhānāḥ kathitā dvijāḥ kṣudranadyas tathā śailās tatra santi sahasraśaḥ // BrP_20.12 tāḥ pibanti sadā hṛṣṭā nadīr janapadās tu te avasarpiṇī nadī teṣāṃ na caivotsarpiṇī dvijāḥ // BrP_20.13 na teṣv asti yugāvasthā teṣu sthāneṣu saptasu tretāyugasamaḥ kālaḥ sarvadaiva dvijottamāḥ // BrP_20.14 plakṣadvīpādike viprāḥ śākadvīpāntikeṣu vai pañcavarṣasahasrāṇi janā jīvanty anāmayāḥ // BrP_20.15 dharmaś caturvidhas teṣu varṇāśramavibhāgajaḥ varṇāś ca tatra catvāras tān budhāḥ pravadāmi vaḥ // BrP_20.16 āryakāḥ kuravaś caiva viviśvā bhāvinaś ca ye viprakṣatriyavaiśyās te śūdrāś ca munisattamāḥ // BrP_20.17 jambūvṛkṣapramāṇas tu tanmadhye sumahātaruḥ plakṣas tannāmasaṃjño 'yaṃ plakṣadvīpo dvijottamāḥ // BrP_20.18 ijyate tatra bhagavāṃs tair varṇair āryakādibhiḥ somarūpī jagatsraṣṭā sarvaḥ sarveśvaro hariḥ // BrP_20.19 plakṣadvīpapramāṇena plakṣadvīpaḥ samāvṛtaḥ tathaivekṣurasodena pariveṣānukāriṇā // BrP_20.20 ity etad vo muniśreṣṭhāḥ plakṣadvīpa udāhṛtaḥ saṃkṣepeṇa mayā bhūyaḥ śālmalaṃ taṃ nibodhata // BrP_20.21 śālmalasyeśvaro vīro vapuṣmāṃs tatsutā dvijāḥ teṣāṃ tu nāma saṃjñāni saptavarṣāṇi tāni vai // BrP_20.22 śveto 'tha haritaś caiva jīmūto rohitas tathā vaidyuto mānasaś caiva suprabhaś ca dvijottamāḥ // BrP_20.23 śālmanaś ca samudro 'sau dvīpenekṣurasodakaḥ vistārād dviguṇenātha sarvataḥ saṃvṛtaḥ sthitaḥ // BrP_20.24 tatrāpi parvatāḥ sapta vijñeyā ratnayonayaḥ varṣābhivyañjakās te tu tathā saptaiva nimnagāḥ // BrP_20.25 kumudaś connataś caiva tṛtīyas tu balāhakaḥ droṇo yatra mahauṣadhyaḥ sa caturtho mahīdharaḥ // BrP_20.26 kaṅkas tu pañcamaḥ ṣaṣṭho mahiṣaḥ saptamas tathā kakudmān parvatavaraḥ sarinnāmāny ato dvijāḥ // BrP_20.27 śroṇī toyā vitṛṣṇā ca candrā śukrā vimocanī nivṛttiḥ saptamī tāsāṃ smṛtās tāḥ pāpaśāntidāḥ // BrP_20.28 śvetaṃ ca lohitaṃ caiva jīmūtaṃ haritaṃ tathā vaidyutaṃ mānasaṃ caiva suprabhaṃ nāma saptamam // BrP_20.29 saptaitāni tu varṣāṇi cāturvarṇyayutāni ca varṇāś ca śālmale ye ca vasanty eṣu dvijottamāḥ // BrP_20.30 kapilāś cāruṇāḥ pītāḥ kṛṣṇāś caiva pṛthak pṛthak brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva yajanti tam // BrP_20.31 bhagavantaṃ samastasya viṣṇum ātmānam avyayam vāyubhūtaṃ makhaśreṣṭhair yajvāno yajñasaṃsthitam // BrP_20.32 devānām atra sāṃnidhyam atīva sumanohare śālmaliś ca mahāvṛkṣo nāmanirvṛttikārakaḥ // BrP_20.33 eṣa dvīpaḥ samudreṇa surodena samāvṛtaḥ vistārāc chālmaleś caiva samena tu samantataḥ // BrP_20.34 surodakaḥ parivṛtaḥ kuśadvīpena sarvataḥ śālmalasya tu vistārād dviguṇena samantataḥ // BrP_20.35 jyotiṣmataḥ kuśadvīpe śṛṇudhvaṃ tasya putrakān udbhido veṇumāṃś caiva svairatho randhano dhṛtiḥ // BrP_20.36 prabhākaro 'tha kapilas tannāmnā varṣapaddhatiḥ tasyāṃ vasanti manujaiḥ saha daiteyadānavāḥ // BrP_20.37 tathaiva devagandharvā yakṣakiṃpuruṣādayaḥ varṇās tatrāpi catvāro nijānuṣṭhānatatparāḥ // BrP_20.38 daminaḥ śuṣmiṇaḥ snehā māndahāś ca dvijottamāḥ brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś cānukramoditāḥ // BrP_20.39 yathoktakarmakartṛtvāt svādhikārakṣayāya te tatra te tu kuśadvīpe brahmarūpaṃ janārdanam // BrP_20.40 yajantaḥ kṣapayanty ugram adhikāraphalapradam vidrumo hemaśailaś ca dyutimān puṣṭimāṃs tathā // BrP_20.41 kuśeśayo hariś caiva saptamo mandarācalaḥ varṣācalās tu saptaite dvīpe tatra dvijottamāḥ // BrP_20.42 nadyaś ca sapta tāsāṃ tu vakṣye nāmāny anukramāt dhūtapāpā śivā caiva pavitrā saṃmatis tathā // BrP_20.43 vidyud ambho mahī cānyā sarvapāpaharās tv imāḥ anyāḥ sahasraśas tatra kṣudranadyas tathācalāḥ // BrP_20.44 kuśadvīpe kuśastambaḥ saṃjñayā tasya tat smṛtam tatpramāṇena sa dvīpo ghṛtodena samāvṛtaḥ // BrP_20.45 ghṛtodaś ca samudro vai krauñcadvīpena saṃvṛtaḥ krauñcadvīpo muniśreṣṭhāḥ śrūyatāṃ cāparo mahān // BrP_20.46 kuśadvīpasya vistārād dviguṇo yasya vistaraḥ krauñcadvīpe dyutimataḥ putrāḥ sapta mahātmanaḥ // BrP_20.47 tannāmāni ca varṣāṇi teṣāṃ cakre mahāmanāḥ kuśago mandagaś coṣṇaḥ pīvaro 'thāndhakārakaḥ // BrP_20.48 muniś ca dundubhiś caiva saptaite tatsutā dvijāḥ tatrāpi devagandharvasevitāḥ sumanoramāḥ // BrP_20.49 varṣācalā muniśreṣṭhās teṣāṃ nāmāni bho dvijāḥ krauñcaś ca vāmanaś caiva tṛtīyaś cāndhakārakaḥ // BrP_20.50 devavrato dhamaś caiva tathānyaḥ puṇḍarīkavān dundubhiś ca mahāśailo dviguṇās te parasparam // BrP_20.51 dvīpād dvīpeṣu ye śailās tathā dvīpāni te tathā varṣeṣv eteṣu ramyeṣu varṣaśailavareṣu ca // BrP_20.52 nivasanti nirātaṅkāḥ saha devagaṇaiḥ prajāḥ puṣkalā puṣkarā dhanyās te khyātāś ca dvijottamāḥ // BrP_20.53 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś cānukramoditāḥ tatra nadyo muniśreṣṭhā yāḥ pibanti tu te sadā // BrP_20.54 sapta pradhānāḥ śataśas tathānyāḥ kṣudranimnagāḥ gaurī kumudvatī caiva saṃdhyā rātrir manojavā // BrP_20.55 khyātiś ca puṇḍarīkā ca saptaitā varṣanimnagāḥ tatrāpi varṇair bhagavān puṣkarādyair janārdanaḥ // BrP_20.56 dhyānayogai rudrarūpa ījyate yajñasaṃnidhau krauñcadvīpaḥ samudreṇa dadhimaṇḍodakena tu // BrP_20.57 āvṛtaḥ sarvataḥ krauñcadvīpatulyena mānataḥ dadhimaṇḍodakaś cāpi śākadvīpena saṃvṛtaḥ // BrP_20.58 krauñcadvīpasya vistāradviguṇena dvijottamāḥ śākadvīpeśvarasyāpi bhavyasya sumahātmanaḥ // BrP_20.59 saptaiva tanayās teṣāṃ dadau varṣāṇi sapta saḥ jaladaś ca kumāraś ca sukumāro manīrakaḥ // BrP_20.60 kusamodaś ca modākiḥ saptamaś ca mahādrumaḥ tatsaṃjñāny eva tatrāpi sapta varṣāṇy anukramāt // BrP_20.61 tatrāpi parvatāḥ sapta varṣavicchedakārakāḥ pūrvas tatrodayagirir jaladhāras tathāparaḥ // BrP_20.62 tathā raivatakaḥ śyāmas tathaivāmbhogirir dvijāḥ āstikeyas tathā ramyaḥ kesarī parvatottamaḥ // BrP_20.63 śākaś cātra mahāvṛkṣaḥ siddhagandharvasevitaḥ yatpattravātasaṃsparśād āhlādo jāyate paraḥ // BrP_20.64 tatra puṇyā janapadāś cāturvarṇyasamanvitāḥ nivasanti mahātmāno nirātaṅkā nirāmayāḥ // BrP_20.65 nadyaś cātra mahāpuṇyāḥ sarvapāpabhayāpahāḥ sukumārī kumārī ca nalinī reṇukā ca yā // BrP_20.66 ikṣuś ca dhenukā caiva gabhastī saptamī tathā anyās tv ayutaśas tatra kṣudranadyo dvijottamāḥ // BrP_20.67 mahīdharās tathā santi śataśo 'tha sahasraśaḥ tāḥ pibanti mudā yuktā jaladādiṣu ye sthitāḥ // BrP_20.68 varṣeṣu ye janapadāś caturthārthasamanvitāḥ nadyaś cātra mahāpuṇyāḥ svargād abhyetya medinīm // BrP_20.69 dharmahānir na teṣv asti na saṃharṣo na śuk tathā maryādāvyutkramaś cāpi teṣu deśeṣu saptasu // BrP_20.70 magāś ca māgadhāś caiva mānasā mandagās tathā magā brāhmaṇabhūyiṣṭhā māgadhāḥ kṣatriyās tu te // BrP_20.71 vaiśyās tu mānasās teṣāṃ śūdrā jñeyās tu mandagāḥ śākadvīpe sthitair viṣṇuḥ sūryarūpadharo hariḥ // BrP_20.72 yathoktair ijyate samyak karmabhir niyatātmabhiḥ śākadvīpas tato viprāḥ kṣīrodena samantataḥ // BrP_20.73 śākadvīpapramāṇena valayeneva veṣṭitaḥ kṣīrābdhiḥ sarvato viprāḥ puṣkarākhyena veṣṭitaḥ // BrP_20.74 dvīpena śākadvīpāt tu dviguṇena samantataḥ puṣkare savanasyāpi mahāvīto 'bhavat sutaḥ // BrP_20.75 dhātakiś ca tayos tadvad dve varṣe nāmasaṃjñite mahāvītaṃ tathaivānyad dhātakīkhaṇḍasaṃjñitam // BrP_20.76 ekaś cātra mahābhāgāḥ prakhyāto varṣaparvataḥ mānasottarasaṃjño vai madhyato valayākṛtiḥ // BrP_20.77 yojanānāṃ sahasrāṇi ūrdhvaṃ pañcāśad ucchritaḥ tāvad eva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ // BrP_20.78 puṣkaradvīpavalayaṃ madhyena vibhajann iva sthito 'sau tena vicchinnaṃ jātaṃ varṣadvayaṃ hi tat // BrP_20.79 valayākāram ekaikaṃ tayor madhye mahāgiriḥ daśavarṣasahasrāṇi tatra jīvanti mānavāḥ // BrP_20.80 nirāmayā viśokāś ca rāgadveṣavivarjitāḥ adhamottamau na teṣv āstāṃna vadhyavadhakau dvijāḥ // BrP_20.81 nerṣyāsūyā bhayaṃ roṣo doṣo lobhādikaṃ na ca mahāvītaṃ bahir varṣaṃ dhātakīkhaṇḍam antataḥ // BrP_20.82 mānasottaraśailasya devadaityādisevitam satyānṛte na tatrāstāṃ dvīpe puṣkarasaṃjñite // BrP_20.83 na tatra nadyaḥ śailā vā dvīpe varṣadvayānvite tulyaveṣās tu manujā devais tatraikarūpiṇaḥ // BrP_20.84 varṇāśramācārahīnaṃ dharmāharaṇavarjitam trayīvārttādaṇḍanītiśuśrūṣārahitaṃ ca tat // BrP_20.85 varṣadvayaṃ tato viprā bhaumasvargo 'yam uttamaḥ sarvasya sukhadaḥ kālo jarārogavivarjitaḥ // BrP_20.86 puṣkare dhātakīkhaṇḍe mahāvīte ca vai dvijāḥ nyagrodhaḥ puṣkaradvīpe brahmaṇaḥ sthānam uttamam // BrP_20.87 tasmin nivasati brahmā pūjyamānaḥ surāsuraiḥ svādūdakenodadhinā puṣkaraḥ pariveṣṭitaḥ // BrP_20.88 samena puṣkarasyaiva vistārān maṇḍalāt tathā evaṃ dvīpāḥ samudrais tu sapta saptabhir āvṛtāḥ // BrP_20.89 dvīpaś caiva samudraś ca samānau dviguṇau parau payāṃsi sarvadā sarvasamudreṣu samāni vai // BrP_20.90 nyūnātiriktatā teṣāṃ kadācin naiva jāyate sthālīstham agnisaṃyogād udreki salilaṃ yathā // BrP_20.91 tathenduvṛddhau salilam ambhodhau munisattamāḥ anyūnānatiriktāś ca vardhanty āpo hrasanti ca // BrP_20.92 udayāstamane tv indoḥ pakṣayoḥ śuklakṛṣṇayoḥ daśottarāṇi pañcaiva aṅgulānāṃ śatāni ca // BrP_20.93 apāṃ vṛddhikṣayau dṛṣṭau sāmudrīṇāṃ dvijottamāḥ bhojanaṃ puṣkaradvīpe tatra svayam upasthitam // BrP_20.94 bhuñjanti ṣaḍrasaṃ viprāḥ prajāḥ sarvāḥ sadaiva hi svādūdakasya parito dṛśyate lokasaṃsthitiḥ // BrP_20.95 dviguṇā kāñcanī bhūmiḥ sarvajantuvivarjitā lokālokas tataḥ śailo yojanāyutavistṛtaḥ // BrP_20.96 ucchrayeṇāpi tāvanti sahasrāṇy āvalohi saḥ tatas tamaḥ samāvṛtya taṃ śailaṃ sarvataḥ sthitam // BrP_20.97 tamaś cāṇḍakaṭāhena samantāt pariveṣṭitam pañcāśatkoṭivistārā seyam urvī dvijottamāḥ // BrP_20.98 sahaivāṇḍakaṭāhena sadvīpā samahīdharā seyaṃ dhātrī vidhātrī ca sarvabhūtaguṇādhikā ādhārabhūtā jagatāṃ sarveṣāṃ sā dvijottamāḥ // BrP_20.99 vistāra eṣa kathitaḥ pṛthivyā munisattamāḥ saptatis tu sahasrāṇi taducchrāyo 'pi kathyate // BrP_21.1 daśasāhasram ekaikaṃ pātālaṃ munisattamāḥ atalaṃ vitalaṃ caiva nitalaṃ sutalaṃ tathā // BrP_21.2 talātalaṃ rasātalaṃ pātālaṃ cāpi saptamam kṛṣṇā śuklāruṇā pītā śarkarā śailakāñcanī // BrP_21.3 bhūmayo yatra viprendrā varaprāsādaśobhitāḥ teṣu dānavadaiteyajātayaḥ śataśaḥ sthitāḥ // BrP_21.4 nāgānāṃ ca mahāṅgānāṃ jñātayaś ca dvijottamāḥ svarlokād api ramyāṇi pātālānīti nāradaḥ // BrP_21.5 prāha svargasadomadhye pātālebhyo gato divam āhlādakāriṇaḥ śubhrā maṇayo yatra suprabhāḥ // BrP_21.6 nāgābharaṇabhūṣāś ca pātālaṃ kena tatsamam daityadānavakanyābhir itaś cetaś ca śobhite // BrP_21.7 pātāle kasya na prītir vimuktasyāpi jāyate divārkaraśmayo yatra prabhās tanvanti nātapam // BrP_21.8 śaśinaś ca na śītāya niśi dyotāya kevalam bhakṣyabhojyamahāpānamadamattaiś ca bhogibhiḥ // BrP_21.9 yatra na jñāyate kālo gato 'pi danujādibhiḥ vanāni nadyo ramyāṇi sarāṃsi kamalākarāḥ // BrP_21.10 puṃskokilādilāpāś ca manojñāny ambarāṇi ca bhūṣaṇāny atiramyāṇi gandhādyaṃ cānulepanam // BrP_21.11 vīṇāveṇumṛdaṅgānāṃ niḥsvanāś ca sadā dvijāḥ etāny anyāni ramyāṇi bhāgyabhogyāni dānavaiḥ // BrP_21.12 daityoragaiś ca bhujyante pātālāntaragocaraiḥ pātālānām adhaś cāste viṣṇor yā tāmasī tanuḥ // BrP_21.13 śeṣākhyā yadguṇān vaktuṃ na śaktā daityadānavāḥ yo 'nantaḥ paṭhyate siddhair devadevarṣipūjitaḥ // BrP_21.14 sahasraśirasā vyaktaḥ svastikāmalabhūṣaṇaḥ phaṇāmaṇisahasreṇa yaḥ sa vidyotayan diśaḥ // BrP_21.15 sarvān karoti nirvīryān hitāya jagato 'surān madāghūrṇitanetro 'sau yaḥ sadaivaikakuṇḍalaḥ // BrP_21.16 kirīṭī sragdharo bhāti sāgniśveta ivācalaḥ nīlavāsā madotsiktaḥ śvetahāropaśobhitaḥ // BrP_21.17 sābhragaṅgāprapāto 'sau kailāsādrir ivottamaḥ lāṅgalāsaktahastāgro bibhran muśalam uttamam // BrP_21.18 upāsyate svayaṃ kāntyā yo vāruṇyā ca mūrtayā kalpānte yasya vaktrebhyo viṣānalaśikhojjvalaḥ // BrP_21.19 saṃkarṣaṇātmako rudro niṣkramyātti jagattrayam sa bibhracchikharībhūtam aśeṣaṃ kṣitimaṇḍalam // BrP_21.20 āste pātālamūlasthaḥ śeṣo 'śeṣasurārcitaḥ tasya vīryaṃ prabhāvaś ca svarūpaṃ rūpam eva ca // BrP_21.21 nahi varṇayituṃ śakyaṃ jñātuṃ vā tridaśair api yasyaiṣā sakalā pṛthvī phaṇāmaṇiśikhāruṇā // BrP_21.22 āste kusumamāleva kas tadvīryaṃ vadiṣyati yadā vijṛmbhate 'nanto madāghūrṇitalocanaḥ // BrP_21.23 tadā calati bhūr eṣā sādritoyādhikānanā gandharvāpsarasaḥ siddhāḥ kiṃnaroragavāraṇāḥ // BrP_21.24 nāntaṃ guṇānāṃ gacchanti tato 'nanto 'yam avyayaḥ yasya nāgavadhūhastair lāpitaṃ haricandanam // BrP_21.25 muhuḥ śvāsānilāyastaṃ yāti dikpaṭavāsatām yam ārādhya purāṇarṣir gargo jyotīṃṣi tattvataḥ // BrP_21.26 jñātavān sakalaṃ caiva nimittapaṭhitaṃ phalam teneyaṃ nāgavaryeṇa śirasā vidhṛtā mahī bibharti sakalāṃl lokān sadevāsuramānuṣān // BrP_21.27 tataś cānantaraṃ viprā narakā rauravādayaḥ pāpino yeṣu pātyante tāñ śṛṇudhvaṃ dvijottamāḥ // BrP_22.1 rauravaḥ śaukaro rodhas tāno viśasanas tathā mahājvālas taptakuḍyo mahālobho vimohanaḥ // BrP_22.2 rudhirāndho vasātaptaḥ kṛmīśaḥ kṛmibhojanaḥ asipattravanaṃ kṛṣṇo lālābhakṣaś ca dāruṇaḥ // BrP_22.3 tathā pūyavahaḥ pāpo vahnijvālo hy adhaḥśirāḥ sadaṃśaḥ kṛṣṇasūtraś ca tamaś cāvīcir eva ca // BrP_22.4 śvabhojano 'thāpratiṣṭhomaāvīciś ca tathāparaḥ ity evamādayaś cānye narakā bhṛśadāruṇāḥ // BrP_22.5 yamasya viṣaye ghorāḥ śastrāgniviṣadarśinaḥ patanti yeṣu puruṣāḥ pāpakarmaratāś ca ye // BrP_22.6 kūṭasākṣī tathā samyak pakṣapātena yo vadet yaś cānyad anṛtaṃ vakti sa naro yāti rauravam // BrP_22.7 bhrūṇahā purahantā ca goghnaś ca munisattamāḥ yānti te rauravaṃ ghoraṃ yaś cocchvāsanirodhakaḥ // BrP_22.8 surāpo brahmahā hartā suvarṇasya ca śūkare prayāti narake yaś ca taiḥ saṃsargam upaiti vai // BrP_22.9 rājanyavaiśyahā caiva tathaiva gurutalpagaḥ taptakumbhe svasṛgāmī hanti rājabhaṭaṃ ca yaḥ // BrP_22.10 mādhvīvikrayakṛn vadhyapālaḥ kesaravikrayī taptalohe patanty ete yaś ca bhaktaṃ parityajet // BrP_22.11 sutāṃ snuṣāṃ cāpi gatvā mahājvāle nipātyate avamantā gurūṇāṃ yo yaś cākroṣṭā narādhamaḥ // BrP_22.12 vedadūṣayitā yaś ca vedavikrayakaś ca yaḥ agamyagāmī yaś ca syāt te yānti śabalaṃ dvijāḥ // BrP_22.13 cauro vimohe patati maryādādūṣakas tathā devadvijapitṛdveṣṭā ratnadūṣayitā ca yaḥ // BrP_22.14 sa yāti kṛmibhakṣye vai kṛmīśe tu duriṣṭikṛt pitṛdevātithīn yas tu paryaśnāti narādhamaḥ // BrP_22.15 lālābhakṣye sa yāty ugre śarakartā ca vedhake karoti karṇino yaś ca yaś ca khaḍgādikṛn naraḥ // BrP_22.16 prayānty ete viśasane narake bhṛśadāruṇe asatpratigrahītā ca narake yāty adhomukhe // BrP_22.17 ayājyayājakas tatra tathā nakṣatrasūcakaḥ kṛmipūye naraś caiko yāti miṣṭānnabhuk sadā // BrP_22.18 lākṣāmāṃsarasānāṃ ca tilānāṃ lavaṇasya ca vikretā brāhmaṇo yāti tam eva narakaṃ dvijāḥ // BrP_22.19 mārjārakukkuṭacchāgaśvavarāhavihaṃgamān poṣayan narakaṃ yāti tam eva dvijasattamāḥ // BrP_22.20 raṅgopajīvī kaivartaḥ kuṇḍāśī garadas tathā sūcī māhiṣikaś caiva parvagāmī ca yo dvijaḥ // BrP_22.21 agāradāhī mitraghnaḥ śakunigrāmayājakaḥ rudhirāndhe patanty ete somaṃ vikrīṇate ca ye // BrP_22.22 madhuhā grāmahantā ca yāti vaitaraṇīṃ naraḥ retaḥpānādikartāro maryādābhedinaś ca ye // BrP_22.23 te kṛcchre yānty aśaucāś ca kuhakājīvinaś ca ye asipattravanaṃ yāti vanacchedī vṛthaiva yaḥ // BrP_22.24 aurabhrikā mṛgavyādhā vahnijvāle patanti vai yānti tatraiva te viprā yaś cāpākeṣu vahnidaḥ // BrP_22.25 vratopalopako yaś ca svāśramād vicyutaś ca yaḥ saṃdaṃśayātanāmadhye patatas tāv ubhāv api // BrP_22.26 divā svapneṣu syandante ye narā brahmacāriṇaḥ putrair adhyāpitā ye tu te patanti śvabhojane // BrP_22.27 ete cānye ca narakāḥ śataśo 'tha sahasraśaḥ yeṣu duṣkṛtakarmāṇaḥ pacyante yātanāgatāḥ // BrP_22.28 tathaiva pāpāny etāni tathānyāni sahasraśaḥ bhujyante jātipuruṣair narakāntaragocaraiḥ // BrP_22.29 varṇāśramaviruddhaṃ ca karma kurvanti ye narāḥ karmaṇā manasā vācā nirayeṣu patanti te // BrP_22.30 adhaḥśirobhir dṛśyante nārakair divi devatāḥ devāś cādhomukhān sarvān adhaḥ paśyanti nārakān // BrP_22.31 sthāvarāḥ kṛmayo 'jvāś ca pakṣiṇaḥ paśavo narāḥ dhārmikās tridaśās tadvan mokṣiṇaś ca yathākramam // BrP_22.32 sahasrabhāgaḥ prathamād dvitīyo 'nukramāt tathā sarve hy ete mahābhāgā yāvan muktisamāśrayāḥ // BrP_22.33 yāvanto jantavaḥ svarge tāvanto narakaukasaḥ pāpakṛd yāti narakaṃ prāyaścittaparāṅmukhaḥ // BrP_22.34 pāpānām anurūpāṇi prāyaścittāni yad yathā tathā tathaiva saṃsmṛtya proktāni paramarṣibhiḥ // BrP_22.35 pāpe gurūṇi guruṇi svalpāny alpe ca tadvidaḥ prāyaścittāni viprendrā jaguḥ svāyaṃbhuvādayaḥ // BrP_22.36 prāyaścittāny aśeṣāṇi tapaḥkarmātmakāni vai yāni teṣām aśeṣāṇāṃ kṛṣṇānusmaraṇaṃ param // BrP_22.37 kṛte pāpe 'nutāpo vai yasya puṃsaḥ prajāyate prāyaścittaṃ tu tasyaikaṃ harisaṃsmaraṇaṃ param // BrP_22.38 prātar niśi tathā saṃdhyāmadhyāhnādiṣu saṃsmaran nārāyaṇam avāpnoti sadyaḥ pāpakṣayān naraḥ // BrP_22.39 viṣṇusaṃsmaraṇāt kṣīṇasamastakleśasaṃcayaḥ muktiṃ prayāti bho viprā viṣṇos tasyānukīrtanāt // BrP_22.40 vāsudeve mano yasya japahomārcanādiṣu tasyāntarāyo viprendrā devendratvādikaṃ phalam // BrP_22.41 kva nākapṛṣṭhagamanaṃ punarāvṛttilakṣaṇam kva japo vāsudeveti muktibījam anuttamam // BrP_22.42 tasmād aharniśaṃ viṣṇuṃ saṃsmaran puruṣo dvijaḥ na yāti narakaṃ śuddhaḥ saṃkṣīṇākhilapātakaḥ // BrP_22.43 manaḥprītikaraḥ svargo narakas tadviparyayaḥ narakasvargasaṃjñe vai pāpapuṇye dvijottamāḥ // BrP_22.44 vastv ekam eva duḥkhāya sukhāyerṣyodayāya ca kopāya ca yatas tasmād vastu duḥkhātmakaṃ kutaḥ // BrP_22.45 tad eva prītaye bhūtvā punar duḥkhāya jāyate tad eva kopālayataḥ prasādāya ca jāyate // BrP_22.46 tasmād duḥkhātmakaṃ nāsti na ca kiṃcit sukhātmakam manasaḥ pariṇāmo 'yaṃ sukhaduḥkhādilakṣaṇaḥ // BrP_22.47 jñānam eva paraṃ brahmājñānaṃ bandhāya ceṣyate jñānātmakam idaṃ viśvaṃ na jñānād vidyate param // BrP_22.48 vidyāvidye hi bho viprā jñānam evāvadhāryatām evam etad mayākhyātaṃ bhavatāṃ maṇḍalaṃ bhuvaḥ // BrP_22.49 pātālāni ca sarvāṇi tathaiva narakā dvijāḥ samudrāḥ parvatāś caiva dvīpā varṣāṇi nimnagāḥ saṃkṣepāt sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchatha // BrP_22.50 kathitaṃ bhavatā sarvam asmākaṃ sakalaṃ tathā bhuvarlokādikāṃl lokāñ śrotum icchāmahe vayam // BrP_23.1 tathaiva grahasaṃsthānaṃ pramāṇāni yathā tathā samācakṣva mahābhāga yathāval lomaharṣaṇa // BrP_23.2 ravicandramasor yāvan mayūkhair avabhāsyate sasamudrasaricchailā tāvatī pṛthivī smṛtā // BrP_23.3 yāvatpramāṇā pṛthivī vistāraparimaṇḍalā nabhas tāvatpramāṇaṃ hi vistāraparimaṇḍalam // BrP_23.4 bhūmer yojanalakṣe tu sauraṃ viprās tu maṇḍalam lakṣe divākarāc cāpi maṇḍalaṃ śaśinaḥ sthitam // BrP_23.5 pūrṇe śatasahasre tu yojanānāṃ niśākarāt nakṣatramaṇḍalaṃ kṛtsnam upariṣṭāt prakāśate // BrP_23.6 dvilakṣe cottare viprā budho nakṣatramaṇḍalāt tāvatpramāṇabhāge tu budhasyāpy uśanā sthitaḥ // BrP_23.7 aṅgārako 'pi śukrasya tatpramāṇe vyavasthitaḥ lakṣadvayena bhaumasya sthito devapurohitaḥ // BrP_23.8 saurir bṛhaspater ūrdhvaṃ dvilakṣe samavasthitaḥ saptarṣimaṇḍalaṃ tasmāl lakṣam ekaṃ dvijottamāḥ // BrP_23.9 ṛṣibhyas tu sahasrāṇāṃ śatād ūrdhvaṃ vyavasthitaḥ meḍhībhūtaḥ samastasya jyotiś cakrasya vai dhruvaḥ // BrP_23.10 trailokyam etat kathitaṃ saṃkṣepeṇa dvijottamāḥ ijyāphalasya bhūr eṣā ijyā cātra pratiṣṭhitā // BrP_23.11 dhruvād ūrdhvaṃ maharloko yatra te kalpavāsinaḥ ekayojanakoṭī tu maharloko vidhīyate // BrP_23.12 dve koṭyau tu jano loko yatra te brahmaṇaḥ sutāḥ sanandanādyāḥ kathitā viprāś cāmalacetasaḥ // BrP_23.13 caturguṇottaraṃ cordhvaṃ janalokāt tapaḥ smṛtam vairājā yatra te devāḥ sthitā dehavivarjitāḥ // BrP_23.14 ṣaḍguṇena tapolokāt satyaloko virājate apunarmārakaṃ yatra siddhādimunisevitam // BrP_23.15 pādagamyaṃ tu yat kiṃcid vastv asti pṛthivīmayam sa bhūrlokaḥ samākhyāto vistāro 'sya mayoditaḥ // BrP_23.16 bhūmisūryāntaraṃ yat tu siddhādimunisevitam bhuvarlokas tu so 'py ukto dvitīyo munisattamāḥ // BrP_23.17 dhruvasūryāntaraṃ yat tu niyutāni caturdaśa svarlokaḥ so 'pi kathito lokasaṃsthānacintakaiḥ // BrP_23.18 trailokyam etat kṛtakaṃ vipraiś ca paripaṭhyate janas tapas tathā satyam iti cākṛtakaṃ trayam // BrP_23.19 kṛtakākṛtako madhye maharloka iti smṛtaḥ śūnyo bhavati kalpānte yo 'ntaṃ na ca vinaśyati // BrP_23.20 ete sapta mahālokā mayā vaḥ kathitā dvijāḥ pātālāni ca saptaiva brahmāṇḍasyaiṣa vistaraḥ // BrP_23.21 etad aṇḍakaṭāhena tiryag ūrdhvam adhas tathā kapitthasya yathā bījaṃ sarvato vai samāvṛtam // BrP_23.22 daśottareṇa payasā dvijāś cāṇḍaṃ ca tad vṛtam sa cāmbuparivāro 'sau vahninā veṣṭito bahiḥ // BrP_23.23 vahnis tu vāyunā vāyur viprās tu nabhasāvṛtaḥ ākāśo 'pi muniśreṣṭhā mahatā pariveṣṭitaḥ // BrP_23.24 daśottarāṇy aśeṣāṇi viprāś caitāni sapta vai mahāntaṃ ca samāvṛtya pradhānaṃ samavasthitam // BrP_23.25 anantasya na tasyāntaḥ saṃkhyānaṃ cāpi vidyate tad anantam asaṃkhyātaṃ pramāṇenāpi vai yataḥ // BrP_23.26 hetubhūtam aśeṣasya prakṛtiḥ sā parā dvijāḥ aṇḍānāṃ tu sahasrāṇāṃ sahasrāṇy ayutāni ca // BrP_23.27 īdṛśānāṃ tathā tatra koṭikoṭiśatāni ca dāruṇy agnir yathā tailaṃ tile tadvat pumān iha // BrP_23.28 pradhāne 'vasthito vyāpī cetanātmanivedanaḥ pradhānaṃ ca pumāṃś caiva sarvabhūtānubhūtayā // BrP_23.29 viṣṇuśaktyā dvijaśreṣṭhā dhṛtau saṃśrayadharmiṇau tayoḥ saiva pṛthagbhāve kāraṇaṃ saṃśrayasya ca // BrP_23.30 kṣobhakāraṇabhūtā ca sargakāle dvijottamāḥ yathā śaityaṃ jale vāto bibharti kaṇikāgatam // BrP_23.31 jagac chaktis tathā viṣṇoḥ pradhānapuruṣātmakam yathā ca pādapo mūlaskandhaśākhādisaṃyutaḥ // BrP_23.32 ādyabījāt prabhavati bījāny anyāni vai tataḥ prabhavanti tatas tebhyo bhavanty anye pare drumāḥ // BrP_23.33 te 'pi tallakṣaṇadravyakāraṇānugatā dvijāḥ evam avyākṛtāt pūrvaṃ jāyante mahadādayaḥ // BrP_23.34 viśeṣāntās tatas tebhyaḥ saṃbhavanti surādayaḥ tebhyaś ca putrās teṣāṃ tu putrāṇāṃ parame sutāḥ // BrP_23.35 bījād vṛkṣapraroheṇa yathā nāpacayas taroḥ bhūtānāṃ bhūtasargeṇa naivāsty apacayas tathā // BrP_23.36 saṃnidhānād yathākāśakālādyāḥ kāraṇaṃ taroḥ tathaivāpariṇāmena viśvasya bhagavān hariḥ // BrP_23.37 vrīhibīje yathā mūlaṃ nālaṃ pattrāṅkurau tathā kāṇḍakoṣās tathā puṣpaṃ kṣīraṃ tadvac ca taṇḍulaḥ // BrP_23.38 tuṣāḥ kaṇāś ca santo vai yānty āvirbhāvam ātmanaḥ prarohahetusāmagryam āsādya munisattamāḥ // BrP_23.39 tathā karmasv anekeṣu devādyās tanavaḥ sthitāḥ viṣṇuśaktiṃ samāsādya praroham upayānti vai // BrP_23.40 sa ca viṣṇuḥ paraṃ brahma yataḥ sarvam idaṃ jagat jagac ca yo yatra cedaṃ yasmin vilayam eṣyati // BrP_23.41 tad brahma paramaṃ dhāma sadasat paramaṃ padam yasya sarvam abhedena jagad etac carācaram // BrP_23.42 sa eva mūlaprakṛtir vyaktarūpī jagac ca saḥ tasminn eva layaṃ sarvaṃ yāti tatra ca tiṣṭhati // BrP_23.43 kartā kriyāṇāṃ sa ca ijyate kratuḥ sa eva tatkarmaphalaṃ ca tasya yat yugādi yasmāc ca bhaved aśeṣato harer na kiṃcid vyatiriktam asti tat BrP_23.44 tārāmayaṃ bhagavataḥ śiśumārākṛti prabhoḥ divi rūpaṃ harer yat tu tasya pucche sthito dhruvaḥ // BrP_24.1 saeṣa bhraman bhrāmayati candrādityādikān grahān bhramantam anu taṃ yānti nakṣatrāṇi ca cakravat // BrP_24.2 sūryācandramasau tārā nakṣatrāṇi grahaiḥ saha vātānīkamayair bandhair dhruve baddhāni tāni vai // BrP_24.3 śiśumārākṛti proktaṃ yad rūpaṃ jyotiṣāṃ divi nārāyaṇaḥ paraṃ dhāma tasyādhāraḥ svayaṃ hṛdi // BrP_24.4 uttānapādatanayas tam ārādhya prajāpatim sa tārāśiśumārasya dhruvaḥ pucche vyavasthitaḥ // BrP_24.5 ādhāraḥ śiśumārasya sarvādhyakṣo janārdanaḥ dhruvasya śiśumāraś ca dhruve bhānur vyavasthitaḥ // BrP_24.6 tad ādhāraṃ jagac cedaṃ sadevāsuramānuṣam yena viprā vidhānena tan me śṛṇuta sāṃpratam // BrP_24.7 vivasvān aṣṭabhir māsair grasaty apo rasātmikāḥ varṣaty ambu tataś cānnam annādam akhilaṃ jagat // BrP_24.8 vivasvān aṃśubhis tīkṣṇair ādāya jagato jalam somaṃ puṣyaty athenduś ca vāyunāḍīmayair divi // BrP_24.9 jalair vikṣipyate 'bhreṣu dhūmāgnyanilamūrtiṣu na bhraśyanti yatas tebhyo jalāny abhrāṇi tāny ataḥ // BrP_24.10 abhrasthāḥ prapatanty āpo vāyunā samudīritāḥ saṃskāraṃ kālajanitaṃ viprāś cāsādya nirmalāḥ // BrP_24.11 saritsamudrā bhaumās tu tathāpaḥ prāṇisaṃbhavāḥ catuṣprakārā bhagavān ādatte savitā dvijāḥ // BrP_24.12 ākāśagaṅgāsalilaṃ tathāhṛtya gabhastimān anabhragatam evorvyāṃ sadyaḥ kṣipati raśmibhiḥ // BrP_24.13 tasya saṃsparśanirdhūtapāpapaṅko dvijottamāḥ na yāti narakaṃ martyo divyaṃ snānaṃ hi tat smṛtam // BrP_24.14 dṛṣṭasūryaṃ hi tad vāri pataty abhrair vinā divaḥ ākāśagaṅgāsalilaṃ tad gobhiḥ kṣipyate raveḥ // BrP_24.15 kṛttikādiṣu ṛkṣeṣu viṣameṣv ambu yad divaḥ dṛṣṭvārkaṃ patitaṃ jñeyaṃ tad gāṅgaṃ diggajohnitam // BrP_24.16 yugmarkṣeṣu tu yat toyaṃ pataty arkodgitaṃ divaḥ tat sūryaraśmibhiḥ sadyaḥ samādāya nirasyate // BrP_24.17 ubhayaṃ puṇyam atyarthaṃ nṛṇāṃ pāpaharaṃ dvijāḥ ākāśagaṅgāsalilaṃ divyaṃ snānaṃ dvijottamāḥ // BrP_24.18 yat tu meghaiḥ samutsṛṣṭaṃ vāri tat prāṇināṃ dvijāḥ puṣṇāty oṣadhayaḥ sarvā jīvanāyāmṛtaṃ hi tat // BrP_24.19 tena vṛddhiṃ parāṃ nītaḥ sakalaś cauṣadhīgaṇaḥ sādhakaḥ phalapākāntaḥ prajānāṃ tu prajāyate // BrP_24.20 tena yajñān yathāproktān mānavāḥ śāstracakṣuṣaḥ kurvate 'harahaś caiva devān āpyāyayanti te // BrP_24.21 evaṃ yajñāś ca vedāś ca varṇāś ca dvijapūrvakāḥ sarvadevanikāyāś ca paśubhūtagaṇāś ca ye // BrP_24.22 vṛṣṭyā dhṛtam idaṃ sarvaṃ jagat sthāvarajaṅgamam sāpi niṣpādyate vṛṣṭiḥ savitrā munisattamāḥ // BrP_24.23 ādhārabhūtaḥ savitur dhruvo munivarottamāḥ dhruvasya śiśumāro 'sau so 'pi nārāyaṇāśrayaḥ // BrP_24.24 hṛdi nārāyaṇas tasya śiśumārasya saṃsthitaḥ vibhartā sarvabhūtānām ādibhūtaḥ sanātanaḥ // BrP_24.25 evaṃ mayā muniśreṣṭhā brahmāṇḍaṃ samudāhṛtam bhūsamudrādibhir yuktaṃ kim anyac chrotum icchatha // BrP_24.26 pṛthivyāṃ yāni tīrthāni puṇyāny āyatanāni ca vaktum arhasi dharmajña śrotuṃ no vartate manaḥ // BrP_25.1 yasya hastau ca pādau ca manaś caiva susaṃyatam vidyā tapaś ca kīrtiś ca sa tīrthaphalam aśnute // BrP_25.2 mano viśuddhaṃ puruṣasya tīrthaṃ vācāṃ tathā cendriyanigrahaś ca etāni tīrthāni śarīrajāni svargasya mārgaṃ pratibodhayanti BrP_25.3 cittam antargataṃ duṣṭaṃ tīrthasnānair na śudhyati śataśo 'pi jalair dhautaṃ surābhāṇḍam ivāśuci // BrP_25.4 na tīrthāni na dānāni na vratāni na cāśramāḥ duṣṭāśayaṃ dambharuciṃ punanti vyutthitendriyam // BrP_25.5 indriyāṇi vaśe kṛtvā yatra yatra vasen naraḥ tatra tatra kurukṣetraṃ prayāgaṃ puṣkaraṃ tathā // BrP_25.6 tasmāc chṛṇudhvaṃ vakṣyāmi tīrthāny āyatanāni ca saṃkṣepeṇa muniśreṣṭhāḥ pṛthivyāṃ yāni kāni vai // BrP_25.7 vistareṇa na śakyante vaktuṃ varṣaśatair api prathamaṃ puṣkaraṃ tīrthaṃ naimiṣāraṇyam eva ca // BrP_25.8 prayāgaṃ ca pravakṣyāmi dharmāraṇyaṃ dvijottamāḥ dhenukaṃ campakāraṇyaṃ saindhavāraṇyam eva ca // BrP_25.9 puṇyaṃ ca magadhāraṇyaṃ daṇḍakāraṇyam eva ca gayā prabhāsaṃ śrītīrthaṃ divyaṃ kanakhalaṃ tathā // BrP_25.10 bhṛgutuṅgaṃ hiraṇyākṣaṃ bhīmāraṇyaṃ kuśasthalīm lohākulaṃ sakedāraṃ mandarāraṇyam eva ca // BrP_25.11 mahābalaṃ koṭitīrthaṃ sarvapāpaharaṃ tathā rūpatīrthaṃ śūkaravaṃ cakratīrthaṃ mahāphalam // BrP_25.12 yogatīrthaṃ somatīrthaṃ tīrthaṃ sāhoṭakaṃ tathā tīrthaṃ kokāmukhaṃ puṇyaṃ badarīśailam eva ca // BrP_25.13 somatīrthaṃ tuṅgakūṭaṃ tīrthaṃ skandāśramaṃ tathā koṭitīrthaṃ cāgnipadaṃ tīrthaṃ pañcaśikhaṃ tathā // BrP_25.14 dharmodbhavaṃ koṭitīrthaṃ tīrthaṃ bādhapramocanam gaṅgādvāraṃ pañcakūṭaṃ madhyakesaram eva ca // BrP_25.15 cakraprabhaṃ mataṅgaṃ ca kruśadaṇḍaṃ ca viśrutam daṃṣṭrākuṇḍaṃ viṣṇutīrthaṃ sārvakāmikam eva ca // BrP_25.16 tīrthaṃ matsyatilaṃ caiva badarī suprabhaṃ tathā brahmakuṇḍaṃ vahnikuṇḍaṃ tīrthaṃ satyapadaṃ tathā // BrP_25.17 catuḥsrotaś catuḥśṛṅgaṃ śailaṃ dvādaśadhārakam mānasaṃ sthūlaśṛṅgaṃ ca sthūladaṇḍaṃ tathorvaśī // BrP_25.18 lokapālaṃ manuvaraṃ somāhvaśailam eva ca sadāprabhaṃ merukuṇḍaṃ tīrthaṃ somābhiṣecanam // BrP_25.19 mahāsrotaṃ koṭarakaṃ pañcadhāraṃ tridhārakam saptadhāraikadhāraṃ ca tīrthaṃ cāmarakaṇṭakam // BrP_25.20 śālagrāmaṃ cakratīrthaṃ koṭidrumam anuttamam bilvaprabhaṃ devahradaṃ tīrthaṃ viṣṇuhradaṃ tathā // BrP_25.21 śaṅkhaprabhaṃ devakuṇḍaṃ tīrthaṃ vajrāyudhaṃ tathā agniprabhaṃ ca puṃnāgaṃ devaprabham anuttamam // BrP_25.22 vidyādharaṃ sagāndharvaṃ śrītīrthaṃ brahmaṇo hradam sātīrthaṃ lokapālākhyaṃ maṇipuragiriṃ tathā // BrP_25.23 tīrthaṃ pañcahradaṃ caiva puṇyaṃ piṇḍārakaṃ tathā malavyaṃ goprabhāvaṃ ca govaraṃ vaṭamūlakam // BrP_25.24 snānadaṇḍaṃ prayāgaṃ ca guhyaṃ viṣṇupadaṃ tathā kanyāśramaṃ vāyukuṇḍaṃ jambūmārgaṃ tathottamam // BrP_25.25 gabhastitīrthaṃ ca tathā yayātipatanaṃ śuci koṭitīrthaṃ bhadravaṭaṃ mahākālavanaṃ tathā // BrP_25.26 narmadātīrtham aparaṃ tīrthavajraṃ tathārbudam piṅgutīrthaṃ savāsiṣṭhaṃ tīrthaṃ ca pṛthasaṃgamam // BrP_25.27 tīrthaṃ daurvāsikaṃ nāma tathā piñjarakaṃ śubham ṛṣitīrthaṃ brahmatuṅgaṃ vasutīrthaṃ kumārikam // BrP_25.28 śakratīrthaṃ pañcanadaṃ reṇukātīrtham eva ca paitāmahaṃ ca vimalaṃ rudrapādaṃ tathottamam // BrP_25.29 maṇimattaṃ ca kāmākhyaṃ kṛṣṇatīrthaṃ kuśāvilam yajanaṃ yājanaṃ caiva tathaiva brahmavālukam // BrP_25.30 puṣpanyāsaṃ puṇḍarīkaṃ maṇipūraṃ tathottaram dīrghasattraṃ hayapadaṃ tīrthaṃ cānaśanaṃ tathā // BrP_25.31 gaṅgodbhedaṃ śivodbhedaṃ narmadodbhedam eva ca vastrāpadaṃ dāruvalaṃ chāyārohaṇam eva ca // BrP_25.32 siddheśvaraṃ mitravalaṃ kālikāśramam eva ca vaṭāvaṭaṃ bhadravaṭaṃ kauśāmbī ca divākaram // BrP_25.33 dvīpaṃ sārasvataṃ caiva vijayaṃ kāmadaṃ tathā rudrakoṭiṃ sumanasaṃ tīrthaṃ sadrāvanāmitam // BrP_25.34 syamantapañcakaṃ tīrthaṃ brahmatīrthaṃ sudarśanam satataṃ pṛthivīsarvaṃ pāriplavapṛthūdakau // BrP_25.35 daśāśvamedhikaṃ tīrthaṃ sarpijaṃ viṣayāntikam koṭitīrthaṃ pañcanadaṃ vārāhaṃ yakṣiṇīhradam // BrP_25.36 puṇḍarīkaṃ somatīrthaṃ muñjavaṭaṃ tathottamam badarīvanam āsīnaṃ ratnamūlakam eva ca // BrP_25.37 lokadvāraṃ pañcatīrthaṃ kapilātīrtham eva ca sūryatīrthaṃ śaṅkhinī ca gavāṃ bhavanam eva ca // BrP_25.38 tīrthaṃ ca yakṣarājasya brahmāvartaṃ sutīrthakam kāmeśvaraṃ mātritīrthaṃ tīrthaṃ śītavanaṃ tathā // BrP_25.39 snānalomāpahaṃ caiva māsasaṃsarakaṃ tathā daśāśvamedhaṃ kedāraṃ brahmodumbaram eva ca // BrP_25.40 saptarṣikuṇḍaṃ ca tathā tīrthaṃ devyāḥ sujambukam īṭāspadaṃ koṭikūṭaṃ kiṃdānaṃ kiṃjapaṃ tathā // BrP_25.41 kāraṇḍavaṃ cāvedhyaṃ ca triviṣṭapam athāparam pāṇiṣātaṃ miśrakaṃ ca madhūvaṭamanojavau // BrP_25.42 kauśikī devatīrthaṃ ca tīrthaṃ ca ṛṇamocanam divyaṃ ca nṛgadhūmākhyaṃ tīrthaṃ viṣṇupadaṃ tathā // BrP_25.43 amarāṇāṃ hradaṃ puṇyaṃ koṭitīrthaṃ tathāparam śrīkuñjaṃ śālitīrthaṃ ca naimiṣeyaṃ ca viśrutam // BrP_25.44 brahmasthānaṃ somatīrthaṃ kanyātīrthaṃ tathaiva ca brahmatīrthaṃ manastīrthaṃ tīrthaṃ vai kārupāvanam // BrP_25.45 saugandhikavanaṃ caiva maṇitīrthaṃ sarasvatī īśānatīrthaṃ pravaraṃ pāvanaṃ pāñcayajñikam // BrP_25.46 triśūladhāraṃ māhendraṃ devasthānaṃ kṛtālayam śākaṃbharī devatīrthaṃ suvarṇākhyaṃ kilaṃ hradam // BrP_25.47 kṣīraśravaṃ virūpākṣaṃ bhṛgutīrthaṃ kuśodbhavam brahmatīrthaṃ brahmayoniṃ nīlaparvatam eva ca // BrP_25.48 kubjāmbakaṃ bhadravaṭaṃ vasiṣṭhapadam eva ca svargadvāraṃ prajādvāraṃ kālikāśramam eva ca // BrP_25.49 rudrāvartaṃ sugandhāśvaṃ kapilāvanam eva ca bhadrakarṇahradaṃ caiva śaṅkukarṇahradaṃ tathā // BrP_25.50 saptasārasvataṃ caiva tīrtham auśanasaṃ tathā kapālamocanaṃ caiva avakīrṇaṃ ca kāmyakam // BrP_25.51 catuḥsāmudrikaṃ caiva śatakiṃ ca sahasrikam reṇukaṃ pañcavaṭakaṃ vimocanam athaujasam // BrP_25.52 sthāṇutīrthaṃ kuros tīrthaṃ svargadvāraṃ kuśadhvajam viśveśvaraṃ mānavakaṃ kūpaṃ nārāyaṇāśrayam // BrP_25.53 gaṅgāhradaṃ vaṭaṃ caiva badarīpāṭanaṃ tathā indramārgam ekarātraṃ kṣīrakāvāsam eva ca // BrP_25.54 somatīrthaṃ dadhīcaṃ ca śrutatīrthaṃ ca bho dvijāḥ koṭitīrthasthalīṃ caiva bhadrakālīhradaṃ tathā // BrP_25.55 arundhatīvanaṃ caiva brahmāvartaṃ tathottamam aśvavedī kubjāvanaṃ yamunāprabhavaṃ tathā // BrP_25.56 vīraṃ pramokṣaṃ sindhūttham ṛṣa kulyā sakṛttikam urvīsaṃkramaṇaṃ caiva māyāvidyodbhavaṃ tathā // BrP_25.57 mahāśramo vaitasikārūpaṃ sundarikāśramam bāhutīrthaṃ cārunadīṃ vimalāśokam eva ca // BrP_25.58 tīrthaṃ pañcanadaṃ caiva mārkaṇḍeyasya dhīmataḥ somatīrthaṃ sitodaṃ ca tīrthaṃ matsyodarīṃ tathā // BrP_25.59 sūryaprabhaṃ sūryatīrtham aśokavanam eva ca aruṇāspadaṃ kāmadaṃ ca śukratīrthaṃ savālukam // BrP_25.60 piśācamocanaṃ caiva subhadrāhradam eva ca kuṇḍaṃ vimaladaṇḍasya tīrthaṃ caṇḍeśvarasya ca // BrP_25.61 jyeṣṭhasthānahradaṃ caiva puṇyaṃ brahmasaraṃ tathā jaigīṣavyaguhā caiva harikeśavanaṃ tathā // BrP_25.62 ajāmukhasaraṃ caiva ghaṇṭākarṇahradaṃ tathā puṇḍarīkahradaṃ caiva vāpī karkoṭakasya ca // BrP_25.63 suvarṇasyodapānaṃ ca śvetatīrthahradaṃ tathā kuṇḍaṃ ghargharikāyāś ca śyāmakūpaṃ ca candrikā // BrP_25.64 śmaśānastambhakūpaṃ ca vināyakahradaṃ tathā kūpaṃ sindhūdbhavaṃ caiva puṇyaṃ brahmasaraṃ tathā // BrP_25.65 rudrāvāsaṃ tathā tīrthaṃ nāgatīrthaṃ pulomakam bhaktahradaṃ kṣīrasaraḥ pretādhāraṃ kumārakam // BrP_25.66 brahmāvartaṃ kuśāvartaṃ dadhikarṇodapānakam śṛṅgatīrthaṃ mahātīrthaṃ tīrthaśreṣṭhā mahānadī // BrP_25.67 divyaṃ brahmasaraṃ puṇyaṃ gayāśīrṣākṣayaṃ vaṭam dakṣiṇaṃ cottaraṃ caiva gomayaṃ rūpaśītikam // BrP_25.68 kapilāhradaṃ gṛdhravaṭaṃ sāvitrīhradam eva ca prabhāsanaṃ sītavanaṃ yonidvāraṃ ca dhenukam // BrP_25.69 dhanyakaṃ kokilākhyaṃ ca mataṅgahradam eva ca pitṛkūpaṃ rudratīrthaṃ śakratīrthaṃ sumālinam // BrP_25.70 brahmasthānaṃ saptakuṇḍaṃ maṇiratnahradaṃ tathā kauśikyaṃ bharataṃ caiva tīrthaṃ jyeṣṭhālikā tathā // BrP_25.71 viśveśvaraṃ kalpasaraḥ kanyāsaṃvetyam eva ca niścīvā prabhavaś caiva vasiṣṭhāśramam eva ca // BrP_25.72 devakūṭaṃ ca kūpaṃ ca vasiṣṭhāśramam eva ca vīrāśramaṃ brahmasaro brahmavīrāvakāpilī // BrP_25.73 kumāradhārā śrīdhārā gaurīśikharam eva ca śunaḥ kuṇḍo 'tha tīrthaṃ ca nanditīrthaṃ tathaiva ca // BrP_25.74 kumāravāsaṃ śrīvāsam aurvīśītārtham eva ca kumbhakarṇahradaṃ caiva kauśikīhradam eva ca // BrP_25.75 dharmatīrthaṃ kāmatīrthaṃ tīrtham uddālakaṃ tathā saṃdhyātīrthaṃ kāratoyaṃ kapilaṃ lohitārṇavam // BrP_25.76 śoṇodbhavaṃ vaṃśagulmam ṛṣabhaṃ kalatīrthakam puṇyāvatīhradaṃ tīrthaṃ tīrthaṃ badarikāśramam // BrP_25.77 rāmatīrthaṃ pitṛvanaṃ virajātīrtham eva ca mārkaṇḍeyavanaṃ caiva kṛṣṇatīrthaṃ tathā vaṭam // BrP_25.78 rohiṇīkūpapravaram indradyumnasaraṃ ca yat sānugartaṃ samāhendraṃ śrītīrthaṃ śrīnadaṃ tathā // BrP_25.79 iṣutīrthaṃ vārṣabhaṃ ca kāverīhradam eva ca kanyātīrthaṃ ca gokarṇaṃ gāyatrīsthānam eva ca // BrP_25.80 badarīhradam anyac ca madhyasthānaṃ vikarṇakam jātīhradaṃ devakūpaṃ kuśapravaṇam eva ca // BrP_25.81 sarvadevavrataṃ caiva kanyāśramahradaṃ tathā tathānyad vālakhilyānāṃ sapūrvāṇāṃ tathāparam // BrP_25.82 tathānyac ca maharṣīṇām akhaṇḍitahradaṃ tathā tīrtheṣv eteṣu vidhivat samyak śraddhāsamanvitaḥ // BrP_25.83 snānaṃ karoti yo martyaḥ sopavāso jitendriyaḥ devān ṛṣīn manuṣyāṃś ca pitṝn saṃtarpya ca kramāt // BrP_25.84 abhyarcya devatās tatra sthitvā ca rajanītrayam pṛthak pṛthak phalaṃ teṣu pratitīrtheṣu bho dvijāḥ // BrP_25.85 prāpnoti hayamedhasya naro nāsty atra saṃśayaḥ yas tv idaṃ śṛṇuyān nityaṃ tīrthamāhātmyam uttamam paṭhec ca śrāvayed vāpi sarvapāpaiḥ pramucyate // BrP_25.86 pṛthivyām uttamāṃ bhūmiṃ dharmakāmārthamokṣadām tīrthānām uttamaṃ tīrthaṃ brūhi no vadatāṃ vara // BrP_26.1 imaṃ praśnaṃ mama guruṃ papracchur munayaḥ purā tam ahaṃ saṃpravakṣyāmi yat pṛcchadhvaṃ dvijottamāḥ // BrP_26.2 svāśrame sumahāpuṇye nānāpuṣpopaśobhite nānādrumalatākīrṇe nānāmṛgagaṇair yute // BrP_26.3 puṃnāgaiḥ karṇikāraiś ca saralair devadārubhiḥ śālais tālais tamālaiś ca panasair dhavakhādiraiḥ // BrP_26.4 pāṭalāśokabakulaiḥ karavīraiḥ sacampakaiḥ anyaiś ca vividhair vṛkṣair nānāpuṣpopaśobhitaiḥ // BrP_26.5 kurukṣetre samāsīnaṃ vyāsaṃ matimatāṃ varam mahābhāratakartāraṃ sarvaśāstraviśāradam // BrP_26.6 adhyātmaniṣṭhaṃ sarvajñaṃ sarvabhūtahite ratam purāṇāgamavaktāraṃ vedavedāṅgapāragam // BrP_26.7 parāśarasutaṃ śāntaṃ padmapattrāyatekṣaṇam draṣṭum abhyāyayuḥ prītyā munayaḥ saṃśitavratāḥ // BrP_26.8 kaśyapo jamadagniś ca bharadvājo 'tha gautamaḥ vasiṣṭho jaiminir dhaumyo mārkaṇḍeyo 'tha vālmikiḥ // BrP_26.9 viśvāmitraḥ śatānando vātsyo gārgyo 'tha āsuriḥ sumantur bhārgavo nāma kaṇvo medhātithir guruḥ // BrP_26.10 māṇḍavyaś cyavano dhūmro hy asito devalas tathā maudgalyas tṛṇayajñaś ca pippalādo 'kṛtavraṇaḥ // BrP_26.11 saṃvartaḥ kauśiko raibhyo maitreyo haritas tathā śāṇḍilyaś ca vibhāṇḍaś ca durvāsā lomaśas tathā // BrP_26.12 nāradaḥ parvataś caiva vaiśaṃpāyanagālavau bhāskariḥ pūraṇaḥ sūtaḥ pulastyaḥ kapilas tathā // BrP_26.13 ulūkaḥ pulaho vāyur devasthānaś caturbhujaḥ sanatkumāraḥ pailaś ca kṛṣṇaḥ kṛṣṇānubhautikaḥ // BrP_26.14 etair munivaraiś cānyair vṛtaḥ satyavatīsutaḥ rarāja sa muniḥ śrīmān nakṣatrair iva candramāḥ // BrP_26.15 tān āgatān munīn sarvān pūjayām āsa vedavit te 'pi taṃ pratipūjyaiva kathāṃ cakruḥ parasparam // BrP_26.16 kathānte te muniśreṣṭhāḥ kṛṣṇaṃ satyavatīsutam papracchuḥ saṃśayaṃ sarve tapovananivāsinaḥ // BrP_26.17 mune vedāṃś ca śāstrāṇi purāṇāgamabhāratam bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sarvaṃ jānāsi vāṅmayam // BrP_26.18 kaṣṭe 'smin duḥkhabahule niḥsāre bhavasāgare rāgagrāhākule raudre viṣayodakasaṃplave // BrP_26.19 indriyāvartakalile dṛṣṭormiśatasaṃkule mohapaṅkāvile durge lobhagambhīradustare // BrP_26.20 nimajjaj jagad ālokya nirālambam acetanam pṛcchāmas tvāṃ mahābhāgaṃ brūhi no munisattama // BrP_26.21 śreyaḥ kim atra saṃsāre bhairave lomaharṣaṇe upadeśapradānena lokān uddhartum arhasi // BrP_26.22 durlabhaṃ paramaṃ kṣetraṃ vaktum arhasi mokṣadam pṛthivyāṃ karmabhūmiṃ ca śrotum icchāmahe vayam // BrP_26.23 kṛtvā kila naraḥ samyak karma bhūmau yathoditam prāpnoti paramāṃ siddhiṃ narakaṃ ca vikarmataḥ // BrP_26.24 mokṣakṣetre tathā mokṣaṃ prāpnoti puruṣaḥ sudhīḥ tasmād brūhi mahāprājña yat pṛṣṭo 'si dvijottama // BrP_26.25 śrutvā tu vacanaṃ teṣāṃ munīnāṃ bhāvitātmanām vyāsaḥ provāca bhagavān bhūtabhavyabhaviṣyavit // BrP_26.26 śṛṇudhvaṃ munayaḥ sarve vakṣyāmi yadi pṛcchatha yaḥ saṃvādo 'bhavat pūrvam ṛṣīṇāṃ brahmaṇā saha // BrP_26.27 merupṛṣṭhe tu vistīrṇe nānāratnavibhūṣite nānādrumalatākīrṇe nānāpuṣpopaśobhite // BrP_26.28 nānāpakṣirute ramye nānāprasavanākule nānāsattvasamākīrṇe nānāścaryasamanvite // BrP_26.29 nānāvarṇaśilākīrṇe nānādhātuvibhūṣite nānāmunijanākīrṇe nānāśramasamanvite // BrP_26.30 tatrāsīnaṃ jagannāthaṃ jagadyoniṃ caturmukham jagatpatiṃ jagadvandyaṃ jagadādhāram īśvaram // BrP_26.31 devadānavagandharvair yakṣavidyādharoragaiḥ munisiddhāpsarobhiś ca vṛtam anyair divālayaiḥ // BrP_26.32 kecit stuvanti taṃ devaṃ kecid gāyanti cāgrataḥ kecid vādyāni vādyante kecin nṛtyanti cāpare // BrP_26.33 evaṃ pramudite kāle sarvabhūtasamāgame nānākusumagandhāḍhye dakṣiṇānilasevite // BrP_26.34 bhṛgvādyās taṃ tadā devaṃ praṇipatya pitāmaham imam artham ṛṣivarāḥ papracchuḥ pitaraṃ dvijāḥ // BrP_26.35 bhagavañ śrotum icchāmaḥ karmabhūmiṃ mahītale vaktum arhasi deveśa mokṣakṣetraṃ ca durlabham // BrP_26.36 teṣāṃ vacanam ākarṇya prāha brahmā sureśvaraḥ papracchus te yathā praśnaṃ tat sarvaṃ munisattamāḥ // BrP_26.37 śṛṇudhvaṃ munayaḥ sarve yad vo vakṣyāmi sāṃpratam purāṇaṃ vedasaṃbaddhaṃ bhuktimuktipradaṃ śubham // BrP_27.1 pṛthivyāṃ bhārataṃ varṣaṃ karmabhūmir udāhṛtā karmaṇaḥ phalabhūmiś ca svargaṃ ca narakaṃ tathā // BrP_27.2 tasmin varṣe naraḥ pāpaṃ kṛtvā dharmaṃ ca bho dvijāḥ avaśyaṃ phalam āpnoti aśubhasya śubhasya ca // BrP_27.3 brāhmaṇādyāḥ svakaṃ karma kṛtvā samyak susaṃyatāḥ prāpnuvanti parāṃ siddhiṃ tasmin varṣe na saṃśayaḥ // BrP_27.4 dharmaṃ cārthaṃ ca kāmaṃ ca mokṣaṃ ca dvijasattamāḥ prāpnoti puruṣaḥ sarvaṃ tasmin varṣe susaṃyataḥ // BrP_27.5 indrādyāś ca surāḥ sarve tasmin varṣe dvijottamāḥ kṛtvā suśobhanaṃ karma devatvaṃ pratipedire // BrP_27.6 anye 'pi lebhire mokṣaṃ puruṣāḥ saṃyatendriyāḥ tasmin varṣe budhāḥ śāntā vītarāgā vimatsarāḥ // BrP_27.7 ye cāpi svarge tiṣṭhanti vimānena gatajvarāḥ te 'pi kṛtvā śubhaṃ karma tasmin varṣe divaṃ gatāḥ // BrP_27.8 nivāsaṃ bhārate varṣa ākāṅkṣanti sadā surāḥ svargāpavargaphalade tat paśyāmaḥ kadā vayam // BrP_27.9 yad etad bhavatā proktaṃ karma nānyatra puṇyadam pāpāya vā suraśreṣṭha varjayitvā ca bhāratam // BrP_27.10 tataḥ svargaś ca mokṣaś ca madhyamaṃ tac ca gamyate na khalv anyatra martyānāṃ bhūmau karma vidhīyate // BrP_27.11 tasmād vistarato brahmann asmākaṃ bhārataṃ vada yadi te 'sti dayāsmāsu yathāvasthitir eva ca // BrP_27.12 tasmād varṣam idaṃ nātha ye vāsmin varṣaparvatāḥ bhedāś ca tasya varṣasya brūhi sarvān aśeṣataḥ // BrP_27.13 śṛṇudhvaṃ bhārataṃ varṣaṃ navabhedena bho dvijāḥ samudrāntaritā jñeyās te samāś ca parasparam // BrP_27.14 indradvīpaḥ kaśeruś ca tāmravarṇo gabhastimān nāgadvīpas tathā saumyo gāndharvo vāruṇas tathā // BrP_27.15 ayaṃ tu navamas teṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ yojanānāṃ sahasraṃ vai dvīpo 'yaṃ dakṣiṇottaraḥ // BrP_27.16 pūrve kirātā yasyāsan paścime yavanās tathā brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś cānte sthitā dvijāḥ // BrP_27.17 ijyāyuddhavaṇijyādyaiḥ karmabhiḥ kṛtapāvanāḥ teṣāṃ saṃvyavahāraś ca ebhiḥ karmabhir iṣyate // BrP_27.18 svargāpavargahetuś ca puṇyaṃ pāpaṃ ca vai tathā mahendro malayaḥ sahyaḥ śuktimān ṛkṣaparvataḥ // BrP_27.19 vindhyaś ca pāriyātraś ca saptaivātra kulācalāḥ teṣāṃ sahasraśaś cānye bhūdharā ye samīpagāḥ // BrP_27.20 vistārocchrayiṇo ramyā vipulāś citrasānavaḥ kolāhalaḥ sa vaibhrājo mandaro dardalācalaḥ // BrP_27.21 vātaṃdhayo vaidyutaś ca mainākaḥ surasas tathā tuṅgaprastho nāgagirir godhanaḥ pāṇḍarācalaḥ // BrP_27.22 puṣpagirir vaijayanto raivato 'rbuda eva ca ṛṣyamūkaḥ sa gomanthaḥ kṛtaśailaḥ kṛtācalaḥ // BrP_27.23 śrīpārvataś cakoraś ca śataśo 'nye ca parvatāḥ tair vimiśrā janapadā mlecchādyāś caiva bhāgaśaḥ // BrP_27.24 taiḥ pīyante saricchreṣṭhās tā budhyadhvaṃ dvijottamāḥ gaṅgā sarasvatī sindhuś candrabhāgā tathāparā // BrP_27.25 yamunā śatadrur vipāśā vitastairāvatī kuhūḥ gomatī dhūtapāpā ca bāhudā ca dṛṣadvatī // BrP_27.26 vipāśā devikā cakṣur niṣṭhīvā gaṇḍakī tathā kauśikī cāpagā caiva himavatpādaniḥsṛtāḥ // BrP_27.27 devasmṛtir devavatī vātaghnī sindhur eva ca veṇyā tu candanā caiva sadānīrā mahī tathā // BrP_27.28 carmaṇvatī vṛṣī caiva vidiśā vedavaty api siprā hy avantī ca tathā pāriyātrānugāḥ smṛtāḥ // BrP_27.29 śoṇā mahānadī caiva narmadā surathā kriyā mandākinī daśārṇā ca citrakūṭā tathāparā // BrP_27.30 citrotpalā vetravatī karamodā piśācikā tathānyātilaghuśroṇī vipāpmā śaivalā nadī // BrP_27.31 sadherujā śaktimatī śakunī tridivā kramuḥ ṛkṣapādaprasūtā vai tathānyā vegavāhinī // BrP_27.32 siprā payoṣṇī nirvindhyā tāpī caiva saridvarā veṇā vaitaraṇī caiva sinīvālī kumudvatī // BrP_27.33 toyā caiva mahāgaurī durgā cāntaḥśilā tathā vindhyapādaprasūtās tā nadyaḥ puṇyajalāḥ śubhāḥ // BrP_27.34 godāvarī bhīmarathī kṛṣṇaveṇā tathāpagā tuṅgabhadrā suprayogā tathānyā pāpanāśinī // BrP_27.35 sahyapādaviniṣkrāntā ity etāḥ saritāṃ varāḥ kṛtamālā tāmraparṇī puṣyajā pratyalāvatī // BrP_27.36 malayādrisamudbhūtāḥ puṇyāḥ śītajalās tv imāḥ pitṛsomarṣikulyā ca vañjulā tridivā ca yā // BrP_27.37 lāṅgulinī vaṃśakarā mahendraprabhavāḥ smṛtāḥ suvikālā kumārī ca manūgā mandagāminī // BrP_27.38 kṣayāpalāsinī caiva śuktimatprabhavāḥ smṛtāḥ sarvāḥ puṇyāḥ sarasvatyaḥ sarvā gaṅgāḥ samudragāḥ // BrP_27.39 viśvasya mātaraḥ sarvāḥ sarvāḥ pāpaharāḥ smṛtāḥ anyāḥ sahasraśaḥ proktāḥ kṣudranadyo dvijottamāḥ // BrP_27.40 prāvṛṭkālavahāḥ santi sadākālavahāś ca yāḥ matsyā mukuṭakulyāś ca kuntalāḥ kāśikośalāḥ // BrP_27.41 andhrakāś ca kaliṅgāś ca śamakāś ca vṛkaiḥ saha madhyadeśā janapadāḥ prāyaśo 'mī prakīrtitāḥ // BrP_27.42 sahyasya cottare yas tu yatra godāvarī nadī pṛthivyām api kṛtsnāyāṃ sa pradeśo manoramaḥ // BrP_27.43 govardhanapuraṃ ramyaṃ bhārgavasya mahātmanaḥ vāhīkarāṭadhānāś ca sutīrāḥ kālatoyadāḥ // BrP_27.44 aparāntāś ca śūdrāś ca vāhlikāś ca sakeralāḥ gāndhārā yavanāś caiva sindhusauvīramadrakāḥ // BrP_27.45 śatadruhāḥ kaliṅgāś ca pāradā hārabhūṣikāḥ māṭharāś caiva kanakāḥ kaikeyā dambhamālikāḥ // BrP_27.46 kṣatriyopamadeśāś ca vaiśyaśūdrakulāni ca kāmbojāś caiva viprendrā barbarāś ca salaukikāḥ // BrP_27.47 vīrāś caiva tuṣārāś ca pahlavādhāyatā narāḥ ātreyāś ca bharadvājāḥ puṣkalāś ca daśerakāḥ // BrP_27.48 lampakāḥ śunaśokāś ca kulikā jāṅgalaiḥ saha auṣadhyaś calacandrā ca kirātānāṃ ca jātayaḥ // BrP_27.49 tomarā haṃsamārgāś ca kāśmīrāḥ karuṇās tathā śūlikāḥ kuhakāś caiva māgadhāś ca tathaiva ca // BrP_27.50 ete deśā udīcyās tu prācyān deśān nibodhata andhā vāmaṅkurākāś ca vallakāś ca makhāntakāḥ // BrP_27.51 tathāpare 'ṅgā vaṅgāś ca maladā mālavartikāḥ bhadratuṅgāḥ pratijayā bhāryāṅgāś cāpamardakāḥ // BrP_27.52 prāgjyotiṣāś ca madrāś ca videhās tāmraliptakāḥ mallā magadhakā nandāḥ prācyā janapadās tathā // BrP_27.53 athāpare janapadā dakṣiṇāpathavāsinaḥ pūrṇāś ca kevalāś caiva golāṅgūlās tathaiva ca // BrP_27.54 ṛṣikā muṣikāś caiva kumārā rāmaṭhāḥ śakāḥ mahārāṣṭrā māhiṣakāḥ kaliṅgāś caiva sarvaśaḥ // BrP_27.55 ābhīrāḥ saha vaiśikyā aṭavyāḥ saravāś ca ye pulindāś caiva mauleyā vaidarbhā daṇḍakaiḥ saha // BrP_27.56 paulikā maulikāś caiva aśmakā bhojavardhanāḥ kaulikāḥ kuntalāś caiva dambhakā nīlakālakāḥ // BrP_27.57 dākṣiṇātyās tv amī deśā aparāntān nibodhata śūrpārakāḥ kālidhanā lolās tālakaṭaiḥ saha // BrP_27.58 ity ete hy aparāntāś ca śṛṇudhvaṃ vindhyavāsinaḥ malajāḥ karkaśāś caiva melakāś colakaiḥ saha // BrP_27.59 uttamārṇā daśārṇāś ca bhojāḥ kiṣkindhakaiḥ saha toṣalāḥ kośalāś caiva traipurā vaidiśās tathā // BrP_27.60 tumburās tu carāś caiva yavanāḥ pavanaiḥ saha abhayā ruṇḍikerāś ca carcarā hotradhartayaḥ // BrP_27.61 ete janapadāḥ sarve tatra vindhyanivāsinaḥ ato deśān pravakṣyāmi parvatāśrayiṇaś ca ye // BrP_27.62 nīhārās tuṣamārgāś ca kuravas tuṅgaṇāḥ khasāḥ karṇaprāvaraṇāś caiva ūrṇā darghāḥ sakuntakāḥ // BrP_27.63 citramārgā mālavāś ca kirātās tomaraiḥ saha kṛtatretādikaś cātra caturyugakṛto vidhiḥ // BrP_27.64 evaṃ tu bhārataṃ varṣaṃ navasaṃsthānasaṃsthitam dakṣiṇe parato yasya pūrve caiva mahodadhiḥ // BrP_27.65 himavān uttareṇāsya kārmukasya yathā guṇaḥ tad etad bhārataṃ varṣaṃ sarvabījaṃ dvijottamāḥ // BrP_27.66 brahmatvam amareśatvaṃ devatvaṃ marutāṃ tathā mṛgayakṣāpsaroyoniṃ tadvat sarpasarīsṛpāḥ // BrP_27.67 sthāvarāṇāṃ ca sarveṣāṃ mito viprāḥ śubhāśubhaiḥ prayānti karmabhūr viprā nānyā lokeṣu vidyate // BrP_27.68 devānām api bho viprāḥ sadaivaiṣa manorathaḥ api mānuṣyam āpsyāmo devatvāt pracyutāḥ kṣitau // BrP_27.69 manuṣyaḥ kurute yat tu tan na śakyaṃ surāsuraiḥ tatkarmanigaḍagrastais tatkarmakṣapaṇonmukhaiḥ // BrP_27.70 na bhāratasamaṃ varṣaṃ pṛthivyām asti bho dvijāḥ yatra viprādayo varṇāḥ prāpnuvanty abhivāñchitam // BrP_27.71 dhanyās te bhārate varṣe jāyante ye narottamāḥ dharmārthakāmamokṣāṇāṃ prāpnuvanti mahāphalam // BrP_27.72 prāpyate yatra tapasaḥ phalaṃ paramadurlabham sarvadānaphalaṃ caiva sarvayajñaphalaṃ tathā // BrP_27.73 tīrthayātrāphalaṃ caiva gurusevāphalaṃ tathā devatārādhanaphalaṃ svādhyāyasya phalaṃ dvijāḥ // BrP_27.74 yatra devāḥ sadā hṛṣṭā janma vāñchanti śobhanam nānāvrataphalaṃ caiva nānāśāstraphalaṃ tathā // BrP_27.75 ahiṃsādiphalaṃ samyak phalaṃ sarvābhivāñchitam brahmacaryaphalaṃ caiva gārhasthyena ca yat phalam // BrP_27.76 yat phalaṃ vanavāsena saṃnyāsena ca yat phalam iṣṭāpūrtaphalaṃ caiva tathānyac chubhakarmaṇām // BrP_27.77 prāpyate bhārate varṣe na cānyatra dvijottamāḥ kaḥ śaknoti guṇān vaktuṃ bhāratasyākhilān dvijāḥ // BrP_27.78 evaṃ samyaṅ mayā proktaṃ bhārataṃ varṣam uttamam sarvapāpaharaṃ puṇyaṃ dhanyaṃ buddhivivardhanam // BrP_27.79 ya idaṃ śṛṇuyān nityaṃ paṭhed vā niyatendriyaḥ sarvapāpair vinirmukto viṣṇulokaṃ sa gacchati // BrP_27.80 tatrāste bhārate varṣe dakṣiṇodadhisaṃsthitaḥ oṇḍradeśa iti khyātaḥ svargamokṣapradāyakaḥ // BrP_28.1 samudrād uttaraṃ tāvad yāvad virajamaṇḍalam deśo 'sau puṇyaśīlānāṃ guṇaiḥ sarvair alaṃkṛtaḥ // BrP_28.2 tatra deśaprasūtā ye brāhmaṇāḥ saṃyatendriyāḥ tapaḥsvādhyāyaniratā vandyāḥ pūjyāś ca te sadā // BrP_28.3 śrāddhe dāne vivāhe ca yajñe vācāryakarmaṇi praśastāḥ sarvakāryeṣu tatradeśodbhavā dvijāḥ // BrP_28.4 ṣaṭkarmaniratās tatra brāhmaṇā vedapāragāḥ itihāsavidaś caiva purāṇārthaviśāradāḥ // BrP_28.5 sarvaśāstrārthakuśalā yajvāno vītamatsarāḥ agnihotraratāḥ kecit kecit smārtāgnitatparāḥ // BrP_28.6 putradāradhanair yuktā dātāraḥ satyavādinaḥ nivasanty utkale puṇye yajñotsavavibhūṣite // BrP_28.7 itare 'pi trayo varṇāḥ kṣatriyādyāḥ susaṃyatāḥ svakarmaniratāḥ śāntās tatra tiṣṭhanti dhārmikāḥ // BrP_28.8 koṇāditya iti khyātas tasmin deśe vyavasthitaḥ yaṃ dṛṣṭvā bhāskaraṃ martyaḥ sarvapāpaiḥ pramucyate // BrP_28.9 śrotum icchāma tad brūhi kṣetraṃ sūryasya sāṃpratam tasmin deśe suraśreṣṭha yatrāste sa divākaraḥ // BrP_28.10 lavaṇasyodadhes tīre pavitre sumanohare sarvatra vālukākīrṇe deśe sarvaguṇānvite // BrP_28.11 campakāśokabakulaiḥ karavīraiḥ sapāṭalaiḥ puṃnāgaiḥ karṇikāraiś ca bakulair nāgakesaraiḥ // BrP_28.12 tagarair dhavabāṇaiś ca atimuktaiḥ sakubjakaiḥ mālatīkundapuṣpaiś ca tathānyair mallikādibhiḥ // BrP_28.13 ketakīvanakhaṇḍaiś ca sarvartukusumojjvalaiḥ kadambair lakucaiḥ śālaiḥ panasair devadārubhiḥ // BrP_28.14 saralair mucukundaiś ca candanaiś ca sitetaraiḥ aśvatthaiḥ saptaparṇaiś ca āmrair āmrātakais tathā // BrP_28.15 tālaiḥ pūgaphalaiś caiva nārikeraiḥ kapitthakaiḥ anyaiś ca vividhair vṛkṣaiḥ sarvataḥ samalaṃkṛtam // BrP_28.16 kṣetraṃ tatra raveḥ puṇyam āste jagati viśrutam samantād yojanaṃ sāgraṃ bhuktimuktiphalapradam // BrP_28.17 āste tatra svayaṃ devaḥ sahasrāṃśur divākaraḥ koṇāditya iti khyāto bhuktimuktiphalapradaḥ // BrP_28.18 māghe māsi site pakṣe saptamyāṃ saṃyatendriyaḥ kṛtopavāso yatretya snātvā tu makarālaye // BrP_28.19 kṛtaśauco viśuddhātmā smaran devaṃ divākaram sāgare vidhivat snātvā śarvaryante samāhitaḥ // BrP_28.20 devān ṛṣīn manuṣyāṃś ca pitṝn saṃtarpya ca dvijāḥ uttīrya vāsasī dhaute paridhāya sunirmale // BrP_28.21 ācamya prayato bhūtvā tīre tasya mahodadheḥ upaviśyodaye kāle prāṅmukhaḥ savitus tadā // BrP_28.22 vilikhya padmaṃ medhāvī raktacandanavāriṇā aṣṭapattraṃ kesarāḍhyaṃ vartulaṃ cordhvakarṇikam // BrP_28.23 tilataṇḍulatoyaṃ ca raktacandanasaṃyutam raktapuṣpaṃ sadarbhaṃ ca prakṣipet tāmrabhājane // BrP_28.24 tāmrābhāve 'rkapattrasya puṭe kṛtvā tilādikam pidhāya tan muniśreṣṭhāḥ pātraṃ pātreṇa vinyaset // BrP_28.25 karanyāsāṅgavinyāsaṃ kṛtvāṅgair hṛdayādibhiḥ ātmānaṃ bhāskaraṃ dhyātvā samyak śraddhāsamanvitaḥ // BrP_28.26 madhye cāgnidale dhīmān nairṛte śvasane dale kāmārigocare caiva punar madhye ca pūjayet // BrP_28.27 prabhūtaṃ vimalaṃ sāram ārādhyaṃ paramaṃ sukham saṃpūjya padmam āvāhya gaganāt tatra bhāskaram // BrP_28.28 karṇikopari saṃsthāpya tato mudrāṃ pradarśayet kṛtvā snānādikaṃ sarvaṃ dhyātvā taṃ susamāhitaḥ // BrP_28.29 sitapadmopari raviṃ tejobimbe vyavasthitam piṅgākṣaṃ dvibhujaṃ raktaṃ padmapattrāruṇāmbaram // BrP_28.30 sarvalakṣaṇasaṃyuktaṃ sarvābharaṇabhūṣitam surūpaṃ varadaṃ śāntaṃ prabhāmaṇḍalamaṇḍitam // BrP_28.31 udyantaṃ bhāskaraṃ dṛṣṭvā sāndrasindūrasaṃnibham tatas tat pātram ādāya jānubhyāṃ dharaṇīṃ gataḥ // BrP_28.32 kṛtvā śirasi tat pātram ekacittas tu vāgyataḥ tryakṣareṇa tu mantreṇa sūryāyārghyaṃ nivedayet // BrP_28.33 adīkṣitas tu tasyaiva nāmnaivārghaṃ prayacchati śraddhayā bhāvayuktena bhaktigrāhyo ravir yataḥ // BrP_28.34 agninirṛtivāyvīśamadhyapūrvādidikṣu ca hṛc chiraś ca śikhāvarmanetrāṇy astraṃ ca pūjayet // BrP_28.35 dattvārghyaṃ gandhadhūpaṃ ca dīpaṃ naivedyam eva ca japtvā stutvā namas kṛtvā mudrāṃ baddhvā visarjayet // BrP_28.36 ye vārghyaṃ saṃprayacchanti sūryāya niyatendriyāḥ brāhmaṇāḥ kṣatriyā vaiśyāḥ striyaḥ śūdrāś ca saṃyatāḥ // BrP_28.37 bhaktibhāvena satataṃ viśuddhenāntarātmanā te bhuktvābhimatān kāmān prāpnuvanti parāṃ gatim // BrP_28.38 trailokyadīpakaṃ devaṃ bhāskaraṃ gaganecaram ye saṃśrayanti manujās te syuḥ sukhasya bhājanam // BrP_28.39 yāvan na dīyate cārghyaṃ bhāskarāya yathoditam tāvan na pūjayed viṣṇuṃ śaṃkaraṃ vā sureśvaram // BrP_28.40 tasmāt prayatnam āsthāya dadyād arghyaṃ dine dine ādityāya śucir bhūtvā puṣpair gandhair manoramaiḥ // BrP_28.41 evaṃ dadāti yaś cārghyaṃ saptamyāṃ susamāhitaḥ ādityāya śuciḥ snātaḥ sa labhed īpsitaṃ phalam // BrP_28.42 rogād vimucyate rogī vittārthī labhate dhanam vidyāṃ prāpnoti vidyārthī sutārthī putravān bhavet // BrP_28.43 yaṃ yaṃ kāmam abhidhyāyan sūryāyārghyaṃ prayacchati tasya tasya phalaṃ samyak prāpnoti puruṣaḥ sudhīḥ // BrP_28.44 snātvā vai sāgare dattvā sūryāyārghyaṃ praṇamya ca naro vā yadi vā nārī sarvakāmaphalaṃ labhet // BrP_28.45 tataḥ sūryālayaṃ gacchet puṣpam ādāya vāgyataḥ praviśya pūjayed bhānuṃ kṛtvā tu triḥ pradakṣiṇam // BrP_28.46 pūjayet parayā bhaktyā koṇārkaṃ munisattamāḥ gandhaiḥ puṣpais tathā dīpair dhūpair naivedyakair api // BrP_28.47 daṇḍavat praṇipātaiś ca jayaśabdais tathā stavaiḥ evaṃ saṃpūjya taṃ devaṃ sahasrāṃśuṃ jagatpatim // BrP_28.48 daśānām aśvamedhānāṃ phalaṃ prāpnoti mānavaḥ sarvapāpavinirmukto yuvā divyavapur naraḥ // BrP_28.49 saptāvarān sapta parān vaṃśān uddhṛtya bho dvijāḥ vimānenārkavarṇena kāmagena suvarcasā // BrP_28.50 upagīyamāno gandharvaiḥ sūryalokaṃ sa gacchati bhuktvā tatra varān bhogān yāvad ābhūtasaṃplavam // BrP_28.51 puṇyakṣayād ihāyātaḥ pravare yogināṃ kule caturvedo bhaved vipraḥ svadharmanirataḥ śuciḥ // BrP_28.52 yogaṃ vivasvataḥ prāpya tato mokṣam avāpnuyāt caitre māsi site pakṣe yātrāṃ damanabhañjikām // BrP_28.53 yaḥ karoti naras tatra pūrvoktaṃ sa phalaṃ labhet śayanotthāpane bhānoḥ saṃkrāntyāṃ viṣuvāyane // BrP_28.54 vāre raves tithau caiva parvakāle 'thavā dvijāḥ ye tatra yātrāṃ kurvanti śraddhayā saṃyatendriyāḥ // BrP_28.55 vimānenārkavarṇena sūryalokaṃ vrajanti te āste tatra mahādevas tīre nadanadīpateḥ // BrP_28.56 rāmeśvara iti khyātaḥ sarvakāmaphalapradaḥ ye taṃ paśyanti kāmāriṃ snātvā samyaṅ mahodadhau // BrP_28.57 gandhaiḥ puṣpais tathā dhūpair dīpair naivedyakair varaiḥ praṇipātais tathā stotrair gītair vādyair manoharaiḥ // BrP_28.58 rājasūyaphalaṃ samyag vājimedhaphalaṃ tathā prāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ tathā // BrP_28.59 kāmagena vimānena kiṅkiṇījālamālinā upagīyamānā gandharvaiḥ śivalokaṃ vrajanti te // BrP_28.60 āhūtasaṃplavaṃ yāvad bhuktvā bhogān manoramān puṇyakṣayād ihāgatya cāturvedā bhavanti te // BrP_28.61 śāṃkaraṃ yogam āsthāya tato mokṣaṃ vrajanti te yas tatra savituḥ kṣetre prāṇāṃs tyajati mānavaḥ // BrP_28.62 sa sūryalokam āsthāya devavan modate divi punar mānuṣatāṃ prāpya rājā bhavati dhārmikaḥ // BrP_28.63 yogaṃ raveḥ samāsādya tato mokṣam avāpnuyāt evaṃ mayā muniśreṣṭhāḥ proktaṃ kṣetraṃ sudurlabham // BrP_28.64 koṇārkasyodadhes tīre bhuktimuktiphalapradaḥ // BrP_28.65 śruto 'smābhiḥ suraśreṣṭha bhavatā yad udāhṛtam bhāskarasya paraṃ kṣetraṃ bhuktimuktiphalapradam // BrP_29.1 na tṛptim adhigacchāmaḥ śṛṇvantaḥ sukhadāṃ kathām tava vaktrodbhavāṃ puṇyām ādityasyāghanāśinīm // BrP_29.2 ataḥ paraṃ suraśreṣṭha brūhi no vadatāṃ vara devapūjāphalaṃ yac ca yac ca dānaphalaṃ prabho // BrP_29.3 praṇipāte namaskāre tathā caiva pradakṣiṇe dīpadhūpapradāne ca saṃmārjanavidhau ca yat // BrP_29.4 upavāse ca yat puṇyaṃ yat puṇyaṃ naktabhojane arghaś ca kīdṛśaḥ proktaḥ kutra vā saṃpradīyate // BrP_29.5 kathaṃ ca kriyate bhaktiḥ kathaṃ devaḥ prasīdati etat sarvaṃ suraśreṣṭha śrotum icchāmahe vayam // BrP_29.6 arghyaṃ pūjādikaṃ sarvaṃ bhāskarasya dvijottamāḥ bhaktiṃ śraddhāṃ samādhiṃ ca kathyamānaṃ nibodhata // BrP_29.7 manasā bhāvanā bhaktir iṣṭā śraddhā ca kīrtyate dhyānaṃ samādhir ity uktaṃ śṛṇudhvaṃ susamāhitāḥ // BrP_29.8 tatkathāṃ śrāvayed yas tu tadbhaktān pūjayīta vā agniśuśrūṣakaś caiva sa vai bhaktaḥ sanātanaḥ // BrP_29.9 taccittas tanmanāś caiva devapūjārataḥ sadā tatkarmakṛd bhaved yas tu sa vai bhaktaḥ sanātanaḥ // BrP_29.10 devārthe kriyamāṇāni yaḥ karmāṇy anumanyate kīrtanād vā paro viprāḥ sa vai bhaktataro naraḥ // BrP_29.11 nābhyasūyeta tadbhaktān na nindyāc cānyadevatām ādityavratacārī ca sa vai bhaktataro naraḥ // BrP_29.12 gacchaṃs tiṣṭhan svapañ jighrann unmiṣan nimiṣann api yaḥ smared bhāskaraṃ nityaṃ sa vai bhaktataro naraḥ // BrP_29.13 evaṃvidhā tv iyaṃ bhaktiḥ sadā kāryā vijānatā bhaktyā samādhinā caiva stavena manasā tathā // BrP_29.14 kriyate niyamo yas tu dānaṃ viprāya dīyate pratigṛhṇanti taṃ devā manuṣyāḥ pitaras tathā // BrP_29.15 pattraṃ puṣpaṃ phalaṃ toyaṃ yad bhaktyā samupāhṛtam pratigṛhṇanti tad devā nāstikān varjayanti ca // BrP_29.16 bhāvaśuddhiḥ prayoktavyā niyamācārasaṃyutā bhāvaśuddhyā kriyate yat tat sarvaṃ saphalaṃ bhavet // BrP_29.17 stutijapyopahāreṇa pūjayāpi vivasvataḥ upavāsena bhaktyā vai sarvapāpaiḥ pramucyate // BrP_29.18 praṇidhāya śiro bhūmyāṃ namaskāraṃ karoti yaḥ tatkṣaṇāt sarvapāpebhyo mucyate nātra saṃśayaḥ // BrP_29.19 bhaktiyukto naro yo 'sau raveḥ kuryāt pradakṣiṇām pradakṣiṇīkṛtā tena saptadvīpā vasuṃdharā // BrP_29.20 sūryaṃ manasi yaḥ kṛtvā kuryād vyomapradakṣiṇām pradakṣiṇīkṛtās tena sarve devā bhavanti hi // BrP_29.21 ekāhāro naro bhūtvā ṣaṣṭhyāṃ yo 'rcayate ravim niyamavratacārī ca bhaved bhaktisamanvitaḥ // BrP_29.22 saptamyāṃ vā mahābhāgāḥ so 'śvamedhaphalaṃ labhet ahorātropavāsena pūjayed yas tu bhāskaram // BrP_29.23 saptamyām athavā ṣaṣṭhyāṃ sa yāti paramāṃ gatim kṛṣṇapakṣasya saptamyāṃ sopavāso jitendriyaḥ // BrP_29.24 sarvaratnopahāreṇa pūjayed yas tu bhāskaram padmaprabheṇa yānena sūryalokaṃ sa gacchati // BrP_29.25 śuklapakṣasya saptamyām upavāsaparo naraḥ sarvaśuklopahāreṇa pūjayed yas tu bhāskaram // BrP_29.26 sarvapāpavinirmuktaḥ sūryalokaṃ sa gacchati arkasaṃpuṭasaṃyuktam udakaṃ prasṛtaṃ pibet // BrP_29.27 kramavṛddhyā caturviṃśam ekaikaṃ kṣapayet punaḥ dvābhyāṃ saṃvatsarābhyāṃ tu samāptaniyamo bhavet // BrP_29.28 sarvakāmapradā hy eṣā praśastā hy arkasaptamī śuklapakṣasya saptamyāṃ yadādityadinaṃ bhavet // BrP_29.29 saptamī vijayā nāma tatra dattaṃ mahat phalam snānaṃ dānaṃ tapo homa upavāsas tathaiva ca // BrP_29.30 sarvaṃ vijayasaptamyāṃ mahāpātakanāśanam ye cādityadine prāpte śrāddhaṃ kurvanti mānavāḥ // BrP_29.31 yajanti ca mahāśvetaṃ te labhante yathepsitam yeṣāṃ dharmyāḥ kriyāḥ sarvāḥ sadaivoddiśya bhāskaram // BrP_29.32 na kule jāyate teṣāṃ daridro vyādhito 'pi vā śvetayā raktayā vāpi pītamṛttikayāpi vā // BrP_29.33 upalepanakartā tu cintitaṃ labhate phalam citrabhānuṃ vicitrais tu kusumaiś ca sugandhibhiḥ // BrP_29.34 pūjayet sopavāso yaḥ sa kāmān īpsitāṃl labhet ghṛtena dīpaṃ prajvālya tilatailena vā punaḥ // BrP_29.35 ādityaṃ pūjayed yas tu cakṣuṣā na sa hīyate dīpadātā naro nityaṃ jñānadīpena dīpyate // BrP_29.36 tilāḥ pavitraṃ tailaṃ vā tilagodānam uttamam agnikārye ca dīpe ca mahāpātakanāśanam // BrP_29.37 dīpaṃ dadāti yo nityaṃ devatāyataneṣu ca catuṣpatheṣu rathyāsu rūpavān subhago bhavet // BrP_29.38 havirbhiḥ prathamaḥ kalpo dvitīyaś cauṣadhīrasaiḥ vasāmedosthiniryāsair na tu deyaḥ kathaṃcana // BrP_29.39 bhaved ūrdhvagatir dīpo na kadācid adhogatiḥ dātā dīpyati cāpy evaṃ na tiryaggatim āpnuyāt // BrP_29.40 jvalamānaṃ sadā dīpaṃ na haren nāpi nāśayet dīpahartā naro bandhaṃ nāśaṃ krodhaṃ tamo vrajet // BrP_29.41 dīpadātā svargaloke dīpamāleva rājate yaḥ samālabhate nityaṃ kuṅkumāgurucandanaiḥ // BrP_29.42 saṃpadyate naraḥ pretya dhanena yaśasā śriyā raktacandanasaṃmiśrai raktapuṣpaiḥ śucir naraḥ // BrP_29.43 udaye 'rghyaṃ sadā dattvā siddhiṃ saṃvatsarāl labhet udayāt parivarteta yāvad astamane sthitaḥ // BrP_29.44 japann abhimukhaḥ kiṃcin mantraṃ stotram athāpi vā ādityavratam etat tu mahāpātakanāśanam // BrP_29.45 arghyeṇa sahitaṃ caiva sarve sāṅgaṃ pradāpayet udaye śraddhayā yuktaḥ sarvapāpaiḥ pramucyate // BrP_29.46 suvarṇadhenuanaḍvāhavasudhāvastrasaṃyutam arghyapradātā labhate saptajanmānugaṃ phalam // BrP_29.47 agnau toye 'ntarikṣe ca śucau bhūmyāṃ tathaiva ca pratimāyāṃ tathā piṇḍyāṃ deyam arghyaṃ prayatnataḥ // BrP_29.48 nāpasavyaṃ na savyaṃ ca dadyād abhimukhaḥ sadā saghṛtaṃ guggulaṃ vāpi raver bhaktisamanvitaḥ // BrP_29.49 tatkṣaṇāt sarvapāpebhyo mucyate nātra saṃśayaḥ śrīvāsaṃ caturasraṃ ca devadāruṃ tathaiva ca // BrP_29.50 karpūrāgarudhūpāni dattvā vai svargagāminaḥ ayane tūttare sūryam athavā dakṣiṇāyane // BrP_29.51 pūjayitvā viśeṣeṇa sarvapāpaiḥ pramucyate viṣuveṣūparāgeṣu ṣaḍaśītimukheṣu ca // BrP_29.52 pūjayitvā viśeṣeṇa sarvapāpaiḥ pramucyate evaṃ velāsu sarvāsu sarvakālaṃ ca mānavaḥ // BrP_29.53 bhaktyā pūjayate yo 'rkaṃ so 'rkaloke mahīyate kṛsaraiḥ pāyasaiḥ pūpaiḥ phalamūlaghṛtaudanaiḥ // BrP_29.54 baliṃ kṛtvā tu sūryāya sarvān kāmān avāpnuyāt ghṛtena tarpaṇaṃ kṛtvā sarvasiddho bhaven naraḥ // BrP_29.55 kṣīreṇa tarpaṇaṃ kṛtvā manas tāpair na yujyate dadhnā tu tarpaṇaṃ kṛtvā kāryasiddhiṃ labhen naraḥ // BrP_29.56 snānārtham āhared yas tu jalaṃ bhānoḥ samāhitaḥ tīrtheṣu śucitāpannaḥ sa yāti paramāṃ gatim // BrP_29.57 chattraṃ dhvajaṃ vitānaṃ vā patākāṃ cāmarāṇi ca śraddhayā bhānave dattvā gatim iṣṭām avāpnuyāt // BrP_29.58 yad yad dravyaṃ naro bhaktyā ādityāya prayacchati tat tasya śatasāhasram utpādayati bhāskaraḥ // BrP_29.59 mānasaṃ vācikaṃ vāpi kāyajaṃ yac ca duṣkṛtam sarvaṃ sūryaprasādena tad aśeṣaṃ vyapohati // BrP_29.60 ekāhenāpi yad bhānoḥ pūjāyāḥ prāpyate phalam yathoktadakṣiṇair viprair na tat kratuśatair api // BrP_29.61 aho devasya māhātmyaṃ śrutam evaṃ jagatpate bhāskarasya suraśreṣṭha vadatas teṣu durlabham // BrP_30.1 bhūyaḥ prabrūhi deveśa yat pṛcchāmo jagatpate śrotum icchāmahe brahman paraṃ kautūhalaṃ hi naḥ // BrP_30.2 gṛhastho brahmacārī ca vānaprastho 'tha bhikṣukaḥ ya icchen mokṣam āsthātuṃ devatāṃ kāṃ yajeta saḥ // BrP_30.3 kuto hy asyākṣayaḥ svargaḥ kuto niḥśreyasaṃ param svargataś caiva kiṃ kuryād yena na cyavate punaḥ // BrP_30.4 devānāṃ cātra ko devaḥ pitṝṇāṃ caiva kaḥ pitā yasmāt parataraṃ nāsti tan me brūhi sureśvara // BrP_30.5 kutaḥ sṛṣṭam idaṃ viśvaṃ sarvaṃ sthāvarajaṅgamam pralaye ca kam abhyeti tad bhavān vaktum arhati // BrP_30.6 udyann evaiṣa kurute jagad vitimiraṃ karaiḥ nātaḥ parataro devaḥ kaścid anyo dvijottamāḥ // BrP_30.7 anādinidhano hy eṣa puruṣaḥ śāśvato 'vyayaḥ tāpayaty eṣa trīṃl lokān bhavan raśmibhir ulbaṇaḥ // BrP_30.8 sarvadevamayo hy eṣa tapatāṃ tapano varaḥ sarvasya jagato nāthaḥ sarvasākṣī jagatpatiḥ // BrP_30.9 saṃkṣipaty eṣa bhūtāni tathā visṛjate punaḥ eṣa bhāti tapaty eṣa varṣaty eṣa gabhastibhiḥ // BrP_30.10 eṣa dhātā vidhātā ca bhūtādir bhūtabhāvanaḥ na hy eṣa kṣayam āyāti nityam akṣayamaṇḍalaḥ // BrP_30.11 pitṝṇāṃ ca pitā hy eṣa devatānāṃ hi devatā dhruvaṃ sthānaṃ smṛtaṃ hy etad yasmān na cyavate punaḥ // BrP_30.12 sargakāle jagat kṛtsnam ādityāt saṃprasūyate pralaye ca tam abhyeti bhāskaraṃ dīptatejasam // BrP_30.13 yoginaś cāpy asaṃkhyātās tyaktvā gṛhakalevaram vāyur bhūtvā viśanty asmiṃs tejorāśau divākare // BrP_30.14 asya raśmisahasrāṇi śākhā iva vihaṃgamāḥ vasanty āśritya munayaḥ saṃsiddhā daivataiḥ saha // BrP_30.15 gṛhasthā janakādyāś ca rājāno yogadharmiṇaḥ vālakhilyādayaś caiva ṛṣayo brahmavādinaḥ // BrP_30.16 vānaprasthāś ca ye cānye vyāsādyā bhikṣavas tathā yogam āsthāya sarve te praviṣṭāḥ sūryamaṇḍalam // BrP_30.17 śuko vyāsasutaḥ śrīmān yogadharmam avāpya saḥ ādityakiraṇān gatvā hy apunarbhāvam āsthitaḥ // BrP_30.18 śabdamātraśrutimukhā brahmaviṣṇuśivādayaḥ pratyakṣo 'yaṃ paro devaḥ sūryas timiranāśanaḥ // BrP_30.19 tasmād anyatra bhaktir hi na kāryā śubham icchatā yasmād dṛṣṭer agamyās te devā viṣṇupurogamāḥ // BrP_30.20 ato bhavadbhiḥ satatam abhyarcyo bhagavān raviḥ sa hi mātā pitā caiva kṛtsnasya jagato guruḥ // BrP_30.21 anādyo lokanātho 'sau raśmimālī jagatpatiḥ mitratve ca sthito yasmāt tapas tepe dvijottamāḥ // BrP_30.22 anādinidhano brahmā nityaś cākṣaya eva ca sṛṣṭvā sasāgarān dvīpān bhuvanāni caturdaśa // BrP_30.23 lokānāṃ sa hitārthāya sthitaś candrasarittaṭe sṛṣṭvā prajāpatīn sarvān sṛṣṭvā ca vividhāḥ prajāḥ // BrP_30.24 tataḥ śatasahasrāṃśur avyaktaś ca punaḥ svayam kṛtvā dvādaśadhātmānam ādityam upapadyate // BrP_30.25 indro dhātātha parjanyas tvaṣṭā pūṣāryamā bhagaḥ vivasvān viṣṇur aṃśaś ca varuṇo mitra eva ca // BrP_30.26 ābhir dvādaśabhis tena sūryeṇa paramātmanā kṛtsnaṃ jagad idaṃ vyāptaṃ mūrtibhiś ca dvijottamāḥ // BrP_30.27 tasya yā prathamā mūrtir ādityasyendrasaṃjñitā sthitā sā devarājatve devānāṃ ripunāśinī // BrP_30.28 dvitīyā tasya yā mūrtir nāmnā dhāteti kīrtitā sthitā prajāpatitvena vividhāḥ sṛjate prajāḥ // BrP_30.29 tṛtīyārkasya yā mūrtiḥ parjanya iti viśrutā megheṣv eva sthitā sā tu varṣate ca gabhastibhiḥ // BrP_30.30 caturthī tasya yā mūrtir nāmnā tvaṣṭeti viśrutā sthitā vanaspatau sā tu oṣadhīṣu ca sarvataḥ // BrP_30.31 pañcamī tasya yā mūrtir nāmnā pūṣeti viśrutā anne vyavasthitā sā tu prajāṃ puṣṇāti nityaśaḥ // BrP_30.32 mūrtiḥ ṣaṣṭhī raver yā tu aryamā iti viśrutā vāyoḥ saṃsaraṇā sā tu deveṣv eva samāśritā // BrP_30.33 bhānor yā saptamī mūrtir nāmnā bhageti viśrutā bhūyiṣv avasthitā sā tu śarīreṣu ca dehinām // BrP_30.34 mūrtir yā tv aṣṭamī tasya vivasvān iti viśrutā agnau pratiṣṭhitā sā tu pacaty annaṃ śarīriṇām // BrP_30.35 navamī citrabhānor yā mūrtir viṣṇuś ca nāmataḥ prādurbhavati sā nityaṃ devānām arisūdanī // BrP_30.36 daśamī tasya yā mūrtir aṃśumān iti viśrutā vāyau pratiṣṭhitā sā tu prahlādayati vai prajāḥ // BrP_30.37 mūrtis tv ekādaśī bhānor nāmnā varuṇasaṃjñitā jaleṣv avasthitā sā tu prajāṃ puṣṇāti nityaśaḥ // BrP_30.38 mūrtir yā dvādaśī bhānor nāmnā mitreti saṃjñitā lokānāṃ sā hitārthāya sthitā candrasarittaṭe // BrP_30.39 vāyubhakṣas tapas tepe sthitvā maitreṇa cakṣuṣā anugṛhṇan sadā bhaktān varair nānāvidhais tu saḥ // BrP_30.40 evaṃ sā jagatāṃ mūrtir hitā vihitā purā tatra mitraḥ sthito yasmāt tasmān mitraṃ paraṃ smṛtam // BrP_30.41 ābhir dvādaśabhis tena savitrā paramātmanā kṛtsnaṃ jagad idaṃ vyāptaṃ mūrtibhiś ca dvijottamāḥ // BrP_30.42 tasmād dhyeyo namasyaś ca dvādaśasthāsu mūrtiṣu bhaktimadbhir narair nityaṃ tadgatenāntarātmanā // BrP_30.43 ity evaṃ dvādaśādityān namaskṛtvā tu mānavaḥ nityaṃ śrutvā paṭhitvā ca sūryaloke mahīyate // BrP_30.44 yadi tāvad ayaṃ sūryaś cādidevaḥ sanātanaḥ tataḥ kasmāt tapas tepe varepsuḥ prākṛto yathā // BrP_30.45 etad vaḥ saṃpravakṣyāmi paraṃ guhyaṃ vibhāvasoḥ pṛṣṭaṃ mitreṇa yat pūrvaṃ nāradāya mahātmane // BrP_30.46 prāṅ mayoktās tu yuṣmabhyaṃ raver dvādaśa mūrtayaḥ mitraś ca varuṇaś cobhau tāsāṃ tapasi saṃsthitau // BrP_30.47 abbhakṣo varuṇas tāsāṃ tasthau paścimasāgare mitro mitravane cāsmin vāyubhakṣo 'bhavat tadā // BrP_30.48 atha merugireḥ śṛṅgāt pracyuto gandhamādanāt nāradas tu mahāyogī sarvāṃl lokāṃś caran vaśī // BrP_30.49 ājagāmātha tatraiva yatra mitro 'carat tapaḥ taṃ dṛṣṭvā tu tapasyantaṃ tasya kautūhalaṃ hy abhūt // BrP_30.50 yo 'kṣayaś cāvyayaś caiva vyaktāvyaktaḥ sanātanaḥ dhṛtam ekātmakaṃ yena trailokyaṃ sumahātmanā // BrP_30.51 yaḥ pitā sarvadevānāṃ parāṇām api yaḥ paraḥ ayajad devatāḥ kās tu pitṝn vā kān asau yajet iti saṃcintya manasā taṃ devaṃ nārado 'bravīt // BrP_30.52 vedeṣu sapurāṇeṣu sāṅgopāṅgeṣu gīyase tvam ajaḥ śāśvato dhātā tvaṃ nidhānam anuttamam // BrP_30.53 bhūtaṃ bhavyaṃ bhavac caiva tvayi sarvaṃ pratiṣṭhitam catvāraś cāśramā deva gṛhasthādyās tathaiva hi // BrP_30.54 yajanti tvām aharahas tvāṃ mūrtitvaṃ samāśritam pitā mātā ca sarvasya daivataṃ tvaṃ hi śāśvatam // BrP_30.55 yajase pitaraṃ kaṃ tvaṃ devaṃ vāpi na vidmahe // BrP_30.56 avācyam etad vaktavyaṃ paraṃ guhyaṃ sanātanam tvayi bhaktimati brahman pravakṣyāmi yathātatham // BrP_30.57 yat tat sūkṣmam avijñeyam avyaktam acalaṃ dhruvam indriyair indriyārthaiś ca sarvabhūtair vivarjitam // BrP_30.58 sa hy antarātmā bhūtānāṃ kṣetrajñaś caiva kathyate triguṇād vyatirikto 'sau puruṣaś caiva kalpitaḥ // BrP_30.59 hiraṇyagarbho bhagavān saiva buddhir iti smṛtaḥ mahān iti ca yogeṣu pradhānam iti kathyate // BrP_30.60 sāṃkhye ca kathyate yoge nāmabhir bahudhātmakaḥ sa ca trirūpo viśvātmā śarvo 'kṣara iti smṛtaḥ // BrP_30.61 dhṛtam ekātmakaṃ tena trailokyam idam ātmanā aśarīraḥ śarīreṣu sarveṣu nivasaty asau // BrP_30.62 vasann api śarīreṣu na sa lipyeta karmabhiḥ mamāntarātmā tava ca ye cānye dehasaṃsthitāḥ // BrP_30.63 sarveṣāṃ sākṣibhūto 'sau na grāhyaḥ kenacit kvacit saguṇo nirguṇo viśvo jñānagamyo hy asau smṛtaḥ // BrP_30.64 sarvataḥpāṇipādāntaḥ sarvatokṣiśiromukhaḥ sarvataḥśrutimāṃl loke sarvam āvṛtya tiṣṭhati // BrP_30.65 viśvamūrdhā viśvabhujo viśvapādākṣināsikaḥ ekaś carati vai kṣetre svairacārī yathāsukham // BrP_30.66 kṣetrāṇīha śarīrāṇi teṣāṃ caiva yathāsukham tāni vetti sa yogātmā tataḥ kṣetrajña ucyate // BrP_30.67 avyakte ca pure śete puruṣas tena cocyate viśvaṃ bahuvidhaṃ jñeyaṃ sa ca sarvatra ucyate // BrP_30.68 tasmāt sa bahurūpatvād viśvarūpa iti smṛtaḥ tasyaikasya mahattvaṃ hi sa caikaḥ puruṣaḥ smṛtaḥ // BrP_30.69 mahāpuruṣaśabdaṃ hi bibharty ekaḥ sanātanaḥ sa tu vidhikriyāyattaḥ sṛjaty ātmānam ātmanā // BrP_30.70 śatadhā sahasradhā caiva tathā śatasahasradhā koṭiśaś ca karoty eṣa pratyagātmānam ātmanā // BrP_30.71 ākāśāt patitaṃ toyaṃ yāti svādvantaraṃ yathā bhūme rasaviśeṣeṇa tathā guṇarasāt tu saḥ // BrP_30.72 eka eva yathā vāyur deheṣv eva hi pañcadhā ekatvaṃ ca pṛthaktvaṃ ca tathā tasya na saṃśayaḥ // BrP_30.73 sthānāntaraviśeṣāc ca yathāgnir labhate parām saṃjñāṃ tathā mune so 'yaṃ brahmādiṣu tathāpnuyāt // BrP_30.74 yathā dīpasahasrāṇi dīpa ekaḥ prasūyate tathā rūpasahasrāṇi sa ekaḥ saṃprasūyate // BrP_30.75 yadā sa budhyaty ātmānaṃ tadā bhavati kevalaḥ ekatvapralaye cāsya bahutvaṃ ca pravartate // BrP_30.76 nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam akṣayaś cāprameyaś ca sarvagaś ca sa ucyate // BrP_30.77 tasmād avyaktam utpannaṃ triguṇaṃ dvijasattamāḥ avyaktāvyaktabhāvasthā yā sā prakṛtir ucyate // BrP_30.78 tāṃ yoniṃ brahmaṇo viddhi yo 'sau sadasadātmakaḥ loke ca pūjyate yo 'sau daive pitrye ca karmaṇi // BrP_30.79 nāsti tasmāt paro hy anyaḥ pitā devo 'pi vā dvijāḥ ātmanā sa tu vijñeyas tatas taṃ pūjayāmy aham // BrP_30.80 svargeṣv api hi ye kecit taṃ namasyanti dehinaḥ tena gacchanti devarṣe tenoddiṣṭaphalāṃ gatim // BrP_30.81 taṃ devāḥ svāśramasthāś ca nānāmūrtisamāśritāḥ bhaktyā saṃpūjayanty ādyaṃ gatiś caiṣāṃ dadāti saḥ // BrP_30.82 sa hi sarvagataś caiva nirguṇaś caiva kathyate evaṃ matvā yathājñānaṃ pūjayāmi divākaram // BrP_30.83 ye ca tadbhāvitā loka ekatattvaṃ samāśritāḥ etad apy adhikaṃ teṣāṃ yad ekaṃ praviśanty uta // BrP_30.84 iti guhyasamuddeśas tava nārada kīrtitaḥ asmadbhaktyāpi devarṣe tvayāpi paramaṃ smṛtam // BrP_30.85 surair vā munibhir vāpi purāṇair varadaṃ smṛtam sarve ca paramātmānaṃ pūjayanti divākaram // BrP_30.86 evam etat purākhyātaṃ nāradāya tu bhānunā mayāpi ca samākhyātā kathā bhānor dvijottamāḥ // BrP_30.87 idam ākhyānam ākhyeyaṃ mayākhyātaṃ dvijottamāḥ na hy anādityabhaktāya idaṃ deyaṃ kadācana // BrP_30.88 yaś caitac chrāvayen nityaṃ yaś caiva śṛṇuyān naraḥ sa sahasrārciṣaṃ devaṃ praviśen nātra saṃśayaḥ // BrP_30.89 mucyetārtas tathā rogāc chrutvemām āditaḥ kathām jijñāsur labhate jñānaṃ gatim iṣṭāṃ tathaiva ca // BrP_30.90 kṣaṇena labhate 'dhvānam idaṃ yaḥ paṭhate mune yo yaṃ kāmayate kāmaṃ sa taṃ prāpnoty asaṃśayam // BrP_30.91 tasmād bhavadbhiḥ satataṃ smartavyo bhagavān raviḥ sa ca dhātā vidhātā ca sarvasya jagataḥ prabhuḥ // BrP_30.92 ādityamūlam akhilaṃ trailokyaṃ munisattamāḥ bhavaty asmāj jagat sarvaṃ sadevāsuramānuṣam // BrP_31.1 rudropendramahendrāṇāṃ viprendratridivaukasām mahādyutimatāṃ caiva tejo 'yaṃ sārvalaukikam // BrP_31.2 sarvātmā sarvalokeśo devadevaḥ prajāpatiḥ sūrya eva trilokasya mūlaṃ paramadaivatam // BrP_31.3 agnau prāstāhutiḥ samyag ādityam upatiṣṭhate ādityāj jāyate vṛṣṭir vṛṣṭer annaṃ tataḥ prajāḥ // BrP_31.4 sūryāt prasūyate sarvaṃ tatra caiva pralīyate bhāvābhāvau hi lokānām ādityān niḥsṛtau purā // BrP_31.5 etat tu dhyānināṃ dhyānaṃ mokṣaś cāpy eṣa mokṣiṇām tatra gacchanti nirvāṇaṃ jāyante 'smāt punaḥ punaḥ // BrP_31.6 kṣaṇā muhūrtā divasā niśā pakṣāś ca nityaśaḥ māsāḥ saṃvatsarāś caiva ṛtavaś ca yugāni ca // BrP_31.7 athādityād ṛte hy eṣāṃ kālasaṃkhyā na vidyate kālād ṛte na niyamo nāgnau viharaṇakriyā // BrP_31.8 ṛtūnām avibhāgaś ca tataḥ puṣpaphalaṃ kutaḥ kuto vai sasyaniṣpattis tṛṇauṣadhigaṇaḥ kutaḥ // BrP_31.9 abhāvo vyavahārāṇāṃ jantūnāṃ divi ceha ca jagatprabhāvād viśate bhāskarād vāritaskarāt // BrP_31.10 nāvṛṣṭyā tapate sūryo nāvṛṣṭyā pariśuṣyati nāvṛṣṭyā paridhiṃ dhatte vāriṇā dīpyate raviḥ // BrP_31.11 vasante kapilaḥ sūryo grīṣme kāñcanasaṃnibhaḥ śveto varṣāsu varṇena pāṇḍuḥ śaradi bhāskaraḥ // BrP_31.12 hemante tāmravarṇābhaḥ śiśire lohito raviḥ iti varṇāḥ samākhyātāḥ sūryasya ṛtusaṃbhavāḥ // BrP_31.13 ṛtusvabhāvavarṇaiś ca sūryaḥ kṣemasubhikṣakṛt athādityasya nāmāni sāmānyāni dvijottamāḥ // BrP_31.14 dvādaśaiva pṛthaktvena tāni vakṣyāmy aśeṣataḥ ādityaḥ savitā sūryo mihiro 'rkaḥ prabhākaraḥ // BrP_31.15 mārtaṇḍo bhāskaro bhānuś citrabhānur divākaraḥ ravir dvādaśabhis teṣāṃ jñeyaḥ sāmānyanāmabhiḥ // BrP_31.16 viṣṇur dhātā bhagaḥ pūṣā mitrendrau varuṇo 'ryamā vivasvān aṃśumāṃs tvaṣṭā parjanyo dvādaśaḥ smṛtaḥ // BrP_31.17 ity ete dvādaśādityāḥ pṛthaktvena vyavasthitāḥ uttiṣṭhanti sadā hy ete māsair dvādaśabhiḥ kramāt // BrP_31.18 viṣṇus tapati caitre tu vaiśākhe cāryamā tathā vivasvāñ jyeṣṭhamāse tu āṣāḍhe cāṃśumān smṛtaḥ // BrP_31.19 parjanyaḥ śrāvaṇe māsi varuṇaḥ prauṣṭhasaṃjñake indra āśvayuje māsi dhātā tapati kārttike // BrP_31.20 mārgaśīrṣe tathā mitraḥ pauṣe pūṣā divākaraḥ māghe bhagas tu vijñeyas tvaṣṭā tapati phālgune // BrP_31.21 śatair dvādaśabhir viṣṇū raśmibhir dīpyate sadā dīpyate gosahasreṇa śataiś ca tribhir aryamā // BrP_31.22 dviḥsaptakair vivasvāṃs tu aṃśumān pañcabhis tribhiḥ vivasvān iva parjanyo varuṇaś cāryamā tathā // BrP_31.23 mitravad bhagavāṃs tvaṣṭā sahasreṇa śatena ca indras tu dviguṇaiḥ ṣaḍbhir dhātaikādaśabhiḥ śataiḥ // BrP_31.24 sahasreṇa tu mitro vai pūṣā tu navabhiḥ śataiḥ uttaropakrame 'rkasya vardhante raśmayas tathā // BrP_31.25 dakṣiṇopakrame bhūyo hrasante sūryaraśmayaḥ evaṃ raśmisahasraṃ tu sūryalokād anugraham // BrP_31.26 evaṃ nāmnāṃ caturviṃśad eka eṣāṃ prakīrtitaḥ vistareṇa sahasraṃ tu punar anyat prakīrtitam // BrP_31.27 ye tannāmasahasreṇa stuvanty arkaṃ prajāpate teṣāṃ bhavati kiṃ puṇyaṃ gatiś ca parameśvara // BrP_31.28 śṛṇudhvaṃ muniśārdūlāḥ sārabhūtaṃ sanātanam alaṃ nāmasahasreṇa paṭhann evaṃ stavaṃ śubham // BrP_31.29 yāni nāmāni guhyāni pavitrāṇi śubhāni ca tāni vaḥ kīrtayiṣyāmi śṛṇudhvaṃ bhāskarasya vai // BrP_31.30 vikartano vivasvāṃś ca mārtaṇḍo bhāskaro raviḥ lokaprakāśakaḥ śrīmāṃl lokacakṣur maheśvaraḥ // BrP_31.31 lokasākṣī trilokeśaḥ kartā hartā tamisrahā tapanas tāpanaś caiva śuciḥ saptāśvavāhanaḥ // BrP_31.32 gabhastihasto brahmā ca sarvadevanamaskṛtaḥ ekaviṃśati ity eṣa stava iṣṭaḥ sadā raveḥ // BrP_31.33 śarīrārogyadaś caiva dhanavṛddhiyaśaskaraḥ stavarāja iti khyātas triṣu lokeṣu viśrutaḥ // BrP_31.34 ya etena dvijaśreṣṭhā dvisaṃdhye 'stamanodaye stauti sūryaṃ śucir bhūtvā sarvapāpaiḥ pramucyate // BrP_31.35 mānasaṃ vācikaṃ vāpi dehajaṃ karmajaṃ tathā ekajapyena tat sarvaṃ naśyaty arkasya saṃnidhau // BrP_31.36 ekajapyaś ca homaś ca saṃdhyopāsanam eva ca dhūpamantrārghyamantraś ca balimantras tathaiva ca // BrP_31.37 annapradāne dāne ca praṇipāte pradakṣiṇe pūjito 'yaṃ mahāmantraḥ sarvapāpaharaḥ śubhaḥ // BrP_31.38 tasmād yūyaṃ prayatnena stavenānena vai dvijāḥ stuvīdhvaṃ varadaṃ devaṃ sarvakāmaphalapradam // BrP_31.39 nirguṇaḥ śāśvato devas tvayā prokto divākaraḥ punar dvādaśadhā jātaḥ śruto 'smābhis tvayoditaḥ // BrP_32.1 sa kathaṃ tejaso raśmiḥ striyā garbhe mahādyutiḥ saṃbhūto bhāskaro jātas tatra naḥ saṃśayo mahān // BrP_32.2 dakṣasya hi sutāḥ śreṣṭhā babhūvuḥ ṣaṣṭiḥ śobhanāḥ aditir ditir danuś caiva vinatādyās tathaiva ca // BrP_32.3 dakṣas tāḥ pradadau kanyāḥ kaśyapāya trayodaśa aditir janayām āsa devāṃs tribhuvaneśvarān // BrP_32.4 daityān ditir danuś cogrān dānavān baladarpitān vinatādyās tathā cānyāḥ suṣuvuḥ sthānujaṅgamān // BrP_32.5 tasyātha putradauhitraiḥ pautradauhitrakādibhiḥ vyāptam etaj jagat sarvaṃ teṣāṃ tāsāṃ ca vai mune // BrP_32.6 teṣāṃ kaśyapaputrāṇāṃ pradhānā devatāgaṇāḥ sāttvikā rājasāś cānye tāmasāś ca gaṇāḥ smṛtāḥ // BrP_32.7 devān yajñabhujaś cakre tathā tribhuvaneśvarān sraṣṭā brahmavidāṃ śreṣṭhaḥ parameṣṭhī prajāpatiḥ // BrP_32.8 tān abādhanta sahitāḥ sāpatnyād daityadānavāḥ tato nirākṛtān putrān daiteyair dānavais tathā // BrP_32.9 hataṃ tribhuvanaṃ dṛṣṭvā aditir munisattamāḥ ācchinad yajñabhāgāṃś ca kṣudhā saṃpīḍitān bhṛśam // BrP_32.10 ārādhanāya savituḥ paraṃ yatnaṃ pracakrame ekāgrā niyatāhārā paraṃ niyamam āsthitā tuṣṭāva tejasāṃ rāśiṃ gaganasthaṃ divākaram // BrP_32.11 namas tubhyaṃ paraṃ sūkṣmaṃ supuṇyaṃ bibhrate 'tulam dhāma dhāmavatām īśaṃ dhāmādhāraṃ ca śāśvatam // BrP_32.12 jagatām upakārāya tvām ahaṃ staumi gopate ādadānasya yad rūpaṃ tīvraṃ tasmai namāmy aham // BrP_32.13 grahītum aṣṭamāsena kālenāmbumayaṃ rasam bibhratas tava yad rūpam atitīvraṃ natāsmi tat // BrP_32.14 sametam agnisomābhyāṃ namas tasmai guṇātmane yad rūpam ṛgyajuḥsāmnām aikyena tapate tava // BrP_32.15 viśvam etat trayīsaṃjñaṃ namas tasmai vibhāvaso yat tu tasmāt paraṃ rūpam om ity uktvābhisaṃhitam asthūlaṃ sthūlam amalaṃ namas tasmai sanātana // BrP_32.16 evaṃ sā niyatā devī cakre stotram aharniśam nirāhārā vivasvantam ārirādhayiṣur dvijāḥ // BrP_32.17 tataḥ kālena mahatā bhagavāṃs tapano dvijāḥ pratyakṣatām agāt tasyā dākṣāyaṇyā dvijottamāḥ // BrP_32.18 sā dadarśa mahākūṭaṃ tejaso 'mbarasaṃvṛtam bhūmau ca saṃsthitaṃ bhāsvajjvālābhir atidurdṛśam taṃ dṛṣṭvā ca tato devī sādhvasaṃ paramaṃ gatā // BrP_32.19 jagadādya prasīdeti na tvāṃ paśyāmi gopate prasādaṃ kuru paśyeyaṃ yad rūpaṃ te divākara bhaktānukampaka vibho tvadbhaktān pāhi me sutān // BrP_32.21 tataḥ sa tejasas tasmād āvirbhūto vibhāvasuḥ adṛśyata tadādityas taptatāmropamaḥ prabhuḥ // BrP_32.22 tatas tāṃ praṇatāṃ devīṃ tasyāsaṃdarśane dvijāḥ prāha bhāsvān vṛṇuṣvaikaṃ varaṃ matto yam icchasi // BrP_32.23 praṇatā śirasā sā tu jānupīḍitamedinī pratyuvāca vivasvantaṃ varadaṃ samupasthitam // BrP_32.24 deva prasīda putrāṇāṃ hṛtaṃ tribhuvanaṃ mama yajñabhāgāś ca daiteyair dānavaiś ca balādhikaiḥ // BrP_32.25 tannimittaṃ prasādaṃ tvaṃ kuruṣva mama gopate aṃśena teṣāṃ bhrātṛtvaṃ gatvā tān nāśaye ripūn // BrP_32.26 yathā me tanayā bhūyo yajñabhāgabhujaḥ prabho bhaveyur adhipāś caiva trailokyasya divākara // BrP_32.27 tathānukalpaṃ putrāṇāṃ suprasanno rave mama kuru prasannārtihara kāryaṃ kartā tvam ucyate // BrP_32.28 tatas tām āha bhagavān bhāskaro vāritaskaraḥ praṇatām aditiṃ viprāḥ prasādasumukho vibhuḥ // BrP_32.29 sahasrāṃśena te garbhaḥ saṃbhūyāham aśeṣataḥ tvatputraśatrūn dakṣo 'haṃ nāśayāmy āśu nirvṛtaḥ // BrP_32.30 ity uktvā bhagavān bhāsvān antardhānam upāgataḥ nivṛttā sāpi tapasaḥ saṃprāptākhilavāñchitā // BrP_32.31 tato raśmisahasrāt tu suṣumnākhyo raveḥ karaḥ tataḥ saṃvatsarasyānte tatkāmapūraṇāya saḥ // BrP_32.32 nivāsaṃ savitā cakre devamātus tadodare kṛcchracāndrāyaṇādīṃś ca sā cakre susamāhitā // BrP_32.33 śucinā dhārayāmy enaṃ divyaṃ garbham iti dvijāḥ tatas tāṃ kaśyapaḥ prāha kiṃcitkopaplutākṣaram // BrP_32.34 kiṃ mārayasi garbhāṇḍam iti nityopavāsinī sā ca taṃ prāha garbhāṇḍam etat paśyeti kopanā na māritaṃ vipakṣāṇāṃ mṛtyur eva bhaviṣyati // BrP_32.35 ity uktvā taṃ tadā garbham utsasarja surāraṇiḥ jājvalyamānaṃ tejobhiḥ patyur vacanakopitā // BrP_32.36 taṃ dṛṣṭvā kaśyapo garbham udyadbhāskaravarcasam tuṣṭāva praṇato bhūtvā vāgbhir ādyābhir ādarāt // BrP_32.37 saṃstūyamānaḥ sa tadā garbhāṇḍāt prakaṭo 'bhavat padmapattrasavarṇābhas tejasā vyāptadiṅmukhaḥ // BrP_32.38 athāntarikṣād ābhāṣya kaśyapaṃ munisattamam satoyameghagambhīrā vāg uvācāśarīriṇī // BrP_32.39 māritaṃtepataḥ proktam etad aṇḍaṃ tvayāditeḥ tasmān mune sutas te 'yaṃ mārtaṇḍākhyo bhaviṣyati // BrP_32.40 haniṣyaty asurāṃś cāyaṃ yajñabhāgaharān arīn devā niśamyeti vaco gaganāt samupāgatam // BrP_32.41 praharṣam atulaṃ yātā dānavāś ca hataujasaḥ tato yuddhāya daiteyān ājuhāva śatakratuḥ // BrP_32.42 saha devair mudā yukto dānavāś ca tam abhyayuḥ teṣāṃ yuddham abhūd ghoraṃ devānām asuraiḥ saha // BrP_32.43 śastrāstravṛṣṭisaṃdīptasamastabhuvanāntaram tasmin yuddhe bhagavatā mārtaṇḍena nirīkṣitāḥ // BrP_32.44 tejasā dahyamānās te bhasmībhūtā mahāsurāḥ tataḥ praharṣam atulaṃ prāptāḥ sarve divaukasaḥ // BrP_32.45 tuṣṭuvus tejasāṃ yoniṃ mārtaṇḍam aditiṃ tathā svādhikārāṃs tataḥ prāptā yajñabhāgāṃś ca pūrvavat // BrP_32.46 bhagavān api mārtaṇḍaḥ svādhikāram athākarot kadambapuṣpavad bhāsvān adhaś cordhvaṃ ca raśmibhiḥ vṛto 'gnipiṇḍasadṛśo dadhre nātisphuṭaṃ vapuḥ // BrP_32.47 kathaṃ kāntataraṃ paścād rūpaṃ saṃlabdhavān raviḥ kadambagolakākāraṃ tan me brūhi jagatpate // BrP_32.48 tvaṣṭā tasmai dadau kanyāṃ saṃjñāṃ nāma vivasvate prasādya praṇato bhūtvā viśvakarmā prajāpatiḥ // BrP_32.49 trīṇy apatyāny asau tasyāṃ janayām āsa gopatiḥ dvau putrau sumahābhāgau kanyāṃ ca yamunāṃ tathā // BrP_32.50 yat tejo 'bhyadhikaṃ tasya mārtaṇḍasya vivasvataḥ tenātitāpayām āsa trīṃl lokān sacarācarān // BrP_32.51 tad rūpaṃ golakākāraṃ dṛṣṭvā saṃjñā vivasvataḥ asahantī mahat tejaḥ svāṃ chāyāṃ vākyam abravīt // BrP_32.52 ahaṃ yāsyāmi bhadraṃ te svam eva bhavanaṃ pituḥ nirvikāraṃ tvayātraiva stheyaṃ macchāsanāc chubhe // BrP_32.53 imau ca bālakau mahyaṃ kanyā ca varavarṇinī saṃbhāvyā naiva cākhyeyam idaṃ bhagavate tvayā // BrP_32.54 ā kacagrahaṇād devi ā śāpān naiva karhicit ākhyāsyāmi mataṃ tubhyaṃ gamyatāṃ yatra vāñchitam // BrP_32.55 ity uktā vrīḍitā saṃjñā jagāma pitṛmandiram vatsarāṇāṃ sahasraṃ tu vasamānā pitur gṛhe // BrP_32.56 bhartuḥ samīpaṃ yāhīti pitroktā sā punaḥ punaḥ āgacchad vaḍavā bhūtvā kurūn athottarāṃs tataḥ // BrP_32.57 tatra tepe tapaḥ sādhvī nirāhārā dvijottamāḥ pituḥ samīpaṃ yātāyāṃ saṃjñāyāṃ vākyatatparā // BrP_32.58 tadrūpadhāriṇī chāyā bhāskaraṃ samupasthitā tasyāṃ ca bhagavān sūryaḥ saṃjñeyam iti cintayan // BrP_32.59 tathaiva janayām āsa dvau putrau kanyakāṃ tathā saṃjñā tu pārthivī teṣām ātmajānāṃ tathākarot // BrP_32.60 snehaṃ na pūrvajātānāṃ tathā kṛtavatī tu sā manus tat kṣāntavāṃs tasyā yamas tasyā na cakṣame // BrP_32.61 bahudhā pīḍyamānas tu pituḥ patyā suduḥkhitaḥ sa vai kopāc ca bālyāc ca bhāvino 'rthasya vai balāt padā saṃtarjayām āsa na tu dehe nyapātayat // BrP_32.62 padā tarjayase yasmāt pitur bhāryāṃ garīyasīm tasmāt tavaiṣa caraṇaḥ patiṣyati na saṃśayaḥ // BrP_32.63 yamas tu tena śāpena bhṛśaṃ pīḍitamānasaḥ manunā saha dharmātmā pitre sarvaṃ nyavedayat // BrP_32.64 snehena tulyam asmāsu mātā deva na vartate visṛjya jyāyasaṃ bhaktyā kanīyāṃsaṃ bubhūṣati // BrP_32.65 tasyāṃ mayodyataḥ pādo na tu dehe nipātitaḥ bālyād vā yadi vā mohāt tad bhavān kṣantum arhasi // BrP_32.66 śapto 'haṃ tāta kopena jananyā tanayo yataḥ tato manye na jananīm imāṃ vai tapatāṃ vara // BrP_32.67 tava prasādāc caraṇo bhagavan na pated yathā mātṛśāpād ayaṃ me 'dya tathā cintaya gopate // BrP_32.68 asaṃśayaṃ mahat putra bhaviṣyaty atra kāraṇam yena tvām āviśat krodho dharmajñaṃ dharmaśīlinam // BrP_32.69 sarveṣām eva śāpānāṃ pratighāto hi vidyate na tu mātrābhiśaptānāṃ kvacic chāpanivartanam // BrP_32.70 na śakyam etan mithyā tu kartuṃ mātur vacas tava kiṃcit te 'haṃ vidhāsyāmi putrasnehād anugraham // BrP_32.71 kṛmayo māṃsam ādāya prayāsyanti mahītalam kṛtaṃ tasyā vacaḥ satyaṃ tvaṃ ca trāto bhaviṣyasi // BrP_32.72 ādityas tv abravīc chāyāṃ kimarthaṃ tanayeṣu vai tulyeṣv apy adhikaḥ sneha ekaṃ prati kṛtas tvayā // BrP_32.73 nūnaṃ naiṣāṃ tvaṃ jananī saṃjñā kāpi tvam āgatā nirguṇeṣv apy apatyeṣu mātā śāpaṃ na dāsyati // BrP_32.74 sā tatpariharantī ca śāpād bhītā tadā raveḥ kathayām āsa vṛttāntaṃ sa śrutvā śvaśuraṃ yayau // BrP_32.75 sa cāpi taṃ yathānyāyam arcayitvā tadā ravim nirdagdhukāmaṃ roṣeṇa sāntvayānas tam abravīt // BrP_32.76 tavātitejasā vyāptam idaṃ rūpaṃ suduḥsaham asahantī tu tat saṃjñā vane carati vai tapaḥ // BrP_32.77 drakṣyate tāṃ bhavān adya svāṃ bhāryāṃ śubhacāriṇīm rūpārthaṃ bhavato 'raṇye carantīṃ sumahat tapaḥ // BrP_32.78 śrutaṃ me brahmaṇo vākyaṃ tava tejovarodhane rūpaṃ nirvartayāmy adya tava kāntaṃ divaspate // BrP_32.79 tatas tatheti taṃ prāha tvaṣṭāraṃ bhagavān raviḥ tato vivasvato rūpaṃ prāg āsīt parimaṇḍalam // BrP_32.80 viśvakarmā tv anujñātaḥ śākadvīpe vivasvatā bhramim āropya tattejaḥśātanāyopacakrame // BrP_32.81 bhramatāśeṣajagatāṃ nābhibhūtena bhāsvatā samudrādrivanopetā tv āruroha mahī nabhaḥ // BrP_32.82 gaganaṃ cākhilaṃ viprāḥ sacandragrahatārakam adhogataṃ mahābhāgā babhūvākṣiptam ākulam // BrP_32.83 vikṣiptasalilāḥ sarve babhūvuś ca tathārṇavāḥ vyabhidyanta mahāśailāḥ śīrṇasānunibandhanāḥ // BrP_32.84 dhruvādhārāṇy aśeṣāṇi dhiṣṇyāni munisattamāḥ truṭyadraśminibandhīni bandhanāni adho yayuḥ // BrP_32.85 vegabhramaṇasaṃpātavāyukṣiptāḥ sahasraśaḥ vyaśīryanta mahāmeghā ghorārāvavirāviṇaḥ // BrP_32.86 bhāsvadbhramaṇavibhrāntabhūmyākāśarasātalam jagad ākulam atyarthaṃ tadāsīn munisattamāḥ // BrP_32.87 trailokyam ākulaṃ vīkṣya bhramamāṇaṃ surarṣayaḥ devāś ca brahmaṇā sārdhaṃ bhāsvantam abhituṣṭuvuḥ // BrP_32.88 ādidevo 'si devānāṃ jātas tvaṃ bhūtaye bhuvaḥ sargasthityantakāleṣu tridhā bhedena tiṣṭhasi // BrP_32.89 svasti te 'stu jagannātha gharmavarṣadivākara indrādayas tadā devā likhyamānam athāstuvan // BrP_32.90 jaya deva jagatsvāmiñ jayāśeṣajagatpate ṛṣayaś ca tataḥ sapta vasiṣṭhātripurogamāḥ // BrP_32.91 tuṣṭuvur vividhaiḥ stotraiḥ svasti svastītivādinaḥ vedoktibhir athāgryābhir vālakhilyāś ca tuṣṭuvuḥ // BrP_32.92 agnir ādyāś ca bhāsvantaṃ likhyamānaṃ mudā yutāḥ tvaṃ nātha mokṣiṇāṃ mokṣo dhyeyas tvaṃ dhyānināṃ paraḥ // BrP_32.93 tvaṃ gatiḥ sarvabhūtānāṃ karmakāṇḍavivartinām saṃpūjyas tvaṃ tu deveśa śaṃ no 'stu jagatāṃ pate // BrP_32.94 śaṃ no 'stu dvipade nityaṃ śaṃ naś cāstu catuṣpade tato vidyādharagaṇā yakṣarākṣasapannagāḥ // BrP_32.95 kṛtāñjalipuṭāḥ sarve śirobhiḥ praṇatā ravim ūcus te vividhā vāco manaḥśrotrasukhāvahāḥ // BrP_32.96 sahyaṃ bhavatu tejas te bhūtānāṃ bhūtabhāvana tato hāhāhūhūś caiva nāradas tumburus tathā // BrP_32.97 upagāyitum ārabdhā gāndharvakuśalā ravim ṣaḍjamadhyamagāndhāragānatrayaviśāradāḥ // BrP_32.98 mūrchanābhiś ca tālaiś ca saṃprayogaiḥ sukhapradam viśvācī ca ghṛtācī ca urvaśy atha tilottamāḥ // BrP_32.99 menakā sahajanyā ca rambhā cāpsarasāṃ varā nanṛtur jagatām īśe likhyamāne vibhāvasau // BrP_32.100 bhāvahāvavilāsādyān kurvatyo 'bhinayān bahūn prāvādyanta tatas tatra vīṇā veṇvādijharjharāḥ // BrP_32.101 paṇavāḥ puṣkarāś caiva mṛdaṅgāḥ paṭahānakāḥ devadundubhayaḥ śaṅkhāḥ śataśo 'tha sahasraśaḥ // BrP_32.102 gāyadbhiś caiva nṛtyadbhir gandharvair apsarogaṇaiḥ tūryavāditraghoṣaiś ca sarvaṃ kolāhalīkṛtam // BrP_32.103 tataḥ kṛtāñjalipuṭā bhaktinamrātmamūrtayaḥ likhyamānaṃ sahasrāṃśuṃ praṇemuḥ sarvadevatāḥ // BrP_32.104 tataḥ kolāhale tasmin sarvadevasamāgame tejasaḥ śātanaṃ cakre viśvakarmā śanaiḥ śanaiḥ // BrP_32.105 ājānulikhitaś cāsau nipuṇaṃ viśvakarmaṇā nābhyanandat tu likhanaṃ tatas tenāvatāritaḥ // BrP_32.106 na tu nirbhartsitaṃ rūpaṃ tejaso hananena tu kāntāt kāntataraṃ rūpam adhikaṃ śuśubhe tataḥ // BrP_32.107 iti himajalagharmakālahetor harakamalāsanaviṣṇusaṃstutasya tadupari likhanaṃ niśamya bhānor vrajati divākaralokam āyuṣo 'nte BrP_32.108 evaṃ janma raveḥ pūrvaṃ babhūva munisattamāḥ rūpaṃ ca paramaṃ tasya mayā saṃparikīrtitam // BrP_32.109 bhūyo 'pi kathayāsmākaṃ kathāṃ sūryasamāśritām na tṛptim adhigacchāmaḥ śṛṇvantas tāṃ kathāṃ śubhām // BrP_33.1 yo 'yaṃ dīpto mahātejā vahnirāśisamaprabhaḥ etad veditum icchāmaḥ prabhāvo 'sya kutaḥ prabho // BrP_33.2 tamobhūteṣu lokeṣu naṣṭe sthāvarajaṅgame prakṛter guṇahetus tu pūrvaṃ buddhir ajāyata // BrP_33.3 ahaṃkāras tato jāto mahābhūtapravartakaḥ vāyvagnir āpaḥ khaṃ bhūmis tatas tv aṇḍam ajāyata // BrP_33.4 tasminn aṇḍe tv ime lokāḥ sapta caiva pratiṣṭhitāḥ pṛthivī saptabhir dvīpaiḥ samudraiś caiva saptabhiḥ // BrP_33.5 tatraivāvasthito hy āsīd ahaṃ viṣṇur maheśvaraḥ vimūḍhās tāmasāḥ sarve pradhyāyanti tam īśvaram // BrP_33.6 tato vai sumahātejāḥ prādurbhūtas tamonudaḥ dhyānayogena cāsmābhir vijñātaḥ savitā tadā // BrP_33.7 jñātvā ca paramātmānaṃ sarva eva pṛthak pṛthak divyābhiḥ stutibhir devaḥ stuto 'smābhis tadeśvaraḥ // BrP_33.8 ādidevo 'si devānām aiśvaryāc ca tvam īśvaraḥ ādikartāsi bhūtānāṃ devadevo divākaraḥ // BrP_33.9 jīvanaḥ sarvabhūtānāṃ devagandharvarakṣasām munikiṃnarasiddhānāṃ tathaivoragapakṣiṇām // BrP_33.10 tvaṃ brahmā tvaṃ mahādevas tvaṃ viṣṇus tvaṃ prajāpatiḥ vāyur indraś ca somaś ca vivasvān varuṇas tathā // BrP_33.11 tvaṃ kālaḥ sṛṣṭikartā ca hartā bhartā tathā prabhuḥ saritaḥ sāgarāḥ śailā vidyudindradhanūṃṣi ca // BrP_33.12 pralayaḥ prabhavaś caiva vyaktāvyaktaḥ sanātanaḥ īśvarāt parato vidyā vidyāyāḥ parataḥ śivaḥ // BrP_33.13 śivāt parataro devas tvam eva parameśvaraḥ sarvataḥpāṇipādāntaḥ sarvatokṣiśiromukhaḥ // BrP_33.14 sahasrāṃśuḥ sahasrāsyaḥ sahasracaraṇekṣaṇaḥ bhūtādir bhūr bhuvaḥ svaś ca mahaḥ satyaṃ tapo janaḥ // BrP_33.15 pradīptaṃ dīpanaṃ divyaṃ sarvalokaprakāśakam durnirīkṣaṃ surendrāṇāṃ yad rūpaṃ tasya te namaḥ // BrP_33.16 surasiddhagaṇair juṣṭaṃ bhṛgvatripulahādibhiḥ stutaṃ paramam avyaktaṃ yad rūpaṃ tasya te namaḥ // BrP_33.17 vedyaṃ vedavidāṃ nityaṃ sarvajñānasamanvitam sarvadevātidevasya yad rūpaṃ tasya te namaḥ // BrP_33.18 viśvakṛd viśvabhūtaṃ ca vaiśvānarasurārcitam viśvasthitam acintyaṃ ca yad rūpaṃ tasya te namaḥ // BrP_33.19 paraṃ yajñāt paraṃ vedāt paraṃ lokāt paraṃ divaḥ paramātmety abhikhyātaṃ yad rūpaṃ tasya te namaḥ // BrP_33.20 avijñeyam anālakṣyam adhyānagatam avyayam anādinidhanaṃ caiva yad rūpaṃ tasya te namaḥ // BrP_33.21 namo namaḥ kāraṇakāraṇāya namo namaḥ pāpavimocanāya namo namas te ditijārdanāya namo namo rogavimocanāya BrP_33.22 namo namaḥ sarvavarapradāya namo namaḥ sarvasukhapradāya namo namaḥ sarvadhanapradāya namo namaḥ sarvamatipradāya BrP_33.23 stutaḥ sa bhagavān evaṃ taijasaṃ rūpam āsthitaḥ uvāca vācā kalyāṇyā ko varo vaḥ pradīyatām // BrP_33.24 tavātitaijasaṃ rūpaṃ na kaścit soḍhum utsahet sahanīyaṃ tad bhavatu hitāya jagataḥ prabho // BrP_33.25 evam astv iti so 'py uktvā bhagavān ādikṛt prabhuḥ lokānāṃ kāryasiddhyarthaṃ gharmavarṣahimapradaḥ // BrP_33.26 tataḥ sāṃkhyāś ca yogāś ca ye cānye mokṣakāṅkṣiṇaḥ dhyāyanti dhyāyino devaṃ hṛdayasthaṃ divākaram // BrP_33.27 sarvalakṣaṇahīno 'pi yukto vā sarvapātakaiḥ sarvaṃ ca tarate pāpaṃ devam arkaṃ samāśritaḥ // BrP_33.28 agnihotraṃ ca vedāś ca yajñāś ca bahudakṣiṇāḥ bhānor bhaktinamaskārakalāṃ nārhanti ṣoḍaśīm // BrP_33.29 tīrthānāṃ paramaṃ tīrthaṃ maṅgalānāṃ ca maṅgalam pavitraṃ ca pavitrāṇāṃ prapadyante divākaram // BrP_33.30 śakrādyaiḥ saṃstutaṃ devaṃ ye namasyanti bhāskaram sarvakilbiṣanirmuktāḥ sūryalokaṃ vrajanti te // BrP_33.31 cirāt prabhṛti no brahmañ śrotum icchā pravartate nāmnām aṣṭaśataṃ brūhi yat tvayoktaṃ purā raveḥ // BrP_33.32 aṣṭottaraśataṃ nāmnāṃ śṛṇudhvaṃ gadato mama bhāskarasya paraṃ guhyaṃ svargamokṣapradaṃ dvijāḥ // BrP_33.33 oṃ sūryo 'ryamā bhagas tvaṣṭā pūṣārkaḥ savitā raviḥ gabhastimān ajaḥ kālo mṛtyur dhātā prabhākaraḥ // BrP_33.34 pṛthivy āpaś ca tejaś ca khaṃ vāyuś ca parāyaṇam somo bṛhaspatiḥ śukro budho 'ṅgāraka eva ca // BrP_33.35 indro vivasvān dīptāṃśuḥ śuciḥ śauriḥ śanaiścaraḥ brahmā viṣṇuś ca rudraś ca skando vaiśravaṇo yamaḥ // BrP_33.36 vaidyuto jāṭharaś cāgnir aindhanas tejasāṃ patiḥ dharmadhvajo vedakartā vedāṅgo vedavāhanaḥ // BrP_33.37 kṛtaṃ tretā dvāparaś ca kaliḥ sarvāmarāśrayaḥ kalākāṣṭhāmuhūrtāś ca kṣapā yāmās tathā kṣaṇāḥ // BrP_33.38 saṃvatsarakaro 'śvatthaḥ kālacakro vibhāvasuḥ puruṣaḥ śāśvato yogī vyaktāvyaktaḥ sanātanaḥ // BrP_33.39 kālādhyakṣaḥ prajādhyakṣo viśvakarmā tamonudaḥ varuṇaḥ sāgaro 'ṃśaś ca jīmūto jivano 'rihā // BrP_33.40 bhūtāśrayo bhūtapatiḥ sarvalokanamaskṛtaḥ sraṣṭā saṃvartako vahniḥ sarvasyādir alolupaḥ // BrP_33.41 anantaḥ kapilo bhānuḥ kāmadaḥ sarvatomukhaḥ jayo viśālo varadaḥ sarvabhūtaniṣevitaḥ // BrP_33.42 manaḥ suparṇo bhūtādiḥ śīghragaḥ prāṇadhāraṇaḥ dhanvantarir dhūmaketur ādidevo 'diteḥ sutaḥ // BrP_33.43 dvādaśātmā ravir dakṣaḥ pitā mātā pitāmahaḥ svargadvāraṃ prajādvāraṃ mokṣadvāraṃ triviṣṭapam // BrP_33.44 dehakartā praśāntātmā viśvātmā viśvatomukhaḥ carācarātmā sūkṣmātmā maitreyaḥ karuṇānvitaḥ // BrP_33.45 etad vai kīrtanīyasya sūryasyāmitatejasaḥ nāmnām aṣṭaśataṃ ramyaṃ mayā proktaṃ dvijottamāḥ // BrP_33.46 suragaṇapitṛyakṣasevitaṃ hy asuraniśākarasiddhavanditam varakanakahutāśanaprabhaṃ praṇipatito 'smi hitāya bhāskaram BrP_33.47 sūryodaye yaḥ susamāhitaḥ paṭhet sa putradārān dhanaratnasaṃcayān labheta jātismaratāṃ naraḥ sa tu smṛtiṃ ca medhāṃ ca sa vindate parām BrP_33.48 imaṃ stavaṃ devavarasya yo naraḥ prakīrtayec chuddhamanāḥ samāhitaḥ vimucyate śokadavāgnisāgarāl labheta kāmān manasā yathepsitān BrP_33.49 yo 'sau sarvagato devas tripurāris trilocanaḥ umāpriyakaro rudraś candrārdhakṛtaśekharaḥ // BrP_34.1 vidrāvya vibudhān sarvān siddhavidyādharān ṛṣīn gandharvayakṣanāgāṃś ca tathānyāṃś ca samāgatān // BrP_34.2 jaghāna pūrvaṃ dakṣasya yajato dharaṇītale yajñaṃ samṛddhaṃ ratnāḍhyaṃ sarvasaṃbhārasaṃbhṛtam // BrP_34.3 yasya pratāpasaṃtrastāḥ śakrādyās tridivaukasaḥ śāntiṃ na lebhire viprāḥ kailāsaṃ śaraṇaṃ gatāḥ // BrP_34.4 sa āste tatra varadaḥ śūlapāṇir vṛṣadhvajaḥ pinākapāṇir bhagavān dakṣayajñavināśanaḥ // BrP_34.5 mahādevo 'kale deśe kṛttivāsā vṛṣadhvajaḥ ekāmrake muniśreṣṭhāḥ sarvakāmaprado haraḥ // BrP_34.6 kimarthaṃ sa bhavo devaḥ sarvabhūtahite rataḥ jaghāna yajñaṃ dakṣasya devaiḥ sarvair alaṃkṛtam // BrP_34.7 na hy alpaṃ kāraṇaṃ tatra prabho manyāmahe vayam śrotum icchāmahe brūhi paraṃ kautūhalaṃ hi naḥ // BrP_34.8 dakṣasyāsann aṣṭa kanyā yāś caivaṃ patisaṃgatāḥ svebhyo gṛhebhyaś cānīya tāḥ pitābhyarcayad gṛhe // BrP_34.9 tatas tv abhyarcitā viprā nyavasaṃs tāḥ pitur gṛhe tāsāṃ jyeṣṭhā satī nāma patnī yā tryambakasya vai // BrP_34.10 nājuhāvātmajāṃ tāṃ vai dakṣo rudram abhidviṣan akarot saṃnatiṃ dakṣe na ca kāṃcin maheśvaraḥ // BrP_34.11 jāmātā śvaśure tasmin svabhāvāt tejasi sthitaḥ tato jñātvā satī sarvās tās tu prāptāḥ pitur gṛham // BrP_34.12 jagāma sāpy anāhūtā satī tu svapitur gṛham tābhyo hīnāṃ pitā cakre satyāḥ pūjām asaṃmatām tato 'bravīt sā pitaraṃ devī krodhasamākulā // BrP_34.13 yavīyasībhyaḥ śreṣṭhāhaṃ kiṃ na pūjasi māṃ prabho asatkṛtām avasthāṃ yaḥ kṛtavān asi garhitām ahaṃ jyeṣṭhā variṣṭhā ca māṃ tvaṃ satkartum arhasi // BrP_34.14 evam ukto 'bravīd enāṃ dakṣaḥ saṃraktalocanaḥ // BrP_34.15 tvattaḥ śreṣṭhā variṣṭhāś ca pūjyā bālāḥ sutā mama tāsāṃ ye caiva bhartāras te me bahumatāḥ sati // BrP_34.16 brahmiṣṭhāś ca vratasthāś ca mahāyogāḥ sudhārmikāḥ guṇaiś caivādhikāḥ ślāghyāḥ sarve te tryambakāt sati // BrP_34.17 vasiṣṭho 'triḥ pulastyaś ca aṅgirāḥ pulahaḥ kratuḥ bhṛgur marīciś ca tathā śreṣṭhā jāmātaro mama // BrP_34.18 taiś cāpi spardhate śarvaḥ sarve te caiva taṃ prati tena tvāṃ na bubhūṣāmi pratikūlo hi me bhavaḥ // BrP_34.19 ity uktavāṃs tadā dakṣaḥ saṃpramūḍhena cetasā śāpārtham ātmanaś caiva yenoktā vai maharṣayaḥ tathoktā pitaraṃ sā vai kruddhā devī tam abravīt // BrP_34.20 vāṅmanaḥkarmabhir yasmād aduṣṭāṃ māṃ vigarhasi tasmāt tyajāmy ahaṃ deham imaṃ tāta tavātmajam // BrP_34.21 tatas tenāpamānena satī duḥkhād amarṣitā abravīd vacanaṃ devī namaskṛtya svayaṃbhuve // BrP_34.22 yenāham apadehā vai punar dehena bhāsvatā tatrāpy aham asaṃmūḍhā saṃbhūtā dhārmikī punaḥ gaccheyaṃ dharmapatnītvaṃ tryambakasyaiva dhīmataḥ // BrP_34.23 tatraivātha samāsīnā ruṣṭātmānaṃ samādadhe dhārayām āsa cāgneyīṃ dhāraṇām ātmanātmani // BrP_34.24 tataḥ svātmānam utthāpya vāyunā samudīritaḥ sarvāṅgebhyo viniḥsṛtya vahnir bhasma cakāra tām // BrP_34.25 tad upaśrutya nidhanaṃ satyā devyāḥ sa śūladhṛk saṃvādaṃ ca tayor buddhvā yāthātathyena śaṃkaraḥ dakṣasya ca vināśāya cukopa bhagavān prabhuḥ // BrP_34.26 yasmād avamatā dakṣa sahasaivāgatā satī praśastāś cetarāḥ sarvās tvatsutā bhartṛbhiḥ saha // BrP_34.27 tasmād vaivasvate prāpte punar ete maharṣayaḥ utpatsyanti dvitīye vai tava yajñe hy ayonijāḥ // BrP_34.28 hute vai brahmaṇaḥ sattre cākṣuṣasyāntare manoḥ abhivyāhṛtya saptarṣīn dakṣaṃ so 'bhyaśapat punaḥ // BrP_34.29 bhavitā mānuṣo rājā cākṣuṣasyāntare manoḥ prācīnabarhiṣaḥ pautraḥ putraś cāpi pracetasaḥ // BrP_34.30 dakṣa ity eva nāmnā tvaṃ māriṣāyāṃ janiṣyasi kanyāyāṃ śākhināṃ caiva prāpte vai cākṣuṣāntare // BrP_34.31 ahaṃ tatrāpi te vighnam ācariṣyāmi durmate dharmakāmārthayukteṣu karmasv iha punaḥ punaḥ // BrP_34.32 tato vai vyāhṛto dakṣo rudraṃ so 'bhyaśapat punaḥ // BrP_34.33 yasmāt tvaṃ matkṛte krūra ṛṣīn vyāhṛtavān asi tasmāt sārdhaṃ surair yajñe na tvāṃ yakṣyanti vai dvijāḥ // BrP_34.34 kṛtvāhutiṃ tava krūra apaḥ spṛśanti karmasu ihaiva vatsyase loke divaṃ hitvāyugakṣayāt tato devais tu te sārdhaṃ na tu pūjā bhaviṣyati // BrP_34.35 cāturvarṇyaṃ tu devānāṃ te cāpy ekatra bhuñjate na bhokṣye sahitas tais tu tato bhokṣyāmy ahaṃ pṛthak // BrP_34.36 sarveṣāṃ caiva lokānām ādir bhūrloka ucyate tam ahaṃ dhārayāmy ekaḥ svecchayā na tavājñayā // BrP_34.37 tasmin dhṛte sarvalokāḥ sarve tiṣṭhanti śāśvatāḥ tasmād ahaṃ vasāmīha satataṃ na tavājñayā // BrP_34.38 tato 'bhivyāhṛto dakṣo rudreṇāmitatejasā svāyaṃbhuvīṃ tanuṃ tyaktvā utpanno mānuṣeṣv iha // BrP_34.39 yadā gṛhapatir dakṣo yajñānām īśvaraḥ prabhuḥ samasteneha yajñena so 'yajad daivataiḥ saha // BrP_34.40 atha devī satī yat te prāpte vaivasvate 'ntare menāyāṃ tām umāṃ devīṃ janayām āsa śailarāṭ // BrP_34.41 sā tu devī satī pūrvam āsīt paścād umābhavat sahavratā bhavasyaiṣā naitayā mucyate bhavaḥ // BrP_34.42 yāvad icchati saṃsthānaṃ prabhur manvantareṣv iha mārīcaṃ kaśyapaṃ devī yathāditir anuvratā // BrP_34.43 sārdhaṃ nārāyaṇaṃ śrīs tu maghavantaṃ śacī yathā viṣṇuṃ kīrtir uṣā sūryaṃ vasiṣṭhaṃ cāpy arundhatī // BrP_34.44 naitāṃs tu vijahaty etā bhartṝn devyaḥ kathaṃcana evaṃ prācetaso dakṣo jajñe vai cākṣuṣe 'ntare // BrP_34.45 prācīnabarhiṣaḥ pautraḥ putraś cāpi pracetasām daśabhyas tu pracetobhyo māriṣāyāṃ punar nṛpa // BrP_34.46 jajñe rudrābhiśāpena dvitīyam iti naḥ śrutam bhṛgvādayas tu te sarve jajñire vai maharṣayaḥ // BrP_34.47 ādye tretāyuge pūrvaṃ manor vaivasvatasya ha devasya mahato yajñe vāruṇīṃ bibhratas tanum // BrP_34.48 ity eṣo 'nuśayo hy āsīt tayor jātyantare gataḥ prajāpateś ca dakṣasya tryambakasya ca dhīmataḥ // BrP_34.49 tasmān nānuśayaḥ kāryo vareṣv iha kadācana jātyantaragatasyāpi bhāvitasya śubhāśubhaiḥ jantor na bhūtaye khyātis tan na kāryaṃ vijānatā // BrP_34.50 kathaṃ roṣeṇa sā pūrvaṃ dakṣasya duhitā satī tyaktvā dehaṃ punar jātā girirājagṛhe prabho // BrP_34.51 dehāntare kathaṃ tasyāḥ pūrvadeho babhūva ha bhavena saha saṃyogaḥ saṃvādaś ca tayoḥ katham // BrP_34.52 svayaṃvaraḥ kathaṃ vṛttas tasmin mahati janmani vivāhaś ca jagannātha sarvāścaryasamanvitaḥ // BrP_34.53 tat sarvaṃ vistarād brahman vaktum arhasi sāṃpratam śrotum icchāmahe puṇyāṃ kathāṃ cātimanoharām // BrP_34.54 śṛṇudhvaṃ muniśārdūlāḥ kathāṃ pāpapraṇāśinīm umāśaṃkarayoḥ puṇyāṃ sarvakāmaphalapradām // BrP_34.55 kadācit svagṛhāt prāptaṃ kaśyapaṃ dvipadāṃ varam apṛcchad dhimavān vṛttaṃ loke khyātikaraṃ hitam // BrP_34.56 kenākṣayāś ca lokāḥ syuḥ khyātiś ca paramā mune tathaiva cārcanīyatvaṃ satsu tat kathayasva me // BrP_34.57 apatyena mahābāho sarvam etad avāpyate mamākhyātir apatyena brahmaṇā ṛṣibhiḥ saha // BrP_34.58 kiṃ na paśyasi śailendra yato māṃ paripṛcchasi vartayiṣyāmi yac cāpi yathādṛṣṭaṃ purācala // BrP_34.59 vārāṇasīm ahaṃ gacchann apaśyaṃ saṃsthitaṃ divi vimānaṃ sunavaṃ divyam anaupamyaṃ mahardhimat // BrP_34.60 tasyādhastād ārtanādaṃ gartasthāne śṛṇomy aham tam ahaṃ tapasā jñātvā tatraivāntarhitaḥ sthitaḥ // BrP_34.61 athāgāt tatra śailendra vipro niyamavāñ śuciḥ tīrthābhiṣekapūtātmā pare tapasi saṃsthitaḥ // BrP_34.62 atha sa vrajamānas tu vyāghreṇābhīṣito dvijaḥ viveśa taṃ tadā deśaṃ sa garto yatra bhūdhara // BrP_34.63 gartāyāṃ vīraṇastambe lambamānāṃs tadā munīn apaśyad ārto duḥkhārtāṃs tān apṛcchac ca sa dvijaḥ // BrP_34.64 ke yūyaṃ vīraṇastambe lambamānā hy adhomukhāḥ duḥkhitāḥ kena mokṣaś ca yuṣmākaṃ bhavitānaghāḥ // BrP_34.65 vayaṃ te kṛtapuṇyasya pitaraḥ sapitāmahāḥ prapitāmahāś ca kliśyāmas tava duṣṭena karmaṇā // BrP_34.66 narako 'yaṃ mahābhāga gartarūpeṇa saṃsthitaḥ tvaṃ cāpi vīraṇastambas tvayi lambāmahe vayam // BrP_34.67 yāvat tvaṃ jīvase vipra tāvad eva vayaṃ sthitāḥ mṛte tvayi gamiṣyāmo narakaṃ pāpacetasaḥ // BrP_34.68 yadi tvaṃ dārasaṃyogaṃ kṛtvāpatyaṃ guṇottaram utpādayasi tenāsmān mucyema vayam enasaḥ // BrP_34.69 nānyena tapasā putra tīrthānāṃ ca phalena ca etat kuru mahābuddhe tārayasva pitṝn bhayāt // BrP_34.70 sa tatheti pratijñāya ārādhya vṛṣabhadhvajam pitṝn gartāt samuddhṛtya gaṇapān pracakāra ha // BrP_34.71 svayaṃ rudrasya dayitaḥ suveśo nāma nāmataḥ saṃmato balavāṃś caiva rudrasya gaṇapo 'bhavat // BrP_34.72 tasmāt kṛtvā tapo ghoram apatyaṃ guṇavad bhṛśam utpādayasva śailendra sutāṃ tvaṃ varavarṇinīm // BrP_34.73 sa evam uktvā ṛṣiṇā śailendro niyamasthitaḥ tapaś cakārāpy atulaṃ yena tuṣṭir abhūn mama // BrP_34.74 tadā tam utpapātāhaṃ varado 'smīti cābravam brūhi tuṣṭo 'smi śailendra tapasānena suvrata // BrP_34.75 bhagavan putram icchāmi guṇaiḥ sarvair alaṃkṛtam evaṃ varaṃ prayacchasva yadi tuṣṭo 'si me prabho // BrP_34.76 tasya tad vacanaṃ śrutvā girirājasya bho dvijāḥ tadā tasmai varaṃ cāhaṃ dattavān manasepsitam // BrP_34.77 kanyā bhavitrī śailendra tapasānena suvrata yasyāḥ prabhāvāt sarvatra kīrtim āpsyasi śobhanām // BrP_34.78 arcitaḥ sarvadevānāṃ tīrthakoṭisamāvṛtaḥ pāvanaś caiva puṇyena devānām api sarvataḥ // BrP_34.79 jyeṣṭhā ca sā bhavitrī te anye cātra tataḥ śubhe // BrP_34.80 so 'pi kālena śailendro menāyām udapādayat aparṇām ekaparṇāṃ ca tathā caivaikapāṭalām // BrP_34.81 nyagrodham ekaparṇaṃ tu pāṭalaṃ caikapāṭalām aśitvā tv ekaparṇāṃ tu aniketas tapo 'carat // BrP_34.82 śataṃ varṣasahasrāṇāṃ duścaraṃ devadānavaiḥ āhāram ekaparṇaṃ tu ekaparṇā samācarat // BrP_34.83 pāṭalena tathaikena vidadhe caikapāṭalā pūrṇe varṣasahasre tu āhāraṃ tāḥ pracakratuḥ // BrP_34.84 aparṇā tu nirāhārā tāṃ mātā pratyabhāṣata niṣedhayantī co meti mātṛsnehena duḥkhitā // BrP_34.85 sā tathoktā tayā mātrā devī duścaracāriṇī tenaiva nāmnā lokeṣu vikhyātā surapūjitā // BrP_34.86 etat tu trikumārīkaṃ jagat sthāvarajaṅgamam etāsāṃ tapasāṃ vṛttaṃ yāvad bhūmir dhariṣyati // BrP_34.87 tapaḥśarīrās tāḥ sarvās tisro yogaṃ samāśritāḥ sarvāś caiva mahābhāgās tathā ca sthirayauvanāḥ // BrP_34.88 tā lokamātaraś caiva brahmacāriṇya eva ca anugṛhṇanti lokāṃś ca tapasā svena sarvadā // BrP_34.89 umā tāsāṃ variṣṭhā ca jyeṣṭhā ca varavarṇinī mahāyogabalopetā mahādevam upasthitā // BrP_34.90 dattakaś cośanā tasya putraḥ sa bhṛgunandanaḥ āsīt tasyaikaparṇā tu devalaṃ suṣuve sutam // BrP_34.91 yā tu tāsāṃ kumārīṇāṃ tṛtīyā hy ekapāṭalā putraṃ sā tam alarkasya jaigīṣavyam upasthitā // BrP_34.92 tasyāś ca śaṅkhalikhitau smṛtau putrāv ayonijau umā tu yā mayā tubhyaṃ kīrtitā varavarṇinī // BrP_34.93 atha tasyās tapoyogāt trailokyam akhilaṃ tadā pradhūpitam ihālakṣya vacas tām aham abravam // BrP_34.94 devi kiṃ tapasā lokāṃs tāpayiṣyasi śobhane tvayā sṛṣṭam idaṃ sarvaṃ mā kṛtvā tad vināśaya // BrP_34.95 tvaṃ hi dhārayase lokān imān sarvān svatejasā brūhi kiṃ te jaganmātaḥ prārthitaṃ saṃpratīha naḥ // BrP_34.96 yadarthaṃ tapaso hy asya caraṇaṃ me pitāmaha tvam eva tad vijānīṣe tataḥ pṛcchasi kiṃ punaḥ // BrP_34.97 tatas tām abravaṃ cāhaṃ yadarthaṃ tapyase śubhe sa tvāṃ svayam upāgamya ihaiva varayiṣyati // BrP_34.98 śarva eva patiḥ śreṣṭhaḥ sarvalokeśvareśvaraḥ vayaṃ sadaiva yasyeme vaśyā vai kiṃkarāḥ śubhe // BrP_34.99 sa devadevaḥ parameśvaraḥ svayaṃ svayaṃbhur āyāsyati devi te 'ntikam udārarūpo vikṛtādirūpaḥ samānarūpo 'pi na yasya kasyacit BrP_34.100 maheśvaraḥ parvatalokavāsī carācareśaḥ prathamo 'prameyaḥ vinendunā hīndrasamānavarcasā vibhīṣaṇaṃ rūpam ivāsthito yaḥ BrP_34.101 tatas tām abruvan devās tadā gatvā tu sundarīm devi śīghreṇa kālena dhūrjaṭir nīlalohitaḥ // BrP_35.1 sa bhartā tava deveśo bhavitā mā tapaḥ kṛthāḥ tataḥ pradakṣiṇīkṛtya devā viprā gireḥ sutām // BrP_35.2 jagmuś cādarśanaṃ tasyāḥ sā cāpi virarāma ha sā devī sūktam ity evam uktvā svasyāśrame śubhe // BrP_35.3 dvāri jātam aśokaṃ ca samupāśritya cāsthitā athāgāc candratilakas tridaśārtiharo haraḥ // BrP_35.4 vikṛtaṃ rūpam āsthāya hrasvo bāhuka eva ca vibhagnanāsiko bhūtvā kubjaḥ keśāntapiṅgalaḥ // BrP_35.5 uvāca vikṛtāsyaś ca devi tvāṃ varayāmy aham athomā yogasaṃsiddhā jñātvā śaṃkaram āgatam // BrP_35.6 antarbhāvaviśuddhātmā kṛpānuṣṭhānalipsayā tam uvācārghapādyābhyāṃ madhuparkeṇa caiva ha // BrP_35.7 saṃpūjya sumanobhis taṃ brāhmaṇaṃ brāhmaṇapriyā // BrP_35.8 bhagavan na svatantrāhaṃ pitā me tv agraṇīr gṛhe sa prabhur mama dāne vai kanyāhaṃ dvijapuṃgava // BrP_35.9 gatvā yācasva pitaraṃ mama śailendram avyayam sa ced dadāti māṃ vipra tubhyaṃ tad ucitaṃ mama // BrP_35.10 tataḥ sa bhagavān devas tathaiva vikṛtaḥ prabhuḥ uvāca śailarājānaṃ sutāṃ me yaccha śailarāṭ // BrP_35.11 sa taṃ vikṛtarūpeṇa jñātvā rudram athāvyayam bhītaḥ śāpāc ca vimanā idaṃ vacanam abravīt // BrP_35.12 bhagavan nāvamanye 'haṃ brāhmaṇān bhuvi devatāḥ manīṣitaṃ tu yat pūrvaṃ tac chṛṇuṣva mahāmate // BrP_35.13 svayaṃvaro me duhitur bhavitā viprapūjitaḥ varayed yaṃ svayaṃ tatra sa bhartāsyā bhaviṣyati // BrP_35.14 tac chrutvā śailavacanaṃ bhagavān vṛṣabhadhvajaḥ devyāḥ samīpam āgatya idam āha mahāmanāḥ // BrP_35.15 devi pitrā tv anujñātaḥ svayaṃvara iti śrutiḥ tatra tvaṃ varayitrī yaṃ sa te bhartā bhaved iti // BrP_35.16 tad āpṛcchya gamiṣyāmi durlabhāṃ tvāṃ varānane rūpavantaṃ samutsṛjya vṛṇoṣy asadṛśaṃ katham // BrP_35.17 tenoktā sā tadā tatra bhāvayantī tadīritam bhāvaṃ ca rudranihitaṃ prasādaṃ manasas tathā // BrP_35.18 saṃprāpyovāca deveśaṃ mā te 'bhūd buddhir anyathā ahaṃ tvāṃ varayiṣyāmi nādbhutaṃ tu kathaṃcana // BrP_35.19 athavā te 'sti saṃdeho mayi vipra kathaṃcana ihaiva tvāṃ mahābhāga varayāmi manogatam // BrP_35.20 gṛhītvā stabakaṃ sā tu hastābhyāṃ tatra saṃsthitā skandhe śaṃbhoḥ samādhāya devī prāha vṛto 'si me // BrP_35.21 tataḥ sa bhagavān devas tayā devyā vṛtas tadā uvāca tam aśokaṃ vai vācā saṃjīvayann iva // BrP_35.22 yasmāt tava supuṇyena stabakena vṛto 'smy aham tasmāt tvaṃ jarayā tyaktas tv amaraḥ saṃbhaviṣyasi // BrP_35.23 kāmarūpī kāmapuṣpaḥ kāmado dayito mama sarvābharaṇapuṣpāḍhyaḥ sarvapuṣpaphalopagaḥ // BrP_35.24 sarvānnabhakṣakaś caiva amṛtasvāda eva ca sarvagandhaś ca devānāṃ bhaviṣyasi dṛḍhapriyaḥ // BrP_35.25 nirbhayaḥ sarvalokeṣu bhaviṣyasi sunirvṛtaḥ āśramaṃ vedam atyarthaṃ citrakūṭeti viśrutam // BrP_35.26 yo hi yāsyati puṇyārthī so 'śvamedham avāpsyati yas tu tatra mṛtaś cāpi brahmalokaṃ sa gacchati // BrP_35.27 yaś cātra niyamair yuktaḥ prāṇān samyak parityajet sa devyās tapasā yukto mahāgaṇapatir bhavet // BrP_35.28 evam uktvā tadā deva āpṛcchya himavatsutām antardadhe jagatsraṣṭā sarvabhūtapa īśvaraḥ // BrP_35.29 sāpi devī gate tasmin bhagavaty amitātmani tata evonmukhī bhūtvā śilāyāṃ saṃbabhūva ha // BrP_35.30 unmukhī sā bhave tasmin maheśe jagatāṃ prabhau niśeva candrarahitā na babhau vimanās tadā // BrP_35.31 atha śuśrāva śabdaṃ ca bālasyārtasya śailajā sarasy udakasaṃpūrṇe samīpe cāśramasya ca // BrP_35.32 sa kṛtvā bālarūpaṃ tu devadevaḥ svayaṃ śivaḥ krīḍāhetoḥ saromadhye grāhagrasto 'bhavat tadā // BrP_35.33 yogamāyāṃ samāsthāya prapañcodbhavakāraṇam tad rūpaṃ saraso madhye kṛtvaivaṃ samabhāṣata // BrP_35.34 trātu māṃ kaścid ity āha grāheṇa hṛtacetasam dhik kaṣṭaṃ bāla evāham aprāptārthamanorathaḥ // BrP_35.35 prayāmi nidhanaṃ vaktre grāhasyāsya durātmanaḥ śocāmi na svakaṃ dehaṃ grāhagrastaḥ suduḥkhitaḥ // BrP_35.36 yathā śocāmi pitaraṃ mātaraṃ ca tapasvinīm grāhagṛhītaṃ māṃ śrutvā prāptaṃ nidhanam utsukau // BrP_35.37 priyaputrāv ekaputrau prāṇān nūnaṃ tyajiṣyataḥ aho bata sukaṣṭaṃ vai yo 'haṃ bālo 'kṛtāśramaḥ antargrāheṇa grastas tu yāsyāmi nidhanaṃ kila // BrP_35.38 śrutvā tu devī taṃ nādaṃ viprasyārtasya śobhanā utthāya prasthitā tatra yatra tiṣṭhaty asau dvijaḥ // BrP_35.39 sāpaśyad induvadanā bālakaṃ cārurūpiṇam grāhasya mukham āpannaṃ vepamānam avasthitam // BrP_35.40 so 'pi grāhavaraḥ śrīmān dṛṣṭvā devīm upāgatām taṃ gṛhītvā drutaṃ yāto madhyaṃ sarasa eva hi // BrP_35.41 sa kṛṣyamāṇas tejasvī nādam ārtaṃ tadākarot athāha devī duḥkhārtā bālaṃ dṛṣṭvā grahāvṛtam // BrP_35.42 grāharāja mahāsattva bālakaṃ hy ekaputrakam vimuñcemaṃ mahādaṃṣṭra kṣipraṃ bhīmaparākrama // BrP_35.43 yo devi divase ṣaṣṭhe prathamaṃ samupaiti mām sa āhāro mama purā vihito lokakartṛbhiḥ // BrP_35.44 so 'yaṃ mama mahābhāge ṣaṣṭhe 'hani girīndraje brahmaṇā prerito nūnaṃ nainaṃ mokṣye kathaṃcana // BrP_35.45 yan mayā himavacchṛṅge caritaṃ tapa uttamam tena bālam imaṃ muñca grāharāja namo 'stu te // BrP_35.46 mā vyayas tapaso devi bhṛśaṃ bāle śubhānane yad bravīmi kuru śreṣṭhe tathā mokṣam avāpsyati // BrP_35.47 grāhādhipa vadasvāśu yat satām avigarhitam tat kṛtaṃ nātra saṃdeho yato me brāhmaṇāḥ priyāḥ // BrP_35.48 yat kṛtaṃ vai tapaḥ kiṃcid bhavatyā svalpam uttamam tat sarvaṃ me prayacchāśu tato mokṣam avāpsyati // BrP_35.49 janmaprabhṛti yat puṇyaṃ mahāgrāha kṛtaṃ mayā tat te sarvaṃ mayā dattaṃ bālaṃ muñca mahāgraha // BrP_35.50 prajajvāla tato grāhas tapasā tena bhūṣitaḥ āditya iva madhyāhne durnirīkṣas tadābhavat uvāca caivaṃ tuṣṭātmā devīṃ lokasya dhāriṇīm // BrP_35.51 devi kiṃ kṛtyam etat te suniścitya mahāvrate tapaso 'py arjanaṃ duḥkhaṃ tasya tyāgo na śasyate // BrP_35.52 gṛhāṇa tapa eva tvaṃ bālaṃ cemaṃ sumadhyame tuṣṭo 'smi te viprabhaktyā varaṃ tasmād dadāmi te sā tv evam uktā grāheṇa uvācedaṃ mahāvratā // BrP_35.53 dehenāpi mayā grāha rakṣyo vipraḥ prayatnataḥ tapaḥ punar mayā prāpyaṃ na prāpyo brāhmaṇaḥ punaḥ // BrP_35.54 suniścitya mahāgrāha kṛtaṃ bālasya mokṣaṇam na viprebhyas tapaḥ śreṣṭhaṃ śreṣṭhā me brāhmaṇā matāḥ // BrP_35.55 dattvā cāhaṃ na gṛhṇāmi grāhendra vihitaṃ hi te nahi kaścin naro grāha pradattaṃ punar āharet // BrP_35.56 dattam etan mayā tubhyaṃ nādadāni hi tat punaḥ tvayy eva ramatām etad bālaś cāyaṃ vimucyatām // BrP_35.57 tathoktas tāṃ praśasyātha muktvā bālaṃ namasya ca devīm ādityāvabhāsas tatraivāntaradhīyata // BrP_35.58 bālo 'pi sarasas tīre mukto grāheṇa vai tadā svapnalabdha ivārthaughas tatraivāntaradhīyata // BrP_35.59 tapaso 'pacayaṃ matvā devī himagirīndrajā bhūya eva tapaḥ kartum ārebhe niyamasthitā // BrP_35.60 kartukāmāṃ tapo bhūyo jñātvā tāṃ śaṃkaraḥ svayam provāca vacanaṃ viprā mā kṛthās tapa ity uta // BrP_35.61 mahyam etat tapo devi tvayā dattaṃ mahāvrate tat tenaivākṣayaṃ tubhyaṃ bhaviṣyati sahasradhā // BrP_35.62 iti labdhvā varaṃ devī tapaso 'kṣayam uttamam svayaṃvaram udīkṣantī tasthau prītā mudā yutā // BrP_35.63 idaṃ paṭhed yo hi naraḥ sadaiva bālānubhāvācaraṇaṃ hi śaṃbhoḥ sa dehabhedaṃ samavāpya pūto bhaved gaṇeśas tu kumāratulyaḥ BrP_35.64 vistṛte himavatpṛṣṭhe vimānaśatasaṃkule abhavat sa tu kālena śailaputryāḥ svayaṃvaraḥ // BrP_36.1 atha parvatarājo 'sau himavān dhyānakovidaḥ duhitur devadevena jñātvā tad abhimantritam // BrP_36.2 jānann api mahāśailaḥ samayārakṣaṇepsayā svayaṃvaraṃ tato devyāḥ sarvalokeṣv aghoṣayat // BrP_36.3 devadānavasiddhānāṃ sarvalokanivāsinām vṛṇuyāt parameśānaṃ samakṣaṃ yadi me sutā // BrP_36.4 tad eva sukṛtaṃ ślāghyaṃ mamābhyudayasaṃmatam iti saṃcintya śailendraḥ kṛtvā hṛdi maheśvaram // BrP_36.5 ābrahmakeṣu deveṣu devyāḥ śailendrasattamaḥ kṛtvā ratnākulaṃ deśaṃ svayaṃvaram acīkarat // BrP_36.6 athaivam āghoṣitamātra eva svayaṃvare tatra nagendraputryāḥ devādayaḥ sarvajagannivāsāḥ samāyayus tatra gṛhītaveśāḥ BrP_36.7 praphullapadmāsanasaṃniviṣṭaḥ siddhair vṛto yogibhir aprameyaiḥ vijñāpitas tena mahīdhrarājñā āgatas tadāhaṃ tridivair upetaḥ BrP_36.8 akṣṇāṃ sahasraṃ surarāṭ sa bibhrad divyāṅgahārasragudārarūpaḥ airāvataṃ sarvagajendramukhyaṃ sravanmadāsārakṛtapravāham BrP_36.9 āruhya sarvāmararāṭ sa vajraṃ bibhrat samāgāt purataḥ surāṇām tejaḥprabhāvādhikatulyarūpī prodbhāsayan sarvadiśo vivasvān BrP_36.10 haimaṃ vimānaṃ savalatpatākam ārūḍha āgāt tvaritaṃ javena maṇipradīptojjvalakuṇḍalaś ca vahnyarkatejaḥpratime vimāne BrP_36.11 samabhyagāt kaśyapasūnur eka ādityamadhyād bhaganāmadhārī pīnāṅgayaṣṭiḥ sukṛtāṅgahāra tejobalājñāsadṛśaprabhāvaḥ BrP_36.12 daṇḍaṃ samāgṛhya kṛtānta āgād āruhya bhīmaṃ mahiṣaṃ javena mahāmahīdhrocchrayapīnagātraḥ svarṇādiratnāñcitacāruveśaḥ BrP_36.13 samīraṇaḥ sarvajagadvibhartā vimānam āruhya samabhyagād dhi saṃtāpayan sarvasurāsureśāṃs tejodhikas tejasi saṃniviṣṭaḥ BrP_36.14 vahniḥ samabhyetya surendramadhye jvalan pratasthau varaveśadhārī nānāmaṇiprajvalitāṅgayaṣṭir jagadvaraṃ divyavimānam agryam BrP_36.15 āruhya sarvadraviṇādhipeśaḥ sa rājarājas tvarito 'bhyagāc ca āpyāyayan sarvasurāsureśān kāntyā ca veśena ca cārurūpaḥ BrP_36.16 jvalan mahāratnavicitrarūpaṃ vimānam āruhya śaśī samāyāt śyāmāṅgayaṣṭiḥ suvicitraveśaḥ sarvāṅga ābaddhasugandhimālyaḥ BrP_36.17 tārkṣyaṃ samāruhya mahīdhrakalpaṃ gadādharo 'sau tvaritaḥ sametaḥ athāśvinau cāpi bhiṣagvarau dvāv ekaṃ vimānaṃ tvarayādhiruhya BrP_36.18 manoharau prajvalacāruveśau ājagmatur devavarau suvīrau sahasranāgaḥ sphuradagnivarṇaṃ bibhrat tadānīṃ jvalanārkatejāḥ BrP_36.19 sārdhaṃ sa nāgair aparair mahātmā vimānam āruhya samabhyagāc ca diteḥ sutānāṃ ca mahāsurāṇāṃ vahnyarkaśakrānilatulyabhāsām BrP_36.20 varānurūpaṃ pravidhāya veśaṃ vṛndaṃ samāgāt purataḥ surāṇām gandharvarājaḥ sa ca cārurūpī divyāṅgado divyavimānacārī BrP_36.21 gandharvasaṃghaiḥ sahito 'psarobhiḥ śakrājñayā tatra samājagāma anye ca devās tridivāt tadānīṃ pṛthak pṛthak cārugṛhītaveśāḥ BrP_36.22 ājagmur āruhya vimānapṛṣṭhaṃ gandharvayakṣoragakiṃnarāś ca śacīpatis tatra surendramadhye rarāja rājādhikalakṣyamūrtiḥ BrP_36.23 ājñābalaiśvaryakṛtapramodaḥ svayaṃvaraṃ taṃ samalaṃcakāra hetus trilokasya jagatprasūter mātā ca teṣāṃ sasurāsurāṇām BrP_36.24 patnī ca śaṃbhoḥ puruṣasya dhīmato gītā purāṇe prakṛtiḥ parā yā dakṣasya kopād dhimavadgṛhaṃ sā kāryārthamāyāt tridivaukasāṃ hi BrP_36.25 vimānapṛṣṭhe maṇihemajuṣṭe sthitā valaccāmaravījitāṅgī sarvartupuṣpāṃ susugandhamālāṃ pragṛhya devī prasabhaṃ pratasthe BrP_36.26 mālāṃ pragṛhya devyāṃ tu sthitāyāṃ devasaṃsadi śakrādyair āgatair devaiḥ svayaṃvara upāgate // BrP_36.27 devyā jijñāsayā śaṃbhur bhūtvā pañcaśikhaḥ śiśuḥ utsaṅgatalasaṃsupto babhūva sahasā vibhuḥ // BrP_36.28 tato dadarśa taṃ devī śiśuṃ pañcaśikhaṃ sthitam jñātvā taṃ samavadhyānāj jagṛhe prītisaṃyutā // BrP_36.29 atha sā śuddhasaṃkalpā kāṅkṣitaṃ prāpya satpatim nivṛttā ca tadā tasthau kṛtvā sā hṛdi taṃ vibhum // BrP_36.30 tato dṛṣṭvā śiśuṃ devā devyā utsaṅgavartinam ko 'yam atreti saṃmantrya cukruśur bhṛśamohitāḥ // BrP_36.31 vajram āhārayat tasya bāhum utkṣipya vṛtrahā sa bāhur utthitas tasya tathaiva samatiṣṭhata // BrP_36.32 stambhitaḥ śiśurūpeṇa devadevena śaṃbhunā vajraṃ kṣeptuṃ na śaśāka vṛtrahā calituṃ na ca // BrP_36.33 bhago nāma tato deva ādityaḥ kāśyapo balī utkṣipya āyudhaṃ dīptaṃ chettum icchan vimohitaḥ // BrP_36.34 tasyāpi bhagavān bāhuṃ tathaivāstambhayat tadā balaṃ tejaś ca yogaś ca tathaivāstambhayad vibhuḥ // BrP_36.35 śiraḥ prakampayan viṣṇuḥ śaṃkaraṃ samavaikṣata atha teṣu sthiteṣv evaṃ manyumatsu sureṣu ca // BrP_36.36 ahaṃ paramasaṃvigno dhyānam āsthāya sādaram buddhavān devadeveśam umotsaṅge samāsthitam // BrP_36.37 jñātvāhaṃ parameśānaṃ śīghram utthāya sādaram vavande caraṇaṃ śaṃbhoḥ stutavāṃs tam ahaṃ dvijāḥ // BrP_36.38 purāṇaiḥ sāmasaṃgītaiḥ puṇyākhyair guhyanāmabhiḥ ajas tvam ajaro devaḥ sraṣṭā vibhuḥ parāparam // BrP_36.39 pradhānaṃ puruṣo yas tvaṃ brahma dhyeyaṃ tad akṣaram amṛtaṃ paramātmā ca īśvaraḥ kāraṇaṃ mahat // BrP_36.40 brahmasṛk prakṛteḥ sraṣṭā sarvakṛt prakṛteḥ paraḥ iyaṃ ca prakṛtir devī sadā te sṛṣṭikāraṇam // BrP_36.41 patnīrūpaṃ samāsthāya jagatkāraṇam āgatā namas tubhyaṃ mahādeva devyā vai sahitāya ca // BrP_36.42 prasādāt tava deveśa niyogāc ca mayā prajāḥ devādyās tu imāḥ sṛṣṭā mūḍhās tvadyogamāyayā // BrP_36.43 kuru prasādam eteṣāṃ yathāpūrvaṃ bhavantv ime tata evam ahaṃ viprā vijñāpya parameśvaram // BrP_36.44 stambhitān sarvadevāṃs tān idaṃ cāhaṃ tadoktavān mūḍhāś ca devatāḥ sarvā nainaṃ budhyata śaṃkaram // BrP_36.45 gacchadhvaṃ śaraṇaṃ śīghram enam eva maheśvaram sārdhaṃ mayaiva deveśaṃ paramātmānam avyayam // BrP_36.46 tatas te stambhitāḥ sarve tathaiva tridivaukasaḥ praṇemur manasā śarvaṃ bhāvaśuddhena cetasā // BrP_36.47 atha teṣāṃ prasanno 'bhūd devadevo maheśvaraḥ yathāpūrvaṃ cakārāśu devatānāṃ tanūs tadā // BrP_36.48 tata evaṃ pravṛtte tu sarvadevanivāraṇe vapuś cakāra deveśas tryakṣaṃ paramam adbhutam // BrP_36.49 tejasā tasya te dhvastāś cakṣuḥ sarve nyamīlayan tebhyaḥ sa paramaṃ cakṣuḥ svavapurdṛṣṭiśaktimat // BrP_36.50 prādāt paramadeveśam apaśyaṃs te tadā vibhum te dṛṣṭvā parameśānaṃ tṛtīyekṣaṇadhāriṇam // BrP_36.51 śakrādyā menire devāḥ sarva eva sureśvarāḥ tasya devī tadā hṛṣṭā samakṣaṃ tridivaukasām // BrP_36.52 pādayoḥ sthāpayām āsa sraṅmālām amitadyutiḥ sādhu sādhv iti te hocuḥ sarve devāḥ punar vibhum // BrP_36.53 saha devyā namaś cakruḥ śirobhir bhūtalāśritaiḥ athāsminn antare viprās tam ahaṃ daivataiḥ saha // BrP_36.54 himavantaṃ mahāśailam uktavāṃś ca mahādyutim ślāghyaḥ pūjyaś ca vandyaś ca sarveṣāṃ tvaṃ mahān asi // BrP_36.55 śarveṇa saha saṃbandho yasya te 'bhyudayo mahān kriyatāṃ cārur udvāhaḥ kimarthaṃ sthīyate param tataḥ praṇamya himavāṃs tadā māṃ pratyabhāṣata // BrP_36.56 tvam eva kāraṇaṃ deva yasya sarvodaye mama prasādaḥ sahasotpanno hetuś cāpi tvam eva hi udvāhas tu yadā yādṛk tad vidhatsva pitāmaha // BrP_36.57 tata evaṃ vacaḥ śrutvā girirājasya bho dvijāḥ udvāhaḥ kriyatāṃ deva ity ahaṃ coktavān vibhum // BrP_36.58 mām āha śaṃkaro devo yatheṣṭam iti lokapaḥ tatkṣaṇāc ca tato viprā asmābhir nirmitaṃ puram // BrP_36.59 udvāhārthaṃ maheśasya nānāratnopaśobhitam ratnāni maṇayaś citrā hemamauktikam eva ca // BrP_36.60 mūrtimanta upāgamya alaṃcakruḥ purottamam citrā mārakatī bhūmiḥ suvarṇastambhaśobhitā // BrP_36.61 bhāsvatsphaṭikabhittiś ca muktāhārapralambitā tasmin dvāri pure ramya udvāhārthaṃ vinirmitā // BrP_36.62 śuśubhe devadevasya maheśasya mahātmanaḥ somādityau samaṃ tatra tāpayantau mahāmaṇī // BrP_36.63 saurabheyaṃ manoramyaṃ gandham ādāya mārutaḥ pravavau sukhasaṃsparśo bhavabhaktiṃ pradarśayan // BrP_36.64 samudrās tatra catvāraḥ śakrādyāś ca surottamāḥ devanadyo mahānadyaḥ siddhā munaya eva ca // BrP_36.65 gandharvāpsarasaḥ sarve nāgā yakṣāḥ sarākṣasāḥ audakāḥ khecarāś cānye kiṃnarā devacāraṇāḥ // BrP_36.66 tumburur nārado hāhā hūhūś caiva tu sāmagāḥ ramyāṇy ādāya vādyāni tatrājagmus tadā puram // BrP_36.67 ṛṣayas tu kathās tatra vedagītās tapodhanāḥ puṇyān vaivāhikān mantrāñ jepuḥ saṃhṛṣṭamānasāḥ // BrP_36.68 jagato mātaraḥ sarvā devakanyāś ca kṛtsnaśaḥ gāyanti harṣitāḥ sarvā udvāhe parameṣṭhinaḥ // BrP_36.69 ṛtavaḥ ṣaṭ samaṃ tatra nānāgandhasukhāvahāḥ udvāhaḥ śaṃkarasyeti mūrtimanta upasthitāḥ // BrP_36.70 nīlajīmūtasaṃkāśair mantradhvanipraharṣibhiḥ kekāyamānaiḥ śikhibhir nṛtyamānaiś ca sarvaśaḥ // BrP_36.71 vilolapiṅgalaspaṣṭavidyullekhāvihāsitā kumudāpīḍaśuklābhir balākābhiś ca śobhitā // BrP_36.72 pratyagrasaṃjātaśilīndhrakandalī latādrumādyudgatapallavā śubhā śubhāmbudhārāpraṇayaprabodhitair mahālasair bhekagaṇaiś ca nāditā BrP_36.73 priyeṣu mānoddhatamānasānāṃ manasvinīnām api kāminīnām mayūrakekābhirutaiḥ kṣaṇena manoharair mānavibhaṅgahetubhiḥ BrP_36.74 tathā vivarṇojjvalacārumūrtinā śaśāṅkalekhākuṭilena sarvataḥ payodasaṃghātasamīpavartinā mahendracāpena bhṛśaṃ virājitā BrP_36.75 vicitrapuṣpāmbubhavaiḥ sugandhibhir ghanāmbusaṃparkatayā suśītalaiḥ vikampayantī pavanair manoharaiḥ surāṅganānām alakāvalīḥ śubhāḥ BrP_36.76 garjatpayodasthagitendubimbā navāmbusiktodakacārudūrvā nirīkṣitā sādaram utsukābhir niśvāsadhūmraṃ pathikāṅganābhiḥ BrP_36.77 haṃsanūpuraśabdāḍhyā samunnatapayodharā caladvidyullatāhārā spaṣṭapadmavilocanā // BrP_36.78 asitajaladadhīradhvānavitrastahaṃsā vimalasaliladhārotpātanamrotpalāgrā surabhikusumareṇukḹptasarvāṅgaśobhā giriduhitṛvivāhe prāvṛḍ āvirbabhūva BrP_36.79 meghakañcukanirmuktā padmakośodbhavastanī haṃsanūpuranihrādā sarvasasyadigantarā // BrP_36.80 vistīrṇapulinaśroṇī kūjatsārasamekhalā praphullendīvaraśyāmavilocanamanoharā // BrP_36.81 pakvabimbādharapuṭā kundadantaprahāsinī navaśyāmalatāśyāmaromarājipuraskṛtā // BrP_36.82 candrāṃśuhāravargeṇa kaṇṭhorasthalagāminā prahlādayantī cetāṃsi sarveṣāṃ tridivaukasām // BrP_36.83 samadālikulodgītamadhurasvarabhāṣiṇī calatkumudasaṃghātacārukuṇḍalaśobhinī // BrP_36.84 raktāśokapraśākhotthapallavāṅgulidhāriṇī tatpuṣpasaṃcayamayair vāsobhiḥ samalaṃkṛtā // BrP_36.85 raktotpalāgracaraṇā jātīpuṣpanakhāvalī kadalīstambhavāmorūḥ śaśāṅkavadanā tathā // BrP_36.86 sarvalakṣaṇasaṃpannā sarvālaṃkārabhūṣitā premṇā spṛśati kānteva sānurāgā manoramā // BrP_36.87 nirmuktāsitameghakañcukapaṭā pūrṇendubimbānanā nīlāmbhojavilocanā ravikaraprodbhinnapadmastanī nānāpuṣparajaḥsugandhipavanaprahrādanī cetasāṃ tatrāsīt kalahaṃsanūpuraravā devyā vivāhe śarat BrP_36.88 atyarthaśītalāmbhobhiḥ plāvayantau diśaḥ sadā ṛtū hemantaśiśirau ājagmatur atidyutī // BrP_36.89 tābhyām ṛtubhyāṃ saṃprāpto himavān sa nagottamaḥ prāleyacūrṇavarṣibhyāṃ kṣipraṃ raupyaharo babhau // BrP_36.90 tena prāleyavarṣeṇa ghanenaiva himālayaḥ agādhena tadā reje kṣīroda iva sāgaraḥ // BrP_36.91 ṛtupāryayasaṃprāpto babhūva sa mahāgiriḥ sādhūpacārāt sahasā kṛtārtha iva durjanaḥ // BrP_36.92 prāleyapaṭalacchannaiḥ śṛṅgais tu śuśubhe nagaḥ chattrair iva mahābhāgaiḥ pāṇḍaraiḥ pṛthivīpatiḥ // BrP_36.93 manobhavodrekakarāḥ surāṇāṃ surāṅganānāṃ ca muhuḥ samīrāḥ svacchāmbupūrṇāś ca tathā nalinyaḥ padmotpalānāṃ kusumair upetāḥ BrP_36.94 vivāhe gurukanyāyā vasantaḥ samagād ṛtuḥ // BrP_36.95 īṣatsamudbhinnapayodharāgrā nāryo yathā ramyatarā babhūvuḥ nātyuṣṇaśītāni payaḥsarāṃsi kiñjalkacūrṇaiḥ kapilīkṛtāni BrP_36.96 cakrāhvayugmair upanāditāni brp_36.96e yayuḥ prahṛṣṭāḥ suradantimukhyāḥ brp_36.96f priyaṅgūś cūtataravaś cūtāṃś cāpi priyaṅgavaḥ tarjayanta ivānyonyaṃ mañjarībhiś cakāśire // BrP_36.97 himaśṛṅgeṣu śukleṣu tilakāḥ kusumotkarāḥ śuśubhuḥ kāryam uddiśya vṛddhā iva samāgatāḥ // BrP_36.98 phullāśokalatās tatra rejire śālasaṃśritāḥ kāminya iva kāntānāṃ kaṇṭhālambitabāhavaḥ // BrP_36.99 tasminn ṛtau śubhrakadambanīpās brp_36.100a tālāḥ stamālāḥ saralāḥ kapitthāḥ brp_36.100b aśokasarjārjunakovidārāḥ puṃnāganāgeśvarakarṇikārāḥ lavaṅgatālāgurusaptaparṇā nyagrodhaśobhāñjananārikelāḥ BrP_36.101 vṛkṣās tathānye phalapuṣpavanto dṛśyā babhūvuḥ sumanoharāṅgāḥ jalāśayāś caiva suvarṇatoyāś cakrāṅgakāraṇḍavahaṃsajuṣṭāḥ BrP_36.102 koyaṣṭidātyūhabalākayuktā dṛśyās tu padmotpalamīnapūrṇāḥ khagāś ca nānāvidhabhūṣitāṅgā dṛśyās tu vṛkṣeṣu sucitrapakṣāḥ BrP_36.103 krīḍāsu yuktān atha tarjayantaḥ kurvanti śabdaṃ madaneritāṅgāḥ tasmin girāv adrisutāvivāhe vavuś ca vātāḥ sukhaśītalāṅgāḥ BrP_36.104 puṣpāṇi śubhrāṇy api pātayantaḥ śanair nagebhyo malayādrijātāḥ tathaiva sarve ṛtavaś ca puṇyāś cakāśire 'nyonyavimiśritāṅgāḥ BrP_36.105 yeṣāṃ suliṅgāni ca kīrtitāni brp_36.106a te tatra āsan sumanojñarūpāḥ brp_36.106b samadālikulodgītaśilākusumasaṃcayaiḥ parasparaṃ hi mālatyo bhāvayantyo virejire // BrP_36.107 nīlāni nīlāmburuhaiḥ payāṃsi gaurāṇi gauraiś ca mṛṇāladaṇḍaiḥ raktaiś ca raktāni bhṛśaṃ kṛtāni mattadvirephāvalijuṣṭapattraiḥ BrP_36.108 haimāni vistīrṇajaleṣu keṣucin nirantaraṃ cārutarāṇi keṣucit vaidūryanālāni saraḥsu keṣucit prajajñire padmavanāni sarvataḥ BrP_36.109 vāpyas tatrābhavan ramyāḥ kamalotpalapuṣpitāḥ nānāvihaṃgasaṃjuṣṭā haimasopānapaṅktayaḥ // BrP_36.110 śṛṅgāṇi tasya tu gireḥ karṇikāraiḥ supuṣpitaiḥ samucchritāny aviralair hemānīva babhur dvijāḥ // BrP_36.111 īṣadvibhinnakusumaiḥ pāṭalaiś cāpi pāṭalāḥ saṃbabhūvur diśaḥ sarvāḥ pavanākampimūrtibhiḥ // BrP_36.112 kṛṣṇārjunā daśaguṇā nīlāśokamahīruhāḥ girau vavṛdhire phullāḥ spardhayantaḥ parasparam // BrP_36.113 cārurāvavijuṣṭāni kiṃśukānāṃ vanāni ca parvatasya nitambeṣu sarveṣu ca virejire // BrP_36.114 tamālagulmais tasyāsīc chobhā himavatas tadā nīlajīmūtasaṃghātair nilīnair iva saṃdhiṣu // BrP_36.115 nikāmapuṣpaiḥ suviśālaśākhaiḥ samucchritaiś candanacampakaiś ca pramattapuṃskokilasaṃpralāpair himācalo 'tīva tadā rarāja BrP_36.116 śrutvā śabdaṃ mṛdumadakalaṃ sarvataḥ kokilānāṃ cañcatpakṣāḥ samadhurataraṃ nīlakaṇṭhā vineduḥ teṣāṃ śabdair upacitabalaḥ puṣpacāpeṣuhastaḥ sajjībhūtas tridaśavanitā veddhum aṅgeṣv anaṅgaḥ BrP_36.117 paṭuḥ sūryātapaś cāpi prāyaśo 'lpajalāśayaḥ devīvivāhasamaye grīṣma āgād dhimācalam // BrP_36.118 sa cāpi tarubhis tatra bahubhiḥ kusumotkaraiḥ śobhayām āsa śṛṅgāṇi prāleyādreḥ samantataḥ // BrP_36.119 tathāpi ca girau tatra vāyavaḥ sumanoharāḥ vavuḥ pāṭalavistīrṇakadambārjunagandhinaḥ // BrP_36.120 vāpyaḥ praphullapadmaughakesarāruṇamūrtayaḥ abhavaṃs taṭasaṃghuṣṭaphalahaṃsakadambakāḥ // BrP_36.121 tathā kurabakāś cāpi kusumāpāṇḍumūrtayaḥ sarveṣu nagaśṛṅgeṣu bhramarāvalisevitāḥ // BrP_36.122 bakulāś ca nitambeṣu viśāleṣu mahībhṛtaḥ utsasarja manojñāni kusumāni samantataḥ // BrP_36.123 iti kusumavicitrasarvavṛkṣā vividhavihaṃgamanādaramyadeśāḥ himagiritanayāvivāhabhūtyai ṣaḍ upayayur ṛtavo munipravīrāḥ BrP_36.124 tata evaṃ pravṛtte tu sarvabhūtasamāgame nānāvādyasamākīrṇe ahaṃ tatra dvijātayaḥ // BrP_36.125 śailaputrīm alaṃkṛtya yogyābharaṇasaṃpadā puraṃ praveśitavāṃs tāṃ svayam ādāya bho dvijāḥ // BrP_36.126 tatas tu punar eveśam ahaṃ caivoktavān vibhum havir juhomi vahnau te upādhyāyapade sthitaḥ // BrP_36.127 dadāsi mahyaṃ yady ājñāṃ kartavyo 'yaṃ kriyāvidhiḥ mām āha śaṃkaraś caivaṃ devadevo jagatpatiḥ // BrP_36.128 yad uddiṣṭaṃ sureśāna tat kuruṣva yathepsitam kartāsmi vacanaṃ sarvaṃ brahmaṃs tava jagadvibho // BrP_36.129 tataś cāhaṃ prahṛṣṭātmā kuśān ādāya satvaram hastaṃ devasya devyāś ca yogabandhena yuktavān // BrP_36.130 jvalanaś ca svayaṃ tatra kṛtāñjalipuṭaḥ sthitaḥ śrutigītair mahāmantrair mūrtimadbhir upasthitaiḥ // BrP_36.131 yathoktavidhinā hutvā sarpis tad amṛtaṃ haviḥ tatas taṃ jvalanaṃ sarvaṃ kārayitvā pradakṣiṇam // BrP_36.132 muktvā hastasamāyogaṃ sahitaḥ sarvadaivataiḥ putraiś ca mānasaiḥ siddhaiḥ prahṛṣṭenāntarātmanā // BrP_36.133 vṛtta udvāhakāle tu praṇamya ca vṛṣadhvajam yogenaiva tayor viprās tad umāparameśayoḥ // BrP_36.134 udvāhaḥ sa paro vṛtto yaṃ devā na viduḥ kvacit iti vaḥ sarvam ākhyātaṃ svayaṃvaram idaṃ śubham udvāhaś caiva devasya śṛṇudhvaṃ paramādbhutam // BrP_36.135 atha vṛtte vivāhe tu bhavasyāmitatejasaḥ praharṣam atulaṃ gatvā devāḥ śakrapurogamāḥ tuṣṭuvur vāgbhir ādyābhiḥ praṇemus te maheśvaram // BrP_37.1 namaḥ parvataliṅgāya parvateśāya vai namaḥ namaḥ pavanavegāya virūpāyājitāya ca namaḥ kleśavināśāya dātre ca śubhasaṃpadām // BrP_37.2 namo nīlaśikhaṇḍāya ambikāpataye namaḥ namaḥ pavanarūpāya śatarūpāya vai namaḥ // BrP_37.3 namo bhairavarūpāya virūpanayanāya ca namaḥ sahasranetrāya sahasracaraṇāya ca // BrP_37.4 namo devavayasyāya vedāṅgāya namo namaḥ viṣṭambhanāya śakrasya bāhvor vedāṅkurāya ca // BrP_37.5 carācarādhipataye śamanāya namo namaḥ salilāśayaliṅgāya yugāntāya namo namaḥ // BrP_37.6 namaḥ kapālamālāya kapālasūtradhāriṇe namaḥ kapālahastāya daṇḍine gadine namaḥ // BrP_37.7 namas trailokyanāthāya paśulokaratāya ca namaḥ khaṭvāṅgahastāya pramathārtiharāya ca // BrP_37.8 namo yajñaśirohantre kṛṣṇakeśāpahāriṇe bhaganetranipātāya pūṣṇo dantaharāya ca // BrP_37.9 namaḥ pinākaśūlāsikhaḍgamudgaradhāriṇe namo 'stu kālakālāya tṛtīyanayanāya ca // BrP_37.10 antakāntakṛte caiva namaḥ parvatavāsine suvarṇaretase caiva namaḥ kuṇḍaladhāriṇe // BrP_37.11 daityānāṃ yoganāśāya yogināṃ gurave namaḥ śaśāṅkādityanetrāya lalāṭanayanāya ca // BrP_37.12 namaḥ śmaśānarataye śmaśānavaradāya ca namo daivatanāthāya tryambakāya namo namaḥ // BrP_37.13 gṛhasthasādhave nityaṃ jaṭile brahmacāriṇe namo muṇḍārdhamuṇḍāya paśūnāṃ pataye namaḥ // BrP_37.14 salile tapyamānāya yogaiśvaryapradāya ca namaḥ śāntāya dāntāya pralayotpattikāriṇe // BrP_37.15 namo 'nugrahakartre ca sthitikartre namo namaḥ namo rudrāya vasava ādityāyāśvine namaḥ // BrP_37.16 namaḥ pitre 'tha sāṃkhyāya viśvedevāya vai namaḥ namaḥ śarvāya ugrāya śivāya varadāya ca // BrP_37.17 namo bhīmāya senānye paśūnāṃ pataye namaḥ śucaye vairihānāya sadyojātāya vai namaḥ // BrP_37.18 mahādevāya citrāya vicitrāya ca vai namaḥ pradhānāyāprameyāya kāryāya kāraṇāya ca // BrP_37.19 puruṣāya namas te 'stu puruṣecchākarāya ca namaḥ puruṣasaṃyogapradhānaguṇakāriṇe // BrP_37.20 pravartakāya prakṛteḥ puruṣasya ca sarvaśaḥ kṛtākṛtasya satkartre phalasaṃyogadāya ca // BrP_37.21 kālajñāya ca sarveṣāṃ namo niyamakāriṇe namo vaiṣamyakartre ca guṇānāṃ vṛttidāya ca // BrP_37.22 namas te devadeveśa namas te bhūtabhāvana śiva saumyamukho draṣṭuṃ bhava saumyo hi naḥ prabho // BrP_37.23 evaṃ sa bhagavān devo jagatpatir umāpatiḥ stūyamānaḥ suraiḥ sarvair amarān idam abravīt // BrP_37.24 draṣṭuṃ sukhaś ca saumyaś ca devānām asmi bhoḥ surāḥ varaṃ varayata kṣipraṃ dātāsmi tam asaṃśayam // BrP_37.25 tatas te praṇatāḥ sarve surā ūcus trilocanam // BrP_37.26 tavaiva bhagavan haste vara eṣo 'vatiṣṭhatām yadā kāryaṃ tadā nas tvaṃ dāsyase varam īpsitam // BrP_37.27 evam astv iti tān uktvā visṛjya ca surān haraḥ lokāṃś ca pramathaiḥ sārdhaṃ viveśa bhavanaṃ svakam // BrP_37.28 yas tu harotsavam adbhutam enaṃ gāyati daivataviprasamakṣam so 'pratirūpagaṇeśasamāno dehaviparyayam etya sukhī syāt BrP_37.29 vipravaryāḥ stavaṃ hīmaṃ śṛṇuyād vā paṭhec ca yaḥ sa sarvalokago devaiḥ pūjyate 'mararāḍ iva // BrP_37.30 praviṣṭe bhavanaṃ deve sūpaviṣṭe varāsane sa vakro manmathaḥ krūro devaṃ veddhumanā bhavat // BrP_38.1 tam anācārasaṃyuktaṃ durātmānaṃ kulādhamam lokān sarvān pīḍayantaṃ sarvāṅgāvaraṇātmakam // BrP_38.2 ṛṣīṇāṃ vighnakartāraṃ niyamānāṃ vrataiḥ saha cakrāhvayasya rūpeṇa ratyā saha samāgatam // BrP_38.3 athātatāyinaṃ viprā veddhukāmaṃ sureśvaraḥ nayanena tṛtīyena sāvajñaṃ samavaikṣata // BrP_38.4 tato 'sya netrajo vahnir jvālāmālāsahasravān sahasā ratibhartāram adahat saparicchadam // BrP_38.5 sa dahyamānaḥ karuṇam ārto 'krośata visvaram prasādayaṃś ca taṃ devaṃ papāta dharaṇītale // BrP_38.6 atha so 'gniparītāṅgo manmatho lokatāpanaḥ papāta sahasā mūrchāṃ kṣaṇena samapadyata // BrP_38.7 patnī tu karuṇaṃ tasya vilalāpa suduḥkhitā devīṃ devaṃ ca duḥkhārtā ayācat karuṇāvatī // BrP_38.8 tasyāś ca karuṇāṃ jñātvā devau tau karuṇātmakau ūcatus tāṃ samālokya samāśvāsya ca duḥkhitām // BrP_38.9 dagdha eva dhruvaṃ bhadre nāsyotpattir iheṣyate aśarīro 'pi te bhadre kāryaṃ sarvaṃ kariṣyati // BrP_38.10 yadā tu viṣṇur bhagavān vasudevasutaḥ śubhe tadā tasya suto yaś ca patis te saṃbhaviṣyati // BrP_38.11 tataḥ sā tu varaṃ labdhvā kāmapatnī śubhānanā jagāmeṣṭaṃ tadā deśaṃ prītiyuktā gataklamā // BrP_38.12 dagdhvā kāmaṃ tato viprāḥ sa tu devo vṛṣadhvajaḥ reme tatromayā sārdhaṃ prahṛṣṭas tu himācale // BrP_38.13 kandareṣu ca ramyeṣu padminīṣu guhāsu ca nirjhareṣu ca ramyeṣu karṇikāravaneṣu ca // BrP_38.14 nadītīreṣu kānteṣu kiṃnarācariteṣu ca śṛṅgeṣu śailarājasya taḍāgeṣu saraḥsu ca // BrP_38.15 vanarājiṣu ramyāsu nānāpakṣiruteṣu ca tīrtheṣu puṇyatoyeṣu munīnām āśrameṣu ca // BrP_38.16 eteṣu puṇyeṣu manohareṣu deśeṣu vidyādharabhūṣiteṣu gandharvayakṣāmaraseviteṣu reme sa devyā sahitas trinetraḥ BrP_38.17 devaiḥ sahendrair muniyakṣasiddhair gandharvavidyādharadaityamukhyaiḥ anyaiś ca sarvair vividhair vṛto 'sau tasmin nage harṣam avāpa śaṃbhuḥ BrP_38.18 nṛtyanti tatrāpsarasaḥ sureśā gāyanti gandharvagaṇāḥ prahṛṣṭāḥ divyāni vādyāny atha vādayanti kecid drutaṃ devavaraṃ stuvanti BrP_38.19 evaṃ sa devaḥ svagaṇair upeto mahābalaiḥ śakrayamāgnitulyaiḥ devyāḥ priyārthaṃ bhaganetrahantā giriṃ na tatyāja tadā mahātmā BrP_38.20 devyāḥ samaṃ tu bhagavāṃs tiṣṭhaṃs tatra sa kāmahā akarot kiṃ mahādeva etad icchāma veditum // BrP_38.21 bhagavān himavacchṛṅge sa hi devyāḥ priyecchayā gaṇeśair vividhākārair hāsaṃ saṃjanayan muhuḥ // BrP_38.22 devīṃ bālendutilako ramayaṃś ca rarāma ca mahānubhāvaiḥ sarvajñaiḥ kāmarūpadharaiḥ śubhaiḥ // BrP_38.23 atha devy āsasādaikā mātaraṃ parameśvarī āsīnāṃ kāñcane śubhra āsane paramādbhute // BrP_38.24 atha dṛṣṭvā satīṃ devīm āgatāṃ surarūpiṇīm āsanena mahārheṇa śaṃpādayad aninditām āsīnāṃ tām athovāca menā himavataḥ priyā // BrP_38.25 cirasyāgamanaṃ te 'dya vada putri śubhekṣaṇe daridrā krīḍanais tvaṃ hi bhartrā krīḍasi saṃgatā // BrP_38.26 ye daridrā bhavanti sma tathaiva ca nirāśrayāḥ ume ta evaṃ krīḍanti yathā tava patiḥ śubhe // BrP_38.27 saivam uktātha mātrā tu nātihṛṣṭamanā bhavat mahatyā kṣamayā yuktā na kiṃcit tām uvāca ha visṛṣṭā ca tadā mātrā gatvā devam uvāca ha // BrP_38.28 bhagavan devadeveśa neha vatsyāmi bhūdhare anyaṃ kuru mamāvāsaṃ bhuvaneṣu mahādyute // BrP_38.29 sadā tvam ucyamānā vai mayā vāsārtham īśvari anyaṃ na rocitavatī vāsaṃ vai devi karhicit // BrP_38.30 idānīṃ svayam eva tvaṃ vāsam anyatra śobhane kasmān mṛgayase devi brūhi tan me śucismite // BrP_38.31 gṛhaṃ gatāsmi deveśa pitur adya mahātmanaḥ dṛṣṭvā ca tatra me mātā vijane lokabhāvane // BrP_38.32 āsanādibhir abhyarcya sā mām evam abhāṣata ume tava sadā bhartā daridraḥ krīḍanaiḥ śubhe // BrP_38.33 krīḍate nahi devānāṃ krīḍā bhavati tādṛśī yat kila tvaṃ mahādeva gaṇaiś ca vividhais tathā ramase tad aniṣṭaṃ hi mama mātur vṛṣadhvaja // BrP_38.34 tato devaḥ prahasyāha devīṃ hāsayituṃ prabhuḥ // BrP_38.35 evam eva na saṃdehaḥ kasmān manyur abhūt tava kṛttivāsā hy avāsāś ca śmaśānanilayaś ca ha // BrP_38.36 aniketo hy araṇyeṣu parvatānāṃ guhāsu ca vicarāmi gaṇair nagnair vṛto 'mbhojavilocane // BrP_38.37 mā krudho devi mātre tvaṃ tathyaṃ mātāvadat tava nahi mātṛsamo bandhur jantūnām asti bhūtale // BrP_38.38 na me 'sti bandhubhiḥ kiṃcit kṛtyaṃ suravareśvara tathā kuru mahādeva yathāhaṃ sukham āpnuyām // BrP_38.39 śrutvā sa devyā vacanaṃ sureśas tasyāḥ priyārthe svagiriṃ vihāya jagāma meruṃ surasiddhasevitaṃ bhāryāsahāyaḥ svagaṇaiś ca yuktaḥ BrP_38.40 prācetasasya dakṣasya kathaṃ vaivasvate 'ntare vināśam agamad brahman hayamedhaḥ prajāpateḥ // BrP_39.1 devyā manyukṛtaṃ buddhvā kruddhaḥ sarvātmakaḥ prabhuḥ kathaṃ vināśito yajño dakṣasyāmitatejasaḥ mahādevena roṣād vai tan naḥ prabrūhi vistarāt // BrP_39.2 varṇayiṣyāmi vo viprā mahādevena vai yathā krodhād vidhvaṃsito yajño devyāḥ priyacikīrṣayā // BrP_39.3 purā meror dvijaśreṣṭhāḥ śṛṅgaṃ trailokyapūjitam jyotiḥsthalaṃ nāma citraṃ sarvaratnavibhūṣitam // BrP_39.4 aprameyam anādhṛṣyaṃ sarvalokanamaskṛtam tatra devo giritaṭe sarvadhātuvicitrite // BrP_39.5 paryaṅka iva vistīrṇa upaviṣṭo babhūva ha śailarājasutā cāsya nityaṃ pārśvasthitābhavat // BrP_39.6 ādityāś ca mahātmāno vasavaś ca mahaujasaḥ tathaiva ca mahātmānāv aśvinau bhiṣajāṃ varau // BrP_39.7 tathā vaiśravaṇo rājā guhyakaiḥ parivāritaḥ yakṣāṇām īśvaraḥ śrīmān kailāsanilayaḥ prabhuḥ // BrP_39.8 upāsate mahātmānam uśanā ca mahāmuniḥ sanatkumārapramukhās tathaiva paramarṣayaḥ // BrP_39.9 aṅgiraḥpramukhāś caiva tathā devarṣayo 'pi ca viśvāvasuś ca gandharvas tathā nāradaparvatau // BrP_39.10 apsarogaṇasaṃghāś ca samājagmur anekaśaḥ vavau sukhaśivo vāyur nānāgandhavahaḥ śuciḥ // BrP_39.11 sarvartukusumopetaḥ puṣpavanto 'bhavan drumāḥ tathā vidyādharāḥ sādhyāḥ siddhāś caiva tapodhanāḥ // BrP_39.12 mahādevaṃ paśupatiṃ paryupāsata tatra vai bhūtāni ca tathānyāni nānārūpadharāṇy atha // BrP_39.13 rākṣasāś ca mahāraudrāḥ piśācāś ca mahābalāḥ bahurūpadharā dhṛṣṭā nānāpraharaṇāyudhāḥ // BrP_39.14 devasyānucarās tatra tasthur vaiśvānaropamāḥ nandīśvaraś ca bhagavān devasyānumate sthitaḥ // BrP_39.15 pragṛhya jvalitaṃ śūlaṃ dīpyamānaṃ svatejasā gaṅgā ca saritāṃ śreṣṭhā sarvatīrthajalodbhavā // BrP_39.16 paryupāsata taṃ devaṃ rūpiṇī dvijasattamāḥ evaṃ sa bhagavāṃs tatra pūjyamānaḥ surarṣibhiḥ // BrP_39.17 devaiś ca sumahābhāgair mahādevo vyatiṣṭhata kasyacit tv atha kālasya dakṣo nāma prajāpatiḥ // BrP_39.18 pūrvoktena vidhānena yakṣyamāṇo 'bhyapadyata tatas tasya makhe devāḥ sarve śakrapurogamāḥ // BrP_39.19 svargasthānād athāgamya dakṣam āpedire tathā te vimānair mahātmāno jvaladbhir jvalanaprabhāḥ // BrP_39.20 devasyānumate 'gacchan gaṅgādvāram iti śrutiḥ gandharvāpsarasākīrṇaṃ nānādrumalatāvṛtam // BrP_39.21 ṛṣisiddhaiḥ parivṛtaṃ dakṣaṃ dharmabhṛtāṃ varam pṛthivyām antarikṣe ca ye ca svarlokavāsinaḥ // BrP_39.22 sarve prāñjalayo bhūtvā upatasthuḥ prajāpatim ādityā vasavo rudrāḥ sādhyāḥ sarve marudgaṇāḥ // BrP_39.23 viṣṇunā sahitāḥ sarva āgatā yajñabhāginaḥ ūṣmapā dhūmapāś caiva ājyapāḥ somapās tathā // BrP_39.24 aśvinau marutaś caiva nānādevagaṇaiḥ saha ete cānye ca bahavo bhūtagrāmās tathaiva ca // BrP_39.25 jarāyujāṇḍajāś caiva tathaiva svedajodbhidaḥ āgatāḥ sattriṇaḥ sarve devāḥ strībhiḥ saharṣibhiḥ // BrP_39.26 virājante vimānasthā dīpyamānā ivāgnayaḥ tān dṛṣṭvā manyunāviṣṭo dadhīcir vākyam abravīt // BrP_39.27 apūjyapūjane caiva pūjyānāṃ cāpy apūjane naraḥ pāpam avāpnoti mahad vai nātra saṃśayaḥ // BrP_39.28 evam uktvā tu viprarṣiḥ punar dakṣam abhāṣata // BrP_39.29 pūjyaṃ ca paśubhartāraṃ kasmān nārcayase prabhum // BrP_39.30 santi me bahavo rudrāḥ śūlahastāḥ kapardinaḥ ekādaśasthānagatā nānyaṃ vidmo maheśvaram // BrP_39.31 sarveṣām ekamantro 'yaṃ mameśo na nimantritaḥ yathāhaṃ śaṃkarād ūrdhvaṃ nānyaṃ paśyāmi daivatam tathā dakṣasya vipulo yajño 'yaṃ na bhaviṣyati // BrP_39.32 viṣṇoś ca bhāgā vividhāḥ pradattās tathā ca rudrebhya uta pradattāḥ anye 'pi devā nijabhāgayuktā dadāmi bhāgaṃ na tu śaṃkarāya BrP_39.33 gatās tu devatā jñātvā śailarājasutā tadā uvāca vacanaṃ śarvaṃ devaṃ paśupatiṃ patim // BrP_39.34 bhagavan kutra yānty ete devāḥ śakrapurogamāḥ brūhi tattvena tattvajña saṃśayo me mahān ayam // BrP_39.35 dakṣo nāma mahābhāge prajānāṃ patir uttamaḥ hayamedhena yajate tatra yānti divaukasaḥ // BrP_39.36 yajñam etaṃ mahābhāga kimarthaṃ nānugacchasi kena vā pratiṣedhena gamanaṃ te na vidyate // BrP_39.37 surair eva mahābhāge sarvam etad anuṣṭhitam yajñeṣu mama sarveṣu na bhāga upakalpitaḥ // BrP_39.38 pūrvāgatena gantavyaṃ mārgeṇa varavarṇini na me surāḥ prayacchanti bhāgaṃ yajñasya dharmataḥ // BrP_39.39 bhagavan sarvadeveṣu prabhāvābhyadhiko guṇaiḥ ajeyaś cāpy adhṛṣyaś ca tejasā yaśasā śriyā // BrP_39.40 anena tu mahābhāga pratiṣedhena bhāgataḥ atīva duḥkham āpannā vepathuś ca mahān ayam // BrP_39.41 kiṃ nāma dānaṃ niyamaṃ tapo vā kuryām ahaṃ yena patir mamādya labheta bhāgaṃ bhagavān acintyo yajñasya cendrādyamarair vicitram BrP_39.42 evaṃ bruvāṇāṃ bhagavān vicintya brp_39.43a patnīṃ prahṛṣṭaḥ kṣubhitām uvāca brp_39.43b na vetsi māṃ devi kṛśodarāṅgi brp_39.43c kiṃ nāma yuktaṃ vacanaṃ tavedam brp_39.43d ahaṃ vijānāmi viśālanetre dhyānena sarve ca vidanti santaḥ tavādya mohena sahendradevā lokatrayaṃ sarvam atho vinaṣṭam BrP_39.44 mām adhvareśaṃ nitarāṃ stuvanti rathaṃtaraṃ sāma gāyanti mahyam māṃ brāhmaṇā brahmamantrair yajanti mamādhvaryavaḥ kalpayante ca bhāgam BrP_39.45 vikatthase prākṛtavat sarvastrījanasaṃsadi stauṣi garvāyase cāpi svam ātmānaṃ na saṃśayaḥ // BrP_39.46 nātmānaṃ staumi deveśi yathā tvam anugacchasi saṃsrakṣyāmi varārohe bhāgārthe varavarṇini // BrP_39.47 ity uktvā bhagavān patnīm umāṃ prāṇair api priyām so 'sṛjad bhagavān vaktrād bhūtaṃ krodhāgnisaṃbhavam // BrP_39.48 tam uvāca makhaṃ gaccha dakṣasya tvaṃ maheśvaraḥ nāśayāśu kratuṃ tasya dakṣasya madanujñayā // BrP_39.49 tato rudraprayuktena siṃhaveṣeṇa līlayā devyā manyukṛtaṃ jñātvā hato dakṣasya sa kratuḥ // BrP_39.50 manyunā ca mahābhīmā bhadrakālī maheśvarī ātmanaḥ karmasākṣitve tena sārdhaṃ sahānugā // BrP_39.51 sa eṣa bhagavān krodhaḥ pretāvāsakṛtālayaḥ vīrabhadreti vikhyāto devyā manyupramārjakaḥ // BrP_39.52 so 'sṛjad romakūpebhya ātmanaiva gaṇeśvarān rudrānugān gaṇān raudrān rudravīryaparākramān // BrP_39.53 rudrasyānucarāḥ sarve sarve rudraparākramāḥ te nipetus tatas tūrṇaṃ śataśo 'tha sahasraśaḥ // BrP_39.54 tataḥ kilakilāśabda ākāśaṃ pūrayann iva samabhūt sumahān viprāḥ sarvarudragaṇaiḥ kṛtaḥ // BrP_39.55 tena śabdena mahatā trastāḥ sarve divaukasaḥ parvatāś ca vyaśīryanta cakampe ca vasuṃdharā // BrP_39.56 marutaś ca vavuḥ krūrāś cukṣubhe varuṇālayaḥ agnayo vai na dīpyante na cādīpyata bhāskaraḥ // BrP_39.57 grahā naiva prakāśante nakṣatrāṇi na tārakāḥ ṛṣayo na prabhāsante na devā na ca dānavāḥ // BrP_39.58 evaṃ hi timirībhūte nirdahanti gaṇeśvarāḥ prabhañjanty apare yūpān ghorān utpāṭayanti ca // BrP_39.59 praṇadanti tathā cānye vikurvanti tathā pare tvaritaṃ vai pradhāvanti vāyuvegā manojavāḥ // BrP_39.60 cūrṇyante yajñapātrāṇi yajñasyāyatanāni ca śīryamāṇāny adṛśyanta tārā iva nabhastalāt // BrP_39.61 divyānnapānabhakṣyāṇāṃ rāśayaḥ parvatopamāḥ kṣīranadyas tathā cānyā ghṛtapāyasakardamāḥ // BrP_39.62 madhumaṇḍodakā divyāḥ khaṇḍaśarkaravālukāḥ ṣaḍrasān nivahanty anyā guḍakulyā manoramāḥ // BrP_39.63 uccāvacāni māṃsāni bhakṣyāṇi vividhāni ca yāni kāni ca divyāni lehyacoṣyāṇi yāni ca // BrP_39.64 bhuñjanti vividhair vaktrair vilumpanti kṣipanti ca rudrakopā mahākopāḥ kālāgnisadṛśopamāḥ // BrP_39.65 bhakṣayanto 'tha śailābhā bhīṣayantaś ca sarvataḥ krīḍanti vividhākārāś cikṣipuḥ surayoṣitaḥ // BrP_39.66 evaṃ gaṇāś ca tair yukto vīrabhadraḥ pratāpavān rudrakopaprayuktaś ca sarvadevaiḥ surakṣitam // BrP_39.67 taṃ yajñam adahac chīghraṃ bhadrakālyāḥ samīpataḥ cakrur anye tathā nādān sarvabhūtabhayaṃkarān // BrP_39.68 chittvā śiro 'nye yajñasya vyanadanta bhayaṃkaram tataḥ śakrādayo devā dakṣaś caiva prajāpatiḥ ūcuḥ prāñjalayo bhūtvā kathyatāṃ ko bhavān iti // BrP_39.69 nāhaṃ devo na daityo vā na ca bhoktum ihāgataḥ naiva draṣṭuṃ ca devendrā na ca kautūhalānvitāḥ // BrP_39.70 dakṣayajñavināśārthaṃ saṃprāpto 'haṃ surottamāḥ vīrabhadreti vikhyāto rudrakopād viniḥsṛtaḥ // BrP_39.71 bhadrakālī ca vikhyātā devyāḥ krodhād vinirgatā preṣitā devadevena yajñāntikam upāgatā // BrP_39.72 śaraṇaṃ gaccha rājendra devadevam umāpatim varaṃ krodho 'pi devasya na varaḥ paricārakaiḥ // BrP_39.73 nikhātotpāṭitair yūpair apaviddhais tatas tataḥ utpatadbhiḥ patadbhiś ca gṛdhrair āmiṣagṛdhnubhiḥ // BrP_39.74 pakṣavātavinirdhūtaiḥ śivārutavināditaiḥ sa tasya yajño nṛpater bādhyamānas tadā gaṇaiḥ // BrP_39.75 āsthāya mṛgarūpaṃ vai kham evābhyapatat tadā taṃ tu yajñaṃ tathārūpaṃ gacchantam upalabhya saḥ // BrP_39.76 dhanur ādāya bāṇaṃ ca tadartham agamat prabhuḥ tatas tasya gaṇeśasya krodhād amitatejasaḥ // BrP_39.77 lalāṭāt prasṛto ghoraḥ svedabindur babhūva ha tasmin patitamātre ca svedabindau tadā bhuvi // BrP_39.78 prādurbhūto mahān agnir jvalatkālānalopamaḥ tatrodapadyata tadā puruṣo dvijasattamāḥ // BrP_39.79 hrasvo 'timātro raktākṣo haricchmaśrur vibhīṣaṇaḥ ūrdhvakeśo 'tiromāṅgaḥ śoṇakarṇas tathaiva ca // BrP_39.80 karālakṛṣṇavarṇaś ca raktavāsās tathaiva ca taṃ yajñaṃ sa mahāsattvo 'dahat kakṣam ivānalaḥ // BrP_39.81 devāś ca pradrutāḥ sarve gatā bhītā diśo daśa tena tasmin vicaratā vikrameṇa tadā tu vai // BrP_39.82 pṛthivī vyacalat sarvā saptadvīpā samantataḥ mahābhūte pravṛtte tu devalokabhayaṃkare // BrP_39.83 tadā cāhaṃ mahādevam abravaṃ pratipūjayan bhavate 'pi surāḥ sarve bhāgaṃ dāsyanti vai prabho // BrP_39.84 kriyatāṃ pratisaṃhāraḥ sarvadeveśvara tvayā imāś ca devatāḥ sarvā ṛṣayaś ca sahasraśaḥ // BrP_39.85 tava krodhān mahādeva na śāntim upalebhire yaś caiṣa puruṣo jātaḥ svedajas te surarṣabha // BrP_39.86 jvaro nāmaiṣa dharmajña lokeṣu pracariṣyati ekībhūtasya na hy asya dhāraṇe tejasaḥ prabho // BrP_39.87 samarthā sakalā pṛthvī bahudhā sṛjyatām ayam ity uktaḥ sa mayā devo bhāge cāpi prakalpite // BrP_39.88 bhagavān māṃ tathety āha devadevaḥ pinākadhṛk parāṃ ca prītim agamat sa svayaṃ ca pinākadhṛk // BrP_39.89 dakṣo 'pi manasā devaṃ bhavaṃ śaraṇam anvagāt prāṇāpānau samārudhya cakṣuḥsthāne prayatnataḥ // BrP_39.90 vidhārya sarvato dṛṣṭiṃ bahudṛṣṭir amitrajit smitaṃ kṛtvābravīd vākyaṃ brūhi kiṃ karavāṇi te // BrP_39.91 śrāvite ca mahākhyāne devānāṃ pitṛbhiḥ saha tam uvācāñjaliṃ kṛtvā dakṣo devaṃ prajāpatiḥ bhītaḥ śaṅkitacittas tu sabāṣpavadanekṣaṇaḥ // BrP_39.92 yadi prasanno bhagavān yadi vāhaṃ tava priyaḥ yadi cāham anugrāhyo yadi deyo varo mama // BrP_39.93 yad bhakṣyaṃ bhakṣitaṃ pītaṃ trāsitaṃ yac ca nāśitam cūrṇīkṛtāpaviddhaṃ ca yajñasaṃbhāram īdṛśam // BrP_39.94 dīrghakālena mahatā prayatnena ca saṃcitam na ca mithyā bhaven mahyaṃ tvatprasādān maheśvara // BrP_39.95 tathāstv ity āha bhagavān bhaganetraharo haraḥ dharmādhyakṣaṃ mahādevaṃ tryambakaṃ ca prajāpatiḥ // BrP_39.96 jānubhyām avanīṃ gatvā dakṣo labdhvā bhavād varam nāmnāṃ cāṣṭasahasreṇa stutavān vṛṣabhadhvajam // BrP_39.97 evaṃ dṛṣṭvā tadā dakṣaḥ śaṃbhor vīryaṃ dvijottamāḥ prāñjaliḥ praṇato bhūtvā saṃstotum upacakrame // BrP_40.1 namas te devadeveśa namas te 'ndhakasūdana devendra tvaṃ balaśreṣṭha devadānavapūjita // BrP_40.2 sahasrākṣa virūpākṣa tryakṣa yakṣādhipapriya sarvataḥpāṇipādas tvaṃ sarvatokṣiśiromukhaḥ // BrP_40.3 sarvataḥśrutimāṃl loke sarvam āvṛtya tiṣṭhasi śaṅkukarṇo mahākarṇaḥ kumbhakarṇo 'rṇavālayaḥ // BrP_40.4 gajendrakarṇo gokarṇaḥ śatakarṇo namo 'stu te śatodaraḥ śatāvartaḥ śatajihvaḥ sanātanaḥ // BrP_40.5 gāyanti tvāṃ gāyatriṇo arcayanty arkam arkiṇaḥ devadānavagoptā ca brahmā ca tvaṃ śatakratuḥ // BrP_40.6 mūrtimāṃs tvaṃ mahāmūrtiḥ samudraḥ sarasāṃ nidhiḥ tvayi sarvā devatā hi gāvo goṣṭha ivāsate // BrP_40.7 tvattaḥ śarīre paśyāmi somam agnijaleśvaram ādityam atha viṣṇuṃ ca brahmāṇaṃ sabṛhaspatim // BrP_40.8 kriyā karaṇakārye ca kartā kāraṇam eva ca asac ca sadasac caiva tathaiva prabhavāvyayau // BrP_40.9 namo bhavāya śarvāya rudrāya varadāya ca paśūnāṃ pataye caiva namo 'stv andhakaghātine // BrP_40.10 trijaṭāya triśīrṣāya triśūlavaradhāriṇe tryambakāya trinetrāya tripuraghnāya vai namaḥ // BrP_40.11 namaś caṇḍāya muṇḍāya viśvacaṇḍadharāya ca daṇḍine śaṅkukarṇāya daṇḍidaṇḍāya vai namaḥ // BrP_40.12 namo 'rdhadaṇḍikeśāya śuṣkāya vikṛtāya ca vilohitāya dhūmrāya nīlagrīvāya vai namaḥ // BrP_40.13 namo 'stv apratirūpāya virūpāya śivāya ca sūryāya sūryapataye sūryadhvajapatākine // BrP_40.14 namaḥ pramathanāśāya vṛṣaskandhāya vai namaḥ namo hiraṇyagarbhāya hiraṇyakavacāya ca // BrP_40.15 hiraṇyakṛtacūḍāya hiraṇyapataye namaḥ śatrughātāya caṇḍāya parṇasaṃghaśayāya ca // BrP_40.16 namaḥ stutāya stutaye stūyamānāya vai namaḥ sarvāya sarvabhakṣāya sarvabhūtāntarātmane // BrP_40.17 namo homāya mantrāya śukladhvajapatākine namo 'namyāya namyāya namaḥ kilakilāya ca // BrP_40.18 namas tvāṃ śayamānāya śayitāyotthitāya ca sthitāya dhāvamānāya kubjāya kuṭilāya ca // BrP_40.19 namo nartanaśīlāya mukhavāditrakāriṇe bādhāpahāya lubdhāya gītavāditrakāriṇe // BrP_40.20 namo jyeṣṭhāya śreṣṭhāya balapramathanāya ca ugrāya ca namo nityaṃ namaś ca daśabāhave // BrP_40.21 namaḥ kapālahastāya sitabhasmapriyāya ca vibhīṣaṇāya bhīmāya bhīṣmavratadharāya ca // BrP_40.22 nānāvikṛtavaktrāya khaḍgajihvogradaṃṣṭriṇe pakṣamāsalavārdhāya tumbīvīṇāpriyāya ca // BrP_40.23 aghoraghorarūpāya ghorāghoratarāya ca namaḥ śivāya śāntāya namaḥ śāntatamāya ca // BrP_40.24 namo buddhāya śuddhāya saṃvibhāgapriyāya ca pavanāya pataṃgāya namaḥ sāṃkhyaparāya ca // BrP_40.25 namaś caṇḍaikaghaṇṭāya ghaṇṭājalpāya ghaṇṭine sahasraśataghaṇṭāya ghaṇṭāmālāpriyāya ca // BrP_40.26 prāṇadaṇḍāya nityāya namas te lohitāya ca hūṃhūṃkārāya rudrāya bhagākārapriyāya ca // BrP_40.27 namo 'pāravate nityaṃ girivṛkṣapriyāya ca namo yajñādhipataye bhūtāya prasutāya ca // BrP_40.28 yajñavāhāya dāntāya tapyāya ca bhagāya ca namas taṭāya taṭyāya taṭinīpataye namaḥ // BrP_40.29 annadāyānnapataye namas tv annabhujāya ca namaḥ sahasraśīrṣāya sahasracaraṇāya ca // BrP_40.30 sahasroddhataśūlāya sahasranayanāya ca namo bālārkavarṇāya bālarūpadharāya ca // BrP_40.31 namo bālārkarūpāya bālakrīḍanakāya ca namaḥ śuddhāya buddhāya kṣobhaṇāya kṣayāya ca // BrP_40.32 taraṃgāṅkitakeśāya muktakeśāya vai namaḥ namaḥ ṣaṭkarmaniṣṭhāya trikarmaniyatāya ca // BrP_40.33 varṇāśramāṇāṃ vidhivat pṛthagdharmapravartine namaḥ śreṣṭhāya jyeṣṭhāya namaḥ kalakalāya ca // BrP_40.34 śvetapiṅgalanetrāya kṛṣṇaraktekṣaṇāya ca dharmakāmārthamokṣāya krathāya krathanāya ca // BrP_40.35 sāṃkhyāya sāṃkhyamukhyāya yogādhipataye namaḥ namo rathyādhirathyāya catuṣpathapathāya ca // BrP_40.36 kṛṣṇājinottarīyāya vyālayajñopavītine īśāna rudrasaṃghāta harikeśa namo 'stu te // BrP_40.37 tryambakāyāmbikānātha vyaktāvyakta namo 'stu te kālakāmadakāmaghna duṣṭodvṛttaniṣūdana // BrP_40.38 sarvagarhita sarvaghna sadyojāta namo 'stu te unmādana śatāvartagaṅgātoyārdramūrdhaja // BrP_40.39 candrārdhasaṃyugāvarta meghāvarta namo 'stu te namo 'nnadānakartre ca annadaprabhave namaḥ // BrP_40.40 annabhoktre ca goptre ca tvam eva pralayānala jarāyujāṇḍajāś caiva svedajodbhijja eva ca // BrP_40.41 tvam eva devadeveśa bhūtagrāmaś caturvidhaḥ carācarasya sraṣṭā tvaṃ pratihartā tvam eva ca // BrP_40.42 tvam eva brahmā viśveśa apsu brahma vadanti te sarvasya paramā yoniḥ sudhāṃśo jyotiṣāṃ nidhiḥ // BrP_40.43 ṛksāmāni tathauṃkāram āhus tvāṃ brahmavādinaḥ hāyi hāyi hare hāyi huvāhāveti vāsakṛt // BrP_40.44 gāyanti tvāṃ suraśreṣṭhāḥ sāmagā brahmavādinaḥ yajurmaya ṛṅmayaś ca sāmātharvayutas tathā // BrP_40.45 paṭhyase brahmavidbhis tvaṃ kalpopaniṣadāṃ gaṇaiḥ brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā varṇāśramāś ca ye // BrP_40.46 tvam evāśramasaṃghāś ca vidyut stanitam eva ca saṃvatsaras tvam ṛtavo māsā māsārdham eva ca // BrP_40.47 kalā kāṣṭhā nimeṣāś ca nakṣatrāṇi yugāni ca vṛṣāṇāṃ kakudaṃ tvaṃ hi girīṇāṃ śikharāṇi ca // BrP_40.48 siṃho mṛgāṇāṃ patayas takṣakānantabhoginām kṣīrodo hy udadhīnāṃ ca mantrāṇāṃ praṇavas tathā // BrP_40.49 vajraṃ praharaṇānāṃ ca vratānāṃ satyam eva ca tvam evecchā ca dveṣaś ca rāgo mohaḥ śamaḥ kṣamā // BrP_40.50 vyavasāyo dhṛtir lobhaḥ kāmakrodhau jayājayau tvaṃ gadī tvaṃ śarī cāpī khaṭvāṅgī mudgarī tathā // BrP_40.51 chettā bhettā prahartā ca netā mantāsi no mataḥ daśalakṣaṇasaṃyukto dharmo 'rthaḥ kāma eva ca // BrP_40.52 induḥ samudraḥ saritaḥ palvalāni sarāṃsi ca latāvallyas tṛṇauṣadhyaḥ paśavo mṛgapakṣiṇaḥ // BrP_40.53 dravyakarmaguṇārambhaḥ kālapuṣpaphalapradaḥ ādiś cāntaś ca madhyaś ca gāyatry oṃkāra eva ca // BrP_40.54 harito lohitaḥ kṛṣṇo nīlaḥ pītas tathā kṣaṇaḥ kadruś ca kapilo babhruḥ kapoto macchakas tathā // BrP_40.55 suvarṇaretā vikhyātaḥ suvarṇaś cāpy atho mataḥ suvarṇanāmā ca tathā suvarṇapriya eva ca // BrP_40.56 tvam indraś ca yamaś caiva varuṇo dhanado 'nalaḥ utphullaś citrabhānuś ca svarbhānur bhānur eva ca // BrP_40.57 hotraṃ hotā ca homyaṃ ca hutaṃ caiva tathā prabhuḥ trisauparṇas tathā brahman yajuṣāṃ śatarudriyam // BrP_40.58 pavitraṃ ca pavitrāṇāṃ maṅgalānāṃ ca maṅgalam prāṇaś ca tvaṃ rajaś ca tvaṃ tamaḥ sattvayutas tathā // BrP_40.59 prāṇo 'pānaḥ samānaś ca udāno vyāna eva ca unmeṣaś ca nimeṣaś ca kṣuttṛṅjṛmbhā tathaiva ca // BrP_40.60 lohitāṅgaś ca daṃṣṭrī ca mahāvaktro mahodaraḥ śuciromā haricchmaśrur ūrdhvakeśaś calācalaḥ // BrP_40.61 gītavāditranṛtyāṅgo gītavādanakapriyaḥ matsyo jālo jalo 'jayyo jalavyālaḥ kuṭīcaraḥ // BrP_40.62 vikālaś ca sukālaś ca duṣkālaḥ kālanāśanaḥ mṛtyuś caivākṣayo 'ntaś ca kṣamāmāyākarotkaraḥ // BrP_40.63 saṃvarto vartakaś caiva saṃvartakabalāhakau ghaṇṭākī ghaṇṭakī ghaṇṭī cūḍālo lavaṇodadhiḥ // BrP_40.64 brahmā kālāgnivaktraś ca daṇḍī muṇḍas tridaṇḍadhṛk caturyugaś caturvedaś caturhotraś catuṣpathaḥ // BrP_40.65 cāturāśramyanetā ca cāturvarṇyakaraś ca ha kṣarākṣaraḥ priyo dhūrto gaṇair gaṇyo gaṇādhipaḥ // BrP_40.66 raktamālyāmbaradharo girīśo girijāpriyaḥ śilpīśaḥ śilpinaḥ śreṣṭhaḥ sarvaśilpipravartakaḥ // BrP_40.67 bhaganetrāntakaś caṇḍaḥ pūṣṇo dantavināśanaḥ svāhā svadhā vaṣaṭkāro namaskāra namo 'stu te // BrP_40.68 gūḍhavrataś ca gūḍhaś ca gūḍhavrataniṣevitaḥ taraṇas tāraṇaś caiva sarvabhūteṣu tāraṇaḥ // BrP_40.69 dhātā vidhātā saṃdhātā nidhātā dhāraṇo dharaḥ tapo brahma ca satyaṃ ca brahmacaryaṃ tathārjavam // BrP_40.70 bhūtātmā bhūtakṛd bhūto bhūtabhavyabhavodbhavaḥ bhūr bhuvaḥ svaritaś caiva bhūto hy agnir maheśvaraḥ // BrP_40.71 brahmāvartaḥ surāvartaḥ kāmāvarta namo 'stu te kāmabimbavinirhantā karṇikārasrajapriyaḥ // BrP_40.72 gonetā gopracāraś ca govṛṣeśvaravāhanaḥ trailokyagoptā govindo goptā gogarga eva ca // BrP_40.73 akhaṇḍacandrābhimukhaḥ sumukho durmukho 'mukhaḥ caturmukho bahumukho raṇeṣv abhimukhaḥ sadā // BrP_40.74 hiraṇyagarbhaḥ śakunir dhanado 'rthapatir virāṭ adharmahā mahādakṣo daṇḍadhāro raṇapriyaḥ // BrP_40.75 tiṣṭhan sthiraś ca sthāṇuś ca niṣkampaś ca suniścalaḥ durvāraṇo durviṣaho duḥsaho duratikramaḥ // BrP_40.76 durdharo durvaśo nityo durdarpo vijayo jayaḥ śaśaḥ śaśāṅkanayanaśītoṣṇaḥ kṣut tṛṣā jarā // BrP_40.77 ādhayo vyādhayaś caiva vyādhihā vyādhipaś ca yaḥ sahyo yajñamṛgavyādho vyādhīnām ākaro 'karaḥ // BrP_40.78 śikhaṇḍī puṇḍarīkaś ca puṇḍarīkāvalokanaḥ daṇḍadhṛk cakradaṇḍaś ca raudrabhāgavināśanaḥ // BrP_40.79 viṣapo 'mṛtapaś caiva surāpaḥ kṣīrasomapaḥ madhupaś cāpapaś caiva sarvapaś ca balābalaḥ // BrP_40.80 vṛṣāṅgarāmbho vṛṣabhas tathā vṛṣabhalocanaḥ vṛṣabhaś caiva vikhyāto lokānāṃ lokasaṃskṛtaḥ // BrP_40.81 candrādityau cakṣuṣī te hṛdayaṃ ca pitāmahaḥ agniṣṭomas tathā deho dharmakarmaprasādhitaḥ // BrP_40.82 na brahmā na ca govindaḥ purāṇa-ṛṣayo na ca māhātmyaṃ vedituṃ śaktā yāthātathyena te śiva // BrP_40.83 śivā yā mūrtayaḥ sūkṣmās te mahyaṃ yāntu darśanam tābhir māṃ sarvato rakṣa pitā putram ivaurasam // BrP_40.84 rakṣa māṃ rakṣaṇīyo 'haṃ tavānagha namo 'stu te bhaktānukampī bhagavān bhaktaś cāhaṃ sadā tvayi // BrP_40.85 yaḥ sahasrāṇy anekāni puṃsām āvṛtya durdṛśām tiṣṭhaty ekaḥ samudrānte sa me goptāstu nityaśaḥ // BrP_40.86 yaṃ vinidrā jitaśvāsāḥ sattvasthāḥ samadarśinaḥ jyotiḥ paśyanti yuñjānās tasmai yogātmane namaḥ // BrP_40.87 saṃbhakṣya sarvabhūtāni yugānte samupasthite yaḥ śete jalamadhyasthas taṃ prapadye 'mbuśāyinam // BrP_40.88 praviśya vadanaṃ rāhor yaḥ somaṃ pibate niśi grasaty arkaṃ ca svarbhānur bhūtvā somāgnir eva ca // BrP_40.89 aṅguṣṭhamātrāḥ puruṣā dehasthāḥ sarvadehinām rakṣantu te ca māṃ nityaṃ nityaṃ cāpyāyayantu mām // BrP_40.90 yenāpy utpāditā garbhā apo bhāgagatāś ca ye teṣāṃ svāhā svadhā caiva āpnuvanti svadanti ca // BrP_40.91 yena rohanti dehasthāḥ prāṇino rodayanti ca harṣayanti na kṛṣyanti namas tebhyas tu nityaśaḥ // BrP_40.92 ye samudre nadīdurge parvateṣu guhāsu ca vṛkṣamūleṣu goṣṭheṣu kāntāragahaneṣu ca // BrP_40.93 catuṣpatheṣu rathyāsu catvareṣu sabhāsu ca hastyaśvarathaśālāsu jīrṇodyānālayeṣu ca // BrP_40.94 yeṣu pañcasu bhūteṣu diśāsu vidiśāsu ca indrārkayor madhyagatā ye ca candrārkaraśmiṣu // BrP_40.95 rasātalagatā ye ca ye ca tasmāt paraṃ gatāḥ namas tebhyo namas tebhyo namas tebhyas tu sarvaśaḥ // BrP_40.96 sarvas tvaṃ sarvago devaḥ sarvabhūtapatir bhavaḥ sarvabhūtāntarātmā ca tena tvaṃ na nimantritaḥ // BrP_40.97 tvam eva cejyase deva yajñair vividhadakṣiṇaiḥ tvam eva kartā sarvasya tena tvaṃ na nimantritaḥ // BrP_40.98 athavā māyayā deva mohitaḥ sūkṣmayā tava tasmāt tu kāraṇād vāpi tvaṃ mayā na nimantritaḥ // BrP_40.99 prasīda mama deveśa tvam eva śaraṇaṃ mama tvaṃ gatis tvaṃ pratiṣṭhā ca na cānyo 'stīti me matiḥ // BrP_40.100 stutvaivaṃ sa mahādevaṃ virarāma mahāmatiḥ bhagavān api suprītaḥ punar dakṣam abhāṣata // BrP_40.101 parituṣṭo 'smi te dakṣa stavenānena suvrata bahunā tu kim uktena matsamīpaṃ gamiṣyasi // BrP_40.102 tathaivam abravīd vākyaṃ trailokyādhipatir bhavaḥ kṛtvāśvāsakaraṃ vākyaṃ sarvajño vākyasaṃhitam // BrP_40.103 dakṣa duḥkhaṃ na kartavyaṃ yajñavidhvaṃsanaṃ prati ahaṃ yajñahanas tubhyaṃ dṛṣṭam etat purānagha // BrP_40.104 bhūyaś ca tvaṃ varam imaṃ matto gṛhṇīṣva suvrata prasannasumukho bhūtvā mamaikāgramanāḥ śṛṇu // BrP_40.105 aśvamedhasahasrasya vājapeyaśatasya vai prajāpate matprasādāt phalabhāgī bhaviṣyasi // BrP_40.106 vedān ṣaḍaṅgān budhyasva sāṃkhyayogāṃś ca kṛtsnaśaḥ tapaś ca vipulaṃ taptvā duścaraṃ devadānavaiḥ // BrP_40.107 abdair dvādaśabhir yuktaṃ gūḍham aprajñaninditam varṇāśramakṛtair dharmair vinītaṃ na kvacit kvacit // BrP_40.108 samāgataṃ vyavasitaṃ paśupāśavimokṣaṇam sarveṣām āśramāṇāṃ ca mayā pāśupataṃ vratam // BrP_40.109 utpāditaṃ dakṣa śubhaṃ sarvapāpavimocanam asya cīrṇasya yat samyak phalaṃ bhavati puṣkalam tac cāstu sumahābhāga mānasas tyajyatāṃ jvaraḥ // BrP_40.110 evam uktvā tu deveśaḥ sapatnīkaḥ sahānugaḥ adarśanam anuprāpto dakṣasyāmitatejasaḥ // BrP_40.111 avāpya ca tathā bhāgaṃ yathoktaṃ comayā bhavaḥ jvaraṃ ca sarvadharmajño bahudhā vyabhajat tadā // BrP_40.112 śāntyarthaṃ sarvabhūtānāṃ śṛṇudhvam atha vai dvijāḥ śikhābhitāpo nāgānāṃ parvatānāṃ śilājatu // BrP_40.113 apāṃ tu nīlikāṃ vidyān nirmoko bhujageṣu ca khorakaḥ saurabheyāṇām ūkharaḥ pṛthivītale // BrP_40.114 śunām api ca dharmajñā dṛṣṭipratyavarodhanam randhrāgatam athāśvānāṃ śikhodbhedaś ca barhiṇām // BrP_40.115 netrarāgaḥ kokilānāṃ dveṣaḥ prokto mahātmanām janānām api bhedaś ca sarveṣām iti naḥ śrutam // BrP_40.116 śukānām api sarveṣāṃ hikkikā procyate jvaraḥ śārdūleṣv atha vai viprāḥ śramo jvara ihocyate // BrP_40.117 mānuṣeṣu ca sarvajñā jvaro nāmaiṣa kīrtitaḥ maraṇe janmani tathā madhye cāpi niveśitaḥ // BrP_40.118 etan māheśvaraṃ tejo jvaro nāma sudāruṇaḥ namasyaś caiva mānyaś ca sarvaprāṇibhir īśvaraḥ // BrP_40.119 imāṃ jvarotpattim adīnamānasaḥ paṭhet sadā yaḥ susamāhito naraḥ vimuktarogaḥ sa naro mudāyuto labheta kāmāṃś ca yathāmanīṣitān BrP_40.120 dakṣaproktaṃ stavaṃ cāpi kīrtayed yaḥ śṛṇoti vā nāśubhaṃ prāpnuyāt kiṃcid dīrgham āyur avāpnuyāt // BrP_40.121 yathā sarveṣu deveṣu variṣṭho bhagavān bhavaḥ tathā stavo variṣṭho 'yaṃ stavānāṃ dakṣanirmitaḥ // BrP_40.122 yaśaḥsvargasuraiśvaryavittādijayakāṅkṣibhiḥ stotavyo bhaktim āsthāya vidyākāmaiś ca yatnataḥ // BrP_40.123 vyādhito duḥkhito dīno naro grasto bhayādibhiḥ rājakāryaniyukto vā mucyate mahato bhayāt // BrP_40.124 anenaiva ca dehena gaṇānāṃ ca maheśvarāt iha loke sukhaṃ prāpya gaṇarāḍ upajāyate // BrP_40.125 na yakṣā na piśācā vā na nāgā na vināyakāḥ kuryur vighnaṃ gṛhe tasya yatra saṃstūyate bhavaḥ // BrP_40.126 śṛṇuyād vā idaṃ nārī bhaktyātha bhavabhāvitā pitṛpakṣe bhartṛpakṣe pūjyā bhavati caiva ha // BrP_40.127 śṛṇuyād vā idaṃ sarvaṃ kīrtayed vāpy abhīkṣṇaśaḥ tasya sarvāṇi kāryāṇi siddhiṃ gacchanty avighnataḥ // BrP_40.128 manasā cintitaṃ yac ca yac ca vācāpy udāhṛtam sarvaṃ saṃpadyate tasya stavasyāsyānukīrtanāt // BrP_40.129 devasya saguhasyātha devyā nandīśvarasya ca baliṃ vibhajataḥ kṛtvā damena niyamena ca // BrP_40.130 tataḥ prayukto gṛhṇīyān nāmāny āśu yathākramam īpsitāṃl labhate 'py arthān kāmān bhogāṃś ca mānavaḥ // BrP_40.131 mṛtaś ca svargam āpnoti strīsahasrasamāvṛtaḥ sarvakāmasuyukto vā yukto vā sarvapātakaiḥ // BrP_40.132 paṭhan dakṣakṛtaṃ stotraṃ sarvapāpaiḥ pramucyate mṛtaś ca gaṇasāyujyaṃ pūjyamānaḥ surāsuraiḥ // BrP_40.133 vṛṣeṇa viniyuktena vimānena virājate ābhūtasaṃplavasthāyī rudrasyānucaro bhavet // BrP_40.134 ity āha bhagavān vyāsaḥ parāśarasutaḥ prabhuḥ naitad vedayate kaścin naitac chrāvyaṃ ca kasyacit // BrP_40.135 śrutvemaṃ paramaṃ guhyaṃ ye 'pi syuḥ pāpayonayaḥ vaiśyāḥ striyaś ca śūdrāś ca rudralokam avāpnuyuḥ // BrP_40.136 śrāvayed yaś ca viprebhyaḥ sadā parvasu parvasu rudralokam avāpnoti dvijo vai nātra saṃśayaḥ // BrP_40.137 śrutvaivaṃ vai muniśreṣṭhāḥ kathāṃ pāpapraṇāśinīm rudrakrodhodbhavāṃ puṇyāṃ vyāsasya vadato dvijāḥ // BrP_41.1 pārvatyāś ca tathā roṣaṃ krodhaṃ śaṃbhoś ca duḥsaham utpattiṃ vīrabhadrasya bhadrakālyāś ca saṃbhavam // BrP_41.2 dakṣayajñavināśaṃ ca vīryaṃ śaṃbhos tathādbhutam punaḥ prasādaṃ devasya dakṣasya sumahātmanaḥ // BrP_41.3 yajñabhāgaṃ ca rudrasya dakṣasya ca phalaṃ kratoḥ hṛṣṭā babhūvuḥ saṃprītā vismitāś ca punaḥ punaḥ // BrP_41.4 papracchuś ca punar vyāsaṃ kathāśeṣaṃ tathā dvijāḥ pṛṣṭaḥ provāca tān vyāsaḥ kṣetram ekāmrakaṃ punaḥ // BrP_41.5 brahmaproktāṃ kathāṃ puṇyāṃ śrutvā tu ṛṣipuṃgavāḥ praśaśaṃsus tadā hṛṣṭā romāñcitatanūruhāḥ // BrP_41.6 aho devasya māhātmyaṃ tvayā śaṃbhoḥ prakīrtitam dakṣasya ca suraśreṣṭha yajñavidhvaṃsanaṃ tathā // BrP_41.7 ekāmrakaṃ kṣetravaraṃ vaktum arhasi sāṃpratam śrotum icchāmahe brahman paraṃ kautūhalaṃ hi naḥ // BrP_41.8 teṣāṃ tad vacanaṃ śrutvā lokanāthaś caturmukhaḥ provāca śaṃbhos tat kṣetraṃ bhūtale duṣkṛtacchadam // BrP_41.9 śṛṇudhvaṃ muniśārdūlāḥ pravakṣyāmi samāsataḥ sarvapāpaharaṃ puṇyaṃ kṣetraṃ paramadurlabham // BrP_41.10 liṅgakoṭisamāyuktaṃ vārāṇasīsamaṃ śubham ekāmraketi vikhyātaṃ tīrthāṣṭakasamanvitam // BrP_41.11 ekāmravṛkṣas tatrāsīt purā kalpe dvijottamāḥ nāmnā tasyaiva tat kṣetram ekāmrakam iti śrutam // BrP_41.12 hṛṣṭapuṣṭajanākīrṇaṃ naranārīsamanvitam vidvāṃsagaṇa bhūyiṣṭhaṃ dhanadhānyādisaṃyutam // BrP_41.13 gṛhagopurasaṃbādhaṃ trikacādvārabhūṣitam nānāvaṇiksamākīrṇaṃ nānāratnopaśobhitam // BrP_41.14 purāṭṭālakasaṃyuktaṃ rathibhiḥ samalaṃkṛtam rājahaṃsanibhaiḥ śubhraiḥ prāsādair upaśobhitam // BrP_41.15 mārgagadvārasaṃyuktaṃ sitaprākāraśobhitam rakṣitaṃ śastrasaṃghaiś ca parikhābhir alaṃkṛtam // BrP_41.16 sitaraktais tathā pītaiḥ kṛṣṇaśyāmaiś ca varṇakaiḥ samīraṇoddhatābhiś ca patākābhir alaṃkṛtam // BrP_41.17 nityotsavapramuditaṃ nānāvāditranisvanaiḥ vīṇāveṇumṛdaṅgaiś ca kṣepaṇībhir alaṃkṛtam // BrP_41.18 devatāyatanair divyaiḥ prākārodyānamaṇḍitaiḥ pūjāvicitraracitaiḥ sarvatra samalaṃkṛtam // BrP_41.19 striyaḥ pramuditās tatra dṛśyante tanumadhyamāḥ hārair alaṃkṛtagrīvāḥ padmapattrāyatekṣaṇāḥ // BrP_41.20 pīnonnatakucāḥ śyāmāḥ pūrṇacandranibhānanāḥ sthirālakāḥ sukapolāḥ kāñcīnūpuranāditāḥ // BrP_41.21 sukeśyaś cārujaghanāḥ karṇāntāyatalocanāḥ sarvalakṣaṇasaṃpannāḥ sarvābharaṇabhūṣitāḥ // BrP_41.22 divyavastradharāḥ śubhrāḥ kāścit kāñcanasaṃnibhāḥ haṃsavāraṇagāminyaḥ kucabhārāvanāmitāḥ // BrP_41.23 divyagandhānuliptāṅgāḥ karṇābharaṇabhūṣitāḥ madālasāś ca suśroṇyo nityaṃ prahasitānanāḥ // BrP_41.24 īṣadvispaṣṭadaśanā bimbauṣṭhā madhurasvarāḥ tāmbūlarañjitamukhā vidagdhāḥ priyadarśanāḥ // BrP_41.25 subhagāḥ priyavādinyo nityaṃ yauvanagarvitāḥ divyavastradharāḥ sarvāḥ sadā cāritramaṇḍitāḥ // BrP_41.26 krīḍanti tāḥ sadā tatra striyaś cāpsarasopamāḥ sve sve gṛhe pramuditā divā rātrau varānanāḥ // BrP_41.27 puruṣās tatra dṛśyante rūpayauvanagarvitāḥ sarvalakṣaṇasaṃpannāḥ sumṛṣṭamaṇikuṇḍalāḥ // BrP_41.28 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca munisattamāḥ svadharmaniratās tatra nivasanti sudhārmikāḥ // BrP_41.29 anyāś ca tatra tiṣṭhanti vāramukhyāḥ sulocanāḥ ghṛtācīmenakātulyās tathā samatilottamāḥ // BrP_41.30 urvaśīsadṛśāś caiva vipracittinibhās tathā viśvācīsahajanyābhāḥ pramlocāsadṛśās tathā // BrP_41.31 sarvās tāḥ priyavādinyaḥ sarvā vihasitānanāḥ kalākauśalasaṃyuktāḥ sarvās tā guṇasaṃyutāḥ // BrP_41.32 evaṃ paṇyastriyas tatra nṛtyagītaviśāradāḥ nivasanti muniśreṣṭhāḥ sarvastrīguṇagarvitāḥ // BrP_41.33 prekṣaṇālāpakuśalāḥ sundaryaḥ priyadarśanāḥ na rūpahīnā durvṛttā na paradrohakārikāḥ // BrP_41.34 yāsāṃ kaṭākṣapātena mohaṃ gacchanti mānavāḥ na tatra nirdhanāḥ santi na mūrkhā na paradviṣaḥ // BrP_41.35 na rogiṇo na malinā na kadaryā na māyinaḥ na rūpahīnā durvṛttā na paradrohakāriṇaḥ // BrP_41.36 tiṣṭhanti mānavās tatra kṣetre jagati viśrute sarvatra sukhasaṃcāraṃ sarvasattvasukhāvaham // BrP_41.37 nānājanasamākīrṇaṃ sarvasasyasamanvitam karṇikāraiś ca panasaiś campakair nāgakesaraiḥ // BrP_41.38 pāṭalāśokabakulaiḥ kapitthair bahulair dhavaiḥ cūtanimbakadambaiś ca tathānyaiḥ puṣpajātibhiḥ // BrP_41.39 nīpakair dhavakhadirair latābhiś ca virājitam śālais tālais tamālaiś ca nārikelaiḥ śubhāñjanaiḥ // BrP_41.40 arjunaiḥ samaparṇaiś ca kovidāraiḥ sapippalaiḥ lakucaiḥ saralair lodhrair hintālair devadārubhiḥ // BrP_41.41 palāśair mucukundaiś ca pārijātaiḥ sakubjakaiḥ kadalīvanakhaṇḍaiś ca jambūpūgaphalais tathā // BrP_41.42 ketakīkaravīraiś ca atimuktaiś ca kiṃśukaiḥ mandārakundapuṣpaiś ca tathānyaiḥ puṣpajātibhiḥ // BrP_41.43 nānāpakṣirutaiḥ sevyair udyānair nandanopamaiḥ phalabhārānatair vṛkṣaiḥ sarvartukusumotkaraiḥ // BrP_41.44 cakoraiḥ śatapattraiś ca bhṛṅgarājaiś ca kokilaiḥ kalaviṅkair mayūraiś ca priyaputraiḥ śukais tathā // BrP_41.45 jīvaṃjīvakahārītaiś cātakair vanaveṣṭitaiḥ nānāpakṣigaṇaiś cānyaiḥ kūjadbhir madhurasvaraiḥ // BrP_41.46 dīrghikābhis taḍāgaiś ca puṣkariṇībhiś ca vāpibhiḥ nānājalāśayaiś cānyaiḥ padminīkhaṇḍamaṇḍitaiḥ // BrP_41.47 kumudaiḥ puṇḍarīkaiś ca tathā nīlotpalaiḥ śubhaiḥ kādambaiś cakravākaiś ca tathaiva jalakukkuṭaiḥ // BrP_41.48 kāraṇḍavaiḥ plavair haṃsais tathānyair jalacāribhiḥ evaṃ nānāvidhair vṛkṣaiḥ puṣpair nānāvidhair varaiḥ // BrP_41.49 nānājalāśayaiḥ puṇyaiḥ śobhitaṃ tat samantataḥ āste tatra svayaṃ devaḥ kṛttivāsā vṛṣadhvajaḥ // BrP_41.50 hitāya sarvalokasya bhuktimuktipradaḥ śivaḥ pṛthivyāṃ yāni tīrthāni saritaś ca sarāṃsi ca // BrP_41.51 puṣkariṇyas taḍāgāni vāpyaḥ kūpāś ca sāgarāḥ tebhyaḥ pūrvaṃ samāhṛtya jalabindūn pṛthak pṛthak // BrP_41.52 sarvalokahitārthāya rudraḥ sarvasuraiḥ saha tīrthaṃ bindusaro nāma tasmin kṣetre dvijottamāḥ // BrP_41.53 cakāra ṛṣibhiḥ sārdhaṃ tena bindusaraḥ smṛtam aṣṭamyāṃ bahule pakṣe mārgaśīrṣe dvijottamāḥ // BrP_41.54 yas tatra yātrāṃ kurute viṣuve vijitendriyaḥ vidhivad bindusarasi snātvā śraddhāsamanvitaḥ // BrP_41.55 devān ṛṣīn manuṣyāṃś ca pitṝn saṃtarpya vāgyataḥ tilodakena vidhinā nāmagotravidhānavit // BrP_41.56 snātvaivaṃ vidhivat tatra so 'śvamedhaphalaṃ labhet grahoparāge viṣuve saṃkrāntyām ayane tathā // BrP_41.57 yugādiṣu ṣaḍaśītyāṃ tathānyatra śubhe tithau ye tatra dānaṃ viprebhyaḥ prayacchanti dhanādikam // BrP_41.58 anyatīrthāc chataguṇaṃ phalaṃ te prāpnuvanti vai piṇḍaṃ ye saṃprayacchanti pitṛbhyaḥ sarasas taṭe // BrP_41.59 pitṝṇām akṣayāṃ tṛptiṃ te kurvanti na saṃśayaḥ tataḥ śaṃbhor gṛhaṃ gatvā vāgyataḥ saṃyatendriyaḥ // BrP_41.60 praviśya pūjayec charvaṃ kṛtvā taṃ triḥ pradakṣiṇam ghṛtakṣīrādibhiḥ snānaṃ kārayitvā bhavaṃ śuciḥ // BrP_41.61 candanena sugandhena vilipya kuṅkumena ca tataḥ saṃpūjayed devaṃ candramaulim umāpatim // BrP_41.62 puṣpair nānāvidhair medhyair bilvārkakamalādibhiḥ āgamoktena mantreṇa vedoktena ca śaṃkaram // BrP_41.63 adīkṣitas tu nāmnaiva mūlamantreṇa cārcayet evaṃ saṃpūjya taṃ devaṃ gandhapuṣpānurāgibhiḥ // BrP_41.64 dhūpadīpaiś ca naivedyair upahārais tathā stavaiḥ daṇḍavatpraṇipātaiś ca gītair vādyair manoharaiḥ // BrP_41.65 nṛtyajapyanamaskārair jayaśabdaiḥ pradakṣiṇaiḥ evaṃ saṃpūjya vidhivad devadevam umāpatim // BrP_41.66 sarvapāpavinirmukto rūpayauvanagarvitaḥ kulaikaviṃśam uddhṛtya divyābharaṇabhūṣitāḥ // BrP_41.67 sauvarṇena vimānena kiṅkiṇījālamālinā upagīyamāno gandharvair apsarobhir alaṃkṛtaḥ // BrP_41.68 uddyotayan diśaḥ sarvāḥ śivalokaṃ sa gacchati bhuktvā tatra sukhaṃ viprā manasaḥ prītidāyakam // BrP_41.69 tallokavāsibhiḥ sārdhaṃ yāvad ābhūtasaṃplavam tatas tasmād ihāyātaḥ pṛthivyāṃ puṇyasaṃkṣaye // BrP_41.70 jāyate yogināṃ gehe caturvedī dvijottamāḥ yogaṃ pāśupataṃ prāpya tato mokṣam avāpnuyāt // BrP_41.71 śayanotthāpane caiva saṃkrāntyām ayane tathā aśokākhyāṃ tathāṣṭamyāṃ pavitrāropaṇe tathā // BrP_41.72 ye ca paśyanti taṃ devaṃ kṛttivāsasam uttamam vimānenārkavarṇena śivalokaṃ vrajanti te // BrP_41.73 sarvakāle 'pi taṃ devaṃ ye paśyanti sumedhasaḥ te 'pi pāpavinirmuktāḥ śivalokaṃ vrajanti vai // BrP_41.74 devasya paścime pūrve dakṣiṇe cottare tathā yojanadvitayaṃ sārdhaṃ kṣetraṃ tad bhuktimuktidam // BrP_41.75 tasmin kṣetravare liṅgaṃ bhāskareśvarasaṃjñitam paśyanti ye tu taṃ devaṃ snātvā kuṇḍe maheśvaram // BrP_41.76 ādityenārcitaṃ pūrvaṃ devadevaṃ trilocanam sarvapāpavinirmuktā vimānavaram āsthitāḥ // BrP_41.77 upagīyamānā gandharvaiḥ śivalokaṃ vrajanti te tiṣṭhanti tatra muditāḥ kalpam ekaṃ dvijottamāḥ // BrP_41.78 bhuktvā tu vipulān bhogāñ śivaloke manoramān puṇyakṣayād ihāyātā jāyante pravare kule // BrP_41.79 athavā yogināṃ gehe vedavedāṅgapāragāḥ utpadyante dvijavarāḥ sarvabhūtahite ratāḥ // BrP_41.80 mokṣaśāstrārthakuśalāḥ sarvatra samabuddhayaḥ yogaṃ śaṃbhor varaṃ prāpya tato mokṣaṃ vrajanti te // BrP_41.81 tasmin kṣetravare puṇye liṅgaṃ yad dṛśyate dvijāḥ pūjyāpūjyaṃ ca sarvatra vane rathyāntare 'pi vā // BrP_41.82 catuṣpathe śmaśāne vā yatra kutra ca tiṣṭhati dṛṣṭvā tal liṅgam avyagraḥ śraddhayā susamāhitaḥ // BrP_41.83 snāpayitvā tu taṃ bhaktyā gandhaiḥ puṣpair manoharaiḥ dhūpair dīpaiḥ sanaivedyair namaskārais tathā stavaiḥ // BrP_41.84 daṇḍavatpraṇipātaiś ca nṛtyagītādibhis tathā saṃpūjyaivaṃ vidhānena śivalokaṃ vrajen naraḥ // BrP_41.85 nārī vā dvijaśārdūlāḥ saṃpūjya śraddhayānvitā pūrvoktaṃ phalam āpnoti nātra kāryā vicāraṇā // BrP_41.86 kaḥ śaknoti guṇān vaktuṃ samagrān munisattamāḥ tasya kṣetravarasyātha ṛte devān maheśvarāt // BrP_41.87 tasmin kṣetrottame gatvā śraddhayāśraddhayāpi vā mādhavādiṣu māseṣu naro vā yadi vāṅganā // BrP_41.88 yasmin yasmiṃs tithau viprāḥ snātvā bindusarombhasi paśyed devaṃ virūpākṣaṃ devīṃ ca varadāṃ śivām // BrP_41.89 gaṇaṃ caṇḍaṃ kārttikeyaṃ gaṇeśaṃ vṛṣabhaṃ tathā kalpadrumaṃ ca sāvitrīṃ śivalokaṃ sa gacchati // BrP_41.90 snātvā ca kāpile tīrthe vidhivat pāpanāśane prāpnoty abhimatān kāmāñ śivalokaṃ sa gacchati // BrP_41.91 yaḥ stambhyaṃ tatra vidhivat karoti niyatendriyaḥ kulaikaviṃśam uddhṛtya śivalokaṃ sa gacchati // BrP_41.92 ekāmrake śivakṣetre vārāṇasīsame śubhe snānaṃ karoti yas tatra mokṣaṃ sa labhate dhruvam // BrP_41.93 viraje virajā mātā brahmāṇī saṃpratiṣṭhitā yasyāḥ saṃdarśanān martyaḥ punāty āsaptamaṃ kulam // BrP_42.1 sakṛd dṛṣṭvā tu tāṃ devīṃ bhaktyāpūjya praṇamya ca naraḥ svavaṃśam uddhṛtya mama lokaṃ sa gacchati // BrP_42.2 anyāś ca tatra tiṣṭhanti viraje lokamātaraḥ sarvapāpaharā devyo varadā bhaktivatsalāḥ // BrP_42.3 āste vaitaraṇī tatra sarvapāpaharā nadī yasyāṃ snātvā naraśreṣṭhaḥ sarvapāpaiḥ pramucyate // BrP_42.4 āste svayaṃbhūs tatraiva kroḍarūpī hariḥ svayam dṛṣṭvā praṇamya taṃ bhaktyā paraṃ viṣṇuṃ vrajanti te // BrP_42.5 kāpile gograhe some tīrthe cālābusaṃjñite mṛtyuṃjaye kroḍatīrthe vāsuke siddhakeśvare // BrP_42.6 tīrtheṣv eteṣu matimān viraje saṃyatendriyaḥ gatvāṣṭatīrthaṃ vidhivat snātvā devān praṇamya ca // BrP_42.7 sarvapāpavinirmukto vimānavaram āsthitaḥ upagīyamāno gandharvair mama loke mahīyate // BrP_42.8 viraje yo mama kṣetre piṇḍadānaṃ karoti vai sa karoty akṣayāṃ tṛptiṃ pitṝṇāṃ nātra saṃśayaḥ // BrP_42.9 mama kṣetre muniśreṣṭhā viraje ye kalevaram parityajanti puruṣās te mokṣaṃ prāpnuvanti vai // BrP_42.10 snātvā yaḥ sāgare martyo dṛṣṭvā ca kapilaṃ harim paśyed devīṃ ca vārāhīṃ sa yāti tridaśālayam // BrP_42.11 santi cānyāni tīrthāni puṇyāny āyatanāni ca tatkāle tu muniśreṣṭhā veditavyāni tāni vai // BrP_42.12 samudrasyottare tīre tasmin deśe dvijottamāḥ āste guhyaṃ paraṃ kṣetraṃ muktidaṃ pāpanāśanam // BrP_42.13 sarvatra vālukākīrṇaṃ pavitraṃ sarvakāmadam daśayojanavistīrṇaṃ kṣetraṃ paramadurlabham // BrP_42.14 aśokārjunapuṃnāgair bakulaiḥ saraladrumaiḥ panasair nārikelaiś ca śālais tālaiḥ kapitthakaiḥ // BrP_42.15 campakaiḥ karṇikāraiś ca cūtabilvaiḥ sapāṭalaiḥ kadambaiḥ kovidāraiś ca lakucair nāgakesaraiḥ // BrP_42.16 prācīnāmalakair lodhrair nāraṅgair dhavakhādiraiḥ sarjabhūrjāśvakarṇaiś ca tamālair devadārubhiḥ // BrP_42.17 mandāraiḥ pārijātaiś ca nyagrodhāgurucandanaiḥ kharjūrāmrātakaiḥ siddhair mucukundaiḥ sakiṃśukaiḥ // BrP_42.18 aśvatthaiḥ saptaparṇaiś ca madhudhāraśubhāñjanaiḥ śiṃśapāmalakair nīpair nimbatinduvibhītakaiḥ // BrP_42.19 sarvartuphalagandhāḍhyaiḥ sarvartukusumojjvalaiḥ manohlādakaraiḥ śubhrair nānāvihaganāditaiḥ // BrP_42.20 śrotraramyaiḥ sumadhurair balanirmadaneritaiḥ manasaḥ prītijanakaiḥ śabdaiḥ khagamukheritaiḥ // BrP_42.21 cakoraiḥ śatapattraiś ca bhṛṅgarājais tathā śukaiḥ kokilaiḥ kalaviṅkaiś ca hārītair jīvajīvakaiḥ // BrP_42.22 priyaputraiś cātakaiś ca tathānyair madhurasvaraiḥ śrotraramyaiḥ priyakaraiḥ kūjadbhiś cārvadhiṣṭhitaiḥ // BrP_42.23 ketakīvanakhaṇḍaiś ca atimuktaiḥ sakubjakaiḥ mālatīkundabāṇaiś ca karavīraiḥ sitetaraiḥ // BrP_42.24 jambīrakaruṇāṅkolair dāḍimair bījapūrakaiḥ mātuluṅgaiḥ pūgaphalair hintālaiḥ kadalīvanaiḥ // BrP_42.25 anyaiś ca vividhair vṛkṣaiḥ puṣpaiś cānyair manoharaiḥ latāvitānagulmaiś ca vividhaiś ca jalāśayaiḥ // BrP_42.26 dīrghikābhis taḍāgaiś ca puṣkariṇībhiś ca vāpibhiḥ nānājalāśayaiḥ puṇyaiḥ padminīkhaṇḍamaṇḍitaiḥ // BrP_42.27 sarāṃsi ca manojñāni prasannasalilāni ca kumudaiḥ puṇḍarīkaiś ca tathā nīlotpalaiḥ śubhaiḥ // BrP_42.28 kahlāraiḥ kamalaiś cāpi ācitāni samantataḥ kādambaiś cakravākaiś ca tathaiva jalakukkuṭaiḥ // BrP_42.29 kāraṇḍavaiḥ plavair haṃsaiḥ kūrmair matsyaiś ca madgubhiḥ dātyūhasārasākīrṇaiḥ koyaṣṭibakaśobhitaiḥ // BrP_42.30 etaiś cānyaiś ca kūjadbhiḥ samantāj jalacāribhiḥ khagair jalacaraiś cānyaiḥ kusumaiś ca jalodbhavaiḥ // BrP_42.31 evaṃ nānāvidhair vṛkṣaiḥ puṣpaiḥ sthalajalodbhavaiḥ brahmacārigṛhasthaiś ca vānaprasthaiś ca bhikṣubhiḥ // BrP_42.32 svadharmaniratair varṇais tathānyaiḥ samalaṃkṛtam hṛṣṭapuṣṭajanākīrṇaṃ naranārīsamākulam // BrP_42.33 aśeṣavidyānilayaṃ sarvadharmaguṇākaram evaṃ sarvaguṇopetaṃ kṣetraṃ paramadurlabham // BrP_42.34 āste tatra muniśreṣṭhā vikhyātaḥ puruṣottamaḥ yāvad utkalamaryādā dik krameṇa prakīrtitā // BrP_42.35 tāvat kṛṣṇaprasādena deśaḥ puṇyatamo hi saḥ yatra tiṣṭhati viśvātmā deśe sa puruṣottamaḥ // BrP_42.36 jagadvyāpī jagannāthas tatra sarvaṃ pratiṣṭhitam ahaṃ rudraś ca śakraś ca devāś cāgnipurogamāḥ // BrP_42.37 nivasāmo muniśreṣṭhās tasmin deśe sadā vayam gandharvāpsarasaḥ sarvāḥ pitaro devamānuṣāḥ // BrP_42.38 yakṣā vidyādharāḥ siddhā munayaḥ saṃśitavratāḥ ṛṣayo vālakhilyāś ca kaśyapādyāḥ prajeśvarāḥ // BrP_42.39 suparṇāḥ kiṃnarā nāgās tathānye svargavāsinaḥ sāṅgāś ca caturo vedāḥ śāstrāṇi vividhāni ca // BrP_42.40 itihāsapurāṇāni yajñāś ca varadakṣiṇāḥ nadyaś ca vividhāḥ puṇyās tīrthāny āyatanāni ca // BrP_42.41 sāgarāś ca tathā śailās tasmin deśe vyavasthitāḥ evaṃ puṇyatame deśe devarṣipitṛsevite // BrP_42.42 sarvopabhogasahite vāsaḥ kasya na rocate śreṣṭhatvaṃ kasya deśasya kiṃ cānyad adhikaṃ tataḥ // BrP_42.43 āste yatra svayaṃ devo muktidaḥ puruṣottamaḥ dhanyās te vibudhaprakhyā ye vasanty utkale narāḥ // BrP_42.44 tīrtharājajale snātvā paśyanti puruṣottamam svarge vasanti te martyā na te yānti yamālaye // BrP_42.45 ye vasanty utkale kṣetre puṇye śrīpuruṣottame saphalaṃ jīvitaṃ teṣām utkalānāṃ sumedhasām // BrP_42.46 ye paśyanti suraśreṣṭhaṃ prasannāyatalocanam cārubhrūkeśamukuṭaṃ cārukarṇāvataṃsakam // BrP_42.47 cārusmitaṃ cārudantaṃ cārukuṇḍalamaṇḍitam sunāsaṃ sukapolaṃ ca sulalāṭaṃ sulakṣaṇam // BrP_42.48 trailokyānandajananaṃ kṛṣṇasya mukhapaṅkajam // BrP_42.49 purā kṛtayuge viprāḥ śakratulyaparākramaḥ babhūva nṛpatiḥ śrīmān indradyumna iti śrutaḥ // BrP_43.1 satyavādī śucir dakṣaḥ sarvaśāstraviśāradaḥ rūpavān subhagaḥ śūro dātā bhoktā priyaṃvadaḥ // BrP_43.2 yaṣṭā samastayajñānāṃ brahmaṇyaḥ satyasaṃgaraḥ dhanurvede ca vede ca śāstre ca nipuṇaḥ kṛtī // BrP_43.3 vallabho naranārīṇāṃ paurṇamāsyāṃ yathā śaśī āditya iva duṣprekṣyaḥ śatrusaṃghabhayaṃkaraḥ // BrP_43.4 vaiṣṇavaḥ sattvasaṃpanno jitakrodho jitendriyaḥ adhyetā yogasāṃkhyānāṃ mumukṣur dharmatatparaḥ // BrP_43.5 evaṃ sa pālayan pṛthvīṃ rājā sarvaguṇākaraḥ tasya buddhiḥ samutpannā harer ārādhanaṃ prati // BrP_43.6 katham ārādhayiṣyāmi devadevaṃ janārdanam kasmin kṣetre 'thavā tīrthe nadītīre tathāśrame // BrP_43.7 evaṃ cintāparaḥ so 'tha nirīkṣya manasā mahīm ālokya sarvatīrthāni kṣetrāṇy atha purāṇy api // BrP_43.8 tāni sarvāṇi saṃtyajya jagāmāyatanaṃ punaḥ vikhyātaṃ paramaṃ kṣetraṃ muktidaṃ puruṣottamam // BrP_43.9 sa gatvā tat kṣetravaraṃ samṛddhabalavāhanaḥ ayajac cāśvamedhena vidhivad bhūridakṣiṇaḥ // BrP_43.10 kārayitvā mahotsedhaṃ prāsādaṃ caiva viśrutam tatra saṃkarṣaṇaṃ kṛṣṇaṃ subhadrāṃ sthāpya vīryavān // BrP_43.11 pañcatīrthaṃ ca vidhivat kṛtvā tatra mahīpatiḥ snānaṃ dānaṃ tapo homaṃ devatāprekṣaṇaṃ tathā // BrP_43.12 bhaktyā cārādhya vidhivat pratyahaṃ puruṣottamam prasādād devadevasya tato mokṣam avāptavān // BrP_43.13 mārkaṇḍeyaṃ ca kṛṣṇaṃ ca dṛṣṭvā rāmaṃ ca bho dvijāḥ sāgare cendradyumnākhye snātvā mokṣaṃ labhed dhruvam // BrP_43.14 kasmāt sa nṛpatiḥ pūrvam indradyumno jagatpatiḥ jagāma paramaṃ kṣetraṃ muktidaṃ puruṣottamam // BrP_43.15 gatvā tatra suraśreṣṭha kathaṃ sa nṛpasattamaḥ vājimedhena vidhivad iṣṭavān puruṣottamam // BrP_43.16 kathaṃ sa sarvaphalade kṣetre paramadurlabhe prāsādaṃ kārayām āsa ceṣṭaṃ trailokyaviśrutam // BrP_43.17 kathaṃ sa kṛṣṇaṃ rāmaṃ ca subhadrāṃ ca prajāpate nirmame rājaśārdūlaḥ kṣetraṃ rakṣitavān katham // BrP_43.18 kathaṃ tatra mahīpālaḥ prāsāde bhuvanottame sthāpayām āsa matimān kṛṣṇādīṃs tridaśārcitān // BrP_43.19 etat sarvaṃ suraśreṣṭha vistareṇa yathātatham vaktum arhasy aśeṣeṇa caritaṃ tasya dhīmataḥ // BrP_43.20 na tṛptim adhigacchāmas tava vākyāmṛtena vai śrotum icchāmahe brahman paraṃ kautūhalaṃ hi naḥ // BrP_43.21 sādhu sādhu dvijaśreṣṭhā yat pṛcchadhvaṃ purātanam sarvapāpaharaṃ puṇyaṃ bhuktimuktipradaṃ śubham // BrP_43.22 vakṣyāmi tasya caritaṃ yathāvṛttaṃ kṛte yuge śṛṇudhvaṃ muniśārdūlāḥ prayatāḥ saṃyatendriyāḥ // BrP_43.23 avantī nāma nagarī mālave bhuvi viśrutā babhūva tasya nṛpateḥ pṛthivī kakudopamā // BrP_43.24 hṛṣṭapuṣṭajanākīrṇā dṛḍhaprākāratoraṇā dṛḍhayantrārgaladvārā parikhābhir alaṃkṛtā // BrP_43.25 nānāvaṇiksamākīrṇā nānābhāṇḍasuvikriyā rathyāpaṇavatī ramyā suvibhaktacatuṣpathā // BrP_43.26 gṛhagopurasaṃbādhā vīthībhiḥ samalaṃkṛtā rājahaṃsanibhaiḥ śubhraiś citragrīvair manoharaiḥ // BrP_43.27 anekaśatasāhasraiḥ prāsādaiḥ samalaṃkṛtā yajñotsavapramuditā gītavāditranisvanā // BrP_43.28 nānāvarṇapatākābhir dhvajaiś ca samalaṃkṛtā hastyaśvarathasaṃkīrṇā padātigaṇasaṃkulā // BrP_43.29 nānāyodhasamākīrṇā nānājanapadair yutā brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śūdraiś caiva dvijātibhiḥ // BrP_43.30 samṛddhā sā muniśreṣṭhā vidvadbhiḥ samalaṃkṛtā na tatra malināḥ santi na mūrkhā nāpi nirdhanāḥ // BrP_43.31 na rogiṇo na hīnāṅgā na dyūtavyasanānvitāḥ sadā hṛṣṭāḥ sumanaso dṛśyante puruṣāḥ striyaḥ // BrP_43.32 krīḍanti sma divā rātrau hṛṣṭās tatra pṛthak pṛthak suveṣāḥ puruṣās tatra dṛśyante mṛṣṭakuṇḍalāḥ // BrP_43.33 surūpāḥ suguṇāś caiva divyālaṃkārabhūṣitāḥ kāmadevapratīkāśāḥ sarvalakṣaṇalakṣitāḥ // BrP_43.34 sukeśāḥ sukapolāś ca sumukhāḥ śmaśrudhāriṇaḥ jñātāraḥ sarvaśāstrāṇāṃ bhettāraḥ śatruvāhinīm // BrP_43.35 dātāraḥ sarvaratnānāṃ bhoktāraḥ sarvasaṃpadām striyas tatra muniśreṣṭhā dṛśyante sumanoharāḥ // BrP_43.36 haṃsavāraṇagāminyaḥ praphullāmbhojalocanāḥ sumadhyamāḥ sujaghanāḥ pīnonnatapayodharāḥ // BrP_43.37 sukeśāś cāruvadanāḥ sukapolāḥ sthirālakāḥ hāvabhāvānatagrīvāḥ karṇābharaṇabhūṣitāḥ // BrP_43.38 bimbauṣṭhyo rañjitamukhās tāmbūlena virājitāḥ suvarṇābharaṇopetāḥ sarvālaṃkārabhūṣitāḥ // BrP_43.39 śyāmāvadātāḥ suśroṇyaḥ kāñcīnūpuranāditāḥ divyamālyāmbaradharā divyagandhānulepanāḥ // BrP_43.40 vidagdhāḥ subhagāḥ kāntāś cārvaṅgyaḥ priyadarśanāḥ rūpalāvaṇyasaṃyuktāḥ sarvāḥ prahasitānanāḥ // BrP_43.41 krīḍantyaś ca madonmattāḥ sabhāsu catvareṣu ca gītavādyakathālāpai ramayantyaś ca tāḥ striyaḥ // BrP_43.42 vāramukhyāś ca dṛśyante nṛtyagītaviśāradāḥ prekṣaṇālāpakuśalāḥ sarvayoṣidguṇānvitāḥ // BrP_43.43 anyāś ca tatra dṛśyante guṇācāryāḥ kulastriyaḥ pativratāś ca subhagā guṇaiḥ sarvair alaṃkṛtāḥ // BrP_43.44 vanaiś copavanaiḥ puṇyair udyānaiś ca manoramaiḥ devatāyatanair divyair nānākusumaśobhitaiḥ // BrP_43.45 śālais tālais tamālaiś ca bakulair nāgakesaraiḥ pippalaiḥ karṇikāraiś ca candanāgurucampakaiḥ // BrP_43.46 puṃnāgair nārikeraiś ca panasaiḥ saraladrumaiḥ nāraṅgair lakucair lodhraiḥ saptaparṇaiḥ śubhāñjanaiḥ // BrP_43.47 cūtabilvakadambaiś ca śiṃśapair dhavakhādiraiḥ pāṭalāśokatagaraiḥ karavīraiḥ sitetaraiḥ // BrP_43.48 pītārjunakabhallātaiḥ siddhair āmrātakais tathā nyagrodhāśvatthakāśmaryaiḥ palāśair devadārubhiḥ // BrP_43.49 mandāraiḥ pārijātaiś ca tintiḍīkavibhītakaiḥ prācīnāmalakaiḥ plakṣair jambūśirīṣapādapaiḥ // BrP_43.50 kāleyaiḥ kāñcanāraiś ca madhujambīratindukaiḥ kharjūrāgastyabakulaiḥ śākhoṭakaharītakaiḥ // BrP_43.51 kaṅkolair mucukundaiś ca hintālair bījapūrakaiḥ ketakīvanakhaṇḍaiś ca atimuktaiḥ sakubjakaiḥ // BrP_43.52 mallikākundabāṇaiś ca kadalīkhaṇḍamaṇḍitaiḥ mātuluṅgaiḥ pūgaphalaiḥ karuṇaiḥ sindhuvārakaiḥ // BrP_43.53 bahuvāraiḥ kovidārair badaraiḥ sakarañjakaiḥ anyaiś ca vividhaiḥ puṣpavṛkṣaiś cānyair manoharaiḥ // BrP_43.54 latāgulmair vitānaiś ca udyānair nandanopamaiḥ sadā kusumagandhāḍhyaiḥ sadā phalabharānataiḥ // BrP_43.55 nānāpakṣirutai ramyair nānāmṛgagaṇāvṛtaiḥ cakoraiḥ śatapattraiś ca bhṛṅgāraiḥ priyaputrakaiḥ // BrP_43.56 kalaviṅkair mayūraiś ca śukaiḥ kokilakais tathā kapotaiḥ khañjarīṭaiś ca śyenaiḥ pārāvatais tathā // BrP_43.57 khagaiś cānyair bahuvidhaiḥ śrotraramyair manoramaiḥ saritaḥ puṣkariṇyaś ca sarāṃsi subahūni ca // BrP_43.58 anyair jalāśayaiḥ puṇyaiḥ kumudotpalamaṇḍitaiḥ padmaiḥ sitetaraiḥ śubhraiḥ kahlāraiś ca sugandhibhiḥ // BrP_43.59 anyair bahuvidhaiḥ puṣpair jalajaiḥ sumanoharaiḥ gandhāmodakarair divyaiḥ sarvartukusumojjvalaiḥ // BrP_43.60 haṃsakāraṇḍavākīrṇaiś cakravākopaśobhitaiḥ sārasaiś ca balākaiś ca kūrmair matsyaiḥ sanakrakaiḥ // BrP_43.61 jalapādaiḥ kadambaiś ca plavaiś ca jalakukkuṭaiḥ khagair jalacaraiś cānyair nānāravavibhūṣitaiḥ // BrP_43.62 nānāvarṇaiḥ sadā hṛṣṭair añcitāni samantataḥ evaṃ nānāvidhaiḥ puṣpair vividhaiś ca jalāśayaiḥ // BrP_43.63 vividhaiḥ pādapaiḥ puṇyair udyānair vividhais tathā jalasthalacaraiś caiva vihagaiś cārvadhiṣṭhitaiḥ // BrP_43.64 devatāyatanair divyaiḥ śobhitā sā mahāpurī tatrāste bhagavān devas tripurāris trilocanaḥ // BrP_43.65 mahākāleti vikhyātaḥ sarvakāmapradaḥ śivaḥ śivakuṇḍe naraḥ snātvā vidhivat pāpanāśane // BrP_43.66 devān pitṝn ṛṣīṃś caiva saṃtarpya vidhivad budhaḥ gatvā śivālayaṃ paścāt kṛtvā taṃ triḥ pradakṣiṇam // BrP_43.67 praviśya saṃyato bhūtvā dhautavāsā jitendriyaḥ snānaiḥ puṣpais tathā gandhair dhūpair dīpaiś ca bhaktitaḥ // BrP_43.68 naivedyair upahāraiś ca gītavādyaiḥ pradakṣiṇaiḥ daṇḍavatpraṇipātaiś ca nṛtyaiḥ stotraiś ca śaṃkaram // BrP_43.69 saṃpūjya vidhivad bhaktyā mahākālaṃ sakṛc chivam aśvamedhasahasrasya phalaṃ prāpnoti mānavaḥ // BrP_43.70 pāpaiḥ sarvair vinirmukto vimānaiḥ sārvakāmikaiḥ āruhya tridivaṃ yāti yatra śaṃbhor niketanam // BrP_43.71 divyarūpadharaḥ śrīmān divyālaṃkārabhūṣitaḥ bhuṅkte tatra varān bhogān yāvad ābhūtasaṃplavam // BrP_43.72 śivaloke muniśreṣṭhā jarāmaraṇavarjitaḥ puṇyakṣayād ihāyātaḥ pravare brāhmaṇe kule // BrP_43.73 caturvedī bhaved vipraḥ sarvaśāstraviśāradaḥ yogaṃ pāśupataṃ prāpya tato mokṣam avāpnuyāt // BrP_43.74 āste tatra nadī puṇyā śiprā nāmeti viśrutā tasyāṃ snātas tu vidhivat saṃtarpya pitṛdevatāḥ // BrP_43.75 sarvapāpavinirmukto vimānavaram āsthitaḥ bhuṅkte bahuvidhān bhogān svargaloke narottamaḥ // BrP_43.76 āste tatraiva bhagavān devadevo janārdanaḥ govindasvāmināmāsau bhuktimuktiprado hariḥ // BrP_43.77 taṃ dṛṣṭvā muktim āpnoti trisaptakulasaṃyutaḥ vimānenārkavarṇena kiṅkiṇījālamālinā // BrP_43.78 sarvakāmasamṛddhena kāmagenāsthireṇa ca upagīyamāno gandharvair viṣṇuloke mahīyate // BrP_43.79 bhuṅkte ca vividhān kāmān nirātaṅko gatajvaraḥ ābhūtasaṃplavaṃ yāvat surūpaḥ subhagaḥ sukhī // BrP_43.80 kālenāgatya matimān brāhmaṇaḥ syān mahītale pravare yogināṃ gehe vedaśāstrārthatattvavit // BrP_43.81 vaiṣṇavaṃ yogam āsthāya tato mokṣam avāpnuyāt vikramasvāmināmānaṃ viṣṇuṃ tatraiva bho dvijāḥ // BrP_43.82 dṛṣṭvā naro vā nārī vā phalaṃ pūrvoditaṃ labhet anye 'pi tatra tiṣṭhanti devāḥ śakrapurogamāḥ // BrP_43.83 mātaraś ca muniśreṣṭhāḥ sarvakāmaphalapradāḥ dṛṣṭvā tān vidhivad bhaktyā saṃpūjya praṇipatya ca // BrP_43.84 sarvapāpavinirmukto naro yāti triviṣṭapam evaṃ sā nagarī ramyā rājasiṃhena pālitā // BrP_43.85 nityotsavapramuditā yathendrasyāmarāvatī purāṣṭādaśasaṃyuktā suvistīrṇacatuṣpathā // BrP_43.86 dhanurjyāghoṣaninadā siddhasaṃgamabhūṣitā vidyāvadgaṇabhūyiṣṭhā vedanirghoṣanāditā // BrP_43.87 itihāsapurāṇāni śāstrāṇi vividhāni ca kāvyālāpakathāś caiva śrūyante 'harniśaṃ dvijāḥ // BrP_43.88 evaṃ mayā guṇāḍhyā sā taduyinī?? samudāhṛtā yasyāṃ rājābhavat pūrvam indradyumno mahāmatiḥ // BrP_43.89 tasyāṃ sa nṛpatiḥ pūrvaṃ kurvan rājyam anuttamam pālayām āsa matimān prajāḥ putrān ivaurasān // BrP_44.1 satyavādī mahāprājñaḥ śūraḥ sarvaguṇākaraḥ matimān dharmasaṃpannaḥ sarvaśastrabhṛtāṃ varaḥ // BrP_44.2 satyavāñ śīlavān dāntaḥ śrīmān parapuraṃjayaḥ āditya iva tejobhī rūpair āśvinayor iva // BrP_44.3 vardhamānasurāścaryaḥ śakratulyaparākramaḥ śāradendur ivābhāti lakṣaṇaiḥ samalaṃkṛtaḥ // BrP_44.4 āhartā sarvayajñānāṃ hayamedhādikṛt tathā dānair yajñais tapobhiś ca tattulyo nāsti bhūpatiḥ // BrP_44.5 suvarṇamaṇimuktānāṃ gajāśvānāṃ ca bhūpatiḥ pradadau vipramukhyebhyo yāge yāge mahādhanam // BrP_44.6 hastyaśvarathamukhyānāṃ kambalājinavāsasām ratnānāṃ dhanadhānyānām antas tasya na vidyate // BrP_44.7 evaṃ sarvadhanair yukto guṇaiḥ sarvair alaṃkṛtaḥ sarvakāmasamṛddhātmā kurvan rājyam akaṇṭakam // BrP_44.8 tasyeyaṃ matir utpannā sarvayogeśvaraṃ harim katham ārādhayiṣyāmi bhuktimuktipradaṃ prabhum // BrP_44.9 vicārya sarvaśāstrāṇi tantrāṇy āgamavistaram itihāsapurāṇāni vedāṅgāni ca sarvaśaḥ // BrP_44.10 dharmaśāstrāṇi sarvāṇi niyamān ṛṣibhāṣitān vedāṅgāni ca śāstrāṇi vidyāsthānāni yāni ca // BrP_44.11 guruṃ saṃsevya yatnena brāhmaṇān vedapāragān ādhāya paramāṃ kāṣṭhāṃ kṛtakṛtyo 'bhavat tadā // BrP_44.12 saṃprāpya paramaṃ tattvaṃ vāsudevākhyam avyayam bhrāntijñānād atītas tu mumukṣuḥ saṃyatendriyaḥ // BrP_44.13 katham ārādhayiṣyāmi devadevaṃ sanātanam pītavastraṃ caturbāhuṃ śaṅkhacakragadādharam // BrP_44.14 vanamālāvṛtoraskaṃ padmapattrāyatekṣaṇam śrīvatsoraḥsamāyuktaṃ mukuṭāṅgadaśobhitam // BrP_44.15 svapurāt sa tu niṣkrānta ujjayinyāḥ prajāpatiḥ balena mahatā yuktaḥ sabhṛtyaḥ sapurohitaḥ // BrP_44.16 anujagmus tu taṃ sarve rathinaḥ śastrapāṇayaḥ rathair vimānasaṃkāśaiḥ patākādhvajasevitaiḥ // BrP_44.17 sādinaś ca tathā sarve prāsatomarapāṇayaḥ aśvaiḥ pavanasaṃkāśair anujagmus tu taṃ nṛpam // BrP_44.18 himavatsaṃbhavair mattair vāraṇaiḥ parvatopamaiḥ īṣādantaiḥ sadā mattaiḥ pracaṇḍaiḥ ṣaṣṭihāyanaiḥ // BrP_44.19 hemakakṣaiḥ sapatākair ghaṇṭāravavibhūṣitaiḥ anujagmuś ca taṃ sarve gajayuddhaviśāradāḥ // BrP_44.20 asaṃkhyeyāś ca pādātā dhanuṣprāsāsipāṇayaḥ divyamālyāmbaradharā divyagandhānulepanāḥ // BrP_44.21 anujagmuś ca taṃ sarve yuvāno mṛṣṭakuṇḍalāḥ sarvāstrakuśalāḥ śūrāḥ sadā saṃgrāmalālasāḥ // BrP_44.22 antaḥpuranivāsinyaḥ striyaḥ sarvāḥ svalaṃkṛtāḥ bimbauṣṭhacārudaśanāḥ sarvābharaṇabhūṣitāḥ // BrP_44.23 divyavastradharāḥ sarvā divyamālyavibhūṣitāḥ divyagandhānuliptāṅgāḥ śaraccandranibhānanāḥ // BrP_44.24 sumadhyamāś cāruveṣāś cārukarṇālakāñcitāḥ tāmbūlarañjitamukhā rakṣibhiś ca surakṣitāḥ // BrP_44.25 yānair uccāvacaiḥ śubhrair maṇikāñcanabhūṣitaiḥ upagīyamānās tāḥ sarvā gāyanaiḥ stutipāṭhakaiḥ // BrP_44.26 veṣṭitāḥ śastrahastaiś ca padmapattrāyatekṣaṇāḥ brāhmaṇāḥ kṣatriyā vaiśyā anujagmuś ca taṃ nṛpam // BrP_44.27 vaṇiggrāmagaṇāḥ sarve nānāpuranivāsinaḥ dhanai ratnaiḥ suvarṇaiś ca sadārāḥ saparicchadāḥ // BrP_44.28 astravikrayakāś caiva tāmbūlapaṇyajīvinaḥ tṛṇavikrayakāś caiva kāṣṭhavikrayakārakāḥ // BrP_44.29 raṅgopajīvinaḥ sarve māṃsavikrayiṇas tathā tailavikrayakāś caiva vastravikrayakās tathā // BrP_44.30 phalavikrayiṇaś caiva pattravikrayiṇas tathā tathā javasahārāś ca rajakāś ca sahasraśaḥ // BrP_44.31 gopālā nāpitāś caiva tathānye vastrasūcakāḥ meṣapālāś cājapālā mṛgapālāś ca haṃsakāḥ // BrP_44.32 dhānyavikrayiṇaś caiva saktuvikrayiṇaś ca ye guḍavikrayikāś caiva tathā lavaṇajīvinaḥ // BrP_44.33 gāyanā nartakāś caiva tathā maṅgalapāṭhakāḥ śailūṣāḥ kathakāś caiva purāṇārthaviśāradāḥ // BrP_44.34 kavayaḥ kāvyakartāro nānākāvyaviśāradāḥ viṣaghnā gāruḍāś caiva nānāratnaparīkṣakāḥ // BrP_44.35 vyokārās tāmrakārāś ca kāṃsyakārāś ca rūṭhakāḥ kauṣakārāś citrakārāḥ kundakārāś ca pāvakāḥ // BrP_44.36 daṇḍakārāś cāsikārāḥ surādhūtopajīvinaḥ mallā dūtāś ca kāyasthā ye cānye karmakāriṇaḥ // BrP_44.37 tantuvāyā rūpakārā vārtikās tailapāṭhakāḥ lāvajīvās taittirikā mṛgapakṣyupajīvinaḥ // BrP_44.38 gajavaidyāś ca vaidyāś ca naravaidyāś ca ye narāḥ vṛkṣavaidyāś ca govaidyā ye cānye chedadāhakāḥ // BrP_44.39 ete nāgarakāḥ sarve ye cānye nānukīrtitāḥ anujagmus tu rājānaṃ samastapuravāsinaḥ // BrP_44.40 yathā vrajantaṃ pitaraṃ grāmāntaraṃ samutsukāḥ anuyānti yathā putrās tathā taṃ te 'pi nāgarāḥ // BrP_44.41 evaṃ sa nṛpatiḥ śrīmān vṛtaḥ sarvair mahājanaiḥ hastyaśvarathapādātair jagāma ca śanaiḥ śanaiḥ // BrP_44.42 evaṃ gatvā sa nṛpatir dakṣiṇasyodadhes taṭam sarvais tair dīrghakālena balair anugataḥ prabhuḥ // BrP_44.43 dadarśa sāgaraṃ ramyaṃ nṛtyantam iva ca sthitam anekaśatasāhasrair ūrmibhiś ca samākulam // BrP_44.44 nānāratnālayaṃ pūrṇaṃ nānāprāṇisamākulam vīcītaraṅgabahulaṃ mahāścaryasamanvitam // BrP_44.45 tīrtharājaṃ mahāśabdam apāraṃ subhayaṃkaram meghavṛndapratīkāśam agādhaṃ makarālayam // BrP_44.46 matsyaiḥ kūrmaiś ca śaṅkhaiś ca śuktikānakraśaṅkubhiḥ śiṃśumāraiḥ karkaṭaiś ca vṛtaṃ sarpair mahāviṣaiḥ // BrP_44.47 lavaṇodaṃ hareḥ sthānaṃ śayanasya nadīpatim sarvapāpaharaṃ puṇyaṃ sarvavāñchāphalapradam // BrP_44.48 anekāvartagambhīraṃ dānavānāṃ samāśrayam amṛtasyāraṇiṃ divyaṃ devayonim apāṃ patim // BrP_44.49 viśiṣṭaṃ sarvabhūtānāṃ prāṇināṃ jīvadhāraṇam supavitraṃ pavitrāṇāṃ maṅgalānāṃ ca maṅgalam // BrP_44.50 tīrthānām uttamaṃ tīrtham avyayaṃ yādasāṃ patim candravṛddhikṣayasyeva yasya mānaṃ pratiṣṭhitam // BrP_44.51 abhedyaṃ sarvabhūtānāṃ devānām amṛtālayam utpattisthitisaṃhārahetubhūtaṃ sanātanam // BrP_44.52 upajīvyaṃ ca sarveṣāṃ puṇyaṃ nadanadīpatim dṛṣṭvā taṃ nṛpatiśreṣṭho vismayaṃ paramaṃ gataḥ // BrP_44.53 nivāsam akarot tatra velām asādya sāgarīm puṇye manohare deśe sarvabhūmiguṇair yute // BrP_44.54 vṛtaṃ śālaiḥ kadambaiś ca puṃnāgaiḥ saraladrumaiḥ panasair nārikelaiś ca bakulair nāgakesaraiḥ // BrP_44.55 tālaiḥ pippalaiḥ kharjūrair nāraṅgair bījapūrakaiḥ śālair āmrātakair lodhrair bakulair bahuvārakaiḥ // BrP_44.56 kapitthaiḥ karṇikāraiś ca pāṭalāśokacampakaiḥ dāḍimaiś ca tamālaiś ca pārijātais tathārjunaiḥ // BrP_44.57 prācīnāmalakair bilvaiḥ priyaṅguvaṭakhādiraiḥ iṅgudīsaptaparṇaiś ca aśvatthāgastyajambukaiḥ // BrP_44.58 madhukaiḥ karṇikāraiś ca bahuvāraiḥ satindukaiḥ palāśabadarair nīpaiḥ siddhanimbaśubhāñjanaiḥ // BrP_44.59 vārakaiḥ kovidāraiś ca bhallātāmalakais tathā iti hintālakāṅkolaiḥ karañjaiḥ savibhītakaiḥ // BrP_44.60 sasarjamadhukāśmaryaiḥ śālmalīdevadārubhiḥ śākhoṭhakair nimbavaṭaiḥ kumbhīkauṣṭhaharītakaiḥ // BrP_44.61 guggulaiś candanair vṛkṣais tathaivāgurupāṭalaiḥ jambīrakaruṇair vṛkṣais tintiḍīraktacandanaiḥ // BrP_44.62 evaṃ nānāvidhair vṛkṣais tathānyair bahupādapaiḥ kalpadrumair nityaphalaiḥ sarvartukusumotkaraiḥ // BrP_44.63 nānāpakṣirutair divyair mattakokilanāditaiḥ mayūravarasaṃghuṣṭaiḥ śukasārikasaṃkulaiḥ // BrP_44.64 hārītair bhṛṅgarājaiś ca cātakair bahuputrakaiḥ jīvaṃjīvakakākolaiḥ kalaviṅkaiḥ kapotakaiḥ // BrP_44.65 khagair nānāvidhaiś cānyaiḥ śrotraramyair manoharaiḥ puṣpitāgreṣu vṛkṣeṣu kūjadbhiś cārvadhiṣṭhitaiḥ // BrP_44.66 ketakīvanakhaṇḍaiś ca sadā puṣpadharaiḥ sitaiḥ mallikākundakusumair yūthikātagarais tathā // BrP_44.67 kuṭajair bāṇapuṣpaiś ca atimuktaiḥ sakubjakaiḥ mālatīkaravīraiś ca tathā kadalakāñcanaiḥ // BrP_44.68 anyair nānāvidhaiḥ puṣpaiḥ sugandhaiś cārudarśanaiḥ vanodyānopavanajair nānāvarṇaiḥ sugandhibhiḥ // BrP_44.69 vidyādharagaṇākīrṇaiḥ siddhacāraṇasevitaiḥ gandharvoragarakṣobhir bhūtāpsarasakiṃnaraiḥ // BrP_44.70 muniyakṣagaṇākīrṇair nānāsattvaniṣevitaiḥ mṛgaiḥ śākhāmṛgaiḥ siṃhair varāhamahiṣākulaiḥ // BrP_44.71 tathānyaiḥ kṛṣṇasārādyair mṛgaiḥ sarvatra śobhitaiḥ śārdūlair dīptamātaṅgais tathānyair vanacāribhiḥ // BrP_44.72 evaṃ nānāvidhair vṛkṣair udyānair nandanopamaiḥ latāgulmavitānaiś ca vividhaiś ca jalāśayaiḥ // BrP_44.73 haṃsakāraṇḍavākīrṇaiḥ padminīkhaṇḍamaṇḍitaiḥ kādambaiś ca plavair haṃsaiś cakravākopaśobhitaiḥ // BrP_44.74 kamalaiḥ śatapattraiś ca kahlāraiḥ kumudotpalaiḥ khagair jalacaraiś cānyaiḥ puṣpair jalasamudbhavaiḥ // BrP_44.75 parvatair dīptaśikharaiś cārukandaramaṇḍitaiḥ nānāvṛkṣasamākīrṇair nānādhātuvibhūṣitaiḥ // BrP_44.76 sarvāścaryamayaiḥ śṛṅgaiḥ sarvabhūtālayaiḥ śubhaiḥ sarvauṣadhisamāyuktair vipulaiś citrasānubhiḥ // BrP_44.77 evaṃ sarvaiḥ samuditaiḥ śobhitaṃ sumanoharaiḥ dadarśa sa mahīpālaḥ sthānaṃ trailokyapūjitam // BrP_44.78 daśayojanavistīrṇaṃ pañcayojanam āyatam nānāścaryasamāyuktaṃ kṣetraṃ paramadurlabham // BrP_44.79 tasmin kṣetravare puṇye vaiṣṇave puruṣottame kiṃ tatra pratimā pūrvaṃ na sthitā vaiṣṇavī prabho // BrP_45.1 yenāsau nṛpatis tatra gatvā sabalavāhanaḥ sthāpayām āsa kṛṣṇaṃ ca rāmaṃ bhadrāṃ śubhapradām // BrP_45.2 saṃśayo no mahān atra vismayaś ca jagatpate śrotum icchāmahe sarvaṃ brūhi tatkāraṇaṃ ca naḥ // BrP_45.3 śṛṇudhvaṃ pūrvasaṃvṛttāṃ kathāṃ pāpapraṇāśinīm pravakṣyāmi samāsena śriyā pṛṣṭaḥ purā hariḥ // BrP_45.4 sumeroḥ kāñcane śṛṅge sarvāścaryasamanvite siddhavidyādharair yakṣaiḥ kiṃnarair upaśobhite // BrP_45.5 devadānavagandharvair nāgair apsarasāṃ gaṇaiḥ munibhir guhyakaiḥ siddhaiḥ sauparṇaiḥ samarudgaṇaiḥ // BrP_45.6 anyair devālayaiḥ sādhyaiḥ kaśyapādyaiḥ prajeśvaraiḥ vālakhilyādibhiś caiva śobhite sumanohare // BrP_45.7 karṇikāravanair divyaiḥ sarvartukusumotkaraiḥ jātarūpapratīkāśair bhūṣite sūryasaṃnibhaiḥ // BrP_45.8 anyaiś ca bahubhir vṛkṣaiḥ śālatālādibhir vanaiḥ puṃnāgāśokasaralanyagrodhāmrātakārjunaiḥ // BrP_45.9 pārijātāmrakhadiranīpabilvakadambakaiḥ dhavakhādirapālāśaśīrṣāmalakatindukaiḥ // BrP_45.10 nāriṅgakolabakulalodhradāḍimadārukaiḥ sarjaiś ca karṇais tagaraiḥ śiśibhūrjavanimbakaiḥ // BrP_45.11 anyaiś ca kāñcanaiś caiva phalabhāraiś ca nāmitaiḥ nānākusumagandhāḍhyair bhūṣite puṣpapādapaiḥ // BrP_45.12 mālatīyūthikāmallīkundabāṇakuruṇṭakaiḥ pāṭalāgastyakuṭajamandārakusumādibhiḥ // BrP_45.13 anyaiś ca vividhaiḥ puṣpair manasaḥ prītidāyakaiḥ nānāvihagasaṃghaiś ca kūjadbhir madhurasvaraiḥ // BrP_45.14 puṃskokilarutair divyair mattabarhiṇanāditaiḥ evaṃ nānāvidhair vṛkṣaiḥ puṣpair nānāvidhais tathā // BrP_45.15 khagair nānāvidhaiś caiva śobhite surasevite tatra sthitaṃ jagannāthaṃ jagatsraṣṭāram avyayam // BrP_45.16 sarvalokavidhātāraṃ vāsudevākhyam avyayam praṇamya śirasā devī lokānāṃ hitakāmyayā papracchemaṃ mahāpraśnaṃ padmajā tam anuttamam // BrP_45.17 brūhi tvaṃ sarvalokeśa saṃśayaṃ me hṛdi sthitam martyaloke mahāścarye karmabhūmau sudurlabhe // BrP_45.18 lobhamohagrahagraste kāmakrodhamahārṇave yena mucyeta deveśa asmāt saṃsārasāgarāt // BrP_45.19 ācakṣva sarvadeveśa praṇatāṃ yadi manyase tvadṛte nāsti loke 'smin vaktā saṃśayanirṇaye // BrP_45.20 śrutvaivaṃ vacanaṃ tasyā devadevo janārdanaḥ provāca parayā prītyā paraṃ sārāmṛtopamam // BrP_45.21 sukhopāsyaḥ susādhyaś ca 'bhirāmaś ca susatphalaḥ āste tīrthavare devi vikhyātaḥ puruṣottamaḥ // BrP_45.22 na tena sadṛśaḥ kaścit triṣu lokeṣu vidyate kīrtanād yasya deveśi mucyate sarvapātakaiḥ // BrP_45.23 na vijñāto 'maraiḥ sarvair na daityair na ca dānavaiḥ marīcyādyair munivarair gopitaṃ me varānane // BrP_45.24 tat te 'haṃ saṃpravakṣyāmi tīrtharājaṃ ca sāṃpratam bhāvenaikena suśroṇi śṛṇuṣva varavarṇini // BrP_45.25 āsīt kalpe samutpanne naṣṭe sthāvarajaṅgame pralīnā devagandharvadaityavidyādharoragāḥ // BrP_45.26 tamobhūtam idaṃ sarvaṃ na prājñāyata kiṃcana tasmiñ jāgarti bhūtātmā paramātmā jagadguruḥ // BrP_45.27 śrīmāṃs trimūrtikṛd devo jagatkartā maheśvaraḥ vāsudeveti vikhyāto yogātmā harir īśvaraḥ // BrP_45.28 so 'sṛjad yoganidrānte nābhyambhoruhamadhyagam padmakeśarasaṃkāśaṃ brahmāṇaṃ bhūtam avyayam // BrP_45.29 tādṛgbhūtas tato brahmā sarvalokamaheśvaraḥ pañcabhūtasamāyuktaṃ sṛjate ca śanaiḥ śanaiḥ // BrP_45.30 mātrāyonīni bhūtāni sthūlasūkṣmāṇi yāni ca caturvidhāni sarvāṇi sthāvarāṇi carāṇi ca // BrP_45.31 tataḥ prajāpatir brahmā cakre sarvaṃ carācaram saṃcintya manasātmānaṃ sasarja vividhāḥ prajāḥ // BrP_45.32 marīcyādīn munīn sarvān devāsurapitṝn api yakṣavidyādharāṃś cānyān gaṅgādyāḥ saritas tathā // BrP_45.33 naravānarasiṃhāṃś ca vividhāṃś ca vihaṃgamān jarāyūn aṇḍajān devi svedajodbhedajāṃs tathā // BrP_45.34 brahma kṣatraṃ tathā vaiśyaṃ śūdraṃ caiva catuṣṭayam antyajātāṃś ca mlecchāṃś ca sasarja vividhān pṛthak // BrP_45.35 yat kiṃcij jīvasaṃjñaṃ tu tṛṇagulmapipīlikam brahmā bhūtvā jagat sarvaṃ nirmame sa carācaram // BrP_45.36 dakṣiṇāṅge tathātmānaṃ saṃcintya puruṣaṃ svayam vāme caiva tu nārīṃ sa dvidhā bhūtam akalpayat // BrP_45.37 tataḥ prabhṛti loke 'smin prajā maithunasaṃbhavāḥ adhamottamamadhyāś ca mama kṣetrāṇi yāni ca // BrP_45.38 evaṃ saṃcintya devo 'sau purā salilayonijaḥ jagāma dhyānam āsthāya vāsudevātmikāṃ tanum // BrP_45.39 dhyānamātreṇa devena svayam eva janārdanaḥ tasmin kṣaṇe samutpannaḥ sahasrākṣaḥ sahasrapāt // BrP_45.40 sahasraśīrṣā puruṣaḥ puṇḍarīkanibhekṣaṇaḥ saliladhvāntameghābhaḥ śrīmāñ śrīvatsalakṣaṇaḥ // BrP_45.41 apaśyat sahasā taṃ tu brahmā lokapitāmahaḥ āsanair arghyapādyaiś ca akṣatair abhinandya ca // BrP_45.42 tuṣṭāva paramaiḥ stotrair viriñciḥ susamāhitaḥ tato 'ham uktavān devaṃ brahmāṇaṃ kamalodbhavam kāraṇaṃ vada māṃ tāta mama dhyānasya sāṃpratam // BrP_45.43 jagaddhitāya deveśa martyalokaiś ca durlabham svargadvārasya mārgāṇi yajñadānavratāni ca // BrP_45.44 yogaḥ satyaṃ tapaḥ śraddhā tīrthāni vividhāni ca vihāya sarvam eteṣāṃ sukhaṃ tatsādhanaṃ vada // BrP_45.45 sthānaṃ jagatpate mahyām utkṛṣṭaṃ ca yad ucyate sarveṣām uttamaṃ sthānaṃ brūhi me puruṣottama // BrP_45.46 vidhātur vacanaṃ śrutvā tato 'haṃ proktavān priye śṛṇu brahman pravakṣyāmi nirmalaṃ bhuvi durlabham // BrP_45.47 uttamaṃ sarvakṣetrāṇāṃ dhanyaṃ saṃsāratāraṇam gobrāhmaṇahitaṃ puṇyaṃ cāturvarṇyasukhodayam // BrP_45.48 bhuktimuktipradaṃ nṝṇāṃ kṣetraṃ paramadurlabham mahāpuṇyaṃ tu sarveṣāṃ siddhidaṃ vai pitāmahe // BrP_45.49 tasmād āsīt samutpannaṃ tīrtharājaṃ sanātanam vikhyātaṃ paramaṃ kṣetraṃ caturyuganiṣevitam // BrP_45.50 sarveṣām eva devānām ṛṣīṇāṃ brahmacāriṇām daityadānavasiddhānāṃ gandharvoragarakṣasām // BrP_45.51 nāgavidyādharāṇāṃ ca sthāvarasya carasya ca uttamaḥ puruṣo yasmāt tasmāt sa puruṣottamaḥ // BrP_45.52 dakṣiṇasyodadhes tīre nyagrodho yatra tiṣṭhati daśayojanavistīrṇaṃ kṣetraṃ paramadurlabham // BrP_45.53 yas tu kalpe samutpanne mahadulkānibarhaṇe vināśaṃ naivam abhyeti svayaṃ tatraivam āsthitaḥ // BrP_45.54 dṛṣṭamātre vaṭe tasmiṃś chāyām ākramya cāsakṛt brahmahatyāt pramucyeta pāpeṣv anyeṣu kā kathā // BrP_45.55 pradakṣiṇā kṛtā yais tu namaskāraś ca jantubhiḥ sarve vidhūtapāpmānas te gatāḥ keśavālayam // BrP_45.56 nyagrodhasyottare kiṃcid dakṣiṇe keśavasya tu prāsādas tatra tiṣṭhet tu padaṃ dharmamayaṃ hi tat // BrP_45.57 pratimāṃ tatra vai dṛṣṭvā svayaṃ devena nirmitām anāyāsena vai yānti bhuvanaṃ me tato narāḥ // BrP_45.58 gacchamānāṃs tu tān prekṣya ekadā dharmarāṭ priye madantikam anuprāpya praṇamya śirasābravīt // BrP_45.59 namas te bhagavan deva lokanātha jagatpate kṣīrodavāsinaṃ devaṃ śeṣabhogānuśāyinam // BrP_45.60 varaṃ vareṇyaṃ varadaṃ kartāram akṛtaṃ prabhum viśveśvaram ajaṃ viṣṇuṃ sarvajñam aparājitam // BrP_45.61 nīlotpaladalaśyāmaṃ puṇḍarīkanibhekṣaṇam sarvajñaṃ nirguṇaṃ śāntaṃ jagaddhātāram avyayam // BrP_45.62 sarvalokavidhātāraṃ sarvalokasukhāvaham purāṇaṃ puruṣaṃ vedyaṃ vyaktāvyaktaṃ sanātanam // BrP_45.63 parāvarāṇāṃ sraṣṭāraṃ lokanāthaṃ jagadgurum śrīvatsoraskasaṃyuktaṃ vanamālāvibhūṣitam // BrP_45.64 pītavastraṃ caturbāhuṃ śaṅkhacakragadādharam hārakeyūrasaṃyuktaṃ mukuṭāṅgadadhāriṇam // BrP_45.65 sarvalakṣaṇasaṃpūrṇaṃ sarvendriyavivarjitam kūṭastham acalaṃ sūkṣmaṃ jyotīrūpaṃ sanātanam // BrP_45.66 bhāvābhāvavinirmuktaṃ vyāpinaṃ prakṛteḥ param namasyāmi jagannātham īśvaraṃ sukhadaṃ prabhum // BrP_45.67 ity evaṃ dharmarājas tu purā nyagrodhasaṃnidhau stutvā nānāvidhaiḥ stotraiḥ praṇāmam akarot tadā // BrP_45.68 taṃ dṛṣṭvā tu mahābhāge praṇataṃ prāñjalisthitam stotrasya kāraṇaṃ devi pṛṣṭavān aham antakam // BrP_45.69 vaivasvata mahābāho sarvadevottamo hy asi kimarthaṃ stutavān māṃ tvaṃ saṃkṣepāt tad bravīhi me // BrP_45.70 asminn āyatane puṇye vikhyāte puruṣottame indranīlamayī śreṣṭhā pratimā sārvakāmikī // BrP_45.71 tāṃ dṛṣṭvā puṇḍarīkākṣa bhāvenaikena śraddhayā śvetākhyaṃ bhavanaṃ yānti niṣkāmāś caiva mānavāḥ // BrP_45.72 ataḥ kartuṃ na śaknomi vyāpāram arisūdana prasīda sumahādeva saṃhara pratimāṃ vibho // BrP_45.73 śrutvā vaivasvatasyaitad vākyam etad uvāca ha yama tāṃ gopayiṣyāmi sikatābhiḥ samantataḥ // BrP_45.74 tataḥ sā pratimā devi vallibhir gopitā mayā yathā tatra na paśyanti manujāḥ svargakāṅkṣiṇaḥ // BrP_45.75 pracchādya vallikair devi jātarūpaparicchadaiḥ yamaṃ prasthāpayām āsa svāṃ purīṃ dakṣiṇāṃ diśam // BrP_45.76 luptāyāṃ pratimāyāṃ tu indranīlasya bho dvijāḥ tasmin kṣetravare puṇye vikhyāte puruṣottame // BrP_45.77 yo bhūtas tatra vṛttānto devadevo janārdanaḥ taṃ sarvaṃ kathayām āsa sa tasyai bhagavān purā // BrP_45.78 indradyumnasya gamanaṃ kṣetrasaṃdarśanaṃ tathā kṣetrasya varṇanaṃ caiva prāsādakaraṇaṃ tathā // BrP_45.79 hayamedhasya yajanaṃ svapnadarśanam eva ca lavaṇasyodadhes tīre kāṣṭhasya darśanaṃ tathā // BrP_45.80 darśanaṃ vāsudevasya śilpirājasya ca dvijāḥ nirmāṇaṃ pratimāyās tu yathāvarṇaṃ viśeṣataḥ // BrP_45.81 sthāpanaṃ caiva sarveṣāṃ prāsāde bhuvanottame yātrākāle ca viprendrāḥ kalpasaṃkīrtanaṃ tathā // BrP_45.82 mārkaṇḍeyasya caritaṃ sthāpanaṃ śaṃkarasya ca pañcatīrthasya māhātmyaṃ darśanaṃ śūlapāṇinaḥ // BrP_45.83 vaṭasya darśanaṃ caiva vyuṣṭiṃ tasya ca bho dvijāḥ darśanaṃ baladevasya kṛṣṇasya ca viśeṣataḥ // BrP_45.84 subhadrāyāś ca tatraiva māhātmyaṃ caiva sarvaśaḥ darśanaṃ narasiṃhasya vyuṣṭisaṃkīrtanaṃ tathā // BrP_45.85 anantavāsudevasya darśanaṃ guṇakīrtanam śvetamādhavamāhātmyaṃ svargadvārasya darśanam // BrP_45.86 udadher darśanaṃ caiva snānaṃ tarpaṇam eva ca samudrasnānamāhātmyam indradyumnasya ca dvijāḥ // BrP_45.87 pañcatīrthaphalaṃ caiva mahājyeṣṭhaṃ tathaiva ca sthānaṃ kṛṣṇasya halinaḥ parvayātrāphalaṃ tathā // BrP_45.88 varṇanaṃ viṣṇulokasya kṣetrasya ca punaḥ punaḥ pūrvaṃ kathitavān sarvaṃ tasyai sa puruṣottamaḥ // BrP_45.89 śrotum icchāmahe deva kathāśeṣaṃ mahīpateḥ tasmin kṣetravare gatvā kiṃ cakāra narādhipaḥ // BrP_46.1 śṛṇudhvaṃ muniśārdūlāḥ pravakṣyāmi samāsataḥ kṣetrasaṃdarśanaṃ caiva kṛtyaṃ tasya ca bhūpateḥ // BrP_46.2 gatvā tatra mahīpālaḥ kṣetre trailokyaviśrute dadarśa ramaṇīyāni sthānāni saritas tathā // BrP_46.3 nadī tatra mahāpuṇyā vindhyapādavinirgatā svittropaleti vikhyātā sarvapāpaharā śivā // BrP_46.4 gaṅgātulyā mahāsrotā dakṣiṇārṇavagāminī mahānadīti nāmnā sā puṇyatoyā saridvarā // BrP_46.5 dakṣiṇasyodadher garbhaṃ gatāvartātiśobhitā ubhayos taṭayor yasyā grāmāś ca nagarāṇi ca // BrP_46.6 dṛśyante muniśārdūlāḥ susasyāḥ sumanoharāḥ hṛṣṭapuṣṭajanākīrṇā vastrālaṃkārabhūṣitāḥ // BrP_46.7 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrās tatra pṛthak pṛthak svadharmaniratāḥ śāntā dṛśyante śubhalakṣaṇāḥ // BrP_46.8 tāmbūlapūrṇavadanā mālādāmavibhūṣitāḥ vedapūrṇamukhā viprāḥ saṣaḍaṅgapadakramāḥ // BrP_46.9 agnihotraratāḥ kecit kecid aupāsanakriyāḥ sarvaśāstrārthakuśalā yajvāno bhūridakṣiṇāḥ // BrP_46.10 catvāre rājamārgeṣu vaneṣūpavaneṣu ca sabhāmaṇḍalaharmyeṣu devatāyataneṣu ca // BrP_46.11 itihāsapurāṇāni vedāḥ sāṅgāḥ sulakṣaṇāḥ kāvyaśāstrakathās tatra śrūyante ca mahājanaiḥ // BrP_46.12 striyas taddeśavāsinyo rūpayauvanagarvitāḥ saṃpūrṇalakṣaṇopetā vistīrṇaśroṇimaṇḍalāḥ // BrP_46.13 saroruhamukhāḥ śyāmāḥ śaraccandranibhānanāḥ pīnonnatastanāḥ sarvāḥ samṛddhyā cārudarśanāḥ // BrP_46.14 sauvarṇavalayākrāntā divyair vastrair alaṃkṛtāḥ kadalīgarbhasaṃkāśāḥ padmakiñjalkasaprabhāḥ // BrP_46.15 bimbādharapuṭāḥ kāntāḥ karṇāntāyatalocanāḥ sumukhāś cārukeśāś ca hāvabhāvāvanāmitāḥ // BrP_46.16 kāścit padmapalāśākṣyaḥ kāścid indīvarekṣaṇāḥ vidyudvispaṣṭadaśanās tanvaṅgyaś ca tathāparāḥ // BrP_46.17 kuṭilālakasaṃyuktāḥ sīmantena virājitāḥ grīvābharaṇasaṃyuktā mālyadāmavibhūṣitāḥ // BrP_46.18 kuṇḍalai ratnasaṃyuktaiḥ karṇapūrair manoharaiḥ devayoṣitpratīkāśā dṛśyante śubhalakṣaṇāḥ // BrP_46.19 divyagītavarair dhanyaiḥ krīḍamānā varāṅganāḥ vīṇāveṇumṛdaṅgaiś ca paṇavaiś caiva gomukhaiḥ // BrP_46.20 śaṅkhadundubhinirghoṣair nānāvādyair manoharaiḥ krīḍantyas tāḥ sadā hṛṣṭā vilāsinyaḥ parasparam // BrP_46.21 evamādi tathānekagītavādyaviśāradāḥ divā rātrau samāyuktāḥ kāmonmattā varāṅganāḥ // BrP_46.22 bhikṣuvaikhānasaiḥ siddhaiḥ snātakair brahmacāribhiḥ mantrasiddhais tapaḥsiddhair yajñasiddhair niṣevitam // BrP_46.23 ity evaṃ dadṛśe rājā kṣetraṃ paramaśobhanam atraivārādhayiṣyāmi bhagavantaṃ sanātanam // BrP_46.24 jagadguruṃ paraṃ devaṃ paraṃ pāraṃ paraṃ padam sarveśvareśvaraṃ viṣṇum anantam aparājitam // BrP_46.25 idaṃ tanmānasaṃ tīrthaṃ jñātaṃ me puruṣottamam kalpavṛkṣo mahākāyo nyagrodho yatra tiṣṭhati // BrP_46.26 pratimā cendranīlākhyā svayaṃ devena gopitā na cātra dṛśyate cānyā pratimā vaiṣṇavī śubhā // BrP_46.27 tathā yatnaṃ kariṣyāmi yathā devo jagatpatiḥ pratyakṣaṃ mama cābhyeti viṣṇuḥ satyaparākramaḥ // BrP_46.28 yajñair dānais tapobhiś ca homair dhyānais tathārcanaiḥ upavāsaiś ca vidhivac careyaṃ vratam uttamam // BrP_46.29 ananyamanasā caiva tanmanā nānyamānasaḥ viṣṇvāyatanavinyāse prārambhaṃ ca karomy aham // BrP_46.30 evaṃ sa pṛthivīpālaś cintayitvā dvijottamāḥ prāsādārthaṃ hares tatra prārambham akarot tadā // BrP_47.1 ānāyya gaṇakān sarvān ācāryāñ śāstrapāragān bhūmiṃ saṃśodhya yatnena rājā tu parayā mudā // BrP_47.2 brāhmaṇair jñānasaṃpannair vedaśāstrārthapāragaiḥ amātyair mantribhiś caiva vāstuvidyāviśāradaiḥ // BrP_47.3 taiḥ sārdhaṃ sa samālocya sumuhūrte śubhe dine sucandratārāsaṃyoge grahānukūlyasaṃyute // BrP_47.4 jayamaṅgalaśabdaiś ca nānāvādyair manoharaiḥ vedādhyayananirghoṣair gītaiḥ sumadhurasvaraiḥ // BrP_47.5 puṣpalājākṣatair gandhaiḥ pūrṇakumbhaiḥ sadīpakaiḥ dadāv arghyaṃ tato rājā śraddhayā susamāhitaḥ // BrP_47.6 dattvaivam arghyaṃ vidhivad ānāyya sa mahīpatiḥ kaliṅgādhipatiṃ śūram utkalādhipatiṃ tathā kośalādhipatiṃ caiva tān uvāca tadā nṛpaḥ // BrP_47.7 gacchadhvaṃ sahitāḥ sarve śilārthe susamāhitāḥ gṛhītvā śilpimukhyāṃś ca śilākarmaviśāradān // BrP_47.8 vindhyācalaṃ suvistīrṇaṃ bahukandaraśobhitam nirūpya sarvasānūni cchedayitvā śilāḥ śubhāḥ saṃvāhyantāṃ ca śakaṭair naukābhir mā vilambatha // BrP_47.9 evaṃ gantuṃ samādiśya tān nṛpān sa mahīpatiḥ punar evābravīd vākyaṃ sāmātyān sapurohitān // BrP_47.10 gacchantu dūtāḥ sarvatra mamājñāṃ pravadantu vai yatra tiṣṭhanti rājānaḥ pṛthivyāṃ tān suśīghragāḥ // BrP_47.11 hastyaśvarathapādātaiḥ sāmātyaiḥ sapurohitaiḥ gacchata sahitāḥ sarva indradyumnasya śāsanāt // BrP_47.12 evaṃ dūtāḥ samājñātā rājñā tena mahātmanā gatvā tadā nṛpān ūcur vacanaṃ tasya bhūpateḥ // BrP_47.13 śrutvā tu te tathā sarve dūtānāṃ vacanaṃ nṛpāḥ ājagmus tvaritāḥ sarve svasainyaiḥ parivāritāḥ // BrP_47.14 ye nṛpāḥ sarvadigbhāge ye ca dakṣiṇataḥ sthitāḥ paścimāyāṃ sthitā ye ca uttarāpathasaṃsthitāḥ // BrP_47.15 pratyantavāsino ye 'pi ye ca saṃnidhivāsinaḥ pārvatīyāś ca ye kecit tathā dvīpanivāsinaḥ // BrP_47.16 rathair nāgaiḥ padātaiś ca vājibhir dhanavistaraiḥ saṃprāptā bahuśo viprāḥ śrutvendradyumnaśāsanam // BrP_47.17 tān āgatān nṛpān dṛṣṭvā sāmātyān sapurohitān provāca rājā hṛṣṭātmā kāryam uddiśya sādaram // BrP_47.18 śṛṇudhvaṃ nṛpaśārdūlā yathā kiṃcid bravīmy aham asmin kṣetravare puṇye bhuktimuktiprade śive // BrP_47.19 hayamedhaṃ mahāyajñaṃ prāsādaṃ caiva vaiṣṇavam kathaṃ śaknomy ahaṃ kartum iti cintākulaṃ manaḥ // BrP_47.20 bhavadbhiḥ susahāyais tu sarvam etat karomy aham yadi yūyaṃ sahāyā me bhavadhvaṃ nṛpasattamāḥ // BrP_47.21 ity evaṃ vadamānasya rājarājasya dhīmataḥ sarve pramuditā hṛṣṭā bhūpās te tasya śāsanāt // BrP_47.22 vavṛṣur dhanaratnaiś ca suvarṇamaṇimauktikaiḥ kambalājinaratnaiś ca rāṅkavāstaraṇaiḥ śubhaiḥ // BrP_47.23 vajravaidūryamāṇikyaiḥ padmarāgendranīlakaiḥ gajair aśvair dhanaiś cānyai rathaiś caiva kareṇubhiḥ // BrP_47.24 asaṃkhyeyair bahuvidhair dravyair uccāvacais tathā śālivrīhiyavaiś caiva māṣamudgatilais tathā // BrP_47.25 siddhārthacaṇakaiś caiva godhūmair masurādibhiḥ śyāmākair madhukaiś caiva nīvāraiḥ sakulatthakaiḥ // BrP_47.26 anyaiś ca vividhair dhānyair grāmyāraṇyaiḥ sahasraśaḥ bahudhānyasahasrāṇāṃ taṇḍulānāṃ ca rāśibhiḥ // BrP_47.27 gavyasya haviṣaḥ kumbhaiḥ śataśo 'tha sahasraśaḥ tathānyair vividhair dravyair bhakṣyabhojyānulepanaiḥ // BrP_47.28 rājānaḥ pūrayām āsur yat kiṃcid dravyasaṃbhavaiḥ tān dṛṣṭvā yajñasaṃbhārān sarvasaṃpatsamanvitān // BrP_47.29 yajñakarmavido viprān vedavedāṅgapāragān śāstreṣu nipuṇān dakṣān kuśalān sarvakarmasu // BrP_47.30 ṛṣīṃś caiva maharṣīṃś ca devarṣīṃś caiva tāpasān brahmacārigṛhasthāṃś ca vānaprasthān yatīṃs tathā // BrP_47.31 snātakān brāhmaṇāṃś cānyān agnihotre sadā sthitān ācāryopādhyāyavarān svādhyāyatapasānvitān // BrP_47.32 sadasyāñ śāstrakuśalāṃs tathānyān pāvakān bahūn dṛṣṭvā tān nṛpatiḥ śrīmān uvāca svaṃ purohitam // BrP_47.33 tataḥ prayāntu vidvāṃso brāhmaṇā vedapāragāḥ vājimedhārthasiddhyarthaṃ deśaṃ paśyantu yajñiyam // BrP_47.34 ity uktaḥ sa tathā cakre vacanaṃ tasya bhūpateḥ hṛṣṭaḥ sa mantribhiḥ sārdhaṃ tadā rājapurohitaḥ // BrP_47.35 tato yayau purodhāś ca prājñaḥ sthapatibhiḥ saha brāhmaṇān agrataḥ kṛtvā kuśalān yajñakarmaṇi // BrP_47.36 taṃ deśaṃ dhīvaragrāmaṃ sapratoliviṭaṅkinam kārayām āsa vipro 'sau yajñavāṭaṃ yathāvidhi // BrP_47.37 prāsādaśatasaṃbādhaṃ maṇipravaraśobhitam indrasadmanibhaṃ ramyaṃ hemaratnavibhūṣitam // BrP_47.38 stambhān kanakacitrāṃś ca toraṇāni bṛhanti ca yajñāyatanadeśeṣu dattvā śuddhaṃ ca kāñcanam // BrP_47.39 antaḥpurāṇi rājñāṃ ca nānādeśanivāsinām kārayām āsa dharmātmā tatra tatra yathāvidhi // BrP_47.40 brāhmaṇānāṃ ca vaiśyānāṃ nānādeśasamīyuṣām kārayām āsa vidhivac chālās tatrāpy anekaśaḥ // BrP_47.41 priyārthaṃ tasya nṛpater āyayur nṛpasattamāḥ ratnāny anekāny ādāya striyaś cāyayur utsave // BrP_47.42 teṣāṃ nirviśatāṃ sveṣu śibireṣu mahātmanām nadataḥ sāgarasyeva divispṛg abhavad dhvaniḥ // BrP_47.43 teṣām abhyāgatānāṃ ca sa rājā munisattamāḥ vyādideśāyatanāni śayyāś cāpy upacārataḥ // BrP_47.44 bhojanāni vicitrāṇi śālīkṣuyavagorasaiḥ upetya nṛpatiśreṣṭho vyādideśa svayaṃ tadā // BrP_47.45 tathā tasmin mahāyajñe bahavo brahmavādinaḥ ye ca dvijātipravarās tatrāsan dvijasattamāḥ // BrP_47.46 samājagmuḥ saśiṣyās tān pratijagrāha pārthivaḥ sarvāṃś ca tān anuyayau yāvad āvasathān iti // BrP_47.47 svayam eva mahātejā dambhaṃ tyaktvā nṛpottamaḥ tataḥ kṛtvā svaśilpaṃ ca śilpino 'nye ca ye tadā // BrP_47.48 kṛtsnaṃ yajñavidhiṃ rājñe tadā tasmai nyavedayan tataḥ śrutvā nṛpaśreṣṭhaḥ kṛtaṃ sarvam atandritaḥ hṛṣṭaromābhavad rājā saha mantribhir acyutaḥ // BrP_47.49 tasmin yajñe pravṛtte tu vāgmino hetuvādibhiḥ hetuvādān bahūn āhuḥ parasparajigīṣavaḥ // BrP_47.50 devendrasyeva vihitaṃ rājasiṃhena bho dvijāḥ dadṛśus toraṇāny atra śātakumbhamayāni ca // BrP_47.51 śayyāsanavikārāṃś ca subahūn ratnasaṃcayān ghaṭapātrīkaṭāhāni kalaśān vardhamānakān // BrP_47.52 nahi kaścid asauvarṇam apaśyad vasudhādhipaḥ yūpāṃś ca śāstrapaṭhitān dāravān hemabhūṣitān // BrP_47.53 upakṣiptān yathākālaṃ vidhivad bhūrivarcasaḥ sthalajā jalajā ye ca paśavaḥ kecana dvijāḥ // BrP_47.54 sarvān eva samānītān apaśyaṃs tatra te nṛpāḥ gāś caiva mahiṣīś caiva tathā vṛddhastriyo 'pi ca // BrP_47.55 audakāni ca sattvāni śvāpadāni vayāṃsi ca jarāyujāṇḍajātāni svedajāny udbhidāni ca // BrP_47.56 parvatāny upadhānyāni bhūtāni dadṛśuś ca te evaṃ pramuditaṃ sarvaṃ paśuto dhanadhānyataḥ // BrP_47.57 yajñavāṭaṃ nṛpā dṛṣṭvā vismayaṃ paramaṃ gatāḥ brāhmaṇānāṃ viśāṃ caiva bahumiṣṭānnam ṛddhimat // BrP_47.58 pūrṇe śatasahasre tu viprāṇāṃ tatra bhuñjatām dundubhir meghanirghoṣān muhurmuhur athākarot // BrP_47.59 vinanādāsakṛc cāpi divase divase gate evaṃ sa vavṛdhe yajñas tasya rājñas tu dhīmataḥ // BrP_47.60 annasya subahūn viprā utsargān nirgatopamān dadhikulyāś ca dadṛśuḥ payasaś ca hradāṃs tathā // BrP_47.61 jambūdvīpo hi sakalo nānājanapadair yutaḥ dvijāś ca tatra dṛśyante rājñas tasya mahāmakhe // BrP_47.62 tatra yāni sahasrāṇi puruṣāṇāṃ tatas tataḥ gṛhītvā bhājanaṃ jagmur bahūni dvijasattamāḥ // BrP_47.63 śrāviṇaś cāpi te sarve sumṛṣṭamaṇikuṇḍalāḥ paryaveṣayan dvijātīñ śataśo 'tha sahasraśaḥ // BrP_47.64 vividhāny anupānāni puruṣā ye 'nuyāyinaḥ te vai nṛpopabhojyāni brāhmaṇebhyo daduḥ saha // BrP_47.65 samāgatān vedavido rājñaś ca pṛthivīśvarān pūjāṃ cakre tadā teṣāṃ vidhivad bhūridakṣiṇaḥ // BrP_47.66 digdeśād āgatān rājño mahāsaṃgrāmaśālinaḥ naṭanartakakādīṃś ca gītastutiviśāradān // BrP_47.67 patnyo manoramās tasya pīnonnatapayodharāḥ indīvarapalāśākṣyaḥ śaraccandranibhānanāḥ // BrP_47.68 kulaśīlaguṇopetāḥ sahasraikaṃ śatādhikam evaṃ tadbhūpaparamapatnīgaṇasamanvitam // BrP_47.69 ratnamālākulaṃ divyaṃ patākādhvajasevitam ratnahārayutaṃ ramyaṃ candrakāntisamaprabham // BrP_47.70 kariṇaḥ parvatākārān madasiktān mahābalān śataśaḥ koṭisaṃghātair dantibhir dantabhūṣaṇaiḥ // BrP_47.71 vātavegajavair aśvaiḥ sindhujātaiḥ suśobhanaiḥ śvetāśvaiḥ śyāmakarṇaiś ca koṭyanekair javānvitaiḥ // BrP_47.72 saṃnaddhabaddhakakṣaiś ca nānāpraharaṇodyataiḥ asaṃkhyeyaiḥ padātaiś ca devaputropamais tathā // BrP_47.73 ity evaṃ dadṛśe rājā yajñasaṃbhāravistaram mudaṃ lebhe tadā rājā saṃhṛṣṭo vākyam abravīt // BrP_47.74 ānayadhvaṃ hayaśreṣṭhaṃ sarvalakṣaṇalakṣitam cārayadhvaṃ pṛthivyāṃ vai rājaputrāḥ susaṃyatāḥ // BrP_47.75 vidvadbhir dharmavidbhiś ca atra homo vidhīyatām kṛṣṇacchāgaṃ ca mahiṣaṃ kṛṣṇasāramṛgaṃ dvijān // BrP_47.76 anaḍvāhaṃ ca gāś caiva sarvāṃś ca paśupālakān iṣṭayaś ca pravartantāṃ prāsādaṃ vaiṣṇavaṃ tataḥ // BrP_47.77 sarvam etac ca viprebhyo dīyatāṃ manasepsitam striyaś ca ratnakoṭyaś ca grāmāś ca nagarāṇi ca // BrP_47.78 samyak samṛddhabhūmyaś ca viṣayāś caivam arthinām anyāni dravyajātāni manojñāni bahūni ca // BrP_47.79 sarveṣāṃ yācamānānāṃ nāsti hy etan na bhāṣayet tāvat pravartatāṃ yajño yāvad devaḥ purā tv iha pratyakṣaṃ mama cābhyeti yajñasyāsya samīpataḥ // BrP_47.80 evam uktvā tadā viprā rājasiṃho mahābhujaḥ dadau suvarṇasaṃghātaṃ koṭīnāṃ caiva bhūṣaṇam // BrP_47.81 kareṇuśatasāhasraṃ vājino niyutāni ca arbudaṃ caiva vṛṣabhaṃ svarṇaśṛṅgīś ca dhenukāḥ // BrP_47.82 surūpāḥ surabhīś caiva kāṃsyadohāḥ payasvinīḥ prāyacchat sa tu viprebhyo vedavidbhyo mudā yutaḥ // BrP_47.83 vāsāṃsi ca mahārhāṇi rāṅkavāstaraṇāni ca suśuklāni ca śubhrāṇi pravālamaṇim uttamam // BrP_47.84 adadāt sa mahāyajñe ratnāni vividhāni ca // BrP_47.85 vajravaidūryamāṇikyamuktikādyāni yāni ca alaṃkāravatīḥ śubhrāḥ kanyā rājīvalocanāḥ // BrP_47.86 śatāni pañca viprebhyo rājā hṛṣṭaḥ pradattavān striyaḥ pīnapayobhārāḥ kañcukaiḥ svastanāvṛtāḥ // BrP_47.87 madhyahīnāś ca suśroṇyaḥ padmapattrāyatekṣaṇāḥ hāvabhāvānvitagrīvā bahvyo valayabhūṣitāḥ // BrP_47.88 pādanūpurasaṃyuktāḥ paṭṭadukūlavāsasaḥ ekaikaśo 'dadāt tasmin kāmyāś ca kāminīr bahūḥ // BrP_47.89 arthibhyo brāhmaṇādibhyo hayamedhe dvijottamāḥ bhakṣyaṃ bhojyaṃ ca saṃpūrṇaṃ nānāsaṃbhārasaṃyutam // BrP_47.90 khaṇḍakādyāny anekāni svinnapakvāṃś ca piṣṭakān annāny anyāni medhyāṃś ca ghṛtapūrāṃś ca khāṇḍavān // BrP_47.91 madhurāṃs tarjitān pūpān annaṃ mṛṣṭaṃ supākikam prītyarthaṃ sarvasattvānāṃ dīyate 'nnaṃ punaḥ punaḥ // BrP_47.92 dattasya dīyamānasya dhanasyānto na vidyate evaṃ dṛṣṭvā mahāyajñaṃ devadaityāḥ savāraṇāḥ // BrP_47.93 gandharvāpsarasaḥ siddhā ṛṣayaś ca prajeśvarāḥ vismayaṃ paramaṃ yātā dṛṣṭvā kratuvaraṃ śubham // BrP_47.94 purodhā mantriṇo rājā hṛṣṭās tatraiva sarvaśaḥ na tatra malinaḥ kaścin na dīno na kṣudhānvitaḥ // BrP_47.95 na vopasargo na glānir nādhayo vyādhayas tathā nākālamaraṇaṃ tatra na daṃśo na grahā viṣam // BrP_47.96 hṛṣṭapuṣṭajanāḥ sarve tasmin rājño mahotsave ye ca tatra tapaḥsiddhā munayaś cirajīvinaḥ // BrP_47.97 na jātaṃ tādṛśaṃ yajñaṃ dhanadhānyasamanvitam evaṃ sa rājā vidhivad vājimedhaṃ dvijottamāḥ kratuṃ samāpayām āsa prāsādaṃ vaiṣṇavaṃ tathā // BrP_47.98 brūhi no devadeveśa yat pṛcchāmaḥ purātanam yathā tāḥ pratimāḥ pūrvam indradyumnena nirmitāḥ // BrP_48.1 kena caiva prakāreṇa tuṣṭas tasmai sa mādhavaḥ tat sarvaṃ vada cāsmākaṃ paraṃ kautūhalaṃ hi naḥ // BrP_48.2 śṛṇudhvaṃ muniśārdūlāḥ purāṇaṃ vedasaṃmitam kathayāmi purā vṛttaṃ pratimānāṃ ca saṃbhavam // BrP_48.3 pravṛtte ca mahāyajñe prāsāde caiva nirmite cintā tasya babhūvātha pratimārtham aharniśam // BrP_48.4 na vedmi kena deveśaṃ sarveśaṃ lokapāvanam sargasthityantakartāraṃ paśyāmi puruṣottamam // BrP_48.5 cintāviṣṭas tv abhūd rājā śete rātrau divāpi na na bhuṅkte vividhān bhogān na ca snānaṃ prasādhanam // BrP_48.6 naiva vādyena gandhena gāyanair varṇakair api na gajair madayuktaiś ca na cānekair hayānvitaiḥ // BrP_48.7 nendranīlair mahānīlaiḥ padmarāgamayair na ca suvarṇarajatādyaiś ca vajrasphaṭikasaṃyutaiḥ // BrP_48.8 bahurāgārthakāmair vā na vanyair antarikṣagaiḥ babhūva tasya nṛpater manasas tuṣṭivardhanam // BrP_48.9 śailamṛddārujāteṣu praśastaṃ kiṃ mahītale viṣṇupratimāyogyaṃ ca sarvalakṣaṇalakṣitam // BrP_48.10 etair eva trayāṇāṃ tu dayitaṃ syāt surārcitam sthāpite prītim abhyeti iti cintāparo 'bhavat // BrP_48.11 pañcarātravidhānena saṃpūjya puruṣottamam cintāviṣṭo mahīpālaḥ saṃstotum upacakrame // BrP_48.12 vāsudeva namas te 'stu namas te mokṣakāraṇa trāhi māṃ sarvalokeśa janmasaṃsārasāgarāt // BrP_49.1 nirmalāmbarasaṃkāśa namas te puruṣottama saṃkarṣaṇa namas te 'stu trāhi māṃ dharaṇīdhara // BrP_49.2 namas te hemagarbhābha namas te makaradhvaja ratikānta namas te 'stu trāhi māṃ saṃvarāntaka // BrP_49.3 namas te 'ñjanasaṃkāśa namas te bhaktavatsala aniruddha namas te 'stu trāhi māṃ varado bhava // BrP_49.4 namas te vibudhāvāsa namas te vibudhapriya nārāyaṇa namas te 'stu trāhi māṃ śaraṇāgatam // BrP_49.5 namas te balināṃ śreṣṭha namas te lāṅgalāyudha caturmukha jagaddhāma trāhi māṃ prapitāmaha // BrP_49.6 namas te nīlameghābha namas te tridaśārcita trāhi viṣṇo jagannātha magnaṃ māṃ bhavasāgare // BrP_49.7 pralayānalasaṃkāśa namas te ditijāntaka narasiṃha mahāvīrya trāhi māṃ dīptalocana // BrP_49.8 yathā rasātalād urvī tvayā daṃṣṭroddhṛtā purā tathā mahāvarāhas tvaṃ trāhi māṃ duḥkhasāgarāt // BrP_49.9 tavaitā mūrtayaḥ kṛṣṇa varadāḥ saṃstutā mayā taveme baladevādyāḥ pṛthagrūpeṇa saṃsthitāḥ // BrP_49.10 aṅgāni tava deveśa garutmādyās tathā prabho dikpālāḥ sāyudhāś caiva keśavādyās tathācyuta // BrP_49.11 ye cānye tava deveśa bhedāḥ proktā manīṣibhiḥ te 'pi sarve jagannātha prasannāyatalocana // BrP_49.12 mayārcitāḥ stutāḥ sarve tathā yūyaṃ namaskṛtāḥ prayacchata varaṃ mahyaṃ dharmakāmārthamokṣadam // BrP_49.13 bhedās te kīrtitā ye tu hare saṃkarṣaṇādayaḥ tava pūjārthasaṃbhūtās tatas tvayi samāśritāḥ // BrP_49.14 na bhedas tava deveśa vidyate paramārthataḥ vividhaṃ tava yad rūpam uktaṃ tad upacārataḥ // BrP_49.15 advaitaṃ tvāṃ kathaṃ dvaitaṃ vaktuṃ śaknoti mānavaḥ ekas tvaṃ hi hare vyāpī citsvabhāvo nirañjanaḥ // BrP_49.16 paramaṃ tava yad rūpaṃ bhāvābhāvavivarjitam nirlepaṃ nirguṇaṃ śreṣṭhaṃ kūṭastham acalaṃ dhruvam // BrP_49.17 sarvopādhivinirmuktaṃ sattāmātravyavasthitam tad devāś ca na jānanti kathaṃ jānāmy ahaṃ prabho // BrP_49.18 aparaṃ tava yad rūpaṃ pītavastraṃ caturbhujam śaṅkhacakragadāpāṇimukuṭāṅgadadhāriṇam // BrP_49.19 śrīvatsoraskasaṃyuktaṃ vanamālāvibhūṣitam tad arcayanti vibudhā ye cānye tava saṃśrayāḥ // BrP_49.20 devadeva suraśreṣṭha bhaktānām abhayaprada trāhi māṃ padmapattrākṣa magnaṃ viṣayasāgare // BrP_49.21 nānyaṃ paśyāmi lokeśa yasyāhaṃ śaraṇaṃ vraje tvām ṛte kamalākānta prasīda madhusūdana // BrP_49.22 jarāvyādhiśatair yukto nānāduḥkhair nipīḍitaḥ harṣaśokānvito mūḍhaḥ karmapāśaiḥ suyantritaḥ // BrP_49.23 patito 'haṃ mahāraudre ghore saṃsārasāgare viṣamodakaduṣpāre rāgadveṣajhaṣākule // BrP_49.24 indriyāvartagambhīre tṛṣṇāśokormisaṃkule nirāśraye nirālambe niḥsāre 'tyantacañcale // BrP_49.25 māyayā mohitas tatra bhramāmi suciraṃ prabho nānājātisahasreṣu jāyamānaḥ punaḥ punaḥ // BrP_49.26 mayā janmāny anekāni sahasrāṇy ayutāni ca vividhāny anubhūtāni saṃsāre 'smiñ janārdana // BrP_49.27 vedāḥ sāṅgā mayādhītāḥ śāstrāṇi vividhāni ca itihāsapurāṇāni tathā śilpāny anekaśaḥ // BrP_49.28 asaṃtoṣāś ca saṃtoṣāḥ saṃcayāpacayā vyayāḥ mayā prāptā jagannātha kṣayavṛddhyakṣayetarāḥ // BrP_49.29 bhāryārimitrabandhūnāṃ viyogāḥ saṃgamās tathā pitaro vividhā dṛṣṭā mātaraś ca tathā mayā // BrP_49.30 duḥkhāni cānubhūtāni yāni saukhyāny anekaśaḥ prāptāś ca bāndhavāḥ putrā bhrātaro jñātayas tathā // BrP_49.31 mayoṣitaṃ tathā strīṇāṃ koṣṭhe viṇmūtrapicchale garbhavāse mahāduḥkham anubhūtaṃ tathā prabho // BrP_49.32 duḥkhāni yāny anekāni bālyayauvanagocare vārdhake ca hṛṣīkeśa tāni prāptāni vai mayā // BrP_49.33 maraṇe yāni duḥkhāni yamamārge yamālaye mayā tāny anubhūtāni narake yātanās tathā // BrP_49.34 kṛmikīṭadrumāṇāṃ ca hastyaśvamṛgapakṣiṇām mahiṣoṣṭragavāṃ caiva tathānyeṣāṃ vanaukasām // BrP_49.35 dvijātīnāṃ ca sarveṣāṃ śūdrāṇāṃ caiva yoniṣu dhanināṃ kṣatriyāṇāṃ ca daridrāṇāṃ tapasvinām // BrP_49.36 nṛpāṇāṃ nṛpabhṛtyānāṃ tathānyeṣāṃ ca dehinām gṛheṣu teṣām utpanno deva cāhaṃ punaḥ punaḥ // BrP_49.37 gato 'smi dāsatāṃ nātha bhṛtyānāṃ bahuśo nṛṇām daridratvaṃ ceśvaratvaṃ svāmitvaṃ ca tathā gataḥ // BrP_49.38 hato mayā hatāś cānye ghātito ghātitās tathā dattaṃ mamānyair anyebhyo mayā dattam anekaśaḥ // BrP_49.39 pitṛmātṛsuhṛdbhrātṛkalatrāṇāṃ kṛtena ca dhanināṃ śrotriyāṇāṃ ca daridrāṇāṃ tapasvinām // BrP_49.40 uktaṃ dainyaṃ ca vividhaṃ tyaktvā lajjāṃ janārdana devatiryaṅmanuṣyeṣu sthāvareṣu careṣu ca // BrP_49.41 na vidyate tathā sthānaṃ yatrāhaṃ na gataḥ prabho kadā me narake vāsaḥ kadā svarge jagatpate // BrP_49.42 kadā manuṣyalokeṣu kadā tiryaggateṣu ca jalayantre yathā cakre ghaṭī rajjunibandhanā // BrP_49.43 yāti cordhvam adhaś caiva kadā madhye ca tiṣṭhati tathā cāhaṃ suraśreṣṭha karmarajjusamāvṛtaḥ // BrP_49.44 adhaś cordhvaṃ tathā madhye bhraman gacchāmi yogataḥ evaṃ saṃsāracakre 'smin bhairave romaharṣaṇe // BrP_49.45 bhramāmi suciraṃ kālaṃ nāntaṃ paśyāmi karhicit na jāne kiṃ karomy adya hare vyākulitendriyaḥ // BrP_49.46 śokatṛṣṇābhibhūto 'haṃ kāṃdiśīko vicetanaḥ idānīṃ tvām ahaṃ deva vihvalaḥ śaraṇaṃ gataḥ // BrP_49.47 trāhi māṃ duḥkhitaṃ kṛṣṇa magnaṃ saṃsārasāgare kṛpāṃ kuru jagannātha bhaktaṃ māṃ yadi manyase // BrP_49.48 tvadṛte nāsti me bandhur yo 'sau cintāṃ kariṣyati deva tvāṃ nātham āsādya na bhayaṃ me 'sti kutracit // BrP_49.49 jīvite maraṇe caiva yogakṣeme 'thavā prabho ye tu tvāṃ vidhivad deva nārcayanti narādhamāḥ // BrP_49.50 sugatis tu kathaṃ teṣāṃ bhavet saṃsārabandhanāt kiṃ teṣāṃ kulaśīlena vidyayā jīvitena ca // BrP_49.51 yeṣāṃ na jāyate bhaktir jagaddhātari keśave prakṛtiṃ tv āsurīṃ prāpya ye tvāṃ nindanti mohitāḥ // BrP_49.52 patanti narake ghore jāyamānāḥ punaḥ punaḥ na teṣāṃ niṣkṛtis tasmād vidyate narakārṇavāt // BrP_49.53 ye dūṣayanti durvṛttās tvāṃ deva puruṣādhamāḥ yatra yatra bhavej janma mama karmanibandhanāt // BrP_49.54 tatra tatra hare bhaktis tvayi cāstu dṛḍhā sadā ārādhya tvāṃ surā daityā narāś cānye 'pi saṃyatāḥ // BrP_49.55 avāpuḥ paramāṃ siddhiṃ kas tvāṃ deva na pūjayet na śaknuvanti brahmādyāḥ stotuṃ tvāṃ tridaśā hare // BrP_49.56 kathaṃ mānuṣabuddhyāhaṃ staumi tvāṃ prakṛteḥ param tathā cājñānabhāvena saṃstuto 'si mayā prabho // BrP_49.57 tat kṣamasvāparādhaṃ me yadi te 'sti dayā mayi kṛtāparādhe 'pi hare kṣamāṃ kurvanti sādhavaḥ // BrP_49.58 tasmāt prasīda deveśa bhaktasnehaṃ samāśritaḥ stuto 'si yan mayā deva bhaktibhāvena cetasā sāṅgaṃ bhavatu tat sarvaṃ vāsudeva namo 'stu te // BrP_49.59 itthaṃ stutas tadā tena prasanno garuḍadhvajaḥ dadau tasmai muniśreṣṭhāḥ sakalaṃ manasepsitam // BrP_49.60 yaḥ saṃpūjya jagannāthaṃ pratyahaṃ stauti mānavaḥ stotreṇānena matimān sa mokṣaṃ labhate dhruvam // BrP_49.61 trisaṃdhyaṃ yo japed vidvān idaṃ stotravaraṃ śuciḥ dharmaṃ cārthaṃ ca kāmaṃ ca mokṣaṃ ca labhate naraḥ // BrP_49.62 yaḥ paṭhec chṛṇuyād vāpi śrāvayed vā samāhitaḥ sa lokaṃ śāśvataṃ viṣṇor yāti nirdhūtakalmaṣaḥ // BrP_49.63 dhanyaṃ pāpaharaṃ cedaṃ bhuktimuktipradaṃ śivam guhyaṃ sudurlabhaṃ puṇyaṃ na deyaṃ yasya kasyacit // BrP_49.64 na nāstikāya mūrkhāya na kṛtaghnāya mānine na duṣṭamataye dadyān nābhaktāya kadācana // BrP_49.65 dātavyaṃ bhaktiyuktāya guṇaśīlānvitāya ca viṣṇubhaktāya śāntāya śraddhānuṣṭhānaśāline // BrP_49.66 idaṃ samastāghavināśahetuḥ kāruṇyasaṃjñaṃ sukhamokṣadaṃ ca aśeṣavāñchāphaladaṃ variṣṭhaṃ stotraṃ mayoktaṃ puruṣottamasya BrP_49.67 ye taṃ susūkṣmaṃ vimalā murāriṃ dhyāyanti nityaṃ puruṣaṃ purāṇam te muktibhājaḥ praviśanti viṣṇuṃ mantrair yathājyaṃ hutam adhvarāgnau BrP_49.68 ekaḥ sa devo bhavaduḥkhahantā paraḥ pareṣāṃ na tato 'sti cānyat draṣṭā sa pātā sa tu nāśakartā viṣṇuḥ samastākhilasārabhūtaḥ BrP_49.69 kiṃ vidyayā kiṃ svaguṇaiś ca teṣāṃ yajñaiś ca dānaiś ca tapobhir ugraiḥ yeṣāṃ na bhaktir bhavatīha kṛṣṇe jagadgurau mokṣasukhaprade ca BrP_49.70 loke sa dhanyaḥ sa śuciḥ sa vidvān makhais tapobhiḥ sa guṇair variṣṭhaḥ jñātā sa dātā sa tu satyavaktā yasyāsti bhaktiḥ puruṣottamākhye BrP_49.71 stutvaivaṃ muniśārdūlāḥ praṇamya ca sanātanam vāsudevaṃ jagannāthaṃ sarvakāmaphalapradam // BrP_50.1 cintāviṣṭo mahīpālaḥ kuśān āstīrya bhūtale vastraṃ ca tanmanā bhūtvā suṣvāpa dharaṇītale // BrP_50.2 kathaṃ pratyakṣam abhyeti devadevo janārdanaḥ mama cārtiharo devas tadāsāv iti cintayan // BrP_50.3 suptasya tasya nṛpater vāsudevo jagadguruḥ ātmānaṃ darśayām āsa śaṅkhacakragadābhṛtam // BrP_50.4 sa dadarśa tu saprema devadevaṃ jagadgurum śaṅkhacakradharaṃ devaṃ gadācakrograpāṇinam // BrP_50.5 śārṅgabāṇadharaṃ devaṃ jvalattejotimaṇḍalam yugāntādityavarṇābhaṃ nīlavaidūryasaṃnibham // BrP_50.6 suparṇāṃse tam āsīnaṃ ṣoḍaśārdhabhujaṃ śubham sa cāsmai prābravīd dhīrāḥ sādhu rājan mahāmate // BrP_50.7 kratunānena divyena tathā bhaktyā ca śraddhayā tuṣṭo 'smi te mahīpāla vṛthā kim anuśocasi // BrP_50.8 yad atra pratimā rājañ jagatpūjyā sanātanī yathā sā prāpyate bhūpa tadupāyaṃ bravīmi te // BrP_50.9 gatāyām adya śarvaryāṃ nirmale bhāskarodite sāgarasya jalasyānte nānādrumavibhūṣite // BrP_50.10 jalaṃ tathaiva velāyāṃ dṛśyate tatra vai mahat lavaṇasyodadhe rājaṃs taraṅgaiḥ samabhiplutam // BrP_50.11 kūlānte hi mahāvṛkṣaḥ sthitaḥ sthalajaleṣu ca velābhir hanyamānaś ca na cāsau kampate drumaḥ // BrP_50.12 paraśum ādāya hastena ūrmer antas tato vraja ekākī viharan rājan sa tvaṃ paśyasi pādapam // BrP_50.13 īdṛk cihnaṃ samālokya chedaya tvam aśaṅkitaḥ chedyamānaṃ tu taṃ vṛkṣaṃ prātar adbhutadarśanam // BrP_50.14 dṛṣṭvā tenaiva saṃcintya tato bhūpāla darśanāt kuru tāṃ pratimāṃ divyāṃ jahi cintāṃ vimohinīm // BrP_50.15 evam uktvā mahābhāgo jagāmādarśanaṃ hariḥ sa cāpi svapnam ālokya paraṃ vismayam āgataḥ // BrP_50.16 tāṃ niśāṃ sa samudvīkṣya sthitas tadgatamānasaḥ vyāharan vaiṣṇavān mantrān sūktaṃ caiva tadātmakam // BrP_50.17 pragatāyāṃ rajanyāṃ tu utthito nānyamānasaḥ sa snātvā sāgare samyag yathāvad vidhinā tataḥ // BrP_50.18 dattvā dānaṃ ca viprebhyo grāmāṃś ca nagarāṇi ca kṛtvā paurvāhṇikaṃ karma jagāma sa nṛpottamaḥ // BrP_50.19 na cāśvo na padātiś ca na gajo na ca sārathiḥ ekākī sa mahāvelāṃ praviveśa mahīpatiḥ // BrP_50.20 taṃ dadarśa mahāvṛkṣaṃ tejasvantaṃ mahādrumam mahātigamahārohaṃ puṇyaṃ vipulam eva ca // BrP_50.21 mahotsedhaṃ mahākāyaṃ prasuptaṃ ca jalāntike sāndramāñjiṣṭhavarṇābhaṃ nāmajātivivarjitam // BrP_50.22 naranāthas tadā viprā drumaṃ dṛṣṭvā mudānvitaḥ paraśunā śātayām āsa niśitena dṛḍhena ca // BrP_50.23 dvaidhīkartumanās tatra babhūvendrasakhaḥ sa ca nirīkṣyamāṇe kāṣṭhe tu babhūvādbhutadarśanam // BrP_50.24 viśvakarmā ca viṣṇuś ca viprarūpadharāv ubhau ājagmatur mahābhāgau tadā tulyāgrajanmanau // BrP_50.25 jvalamānau svatejobhir divyasraganulepanau atha tau taṃ samāgamya nṛpam indrasakhaṃ tadā // BrP_50.26 tāv ūcatur mahārāja kim atra tvaṃ kariṣyasi kimarthaṃ ca mahābāho śātitaś ca vanaspatiḥ // BrP_50.27 asahāyo mahādurge nirjane gahane vane mahāsindhutaṭe caiva kathaṃ vai śātito drumaḥ // BrP_50.28 tayoḥ śrutvā vaco viprāḥ sa tu rājā mudānvitaḥ babhāṣe vacanaṃ tābhyāṃ mṛdulaṃ madhuraṃ tathā // BrP_50.29 dṛṣṭvā tau brāhmaṇau tatra candrasūryāv ivāgatau namaskṛtya jagannāthāv avāṅmukham avasthitaḥ // BrP_50.30 devadevam anādyantam anantaṃ jagatāṃ patim ārādhayituṃ pratimāṃ karomīti matir mama // BrP_50.31 ahaṃ sa devadevena parameṇa mahātmanā svapnānte ca samuddiṣṭo bhavadbhyāṃ śrāvitaṃ mayā // BrP_50.32 rājñas tu vacanaṃ śrutvā devendrapratimasya ca prahasya tasmai viśveśas tuṣṭo vacanam abravīt // BrP_50.33 sādhu sādhu mahīpāla yad etan matam uttamam saṃsārasāgare ghore kadalīdalasaṃnibhe // BrP_50.34 niḥsāre duḥkhabahule kāmakrodhasamākule indriyāvartakalile dustare romaharṣaṇe // BrP_50.35 nānāvyādhiśatāvarte jalabudbudasaṃnibhe yatas te matir utpannā viṣṇor ārādhanāya vai // BrP_50.36 dhanyas tvaṃ nṛpaśārdūla guṇaiḥ sarvair alaṃkṛtaḥ saprajā pṛthivī dhanyā saśailavanakānanā // BrP_50.37 sapuragrāmanagarā caturvarṇair alaṃkṛtā yatra tvaṃ nṛpaśārdūla prajāḥ pālayitā prabhuḥ // BrP_50.38 ehy ehi sumahābhāga drume 'smin sukhaśītale āvābhyāṃ saha tiṣṭha tvaṃ kathābhir dharmasaṃśritaḥ // BrP_50.39 ayaṃ mama sahāyas tu āgataḥ śilpināṃ varaḥ viśvakarmasamaḥ sākṣān nipuṇaḥ sarvakarmasu mayoddiṣṭāṃ tu pratimāṃ karoty eṣa taṭaṃ tyaja // BrP_50.40 śrutvaivaṃ vacanaṃ tasya tadā rājā dvijanmanaḥ sāgarasya taṭaṃ tyaktvā gatvā tasya samīpataḥ // BrP_50.41 tasthau sa nṛpatiśreṣṭho vṛkṣacchāye suśītale tatas tasmai sa viśvātmā dadāv ājñāṃ dvijākṛtiḥ // BrP_50.42 śilpimukhyāya viprendrāḥ kuruṣva pratimā iti kṛṣṇarūpaṃ paraṃ śāntaṃ padmapattrāyatekṣaṇam // BrP_50.43 śrīvatsakaustubhadharaṃ śaṅkhacakragadādharam gaurāṅgaṃ kṣīravarṇābhaṃ dvitīyaṃ svastikāṅkitam // BrP_50.44 lāṅgalāstradharaṃ devam anantākhyaṃ mahābalam devadānavagandharvayakṣavidyādharoragaiḥ // BrP_50.45 na vijñāto hi tasyāntas tenānanta iti smṛtaḥ bhaginīṃ vāsudevasya rukmavarṇāṃ suśobhanām // BrP_50.46 tṛtīyāṃ vai subhadrāṃ ca sarvalakṣaṇalakṣitām // BrP_50.47 śrutvaitad vacanaṃ tasya viśvakarmā sukarmakṛt tatkṣaṇāt kārayām āsa pratimāḥ śubhalakṣaṇāḥ // BrP_50.48 prathamaṃ śuklavarṇābhaṃ śāradendusamaprabham āraktākṣaṃ mahākāyaṃ sphaṭāvikaṭamastakam // BrP_50.49 nīlāmbaradharaṃ cograṃ balaṃ balamadoddhatam kuṇḍalaikadharaṃ divyaṃ gadāmuśaladhāriṇam // BrP_50.50 dvitīyaṃ puṇḍarīkākṣaṃ nīlajīmūtasaṃnibham atasīpuṣpasaṃkāśaṃ padmapattrāyatekṣaṇam // BrP_50.51 pītavāsasam atyugraṃ śubhaṃ śrīvatsalakṣaṇam cakrapūrṇakaraṃ divyaṃ sarvapāpaharaṃ harim // BrP_50.52 tṛtīyāṃ svarṇavarṇābhāṃ padmapattrāyatekṣaṇām vicitravastrasaṃchannāṃ hārakeyūrabhūṣitām // BrP_50.53 vicitrābharaṇopetāṃ ratnahārāvalambitām pīnonnatakucāṃ ramyāṃ viśvakarmā vinirmame // BrP_50.54 sa tu rājādbhutaṃ dṛṣṭvā kṣaṇenaikena nirmitāḥ divyavastrayugacchannā nānāratnair alaṃkṛtāḥ // BrP_50.55 sarvalakṣaṇasaṃpannāḥ pratimāḥ sumanoharāḥ vismayaṃ paramaṃ gatvā idaṃ vacanam abravīt // BrP_50.56 kiṃ devau samanuprāptau dvijarūpadharāv ubhau ubhau cādbhutakarmāṇau devavṛttāv amānuṣau // BrP_50.57 devau vā mānuṣau vāpi yakṣavidyādharau yuvām kiṃ nu brahmahṛṣīkeśau kiṃ vasū kim utāśvinau // BrP_50.58 na vedmi satyasadbhāvau māyārūpeṇa saṃsthitau yuvāṃ gato 'smi śaraṇam ātmā tu me prakāśyatām // BrP_50.59 nāhaṃ devo na yakṣo vā na daityo na ca devarāṭ na brahmā na ca rudro 'haṃ viddhi māṃ puruṣottamam // BrP_51.1 artihā sarvalokānām anantabalapauruṣaḥ ārādhanīyo bhūtānām anto yasya na vidyate // BrP_51.2 paṭhyate sarvaśāstreṣu vedānteṣu nigadyate yam āhur jñānagamyeti vāsudeveti yoginaḥ // BrP_51.3 aham eva svayaṃ brahmā ahaṃ viṣṇuḥ śivo 'py aham indro 'haṃ devarājaś ca jagatsaṃyamano yamaḥ // BrP_51.4 pṛthivyādīni bhūtāni tretāgnir hutabhuṅ nṛpa varuṇo 'pāṃ patiś cāhaṃ dharitrī ca mahīdharaḥ // BrP_51.5 yat kiṃcid vāṅmayaṃ loke jagat sthāvarajaṅgamam carācaraṃ ca yad viśvaṃ madanyan nāsti kiṃcana // BrP_51.6 prīto 'haṃ te nṛpaśreṣṭha varaṃ varaya suvrata yad iṣṭaṃ tat prayacchāmi hṛdi yat te vyavasthitam // BrP_51.7 maddarśanam apuṇyānāṃ svapnānte 'pi na jāyate tvaṃ punar dṛḍhabhaktitvāt pratyakṣaṃ dṛṣṭavān asi // BrP_51.8 śrutvaivaṃ vāsudevasya vacanaṃ tasya bho dvijāḥ romāñcitatanur bhūtvā idaṃ stotraṃ jagau nṛpaḥ // BrP_51.9 śriyaḥ kānta namas te 'stu śrīpate pītavāsase śrīda śrīśa śrīnivāsa namas te śrīniketana // BrP_51.10 ādyaṃ puruṣam īśānaṃ sarveśaṃ sarvatomukham niṣkalaṃ paramaṃ devaṃ praṇato 'smi sanātanam // BrP_51.11 śabdātītaṃ guṇātītaṃ bhāvābhāvavivarjitam nirlepaṃ nirguṇaṃ sūkṣmaṃ sarvajñaṃ sarvabhāvanam // BrP_51.12 prāvṛṇmeghapratīkāśaṃ gobrāhmaṇahite ratam sarveṣām eva goptāraṃ vyāpinaṃ sarvabhāvinam // BrP_51.13 śaṅkhacakradharaṃ devaṃ gadāmuśaladhāriṇam namasye varadaṃ devaṃ nīlotpaladalacchavim // BrP_51.14 nāgaparyaṅkaśayanaṃ kṣīrodārṇavaśāyinam namasye 'haṃ hṛṣīkeśaṃ sarvapāpaharaṃ harim // BrP_51.15 punas tvāṃ devadeveśaṃ namasye varadaṃ vibhum sarvalokeśvaraṃ viṣṇuṃ mokṣakāraṇam avyayam // BrP_51.16 evaṃ stutvā tu taṃ devaṃ praṇipatya kṛtāñjaliḥ uvāca praṇato bhūtvā nipatya dharaṇītale // BrP_51.17 prīto 'si yadi me nātha vṛṇomi varam uttamam devāsurāḥ sagandharvā yakṣarakṣomahoragāḥ // BrP_51.18 siddhavidyādharāḥ sādhyāḥ kiṃnarā guhyakās tathā ṛṣayo ye mahābhāgā nānāśāstraviśāradāḥ // BrP_51.19 parivrāḍyogayuktāś ca vedatattvārthacintakāḥ mokṣamārgavido ye 'nye dhyāyanti paramaṃ padam // BrP_51.20 nirguṇaṃ nirmalaṃ śāntaṃ yat paśyanti manīṣinaḥ tat padaṃ gantum icchāmi tvatprasādāt sudurlabham // BrP_51.21 sarvaṃ bhavatu bhadraṃ te yatheṣṭaṃ sarvam āpnuhi bhaviṣyati yathākāmaṃ matprasādān na saṃśayaḥ // BrP_51.22 daśa varṣasahasrāṇi tathā nava śatāni ca avicchinnaṃ mahārājyaṃ kuru tvaṃ nṛpasattama // BrP_51.23 prayāsyasi padaṃ divyaṃ durlabhaṃ yat surāsuraiḥ pūrṇamanorathaṃ śāntaṃ guhyam avyaktam avyayam // BrP_51.24 parāt parataraṃ sūkṣmaṃ nirlepaṃ niṣkalaṃ dhruvam cintāśokavinirmuktaṃ kriyākāraṇavarjitam // BrP_51.25 tad ahaṃ darśayiṣyāmi jñeyākhyaṃ paramaṃ padam yaṃ prāpya paramānandaṃ prāpsyasi paramāṃ gatim // BrP_51.26 kīrtiś ca tava rājendra bhavaty atra mahītale yāvad ghanā nabho yāvad yāvac candrārkatārakam // BrP_51.27 yāvat samudrāḥ saptaiva yāvan mervādiparvatāḥ tiṣṭhanti divi devāś ca tāvat sarvatra cāvyayā // BrP_51.28 indradyumnasaro nāma tīrthaṃ yajñāṅgasaṃbhavam yatra snātvā sakṛl lokaḥ śakralokam avāpnuyāt // BrP_51.29 dāpayiṣyati yaḥ piṇḍāṃs taṭe 'smin sarasaḥ śubhe kulaikaviṃśam uddhṛtya śakralokaṃ gamiṣyati // BrP_51.30 pūjyamāno 'psarobhiś ca gandharvair gītanisvanaiḥ vimānena vaset tatra yāvad indrāś caturdaśa // BrP_51.31 saraso dakṣiṇe bhāge nairṛtyāṃ tu samāśrite nyagrodhas tiṣṭhate tatra tatsamīpe tu maṇḍapaḥ // BrP_51.32 ketakīvanasaṃchanno nānāpādapasaṃkulaḥ nārikelair asaṃkhyeyaiś campakair bakulāvṛtaiḥ // BrP_51.33 aśokaiḥ karṇikāraiś ca puṃnāgair nāgakesaraiḥ pāṭalāmrātasaralaiś candanair devadārubhiḥ // BrP_51.34 nyagrodhāśvatthakhadiraiḥ pārijātaiḥ sahārjunaiḥ hintālaiś caiva tālaiś ca śiṃśapair badarais tathā // BrP_51.35 karañjair lakucaiḥ plakṣaiḥ panasair bilvadhātukaiḥ anyair bahuvidhair vṛkṣaiḥ śobhitaḥ samalaṃkṛtaḥ // BrP_51.36 āṣāḍhasya site pakṣe pañcamyāṃ pitṛdaivate ṛkṣe neṣyanti nas tatra nītvā sapta dināni vai // BrP_51.37 maṇḍape sthāpayiṣyanti suveśyābhiḥ suśobhanaiḥ krīḍāviśeṣabahulair nṛtyagītamanoharaiḥ // BrP_51.38 cāmaraiḥ svarṇadaṇḍaiś ca vyajanai ratnabhūṣaṇaiḥ vījayantas tathāsmabhyaṃ sthāpayiṣyanti maṅgalāḥ // BrP_51.39 brahmacārī yatiś caiva snātakāś ca dvijottamāḥ vānaprasthā gṛhasthāś ca siddhāś cānye ca brāhmaṇāḥ // BrP_51.40 nānāvarṇapadaiḥ stotrair ṛgyajuḥsāmanisvanaiḥ kariṣyanti stutiṃ rājan rāmakeśavayoḥ punaḥ // BrP_51.41 tataḥ stutvā ca dṛṣṭvā ca saṃpraṇamya ca bhaktitaḥ naro varṣāyutaṃ divyaṃ śrīmaddharipure vaset // BrP_51.42 pūjyamāno 'psarobhiś ca gandharvair gītanisvanaiḥ harer anucaras tatra krīḍate keśavena vai // BrP_51.43 vimānenārkavarṇena ratnahāreṇa bhrājatā sarvakāmair mahābhogais tiṣṭhate bhuvanottame // BrP_51.44 tapaḥkṣayādihāgatya manuṣyo brāhmaṇo bhavet koṭīdhanapatiḥ śrīmāṃś caturvedī bhaved dhruvam // BrP_51.45 evaṃ tasmai varaṃ dattvā kṛtvā ca samayaṃ hariḥ jagāmādarśanaṃ viprāḥ sahito viśvakarmaṇā // BrP_51.46 sa tu rājā tadā hṛṣṭo romāñcitatanūruhaḥ kṛtakṛtyam ivātmānaṃ mene saṃdarśanād dhareḥ // BrP_51.47 tataḥ kṛṣṇaṃ ca rāmaṃ ca subhadrāṃ ca varapradām rathair vimānasaṃkāśair maṇikāñcanacitritaiḥ // BrP_51.48 saṃvāhya tās tadā rājā mahāmaṅgalaniḥsvanaiḥ ānayām āsa matimān sāmātyaḥ sapurohitaḥ // BrP_51.49 nānāvāditranirghoṣair nānāvedasvanaiḥ śubhaiḥ saṃsthāpya ca śubhe deśe pavitre sumanohare // BrP_51.50 tataḥ śubhatithau kāle nakṣatre śubhalakṣaṇe pratiṣṭhāṃ kārayām āsa sumuhūrte dvijaiḥ saha // BrP_51.51 yathoktena vidhānena vidhidṛṣṭena karmaṇā ācāryānumatenaiva sarvaṃ kṛtvā mahīpatiḥ // BrP_51.52 ācāryāya tadā dattvā dakṣiṇāṃ vidhivat prabhuḥ ṛtvigbhyaś ca vidhānena tathānyebhyo dhanaṃ dadau // BrP_51.53 kṛtvā pratiṣṭhāṃ vidhivat prāsāde bhavanottame sthāpayām āsa tān sarvān vidhidṛṣṭena karmaṇā // BrP_51.54 tataḥ saṃpūjya vidhinā nānāpuṣpaiḥ sugandhibhiḥ suvarṇamaṇimuktādyair nānāvastraiḥ suśobhanaiḥ // BrP_51.55 ratnaiś ca vividhair divyair āsanair grāmapattanaiḥ dadau cānyān sa viṣayān purāṇi nagarāṇi ca // BrP_51.56 evaṃ bahuvidhaṃ dattvā rājyaṃ kṛtvā yathocitam iṣṭvā ca vividhair yajñair dattvā dānāny anekaśaḥ // BrP_51.57 kṛtakṛtyas tato rājā tyaktasarvaparigrahaḥ jagāma paramaṃ sthānaṃ tad viṣṇoḥ paramaṃ padam // BrP_51.58 evaṃ mayā muniśreṣṭhāḥ kathito vo nṛpottamaḥ kṣetrasya caiva māhātmyaṃ kim anyac chrotum icchatha // BrP_51.59 śrutvaivaṃ vacanaṃ tasya brahmaṇo 'vyaktajanmanaḥ āścaryaṃ menire viprāḥ papracchuś ca punar mudā // BrP_51.60 kasmin kāle suraśreṣṭha gantavyaṃ puruṣottamam vidhinā kena kartavyaṃ pañcatīrtham iti prabho // BrP_51.61 ekaikasya ca tīrthasya snānadānasya yat phalam devatāprekṣaṇe caiva brūhi sarvaṃ pṛthak pṛthak // BrP_51.62 nirāhāraḥ kurukṣetre pādenaikena yas tapet jitendriyo jitakrodhaḥ saptasaṃvatsarāyutam // BrP_51.63 dṛṣṭvā sadā jyeṣṭhaśukladvādaśyāṃ puruṣottamam kṛtopavāsaḥ prāpnoti tato 'dhikataraṃ phalam // BrP_51.64 tasmāj jyeṣṭhe muniśreṣṭhāḥ prayatnena susaṃyataiḥ svargalokepsuviprādyair draṣṭavyaḥ puruṣottamaḥ // BrP_51.65 pañcatīrthaṃ tu vidhivat kṛtvā jyeṣṭhe narottamaḥ śuklapakṣasya dvādaśyāṃ paśyet taṃ puruṣottamam // BrP_51.66 ye paśyanty avyayaṃ devaṃ dvādaśyāṃ puruṣottamam te viṣṇulokam āsādya na cyavante kadācana // BrP_51.67 tasmāj jyeṣṭhe prayatnena gantavyaṃ bho dvijottamāḥ kṛtvā tasmin pañcatīrthaṃ draṣṭavyaḥ puruṣottamaḥ // BrP_51.68 sudūrastho 'pi yo bhaktyā kīrtayet puruṣottamam ahany ahani śuddhātmā so 'pi viṣṇupuraṃ vrajet // BrP_51.69 yātrāṃ karoti kṛṣṇasya śraddhayā yaḥ samāhitaḥ sarvapāpavinirmukto viṣṇulokaṃ vrajen naraḥ // BrP_51.70 cakraṃ dṛṣṭvā harer dūrāt prāsādopari saṃsthitam sahasā mucyate pāpān naro bhaktyā praṇamya tat // BrP_51.71 āsīt kalpe muniśreṣṭhāḥ saṃpravṛtte mahākṣaye naṣṭe 'rkacandre pavane naṣṭe sthāvarajaṅgame // BrP_52.1 udite pralayāditye pracaṇḍe ghanagarjite vidyudutpātasaṃghātaiḥ saṃbhagne taruparvate // BrP_52.2 loke ca saṃhṛte sarve mahadulkānibarhaṇe śuṣkeṣu sarvatoyeṣu saraḥsu ca saritsu ca // BrP_52.3 tataḥ saṃvartako vahnir vāyunā saha bho dvijāḥ lokaṃ tu prāviśat sarvam ādityair upaśobhitam // BrP_52.4 paścāt sa pṛthivīṃ bhittvā praviśya ca rasātalam devadānavayakṣāṇāṃ bhayaṃ janayate mahat // BrP_52.5 nirdahan nāgalokaṃ ca yac ca kiṃcit kṣitāv iha adhastān muniśārdūlāḥ sarvaṃ nāśayate kṣaṇāt // BrP_52.6 tato yojanaviṃśānāṃ sahasrāṇi śatāni ca nirdahaty āśugo vāyuḥ sa ca saṃvartako 'nalaḥ // BrP_52.7 sadevāsuragandharvaṃ sayakṣoragarākṣasam tato dahati saṃdīptaḥ sarvam eva jagat prabhuḥ // BrP_52.8 pradīpto 'sau mahāraudraḥ kalpāgnir iti saṃśrutaḥ mahājvālo mahārciṣmān saṃpradīptamahāsvanaḥ // BrP_52.9 sūryakoṭipratīkāśo jvalann iva sa tejasā trailokyaṃ cādahat tūrṇaṃ sasurāsuramānuṣam // BrP_52.10 evaṃvidhe mahāghore mahāpralayadāruṇe ṛṣiḥ paramadharmātmā dhyānayogaparo 'bhavat // BrP_52.11 ekaḥ saṃtiṣṭhate viprā mārkaṇḍeyeti viśrutaḥ mohapāśair nibaddho 'sau kṣuttṛṣṇākulitendriyāḥ // BrP_52.12 sa dṛṣṭvā taṃ mahāvahniṃ śuṣkakaṇṭhauṣṭhatālukaḥ tṛṣṇārtaḥ praskhalan viprās tadāsau bhayavihvalaḥ // BrP_52.13 babhrāma pṛthivīṃ sarvāṃ kāṃdiśīko vicetanaḥ trātāraṃ nādhigacchan vai itaś cetaś ca dhāvati // BrP_52.14 na lebhe ca tadā śarma yatra viśrāmyatā dvijāḥ karomi kiṃ na jānāmi yasyāhaṃ śaraṇaṃ vraje // BrP_52.15 kathaṃ paśyāmi taṃ devaṃ puruṣeśaṃ sanātanam iti saṃcintayan devam ekāgreṇa sanātanam // BrP_52.16 prāptavāṃs tat padaṃ divyaṃ mahāpralayakāraṇam puruṣeśam iti khyātaṃ vaṭarājaṃ sanātanam // BrP_52.17 tvarāyukto muniś cāsau nyagrodhasyāntikaṃ yayau āsādya taṃ muniśreṣṭhās tasya mūle samāviśat // BrP_52.18 na kālāgnibhayaṃ tatra na cāṅgārapravarṣaṇam na saṃvartāgamas tatra na ca vajrāśanis tathā // BrP_52.19 tato gajakulaprakhyās taḍinmālāvibhūṣitāḥ samuttasthur mahāmeghā nabhasy adbhutadarśanāḥ // BrP_53.1 kecin nīlotpalaśyāmāḥ kecit kumudasaṃnibhāḥ kecit kiñjalkasaṃkāśāḥ kecit pītāḥ payodharāḥ // BrP_53.2 kecid dharitasaṃkāśāḥ kākāṇḍasaṃnibhās tathā kecit kamalapattrābhāḥ kecid dhiṅgulasaṃnibhāḥ // BrP_53.3 kecit puravarākārāḥ kecid girivaropamāḥ kecid añjanasaṃkāśāḥ kecin marakataprabhāḥ // BrP_53.4 vidyunmālāpinaddhāṅgāḥ samuttasthur mahāghanāḥ ghorarūpā mahābhāgā ghorasvananināditāḥ // BrP_53.5 tato jaladharāḥ sarve samāvṛṇvan nabhastalam tair iyaṃ pṛthivī sarvā saparvatavanākarā // BrP_53.6 āpūritā diśaḥ sarvāḥ salilaughapariplutāḥ tatas te jaladā ghorā vāriṇā munisattamāḥ // BrP_53.7 sarvataḥ plāvayām āsuś coditāḥ parameṣṭhinā varṣamāṇā mahātoyaṃ pūrayanto vasuṃdharām // BrP_53.8 sughoram aśivaṃ raudraṃ nāśayanti sma pāvakam tato dvādaśa varṣāṇi payodāḥ samupaplave // BrP_53.9 dhārābhiḥ pūrayanto vai codyamānā mahātmanā tataḥ samudrāḥ svāṃ velām atikrāmanti bho dvijāḥ // BrP_53.10 parvatāś ca vyaśīryanta mahī cāpsu nimajjati sarvataḥ sumahābhrāntās te payodā nabhastalam // BrP_53.11 saṃveṣṭayitvā naśyanti vāyuvegasamāhatāḥ tatas taṃ mārutaṃ ghoraṃ sa viṣṇur munisattamāḥ // BrP_53.12 ādipadmālayo devaḥ pītvā svapiti bho dvijāḥ tasminn ekārṇave ghore naṣṭe sthāvarajaṅgame // BrP_53.13 naṣṭe devāsuranare yakṣarākṣasavarjite tato muniḥ sa viśrānto dhyātvā ca puruṣottamam // BrP_53.14 dadarśa cakṣur unmīlya jalapūrṇāṃ vasuṃdharām nāpaśyat taṃ vaṭaṃ norvīṃ na digādi na bhāskaram // BrP_53.15 na candrārkāgnipavanaṃ na devāsurapannagam tasminn ekārṇave ghore tamobhūte nirāśraye // BrP_53.16 nimajjan sa tadā viprāḥ saṃtartum upacakrame babhrāmāsau muniś cārta itaś cetaś ca saṃplavan // BrP_53.17 nimamajja tadā viprās trātāraṃ nādhigacchati evaṃ taṃ vihvalaṃ dṛṣṭvā kṛpayā puruṣottamaḥ provāca muniśārdūlās tadā dhyānena toṣitaḥ // BrP_53.18 vatsa śrānto 'si bālas tvaṃ bhaktatra mama suvrata āgacchāgaccha śīghraṃ tvaṃ mārkaṇḍeya mamāntikam // BrP_53.19 mā tvayaiva ca bhetavyaṃ saṃprāpto 'si mamāgrataḥ mārkaṇḍeya mune dhīra bālas tvaṃ śramapīḍitaḥ // BrP_53.20 tasya tad vacanaṃ śrutvā muniḥ paramakopitaḥ uvāca sa tadā viprā vismitaś cābhavan muhuḥ // BrP_53.21 ko 'yaṃ nāmnā kīrtayati tapaḥ paribhavann iva bahuvarṣasahasrākhyaṃ dharṣayann iva me vapuḥ // BrP_53.22 na hy eṣa samudācāro deveṣv api samāhitaḥ māṃ brahmā sa ca deveśo dīrghāyur iti bhāṣate // BrP_53.23 kas tapo ghoraśiraso mamādya tyaktajīvitaḥ mārkaṇḍeyeti coktvā manmṛtyuṃ gantum ihecchati // BrP_53.24 evam uktvā tadā viprāś cintāviṣṭo 'bhavan muniḥ kiṃ svapno 'yaṃ mayā dṛṣṭaḥ kiṃ vā moho 'yam āgataḥ // BrP_53.25 itthaṃ cintayatas tasya utpannā duḥkhahā matiḥ vrajāmi śaraṇaṃ devaṃ bhaktyāhaṃ puruṣottamam // BrP_53.26 sa gatvā śaraṇaṃ devaṃ munis tadgatamānasaḥ dadarśa taṃ vaṭaṃ bhūyo viśālaṃ salilopari // BrP_53.27 śākhāyāṃ tasya sauvarṇaṃ vistīrṇāyāṃ mahādbhutam ruciraṃ divyaparyaṅkaṃ racitaṃ viśvakarmaṇā // BrP_53.28 vajravaidūryaracitaṃ maṇividrumaśobhitam padmarāgādibhir juṣṭaṃ ratnair anyair alaṃkṛtam // BrP_53.29 nānāstaraṇasaṃvītaṃ nānāratnopaśobhitam nānāścaryasamāyuktaṃ prabhāmaṇḍalamaṇḍitam // BrP_53.30 tasyopari sthitaṃ devaṃ kṛṣṇaṃ bālavapurdharam sūryakoṭipratīkāśaṃ dīpyamānaṃ suvarcasam // BrP_53.31 caturbhujaṃ sundarāṅgaṃ padmapattrāyatekṣaṇam śrīvatsavakṣasaṃ devaṃ śaṅkhacakragadādharam // BrP_53.32 vanamālāvṛtoraskaṃ divyakuṇḍaladhāriṇam hārabhārārpitagrīvaṃ divyaratnavibhūṣitam // BrP_53.33 dṛṣṭvā tadā munir devaṃ vismayotphullalocanaḥ romāñcitatanur devaṃ praṇipatyedam abravīt // BrP_53.34 aho caikārṇave ghore vinaṣṭe sacarācare katham eko hy ayaṃ bālas tiṣṭhaty atra sunirbhayaḥ // BrP_53.35 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca jānann api mahāmuniḥ na bubodha tadā devaṃ māyayā tasya mohitaḥ yadā na bubudhe cainaṃ tadā khedād uvāca ha // BrP_53.36 vṛthā me tapaso vīryaṃ vṛthā jñānaṃ vṛthā kriyā vṛthā me jīvitaṃ dīrghaṃ vṛthā mānuṣyam eva ca // BrP_53.37 yo 'haṃ suptaṃ na jānāmi paryaṅke divyabālakam // BrP_53.38 evaṃ saṃcintayan vipraḥ plavamāno vicetanaḥ trāṇārthaṃ vihvalaś cāsau nirvedaṃ gatavāṃs tadā // BrP_53.39 tato bālārkasaṃkāśaṃ svamahimnā vyavasthitam sarvatejomayaṃ viprā na śaśākābhivīkṣitum // BrP_53.40 dṛṣṭvā taṃ munim āyāntaṃ sa bālaḥ prahasann iva provāca muniśārdūlās tadā meghaughanisvanaḥ // BrP_53.41 vatsa jānāmi śrāntaṃ tvāṃ trāṇārthaṃ mām upasthitam śarīraṃ viśa me kṣipraṃ viśrāmas te mayoditaḥ // BrP_53.42 śrutvā sa vacanaṃ tasya kiṃcin novāca mohitaḥ viveśa vadanaṃ tasya vivṛtaṃ cāvaśo muniḥ // BrP_53.43 sa praviśyodare tasya bālasya munisattamaḥ dadarśa pṛthivīṃ kṛtsnāṃ nānājanapadair vṛtām // BrP_54.1 lavaṇekṣusurāsarpirdadhidugdhajalodadhīn dadarśa tān samudrāṃś ca jambu plakṣaṃ ca śālmalam // BrP_54.2 kuśaṃ krauñcaṃ ca śākaṃ ca puṣkaraṃ ca dadarśa saḥ bhāratādīni varṣāṇi tathā sarvāṃś ca parvatān // BrP_54.3 meruṃ ca sarvaratnāḍhyaṃ apaśyat kanakācalam nānāratnānvitaiḥ śṛṅgair bhūṣitaṃ bahukandaram // BrP_54.4 nānāmunijanākīrṇaṃ nānāvṛkṣavanākulam nānāsattvasamāyuktaṃ nānāścaryasamanvitam // BrP_54.5 vyāghraiḥ siṃhair varāhaiś ca cāmarair mahiṣair gajaiḥ mṛgaiḥ śākhāmṛgaiś cānyair bhūṣitaṃ sumanoharam // BrP_54.6 śakrādyair vividhair devaiḥ siddhacāraṇapannagaiḥ muniyakṣāpsarobhiś ca vṛtaiś cānyaiḥ surālayaiḥ // BrP_54.7 evaṃ sumeruṃ śrīmantam apaśyan munisattamaḥ paryaṭan sa tadā vipras tasya bālasya codare // BrP_54.8 himavantaṃ hemakūṭaṃ niṣadhaṃ gandhamādanam śvetaṃ ca durdharaṃ nīlaṃ kailāsaṃ mandaraṃ girim // BrP_54.9 mahendraṃ malayaṃ vindhyaṃ pāriyātraṃ tathārbudam sahyaṃ ca śuktimantaṃ ca mainākaṃ vakraparvatam // BrP_54.10 etāś cānyāś ca bahavo yāvantaḥ pṛthivīdharāḥ tatas tāṃs tu muniśreṣṭhāḥ so 'paśyad ratnabhūṣitān // BrP_54.11 kurukṣetraṃ ca pāñcālān matsyān madrān sakekayān bāhlīkān śūrasenāṃś ca kāśmīrāṃs taṅgaṇān khasān // BrP_54.12 pārvatīyān kirātāṃś ca karṇaprāvaraṇān marūn antyajān antyajātīṃś ca so 'paśyat tasya codare // BrP_54.13 mṛgāñ śākhāmṛgān siṃhān varāhān sṛmarāñ śaśān gajāṃś cānyāṃs tathā sattvān so 'paśyat tasya codare // BrP_54.14 pṛthivyāṃ yāni tīrthāni grāmāś ca nagarāṇi ca kṛṣigorakṣavāṇijyaṃ krayavikrayaṇaṃ tathā // BrP_54.15 śakrādīn vibudhāñ śreṣṭhāṃs tathānyāṃś ca divaukasaḥ gandharvāpsaraso yakṣān ṛṣīṃś caiva sanātanān // BrP_54.16 daityadānavasaṃghāṃś ca nāgāṃś ca munisattamāḥ siṃhikātanayāṃś caiva ye cānye suraśatravaḥ // BrP_54.17 yat kiṃcit tena loke 'smin dṛṣṭapūrvaṃ carācaram apaśyat sa tadā sarvaṃ tasya kukṣau dvijottamāḥ // BrP_54.18 athavā kiṃ bahūktena kīrtitena punaḥ punaḥ brahmādistambaparyantaṃ yat kiṃcit sacarācaram // BrP_54.19 bhūrlokaṃ ca bhuvarlokaṃ svarlokaṃ ca dvijottamāḥ mahar janas tapaḥ satyam atalaṃ vitalaṃ tathā // BrP_54.20 pātālaṃ sutalaṃ caiva vitalaṃ ca rasātalam mahātalaṃ ca brahmāṇḍam apaśyat tasya codare // BrP_54.21 avyāhatā gatis tasya tadābhūd dvijasattamāḥ prasādāt tasya devasya smṛtilopaś ca nābhavat // BrP_54.22 bhramamāṇas tadā kukṣau kṛtsnaṃ jagad idaṃ dvijāḥ nāntaṃ jagāma dehasya tasya viṣṇoḥ kadācana // BrP_54.23 yadāsau nāgataś cāntaṃ tasya dehasya bho dvijāḥ tadā taṃ varadaṃ devaṃ śaraṇaṃ gatavān muniḥ // BrP_54.24 tato 'sau sahasā viprā vāyuvegena niḥsṛtaḥ mahātmano mukhāt tasya vivṛtāt puruṣasya saḥ // BrP_54.25 sa niṣkramyodarāt tasya bālasya munisattamāḥ punaś caikārṇavām urvīm apaśyaj janavarjitām // BrP_55.1 pūrvadṛṣṭaṃ ca taṃ devaṃ dadarśa śiśurūpiṇam śākhāyāṃ vaṭavṛkṣasya paryaṅkopari saṃsthitam // BrP_55.2 śrīvatsavakṣasaṃ devaṃ pītavastraṃ caturbhujam jagad ādāya tiṣṭhantaṃ padmapattrāyatekṣaṇam // BrP_55.3 so 'pi taṃ munim āyāntaṃ plavamānam acetanam dṛṣṭvā mukhād viniṣkrāntaṃ provāca prahasann iva // BrP_55.4 kaccit tvayoṣitaṃ vatsa viśrāntaṃ ca mamodare bhramamāṇaś ca kiṃ tatra āścaryaṃ dṛṣṭavān asi // BrP_55.5 bhakto 'si me muniśreṣṭha śrānto 'si ca mamāśritaḥ tena tvām upakārāya saṃbhāṣe paśya mām iha // BrP_55.6 śrutvā sa vacanaṃ tasya saṃprahṛṣṭatanūruhaḥ dadarśa taṃ suduṣprekṣaṃ ratnair divyair alaṃkṛtam // BrP_55.7 prasannā nirmalā dṛṣṭir muhūrtāt tasya bho dvijāḥ prasādāt tasya devasya prādurbhūtā punar navā // BrP_55.8 raktāṅgulitalau pādau tatas tasya surārcitau praṇamya śirasā viprā harṣagadgadayā girā // BrP_55.9 kṛtāñjalis tadā hṛṣṭo vismitaś ca punaḥ punaḥ dṛṣṭvā taṃ paramātmānaṃ saṃstotum upacakrame // BrP_55.10 devadeva jagannātha māyābālavapurdhara trāhi māṃ cārupadmākṣa duḥkhitaṃ śaraṇāgatam // BrP_55.11 saṃtapto 'smi suraśreṣṭha saṃvartākhyena vahninā aṅgāravarṣabhītaṃ ca trāhi māṃ puruṣottama // BrP_55.12 śoṣitaś ca pracaṇḍena vāyunā jagadāyunā vihvalo 'haṃ tathā śrāntas trāhi māṃ puruṣottama // BrP_55.13 tāpitaś ca taśāmātyaiḥ pralayāvartakādibhiḥ na śāntim adhigacchāmi trāhi māṃ puruṣottama // BrP_55.14 tṛṣitaś ca kṣudhāviṣṭo duḥkhitaś ca jagatpate trātāraṃ nātra paśyāmi trāhi māṃ puruṣottama // BrP_55.15 asminn ekārṇave ghore vinaṣṭe sacarācare na cāntam adhigacchāmi trāhi māṃ puruṣottama // BrP_55.16 tavodare ca deveśa mayā dṛṣṭaṃ carācaram vismito 'haṃ viṣaṇṇaś ca trāhi māṃ puruṣottama // BrP_55.17 saṃsāre 'smin nirālambe prasīda puruṣottama prasīda vibudhaśreṣṭha prasīda vibudhapriya // BrP_55.18 prasīda vibudhāṃ nātha prasīda vibudhālaya prasīda sarvalokeśa jagatkāraṇakāraṇa // BrP_55.19 prasīda sarvakṛd deva prasīda mama bhūdhara prasīda salilāvāsa prasīda madhusūdana // BrP_55.20 prasīda kamalākānta prasīda tridaśeśvara prasīda kaṃsakeśīghna prasīdāriṣṭanāśana // BrP_55.21 prasīda kṛṣṇa daityaghna prasīda danujāntaka prasīda mathurāvāsa prasīda yadunandana // BrP_55.22 prasīda śakrāvaraja prasīda varadāvyaya tvaṃ mahī tvaṃ jalaṃ deva tvam agnis tvaṃ samīraṇaḥ // BrP_55.23 tvaṃ nabhas tvaṃ manaś caiva tvam ahaṃkāra eva ca tvaṃ buddhiḥ prakṛtiś caiva sattvādyās tvaṃ jagatpate // BrP_55.24 puruṣas tvaṃ jagadvyāpī puruṣād api cottamaḥ tvam indriyāṇi sarvāṇi śabdādyā viṣayāḥ prabho // BrP_55.25 tvaṃ dikpālāś ca dharmāś ca vedā yajñāḥ sadakṣiṇāḥ tvam indras tvaṃ śivo devas tvaṃ havis tvaṃ hutāśanaḥ // BrP_55.26 tvaṃ yamaḥ pitṛrāṭ deva tvaṃ rakṣodhipatiḥ svayam varuṇas tvam apāṃ nātha tvaṃ vāyus tvaṃ dhaneśvaraḥ // BrP_55.27 tvam īśānas tvam anantas tvaṃ gaṇeśaś ca ṣaṇmukhaḥ vasavas tvaṃ tathā rudrās tvam ādityāś ca khecarāḥ // BrP_55.28 dānavās tvaṃ tathā yakṣās tvaṃ daityāḥ samarudgaṇāḥ siddhāś cāpsaraso nāgā gandharvās tvaṃ sacāraṇāḥ // BrP_55.29 pitaro vālakhilyāś ca prajānāṃ patayo 'cyuta munayas tvam ṛṣigaṇās tvam aśvinau niśācarāḥ // BrP_55.30 anyāś ca jātayas tvaṃ hi yat kiṃcij jīvasaṃjñitam kiṃ cātra bahunoktena brahmādistambagocaram // BrP_55.31 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca tvaṃ jagat sacarācaram yat te rūpaṃ paraṃ deva kūṭastham acalaṃ dhruvam // BrP_55.32 brahmādyās tan na jānanti katham anye 'lpamedhasaḥ deva śuddhasvabhāvo 'si nityas tvaṃ prakṛteḥ paraḥ // BrP_55.33 avyaktaḥ śāśvato 'nantaḥ sarvavyāpī maheśvaraḥ tvam ākāśaḥ paraḥ śānto ajas tvaṃ vibhur avyayaḥ // BrP_55.34 evaṃ tvāṃ nirguṇaṃ stotuṃ kaḥ śaknoti nirañjanam stuto 'si yan mayā deva vikalenālpacetasā tat sarvaṃ devadeveśa kṣantum arhasi cāvyaya // BrP_55.35 itthaṃ stutas tadā tena mārkaṇḍeyena bho dvijāḥ prītaḥ provāca bhagavān meghagambhīrayā girā // BrP_56.1 brūhi kāmaṃ muniśreṣṭha yat te manasi vartate dadāmi sarvaṃ viprarṣe matto yad abhivāñchasi // BrP_56.2 śrutvā sa vacanaṃ viprāḥ śiśos tasya mahātmanaḥ uvāca paramaprīto munis tadgatamānasaḥ // BrP_56.3 jñātum icchāmi deva tvāṃ māyāṃ vai tava cottamām tvatprasādāc ca deveśa smṛtir na parihīyate // BrP_56.4 drutam antaḥ śarīreṇa satataṃ paryavartitam icchāmi puṇḍarīkākṣa jñātuṃ tvām aham avyayam // BrP_56.5 iha bhūtvā śiśuḥ sākṣāt kiṃ bhavān avatiṣṭhate pītvā jagad idaṃ sarvam etad ākhyātum arhasi // BrP_56.6 kimarthaṃ ca jagat sarvaṃ śarīrasthaṃ tavānagha kiyantaṃ ca tvayā kālam iha stheyam ariṃdama // BrP_56.7 jñātum icchāmi deveśa brūhi sarvam aśeṣataḥ tvattaḥ kamalapattrākṣa vistareṇa yathātatham mahad etad acintyaṃ ca yad ahaṃ dṛṣṭavān prabho // BrP_56.8 ity uktaḥ sa tadā tena devadevo mahādyutiḥ sāntvayan sa tadā vākyam uvāca vadatāṃ varaḥ // BrP_56.9 kāmaṃ devāś ca māṃ vipra nahi jānanti tattvataḥ tava prītyā pravakṣyāmi yathedaṃ visṛjāmy aham // BrP_56.10 pitṛbhakto 'si viprarṣe mām eva śaraṇaṃ gataḥ tato dṛṣṭo 'smi te sākṣād brahmacaryaṃ ca te mahat // BrP_56.11 āpo nārā iti purā saṃjñākarma kṛtaṃ mayā tena nārāyaṇo 'smy ukto mama tās tv ayanaṃ sadā // BrP_56.12 ahaṃ nārāyaṇo nāma prabhavaḥ śāśvato 'vyayaḥ vidhātā sarvabhūtānāṃ saṃhartā ca dvijottama // BrP_56.13 ahaṃ viṣṇur ahaṃ brahmā śakraś cāpi surādhipaḥ ahaṃ vaiśravaṇo rājā yamaḥ pretādhipas tathā // BrP_56.14 ahaṃ śivaś ca somaś ca kaśyapaś ca prajāpatiḥ ahaṃ dhātā vidhātā ca yajñaś cāhaṃ dvijottama // BrP_56.15 agnir āsyaṃ kṣitiḥ pādau candrādityau ca locane dyaur mūrdhā khaṃ diśaḥ śrotre tathāpaḥ svedasaṃbhavāḥ // BrP_56.16 sadiśaṃ ca nabhaḥ kāyo vāyur manasi me sthitaḥ mayā kratuśatair iṣṭaṃ bahubhiś cāptadakṣiṇaiḥ // BrP_56.17 yajante vedaviduṣo māṃ devayajane sthitam pṛthivyāṃ kṣatriyendrāś ca pārthivāḥ svargakāṅkṣiṇaḥ // BrP_56.18 yajante māṃ tathā vaiśyāḥ svargalokajigīṣavaḥ catuḥsamudraparyantāṃ merumandarabhūṣaṇām // BrP_56.19 śeṣo bhūtvāham eko hi dhārayāmi vasuṃdharām vārāhaṃ rūpam āsthāya mameyaṃ jagatī purā // BrP_56.20 majjamānā jale vipra vīryeṇāsmi samuddhṛtā agniś ca vāḍavo vipra bhūtvāhaṃ dvijasattama // BrP_56.21 pibāmy apaḥ samāviṣṭas tāś caiva visṛjāmy aham brahma vaktraṃ bhujau kṣatram ūrū me saṃśritā viśaḥ // BrP_56.22 pādau śūdrā bhavantīme vikrameṇa krameṇa ca ṛgvedaḥ sāmavedaś ca yajurvedas tv atharvaṇaḥ // BrP_56.23 mattaḥ prādurbhavanty ete mām eva praviśanti ca yatayaḥ śāntiparamā yatātmāno bubhutsavaḥ // BrP_56.24 kāmakrodhadveṣamuktā niḥsaṅgā vītakalmaṣāḥ sattvasthā nirahaṃkārā nityam adhyātmakovidāḥ // BrP_56.25 mām eva satataṃ viprāś cintayanta upāsate ahaṃ saṃvartako jyotir ahaṃ saṃvartako 'nalaḥ // BrP_56.26 ahaṃ saṃvartakaḥ sūryas tv ahaṃ saṃvartako 'nilaḥ tārārūpāṇi dṛśyante yāny etāni nabhastale // BrP_56.27 mama vai romakūpāṇi viddhi tvaṃ dvijasattama ratnākarāḥ samudrāś ca sarva eva caturdiśaḥ // BrP_56.28 vasanaṃ śayanaṃ caiva nilayaṃ caiva viddhi me kāmaḥ krodhaś ca harṣaś ca bhayaṃ mohas tathaiva ca // BrP_56.29 mamaiva viddhi rūpāṇi sarvāṇy etāni sattama prāpnuvanti narā vipra yat kṛtvā karma śobhanam // BrP_56.30 satyaṃ dānaṃ tapaś cogram ahiṃsāṃ sarvajantuṣu madvidhānena vihitā mama dehavicāriṇaḥ // BrP_56.31 mayābhibhūtavijñānāś ceṣṭayanti na kāmataḥ samyag vedam adhīyānā yajanto vividhair makhaiḥ // BrP_56.32 śāntātmāno jitakrodhāḥ prāpnuvanti dvijātayaḥ prāptuṃ śakyo na caivāhaṃ narair duṣkṛtakarmabhiḥ // BrP_56.33 lobhābhibhūtaiḥ kṛpaṇair anāryair akṛtātmabhiḥ tan māṃ mahāphalaṃ viddhi narāṇāṃ bhāvitātmanām // BrP_56.34 suduṣprāpaṃ vimūḍhānāṃ māṃ kuyoganiṣeviṇām yadā yadā hi dharmasya glānir bhavati sattama // BrP_56.35 abhyutthānam adharmasya tadātmānaṃ sṛjāmy aham daityā hiṃsānuraktāś ca avadhyāḥ surasattamaiḥ // BrP_56.36 rākṣasāś cāpi loke 'smin yadotpatsyanti dāruṇāḥ tadāhaṃ saṃprasūyāmi gṛheṣu puṇyakarmaṇām // BrP_56.37 praviṣṭo mānuṣaṃ dehaṃ sarvaṃ praśamayāmy aham sṛṣṭvā devamanuṣyāṃś ca gandharvoragarākṣasān // BrP_56.38 sthāvarāṇi ca bhūtāni saṃharāmy ātmamāyayā karmakāle punar deham anucintya sṛjāmy aham // BrP_56.39 āviśya mānuṣaṃ dehaṃ maryādābandhakāraṇāt śvetaḥ kṛtayuge dharmaḥ śyāmas tretāyuge mama // BrP_56.40 rakto dvāparam āsādya kṛṣṇaḥ kaliyuge tathā trayo bhāgā hy adharmasya tasmin kāle bhavanti ca // BrP_56.41 antakāle ca saṃprāpte kālo bhūtvātidāruṇaḥ trailokyaṃ nāśayāmy ekaḥ sarvaṃ sthāvarajaṅgamam // BrP_56.42 ahaṃ tridharmā viśvātmā sarvalokasukhāvahaḥ abhinnaḥ sarvago 'nanto hṛṣīkeśa urukramaḥ // BrP_56.43 kālacakraṃ nayāmy eko brahmarūpaṃ mamaiva tat śamanaṃ sarvabhūtānāṃ sarvabhūtakṛtodyamam // BrP_56.44 evaṃ praṇihitaḥ samyaṅ mamātmā munisattama sarvabhūteṣu viprendra na ca māṃ vetti kaścana // BrP_56.45 sarvaloke ca māṃ bhaktāḥ pūjayanti ca sarvaśaḥ yac ca kiṃcit tvayā prāptaṃ mayi kleśātmakaṃ dvija // BrP_56.46 sukhodayāya tat sarvaṃ śreyase ca tavānagha yac ca kiṃcit tvayā loke dṛṣṭaṃ sthāvarajaṅgamam // BrP_56.47 vihitaḥ sarva evāsau mayātmā bhūtabhāvanaḥ ahaṃ nārāyaṇo nāma śaṅkhacakragadādharaḥ // BrP_56.48 yāvad yugānāṃ viprarṣe sahasraṃ parivartate tāvat svapimi viśvātmā sarvaviśvāni mohayan // BrP_56.49 evaṃ sarvam ahaṃ kālam ihāse munisattama aśiśuḥ śiśurūpeṇa yāvad brahmā na budhyate // BrP_56.50 mayā ca datto viprendra varas te brahmarūpiṇā asakṛt parituṣṭena viprarṣigaṇapūjita // BrP_56.51 sarvam ekārṇavaṃ kṛtvā naṣṭe sthāvarajaṅgame nirgato 'si mayājñātas tatas te darśitaṃ jagat // BrP_56.52 abhyantaraṃ śarīrasya praviṣṭo 'si yadā mama dṛṣṭvā lokaṃ samastaṃ hi vismito nāvabudhyase // BrP_56.53 tato 'si vaktrād viprarṣe drutaṃ niḥsārito mayā ākhyātas te mayā cātmā durjñeyo hi surāsuraiḥ // BrP_56.54 yāvat sa bhagavān brahmā na budhyeta mahātapāḥ tāvat tvam iha viprarṣe viśrabdhaś cara vai sukham // BrP_56.55 tato vibuddhe tasmiṃs tu sarvalokapitāmahe eko bhūtāni srakṣyāmi śarīrāṇi dvijottama // BrP_56.56 ākāśaṃ pṛthivīṃ jyotir vāyuḥ salilam eva ca loke yac ca bhavet kiṃcid iha sthāvarajaṅgamam // BrP_56.57 evam uktvā tadā viprāḥ punas taṃ prāha mādhavaḥ pūrṇe yugasahasre tu meghagambhīranisvanaḥ // BrP_56.58 mune brūhi yadarthaṃ māṃ stutavān paramārthataḥ varaṃ vṛṇīṣva yac chreṣṭhaṃ dadāmi nacirād aham // BrP_56.59 āyuṣmān asi devānāṃ madbhakto 'si dṛḍhavrataḥ tena tvam asi viprendra punar dīrghāyur āpnuhi // BrP_56.60 śrutvā vāṇīṃ śubhāṃ tasya vilokya sa tadā punaḥ mūrdhnā nipatya sahasā praṇamya punar abravīt // BrP_56.61 dṛṣṭaṃ paraṃ hi deveśa tava rūpaṃ dvijottama moho 'yaṃ vigataḥ satyaṃ tvayi dṛṣṭe tu me hare // BrP_56.62 evam evam ahaṃ nātha iccheyaṃ tvatprasādataḥ lokānāṃ ca hitārthāya nānābhāvapraśāntaye // BrP_56.63 śaivabhāgavatānāṃ ca vādārthapratiṣedhakam asmin kṣetravare puṇye nirmale puruṣottame // BrP_56.64 śivasyāyatanaṃ deva karomi paramaṃ mahat pratiṣṭheya tathā tatra tava sthāne ca śaṃkaram // BrP_56.65 tato jñāsyanti loke 'sminn ekamūrtī harīśvarau pratyuvāca jagannāthaḥ sa punas taṃ mahāmunim // BrP_56.66 yad etat paramaṃ devaṃ kāraṇaṃ bhuvaneśvaram liṅgam ārādhanārthāya nānābhāvapraśāntaye // BrP_56.67 mamādiṣṭena viprendra kuru śīghraṃ śivālayam tatprabhāvāc chivaloke tiṣṭha tvaṃ ca tathākṣayam // BrP_56.68 śive saṃsthāpite vipra mama saṃsthāpanaṃ bhavet nāvayor antaraṃ kiṃcid ekabhāvau dvidhā kṛtau // BrP_56.69 yo rudraḥ sa svayaṃ viṣṇur yo viṣṇuḥ sa maheśvaraḥ ubhayor antaraṃ nāsti pavanākāśayor iva // BrP_56.70 mohito nābhijānāti ya eva garuḍadhvajaḥ vṛṣadhvajaḥ sa eveti tripuraghnaṃ trilocanam // BrP_56.71 tava nāmāṅkitaṃ tasmāt kuru vipra śivālayam uttare devadevasya kuru tīrthaṃ suśobhanam // BrP_56.72 mārkaṇḍeyahrado nāma naralokeṣu viśrutaḥ bhaviṣyati dvijaśreṣṭha sarvapāpapraṇāśanaḥ // BrP_56.73 ity uktvā sa tadā devas tatraivāntaradhīyata mārkaṇḍeyaṃ muniśreṣṭhāḥ sarvavyāpī janārdanaḥ // BrP_56.74 ataḥ paraṃ pravakṣyāmi pañcatīrthavidhiṃ dvijāḥ yat phalaṃ snānadānena devatāprekṣaṇena ca // BrP_57.1 mārkaṇḍeyahradaṃ gatvā naraś codaṅmukhaḥ śuciḥ nimajjet tatra vārāṃs trīn imaṃ mantram udīrayet // BrP_57.2 saṃsārasāgare magnaṃ pāpagrastam acetanam trāhi māṃ bhaganetraghna tripurāre namo 'stu te // BrP_57.3 namaḥ śivāya śāntāya sarvapāpaharāya ca snānaṃ karomi deveśa mama naśyatu pātakam // BrP_57.4 nābhimātre jale snātvā vidhivad devatā ṛṣīn tilodakena matimān pitṝṃś cānyāṃś ca tarpayet // BrP_57.5 snātvā tathaiva cācamya tato gacchec chivālayam praviśya devatāgāraṃ kṛtvā taṃ triḥ pradakṣiṇam // BrP_57.6 mūlamantreṇa saṃpūjya mārkaṇḍeyasya ceśvaram aghoreṇa ca bho viprāḥ praṇipatya prasādayet // BrP_57.7 trilocana namas te 'stu namas te śaśibhūṣaṇa trāhi māṃ tvaṃ virūpākṣa mahādeva namo 'stu te // BrP_57.8 mārkaṇḍeyahrade tv evaṃ snātvā dṛṣṭvā ca śaṃkaram daśānām aśvamedhānāṃ phalaṃ prāpnoti mānavaḥ // BrP_57.9 pāpaiḥ sarvair vinirmuktaḥ śivalokaṃ sa gacchati tatra bhuktvā varān bhogān yāvad ābhūtasaṃplavam // BrP_57.10 ihalokaṃ samāsādya bhaved vipro bahuśrutaḥ śāṃkaraṃ yogam āsādya tato mokṣam avāpnuyāt // BrP_57.11 kalpavṛkṣaṃ tato gatvā kṛtvā taṃ triḥ pradakṣiṇam pūjayet parayā bhaktyā mantreṇānena taṃ vaṭam // BrP_57.12 oṃ namo vyaktarūpāya mahāpralayakāriṇe mahadrasopaviṣṭāya nyagrodhāya namo 'stu te // BrP_57.13 amaras tvaṃ sadā kalpe hareś cāyatanaṃ vaṭa nyagrodha hara me pāpaṃ kalpavṛkṣa namo 'stu te // BrP_57.14 bhaktyā pradakṣiṇaṃ kṛtvā natvā kalpavaṭaṃ naraḥ sahasā mucyate pāpāj jīrṇatvaca ivoragaḥ // BrP_57.15 chāyāṃ tasya samākramya kalpavṛkṣasya bho dvijāḥ brahmahatyāṃ naro jahyāt pāpeṣv anyeṣu kā kathā // BrP_57.16 dṛṣṭvā kṛṣṇāṅgasaṃbhūtaṃ brahmatejomayaṃ param nyagrodhākṛtikaṃ viṣṇuṃ praṇipatya ca bho dvijāḥ // BrP_57.17 rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti cādhikam tathā svavaṃśam uddhṛtya viṣṇulokaṃ sa gacchati // BrP_57.18 vainateyaṃ namaskṛtya kṛṣṇasya purataḥ sthitam sarvapāpavinirmuktas tato viṣṇupuraṃ vrajet // BrP_57.19 dṛṣṭvā vaṭaṃ vainateyaṃ yaḥ paśyet puruṣottamam saṃkarṣaṇaṃ subhadrāṃ ca sa yāti paramāṃ gatim // BrP_57.20 praviśyāyatanaṃ viṣṇoḥ kṛtvā taṃ triḥ pradakṣiṇam saṃkarṣaṇaṃ svamantreṇa bhaktyāpūjya prasādayet // BrP_57.21 namas te haladhṛg rāma namas te muśalāyudha namas te revatīkānta namas te bhaktavatsala // BrP_57.22 namas te balināṃ śreṣṭha namas te dharaṇīdhara pralambāre namas te 'stu trāhi māṃ kṛṣṇapūrvaja // BrP_57.23 evaṃ prasādya cānantam ajeyaṃ tridaśārcitam kailāsaśikharākāraṃ candrāt kāntatarānanam // BrP_57.24 nīlavastradharaṃ devaṃ phaṇāvikaṭamastakam mahābalaṃ haladharaṃ kuṇḍalaikavibhūṣitam // BrP_57.25 rauhiṇeyaṃ naro bhaktyā labhed abhimataṃ phalam sarvapāpair vinirmukto viṣṇulokaṃ sa gacchati // BrP_57.26 ābhūtasaṃplavaṃ yāvad bhuktvā tatra sukhaṃ naraḥ puṇyakṣayād ihāgatya pravare yogināṃ kule // BrP_57.27 brāhmaṇapravaro bhūtvā sarvaśāstrārthapāragaḥ jñānaṃ tatra samāsādya muktiṃ prāpnoti durlabhām // BrP_57.28 evam abhyarcya halinaṃ tataḥ kṛṣṇaṃ vicakṣaṇaḥ dvādaśākṣaramantreṇa pūjayet susamāhitaḥ // BrP_57.29 dviṣaṭkavarṇamantreṇa bhaktyā ye puruṣottamam pūjayanti sadā dhīrās te mokṣaṃ prāpnuvanti vai // BrP_57.30 na tāṃ gatiṃ surā yānti yogino naiva somapāḥ yāṃ gatiṃ yānti bho viprā dvādaśākṣaratatparāḥ // BrP_57.31 tasmāt tenaiva mantreṇa bhaktyā kṛṣṇaṃ jagadgurum saṃpūjya gandhapuṣpādyaiḥ praṇipatya prasādayet // BrP_57.32 jaya kṛṣṇa jagannātha jaya sarvāghanāśana jaya cāṇūrakeśighna jaya kaṃsaniṣūdana // BrP_57.33 jaya padmapalāśākṣa jaya cakragadādhara jaya nīlāmbudaśyāma jaya sarvasukhaprada // BrP_57.34 jaya deva jagatpūjya jaya saṃsāranāśana jaya lokapate nātha jaya vāñchāphalaprada // BrP_57.35 saṃsārasāgare ghore niḥsāre duḥkhaphenile krodhagrāhākule raudre viṣayodakasaṃplave // BrP_57.36 nānārogormikalile mohāvartasudustare nimagno 'haṃ suraśreṣṭha trāhi māṃ puruṣottama // BrP_57.37 evaṃ prasādya deveśaṃ varadaṃ bhaktavatsalam sarvapāpaharaṃ devaṃ sarvakāmaphalapradam // BrP_57.38 pīnāṃsaṃ dvibhujaṃ kṛṣṇaṃ padmapattrāyatekṣaṇam mahoraskaṃ mahābāhuṃ pītavastraṃ śubhānanam // BrP_57.39 śaṅkhacakragadāpāṇiṃ mukuṭāṅgadabhūṣaṇam sarvalakṣaṇasaṃyuktaṃ vanamālāvibhūṣitam // BrP_57.40 dṛṣṭvā naro 'ñjaliṃ kṛtvā daṇḍavat praṇipatya ca aśvamedhasahasrāṇāṃ phalaṃ prāpnoti vai dvijāḥ // BrP_57.41 yat phalaṃ sarvatīrtheṣu snāne dāne prakīrtitam naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_57.42 yat phalaṃ sarvaratnādyair iṣṭe bahusuvarṇake naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_57.43 yat phalaṃ sarvavedeṣu sarvayajñeṣu yat phalam tat phalaṃ samavāpnoti naraḥ kṛṣṇaṃ praṇamya ca // BrP_57.44 yat phalaṃ sarvadānena vratena niyamena ca naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_57.45 tapobhir vividhair ugrair yat phalaṃ samudāhṛtam naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_57.46 yat phalaṃ brahmacaryeṇa samyak cīrṇena tatkṛtam naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_57.47 yat phalaṃ ca gṛhasthasya yathoktācāravartinaḥ naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_57.48 yat phalaṃ vanavāsena vānaprasthasya kīrtitam naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_57.49 saṃnyāsena yathoktena yat phalaṃ samudāhṛtam naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_57.50 kiṃ cātra bahunoktena māhātmye tasya bho dvijāḥ dṛṣṭvā kṛṣṇaṃ naro bhaktyā mokṣaṃ prāpnoti durlabham // BrP_57.51 pāpair vimuktaḥ śuddhātmā kalpakoṭisamudbhavaiḥ śriyā paramayā yuktaḥ sarvaiḥ samudito guṇaiḥ // BrP_57.52 sarvakāmasamṛddhena vimānena suvarcasā trisaptakulam uddhṛtya naro viṣṇupuraṃ vrajet // BrP_57.53 tatra kalpaśataṃ yāvad bhuktvā bhogān manoramān gandharvāpsarasaiḥ sārdhaṃ yathā viṣṇuś caturbhujaḥ // BrP_57.54 cyutas tasmād ihāyāto viprāṇāṃ pravare kule sarvajñaḥ sarvavedī ca jāyate gatamatsaraḥ // BrP_57.55 svadharmanirataḥ śānto dātā bhūtahite rataḥ āsādya vaiṣṇavaṃ jñānaṃ tato muktim avāpnuyāt // BrP_57.56 tataḥ saṃpūjya mantreṇa subhadrāṃ bhaktavatsalām prasādayet tato viprāḥ praṇipatya kṛtāñjaliḥ // BrP_57.57 namas te sarvage devi namas te śubhasaukhyade trāhi māṃ padmapattrākṣi kātyāyani namo 'stu te // BrP_57.58 evaṃ prasādya tāṃ devīṃ jagaddhātrīṃ jagaddhitām baladevasya bhaginīṃ subhadrāṃ varadāṃ śivām // BrP_57.59 kāmagena vimānena naro viṣṇupuraṃ vrajet ābhūtasaṃplavaṃ yāvat krīḍitvā tatra devavat // BrP_57.60 iha mānuṣatāṃ prāpto brāhmaṇo vedavid bhavet prāpya yogaṃ hares tatra mokṣaṃ ca labhate dhruvam // BrP_57.61 evaṃ dṛṣṭvā balaṃ kṛṣṇaṃ subhadrāṃ praṇipatya ca dharmaṃ cārthaṃ ca kāmaṃ ca mokṣaṃ ca labhate dhruvam // BrP_58.1 niṣkramya devatāgārāt kṛtakṛtyo bhaven naraḥ praṇamyāyatanaṃ paścād vrajet tatra samāhitaḥ // BrP_58.2 indranīlamayo viṣṇur yatrāste vālukāvṛtaḥ antardhānagataṃ natvā tato viṣṇupuraṃ vrajet // BrP_58.3 sarvadevamayo yo 'sau hatavān asurottamam sa āste tatra bho viprāḥ siṃhārdhakṛtavigrahaḥ // BrP_58.4 bhaktyā dṛṣṭvā tu taṃ devaṃ praṇamya narakesarīm mucyate pātakair martyaḥ samastair nātra saṃśayaḥ // BrP_58.5 narasiṃhasya ye bhaktā bhavanti bhuvi mānavāḥ na teṣāṃ duṣkṛtaṃ kiṃcit phalaṃ syād yad yad īpsitam // BrP_58.6 tasmāt sarvaprayatnena narasiṃhaṃ samāśrayet dharmārthakāmamokṣāṇāṃ phalaṃ yasmāt prayacchati // BrP_58.7 māhātmyaṃ narasiṃhasya sukhadaṃ bhuvi durlabham yathā kathayase deva tena no vismayo mahān // BrP_58.8 prabhāvaṃ tasya devasya vistareṇa jagatpate śrotum icchāmahe brūhi paraṃ kautūhalaṃ hi naḥ // BrP_58.9 yathā prasīded devo 'sau narasiṃho mahābalaḥ bhaktānām upakārāya brūhi deva namo 'stu te // BrP_58.10 prasādān narasiṃhasya yā bhavanty atra siddhayaḥ brūhi tāḥ kuru cāsmākaṃ prasādaṃ prapitāmaha // BrP_58.11 śṛṇudhvaṃ tasya bho viprāḥ prabhāvaṃ gadato mama ajitasyāprameyasya bhuktimuktipradasya ca // BrP_58.12 kaḥ śaknoti guṇān vaktuṃ samastāṃs tasya bho dvijāḥ siṃhārdhakṛtadehasya pravakṣyāmi samāsataḥ // BrP_58.13 yāḥ kāścit siddhayaś cātra śrūyante daivamānuṣāḥ prasādāt tasya tāḥ sarvāḥ sidhyanti nātra saṃśayaḥ // BrP_58.14 svarge martye ca pātāle dikṣu toye pure nage prasādāt tasya devasya bhavaty avyāhatā gatiḥ // BrP_58.15 asādhyaṃ tasya devasya nāsty atra sacarācare narasiṃhasya bho viprāḥ sadā bhaktānukampinaḥ // BrP_58.16 vidhānaṃ tasya vakṣyāmi bhaktānām upakārakam yena prasīdec caivāsau siṃhārdhakṛtavigrahaḥ // BrP_58.17 śṛṇudhvaṃ muniśārdūlāḥ kalparājaṃ sanātanam narasiṃhasya tattvaṃ ca yan na jñātaṃ surāsuraiḥ // BrP_58.18 śākayāvakamūlais tu phalapiṇyākasaktukaiḥ payobhakṣeṇa viprendrā vartayet sādhakottamaḥ // BrP_58.19 kośakaupīnavāsāś ca dhyānayukto jitendriyaḥ araṇye vijane deśe parvate sindhusaṃgame // BrP_58.20 ūṣare siddhakṣetre ca narasiṃhāśrame tathā pratiṣṭhāpya svayaṃ vāpi pūjāṃ kṛtvā vidhānataḥ // BrP_58.21 dvādaśyāṃ śuklapakṣasya upoṣya munipuṃgavāḥ japel lakṣāṇi vai viṃśan manasā saṃyatendriyaḥ // BrP_58.22 upapātakayuktaś ca mahāpātakasaṃyutaḥ mukto bhavet tato viprāḥ sādhako nātra saṃśayaḥ // BrP_58.23 kṛtvā pradakṣiṇaṃ tatra narasiṃhaṃ prapūjayet puṇyagandhādibhir dhūpaiḥ praṇamya śirasā prabhum // BrP_58.24 karpūracandanāktāni jātīpuṣpāṇi mastake pradadyān narasiṃhasya tataḥ siddhiḥ prajāyate // BrP_58.25 bhagavān sarvakāryeṣu na kvacit pratihanyate tejaḥ soḍhuṃ na śaktāḥ syur brahmarudrādayaḥ surāḥ // BrP_58.26 kiṃ punar dānavā loke siddhagandharvamānuṣāḥ vidyādharā yakṣagaṇāḥ sakiṃnaramahoragāḥ // BrP_58.27 mantraṃ yān āsurān hantuṃ japanty eke 'nyasādhakāḥ te sarve pralayaṃ yānti dṛṣṭvādityāgnivarcasaḥ // BrP_58.28 sakṛjjaptaṃ tu kavacaṃ rakṣet sarvam upadravam dvirjaptaṃ kavacaṃ divyaṃ rakṣate devadānavāt // BrP_58.29 gandharvāḥ kiṃnarā yakṣā vidyādharamahoragāḥ bhūtāḥ piśācā rakṣāṃsi ye cānye paripanthinaḥ // BrP_58.30 trirjaptaṃ kavacaṃ divyam abhedyaṃ ca surāsuraiḥ dvādaśābhyantare caiva yojanānāṃ dvijottamāḥ // BrP_58.31 rakṣate bhagavān devo narasiṃho mahābalaḥ tato gatvā biladvāram upoṣya rajanītrayam // BrP_58.32 palāśakāṣṭhaiḥ prajvālya bhagavantaṃ hutāśanam palāśasamidhas tatra juhuyāt trimadhuplutāḥ // BrP_58.33 dve śate dvijaśārdūlā vaṣaṭkāreṇa sādhakaḥ tato vivaradvāraṃ tu prakaṭaṃ jāyate kṣaṇāt // BrP_58.34 tato viśet tu niḥśaṅkaṃ kavacī vivaraṃ budhaḥ gacchataḥ saṃkaṭaṃ tasya tamomohaś ca naśyati // BrP_58.35 rājamārgaḥ suvistīrṇo dṛśyate bhramarājitaḥ narasiṃhaṃ smaraṃs tatra pātālaṃ viśate dvijāḥ // BrP_58.36 gatvā tatra japet tattvaṃ narasiṃhākhyam avyayam tataḥ strīṇāṃ sahasrāṇi vīṇāvādanakarmaṇām // BrP_58.37 nirgacchanti puro viprāḥ svāgataṃ tā vadanti ca praveśayanti tā haste gṛhītvā sādhakeśvaram // BrP_58.38 tato rasāyanaṃ divyaṃ pāyayanti dvijottamāḥ pītamātre divyadeho jāyate sumahābalaḥ // BrP_58.39 krīḍate saha kanyābhir yāvad ābhūtasaṃplavam bhinnadeho vāsudeve līyate nātra saṃśayaḥ // BrP_58.40 yadā na rocate vāsas tasmān nirgacchate punaḥ paṭṭaṃ śūlaṃ ca khaḍgaṃ ca rocanāṃ ca maṇiṃ tathā // BrP_58.41 rasaṃ rasāyanaṃ caiva pādukāñjanam eva ca kṛṣṇājinaṃ muniśreṣṭhā guṭikāṃ ca manoharām // BrP_58.42 kamaṇḍaluṃ cākṣasūtraṃ yaṣṭiṃ saṃjīvanīṃ tathā siddhavidyāṃ ca śāstrāṇi gṛhītvā sādhakeśvaraḥ // BrP_58.43 jvaladvahnisphuliṅgormiveṣṭitaṃ triśikhaṃ hṛdi sakṛn nyastaṃ dahet sarvaṃ vṛjinaṃ janmakoṭijam // BrP_58.44 viṣe nyastaṃ viṣaṃ hanyāt kuṣṭhaṃ hanyāt tanau sthitam svadehe bhrūṇahatyādi kṛtvā divyena śudhyati // BrP_58.45 mahāgrahagṛhīteṣu jvalamānaṃ vicintayet hṛdante vai tataḥ śīghraṃ naśyeyur dāruṇā grahāḥ // BrP_58.46 bālānāṃ kaṇṭhake baddhaṃ rakṣā bhavati nityaśaḥ gaṇḍapiṇḍakalūtānāṃ nāśanaṃ kurute dhruvam // BrP_58.47 vyādhijāte samidbhiś ca ghṛtakṣīreṇa homayet trisaṃdhyaṃ māsam ekaṃ tu sarvarogān vināśayet // BrP_58.48 asādhyaṃ tu na paśyāmi trailokye sacarācare yāṃ yāṃ kāmayate siddhiṃ tāṃ tāṃ prāpnoti sa dhruvam // BrP_58.49 aṣṭottaraśataṃ tv eke pūjayitvā mṛgādhipam mṛttikāḥ sapta valmīke śmaśāne ca catuṣpathe // BrP_58.50 raktacandanasaṃmiśrā gavāṃ kṣīreṇa loḍayet siṃhasya pratimāṃ kṛtvā pramāṇena ṣaḍaṅgulām // BrP_58.51 limpet tathā bhūrjapattre rocanayā samālikhet narasiṃhasya kaṇṭhe tu baddhvā caiva hi mantravit // BrP_58.52 japet saṃkhyāvihīnaṃ tu pūjayitvā jalāśaye yāvat saptāhamātraṃ tu japet saṃyamitendriyaḥ // BrP_58.53 jalākīrṇā muhūrtena jāyate sarvamedinī athavā śuṣkavṛkṣāgre narasiṃhaṃ tu pūjayet // BrP_58.54 japtvā cāṣṭaśataṃ tattvaṃ varṣantaṃ vinivārayet tam evaṃ piñjake baddhvā bhrāmayet sādhakottamaḥ // BrP_58.55 mahāvāto muhūrtena āgacchen nātra saṃśayaḥ punaś ca dhārayet kṣipraṃ saptasaptena vāriṇā // BrP_58.56 atha tāṃ pratimāṃ dvāri nikhaned yasya sādhakaḥ gotrotsādo bhavet tasya uddhṛte caiva śāntidaḥ // BrP_58.57 tasmāt taṃ muniśārdūlā bhaktyā saṃpūjayet sadā mṛgarājaṃ mahāvīryaṃ sarvakāmaphalapradam // BrP_58.58 vimuktaḥ sarvapāpebhyo viṣṇulokaṃ sa gacchati brāhmaṇāḥ kṣatriyā vaiśyāḥ striyaḥ śūdrāntyajātayaḥ // BrP_58.59 saṃpūjya taṃ suraśreṣṭhaṃ bhaktyā siṃhavapurdharam mucyante cāśubhair duḥkhair janmakoṭisamudbhavaiḥ // BrP_58.60 saṃpūjya taṃ suraśreṣṭhaṃ prāpnuvanty abhivāñchitam devatvam amareśatvaṃ gandharvatvaṃ ca bho dvijāḥ // BrP_58.61 yakṣavidyādharatvaṃ ca tathānyac cābhivāñchitam dṛṣṭvā stutvā namaskṛtvā saṃpūjya narakesarīm // BrP_58.62 prāpnuvanti narā rājyaṃ svargaṃ mokṣaṃ ca durlabham narasiṃhaṃ naro dṛṣṭvā labhed abhimataṃ phalam // BrP_58.63 nirmuktaḥ sarvapāpebhyo viṣṇulokaṃ sa gacchati sakṛd dṛṣṭvā tu taṃ devaṃ bhaktyā siṃhavapurdharam // BrP_58.64 mucyate cāśubhair duḥkhair janmakoṭisamudbhavaiḥ saṃgrāme saṃkaṭe durge coravyāghrādipīḍite // BrP_58.65 kāntāre prāṇasaṃdehe viṣavahnijaleṣu ca rājādibhyaḥ samudrebhyo graharogādipīḍite // BrP_58.66 smṛtvā taṃ puruṣaḥ sarvai rājagrāmair vimucyate sūryodaye yathā nāśaṃ tamo 'bhyeti mahattaram // BrP_58.67 tathā saṃdarśane tasya vināśaṃ yānty upadravāḥ guṭikāñjanapātālapāduke ca rasāyanam // BrP_58.68 narasiṃhe prasanne tu prāpnoty anyāṃś ca vāñchitān yān yān kāmān abhidhyāyan bhajate narakesarīm // BrP_58.69 tāṃs tān kāmān avāpnoti naro nāsty atra saṃśayaḥ dṛṣṭvā taṃ devadeveśaṃ bhaktyāpūjya praṇamya ca // BrP_58.70 daśānām aśvamedhānāṃ phalaṃ daśaguṇaṃ labhet pāpaiḥ sarvair vinirmukto guṇaiḥ sarvair alaṃkṛtaḥ // BrP_58.71 sarvakāmasamṛddhātmā jarāmaraṇavarjitaḥ sauvarṇena vimānena kiṅkiṇījālamālinā // BrP_58.72 sarvakāmasamṛddhena kāmagena suvarcasā taruṇādityavarṇena muktāhārāvalambinā // BrP_58.73 divyastrīśatayuktena divyagandharvanādinā kulaikaviṃśam uddhṛtya devavan muditaḥ sukhī // BrP_58.74 stūyamāno 'psarobhiś ca viṣṇulokaṃ vrajen naraḥ bhuktvā tatra varān bhogān viṣṇuloke dvijottamāḥ // BrP_58.75 gandharvair apsarair yuktaḥ kṛtvā rūpaṃ caturbhujam manohlādakaraṃ saukhyaṃ yāvad ābhūtasaṃplavam // BrP_58.76 puṇyakṣayād ihāyātaḥ pravare yogināṃ kule caturvedī bhaved vipro vedavedāṅgapāragaḥ vaiṣṇavaṃ yogam āsthāya tato mokṣam avāpnuyāt // BrP_58.77 anantākhyaṃ vāsudevaṃ dṛṣṭvā bhaktyā praṇamya ca sarvapāpavinirmukto naro yāti paraṃ padam // BrP_59.1 mayā cārādhitaś cāsau śakreṇa tadanantaram vibhīṣaṇena rāmeṇa kas taṃ nārādhayet pumān // BrP_59.2 śvetagaṅgāṃ naraḥ snātvā yaḥ paśyec chvetamādhavam matsyākhyaṃ mādhavaṃ caiva śvetadvīpaṃ sa gacchati // BrP_59.3 śvetamādhavamāhātmyaṃ vaktum arhasy aśeṣataḥ vistareṇa jagannātha pratimāṃ tasya vai hareḥ // BrP_59.4 tasmin kṣetravare puṇye vikhyāte jagatītale śvetākhyaṃ mādhavaṃ devaṃ kas taṃ sthāpitavān purā // BrP_59.5 abhūt kṛtayuge viprāḥ śveto nāma nṛpo balī matimān dharmavic chūraḥ satyasaṃdho dṛḍhavrataḥ // BrP_59.6 yasya rājye tu varṣāṇāṃ sahasraṃ daśa mānavāḥ bhavanty āyuṣmanto lokā bālas tasmin na sīdati // BrP_59.7 vartamāne tadā rājye kiṃcit kāle gate dvijāḥ kapālagautamo nāma ṛṣiḥ paramadhārmikaḥ // BrP_59.8 suto 'syājātadantaś ca mṛtaḥ kālavaśād dvijāḥ tam ādāya ṛṣir dhīmān nṛpasyāntikam ānayat // BrP_59.9 dṛṣṭvaivaṃ nṛpatiḥ suptaṃ kumāraṃ gatacetasam pratijñām akarod viprā jīvanārthaṃ śiśos tadā // BrP_59.10 yāvad bālam ahaṃ tv enaṃ yamasya sadane gatam nānaye saptarātreṇa citāṃ dīptāṃ samāruhe // BrP_59.11 evam uktvāsitaiḥ padmaiḥ śatair daśaśatādikaiḥ saṃpūjya ca mahādevaṃ rājā vidyāṃ punar japet // BrP_59.12 atibhaktiṃ tu saṃcintya nṛpasya jagadīśvaraḥ sāṃnidhyam agamat tuṣṭo śmīty uvāca sahomayā // BrP_59.13 śrutvaivaṃ giram īśasya vilokya sahasā haram bhasmadigdhaṃ virūpākṣaṃ śaratkundenduvarcasam // BrP_59.14 śārdūlacarmavasanaṃ śaśāṅkāṅkitamūrdhajam mahīṃ nipatya sahasā praṇamya sa tadābravīt // BrP_59.15 kāruṇyaṃ yadi me dṛṣṭvā prasanno 'si prabho yadi kālasya vaśam āpanno bālako dvijaputrakaḥ // BrP_59.16 jīvatv eṣa punar bāla ity evaṃ vratam āhitam akasmāc ca mṛtaṃ bālaṃ niyamya bhagavan svayam yathoktāyuṣyasaṃyuktaṃ kṣemaṃ kuru maheśvara // BrP_59.17 śvetasyaitad vacaḥ śrutvā mudaṃ prāpa haras tadā kālam ājñāpayām āsa sarvabhūtabhayaṃkaram // BrP_59.18 niyamya kālaṃ durdharṣaṃ yamasyājñākaraṃ dvijāḥ bālaṃ saṃjīvayām āsa mṛtyor mukhagataṃ punaḥ // BrP_59.19 kṛtvā kṣemaṃ jagat sarvaṃ muneḥ putraṃ sa taṃ dvijāḥ devyā sahomayā devas tatraivāntaradhīyata // BrP_59.20 evaṃ saṃjīvayām āsa muneḥ putraṃ nṛpottamaḥ // BrP_59.21 devadeva jagannātha trailokyaprabhavāvyaya brūhi naḥ paramaṃ tathyaṃ śvetākhyasya ca sāṃpratam // BrP_59.22 śṛṇudhvaṃ muniśārdūlāḥ sarvasattvahitāvaham pravakṣyāmi yathātathyaṃ yat pṛcchatha mamānaghāḥ // BrP_59.23 mādhavasya ca māhātmyaṃ sarvapāpapraṇāśanam yac chrutvābhimatān kāmān dhruvaṃ prāpnoti mānavaḥ // BrP_59.24 śrutavān ṛṣibhiḥ pūrvaṃ mādhavākhyasya bho dvijāḥ śṛṇudhvaṃ tāṃ kathāṃ divyāṃ bhayaśokārtināśinīm // BrP_59.25 sa kṛtvā rājyam ekāgryaṃ varṣāṇāṃ ca sahasraśaḥ vicārya laukikān dharmān vaidikān niyamāṃs tathā // BrP_59.26 keśavārādhane viprā niścitaṃ vratam āsthitaḥ sa gatvā paramaṃ kṣetraṃ sāgaraṃ dakṣiṇāśrayam // BrP_59.27 taṭe tasmiñ śubhe ramye deśe kṛṣṇasya cāntike śveto 'tha kārayām āsa prāsādaṃ śubhalakṣaṇam // BrP_59.28 dhanvantaraśataṃ caikaṃ devadevasya dakṣiṇe tataḥ śvetena viprendrāḥ śvetaśailamayena ca // BrP_59.29 kṛtaḥ sa bhagavāñ śveto mādhavaś candrasaṃnibhaḥ pratiṣṭhāṃ vidhivac cakre yathoddiṣṭāṃ svayaṃ tu saḥ // BrP_59.30 dattvā dānaṃ dvijātibhyo dīnānāthatapasvinām athānantarato rājā mādhavasya ca saṃnidhau // BrP_59.31 mahīṃ nipatya sahasā oṃkāraṃ dvādaśākṣaram japan sa maunam āsthāya māsam ekaṃ samādhinā // BrP_59.32 nirāhāro mahābhāgaḥ samyag viṣṇupade sthitaḥ japānte sa tu deveśaṃ saṃstotum upacakrame // BrP_59.33 oṃ namo vāsudevāya namaḥ saṃkarṣaṇāya ca pradyumnāyāniruddhāya namo nārāyaṇāya ca // BrP_59.34 namo 'stu bahurūpāya viśvarūpāya vedhase nirguṇāyāpratarkyāya śucaye śuklakarmaṇe // BrP_59.35 oṃ namaḥ padmanābhāya padmagarbhodbhavāya ca namo 'stu padmavarṇāya padmahastāya te namaḥ // BrP_59.36 oṃ namaḥ puṣkarākṣāya sahasrākṣāya mīḍhuṣe namaḥ sahasrapādāya sahasrabhujamanyave // BrP_59.37 oṃ namo 'stu varāhāya varadāya sumedhase variṣṭhāya vareṇyāya śaraṇyāyācyutāya ca // BrP_59.38 oṃ namo bālarūpāya bālapadmaprabhāya ca bālārkasomanetrāya muñjakeśāya dhīmate // BrP_59.39 keśavāya namo nityaṃ namo nārāyaṇāya ca mādhavāya variṣṭhāya govindāya namo namaḥ // BrP_59.40 oṃ namo viṣṇave nityaṃ devāya vasuretase madhusūdanāya namaḥ śuddhāyāṃśudharāya ca // BrP_59.41 namo anantāya sūkṣmāya namaḥ śrīvatsadhāriṇe trivikramāya ca namo divyapītāmbarāya ca // BrP_59.42 sṛṣṭikartre namas tubhyaṃ goptre dhātre namo namaḥ namo 'stu guṇabhūtāya nirguṇāya namo namaḥ // BrP_59.43 namo vāmanarūpāya namo vāmanakarmaṇe namo vāmananetrāya namo vāmanavāhine // BrP_59.44 namo ramyāya pūjyāya namo 'stv avyaktarūpiṇe apratarkyāya śuddhāya namo bhayaharāya ca // BrP_59.45 saṃsārārṇavapotāya praśāntāya svarūpiṇe śivāya saumyarūpāya rudrāyottāraṇāya ca // BrP_59.46 bhavabhaṅgakṛte caiva bhavabhogapradāya ca bhavasaṃghātarūpāya bhavasṛṣṭikṛte namaḥ // BrP_59.47 oṃ namo divyarūpāya somāgniśvasitāya ca somasūryāṃśukeśāya gobrāhmaṇahitāya ca // BrP_59.48 oṃ nama ṛksvarūpāya padakramasvarūpiṇe ṛkstutāya namas tubhyaṃ nama ṛksādhanāya ca // BrP_59.49 oṃ namo yajuṣāṃ dhātre yajūrūpadharāya ca yajuryājyāya juṣṭāya yajuṣāṃ pataye namaḥ // BrP_59.50 oṃ namaḥ śrīpate deva śrīdharāya varāya ca śriyaḥ kāntāya dāntāya yogicintyāya yogine // BrP_59.51 oṃ namaḥ sāmarūpāya sāmadhvanivarāya ca oṃ namaḥ sāmasaumyāya sāmayogavide namaḥ // BrP_59.52 sāmne ca sāmagītāya oṃ namaḥ sāmadhāriṇe sāmayajñavide caiva namaḥ sāmakarāya ca // BrP_59.53 namas tv atharvaśirase namo 'tharvasvarūpiṇe namo 'stv atharvapādāya namo 'tharvakarāya ca // BrP_59.54 oṃ namo vajraśīrṣāya madhukaiṭabhaghātine mahodadhijalasthāya vedāharaṇakāriṇe // BrP_59.55 namo dīptasvarūpāya hṛṣīkeśāya vai namaḥ namo bhagavate tubhyaṃ vāsudevāya te namaḥ // BrP_59.56 nārāyaṇa namas tubhyaṃ namo lokahitāya ca oṃ namo mohanāśāya bhavabhaṅgakarāya ca // BrP_59.57 gatipradāya ca namo namo bandhaharāya ca trailokyatejasāṃ kartre namas tejaḥsvarūpiṇe // BrP_59.58 yogīśvarāya śuddhāya rāmāyottaraṇāya ca sukhāya sukhanetrāya namaḥ sukṛtadhāriṇe // BrP_59.59 vāsudevāya vandyāya vāmadevāya vai namaḥ dehināṃ dehakartre ca bhedabhaṅgakarāya ca // BrP_59.60 devair vanditadehāya namas te divyamauline namo vāsanivāsāya vāsavyavaharāya ca // BrP_59.61 oṃ namo vasukartre ca vasuvāsapradāya ca namo yajñasvarūpāya yajñeśāya ca yogine // BrP_59.62 yatiyogakareśāya namo yajñāṅgadhāriṇe saṃkarṣaṇāya ca namaḥ pralambamathanāya ca // BrP_59.63 meghaghoṣasvanottīrṇavegalāṅgaladhāriṇe namo 'stu jñānināṃ jñāna nārāyaṇaparāyaṇa // BrP_59.64 na me 'sti tvām ṛte bandhur narakottāraṇe prabho atas tvāṃ sarvabhāvena praṇato natavatsala // BrP_59.65 malaṃ yat kāyajaṃ vāpi mānasaṃ caiva keśava na tasyānyo 'sti deveśa kṣālakas tvām ṛte 'cyuta // BrP_59.66 saṃsargāṇi samastāni vihāya tvām upasthitaḥ saṅgo me 'stu tvayā sārdham ātmalābhāya keśava // BrP_59.67 kaṣṭam āpat suduṣpāraṃ saṃsāraṃ vedmi keśava tāpatrayaparikliṣṭas tena tvāṃ śaraṇaṃ gataḥ // BrP_59.68 eṣaṇābhir jagat sarvaṃ mohitaṃ māyayā tava ākarṣitaṃ ca lobhādyair atas tvām aham āśritaḥ // BrP_59.69 nāsti kiṃcit sukhaṃ viṣṇo saṃsārasthasya dehinaḥ yathā yathā hi yajñeśa tvayi cetaḥ pravartate // BrP_59.70 tathā phalavihīnaṃ tu sukham ātyantikaṃ labhet naṣṭo vivekaśūnyo 'smi dṛśyate jagad āturam // BrP_59.71 govinda trāhi saṃsārān mām uddhartuṃ tvam arhasi magnasya mohasalile niruttāre bhavārṇave uddhartā puṇḍarīkākṣa tvām ṛte 'nyo na vidyate // BrP_59.72 itthaṃ stutas tatas tena rājñā śvetena bho dvijāḥ tasmin kṣetravare divye vikhyāte puruṣottame // BrP_59.73 bhaktiṃ tasya tu saṃcintya devadevo jagadguruḥ ājagāma nṛpasyāgre sarvair devair vṛto hariḥ // BrP_59.74 nīlajīmūtasaṃkāśaḥ padmapattrāyatekṣaṇaḥ dadhat sudarśanaṃ dhīmān karāgre dīptamaṇḍalam // BrP_59.75 kṣīrodajalasaṃkāśo vimalaś candrasaṃnibhaḥ rarāja vāmahaste 'sya pāñcajanyo mahādyutiḥ // BrP_59.76 pakṣirājadhvajaḥ śrīmān gadāśārṅgāsidhṛk prabhuḥ uvāca sādhu bho rājan yasya te matir uttamā yad iṣṭaṃ vara bhadraṃ te prasanno 'smi tavānagha // BrP_59.77 śrutvaivaṃ devadevasya vākyaṃ tat paramāmṛtam praṇamya śirasovāca śvetas tadgatamānasaḥ // BrP_59.78 yady ahaṃ bhagavan bhaktaḥ prayaccha varam uttamam ābrahmabhavanād ūrdhvaṃ vaiṣṇavaṃ padam avyayam // BrP_59.79 vimalaṃ virajaṃ śuddhaṃ saṃsārāsaṅgavarjitam tat padaṃ gantum icchāmi tvatprasādāj jagatpate // BrP_59.80 yat padaṃ vibudhāḥ sarve munayaḥ siddhayoginaḥ nābhigacchanti yad ramyaṃ paraṃ padam anāmayam // BrP_59.81 yāsyasi paramaṃ sthānaṃ rājyāmṛtam upāsya ca sarvāṃl lokān atikramya mama lokaṃ gamiṣyasi // BrP_59.82 kīrtis tavātra rājendra trīṃl lokāṃś ca gamiṣyati sāṃnidhyaṃ mama caivātra sarvadaiva bhaviṣyati // BrP_59.83 śvetagaṅgeti gāsyanti sarve te devadānavāḥ kuśāgreṇāpi rājendra śvetagāṅgeyam ambu ca // BrP_59.84 spṛṣṭvā svargaṃ gamiṣyanti madbhaktā ye samāhitāḥ yas tv imāṃ pratimāṃ gacchen mādhavākhyāṃ śaśiprabhām // BrP_59.85 śaṅkhagokṣīrasaṃkāśām aśeṣāghavināśinīm tāṃ praṇamya sakṛd bhaktyā puṇḍarīkanibhekṣaṇām // BrP_59.86 vihāya sarvalokān vai mama loke mahīyate manvantarāṇi tatraiva devakanyābhir āvṛtaḥ // BrP_59.87 gīyamānaś ca madhuraṃ siddhagandharvasevitaḥ bhunakti vipulān bhogān yatheṣṭaṃ māmakaiḥ saha // BrP_59.88 cyutas tasmād ihāgatya manuṣyo brāhmaṇo bhavet vedavedāṅgavic chrīmān bhogavāṃś cirajīvitaḥ // BrP_59.89 gajāśvarathayānāḍhyo dhanadhānyāvṛtaḥ śuciḥ rūpavān bahubhāgyaś ca putrapautrasamanvitaḥ // BrP_59.90 puruṣottamaṃ punaḥ prāpya vaṭamūle 'tha sāgare tyaktvā dehaṃ hariṃ smṛtvā tataḥ śāntapadaṃ vrajet // BrP_59.91 śvetamādhavam ālokya samīpe matsyamādhavam ekārṇavajale pūrvaṃ rohitaṃ rūpam āsthitam // BrP_60.1 vedānāṃ haraṇārthāya rasātalatale sthitam cintayitvā kṣitiṃ samyak tasmin sthāne pratiṣṭhitam // BrP_60.2 ādyāvataraṇaṃ rūpaṃ mādhavaṃ matsyarūpiṇam praṇamya praṇato bhūtvā sarvaduḥkhād vimucyate // BrP_60.3 prayāti paramaṃ sthānaṃ yatra devo hariḥ svayam kāle punar ihāyāto rājā syāt pṛthivītale // BrP_60.4 vatsamādhavam āsādya durādharṣo bhaven naraḥ dātā bhoktā bhaved yajvā vaiṣṇavaḥ satyasaṃgaraḥ // BrP_60.5 yogaṃ prāpya hareḥ paścāt tato mokṣam avāpnuyāt matsyamādhavamāhātmyaṃ mayā saṃparikīrtitam yaṃ dṛṣṭvā muniśārdūlāḥ sarvān kāmān avāpnuyāt // BrP_60.6 bhagavañ śrotum icchāmo mārjanaṃ varuṇālaye kriyate snānadānādi tasyāśeṣaphalaṃ vada // BrP_60.7 śṛṇudhvaṃ muniśārdūlā mārjanasya yathāvidhi bhaktyā tu tanmanā bhūtvā saṃprāpya puṇyam uttamam // BrP_60.8 mārkaṇḍeyahrade snānaṃ pūrvakāle praśasyate caturdaśyāṃ viśeṣeṇa sarvapāpapraṇāśanam // BrP_60.9 tadvat snānaṃ samudrasya sarvakālaṃ praśasyate paurṇamāsyāṃ viśeṣeṇa hayamedhaphalaṃ labhet // BrP_60.10 mārkaṇḍeyaṃ vaṭaṃ kṛṣṇaṃ rauhiṇeyaṃ mahodadhim indradyumnasaraś caiva pañcatīrthīvidhiḥ smṛtaḥ // BrP_60.11 pūrṇimā jyeṣṭhamāsasya jyeṣṭhā ṛkṣaṃ yadā bhavet tadā gacched viśeṣeṇa tīrtharājaṃ paraṃ śubham // BrP_60.12 kāyavāṅmānasaiḥ śuddhas tadbhāvo nānyamānasaḥ sarvadvaṃdvavinirmukto vītarāgo vimatsaraḥ // BrP_60.13 kalpavṛkṣavaṭaṃ ramyaṃ tatra snātvā janārdanam pradakṣiṇaṃ prakurvīta trivāraṃ susamāhitaḥ // BrP_60.14 yaṃ dṛṣṭvā mucyate pāpāt saptajanmasamudbhavāt puṇyaṃ cāpnoti vipulaṃ gatim iṣṭāṃ ca bho dvijāḥ // BrP_60.15 tasya nāmāni vakṣyāmi pramāṇaṃ ca yuge yuge yathāsaṃkhyaṃ ca bho viprāḥ kṛtādiṣu yathākramam // BrP_60.16 vaṭaṃ vaṭeśvaraṃ kṛṣṇaṃ purāṇapuruṣaṃ dvijāḥ vaṭasyaitāni nāmāni kīrtitāni kṛtādiṣu // BrP_60.17 yojanaṃ pādahīnaṃ ca yojanārdhaṃ tadardhakam pramāṇaṃ kalpavṛkṣasya kṛtādau parikīrtitam // BrP_60.18 yathoktena tu mantreṇa namaskṛtvā tu taṃ vaṭam dakṣiṇābhimukho gacched dhanvantaraśatatrayam // BrP_60.19 yatrāsau dṛśyate viṣṇuḥ svargadvāraṃ manoramam sāgarāmbhaḥsamākṛṣṭaṃ kāṣṭhaṃ sarvaguṇānvitam // BrP_60.20 praṇipatya tatas taṃ bhoḥ paripūjya tataḥ punaḥ mucyate sarvarogādyais tathā pāpair grahādibhiḥ // BrP_60.21 ugrasenaṃ purā dṛṣṭvā svargadvāreṇa sāgaram gatvācamya śucis tatra dhyātvā nārāyaṇaṃ param // BrP_60.22 nyased aṣṭākṣaraṃ mantraṃ paścād dhastaśarīrayoḥ oṃ namo nārāyaṇāyeti yaṃ vadanti manīṣiṇaḥ // BrP_60.23 kiṃ kāryaṃ bahubhir mantrair manovibhramakārakaiḥ oṃ namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ // BrP_60.24 āpo narasya sūnutvān nārā itīha kīrtitāḥ viṣṇos tās tv ayanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ // BrP_60.25 nārāyaṇaparā vedā nārāyaṇaparā dvijāḥ nārāyaṇaparā yajñā nārāyaṇaparāḥ kriyāḥ // BrP_60.26 nārāyaṇaparā pṛthvī nārāyaṇaparaṃ jalam nārāyaṇaparo vahnir nārāyaṇaparaṃ nabhaḥ // BrP_60.27 nārāyaṇaparo vāyur nārāyaṇaparaṃ manaḥ ahaṃkāraś ca buddhiś ca ubhe nārāyaṇātmake // BrP_60.28 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca yat kiṃcij jīvasaṃjñitam sthūlaṃ sūkṣmaṃ paraṃ caiva sarvaṃ nārāyaṇātmakam // BrP_60.29 śabdādyā viṣayāḥ sarve śrotrādīnīndriyāṇi ca prakṛtiḥ puruṣaś caiva sarve nārāyaṇātmakāḥ // BrP_60.30 jale sthale ca pātāle svargaloke 'mbare nage avaṣṭabhya idaṃ sarvam āste nārāyaṇaḥ prabhuḥ // BrP_60.31 kiṃ cātra bahunoktena jagad etac carācaram brahmādistambaparyantaṃ sarvaṃ nārāyaṇātmakam // BrP_60.32 nārāyaṇāt paraṃ kiṃcin neha paśyāmi bho dvijāḥ tena vyāptam idaṃ sarvaṃ dṛśyādṛśyaṃ carācaram // BrP_60.33 āpo hy āyatanaṃ viṣṇoḥ sa ca evāmbhasāṃ patiḥ tasmād apsu smaren nityaṃ nārāyaṇam aghāpaham // BrP_60.34 snānakāle viśeṣeṇa copasthāya jale śuciḥ smaren nārāyaṇaṃ dhyāyed dhaste kāye ca vinyaset // BrP_60.35 oṃkāraṃ ca nakāraṃ ca aṅguṣṭhe hastayor nyaset śeṣair hastatalaṃ yāvat tarjanyādiṣu vinyaset // BrP_60.36 oṃkāraṃ vāmapāde tu nakāraṃ dakṣiṇe nyaset mokāraṃ vāmakaṭyāṃ tu nākāraṃ dakṣiṇe nyaset // BrP_60.37 rākāraṃ nābhideśe tu yakāraṃ vāmabāhuke ṇākāraṃ dakṣiṇe nyasya yakāraṃ mūrdhni vinyaset // BrP_60.38 adhaś cordhvaṃ ca hṛdaye pārśvataḥ pṛṣṭhato 'grataḥ dhyātvā nārāyaṇaṃ paścād ārabhet kavacaṃ budhaḥ // BrP_60.39 pūrve māṃ pātu govindo dakṣiṇe madhusūdanaḥ paścime śrīdharo devaḥ keśavas tu tathottare // BrP_60.40 pātu viṣṇus tathāgneye nairṛte mādhavo 'vyayaḥ vāyavye tu hṛṣīkeśas tatheśāne ca vāmanaḥ // BrP_60.41 bhūtale pātu vārāhas tathordhvaṃ ca trivikramaḥ kṛtvaivaṃ kavacaṃ paścād ātmānaṃ cintayet tataḥ // BrP_60.42 ahaṃ nārāyaṇo devaḥ śaṅkhacakragadādharaḥ evaṃ dhyātvā tadātmānam imaṃ mantram udīrayet // BrP_60.43 tvam agnir dvipadāṃ nātha retodhāḥ kāmadīpanaḥ pradhānaḥ sarvabhūtānāṃ jīvānāṃ prabhur avyayaḥ // BrP_60.44 amṛtasyāraṇis tvaṃ hi devayonir apāṃ pate vṛjinaṃ hara me sarvaṃ tīrtharāja namo 'stu te // BrP_60.45 evam uccārya vidhivat tataḥ snānaṃ samācaret anyathā bho dvijaśreṣṭhāḥ snānaṃ tatra na śasyate // BrP_60.46 kṛtvā tu vaidikair mantrair abhiṣekaṃ ca mārjanam antar jale japet paścāt trir āvṛttyāghamarṣaṇam // BrP_60.47 hayamedho yathā viprāḥ sarvapāpaharaḥ kratuḥ tathāghamarṣaṇaṃ cātra sūktaṃ sarvāghanāśanam // BrP_60.48 uttīrya vāsasī dhaute nirmale paridhāya vai prāṇān āyamya cācamya saṃdhyāṃ copāsya bhāskaram // BrP_60.49 upatiṣṭhet tataś cordhvaṃ kṣiptvā puṣpajalāñjalim upasthāyordhvabāhuś ca talliṅgair bhāskaraṃ tataḥ // BrP_60.50 gāyatrīṃ pāvanīṃ devīṃ japed aṣṭottaraṃ śatam anyāṃś ca sauramantrāṃś ca japtvā tiṣṭhan samāhitaḥ // BrP_60.51 kṛtvā pradakṣiṇaṃ sūryaṃ namaskṛtyopaviśya ca svādhyāyaṃ prāṅmukhaḥ kṛtvā tarpayed daivatāny ṛṣīn // BrP_60.52 manuṣyāṃś ca pitṝṃś cānyān nāmagotreṇa mantravit toyena tilamiśreṇa vidhivat susamāhitaḥ // BrP_60.53 tarpaṇaṃ devatānāṃ ca pūrvaṃ kṛtvā samāhitaḥ adhikārī bhavet paścāt pitṝṇāṃ tarpaṇe dvijaḥ // BrP_60.54 śrāddhe havanakāle ca pāṇinaikena nirvapet tarpaṇe tūbhayaṃ kuryād eṣa eva vidhiḥ sadā // BrP_60.55 anvārabdhena savyena pāṇinā dakṣiṇena tu tṛpyatām iti siñcet tu nāmagotreṇa vāgyataḥ // BrP_60.56 kāyasthair yas tilair mohāt karoti pitṛtarpaṇam tarpitās tena pitaras tvaṅmāṃsarudhirāsthibhiḥ // BrP_60.57 aṅgasthair na tilaiḥ kuryād devatāpitṛtarpaṇam rudhiraṃ tad bhavet toyaṃ pradātā kilbiṣī bhavet // BrP_60.58 bhūmyāṃ yad dīyate toyaṃ dātā caiva jale sthitaḥ vṛthā tan muniśārdūlā nopatiṣṭhati kasyacit // BrP_60.59 sthale sthitvā jale yas tu prayacched udakaṃ naraḥ pitṝṇāṃ nopatiṣṭheta salilaṃ tan nirarthakam // BrP_60.60 udake nodakaṃ kuryāt pitṛbhyaś ca kadācana uttīrya tu śucau deśe kuryād udakatarpaṇam // BrP_60.61 nodakeṣu na pātreṣu na kruddho naikapāṇinā nopatiṣṭhati tat toyaṃ yad bhūmyāṃ na pradīyate // BrP_60.62 pitṝṇām akṣayaṃ sthānaṃ mahī dattā mayā dvijāḥ tasmāt tatraiva dātavyaṃ pitṝṇāṃ prītim icchatā // BrP_60.63 bhūmipṛṣṭhe samutpannā bhūmyāṃ caiva ca saṃsthitāḥ bhūmyāṃ caiva layaṃ yātā bhūmau dadyāt tato jalam // BrP_60.64 āstīrya ca kuśān sāgrāṃs tān āvāhya svamantrataḥ prācīnāgreṣu vai devān yāmyāgreṣu tathā pitṝn // BrP_60.65 devān pitṝṃs tathā cānyān saṃtarpyācamya vāgyataḥ hastamātraṃ catuṣkoṇaṃ caturdvāraṃ suśobhanam // BrP_61.1 puraṃ vilikhya bho viprās tīre tasya mahodadheḥ madhye tatra likhet padmam aṣṭapattraṃ sakarṇikam // BrP_61.2 evaṃ maṇḍalam ālikhya pūjayet tatra bho dvijāḥ aṣṭākṣaravidhānena nārāyaṇam ajaṃ vibhum // BrP_61.3 ataḥ paraṃ pravakṣyāmi kāyaśodhanam uttamam akāraṃ hṛdaye dhyātvā cakrarekhāsamanvitam // BrP_61.4 jvalantaṃ triśikhaṃ caiva dahantaṃ pāpanāśanam candramaṇḍalamadhyasthaṃ rākāraṃ mūrdhni cintayet // BrP_61.5 śuklavarṇaṃ pravarṣantam amṛtaṃ plāvayan mahīm evaṃ nirdhūtapāpas tu divyadehas tato bhavet // BrP_61.6 aṣṭākṣaraṃ tato mantraṃ nyased evātmano budhaḥ vāmapādaṃ samārabhya kramaśaś caiva vinyaset // BrP_61.7 pañcāṅgaṃ vaiṣṇavaṃ caiva caturvyūhaṃ tathaiva ca karaśuddhiṃ prakurvīta mūlamantreṇa sādhakaḥ // BrP_61.8 ekaikaṃ caiva varṇaṃ tu aṅgulīṣu pṛthak pṛthak oṃkāraṃ pṛthivīṃ śuklāṃ vāmapāde tu vinyaset // BrP_61.9 nakāraḥ śāṃbhavaḥ śyāmo dakṣiṇe tu vyavasthitaḥ mokāraṃ kālam evāhur vāmakaṭyāṃ nidhāpayet // BrP_61.10 nākāraḥ sarvabījaṃ tu dakṣiṇasyāṃ vyavasthitaḥ rākāras teja ity āhur nābhideśe vyavasthitaḥ // BrP_61.11 vāyavyo 'yaṃ yakāras tu vāmaskandhe samāśritaḥ ṇākāraḥ sarvago jñeyo dakṣiṇāṃse vyavasthitaḥ yakāro 'yaṃ śirasthaś ca yatra lokāḥ pratiṣṭhitāḥ // BrP_61.12 oṃ viṣṇave namaḥ śiraḥ oṃ jvalanāya namaḥ śikhā | oṃ viṣṇave namaḥ kavacam oṃ viṣṇave namaḥ sphuraṇaṃ diśobandhāya | oṃ huṃphaḍastram oṃ śirasi śuklo vāsudeva iti | oṃ āṃ lalāṭe raktaḥ saṃkarṣaṇo garutmān vahnis teja āditya iti | oṃ āṃ grīvāyāṃ pītaḥ pradyumno vāyumegha iti | oṃ āṃ hṛdaye kṛṣṇo 'niruddhaḥ sarvaśaktisamanvita iti | evaṃ caturvyūham ātmānaṃ kṛtvā tataḥ karma samācaret ||(BrP_61.13) mamāgre 'vasthito viṣṇuḥ pṛṣṭhataś cāpi keśavaḥ govindo dakṣiṇe pārśve vāme tu madhusūdanaḥ // BrP_61.14 upariṣṭāt tu vaikuṇṭho vārāhaḥ pṛthivītale avāntaradiśo yās tu tāsu sarvāsu mādhavaḥ // BrP_61.15 gacchatas tiṣṭhato vāpi jāgrataḥ svapato 'pi vā narasiṃhakṛtā guptir vāsudevamayo hy aham // BrP_61.16 evaṃ viṣṇumayo bhūtvā tataḥ karma samārabhet yathā dehe tathā deve sarvatattvāni yojayet // BrP_61.17 tataś caiva prakurvīta prokṣaṇaṃ praṇavena tu phaṭkārāntaṃ samuddiṣṭaṃ sarvavighnaharaṃ śubham // BrP_61.18 tatrārkacandravahnīnāṃ maṇḍalāni vicintayet padmamadhye nyased viṣṇuṃ pavanasyāmbarasya ca // BrP_61.19 tato vicintya hṛdaya oṃkāraṃ jyotīrūpiṇam karṇikāyāṃ samāsīnaṃ jyotīrūpaṃ sanātanam // BrP_61.20 aṣṭākṣaraṃ tato mantraṃ vinyasec ca yathākramam tena vyastasamastena pūjanaṃ paramaṃ smṛtam // BrP_61.21 dvādaśākṣaramantreṇa yajed devaṃ sanātanam tato 'vadhārya hṛdaye karṇikāyāṃ bahir nyaset // BrP_61.22 caturbhujaṃ mahāsattvaṃ sūryakoṭisamaprabham cintayitvā mahāyogaṃ jyotīrūpaṃ sanātanam tataś cāvāhayen mantraṃ krameṇācintya mānase // BrP_61.23 āvāhanamantraḥ: mīnarūpo varāhaś ca narasiṃho 'tha vāmanaḥ | āyātu devo varado mama nārāyaṇo 'grataḥ ||(BrP_61.24) oṃ namo nārāyaṇāya namaḥ ||(BrP_61.24) sthāpanamantraḥ: karṇikāyāṃ supīṭhe 'tra padmakalpitam āsanam sarvasattvahitārthāya tiṣṭha tvaṃ madhusūdana // BrP_61.25 oṃ namo nārāyaṇāya namaḥ ||(BrP_61.25) arghamantraḥ: oṃ trailokyapatīnāṃ pataye devadevāya hṛṣīkeśāya viṣṇave namaḥ | oṃ namo nārāyaṇāya namaḥ ||(BrP_61.26) pādyamantraḥ: oṃ pādyaṃ pādayor deva padmanābha sanātana viṣṇo kamalapattrākṣa gṛhāṇa madhusūdana // BrP_61.27 oṃ namo nārāyaṇāya namaḥ ||(BrP_61.27) madhuparkamantraḥ: madhuparkaṃ mahādeva brahmādyaiḥ kalpitaṃ tava mayā niveditaṃ bhaktyā gṛhāṇa puruṣottama // BrP_61.28 oṃ namo nārāyaṇāya namaḥ ||(BrP_61.28) mandākinyāḥ sitaṃ vāri sarvapāpaharaṃ śivam gṛhāṇācamanīyaṃ tvaṃ mayā bhaktyā niveditam // BrP_61.29 oṃ namo nārāyaṇāya namaḥ ||(BrP_61.29) tvam āpaḥ pṛthivī caiva jyotis tvaṃ vāyur eva ca lokeśa vṛttimātreṇa vāriṇā snāpayāmy aham // BrP_61.30 oṃ namo nārāyaṇāya namaḥ ||(BrP_61.30) devatattvasamāyukta yajñavarṇasamanvita svarṇavarṇaprabhe deva vāsasī tava keśava // BrP_61.31 oṃ namo nārāyaṇāya namaḥ ||(BrP_61.31) śarīraṃ te na jānāmi ceṣṭāṃ caiva ca keśava mayā nivedito gandhaḥ pratigṛhya vilipyatām // BrP_61.32 oṃ namo nārāyaṇāya namaḥ ||(BrP_61.32) ṛgyajuḥsāmamantreṇa trivṛtaṃ padmayoninā sāvitrīgranthisaṃyuktam upavītaṃ tavārpaye // BrP_61.33 oṃ namo nārāyaṇāya namaḥ ||(BrP_61.33) divyaratnasamāyukta vahnibhānusamaprabha gātrāṇi tava śobhantu sālaṃkārāṇi mādhava // BrP_61.34 oṃ namo nārāyaṇāya namaḥ ||(BrP_61.34) oṃ nama iti pratyakṣaraṃ samastena mūlamantreṇa vā pūjayet || 61.35 vanaspatiraso divyo gandhāḍhyaḥ surabhiś ca te mayā nivedito bhaktyā dhūpo 'yaṃ pratigṛhyatām // BrP_61.36 oṃ namo nārāyaṇāya namaḥ ||(BrP_61.36) sūryacandrasamo jyotir vidyudagnyos tathaiva ca tvam eva jyotiṣāṃ deva dīpo 'yaṃ pratigṛhyatām // BrP_61.37 oṃ namo nārāyaṇāya namaḥ ||(BrP_61.37) annaṃ caturvidhaṃ caiva rasaiḥ ṣaḍbhiḥ samanvitam mayā niveditaṃ bhaktyā naivedyaṃ tava keśava // BrP_61.38 oṃ namo nārāyaṇāya namaḥ ||(BrP_61.38) pūrve dale vāsudevaṃ yāmye saṃkarṣaṇaṃ nyaset pradyumnaṃ paścime kuryād aniruddhaṃ tathottare // BrP_61.39 vārāhaṃ ca tathāgneye narasiṃhaṃ ca nairṛte vāyavye mādhavaṃ caiva tathaiśāne trivikramam // BrP_61.40 tathāṣṭākṣaradevasya garuḍaṃ purato nyaset vāmapārśve tathā cakraṃ śaṅkhaṃ dakṣiṇato nyaset // BrP_61.41 tathā mahāgadāṃ caiva nyased devasya dakṣiṇe tataḥ śārṅgaṃ dhanur vidvān nyased devasya vāmataḥ // BrP_61.42 dakṣiṇeneṣudhī divye khaḍgaṃ vāme ca vinyaset śriyaṃ dakṣiṇataḥ sthāpya puṣṭim uttarato nyaset // BrP_61.43 vanamālāṃ ca puratas tataḥ śrīvatsakaustubhau vinyased dhṛdayādīni pūrvādiṣu caturdiśam // BrP_61.44 tato 'straṃ devadevasya koṇe caiva tu vinyaset indram agniṃ yamaṃ caiva nairṛtaṃ varuṇaṃ tathā // BrP_61.45 vāyuṃ dhanadam īśānam anantaṃ brahmaṇā saha pūjayet tāntrikair mantrair adhaś cordhvaṃ tathaiva ca // BrP_61.46 evaṃ saṃpūjya deveśaṃ maṇḍalasthaṃ janārdanam labhed abhimatān kāmān naro nāsty atra saṃśayaḥ // BrP_61.47 anenaiva vidhānena maṇḍalasthaṃ janārdanam pūjitaṃ yaḥ saṃpaśyeta sa viśed viṣṇum avyayam // BrP_61.48 sakṛd apy arcito yena vidhinānena keśavaḥ janmamṛtyujarāṃ tīrtvā sa viṣṇoḥ padam āpnuyāt // BrP_61.49 yaḥ smaret satataṃ bhaktyā nārāyaṇam atandritaḥ anvahaṃ tasya vāsāya śvetadvīpaḥ prakalpitaḥ // BrP_61.50 oṃkārādisamāyuktaṃ namaḥkārāntadīpitam tannāma sarvatattvānāṃ mantra ity abhidhīyate // BrP_61.51 anenaiva vidhānena gandhapuṣpaṃ nivedayet ekaikasya prakurvīta yathoddiṣṭaṃ krameṇa tu // BrP_61.52 mudrās tato nibadhnīyād yathoktakramacoditāḥ japaṃ caiva prakurvīta mūlamantreṇa mantravit // BrP_61.53 aṣṭāviṃśatim aṣṭau vā śatam aṣṭottaraṃ tathā kāmeṣu ca yathāproktaṃ yathāśakti samāhitaḥ // BrP_61.54 padmaṃ śaṅkhaś ca śrīvatso gadā garuḍa eva ca cakraṃ khaḍgaś ca śārṅgaṃ ca aṣṭau mudrāḥ prakīrtitāḥ // BrP_61.55 gaccha gaccha paraṃ sthānaṃ purāṇapuruṣottama yatra brahmādayo devā vindanti paramaṃ padam // BrP_61.56 arcanaṃ ye na jānanti harer mantrair yathoditam te tatra mūlamantreṇa pūjayantv acyutaṃ sadā // BrP_61.57 evaṃ saṃpūjya vidhivad bhaktyā taṃ puruṣottamam praṇamya śirasā paścāt sāgaraṃ ca prasādayet // BrP_62.1 prāṇas tvaṃ sarvabhūtānāṃ yoniś ca saritāṃ pate tīrtharāja namas te 'stu trāhi mām acyutapriya // BrP_62.2 snātvaivaṃ sāgare samyak tasmin kṣetravare dvijāḥ tīre cābhyarcya vidhivan nārāyaṇam anāmayam // BrP_62.3 rāmaṃ kṛṣṇaṃ subhadrāṃ ca praṇipatya ca sāgaram śatānām aśvamedhānāṃ phalaṃ prāpnoti mānavaḥ // BrP_62.4 sarvapāpavinirmuktaḥ sarvaduḥkhavivarjitaḥ vṛndāraka iva śrīmān rūpayauvanagarvitaḥ // BrP_62.5 vimānenārkavarṇena divyagandharvanādinā kulaikaviṃśam uddhṛtya viṣṇulokaṃ sa gacchati // BrP_62.6 bhuktvā tatra varān bhogān krīḍitvā cāpsaraiḥ saha manvantaraśataṃ sāgraṃ jarāmṛtyuvivarjitaḥ // BrP_62.7 puṇyakṣayād ihāyātaḥ kule sarvaguṇānvite rūpavān subhagaḥ śrīmān satyavādī jitendriyaḥ // BrP_62.8 vedaśāstrārthavid vipro bhaved yajvā tu vaiṣṇavaḥ yogaṃ ca vaiṣṇavaṃ prāpya tato mokṣam avāpnuyāt // BrP_62.9 grahoparāge saṃkrāntyām ayane viṣuve tathā yugādiṣu ṣaḍaśītyāṃ vyatīpāte dinakṣaye // BrP_62.10 āṣāḍhyāṃ caiva kārttikyāṃ māghyāṃ vānye śubhe tithau ye tatra dānaṃ viprebhyaḥ prayacchanti sumedhasaḥ // BrP_62.11 phalaṃ sahasraguṇitam anyatīrthāl labhanti te pitṝṇāṃ ye prayacchanti piṇḍaṃ tatra vidhānataḥ // BrP_62.12 akṣayāṃ pitaras teṣāṃ tṛptiṃ saṃprāpnuvanti vai evaṃ snānaphalaṃ samyak sāgarasya mayoditam // BrP_62.13 dānasya ca phalaṃ viprāḥ piṇḍadānasya caiva hi dharmārthamokṣaphaladam āyuṣkīrtiyaśaskaram // BrP_62.14 bhuktimuktiphalaṃ nṝṇāṃ dhanyaṃ duḥsvapnanāśanam sarvapāpaharaṃ puṇyaṃ sarvakāmaphalapradam // BrP_62.15 nāstikāya na vaktavyaṃ purāṇaṃ ca dvijottamāḥ tāvad garjanti tīrthāni māhātmyaiḥ svaiḥ pṛthak pṛthak // BrP_62.16 yāvan na tīrtharājasya māhātmyaṃ varṇyate dvijāḥ puṣkarādīni tīrthāni prayacchanti svakaṃ phalam // BrP_62.17 tīrtharājas tu sa punaḥ sarvatīrthaphalapradaḥ bhūtale yāni tīrthāni saritaś ca sarāṃsi ca // BrP_62.18 viśanti sāgare tāni tenāsau śreṣṭhatāṃ gataḥ rājā samastatīrthānāṃ sāgaraḥ saritāṃ patiḥ // BrP_62.19 tasmāt samastatīrthebhyaḥ śreṣṭho 'sau sarvakāmadaḥ tamo nāśaṃ yathābhyeti bhāskare 'bhyudite dvijāḥ // BrP_62.20 snānena tīrtharājasya tathā pāpasya saṃkṣayaḥ tīrtharājasamaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati // BrP_62.21 adhiṣṭhānaṃ yadā yatra prabhor nārāyaṇasya vai kaḥ śaknoti guṇān vaktuṃ tīrtharājasya bho dvijāḥ // BrP_62.22 koṭyo navanavatyas tu yatra tīrthāni santi vai tasmāt snānaṃ ca dānaṃ ca homaṃ japyaṃ surārcanam yat kiṃcit kriyate tatra cākṣayaṃ kriyate dvijāḥ // BrP_62.23 tato gacched dvijaśreṣṭhās tīrthaṃ yajñāṅgasaṃbhavam indradyumnasaro nāma yatrāste pāvanaṃ śubham // BrP_63.1 gatvā tatra śucir dhīmān ācamya manasā harim dhyātvopasthāya ca jalam imaṃ mantram udīrayet // BrP_63.2 aśvamedhāṅgasaṃbhūta tīrtha sarvāghanāśana snānaṃ tvayi karomy adya pāpaṃ hara namo 'stu te // BrP_63.3 evam uccārya vidhivat snātvā devān ṛṣīn pitṝn tilodakena cānyāṃś ca saṃtarpyācamya vāgyataḥ // BrP_63.4 dattvā pitṝṇāṃ piṇḍāṃś ca saṃpūjya puruṣottamam daśāśvamedhikaṃ samyak phalaṃ prāpnoti mānavaḥ // BrP_63.5 saptāvarān sapta parān vaṃśān uddhṛtya devavat kāmagena vimānena viṣṇulokaṃ sa gacchati // BrP_63.6 bhuktvā tatra sukhān bhogān yāvac candrārkatārakam cyutas tasmād ihāyāto mokṣaṃ ca labhate dhruvam // BrP_63.7 evaṃ kṛtvā pañcatīrthīm ekādaśyām upoṣitaḥ jyeṣṭhaśuklapañcadaśyāṃ yaḥ paśyet puruṣottamam // BrP_63.8 sa pūrvoktaṃ phalaṃ prāpya krīḍitvā vācyutālaye prayāti paramaṃ sthānaṃ yasmān nāvartate punaḥ // BrP_63.9 māsān anyān parityajya māghādīn prapitāmaha praśaṃsasi kathaṃ jyeṣṭhaṃ brūhi tatkāraṇaṃ prabho // BrP_63.10 śṛṇudhvaṃ muniśārdūlāḥ pravakṣyāmi samāsataḥ jyeṣṭhaṃ māsaṃ yathā tebhyaḥ praśaṃsāmi punaḥ punaḥ // BrP_63.11 pṛthivyāṃ yāni tīrthāni saritaś ca sarāṃsi ca puṣkariṇyas taḍāgāni vāpyaḥ kūpās tathā hradāḥ // BrP_63.12 nānānadyaḥ samudrāś ca saptāhaṃ puruṣottame jyeṣṭhaśukladaśamyādi pratyakṣaṃ yānti sarvadā // BrP_63.13 snānadānādikaṃ tasmād devatāprekṣaṇaṃ dvijāḥ yat kiṃcit kriyate tatra tasmin kāle 'kṣayaṃ bhavet // BrP_63.14 śuklapakṣasya daśamī jyeṣṭhe māsi dvijottamāḥ harate daśa pāpāni tasmād daśaharā smṛtā // BrP_63.15 yas tasyāṃ halinaṃ kṛṣṇaṃ paśyed bhadrāṃ susaṃyataḥ sarvapāpavinirmukto viṣṇulokaṃ vrajen naraḥ // BrP_63.16 uttare dakṣiṇe viprās tv ayane puruṣottamam dṛṣṭvā rāmaṃ subhadrāṃ ca viṣṇulokaṃ vrajen naraḥ // BrP_63.17 naro dolāgataṃ dṛṣṭvā govindaṃ puruṣottamam phālgunyāṃ prayato bhūtvā govindasya puraṃ vrajet // BrP_63.18 viṣuvaddivase prāpte pañcatīrthīṃ vidhānataḥ kṛtvā saṃkarṣaṇaṃ kṛṣṇaṃ dṛṣṭvā bhadrāṃ ca bho dvijāḥ // BrP_63.19 naraḥ samastayajñānāṃ phalaṃ prāpnoti durlabham vimuktaḥ sarvapāpebhyo viṣṇulokaṃ ca gacchati // BrP_63.20 yaḥ paśyati tṛtīyāyāṃ kṛṣṇaṃ candanarūṣitam vaiśākhasyāsite pakṣe sa yāty acyutamandiram // BrP_63.21 jyaiṣṭhyāṃ jyeṣṭharkṣayuktāyāṃ yaḥ paśyet puruṣottamam kulaikaviṃśam uddhṛtya viṣṇulokaṃ sa gacchati // BrP_63.22 yadā bhaven mahājyaiṣṭhī rāśinakṣatrayogataḥ prayatnena tadā martyair gantavyaṃ puruṣottamam // BrP_64.1 kṛṣṇaṃ dṛṣṭvā mahājyaiṣṭhyāṃ rāmaṃ bhadrāṃ ca bho dvijāḥ naro dvādaśayātrāyāḥ phalaṃ prāpnoti cādhikam // BrP_64.2 prayāge ca kurukṣetre naimiṣe puṣkare gaye gaṅgādvāre kuśāvarte gaṅgāsāgarasaṃgame // BrP_64.3 kokāmukhe śūkare ca mathurāyāṃ marusthale śālagrāme vāyutīrthe mandare sindhusāgare // BrP_64.4 piṇḍārake citrakūṭe prabhāse kanakhale dvijāḥ śaṅkhoddhāre dvārakāyāṃ tathā badarikāśrame // BrP_64.5 lohakuṇḍe cāśvatīrthe sarvapāpapramocane kāmālaye koṭitīrthe tathā cāmarakaṇṭake // BrP_64.6 lohārgale jambumārge somatīrthe pṛthūdake utpalāvartake caiva pṛthutuṅge sukubjake // BrP_64.7 ekāmrake ca kedāre kāśyāṃ ca viraje dvijāḥ kālañjare ca gokarṇe śrīśaile gandhamādane // BrP_64.8 mahendre malaye vindhye pāriyātre himālaye sahye ca śuktimante ca gomante cārbude tathā // BrP_64.9 gaṅgāyāṃ sarvatīrtheṣu yāmuneṣu ca bho dvijāḥ sārasvateṣu gomatyāṃ brahmaputreṣu saptasu // BrP_64.10 godāvarī bhīmarathī tuṅgabhadrā ca narmadā tāpī payouṣṇī kāverī śiprā carmaṇvatī dvijāḥ // BrP_64.11 vitastā candrabhāgā ca śatadrur bāhudā tathā ṛṣikulyā kumārī ca vipāśā ca dṛṣadvatī // BrP_64.12 śarayūr nākagaṅgā ca gaṇḍakī ca mahānadī kauśikī karatoyā ca trisrotā madhuvāhinī // BrP_64.13 mahānadī vaitaraṇī yāś cānyā nānukīrtitāḥ athavā kiṃ bahūktena bhāṣitena dvijottamāḥ // BrP_64.14 pṛthivyāṃ sarvatīrtheṣu sarveṣv āyataneṣu ca sāgareṣu ca śaileṣu nadīṣu ca saraḥsu ca // BrP_64.15 yat phalaṃ snānadānena rāhugraste divākare tat phalaṃ kṛṣṇam ālokya mahājyaiṣṭhyāṃ labhen naraḥ // BrP_64.16 tasmāt sarvaprayatnena gantavyaṃ puruṣottame mahājyaiṣṭhyāṃ muniśreṣṭhā sarvakāmaphalepsubhiḥ // BrP_64.17 dṛṣṭvā rāmaṃ mahājyeṣṭhaṃ kṛṣṇaṃ subhadrayā saha viṣṇulokaṃ naro yāti samuddhṛtya samaṃ kulam // BrP_64.18 bhuktvā tatra varān bhogān yāvad ābhūtasaṃplavam puṇyakṣayād ihāgatya caturvedī dvijo bhavet // BrP_64.19 svadharmanirataḥ śāntaḥ kṛṣṇabhakto jitendriyaḥ vaiṣṇavaṃ yogam āsthāya tato mokṣam avāpnuyāt // BrP_64.20 kasmin kāle bhavet snānaṃ kṛṣṇasya kamalodbhava vidhinā kena tad brūhi tato vidhividāṃ vara // BrP_65.1 śṛṇudhvaṃ munayaḥ snānaṃ kṛṣṇasya vadato mama rāmasya ca subhadrāyāḥ puṇyaṃ sarvāghanāśanam // BrP_65.2 māsi jyeṣṭhe ca saṃprāpte nakṣatre candradaivate paurṇamāsyāṃ tadā snānaṃ sarvakālaṃ harer dvijāḥ // BrP_65.3 sarvatīrthamayaḥ kūpas tatrāste nirmalaḥ śuciḥ tadā bhogavatī tatra pratyakṣā bhavati dvijāḥ // BrP_65.4 tasmāj jyaiṣṭhyāṃ samuddhṛtya haimāḍhyaiḥ kalaśair jalam kṛṣṇarāmābhiṣekārthaṃ subhadrāyāś ca bho dvijāḥ // BrP_65.5 kṛtvā suśobhanaṃ mañcaṃ patākābhir alaṃkṛtam sudṛḍhaṃ sukhasaṃcāraṃ vastraiḥ puṣpair alaṃkṛtam // BrP_65.6 vistīrṇaṃ dhūpitaṃ dhūpaiḥ snānārthaṃ rāmakṛṣṇayoḥ sitavastraparicchannaṃ muktāhārāvalambitam // BrP_65.7 tatra nānāvidhair vādyaiḥ kṛṣṇaṃ nīlāmbaraṃ dvijāḥ madhye subhadrāṃ cāsthāpya jayamaṅgalanisvanaiḥ // BrP_65.8 brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śūdraiś cānyaiś ca jātibhiḥ anekaśatasāhasrair vṛtaṃ strīpuruṣair dvijāḥ // BrP_65.9 gṛhasthāḥ snātakāś caiva yatayo brahmacāriṇaḥ snāpayanti tadā kṛṣṇaṃ mañcasthaṃ sahalāyudham // BrP_65.10 tathā samastatīrthāni pūrvoktāni dvijottamāḥ svodakaiḥ puṣpamiśraiś ca snāpayanti pṛthak pṛthak // BrP_65.11 paścāt paṭahaśaṅkhādyair bherīmurajanisvanaiḥ kāhalais tālaśabdaiś ca mṛdaṅgair jharjharais tathā // BrP_65.12 anyaiś ca vividhair vādyair ghaṇṭāsvanavibhūṣitaiḥ strīṇāṃ maṅgalaśabdaiś ca stutiśabdair manoharaiḥ // BrP_65.13 jayaśabdais tathā stotrair vīṇāveṇunināditaiḥ śrūyate sumahāñ śabdaḥ sāgarasyeva garjataḥ // BrP_65.14 munīnāṃ vedaśabdena mantraśabdais tathāparaiḥ nānāstotraravaiḥ puṇyaiḥ sāmaśabdopabṛṃhitaiḥ // BrP_65.15 yatibhiḥ snātakaiś caiva gṛhasthair brahmacāribhiḥ snānakāle suraśreṣṭha stuvanti parayā mudā // BrP_65.16 śyāmair veśyājanaiś caiva kucabhārāvanāmibhiḥ pītaraktāmbarābhiś ca mālyadāmāvanāmibhiḥ // BrP_65.17 saratnakuṇḍalair divyaiḥ suvarṇastabakānvitaiḥ cāmarai ratnadaṇḍaiś ca vījyete rāmakeśavau // BrP_65.18 yakṣavidyādharaiḥ siddhaiḥ kiṃnaraiś cāpsarogaṇaiḥ parivāryāmbaragatair devagandharvacāraṇaiḥ // BrP_65.19 ādityā vasavo rudrāḥ sādhyā viśve marudgaṇāḥ lokapālās tathā cānye stuvanti puruṣottamam // BrP_65.20 namas te devadeveśa purāṇa puruṣottama sargasthityantakṛd deva lokanātha jagatpate // BrP_65.21 trailokyadhāriṇaṃ devaṃ brahmaṇyaṃ mokṣakāraṇam taṃ namasyāmahe bhaktyā sarvakāmaphalapradam // BrP_65.22 stutvaivaṃ vibudhāḥ kṛṣṇaṃ rāmaṃ caiva mahābalam subhadrāṃ ca muniśreṣṭhās tadākāśe vyavasthitāḥ // BrP_65.23 gāyanti devagandharvā nṛtyanty apsarasas tathā devatūryāṇy avādyanta vātā vānti suśītalāḥ // BrP_65.24 puṣpamiśraṃ tadā meghā varṣanty ākāśagocarāḥ jayaśabdaṃ ca kurvanti munayaḥ siddhacāraṇāḥ // BrP_65.25 śakrādyā vibudhāḥ sarva ṛṣayaḥ pitaras tathā prajānāṃ patayo nāgā ye cānye svargavāsinaḥ // BrP_65.26 tato maṅgalasaṃbhārair vidhimantrapuraskṛtam ābhiṣecanikaṃ dravyaṃ gṛhītvā devatāgaṇāḥ // BrP_65.27 indro viṣṇur mahāvīryaḥ sūryācandramasau tathā dhātā caiva vidhātā ca tathā caivānilānalau // BrP_65.28 pūṣā bhago 'ryamā tvaṣṭā aṃśunaiva vivasvatā patnībhyāṃ sahito dhīmān mitreṇa varuṇena ca // BrP_65.29 rudrair vasubhir ādityair aśvibhyāṃ ca vṛtaḥ prabhuḥ viśvair devair marudbhiś ca sādhyaiś ca pitṛbhiḥ saha // BrP_65.30 gandharvair apsarobhiś ca yakṣarākṣasapannagaiḥ devarṣibhir asaṃkhyeyais tathā brahmarṣibhir varaiḥ // BrP_65.31 vaikhānasair vālakhilyair vāyvāhārair marīcipaiḥ bhṛgubhiś cāṅgirobhiś ca sarvavidyāsuniṣṭhitaiḥ // BrP_65.32 sarvavidyādharaiḥ puṇyair yogasiddhibhir āvṛtaḥ pitāmahaḥ pulastyaś ca pulahaś ca mahātapāḥ // BrP_65.33 aṅgirāḥ kaśyapo 'triś ca marīcir bhṛgur eva ca kratur haraḥ pracetāś ca manur dakṣas tathaiva ca // BrP_65.34 ṛtavaś ca grahāś caiva jyotīṃṣi ca dvijottamāḥ mūrtimatyaś ca sarito devāś caiva sanātanāḥ // BrP_65.35 samudrāś ca hradāś caiva tīrthāni vividhāni ca pṛthivī dyaur diśaś caiva pādapāś ca dvijottamāḥ // BrP_65.36 aditir devamātā ca hrīḥ śrīḥ svāhā sarasvatī umā śacī sinīvālī tathā cānumatiḥ kuhūḥ // BrP_65.37 rākā ca dhiṣaṇā caiva patnyaś cānyā divaukasām himavāṃś caiva vindhyaś ca meruś cānekaśṛṅgavān // BrP_65.38 airāvataḥ sānucaraḥ kalākāṣṭhās tathaiva ca māsārdhaṃ māsa-ṛtavas tathā rātryahanī samāḥ // BrP_65.39 uccaiḥśravā hayaśreṣṭho nāgarājaś ca vāmanaḥ aruṇo garuḍaś caiva vṛkṣāś cauṣadhibhiḥ saha // BrP_65.40 dharmaś ca bhagavān devaḥ samājagmur hi saṃgatāḥ kālo yamaś ca mṛtyuś ca yamasyānucarāś ca ye // BrP_65.41 bahulatvāc ca noktā ye vividhā devatāgaṇāḥ te devasyābhiṣekārthaṃ samāyānti tatas tataḥ // BrP_65.42 gṛhītvā te tadā viprāḥ sarve devā divaukasaḥ ābhiṣecanikaṃ dravyaṃ maṅgalāni ca sarvaśaḥ // BrP_65.43 divyasaṃbhārasaṃyuktaiḥ kalaśaiḥ kāñcanair dvijāḥ sārasvatībhiḥ puṇyābhir divyatoyābhir eva ca // BrP_65.44 toyenākāśagaṅgāyāḥ kṛṣṇaṃ rāmeṇa saṃgatam sapuṣpaiḥ kāñcanaiḥ kumbhaiḥ snāpayanty avanisthitāḥ // BrP_65.45 saṃcaranti vimānāni devānām ambare tathā uccāvacāni divyāni kāmagāni sthirāṇi ca // BrP_65.46 divyaratnavicitrāṇi sevitāny apsarogaṇaiḥ gītair vādyaiḥ patākābhiḥ śobhitāni samantataḥ // BrP_65.47 evaṃ tadā muniśreṣṭhāḥ kṛṣṇaṃ rāmeṇa saṃgatam snāpayitvā subhadrāṃ ca saṃstuvanti mudānvitāḥ // BrP_65.48 jaya jaya lokapāla bhaktarakṣaka jaya jaya praṇatavatsala jaya jaya bhūtacaraṇa jaya jayādideva bahukāraṇa jaya jaya vāsudeva jaya jayāsurasaṃharaṇa jaya jaya divyamīna jaya jaya tridaśavara jaya jaya jaladhiśayana | brp_65.49/1 | jaya jaya yogivara jaya jaya sūryanetra jaya jaya devarāja jaya jaya kaiṭabhāre jaya jaya vedavara jaya jaya kūrmarūpa jaya jaya yajñavara jaya jaya kamalanābha jaya jaya śailacara | brp_65.49/2 | jaya jaya yogaśāyiñ jaya jaya vegadhara jaya jaya viśvamūrte jaya jaya cakradhara jaya jaya bhūtanātha jaya jaya dharaṇīdhara jaya jaya śeṣaśāyiñ jaya jaya pītavāso jaya jaya somakānta | brp_65.49/3 | jaya jaya yogavāsa jaya jaya dahanavaktra jaya jaya dharmavāsa jaya jaya guṇanidhāna jaya jaya śrīnivāsa jaya jaya garuḍagamana jaya jaya sukhanivāsa jaya jaya dharmaketo jaya jaya mahīnivāsa | brp_65.49/4 | jaya jaya gahanacaritra jaya jaya yogigamya jaya jaya makhanivāsa jaya jaya vedavedya jaya śāntikara jaya jaya yogicintya jaya jaya puṣṭikara jaya jaya jñānamūrte jaya jaya kamalākara | brp_65.49/5 | jaya jaya bhāvavedya jaya jaya muktikara jaya jaya vimaladeha jaya jaya sattvanilaya jaya jaya guṇasamṛddha jaya jaya yajñakara jaya jaya guṇavihīna jaya jaya mokṣakara jaya jaya bhūśaraṇya | brp_65.49/6 | jaya jaya kāntiyuta jaya jaya lokaśaraṇa jaya jaya lakṣmīyuta jaya jaya paṅkajākṣa jaya jaya sṛṣṭikara jaya jaya yogayuta jaya jayātasīkusumaśyāmadeha jaya jaya samudrāviṣṭadeha jaya jaya lakṣmīpaṅkajaṣaṭcaraṇa | brp_65.49/7 | jaya jaya bhaktavaśa jaya jaya lokakānta jaya jaya paramaśānta jaya jaya paramasāra jaya jaya cakradhara jaya jaya bhogiyuta jaya jaya nīlāmbara jaya jaya śāntikara jaya jaya mokṣakara jaya jaya kaluṣahara | brp_65.49/8 | jaya kṛṣṇa jagannātha jaya saṃkarṣaṇānuja jaya padmapalāśākṣa jaya vāñchāphalaprada // BrP_65.50 jaya mālāvṛtoraska jaya cakragadādhara jaya padmālayākānta jaya viṣṇo namo 'stu te // BrP_65.51 evaṃ stutvā tadā devāḥ śakrādyā hṛṣṭamānasāḥ siddhacāraṇasaṃghāś ca ye cānye svargavāsinaḥ // BrP_65.52 munayo vālakhilyāś ca kṛṣṇaṃ rāmeṇa saṃgatam subhadrāṃ ca muniśreṣṭhāḥ praṇipatyāmbare sthitāḥ // BrP_65.53 dṛṣṭvā stutvā namaskṛtvā tadā te tridivaukasaḥ kṛṣṇaṃ rāmaṃ subhadrāṃ ca yānti svaṃ svaṃ niveśanam // BrP_65.54 saṃcaranti vimānāni devānām ambare tadā uccāvacāni divyāni kāmagāni sthirāṇi ca // BrP_65.55 divyaratnavicitrāṇi sevitāny apsarogaṇaiḥ gītair vādyaiḥ patākābhiḥ śobhitāni samantataḥ // BrP_65.56 tasmin kāle tu ye martyāḥ paśyanti puruṣottamam balabhadraṃ subhadrāṃ ca te yānti padam avyayam // BrP_65.57 subhadrārāmasahitaṃ mañcasthaṃ puruṣottamam dṛṣṭvā nirāmayaṃ sthānaṃ yānti nāsty atra saṃśayaḥ // BrP_65.58 kapilāśatadānena yat phalaṃ puṣkare smṛtam tat phalaṃ kṛṣṇam ālokya mañcasthaṃ sahalāyudham subhadrāṃ ca muniśreṣṭhāḥ prāpnoti śubhakṛn naraḥ // BrP_65.59 kanyāśatapradānena yat phalaṃ samudāhṛtam tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.60 suvarṇaśataniṣkāṇāṃ dānena yat phalaṃ smṛtam tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.61 gosahasrapradānena yat phalaṃ parikīrtitam tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.62 bhūmidānena vidhivad yat phalaṃ samudāhṛtam tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.63 yat phalaṃ cānnadānena arghātithyena kīrtitam tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.64 vṛṣotsargeṇa vidhivad yat phalaṃ samudāhṛtam tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.65 yat phalaṃ toyadānena grīṣme vānyatra kīrtitam tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.66 tiladhenupradānena yat phalaṃ saṃprakīrtitam tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.67 gajāśvarathadānena yat phalaṃ samudāhṛtam tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.68 suvarṇaśṛṅgīdānena yat phalaṃ samudāhṛtam tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.69 jaladhenupradānena yat phalaṃ samudāhṛtam tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.70 dānena ghṛtadhenvāś ca phalaṃ yat samudāhṛtam tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.71 cāndrāyaṇena cīrṇena yat phalaṃ samudāhṛtam tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.72 māsopavāsair vidhivad yat phalaṃ samudāhṛtam tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.73 atha kiṃ bahunoktena bhāṣitena punaḥ punaḥ tasya devasya māhātmyaṃ mañcasthasya dvijottamāḥ // BrP_65.74 yat phalaṃ sarvatīrtheṣu vratair dānaiś ca kīrtitam tat phalaṃ kṛṣṇam ālokya mañcasthaṃ sahalāyudham // BrP_65.75 subhadrāṃ ca muniśreṣṭhāḥ prāpnoti śubhakṛn naraḥ tasmān naro 'thavā nārī paśyet taṃ puruṣottamam // BrP_65.76 tataḥ samastatīrthānāṃ labhet snānādikaṃ phalam snānaśeṣeṇa kṛṣṇasya toyenātmābhiṣicyate // BrP_65.77 vandhyā mṛtaprajā yā tu durbhagā grahapīḍitā rākṣasādyair gṛhītā vā tathā rogaiś ca saṃhatāḥ // BrP_65.78 sadyas tāḥ snānaśeṣeṇa udakenābhiṣecitāḥ prāpnuvantīpsitān kāmān yān yān vāñchanti cepsitān // BrP_65.79 putrārthinī labhet putrān saubhāgyaṃ ca sukhārthinī rogārtā mucyate rogād dhanaṃ ca dhanakāṅkṣiṇī // BrP_65.80 puṇyāni yāni toyāni tiṣṭhanti dharaṇītale tāni snānāvaśeṣasya kalāṃ nārhanti ṣoḍaśīm // BrP_65.81 tasmāt snānāvaśeṣaṃ yat kṛṣṇasya salilaṃ dvijāḥ tenābhiṣiñced gātrāṇi sarvakāmapradaṃ hi tat // BrP_65.82 snātaṃ paśyanti ye kṛṣṇaṃ vrajantaṃ dakṣiṇāmukham brahmahatyādibhiḥ pāpair mucyante te na saṃśayaḥ // BrP_65.83 śāstreṣu yat phalaṃ proktaṃ pṛthiv-yas tripradakṣiṇaiḥ dṛṣṭvā naro labhet kṛṣṇaṃ vrajantaṃ dakṣiṇāmukham // BrP_65.84 tīrthayātrāphalaṃ yat tu pṛthivyāṃ samudāhṛtam dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham // BrP_65.85 badaryāṃ yat phalaṃ proktaṃ dṛṣṭvā nārāyaṇaṃ naram dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham // BrP_65.86 gaṅgādvāre kurukṣetre snānadānena yat phalam dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham // BrP_65.87 prayāge ca mahāmāghyāṃ yat phalaṃ samudāhṛtam dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham // BrP_65.88 śālagrāme mahācaitryāṃ snānadānena yat phalam dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham // BrP_65.89 mahābhidhānakārttikyāṃ puṣkare yat phalaṃ smṛtam dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham // BrP_65.90 yat phalaṃ snānadānena gaṅgāsāgarasaṃgame dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham // BrP_65.91 graste sūrye kurukṣetre snānadānena yat phalam dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham // BrP_65.92 gaṅgāyāṃ sarvatīrtheṣu yāmuneṣu ca bho dvijāḥ sārasvateṣu tīrtheṣu tathānyeṣu saraḥsu ca // BrP_65.93 yat phalaṃ snānadānena vidhivat samudāhṛtam dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham // BrP_65.94 puṣkare cātha tīrtheṣu gaye cāmarakaṇṭake naimiṣādiṣu tīrtheṣu kṣetreṣv āyataneṣu ca // BrP_65.95 yat phalaṃ snānadānena rāhugraste divākare dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham // BrP_65.96 atha kiṃ punar uktena bhāṣitena punaḥ punaḥ yat kiṃcit kathitaṃ cātra phalaṃ puṇyasya karmaṇaḥ // BrP_65.97 vedaśāstre purāṇe ca bhārate ca dvijottamāḥ dharmaśāstreṣu sarveṣu tathānyatra manīṣibhiḥ // BrP_65.98 dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ sahalāyudham sakalaṃ bhadrayā sārdhaṃ vrajantaṃ dakṣiṇāmukham // BrP_65.99 guḍivāmaṇḍapaṃ yāntaṃ ye paśyanti rathe sthitam kṛṣṇaṃ balaṃ subhadrāṃ ca te yānti bhavanaṃ hareḥ // BrP_66.1 ye paśyanti tadā kṛṣṇaṃ saptāhaṃ maṇḍape sthitam halinaṃ ca subhadrāṃ ca viṣṇulokaṃ vrajanti te // BrP_66.2 kena sā nirmitā yātrā dakṣiṇasyāṃ jagatpate yātrāphalaṃ ca kiṃ tatra prāpyate brūhi mānavaiḥ // BrP_66.3 kimarthaṃ sarasas tīre rājñas tasya jagatpate pavitre vijane deśe gatvā tatra ca maṇḍape // BrP_66.4 kṛṣṇaḥ saṃkarṣaṇaś caiva subhadrā ca rathena te svasthānaṃ saṃparityajya saptarātraṃ vasanti vai // BrP_66.5 indradyumnena bho viprāḥ purā vai prārthito hariḥ saptāhaṃ sarasas tīre mama yātrā bhavatv iti // BrP_66.6 guḍivā nāma deveśa bhuktimuktiphalapradā tasmai kila varaṃ cāsau dadau sa puruṣottamaḥ // BrP_66.7 saptāhaṃ sarasas tīre tava rājan bhaviṣyati guḍivā nāma yātrā me sarvakāmaphalapradā // BrP_66.8 ye māṃ tatrārcayiṣyanti śraddhayā maṇḍape sthitam saṃkarṣaṇaṃ subhadrāṃ ca vidhivat susamāhitāḥ // BrP_66.9 brāhmaṇāḥ kṣatriyā vaiśyāḥ striyaḥ śūdrāś ca vai nṛpa puṣpair gandhais tathā dhūpair dīpair naivedyakair varaiḥ // BrP_66.10 upahārair bahuvidhaiḥ praṇipātaiḥ pradakṣiṇaiḥ jayaśabdais tathā stotrair gītair vādyair manoharaiḥ // BrP_66.11 na teṣāṃ durlabhaṃ kiṃcit phalaṃ yasya yad īpsitam bhaviṣyati nṛpaśreṣṭha matprasādād asaṃśayam // BrP_66.12 evam uktvā tu taṃ devas tatraivāntaradhīyata sa tu rājavaraḥ śrīmān kṛtakṛtyo 'bhavat tadā // BrP_66.13 tasmāt sarvaprayatnena guḍivāyāṃ dvijottamāḥ sarvakāmapradaṃ devaṃ paśyet taṃ puruṣottamam // BrP_66.14 aputro labhate putrān nirdhano labhate dhanam rogāc ca mucyate rogī kanyā prāpnoti satpatim // BrP_66.15 āyuḥ kīrtiṃ yaśo medhāṃ balaṃ vidyāṃ dhṛtiṃ paśūn naraḥ saṃtatim āpnoti rūpayauvanasaṃpadam // BrP_66.16 yān yān samīhate bhogān dṛṣṭvā taṃ puruṣottamam naro vāpy athavā nārī tāṃs tān prāpnoty asaṃśayam // BrP_66.17 yātrāṃ kṛtvā guḍivākhyāṃ vidhivat susamāhitaḥ āṣāḍhasya site pakṣe naro yoṣid athāpi vā // BrP_66.18 dṛṣṭvā kṛṣṇaṃ ca rāmaṃ ca subhadrāṃ ca dvijottamāḥ daśapañcāśvamedhānāṃ phalaṃ prāpnoti cādhikam // BrP_66.19 saptāvarān sapta parān vaṃśān uddhṛtya cātmanaḥ kāmagena vimānena sarvaratnair alaṃkṛtaḥ // BrP_66.20 gandharvair apsarobhiś ca sevyamāno yathottaraiḥ rūpavān subhagaḥ śūro naro viṣṇupuraṃ vrajet // BrP_66.21 tatra bhuktvā varān bhogān yāvad ābhūtasaṃplavam sarvakāmasamṛddhātmā jarāmaraṇavarjitaḥ // BrP_66.22 puṇyakṣayād ihāgatya caturvedī dvijo bhavet vaiṣṇavaṃ yogam āsthāya tato mokṣam avāpnuyāt // BrP_66.23 ekaikasyās tu yātrāyāḥ phalaṃ brūhi pṛthak pṛthak yat prāpnoti naraḥ kṛtvā nārī vā tatra saṃyatā // BrP_67.1 pratiyātrāphalaṃ viprāḥ śṛṇudhvaṃ gadato mama yat prāpnoti naraḥ kṛtvā tasmin kṣetre susaṃyataḥ // BrP_67.2 guḍivāyāṃ tathotthāne phālgunyāṃ viṣuve tathā yātrāṃ kṛtvā vidhānena dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_67.3 saṃkarṣaṇaṃ subhadrāṃ ca labhet sarvatra vai phalam naro gacched viṣṇuloke yāvad indrāś caturdaśa // BrP_67.4 yāvad yātrāṃ jyeṣṭhamāse karoti vidhivan naraḥ tāvat kalpaṃ viṣṇuloke sukhaṃ bhuṅkte na saṃśayaḥ // BrP_67.5 tasmin kṣetravare puṇye ramye śrīpuruṣottame bhuktimuktiprade nṝṇāṃ sarvasattvasukhāvahe // BrP_67.6 jyeṣṭhe yātrāṃ naraḥ kṛtvā nārī vā saṃyatendriyaḥ yathoktena vidhānena daśa dve ca samāhitaḥ // BrP_67.7 pratiṣṭhāṃ kurute yas tu śāṭhyadambhavivarjitaḥ sa bhuktvā vividhān bhogān mokṣaṃ cānte labhed dhruvam // BrP_67.8 śrotum icchāmahe deva pratiṣṭhāṃ vadatas tava vidhānaṃ cārcanaṃ dānaṃ phalaṃ tatra jagatpateḥ // BrP_67.9 śṛṇudhvaṃ muniśārdūlāḥ pratiṣṭhāṃ vidhicoditām yāṃ kṛtvā tu naro bhaktyā nārī vā labhate phalam // BrP_67.10 yātrā dvādaśa saṃpūrṇā yadā syāt tu dvijottamāḥ tadā kurvīta vidhivat pratiṣṭhāṃ pāpanāśinīm // BrP_67.11 jyeṣṭhe māsi site pakṣe tv ekādaśyāṃ samāhitaḥ gatvā jalāśayaṃ puṇyam ācamya prayataḥ śuciḥ // BrP_67.12 āvāhya sarvatīrthāni dhyātvā nārāyaṇaṃ tathā tataḥ snānaṃ prakurvīta vidhivat susamāhitaḥ // BrP_67.13 yasya yo vidhir uddiṣṭa ṛṣibhiḥ snānakarmaṇi tenaiva tu vidhānena snānaṃ tasya vidhīyate // BrP_67.14 snātvā samyag vidhānena tato devān ṛṣīn pitṝn saṃtarpayet tathānyāṃś ca nāmagotravidhānavit // BrP_67.15 uttīrya vāsasī dhaute nirmale paridhāya vai upaspṛśya vidhānena bhāskarābhimukhas tataḥ // BrP_67.16 gāyatrīṃ pāvanīṃ devīṃ manasā vedamātaram sarvapāpaharāṃ puṇyāṃ japed aṣṭottaraṃ śatam // BrP_67.17 puṇyāṃś ca sauramantrāṃś ca śraddhayā susamāhitaḥ triḥ pradakṣiṇam āvṛtya bhāskaraṃ praṇamet tataḥ // BrP_67.18 vedoktaṃ triṣu varṇeṣu snānaṃ jāpyam udāhṛtam strīśūdrayoḥ snānajāpyaṃ vedoktavidhivarjitam // BrP_67.19 tato gacched gṛhaṃ maunī pūjayet puruṣottamam prakṣālya hastau pādau ca upaspṛśya yathāvidhi // BrP_67.20 ghṛtena snāpayed devaṃ kṣīreṇa tadanantaram madhugandhodakenaiva tīrthacandanavāriṇā // BrP_67.21 tato vastrayugaṃ śreṣṭhaṃ bhaktyā taṃ paridhāpayet candanāgarukarpūraiḥ kuṅkumena vilepayet // BrP_67.22 pūjayet parayā bhaktyā padmaiś ca puruṣottamam anyaiś ca vaiṣṇavaiḥ puṣpair arcayen mallikādibhiḥ // BrP_67.23 saṃpūjyaivaṃ jagannāthaṃ bhuktimuktipradaṃ harim dhūpaṃ cāgurusaṃyuktaṃ dahed devasya cāgrataḥ // BrP_67.24 guggulaṃ ca muniśreṣṭhā dahed gandhasamanvitam dīpaṃ prajvālayed bhaktyā yathāśaktyā ghṛtena vai // BrP_67.25 anyāṃś ca dīpakān dadyād dvādaśaiva samāhitaḥ ghṛtena ca muniśreṣṭhās tilatailena vā punaḥ // BrP_67.26 naivedye pāyasāpūpaśaṣkulīvaṭakaṃ tathā modakaṃ phāṇitaṃ vālpaṃ phalāni ca nivedayet // BrP_67.27 evaṃ pañcopacāreṇa saṃpūjya puruṣottamam namaḥ puruṣottamāyeti japed aṣṭottaraṃ śatam // BrP_67.28 tataḥ prasādayed devaṃ bhaktyā taṃ puruṣottamam namas te sarvalokeśa bhaktānām abhayaprada // BrP_67.29 saṃsārasāgare magnaṃ trāhi māṃ puruṣottama yās te mayā kṛtā yātrā dvādaśaiva jagatpate // BrP_67.30 prasādāt tava govinda saṃpūrṇās tā bhavantu me evaṃ prasādya taṃ devaṃ daṇḍavat praṇipatya ca // BrP_67.31 tato 'rcayed guruṃ bhaktyā puṣpavastrānulepanaiḥ nānayor antaraṃ yasmād vidyate munisattamāḥ // BrP_67.32 devasyopari kurvīta śraddhayā susamāhitaḥ nānāpuṣpair muniśreṣṭhā vicitraṃ puṣpamaṇḍapam // BrP_67.33 kṛtvāvadhāraṇaṃ paścāj jāgaraṃ kārayen niśi kathāṃ ca vāsudevasya gītikāṃ cāpi kārayet // BrP_67.34 dhyāyan paṭhan stuvan devaṃ praṇayed rajanīṃ budhaḥ tataḥ prabhāte vimale dvādaśyāṃ dvādaśaiva tu // BrP_67.35 nimantrayed vratasnātān brāhmaṇān vedapāragān itihāsapurāṇajñāñ śrotriyān saṃyatendriyān // BrP_67.36 snātvā samyag vidhānena dhautavāsā jitendriyaḥ snāpayet pūrvavat tatra pūjayet puruṣottamam // BrP_67.37 gandhaiḥ puṣpair upahārair naivedyair dīpakais tathā upacārair bahuvidhaiḥ praṇipātaiḥ pradakṣiṇaiḥ // BrP_67.38 jāpyaiḥ stutinamaskārair gītavādyair manoharaiḥ saṃpūjyaivaṃ jagannāthaṃ brāhmaṇān pūjayet tataḥ // BrP_67.39 dvādaśaiva tu gās tebhyo dattvā kanakam eva ca chattropānadyugaṃ caiva śraddhābhaktisamanvitaḥ // BrP_67.40 bhaktyā tu sadhanaṃ tebhyo dadyād vastrādikaṃ dvijāḥ sadbhāvena tu govindas toṣyate pūjito yataḥ // BrP_67.41 ācāryāya tato dadyād govastraṃ kanakaṃ tathā chattropānadyugaṃ cānyat kāṃsyapātraṃ ca bhaktitaḥ // BrP_67.42 tatas tān bhojayed viprān bhojyaṃ pāyasapūrvakam pakvānnaṃ bhakṣyabhojyaṃ ca guḍasarpiḥsamanvitam // BrP_67.43 tatas tān annatṛptāṃś ca brāhmaṇān svasthamānasān dvādaśaivodakumbhāṃś ca dadyāt tebhyaḥ samodakān // BrP_67.44 dakṣiṇāṃ ca yathāśaktyā dadyāt tebhyo vimatsaraḥ kumbhaṃ ca dakṣiṇāṃ caiva ācāryāya nivedayet // BrP_67.45 evaṃ saṃpūjya tān viprān guruṃ jñānapradāyakam pūjayet parayā bhaktyā viṣṇutulyaṃ dvijottamāḥ // BrP_67.46 suvarṇavastragodhānyair dravyaiś cānyair varair budhaḥ saṃpūjya taṃ namaskṛtya imaṃ mantram udīrayet // BrP_67.47 sarvavyāpī jagannāthaḥ śaṅkhacakragadādharaḥ anādinidhano devaḥ prīyatāṃ puruṣottamaḥ // BrP_67.48 ity uccārya tato viprāṃs triḥ kṛtvā ca pradakṣiṇām praṇamya śirasā bhaktyā ācāryaṃ tu visarjayet // BrP_67.49 tatas tān brāhmaṇān bhaktyā cāsīmāntam anuvrajet anuvrajya tu tān sarvān namaskṛtya nivartayet // BrP_67.50 bāndhavaiḥ svajanair yuktas tato bhuñjīta vāgyataḥ anyaiś copāsakair dīnair bhikṣukaiś cānnakāṅkṣibhiḥ // BrP_67.51 evaṃ kṛtvā naraḥ samyaṅ nārī vā labhate phalam aśvamedhasahasrāṇāṃ rājasūyaśatasya ca // BrP_67.52 atītaṃ śatam ādāya puruṣāṇāṃ narottamāḥ bhaviṣyaṃ ca śataṃ viprāḥ svargatyā divyarūpadhṛk // BrP_67.53 sarvalakṣaṇasaṃpannaḥ sarvālaṃkārabhūṣitaḥ sarvakāmasamṛddhātmā devavad vigatajvaraḥ // BrP_67.54 rūpayauvanasaṃpanno guṇaiḥ sarvair alaṃkṛtaḥ stūyamāno 'psarobhiś ca gandharvaiḥ samalaṃkṛtaḥ // BrP_67.55 vimānenārkavarṇena kāmagena sthireṇa ca patākādhvajayuktena sarvaratnair alaṃkṛtaḥ // BrP_67.56 udyotayan diśaḥ sarvā ākāśe vigataklamaḥ yuvā mahābalo dhīmān viṣṇulokaṃ sa gacchati // BrP_67.57 tatra kalpaśataṃ yāvad bhuṅkte bhogān yathepsitān siddhāpsarobhir gandharvaiḥ suravidyādharoragaiḥ // BrP_67.58 stūyamāno munivarais tiṣṭhate vigatajvaraḥ yathā devo jagannāthaḥ śaṅkhacakragadādharaḥ // BrP_67.59 tathāsau mudito viprāḥ kṛtvā rūpaṃ caturbhujam bhuktvā tatra varān bhogān krīḍāṃ kṛtvā suraiḥ saha // BrP_67.60 tadante brahmasadanam āyāti sarvakāmadam siddhavidyādharaiś cāpi śobhitaṃ surakiṃnaraiḥ // BrP_67.61 kālaṃ navatikalpaṃ tu tatra bhuktvā sukhaṃ naraḥ tasmād āyāti viprendrāḥ sarvakāmaphalapradam // BrP_67.62 rudralokaṃ suragaṇaiḥ sevitaṃ sukhamokṣadam anekaśatasāhasrair vimānaiḥ samalaṃkṛtam // BrP_67.63 siddhavidyādharair yakṣair bhūṣitaṃ daityadānavaiḥ aśītikalpakālaṃ tu tatra bhuktvā sukhaṃ naraḥ // BrP_67.64 tadante yāti golokaṃ sarvabhogasamanvitam surasiddhāpsarobhiś ca śobhitaṃ sumanoharam // BrP_67.65 tatra saptatikalpāṃs tu bhuktvā bhogam anuttamam durlabhaṃ triṣu lokeṣu svasthacitto yathāmaraḥ // BrP_67.66 tasmād āgacchate lokaṃ prājāpatyam anuttamam gandharvāpsarasaiḥ siddhair munividyādharair vṛtaḥ // BrP_67.67 ṣaṣṭikalpān sukhaṃ tatra bhuktvā nānāvidhaṃ mudā tadante śakrabhavanaṃ nānāścaryasamanvitam // BrP_67.68 gandharvaiḥ kiṃnaraiḥ siddhaiḥ suravidyādharoragaiḥ guhyakāpsarasaiḥ sādhyair vṛtaiś cānyaiḥ surottamaiḥ // BrP_67.69 āgatya tatra pañcāśat kalpān bhuktvā sukhaṃ naraḥ suralokaṃ tato gatvā vimānaiḥ samalaṃkṛtaḥ // BrP_67.70 catvāriṃśat tu kalpāṃs tu bhuktvā bhogān sudurlabhān āgacchate tato lokaṃ nakṣatrākhyaṃ sudurlabham // BrP_67.71 tato bhogān varān bhuṅkte triṃśat kalpān yathepsitān tasmād āgacchate lokaṃ śaśāṅkasya dvijottamāḥ // BrP_67.72 yatrāsau tiṣṭhate somaḥ sarvair devair alaṃkṛtaḥ tatra viṃśatikalpāṃs tu bhuktvā bhogaṃ sudurlabham // BrP_67.73 ādityasya tato lokam āyāti surapūjitam nānāścaryamayaṃ puṇyaṃ gandharvāpsaraḥsevitam // BrP_67.74 tatra bhuktvā śubhān bhogān daśa kalpān dvijottamāḥ tasmād āyāti bhuvanaṃ gandharvāṇāṃ sudurlabham // BrP_67.75 tatra bhogān samastāṃś ca kalpam ekaṃ yathāsukham bhuktvā cāyāti medinyāṃ rājā bhavati dhārmikaḥ // BrP_67.76 cakravartī mahāvīryo guṇaiḥ sarvair alaṃkṛtaḥ kṛtvā rājyaṃ svadharmeṇa yajñair iṣṭvā sudakṣiṇaiḥ // BrP_67.77 tadante yogināṃ lokaṃ gatvā mokṣapradaṃ śivam tatra bhuktvā varān bhogān yāvad ābhūtasaṃplavam // BrP_67.78 tasmād āgacchate cātra jāyate yogināṃ kule pravare vaiṣṇave viprā durlabhe sādhusaṃmate // BrP_67.79 caturvedī vipravaro yajñair iṣṭvāptadakṣiṇaiḥ vaiṣṇavaṃ yogam āsthāya tato mokṣam avāpnuyāt // BrP_67.80 evaṃ yātrāphalaṃ viprā mayā samyag udāhṛtam bhuktimuktipradaṃ nṝṇāṃ kim anyac chrotum icchatha // BrP_67.81 śrotum icchāmahe deva viṣṇulokam anāmayam lokānandakaraṃ kāntaṃ sarvāścaryasamanvitam // BrP_68.1 pramāṇaṃ tasya lokasya bhogaṃ kāntiṃ balaṃ prabho karmaṇā kena gacchanti tatra dharmaparāyaṇāḥ // BrP_68.2 darśanāt sparśanād vāpi tīrthasnānādināpi vā vistarād brūhi tattvena paraṃ kautūhalaṃ hi naḥ // BrP_68.3 śṛṇudhvaṃ munayaḥ sarve yat paraṃ paramaṃ padam bhaktānām īhitaṃ dhanyaṃ puṇyaṃ saṃsāranāśanam // BrP_68.4 pravaraṃ sarvalokānāṃ viṣṇvākhyaṃ vadato mama sarvāścaryamayaṃ puṇyaṃ sthānaṃ trailokyapūjitam // BrP_68.5 aśokaiḥ pārijātaiś ca mandāraiś campakadrumaiḥ mālatīmallikākundair bakulair nāgakesaraiḥ // BrP_68.6 puṃnāgair atimuktaiś ca priyaṅgutagarārjunaiḥ pāṭalācūtakhadiraiḥ karṇikāravanojjvalaiḥ // BrP_68.7 nāraṅgaiḥ panasair lodhrair nimbadāḍimasarjakaiḥ drākṣālakucakharjūrair madhukendraphalair drumaiḥ // BrP_68.8 kapitthair nārikeraiś ca tālaiḥ śrīphalasaṃbhavaiḥ kalpavṛkṣair asaṃkhyaiś ca vanyair anyaiḥ suśobhanaiḥ // BrP_68.9 saralaiś candanair nīpair devadāruśubhāñjanaiḥ jātīlavaṅgakaṅkolaiḥ karpūrāmodavāsibhiḥ // BrP_68.10 tāmbūlapattranicayais tathā pūgīphaladrumaiḥ anyaiś ca vividhair vṛkṣaiḥ sarvartuphalaśobhitaiḥ // BrP_68.11 puṣpair nānāvidhaiś caiva latāgucchasamudbhavaiḥ nānājalāśayaiḥ puṇyair nānāpakṣirutair varaiḥ // BrP_68.12 dīrghikāśatasaṃghātais toyapūrṇair manoharaiḥ kumudaiḥ śatapattraiś ca puṣpaiḥ kokanadair varaiḥ // BrP_68.13 raktanīlotpalaiḥ kāntaiḥ kahlāraiś ca sugandhibhiḥ anyaiś ca jalajaiḥ puṣpair nānāvarṇaiḥ suśobhanaiḥ // BrP_68.14 haṃsakāraṇḍavākīrṇaiś cakravākopaśobhitaiḥ koyaṣṭikaiś ca dātyūhaiḥ kāraṇḍavaravākulaiḥ // BrP_68.15 cātakaiḥ priyaputraiś ca jīvaṃjīvakajātibhiḥ anyair divyair jalacarair vihāramadhurasvanaiḥ // BrP_68.16 evaṃ nānāvidhair divyair nānāścaryasamanvitaiḥ vṛkṣair jalāśayaiḥ puṇyair bhūṣitaṃ sumanoharaiḥ // BrP_68.17 tatra divyair vimānaiś ca nānāratnavibhūṣitaiḥ kāmagaiḥ kāñcanaiḥ śubhrair divyagandharvanāditaiḥ // BrP_68.18 taruṇādityasaṃkāśair apsarobhir alaṃkṛtaiḥ hemaśayyāsanayutair nānābhogasamanvitaiḥ // BrP_68.19 khecaraiḥ sapatākaiś ca muktāhārāvalambibhiḥ nānāvarṇair asaṃkhyātair jātarūpaparicchadaiḥ // BrP_68.20 nānākusumagandhāḍhyaiś candanāgurubhūṣitaiḥ sukhapracārabahulair nānāvāditraniḥsvanaiḥ // BrP_68.21 manomārutatulyaiś ca kiṅkiṇīstabakākulaiḥ viharanti pure tasmin vaiṣṇave lokapūjite // BrP_68.22 nānāṅganābhiḥ satataṃ gandharvāpsarasādibhiḥ candrānanābhiḥ kāntābhir yoṣidbhiḥ sumanoharaiḥ // BrP_68.23 pīnonnatakucāgrābhiḥ sumadhyābhiḥ samantataḥ śyāmāvadātavarṇābhir mattamātaṅgagāmibhiḥ // BrP_68.24 parivārya naraśreṣṭhaṃ vījayanti sma tāḥ striyaḥ cāmarai rukmadaṇḍaiś ca nānāratnavibhūṣitaiḥ // BrP_68.25 gītanṛtyais tathā vādyair modamānair madālasaiḥ yakṣavidyādharaiḥ siddhair gandharvair apsarogaṇaiḥ // BrP_68.26 surasaṃghaiś ca ṛṣibhiḥ śuśubhe bhuvanottamam tatra prāpya mahābhogān prāpnuvanti manīṣiṇaḥ // BrP_68.27 vaṭarājasamīpe tu dakṣiṇasyodadhes taṭe dṛṣṭo yair bhagavān kṛṣṇaḥ puṣkarākṣo jagatpatiḥ // BrP_68.28 krīḍanty apsarasaiḥ sārdhaṃ yāvad dyauś candratārakam prataptahemasaṃkāśā jarāmaraṇavarjitāḥ // BrP_68.29 sarvaduḥkhavihīnāś ca tṛṣṇāglānivivarjitāḥ caturbhujā mahāvīryā vanamālāvibhūṣitāḥ // BrP_68.30 śrīvatsalāñchanair yuktāḥ śaṅkhacakragadādharāḥ kecin nīlotpalaśyāmāḥ kecit kāñcanasaṃnibhāḥ // BrP_68.31 kecin marakataprakhyāḥ kecid vaidūryasaṃnibhāḥ śyāmavarṇāḥ kuṇḍalinas tathānye vajrasaṃnibhāḥ // BrP_68.32 na tādṛk sarvadevānāṃ bhānti lokā dvijottamāḥ yādṛg bhāti harer lokaḥ sarvāścaryasamanvitaḥ // BrP_68.33 na tatra punarāvṛttir gamanāj jāyate dvijāḥ prabhāvāt tasya devasya yāvad ābhūtasaṃplavam // BrP_68.34 vicaranti pure divye rūpayauvanagarvitāḥ kṛṣṇaṃ rāmaṃ subhadrāṃ ca paśyanti puruṣottame // BrP_68.35 prataptahemasaṃkāśaṃ taruṇādityasaṃnibham puramadhye harer bhāti mandiraṃ ratnabhūṣitam // BrP_68.36 anekaśatasāhasraiḥ patākaiḥ samalaṃkṛtam yojanāyutavistīrṇaṃ hemaprākāraveṣṭitam // BrP_68.37 nānāvarṇair dhvajaiś citraiḥ kalpitaiḥ sumanoharaiḥ vibhāti śārado yadvan nakṣatraiḥ saha candramāḥ // BrP_68.38 caturdvāraṃ suvistīrṇaṃ kañcukibhiḥ surakṣitam purasaptakasaṃyuktaṃ mahotsekaṃ manoharam // BrP_68.39 prathamaṃ kāñcanaṃ tatra dvitīyaṃ marakatair yutam indranīlaṃ tṛtīyaṃ tu mahānīlaṃ tataḥ param // BrP_68.40 puraṃ tu pañcamaṃ dīptaṃ padmarāgamayaṃ puram ṣaṣṭhaṃ vajramayaṃ viprā vaidūryaṃ saptamaṃ puram // BrP_68.41 nānāratnamayair hemapravālāṅkurabhūṣitaiḥ stambhair adbhutasaṃkāśair bhāti tad bhavanaṃ mahat // BrP_68.42 dṛśyante tatra siddhāś ca bhāsayanti diśo daśa paurṇamāsyāṃ sanakṣatro yathā bhāti niśākaraḥ // BrP_68.43 ārūḍhas tatra bhagavān salakṣmīko janārdanaḥ pītāmbaradharaḥ śyāmaḥ śrīvatsalakṣmasaṃyutaḥ // BrP_68.44 jvalat sudarśanaṃ cakraṃ ghoraṃ sarvāstranāyakam dadhāra dakṣiṇe haste sarvatejomayaṃ hariḥ // BrP_68.45 kundendurajataprakhyaṃ hāragokṣīrasaṃnibham ādāya taṃ muniśreṣṭhāḥ savyahastena keśavaḥ // BrP_68.46 yasya śabdena sakalaṃ saṃkṣobhaṃ jāyate jagat viśrutaṃ pāñcajanyeti sahasrāvartabhūṣitam // BrP_68.47 duṣkṛtāntakarīṃ raudrāṃ daityadānavanāśinīm jvaladvahniśikhākārāṃ duḥsahāṃ tridaśair api // BrP_68.48 kaumodakīṃ gadāṃ cāsau dhṛtavān dakṣiṇe kare vāme visphurati hy asya śārṅgaṃ sūryasamaprabham // BrP_68.49 śarair ādityasaṃkāśair jvālāmālākulair varaiḥ yo 'sau saṃharate devas trailokyaṃ sacarācaram // BrP_68.50 sarvānandakaraḥ śrīmān sarvaśāstraviśāradaḥ sarvalokagurur devaḥ sarvair devair namaskṛtaḥ // BrP_68.51 sahasramūrdhā deveśaḥ sahasracaraṇekṣaṇaḥ sahasrākhyaḥ sahasrāṅgaḥ sahasrabhujavān prabhuḥ // BrP_68.52 siṃhāsanagato devaḥ padmapattrāyatekṣaṇaḥ vidyudvispaṣṭasaṃkāśo jagannātho jagadguruḥ // BrP_68.53 parītaḥ surasiddhaiś ca gandharvāpsarasāṃ gaṇaiḥ yakṣavidyādharair nāgair munisiddhaiḥ sacāraṇaiḥ // BrP_68.54 suparṇair dānavair daityai rākṣasair guhyakiṃnaraiḥ anyair devagaṇair divyaiḥ stūyamāno virājate // BrP_68.55 tatrasthā satataṃ kīrtiḥ prajñā medhā sarasvatī buddhir matis tathā kṣāntiḥ siddhimūrtis tathā dyutiḥ // BrP_68.56 gāyatrī caiva sāvitrī maṅgalā sarvamaṅgalā prabhā matis tathā kāntis tatra nārāyaṇī sthitā // BrP_68.57 śraddhā ca kauśikī devī vidyut saudāminī tathā nidrā rātris tathā māyā tathānyāmarayoṣitaḥ // BrP_68.58 vāsudevasya sarvās tā bhavane saṃpratiṣṭhitāḥ atha kiṃ bahunoktena sarvaṃ tatra pratiṣṭhitam // BrP_68.59 ghṛtācī menakā rambhā sahajanyā tilottamā urvaśī caiva nimlocā tathānyā vāmanā parā // BrP_68.60 mandodarī ca subhagā viśvācī vipulānanā bhadrāṅgī citrasenā ca pramlocā sumanoharā // BrP_68.61 munisaṃmohinī rāmā candramadhyā śubhānanā sukeśī nīlakeśā ca tathā manmathadīpinī // BrP_68.62 alambuṣā miśrakeśī tathānyā muñjikasthalā kratusthalā varāṅgī ca pūrvacittis tathā parā // BrP_68.63 parāvatī mahārūpā śaśilekhā śubhānanā haṃsalīlānugāminyo mattavāraṇagāminī // BrP_68.64 bimbauṣṭhī navagarbhā ca vikhyātāḥ surayoṣitaḥ etāś cānyā apsaraso rūpayauvanagarvitāḥ // BrP_68.65 sumadhyāś cāruvadanāḥ sarvālaṃkārabhūṣitāḥ gītamādhuryasaṃyuktāḥ sarvalakṣaṇasaṃyutāḥ // BrP_68.66 gītavādye ca kuśalāḥ suragandharvayoṣitaḥ nṛtyanty anudinaṃ tatra yatrāsau puruṣottamaḥ // BrP_68.67 na tatra rogo no glānir na mṛtyur na himātapau na kṣut pipāsā na jarā na vairūpyaṃ na cāsukham // BrP_68.68 paramānandajananaṃ sarvakāmaphalapradam viṣṇulokāt paraṃ lokaṃ nātra paśyāmi bho dvijāḥ // BrP_68.69 ye lokāḥ svargaloke tu śrūyante puṇyakarmaṇām viṣṇulokasya te viprāḥ kalāṃ nārhanti ṣoḍaśīm // BrP_68.70 evaṃ hareḥ purasthānaṃ sarvabhogaguṇānvitam sarvasaukhyakaraṃ puṇyaṃ sarvāścaryamayaṃ dvijāḥ // BrP_68.71 na tatra nāstikā yānti puruṣā viṣayātmakāḥ na kṛtaghnā na piśunā no stenā nājitendriyāḥ // BrP_68.72 ye 'rcayanti sadā bhaktyā vāsudevaṃ jagadgurum te tatra vaiṣṇavā yānti viṣṇulokaṃ na saṃśayaḥ // BrP_68.73 dakṣiṇasyodadhes tīre kṣetre paramadurlabhe dṛṣṭvā kṛṣṇaṃ ca rāmaṃ ca subhadrāṃ ca dvijottamāḥ // BrP_68.74 kalpavṛkṣasamīpe tu ye tyajanti kalevaram te tatra manujā yānti mṛtā ye puruṣottame // BrP_68.75 vaṭasāgarayor madhye yaḥ smaret puruṣottamam te 'pi tatra narā yānti ye mṛtāḥ puruṣottame // BrP_68.76 te 'pi tatra paraṃ sthānaṃ yānti nāsty atra saṃśayaḥ evaṃ mayā muniśreṣṭhā viṣṇulokaḥ sanātanaḥ sarvānandakaraḥ prokto bhuktimuktiphalapradaḥ // BrP_68.77 bahvāścaryas tvayā prokto viṣṇuloko jagatpate nityānandakaraḥ śrīmān bhuktimuktiphalapradaḥ // BrP_69.1 kṣetraṃ ca durlabhaṃ loke kīrtitaṃ puruṣottamam tyaktvā yatra naro dehaṃ yāti sālokyatāṃ hareḥ // BrP_69.2 samyak kṣetrasya māhātmyaṃ tvayā samyak prakīrtitam yatra svadehasaṃtyāgād viṣṇulokaṃ vrajen naraḥ // BrP_69.3 aho mokṣasya mārgo 'yaṃ dehatyāgas tvayoditaḥ narāṇām upakārāya puruṣākhye na saṃśayaḥ // BrP_69.4 anāyāsena deveśa dehaṃ tyaktvā narottamāḥ tasmin kṣetre paraṃ viṣṇoḥ padaṃ yānti nirāmayam // BrP_69.5 śrutvā kṣetrasya māhātmyaṃ vismayo no mahān abhūt prayāgapuṣkarādīni kṣetrāṇy āyatanāni ca // BrP_69.6 pṛthivyāṃ sarvatīrthāni saritaś ca sarāṃsi ca na tathā tāni sarvāṇi praśaṃsasi surottama // BrP_69.7 yathā praśaṃsasi kṣetraṃ puruṣākhyaṃ punaḥ punaḥ jñāto 'smābhir abhiprāyas tavedānīṃ pitāmaha // BrP_69.8 yena praśaṃsasi kṣetraṃ muktidaṃ puruṣottamam puruṣākhyasamaṃ nūnaṃ kṣetraṃ nāsti mahītale tena tvaṃ vibudhaśreṣṭha praśaṃsasi punaḥ punaḥ // BrP_69.9 satyaṃ satyaṃ muniśreṣṭhā bhavadbhiḥ samudāhṛtam puruṣākhyasamaṃ kṣetraṃ nāsty atra pṛthivītale // BrP_69.10 santi yāni tu tīrthāni puṇyāny āyatanāni ca tāni śrīpuruṣākhyasya kalāṃ nārhanti ṣoḍaśīm // BrP_69.11 yathā sarveśvaro viṣṇuḥ sarvalokottamottamaḥ tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.12 ādityānāṃ yathā viṣṇuḥ śreṣṭhatve samudāhṛtaḥ tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.13 nakṣatrāṇāṃ yathā somaḥ sarasāṃ sāgaro yathā tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.14 vasūnāṃ pāvako yadvad rudrāṇāṃ śaṃkaro yathā tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.15 varṇānāṃ brāhmaṇo yadvad vainateyaś ca pakṣiṇām tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.16 śikhariṇāṃ yathā meruḥ parvatānāṃ himālayaḥ tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.17 pramadānāṃ yathā lakṣmīḥ saritāṃ jāhnavī yathā tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.18 airāvato gajendrāṇāṃ maharṣīṇāṃ bhṛgur yathā tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.19 senānīnāṃ yathā skandaḥ siddhānāṃ kapilo yathā tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.20 uccaiḥśravā yathāśvānāṃ kavīnām uśanā kaviḥ tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.21 munīnāṃ ca yathā vyāsaḥ kubero yakṣarakṣasām tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.22 indriyāṇāṃ mano yadvad bhūtānām avanī yathā tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.23 aśvatthaḥ sarvavṛkṣāṇāṃ pavanaḥ plavatāṃ yathā tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.24 bhūṣaṇānāṃ tu sarveṣāṃ yathā cūḍāmaṇir dvijāḥ tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.25 gandharvāṇāṃ citrarathaḥ śastrāṇāṃ kuliśo yathā tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.26 akāraḥ sarvavarṇānāṃ gāyatrī chandasāṃ yathā tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.27 sarvāṅgebhyo yathā śreṣṭham uttamāṅgaṃ dvijottamāḥ tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.28 arundhatī yathā strīṇāṃ satīnāṃ śreṣṭhatāṃ gatā tathā samastatīrthānāṃ śreṣṭhaṃ tat puruṣottamam // BrP_69.29 yathā samastavidyānāṃ mokṣavidyā parā smṛtā tathā samastatīrthānāṃ śreṣṭhaṃ tat puruṣottamam // BrP_69.30 manuṣyāṇāṃ yathā rājā dhenūnām api kāmadhuk tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.31 suvarṇaṃ sarvaratnānāṃ sarpāṇāṃ vāsukir yathā tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.32 prahlādaḥ sarvadaityānāṃ rāmaḥ śastrabhṛtāṃ yathā tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.33 jhaṣāṇāṃ makaro yadvan mṛgāṇāṃ mṛgarāḍ yathā tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.34 samudrāṇāṃ yathā śreṣṭhaḥ kṣīrodaḥ saritāṃ patiḥ tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.35 varuṇo yādasāṃ yadvad yamaḥ saṃyamināṃ yathā tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.36 devarṣīṇāṃ yathā śreṣṭho nārado munisattamāḥ tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.37 dhātūnāṃ kāñcanaṃ yadvat pavitrāṇāṃ ca dakṣiṇā tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.38 prajāpatir yathā dakṣa ṛṣīṇāṃ kaśyapo yathā tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.39 grahāṇāṃ bhāskaro yadvan mantrāṇāṃ praṇavo yathā tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.40 aśvamedhas tu yajñānāṃ yathā śreṣṭhaḥ prakīrtitaḥ tathā samastatīrthānāṃ kṣetraṃ ca tad dvijottamāḥ // BrP_69.41 oṣadhīnāṃ yathā dhānyaṃ tṛṇeṣu tṛṇarāḍ yathā tathā samastatīrthānām uttamaṃ puruṣottamam // BrP_69.42 yathā samastatīrthānāṃ dharmaḥ saṃsāratārakaḥ tathā samastatīrthānāṃ śreṣṭhaṃ tat puruṣottamam // BrP_69.43 sarveṣāṃ caiva tīrthānāṃ kṣetrāṇāṃ ca dvijottamāḥ japahomavratānāṃ ca tapodānaphalāni ca // BrP_70.1 na tat paśyāmi bho viprā yat tena sadṛśaṃ bhuvi kiṃ cātra bahunoktena bhāṣitena punaḥ punaḥ // BrP_70.2 satyaṃ satyaṃ punaḥ satyaṃ kṣetraṃ tat paramaṃ mahat puruṣākhyaṃ sakṛd dṛṣṭvā sāgarāmbhaḥsamāplutam // BrP_70.3 brahmavidyāṃ sakṛj jñātvā garbhavāso na vidyate hareḥ saṃnihite sthāna uttame puruṣottame // BrP_70.4 saṃvatsaram upāsīta māsamātram athāpi vā tena japtaṃ hutaṃ tena tena taptaṃ tapo mahat // BrP_70.5 sa yāti paramaṃ sthānaṃ yatra yogeśvaro hariḥ bhuktvā bhogān vicitrāṃś ca devayoṣitsamanvitaḥ // BrP_70.6 kalpānte punar āgatya martyaloke narottamaḥ jāyate yogināṃ viprā jñānajñeyodyato gṛhe // BrP_70.7 saṃprāpya vaiṣṇavaṃ yogaṃ hareḥ svacchandatāṃ vrajet kalpavṛkṣasya rāmasya kṛṣṇasya bhadrayā saha // BrP_70.8 mārkaṇḍeyendradyumnasya māhātmyaṃ mādhavasya ca svargadvārasya māhātmyaṃ sāgarasya vidhiḥ kramāt // BrP_70.9 mārjanasya yathākāle bhāgīrathyāḥ samāgamam sarvam etan mayā khyātaṃ yat paraṃ śrotum icchatha // BrP_70.10 indradyumnasya māhātmyam etac ca kathitaṃ mayā sarvāścaryaṃ samākhyātaṃ rahasyaṃ puruṣottamam purāṇaṃ paramaṃ guhyaṃ dhanyaṃ saṃsāramocanam // BrP_70.11 nahi nas tṛptir astīha śṛṇvatāṃ tīrthavistaram punar eva paraṃ guhyaṃ vaktum arhasy aśeṣataḥ paraṃ tīrthasya māhātmyaṃ sarvatīrthottamottamam // BrP_70.12 imam eva purā praśnaṃ pṛṣṭo 'smi dvijasattamāḥ nāradena prayatnena tadā taṃ proktavān aham // BrP_70.13 tapaso yajñadānānāṃ tīrthānāṃ pāvanaṃ smṛtam sarvaṃ śrutaṃ mayā tvatto jagadyone jagatpate // BrP_70.14 kiyanti santi tīrthāni svargamartyarasātale sarveṣām eva tīrthānāṃ sarvadā kiṃ viśiṣyate // BrP_70.15 caturvidhāni tīrthāni svarge martye rasātale daivāni muniśārdūla āsurāṇy āruṣāṇi ca // BrP_70.16 mānuṣāṇi trilokeṣu vikhyātāni surādibhiḥ mānuṣebhyaś ca tīrthebhya ārṣaṃ tīrtham anuttamam // BrP_70.17 ārṣebhyaś caiva tīrthebhya āsuraṃ bahupuṇyadam āsurebhyas tathā puṇyaṃ daivaṃ tat sārvakāmikam // BrP_70.18 brahmaviṣṇuśivaiś caiva nirmitaṃ daivam ucyate tribhyo yad ekaṃ jāyeta tasmān nātaḥ paraṃ viduḥ // BrP_70.19 trayāṇām api lokānāṃ tīrthaṃ medhyam udāhṛtam tatrāpi jāmbavaṃ dvīpaṃ tīrthaṃ bahuguṇodayam // BrP_70.20 jāmbave bhārataṃ varṣaṃ tīrthaṃ trailokyaviśrutam karmabhūmir yataḥ putra tasmāt tīrthaṃ tad ucyate // BrP_70.21 tatraiva yāni tīrthāni yāny uktāni mayā tava himavadvindhyayor madhye ṣaṇnadyo devasaṃbhavāḥ // BrP_70.22 tathaiva devajā brahman dakṣiṇārṇavavindhyayoḥ etā dvādaśa nadyas tu prādhānyena prakīrtitāḥ // BrP_70.23 abhisaṃpūjitaṃ yasmād bhārataṃ bahupuṇyadam karmabhūmir ato devair varṣaṃ tasmāt prakīrtitam // BrP_70.24 ārṣāṇi caiva tīrthāni devajāni kvacit kvacit āsurair āvṛtāny āsaṃs tad evāsuram ucyate // BrP_70.25 daiveṣv eva pradeśeṣu tapas taptvā maharṣayaḥ daivaprabhāvāt tapasa ārṣāṇy api ca tāny api // BrP_70.26 ātmanaḥ śreyase muktyai pūjāyai bhūtaye 'thavā ātmanaḥ phalabhūtyarthaṃ yaśaso 'vāptaye punaḥ // BrP_70.27 mānuṣaiḥ kāritāny āhur mānuṣāṇīti nārada evaṃ caturvidho bhedas tīrthānāṃ munisattama // BrP_70.28 bhedaṃ na kaścij jānāti śrotuṃ yukto 'si nārada bahavaḥ paṇḍitaṃmanyāḥ śṛṇvanti kathayanti ca sukṛtī ko 'pi jānāti vaktuṃ śrotuṃ nijair guṇaiḥ // BrP_70.29 teṣāṃ svarūpaṃ bhedaṃ ca śrotum icchāmi tattvataḥ yac chrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ // BrP_70.30 brahman kṛtayugādau tu upāyo 'nyo na vidyate tīrthasevāṃ vinā svalpāyāsenābhīṣṭadāyinīm // BrP_70.31 na tvayā sadṛśo dhātar vaktā jñātāthavā kvacit tvaṃ nābhikamale viṣṇoḥ saṃjāto 'khilapūrvajaḥ // BrP_70.32 godāvarī bhīmarathī tuṅgabhadrā ca veṇikā tāpī payouṣṇī vindhyasya dakṣiṇe tu prakīrtitāḥ // BrP_70.33 bhāgīrathī narmadā tu yamunā ca sarasvatī viśokā ca vitastā ca himavatparvatāśritāḥ // BrP_70.34 etā nadyaḥ puṇyatamā devatīrthāny udāhṛtāḥ gayaḥ kollāsuro vṛtras tripuro hy andhakas tathā // BrP_70.35 hayamūrdhā ca lavaṇo namuciḥ śṛṅgakas tathā yamaḥ pātālaketuś ca mayaḥ puṣkara eva ca // BrP_70.36 etair āvṛtatīrthāni āsurāṇi śubhāni ca prabhāso bhārgavo 'gastir naranārāyaṇau tathā // BrP_70.37 vasiṣṭhaś ca bharadvājo gotamaḥ kaśyapo manuḥ ityādimunijuṣṭāni ṛṣitīrthāni nārada // BrP_70.38 ambarīṣo hariścandro māndhātā manur eva ca kuruḥ kanakhalaś caiva bhadrāśvaḥ sagaras tathā // BrP_70.39 aśvayūpo nāciketā vṛṣākapir ariṃdamaḥ ityādimānuṣair vipra nirmitāni śubhāni ca // BrP_70.40 yaśasaḥ phalabhūtyarthaṃ nirmitānīha nārada svatoudbhūtāni daivāni yatra kvāpi jagattraye puṇyatīrthāni tāny āhus tīrthabhedo mayoditaḥ // BrP_70.41 tridaivatyaṃ tu yat tīrthaṃ sarvebhyo hy uktam uttamam tasya svarūpabhedaṃ ca vistareṇa bravītu me // BrP_71.1 tāvad anyāni tīrthāni tāvat tāḥ puṇyabhūmayaḥ tāvad yajñādayo yāvat tridaivatyaṃ na dṛśyate // BrP_71.2 gaṅgeyaṃ saritāṃ śreṣṭhā sarvakāmapradāyinī tridaivatyā muniśreṣṭha tadutpattim ataḥ śṛṇu // BrP_71.3 varṣāṇām ayutāt pūrvaṃ devakārya upasthite tārako balavān āsīn madvarād atigarvitaḥ // BrP_71.4 devānāṃ paramaiśvaryaṃ hṛtaṃ tena balīyasā tatas te śaraṇaṃ jagmur devāḥ sendrapurogamāḥ // BrP_71.5 kṣīrodaśāyinaṃ devaṃ jagatāṃ prapitāmaham kṛtāñjalipuṭā devā viṣṇum ūcur ananyagāḥ // BrP_71.6 tvaṃ trātā jagatāṃ nātha devānāṃ kīrtivardhana sarveśvara jagadyone trayīmūrte namo 'stu te // BrP_71.7 lokasraṣṭāsurān hantā tvam eva jagatāṃ patiḥ sthityutpattivināśānāṃ kāraṇaṃ tvaṃ jaganmaya // BrP_71.8 trātā na kopy asti jagattraye 'pi śarīriṇāṃ sarvavipadgatānām tvayā vinā vārijapattranetra tāpatrayāṇāṃ śaraṇaṃ na cānyat BrP_71.9 pitā ca mātā jagato 'khilasya tvam eva sevāsulabho 'si viṣṇo prasīda pāhīśa mahābhayebhyo śmadārtihantā vada kas tvadanyaḥ BrP_71.10 ādikartā varāhas tvaṃ matsyaḥ kūrmas tathaiva ca ityādirūpabhedair no rakṣase bhaya āgate // BrP_71.11 hṛtasvāmyān suragaṇān hṛtadārān gatāpadaḥ kasmān na rakṣase deva ananyaśaraṇān hare // BrP_71.12 tataḥ provāca bhagavāñ śeṣaśāyī jagatpatiḥ kasmāc ca bhayam āpannaṃ tad bruvantu gatajvarāḥ tataḥ śriyaḥ patiṃ prāhus taṃ tārakavadhaṃ prati // BrP_71.13 tārakād bhayam āpannaṃ bhīṣaṇaṃ romaharṣaṇam na yuddhais tapasā śāpair hantuṃ naiva kṣamā vayam // BrP_71.14 arvāgdaśāhād yo bālas tasmān mṛtyum avāpsyati tasmād deva na cānyebhyas tatra nītir vidhīyatām // BrP_71.15 punar nārāyaṇaḥ prāha nāhaṃ balotkaṭaḥ surāḥ na matto madapatyāc ca na devebhyo vadho bhavet // BrP_71.16 īśvarād yadi jāyeta apatyaṃ bahuśaktikam tasmād vadham avāpnoti tārako lokadāruṇaḥ // BrP_71.17 tad gacchāmaḥ surāḥ sarve yatitum ṛṣibhiḥ saha bhāryārthaṃ prathamo yatnaḥ kartavyaḥ prabhaviṣṇubhiḥ // BrP_71.18 tathety uktvā suragaṇā jagmus te ca nagottamam himavantaṃ ratnamayaṃ menāṃ ca himavatpriyām // BrP_71.19 idam ūcuḥ sarva eva sabhāryaṃ tuhinaṃ girim // BrP_71.20 dākṣāyaṇī lokamātā yā śaktiḥ saṃsthitā girau buddhiḥ prajñā dhṛtir medhā lajjā puṣṭiḥ sarasvatī // BrP_71.21 evaṃ tv anekadhā loke yā sthitā lokapāvanī devānāṃ kāryasiddhyarthaṃ yuvayor garbham āviśat // BrP_71.22 samutpannā jaganmātā śaṃbhoḥ patnī bhaviṣyati asmākaṃ bhavatāṃ cāpi pālanī ca bhaviṣyati // BrP_71.23 himavān api tad vākyaṃ surāṇām abhinandya ca menā cāpi mahotsāhā astv ity evaṃ vaco 'bravīt // BrP_71.24 tadotpannā jagaddhātrī gaurī himavato gṛhe śivadhyānaratā nityaṃ tanniṣṭhā tanmanogatā // BrP_71.25 tāṃ vai procuḥ suragaṇā īśārthe tapa āviśa tathā himavataḥ pṛṣṭhe gaurī tepe tapo mahat // BrP_71.26 punaḥ saṃmantrayām āsur īśo dhyāyati tāṃ śivām ātmānaṃ vā tathānyad vā na jānīmaḥ kathaṃ bhavaḥ // BrP_71.27 menakāyāḥ sutāyāṃ tu cittaṃ dadhyāt sureśvaraḥ tatra nītir vidhātavyā tataḥ śraiṣṭhyam avāpsyatha tataḥ prāha mahābuddhir vācaspatir udāradhīḥ // BrP_71.28 yas tv ayaṃ madano dhīmān kandarpaḥ puṣpacāpadhṛk sa vidhyatu śivaṃ śāntaṃ bāṇaiḥ puṣpamayaiḥ śubhaiḥ // BrP_71.29 tena viddhas trinetro 'pi īśāyāṃ buddhim ādadhet pariṇeṣyaty asau nūnaṃ tadā tāṃ girijāṃ haraḥ // BrP_71.30 jayinaḥ pañcabāṇasya na bāṇāḥ kvāpi kuṇṭhitāḥ tathoḍhāyāṃ jagaddhātryāṃ śaṃbhoḥ putro bhaviṣyati // BrP_71.31 jātaḥ putras trinetrasya tārakaṃ sa haniṣyati vasantaṃ ca sahāyārthaṃ śobhiṣṭhaṃ kusumākaram // BrP_71.32 āhlādanaṃ ca manasā kāmāyainaṃ prayacchatha // BrP_71.33 tathety uktvā suragaṇā madanaṃ kusumākaram preṣayām āsur avyagrāḥ śivāntikam ariṃdamāḥ // BrP_71.34 sa jagāma tvarā kāmo dhṛtacāpo samādhavaḥ ratyā ca sahitaḥ kāmaḥ kartuṃ karma suduṣkaram // BrP_71.35 gṛhītvā saśaraṃ cāpam idaṃ tasya mano 'bhavat mayā vedhyas tv avedhyo vai śaṃbhur lokaguruḥ prabhuḥ // BrP_71.36 trailokyajayino bāṇāḥ śaṃbhau me kiṃ dṛḍhā na vā tenāsau cāgninetreṇa bhasmaśeṣas tadā kṛtaḥ // BrP_71.37 tad eva karma sudṛḍham īkṣituṃ surasattamāḥ ājagmus tatra yad vṛttaṃ śṛṇu vismayakārakam // BrP_71.38 śaṃbhuṃ dṛṣṭvā suragaṇā yāvat paśyanti manmatham tāvac ca bhasmasādbhūtaṃ kāmaṃ dṛṣṭvā bhayāturāḥ tuṣṭuvus tridaśeśānaṃ kṛtāñjalipuṭāḥ surāḥ // BrP_71.39 tārakād bhayam āpannaṃ kuru patnīṃ gireḥ sutām // BrP_71.40 viddhacitto haro 'py āśu mene vākyaṃ suroditam arundhatīṃ vasiṣṭhaṃ ca māṃ tu cakradharaṃ tathā // BrP_71.41 preṣayām āsur amarā vivāhāya parasparam saṃbandho 'pi tathāpy āsīd dhimavallokanāthayoḥ // BrP_71.42 himavatparvate śreṣṭhe nānāratnavicitrite nānāvṛkṣalatākīrṇe nānādvijaniṣevite // BrP_72.1 nadīnadasaraḥkūpataḍāgādibhir āvṛte devagandharvayakṣādisiddhacāraṇasevite // BrP_72.2 śubhamārutasaṃpanne harṣotkarṣaikakāraṇe merumandarakailāsamainākādinagair vṛte // BrP_72.3 vasiṣṭhāgastyapaulastyalomaśādibhir āvṛte mahotsave vartamāne vivāhaḥ samajāyata // BrP_72.4 tatra vedī ratnamayī śobhitā svarṇabhūṣitā vajramāṇikyavaidūryatanmayastambhaśobhitā // BrP_72.5 jayālakṣmīśubhākṣāntikīrtipuṣṭyādisaṃvṛtā merumandarakailāsaraivataiḥ pariśobhitaiḥ // BrP_72.6 pūjito lokanāthena viṣṇunā prabhaviṣṇunā mainākaḥ parvataśreṣṭho reje 'tīva hiraṇmayaḥ // BrP_72.7 ṛṣayo lokapālāś ca ādityāḥ samarudgaṇāḥ vivāhe vedikāṃ cakrur devadevasya śūlinaḥ // BrP_72.8 viśvakarmā svayaṃ tvaṣṭā vedīṃ cakre satoraṇām surabhī nandinī nandā sunandā kāmadohinī // BrP_72.9 ābhis tu śobhiteśānyā vivāhaḥ samajāyata samudrāḥ sarito nāgā oṣadhyo lokamātaraḥ // BrP_72.10 savanaspatibījāś ca sarve tatra samāyayuḥ bhuvaḥ karma ilā cakre oṣadhyas tv annakarma ca // BrP_72.11 varuṇaḥ pānakarmāṇi dānakarma dhanādhipaḥ agniś cakāra tatrānnaṃ yac ceṣṭaṃ lokanāthayoḥ // BrP_72.12 tatra tatra pṛthak pūjāṃ cakre viṣṇuḥ sanātanaḥ vedāś ca sarahasyā vai gāyanti ca hasanti ca // BrP_72.13 nṛtyanty apsarasaḥ sarvā jagur gandharvakiṃnarāḥ lājādhṛk cāpi maināko babhūva munisattama // BrP_72.14 puṇyāhavācanaṃ vṛttam antarveśmani nārada vedikāyām upāviṣṭau daṃpatī surasattamau // BrP_72.15 pratiṣṭhāpyāgniṃ vidhivad aśmānaṃ cāpi putraka hutvā lājāṃś ca vidhivat pradakṣiṇam athākarot // BrP_72.16 aśmanaḥ sparśahetoś ca devyaṅguṣṭhaṃ kare 'spṛśat viṣṇunā preritaḥ śaṃbhur dakṣiṇasya padasya ca // BrP_72.17 tām adarśam ahaṃ tatra homaṃ kurvan harāntike dṛṣṭe 'ṅguṣṭhe duṣṭabuddhyā vīryaṃ susrāva me tadā // BrP_72.18 lajjayā kaluṣībhūtaḥ skannaṃ vīryam acūrṇayam madvīryāc cūrṇitāt sūkṣmād vālakhilyās tu jajñire // BrP_72.19 tato mahān abhūt tatra hāhākāraḥ suroditaḥ lajjayā paribhūto 'haṃ nirgatas tu tadāsanāt // BrP_72.20 paśyatsu devasaṃgheṣu tūṣṇīṃbhūteṣu nārada gacchantaṃ māṃ mahādevo dṛṣṭvā nandinam abravīt // BrP_72.21 brahmāṇam āhvayasveha gatapāpaṃ karomy aham kṛtāparādhe 'pi jane santaḥ sakṛpamānasāḥ mohayanty api vidvāṃsaṃ viṣayāṇām iyaṃ sthitiḥ // BrP_72.22 evam uktvā sa bhagavān umayā sahitaḥ śivaḥ mamānukampayā caiva lokānāṃ hitakāmyayā // BrP_72.23 etac cakāra lokeśaḥ śṛṇu nārada yatnataḥ pāpināṃ pāpamokṣāya bhūmir āpo bhaviṣyati // BrP_72.24 tayoś ca sārasarvasvam āhariṣyāmi pāvanam evaṃ niścitya bhagavāṃs tayoḥ sāraṃ samāharat // BrP_72.25 bhūmiṃ kamaṇḍaluṃ kṛtvā tatrāpaḥ saṃniveśya ca pāvamānyādibhiḥ sūktair abhimantrya ca yatnataḥ // BrP_72.26 trijagatpāvanīṃ śaktiṃ tatra sasmāra pāpahā mām uvāca sa lokeśo gṛhāṇemaṃ kamaṇḍalum // BrP_72.27 āpo vai mātaro devyo bhūmir mātā tathāparā sthityutpattivināśānāṃ hetutvam ubhayoḥ sthitam // BrP_72.28 atra pratiṣṭhito dharmo hy atra yajñaḥ sanātanaḥ atra bhuktiś ca muktiś ca sthāvaraṃ jaṅgamaṃ tathā // BrP_72.29 smaraṇān mānasaṃ pāpaṃ vacanād vācikaṃ tathā snānapānābhiṣekāc ca praṇaśyaty api kāyikam // BrP_72.30 etad evāmṛtaṃ loke naitasmāt pāvanaṃ param mayābhimantritaṃ brahman gṛhāṇemaṃ kamaṇḍalum // BrP_72.31 atratyaṃ vāri yaḥ kaścit smared api paṭhed api sa sarvakāmān āpnoti gṛhāṇemaṃ kamaṇḍalum // BrP_72.32 bhūtebhyaś cāpi pañcabhya āpo bhūtaṃ mahoditam tāsām utkṛṣṭam etasmād gṛhāṇemaṃ kamaṇḍalum // BrP_72.33 atra yad vāri śobhiṣṭhaṃ puṇyaṃ pāvanam eva ca spṛṣṭvā smṛtvā ca dṛṣṭvā ca brahman pāpād vimokṣyase // BrP_72.34 evam uktvā mahādevaḥ prādān mama kamaṇḍalum tataḥ suragaṇāḥ sarve bhaktyā procuḥ sureśvaram āhlādaś ca mahāṃs tatra jayaśabdo vyavartata // BrP_72.35 devotsave mātur ajaḥ padāgraṃ samīkṣya pāpāt patitatvam āpa prādāt kṛpāluḥ smaraṇāt pavitrāṃ gaṅgāṃ pitā puṇyakamaṇḍalusthām BrP_72.38 kamaṇḍalusthitā devī tava puṇyavivardhinī yathā martyaṃ gatā nātha tan me vistarato vada // BrP_73.1 balir nāma mahādaityo devārir aparājitaḥ dharmeṇa yaśasā caiva prajāsaṃrakṣaṇena ca // BrP_73.2 gurubhaktyā ca satyena vīryeṇa ca balena ca tyāgena kṣamayā caiva trailokye nopamīyate // BrP_73.3 tasyarddhim unnatāṃ dṛṣṭvā devāś cintāparāyaṇāḥ mithaḥ samūcur amarā jeṣyāmo vai kathaṃ balim // BrP_73.4 tasmiñ śāsati rājyaṃ tu trailokyaṃ hatakaṇṭakam nārayo vyādhayo vāpi nādhayo vā kathaṃcana // BrP_73.5 anāvṛṣṭir adharmo vā nāstiśabdo na durjanaḥ svapne 'pi naiva dṛśyeta balau rājyaṃ praśāsati // BrP_73.6 tasyonnatiśarair bhagnāḥ kīrtikhaḍgadvidhākṛtāḥ tasyājñāśaktibhinnāṅgā devāḥ śarma na lebhire // BrP_73.7 tataḥ saṃmantrayām āsuḥ kṛtvā mātsaryam agrataḥ tadyaśognipradīptāṅgā viṣṇuṃ jagmuḥ suvihvalāḥ // BrP_73.8 ārtāḥ sma gatasattvāḥ sma śaṅkhacakragadādhara asmadarthe bhavān nityam āyudhāni bibharti ca // BrP_73.9 tvayi nāthe jagannātha asmākaṃ duḥkham īdṛśam tvāṃ tu praṇamatī vāṇī kathaṃ daityaṃ namasyati // BrP_73.10 manasā karmaṇā vācā tvām eva śaraṇaṃ gatāḥ tvadaṅghriśaraṇāḥ santaḥ kathaṃ daityaṃ namemahi // BrP_73.11 yajāmas tvāṃ mahāyajñair vadāmo vāgbhir acyuta tvadekaśaraṇāḥ santaḥ kathaṃ daityaṃ namemahi // BrP_73.12 tvadvīryam āśritā nityaṃ devāḥ sendrapurogamāḥ tvayā dattaṃ padaṃ prāpya kathaṃ daityaṃ namemahi // BrP_73.13 sraṣṭā tvaṃ brahmamūrtyā tu viṣṇur bhūtvā tu rakṣasi saṃhartā rudraśaktyā tvaṃ kathaṃ daityaṃ namemahi // BrP_73.14 aiśvaryaṃ kāraṇaṃ loke vinaiśvaryaṃ tu kiṃ phalam hataiśvaryāḥ sureśāna kathaṃ daityaṃ namemahi // BrP_73.15 anādis tvaṃ jagaddhātar anantas tvaṃ jagadguruḥ antavantam amuṃ śatruṃ kathaṃ daityaṃ namemahi // BrP_73.16 tavaiśvaryeṇa puṣṭāṅgā jitvā trailokyam ojasā sthirāḥ syāmaḥ sureśāna kathaṃ daityaṃ namemahi // BrP_73.17 ity etad eva vacanaṃ śrutvā daiteyasūdanaḥ uvāca sarvān amarān devānāṃ kāryasiddhaye // BrP_73.18 madbhakto 'sau balir daityo hy avadhyo 'sau surāsuraiḥ yathā bhavanto matpoṣyās tathā poṣyo balir mama // BrP_73.19 vinā tu saṃgaraṃ devā hatvā rājyaṃ triviṣṭape baliṃ nibadhya mantroktyā rājyaṃ vaḥ pradadāmy aham // BrP_73.20 tathety uktvā suragaṇāḥ saṃjagmur divam eva hi bhagavān api deveśo hy adityā garbham āviśat // BrP_73.21 tasminn utpadyamāne tu utsavāś ca babhūvire jāto 'sau vāmano brahman yajñeśo yajñapūruṣaḥ // BrP_73.22 etasminn antare brahman hayamedhāya dīkṣitaḥ balir balavatāṃ śreṣṭha ṛṣimukhyaiḥ samāhitaḥ // BrP_73.23 purodhasā ca śukreṇa vedavedāṅgavedinā makhe tasmin vartamāne yajamāne balau tathā // BrP_73.24 ārtvijya ṛṣimukhye tu śukre tatra purodhasi havirbhāgārtham āsannadevagandharvapannage // BrP_73.25 dīyatāṃ bhujyatāṃ pūjā kriyatāṃ ca pṛthak pṛthak paripūrṇaṃ punaḥ pūrṇam evaṃ vākye pravartati // BrP_73.26 śanais taddeśam abhyāgād vāmanaḥ sāmagāyanaḥ yajñavāṭam anuprāpto vāmanaś citrakuṇḍalaḥ // BrP_73.27 praśaṃsamānas taṃ yajñaṃ vāmanaṃ prekṣya bhārgavaḥ brahmarūpadharaṃ devaṃ vāmanaṃ daityasūdanam // BrP_73.28 dātāraṃ yajñatapasāṃ phalaṃ hantāraṃ rakṣasām jñātvā tvarann athovāca rājānaṃ bhūritejasam // BrP_73.29 jetāraṃ kṣatradharmeṇa dātāraṃ bhaktito dhanam baliṃ balavatāṃ śreṣṭhaṃ sabhāryaṃ dīkṣitaṃ makhe // BrP_73.30 dhyāyantaṃ yajñapuruṣam utsṛjantaṃ haviḥ pṛthak tam āha bhṛguśārdūlaḥ śukraḥ paramabuddhimān // BrP_73.31 yo 'sau tava makhaṃ prāpto brāhmaṇo vāmanākṛtiḥ nāsau vipro bale satyaṃ yajñeśo yajñavāhanaḥ // BrP_73.32 śiśus tvāṃ yācituṃ prāpto nūnaṃ devahitāya hi mayā ca saha saṃmantrya paścād deyaṃ tvayā prabho // BrP_73.33 balis tu bhārgavaṃ prāha purodhasam ariṃdamaḥ // BrP_73.34 dhanyo 'haṃ mama yajñeśo gṛham āyāti mūrtimān āgatya yācate kiṃcit kiṃ mantryam avaśiṣyate // BrP_73.35 evam uktvā sabhāryo 'sau śukreṇa ca purodhasā jagāma yatra viprendro vāmano 'ditinandanaḥ // BrP_73.36 kṛtāñjalipuṭo bhūtvā kenārthitvaṃ tad ucyatām vāmano 'pi tadā prāha padatrayamitāṃ bhuvam // BrP_73.37 dehi rājendra nānyena kāryam asti dhanena kim tathety uktvā tu kalaśān nānāratnavibhūṣitāt // BrP_73.38 vāridhārāṃ puraskṛtya vāmanāya bhuvaṃ dadau paśyatsu ṛṣimukhyeṣu śukre caiva purodhasi // BrP_73.39 paśyatsu lokanātheṣu vāmanāya bhuvaṃ dadau paśyatsu daityasaṃgheṣu jayaśabde pravartati // BrP_73.40 śanais tu vāmanaḥ prāha svasti rājan sukhī bhava dehi me saṃmitāṃ bhūmiṃ tripadām āśu gamyate // BrP_73.41 tathety uvāca daityeśo yāvat paśyati vāmanam yajñeśo yajñapuruṣaś candrādityau stanāntare // BrP_73.42 yathā syātāṃ surā mūrdhni vavṛdhe vikramākṛtiḥ anantaś cācyuto devo vikrānto vikramākṛtiḥ taṃ dṛṣṭvā daityarāṭ prāha sabhāryo vinayānvitaḥ // BrP_73.43 kramasva viṣṇo lokeśa yāvacchaktyā jaganmaya jitaṃ mayā sureśāna sarvabhāvena viśvakṛt // BrP_73.44 tadvākyasamakālaṃ tu viṣṇuḥ prāha mahākratuḥ // BrP_73.45 daityeśvara mahābāho kramiṣye paśya daityarāṭ // BrP_73.46 evaṃ vadantaṃ sa prāha krama viṣṇo punaḥ punaḥ // BrP_73.47 kūrmapṛṣṭhe padaṃ nyasya baliyajñe padaṃ nyasat dvitīyaṃ tu padaṃ prāpa brahmalokaṃ sanātanam // BrP_73.48 tṛtīyasya padasyātra sthānaṃ nāsty asureśvara kva kramiṣye bhuvaṃ dehi baliṃ taṃ harir abravīt vihasya balir apy āha sabhāryaḥ sa kṛtāñjaliḥ // BrP_73.49 tvayā sṛṣṭaṃ jagat sarvaṃ na sraṣṭāhaṃ sureśvara tvaddoṣād alpam abhavat kiṃ karomi jaganmaya // BrP_73.50 tathāpi nānṛtapūrvaṃ kadācid vacmi keśava satyavākyaṃ ca māṃ kurvan matpṛṣṭhe hi padaṃ nyasa // BrP_73.51 tataḥ prasanno bhagavāṃs trayīmūrtiḥ surārcitaḥ // BrP_73.52 varaṃ vṛṇīṣva bhadraṃ te bhaktyā prīto 'smi daityarāṭ // BrP_73.53 sa tu prāha jagannāthaṃ na yāce tvāṃ trivikramam sa tu prādāt svayaṃ viṣṇuḥ prītaḥ san manasepsitam // BrP_73.54 rasātalapatitvaṃ ca bhāvi cendrapadaṃ punaḥ ātmādhipatyaṃ ca harir avināśi yaśo vibhuḥ // BrP_73.55 evaṃ dattvā baleḥ sarvaṃ sasutaṃ bhāryayānvitam rasātale hariḥ sthāpya baliṃ tv amaravairiṇam // BrP_73.56 śatakratos tathā prādāt surarājyaṃ yathābhavam etasminn antare tatra padaṃ prāgāt surārcitam // BrP_73.57 dvitīyaṃ tat padaṃ viṣṇoḥ pitur mama mahāmate yat padaṃ samanuprāptaṃ gṛhaṃ dṛṣṭvāpy acintayam // BrP_73.58 kiṃ kṛtyaṃ yac chubhaṃ me syāt pade viṣṇoḥ samāgate sarvasvaṃ ca samālokya śreṣṭho me syāt kamaṇḍaluḥ // BrP_73.59 tad vāri yat puṇyatamaṃ dattaṃ ca tripurāriṇā varaṃ vareṇyaṃ varadaṃ varaṃ śāntikaraṃ param // BrP_73.60 śubhaṃ ca śubhadaṃ nityaṃ bhuktimuktipradāyakam mātṛsvarūpaṃ lokānām amṛtaṃ bheṣajaṃ śuci // BrP_73.61 pavitraṃ pāvanaṃ pūjyaṃ jyeṣṭhaṃ śreṣṭhaṃ guṇānvitam smaraṇād eva lokānāṃ pāvanaṃ kiṃ nu darśanāt // BrP_73.62 tādṛg vāri śucir bhūtvā kalpaye 'rghāya me pituḥ iti saṃcintya tad vāri gṛhītvārghāya kalpitam // BrP_73.63 viṣṇoḥ pāde tu patitam arghavāri sumantritam tad vāri patitaṃ merau caturdhā vyagamad bhuvam // BrP_73.64 pūrve tu dakṣiṇe caiva paścime cottare tathā dakṣiṇe yat tu patitaṃ jaṭābhiḥ śaṃkaro mune // BrP_73.65 jagrāha paścime yat tu punaḥ prāyāt kamaṇḍalum uttare patitaṃ yat tu viṣṇur jagrāha taj jalam // BrP_73.66 pūrvasminn ṛṣayo devā pitaro lokapālakāḥ jagṛhuḥ śubhadaṃ vāri tasmāc chreṣṭhaṃ tad ucyate // BrP_73.67 yā dakṣiṇāṃ diśaṃ prāptā āpo vai lokamātaraḥ viṣṇupādaprasūtās tā brahmaṇyā lokamātaraḥ // BrP_73.68 maheśvarajaṭāsaṃsthāḥ parvajātaśubhodayāḥ tāsāṃ prabhāvasmaraṇāt sarvakāmān avāpnuyāt // BrP_73.69 kamaṇḍalusthitā devī maheśvarajaṭāgatā śrutā deva yathā martyam āgatā tad bravītu me // BrP_74.1 maheśvarajaṭāsthā yā āpo devyo mahāmate tāsāṃ ca dvividho bheda āhartur dvayakāraṇāt // BrP_74.2 ekāṃśo brāhmaṇenātra vratadānasamādhinā gotamena śivaṃ pūjya āhṛto lokaviśrutaḥ // BrP_74.3 aparas tu mahāprājña kṣatriyeṇa balīyasā ārādhya śaṃkaraṃ devaṃ tapobhir niyamais tathā // BrP_74.4 bhagīrathena bhūpena āhṛto 'ṃśo 'paras tathā evaṃ dvairūpyam abhavad gaṅgāyā munisattama // BrP_74.5 maheśvarajaṭāsthā yā hetunā kena gautamaḥ āhartā kṣatriyeṇāpi āhṛtā kena tad vada // BrP_74.6 yathānītā purā vatsa brāhmaṇenetareṇa vā tat sarvaṃ vistareṇāhaṃ vadiṣye prītaye tava // BrP_74.7 yasmin kāle sureśasya umā patny abhavat priyā tasminn evābhavad gaṅgā priyā śaṃbhor mahāmate // BrP_74.8 mama doṣāpanodāya cintayānaḥ śivas tadā umayā sahitaḥ śrīmān devīṃ prekṣya viśeṣataḥ // BrP_74.9 rasavṛttau sthito yasmān nirmame rasam uttamam rasikatvāt priyatvāc ca straiṇatvāt pāvanatvataḥ // BrP_74.10 sarvābhyo hy adhikaprītir gaṅgābhūd dvijasattama saivodbhūtā jaṭāmārgāt kasmiṃścit kāraṇāntare sa tu saṃgopayām āsa gaṅgāṃ śaṃbhur jaṭāgatām // BrP_74.12 śirasā ca dhṛtāṃ jñātvā na śaśāka umā tadā soḍhuṃ brahmañ jaṭājūṭe sthitāṃ dṛṣṭvā punaḥ punaḥ // BrP_74.13 amarṣeṇa bhavaṃ gorī prerayasvety abhāṣata naivāsau prairayac chaṃbhū rasiko rasam uttamam // BrP_74.14 jaṭāsv eva tadā devīṃ gopāyantaṃ vimṛśya sā vināyakaṃ jayāṃ skandaṃ raho vacanam abravīt // BrP_74.15 naivāyaṃ tridaśeśāno gaṅgāṃ tyajati kāmukaḥ sāpi priyā śivasyādya kathaṃ tyajati tāṃ priyām // BrP_74.16 evaṃ vimṛśya bahuśo gaurī cāha vināyakam // BrP_74.17 na devair nāsurair yakṣair na siddhair bhavatāpi ca na rājabhir athānyair vā na gaṅgāṃ tyajati prabhuḥ // BrP_74.18 punas tapsyāmi vā gatvā himavantaṃ nagottamam athavā brāhmaṇaiḥ puṇyais tapobhir hatakalmaṣaiḥ // BrP_74.19 tair vā jaṭāsthitā gaṅgā prārthitā bhuvam āpnuyāt // BrP_74.20 etac chrutvā mātṛvākyaṃ mātaraṃ prāha vighnarāṭ bhrātrā skandena jayayā saṃmantryeha ca yujyate // BrP_74.21 tat kurmo mastakād gaṅgāṃ yathā tyajati me pitā etasminn antare brahmann anāvṛṣṭir ajāyata // BrP_74.22 dvir dvādaśa samā martye sarvaprāṇibhayāvahā tato vinaṣṭam abhavaj jagat sthāvarajaṅgamam // BrP_74.23 vinā tu gautamaṃ puṇyam āśramaṃ sarvakāmadam sraṣṭukāmaḥ purā putra sthāvaraṃ jaṅgamaṃ tathā // BrP_74.24 kṛto yajño mayā pūrvaṃ sa devayajano giriḥ mannāmā tatra vikhyātas tato brahmagiriḥ sadā // BrP_74.25 tam āśritya nagaśreṣṭhaṃ sarvadāste sa gautamaḥ tasyāśrame mahāpuṇye śreṣṭhe brahmagirau śubhe // BrP_74.26 ādhayo vyādhayo vāpi durbhikṣaṃ vāpy avarṣaṇam bhayaśokau ca dāridryaṃ na śrūyante kadācana // BrP_74.27 tadāśramaṃ vinānyatra havyaṃ vā kavyam eva ca nāsti putra tathā dātā hotā yaṣṭā tathaiva ca // BrP_74.28 yadaiva gautamo vipro dadāti ca juhoti ca tadaivāpy ayanaṃ svarge surāṇām api nānyataḥ // BrP_74.29 devaloke 'pi martye vā śrūyate gautamo muniḥ hotā dātā ca bhoktā ca sa eveti janā viduḥ // BrP_74.30 tac chrutvā munayaḥ sarve nānāśramanivāsinaḥ gautamāśramam āpṛcchann āgacchantas tapodhanāḥ // BrP_74.31 teṣāṃ munīnāṃ sarveṣām āgatānāṃ sa gautamaḥ śiṣyavat putravad bhaktyā pitṛvat poṣako 'bhavat // BrP_74.32 yasya yathepsitaṃ kāmaṃ yathāyogyaṃ yathākramam yathānurūpaṃ sarveṣāṃ śuśrūṣām akaron muniḥ // BrP_74.33 ājñayā gautamasyāsann oṣadhyo lokamātaraḥ ārādhitāḥ punas tena brahmaviṣṇumaheśvarāḥ // BrP_74.34 jāyante ca tadauṣadhyo lūyante ca tadaiva hi saṃpatsyante tadopyante gautamasya tapobalāt // BrP_74.35 sarvāḥ samṛddhayas tasya saṃsidhyante manogatāḥ pratyahaṃ vakti vinayād gautamas tv āgatān munīn // BrP_74.36 putravac chiṣyavac caiva preṣyavat karavāṇi kim pitṛvat poṣayām āsa saṃvatsaragaṇān bahūn // BrP_74.37 evaṃ vasatsu muniṣu trailokye khyātir āśrayāt tato vināyakaḥ prāha mātaraṃ bhrātaraṃ jayām // BrP_74.38 devānāṃ sadane mātar gīyate gautamo dvijaḥ yan na sādhyaṃ suragaṇair gautamaḥ kṛtavān iti // BrP_74.39 evaṃ śrutaṃ mayā devi brāhmaṇasya tapobalam sa vipraś cālayed enāṃ mātar gaṅgāṃ jaṭāgatām // BrP_74.40 tapasā vānyato vāpi pūjayitvā trilocanam sa eva cyāvayed enāṃ jaṭāsthāṃ me pitṛpriyām // BrP_74.41 tatra nītir vidhātavyā tāṃ vipro yācayed yathā tatprabhāvāt saricchreṣṭhā śiraso 'vataraty api // BrP_74.42 ity uktvā mātaraṃ bhrātrā jayayā saha vighnarāṭ jagāma gautamo yatra brahmasūtradharaḥ kṛśaḥ // BrP_74.43 vasan katipayāhaḥsu gautamāśramamaṇḍale uvāca brāhmaṇān sarvāṃs tatra tatra ca vighnarāṭ // BrP_74.44 gacchāmaḥ svam adhiṣṭhānam āśramāṇi śucīni ca puṣṭāḥ sma gautamānnena pṛcchāmo gautamaṃ munim // BrP_74.45 iti saṃmantrya pṛcchanti munayo munisattamāḥ sa tān nivārayām āsa snehabuddhyā munīn pṛthak // BrP_74.46 kṛtāñjaliḥ savinayam āsadhvam iha caiva hi yuṣmaccaraṇaśuśrūṣāṃ karomi munipuṃgavāḥ // BrP_74.47 śuśrūṣau putravan nityaṃ mayi tiṣṭhati nocitam bhavatāṃ bhūmidevānām āśramāntarasevanam // BrP_74.48 idam evāśramaṃ puṇyaṃ sarveṣām iti me matiḥ alam anyena munaya āśrameṇa gatena vā // BrP_74.49 iti śrutvā muner vākyaṃ vighnakṛtyam anusmaran uvāca prāñjalir bhūtvā brāhmaṇān sa gaṇādhipaḥ // BrP_74.50 annakrītā vayaṃ kiṃ no nivārayata gautamaḥ sāmnā naiva vayaṃ śaktā gantuṃ svaṃ svaṃ niveśanam // BrP_74.51 nāyam arhati daṇḍaṃ vā upakārī dvijottamaḥ tasmād buddhyā vyavasyāmi tat sarvair anumanyatām // BrP_74.52 tataḥ sarve dvijaśreṣṭhāḥ kriyatām ity anubruvan etasya tūpakārāya lokānāṃ hitakāmyayā // BrP_74.53 brāhmaṇānāṃ ca sarveṣāṃ śreyo yat syāt tathā kuru brāhmaṇānāṃ vacaḥ śrutvā mene vākyaṃ gaṇādhipaḥ // BrP_74.54 kriyate guṇarūpaṃ yad gautamasya viśeṣataḥ // BrP_74.55 anumānya dvijān sarvān punaḥ punar udāradhīḥ svayaṃ ca brāhmaṇo bhūtvā praṇamya brāhmaṇān punaḥ mātur mate sthito vidvāñ jayāṃ prāha gaṇeśvaraḥ // BrP_74.56 yathā nānyo vijānīte tathā kuru śubhānane gorūpadhāriṇī gaccha gautamo yatra tiṣṭhati // BrP_74.57 śālīn khāda vināśyātha vikāraṃ kuru bhāmini kṛte prahāre huṃkāre prekṣite cāpi kiṃcana pata dīnaṃ svanaṃ kṛtvā na mriyasva na jīva ca // BrP_74.58 tathā cakāra vijayā vighneśvaramate sthitā yatrāsīd gautamo vipro jayā gorūpadhāriṇī // BrP_74.59 jagāma śālīn khādantī tāṃ dadarśa sa gautamaḥ gāṃ dṛṣṭvā vikṛtāṃ vipras tāṃ tṛṇena nyavārayat // BrP_74.60 nivāryamāṇā sā tena svanaṃ kṛtvā papāta gauḥ tasyāṃ tu patitāyāṃ ca hāhākāro mahān abhūt // BrP_74.61 svanaṃ śrutvā ca dṛṣṭvā ca gautamasya viceṣṭitam vyathitā brāhmaṇāḥ prāhur vighnarājapuraskṛtāḥ // BrP_74.62 ito gacchāmahe sarve na sthātavyaṃ tavāśrame putravat poṣitāḥ sarve pṛṣṭo 'si munipuṃgava // BrP_74.63 iti śrutvā munir vākyaṃ viprāṇāṃ gacchatāṃ tadā vajrāhata ivāsīt sa viprāṇāṃ purato 'patat // BrP_74.64 tam ūcur brāhmaṇāḥ sarve paśyemāṃ patitāṃ bhuvi rudrāṇāṃ mātaraṃ devīṃ jagatāṃ pāvanīṃ priyām // BrP_74.65 tīrthadevasvarūpiṇyām asyāṃ gavi vidher balāt patitāyāṃ muniśreṣṭha gantavyam avaśiṣyate // BrP_74.66 cīrṇaṃ vrataṃ kṣayaṃ yāti yathā vāsas tvadāśrame vayaṃ nānyadhanā brahman kevalaṃ tu tapodhanāḥ // BrP_74.67 viprāṇāṃ purataḥ sthitvā vinītaḥ prāha gautamaḥ // BrP_74.68 bhavanta eva śaraṇaṃ pūtaṃ māṃ kartum arhatha // BrP_74.69 tataḥ provāca bhagavān vighnarāḍ brāhmaṇair vṛtaḥ // BrP_74.70 naiveyaṃ mriyate tatra naiva jīvati tatra kim vadāmo 'smin susaṃdigdhe niṣkṛtiṃ gatim eva vā // BrP_74.71 katham utthāsyatīyaṃ gaur atha cāsmiṃś ca niṣkṛtim vaktum arhatha tat sarvaṃ kariṣye 'ham asaṃśayam // BrP_74.72 sarveṣāṃ ca matenāyaṃ vadiṣyati ca buddhimān etad vākyam athāsmākaṃ pramāṇaṃ tava gautama // BrP_74.73 brāhmaṇaiḥ preryamāṇo 'sau gautamena balīyasā vighnakṛd brahmavapuṣā prāha sarvān idaṃ vacaḥ // BrP_74.74 sarveṣāṃ ca matenāhaṃ vadiṣyāmi yathārthavat anumanyantu munayo madvākyaṃ gautamo 'pi ca // BrP_74.75 maheśvarajaṭājūṭe brahmaṇo 'vyaktajanmanaḥ kamaṇḍalusthitaṃ vāri tiṣṭhatīti hi śuśruma // BrP_74.76 tad ānayasva tarasā tapasā niyamena ca tenābhiṣiñca gām etāṃ bhagavan bhuvam āśritām tato vatsyāmahe sarve pūrvavat tava veśmani // BrP_74.77 ity uktavati viprendre brāhmaṇānāṃ ca saṃsadi tatrāpatat puṣpavṛṣṭir jayaśabdo vyavardhata tataḥ kṛtāñjalir namro gautamo vākyam abravīt // BrP_74.78 tapasāgniprasādena devabrahmaprasādataḥ bhavatāṃ ca prasādena matsaṃkalpo 'nusidhyatām // BrP_74.79 evam astv iti taṃ viprā āpṛcchan munipuṃgavam svāni sthānāni te jagmuḥ samṛddhāny annavāribhiḥ // BrP_74.80 yāteṣu teṣu vipreṣu bhrātrā saha gaṇeśvaraḥ jayayā saha suprītaḥ kṛtakṛtyo nyavartata // BrP_74.81 gateṣu brahmavṛndeṣu gaṇeśe ca gate tathā gautamo 'pi muniśreṣṭhas tapasā hatakalmaṣaḥ // BrP_74.82 dhyāyaṃs tadarthaṃ sa muniḥ kim idaṃ mama saṃsthitam ity evaṃ bahuśo dhyāyañ jñānena jñātavān dvija // BrP_74.83 niścitya devakāryārtham ātmanaḥ kilbiṣāṃ gatim lokānām upakāraṃ ca śaṃbhoḥ prīṇanam eva ca // BrP_74.84 umāyāḥ prīṇanaṃ cāpi gaṅgānayanam eva ca sarvaṃ śreyaskaraṃ manye mayi naiva ca kilbiṣam // BrP_74.85 ity evaṃ manasā dhyāyan suprīto 'bhūd dvijottamaḥ ārādhya jagatām īśaṃ trinetraṃ vṛṣabhadhvajam // BrP_74.86 ānayiṣye saricchreṣṭhāṃ prītā 'stu girijā mama sapatnī jagadambāyā maheśvarajaṭāsthitā // BrP_74.87 evaṃ hi saṃkalpya munipravīraḥ sa gautamo brahmagirer jagāma kailāsam ādhiṣṭhitam ugradhanvanā surārcitaṃ priyayā brahmavṛndaiḥ BrP_74.88 kailāsaśikharaṃ gatvā gautamo bhagavān ṛṣiḥ kiṃ cakāra tapo vāpi kāṃ cakre stutim uttamām // BrP_75.1 giriṃ gatvā tato vatsa vācaṃ saṃyamya gautamaḥ āstīrya sa kuśān prājñaḥ kailāse parvatottame // BrP_75.2 upaviśya śucir bhūtvā stotraṃ cedaṃ tato jagau apatat puṣpavṛṣṭiś ca stūyamāne maheśvare // BrP_75.3 bhogārthināṃ bhogam abhīpsitaṃ ca dātuṃ mahānty aṣṭavapūṃṣi dhatte somo janānāṃ guṇavanti nityaṃ devaṃ mahādevam iti stuvanti BrP_75.4 kartuṃ svakīyair viṣayaiḥ sukhāni bhartuṃ samastaṃ sacarācaraṃ ca saṃpattaye hy asya vivṛddhaye ca mahīmayaṃ rūpam itīśvarasya BrP_75.5 sṛṣṭeḥ sthiteḥ saṃharaṇāya bhūmer ādhāram ādhātum apāṃ svarūpam bheje śivaḥ śāntatanur janānāṃ sukhāya dharmāya jagat pratiṣṭhitam BrP_75.6 kālavyavasthām amṛtasravaṃ ca jīvasthitiṃ sṛṣṭim atho vināśanam mudaṃ prajānāṃ sukham unnatiṃ ca cakre 'rkacandrāgnimayaṃ śarīram BrP_75.7 vṛddhiṃ gatiṃ śaktim athākṣarāṇi jīvavyavasthāṃ mudam apy anekām sraṣṭuṃ kṛtaṃ vāyur itīśarūpaṃ tvaṃ vetsi nūnaṃ bhagavan bhavantam BrP_75.8 bhedair vinā naiva kṛtir na dharmo nātmīyam anyan na diśo 'ntarikṣam dyāvāpṛthivyau na ca bhuktimuktī tasmād idaṃ vyomavapus taveśa BrP_75.9 dharmaṃ vyavasthāpayituṃ vyavasya ṛksāmaśāstrāṇi yajuś ca śākhāḥ loke ca gāthāḥ smṛtayaḥ purāṇam ityādiśabdātmakatām upaiti BrP_75.10 yaṣṭā kratur yāny api sādhanāni ṛtvikpradeśaṃ phaladeśakālāḥ tvam eva śaṃbho paramārthatattvaṃ vadanti yajñāṅgamayaṃ vapus te BrP_75.11 kartā pradātā pratibhūḥ pradānaṃ sarvajñasākṣī puruṣaḥ paraś ca pratyātmabhūtaḥ paramārtharūpas tvam eva sarvaṃ kim u vāgvilāsaiḥ BrP_75.12 na vedaśāstrair gurubhiḥ pradiṣṭo na nāsi buddhyādibhir apradhṛṣyaḥ ajo 'prameyaḥ śivaśabdavācyas tvam asti satyaṃ bhagavan namas te BrP_75.13 ātmaikatāṃ svaprakṛtiṃ kadācid aikṣac chivaḥ saṃpad iyaṃ mameti pṛthak tadaivābhavad apratarkya acintyaprabhāvo bahuviśvamūrtiḥ BrP_75.14 bhāve 'bhivṛddhā ca bhave bhave ca svakāraṇaṃ kāraṇam āsthitā ca nityā śivā sarvasulakṣaṇā vā vilakṣaṇā viśvakarasya śaktiḥ BrP_75.15 utpādanaṃ saṃsthitir annavṛddhi layāḥ satāṃ yatra sanātanās te ekaiva mūrtir na samasti kiṃcid asādhyam asyā dayitā harasya BrP_75.16 yadartham annāni dhanāni jīvā yacchanti kurvanti tapāṃsi dharmān sāpīyam ambā jagato janitrī priyā tu somasya mahāsukīrtiḥ BrP_75.17 yad īkṣitaṃ kāṅkṣati vāsavo 'pi yannāmato maṅgalam āpnuyāc ca yā vyāpya viśvaṃ vimalīkaroti somā sadā somasamānarūpā BrP_75.18 brahmādijīvasya carācarasya buddhyakṣicaitanyamanaḥsukhāni yasyāḥ prasādāt phalavanti nityaṃ vāgīśvarī lokaguroḥ suramyā BrP_75.19 caturmukhasyāpi mano malīnaṃ kim anyajantor iti cintya mātā gaṅgāvatāraṃ vividhair upāyaiḥ sarvaṃ jagat pāvayituṃ cakāra BrP_75.20 śrutīḥ samālakṣya haraprabhutvaṃ viśvasya lokaḥ sakalaiḥ pramāṇaiḥ kṛtvā ca dharmān bubhuje ca bhogān vibhūtir eṣā tu sadāśivasya BrP_75.21 kāryakriyākārakasādhanānāṃ vedoditānām atha laukikānām yat sādhyam utkṛṣṭatamaṃ priyaṃ ca proktā ca sā siddhir anādikartuḥ BrP_75.22 dhyātvā varaṃ brahma paraṃ pradhānaṃ yat sārabhūtaṃ yad upāsitavyam yat prāpya muktā na punar bhavanti sadyogino muktir umāpatiḥ saḥ BrP_75.23 yathā yathā śaṃbhur ameyamāyā rūpāṇi dhatte jagato hitāya tadyogayogyāni tathaiva dhatse pativratātvaṃ tvayi mātar evam BrP_75.24 ity evaṃ stuvatas tasya purastād vṛṣabhadhvajaḥ umayā sahitaḥ śrīmān gaṇeśādigaṇair vṛtaḥ // BrP_75.25 sākṣād āgatya taṃ śaṃbhuḥ prasanno vākyam abravīt // BrP_75.26 kiṃ te gautama dāsyāmi bhaktistotravrataiḥ śubhaiḥ parituṣṭo 'smi yācasva devānām api duṣkaram // BrP_75.27 iti śrutvā jaganmūrter vākyaṃ vākyaviśāradaḥ harṣabāṣpaparītāṅgo gautamaḥ paryacintayat // BrP_75.28 aho daivam aho dharmo hy aho vai viprapūjanam aho lokagatiś citrā aho dhātar namo 'stu te // BrP_75.29 jaṭāsthitāṃ śubhāṃ gaṅgāṃ dehi me tridaśārcita yadi tuṣṭo 'si deveśa trayīdhāma namo 'stu te // BrP_75.30 trayāṇām upakārārthaṃ lokānāṃ yācitaṃ tvayā ātmanas tūpakārāya tad yācasvākutobhayaḥ // BrP_75.31 stotreṇānena ye bhaktās tvāṃ ca devīṃ stuvanti vai sarvakāmasamṛddhāḥ syur etad dhi varayāmy aham // BrP_75.32 evam astv iti deveśaḥ parituṣṭo 'bravīd vacaḥ anyān api varān matto yācasva vigatajvaraḥ // BrP_75.33 evam uktas tu harṣeṇa gautamaḥ prāha śaṃkaram // BrP_75.34 imāṃ devīṃ jaṭāsaṃsthāṃ pāvanīṃ lokapāvanīm tava priyāṃ jagannātha utsṛja brahmaṇo girau // BrP_75.35 sarvāsāṃ tīrthabhūtā tu yāvad gacchati sāgaram brahmahatyādipāpāni manovākkāyikāni ca // BrP_75.36 snānamātreṇa sarvāṇi vilayaṃ yāntu śaṃkara candrasūryoparāge ca ayane viṣuve tathā // BrP_75.37 saṃkrāntau vaidhṛtau puṇyatīrtheṣv anyeṣu yat phalam asyās tu smaraṇād eva tat puṇyaṃ jāyatāṃ hara // BrP_75.38 ślāghyaṃ kṛte tapaḥ proktaṃ tretāyāṃ yajñakarma ca dvāpare yajñadāne ca dānam eva kalau yuge // BrP_75.39 yugadharmāś ca ye sarve deśadharmās tathaiva ca deśakālādisaṃyoge yo dharmo yatra śasyate // BrP_75.40 yad anyatra kṛtaṃ puṇyaṃ snānadānādisaṃyamaiḥ asyās tu smaraṇād eva tat puṇyaṃ jāyatāṃ hara // BrP_75.41 yatra yatra tv iyaṃ yāti yāvat sāgaragāminī tatra tatra tvayā bhāvyam eṣa cāstu varo varaḥ // BrP_75.42 yojanānāṃ tūpari tu daśa yāvac ca saṃkhyayā tadantarapraviṣṭānāṃ mahāpātakinām api // BrP_75.43 tat pitṝṇāṃ ca teṣāṃ ca snānāyāgacchatāṃ śiva snāne cāpy antare mṛtyor muktibhājo bhavantu vai // BrP_75.44 ekataḥ sarvatīrthāni svargamartyarasātale eṣā tebhyo viśiṣṭā tu alaṃ śaṃbho namo 'stu te // BrP_75.45 tad gautamavacaḥ śrutvā tathāstv ity abravīc chivaḥ asyāḥ parataraṃ tīrthaṃ na bhūtaṃ na bhaviṣyati // BrP_75.46 satyaṃ satyaṃ punaḥ satyaṃ vede ca pariniṣṭhitam sarveṣāṃ gautamī puṇyā ity uktvāntaradhīyata // BrP_75.47 tato gate bhagavati lokapūjite tadājñayā pūrṇabalaḥ sa gautamaḥ jaṭāṃ samādāya saridvarāṃ tāṃ surair vṛto brahmagiriṃ viveśa BrP_75.48 tatas tu gautame prāpte jaṭām ādāya nārada puṣpavṛṣṭir abhūt tatra samājagmuḥ sureśvarāḥ // BrP_75.49 ṛṣayaś ca mahābhāgā brāhmaṇāḥ kṣatriyās tathā jayaśabdena taṃ vipraṃ pūjayanto mudānvitāḥ // BrP_75.50 maheśvarajaṭājuṭād gaṅgām ādāya gautamaḥ āgatya brahmaṇaḥ puṇye tataḥ kim akarod girau // BrP_76.1 ādāya gautamo gaṅgāṃ śuciḥ prayatamānasaḥ pūjito devagandharvais tathā girinivāsibhiḥ // BrP_76.2 girer mūrdhni jaṭāṃ sthāpya smaran devaṃ trilocanam uvāca prāñjalir bhūtvā gaṅgāṃ sa dvijasattamaḥ // BrP_76.3 trilocanajaṭodbhūte sarvakāmapradāyini kṣamasva mātaḥ śāntāsi sukhaṃ yāhi hitaṃ kuru // BrP_76.4 evam uktā gautamena gaṅgā provāca gautamam divyarūpadharā devī divyasraganulepanā // BrP_76.5 gaccheyaṃ devasadanam athavāpi kamaṇḍalum rasātalaṃ vā gaccheyaṃ jātas tvaṃ satyavāg asi // BrP_76.6 trayāṇām upakārārthaṃ lokānāṃ yācitā mayā śaṃbhunā ca tathā dattā devi tan nānyathā bhavet // BrP_76.7 tad gautamavacaḥ śrutvā gaṅgā mene dvijeritam tredhātmānaṃ vibhajyātha svargamartyarasātale // BrP_76.8 svarge caturdhā vyagamat saptadhā martyamaṇḍale rasātale caturdhaiva saivaṃ pañcadaśākṛtiḥ // BrP_76.9 sarvatra sarvabhūtaiva sarvapāpavināśinī sarvakāmapradā nityaṃ saiva vede pragīyate // BrP_76.10 martyā martyagatām eva paśyanti na talaṃ gatām naiva svargagatāṃ martyāḥ paśyanty ajñānabuddhayaḥ // BrP_76.11 yāvat sāgaragā devī tāvad devamayī smṛtā utsṛṣṭā gautamenaiva prāyāt pūrvārṇavaṃ prati // BrP_76.12 tato devarṣibhir juṣṭāṃ mātaraṃ jagataḥ śubhām gautamo muniśārdūlaḥ pradakṣiṇam athākarot // BrP_76.13 trilocanaṃ sureśānaṃ prathamaṃ pūjya gautamaḥ ubhayos tīrayoḥ snānaṃ karomīti dadhe matim // BrP_76.14 smṛtamātras tadā tatrāvirāsīt karuṇārṇavaḥ tatra snānaṃ kathaṃ sidhyed ity evaṃ śarvam abravīt // BrP_76.15 kṛtāñjalipuṭo bhūtvā bhaktinamras trilocanam // BrP_76.16 devadeva maheśāna tīrthasnānavidhiṃ mama brūhi samyaṅ maheśāna lokānāṃ hitakāmyayā // BrP_76.17 maharṣe śṛṇu sarvaṃ ca vidhiṃ godāvarībhavam pūrvaṃ nāndīmukhaṃ kṛtvā dehaśuddhiṃ vidhāya ca // BrP_76.18 brāhmaṇān bhojayitvā ca teṣām ājñāṃ pragṛhya ca brahmacaryeṇa gacchanti patitālāpavarjitāḥ // BrP_76.19 yasya hastau ca pādau ca manaś caiva susaṃyatam vidyā tapaś ca kīrtiś ca sa tīrthaphalam aśnute // BrP_76.20 bhāvaduṣṭiṃ parityajya svadharmapariniṣṭhitaḥ śrāntasaṃvāhanaṃ kurvan dadyād annaṃ yathocitam // BrP_76.21 akiṃcanebhyaḥ sādhubhyo dadyād vastrāṇi kambalān śṛṇvan harikathāṃ divyāṃ tathā gaṅgāsamudbhavām anena vidhinā gacchan samyak tīrthaphalaṃ labhet // BrP_76.22 tryambakaś ca iti prāha gautamaṃ munibhir vṛtam // BrP_77.1 dvihastamātre tīrthāni saṃbhaviṣyanti gautama sarvatrāhaṃ saṃnihitaḥ sarvakāmapradas tathā // BrP_77.2 gaṅgādvāre prayāge ca tathā sāgarasaṃgame eteṣu puṇyadā puṃsāṃ muktidā sā bhagīrathī // BrP_7.3 narmadā tu saricchreṣṭhā parvate 'marakaṇṭake yamunā saṃgatā tatra prabhāse tu sarasvatī // BrP_77.4 kṛṣṇā bhīmarathī caiva tuṅgabhadrā tu nārada tisṛṇāṃ saṃgamo yatra tat tīrthaṃ muktidaṃ nṛṇām // BrP_77.5 payouṣṇī saṃgatā yatra tatratyā tac ca muktidam iyaṃ tu gautamī vatsa yatra kvāpi mamājñayā // BrP_77.6 sarveṣāṃ sarvadā nṝṇāṃ snānān muktiṃ pradāsyati kiṃcitkāle puṇyatamaṃ kiṃcittīrthaṃ surāgame // BrP_77.7 sarveṣāṃ sarvadā tīrthaṃ gautamī nātra saṃśayaḥ tisraḥ koṭyo 'rdhakoṭī ca yojanānāṃ śatadvaye // BrP_77.8 tīrthāni muniśārdūla saṃbhaviṣyanti gautama iyaṃ māheśvarī gaṅgā gautamī vaiṣṇavīti ca // BrP_77.9 brāhmī godāvarī nandā sunandā kāmadāyinī brahmatejaḥsamānītā sarvapāpapraṇāśanī // BrP_77.10 smaraṇād eva pāpaughahantrī mama sadā priyā pañcānām api bhūtānām āpaḥ śreṣṭhatvam āgatāḥ // BrP_77.11 tatrāpi tīrthabhūtās tu tasmād āpaḥ parāḥ smṛtāḥ tāsāṃ bhāgīrathī śreṣṭhā tābhyo 'pi gautamī tathā // BrP_77.12 ānītā sajaṭā gaṅgā asyā nānyac chubhāvaham svarge bhuvi tale vāpi tīrthaṃ sarvārthadaṃ mune // BrP_77.13 ity etat kathitaṃ putra gautamāya mahātmane sākṣād dhareṇa tuṣṭena mayā tava niveditam // BrP_77.14 evaṃ sā gautamī gaṅgā sarvebhyo 'py adhikā matā tatsvarūpaṃ ca kathitaṃ kuto 'nyā śravaṇaspṛhā // BrP_77.15 dvividhā saiva gaditā ekāpi surasattama eko bhedas tu kathito brāhmaṇenāhṛto yataḥ // BrP_78.1 kṣatriyeṇāparo 'py aṃśo jaṭāsv eva vyavasthitaḥ bhavasya devadevasya āhṛtas tad vadasva me // BrP_78.2 vaivasvatānvaye jāta ikṣvākukulasaṃbhavaḥ purā vai sagaro nāma rājāsīd atidhārmikaḥ // BrP_78.3 yajvā dānaparo nityaṃ dharmācāravicāravān tasya bhāryādvayaṃ cāsīt patibhaktiparāyaṇam // BrP_78.4 tasya vai saṃtatir nābhūd iti cintāparo 'bhavat vasiṣṭhaṃ gṛham āhūya saṃpūjya vidhivat tataḥ // BrP_78.5 uvāca vacanaṃ rājā saṃtateḥ kāraṇaṃ prati iti tadvacanaṃ śrutvā dhyātvā rājānam abravīt // BrP_78.6 sapatnīkaḥ sadā rājann ṛṣipūjāparo bhava // BrP_78.7 ity uktvā sa munir vipra yathāsthānaṃ jagāma ha ekadā tasya rājarṣer gṛham āgāt taponidhiḥ // BrP_78.8 tasyarṣeḥ pūjanaṃ cakre sa saṃtuṣṭo 'bravīd vacam varaṃ brūhi mahābhāgety ukte putrān sa cāvṛṇot // BrP_78.9 sa muniḥ prāha rājānam ekasyāṃ vaṃśadhārakaḥ putro bhūyāt tathānyasyāṃ ṣaṣṭisāhasrakaṃ sutāḥ // BrP_78.10 varaṃ dattvā munau yāte putrā jātāḥ sahasraśaḥ sa yajñān subahūṃś cakre hayamedhān sudakṣiṇān // BrP_78.11 ekasmin hayamedhe vai dīkṣito vidhivan nṛpaḥ putrān nyayojayad rājā sasainyān hayarakṣaṇe // BrP_78.12 kvacid antaram āsādya hayaṃ jahre śatakratuḥ mārgamāṇāś ca te putrā naivāpaśyan hayaṃ tadā // BrP_78.13 sahasrāṇāṃ tathā ṣaṣṭir nānāyuddhaviśāradāḥ teṣu paśyatsu rakṣāṃsi putreṣu sagarasya hi // BrP_78.14 prokṣitaṃ tad dhayaṃ nītvā te rasātalam āgaman rākṣasān māyayā yuktān naivāpaśyanta sāgarāḥ // BrP_78.15 na dṛṣṭvā te hayaṃ putrāḥ sagarasya balīyasaḥ itaś cetaś carantas te naivāpaśyan hayaṃ tadā // BrP_78.16 devalokaṃ tadā jagmuḥ parvatāṃś ca sarāṃsi ca vanāni ca vicinvanto naivāpaśyan hayaṃ tadā // BrP_78.17 kṛtasvastyayano rājā ṛtvigbhiḥ kṛtamaṅgalaḥ adṛṣṭvā tu paśuṃ ramyaṃ rājā cintām upeyivān // BrP_78.18 aṭantaḥ sāgarāḥ sarve devalokam upāgaman hayaṃ tam anucinvantas tatrāpi na hayo 'bhavat // BrP_78.19 tato mahīṃ samājagmuḥ parvatāṃś ca vanāni ca tatrāpi ca hayaṃ naiva dṛṣṭavanto nṛpātmajāḥ // BrP_78.20 etasminn antare tatra daivī vāg abhavat tadā rasātale hayo baddha āste nānyatra sāgarāḥ // BrP_78.21 iti śrutvā tato vākyaṃ gantukāmā rasātalam akhanan pṛthivīṃ sarvāṃ paritaḥ sāgarās tataḥ // BrP_78.22 te kṣudhārtā mṛdaṃ śuṣkāṃ bhakṣayantas tv aharniśam nyakhanaṃś cāpi jagmuś ca satvarās te rasātalam // BrP_78.23 tān āgatān bhūpasutān sāgarān balinaḥ kṛtīn śrutvā rakṣāṃsi saṃtrastā vyagaman kapilāntikam // BrP_78.24 kapilo 'pi mahāprājñas tatra śete rasātale purā ca sādhitaṃ tena devānāṃ kāryam uttamam // BrP_78.25 vinidreṇa tataḥ śrāntaḥ siddhe kārye surān prati abravīt kapilaḥ śrīmān nidrāsthānaṃ prayacchatha // BrP_78.26 rasātalaṃ dadus tasmai punar āha surān muniḥ yo mām utthāpayen mando bhasmī bhūyāc ca satvaram // BrP_78.27 tataḥ śaye talagato no cen na svapna eva hi tathety uktaḥ suragaṇais tatra śete rasātale // BrP_78.28 tasya prabhāvaṃ te jñātvā rākṣasā māyayā yutāḥ sāgarāṇāṃ ca sarveṣāṃ vadhopāyaṃ pracakrire // BrP_78.29 vinā yuddhena te bhītā rākṣasāḥ satvarās tadā āgatya yatra sa muniḥ kapilaḥ kopano mahān // BrP_78.30 śirodeśe hayaṃ te vai baddhvātha tvarayānvitāḥ dūre sthitvā mauninaś ca prekṣantaḥ kiṃ bhaved iti // BrP_78.31 tatas tu sāgarāḥ sarve nirviśanto rasātalam dadṛśus te hayaṃ baddhaṃ śayānaṃ puruṣaṃ tathā // BrP_78.32 taṃ menire ca hartāraṃ kratuhantāram eva ca enaṃ hatvā mahāpāpaṃ nayāmo 'śvaṃ nṛpāntikam // BrP_78.33 kecid ūcuḥ paśuṃ baddhaṃ nayāmo 'nena kiṃ phalam tadāhur apare śūrā rājānaḥ śāsakā vayam // BrP_78.34 utthāpyainaṃ mahāpāpaṃ hanmaḥ kṣātreṇa varcasā te taṃ jaghnur muniṃ pādair bruvanto niṣṭhurāṇi ca // BrP_78.35 tataḥ kopena mahatā kapilo munisattamaḥ sāgarān īkṣayām āsa tān kopād bhasmasāt karot // BrP_78.36 jajvalus te tatas tatra sāgarāḥ sarva eva hi tat tu sarvaṃ na jānāti dīkṣitaḥ sagaro nṛpaḥ // BrP_78.37 nāradaḥ kathayām āsa sagarāya mahātmane kapilasya tu saṃsthānaṃ hayasyāpi tu saṃsthitim // BrP_78.38 rākṣasānāṃ tu vikṛtiṃ sāgarāṇāṃ ca nāśanam tataś cintāparo rājā kartavyaṃ nāvabudhyata // BrP_78.39 aparo 'pi sutaś cāsīd asamañjā iti śrutaḥ sa tu bālāṃs tathā paurān maurkhyāt kṣipati cāmbhasi // BrP_78.40 sagaro 'py atha vijñaptaḥ pauraiḥ saṃmilitais tadā durnayaṃ tasya taṃ jñātvā tataḥ kruddho 'bravīn nṛpaḥ // BrP_78.41 svān amātyāṃs tadā rājā deśatyāgaṃ karotv ayam asamañjāḥ kṣatradharmatyāgī vai bālaghātakaḥ // BrP_78.42 sagarasya tu tad vākyaṃ śrutvāmātyās tvarānvitāḥ tatyajur nṛpateḥ putram asamañjā gato vanam // BrP_78.43 sāgarā brahmaśāpena naṣṭāḥ sarve rasātale eko 'pi ca vanaṃ prāpta idānīṃ kā gatir mama // BrP_78.44 aṃśumān iti vikhyātaḥ putras tasyāsamañjasaḥ ānāyya bālakaṃ rājā kāryaṃ tasmai nyavedayat // BrP_78.45 kapilaṃ ca samārādhya aṃśumān api bālakaḥ sagarāya hayaṃ prādāt tataḥ pūrṇo 'bhavat kratuḥ // BrP_78.46 tasyāpi putras tejasvī dilīpa iti dhārmikaḥ tasyāpi putro matimān bhagīratha iti śrutaḥ // BrP_78.47 pitāmahānāṃ sarveṣāṃ gatiṃ śrutvā suduḥkhitaḥ sagaraṃ nṛpaśārdūlaṃ papraccha vinayānvitaḥ // BrP_78.48 sāgarāṇāṃ tu sarveṣāṃ niṣkṛtis tu kathaṃ bhavet bhagīrathaṃ nṛpaḥ prāha kapilo vetti putraka // BrP_78.49 tasya tad vacanaṃ śrutvā bālaḥ prāyād rasātalam kapilaṃ ca namaskṛtvā sarvaṃ tasmai nyavedayat // BrP_78.50 sa munis tu ciraṃ dhyātvā tapasārādhya śaṃkaram jaṭājalena svapitṝn āplāvya nṛpasattama // BrP_78.51 tataḥ kṛtārtho bhavitā tvaṃ ca te pitaras tathā tathā karomīti muniṃ praṇamya punar abravīt // BrP_78.52 kva gacche 'haṃ muniśreṣṭha kartavyaṃ cāpi tad vada // BrP_78.53 kailāsaṃ taṃ naraśreṣṭha gatvā stuhi maheśvaram tapaḥ kuru yathāśakti tataś cepsitam āpsyasi // BrP_78.54 tac chrutvā sa muner vākyaṃ muniṃ natvā tv agān nagam kailāsaṃ sa śucir bhūtvā bālo bālakriyānvitaḥ tapase niścayaṃ kṛtvā uvāca sa bhagīrathaḥ // BrP_78.55 bālo 'haṃ bālabuddhiś ca bālacandradhara prabho nāhaṃ kimapi jānāmi tataḥ prīto bhava prabho // BrP_78.56 vāgbhir manobhiḥ kṛtibhiḥ kadācin mamopakurvanti hite ratā ye tebhyo hitārthaṃ tv iha cāmareśa somaṃ namasyāmi surādipūjyam BrP_78.57 utpādito yair abhivardhitaś ca samānagotraś ca samānadharmā teṣām abhīṣṭāni śivaḥ karotu bālendumauliṃ praṇato 'smi nityam BrP_78.58 evaṃ tu bruvatas tasya purastād abhavac chivaḥ vareṇa cchandayāno vai bhagīratham uvāca ha // BrP_78.59 yan na sādhyaṃ suragaṇair deyaṃ tat te mayā dhruvam vadasva nirbhayo bhūtvā bhagīratha mahāmate // BrP_78.60 bhagīrathaḥ praṇamyeśaṃ hṛṣṭaḥ provāca śaṃkaram // BrP_78.61 jaṭāsthitāṃ pitṝṇāṃ me pāvanāya saridvarām tām eva dehi deveśa sarvam āptaṃ tato bhavet // BrP_78.62 maheśo 'pi vihasyātha bhagīratham uvāca ha // BrP_78.63 dattā mayeyaṃ te putra punas tāṃ stuhi suvrata // BrP_78.64 tad devavacanaṃ śrutvā tadarthaṃ tu tapo mahat stutiṃ cakāra gaṅgāyā bhaktyā prayatamānasaḥ // BrP_78.65 tasyā api prasādaṃ ca prāpya bālo 'py abālavat gaṅgāṃ maheśvarāt prāptām ādāyāgād rasātalam // BrP_78.66 nyavedayat sa munaye kapilāya mahātmane yathoditaprakāreṇa gaṅgāṃ saṃsthāpya yatnataḥ // BrP_78.67 pradakṣiṇam athāvartya kṛtāñjalipuṭo 'bravīt // BrP_78.68 devi me pitaraḥ śāpāt kapilasya mahāmuneḥ prāptās te vigatiṃ mātas tasmāt tān pātum arhasi // BrP_78.69 tathety uktvā suranadī sarveṣām upakārikā lokānām upakārārthaṃ pitṝṇāṃ pāvanāya ca // BrP_78.70 agastyapītasyāmbhodheḥ pūraṇāya viśeṣataḥ smaraṇād eva pāpānāṃ nāśāya suranimnagā // BrP_78.71 bhagīrathoditaṃ cakre rasātalatale sthitān bhasmībhūtān nṛpasutān sāgarāṃś ca viśeṣataḥ // BrP_78.72 vinirdagdhān athāplāvya khātapūram athākarot tato meruṃ samāplāvya sthitāṃ bālo 'bravīn nṛpaḥ // BrP_78.73 karmabhūmau tvayā bhāvyaṃ tathety āgād dhimālayam himavatparvatāt puṇyād bhārataṃ varṣam abhyagāt // BrP_78.74 tanmadhyataḥ puṇyanadī prāyāt pūrvārṇavaṃ prati evam eṣāpi te proktā gaṅgā kṣātrā mahāmune // BrP_78.75 māheśvarī vaiṣṇavī ca saiva brāhmī ca pāvanī bhāgīrathī devanadī himavacchikharāśrayā // BrP_78.76 maheśvarajaṭāvāri evaṃ dvaividhyam āgatam vindhyasya dakṣiṇe gaṅgā gautamī sā nigadyate uttare sāpi vindhyasya bhāgīrathy abhidhīyate // BrP_78.77 na manas tṛptim ādhatte kathāḥ śṛṇvat tvayeritāḥ pṛthak tīrthaphalaṃ śrotuṃ pravṛttaṃ mama mānasam // BrP_79.1 kramaśo brāhmaṇānītāṃ gaṅgāṃ me prathamaṃ vada pṛthak tīrthaphalaṃ puṇyaṃ setihāsaṃ yathākramam // BrP_79.2 tīrthānāṃ ca pṛthag bhāvaṃ phalaṃ māhātmyam eva ca sarvaṃ vaktuṃ na śaknomi na ca tvaṃ śravaṇe kṣamaḥ // BrP_79.3 tathāpi kiṃcid vakṣyāmi śṛṇu nārada yatnataḥ yāny uktāni ca tīrthāni śrutivākyāni yāni ca // BrP_79.4 tāni vakṣyāmi saṃkṣepān namaskṛtvā trilocanam yatrāsau bhagavān āsīt pratyakṣas tryambako mune // BrP_79.5 tryambakaṃ nāma tat tīrthaṃ bhuktimuktipradāyakam vārāham aparaṃ tīrthaṃ triṣu lokeṣu viśrutam // BrP_79.6 tasya rūpaṃ pravakṣyāmi nāma viṣṇor yathābhavat purā devān parābhūya yajñam ādāya rākṣasaḥ // BrP_79.7 rasātalam anuprāptaḥ sindhusena iti śrutaḥ yajñe talam anuprāpte niryajñā hy abhavan mahī // BrP_79.8 nāyaṃ loko 'sti na paro yajñe naṣṭa itītvarāḥ surās tam eva viviśū rasātalam anudviṣam // BrP_79.9 nāśaknuvaṃs tu taṃ jetuṃ devā indrapurogamāḥ viṣṇuṃ purāṇapuruṣaṃ gatvā tasmai nyavedayan // BrP_79.10 rākṣasasya tu tat karma yajñabhraṃśam aśeṣataḥ tataḥ provāca bhagavān vārāhaṃ vapur āsthitaḥ // BrP_79.11 śaṅkhacakragadāpāṇir gatvā caiva rasātalam ānayiṣye makhaṃ puṇyaṃ hatvā rākṣasapuṃgavān // BrP_79.12 svaḥ prayāntu surāḥ sarve vyetu vo mānaso jvaraḥ yena gaṅgā talaṃ prāptā pathā tenaiva cakradhṛk // BrP_79.13 jagāma tarasā putra bhuvaṃ bhittvā rasātalam sa varāhavapuḥ śrīmān rasātalanivāsinaḥ // BrP_79.14 rākṣasān dānavān hatvā mukhe dhṛtvā mahādhvaram vārāharūpī bhagavān makham ādāya yajñabhuk // BrP_79.15 yena prāpa talaṃ viṣṇuḥ pathā tenaiva śatrujit mukhe nyasya mahāyajñaṃ niścakrāma rasātalāt // BrP_79.16 tatra brahmagirau devāḥ pratīkṣāṃ cakrire hareḥ pathas tasmād viniḥsṛtya gaṅgāsravaṇam abhyagāt // BrP_79.17 prākṣālayac ca svāṅgāni asṛgliptāni nārada gaṅgāmbhasā tatra kuṇḍaṃ vārāham abhavat tataḥ // BrP_79.18 mukhe nyastaṃ mahāyajñaṃ devānāṃ purato hariḥ dattavāṃs tridaśaśreṣṭho mukhād yajño 'bhyajāyata // BrP_79.19 tataḥ prabhṛti yajñāṅgaṃ pradhānaṃ sruva ucyate vārāharūpam abhavad evaṃ vai kāraṇāntarāt // BrP_79.20 tasmāt puṇyatamaṃ tīrthaṃ vārāhaṃ sarvakāmadam tatra snānaṃ ca dānaṃ ca sarvakratuphalapradam // BrP_79.21 tatra sthito 'pi yaḥ kaścit pitṝn smarati puṇyakṛt vimuktāḥ sarvapāpebhyaḥ pitaraḥ svargam āpnuyuḥ // BrP_79.22 kuśāvartasya māhātmyam ahaṃ vaktuṃ na te kṣamaḥ tasya smaraṇamātreṇa kṛtakṛtyo bhaven naraḥ // BrP_80.1 kuśāvartam iti khyātaṃ narāṇāṃ sarvakāmadam kuśenāvartitaṃ yatra gautamena mahātmanā // BrP_80.2 kuśenāvartayitvā tu ānayām āsa tāṃ muniḥ tatra snānaṃ ca dānaṃ ca pitṝṇāṃ tṛptidāyakam // BrP_80.3 nīlagaṅgā saricchreṣṭhā niḥsṛtā nīlaparvatāt tatra snānādi yat kiṃcit karoti prayato naraḥ // BrP_80.4 sarvaṃ tad akṣayaṃ vidyāt pitṝṇāṃ tṛptidāyakam viśrutaṃ triṣu lokeṣu kapotaṃ tīrtham uttamam // BrP_80.5 tasya rūpaṃ ca vakṣyāmi mune śṛṇu mahāphalam tatra brahmagirau kaścid vyādhaḥ paramadāruṇaḥ // BrP_80.6 hinasti brāhmaṇān sādhūn yatīn gopakṣiṇo mṛgān evaṃbhūtaḥ sa pāpātmā krodhano 'nṛtabhāṣaṇaḥ // BrP_80.7 bhīṣaṇākṛtir atyugro nīlākṣo hrasvabāhukaḥ danturo naṣṭanāsākṣo hrasvapāt pṛthukukṣikaḥ // BrP_80.8 hrasvodaro hrasvabhujo vikṛto gardabhasvanaḥ pāśahastaḥ pāpacittaḥ pāpiṣṭhaḥ sadhanuḥ sadā // BrP_80.9 tasya bhāryā tathābhūtā apatyāny api nārada tayā tu preryamāṇo 'sau viveśa gahanaṃ vanam // BrP_80.10 sa jaghāna mṛgān pāpaḥ pakṣiṇo bahurūpiṇaḥ pañjare prākṣipat kāṃścij jīvamānāṃs tathetarān // BrP_80.11 kṣudhayā paritaptāṅgo vihvalas tṛṣayā tathā bhrāntadeśo bahutaraṃ nyavartata gṛhaṃ prati // BrP_80.12 tato 'parāhṇe saṃprāpte nivṛtte madhumādhave kṣaṇāt taḍid garjitaṃ ca sābhraṃ caivābhavat tadā // BrP_80.13 vavau vāyuḥ sāśmavarṣo vāridhārātibhīṣaṇaḥ sa gacchaṃl lubdhakaḥ śrāntaḥ panthānaṃ nāvabudhyata // BrP_80.14 jalaṃ sthalaṃ gartam atho panthānam athavā diśaḥ na bubodha tadā pāpaḥ śrāntaḥ śaraṇam apy atha // BrP_80.15 kva gacchāmi kva tiṣṭheyaṃ kiṃ karomīty acintayat sarveṣāṃ prāṇināṃ prāṇān āhartāhaṃ yathāntakaḥ // BrP_80.16 mamāpy antakaraṃ bhūtaṃ saṃprāptaṃ cāśmavarṣaṇam trātāraṃ naiva paśyāmi śilāṃ vā vṛkṣam antike // BrP_80.17 evaṃ bahuvidhaṃ vyādho vicintyāpaśyad antike vane vanaspatim iva nakṣatrāṇāṃ yathātrijam // BrP_80.18 mṛgāṇāṃ ca yathā siṃham āśramāṇāṃ gṛhādhipam indriyāṇāṃ mana iva trātāraṃ prāṇināṃ nagam // BrP_80.19 śreṣṭhaṃ viṭapinaṃ śubhraṃ śākhāpallavamaṇḍitam tam āśrityopaviṣṭo 'bhūt klinnavāsā sa lubdhakaḥ // BrP_80.20 smaran bhāryām apatyāni jīveyur athavā na vā etasminn antare tatra cāstaṃ prāpto divākaraḥ // BrP_80.21 tam eva nagam āśritya kapoto bhāryayā saha putrapautraiḥ parivṛto hy āste tatra nagottame // BrP_80.22 sukhena nirbhayo bhūtvā sutṛptaḥ prīta eva ca bahavo vatsarā yātā vasatas tasya pakṣiṇaḥ // BrP_80.23 pativratā tasya bhāryā suprītā tena caiva hi koṭare tannage śreṣṭhe jalavāyvagnivarjite // BrP_80.24 bhāryāputraiḥ parivṛtaḥ sarvadāste kapotakaḥ tasmin dine daivavaśāt kapotaś ca kapotakī // BrP_80.25 bhakṣyārthaṃ tu ubhau yātau kapoto nagam abhyagāt sāpi daivavaśāt putra pañjarasthaiva vartate // BrP_80.26 gṛhītā lubdhakenātha jīvamāneva vartate kapotako 'py apatyāni mātṛhīnāny udīkṣya ca // BrP_80.27 varṣaṃ ca bhīṣaṇaṃ prāptam astaṃ yāto divākaraḥ svakoṭaraṃ tayā hīnam ālokya vilalāpa saḥ // BrP_80.28 tāṃ baddhāṃ pañjarasthāṃ vā na bubodha kapotarāṭ anvārebhe kapoto vai priyāyā guṇakīrtanam // BrP_80.29 nādyāpy āyāti kalyāṇī mama harṣavivardhinī mama dharmasya jananī mama dehasya ceśvarī // BrP_80.30 dharmārthakāmamokṣāṇāṃ saiva nityaṃ sahāyinī tuṣṭe hasantī ruṣṭe ca mama duḥkhapramārjanī // BrP_80.31 sakhī mantreṣu sā nityaṃ mama vākyaratā sadā nādyāpy āyāti kalyāṇī saṃprayāte 'pi bhāskare // BrP_80.32 na jānāti vrataṃ mantraṃ daivaṃ dharmārtham eva ca pativratā patiprāṇā patimantrā patipriyā // BrP_80.33 nādyāpy āyāti kalyāṇī kiṃ karomi kva yāmi vā kiṃ me gṛhaṃ kānanaṃ ca tayā hīnaṃ hi dṛśyate // BrP_80.34 tayā yuktaṃ śriyā yuktaṃ bhīṣaṇaṃ vāpi śobhanam nādyāpy āyāti me kāntā yayā gṛham udīritam // BrP_80.35 vinānayā na jīviṣye tyaje vāpi priyāṃ tanum kiṃ kurvantu tv apatyāni luptadharmas tv ahaṃ punaḥ // BrP_80.36 evaṃ vilapatas tasya bhartur vākyaṃ niśamya sā pañjarasthaiva sā vākyaṃ bhartāram idam abravīt // BrP_80.37 atrāham asmi baddhaiva vivaśāsmi khagottama ānītāhaṃ lubdhakena baddhā pāśair mahāmate // BrP_80.38 dhanyāsmy anugṛhītāsmi patir vakti guṇān mama sato vāpy asato vāpi kṛtārthāhaṃ na saṃśayaḥ // BrP_80.39 tuṣṭe bhartari nārīṇāṃ tuṣṭāḥ syuḥ sarvadevatāḥ viparyaye tu nārīṇām avaśyaṃ nāśam āpnuyāt // BrP_80.40 tvaṃ daivaṃ tvaṃ prabhur mahyaṃ tvaṃ suhṛt tvaṃ parāyaṇam tvaṃ vrataṃ tvaṃ paraṃ brahma svargo mokṣas tvam eva ca // BrP_80.41 mā cintāṃ kuru kalyāṇa dharme buddhiṃ sthirāṃ kuru tvatprasādāc ca bhuktā hi bhogāś ca vividhā mayā alaṃ khedena majjena dharme buddhiṃ kuru sthirām // BrP_80.43 iti śrutvā priyāvākyam uttatāra nagottamāt yatra sā pañjarasthā tu kapotī vartate tvaram // BrP_80.44 tām āgatya priyāṃ dṛṣṭvā mṛtavac cāpi lubdhakam mocayāmīti tām āha niśceṣṭo lubdhako 'dhunā // BrP_80.45 mā muñcasva mahābhāga jñātvā saṃbandham asthiram lubdhānāṃ khecarā hy annaṃ jīvo jīvasya cāśanam // BrP_80.46 nāparādhaṃ smarāmy asya dharmabuddhiṃ sthirāṃ kuru gurur agnir dvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ // BrP_80.47 patir eva guruḥ strīṇāṃ sarvasyābhyāgato guruḥ abhyāgatam anuprāptaṃ vacanais toṣayanti ye // BrP_80.48 teṣāṃ vāgīśvarī devī tṛptā bhavati niścitam tasyānnasya pradānena śakras tṛptim avāpnuyāt // BrP_80.49 pitaraḥ pādaśaucena annādyena prajāpatiḥ tasyopacārād vai lakṣmīr viṣṇunā prītim āpnuyāt // BrP_80.50 śayane sarvadevās tu tasmāt pūjyatamo 'tithiḥ abhyāgatam anuśrāntaṃ sūryoḍhaṃ gṛham āgatam taṃ vidyād devarūpeṇa sarvakratuphalo hy asau // BrP_80.51 abhyāgataṃ śrāntam anuvrajanti devāś ca sarve pitaro 'gnayaś ca tasmin hi tṛpte mudam āpnuvanti gate nirāśe 'pi ca te nirāśāḥ BrP_80.52 tasmāt sarvātmanā kānta duḥkhaṃ tyaktvā śamaṃ vraja kṛtvā tiṣṭha śubhāṃ buddhiṃ dharmakṛtyaṃ samācara // BrP_80.53 upakāro 'pakāraś ca pravarāv iti saṃmatau upakāriṣu sarvo 'pi karoty upakṛtiṃ punaḥ // BrP_80.54 apakāriṣu yaḥ sādhuḥ puṇyabhāk sa udāhṛtaḥ // BrP_80.55 āvayor anurūpaṃ ca tvayoktaṃ sādhu manyase kiṃtu vaktavyam apy asti tac chṛṇuṣva varānane // BrP_80.56 sahasraṃ bharate kaścic chatam anyo daśāparaḥ ātmānaṃ ca sukhenānyo vayaṃ kaṣṭodaraṃbharāḥ // BrP_80.57 gartadhānyadhanāḥ kecit kuśūladhanino 'pare ghaṭakṣiptadhanāḥ kecic cañcukṣiptadhanā vayam // BrP_80.58 pūjayāmi kathaṃ śrāntam abhyāgatam imaṃ śubhe // BrP_80.59 agnir āpaḥ śubhā vāṇī tṛṇakāṣṭhādikaṃ ca yat etad apy arthine deyaṃ śītārto lubdhakas tv ayam // BrP_80.60 etac chrutvā priyāvākyaṃ vṛkṣam āruhya pakṣirāṭ ālokayām āsa tadā vahniṃ dūraṃ dadarśa ha // BrP_80.61 sa tu gatvā vahnideśaṃ cañcunolmukam āharat puro 'gniṃ jvālayām āsa lubdhakasya kapotakaḥ // BrP_80.62 śuṣkakāṣṭhāni parṇāni tṛṇāni ca punaḥ punaḥ agnau nikṣepayām āsa niśīthe sa kapotarāṭ // BrP_80.63 tam agniṃ jvalitaṃ dṛṣṭvā lubdhakaḥ śītaduḥkhitaḥ avaśāni svakāṅgāni pratāpya sukham āptavān // BrP_80.64 kṣudhāgninā dahyamānaṃ vyādhaṃ dṛṣṭvā kapotakī mā muñcasva mahābhāga iti bhartāram abravīt // BrP_80.65 svaśarīreṇa duḥkhārtaṃ lubdhakaṃ prīṇayāmi tam iṣṭātithīnāṃ ye lokās tāṃs tvaṃ prāpnuhi suvrata // BrP_80.66 mayi tiṣṭhati naivāyaṃ tava dharmo vidhīyate iṣṭātithir bhavāmīha anujānīhi māṃ śubhe // BrP_80.67 ity uktvāgniṃ trir āvartya smaran devaṃ caturbhujam viśvātmakaṃ mahāviṣṇuṃ śaraṇyaṃ bhaktavatsalam // BrP_80.68 yathāsukhaṃ juṣasveti vadann agniṃ tathāviśat taṃ dṛṣṭvāgnau kṣiptajīvaṃ lubdhako vākyam abravīt // BrP_80.69 aho mānuṣadehasya dhig jīvitam idaṃ mama yad idaṃ pakṣirājena madarthe sāhasaṃ kṛtam // BrP_80.70 evaṃ bruvantaṃ taṃ lubdhaṃ pakṣiṇī vākyam abravīt // BrP_80.71 māṃ tvaṃ muñca mahābhāga dūraṃ yāty eṣa me patiḥ // BrP_80.72 tasyās tad vacanaṃ śrutvā pañjarasthāṃ kapotakīm lubdhako mocayām āsa tarasā bhītavat tadā // BrP_80.73 sāpi pradakṣiṇaṃ kṛtvā patim agniṃ tadā jagau // BrP_80.74 strīṇām ayaṃ paro dharmo yad bhartur anuveśanam vede ca vihito mārgaḥ sarvalokeṣu pūjitaḥ // BrP_80.75 vyālagrāhī yathā vyālaṃ bilād uddharate balāt evaṃ tv anugatā nārī saha bhartrā divaṃ vrajet // BrP_80.76 tisraḥ koṭyo 'rdhakoṭī ca yāni romāṇi mānuṣe tāvatkālaṃ vaset svarge bhartāraṃ yānugacchati // BrP_80.77 namaskṛtvā bhuvaṃ devān gaṅgāṃ cāpi vanaspatīn āśvāsya tāny apatyāni lubdhakaṃ vākyam abravīt // BrP_80.78 tvatprasādān mahābhāga upapannaṃ mamedṛśam apatyānāṃ kṣamasveha bhartrā yāmi triviṣṭapam // BrP_80.79 ity uktvā pakṣiṇī sādhvī praviveśa hutāśanam praviṣṭāyāṃ hutavahe jayaśabdo nyavartata // BrP_80.80 gagane sūryasaṃkāśaṃ vimānam atiśobhanam tadārūḍhau suranibhau daṃpatī dadṛśe tataḥ // BrP_80.81 harṣeṇa procatur ubhau lubdhakaṃ vismayānvitam // BrP_80.82 gacchāvas tridaśasthānam āpṛṣṭo 'si mahāmate āvayoḥ svargasopānam atithis tvaṃ namo 'stu te // BrP_80.83 vimānavaram ārūḍhau tau dṛṣṭvā lubdhako 'pi saḥ sadhanuḥ pañjaraṃ tyaktvā kṛtāñjalir abhāṣata // BrP_80.84 na tyaktavyo mahābhāgau deyaṃ kiṃcid ajānate aham atrātithir mānyo niṣkṛtiṃ vaktum arhathaḥ // BrP_80.85 gautamīṃ gaccha bhadraṃ te tasyāḥ pāpaṃ nivedaya tatraivāplavanāt pakṣaṃ sarvapāpair vimokṣyase // BrP_80.86 muktapāpaḥ punas tatra gaṅgāyām avagāhane aśvamedhaphalaṃ puṇyaṃ prāpya puṇyo bhaviṣyasi // BrP_80.87 saridvarāyāṃ gautamyāṃ brahmaviṣṇvīśasaṃbhuvi punar āplavanād eva tyaktvā dehaṃ malīmasam // BrP_80.88 vimānavaram ārūḍhaḥ svargaṃ gantāsy asaṃśayam // BrP_80.89 tac chrutvā vacanaṃ tābhyāṃ tathā cakre sa lubdhakaḥ vimānavaram ārūḍho divyarūpadharo 'bhavat // BrP_80.90 divyamālyāmbaradharaḥ pūjyamāno 'psarogaṇaiḥ kapotaś ca kapotī ca tṛtīyo lubdhakas tathā gaṅgāyāś ca prabhāveṇa sarve vai divam ākraman // BrP_80.91 tataḥ prabhṛti tat tīrthaṃ kāpotam iti viśrutam tatra snānaṃ ca dānaṃ ca pitṛpūjanam eva ca // BrP_80.92 japayajñādikaṃ karma tad ānantyāya kalpate // BrP_80.93 kārttikeyaṃ paraṃ tīrthaṃ kaumāram iti viśrutam yannāmaśravaṇād eva kulavān rūpavān bhavet // BrP_81.1 nihate tārake daitye svasthe jāte triviṣṭape kārttikeyaṃ sutaṃ jyeṣṭhaṃ prītyā provāca pārvatī // BrP_81.2 yathāsukhaṃ bhuṅkṣva bhogāṃs trailokye manasaḥ priyān mamājñayā prītamanāḥ pituś caiva prasādataḥ // BrP_81.3 evam uktaḥ sa vai mātrā viśākho devatāstriyaḥ yathāsukhaṃ balād reme devapatnyo 'pi remire // BrP_81.4 tataḥ saṃbhujyamānāsu devapatnīṣu nārada nāśaknuvan vārayituṃ kārttikeyaṃ divaukasaḥ // BrP_81.5 tato nivedayām āsuḥ pārvatyai putrakarma tat asakṛd vāryamāṇo 'pi mātrā devaiḥ sa śaktidhṛk // BrP_81.6 naivāsāv akarod vākyaṃ strīṣv āsaktas tu ṣaṇmukhaḥ abhiśāpabhayād bhītā pārvatī paryacintayat // BrP_81.7 putrasnehāt tathaiveśā devānāṃ kāryasiddhaye devapatnyaś ciraṃ rakṣyā iti matvā punaḥ punaḥ // BrP_81.8 yasyāṃ tu ramate skandaḥ pārvatī tv api tādṛśī tadrūpam ātmanaḥ kṛtvā vartayām āsa pārvatī // BrP_81.9 indrasya varuṇasyāpi bhāryām āhūya ṣaṇmukhaḥ yāvat paśyati tasyāṃ tu mātṛrūpam apaśyata // BrP_81.10 tām apāsya namasyātha punar anyām athāhvayat tasyāṃ tu mātṛrūpaṃ sa prekṣya lajjām upeyivān // BrP_81.11 evaṃ bahvīṣu tad rūpaṃ dṛṣṭvā mātṛmayaṃ jagat iti saṃcintya gāṅgeyo vairāgyam agamat tadā // BrP_81.12 sa tu mātṛkṛtaṃ jñātvā pravṛttasya nivartanam nivāryaś ced ahaṃ bhogāt kiṃtu pūrvaṃ pravartitaḥ // BrP_81.13 tasmān mātṛkṛtaṃ sarvaṃ mama hāsyāspadaṃ tv iti lajjayā parayā yukto gautamīm agamat tadā // BrP_81.14 iyaṃ ca mātṛrūpā me śṛṇotu mama bhāṣitam itaḥ strīnāmadheyaṃ yan mama mātṛsamaṃ matam // BrP_81.15 evaṃ jñātvā lokanāthaḥ pārvatyā saha śaṃkaraḥ putraṃ nivārayām āsa vṛttam ity abravīd guruḥ // BrP_81.16 tataḥ surapatiḥ prītaḥ kiṃ dadāmīti cintayan kṛtāñjalipuṭaḥ skandaḥ pitaraṃ punar abravīt // BrP_81.17 senāpatiḥ surapatis tava putro 'ham ity api alam etena deveśa kiṃ varaiḥ surapūjita // BrP_81.18 athavā dātukāmo 'si lokānāṃ hitakāmyayā yāce 'haṃ nātmanā deva tad anujñātum arhasi // BrP_81.19 mahāpātakinaḥ kecid gurudārābhigāminaḥ atrāplavanamātreṇa dhautapāpā bhavantu te // BrP_81.20 āpnuvantūttamāṃ jātiṃ tiryañco 'pi sureśvara kurūpo rūpasaṃpattim atra snānād avāpnuyāt // BrP_81.21 evam astv iti taṃ śaṃbhuḥ pratyanandat suteritam tataḥ prabhṛti tat tīrthaṃ kārttikeyam iti śrutam tatra snānaṃ ca dānaṃ ca sarvakratuphalapradam // BrP_81.22 yat khyātaṃ kṛttikātīrthaṃ kārttikeyād anantaram tasya śravaṇamātreṇa somapānaphalaṃ labhet // BrP_82.1 purā tārakanāśāya bhavareto 'pibat kaviḥ retogarbhaṃ kaviṃ dṛṣṭvā ṛṣipatnyo 'spṛhan mune // BrP_82.2 saptarṣīṇām ṛtusnātāṃ varjayitvā tv arundhatīm tāsu garbhaḥ samabhavat ṣaṭsu strīṣu tadāgnitaḥ // BrP_82.3 tapyamānās tu śobhiṣṭhā ṛtusnātās tu tā mune kiṃ kurmaḥ kva nu gacchāmaḥ kiṃ kṛtvā sukṛtaṃ bhavet // BrP_82.4 ity uktvā tā mitho gaṅgāṃ vyagrā gatvā vyapīḍayan tābhyas te niḥsṛtā garbhāḥ phenarūpās tadāmbhasi // BrP_82.5 ambhasā tv ekatāṃ prāptā vāyunā sarva eva hi ekarūpas tadā tābhyaḥ ṣaṇmukhaḥ samajāyata // BrP_82.6 srāvayitvā tu tān garbhān ṛṣipatnyo gṛhān yayuḥ tāsāṃ vikṛtarūpāṇi dṛṣṭvā te ṛṣayo 'bruvan // BrP_82.7 gamyatāṃ gamyatāṃ śīghraṃ svairī vṛttir na yujyate strīṇām iti tato vatsa nirastāḥ patibhis tu tāḥ // BrP_82.8 tato duḥkhaṃ samāviṣṭās tyaktāḥ svapatibhiś ca ṣaṭ tā dṛṣṭvā nāradaḥ prāha kārttikeyo harodbhavaḥ // BrP_82.9 gāṅgeyo 'gnibhavaś ceti vikhyātas tārakāntakaḥ taṃ yāntu na cirād eva prīto bhogaṃ pradāsyati // BrP_82.10 devarṣer vacanād eva samabhyetya ca ṣaṇmukham kṛttikāḥ svayam evaitad yathāvṛttaṃ nyavedayat // BrP_82.11 tābhyo vākyaṃ kṛttikābhyaḥ kārttikeyo 'numanya ca gautamīṃ yāntu sarvāś ca snātvāpūjya maheśvaram // BrP_82.12 eṣyāmi cāhaṃ tatraiva yāsyāmi suramandiram tathety uktvā kṛttikāś ca snātvā gaṅgāṃ ca gautamīm // BrP_82.13 deveśvaraṃ ca saṃpūjya kārttikeyānuśāsanāt deveśvaraprasādena prayayuḥ suramandiram // BrP_82.14 tataḥ prabhṛti tat tīrthaṃ kṛttikātīrtham ucyate kārttikyāṃ kṛttikāyoge tatra yaḥ snānam ācaret // BrP_82.15 sarvakratuphalaṃ prāpya rājā bhavati dhārmikaḥ tattīrthasmaraṇaṃ vāpi yaḥ karoti śṛṇoti ca sarvapāpavinirmukto dīrgham āyur avāpnuyāt // BrP_82.16 daśāśvamedhikaṃ tīrthaṃ tac chṛṇuṣva mahāmune yasya śravaṇamātreṇa hayamedhaphalaṃ labhet // BrP_83.1 viśvakarmasutaḥ śrīmān viśvarūpo mahābalaḥ tasyāpi prathamaḥ putras tatputro bhauvano vibhuḥ // BrP_83.2 purodhāḥ kaśyapas tasya sarvajñānaviśāradaḥ tam apṛcchan mahābāhur bhauvanaḥ sārvabhauvanaḥ // BrP_83.3 yakṣye 'haṃ hayamedhaiś ca yugapad daśabhir mune ity apṛcchad guruṃ vipraṃ kva yakṣyāmi surān iti // BrP_83.4 so 'vadad devayajanaṃ tatra tatra nṛpottama yatra yatra dvijaśreṣṭhāḥ prāvartanta mahākratūn // BrP_83.5 tatrābhavann ṛṣigaṇā ārtvijye makhamaṇḍale yugapad daśamedhāni pravṛttāni purodhasā // BrP_83.6 pūrṇatāṃ nāyayus tāni dṛṣṭvā cintāparo nṛpaḥ vihāya devayajanaṃ punar anyatra tān kratūn // BrP_83.7 upākrāmat tathā tatra vighnadoṣās tam āyayuḥ dṛṣṭvāpūrṇāṃs tato yajñān rājā gurum abhāṣata // BrP_83.8 deśadoṣāt kāladoṣān mama doṣāt tavāpi vā pūrṇatāṃ nāpnuvanti sma daśamedhāni vājinaḥ // BrP_83.9 tataś ca duḥkhito rājā kaśyapena purodhasā gīṣpater bhrātaraṃ jyeṣṭhaṃ gatvā saṃvartam ūcatuḥ // BrP_83.10 bhagavan yugapat kāryāṇy aśvamedhāni mānada daśa saṃpūrṇatāṃ yānti taṃ deśaṃ taṃ guruṃ vada // BrP_83.11 tato dhyātvā ṛṣiśreṣṭhaḥ saṃvarto bhauvanaṃ tadā abravīd gaccha brahmāṇaṃ guruṃ deśaṃ vadiṣyati // BrP_83.12 bhauvano 'pi mahāprājñaḥ kaśyapena mahātmanā āgatya mām abravīc ca guruṃ deśādikaṃ ca yat // BrP_83.13 tato 'ham abravaṃ putra bhauvanaṃ kaśyapaṃ tathā gautamīṃ gaccha rājendra sa deśaḥ kratupuṇyavān // BrP_83.14 ayam eva guruḥ śreṣṭhaḥ kaśyapo vedapāragaḥ guror asya prasādena gautamyāś ca prasādataḥ // BrP_83.15 ekena hayamedhena tatra snānena vā punaḥ setsyanti tatra yajñāś ca daśamedhāni vājinaḥ // BrP_83.16 tac chrutvā bhauvano rājā gautamītīram abhyagāt kaśyapena sahāyena hayamedhāya dīkṣitaḥ // BrP_83.17 tataḥ pravṛtte yajñeśe hayamedhe mahākratau saṃpūrṇe tu tadā rājā pṛthivīṃ dātum udyataḥ // BrP_83.18 tato 'ntarikṣe vāg uccair uvāca nṛpasattamam pūjayitvā sthitaṃ viprān ṛtvijo 'tha sadaspatīn // BrP_83.19 purodhase kaśyapāya saśailavanakānanām pṛthivīṃ dātukāmena dattaṃ sarvaṃ tvayā nṛpa // BrP_83.20 bhūmidānaspṛhāṃ tyaktvā annaṃ dehi mahāphalam nānnadānasamaṃ puṇyaṃ triṣu lokeṣu vidyate // BrP_83.21 viśeṣatas tu gaṅgāyāḥ śraddhayā puline mune tvayā tu hayamedho 'yaṃ kṛtaḥ sabahudakṣiṇaḥ kṛtakṛtyo 'si bhadraṃ te nātra kāryā vicāraṇā // BrP_83.22 tathāpi dātukāmaṃ taṃ mahī provāca bhauvanam // BrP_83.23 viśvakarmaja sārvabhauma mā māṃ dehi punaḥ punaḥ nimajje 'haṃ salilasya madhye tasmān na dīyatām // BrP_83.24 tataś ca bhauvano bhītaḥ kiṃ deyam iti cābravīt punaś covāca sā pṛthvī bhauvanaṃ brāhmaṇair vṛtam // BrP_83.25 tilā gāvo dhanaṃ dhānyaṃ yat kiṃcid gautamītaṭe sarvaṃ tad akṣayaṃ dānaṃ kiṃ māṃ bhauvana dāsyasi // BrP_83.26 gaṅgātīraṃ samāśritya grāsam ekaṃ dadāti yaḥ tenāhaṃ sakalā dattā kiṃ māṃ bhauvana dāsyasi // BrP_83.27 tad bhuvo vacanaṃ śrutvā bhauvanaḥ sārvabhauvanaḥ tatheti matvā viprebhyo hy annaṃ prādāt suvistaram // BrP_83.28 tataḥ prabhṛti tat tīrthaṃ daśāśvamedhikaṃ viduḥ daśānām aśvamedhānāṃ phalaṃ snānād avāpyate // BrP_83.29 paiśācaṃ tīrtham aparaṃ pūjitaṃ brahmavādibhiḥ tasya svarūpaṃ vakṣyāmi gautamyā dakṣiṇe taṭe // BrP_84.1 girir brahmagireḥ pārśve añjano nāma nārada tasmiñ śaile munivara śāpabhraṣṭā varāpsarā // BrP_84.2 añjanā nāma tatrāsīd uttamāṅgena vānarī kesarī nāma tadbhartā adriketi tathāparā // BrP_84.3 sāpi kesariṇo bhāryā śāpabhraṣṭā varāpsarā uttamāṅgena mārjārī sāpy āste 'ñjanaparvate // BrP_84.4 dakṣiṇārṇavam abhyāgāt kesarī lokaviśrutaḥ etasminn antare 'gastyo 'ñjanaṃ parvatam abhyagāt // BrP_84.5 añjanā cādrikā caiva agastyam ṛṣisattamam pūjayām āsatur ubhe yathānyāyaṃ yathāsukham // BrP_84.6 tataḥ prasanno bhagavān āhobhe vriyatāṃ varaḥ te āhatur ubhe 'gastyaṃ putrau dehi munīśvara // BrP_84.7 sarvebhyo balinau śreṣṭhau sarvalokopakārakau tathety uktvā muniśreṣṭho jagāmāśāṃ sa dakṣiṇām // BrP_84.8 tataḥ kadācit te kāle añjanā cādrikā tathā gītaṃ nṛtyaṃ ca hāsyaṃ ca kurvatyau girimūrdhani // BrP_84.9 vāyuś ca nirṛtiś cāpi te dṛṣṭvā sasmitau surau kāmākrāntadhiyau cobhau tadā satvaram īyatuḥ // BrP_84.10 bhārye bhavetām ubhayor āvāṃ devau varapradau te apy ūcatur astv etad remāte girimūrdhani // BrP_84.11 añjanāyāṃ tathā vāyor hanumān samajāyata adrikāyāṃ ca nirṛter adrir nāma piśācarāṭ // BrP_84.12 punas te āhatur ubhe putrau jātau muner varāt āvayor vikṛtaṃ rūpam uttamāṅgena dūṣitam // BrP_84.13 śāpāc chacīpates tatra yuvām ājñātum arhathaḥ tataḥ provāca bhagavān vāyuś ca nirṛtis tathā // BrP_84.14 gautamyāṃ snānadānābhyāṃ śāpamokṣo bhaviṣyati ity uktvā tāv ubhau prītau tatraivāntaradhīyatām // BrP_84.15 tato 'ñjanāṃ samādāya adriḥ paiśācamūrtimān bhrātur hanumataḥ prītyai snāpayām āsa mātaram // BrP_84.16 tathaiva hanumān gaṅgām ādāyādrim atitvaran mārjārarūpiṇīṃ nītvā gautamyās tīram āptavān // BrP_84.17 tataḥ prabhṛti tat tīrthaṃ paiśācaṃ cāñjanaṃ tathā brahmaṇo girim āsādya sarvakāmapradaṃ śubham // BrP_84.18 yojanānāṃ tripañcāśan mārjāraṃ pūrvato bhavet mārjārasaṃjñitāt tasmād dhanūmantaṃ vṛṣākapim // BrP_84.19 phenāsaṃgamam ākhyātaṃ sarvakāmapradaṃ śubham tasya svarūpaṃ vyuṣṭiś ca tatraiva procyate śubhā // BrP_84.20 kṣudhātīrtham iti khyātaṃ śṛṇu nārada tanmanāḥ kathyamānaṃ mahāpuṇyaṃ sarvakāmapradaṃ nṛṇām // BrP_85.1 ṛṣir āsīt purā kaṇvas tapasvī vedavittamaḥ paribhramann āśramāṇi kṣudhayā paripīḍitaḥ // BrP_85.2 gautamasyāśramaṃ puṇyaṃ samṛddhaṃ cānnavāriṇā ātmānaṃ ca kṣudhāyuktaṃ samṛddhaṃ cāpi gautamam // BrP_85.3 vīkṣya kaṇvo 'tha vaiṣamyaṃ vairāgyam agamat tadā gautamo 'pi dvijaśreṣṭho hy ahaṃ tapasi niṣṭhitaḥ // BrP_85.4 samena yācñāyuktā syāt tasmād gautamaveśmani na bhokṣye 'haṃ kṣudhārto 'pi pīḍite 'pi kalevare // BrP_85.5 gaccheyaṃ gautamīṃ gaṅgām arjayeyaṃ ca saṃpadam iti niścitya medhāvī gatvā gaṅgāṃ ca pāvanīm // BrP_85.6 snātvā śucir yatamanā upaviśya kuśāsane tuṣṭāva gautamīṃ gaṅgāṃ kṣudhāṃ ca paramāpadam // BrP_85.7 namo 'stu gaṅge paramārtihāriṇi namaḥ kṣudhe sarvajanārtikāriṇi namo maheśānajaṭodbhave śubhe namo mahāmṛtyumukhād vinisṛte BrP_85.8 puṇyātmanāṃ śāntarūpe krodharūpe durātmanām saridrūpeṇa sarveṣāṃ tāpapāpāpahāriṇi // BrP_85.9 kṣudhārūpeṇa sarveṣāṃ tāpapāpaprade namaḥ namaḥ śreyaskari devi namaḥ pāpapratardini namaḥ śāntikari devi namo dāridryanāśini // BrP_85.10 ity evaṃ stuvatas tasya purastād abhavad dvayam ekaṃ gāṅgaṃ manohāri hy aparaṃ bhīṣaṇākṛti punaḥ kṛtāñjalir bhūtvā namaskṛtvā dvijottamaḥ // BrP_85.11 sarvamaṅgalamāṅgalye brāhmi māheśvari śubhe vaiṣṇavi tryambake devi godāvari namo 'stu te // BrP_85.12 tryambakasya jaṭodbhūte gautamasyāghanāśini saptadhā sāgaraṃ yānti godāvari namo 'stu te // BrP_85.13 sarvapāpakṛtāṃ pāpe dharmakāmārthanāśini duḥkhalobhamayi devi kṣudhe tubhyaṃ namo namaḥ // BrP_85.14 tat kaṇvavacanaṃ śrutvā suprīte āhatur dvijam // BrP_85.15 abhīṣṭaṃ vada kalyāṇa varān varaya suvrata // BrP_85.16 provāca praṇato gaṅgāṃ kaṇvaḥ kṣudhāṃ yathākramam // BrP_85.17 dehi devi manojñāni kāmāni vibhavaṃ mama āyur vittaṃ ca bhuktiṃ ca muktiṃ gaṅge prayaccha me // BrP_85.18 ity uktvā gautamīṃ gaṅgāṃ kṣudhāṃ cāha dvijottamaḥ // BrP_85.19 mayi madvaṃśaje cāpi kṣudhe tṛṣṇe daridriṇi yāhi pāpatare rūkṣe na bhūyās tvaṃ kadācana // BrP_85.20 anena stavena ye vai tvāṃ stuvanti kṣudhāturāḥ teṣāṃ dāridryaduḥkhāni na bhaveyur varo 'paraḥ // BrP_85.21 asmiṃs tīrthe mahāpuṇye snānadānajapādikam ye kurvanti narā bhaktyā lakṣmībhājo bhavantu te // BrP_85.22 yas tv idaṃ paṭhate stotraṃ tīrthe vā yadi vā gṛhe tasya dāridryaduḥkhebhyo na bhayaṃ syād varo 'paraḥ // BrP_85.23 evam astv iti coktvā te kaṇvaṃ yāte svam ālayam tataḥ prabhṛti tat tīrthaṃ kāṇvaṃ gāṅgaṃ kṣudhābhidham sarvapāpaharaṃ vatsa pitṝṇāṃ prītivardhanam // BrP_85.25 asti brahman mahātīrthaṃ cakratīrtham iti śrutam tatra snānān naro bhaktyā harer lokam avāpnuyāt // BrP_86.1 ekādaśyāṃ tu śuklāyām upoṣya pṛthivīpate gaṇikāsaṃgame snātvā prāpnuyād akṣayaṃ padam // BrP_86.2 purā tatra yathā vṛttaṃ tan me nigadataḥ śṛṇu āsīd viśvadharo nāma vaiśyo bahudhanānvitaḥ // BrP_86.3 uttare vayasi śreṣṭhas tasya putro 'bhavad ṛṣe guṇavān rūpasaṃpanno vilāsī śubhadarśanaḥ // BrP_86.4 prāṇebhyo 'pi priyaḥ putraḥ kāle pañcatvam āgataḥ tathā dṛṣṭvā tu taṃ putraṃ daṃpatī duḥkhapīḍitau // BrP_86.5 kurvāte sma tadā tena sahaiva maraṇe matim hā putra hanta kālena pāpena sudurātmanā // BrP_86.6 yauvane vartamāno 'pi nīto 'si guṇasāgara āvayoś ca tathaiva tvaṃ prāṇebhyo 'pi sudurlabhaḥ // BrP_86.7 itthaṃ tu ruditaṃ śrutvā daṃpatyoḥ karuṇaṃ yamaḥ tyaktvā nijapuraṃ tūrṇaṃ kṛpayāviṣṭamānasaḥ // BrP_86.8 godāvaryāḥ śubhe tīre sthito dhyāyañ janārdanam api svalpena kālena prajā vṛddhāḥ samantataḥ // BrP_86.9 iyata iti me pṛthvī kathyatāṃ kena pūritā na kaścin mriyate jantur bhārākrāntā vasuṃdharā // BrP_86.10 tato devī gatā tūrṇaṃ vasudhā munisattama yatrāsti surasaṃyuktaḥ śakraḥ parapuraṃjayaḥ dṛṣṭvā vasuṃdharām indraḥ praṇipatyedam abravīt // BrP_86.11 kim āgamanakāryaṃ ta iti me pṛthvi kathyatām // BrP_86.12 bhāreṇa guruṇā śakra pīḍitāhaṃ vinā vadham kāraṇaṃ praṣṭum āyātā kim idaṃ kathyatāṃ mama // BrP_86.13 iti śrutvā mahīvākyam indro vacanam abravīt // BrP_86.14 kāraṇaṃ yadi nāma syāt tadānīṃ jñāyate mayā surāṇāṃ hi patir yasmād ahaṃ sarvāsu medini // BrP_86.15 atha pṛthvī tadā vākyaṃ śrutvā cāha śacīpatim yama ādiśyatāṃ tarhi yathā saṃharate prajāḥ // BrP_86.16 iti śrutvā vaco mahyā ādiṣṭāḥ siddhakiṃnarāḥ yamasyānayane śīghraṃ mahendreṇa mahāmune // BrP_86.17 tatas te satvaraṃ yātāḥ sarve vaivasvataṃ puram naivāpaśyan yamaṃ tatra te siddhāḥ saha kiṃnaraiḥ tathāgatya punar vegād vārttā śakre niveditā // BrP_86.18 yamo yamapure nātha asmābhir nāvalokitaḥ mahatāpi suyatnena vīkṣyamāṇaḥ samantataḥ // BrP_86.19 iti śrutvā vacas teṣāṃ pṛṣṭaḥ śakreṇa vai tadā savitā sa pitā tasya yamaḥ kutrāsta ity atha // BrP_86.20 śakra godāvarītīre kṛtānto vartate 'dhunā caraṃs tatra tapas tīvraṃ na jāne kiṃ nu kāraṇam // BrP_86.21 iti śrutvā vaco bhānoḥ śakraḥ śaṅkām upāviśat // BrP_86.22 aho kaṣṭaṃ mahākaṣṭaṃ naṣṭā me suranāthatā godāvaryāṃ tapaḥ kuryād yamo vai duṣṭaceṣṭitaḥ jighṛkṣur matpadaṃ nūnaṃ devā iti matir mama // BrP_86.23 ity uktvā sahasendreṇa āhūtaś cāpsarogaṇaḥ // BrP_86.24 kā bhavatīṣu kālasya sthitasya tapasi dviṣaḥ tapaḥpraṇāśane śaktā iti me śīghram ucyatām // BrP_86.25 iti śakravacaḥ śrutvā noce kāpi mahāmune atha śakraḥ prakopeṇa pratyuvācāpsarogaṇam // BrP_86.26 uttaraṃ nābravīt kiṃcid yāmas tarhi vayaṃ svayam sajjā bhavantu vibudhāḥ sainyair āyāntu mā ciram ghātayāmo vayaṃ śatruṃ tapasā svargakāmukam // BrP_86.27 ity ukte sati devānāṃ senā prādurbabhūva ha itīndrahṛdayaṃ jñātvā hariṇā lokadhāriṇā // BrP_86.28 preṣitaṃ cakriṇā cakraṃ rakṣaṇāya yamasya hi cakraṃ yatrābhavat tatra cakratīrtham anuttamam // BrP_86.29 athendraṃ menakā prāha śaṅkiteti vacas tadā // BrP_86.30 kālāvalokane nālaṃ kācid asti sureśvara maraṇaṃ ca varaṃ deva bhavato na yamāt punaḥ // BrP_86.31 rūpayauvanamatteyaṃ gaṇikāyācanaṃ prabho preṣaṇaṃ tat prayacchaiṣā svāmitvaṃ manyate tvayā // BrP_86.32 iti śrutvā vacas tasyāḥ śakraḥ suravareśvaraḥ ādideśābalāṃ kṣāmāṃ satkṛtya gaṇikāṃ tathā // BrP_86.33 gaṇike gaccha me kāryaṃ kuru sundari mā ciram kṛtakṛtyāgatā bhūyo vallabhā me yathā śacī // BrP_86.34 ity ākarṇya vacaḥ śakrād utpatya gaṇikā diśaḥ kṣaṇena yamasāṃnidhyam āyātā cārurūpiṇī // BrP_86.35 yamāntikam anuprāptā dyotayantī diśo daśa salīlaṃ lalitaṃ bālā jagau hindolakaṅkalam // BrP_86.36 tataś cacāla kālasya mano lolaṃ calācalam athonmīlya yamo netre kāmapāvakapūrite // BrP_86.37 tasyāṃ vyāpārayām āsa śreyaḥśatrau mahāmune tato vilīya sā sadyaḥ sarittvam agamat tadā // BrP_86.38 gautamyāṃ tu samāgamya gaṇikāgaṇakiṃkaraiḥ gīyamānā gatā svarge tasya tīrthaprabhāvataḥ // BrP_86.39 gacchantīṃ gaṇikāṃ dṛṣṭvā vimānasthāṃ divaṃ prati vismayaṃ paramaṃ prāptaḥ kālas taralalocanaḥ athādityena cāgatya evam ukto yamas tadā // BrP_86.40 kuru putra nijaṃ karma prajānāṃ tvaṃ parikṣayam paśya vātaṃ sadā vāntaṃ sṛjantaṃ vedhasaṃ prajāḥ paryaṭantaṃ trilokīṃ māṃ vahantīṃ vasudhāṃ prajāḥ // BrP_86.41 iti śrutvā yamo vākyaṃ pitur vacanam abravīt // BrP_86.42 etan na garhitaṃ karma kuryām aham idaṃ dhruvam karmaṇy asmin mahākrūre samādeṣṭuṃ na vārhasi // BrP_86.43 iti śrutvā ca tad vākyaṃ bhānur vacanam abravīt kiṃ nāma garhitaṃ karma tava kartum alaṃ yama // BrP_86.44 kiṃ na dṛṣṭā tvayā yāntī gaṇikā gaṇakiṃkaraiḥ gīyamānā divaṃ sadyo gautamītoyam āplutā // BrP_86.45 tvayā cātra tapas tīvraṃ kṛtaṃ putra suduṣkaram naivāntaṃ tasya paśyāmi tasmād gaccha nijaṃ puram // BrP_86.46 ity uktvā bhagavān bhānus tatra snātvā gato divam yamo 'pi saṃgame snātvā tato nijapuraṃ yayau // BrP_86.47 bhūtahāpi tataḥ śaṅkāṃ tatyāja ca mahāmune tathā dṛṣṭvā yamaṃ yāntaṃ cakre cakraṃ prayāṇakam // BrP_86.48 bhagavān yatra govindo vanamālāvibhūṣitaḥ iti yaḥ śṛṇuyān martyaḥ paṭhed vāpi samāhitaḥ // BrP_86.49 āpadas tasya naśyanti dīrgham āyur avāpnuyāt // BrP_86.50 ahalyāsaṃgamaṃ ceha tīrthaṃ trailokyapāvanam śṛṇu samyaṅ muniśreṣṭha tatra vṛttam idaṃ yathā // BrP_87.1 kautukenātimahatā mayā pūrvaṃ munīśvara sṛṣṭā kanyā bahuvidhā rūpavatyo guṇānvitāḥ // BrP_87.2 tāsām ekāṃ śreṣṭhatamāṃ nirmame śubhalakṣaṇām tāṃ bālāṃ cārusarvāṅgīṃ dṛṣṭvā rūpaguṇānvitām // BrP_87.3 ko vāsyāḥ poṣaṇe śakta iti me buddhir āviśat na daityānāṃ surāṇāṃ ca na munīnāṃ tathaiva ca // BrP_87.4 nāsty asyāḥ poṣaṇe śaktir iti me buddhir anvabhūt guṇajyeṣṭhāya viprāya tapoyuktāya dhīmate // BrP_87.5 sarvalakṣaṇayuktāya vedavedāṅgavedine gautamāya mahāprājñām adadāṃ poṣaṇāya tām // BrP_87.6 pālayasva muniśreṣṭha yāvad āpsyati yauvanam yauvanasthāṃ punaḥ sādhvīm ānayethā mamāntikam // BrP_87.7 evam uktvā gautamāya prādāṃ kanyāṃ sumadhyamām tām ādāya muniśreṣṭha tapasā hatakalmaṣaḥ // BrP_87.8 tāṃ poṣayitvā vidhivad alaṃkṛtya mamāntikam nirvikāro muniśreṣṭho hy ahalyām ānayat tadā // BrP_87.9 tāṃ dṛṣṭvā vibudhāḥ sarve śakrāgnivaruṇādayaḥ mama deyā sureśāna ity ūcus te pṛthak pṛthak // BrP_87.10 tathaiva munayaḥ sādhyā dānavā yakṣarākṣasāḥ tān sarvān āgatān dṛṣṭvā kanyārtham atha saṃgatān // BrP_87.11 indrasya tu viśeṣeṇa mahāṃś cābhūt tadā grahaḥ gautamasya tu māhātmyaṃ gāmbhīryaṃ dhairyam eva ca // BrP_87.12 smṛtvā suvismito bhūtvā mamaivam abhavat sudhīḥ deyeyaṃ gautamāyaiva nānyayogyā śubhānanā // BrP_87.13 tasmāai eva tu tāṃ dāsye tathāpy evam acintayam sarveṣāṃ ca matir dhairyaṃ mathitaṃ bālayānayā // BrP_87.14 ahalyeti suraiḥ proktaṃ mayā ca ṛṣibhis tadā devān ṛṣīṃs tadā vīkṣya mayā tatroktam uccakaiḥ // BrP_87.15 tasmai sā dīyate subhrūr yaḥ pṛthivyāḥ pradakṣiṇām kṛtvopatiṣṭhate pūrvaṃ na cānyasmai punaḥ punaḥ // BrP_87.16 tataḥ sarve suragaṇāḥ śrutvā vākyaṃ mayeritam ahalyārthaṃ surā jagmuḥ pṛthivyāś ca pradakṣiṇe // BrP_87.17 gateṣu surasaṃgheṣu gautamo 'pi munīśvara prayatnam akarot kiṃcid ahalyārtham imaṃ tathā // BrP_87.18 etasminn antare brahman surabhiḥ sarvakāmadhuk ardhaprasūtā hy abhavat tāṃ dadarśa sa gautamaḥ // BrP_87.19 tasyāḥ pradakṣiṇaṃ cakre iyam urvīti saṃsmaran liṅgasya ca sureśasya pradakṣiṇam athākarot // BrP_87.20 tayoḥ pradakṣiṇaṃ kṛtvā gautamo munisattamaḥ sarveṣāṃ caiva devānām ekaṃ cāpi pradakṣiṇam // BrP_87.21 naivābhavad bhuvo gantuḥ saṃjātaṃ dvitayaṃ mama evaṃ niścitya sa munir mamāntikam athābhyagāt // BrP_87.22 namaskṛtvābravīd vākyaṃ gautamo māṃ mahāmatiḥ kamalāsana viśvātman namas te 'stu punaḥ punaḥ // BrP_87.23 pradakṣiṇīkṛtā brahman mayeyaṃ vasudhākhilā yad atra yuktaṃ deveśa jānīte tad bhavān svayam // BrP_87.24 mayā tu dhyānayogena jñātvā gautamam abravam tavaiva dīyate subhrūḥ pradakṣiṇam idaṃ kṛtam // BrP_87.25 dharmaṃ jānīhi viprarṣe durjñeyaṃ nigamair api ardhaprasūtā surabhiḥ saptadvīpavatī mahī // BrP_87.26 kṛtā pradakṣiṇā tasyāḥ pṛthivyāḥ sā kṛtā bhavet liṅgaṃ pradakṣiṇīkṛtya tad eva phalam āpnuyāt // BrP_87.27 tasmāt sarvaprayatnena mune gautama suvrata tuṣṭo 'haṃ tava dhairyeṇa jñānena tapasā tathā // BrP_87.28 datteyam ṛṣiśārdūla kanyā lokavarā mayā ity uktvāhaṃ gautamāya ahalyām adadāṃ mune // BrP_87.29 jāte vivāhe te devāḥ kṛtvelāyāḥ pradakṣiṇam śanaiḥ śanair athāgatya dadṛśuḥ sarva eva te // BrP_87.30 taṃ gautamam ahalyāṃ ca dāṃpatyaṃ prītivardhanam te cāgatyātha paśyanto vismitāś cābhavan surāḥ // BrP_87.31 atikrānte vivāhe tu surāḥ sarve divaṃ yayuḥ samatsaraḥ śacībhartā tām īkṣya ca divaṃ yayau // BrP_87.32 tataḥ prītamanās tasmai gautamāya mahātmane prādāṃ brahmagiriṃ puṇyaṃ sarvakāmapradaṃ śubham // BrP_87.33 ahalyāyāṃ muniśreṣṭho reme tatra sa gautamaḥ gautamasya kathāṃ puṇyāṃ śrutvā śakras triviṣṭape // BrP_87.34 tam āśramaṃ taṃ ca muniṃ tasya bhāryām aninditām bhūtvā brāhmaṇaveṣeṇa draṣṭum āgāc chatakratuḥ // BrP_87.35 sa dṛṣṭvā bhavanaṃ tasya bhāryāṃ ca vibhavaṃ tathā pāpīyasīṃ matiṃ kṛtvā ahalyāṃ samudaikṣata // BrP_87.36 nātmānaṃ na paraṃ deśaṃ kālaṃ śāpād ṛṣer bhayam na bubodha tadā vatsa kāmākṛṣṭaḥ śatakratuḥ // BrP_87.37 taddhyānaparamo nityaṃ surarājyena garvitaḥ saṃtaptāṅgaḥ kathaṃ kuryāṃ praveśo me kathaṃ bhavet // BrP_87.38 evaṃ vasan viprarūpo nāntaraṃ tv adhyagacchata sa kadācin mahāprājñaḥ kṛtvā paurvāhṇikīṃ kriyām // BrP_87.39 sahito gautamaḥ śiṣyair nirgataś cāśramād bahiḥ āśramaṃ gautamīṃ viprān dhānyāni vividhāni ca // BrP_87.40 draṣṭuṃ gato munivara indras taṃ samudaikṣata idam antaram ity uktvā cakre kāryaṃ manaḥpriyam // BrP_87.41 rūpaṃ kṛtvā gautamasya priyepsuḥ sa śatakratuḥ tāṃ dṛṣṭvā cārusarvāṅgīm ahalyāṃ vākyam abravīt // BrP_87.42 ākṛṣṭo 'haṃ tava guṇai rūpaṃ smṛtvā skhalatpadaḥ iti bruvan hasan hastam ādāyāntaḥ samāviśat // BrP_87.43 na bubodha tv ahalyā taṃ jāraṃ mene tu gautamam ramamāṇā yathāsaukhyaṃ prāgāc chiṣyaiḥ sa gautamaḥ // BrP_87.44 āgacchantaṃ nityam eva ahalyā priyavādinī pratiyāti priyaṃ vakti toṣayantī ca taṃ guṇaiḥ // BrP_87.45 tām adṛṣṭvā mahāprājño mene tan mahad adbhutam dvārasthitaṃ muniśreṣṭhaṃ sarve paśyanti nārada // BrP_87.46 agnihotrasya śālāyā rakṣiṇo gṛhakarmiṇaḥ ūcur munivaraṃ bhītā gautamaṃ vismayānvitāḥ // BrP_87.47 bhagavan kim idaṃ citraṃ bahir antaś ca dṛśyase priyayāntaḥ praviṣṭo 'si tathaiva ca bahir bhavān aho tapaḥprabhāvo 'yaṃ nānārūpadharo bhavān // BrP_87.48 tac chrutvā vismitas tv antaḥ praviṣṭaḥ ko nu tiṣṭhati priye ahalye bhavati kiṃ māṃ na pratibhāṣase ity ṛṣer vacanaṃ śrutvā ahalyā jāram abravīt // BrP_87.50 ko bhavān munirūpeṇa pāpaṃ tvaṃ kṛtavān asi iti bruvatī śayanād utthitā satvaraṃ bhayāt // BrP_87.51 sa cāpi pāpakṛc chakro biḍālo 'bhūn muner bhayāt trastāṃ ca vikṛtāṃ dṛṣṭvā svapriyāṃ dūṣitāṃ tadā // BrP_87.52 uvāca sa muniḥ kopāt kim idaṃ sāhasaṃ kṛtam iti bruvantaṃ bhartāraṃ sāpi novāca lajjitā // BrP_87.53 anveṣayaṃs tu taṃ jāraṃ biḍālaṃ dadṛśe muniḥ ko bhavān iti taṃ prāha bhasmīkuryāṃ mṛṣāvadan // BrP_87.54 kṛtāñjalipuṭo bhūtvā caivam āha śacīpatiḥ śacībhartā purāṃ bhettā tapodhana puruṣṭutaḥ // BrP_87.55 mamedaṃ pāpam āpannaṃ satyam uktaṃ mayānagha mahadvigarhitaṃ karma kṛtavān asmy ahaṃ mune // BrP_87.56 smarasāyakanirbhinnahṛdayāḥ kiṃ na kurvate brahman mayi mahāpāpe kṣamasva karuṇānidhe // BrP_87.57 santaḥ kṛtāparādhe 'pi na raukṣyaṃ jātu kurvate niśamya tad vaco vipro harim āha ruṣānvitaḥ // BrP_87.58 bhagabhaktyā kṛtaṃ pāpaṃ sahasrabhagavān bhava tām apy āha muniḥ kopāt tvaṃ ca śuṣkanadī bhava // BrP_87.59 tataḥ prasādayām āsa kathayantī tadākṛtim // BrP_87.60 manasāpy anyapuruṣaṃ pāpiṣṭhāḥ kāmayanti yāḥ akṣayān yānti narakāṃs tāsāṃ sarve 'pi pūrvajāḥ // BrP_87.61 bhūtvā prasanno bhagavann avadhāraya madvacaḥ tava rūpeṇa cāgatya mām agāt sākṣiṇas tv ime // BrP_87.62 tatheti rakṣiṇaḥ procur ahalyā satyavādinī dhyānenāpi munir jñātvā śāntaḥ prāha pativratām // BrP_87.63 yadā tu saṃgatā bhadre gautamyā saridīśayā nadī bhūtvā punā rūpaṃ prāpsyase priyakṛn mama // BrP_87.64 ity ṛṣer vacanaṃ śrutvā tathā cakre pativratā tayā tu saṃgatā devyā ahalyā gautamapriyā // BrP_87.65 punas tad rūpam abhavad yan mayā nirmitaṃ purā tataḥ kṛtāñjalipuṭaḥ surarāṭ prāha gautamam // BrP_87.66 māṃ pāhi muniśārdūla pāpiṣṭhaṃ gṛham āgatam pādayoḥ patitaṃ dṛṣṭvā kṛpayā prāha gautamaḥ // BrP_87.67 gautamīṃ gaccha bhadraṃ te snānaṃ kuru puraṃdara kṣaṇān nirdhūtapāpas tvaṃ sahasrākṣo bhaviṣyasi // BrP_87.68 ubhayaṃ vismayakaraṃ dṛṣṭavān asmi nārada ahalyāyāḥ punarbhāvaṃ śacībhartā sahasradṛk // BrP_87.69 tataḥ prabhṛti tat tīrtham ahalyāsaṃgamaṃ śubham indratīrtham iti khyātaṃ sarvakāmapradaṃ nṛṇām // BrP_87.70 tasmād apy aparaṃ tīrthaṃ janasthānam iti śrutam caturyojanavistīrṇaṃ smaraṇān muktidaṃ nṛṇām // BrP_88.1 vaivasvatānvaye jāto rājābhūj janakaḥ purā so 'pāṃpates tu tanujām upayeme guṇārṇavām // BrP_88.2 dharmārthakāmamokṣāṇāṃ janakāṃ janako nṛpaḥ anurūpaguṇatvāc ca tasya bhāryā guṇārṇavā // BrP_88.3 yājñavalkyaś ca viprendras tasya rājñaḥ purohitaḥ tam apṛcchan nṛpaśreṣṭho yājñavalkyaṃ purohitam // BrP_88.4 bhuktimuktī ubhe śreṣṭhe nirṇīte munisattamaiḥ dāsīdāsebhaturagarathādyair bhuktir uttamā // BrP_88.5 kiṃtv antavirasā bhuktir muktir ekā niratyayā bhukter muktiḥ śreṣṭhatamā bhuktyā muktiṃ kathaṃ vrajet // BrP_88.6 sarvasaṅgaparityāgān muktiprāptiḥ suduḥkhataḥ tad brūhi dvijaśārdūla sukhān muktiḥ kathaṃ bhavet // BrP_88.7 apāṃpatis tava guruḥ śvaśuraḥ priyakṛt tathā taṃ gatvā pṛccha nṛpate upadekṣyati te hitam // BrP_88.8 yājñavalkyaś ca janako rājānaṃ varuṇaṃ tadā gatvā cocatur avyagrau muktimārgaṃ yathākramam // BrP_88.9 dvidhā tu saṃsthitā muktiḥ karmadvāre 'py akarmaṇi vede ca niścito mārgaḥ karma jyāyo hy akarmaṇaḥ // BrP_88.10 sarvaṃ ca karmaṇā baddhaṃ puruṣārthacatuṣṭayam akarmaṇaivāpyata iti muktimārgo mṛṣocyate // BrP_88.11 karmaṇā sarvadhānyāni setsyanti nṛpasattama tasmāt sarvātmanā karma kartavyaṃ vaidikaṃ nṛbhiḥ // BrP_88.12 tena bhuktiṃ ca muktiṃ ca prāpnuvantīha mānavāḥ akarmaṇaḥ karma puṇyaṃ karma cāpy āśrameṣu ca // BrP_88.13 jātyāśritaṃ ca rājendra tatrāpi śṛṇu dharmavit āśramāṇi ca catvāri karmadvārāṇi mānada // BrP_88.14 caturṇām āśramāṇāṃ ca gārhasthyaṃ puṇyadaṃ smṛtam tasmād bhuktiś ca muktiś ca bhavatīti matir mama // BrP_88.15 etac chrutvā tu janako yājñavalkyaś ca buddhimān varuṇaṃ pūjayitvā tu punar vacanam ūcatuḥ // BrP_88.16 ko deśaḥ kiṃ ca tīrthaṃ syād bhuktimuktipradāyakam tad vadasva suraśreṣṭha sarvajño 'si namo 'stu te // BrP_88.17 pṛthivyāṃ bhārataṃ varṣaṃ daṇḍakaṃ tatra puṇyadam tasmin kṣetre kṛtaṃ karma bhuktimuktipradaṃ nṛṇām // BrP_88.18 tīrthānāṃ gautamī gaṅgā śreṣṭhā muktipradā nṛṇām tatra yajñena dānena bhogān muktim avāpsyati // BrP_88.19 yājñavalkyaś ca janako vācaṃ śrutvā hy apāṃpateḥ varuṇena hy anujñātau svapurīṃ jagmatus tadā // BrP_88.20 aśvamedhādikaṃ karma cakāra janako nṛpaḥ yājayām āsa viprendro yājñavalkyaś ca taṃ nṛpam // BrP_88.21 gaṅgātīraṃ samāśritya yajñān muktim avāpa rāṭ tathā janakarājāno bahavas tatra karmaṇā // BrP_88.22 muktiṃ prāpur mahābhāgā gautamyāś ca prasādataḥ tataḥ prabhṛti tat tīrthaṃ janasthāneti viśrutam // BrP_88.23 janakānāṃ yajñasado janasthānaṃ prakīrtitam caturyojanavistīrṇaṃ smaraṇāt sarvapāpanut // BrP_88.24 tatra snānena dānena pitṝṇāṃ tarpaṇena tu tīrthasya smaraṇād vāpi gamanād bhaktisevanāt // BrP_88.25 sarvān kāmān avāpnoti muktiṃ ca samavāpnuyāt // BrP_88.26 aruṇā varuṇā caiva nadyau puṇyatare śubhe tayoś ca saṃgamaḥ puṇyo gaṅgāyāṃ munisattama // BrP_89.1 tadutpattiṃ śṛṇuṣveha sarvapāpavināśinīm kaśyapasya suto jyeṣṭha ādityo lokaviśrutaḥ // BrP_89.2 trailokyacakṣus tīkṣṇāṃśuḥ saptāśvo lokapūjitaḥ tasya patnī uṣā khyātā tvāṣṭrī trailokyasundarī // BrP_89.3 bhartuḥ pratāpatīvratvam asahantī sumadhyamā cintayām āsa kiṃ kṛtyaṃ mama syād iti bhāminī // BrP_89.4 tasyāḥ putrau mahārājñau manur vaivasvato yamaḥ yamunā ca nadī puṇyā śṛṇu vismayakāraṇam // BrP_89.5 sākarod ātmanaś chāyām ātmarūpeṇa yatnataḥ tām abravīt tataś coṣā tvaṃ ca matsadṛśī bhava // BrP_89.6 bhartāraṃ tvam apatyāni pālayasva mamājñayā yāvad āgamanaṃ me syāt patyus tāvat priyā bhava // BrP_89.7 nākhyātavyaṃ tvayā kvāpi apatyānāṃ tathā priye tathety āha ca sā chāyā nirjagāma gṛhād uṣā // BrP_89.8 ity uktvā sā jagāmāśu śāntaṃ rūpam abhīpsatī sā gatvoṣā gṛhaṃ tvaṣṭuḥ pitre sarvaṃ nyavedayat tvaṣṭāpi cakitaḥ prāha tāṃ sutāṃ sutavatsalaḥ // BrP_89.9 naitad yuktaṃ bhartṛmatyā yat svaireṇa pravartanam apatyānāṃ kathaṃ vṛttir bhartur vā savitus tava bibhemi bhadre śiṣṭo 'haṃ bhartur gehaṃ punar vraja // BrP_89.10 evam uktā tu pitrā sā nety uktvā vai punaḥ punaḥ uttaraṃ ca kuror deśaṃ jagāma tapase tvarā // BrP_89.11 tatra tepe tapas tīvraṃ vaḍavārūpadhāriṇī duṣprekṣaṃ taṃ svakaṃ kāntaṃ dhyāyantī niścalā uṣā // BrP_89.12 etasminn antare tāta chāyā coṣāsvarūpiṇī patyau sā vartayām āsa apatyāny atha jajñire // BrP_89.13 sāvarṇiś ca śaniś caiva viṣṭir yā duṣṭakanyakā sā chāyā vartayām āsa vaiṣamyeṇaiva nityaśaḥ // BrP_89.14 sveṣv apatyeṣu coṣāyā yamas tatra cukopa ha vaiṣamyeṇātha vartantīṃ chāyāṃ tāṃ mātaraṃ tadā // BrP_89.15 tāḍayām āsa pādena dakṣiṇāśāpatir yamaḥ putradaurjanyasaṃkṣobhāc chāyā vaivasvataṃ yamam // BrP_89.16 śaśāpa pāpa te pādo viśīryatu mamājñayā viśīrṇacaraṇo duḥkhād rudan pitaram abhyagāt savitre taṃ tu vṛttāntaṃ nyavedayad aśeṣataḥ // BrP_89.17 neyaṃ mātā suraśreṣṭha yayā śapto 'ham īdṛśaḥ apatyeṣu viruddheṣu jananī naiva kupyate // BrP_89.18 yad bālyād abravaṃ kiṃcid athavā duṣkṛtaṃ kṛtam naiva kupyati sā mātā tasmān neyaṃ mamāmbikā // BrP_89.19 yad apatyakṛtaṃ kiṃcit sādhv asādhu yathā tathā māty asyāṃ sarvam apy etat tasmān māteti gīyate // BrP_89.20 pradhakṣyantīva māṃ tāta nityaṃ paśyati cakṣuṣā vakty agnikālasadṛśā vācā neyaṃ madambikā // BrP_89.21 tat putravacanaṃ śrutvā savitācintayat tataḥ iyaṃ chāyā nāsya mātā uṣā mātā tu sānyataḥ // BrP_89.22 mama śāntim abhīpsantī deśe 'nyasmiṃs taporatā uttare ca kurau tvāṣṭrī vaḍavārūpadhāriṇī // BrP_89.23 tatrāste sā iti jñātvā jagāmeśo divākaraḥ yatra sā vartate kāntā aśvarūpaḥ svayaṃ tadā // BrP_89.24 tāṃ dṛṣṭvā vaḍavārūpāṃ paryadhāvad dhayākṛtiḥ kāmāturaṃ hayaṃ dṛṣṭvā śrutvā vai heṣitasvanam // BrP_89.25 uṣā pativratopetā patidhyānaparāyaṇā hayadharṣaṇasaṃbhītā ko nv ayaṃ cety ajānatī // BrP_89.26 apalāyat patau prāpte dakṣiṇābhimukhī tvarā ko nu me rakṣako 'tra syād ṛṣayo vāthavā surāḥ // BrP_89.27 dhāvantīṃ tāṃ priyām aśvām aśvarūpadharaḥ svayam paryadhāvad yato yāti uṣā bhānus tatas tataḥ // BrP_89.28 smaragrahavaśe jātaḥ ko duśceṣṭaṃ na ceṣṭate bhāgīrathīṃ nadīś cānyā vanāny upavanāni ca // BrP_89.29 narmadāṃ cātha vindhyaṃ ca dakṣiṇābhimukhāv ubhau atikramya bhayodvignā tvāṣṭry abhyagāc ca gautamīm // BrP_89.30 trātāraḥ santi munayo janasthāna iti śrutam ṛṣīṇām āśramaṃ sāśvā praviṣṭā gautamīṃ tathā // BrP_89.31 anuprāptas tathā cāśvo bhānus tadrūpavāṃs tataḥ aśvaṃ nivārayām āsur janasthā munidārakāḥ tataḥ kopād ṛṣīṃs tāṃś ca śaśāpoṣāpatiḥ prabhuḥ // BrP_89.32 nivārayatha māṃ yasmād vaṭā yūyaṃ bhaviṣyatha // BrP_89.33 jñānadṛṣṭyā tu munayo menire 'śvam uṣāpatim stuvanto devadeveśaṃ bhānuṃ taṃ munayo mudā // BrP_89.34 stūyamāno munigaṇair aśvāṃ bhānur athāgamat vaḍavāyā mukhe lagnaṃ mukhaṃ cāśvasvarūpiṇam // BrP_89.35 jñātvā tvāṣṭrī ca bhartāraṃ mukhād vīryaṃ prasusruve tayor vīryeṇa gaṅgāyām aśvinau samajāyatām // BrP_89.36 tatrāgacchan suragaṇāḥ siddhāś ca munayas tathā nadyo gāvas tathauṣadhyo devā jyotirgaṇās tathā // BrP_89.37 saptāśvaś ca rathaḥ puṇyo hy aruṇo bhānusārathiḥ yamo manuś ca varuṇaḥ śanir vaivasvatas tathā // BrP_89.38 yamunā ca nadī puṇyā tāpī caiva mahānadī tattadrūpaṃ samāsthāya nadyas tā vismayān mune // BrP_89.39 draṣṭuṃ te vismayāviṣṭā ājagmuḥ śvaśuras tathā abhiprāyaṃ viditvā tu śvaśuraṃ bhānur abravīt // BrP_89.40 uṣāyāḥ prītaye tvaṣṭaḥ kurvatyās tapa uttamam yantrārūḍhaṃ ca māṃ kṛtvā chindhi tejāṃsy anekaśaḥ yāvat saukhyaṃ bhaved asyās tāvac chindhi prajāpate // BrP_89.41 tathety uktvā tatas tvaṣṭā somanāthasya saṃnidhau tejasāṃ chedanaṃ cakre prabhāsaṃ tu tato viduḥ // BrP_89.42 bhartrā ca saṃgatā yatra gautamyām aśvarūpiṇī aśvinor yatra cotpattir aśvatīrthaṃ tad ucyate // BrP_89.43 bhānutīrthaṃ tad ākhyātaṃ tathā pañcavaṭāśramaḥ tāpī ca yamunā caiva pitaraṃ draṣṭum āgate // BrP_89.44 aruṇāvaruṇānadyor gaṅgāyāṃ saṃgamaḥ śubhaḥ devānāṃ tatra tīrthānām āgatānāṃ pṛthak pṛthak // BrP_89.45 nava trīṇi sahasrāṇi tīrthāni guṇavanti ca tatra snānaṃ ca dānaṃ ca sarvam akṣayapuṇyadam // BrP_89.46 smaraṇāt paṭhanād vāpi śravaṇād api nārada sarvapāpavinirmukto dharmavān sa sukhī bhavet // BrP_89.47 gāruḍaṃ nāma yat tīrthaṃ sarvavighnapraśāntidam tasya prabhāvaṃ vakṣyāmi śṛṇu nārada yatnataḥ // BrP_90.1 maṇināga iti tv āsīc cheṣaputro mahābalaḥ garuḍasya bhayād bhaktyā toṣayām āsa śaṃkaram // BrP_90.2 tataḥ prasanno bhagavān parameṣṭhī maheśvaraḥ tam uvāca mahānāgaṃ varaṃ varaya pannaga // BrP_90.3 nāgaḥ prāha prabho mahyaṃ dehi me garuḍābhayam tathety āha ca taṃ śaṃbhur garuḍād abhayaṃ bhavet // BrP_90.4 nirgato nirbhayo nāgo garuḍād aruṇānujāt kṣīrodaśāyī yatrāste kṣīrārṇavasamīpataḥ // BrP_90.5 itaś cetaś ca carati nāgo 'sau sukhaśītale garuḍo 'pi ca yatrāste taṃ deśam api yāty asau // BrP_90.6 garuḍaḥ pannagaṃ dṛṣṭvā carantaṃ nirbhayena tu taṃ gṛhītvā mahānāgaṃ prākṣipat svasya veśmani // BrP_90.7 taṃ baddhvā gāruḍaiḥ pāśair garuḍo nāgasattamam etasminn antare nandī provāceśaṃ jagatprabhum // BrP_90.8 nūnaṃ nāgo na cāyāti bhakṣito baddha eva vā garuḍena sureśāna jīvan nāgo na saṃvrajet // BrP_90.9 nandino vacanaṃ śrutvā jñātvā śaṃbhur athābravīt // BrP_90.10 garuḍasya gṛhe nāgo baddhas tiṣṭhati satvaram gatvā taṃ jagatām īśaṃ viṣṇuṃ stuhi janārdanam // BrP_90.11 baddhaṃ nāgaṃ kāśyapena madvākyād ānaya svayam tat prabhor vacanaṃ śrutvā nandī gatvā śriyaḥ patim // BrP_90.12 vyajñāpayat svayaṃ vākyaṃ viṣṇuṃ lokaparāyaṇam nārāyaṇaḥ prītamanā garuḍaṃ vākyam abravīt // BrP_90.13 vinatātmaja me vākyān nandine dehi pannagam kampamānas tad ākarṇya nety uvāca vihaṃgamaḥ viṣṇum apy abravīt kopāt suparṇo nandino 'ntike // BrP_90.14 yad yat priyatamaṃ kiṃcid bhṛtyebhyaḥ prabhaviṣṇavaḥ dāsyanty anye bhavān naiva mayānītaṃ hariṣyati // BrP_90.15 paśya devaṃ trinayanaṃ nāgaṃ mokṣyati nandinā mayopapāditaṃ nāgaṃ tvaṃ tu dāsyasi nandine // BrP_90.16 tvāṃ vahāmi sadā svāmin mama deyaṃ sadā tvayā mayopapāditaṃ nāgaṃ vaktuṃ dehīti nocitam // BrP_90.17 satāṃ prabhūṇāṃ neyaṃ syād vṛttiḥ sadvṛttikāriṇām santo dāsyanti bhṛtyebhyo madupāttaharo bhavān // BrP_90.18 daityāñ jayasi saṃgrāme madbalenaiva keśava ahaṃ mahābalīty evaṃ mudhaiva ślāghate bhavān // BrP_90.19 garuḍasyeti tad vākyaṃ śrutvā cakragadādharaḥ vihasya nandinaḥ pārśve paśyadbhir lokapālakaiḥ // BrP_90.20 idam āha mahābuddhir māṃ samuhya kṛśo bhavān tvadbalād asurān sarvāñ jeṣye 'haṃ khagasattama // BrP_90.21 ity uktvā śrīpatir brahmañ śāntakopo 'bravīd idam vahāṅguliṃ karasyāśu kaniṣṭhāṃ nandino 'ntike // BrP_90.22 garuḍasya tato mūrdhni nyasyedaṃ punar abravīt satyaṃ māṃ vahase nityaṃ paśya dharmaṃ vihaṃgama // BrP_90.23 nyastāyāṃ ca tato 'ṅgulyāṃ śiraḥ kukṣau samāviśat kukṣiś ca caraṇasyāntaḥ prāviśac cūrṇito 'bhavat tataḥ kṛtāñjalir dīno vyathito lajjayānvitaḥ // BrP_90.24 trāhi trāhi jagannātha bhṛtyaṃ mām aparādhinam tvaṃ prabhuḥ sarvalokānāṃ dhartā dhāryas tvam eva ca // BrP_90.25 aparādhasahasrāṇi kṣamante prabhaviṣṇavaḥ kṛtāparādhe 'pi jane mahatī yasya vai kṛpā // BrP_90.26 vadanti munayaḥ sarve tvām eva karuṇākaram rakṣasvārtaṃ jaganmātar mām ambujanivāsini kamale bālakaṃ dīnam ārtaṃ tanayavatsale // BrP_90.27 tataḥ kṛpānvitā devī śrīr apy āha janārdanam // BrP_90.28 rakṣa nātha svakaṃ bhṛtyaṃ garuḍaṃ vipadaṃ gatam janārdana uvācedaṃ nandinaṃ śaṃbhuvāhanam // BrP_90.29 naya nāgaṃ sagaruḍaṃ śaṃbhor antikam eva ca tatprasādāc ca garuḍo maheśvaranirīkṣitaḥ ātmīyaṃ ca punā rūpaṃ garuḍaḥ samavāpsyati // BrP_90.30 tathety uktvā ca vṛṣabho nāgena garuḍena ca śanaiḥ sa śaṃkaraṃ gatvā sarvaṃ tasmai nyavedayat śaṃkaro 'pi garutmantaṃ provāca śaśiśekharaḥ // BrP_90.31 yāhi gaṅgāṃ mahābāho gautamīṃ lokapāvanīm sarvakāmapradāṃ śāntāṃ tām āplutya punar vapuḥ // BrP_90.32 prāpsyase sarvakāmāṃś ca śatadhātha sahasradhā sarvapāpopataptā ye durdaivonmūlitodyamāḥ prāṇino 'bhīṣṭadā teṣāṃ śaraṇaṃ khaga gautamī // BrP_90.33 tadvākyaṃ praṇato bhūtvā śrutvā tu garuḍo 'bhyagāt gaṅgām āplutya garuḍaḥ śivaṃ viṣṇuṃ nanāma saḥ // BrP_90.34 tataḥ svarṇamayaḥ pakṣī vajradeho mahābalaḥ vegī bhavan muniśreṣṭha punar viṣṇum iyāt sudhīḥ // BrP_90.35 tataḥ prabhṛti tat tīrthaṃ gāruḍaṃ sarvakāmadam tatra snānādi yat kiṃcit karoti prayato naraḥ sarvaṃ tad akṣayaṃ vatsa śivaviṣṇupriyāvaham // BrP_90.36 tato govardhanaṃ tīrthaṃ sarvapāpapraṇāśanam pitṝṇāṃ puṇyajananaṃ smaraṇād api pāpanut // BrP_91.1 tasya prabhāva eṣa syān mayā dṛṣṭas tu nārada brāhmaṇaḥ karṣakaḥ kaścij jābālir iti viśrutaḥ // BrP_91.2 na vimuñcaty anaḍvāhau madhyaṃ yāte 'pi bhāskare pratodena pratudati pṛṣṭhato 'pi ca pārśvayoḥ // BrP_91.3 tau gāvāv aśrupūrṇākṣau dṛṣṭvā gauḥ kāmadohinī surabhir jagatāṃ mātā nandine sarvam abravīt // BrP_91.4 sa cāpi vyathito bhūtvā śaṃbhave tan nyavedayat śaṃbhuś ca vṛṣabhaṃ prāha sarvaṃ sidhyatu te vacaḥ // BrP_91.5 śivājñāsahito nandī gojātaṃ sarvam āharat naṣṭeṣu goṣu sarveṣu svarge martye tatas tvarā // BrP_91.6 mām avocan suragaṇā vinā gobhir na jīvyate tān avocaṃ surān sarvāñ śaṃkaraṃ yāta yācata // BrP_91.7 tathaiveśaṃ tu te sarve stutvā kāryaṃ nyavedayan īśo 'pi vibudhān āha jānāti vṛṣabho mama // BrP_91.8 te vṛṣaṃ procur amarā dehi gā upakāriṇaḥ vṛṣo 'pi vibudhān āha gosavaḥ kriyatāṃ kratuḥ // BrP_91.9 tataḥ prāpsyatha gāḥ sarvā yā divyā yāś ca mānuṣāḥ tataḥ pravartate yajño gosavo devanirmitaḥ // BrP_91.10 gautamyāś ca śubhe pārśve gāvo vavṛdhire tataḥ govardhanaṃ tu tat tīrthaṃ devānāṃ prītivardhanam // BrP_91.11 tatra snānaṃ muniśreṣṭha gosahasraphalapradam kiṃcid dānādinā yat syāt phalaṃ tat tu na vidmahe // BrP_91.12 pāpapraṇāśanaṃ nāma tīrthaṃ pāpabhayāpaham nāmadheyaṃ pravakṣyāmi śṛṇu nārada yatnataḥ // BrP_92.1 dhṛtavrata iti khyāto brāhmaṇo lokaviśrutaḥ tasya bhāryā mahī nāma taruṇī lokasundarī // BrP_92.2 tasya putraḥ sūryanibhaḥ sanājjāta iti śrutaḥ dhṛtavrataṃ tathākarṣan mṛtyuḥ kālerito mune // BrP_92.3 tataḥ sā bālavidhavā bālaputrā surūpiṇī trātāraṃ naiva paśyantī gālavāśramam abhyagāt // BrP_92.4 tasmai putraṃ nivedyātha svairiṇī pāpamohitā sā babhrāma bahūn deśān puṃskāmā kāmacāriṇī // BrP_92.5 tatputro gālavagṛhe vedavedāṅgapāragaḥ jāto 'pi mātṛdoṣeṇa veśyeritamatis tv abhūt // BrP_92.6 janasthānam iti khyātaṃ nānājātisamāvṛtam tatrāsau paṇyaveṣeṇa adhyāste ca mahī tathā // BrP_92.7 tatsuto 'pi bahūn deśān paribabhrāma kāmukaḥ so 'pi kālavaśāt tatra janasthāne 'vasat tadā // BrP_92.8 striyam ākāṅkṣate veśyāṃ dhṛtavratasuto dvijaḥ mahī cāpi dhanaṃ dātṝn puruṣān samapekṣate // BrP_92.9 mene na putram ātmīyaṃ sa cāpi na tu mātaram tayoḥ samāgamaś cāsīd vidhinā mātṛputrayoḥ // BrP_92.10 evaṃ bahutithe kāle putre mātari gacchati tayoḥ parasparaṃ jñānaṃ naivāsīn mātṛputrayoḥ // BrP_92.11 evaṃ pravartamānasya pitṛdharmeṇa sanmatiḥ āsīt tasyāpy asadvṛtteḥ śṛṇu nārada citravat // BrP_92.12 svairasthityā vartamāno nedaṃ sa parihātavān brāhmīṃ saṃdhyām anuṣṭhāya tad ūrdhvaṃ tu dhanārjanam // BrP_92.13 vidyābalena vittāni bahūny ārjya dadāty asau tathā sa prātar utthāya gaṅgāṃ gatvā yathāvidhi // BrP_92.14 śaucādi snānasaṃdhyādi sarvaṃ kāryaṃ yathākramam kṛtvā tu brāhmaṇān natvā tato 'bhyeti svakarmasu // BrP_92.15 prātaḥkāle gautamīṃ tu yadā yāti virūpavān kuṣṭhasarvāṅgaśithilaḥ pūyaśoṇitaniḥsravaḥ // BrP_92.16 snātvā tu gautamīṃ gaṅgāṃ yadā yāti surūpadhṛk śāntaḥ sūryāgnisadṛśo mūrtimān iva bhāskaraḥ // BrP_92.17 etad rūpadvayaṃ svasya naiva paśyati sa dvijaḥ gālavo yatra bhagavāṃs tapojñānaparāyaṇaḥ // BrP_92.18 āśritya gautamīṃ devīṃ āste ca munibhir vṛtaḥ brāhmaṇo 'pi ca tatraiva nityaṃ tīrthaṃ sametya ca // BrP_92.19 gālavaṃ ca namasyātha tato yāti svamandiram gaṅgāyāḥ sevanāt pūrvaṃ sanājjātasya yad vapuḥ // BrP_92.20 snānasaṃdhyottare kāle punar yad api tad dvije ubhayaṃ tasya tad rūpaṃ gālavo nityam eva ca // BrP_92.21 dṛṣṭvā savismayo mene kiṃcid asty atra kāraṇam evaṃ savismayo bhūtvā gālavaḥ prāha taṃ dvijam // BrP_92.22 gacchantaṃ tu namasyātha sanājjātaṃ gurur gṛham āhūya yatnato dhīmān kṛpayā vismayena ca // BrP_92.23 ko bhavān kva ca gantāsi kiṃ karoṣi kva bhokṣyasi kiṃnāmā tvaṃ kva śayyā te kā te bhāryā vadasva me // BrP_92.24 gālavasya vacaḥ śrutvā brāhmaṇo 'py āha taṃ munim // BrP_92.25 śvaḥ kathyate mayā sarvaṃ jñātvā kāryavinirṇayam // BrP_92.26 evam uktvā gālavaṃ taṃ sanājjāto gṛhaṃ yayau bhuktvā rātrau tayā samyak śayyām āsādya bandhakīm uvāca cakitaḥ smṛtvā gālavasya tu yad vacaḥ // BrP_92.27 tvaṃ tu sarvaguṇopetā bandhaky api pativratā āvayoḥ sadṛśī prītir yāvajjīvaṃ pravartatām // BrP_92.28 tathāpi kiṃcit pṛcchāmi kiṃnāmnī tvaṃ kva vā kulam kiṃ nu sthānaṃ kva vā bandhur mama sarvaṃ nivedyatām // BrP_92.29 dhṛtavrata iti khyāto brāhmaṇo dīkṣitaḥ śuciḥ tasya bhāryā mahī cāhaṃ matputro gālavāśrame // BrP_92.30 utsṛṣṭo matimān bālaḥ sanājjāta iti śrutaḥ ahaṃ tu pūrvadoṣeṇa tyaktvā dharmaṃ kulāgatam svairiṇī tv iha varte 'haṃ viddhi māṃ brāhmaṇīṃ dvija // BrP_92.31 tasyās tad vacanaṃ śrutvā marmaviddha ivābhavat papāta sahasā bhūmau veśyā taṃ vākyam abravīt // BrP_92.32 kiṃ tu jātaṃ dvijaśreṣṭha kva ca prītir gatā tava kiṃ tu vākyaṃ mayā coktaṃ tava cittavirodhakṛt // BrP_92.33 ātmānam ātmanāśvāsya brāhmaṇo vākyam abravīt // BrP_92.34 dhṛtavrataḥ pitā vipras tatputro 'haṃ sanādyataḥ mātā mahī mama iyaṃ mama daivād upāgatā // BrP_92.35 etac chrutvā tasya vākyaṃ sāpy abhūd atiduḥkhitā tayos tu śocatoḥ paścāt prabhāte vimale ravau gālavaṃ muniśārdūlaṃ gatvā vipro nyavedayat // BrP_92.36 dhṛtavratasuto brahmaṃs tvayā pūrvaṃ tu pālitaḥ upanītas tvayā caiva mahī mātā mama prabho // BrP_92.37 kiṃ karomi ca kiṃ kṛtvā niṣkṛtir mama vai bhavet // BrP_92.38 tad vipravacanaṃ śrutvā gālavaḥ prāha mā śucaḥ tavedaṃ dvividhaṃ rūpaṃ nityaṃ paśyāmy apūrvavat // BrP_92.39 tataḥ pṛṣṭo 'si vṛttāntaṃ śrutaṃ jñātaṃ mayā yathā yat kṛtyaṃ tava tat sarvaṃ gaṅgāyāṃ pratyagāt kṣayam // BrP_92.40 asya tīrthasya māhātmyād asyā devyāḥ prasādataḥ pūto 'si pratyahaṃ vatsa nātra kāryā vicāraṇā // BrP_92.41 prabhāte tava rūpāṇi sapāpāni tv aharniśam paśye 'haṃ punar apy eva rūpaṃ tava guṇottamam // BrP_92.42 āgacchantaṃ tv āgoyuktaṃ gacchantaṃ tvām anāgasam paśyāmi nityaṃ tasmāt tvaṃ pūto devyā kṛto 'dhunā // BrP_92.43 tasmān na kāryaṃ te kiṃcid avaśiṣṭaṃ bhaviṣyati iyaṃ ca mātā te vipra jñātā yā caiva bandhakī // BrP_92.44 paścāttāpaṃ gatātyantaṃ nivṛttā tv atha pātakāt bhūtānāṃ viṣaye prītir vatsa svābhāvikī yataḥ // BrP_92.45 satsaṅgato mahāpuṇyān nivṛttir daivato bhavet atyartham anutapteyaṃ prāgācaritapuṇyataḥ // BrP_92.46 snānaṃ kṛtvā cātra tīrthe tataḥ pūtā bhaviṣyati tathā tau cakratur ubhau mātāputrau ca nārada // BrP_92.47 snānād babhūvatur ubhau gatapāpāv asaṃśayam tataḥ prabhṛti tat tīrthaṃ dhautapāpaṃ pracakṣate // BrP_92.48 pāpapraṇāśanaṃ nāma gālavaṃ ceti viśrutam mahāpātakam alpaṃ vā tathā yac copapātakam tat sarvaṃ nāśayed etad dhautapāpaṃ supuṇyadam // BrP_92.49 yatra dāśarathī rāmaḥ sītayā sahito dvija pitṝn saṃtarpayām āsa pitṛtīrthaṃ tato viduḥ // BrP_93.1 tatra snānaṃ ca dānaṃ ca pitṝṇāṃ tarpaṇaṃ tathā sarvam akṣayatām eti nātra kāryā vicāraṇā // BrP_93.2 yatra dāśarathī rāmo viśvāmitraṃ mahāmunim pūjayām āsa rājendro munibhis tattvadarśibhiḥ // BrP_93.3 viśvāmitraṃ tu tat tīrtham ṛṣijuṣṭaṃ supuṇyadam tatsvarūpaṃ ca vakṣyāmi paṭhitaṃ vedavādibhiḥ // BrP_93.4 anāvṛṣṭir abhūt pūrvaṃ prajānām atibhīṣaṇā viśvāmitro mahāprājñaḥ saśiṣyo gautamīm agāt // BrP_93.5 śiṣyān putrāṃś ca jāyāṃ ca kṛśān dṛṣṭvā kṣudhāturān vyathitaḥ kauśikaḥ śrīmāñ śiṣyān idam uvāca ha // BrP_93.6 yathā kathaṃcid yat kiṃcid yatra kvāpi yathā tathā ānīyatāṃ kiṃtu bhakṣyaṃ bhojyaṃ vā mā vilambyatām idānīm eva gantavyam ānetavyaṃ kṣaṇena tu // BrP_93.7 ṛṣes tad vacanāc chiṣyāḥ kṣudhitās tvarayā yayuḥ aṭamānā itaś ceto mṛtaṃ dadṛśire śunam // BrP_93.8 tam ādāya tvarāyuktā ācāryāya nyavedayan so 'pi taṃ bhadram ity uktvā pratijagrāha pāṇinā // BrP_93.9 viśasadhvaṃ śvamāṃsaṃ ca kṣālayadhvaṃ ca vāriṇā pacadhvaṃ mantravac cāpi hutvāgnau tu yathāvidhi // BrP_93.10 devān ṛṣīn pitṝn anyāṃs tarpayitvātithīn gurūn sarve bhokṣyāmahe śeṣam ity uvāca sa kauśikaḥ // BrP_93.11 viśvāmitravacaḥ śrutvā śiṣyāś cakrus tathaiva tat pacyamāne śvamāṃse tu devadūto 'gnir abhyagāt devānāṃ sadane sarvaṃ devebhyas tan nyavedayat // BrP_93.12 devaiḥ śvamāṃsaṃ bhoktavyam āpannam ṛṣikalpitam // BrP_93.13 agnes tadvacanād indraḥ śyeno bhūtvā vihāyasi sthālīm athāharat pūrṇāṃ māṃsena pihitāṃ tadā // BrP_93.14 tat karma dṛṣṭvā śiṣyās te ṛṣeḥ śyenaṃ nyavedayan hṛtā sthālī muniśreṣṭha śyenenākṛtabuddhinā // BrP_93.15 tataś cukopa bhagavāñ śaptukāmas tadā harim tato jñātvā surapatiḥ sthālīṃ cakre madhuplutām // BrP_93.16 punar niveśayām āsa ulkāsv eva khago hariḥ madhunā tu samāyuktāṃ viśvāmitraś cukopa ha sthālīṃ vīkṣya tataḥ kopād idam āha sa kauśikaḥ // BrP_93.17 śvamāṃsam eva no dehi tvaṃ harāmṛtam uttamam no cet tvāṃ bhasmasāt kuryām indro bhītas tadābravīt // BrP_93.18 madhu hutvā yathānyāyaṃ piba putraiḥ samanvitaḥ kim anena śvamāṃsena amedhyena mahāmune // BrP_93.19 viśvāmitro 'pi nety āha bhuktenaikena kiṃ phalam prajāḥ sarvāś ca sīdanti kiṃ tena madhunā hare // BrP_93.20 sarveṣām amṛtaṃ cet syād bhokṣye 'ham amṛtaṃ śuci athavā devapitaro bhokṣyantīdaṃ śvamāṃsakam // BrP_93.21 paścād ahaṃ tac ca māṃsaṃ bhokṣye nānṛtam asti me tato bhītaḥ sahasrākṣo meghān āhūya tatkṣaṇāt // BrP_93.22 vavarṣa cāmṛtaṃ vāri hy amṛtenārpitāḥ prajāḥ paścāt tad amṛtaṃ puṇyaṃ haridattaṃ yathāvidhi // BrP_93.23 tarpayitvā surān ādau tarpayitvā jagattrayam vipraḥ saṃbhuktavāñ śiṣyair viśvāmitraḥ svabhāryayā // BrP_93.24 tataḥ prabhṛti tat tīrtham ākhyātaṃ cātipuṇyadam yatrāgataḥ surapatir lokānām amṛtārpaṇam // BrP_93.25 saṃjātaṃ māṃsavarjaṃ tu tat tīrthaṃ puṇyadaṃ nṛṇām tatra snānaṃ ca dānaṃ ca sarvakratuphalapradam // BrP_93.26 tataḥ prabhṛti tat tīrthaṃ viśvāmitram iti smṛtam madhutīrtham athaindraṃ ca śyenaṃ parjanyam eva ca // BrP_93.27 śvetatīrtham iti khyātaṃ trailokye viśrutaṃ śubham tasya śravaṇamātreṇa sarvapāpaiḥ pramucyate // BrP_94.1 śveto nāma purā vipro gautamasya priyaḥ sakhā ātithyapūjānirato gautamītīram āśritaḥ // BrP_94.2 manasā karmaṇā vācā śivabhaktiparāyaṇaḥ dhyāyantaṃ taṃ dvijaśreṣṭhaṃ pūjayantaṃ sadā śivam // BrP_94.3 pūrṇāyuṣaṃ dvijavaraṃ śivabhaktiparāyaṇam netuṃ dūtāḥ samājagmur dakṣiṇāśāpates tadā // BrP_94.4 nāśaknuvan gṛhaṃ tasya praveṣṭum api nārada tadā kāle vyatikrānte citrako mṛtyum abravīt // BrP_94.5 kiṃ nāyāti kṣīṇajīvo mṛtyo śvetaḥ kathaṃ tv iti nādyāpy āyānti dūtās te mṛtyor naivocitaṃ tu te // BrP_94.6 tataś ca kupito mṛtyuḥ prāyāc chvetagṛhaṃ svayam bahiḥsthitāṃs tadā paśyan mṛtyur dūtān bhayārditān provāca kim idaṃ dūtā mṛtyum ūcuś ca dūtakāḥ // BrP_94.7 śivena rakṣitaṃ śvetaṃ vayaṃ no vīkṣituṃ kṣamāḥ yeṣāṃ prasanno giriśas teṣāṃ kā nāma bhītayaḥ // BrP_94.8 pāśapāṇis tadā mṛtyuḥ prāviśad yatra sa dvijaḥ nāsau vipro vijānāti mṛtyuṃ vā yamakiṃkarān // BrP_94.9 śivaṃ pūjayate bhaktyā śvetasya tu samīpataḥ mṛtyuṃ pāśadharaṃ dṛṣṭvā daṇḍī provāca vismitaḥ // BrP_94.10 kim atra vīkṣase mṛtyo daṇḍinaṃ mṛtyur abravīt // BrP_94.11 śvetaṃ netum ihāyātas tasmād vīkṣe dvijottamam // BrP_94.12 tvaṃ gacchety abravīd daṇḍī mṛtyuḥ pāśān athākṣipat śvetāya muniśārdūla tato daṇḍī cukopa ha // BrP_94.13 śivadattena daṇḍena daṇḍī mṛtyum atāḍayat tataḥ pāśadharo mṛtyuḥ papāta dharaṇītale // BrP_94.14 tatas te satvaraṃ dūtā hataṃ mṛtyum avekṣya ca yamāya sarvam avadan vadhaṃ mṛtyos tu daṇḍinā // BrP_94.15 tataś ca kupito dharmo yamo mahiṣavāhanaḥ citraguptaṃ bahubalaṃ yamadaṇḍaṃ ca rakṣakam // BrP_94.16 mahiṣaṃ bhūtavetālān ādhivyādhīṃs tathaiva ca akṣirogān kukṣirogān karṇaśūlaṃ tathaiva ca // BrP_94.17 jvaraṃ ca trividhaṃ pāpaṃ narakāṇi pṛthak pṛthak tvarantām iti tān uktvā jagāma tvarito yamaḥ // BrP_94.18 etair anyaiḥ parivṛto yatra śveto dvijottamaḥ tam āyāntaṃ yamaṃ dṛṣṭvā nandī provāca sāyudhaḥ // BrP_94.19 vināyakaṃ tathā skandaṃ bhūtanāthaṃ tu daṇḍinam tatra tad yuddham abhavat sarvalokabhayāvaham // BrP_94.20 kārttikeyaḥ svayaṃ śaktyā bibheda yamakiṃkarān dakṣiṇāśāpatiṃ cāpi nijaghāna balānvitam // BrP_94.21 hatāvaśiṣṭā yāmyās te ādityāya nyavedayan ādityo 'pi suraiḥ sārdhaṃ śrutvā tan mahad adbhutam // BrP_94.22 lokapālair anuvṛto mamāntikam upāgamat ahaṃ viṣṇuś ca bhagavān indro 'gnir varuṇas tathā // BrP_94.23 candrādityāv aśvinau ca lokapālā marudgaṇāḥ ete cānye ca bahavo vayaṃ yātā yamāntikam // BrP_94.24 mṛta āste dakṣiṇeśo gaṅgātīre balānvitaḥ samudrāś ca nadā nāgā nānābhūtāny anekaśaḥ // BrP_94.25 tatrājagmuḥ sureśānaṃ draṣṭuṃ vaivasvataṃ yamam taṃ dṛṣṭvā hatasainyaṃ ca yamaṃ devā bhayārditāḥ kṛtāñjalipuṭāḥ śaṃbhum ūcuḥ sarve punaḥ punaḥ // BrP_94.26 bhaktipriyatvaṃ te nityaṃ duṣṭahantṛtvam eva ca ādikartar namas tubhyaṃ nīlakaṇṭha namo 'stu te brahmapriya namas te 'stu devapriya namo 'stu te // BrP_94.27 śvetaṃ dvijaṃ bhaktam anāyuṣaṃ te netuṃ yamādiḥ sakalo 'samarthaḥ saṃtoṣam āptāḥ paramaṃ samīkṣya bhaktapriyatvaṃ tvayi nātha satyam BrP_94.28 ye tvāṃ prapannāḥ śaraṇaṃ kṛpāluṃ nālaṃ kṛtānto 'py anuvīkṣituṃ tān evaṃ viditvā śiva eva sarve tvām eva bhaktyā parayā bhajante BrP_94.29 tvam eva jagatāṃ nātha kiṃ na smarasi śaṃkara tvāṃ vinā kaḥ samartho 'tra vyavasthāṃ kartum īśvaraḥ // BrP_94.30 evaṃ tu stuvatāṃ teṣāṃ purastād abhavac chivaḥ kiṃ dadāmīti tān āha idam ūcuḥ surā api // BrP_94.31 ayaṃ vaivasvato dharmo niyantā sarvadehinām dharmādharmavyavasthāyāṃ sthāpito lokapālakaḥ // BrP_94.32 nāyaṃ vadham avāpnoti nāparādhī na pāpakṛt vinā tena jagaddhātur naiva kiṃcid bhaviṣyati // BrP_94.33 tasmāj jīvaya deveśa yamaṃ sabalavāhanam prārthanā saphalā nātha mahatsu na vṛthā bhavet // BrP_94.34 tataḥ provāca bhagavāñ jīvayeyam asaṃśayam yamaṃ yadi vaco me 'dya anumanyanti devatāḥ // BrP_94.35 tataḥ procuḥ surāḥ sarve kurmo vākyaṃ tvayoditam haribrahmādisahitaṃ vaśe yasyākhilaṃ jagat // BrP_94.36 tataḥ provāca bhagavān amarān samupāgatān madbhakto na mṛtiṃ yātu nety ūcur amarāḥ punaḥ // BrP_94.37 amarāḥ syus tato deva sarvalokāś carācarāḥ amartyamartyabhedo 'yaṃ na syād deva jaganmaya // BrP_94.38 punar apy āha tāñ śaṃbhuḥ śṛṇvantu mama bhāṣitam madbhaktānāṃ vaiṣṇavānāṃ gautamīm anusevatām // BrP_94.39 vayaṃ tu svāmino nityaṃ na mṛtyuḥ svāmyam arhati vārttāpy eṣāṃ na kartavyā yamena tu kadācana // BrP_94.40 ādhivyādhyādibhir jātu kāryo nābhibhavaḥ kvacit ye śivaṃ śaraṇaṃ yātās te muktās tatkṣaṇād api // BrP_94.41 sānugasya yamasyāto namasyāḥ sarva eva te tathety ūcuḥ suragaṇā devadevaṃ śivaṃ prati // BrP_94.42 tataś ca bhagavān nātho nandinaṃ prāha vāhanam // BrP_94.43 gautamyā udakena tvam abhiṣiñca mṛtaṃ yamam // BrP_94.44 tato yamādayaḥ sarve abhiṣiktās tu nandinā utthitāś ca sajīvās te dakṣiṇāśāṃ tato gatāḥ // BrP_94.45 uttare gautamītīre viṣṇvādyāḥ sarvadaivatāḥ sthitā āsan pūjayanto devadevaṃ maheśvaram // BrP_94.46 tatrāsann ayutāny aṣṭa sahasrāṇi caturdaśa tathā ṣaṭ ca sahasrāṇi punaḥ ṣaṭ ca tathaiva ca // BrP_94.47 ṣaḍ dakṣiṇe tathā tīre tīrthānām ayutatrayam puṇyam ākhyānam etad dhi śvetatīrthasya nārada // BrP_94.48 yatrāsau patito mṛtyur mṛtyutīrthaṃ tad ucyate tasya śravaṇamātreṇa sahasraṃ jīvate samāḥ // BrP_94.49 tatra snānaṃ ca dānaṃ ca sarvapāpapraṇāśanam śravaṇaṃ paṭhanaṃ cāpi smaraṇaṃ ca malakṣayam karoti sarvalokānāṃ bhuktimuktipradāyakam // BrP_94.50 śukratīrtham iti khyātaṃ sarvasiddhikaraṃ nṛṇām sarvapāpapraśamanaṃ sarvavyādhivināśanam // BrP_95.1 aṅgirāś ca bhṛguś caiva ṛṣī paramadhārmikau tayoḥ putrau mahāprājñau rūpabuddhivilāsinau // BrP_95.2 jīvaḥ kavir iti khyātau mātāpitror vaśe ratau upanītau sutau dṛṣṭvā pitarāv ūcatur mithaḥ // BrP_95.3 āvayor eka evāstu śāstā nityaṃ ca putrayoḥ tasmād ekaḥ śāsitā syāt tiṣṭhatv eko yathāsukham // BrP_95.4 etac chrutvā tataḥ śīghram aṅgirāḥ prāha bhārgavam adhyāpayiṣye sadṛśaṃ sukhaṃ tiṣṭhatu bhārgavaḥ // BrP_95.5 etac chrutvā cāṅgiraso vākyaṃ bhṛgukulodvahaḥ tatheti matvāṅgirase śukraṃ tasmai nyavedayat // BrP_95.6 ubhāv api sutau nityam adhyāpayati vai pṛthak vaiṣamyabuddhyā tau bālau cirāc chukro 'bravīd idam // BrP_95.7 vaiṣamyeṇa guro māṃ tvam adhyāpayasi nityaśaḥ gurūṇāṃ nedam ucitaṃ vaiṣamyaṃ putraśiṣyayoḥ // BrP_95.8 vaiṣamyeṇa ca vartante mūḍhāḥ śiṣyeṣu deśikāḥ naiṣā viṣamabuddhīnāṃ saṃkhyā pāpasya vidyate // BrP_95.9 ācārya samyag jñāto 'si namasye 'haṃ punaḥ punaḥ gaccheyaṃ gurum anyaṃ vai mām anujñātum arhasi // BrP_95.10 gaccheyaṃ pitaraṃ brahman yady asau viṣamo bhavet tato vānyatra gacchāmi svāmin pṛṣṭo 'si gamyate // BrP_95.11 guruṃ bṛhaspatiṃ dṛṣṭvā anujñātas tv agāt tataḥ avāptavidyaḥ pitaraṃ gaccheyaṃ cety acintayat // BrP_95.12 tasmāt kam anupṛccheyam utkṛṣṭaḥ ko gurur bhavet iti smaran mahāprājñam apṛcchad vṛddhagautamam // BrP_95.13 ko guruḥ syān muniśreṣṭha mama brūhi gurur bhavet trayāṇām api lokānāṃ yo gurus taṃ vrajāmy aham // BrP_95.14 sa prāha jagatām īśaṃ śaṃbhuṃ devaṃ jagadgurum kvārādhayāmi giriśam ity uktaḥ prāha gautamaḥ // BrP_95.15 gautamyāṃ tu śucir bhūtvā stotrais toṣaya śaṃkaram tatas tuṣṭo jagannāthaḥ sa te vidyāṃ pradāsyati // BrP_95.16 gautamasya tu tadvākyāt prāgād gaṅgāṃ sa bhārgavaḥ snātvā bhūtvā śuciḥ samyak stutiṃ cakre sa bālakaḥ // BrP_95.17 bālo 'haṃ bālabuddhiś ca bālacandradhara prabho nāhaṃ jānāmi te kiṃcit stutiṃ kartuṃ namo 'stu te // BrP_95.18 parityaktasya guruṇā na mamāsti suhṛt sakhā tvaṃ prabhuḥ sarvabhāvena jagannātha namo 'stu te // BrP_95.19 gurur gurumatāṃ deva mahatāṃ ca mahān asi aham alpataro bālo jaganmaya namo 'stu te // BrP_95.20 vidyārthaṃ hi sureśāna nāhaṃ vedmi bhavadgatim māṃ tvaṃ ca kṛpayā paśya lokasākṣin namo 'stu te // BrP_95.21 evaṃ tu stuvatas tasya prasanno 'bhūt sureśvaraḥ // BrP_95.22 kāmaṃ varaya bhadraṃ te yac cāpi suradurlabham // BrP_95.23 kavir apy āha deveśaṃ kṛtāñjalir udāradhīḥ // BrP_95.24 brahmādibhiś ca ṛṣibhir yā vidyā naiva gocarā tāṃ vidyāṃ nātha yāciṣye tvaṃ gurur mama daivatam // BrP_95.25 mṛtasaṃjīvinīṃ vidyām ajñātāṃ tridaśair api tāṃ dattavān suraśreṣṭhas tasmai śukrāya yācate // BrP_95.26 itarā laukikī vidyā vaidikī cānyagocarā kiṃ punaḥ śaṃkare tuṣṭe vicāryam avaśiṣyate // BrP_95.27 sa tu labdhvā mahāvidyāṃ prāyāt svapitaraṃ gurum daityānāṃ ca guruś cāsīd vidyayā pūjitaḥ kaviḥ // BrP_95.28 tataḥ kadācit tāṃ vidyāṃ kasmiṃścit kāraṇāntare kaco bṛhaspatisuto vidyāṃ prāptaḥ kaves tu tām // BrP_95.29 kacād bṛhaspatiś cāpi tato devāḥ pṛthak pṛthak avāpur mahatīṃ vidyāṃ yām āhur mṛtajīvinīm // BrP_95.30 yatra sā kavinā prāptā vidyāpūjya maheśvaram gautamyā uttare pāre śukratīrthaṃ tad ucyate // BrP_95.31 mṛtasaṃjīvinītīrtham āyurārogyavardhanam snānaṃ dānaṃ ca yat kiṃcit sarvam akṣayapuṇyadam // BrP_95.32 indratīrtham iti khyātaṃ brahmahatyāvināśanam smaraṇād api pāpaughakleśasaṃghavināśanam // BrP_96.1 purā vṛtravadhe vṛtte brahmahatyā tu nārada śacīpatiṃ cānugatā tāṃ dṛṣṭvā bhītavad dhariḥ // BrP_96.2 indras tato vṛtrahantā itaś cetaś ca dhāvati yatra yatra tv asau yāti hatyā sāpīndragāminī // BrP_96.3 sa mahat sara āviśya padmanālam upāgamat tatrāsau tantuvad bhūtvā vāsaṃ cakre śacīpatiḥ // BrP_96.4 sarastīre 'pi hatyāsīd divyaṃ varṣasahasrakam etasminn antare devā nirindrā hy abhavan mune // BrP_96.5 mantrayām āsur avyagrāḥ katham indro bhaved iti tatrāham avadaṃ devān hatyāsthānaṃ prakalpya ca // BrP_96.6 indrasya pāvanārthāya gautamyām abhiṣicyatām yatrābhiṣiktaḥ pūtātmā punar indro bhaviṣyati // BrP_96.7 tathā te niścayaṃ kṛtvā gautamīṃ śīghram āgaman tatra snātaṃ surapatiṃ devāś ca ṛṣayas tathā // BrP_96.8 abhiṣektukāmās te sarve śacīkāntaṃ ca tasthire abhiṣicyamānam indraṃ taṃ prakopād gautamo 'bravīt // BrP_96.9 abhiṣekṣyanti pāpiṣṭhaṃ mahendraṃ gurutalpagam tān sarvān bhasmasāt kuryāṃ śīghraṃ yāntv asurārayaḥ // BrP_96.10 tad ṛṣer vacanaṃ śrutvā parihṛtya ca gautamīm narmadām agaman sarva indram ādāya satvarāḥ // BrP_96.11 uttare narmadātīre abhiṣekāya tasthire abhiṣekṣyamāṇam indraṃ taṃ māṇḍavyo bhagavān ṛṣiḥ // BrP_96.12 abravīd bhasmasāt kuryāṃ yadi syād abhiṣecanam pūjayām āsur amarā māṇḍavyaṃ yuktibhiḥ stavaiḥ // BrP_96.13 ayam indraḥ sahasrākṣo yasmin deśe 'bhiṣicyate tatrātidāruṇaṃ vighnaṃ mune samupajāyate // BrP_96.14 tacchāntiṃ kuru kalyāṇa prasīda varado bhava malaniryātanaṃ yasmin kurmas tasmin varān bahūn // BrP_96.15 deśe dāsyāmahe sarve tad anujñātum arhasi yasmin deśe surendrasya abhiṣeko bhaviṣyati // BrP_96.16 sa sarvakāmadaḥ puṃsāṃ dhānyavṛkṣaphalair yutaḥ nānāvṛṣṭir na durbhikṣaṃ bhaved atra kadācana // BrP_96.17 mene tato muniśreṣṭho māṇḍavyo lokapūjitaḥ abhiṣekaḥ kṛtas tatra malaniryātanaṃ tathā // BrP_96.18 devais tadokto munibhiḥ sa deśo mālavas tataḥ abhiṣikte surapatau jāte ca vimale tadā // BrP_96.19 ānīya gautamīṃ gaṅgāṃ taṃ puṇyāyābhiṣecire surāś ca ṛṣayaś caiva ahaṃ viṣṇus tathaiva ca // BrP_96.20 vasiṣṭho gautamaś cāpi agastyo 'triś ca kaśyapaḥ ete cānye ca ṛṣayo devā yakṣāḥ sapannagāḥ // BrP_96.21 snānaṃ tatpuṇyatoyena akurvann abhiṣecanam mayā punaḥ śacībhartā kamaṇḍalubhavena ca // BrP_96.22 vāriṇāpy abhiṣiktaś ca tatra puṇyābhavan nadī siktā ceti ca tatrāsīt te gaṅgāyāṃ ca saṃgate // BrP_96.23 saṃgamau tatra vikhyātau sarvadā munisevitau tataḥ prabhṛti tat tīrthaṃ puṇyāsaṃgamam ucyate // BrP_96.24 siktāyāḥ saṃgame puṇyam aindraṃ tad abhidhīyate tatra sapta sahasrāṇi tīrthāny āsañ śubhāni ca // BrP_96.25 teṣu snānaṃ ca dānaṃ ca viśeṣeṇa tu saṃgame sarvaṃ tad akṣayaṃ vidyān nātra kāryā vicāraṇā // BrP_96.26 yad etat puṇyam ākhyānaṃ yaḥ paṭhec ca śṛṇoti vā sarvapāpaiḥ sa mucyeta manovākkāyakarmajaiḥ // BrP_96.27 paulastyaṃ tīrtham ākhyātaṃ sarvasiddhipradaṃ nṛṇām prabhāvaṃ tasya vakṣyāmi bhraṣṭarājyapradāyakam // BrP_97.1 uttarāśāpatiḥ pūrvam ṛddhisiddhisamanvitaḥ purā laṅkāpatiś cāsīj jyeṣṭho viśravasaḥ sutaḥ // BrP_97.2 tasyaite bhrātaraś cāsan balavanto 'mitaprabhāḥ sāpatnā rāvaṇaś caiva kumbhakarṇo vibhīṣaṇaḥ // BrP_97.3 te 'pi viśravasaḥ putrā rākṣasyāṃ rākṣasās tu te maddattena vimānena dhanado bhrātṛbhiḥ saha // BrP_97.4 mamāntikaṃ bhaktiyukto nityam eti tu yāti ca rāvaṇasya tu yā mātā kupitā sābravīt sutān // BrP_97.5 mariṣye na ca jīviṣye putrā vairūpyakāraṇāt devāś ca dānavāś cāsan sāpatnā bhrātaro mithaḥ // BrP_97.6 anyonyavadham īpsante jayaiśvaryavaśānugāḥ tadbhavanto na puruṣā na śaktā na jayaiṣiṇaḥ sāpatnyaṃ yo 'numanyate tasya jīvo nirarthakaḥ // BrP_97.7 tan mātṛvacanaṃ śrutvā bhrātaras te trayo mune jagmus te tapase 'raṇyaṃ kṛtavantas tapo mahat // BrP_97.8 matto varān avāpuś ca traya ete ca rākṣasāḥ mātulena marīcena tathā mātāmahena tu // BrP_97.9 tanmātṛvacanāc cāpi tato laṅkām ayācata rakṣobhāvān mātṛdoṣād bhrātror vairam abhūn mahat // BrP_97.10 tatas tad abhavad yuddhaṃ devadānavayor iva yuddhe jitvāgrajaṃ śāntaṃ dhanadaṃ bhrātaraṃ tathā // BrP_97.11 puṣpakaṃ ca purīṃ laṅkāṃ sarvaṃ caiva vyapāharat rāvaṇo ghoṣayām āsa trailokye sacarācare // BrP_97.12 yo dadyād āśrayaṃ bhrātuḥ sa ca vadhyo bhaven mama bhrātrā nirasto vaiśravaṇo naiva prāpāśrayaṃ kvacit pitāmahaṃ pulastyaṃ taṃ gatvā natvābravīd vacaḥ // BrP_97.13 bhrātrā nirasto duṣṭena kiṃ karomi vadasva me āśrayaḥ śaraṇaṃ yat syād daivaṃ vā tīrtham eva ca // BrP_97.14 tat pautravacanaṃ śrutvā pulastyo vākyam abravīt // BrP_97.15 gautamīṃ gaccha putra tvaṃ stuhi devaṃ maheśvaram tatra nāsya praveśaḥ syād gaṅgāyā jalamadhyataḥ // BrP_97.16 siddhiṃ prāpsyasi kalyāṇīṃ tathā kuru mayā saha // BrP_97.17 tathety uktvā jagāmāsau sabhāryo dhanadas tathā pitrā mātrā ca vṛddhena pulastyena dhaneśvaraḥ // BrP_97.18 gatvā tu gautamīṃ gaṅgāṃ śuciḥ snātvā yatavrataḥ tuṣṭāva devadeveśaṃ bhuktimuktipradaṃ śivam // BrP_97.19 svāmī tvam evāsya carācarasya viśvasya śaṃbho na paro 'sti kaścit tvām apy avajñāya yadīha mohāt pragalbhate kopi sa śocya eva BrP_97.20 tvam aṣṭamūrtyā sakalaṃ bibharṣi tvadājñayā vartata eva sarvam tathāpi vedeti budho bhavantaṃ na jātv avidvān mahimā purātanam BrP_97.21 malaprasūtaṃ yad avocad ambā hāsyāt suto 'yaṃ tava deva śūraḥ tvatprekṣitād yaḥ sa ca vighnarājo jajñe tv aho ceṣṭitam īśadṛṣṭeḥ BrP_97.22 aśruplutāṅgī girijā samīkṣya viyuktadāṃpatyam itīśam ūce manobhavo 'bhūn madano ratiś ca saubhāgyapūrvatvam avāpa somāt BrP_97.23 ityādi stuvatas tasya purato 'bhūt trilocanaḥ vareṇa cchandayām āsa harṣān novāca kiṃcana // BrP_97.24 tūṣṇīṃbhūte tu dhanade pulastye ca maheśvare punaḥ punar varasveti śive vādini harṣite // BrP_97.25 etasminn antare tatra vāg uvācāśarīriṇī prāptavyaṃ dhanapālatvaṃ vadantīdaṃ maheśvaram // BrP_97.26 pulastyasya tu yac cittaṃ pitur vaiśravaṇasya tu viditveva tadā vāṇī śubham artham udīrayat // BrP_97.27 bhūtavad bhavitavyaṃ syād dāsyamānaṃ tu dattavat prāptavyaṃ prāptavat tatra daivī vāg abhavac chubhā // BrP_97.28 prabhūtaśatruḥ paribhūtaduḥkhaḥ saṃpūjya someśvaram āpa liṅgam digīśvaratvaṃ draviṇaprabhutvam apāradātṛtvakalatraputrān BrP_97.29 tāṃ vācaṃ dhanadaḥ śrutvā devadevaṃ triśūlinam evaṃ bhavatu nāmeti dhanado vākyam abravīt // BrP_97.30 tathaivāstv iti deveśo daivīṃ vācam amanyata pulastyaṃ ca varaiḥ puṇyais tathā viśravasaṃ munim // BrP_97.31 dhanapālaṃ ca deveśo hy abhinandya yayau śivaḥ tataḥ prabhṛti tat tīrthaṃ paulastyaṃ dhanadaṃ viduḥ // BrP_97.32 tathā vaiśravasaṃ puṇyaṃ sarvakāmapradaṃ śubham teṣu snānādi yat kiṃcit tat sarvaṃ bahupuṇyadam // BrP_97.33 agnitīrtham iti khyātaṃ sarvakratuphalapradam sarvavighnopaśamanaṃ tattīrthasya phalaṃ śṛṇu // BrP_98.1 jātavedā iti khyāto agner bhrātā sa havyavāṭ havyaṃ vahantaṃ devānāṃ gautamyās tīra eva tu // BrP_98.2 ṛṣīṇāṃ sattrasadane agner bhrātaram uttamam bhrātuḥ priyaṃ tathā dakṣaṃ madhur ditisuto balī // BrP_98.3 jaghāna ṛṣimukhyeṣu paśyatsu ca sureṣv api havyaṃ devā naiva cāpur mṛte vai jātavedasi // BrP_98.4 mṛte bhrātari sa tv agniḥ priye vai jātavedasi kopena mahatāviṣṭo gāṅgam ambhaḥ samāviśat // BrP_98.5 gaṅgāmbhasi samāviṣṭe hy agnau devāś ca mānuṣāḥ jīvam utsarjayām āsur agnijīvā yato matāḥ // BrP_98.6 yatrāgnir jalam āviṣṭas taṃ deśaṃ sarva eva te ājagmur vibudhāḥ sarva ṛṣayaḥ pitaras tathā // BrP_98.7 vināgninā na jīvāmaḥ stuvanto 'gniṃ viśeṣataḥ agniṃ jalagataṃ dṛṣṭvā priyaṃ cocur divaukasaḥ // BrP_98.8 devāñ jīvaya havyena kavyena ca pitṝṃs tathā mānuṣān annapākena bījānāṃ kledanena ca // BrP_98.9 agnir apy āha tān devāñ śakto yo me gato 'nujaḥ kriyamāṇe bhavatkārye yā gatir jātavedasaḥ // BrP_98.10 sā vāpi syān mama surā notsahe kāryasādhane kāryaṃ tu sarvatas tasya bhavatāṃ jātavedasaḥ // BrP_98.11 imāṃ sthitim anuprāpto na jāne me kathaṃ bhavet iha cāmutra ca vyāptau śaktir apy atra no bhavet // BrP_98.12 athāpi kriyamāṇe vai kārye saiva gatir mama devās tam ūcur bhāvena sarveṇa ṛṣayas tathā // BrP_98.13 āyuḥ karmaṇi ca prītir vyāptau śaktiś ca dīyate prayājān anuyājāṃś ca dāsyāmo havyavāhana // BrP_98.14 devānāṃ tvaṃ mukhaṃ śreṣṭham āhutyaḥ prathamās tava tvayā dattaṃ tu yad dravyaṃ bhokṣyāmaḥ surasattama // BrP_98.15 tatas tuṣṭo 'bhavad vahnir devavākyād yathākramam iha cāmutra ca vyāptau havye vā laukike tathā // BrP_98.16 sarvatra vahnir abhayaḥ samartho 'bhūt surājñayā jātavedā bṛhadbhānuḥ saptārcir nīlalohitaḥ // BrP_98.17 jalagarbhaḥ śamīgarbho yajñagarbhaḥ sa ucyate jalād ākṛṣya vibudhā abhiṣicya vibhāvasum // BrP_98.18 ubhayatra pade vāsaḥ sarvago 'gnis tato 'bhavat yathāgataṃ surā jagmur vahnitīrthaṃ tad ucyate // BrP_98.19 tatra sapta śatāny āsaṃs tīrthāni guṇavanti ca teṣu snānaṃ ca dānaṃ ca yaḥ karoti jitātmavān // BrP_98.20 aśvamedhaphalaṃ sāgraṃ prāpnoty avikalaṃ śubham devatīrthaṃ ca tatraiva āgneyaṃ jātavedasam // BrP_98.21 agnipratiṣṭhitaṃ liṅgaṃ tatrāste 'nekavarṇavat taddevadarśanād eva sarvakratuphalaṃ labhet // BrP_98.22 ṛṇapramocanaṃ nāma tīrthaṃ vedavido viduḥ tasya svarūpaṃ vakṣyāmi śṛṇu nārada tanmanāḥ // BrP_99.1 āsīt pṛthuśravā nāma priyaḥ kakṣīvataḥ sutaḥ na dārasaṃgrahaṃ lebhe vairāgyān nāgnipūjanam // BrP_99.2 kanīyāṃs tu samartho 'pi parivittibhayān mune nākarod dārakarmādi naivāgnīnām upāsanam // BrP_99.3 tataḥ procuḥ pitṛgaṇāḥ putraṃ kakṣīvataḥ śubham jyeṣṭhaṃ caiva kaniṣṭhaṃ ca pṛthak pṛthag idaṃ vacaḥ // BrP_99.4 ṛṇatrayāpanodāya kriyatāṃ dārasaṃgrahaḥ // BrP_99.5 nety uvāca tato jyeṣṭhaḥ kim ṛṇaṃ kena yujyate kanīyāṃs tu pitṝn prāha na yogyo dārasaṃgrahaḥ // BrP_99.6 jyeṣṭhe sati mahāprājñaḥ parivittibhayād iti tāv ubhau punar apy evam ūcus te vai pitāmahāḥ // BrP_99.7 yātām ubhau gautamīṃ tu puṇyāṃ kakṣīvataḥ sutau kurutāṃ gautamīsnānaṃ sarvābhīṣṭapradāyakam // BrP_99.8 gacchatāṃ gautamīṃ gaṅgāṃ lokatritayapāvanīm snānaṃ ca tarpaṇaṃ tasyāṃ kurutāṃ śraddhayānvitau // BrP_99.9 dṛṣṭāvanāmitā dhyātā gautamī sarvakāmadā na deśakālajātyādiniyamo 'trāvagāhane jyeṣṭho 'nṛṇas tato bhūyāt parivittir na cetaraḥ // BrP_99.10 tataḥ pṛthuśravā jyeṣṭhaḥ kṛtvā snānaṃ satarpaṇam trayāṇām api lokānāṃ kākṣīvato 'nṛṇo 'bhavat // BrP_99.11 tataḥ prabhṛti tat tīrtham ṛṇamocanam ucyate śrautasmārta-ṛṇebhyaś ca itarebhyaś ca nārada tatra snānena dānena ṛṇī muktaḥ sukhī bhavet // BrP_99.12 suparṇāsaṃgamaṃ nāma kādravāsaṃgamaṃ tathā maheśvaro yatra devo gaṅgāpulinam āśritaḥ // BrP_100.1 agnikuṇḍaṃ ca tatraiva raudraṃ vaiṣṇavam eva ca sauraṃ saumyaṃ tathā brāhmaṃ kaumāraṃ vāruṇaṃ tathā // BrP_100.2 apsarā ca nadī yatra saṃgatā gaṅgayā tathā tattīrthasmaraṇād eva kṛtakṛtyo bhaven naraḥ // BrP_100.3 sarvapāpapraśamanaṃ śṛṇu yatnena nārada indreṇa hiṃsitāḥ pūrvaṃ vālakhilyā maharṣayaḥ dattārdhatapasaḥ sarve procus te kāśyapaṃ munim // BrP_100.4 putram utpādayānena indradarpaharaṃ śubham tapaso 'rdhaṃ tu dāsyāmas tathety āha munis tu tān // BrP_100.5 suparṇāyāṃ tato garbham ādadhe sa prajāpatiḥ kadrvāṃ caiva śanair brahman sarpāṇāṃ sarpamātari // BrP_100.6 te garbhiṇyāv ubhe āha gantukāmaḥ prajāpatiḥ aparādho na ca kvāpi kāryo gamanam eva ca // BrP_100.7 anyatra gamanāc chāpo bhaviṣyati na saṃśayaḥ // BrP_100.8 ity uktvā sa yayau patnyau gate bhartari te ubhe tadaiva jagmatuḥ sattram ṛṣīṇāṃ bhāvitātmanām // BrP_100.9 brahmavṛndasamākīrṇaṃ gaṅgātīrasamāśritam unmatte te ubhe nityaṃ vayaḥsaṃpattigarvite // BrP_100.10 nivāryamāṇe bahuśo munibhis tattvadarśibhiḥ vikurvatyau tatra sattre samāni ca havīṃṣi ca // BrP_100.11 yoṣitāṃ durvilasitaṃ kaḥ saṃvaritum īśvaraḥ te dṛṣṭvā cukṣubhur viprā apamārgarate ubhe // BrP_100.12 apamārgasthite yasmād āpage hi bhaviṣyathaḥ suparṇā caiva kadrūś ca nadyau te saṃbabhūvatuḥ // BrP_100.13 sa kadācid gṛhaṃ prāyāt kaśyapo 'tha prajāpatiḥ ṛṣibhyas tatra vṛttāntaṃ śāpaṃ tābhyāṃ savistaram // BrP_100.14 śrutvā tu vismayāviṣṭaḥ kiṃ karomīty acintayat ṛṣibhyaḥ kathayām āsa vālakhilyā iti śrutāḥ // BrP_100.15 ta ūcuḥ kaśyapaṃ vipraṃ gatvā gaṅgāṃ tu gautamīm tatra stuhi maheśānaṃ punar bhārye bhaviṣyataḥ // BrP_100.16 brahmahatyābhayād eva yatra devo maheśvaraḥ gaṅgāmadhye sadā hy āste madhyameśvarasaṃjñayā // BrP_100.17 tathety uktvā kaśyapo 'pi snātvā gaṅgāṃ jitavrataḥ tuṣṭāva stavanaiḥ puṇyair devadevaṃ maheśvaram // BrP_100.18 lokatrayaikādhipater na yasya kutrāpi vastuny abhimānaleśaḥ sa siddhanātho 'khilaviśvakartā bhartā śivāyā bhavatu prasannaḥ BrP_100.19 tāpatrayoṣṇadyutitāpitānām itas tato vai paridhāvatāṃ ca śarīriṇāṃ sthāvarajaṅgamānāṃ tvam eva duḥkhavyapanodadakṣaḥ BrP_100.20 sattvādiyogas trividho 'pi yasya śakrādibhir vaktum aśakya eva vicitravṛttiṃ paricintya somaṃ sukhī sadā dānaparo vareṇyaḥ BrP_100.21 ityādistutibhir devaḥ stuto gaurīpatiḥ śivaḥ prasanno hy adadāc chaṃbhuḥ kaśyapāya varān bahūn // BrP_100.22 bhāryārthinaṃ tu taṃ prāha syātāṃ bhārye ubhe tu te nadīsvarūpe patnyau ye gaṅgāṃ prāpya saridvarām // BrP_100.23 tatsaṃgamanamātreṇa tābhyāṃ bhūyāt svakaṃ vapuḥ te garbhiṇyau punar jāte gaṅgāyāś ca prasādataḥ // BrP_100.24 tataḥ prajāpatiḥ prīto bhārye prāpya mahāmanāḥ āhvayām āsa tān viprān gautamītīram āśritān // BrP_100.25 sīmantonnayanaṃ cakre tābhyāṃ prītaḥ prajāpatiḥ brāhmaṇān pūjayām āsa vidhidṛṣṭena karmaṇā // BrP_100.26 bhuktavatsv atha vipreṣu kaśyapasyātha mandire bhartṛsamīpopaviṣṭā kadrūr viprān nirīkṣya ca // BrP_100.27 tataḥ kadrūr ṛṣīn akṣṇā prāhasat te ca cukṣubhuḥ yenākṣṇā hasitā pāpe bhajyatāṃ te 'kṣi pāpavat // BrP_100.28 kāṇābhavat tataḥ kadrūḥ sarpamāteti yocyate tataḥ prasādayām āsa kaśyapo bhagavān ṛṣīn // BrP_100.29 tataḥ prasannās te procur gautamī saritāṃ varā aparādhasahasrebhyo rakṣiṣyati ca sevanāt // BrP_100.30 bhāryānvitas tathā cakre kaśyapo munisattamaḥ tataḥ prabhṛti tat tīrtham ubhayoḥ saṃgamaṃ viduḥ sarvapāpapraśamanaṃ sarvakratuphalapradam // BrP_100.31 purūravasam ākhyātaṃ tīrthaṃ vedavido viduḥ smaraṇād eva pāpānāṃ nāśanaṃ kiṃ tu darśanāt // BrP_101.1 purūravā brahmasadaḥ prāpya tatra sarasvatīm yadṛcchayā devanadīṃ hasantīṃ brahmaṇo 'ntike tāṃ dṛṣṭvā rūpasaṃpannām urvaśīṃ prāha bhūpatiḥ // BrP_101.2 keyaṃ rūpavatī sādhvī sthiteyaṃ brahmaṇo 'ntike sarvāsām uttamā yoṣid dīpayantī sabhām imām // BrP_101.3 urvaśī prāha rājānam iyaṃ devanadī śubhā sarasvatī brahmasutā nityam eti ca yāti ca tac chrutvā vismito rājā ānayemāṃ mamāntikam // BrP_101.4 urvaśī punar apy āha rājānaṃ bhūridakṣiṇam // BrP_101.5 ānīyate mahārāja tasyāḥ sarvaṃ nivedya ca // BrP_101.6 tatas tāṃ prāhiṇot tatra rājā prītyā tadorvaśīm sā gatvā rājavacanaṃ nyavedayad athorvaśī // BrP_101.7 sarasvaty api tan mene urvaśyā yan niveditam sā tatheti pratijñāya prāyād yatra purūravāḥ // BrP_101.8 sarasvatyās tatas tīre sa reme bahulāḥ samāḥ sarasvān abhavat putro yasya putro bṛhadrathaḥ // BrP_101.9 tāṃ gacchantīṃ nṛpagṛhaṃ nityam eva sarasvatīm sarasvantaṃ tato lakṣma jñātvānyeṣu tathā kṛtam // BrP_101.10 tasyai dadāv ahaṃ śāpaṃ bhūyā iti mahānadī macchāpabhītā vāgīśā prāgād devīṃ ca gautamīm // BrP_101.11 kamaṇḍalubhavāṃ pūtāṃ mātaraṃ lokapāvanīm tāpatrayopaśamanīm aihikāmuṣmikapradām // BrP_101.12 sā gatvā gautamīṃ devīṃ prāha macchāpam āditaḥ gaṅgāpi mām uvācedaṃ viśāpāṃ kartum arhasi // BrP_101.13 na yuktaṃ yat sarasvatyāḥ śāpaṃ tvaṃ dattavān asi strīṇām eṣa svabhāvo vai puṃskāmā yoṣito yataḥ // BrP_101.14 svabhāvacapalā brahman yoṣitaḥ sakalā api tvaṃ kathaṃ tu na jānīṣe jagatsraṣṭāmbujāsana // BrP_101.15 viḍambayati kaṃ vā na kāmo vāpi svabhāvataḥ tato viśāpam avadaṃ dṛśyāpi syāt sarasvatī // BrP_101.16 tasmāc chāpān nadī martye dṛśyādṛśyā sarasvatī yatraiṣā saṃgatā devī gaṅgāyāṃ śāpavihvalā // BrP_101.17 tatra prāyān nṛpavaro dhārmikaḥ sa purūravāḥ tapas taptvā samārādhya devaṃ siddheśvaraṃ haram // BrP_101.18 sarvān kāmān athāvāpa gaṅgāyāś ca prasādataḥ tataḥ prabhṛti tat tīrthaṃ purūravasam ucyate // BrP_101.19 sarasvatīsaṃgamaṃ ca brahmatīrthaṃ tad ucyate siddheśvaro yatra devaḥ sarvakāmapradaṃ tu tat // BrP_101.20 sāvitrī caiva gāyatrī śraddhā medhā sarasvatī etāni pañca tīrthāni puṇyāni munayo viduḥ // BrP_102.1 tatra snātvā tu pītvā tu mucyate sarvakalmaṣāt sāvitrī caiva gāyatrī śraddhā medhā sarasvatī // BrP_102.2 etā mama sutā jyeṣṭhā dharmasaṃsthānahetavaḥ sarvāsām uttamāṃ kāṃcin nirmame lokasundarīm // BrP_102.3 tāṃ dṛṣṭvā vikṛtā buddhir mamāsīn munisattama gṛhyamāṇā mayā bālā sā māṃ dṛṣṭvā palāyitā // BrP_102.4 mṛgībhūtā tu sā bālā mṛgo 'ham abhavaṃ tadā mṛgavyādho 'bhavac chaṃbhur dharmasaṃrakṣaṇāya ca // BrP_102.5 tā madbhītāḥ pañca sutā gaṅgām īyur mahānadīm tato maheśvaraḥ prāyād dharmasaṃrakṣaṇāya saḥ // BrP_102.6 dhanur gṛhītvā saśaram īśo 'pi mṛgarūpiṇam mām uvāca vadhiṣye tvāṃ mṛgavyādhas tadā haraḥ // BrP_102.7 tatkarmaṇo nivṛtto 'haṃ prādāṃ kanyāṃ vivasvate sāvitryādyāḥ pañca sutā nadīrūpeṇa saṃgatāḥ // BrP_102.8 tā āgatāḥ punaś cāpi svargaṃ lokaṃ mamāntikam yatra tāḥ saṃgatā devyā pañca tīrthāni nārada // BrP_102.9 saṃgatāni ca puṇyāni pañca nadyaḥ sarasvatī teṣu snānaṃ tathā dānaṃ yat kiṃcit kurute naraḥ // BrP_102.10 sarvakāmapradaṃ tat syān naiṣkarmyān muktidaṃ smṛtam tatrābhavan mṛgavyādhaṃ tīrthaṃ sarvārthadaṃ nṛṇām svargamokṣaphalaṃ cānyad brahmatīrthaphalaṃ smṛtam // BrP_102.11 śamītīrtham iti khyātaṃ sarvapāpopaśāntidam tasyākhyānaṃ pravakṣyāmi śṛṇu yatnena nārada // BrP_103.1 āsīt priyavrato nāma kṣatriyo jayatāṃ varaḥ gautamyā dakṣiṇe tīre dīkṣāṃ cakre purodhasā // BrP_103.2 hayamedha upakrānte ṛtvigbhir ṛṣibhir vṛte tasya rājño mahābāhor vasiṣṭhas tu purohitaḥ // BrP_103.3 tadyajñavāṭam agamad dānavo 'tha hiraṇyakaḥ taṃ dānavam abhiprekṣya devās tv indrapurogamāḥ // BrP_103.4 bhītāḥ kecid divaṃ jagmur havyavāṭ śamim āviśat aśvatthaṃ viṣṇur agamad bhānur arkaṃ vaṭaṃ śivaḥ // BrP_103.5 somaḥ palāśam agamad gaṅgāmbho havyavāhanaḥ aśvinau tu hayaṃ gṛhya vāyaso 'bhūd yamaḥ svayam // BrP_103.6 etasminn antare tatra vasiṣṭho bhagavān ṛṣiḥ yaṣṭim ādāya daiteyān nyavārayad athājñayā // BrP_103.7 tataḥ pravṛttaḥ punar eva yajño daityo gataḥ svena balena yuktaḥ imāni tīrthāni tataḥ śubhāni daśāśvamedhasya phalāni dadyuḥ BrP_103.8 prathamaṃ tu śamītīrthaṃ dvitīyaṃ vaiṣṇavaṃ viduḥ ārkaṃ śaivaṃ ca saumyaṃ ca vāsiṣṭhaṃ sarvakāmadam // BrP_103.9 devāś ca ṛṣayaḥ sarve nivṛtte makhavistare tuṣṭāḥ procur vasiṣṭhaṃ taṃ yajamānaṃ priyavratam // BrP_103.10 tāṃś ca vṛkṣāṃs tāṃ ca gaṅgāṃ mudā yuktāḥ punaḥ punaḥ hayamedhasya niṣpattyai ete yātā itas tataḥ // BrP_103.11 hayamedhaphalaṃ dadyus tīrthānīty avadan surāḥ tasmāt snānena dānena teṣu tīrtheṣu nārada hayamedhaphalaṃ puṇyaṃ prāpnoti na mṛṣā vacaḥ // BrP_103.12 viśvāmitraṃ hariścandraṃ śunaḥśepaṃ ca rohitam vāruṇaṃ brāhmam āgneyam aindram aindavam aiśvaram // BrP_104.1 maitraṃ ca vaiṣṇavaṃ caiva yāmyam āśvinam auśanam eteṣāṃ puṇyatīrthānāṃ nāmadheyaṃ śṛṇuṣva me // BrP_104.2 hariścandra iti tv āsīd ikṣvākuprabhavo nṛpaḥ tasya gṛhe munī prāptau nāradaḥ parvatas tathā kṛtvātithyaṃ tayoḥ samyag ghariścandro 'bravīd ṛṣī // BrP_104.3 putrārthaṃ kliśyate lokaḥ kiṃ putreṇa bhaviṣyati jñānī vāpy athavājñānī uttamo madhyamo 'thavā etaṃ me saṃśayaṃ nityaṃ brūtām ṛṣivarāv ubhau // BrP_104.4 tāv ūcatur hariścandraṃ parvato nāradas tathā // BrP_104.5 ekadhā daśadhā rājañ śatadhā ca sahasradhā uttaraṃ vidyate samyak tathāpy etad udīryate // BrP_104.6 nāputrasya paro loko vidyate nṛpasattama jāte putre pitā snānaṃ yaḥ karoti janādhipa // BrP_104.7 daśānām aśvamedhānām abhiṣekaphalaṃ labhet ātmapratiṣṭhā putrāt syāj jāyate cāmarottamaḥ // BrP_104.8 amṛtenāmarā devāḥ putreṇa brāhmaṇādayaḥ triṛṇān mocayet putraḥ pitaraṃ ca pitāmahān // BrP_104.9 kiṃ tu mūlaṃ kim u jalaṃ kiṃ tu śmaśrūṇi kiṃ tapaḥ vinā putreṇa rājendra svargo muktiḥ sutāt smṛtāḥ // BrP_104.10 putra eva paro loko dharmaḥ kāmo 'rtha eva ca putro muktiḥ paraṃ jyotis tārakaḥ sarvadehinām // BrP_104.11 vinā putreṇa rājendra svargamokṣau sudurlabhau putra eva paro loke dharmakāmārthasiddhaye // BrP_104.12 vinā putreṇa yad dattaṃ vinā putreṇa yad dhutam vinā putreṇa yaj janma vyarthaṃ tad avabhāti me // BrP_104.13 tasmāt putrasamaṃ kiṃcit kāmyaṃ nāsti jagattraye tac chrutvā vismayavāṃs tāv uvāca nṛpaḥ punaḥ // BrP_104.14 kathaṃ me syāt suto brūtāṃ yatra kvāpi yathātatham yena kenāpy upāyena kṛtvā kiṃcit tu pauruṣam mantreṇa yāgadānābhyām utpādyo 'sau suto mayā // BrP_104.15 tāv ūcatur nṛpaśreṣṭhaṃ hariścandraṃ sutārthinam dhyātvā kṣaṇaṃ tathā samyag gautamīṃ yāhi mānada // BrP_104.16 tatrāpāṃpatir utkṛṣṭaṃ dadāti manasīpsitam varuṇaḥ sarvadātā vai munibhiḥ parikīrtitaḥ // BrP_104.17 sa tu prītaḥ śanaiḥ kāle tava putraṃ pradāsyati etac chrutvā nṛpaśreṣṭho munivākyaṃ tathākarot // BrP_104.18 toṣayām āsa varuṇaṃ gautamītīram āśritaḥ tataś ca tuṣṭo varuṇo hariścandram uvāca ha // BrP_104.19 putraṃ dāsyāmi te rājaṃl lokatrayavibhūṣaṇam yadi yakṣyasi tenaiva tava putro bhaved dhruvam // BrP_104.20 hariścandro 'pi varuṇaṃ yakṣye tenety avocata tato gatvā hariścandraś caruṃ kṛtvā tu vāruṇam // BrP_104.21 bhāryāyai nṛpatiḥ prādāt tato jātaḥ suto nṛpāt jāte putre apām īśaḥ provāca vadatāṃ varaḥ // BrP_104.22 adyaiva putro yaṣṭavyaḥ smarase vacanaṃ purā // BrP_104.23 hariścandro 'pi varuṇaṃ provācedaṃ kramāgatam // BrP_104.24 nirdaśo medhyatāṃ yāti paśur yakṣye tato hy aham // BrP_104.25 tac chrutvā vacanaṃ rājño varuṇo 'gāt svam ālayam nirdaśe punar abhyetya yajasvety āha taṃ nṛpam // BrP_104.26 rājāpi varuṇaṃ prāha nirdanto niṣphalaḥ paśuḥ paśor danteṣu jāteṣu ehi gacchādhunāppate // BrP_104.27 tac chrutvā rājavacanaṃ punaḥ prāyād apāṃpatiḥ jāteṣu caiva danteṣu saptavarṣeṣu nārada // BrP_104.28 punar apy āha rājānaṃ yajasveti tato 'bravīt rājāpi varuṇaṃ prāha patsyantīme apāṃpate // BrP_104.29 saṃpatsyanti tathā cānye tato yakṣye vrajādhunā punaḥ prāyāt sa varuṇaḥ punardanteṣu nārada yajasveti nṛpaṃ prāha rājā prāha tv apāṃpatim // BrP_104.30 yadā tu kṣatriyo yajñe paśur bhavati vāripa dhanurvedaṃ yadā vetti tadā syāt paśur uttamaḥ // BrP_104.31 tac chrutvā rājavacanaṃ varuṇo 'gāt svam ālayam yadāstreṣu ca śastreṣu samartho 'bhūt sa rohitaḥ // BrP_104.32 sarvavedeṣu śāstreṣu vettābhūt sa tv ariṃdamaḥ yuvarājyam anuprāpte rohite ṣoḍaśābdike // BrP_104.33 prītimān agamat tatra yatra rājā sarohitaḥ āgatya varuṇaḥ prāha yajasvādya sutaṃ svakam // BrP_104.34 om ity uktvā nṛpavara ṛtvijaḥ prāha bhūpatiḥ rohitaṃ ca sutaṃ jyeṣṭhaṃ śṛṇvato varuṇasya ca // BrP_104.35 ehi putra mahāvīra yakṣye tvāṃ varuṇāya hi // BrP_104.36 kim etad ity athovāca rohitaḥ pitaraṃ prati pitāpi tad yathāvṛttam ācacakṣe savistaram rohitaḥ pitaraṃ prāha śṛṇvato varuṇasya ca // BrP_104.37 ahaṃ pūrvaṃ mahārāja ṛtvigbhiḥ sapurohitaḥ viṣṇave lokanāthāya yakṣye 'haṃ tvaritaṃ śuciḥ paśunā varuṇenātha tad anujñātum arhasi // BrP_104.38 rohitasya tu tad vākyaṃ śrutvā vārīśvaras tadā kopena mahatāviṣṭo jalodaram athākarot // BrP_104.39 hariścandrasya nṛpate rohitaḥ sa vanaṃ yayau gṛhītvā sa dhanur divyaṃ rathārūḍho gatavyathaḥ // BrP_104.40 yatra cārādhya varuṇaṃ hariścandro janeśvaraḥ gaṅgāyāṃ prāptavān putraṃ tatrāgāt so 'pi rohitaḥ // BrP_104.41 vyatītāny atha varṣāṇi pañca ṣaṣṭhe pravartati tatra sthitvā nṛpasutaḥ śuśrāva nṛpate rujam // BrP_104.42 mayā putreṇa jātena pitur vai kleśakāriṇā kiṃ phalaṃ kiṃ nu kṛtyaṃ syād ity evaṃ paryacintayat // BrP_104.43 tasyās tīre ṛṣīn puṇyān apaśyan nṛpateḥ sutaḥ gaṅgātīre vartamānam apaśyad ṛṣisattamam // BrP_104.44 ajīgartam iti khyātam ṛṣes tu vayasaḥ sutam tribhiḥ putrair anuvṛtaṃ bhāryayā kṣīṇavṛttikam taṃ dṛṣṭvā nṛpateḥ putro namasyedaṃ vaco 'bravīt // BrP_104.45 kṣīṇavṛttiḥ kṛśaḥ kasmād durmanā iva lakṣyase // BrP_104.46 ajīgarto 'pi covāca rohitaṃ nṛpateḥ sutam // BrP_104.47 vartanaṃ nāsti dehasya bhoktāro bahavaś ca me vinānnena mariṣyāmo brūhi kiṃ karavāmahe // BrP_104.48 tac chrutvā punar apy āha nṛpaputra ṛṣiṃ tadā // BrP_104.49 tava kiṃ vartate citte tad brūhi vadatāṃ vara // BrP_104.50 hiraṇyaṃ rajataṃ gāvo dhānyaṃ vastrādikaṃ na me vidyate nṛpaśārdūla vartanaṃ nāsti me tataḥ // BrP_104.51 sutā me santi bhāryā ca ahaṃ vai pañcamas tathā naiteṣāṃ katamasyāpi kretānnena nṛpottama // BrP_104.52 kiṃ krīṇāsi mahābuddhe 'jīgarta satyam eva me vada nānyac ca vaktavyaṃ viprā vai satyavādinaḥ // BrP_104.53 trayāṇām api putrāṇām ekaṃ vā māṃ tathaiva ca bhāryāṃ vāpi gṛhāṇemāṃ krītvā jīvāmahe vayam // BrP_104.54 kiṃ bhāryayā mahābuddhe kiṃ tvayā vṛddharūpiṇā yuvānaṃ dehi putraṃ me putrāṇāṃ yaṃ tvam icchasi // BrP_104.55 jyeṣṭhaputraṃ śunaḥpucchaṃ nāhaṃ krīṇāmi rohita mātā kanīyasaṃ cāpi na krīṇāti tato 'nayoḥ madhyamaṃ tu śunaḥśepaṃ krīṇāmi vada taddhanam // BrP_104.56 varuṇāya paśuḥ kalpyaḥ puruṣo guṇavattaraḥ yadi krīṇāsi mūlyaṃ tvaṃ vada satyaṃ mahāmune // BrP_104.57 tathety uktvā tv ajīgartaḥ putramūlyam akalpayat gavāṃ sahasraṃ dhānyānāṃ niṣkānāṃ cāpi vāsasām rājaputra varaṃ dehi dāsyāmi svasutaṃ tava // BrP_104.58 tathety uktvā rohito 'pi prādāt savasanaṃ dhanam dattvā jagāma pitaram ṛṣiputreṇa rohitaḥ pitre nivedayām āsa krayakrītam ṛṣeḥ sutam // BrP_104.59 varuṇāya yajasva tvaṃ paśunā tvam arug bhava // BrP_104.60 tathovāca hariścandraḥ putravākyād anantaram // BrP_104.61 brāhmaṇāḥ kṣatriyā vaiśyā rājñā pālyā iti śrutiḥ viśeṣatas tu varṇānāṃ guravo hi dvijottamāḥ // BrP_104.62 viṣṇor api hi ye pūjyā mādṛśāḥ kuta eva hi avajñayāpi yeṣāṃ syān nṛpāṇāṃ svakulakṣayaḥ // BrP_104.63 tān paśūn kṛtvā kṛpaṇaṃ kathaṃ rakṣitum utsahe ahaṃ ca brāhmaṇaṃ kuryāṃ paśuṃ naitad dhi yujyate // BrP_104.64 varaṃ hi jātu maraṇaṃ na kathaṃcid dvijaṃ paśum karomi tasmāt putra tvaṃ brāhmaṇena sukhaṃ vraja // BrP_104.65 etasminn antare tatra vāg uvācāśarīriṇī // BrP_104.66 gautamīṃ gaccha rājendra ṛtvigbhiḥ sapurohitaḥ paśunā vipraputreṇa rohitena sutena ca // BrP_104.67 tvayā kāryaḥ kratuś caiva śunaḥśepavadhaṃ vinā kratuḥ pūrṇo bhavet tatra tasmād yāhi mahāmate // BrP_104.68 tac chrutvā vacanaṃ śīghraṃ gaṅgām agān nṛpottamaḥ viśvāmitreṇa ṛṣiṇā vasiṣṭhena purodhasā // BrP_104.69 vāmadevena ṛṣiṇā tathānyair munibhiḥ saha prāpya gaṅgāṃ gautamīṃ tāṃ naramedhāya dīkṣitaḥ // BrP_104.70 vedimaṇḍapakuṇḍādi yūpapaśvādi cākarot kṛtvā sarvaṃ yathānyāyaṃ tasmin yajñe pravartite // BrP_104.71 śunaḥśepaṃ paśuṃ yūpe nibadhyātha samantrakam vāribhiḥ prokṣitaṃ dṛṣṭvā viśvāmitro 'bravīd idam // BrP_104.72 devān ṛṣīn hariścandraṃ rohitaṃ ca viśeṣataḥ anujānantv imaṃ sarve śunaḥśepaṃ dvijottamam // BrP_104.73 yebhyas tv ayaṃ havir deyo devebhyo 'yaṃ pṛthak pṛthak anujānantu te sarve śunaḥśepaṃ viśeṣataḥ // BrP_104.74 vasābhir lomabhis tvagbhir māṃsaiḥ sanmantritair makhe agnau hoṣyaḥ paśuś cāyaṃ śunaḥśepo dvijottamaḥ // BrP_104.75 upāsitāḥ syur viprendrās te sarve tv anumanya mām gautamīṃ yāntu viprendrāḥ snātvā devān pṛthak pṛthak // BrP_104.76 mantraiḥ stotraiḥ stuvantas te mudaṃ yāntu śive ratāḥ enaṃ rakṣantu munayo devāś ca haviṣo bhujaḥ // BrP_104.77 tathety ūcuś ca munayo mene ca nṛpasattamaḥ tato gatvā śunaḥśepo gaṅgāṃ trailokyapāvanīm // BrP_104.78 snātvā tuṣṭāva tān devān ye tatra haviṣo bhujaḥ tatas tuṣṭāḥ suragaṇāḥ śunaḥśepaṃ ca te mune avadanta surāḥ sarve viśvāmitrasya śṛṇvataḥ // BrP_104.79 kratuḥ pūrṇo bhavatv eṣa śunaḥśepavadhaṃ vinā // BrP_104.80 viśeṣeṇātha varuṇaś cāvadan nṛpasattamam tataḥ pūrṇo 'bhavad rājño nṛmedho lokaviśrutaḥ // BrP_104.81 devānāṃ ca prasādena munīnāṃ ca prasādataḥ tīrthasya tu prasādena rājñaḥ pūrṇo 'bhavat kratuḥ // BrP_104.82 viśvāmitraḥ śunaḥśepaṃ pūjayām āsa saṃsadi akarod ātmanaḥ putraṃ pūjayitvā surāntike // BrP_104.83 jyeṣṭhaṃ cakāra putrāṇām ātmanaḥ sa tu kauśikaḥ na menire ye ca putrā viśvāmitrasya dhīmataḥ // BrP_104.84 śunaḥśepasya ca jyaiṣṭhyaṃ tāñ śaśāpa sa kauśikaḥ jyaiṣṭhyaṃ ye menire putrāḥ pūjayām āsa tān sutān // BrP_104.85 vareṇa muniśārdūlas tad etat kathitaṃ mayā etat sarvaṃ yatra jātaṃ gautamyā dakṣiṇe taṭe // BrP_104.86 tatra tīrthāni puṇyāni vikhyātāni surādibhiḥ bahūni teṣāṃ nāmāni mattaḥ śṛṇu mahāmate // BrP_104.87 hariścandraṃ śunaḥśepaṃ viśvāmitraṃ sarohitam ityādy aṣṭa sahasrāṇi tīrthāny atha caturdaśa // BrP_104.88 teṣu snānaṃ ca dānaṃ ca naramedhaphalapradam ākhyātaṃ cāsya māhātmyaṃ tīrthasya munisattama // BrP_104.89 yaḥ paṭhet pāṭhayed vāpi śṛṇuyād vāpi bhaktitaḥ aputraḥ putram āpnoti yac cānyan manasaḥ priyam // BrP_104.90 somatīrtham iti khyātaṃ pitṝṇāṃ prītivardhanam tatra vṛttaṃ mahāpuṇyaṃ śṛṇu yatnena nārada // BrP_105.1 somo rājāmṛtamayo gandharvāṇāṃ purābhavat na devānāṃ tadā devā mām abhyetyedam abruvan // BrP_105.2 gandharvair āhṛtaḥ somo devānāṃ prāṇadaḥ purā tam adhyāyan suragaṇā ṛṣayas tv atiduḥkhitāḥ yathā syāt somo hy asmākaṃ tathā nītir vidhīyatām // BrP_105.3 tatra vāg vibudhān āha gandharvāḥ strīṣu kāmukāḥ tebhyo dattvātha māṃ devāḥ somam āhartum arhatha // BrP_105.4 vācaṃ pratyūcur amarās tvāṃ dātuṃ na kṣamā vayam vinā tenāpi na sthātuṃ śakyaṃ naiva tvayā vinā // BrP_105.5 punar vāg abravīd devān punar eṣyāmy ahaṃ tv iha atra buddhir vidhātavyā kriyatāṃ kratur uttamaḥ // BrP_105.6 gautamyā dakṣiṇe tīre bhaved devāgamo yadi makhaṃ tu viṣayaṃ kṛtvā āyāntu surasattamāḥ // BrP_105.7 gandharvāḥ strīpriyā nityaṃ paṇadhvaṃ taṃ mayā saha tathety uktvā suragaṇāḥ sarasvatyā vacaḥsthitāḥ // BrP_105.8 devadūtaiḥ pṛthag devān yakṣān gandharvapannagān āhvānaṃ cakrire tatra puṇye devagirau tadā // BrP_105.9 tato devagirir nāma parvatasyābhavan mune tatrāgaman suragaṇā gandharvā yakṣakiṃnarāḥ // BrP_105.10 devāḥ siddhāś ca ṛṣayas tathāṣṭau devayonayaḥ ṛṣibhir gautamītīre kriyamāṇe mahādhvare // BrP_105.11 tatra devaiḥ parivṛtaḥ sahasrākṣo 'bhyabhāṣata // BrP_105.12 gandharvān atha saṃpūjya sarasvatyāḥ samīpataḥ sarasvatyā paṇadhvaṃ no yuṣmākam amṛtātmanā // BrP_105.13 tac chakravacanāt te vai gandharvāḥ strīṣu kāmukāḥ somaṃ dattvā surebhyas tu jagṛhus tāṃ sarasvatīm // BrP_105.14 somo 'bhavac cāmarāṇāṃ gandharvāṇāṃ sarasvatī avasat tatra vāgīśā tathāpi ca surāntike // BrP_105.15 āyāti ca raho nityam upāṃśu kriyatām iti ata eva hi somasya krayo bhavati nārada // BrP_105.16 upāṃśunā vartitavyaṃ somakrayaṇa eva hi tato 'bhavad devatānāṃ somaś cāpi sarasvatī // BrP_105.17 gandharvāṇāṃ naiva somo naivāsīc ca sarasvatī tatrāgaman sarva eva somārthaṃ gautamītaṭam // BrP_105.18 gāvo devāḥ parvatā yakṣarakṣāḥ siddhāḥ sādhyā munayo guhyakāś gandharvās te marutaḥ pannagāś sarvauṣadhyo mātaro lokapālāḥ BrP_105.19 rudrādityā vasavaś cāśvinau ca brp_105.19e ye 'nye devā yajñabhāgasya yogyāḥ brp_105.19f pañcaviṃśatinadyas tu gaṅgāyāṃ saṃgatā mune pūrṇāhutir yatra dattā pūrṇākhyānaṃ tad ucyate // BrP_105.20 gautamyāṃ saṃgatā yās tu sarvāś cāpi yathoditāḥ tannāmadheyatīrthāni saṃkṣepāc chṛṇu nārada // BrP_105.21 somatīrthaṃ ca gāndharvaṃ devatīrtham ataḥ param pūrṇātīrthaṃ tataḥ śālaṃ śrīparṇāsaṃgamaṃ tathā // BrP_105.22 svāgatāsaṃgamaṃ puṇyaṃ kusumāyāś ca saṃgamam puṣṭisaṃgamam ākhyātaṃ karṇikāsaṃgamaṃ śubham // BrP_105.23 vaiṇavīsaṃgamaś caiva kṛśarāsaṃgamas tathā vāsavīsaṃgamaś caiva śivaśaryā tathā śikhī // BrP_105.24 kusumbhikā upārathyā śāntijā devajā tadā ajo vṛddhaḥ suro bhadro gautamyā saha saṃgatāḥ // BrP_105.25 ete cānye ca bahavo nadīnadasahāyagāḥ pṛthivyāṃ yāni tīrthāni hy agaman devaparvate // BrP_105.26 somārthaṃ vai tathā cānye 'py āgaman makhamaṇḍapam tāni tīrthāni gaṅgāyāṃ saṃgatāni yathākramam // BrP_105.27 nadīrūpeṇa kāny eva nadarūpeṇa kānicit sarorūpeṇa kāny atra stavarūpeṇa kānicit // BrP_105.28 tāny eva sarvatīrthāni vikhyātāni pṛthak pṛthak teṣu snānaṃ japo homaḥ pitṛtarpaṇam eva ca // BrP_105.29 sarvakāmapradaṃ puṃsāṃ bhuktidaṃ muktibhājanam eteṣāṃ paṭhanaṃ cāpi smaraṇaṃ vā karoti yaḥ sarvapāpavinirmukto yāti viṣṇupuraṃ janaḥ // BrP_105.30 pravarāsaṃgamo nāma śreṣṭhā caiva mahānadī yatra siddheśvaro devaḥ sarvalokopakārakṛt // BrP_106.1 devānāṃ dānavānāṃ ca saṃgamo 'bhūt sudāruṇaḥ teṣāṃ parasparaṃ vāpi prītiś cābhūn mahāmune // BrP_106.2 te 'py evaṃ mantrayām āsur devā vai dānavā mithaḥ meruparvatam āsādya parasparahitaiṣiṇaḥ // BrP_106.3 amṛtenāmaratvaṃ syād utpādyāmṛtam uttamam pibāmaḥ sarva evaite bhavāmaś cāmarā vayam // BrP_106.4 ekībhūtvā vayaṃ lokān pālayāmaḥ sukhāni ca prāpsyāmaḥ saṃgaraṃ hitvā saṃgaro duḥkhakāraṇam // BrP_106.5 prītyā caivārjitān arthān bhokṣyāmo gatamatsarāḥ yataḥ snehena vṛttir yā sāsmākaṃ sukhadā sadā // BrP_106.6 vaiparītyaṃ tu yad vṛttaṃ na smartavyaṃ kadācana na ca trailokyarājye 'pi kaivalye vā sukhaṃ manāk tad ūrdhvam api vā yat tu nirvairatvād avāpyate // BrP_106.7 evaṃ parasparaṃ prītāḥ santo devāś ca dānavāḥ ekībhūtāś ca suprītā vimathya varuṇālayam // BrP_106.8 manthānaṃ mandaraṃ kṛtvā rajjuṃ kṛtvā tu vāsukim devāś ca dānavāḥ sarve mamanthur varuṇālayam // BrP_106.9 utpannaṃ ca tataḥ puṇyam amṛtaṃ suravallabham niṣpanne cāmṛte puṇye te ca procuḥ parasparam // BrP_106.10 yāmaḥ svaṃ svam adhiṣṭhānaṃ kṛtakāryāḥ śramaṃ gatāḥ sarve samaṃ ca sarvebhyo yathāyogyaṃ vibhajyatām // BrP_106.11 yadā sarvāgamo yatra yasmiṃl lagne śubhāvahe vibhajyatām idaṃ puṇyam amṛtaṃ surasattamāḥ // BrP_106.12 ity uktvā te yayuḥ sarve daityadānavarākṣasāḥ gateṣu daityasaṃgheṣu devāḥ sarve 'nvamantrayan // BrP_106.13 gatās te ripavo 'smākaṃ daivayogād ariṃdamāḥ ripūṇām amṛtaṃ naiva deyaṃ bhavati sarvathā // BrP_106.14 bṛhaspatis tathety āha punar āha surān idam // BrP_106.15 na jānanti yathā pāpā pibadhvaṃ ca tathāmṛtam ayam evocito mantro yac chatrūṇāṃ parābhavaḥ // BrP_106.16 dveṣyāḥ sarvātmanā dveṣyā iti nītivido viduḥ na viśvāsyā na cākhyeyā naiva mantryāś ca śatravaḥ // BrP_106.17 tebhyo na deyam amṛtaṃ bhaveyur amarās tataḥ amareṣu ca jāteṣu teṣu daityeṣu śatruṣu tāñ jetuṃ naiva śakṣyāmo na deyam amṛtaṃ tataḥ // BrP_106.18 iti saṃmantrya te devā vācaspatim athābruvan // BrP_106.19 kva yāmaḥ kutra mantraḥ syāt kva pibāmaḥ kva saṃsthitiḥ kurmas tad eva prathamaṃ vada vācaspate tathā // BrP_106.20 yāntu brahmāṇam amarāḥ pṛcchantv atra gatiṃ parām sa tu jñātā ca vaktā ca dātā caiva pitāmahaḥ // BrP_106.21 bṛhaspater vacaḥ śrutvā madantikam athāgaman namasya māṃ surāḥ sarve yad vṛttaṃ tan nyavedayan // BrP_106.22 tad devavacanāt putra taiḥ surair agamaṃ harim viṣṇave kathitaṃ sarvaṃ śaṃbhave viṣahāriṇe // BrP_106.23 ahaṃ viṣṇuś ca śaṃbhuś ca devagandharvakiṃnaraiḥ merukandaram āgatya na jānanti yathāsurāḥ // BrP_106.24 rakṣakaṃ ca hariṃ kṛtvā somapānāya tasthire ādityas tatra vijñātā somabhojyān athetarān // BrP_106.25 somo dātāmṛtaṃ bhāgaṃ cakradhṛg rakṣakas tathā naiva jānanti tad daityā danujā rākṣasās tathā // BrP_106.26 vinā rāhuṃ mahāprājñaṃ saiṃhikeyaṃ ca somapam kāmarūpadharo rāhur marutāṃ madhyam āviśat // BrP_106.27 marudrūpaṃ samāsthāya pānapātradharas tathā jñātvā divākaro daityaṃ taṃ somāya nyavedayat // BrP_106.28 tadā tad amṛtaṃ tasmai daityāyādaityarūpiṇe dattvā somaṃ tadā somo viṣṇave tan nyavedayat // BrP_106.29 viṣṇuḥ pītāmṛtaṃ daityaṃ cakreṇodyamya tacchiraḥ ciccheda tarasā vatsa tacchiras tv amaraṃ tv abhūt // BrP_106.30 śiromātravihīnaṃ yad dehaṃ tad apatad bhuvi dehaṃ tad amṛtaspṛṣṭaṃ patitaṃ dakṣiṇe taṭe // BrP_106.31 gautamyā muniśārdūla kampayad vasudhātalam dehaṃ cāpy amaraṃ putra tad adbhutam ivābhavat // BrP_106.32 dehaṃ ca śiraso 'pekṣi śiro deham apekṣate ubhayaṃ cāmaraṃ jātaṃ daityaś cāyaṃ mahābalaḥ // BrP_106.33 śiraḥ kāye samāviṣṭaṃ sarvān bhakṣayate surān tasmād deham idaṃ pūrvaṃ nāśayāmo mahīgatam tatas te śaṃkaraṃ prāhur devāḥ sarve sasaṃbhramāḥ // BrP_106.34 mahīgataṃ daityadehaṃ nāśayasva surottama tvaṃ deva karuṇāsindhuḥ śaraṇāgatarakṣakaḥ // BrP_106.35 śirasā naiva yujyeta daityadehaṃ tathā kuru // BrP_106.36 preṣayām āsa ceśo 'pi śreṣṭhāṃ śaktiṃ tadātmanaḥ mātṛbhiḥ sahitāṃ devīṃ mātaraṃ lokapālinīm // BrP_106.37 īśāyudhadharā devī īśaśaktisamanvitā mahīgataṃ yatra dehaṃ tatrāgād bhakṣyakāṅkṣiṇī // BrP_106.38 śiromātraṃ surāḥ sarve merau tatraiva sāntvayan deho devyā punas tatra yuyudhe bahavaḥ samāḥ // BrP_106.39 rāhus tatra surān āha bhittvā dehaṃ purā mama atrāste rasam utkṛṣṭaṃ tad ākṛṣya śarīrataḥ // BrP_106.40 pṛthakbhūte rase dehaṃ pravare 'mṛtam uttamam bhasmībhūyāt kṣaṇenaiva tasmāt kurvantu tat purā // BrP_106.41 etad rāhuvacaḥ śrutvā prītāḥ sarve 'surārayaḥ abhyaṣiñcan grahāṇāṃ tvaṃ graho bhūyā mudānvitaḥ // BrP_106.42 taddevavacanāc chaktir īśvarī yā nigadyate dehaṃ bhittvā daityapateḥ suraśaktisamanvitā // BrP_106.43 ākṛṣya śīghram utkṛṣṭaṃ pravaraṃ cāmṛtaṃ bahiḥ sthāpayitvā tu tad dehaṃ bhakṣayām āsa cāmbikā // BrP_106.44 kālarātrir bhadrakālī procyate yā mahābalā sthāpitaṃ rasam utkṛṣṭaṃ rasānāṃ pravaraṃ rasam // BrP_106.45 vyasravat sthāpitaṃ tat tu pravarā sābhavan nadī ākṛṣṭam amṛtaṃ caiva sthāpitaṃ sāpy abhakṣayat // BrP_106.46 tataḥ śreṣṭhā nadī jātā pravarā cāmṛtā śubhā rāhudehasamudbhūtā rudraśaktisamanvitā // BrP_106.47 nadīnāṃ pravarā ramyā cāmṛtā preritā tahā tatra pañca sahasrāṇi tīrthāni guṇavanti ca // BrP_106.48 tatra śaṃbhuḥ svayaṃ tasthau sarvadā surapūjitaḥ tasyai tuṣṭāḥ surāḥ sarve devyai nadyai pṛthak pṛthak // BrP_106.49 varān dadur mudā yuktā yathā pūjām avāpsyati śaṃbhuḥ surapatir loke tathā pūjām avāpsyasi // BrP_106.50 nivāsaṃ kuru devi tvaṃ lokānāṃ hitakāmyayā sadā tiṣṭha raseśāni sarveṣāṃ sarvasiddhidā // BrP_106.51 stavanāt kīrtanād dhyānāt sarvakāmapradāyinī tvāṃ namasyanti ye bhaktyā kiṃcid āpekṣya sarvadā // BrP_106.52 teṣāṃ sarvāṇi kāryāṇi bhaveyur devatājñayā śivaśaktyor yatas tasmin nivāso 'bhūt sanātanaḥ // BrP_106.53 ato vadanti munayo nivāsapuram ity adaḥ pravarāyāḥ purā devāḥ suprītās te varān daduḥ // BrP_106.54 gaṅgāyāḥ saṃgamo yas te vikhyātaḥ suravallabhaḥ tatrāplutānāṃ sarveṣāṃ bhuktir vā muktir eva ca // BrP_106.55 yad vāpi manasaḥ kāmyaṃ devānām api durlabham syāt teṣāṃ sarvam eveha evaṃ dattvā surā yayuḥ // BrP_106.56 tataḥ prabhṛti tat tīrthaṃ pravarāsaṃgamaṃ viduḥ preritā devadevena śaktir yā preritā tu sā // BrP_106.57 amṛtā saiva vikhyātā pravaraivaṃ mahānadī // BrP_106.58 vṛddhāsaṃgamam ākhyātaṃ yatra vṛddheśvaraḥ śivaḥ tasyākhyānaṃ pravakṣyāmi śṛṇu pāpapraṇāśanam // BrP_107.1 gautamo vṛddha ity ukto munir āsīn mahātapāḥ yadā purābhavad bālo gautamasya suto dvijaḥ // BrP_107.2 anāsaḥ sa purotpannas tasmād vikṛtarūpadhṛk sa vairāgyāj jagāmātha deśaṃ tīrtham itas tataḥ // BrP_107.3 upādhyāyena naivāsīl lajjitasya samāgamaḥ śiṣyair anyaiḥ sahādhyāyo lajjitasya ca nābhavat // BrP_107.4 upanītaḥ kathaṃcic ca pitrā vai gautamena saḥ etāvatā gautamo 'pi vyagamac carituṃ bahiḥ // BrP_107.5 evaṃ bahutithe kāle brahmamātrā dhṛte dvije naiva cādhyayanaṃ tasya saṃjātaṃ gautamasya hi // BrP_107.6 naiva śāstrasya cābhyāso gautamasyābhavat tadā agnikāryaṃ tataś cakre nityam eva yatavrataḥ // BrP_107.7 gāyatryabhyāsamātreṇa brāhmaṇo nāmadhārakaḥ agnyupāsanamātraṃ ca gāyatryabhyasanaṃ tathā // BrP_107.8 etāvatā brāhmaṇatvaṃ gautamasyābhavan mune upāsato 'gniṃ vidhivad gāyatrīṃ ca mahātmanaḥ // BrP_107.9 tasyāyur vavṛdhe putra gautamasya cirāyuṣaḥ na dārasaṃgrahaṃ lebhe naiva dātāsti kanyakām // BrP_107.10 tathā caraṃs tīrthadeśe vaneṣu vividheṣu ca āśrameṣu ca puṇyeṣu aṭann āste sa gautamaḥ // BrP_107.11 evaṃ bhramañ śītagirim āśrityāste sa gautamaḥ tatrāpaśyad guhāṃ ramyāṃ vallīviṭapamālinīm // BrP_107.12 tatropaviśya viprendro vastuṃ samakaron matim cintayaṃs tu praviṣṭo 'sāv apaśyat striyam uttamām // BrP_107.13 śithilāṅgīm atha kṛśāṃ vṛddhāṃ ca tapasi sthitām brahmacaryeṇa vartantīṃ virāgāṃ rahasi sthitām // BrP_107.14 sa tāṃ dṛṣṭvā muniśreṣṭho namaskārāya tasthivān namasyantaṃ muniśreṣṭhaṃ taṃ gautamam avārayat // BrP_107.15 gurus tvaṃ bhavitā mahyaṃ na māṃ vanditum arhasi āyur vidyā dhanaṃ kīrtir dharmaḥ svargādikaṃ ca yat tasya naśyati vai sarvaṃ yaṃ namasyati vai guruḥ // BrP_107.16 kṛtāñjalipuṭas tāṃ vai gautamaḥ prāha vismitaḥ // BrP_107.17 tapasvinī tvaṃ vṛddhā ca guṇajyeṣṭhā ca bhāminī alpavidyas tv alpavayā ahaṃ tava guruḥ katham // BrP_107.18 ārṣṭiṣeṇapriyaputra ṛtadhvaja iti śrutaḥ guṇavān matimāñ śūraḥ kṣatradharmaparāyaṇaḥ // BrP_107.19 sa kadācid vanaṃ prāyān mṛgayākṛṣṭacetanaḥ viśrāmam akarod asyāṃ guhāyāṃ sa ṛtadhvajaḥ // BrP_107.20 yuvā sa matimān dakṣo balena mahatā vṛtaḥ taṃ viśrāntaṃ nṛpavaram apsarā dadṛśe tataḥ // BrP_107.21 gandharvarājasya sutā suśyāmā iti viśrutā tāṃ dṛṣṭvā cakame rājā rājānaṃ cakame ca sā // BrP_107.22 iti krīḍā samabhavat tayā rājño mahāmate nivṛttakāmo rājendras tām āpṛcchyāgamad gṛham // BrP_107.23 utpannāhaṃ tatas tasyāṃ suśyāmāyāṃ mahāmate gacchantī māṃ tadā mātā idam āha tapodhana // BrP_107.24 yas tv asyāṃ praviśed bhadre sa te bhartā bhaviṣyati // BrP_107.25 ity uktvā sā jagamātha mātā mama mahāmate tasmād atra praviṣṭas tvaṃ pumān nānyaḥ kadācana // BrP_107.26 sahasrāṇi tathāśītiṃ kṛtvā rājyaṃ pitā mama atraiva ca tapas taptvā tataḥ svargam upeyivān // BrP_107.27 svargaṃ yāte 'pi pitari sahasrāṇi tathā daśa varṣāṇi muniśārdūla rājyaṃ kṛtvā tathā paraḥ // BrP_107.28 svarge yāto mama bhrātā aham atraiva saṃsthitā ahaṃ brahman nānyavṛttā na mātā na pitā mama // BrP_107.29 aham ātmeśvarī brahman niviṣṭā kṣatrakanyakā tasmād bhajasva māṃ brahman vratasthāṃ puruṣārthinīm // BrP_107.30 sahasrāyur ahaṃ bhadre mattas tvaṃ vayasādhikā ahaṃ bālas tvaṃ tu vṛddhā naivāyaṃ ghaṭate mithaḥ // BrP_107.31 tvaṃ bhartā me purā diṣṭo nānyo bhartā mato mama dhātrā dattas tatas tvaṃ māṃ na nirākartum arhasi // BrP_107.32 athavā necchasi māṃ tvam apraduṣṭām anuvratām tatas tyakṣyāmi jīvaṃ me idānīṃ tava paśyataḥ // BrP_107.33 apekṣitāprāptito hi dehināṃ maraṇaṃ varam anuraktajanatyāge pātakānto na vidyate // BrP_107.34 vṛddhāyās tad vacaḥ śrutvā gautamo vākyam abravīt // BrP_107.35 ahaṃ tapovirahito vidyāhīno hy akiṃcanaḥ nāhaṃ varo hi yogyas te kurūpo bhogavarjitaḥ // BrP_107.36 anāso 'haṃ kiṃ karomi atapovidya eva ca tasmāt surūpaṃ suvidyām āpādya prathamaṃ śubhe paścāt te vacanaṃ kāryaṃ tato vṛddhābravīd dvijam // BrP_107.37 mayā sarasvatī devī toṣitā tapasā dvija tathaivāpo rūpavatyo rūpadātāgnir eva ca // BrP_107.38 tasmād vāgīśvarī devī sā te vidyāṃ pradāsyati agniś ca rūpavān devas tava rūpaṃ pradāsyati // BrP_107.39 evam uktvā gautamaṃ taṃ vṛddhovāca vibhāvasum prārthayitvā suvidyaṃ taṃ surūpaṃ cākaron munim // BrP_107.40 tataḥ suvidyaḥ subhagaḥ sukānto vṛddhāṃ sa patnīm akarot prītiyuktaḥ tayā sa reme bahulā manojñayā samāḥ sukhaṃ prītamanā guhāyām BrP_107.41 kadācit tatra vasator daṃpatyor mudator girau guhāyāṃ muniśārdūla ājagmur munayo 'malāḥ // BrP_107.42 vasiṣṭhavāmadevādyā ye cānye ca maharṣayaḥ bhramantaḥ puṇyatīrthāni prāpnuvaṃs tasya tāṃ guhām // BrP_107.43 āgatāṃs tān ṛṣīñ jñātvā gautamaḥ saha bhāryayā satkāram akarot teṣāṃ jahasus taṃ ca kecana // BrP_107.44 ye bālā yauvanonmattā vayasā ye ca madhyamāḥ vṛddhāṃ ca gautamaṃ prekṣya jahasus tatra kecana // BrP_107.45 putro 'yaṃ tava pautro vā vṛddhe ko gautamo 'bhavat satyaṃ vadasva kalyāṇi ity evaṃ jahasur dvijāḥ // BrP_107.46 viṣaṃ vṛddhasya yuvatī vṛddhāyā amṛtaṃ yuvā iṣṭāniṣṭasamāyogo dṛṣṭo 'smābhir aho cirāt // BrP_107.47 ity evam ūcire kecid daṃpatyoḥ śṛṇvatos tadā evam uktvā kṛtātithyā yayuḥ sarve maharṣayaḥ // BrP_107.48 ṛṣīṇāṃ vacanaṃ śrutvā ubhāv api suduḥkhitau lajjitau ca mahāprājñau gautamo bhāryayā saha papraccha muniśārdūlam agastyam ṛṣisattamam // BrP_107.49 ko deśaḥ kim u tīrthaṃ vā yatra śreyaḥ samāpyate śīghram eva mahāprājña bhuktimuktipradāyakam // BrP_107.50 vadadbhir munibhir brahman mayā śrutam idaṃ vacaḥ sarve kāmās tatra pūrṇā gautamyāṃ nātra saṃśayaḥ // BrP_107.51 tasmād gaccha mahābuddhe gautamīṃ pāpanāśinīm ahaṃ tvām anuyāsyāmi yathecchasi tathā kuru // BrP_107.52 etac chrutvāgastyavākyaṃ vṛddhayā gautamo 'bhyagāt tatra tepe tapas tīvraṃ patnyā sa bhagavān ṛṣiḥ // BrP_107.53 stutiṃ cakāra devasya śaṃbhor viṣṇos tathaiva ca gaṅgāṃ ca toṣayām āsa bhāryārthaṃ bhagavān ṛṣiḥ // BrP_107.54 khinnātmanām atra bhave tvam eva śaraṇaṃ śivaḥ marubhūmāv adhvagānāṃ viṭapīva priyāyutaḥ // BrP_107.55 uccāvacānāṃ bhūtānāṃ sarvathā pāpanodanaḥ sasyānāṃ ghanavat kṛṣṇa tvam avagrahaśoṣiṇām // BrP_107.56 vaikuṇṭhadurganiḥśreṇis tvaṃ pīyūṣataraṃgiṇī adhogatānāṃ taptānāṃ śaraṇaṃ bhava gautami // BrP_107.57 tatas tuṣṭāvadad vākyaṃ gautamaṃ vṛddhayā yutam śaraṇāgatadīnārtaṃ śaraṇyā gautamī mudā // BrP_107.58 abhiṣiñcasva bhāryāṃ tvaṃ majjalair mantrasaṃyutaiḥ kalaśair upacāraiś ca tataḥ patnī tava priyā // BrP_107.59 surūpā cārusarvāṅgī subhagā cārulocanā sarvalakṣaṇasaṃpūrṇā ramyarūpam avāpsyati // BrP_107.60 rūpavatyā punas tvaṃ vai bhāryayā cābhiṣecitaḥ sarvalakṣaṇasaṃpūrṇaḥ kāntaṃ rūpam avāpsyasi // BrP_107.61 tatheti gāṅgavacanād yathoktaṃ tau ca cakratuḥ surūpatām ubhau prāptau gautamyāś ca prasādataḥ // BrP_107.62 abhiṣekodakaṃ yac ca sā nadī samajāyata tasyā nāmnā tu vikhyātā vṛddhāyā munisattama // BrP_107.63 vṛddhā nadīti vikhyātā gautamo 'pi tathocyate vṛddhagautama ity ukta ṛṣibhiḥ samavāsibhiḥ vṛddhā tu gautamīṃ prāha gaṅgāṃ pratyakṣarūpiṇīm // BrP_107.64 mannāmnīyaṃ nadī devi vṛddhā cety abhidhīyatām tvayā ca saṃgamas tasyās tasyās tīrtham anuttamam // BrP_107.65 rūpasaubhāgyasaṃpattiputrapautrapravardhanam āyurārogyakalyāṇaṃ jayaprītivivardhanam snānadānādihomaiś ca pitṝṇāṃ pāvanaṃ param // BrP_107.66 astv ity āha ca tāṃ gaṅgā suvṛddhāṃ gautamapriyām gautamasthāpitaṃ liṅgaṃ vṛddhānāmnaiva kīrtitam // BrP_107.67 tatraiva ca mudaṃ prāpto vṛddhayā munisattamaḥ tatra snānaṃ ca dānaṃ ca sarvābhīṣṭapradāyakam // BrP_107.68 tataḥ prabhṛti tat tīrthaṃ vṛddhāsaṃgamam ucyate // BrP_107.69 ilātīrtham iti khyātaṃ sarvasiddhikaraṃ nṛṇām brahmahatyādipāpānāṃ pāvanaṃ sarvakāmadam // BrP_108.1 vaivasvatānvaye jāta ilo nāma janeśvaraḥ mahatyā senayā sārdhaṃ jagāma mṛgayāvanam // BrP_108.2 paribabhrāma gahanaṃ bahuvyālasamākulam nānākāradvijayutaṃ viṭapaiḥ pariśobhitam // BrP_108.3 vanecaraṃ nṛpaśreṣṭho mṛgayāgatamānasaḥ tatraiva matim ādhatta ilo 'mātyān athābravīt // BrP_108.4 gacchantu nagaraṃ sarve mama putreṇa pālitam deśaṃ kośaṃ balaṃ rājyaṃ pālayantu punaś ca tam // BrP_108.5 vasiṣṭho 'pi tathā yātu ādāyāgnīn piteva naḥ patnībhiḥ sahito dhīmān araṇye 'haṃ vasāmy atha // BrP_108.6 araṇyabhogabhugbhiś ca vājivāraṇamānuṣaiḥ mṛgayāśīlibhiḥ kaiścid yāntu sarva itaḥ purīm // BrP_108.7 tathety uktvā yayus te 'pi svayaṃ prāyāc chanair girim himavantaṃ ratnamayaṃ vasaṃs tatra ilo nṛpaḥ // BrP_108.8 dadarśa kandaraṃ tatra nānāratnavicitritam tatra yakṣeśvaraḥ kaścit samanyur iti viśrutaḥ // BrP_108.9 tasya bhāryā samānāmnī bhartṛvrataparāyaṇā tasmin vasaty asau yakṣo ramaṇīye nagottame // BrP_108.10 mṛgarūpeṇa vyacarad bhāryayā sa mahāmatiḥ svecchayā svavane yakṣaḥ krīḍate nṛtyagītakaiḥ // BrP_108.11 itthaṃ sa yakṣo jānāti mṛgarūpadharo 'pi ca ilas tu taṃ na jānāti kandaraṃ yakṣapālitam // BrP_108.12 yakṣasya gehaṃ vipulaṃ nānāratnavicitritam tatropaviṣṭo nṛpatir mahatyā senayā vṛtaḥ // BrP_108.13 vāsaṃ cakre sa tatraiva gehe yakṣasya dhīmataḥ sa yakṣo 'dharmakopena bhāryayā mṛgarūpadhṛk // BrP_108.14 ilaṃ jetuṃ na śaknomi yācito na dadāti ca hṛtaṃ gehaṃ mamānena kiṃ karomīty acintayat // BrP_108.15 yudhi mattaṃ kathaṃ hanyāṃ ceti sthitvā sa yakṣarāṭ ātmīyān preṣayām āsa yakṣāñ śūrān dhanurdharān // BrP_108.16 yuddhe jitvā ca rājānam ilam uddhatadantinam gṛhād yathānyato yāti mama tat kartum arhatha // BrP_108.17 yakṣeśvarasya tad vākyād yakṣās te yuddhadurmadāḥ ilaṃ gatvābruvan sarve nirgacchāsmād guhālayāt // BrP_108.18 na ced yuddhāt paribhraṣṭaḥ palāyya kva gamiṣyasi tad yakṣavacanāt kopād yuddhaṃ cakre sa rājarāṭ // BrP_108.19 jitvā yakṣān bahuvidhān uvāsa daśa śarvarīḥ yakṣeśvaro mṛgo bhūtvā bhāryayāpi vane vasan // BrP_108.20 hṛtageho vanaṃ prāpto hṛtabhṛtyaḥ sa yakṣiṇīm prāha cintāparo bhūtvā mṛgīrūpadharāṃ priyām // BrP_108.21 rājā 'yaṃ durmanāḥ kānte vyasanāsaktamānasaḥ katham āyāti vipadaṃ tatropāyo vicintyatām // BrP_108.22 pāparddhivyasanāntāni rājyāny akhilabhūbhujām prāpayomāvanaṃ subhrūr mṛgī bhūtvā manoharā // BrP_108.23 praviśet tatra rājāyaṃ strī bhaviṣyaty asaṃśayam karaṇīyaṃ tvayā bhadre na caitad yujyate mama ahaṃ tu puruṣo yena tvaṃ punaḥ strī ca yakṣiṇī // BrP_108.24 kathaṃ tvayā na gantavyam umāvanam anuttamam gate 'pi tvayi ko doṣas tan me kathaya tattvataḥ // BrP_108.25 himavatparvataśreṣṭha umayā sahitaḥ śivaḥ devair gaṇair anuvṛto vicacāra yathāsukham pārvatī śaṃkaraṃ prāha kadācid rahasi sthitam // BrP_108.26 strīṇām eṣa svabhāvo 'sti rataṃ gopāyitaṃ bhavet tasmān me niyataṃ deśam ājñayā rakṣitaṃ tava // BrP_108.27 dehi me tridaśeśāna umāvanam iti śrutam vinā tvayā gaṇeśena kārttikeyena nandinā // BrP_108.28 yas tv atra praviśen nātha strītvaṃ tasya bhaved iti // BrP_108.29 ity ājñomāvane dattā prasannenendumaulinā kiṃ karomi pumān kānte tvayā praṇayanārditaḥ tasmān mayā na gantavyam umāyā vanam uttamam // BrP_108.30 tad bhartṛvacanaṃ śrutvā yakṣiṇī kāmarūpiṇī mṛgī bhūtvā viśālākṣī ilasya purato 'bhavat // BrP_108.31 yakṣas tu saṃsthitas tatra dadarśelo mṛgīṃ tadā mṛgayāsaktacitto vai mṛgīṃ dṛṣṭvā viśeṣataḥ // BrP_108.32 eka eva hayārūḍho niryayau tāṃ mṛgīm anu sākarṣata śanais taṃ tu rājānaṃ mṛgayākulam // BrP_108.33 śanair jagāma sā tatra yad umāvanam ucyate adṛśyā tu mṛgī tasmai darśayantī kvacit kvacit // BrP_108.34 tiṣṭhantī caiva gacchantī dhāvantī ca vibhītavat hariṇī capalākṣī sā tam ākarṣad umāvanam // BrP_108.35 anuprāpto hayārūḍhas tat prāpa sa umāvanam umāvanaṃ praviṣṭaṃ taṃ jñātvā sā yakṣiṇī tadā // BrP_108.36 mṛgīrūpaṃ parityajya yakṣiṇī kāmarūpiṇī divyarūpaṃ samāsthāya cāśokatarusaṃnidhau // BrP_108.37 tacchākhālambitakarā divyagandhānulepanā divyarūpadharā tanvī kṛtakāryā samā tadā // BrP_108.38 hasantī nṛpatiṃ prekṣya śrāntaṃ hayagataṃ tadā mṛgīm ālokayantaṃ taṃ capalākṣam ilaṃ tadā // BrP_108.39 bhartṛvākyam aśeṣeṇa smarantī prāha bhūmipam // BrP_108.40 hayārūḍhābalā tanvi kva ekaiva tu gacchasi puruṣasya ca veṣeṇa ile kam anuyāsyasi // BrP_108.41 ileti vacanaṃ śrutvā rājāsau krodhamūrchitaḥ yakṣiṇīṃ bhartsayitvāsau tām apṛcchan mṛgīṃ punaḥ // BrP_108.42 tathāpi yakṣiṇī prāha ile kim anuvīkṣase ileti vacanaṃ śrutvā dhṛtacāpo hayasthitaḥ // BrP_108.43 kupito darśayām āsa trailokyavijayī dhanuḥ punaḥ sā prāha nṛpatiṃ mahātmānam ile svayam // BrP_108.44 prekṣasva paścān māṃ brūhi asatyāṃ satyavādinīm tadā cālokayad rājā stanau tuṅgau bhujāntare // BrP_108.45 kim idaṃ mama saṃjātam ity evaṃ cakito 'bhavat // BrP_108.46 kim idaṃ mama saṃjātaṃ jānīte bhavatī sphuṭam vada sarvaṃ yathātathyaṃ tvaṃ kā vā vada suvrate // BrP_108.47 himavatkandaraśreṣṭhe samanyur vasate patiḥ yakṣāṇām adhipaḥ śrīmāṃs tadbhāryāhaṃ tu yakṣiṇī // BrP_108.48 yatkandare bhavān rājā tūpaviṣṭaḥ suśītale yasya yakṣā hatā mohāt tvayā hi saṃgaraṃ vinā // BrP_108.49 tato 'haṃ nirgamārthaṃ te mṛgī bhūtvā umāvanam praviṣṭā tvaṃ praviṣṭo 'si purā prāha maheśvaraḥ // BrP_108.50 yas tv atra praviśen mandaḥ pumān strītvam avāpsyati tasmāt strītvam avāpto 'si na tvaṃ duḥkhitum arhasi prauḍho 'pi ko 'tra jānāti vicitrabhavitavyatām // BrP_108.51 yakṣiṇīvacanaṃ śrutvā hayārūḍhas tadāpatat tam āśvāsya punaḥ saiva yakṣiṇī vākyam abravīt // BrP_108.52 strītvaṃ jātaṃ jātam eva na puṃstvaṃ kartum arhasi gṛhāṇa vidyāṃ strīyogyāṃ nṛtyaṃ gītam alaṃkṛtim strīlālityaṃ strīvilāsaṃ strīkṛtyaṃ sarvam eva tat // BrP_108.53 ilā sarvam athāvāpya yakṣiṇīṃ vākyam abravīt // BrP_108.54 ko vā bhartā kiṃ tu kṛtyaṃ punaḥ puṃstvaṃ kathaṃ bhavet etad vadasva kalyāṇī duḥkhārtāyā viśeṣataḥ ārtānām ārtiśamanāc chreyo nābhyadhikaṃ kvacit // BrP_108.55 budhaḥ somasuto nāma vanād asmāc ca pūrvataḥ āśramas tasya subhage pitaraṃ nityam eṣyati // BrP_108.56 anenaiva pathā somaṃ pitaraṃ sa budho grahaḥ draṣṭuṃ yāti tato nityaṃ namaskartuṃ tathaiva ca // BrP_108.57 yadā yāti budhaḥ śāntas tadātmānaṃ ca darśaya taṃ dṛṣṭvā tvaṃ tu subhage sarvakāmān avāpsyasi // BrP_108.58 tām āśvāsya tataḥ subhrūr yakṣiṇy antaradhīyata yakṣiṇī sā tam ācaṣṭa yakṣo 'pi sukham āptavān // BrP_108.59 ilasainyaṃ ca tatrāsīt tad gataṃ ca yathāsukham umāvanasthitā celā gāyantī nṛtyatī punaḥ // BrP_108.60 strībhāvam anuceṣṭantī smarantī karmaṇo gatim kadācit kriyamāṇe tu ilayā nṛtyakarmaṇi // BrP_108.61 tām apaśyad budho dhīmān pitaraṃ gantum udyataḥ ilāṃ dṛṣṭvā gatiṃ tyaktvā tām āgatyābravīd budhaḥ // BrP_108.62 bhāryā bhava mama svasthā sarvābhyas tvaṃ priyā bhava // BrP_108.63 budhavākyam ilā bhaktyā tv abhinandya tathākarot smṛtvā ca yakṣiṇīvākyaṃ tatas tuṣṭābhavan mune // BrP_108.64 budho reme tayā prītyā nītvā svasthānam uttamam sā cāpi sarvabhāvena toṣayām āsa taṃ patim tato bahutithe kāle budhas tuṣṭo 'vadat priyām // BrP_108.65 kiṃ te deyaṃ mayā bhadre priyaṃ yan manasi sthitam // BrP_108.66 tadvākyasamakālaṃ tu putraṃ dehīty abhāṣata ilā budhaṃ somasutaṃ prītimantaṃ priyaṃ tathā // BrP_108.67 amogham etan madvīryaṃ tathā prītisamudbhavam putras te bhavitā tasmāt kṣatriyo lokaviśrutaḥ // BrP_108.68 somavaṃśakaraḥ śrīmān āditya iva tejasā buddhyā bṛhaspatisamaḥ kṣamayā pṛthivīsamaḥ // BrP_108.69 vīryeṇājau harir iva kopena hutabhug yathā // BrP_108.70 tasminn utpadyamāne tu budhaputre mahātmani jayaśabdaś ca sarvatra tv āsīc ca suraveśmani // BrP_108.71 budhaputre samutpanne tatrājagmuḥ sureśvarāḥ aham apy āgamaṃ tatra mudā yukto mahāmate // BrP_108.72 jātamātraḥ suto rāvam akarot sa pṛthusvaram tena sarve 'py avocan vai saṃgatā ṛṣayaḥ surāḥ // BrP_108.73 yasmāt purū ravo 'syeti tasmād eṣa purūravāḥ syād ity evaṃ nāma cakruḥ sarve saṃtuṣṭamānasāḥ // BrP_108.74 budho 'py adhyāpayām āsa kṣātravidyāṃ sutaṃ śubhām dhanurvedaṃ saprayogaṃ budhaḥ prādāt tadātmaje // BrP_108.75 sa śīghraṃ vṛddhim agamac chuklapakṣe yathā śaśī sa mātaraṃ duḥkhayutāṃ samīkṣyelāṃ mahāmatiḥ namasyātha vinītātmā ilām ailo 'bravīd idam // BrP_108.76 budho mātar mama pitā tava bhartā priyas tathā ahaṃ ca putraḥ karmaṇyaḥ kasmāt te mānaso jvaraḥ // BrP_108.77 satyaṃ putra budho bhartā tvaṃ ca putro guṇākaraḥ bhartṛputrakṛtā cintā na mamāsti kadācana // BrP_108.78 tathāpi pūrvajaṃ kiṃcid duḥkhaṃ smṛtvā punaḥ punaḥ cintayeyaṃ mahābuddhe tato mātaram abravīt // BrP_108.79 nivedayasva me mātas tad eva prathamaṃ mama // BrP_108.80 ilā cainam uvācedaṃ rahovācaṃ kathaṃ vade tathāpi putra te vacmi pitroḥ putro yato gatiḥ magnānāṃ duḥkhapāthobdhau putraḥ pravahaṇaṃ param // BrP_108.81 tan mātṛvacanaṃ śrutvā vinītaḥ prāha mātaram pādayoḥ patitaś cāpi vada mātar yathā tathā // BrP_108.82 sā purūravasaṃ prāha ikṣvākūṇāṃ tathā kulam tatrotpattiṃ svasya nāma rājyaprāptiṃ priyān sutān // BrP_108.83 purodhasaṃ vasiṣṭhaṃ ca priyāṃ bhāryāṃ svakaṃ padam vananiryāṇam evātha amātyānāṃ purodhasaḥ // BrP_108.84 preṣaṇaṃ ca nagaryāṃ tāṃ mṛgayāsaktim eva ca himavatkandaragatiṃ yakṣeśvaragṛhe gatim // BrP_108.85 umāvanapraveśaṃ ca strītvaprāptim aśeṣataḥ maheśvarājñayā tatra cāpraveśaṃ narasya tu // BrP_108.86 yakṣiṇīvākyam apy asya varadānaṃ tathaiva ca budhaprāptiṃ tathā prītiṃ putrotpattyādy aśeṣataḥ // BrP_108.87 kathayām āsa tat sarvaṃ śrutvā mātaram abravīt purūravāḥ kiṃ karomi kiṃ kṛtvā sukṛtaṃ bhavet // BrP_108.88 etāvatā te tṛptiś ced alam etena cāmbike yad apy anyan manovarti tad apy ājñāpayasva me // BrP_108.89 iccheyaṃ puṃstvam utkṛṣṭam iccheyaṃ rājyam uttamam abhiṣekaṃ ca putrāṇāṃ tava cāpi viśeṣataḥ // BrP_108.90 dānaṃ dātuṃ ca yaṣṭuṃ ca muktimārgasya vīkṣaṇam sarvaṃ ca kartum icchāmi tava putra prasādataḥ // BrP_108.91 upāyaṃ tvā tu pṛcchāmi yena puṃstvam avāpsyasi tapaso vānyato vāpi vadasva mama tattvataḥ // BrP_108.92 budhaṃ tvaṃ pitaraṃ pṛccha gatvā putra yathārthavat sa tu sarvaṃ tu jānāti upadekṣyati te hitam // BrP_108.93 tanmātṛvacanād ailo gatvā pitaram añjasā uvāca praṇato bhūtvā mātuḥ kṛtyaṃ tathātmanaḥ // BrP_108.94 ilaṃ jāne mahāprājña ilāṃ jātāṃ punas tathā umāvanapraveśaṃ ca śaṃbhor ājñāṃ tathaiva ca // BrP_108.95 tasmāc chaṃbhuprasādena umāyāś ca prasādataḥ viśāpo bhavitā putra tāv ārādhya na cānyathā // BrP_108.96 paśyeyaṃ taṃ kathaṃ devaṃ kathaṃ vā mātaraṃ śivām tīrthād vā tapaso vāpi tat pitaḥ prathamaṃ vada // BrP_108.97 gautamīṃ gaccha putra tvaṃ tatrāste sarvadā śivaḥ umayā sahitaḥ śrīmāñ śāpahantā varapradaḥ // BrP_108.98 purūravāḥ pitur vākyaṃ śrutvā tu mudito 'bhavat gautamīṃ tapase dhīmān gaṅgāṃ trailokyapāvanīm // BrP_108.99 puṃstvam icchaṃs tathā mātur jagāma tapase tvaran himavantaṃ giriṃ natvā mātaraṃ pitaraṃ gurum // BrP_108.100 gacchantam anvagāt putram ilā somasutas tathā te sarve gautamīṃ prāptā himavatparvatottamāt // BrP_108.101 tatra snātvā tapaḥ kiṃcit kṛtvā cakruḥ stutiṃ parām bhavasya devadevasya stutikramam imaṃ śṛṇu // BrP_108.102 budhas tuṣṭāva prathamam ilā ca tadanantaram tataḥ purūravāḥ putro gaurīṃ devīṃ ca śaṃkaram // BrP_108.103 yau kuṅkumena svaśarīrajena svabhāvahemapratimau sarūpau yāv arcitau skandagaṇeśvarābhyāṃ tau me śaraṇyau śaraṇaṃ bhavetām BrP_108.104 saṃsāratāpatrayadāvadagdhāḥ śarīriṇo yau paricintayantaḥ sadyaḥ parāṃ nirvṛtim āpnuvanti tau śaṃkarau me śaraṇaṃ bhavetām BrP_108.105 ārtā hy ahaṃ pīḍitamānasā te kleśādigoptā na paro 'sti kaścit deva tvadīyau caraṇau supuṇyau tau me śaraṇyau śaraṇaṃ bhavetām BrP_108.106 yayoḥ sakāśād idam abhyudaiti prayāti cānte layam eva sarvam jagaccharaṇyau jagadātmakau tu gaurīharau me śaraṇaṃ bhavetām BrP_108.107 yau devavṛndeṣu mahotsave tu pādau gṛhāṇeśa girīśaputryāḥ proktaṃ dhṛtau prītivaśāc chivena tau me śaraṇyau śaraṇaṃ bhavetām BrP_108.108 kim abhīṣṭaṃ pradāsyāmi yuṣmabhyaṃ tad vadantu me kṛtakṛtyāḥ stha bhadraṃ vo devānām api duṣkaram // BrP_108.109 ilo rājā tavājñātvā vanaṃ prāviśad ambike tat kṣamasva sureśāni puṃstvaṃ dātuṃ tvam arhasi // BrP_108.110 tathety uvāca tān sarvān bhavasya tu mate sthitā tataḥ sa bhagavān āha devīvākyarataḥ sadā // BrP_108.111 atrābhiṣekamātreṇa puṃstvaṃ prāpnotv ayaṃ nṛpaḥ // BrP_108.112 snātāyā budhabhāryāyāḥ śarīrād vāri susruve nṛtyaṃ gītaṃ ca lāvaṇyaṃ yakṣiṇyā yad upārjitam // BrP_108.113 tat sarvaṃ vāridhārābhir gaṅgāmbhasi samāviśat nṛtyā gītā ca saubhāgyā imā nadyo babhūvire // BrP_108.114 tāś cāpi saṃgatā gaṅgāṃ te puṇyāḥ saṃgamās trayaḥ teṣu snānaṃ ca dānaṃ ca surarājyaphalapradam // BrP_108.115 ilā puṃstvam avāpyātha gaurīśaṃbhoḥ prasādataḥ mahābhyudayasiddhyarthaṃ vājimedham athākarot // BrP_108.116 purodhasaṃ vasiṣṭhaṃ ca bhāryāṃ putrāṃs tathaiva ca amātyāṃś ca balaṃ kośam ānīya sa nṛpottamaḥ // BrP_108.117 caturaṅgaṃ balaṃ rājyaṃ daṇḍake 'sthāpayat tadā ilasya nāmnā vikhyātaṃ tatra tat puram ucyate // BrP_108.118 pūrvajātān atho putrān sūryavaṃśakramāgate rājye 'bhiṣicya paścāt tam ailaṃ snehād asiñcayat // BrP_108.119 somavaṃśakaraḥ śrīmān ayaṃ rājā bhaved iti sarvebhyo matimānebhyo jyeṣṭhaḥ śreṣṭho 'bhavan mune // BrP_108.120 yatra ca kratavo vṛttā ilasya nṛpateḥ śubhāḥ yatra puṃstvam avāpyātha yatra putrāḥ samāgatāḥ // BrP_108.121 yakṣiṇīdattanṛtyādigītasaubhāgyamaṅgalāḥ nadyo bhūtvā yatra gaṅgāṃ saṃgatās tāni nārada // BrP_108.122 tīrthāni śubhadāny āsan sahasrāṇy atha ṣoḍaśa ubhayos tīrayos tāta tatra śaṃbhur ileśvaraḥ teṣu snānaṃ ca dānaṃ ca sarvakratuphalapradam // BrP_108.123 cakratīrtham iti khyātaṃ brahmahatyādināśanam yatra cakreśvaro devaś cakram āpa yato hariḥ // BrP_109.1 yatra viṣṇuḥ svayaṃ sthitvā cakrārthaṃ śaṃkaraṃ prabhuḥ pūjayām āsa tat tīrthaṃ cakratīrtham udāhṛtam // BrP_109.2 yasya śravaṇamātreṇa sarvapāpaiḥ pramucyate dakṣakratau pravṛtte tu devānāṃ ca samāgame // BrP_109.3 dakṣeṇa dūṣite deve śive śarve maheśvare anāhvāne sureśasya dakṣacitte malīmase // BrP_109.4 dākṣāyaṇyā śrute vākye anāhvānasya kāraṇe ahalyāyāṃ coktavatyāṃ kupitābhūt sureśvarī // BrP_109.5 pitaraṃ nāśaye pāpaṃ kṣameyaṃ na kathaṃcana śṛṇvatī doṣavākyāni pitrā coktāni bhartari // BrP_109.6 patyuḥ śṛṇvanti yā nindāṃ tāsāṃ pāpāvadhiḥ kutaḥ yādṛśas tādṛśo vāpi patiḥ strīṇāṃ parā gatiḥ // BrP_109.7 kiṃ punaḥ sakalādhīśo mahādevo jagadguruḥ śrutaṃ tannindanaṃ tarhi dhārayāmi na dehakam // BrP_109.8 tasmāt tyakṣya imaṃ deham ity uktvā sā mahāsatī kopena mahatāviṣṭā prajajvāla sureśvarī // BrP_109.9 śivaikacetanā dehaṃ balād yogāc ca tatyaje maheśvaro 'pi sakalaṃ vṛttam ākarṇya nāradāt // BrP_109.10 dṛṣṭvā cukopa papraccha jayāṃ ca vijayāṃ tathā te ūcatur ubhe devaṃ dakṣakratuvināśanam // BrP_109.11 dākṣāyaṇyā iti śrutvā makhaṃ prāyān maheśvaraḥ bhīmair gaṇaiḥ parivṛto bhūtanāthaiḥ samaṃ yayau // BrP_109.12 makhas tair veṣṭitaḥ sarvo devabrahmapuraskṛtaḥ dakṣeṇa yajamānena śuddhabhāvena rakṣitaḥ // BrP_109.13 vasiṣṭhādibhir atyugrair munibhiḥ parivāritaḥ indrādityādyair vasubhiḥ sarvataḥparipālitaḥ // BrP_109.14 ṛgyajuḥsāmavedaiś ca svāhāśabdair alaṃkṛtaḥ śraddhā puṣṭis tathā tuṣṭiḥ śāntir lajjā sarasvatī // BrP_109.15 bhūmir dyauḥ śarvarī kṣāntir uṣā āśā jayā matiḥ etābhiś ca tathānyābhiḥ sarvataḥ samalaṃkṛtaḥ // BrP_109.16 tvaṣṭrā mahātmanā cāpi kārito viśvakarmaṇā surabhir nandinī dhenuḥ kāmadhuk kāmadohinī // BrP_109.17 etābhiḥ kāmavarṣābhiḥ sarvakāmasamṛddhimān kalpavṛkṣaḥ pārijāto latāḥ kalpalatādikāḥ // BrP_109.18 yad yad iṣṭatamaṃ kiṃcit tatra tasmin makhe sthitam svayaṃ maghavatā pūṣṇā hariṇā parirakṣitaḥ // BrP_109.19 dīyatāṃ bhujyatāṃ vāpi kriyatāṃ sthīyatāṃ sukham etaiś ca sarvato vākyair dakṣasya pūjitaṃ makham // BrP_109.20 ādau tu vīrabhadro 'sau bhadrakālyā yuto yayau śokakopaparītātmā paścāc chūlapinākadhṛk // BrP_109.21 abhyāyayau mahādevo mahābhūtair alaṃkṛtaḥ tāni bhūtāni parito makhe veṣṭya maheśvaram // BrP_109.22 kratuṃ vidhvaṃsayām āsus tatra kṣobho mahān abhūt palāyanta tataḥ kecit kecid gatvā tataḥ śivam // BrP_109.23 kecit stuvanti deveśaṃ kecit kupyanti śaṃkaram evaṃ vidhvaṃsitaṃ yajñaṃ dṛṣṭvā pūṣā samabhyagāt // BrP_109.24 pūṣṇo dantān athotpāṭya indraṃ vyadrāvayat kṣaṇāt bhagasya cakṣuṣī vipra vīrabhadro vyapāṭayat // BrP_109.25 divākaraṃ punar dorbhyāṃ paribhrāmya samākṣipat tataḥ suragaṇāḥ sarve viṣṇuṃ te śaraṇaṃ yayuḥ // BrP_109.26 trāhi trāhi gadāpāṇe bhūtanāthakṛtād bhayāt maheśvaragaṇaḥ kaścit pramathānāṃ tu nāyakaḥ tena dagdho makhaḥ sarvo vaiṣṇavaḥ paśyato hareḥ // BrP_109.27 hariṇā cakram utsṛṣṭaṃ bhūtanāthavadhaṃ prati bhūtanātho 'pi tac cakram āpatac ca tadāgrasat // BrP_109.28 graste cakre tato viṣṇor lokapālā bhayād yayuḥ tathā sthitān avekṣyātha dakṣo yajñaṃ surān api tuṣṭāva śaṃkaraṃ devaṃ dakṣo bhaktyā prajāpatiḥ // BrP_109.29 jaya śaṃkara someśa jaya sarvajña śaṃbhave jaya kalyāṇabhṛc chaṃbho jaya kālātmane namaḥ // BrP_109.30 ādikartar namas te 'stu nīlakaṇṭha namo 'stu te brahmapriya namas te 'stu brahmarūpa namo 'stu te // BrP_109.31 trimūrtaye namo deva tridhāma parameśvara sarvamūrte namas te 'stu trailokyādhāra kāmada // BrP_109.32 namo vedāntavedyāya namas te paramātmane yajñarūpa namas te 'stu yajñadhāma namo 'stu te // BrP_109.33 yajñadāna namas te 'stu havyavāha namo 'stu te yajñahartre namas te 'stu phaladāya namo 'stu te // BrP_109.34 trāhi trāhi jagannātha śaraṇāgatavatsala bhaktānām apy abhaktānāṃ tvam eva śaraṇaṃ prabho // BrP_109.35 evaṃ tu stuvatas tasya prasanno 'bhūn maheśvaraḥ kiṃ dadāmīti taṃ prāha kratuḥ pūrṇo 'stu me prabho // BrP_109.36 tathety uvāca bhagavān devadevo maheśvaraḥ śaṃkaraḥ sarvabhūtātmā karuṇāvaruṇālayaḥ // BrP_109.37 kratuṃ kṛtvā tataḥ pūrṇaṃ tasya dakṣasya vai mune evam uktvā sa bhagavān bhūtair antaradhīyata // BrP_109.38 yathāgataṃ surā jagmuḥ svam eva sadanaṃ prati tataḥ kadācid devānāṃ daityānāṃ vigraho mahān // BrP_109.39 babhūva tatra daityebhyo bhītā devāḥ śriyaḥ patim tuṣṭuvuḥ sarvabhāvena vacobhis taṃ janārdanam // BrP_109.40 śakrādayo 'pi tridaśāḥ kaṭākṣam avekṣya yasyās tapa ācaranti sā cāpi yatpādaratā ca lakṣmīs taṃ brahmabhūtaṃ śaraṇaṃ prapadye BrP_109.41 yasmāt trilokyāṃ na paraḥ samāno na cādhikas tārkṣyarathān nṛsiṃhāt sa devadevo 'vatu naḥ samastān mahābhayebhyaḥ kṛpayā prapannān BrP_109.42 tataḥ prasanno bhagavāñ śaṅkhacakragadādharaḥ kimartham āgatāḥ sarve tatkartāsmīty uvāca tān // BrP_109.43 bhayaṃ ca tīvraṃ daityebhyo devānāṃ madhusūdana tatas trāṇāya devānāṃ matiṃ kuru janārdana // BrP_109.44 tān āgatān hariḥ prāha grastaṃ cakraṃ hareṇa me kiṃ karomi gataṃ cakraṃ bhavantaś cārtim āgatāḥ yāntu sarve devagaṇā rakṣā vaḥ kriyate mayā // BrP_109.46 tato gateṣu deveṣu viṣṇuś cakrārtham udyataḥ godāvarīṃ tato gatvā śaṃbhoḥ pūjāṃ pracakrame // BrP_109.47 suvarṇakamalair divyaiḥ sugandhair daśabhiḥ śataiḥ bhaktito nityavat pūjāṃ cakre viṣṇur umāpateḥ // BrP_109.48 evaṃ saṃpūjyamāne tu tayos tattvam idaṃ śṛṇu kamalānāṃ sahasre tu yadaikaṃ naiva pūryate // BrP_109.49 tadāsurāriḥ svaṃ netram utpāṭyārghyam akalpayat arghyapātraṃ kare gṛhya sahasrakamalānvitam dhyātvā śaṃbhuṃ dadāv arghyam ananyaśaraṇo hariḥ // BrP_109.50 tvam eva deva jānīṣe bhāvam antargataṃ nṛṇām tvam eva śaraṇo 'dhīśo 'tra kā bhaved vicāraṇā // BrP_109.51 vadann udaśrunayano nililye 'sāv itīśvare bhavānīsahitaḥ śaṃbhuḥ purastād abhavat tadā // BrP_109.52 gāḍham āliṅgya vividhair varair āpūrayad dharim tad eva cakram abhavan netraṃ cāpi yathā purā // BrP_109.53 tataḥ suragaṇāḥ sarve tuṣṭuvur hariśaṃkarau gaṅgāṃ cāpi saricchreṣṭhāṃ devaṃ ca vṛṣabhadhvajam // BrP_109.54 tataḥ prabhṛti tat tīrthaṃ cakratīrtham iti smṛtam yasyānuśravaṇenaiva mucyate sarvakilbiṣaiḥ // BrP_109.55 tatra snānaṃ ca dānaṃ ca yaḥ kuryāt pitṛtarpaṇam sarvapāpavinirmuktaḥ pitṛbhiḥ svargabhāg bhavet tat tu cakrāṅkitaṃ tīrtham adyāpi paridṛśyate // BrP_109.56 pippalaṃ tīrtham ākhyātaṃ cakratīrthād anantaram yatra cakreśvaro devaś cakram āpa yato hariḥ // BrP_110.1 yatra viṣṇuḥ svayaṃ sthitvā cakrārthaṃ śaṃkaraṃ vibhum pūjayām āsa tat tīrthaṃ cakratīrtham udāhṛtam // BrP_110.2 yatra prīto 'bhavad viṣṇoḥ śaṃbhus tat pippalaṃ viduḥ mahimānaṃ yasya vaktuṃ na kṣamo 'py ahināyakaḥ // BrP_110.3 cakreśvaro pippaleśo nāmadheyasya kāraṇam śṛṇu nārada tad bhaktyā sākṣād vedoditaṃ mayā // BrP_110.4 dadhīcir iti vikhyāto munir āsīd guṇānvitaḥ tasya bhāryā mahāprājñā kulīnā ca pativratā // BrP_110.5 lopāmudreti yā khyātā svasā tasyā gabhastinī iti nāmnā ca vikhyātā vaḍaveti prakīrtitā // BrP_110.6 dadhīceḥ sā priyā nityaṃ tapas tepe tayā mahat dadhīcir agnimān nityaṃ gṛhadharmaparāyaṇaḥ // BrP_110.7 bhāgīrathīṃ samāśritya devātithiparāyaṇaḥ svakalatrarataḥ śāntaḥ kumbhayonir ivāparaḥ // BrP_110.8 tasya prabhāvāt taṃ deśaṃ nārayo daityadānavāḥ ājagmur muniśārdūla yatrāgastyasya cāśramaḥ // BrP_110.9 tatra devāḥ samājagmū rudrādityās tathāśvinau indro viṣṇur yamo 'gniś ca jitvā daityān upāgatān // BrP_110.10 jayena jātasaṃharṣāḥ stutāś caiva marudgaṇaiḥ dadhīciṃ muniśārdūlaṃ dṛṣṭvā nemuḥ sureśvarāḥ // BrP_110.11 dadhīcir jātasaṃharṣaḥ surān pūjya pṛthak pṛthak gṛhakṛtyaṃ tataś cakre surebhyo bhāryayā saha // BrP_110.12 pṛṣṭāś ca kuśalaṃ tena kathāś cakruḥ surā api dadhīcim abruvan devā bhāryayā sukhitaṃ punaḥ // BrP_110.13 āsīnaṃ hṛṣṭamanasa ṛṣiṃ natvā punaḥ punaḥ // BrP_110.14 kim adya durlabhaṃ loke ṛṣe 'smākaṃ bhaviṣyati tvādṛśaḥ sakṛpo yeṣu munir bhūkalpapādapaḥ // BrP_110.15 etad eva phalaṃ puṃsāṃ jīvatāṃ munisattama tīrthāplutir bhūtadayā darśanaṃ ca bhavādṛśām // BrP_110.16 yat snehād ucyate 'smābhir avadhāraya tan mune jitvā daityān iha prāptā hatvā rākṣasapuṃgavān // BrP_110.17 vayaṃ ca sukhino brahmaṃs tvayi dṛṣṭe viśeṣataḥ nāyudhaiḥ phalam asmākaṃ voḍhuṃ naiva kṣamā vayam // BrP_110.18 sthāpyadeśaṃ na paśyāma āyudhānāṃ munīśvara svarge suradviṣo jñātvā sthāpitāni haranti ca // BrP_110.19 nayeyur āyudhānīti tathaiva ca rasātale tasmāt tavāśrame puṇye sthāpyante 'strāṇi mānada // BrP_110.20 naivātra kiṃcid bhayam asti vipra na dānavebhyo rākṣasebhyaś ca ghoram tvadājñayā rakṣitapuṇyadeśo na vidyate tapasā te samānaḥ BrP_110.21 jitārayo brahmavidāṃ variṣṭhaṃ vayaṃ ca pūrvaṃ nihatā daityasaṃghāḥ astrair alaṃ bhārabhūtaiḥ kṛtārthaiḥ sthāpyaṃ sthānaṃ te samīpe munīśa BrP_110.22 divyān bhogān kāminībhiḥ sametān devodyāne nandane saṃbhajāmaḥ tato yāmaḥ kṛtakāryāḥ sahendrāḥ svaṃ svaṃ sthānaṃ cāyudhānāṃ ca rakṣā BrP_110.23 tvayā kṛtā jāyatāṃ tat praśādhi brp_110.24a samarthas tvaṃ rakṣaṇe dhāraṇe ca brp_110.24b tadvākyam ākarṇya dadhīcir evaṃ vākyaṃ jagau vibudhān evam astu nivāryamāṇaḥ priyaśīlayā striyā kiṃ devakāryeṇa viruddhakāriṇā BrP_110.25 ye jñātaśāstrāḥ paramārthaniṣṭhāḥ saṃsāraceṣṭāsu gatānurāgāḥ teṣāṃ parārthavyasanena kiṃ mune yenātra vāmutra sukhaṃ na kiṃcit BrP_110.26 devadviṣo dveṣam anuprayānti datte sthāne vipravarya śṛṇuṣva naṣṭe hṛte cāyudhānāṃ munīśa kupyanti devā ripavas te bhavanti BrP_110.27 tasmān nedaṃ vedavidāṃ variṣṭha yuktaṃ dravye parakīye mamatvam tāvac ca maitrī dravyabhāvaś ca tāvan naṣṭe hṛte ripavas te bhavanti BrP_110.28 ced asti śaktir dravyadāne tatas te dātavyam evārthine kiṃ vicāryam no cet santaḥ parakāryāṇi kuryur vāgbhir manobhiḥ kṛtibhis tathaiva BrP_110.29 parasvasaṃdhāraṇam etad eva brp_110.30a sadbhir nirastaṃ tyaja kānta sadyaḥ brp_110.30b evaṃ priyāyā vacanaṃ sa vipro brp_110.31b niśamya bhāryām idam āha subhrūm brp_110.31b purā surāṇām anumānya bhadre brp_110.32a netīti vāṇī na sukhaṃ mamaiti brp_110.32b śrutveritaṃ patyur iti priyāyāṃ daivaṃ vinānyan na nṛṇāṃ samartham tūṣṇīṃ sthitāyāṃ surasattamās te saṃsthāpya cāstrāṇy atidīptimanti BrP_110.33 natvā munīndraṃ yayur eva lokān daityadviṣo nyastaśastrāḥ kṛtārthāḥ gateṣu deveṣu munipravaryo hṛṣṭo 'vasad bhāryayā dharmayuktaḥ BrP_110.34 gate ca kāle hy ativiprayukte daive varṣe saṃkhyayā vai sahasre na te surā āyudhānāṃ munīśa vācaṃ manaś cāpi tathaiva cakruḥ BrP_110.35 dadhīcir apy āha gabhastim ojasā devārayo māṃ dviṣatīha bhadre na te surā netukāmā bhavanti saṃsthāpitāny atra vadasva yuktam BrP_110.36 sā cāha kāntaṃ vinayād uktam eva tvaṃ jānīṣe nātha yad atra yuktam daityā hariṣyanti mahāpravṛddhās tapoyuktā balinaḥ svāyudhāni BrP_110.37 tadastrarakṣārtham idaṃ sa cakre mantrais tu saṃkṣālya jalaiś ca puṇyaiḥ tad vāri sarvāstramayaṃ supuṇyaṃ tejoyuktaṃ tac ca papau dadhīciḥ BrP_110.38 nirvīryarūpāṇi tadāyudhāni kṣayaṃ jagmuḥ kramaśaḥ kālayogāt surāḥ samāgatya dadhīcim ūcur mahābhayaṃ hy āgataṃ śātravaṃ naḥ BrP_110.39 dadasva cāstrāṇi munipravīra yāni tvadante nihitāni devaiḥ dadhīcir apy āha surāribhītyā anāgatyā bhavatāṃ cācireṇa BrP_110.40 astrāṇi pītāni śarīrasaṃsthāny uktāni yuktaṃ mama tad vadantu śrutvā taduktaṃ vacanaṃ tu devāḥ procus tam itthaṃ vinayāvanamrāḥ BrP_110.41 astrāṇi dehīti ca vaktum etac chakyaṃ na vānyat prativaktuṃ munīndra vinā ca taiḥ paribhūyema nityaṃ puṣṭārayaḥ kva prayāmo munīśa BrP_110.42 na martyaloke na tale na nāke vāsaḥ surāṇāṃ bhavitādya tāta tvaṃ vipravaryas tapasā caiva yukto nānyad vaktuṃ yujyate te purastāt BrP_110.43 vipras tadovāca madasthisaṃsthāny astrāṇi gṛhṇantu na saṃśayo 'tra devās tam apy āhur anena kiṃ no hy astrair hīnāḥ strītvam āptāḥ surendrāḥ BrP_110.44 punas tadā cāha munipravīras tyakṣye jīvān daihikān yogayuktaḥ astrāṇi kurvantu madasthibhūtāny anuttamāny uttamarūpavanti BrP_110.45 kuruṣva cety āhur adīnasattvaṃ dadhīcim ity uttaram agnikalpam tadā tu tasya priyam īrayantī na sāṃnidhye prātitheyī munīśa BrP_110.46 te cāpi devās tām adṛṣṭvaiva śīghraṃ tasyā bhītā vipram ūcuḥ kuruṣva tatyāja jīvān dustyajān prītiyukto yathāsukhaṃ deham imaṃ juṣadhvam BrP_110.47 madasthibhiḥ prītimanto bhavantu brp_110.48a surāḥ sarve kiṃ tu dehena kāryam brp_110.48b ity uktvāsau baddhapadmāsanastho nāsāgradattākṣiprakāśaprasannaḥ vāyuṃ savahniṃ madhyamodghāṭayogān nītvā śanair daharākāśagarbham BrP_110.49 yad aprameyaṃ paramaṃ padaṃ yad yad brahmarūpaṃ yad upāsitavyam tatraiva vinyasya dhiyaṃ mahātmā sāyujyatāṃ brahmaṇo 'sau jagāma BrP_110.50 nirjīvatāṃ prāptam abhīkṣya devāḥ kalevaraṃ tasya surāś ca samyak tvaṣṭāram apy ūcur atitvarantaḥ kuruṣva cāstrāṇi bahūni sadyaḥ BrP_110.51 sa cāpi tān āha kathaṃ nu kāryaṃ kalevaraṃ brāhmaṇasyeha devāḥ bibhemi kartuṃ dāruṇaṃ cākṣamo 'haṃ vidāritāny āyudhāny uttamāni BrP_110.52 tadasthibhūtāni karomi sadyas brp_110.53a tato devā gāḥ samūcus tvarantaḥ brp_110.53b vajraṃ mukhaṃ vaḥ kriyate hitārthaṃ gāvo devair āyudhārthaṃ kṣaṇena dadhīcidehaṃ tu vidārya yūyam asthīni śuddhāni prayacchatādya BrP_110.54 tā devavākyāc ca tathaiva cakruḥ saṃlihya cāsthīni daduḥ surāṇām surās tvarā jagmur adīnasattvāḥ svam ālayaṃ cāpi tathaiva gāvaḥ BrP_110.55 kṛtvā tathāstrāṇi ca devatānāṃ tvaṣṭā jagāmātha surājñayā tadā tataś cirāc chīlavatī subhadrā bhartuḥ priyā bālagarbhā tvarantī BrP_110.56 kare gṛhītvā kalaśaṃ vāripūrṇam umāṃ natvā phalapuṣpaiḥ sametya agniṃ ca bhartāram athāśramaṃ ca saṃdraṣṭukāmā hy ājagāmātha śīghram BrP_110.57 āgacchantīṃ tāṃ prātitheyīṃ tadānīṃ nivārayām āsa tadolkapātaḥ sā saṃbhramād āgatā cāśramaṃ svaṃ naivāpaśyat tatra bhartāram agre BrP_110.58 kva vā gataś ceti savismayā sā papraccha cāgniṃ prātitheyī tadānīm agnis tadovāca savistaraṃ tāṃ devāgamaṃ yācanaṃ vai śarīre BrP_110.59 asthnām upādānam atha prayāṇaṃ śrutvā sarvaṃ duḥkhitā sā babhūva duḥkhodvegāt sā papātātha pṛthvyāṃ mandaṃ mandaṃ vahnināśvāsitā ca BrP_110.60 śāpe 'marāṇāṃ tu nāhaṃ samarthā brp_110.61a agniṃ prāpsye kiṃ nu kāryaṃ bhaven me brp_110.61b kopaṃ ca duḥkhaṃ ca niyamya sādhvī brp_110.62a tadāvādīd dharmayuktaṃ ca bhartuḥ brp_110.62b utpadyate yat tu vināśi sarvaṃ na śocyam astīti manuṣyaloke govipradevārtham iha tyajanti prāṇān priyān puṇyabhājo manuṣyāḥ BrP_110.63 saṃsāracakre parivartamāne dehaṃ samarthaṃ dharmayuktaṃ tv avāpya priyān prāṇān devaviprārthahetos te vai dhanyāḥ prāṇino ye tyajanti BrP_110.64 prāṇāḥ sarve 'syāpi dehānvitasya yātāro vai nātra saṃdehaleśaḥ evaṃ jñātvā vipragodevadīnādy arthaṃ cainān utsṛjantīśvarās te BrP_110.65 nivāryamāṇo 'pi mayā prapannayā cakāra devāstraparigrahaṃ saḥ manogataṃ vetty athavā vidhātuḥ ko martyalokātigaceṣṭitasya BrP_110.66 ity evam uktvāpūjya cāgnīn yathāvad bhartus tvacā lomabhiḥ sā viveśa garbhasthitaṃ bālakaṃ prātitheyī kukṣiṃ vidāryātha kare gṛhītvā BrP_110.67 natvā ca gaṅgāṃ bhuvam āśramaṃ ca brp_110.68a vanaspatīn oṣadhīr āśramasthān brp_110.68b pitrā hīno bandhubhir gotrajaiś ca mātrā hīno bālakaḥ sarva eva rakṣantu sarve 'pi ca bhūtasaṃghās tathauṣadhyo bālakaṃ lokapālāḥ BrP_110.69 ye bālakaṃ mātṛpitṛprahīṇaṃ sanirviśeṣaṃ svatanuprarūḍhaiḥ paśyanti rakṣanti ta eva nūnaṃ brahmādikānām api vandanīyāḥ BrP_110.70 ity uktvā cātyajad bālaṃ bhartṛcittaparāyaṇā pippalānāṃ samīpe tu nyasya bālaṃ namasya ca // BrP_110.71 agniṃ pradakṣiṇīkṛtya yajñapātrasamanvitā viveśāgniṃ prātitheyī bhartrā saha divaṃ yayau // BrP_110.72 ruruduś cāśramasthā ye vṛkṣāś ca vanavāsinaḥ putravat poṣitā yena ṛṣiṇā ca dadhīcinā // BrP_110.73 vinā tena na jīvāmas tayā mātrā vinā tathā mṛgāś ca pakṣiṇaḥ sarve vṛkṣāḥ procuḥ parasparam // BrP_110.74 svargam āseduṣoḥ pitros tadapatyeṣv akṛtrimam ye kurvanty aniśaṃ snehaṃ ta eva kṛtino narāḥ // BrP_110.75 dadhīciḥ prātitheyī vā vīkṣate 'smān yathā purā tathā pitā na mātā vā dhig asmān pāpino vayam // BrP_110.76 asmākam api sarveṣām ataḥ prabhṛti niścitam bālo dadhīciḥ prātitheyī bālo dharmaḥ sanātanaḥ // BrP_110.77 evam uktvā tadauṣadhyo vanaspatisamanvitāḥ somaṃ rājānam abhyetya yācire 'mṛtam uttamam // BrP_110.78 sa cāpi dattavāṃs tebhyaḥ somo 'mṛtam anuttamam dadur bālāya te cāpi amṛtaṃ suravallabham // BrP_110.79 sa tena tṛpto vavṛdhe śuklapakṣe yathā śaśī pippalaiḥ pālito yasmāt pippalādaḥ sa bālakaḥ pravṛddhaḥ pippalān evam uvāca tv ativismitaḥ // BrP_110.80 mānuṣebhyo mānuṣās tu jāyante pakṣibhiḥ khagāḥ bījebhyo vīrudho loke vaiṣamyaṃ naiva dṛśyate vārkṣas tv ahaṃ kathaṃ jāto hastapādādijīvavān // BrP_110.81 vṛkṣās tadvacanaṃ śrutvā sarvam ūcur yathākramam dadhīcer maraṇaṃ sādhvyās tathā cāgnipraveśanam // BrP_110.82 asthnāṃ saṃharaṇaṃ devair etat sarvaṃ savistaram śrutvā duḥkhasamāviṣṭo nipapāta tadā bhuvi // BrP_110.83 āśvāsitaḥ punar vṛkṣair vākyair dharmārthasaṃhitaiḥ āśvastaḥ sa punaḥ prāha tadauṣadhivanaspatīn // BrP_110.84 pitṛhantṝn haniṣye 'haṃ nānyathā jīvituṃ kṣamaḥ pitur mitrāṇi śatrūṃś ca tathā putro 'nuvartate // BrP_110.85 sa eva putro yo 'nyas tu putrarūpo ripuḥ smṛtaḥ vadanti pitṛmitrāṇi tārayanty ahitān api // BrP_110.86 vṛkṣās taṃ bālam ādāya somāntikam athāyayuḥ bālavākyaṃ tu te vṛkṣāḥ somāyātha nyavedayan śrutvā somo 'pi taṃ bālaṃ pippalādam abhāṣata // BrP_110.87 gṛhāṇa vidyāṃ vidhivat samagrāṃ tapaḥsamṛddhiṃ ca śubhāṃ ca vācam śauryaṃ ca rūpaṃ ca balaṃ ca buddhiṃ saṃprāpsyase putra madājñayā tvam BrP_110.88 pippalādas tam apy āha oṣadhīśaṃ vinītavat // BrP_110.89 sarvam etad vṛthā manye pitṛhantṛviniṣkṛtim na karomy atra yāvac ca tasmāt tat prathamaṃ vada // BrP_110.90 yasmin deśe yatra kāle yasmin deve ca mantrake yatra tīrthe ca sidhyeta matsaṃkalpaḥ surottama // BrP_110.91 candraḥ prāha ciraṃ dhyātvā bhuktir vā muktir eva vā sarvaṃ maheśvarād devāj jāyate nātra saṃśayaḥ // BrP_110.92 sa somaṃ punar apy āha kathaṃ drakṣye maheśvaram bālo 'haṃ bālabuddhiś ca na sāmarthyaṃ tapas tathā // BrP_110.93 gautamīṃ gaccha bhadra tvaṃ stuhi cakreśvaraṃ haram prasannas tu taveśāno hy alpāyāsena vatsaka // BrP_110.94 prīto bhaven mahādevaḥ sākṣāt kāruṇikaḥ śivaḥ āste sākṣātkṛtaḥ śaṃbhur viṣṇunā prabhaviṣṇunā // BrP_110.95 varaṃ ca dattavān viṣṇoś cakraṃ ca tridaśārcitam gaccha tatra mahābuddhe daṇḍake gautamīṃ nadīm // BrP_110.96 cakreśvaraṃ nāma tīrthaṃ jānanty oṣadhayas tu tat taṃ gatvā stuhi deveśaṃ sarvabhāvena śaṃkaram sa te prītamanās tāta sarvān kāmān pradāsyati // BrP_110.97 tad rājavacanād brahman pippalādo mahāmuniḥ ājagāma jagannātho yatra rudraḥ sa cakradaḥ // BrP_110.98 taṃ bālaṃ kṛpayāviṣṭāḥ pippalāḥ svāśramān yayuḥ godāvaryāṃ tataḥ snātvā natvā tribhuvaneśvaram tuṣṭāva sarvabhāvena pippalādaḥ śivaṃ śuciḥ // BrP_110.99 sarvāṇi karmāṇi vihāya dhīrās tyaktaiṣaṇā nirjitacittavātāḥ yaṃ yānti muktyai śaraṇaṃ prayatnāt tam ādidevaṃ praṇamāmi śaṃbhum BrP_110.100 yaḥ sarvasākṣī sakalāntarātmā sarveśvaraḥ sarvakalānidhānam vijñāya maccittagataṃ samastaṃ sa me smarāriḥ karuṇāṃ karotu BrP_110.101 digīśvarāñ jitya surārcitasya kailāsam āndolayataḥ purāreḥ aṅguṣṭhakṛtyaiva rasātalād adho gatasya tasyaiva daśānanasya BrP_110.102 ālūnakāyasya giraṃ niśamya vihasya devyā saha dattam iṣṭam tasmai prasannaḥ kupito 'pi tadvad ayuktadātāsi maheśvara tvam BrP_110.103 sautrāmaṇīm ṛddhim adhaḥ sa cakre yo 'rcāṃ harau nityam atīva kṛtvā bāṇaḥ praśasyaḥ kṛtavān uccapūjāṃ ramyāṃ manojñāṃ śaśikhaṇḍamauleḥ BrP_110.104 jitvā ripūn devagaṇān prapūjya guruṃ namaskartum agād viśākhaḥ cukopa dṛṣṭvā gaṇanātham ūḍham aṅke tam āropya jahāsa somaḥ BrP_110.105 īśāṅkarūḍho 'pi śiśusvabhāvān na mātur aṅkaṃ pramumoca bālaḥ kruddhaṃ sutaṃ bodhitum apy aśaktas tato 'rdhanāritvam avāpa somaḥ BrP_110.106 tataḥ svayaṃbhūḥ suprītaḥ pippalādam abhāṣata // BrP_110.107 varaṃ varaya bhadraṃ te pippalāda yathepsitam // BrP_110.108 hato devair mahādeva pitā mama mahāyaśāḥ adāmbhikaḥ satyavādī tathā mātā pativratā // BrP_110.109 devebhyaś ca tayor nāśaṃ śrutvā nātha savistaram duḥkhakopasamāviṣṭo nāhaṃ jīvitum utsahe // BrP_110.110 tasmān me dehi sāmarthyaṃ nāśayeyaṃ surān yathā avadhyasevyas trailokye tvam eva śaśiśekhara // BrP_110.111 tṛtīyaṃ nayanaṃ draṣṭuṃ yadi śaknoṣi me 'nagha tataḥ samartho bhavitā devāṃś chedayituṃ bhavān // BrP_110.112 tato draṣṭuṃ manaś cakre tṛtīyaṃ locanaṃ vibhoḥ na śaśāka tadovāca na śakto 'smīti śaṃkaram // BrP_110.113 kiṃcit kuru tapo bāla yadā drakṣyasi locanam tṛtīyaṃ tvaṃ tadābhīṣṭaṃ prāpsyase nātra saṃśayaḥ // BrP_110.114 etac chrutveśānavākyaṃ tapase kṛtaniścayaḥ dadhīcisūnur dharmātmā tatraiva bahulāḥ samāḥ // BrP_110.115 śivadhyānaikanirato bālo 'pi balavān iva pratyahaṃ prātar utthāya snātvā natvā gurūn kramāt // BrP_110.116 sukhāsīno manaḥ kṛtvā suṣumnāyām ananyadhīḥ hastasvastikam āropya nābhau vismṛtasaṃsṛtiḥ // BrP_110.117 sthānāt sthānāntarotkarṣān vidadhyau śāṃbhavaṃ mahaḥ dadarśa cakṣur devasya tṛtīyaṃ pippalāśanaḥ kṛtāñjalipuṭo bhūtvā vinīta idam abravīt // BrP_110.118 śaṃbhunā devadevena varo dattaḥ purā mama tārtīyacakṣuṣo jyotir yadā paśyasi tatkṣaṇāt // BrP_110.119 sarvaṃ te prārthitaṃ sidhyed ity āha tridaśeśvaraḥ tasmād ripuvināśāya hetubhūtāṃ prayaccha me // BrP_110.120 tadaiva pippalāḥ procur vaḍavāpi mahādyute mātā tava prātitheyī vadanty evaṃ divaṃ gatā // BrP_110.121 parābhidrohaniratā vismṛtātmahitā narāḥ itas tato bhrāntacittāḥ patanti narakāvaṭe // BrP_110.122 tan mātṛvacanaṃ śrutvā kupitaḥ pippalāśanaḥ abhimāne jvalaty antaḥ sādhuvādo nirarthakaḥ // BrP_110.123 dehi dehīti taṃ prāha kṛtyā netravinirgatā vaḍaveti smaran vipraḥ kṛtyāpi vaḍavākṛtiḥ // BrP_110.124 sarvasattvavināśāya prabhūtānalagarbhiṇī gabhastinī bālagarbhā yā mātā pippalāśinaḥ // BrP_110.125 taddhyānayogāt tu jātā kṛtyā sānalagarbhiṇī utpannā sā mahāraudrā mṛtyujihveva bhīṣaṇā // BrP_110.126 avocat pippalādaṃ taṃ kiṃ kṛtyaṃ me vadasva tat pippalādo 'pi tāṃ prāha devān khāda ripūn mama // BrP_110.127 jagrāha sā tathety uktvā pippalādaṃ purasthitam sa prāha kim idaṃ kṛtye sā cāpy āha tvayoditam // BrP_110.128 devaiś ca nirmitaṃ dehaṃ tato bhītaḥ śivaṃ yayau tuṣṭāva devaṃ sa muniḥ kṛtyāṃ prāha tadā śivaḥ // BrP_110.129 yojanāntaḥsthitāñ jīvān na gṛhāṇa madājñayā tasmād yāhi tato dūraṃ kṛtye kṛtyaṃ tataḥ kuru // BrP_110.130 tīrthāt tu pippalāt pūrvaṃ yāvad yojanasaṃkhyayā prātiṣṭhad vaḍavārūpā kṛtyā sā ṛṣinirmitā // BrP_110.131 tasyāṃ jāto mahān agnir lokasaṃharaṇakṣamaḥ taṃ dṛṣṭvā vibudhāḥ sarve trastāḥ śaṃbhum upāgaman // BrP_110.132 cakreśvaraṃ pippaleśaṃ pippalādena toṣitam stuvanto bhītamanasaḥ śaṃbhum ūcur divaukasaḥ // BrP_110.133 rakṣasva śaṃbho kṛtyāsmān bādhate tadbhavānalaḥ śaraṇaṃ bhava sarveśa bhītānām abhayaprada // BrP_110.134 sarvataḥ paribhūtānām ārtānāṃ śrāntacetasām sarveṣām eva jantūnāṃ tvam eva śaraṇaṃ śiva // BrP_110.135 ṛṣiṇābhyarthitā kṛtyā tvaccakṣurvahninirgatā sā jighāṃsati lokāṃs trīṃs tvaṃ nas trātā na cetaraḥ // BrP_110.136 tān abravīj jagannātho yojanāntarnivāsinaḥ na bādhate tv asau kṛtyā tasmād yūyam aharniśam ihaivāsadhvam amarās tasyā vo na bhayaṃ bhavet // BrP_110.137 punar ūcuḥ sureśānaṃ tvayā dattaṃ triviṣṭapam tat tyaktvātra kathaṃ nātha vatsyāmas tridaśārcita // BrP_110.138 devānāṃ vacanaṃ śrutvā śivo vākyam athābravīt // BrP_110.140 devo 'sau viśvataścakṣur yo devo viśvatomukhaḥ yo raśmibhis tu dhamate nityaṃ yo janako mataḥ // BrP_110.141 sa sūrya eka evātra sākṣād rūpeṇa sarvadā sthitiṃ karotu tanmūrtau bhaviṣyanty akhilāḥ sthitāḥ // BrP_110.142 tatheti śaṃbhuvacanāt pārijātataros tadā devā divākaraṃ cakrus tvaṣṭā bhāskaram abravīt // BrP_110.143 ihaivāssva jagatsvāmin rakṣemān vibudhān svayam svāṃśaiś ca vayam apy atra tiṣṭhāmaḥ śaṃbhusaṃnidhau // BrP_110.144 cakreśvarasya parito yāvad yojanasaṃkhyayā gaṅgāyā ubhayaṃ tīram āsādyāsan surottamāḥ // BrP_110.145 aṅgulyardhārdhamātraṃ tu gaṅgātīraṃ samāśritāḥ tisraḥ koṭyas tathā pañca śatāni munisattama tīrthānāṃ tatra vyuṣṭiṃ ca kaḥ śṛṇoti bravīti vā // BrP_110.146 tataḥ suragaṇāḥ sarve vinītāḥ śivam abruvan // BrP_110.147 pippalādaṃ sureśāna śamaṃ naya jaganmaya // BrP_110.148 om ity uktvā jagannāthaḥ pippalādam avocata // BrP_110.149 nāśiteṣv api deveṣu pitā te nāgamiṣyati dattāḥ pitrā tava prāṇā devānāṃ kāryasiddhaye // BrP_110.150 dīnārtakaruṇābandhuḥ ko hi tādṛgbhave bhavet tathā yātā divaṃ tāta tava mātā pativratā // BrP_110.151 samā kāpy atra matayā lopāmudrāpy arundhatī yad asthibhiḥ surāḥ sarve jayinaḥ sukhinaḥ sadā // BrP_110.152 tenāvāptaṃ yaśaḥ sphītaṃ tava mātrākṣayaṃ kṛtam tvayā putreṇa sarvatra nātaḥ parataraṃ kṛtam // BrP_110.153 tvatpratāpabhayāt svargāc cyutāṃs tvaṃ pātum arhasi kāṃdiśīkāṃs tava bhayād amarāṃs trātum arhasi nārtatrāṇād abhyadhikaṃ sukṛtaṃ kvāpi vidyate // BrP_110.154 yāvad yaśaḥ sphurati cāru manuṣyaloke ahāni tāvanti divaṃ gatasya dine dine varṣasaṃkhyā parasmiṃl loke vāso jāyate nirvikāraḥ BrP_110.155 mṛtās ta evātra yaśo na yeṣām andhās ta eva śrutavarjitā ye ye dānaśīlā na napuṃsakās te ye dharmaśīlā na ta eva śocyāḥ BrP_110.156 bhāṣitaṃ devadevasya śrutvā śānto 'bhavan muniḥ kṛtāñjalipuṭo bhūtvā natvā nātham athābravīt // BrP_110.157 vāgbhir manobhiḥ kṛtibhiḥ kadācin mamopakurvanti hite ratā ye tebhyo hitārthaṃ tv iha cāpareṣāṃ somaṃ namasyāmi surādipūjyam BrP_110.158 saṃrakṣito yair abhivardhitaś ca samānagotraś ca samānadharmā teṣām abhīṣṭāni śivaḥ karotu bālendumauliṃ praṇato 'smi nityam BrP_110.159 yair ahaṃ vardhito nityaṃ mātṛvat pitṛvat prabho tannāmnā jāyatāṃ tīrthaṃ devadeva jagattraye // BrP_110.160 yaśas tu teṣāṃ bhavitā tebhyo 'ham anṛṇas tataḥ yāni kṣetrāṇi devānāṃ yāni tīrthāni bhūtale // BrP_110.161 tebhyo yad idam adhikam anumanyantu devatāḥ tataḥ kṣame 'haṃ devānām aparādhaṃ nirañjanaḥ // BrP_110.162 tataḥ samakṣaṃ surasākṣarāṃ giraṃ sahasracakṣuḥpramukhāṃs tathāgrataḥ uvāca devā api menire vaco dadhīciputroditam ādareṇa BrP_110.163 bālasya buddhiṃ vinayaṃ ca vidyāṃ śauryaṃ balaṃ sāhasaṃ satyavācam pitror bhaktiṃ bhāvaśuddhiṃ viditvā tadāvādīc chaṃkaraḥ pippalādam BrP_110.164 vatsa yad vai priyaṃ kāmaṃ yac cāpi suravallabham prāpsyase vada kalyāṇaṃ nānyathā tvaṃ manaḥ kṛthāḥ // BrP_110.165 ye gaṅgāyām āplutā dharmaniṣṭhāḥ saṃpaśyanti tvatpadābjaṃ maheśa sarvān kāmān āpnuvantu prasahya dehānte te padam āyāntu śaivam BrP_110.166 tātaḥ prāptas tvatpadaṃ cāmbikā me nātha prāptā pippalaś cāmarāś ca sukhaṃ prāptā nāthanāthaṃ vilokya tvāṃ paśyeyus tvatpadaṃ te prayāntu BrP_110.167 tathety uktvā pippalādaṃ devadevo maheśvaraḥ abhinandya ca taṃ devaiḥ sārdhaṃ vākyam athābravīt // BrP_110.168 devā api mudā yuktā nirbhayās tatkṛtād bhayāt idam ūcuḥ sarva eva dādhīcaṃ śivasaṃnidhau // BrP_110.169 surāṇāṃ yad abhīṣṭaṃ ca tvayā kṛtam asaṃśayam pālitā devadevasya ājñā trailokyamaṇḍanī // BrP_110.170 yācitaṃ ca tvayā pūrvaṃ parārthaṃ nātmane dvija tasmād anyatamaṃ brūhi kiṃcid dāsyāmahe vayam // BrP_110.171 punaḥ punas tad evocuḥ surasaṃghā dvijottamam kṛtāñjalipuṭaḥ pūrvaṃ natvā śaṃbhusurān idam uvāca pippalādaś ca umāṃ natvā ca pippalān // BrP_110.172 pitarau draṣṭukāmo 'smi sadā me śabdagocarau te dhanyāḥ prāṇino loke mātāpitror vaśe sthitāḥ // BrP_110.173 śuśrūṣaṇaparā nityaṃ tatpādājñāpratīkṣakāḥ indriyāṇi śarīraṃ ca kulaṃ śaktiṃ dhiyaṃ vapuḥ // BrP_110.174 parilabhya tayoḥ kṛtye kṛtakṛtyo bhavet svayam paśūnāṃ pakṣiṇāṃ cāpi sulabhaṃ mātṛdarśanam // BrP_110.175 durlabhaṃ mama tac cāpi pṛcche pāpaphalaṃ nu kim durlabhaṃ ca tathā cet syāt sarveṣāṃ yasya kasyacit // BrP_110.176 nopapadyeta sulabhaṃ matto nānyo 'sti pāpakṛt tayor darśanamātraṃ ca yadi prāpsye surottamāḥ // BrP_110.177 manovākkāyakarmabhyaḥ phalaṃ prāptaṃ bhaviṣyati pitarau ye na paśyanti samutpannā na saṃsṛtau teṣāṃ mahāpātakānāṃ kaḥ saṃkhyāṃ kartum īśvaraḥ // BrP_110.178 tad ṛṣer vacanaṃ śrutvā mithaḥ saṃmantrya te surāḥ vimānavaram ārūḍhau pitarau daṃpatī śubhau // BrP_110.179 tava saṃdarśanākāṅkṣau drakṣyase vādya niścitam viṣādaṃ lobhamohau ca tyaktvā cittaṃ śamaṃ naya // BrP_110.180 paśya paśyeti taṃ prāhur dādhīcaṃ surasattamāḥ vimānavaram ārūḍhau svargiṇau svarṇabhūṣaṇau // BrP_110.181 tava saṃdarśanākāṅkṣau pitarau daṃpatī śubhau vījyamānau surastrībhiḥ stūyamānau ca kiṃnaraiḥ // BrP_110.182 dṛṣṭvā sa mātāpitarau nanāma śivasaṃnidhau harṣabāṣpāśrunayanau sa kathaṃcid uvāca tau // BrP_110.183 tārayanty eva pitarāv anye putrāḥ kulodvahāḥ ahaṃ tu mātur udare kevalaṃ bhedakāraṇam evaṃbhūto 'pi tau mohāt paśyeyam atidurmatiḥ // BrP_110.184 tāv ālokya tato duḥkhād vaktuṃ naiva śaśāka saḥ devāś ca mātāpitarau pippalādam athābruvan // BrP_110.185 dhanyas tvaṃ putra lokeṣu yasya kīrtir gatā divam sākṣātkṛtas tvayā tryakṣo devāś cāśvāsitās tvayā tvayā putreṇa sallokā na kṣīyante kadācana // BrP_110.186 puṣpavṛṣṭis tadā svargāt papāta tasya mūrdhani jayaśabdaḥ surair uktaḥ prādurbhūto mahāmune // BrP_110.187 āśiṣaṃ tu sute dattvā dadhīciḥ saha bhāryayā śaṃbhuṃ gaṅgāṃ surān natvā putraṃ vākyam athābravīt // BrP_110.188 prāpya bhāryāṃ śive bhaktiṃ kuru gaṅgāṃ ca sevaya putrān utpādya vidhivad yajñān iṣṭvā sadakṣiṇān kṛtakṛtyas tato vatsa ākramasva ciraṃ divam // BrP_110.189 karomy evam iti prāha dadhīciṃ pippalāśanaḥ dadhīciḥ putram āśvāsya bhāryayā ca punaḥ punaḥ // BrP_110.190 anujñātaḥ suragaṇaiḥ punaḥ sa divam ākramat devā apy ūcire sarve pippalādaṃ sasaṃbhramāḥ // BrP_110.191 kṛtyāṃ śamaya bhadraṃ te tad utpannaṃ mahānalam // BrP_110.192 pippalādas tu tān āha na śakto 'haṃ nivāraṇe asatyaṃ naiva vaktāhaṃ yūyaṃ kṛtyāṃ tu brūta tām // BrP_110.193 māṃ dṛṣṭvā sā mahāraudrā viparītaṃ kariṣyati tām eva gatvā vibudhāḥ procus te śāntikāraṇam // BrP_110.194 analaṃ ca yathāprīti te ubhe nety avocatām sarveṣāṃ bhakṣaṇāyaiva sṛṣṭā cāhaṃ dvijanmanā // BrP_110.195 tathā ca matprasūto 'gnir anyathā tat kathaṃ bhavet mahābhūtāni pañcāpi sthāvaraṃ jaṅgamaṃ tathā // BrP_110.196 sarvam asmanmukhe vidyād vaktavyaṃ nāvaśiṣyate mayā saṃmantrya te devāḥ punar ūcur ubhāv api // BrP_110.197 bhakṣayetām ubhau sarvaṃ yathānukramatas tathā vaḍavāpi surān evam uvāca śṛṇu nārada // BrP_110.198 bhavatām icchayā sarvaṃ bhakṣyaṃ me surasattamāḥ // BrP_110.199 vaḍavā sā nadī jātā gaṅgayā saṃgatā mune tadbhavas tu mahān agnir ya āsīd atibhīṣaṇaḥ tam āhur amarā vahniṃ bhūtānām ādito viduḥ // BrP_110.200 āpo jyeṣṭhatamā jñeyās tathaiva prathamaṃ bhavān tatrāpy apāṃpatiṃ jyeṣṭhaṃ samudram aśanaṃ kuru yathaiva tu vayaṃ brūmo gaccha bhuṅkṣva yathāsukham // BrP_110.201 analas tv amarān āha āpas tatra kathaṃ tv aham vrajeyaṃ yadi māṃ tatra prāpayanty udakaṃ mahat // BrP_110.202 bhavanta eva te 'py āhuḥ kathaṃ te 'gne gatir bhavet agnir apy āha tān devān kanyā māṃ guṇaśālinī // BrP_110.203 hiraṇyakalaśe sthāpya nayed yatra gatir mama tasya tad vacanaṃ śrutvā kanyām ūcuḥ sarasvatīm // BrP_110.204 nayainam analaṃ śīghraṃ śirasā varuṇālayam // BrP_110.205 sarasvatī surān āha naikā śaktā ca dhāraṇe yuktā catasṛbhiḥ śīghraṃ vaheyaṃ varuṇālayam // BrP_110.206 sarasvatyā vacaḥ śrutvā gaṅgāṃ ca yamunāṃ tathā narmadāṃ tapatīṃ caiva surāḥ procuḥ pṛthak pṛthak // BrP_110.207 tābhiḥ samanvitovāha hiraṇyakalaśe 'nalam saṃsthāpya śirasādhārya tā jagmur varuṇālayam // BrP_110.208 saṃsthāpya yatra deveśaḥ somanātho jagatpatiḥ adhyāste vibudhaiḥ sārdhaṃ prabhāse śaśibhūṣaṇaḥ // BrP_110.209 prāpayām āsur analaṃ pañcanadyaḥ sarasvatī adhyāste ca mahān agniḥ piban vāri śanaiḥ śanaiḥ // BrP_110.210 tataḥ suragaṇāḥ sarve śivam ūcuḥ surottamam // BrP_110.211 asthnāṃ ca pāvanaṃ brūhi asmākaṃ ca gavāṃ tathā // BrP_110.212 śivaḥ prāha tadā sarvān gaṅgām āplutya yatnataḥ devāś ca gāvas tatpāpān mucyante nātra saṃśayaḥ // BrP_110.213 prakṣālitāni cāsthīni ṛṣidehabhavāny atha tāni prakṣālanād eva tatra prāptāni pūtatām // BrP_110.214 yatra devā muktapāpās tat tīrthaṃ pāpanāśanam tatra snānaṃ ca dānaṃ ca brahmahatyāvināśanam // BrP_110.215 gavāṃ ca pāvanaṃ yatra gotīrthaṃ tad udāhṛtam tatra snānān mahābuddhir gomedhaphalam āpnuyāt // BrP_110.216 yatra tadbrāhmaṇāsthīni āsan puṇyāni nārada pitṛtīrthaṃ tu vai jñeyaṃ pitṝṇāṃ prītivardhanam // BrP_110.217 bhasmāsthinakharomāṇi prāṇino yasya kasyacit tatra tīrthe saṃkrameran yāvac candrārkatārakam // BrP_110.218 svarge vāso bhavet tasya api duṣkṛtakarmaṇaḥ tathā cakreśvarāt tīrthāt trīṇi tīrthāni nārada tataḥ pūtāḥ suragaṇā gāvaḥ śaṃbhum athābruvan // BrP_110.219 yāmaḥ svaṃ svam adhiṣṭhānam atra sūryaḥ pratiṣṭhitaḥ asmin sthite dinakare surāḥ sarve pratiṣṭhitāḥ // BrP_110.220 bhaveyur jagatām īśa tad anujñātum arhasi sūryo hy ātmāsya jagatas tasthuṣaś ca sanātanaḥ // BrP_110.221 divākaro devamayas tatrāsmābhiḥ pratiṣṭhitaḥ yatra gaṅgā jagaddhātrī yatra vai tryambakaḥ svayam suravāsaṃ pratiṣṭhānaṃ bhaved yatra ca tryambakam // BrP_110.222 āpṛcchya pippalādaṃ taṃ surāḥ svaṃ sadanaṃ yayuḥ pippalāḥ kālaparyāye svargaṃ jagmur athākṣayam // BrP_110.223 pādapānāṃ padaṃ vipraḥ pippalādaḥ pratāpavān kṣetrādhipatye saṃsthāpya pūjayām āsa śaṃkaram // BrP_110.224 dadhīcisūnur munir ugratejā avāpya bhāryāṃ gautamasyātmajāṃ ca putrān athāvāpya śriyaṃ yaśaś ca suhṛjjanaiḥ svargam avāpa dhīraḥ BrP_110.225 tataḥ prabhṛti tat tīrthaṃ pippaleśvaram ucyate sarvakratuphalaṃ puṇyaṃ smaraṇād aghanāśanam // BrP_110.226 kiṃ punaḥ snānadānābhyām ādityasya tu darśanāt cakreśvaraḥ pippaleśo devadevasya nāmanī // BrP_110.227 sarahasyaṃ viditvā tu sarvakāmān avāpnuyāt sūryasya ca pratiṣṭhānāt suravāse pratiṣṭhite pratiṣṭhānaṃ tu tat kṣetraṃ surāṇām api vallabham // BrP_110.228 itīdam ākhyānam atīva puṇyaṃ paṭheta vā yaḥ śṛṇuyāt smared vā sa dīrghajīvī dhanavān dharmayuktaś cānte smarañ śaṃbhum upaiti nityam BrP_110.229 nāgatīrtham iti khyātaṃ sarvakāmapradaṃ śubham yatra nāgeśvaro devaḥ śṛṇu tasyāpi vistaram // BrP_111.1 pratiṣṭhānapure rājā śūrasena iti śrutaḥ somavaṃśabhavaḥ śrīmān matimān guṇasāgaraḥ // BrP_111.2 putrārthaṃ sa mahāyatnam akarot priyayā saha tasya putraś cirād āsīt sarpo vai bhīṣaṇākṛtiḥ // BrP_111.3 putraṃ taṃ gopayām āsa śūraseno mahīpatiḥ rājñaḥ putraḥ sarpa iti na kaścid vindate janaḥ // BrP_111.4 antarvartī paro vāpi mātaraṃ pitaraṃ vinā dhātreyy api na jānāti nāmātyo na purohitaḥ // BrP_111.5 taṃ dṛṣṭvā bhīṣaṇaṃ sarpaṃ sabhāryo nṛpasattamaḥ saṃtāpaṃ nityam āpnoti sarpād varam aputratā // BrP_111.6 etad asti mahāsarpo vakti nityaṃ manuṣyavat sa sarpaḥ pitaraṃ prāha kuru cūḍām api kriyām // BrP_111.7 tathopanayanaṃ cāpi vedādhyayanam eva ca yāvad vedaṃ na cādhīte tāvac chūdrasamo dvijaḥ // BrP_111.8 etac chrutvā putravacaḥ śūraseno 'tiduḥkhitaḥ brāhmaṇaṃ kaṃcanānīya saṃskārādi tadākarot adhītavedaḥ sarpo 'pi pitaraṃ cābravīd idam // BrP_111.9 vivāhaṃ kuru me rājan strīkāmo 'haṃ nṛpottama anyathāpi ca kṛtyaṃ te na sidhyed iti me matiḥ // BrP_111.10 janayitvātmajān vedavidhinākhilasaṃskṛtīḥ na kuryād yaḥ pitā tasya narakān nāsti niṣkṛtiḥ // BrP_111.11 vismitaḥ sa pitā prāha sutaṃ tam uragākṛtim // BrP_111.12 yasya śabdād api trāsaṃ yānti śūrāś ca pūruṣāḥ tasmai kanyāṃ tu ko dadyād vada putra karomi kim // BrP_111.13 tat pitur vacanaṃ śrutvā sarpaḥ prāha vicakṣaṇaḥ // BrP_111.14 vivāhā bahavo rājan rājñāṃ santi janeśvara prasahyāharaṇaṃ cāpi śastrair vaivāha eva ca // BrP_111.15 jāte vivāhe putrasya pitāsau kṛtakṛd bhavet no ced atraiva gaṅgāyāṃ mariṣye nātra saṃśayaḥ // BrP_111.16 tat putraniścayaṃ jñātvā aputro nṛpasattamaḥ vivāhārtham amātyāṃs tān āhūyedaṃ vaco 'bravīt // BrP_111.17 nāgeśvaro mama suto yuvarājo guṇākaraḥ guṇavān matimāñ śūro durjayaḥ śatrutāpanaḥ // BrP_111.18 rathe nāge sa dhanuṣi pṛthivyāṃ nopamīyate vivāhas tasya kartavyo hy ahaṃ vṛddhas tathaiva ca // BrP_111.19 rājyabhāraṃ sute nyasya niścinto 'haṃ bhavāmy ataḥ na dārasaṃgraho yāvat tāvat putro mama priyaḥ // BrP_111.20 bālabhāvaṃ no jahāti tasmāt sarve 'numanya ca vivāhāyātha kurvantu yatnaṃ mama hite ratāḥ // BrP_111.21 na me kācit tadā cintā kṛtodvāho yadātmajaḥ sute nyastabharā yānti kṛtinas tapase vanam // BrP_111.22 amātyā rājavacanaṃ śrutvā sarve vinītavat ūcuḥ prāñjalayo harṣād rājānaṃ bhūritejasam // BrP_111.23 tava putro guṇajyeṣṭhas tvaṃ ca sarvatra viśrutaḥ vivāhe tava putrasya kiṃ mantryaṃ kiṃ tu cintyate // BrP_111.24 amātyeṣu tathokteṣu gambhīro nṛpasattamaḥ putraṃ sarpaṃ tv amātyānāṃ na cākhyāti na te viduḥ // BrP_111.25 rājā punas tān uvāca kā syāt kanyā guṇādhikā mahāvaṃśabhavaḥ śrīmān ko rājā syād guṇāśrayaḥ // BrP_111.26 saṃbandhayogyaḥ śūraś ca yatsaṃbandhaḥ praśasyate tad rājavacanaṃ śrutvā amātyānāṃ mahāmatiḥ // BrP_111.27 kulīnaḥ sādhur atyantaṃ rājakāryahite rataḥ rājño matiṃ viditvā tu iṅgitajño 'bravīd idam // BrP_111.28 pūrvadeśe mahārāja vijayo nāma bhūpatiḥ vājivāraṇaratnānāṃ yasya saṃkhyā na vidyate // BrP_111.29 aṣṭau putrā maheṣvāsā mahārājasya dhīmataḥ teṣāṃ svasā bhogavatī sākṣāl lakṣmīr ivāparā tava putrasya yogyā sā bhāryā rājan mayoditā // BrP_111.30 vṛddhāmātyavacaḥ śrutvā rājā taṃ pratyabhāṣata // BrP_111.31 sutā tasya kathaṃ me 'sya sutasya syād vadasva tat // BrP_111.32 lakṣito 'si mahārāja yat te manasi vartate yac chūrasena kṛtyaṃ syād anujānīhi māṃ tataḥ // BrP_111.33 vṛddhāmātyavacaḥ śrutvā bhūṣaṇācchādanoktibhiḥ saṃpūjya preṣayām āsa mahatyā senayā saha // BrP_111.34 sa pūrvadeśam āgatya mahārājaṃ sametya ca saṃpūjya vividhair vākyair upāyair nītisaṃbhavaiḥ // BrP_111.35 mahārājasutāyāś ca bhogavatyā mahāmatiḥ śūrasenasya nṛpateḥ sūnor nāgasya dhīmataḥ // BrP_111.36 vivāhāyākarot saṃdhiṃ mithyāmithyāvacouktibhiḥ pūjayām āsa nṛpatiṃ bhūṣaṇācchādanādibhiḥ // BrP_111.37 avāpya pūjāṃ nṛpatir dadāmīty avadat tadā tata āgatya rājñe 'sau vṛddhāmātyo mahāmatiḥ // BrP_111.38 śūrasenāya tad vṛttaṃ vaivāhikam avedayat tato bahutithe kāle vṛddhāmātyo mahāmatiḥ // BrP_111.39 punar balena mahatā vastrālaṃkārabhūṣitaḥ jagāma tarasā sarvair anyaiś ca sacivair vṛtaḥ // BrP_111.40 vivāhāya mahāmātyo mahārājāya buddhimān sarvaṃ provāca vṛddho 'sāv amātyaḥ sacivair vṛtaḥ // BrP_111.41 atrāgantuṃ na cāyāti śūrasenasya bhūpateḥ putro nāga iti khyāto buddhimān guṇasāgaraḥ // BrP_111.42 kṣatriyāṇāṃ vivāhāś ca bhaveyur bahudhā nṛpa tasmāc chastrair alaṃkārair vivāhaḥ syān mahāmate // BrP_111.43 kṣatriyā brāhmaṇāś caiva satyāṃ vācaṃ vadanti hi tasmāc chastrair alaṃkārair vivāhas tv anumanyatām // BrP_111.44 vṛddhāmātyavacaḥ śrutvā vijayo rājasattamaḥ mene vākyaṃ tathā satyam amātyaṃ bhūpatiṃ tadā // BrP_111.45 vivāham akarod rājā bhogavatyāḥ savistaram śastreṇa ca yathāśāstraṃ preṣayām āsa tāṃ punaḥ // BrP_111.46 svān amātyāṃs tathā gāś ca hiraṇyaturagādikam bahu dattvātha vijayo harṣeṇa mahatā yutaḥ // BrP_111.47 tām ādāyātha sacivā vṛddhāmātyapurogamāḥ pratiṣṭhānam athābhyetya śūrasenāya tāṃ snuṣām // BrP_111.48 nyavedayaṃs tathocus te vijayasya vaco bahu bhūṣaṇāni vicitrāṇi dāsyo vastrādikaṃ ca yat // BrP_111.49 nivedya śūrasenāya kṛtakṛtyā babhūvire vijayasya tu ye 'mātyā bhogavatyā sahāgatāḥ // BrP_111.50 tān pūjayitvā rājāsau bahumānapuraḥsaram vijayāya yathā prītis tathā kṛtvā vyasarjayat // BrP_111.51 vijayasya sutā bālā rūpayauvanaśālinī śvaśrūśvaśurayor nityaṃ śuśrūṣantī sumadhyamā // BrP_111.52 bhogavatyāś ca yo bhartā mahāsarpo 'tibhīṣaṇaḥ ekāntadeśe vijane gṛhe ratnasuśobhite // BrP_111.53 sugandhakusumākīrṇe tatrāste sukhaśītale sa sarpo mātaraṃ prāha pitaraṃ ca punaḥ punaḥ // BrP_111.54 mama bhāryā rājaputrī kiṃ māṃ naivopasarpati tat putravacanaṃ śrutvā sarpamātedam abravīt // BrP_111.55 dhātrike gaccha subhage śīghraṃ bhogavatīṃ vada tava bhartā sarpa iti tataḥ sā kiṃ vadiṣyati // BrP_111.56 dhātrikā ca tathety uktvā gatvā bhogavatīṃ tadā rahogatā uvācedaṃ vinītavad apūrvavat // BrP_111.57 jāne 'haṃ subhage bhadre bhartāraṃ tava daivatam na cākhyeyaṃ tvayā kvāpi sarpo na puruṣo dhruvam // BrP_111.58 tasyās tad vacanaṃ śrutvā bhogavaty abravīd idam // BrP_111.59 mānuṣīṇāṃ manuṣyo hi bhartā sāmānyato bhavet kiṃ punar devajātis tu bhartā puṇyena labhyate // BrP_111.60 bhogavatyās tu tad vākyaṃ sā ca sarvaṃ nyavedayat sarpāya sarpamātre ca rājñe caiva yathākramam // BrP_111.61 ruroda rājā tadvākyāt smṛtvā tāṃ karmaṇo gatim bhogavaty api tāṃ prāha uktapūrvāṃ punaḥ sakhīm // BrP_111.62 kāntaṃ darśaya bhadraṃ te vṛthā yāti vayo mama // BrP_111.63 tataḥ sā darśayām āsa sarpaṃ tam atibhīṣaṇam sugandhakusumākīrṇe śayane sā rahogatā // BrP_111.64 taṃ dṛṣṭvā bhīṣaṇaṃ sarpaṃ bhartāraṃ ratnabhūṣitam kṛtāñjalipuṭā vākyam avadat kāntam añjasā // BrP_111.65 dhanyāsmy anugṛhītāsmi yasyā me daivataṃ patiḥ // BrP_111.66 ity uktvā śayane sthitvā taṃ sarpaṃ sarpabhāvanaiḥ khelayām āsa tanvaṅgī gītaiś caivāṅgasaṃgamaiḥ // BrP_111.67 sugandhakusumaiḥ pānais toṣayām āsa taṃ patim tasyāś caiva prasādena sarpasyābhūt smṛtir mune smṛtvā sarvaṃ daivakṛtaṃ rātrau sarpo 'bravīt priyām // BrP_111.68 rājakanyāpi māṃ dṛṣṭvā na bhītāsi kathaṃ priye sovāca daivavihitaṃ ko 'tikramitum īśvaraḥ patir eva gatiḥ strīṇāṃ sarvadaiva viśeṣataḥ // BrP_111.69 śrutveti hṛṣṭas tām āha nāgaḥ prahasitānanaḥ // BrP_111.70 tuṣṭo 'smi tava bhaktyāhaṃ kiṃ dadāmi tavepsitam tava prasādāc cārvaṅgi sarvasmṛtir abhūd iyam // BrP_111.71 śapto 'haṃ devadevena kupitena pinākinā maheśvarakare nāgaḥ śeṣaputro mahābalaḥ // BrP_111.72 so 'haṃ patis tvaṃ ca bhāryā nāmnā bhogavatī purā umāvākyāj jahāsoccaiḥ śaṃbhuḥ prīto rahogataḥ // BrP_111.73 mamāpi cāgataṃ bhadre hāsyaṃ taddevasaṃnidhau tatas tu kupitaḥ śaṃbhuḥ prādāc chāpaṃ mamedṛśam // BrP_111.74 manuṣyayonau tvaṃ sarpo bhavitā jñānavān iti // BrP_111.75 tataḥ prasāditaḥ śaṃbhus tvayā bhadre mayā saha tataś coktaṃ tena bhadre gautamyāṃ mama pūjanam // BrP_111.76 kurvato jñānam ādhāsye yadā sarpākṛtes tava tadā viśāpo bhavitā bhogavatyāḥ prasādataḥ // BrP_111.77 tasmād idaṃ mamāpannaṃ tava cāpi śubhānane tasmān nītvā gautamīṃ māṃ pūjāṃ kuru mayā saha // BrP_111.78 tato viśāpo bhavitā āvāṃ yāvaḥ śivaṃ punaḥ sarveṣāṃ sarvadārtānāṃ śiva eva parā gatiḥ // BrP_111.79 tac chrutvā bhartṛvacanaṃ sā bhartrā gautamīṃ yayau tataḥ snātvā tu gautamyāṃ pūjāṃ cakre śivasya tu // BrP_111.80 tataḥ prasanno bhagavān divyarūpaṃ dadau mune āpṛcchya pitarau sarpo bhāryayā gantum udyataḥ śivalokaṃ tato jñātvā pitā prāha mahāmatiḥ // BrP_111.81 yuvarājyadharo jyeṣṭhaḥ putra eko bhavān iti tasmād rājyam aśeṣeṇa kṛtvotpādya sutān bahūn yāte mayi paraṃ dhāma tato yāhi śivaṃ puram // BrP_111.82 etac chrutvā pitṛvacas tathety āha sa nāgarāṭ kāmarūpam avāpyātha bhāryayā saha suvrataḥ // BrP_111.83 pitrā mātrā tathā putrai rājyaṃ kṛtvā suvistaram yāte pitari svarlokaṃ putrān sthāpya svake pade // BrP_111.84 bhāryāmātyādisahitas tataḥ śivapuraṃ yayau tataḥ prabhṛti tat tīrthaṃ nāgatīrtham iti śrutam // BrP_111.85 yatra nāgeśvaro devo bhogavatyā pratiṣṭhitaḥ tatra snānaṃ ca dānaṃ ca sarvakratuphalapradam // BrP_111.86 mātṛtīrtham iti khyātaṃ sarvasiddhikaraṃ nṛṇām ādhibhir mucyate jantus tattīrthasmaraṇād api // BrP_112.1 devānām asurāṇāṃ ca saṃgaro 'bhūt sudāruṇaḥ nāśaknuvaṃs tadā jetuṃ devā dānavasaṃgaram // BrP_112.2 tadāham agamaṃ devais tiṣṭhantaṃ śūlapāṇinam astavaṃ vividhair vākyaiḥ kṛtāñjalipuṭaḥ śanaiḥ // BrP_112.3 saṃmantrya devair asuraiś ca sarvair yadāhṛtaṃ saṃmathituṃ samudram yat kālakūṭaṃ samabhūn maheśa tat tvāṃ vinā ko grasituṃ samarthaḥ BrP_112.4 puṣpaprahāreṇa jagattrayaṃ yaḥ svādhīnam āpādayituṃ samarthaḥ māro hare 'py anyasurādivandyo vitāyamāno vilayaṃ prayātaḥ BrP_112.5 vimathya vārīśam anaṅgaśatro yad uttamaṃ tat tu divaukasebhyaḥ dattvā viṣaṃ saṃharan nīlakaṇṭha ko vā dhartuṃ tvām ṛte vai samarthaḥ BrP_112.6 tataś ca tuṣṭo bhagavān ādikartā trilocanaḥ // BrP_112.7 dāsye 'haṃ yad abhīṣṭaṃ vo bruvantu surasattamāḥ // BrP_112.8 dānavebhyo bhayaṃ ghoraṃ tatraihi vṛṣabhadhvaja jahi śatrūn surān pāhi nāthavantas tvayā prabho // BrP_112.9 niṣkāraṇaḥ suhṛc chaṃbho nābhaviṣyad bhavān yadi tadākariṣyan kim iva duḥkhārtāḥ sarvadehinaḥ // BrP_112.10 ity uktas tatkṣaṇāt prāyād yatra te devaśatravaḥ tatra tad yuddham abhavac chaṃkareṇa suradviṣām // BrP_112.11 tatas trilocanaḥ śrāntas tamorūpadharaḥ śivaḥ lalāṭād vyapataṃs tasya yudhyataḥ svedabindavaḥ // BrP_112.12 sa saṃharan daityagaṇāṃs tāmasīṃ mūrtim āśritaḥ tāṃ mūrtim asurā dṛṣṭvā merupṛṣṭhād bhuvaṃ yayuḥ // BrP_112.13 sa saṃharan sarvadaityāṃs tadāgacchad bhuvaṃ haraḥ itaś cetaś ca bhītās te 'dhāvan sarvāṃ mahīm imām // BrP_112.14 tathaiva kopād rudro 'pi śatrūṃs tān anudhāvati tathaiva yudhyataḥ śaṃbhoḥ patitāḥ svedabindavaḥ // BrP_112.15 yatra yatra bhuvaṃ prāpto bindur māheśvaro mune tatra tatra śivākārā mātaro jajñire tataḥ // BrP_112.16 procur maheśvaraṃ sarvāḥ khādāmas tv asurān iti tataḥ provāca bhagavān sarvaiḥ suragaṇair vṛtaḥ // BrP_112.17 svargād bhuvam anuprāptā rākṣasās te rasātalam anuprāptās tataḥ sarvāḥ śṛṇvantu mama bhāṣitam // BrP_112.18 yatra yatra dviṣo yānti tatra gacchantu mātaraḥ rasātalam anuprāptā idānīṃ madbhayād dviṣaḥ bhavatyo 'py anugacchantu rasātalam anu dviṣaḥ // BrP_112.19 tāś ca jagmur bhuvaṃ bhittvā yatra te daityadānavāḥ tān hatvā mātaraḥ sarvān devārīn atibhīṣaṇān // BrP_112.20 punar devān upājagmuḥ pathā tenaiva mātaraḥ gatāś ca mātaro yāvad yāvac ca punar āgatāḥ // BrP_112.21 tāvad devāḥ sthitā āsan gautamītīram āśritāḥ prasthānāt tatra mātṝṇāṃ surāṇāṃ ca pratiṣṭhiteḥ // BrP_112.22 pratiṣṭhānaṃ tu tat kṣetraṃ puṇyaṃ vijayavardhanam mātṝṇāṃ yatra cotpattir mātṛtīrthaṃ pṛthak pṛthak // BrP_112.23 tatra tatra bilāny āsan rasātalagatāni ca surās tābhyo varān procur loke pūjāṃ yathā śivaḥ // BrP_112.24 prāpnoti tadvan mātṛbhyaḥ pūjā bhavatu sarvadā ity uktvāntardadhur devā āsaṃs tatraiva mātaraḥ // BrP_112.25 yatra yatra sthitā devyo mātṛtīrthaṃ tato viduḥ surāṇām api sevyāni kiṃ punar mānuṣādibhiḥ // BrP_112.26 teṣu snānam atho dānaṃ pitṝṇāṃ caiva tarpaṇam sarvaṃ tad akṣayaṃ jñeyaṃ śivasya vacanaṃ yathā // BrP_112.27 yas tv idaṃ śṛṇuyān nityaṃ smared api paṭhet tathā ākhyānaṃ mātṛtīrthānām āyuṣmān sa sukhī bhavet // BrP_112.28 idam apy aparaṃ tīrthaṃ devānām api durlabham brahmatīrtham iti khyātaṃ bhuktimuktipradaṃ nṛṇām // BrP_113.1 sthiteṣu devasainyeṣu praviṣṭeṣu rasātalam daityeṣu ca muniśreṣṭha tathā mātṛṣu tān anu // BrP_113.2 madīyaṃ pañcamaṃ vaktraṃ gardabhākṛti bhīṣaṇam tad vaktraṃ devasainyeṣu mayi tiṣṭhaty uvāca ha // BrP_113.3 he daityāḥ kiṃ palāyante na bhayaṃ vo 'stu satvaram āgacchantu surān sarvān bhakṣayiṣye kṣaṇād iti // BrP_113.4 nivārayantaṃ mām evaṃ bhakṣaṇāyodyataṃ tathā taṃ dṛṣṭvā vibudhāḥ sarve vitrastā viṣṇum abruvan // BrP_113.5 trāhi viṣṇo jagannātha brahmaṇo 'sya mukhaṃ luna cakradhṛg vibudhān āha cchedmi cakreṇa vai śiraḥ // BrP_113.6 kiṃ tu tac chinnam evedaṃ saṃharet sacarācaram mantraṃ brūmo 'tra vibudhāḥ śrūyatāṃ sarvam eva hi // BrP_113.7 trinetraḥ kaśiraś chettā sa ca dhatte na saṃśayaḥ mayā ca śaṃbhuḥ sarvaiś ca stutaḥ proktas tathaiva ca // BrP_113.8 yāgaḥ kṣaṇī dṛṣṭaphale 'samarthaḥ sa naiva kartuḥ phalatīti matvā phalasya dāne pratibhūr jaṭīti niścitya lokaḥ pratikarma yātaḥ BrP_113.9 tataḥ sureśaḥ saṃtuṣṭo devānāṃ kāryasiddhaye lokānām upakārārthaṃ tathety āha surān prati // BrP_113.10 tadvaktraṃ pāparūpaṃ yad bhīṣaṇaṃ lomaharṣaṇam nikṛtya nakhaśastraiś ca kva sthāpyaṃ cety athābravīt // BrP_113.11 tatrelā vibudhān āha nāhaṃ voḍhuṃ śiraḥ kṣamā rasātalam atho yāsye udadhiś cāpy athābravīt // BrP_113.12 śoṣaṃ yāsye kṣaṇād eva punaś cocuḥ śivaṃ surāḥ tvayaivaitad brahmaśiro dhāryaṃ lokānukampayā // BrP_113.13 acchede jagatāṃ nāśaś chede doṣaś ca tādṛśaḥ evaṃ vimṛśya someśo dadhāra kaśiras tadā // BrP_113.14 tad dṛṣṭvā duṣkaraṃ karma gautamīṃ prāpya pāvanīm astuvañ jagatām īśaṃ praṇayād bhaktitaḥ surāḥ // BrP_113.15 deveṣv amitraṃ kaśiro 'tibhīmaṃ tān bhakṣaṇāyopagataṃ nikṛtya nakhāgrasūcyā śakalendumaulis tyāge 'pi doṣāt kṛpayānudhatte BrP_113.16 tatra te vibudhāḥ sarve sthitā ye brahmaṇo 'ntike tuṣṭuvur vibudheśānaṃ karma dṛṣṭvātidaivatam // BrP_113.17 tataḥ prabhṛti tat tīrthaṃ brahmatīrtham iti śrutam adyāpi brahmaṇo rūpaṃ caturmukham avasthitam // BrP_113.18 śiromātraṃ tu yaḥ paśyet sa gacched brahmaṇaḥ padam yatra sthitvā svayaṃ rudro lūnavān brahmaṇaḥ śiraḥ // BrP_113.19 rudratīrthaṃ tad eva syāt tatra sākṣād divākaraḥ devānāṃ ca svarūpeṇa sthito yasmāt tad uttamam // BrP_113.20 sauryaṃ tīrthaṃ tad ākhyātaṃ sarvakratuphalapradam tatra snātvā raviṃ dṛṣṭvā punarjanma na vidyate // BrP_113.21 mahādevena yac chinnaṃ brahmaṇaḥ pañcamaṃ śiraḥ kṣetre 'vimukte saṃsthāpya devatānāṃ hitaṃ kṛtam // BrP_113.22 brahmatīrthe śiromātraṃ yo dṛṣṭvā gautamītaṭe kṣetre 'vimukte tasyaiva sthāpitaṃ yo 'nupaśyati kapālaṃ brahmaṇaḥ puṇyaṃ brahmahā pūtatāṃ vrajet // BrP_113.23 avighnaṃ tīrtham ākhyātaṃ sarvavighnavināśanam tatrāpi vṛttam ākhyāsye śṛṇu nārada bhaktitaḥ // BrP_114.1 devasattre pravṛtte tu gautamyāś cottare taṭe samāptir naiva sattrasya saṃjātā vighnadoṣataḥ // BrP_114.2 tataḥ suragaṇāḥ sarve mām avocan hariṃ tadā tato dhyānagato 'haṃ tān avocaṃ vīkṣya kāraṇam // BrP_114.3 vināyakakṛtair vighnair naitat sattraṃ samāpyate tasmāt stuvantu te sarve ādidevaṃ vināyakam // BrP_114.4 tathety uktvā suragaṇāḥ snātvā te gautamītaṭe astuvan bhaktito devā ādidevaṃ gaṇeśvaram // BrP_114.5 yaḥ sarvakāryeṣu sadā surāṇām apīśaviṣṇvambujasaṃbhavānām pūjyo namasyaḥ paricintanīyas taṃ vighnarājaṃ śaraṇaṃ vrajāmaḥ BrP_114.6 na vighnarājena samo 'sti kaścid devo manovāñchitasaṃpradātā niścitya caitat tripurāntako 'pi taṃ pūjayām āsa vadhe purāṇām BrP_114.7 karotu so 'smākam avighnam asmin mahākratau satvaram āmbikeyaḥ dhyātena yenākhiladehabhājāṃ pūrṇā bhaviṣyanti manobhilāṣāḥ BrP_114.8 mahotsavo 'bhūd akhilasya devyā jātaḥ sutaś cintitamātra eva ato 'vadan surasaṃghāḥ kṛtārthāḥ sadyojātaṃ vighnarājaṃ namantaḥ BrP_114.9 yo mātur utsaṅgagato 'tha mātrā nivāryamāṇo 'pi balāc ca candram saṃgopayām āsa pitur jaṭāsu gaṇādhināthasya vinoda eṣaḥ BrP_114.10 papau stanaṃ mātur athāpi tṛpto yo bhrātṛmātsaryakaṣāyabuddhiḥ lambodaras tvaṃ bhava vighnarājo lambodaraṃ nāma cakāra śaṃbhuḥ BrP_114.11 saṃveṣṭito devagaṇair maheśaḥ pravartatāṃ nṛtyam itīty uvāca saṃtoṣito nūpurarāvamātrād gaṇeśvaratve 'bhiṣiṣeca putram BrP_114.12 yo vighnapāśaṃ ca kareṇa bibhrat skandhe kuṭhāraṃ ca tathā pareṇa apūjito vighnam atho 'pi mātuḥ karoti ko vighnapateḥ samo 'nyaḥ BrP_114.13 dharmārthakāmādiṣu pūrvapūjyo devāsuraiḥ pūjyata eva nityam yasyārcanaṃ naiva vināśam asti taṃ pūrvapūjyaṃ prathamaṃ namāmi BrP_114.14 yasyārcanāt prārthanayānurūpāṃ dṛṣṭvā tu sarvasya phalasya siddhim svatantrasāmarthyakṛtātigarvaṃ bhrātṛpriyaṃ tv ākhurathaṃ tam īḍe BrP_114.15 yo mātaraṃ sarasair nṛtyagītais tathābhilāṣair akhilair vinodaiḥ saṃtoṣayām āsa tadātituṣṭaṃ taṃ śrīgaṇeśaṃ śaraṇaṃ prapadye BrP_114.16 suropakārair asuraiś ca yuddhaiḥ stotrair namaskāraparaiś ca mantraiḥ pitṛprasādena sadā samṛddhaṃ taṃ śrīgaṇeśaṃ śaraṇaṃ prapadye BrP_114.17 jaye purāṇām akarot pratīpaṃ pitrāpi harṣāt pratipūjito yaḥ nirvighnatāṃ cāpi punaś cakāra tasmai gaṇeśāya namaskaromi BrP_114.18 iti stutaḥ suragaṇair vighneśaḥ prāha tān punaḥ // BrP_114.19 ito nirvighnatā sattre mattaḥ syād asurāriṇaḥ // BrP_114.20 devasattre nivṛtte tu gaṇeśaḥ prāha tān surān // BrP_114.21 stotreṇānena ye bhaktyā māṃ stoṣyanti yatavratāḥ teṣāṃ dāridryaduḥkhāni na bhaveyuḥ kadācana // BrP_114.22 atra ye bhaktitaḥ snānaṃ dānaṃ kuryur atandritāḥ teṣāṃ sarvāṇi kāryāṇi bhaveyur iti manyatām // BrP_114.23 tadvākyasamakālaṃ tu tathety ūcuḥ surā api nivṛtte tu makhe tasmin surā jagmuḥ svam ālayam // BrP_114.24 tataḥ prabhṛti tat tīrtham avighnam iti gadyate sarvakāmapradaṃ puṃsāṃ sarvavighnavināśanam // BrP_114.25 śeṣatīrtham iti khyātaṃ sarvakāmapradāyakam tasya rūpaṃ pravakṣyāmi yan mayā paribhāṣitam // BrP_115.1 śeṣo nāma mahānāgo rasātalapatiḥ prabhuḥ sarvanāgaiḥ parivṛto rasātalam athābhyagāt // BrP_115.2 rākṣasā daityadanujāḥ praviṣṭā ye rasātalam tair nirasto bhogipatir mām uvācātha vihvalaḥ // BrP_115.3 rasātalaṃ tvayā dattaṃ rākṣasānāṃ mamāpi ca te me sthānaṃ na dāsyanti tasmāt tvāṃ śaraṇaṃ gataḥ // BrP_115.4 tato 'ham abravaṃ nāgaṃ gautamīṃ yāhi pannaga tatra stutvā mahādevaṃ lapsyase tvaṃ manoratham // BrP_115.5 nānyo 'sti lokatritaye manorathasamarpakaḥ madvākyaprerito nāgo gaṅgām āplutya yatnataḥ kṛtāñjalipuṭo bhūtvā tuṣṭāva tridaśeśvaram // BrP_115.6 namas trailokyanāthāya dakṣayajñavibhedine ādikartre namas tubhyaṃ namas trailokyarūpiṇe // BrP_115.7 namaḥ sahasraśirase namaḥ saṃhārakāriṇe somasūryāgnirūpāya jalarūpāya te namaḥ // BrP_115.8 sarvadā sarvarūpāya kālarūpāya te namaḥ pāhi śaṃkara sarveśa pāhi someśa sarvaga jagannātha namas tubhyaṃ dehi me manasepsitam // BrP_115.9 tato maheśvaraḥ prītaḥ prādān nāgepsitān varān vināśāya surārīṇāṃ daityadānavarakṣasām // BrP_115.10 śeṣāya pradadau śūlaṃ jahy anenāripuṃgavān tataḥ proktaḥ śivenāsau śeṣaḥ śūlena bhogibhiḥ // BrP_115.11 rasātalam atho gatvā nijaghāna ripūn raṇe nihatya nāgaḥ śūlena daityadānavarākṣasān // BrP_115.12 nyavartata punar devo yatra śeṣeśvaro haraḥ pathā yena samāyāto devaṃ draṣṭuṃ sa nāgarāṭ // BrP_115.13 rasātalād yatra devo bilaṃ tatra vyajāyata tasmād bilatalād yātaṃ gāṅgaṃ vāry atipuṇyadam // BrP_115.14 tad vāri gaṅgām agamad gaṅgāyāḥ saṃgamas tataḥ devasya purataś cāpi kuṇḍaṃ tatra suvistaram // BrP_115.15 nāgas tatrākarod dhomaṃ yatra cāgniḥ sadā sthitaḥ soṣṇaṃ tad abhavad vāri gaṅgāyās tatra saṃgamaḥ // BrP_115.16 devadevaṃ samārādhya nāgaḥ prīto mahāyaśāḥ rasātalaṃ tato 'bhīṣṭaṃ śivāt prāpya talaṃ yayau // BrP_115.17 tataḥ prabhṛti tat tīrthaṃ nāgatīrtham udāhṛtam sarvakāmapradaṃ puṇyaṃ rogadāridryanāśanam // BrP_115.18 āyurlakṣmīkaraṃ puṇyaṃ snānadānāc ca muktidam śṛṇuyād vā paṭhed bhaktyā yo vāpi smarate tu tat // BrP_115.19 tīrthaṃ śeṣeśvaro yatra yatra śaktipradaḥ śivaḥ ekaviṃśatitīrthānām ubhayos tatra tīrayoḥ śatāni muniśārdūla sarvasaṃpatpradāyinām // BrP_115.20 mahānalam iti khyātaṃ vaḍavānalam ucyate mahānalo yatra devo vaḍavā yatra sā nadī // BrP_116.1 tat tīrthaṃ putra vakṣyāmi mṛtyudoṣajarāpaham purāsan naimiṣāraṇye ṛṣayaḥ sattrakāriṇaḥ // BrP_116.2 śamitāraṃ ca ṛṣayo mṛtyuṃ cakrus tapasvinaḥ vartamāne sattrayāge mṛtyau śamitari sthite // BrP_116.3 na mamāra tadā kaścid ubhayaṃ sthāsnu jaṅgamam vinā paśūn muniśreṣṭha martyaṃ cāmartyatāṃ gatam // BrP_116.4 tatas triviṣṭape śūnye martye caivātisaṃbhṛte mṛtyunopekṣite devā rākṣasān ūcire tadā // BrP_116.5 gacchadhvam ṛṣisattraṃ tan nāśayadhvaṃ mahādhvaram iti devavacaḥ śrutvā procus te rākṣasāḥ surān // BrP_116.6 vidhvaṃsayāmas taṃ yajñam asmākaṃ kiṃ phalaṃ tataḥ pravartate vinā hetuṃ na kopi kvāpi jātucit // BrP_116.7 devā apy asurān ūcur yajñārdhaṃ bhavatām api bhaved eva tato yāntu ṛṣīṇāṃ sattram uttamam // BrP_116.8 te śrutvā tvaritāḥ sarve yatra yajñaḥ pravartate jagmus tatra vināśāya devavākyād viśeṣataḥ // BrP_116.9 taj jñātvā ṛṣayo mṛtyum āhuḥ kiṃ kurmahe vayam āgatā devavacanād rākṣasā yajñanāśinaḥ // BrP_116.10 mṛtyunā saha saṃmantrya naimiṣāraṇyavāsinaḥ sarve tyaktvā svāśramaṃ taṃ śamitrā saha nārada // BrP_116.11 agnimātram upādāya tyaktvā pātrādikaṃ tu yat kratuniṣpattaye jagmur gautamīṃ prati satvarāḥ // BrP_116.12 tatra snātvā maheśānaṃ rakṣaṇāyopatasthire kṛtāñjalipuṭās te tu tuṣṭuvus tridaśeśvaram // BrP_116.13 yo līlayā viśvam idaṃ cakāra dhātā vidhātā bhuvanatrayasya yo viśvarūpaḥ sadasatparo yaḥ someśvaraṃ taṃ śaraṇaṃ vrajāmaḥ BrP_116.14 icchāmātreṇa yaḥ sarvaṃ hanti pāti karoti ca tam ahaṃ tridaśeśānaṃ śaraṇaṃ yāmi śaṃkaram // BrP_116.15 mahānalaṃ mahākāyaṃ mahānāgavibhūṣaṇam mahāmūrtidharaṃ devaṃ śaraṇaṃ yāmi śaṃkaram // BrP_116.16 tataḥ provāca bhagavān mṛtyo kā prītir astu te // BrP_116.17 rākṣasebhyo bhayaṃ ghoram āpannaṃ tridaśeśvara yajñam asmāṃś ca rakṣasva yāvat sattraṃ samāpyate // BrP_116.18 tathā cakāra bhagavāṃs trinetro vṛṣabhadhvajaḥ śamitrā mṛtyunā sattram ṛṣīṇāṃ pūrṇatāṃ yayau // BrP_116.19 haviṣāṃ bhāgadheyāya ājagmur amarāḥ kramāt tān avocan munigaṇāḥ saṃkṣubdhā mṛtyunā saha // BrP_116.20 asmanmakhavināśāya rākṣasāḥ preṣitā yataḥ tasmād bhavadbhyaḥ pāpiṣṭhā rākṣasāḥ santu śatravaḥ // BrP_116.21 tataḥ prabhṛti devānāṃ rākṣasā vairiṇo 'bhavan kṛtyāṃ ca vaḍavāṃ tatra devāś ca ṛṣayo 'malāḥ // BrP_116.22 mṛtyor bhāryā bhava tvaṃ tām ity uktvā te 'bhyaṣecayan abhiṣekodakaṃ yat tu sā nadī vaḍavābhavat // BrP_116.23 mṛtyunā sthāpitaṃ liṅgaṃ mahānalam iti śrutam tataḥ prabhṛti tat tīrthaṃ vaḍavāsaṃgamaṃ viduḥ // BrP_116.24 mahānalo yatra devas tat tīrthaṃ bhuktimuktidam sahasraṃ tatra tīrthānāṃ sarvābhīṣṭapradāyinām ubhayos tīrayos tatra smaraṇād aghaghātinām // BrP_116.25 ātmatīrtham iti khyātaṃ bhuktimuktipradaṃ nṛṇām tasya prabhāvaṃ vakṣyāmi yatra jñāneśvaraḥ śivaḥ // BrP_117.1 datta ity api vikhyātaḥ so 'triputro harapriyaḥ durvāsasaḥ priyo bhrātā sarvajñānaviśāradaḥ sa gatvā pitaraṃ prāha vinayena praṇamya ca // BrP_117.2 brahmajñānaṃ kathaṃ me syāt kaṃ pṛcchāmi kva yāmi ca // BrP_117.3 tac chrutvātriḥ putravākyaṃ dhyātvā vacanam abravīt // BrP_117.4 gautamīṃ putra gaccha tvaṃ tatra stuhi maheśvaram sa tu prīto yadaiva syāt tadā jñānam avāpsyasi // BrP_117.5 tathety uktvā tadātreyo gaṅgāṃ gatvā śucir yataḥ kṛtāñjalipuṭo bhūtvā bhaktyā tuṣṭāva śaṃkaram // BrP_117.6 saṃsārakūpe patito 'smi daivān mohena gupto bhavaduḥkhapaṅke ajñānanāmnā tamasāvṛto 'haṃ paraṃ na vindāmi surādhinātha BrP_117.7 bhinnas triśūlena balīyasāhaṃ pāpena cintākṣurapāṭitaś ca tapto 'smi pañcendriyatīvratāpaiḥ śrānto 'smi saṃtāraya somanātha BrP_117.8 baddho 'smi dāridryamayaiś ca bandhair hato 'smi rogānalatīvratāpaiḥ krānto 'smy ahaṃ mṛtyubhujaṃgamena bhīto bhṛśaṃ kiṃ karavāṇi śaṃbho BrP_117.9 bhavābhavābhyām atipīḍito 'haṃ tṛṣṇākṣudhābhyāṃ ca rajastamobhyām īdṛkṣayā jarayā cābhibhūtaḥ paśyāvasthāṃ kṛpayā me 'dya nātha BrP_117.10 kāmena kopena ca matsareṇa dambhena darpādibhir apy anekaiḥ ekaikaśaḥ kaṣṭagato 'smi viddhas tvaṃ nāthavad vāraya nātha śatrūn BrP_117.11 kasyāpi kaścit patitasya puṃso duḥkhapraṇodī bhavatīti satyam vinā bhavantaṃ mama somanātha kutrāpi kāruṇyavaco 'pi nāsti BrP_117.12 tāvat sa kopo bhayamohaduḥkhāny ajñānadāridryarujas tathaiva kāmādayo mṛtyur apīha yāvan namaḥ śivāyeti na vacmi vākyam BrP_117.13 na me 'sti dharmo na ca me 'sti bhaktir nāhaṃ vivekī karuṇā kuto me dātāsi tenāśu śaraṇya citte nidhehi someti padaṃ madīye BrP_117.14 yāce na cāhaṃ surabhūpatitvaṃ hṛtpadmamadhye mama somanātha śrīsomapādāmbujasaṃnidhānaṃ yāce vicāryaiva ca tat kuruṣva BrP_117.15 yathā tavāhaṃ vidito 'smi pāpas tathāpi vijñāpanam āśṛṇuṣva saṃśrūyate yatra vacaḥ śiveti tatra sthitiḥ syān mama somanātha BrP_117.16 gaurīpate śaṃkara somanātha viśveśa kāruṇyanidhe 'khilātman saṃstūyate yatra sadeti tatra keṣām api syāt kṛtināṃ nivāsaḥ BrP_117.17 ity ātreyastutiṃ śrutvā tutoṣa bhagavān haraḥ varado 'smīti taṃ prāha yoginaṃ viśvakṛd bhavaḥ // BrP_117.18 ātmajñānaṃ ca muktiṃ ca bhuktiṃ ca vipulāṃ tvayi tīrthasyāpi ca māhātmyaṃ varo 'yaṃ tridaśārcita // BrP_117.19 evam astv iti taṃ śaṃbhur uktvā cāntaradhīyata tataḥ prabhṛti tat tīrtham ātmatīrthaṃ vidur budhāḥ tatra snānena dānena muktiḥ syād iha nārada // BrP_117.20 aśvatthatīrtham ākhyātaṃ pippalaṃ ca tataḥ param uttare mandatīrthaṃ tu tatra vyuṣṭim itaḥ śṛṇu // BrP_118.1 purā tv agastyo bhagavān dakṣiṇāśāpatiḥ prabhuḥ devais tu preritaḥ pūrvaṃ vindhyasya prārthanaṃ prati // BrP_118.2 sa śanair vindhyam abhyāgāt sahasramunibhir vṛtaḥ tam āgatya nagaśreṣṭhaṃ bahuvṛkṣasamākulam // BrP_118.3 spardhinaṃ merubhānubhyāṃ vindhyaṃ śṛṅgaśatair vṛtam atyunnataṃ nagaṃ dhīro lopāmudrāpatir muniḥ // BrP_118.4 kṛtātithyo dvijaiḥ sārdhaṃ praśasya ca nagaṃ punaḥ idam āha muniśreṣṭho devakāryārthasiddhaye // BrP_118.5 ahaṃ yāmi nagaśreṣṭha munibhis tattvadarśibhiḥ tīrthayātrāṃ karomīti dakṣiṇāśāṃ vrajāmy aham // BrP_118.6 dehi mārgaṃ nagapate ātithyaṃ dehi yācate yāvad āgamanaṃ me syāt sthātavyaṃ tāvad eva hi // BrP_118.7 nānyathā bhavitavyaṃ te tathety āha nagottamaḥ ākrāman dakṣiṇām āśāṃ tair vṛto munibhir muniḥ // BrP_118.8 śanaiḥ sa gautamīm āgāt sattrayāgāya dīkṣitaḥ yāvat saṃvatsaraṃ sattram akarod ṛṣibhir vṛtaḥ // BrP_118.9 kaiṭabhasya sutau pāpau rākṣasau dharmakaṇṭakau aśvatthaḥ pippalaś ceti vikhyātau tridaśālaye // BrP_118.10 aśvattho 'śvattharūpeṇa pippalo brahmarūpadhṛk tāv ubhāv antaraṃ prepsū yajñavidhvaṃsanāya tu // BrP_118.11 kurutāṃ kāṅkṣitaṃ rūpaṃ dānavau pāpacetasau aśvattho vṛkṣarūpeṇa pippalo brāhmaṇākṛtiḥ // BrP_118.12 ubhau tau brāhmaṇān nityaṃ pīḍayetāṃ tapodhana ālabhante ca ye 'śvatthaṃ tāṃs tān aśnāty asau taruḥ // BrP_118.13 pippalaḥ sāmago bhūtvā śiṣyān aśnāti rākṣasaḥ tasmād adyāpi vipreṣu sāmago 'tīva niṣkṛpaḥ // BrP_118.14 kṣīyamāṇān dvijān dṛṣṭvā munayo rākṣasāv imau iti buddhvā mahāprājñā dakṣiṇaṃ tīram āśritam // BrP_118.15 sauriṃ śanaiścaraṃ mandaṃ tapasyantaṃ dhṛtavratam gatvā munigaṇāḥ sarve rakṣaḥkarma nyavedayan // BrP_118.16 saurir munigaṇān āha pūrṇe tapasi me dvijāḥ rākṣasau hanmy apūrṇe tu tapasy akṣama eva hi // BrP_118.17 punaḥ procur munigaṇā dāsyāmas te tapo mahat ity ukto brāhmaṇaiḥ sauriḥ kṛtam ity āha tān api // BrP_118.18 saurir brāhmaṇaveṣeṇa prāyād aśvattharūpiṇam rākṣasaṃ brāhmaṇo bhūtvā pradakṣiṇam athākarot // BrP_118.19 pradakṣiṇaṃ tu kurvāṇaṃ mene brāhmaṇam eva tam nityavad rākṣasaḥ pāpo bhakṣayām āsa māyayā // BrP_118.20 tasya kāyaṃ samāviśya cakṣuṣāntrāṇy apaśyata dṛṣṭaḥ sa rākṣasaḥ pāpo mandena ravisūnunā // BrP_118.21 bhasmībhūtaḥ kṣaṇenaiva girir vajrahato yathā aśvatthaṃ bhasmasāt kṛtvā anyaṃ brāhmaṇarūpiṇam // BrP_118.22 rākṣasaṃ pāpanilayam eka eva tam abhyagāt adhīyāno vipra iva śiṣyarūpo vinītavat // BrP_118.23 pippalaḥ pūrvavac cāpi bhakṣayām āsa bhānujam sa bhakṣitaḥ pūrvavac ca kukṣāv antrāṇy avaikṣata // BrP_118.24 tenālokitamātro 'sau rākṣaso bhasmasād abhūt ubhau hatvā bhānusutaḥ kiṃ kṛtyaṃ me vadantv atha // BrP_118.25 munayo jātasaṃharṣāḥ sarva eva tapasvinaḥ tataḥ prasannā hy abhavann ṛṣayo 'gastyapūrvakāḥ // BrP_118.26 varān dadur yathākāmaṃ sauraye mandagāmine sa prīto brāhmaṇān āha śaniḥ sūryasuto balī // BrP_118.27 maddvāre niyatā ye ca kurvanty aśvatthalambhanam teṣāṃ sarvāṇi kāryāṇi syuḥ pīḍā madbhavā na ca // BrP_118.28 tīrthe cāśvatthasaṃjñe vai snānaṃ kurvanti ye narāḥ teṣāṃ sarvāṇi kāryāṇi bhaveyur aparo varaḥ // BrP_118.29 mandavāre tu ye 'śvatthaṃ prātar utthāya mānavāḥ ālabhante ca teṣāṃ vai grahapīḍā vyapohatu // BrP_118.30 tataḥ prabhṛti tat tīrtham aśvatthaṃ pippalaṃ viduḥ tīrthaṃ śanaiścaraṃ tatra tatrāgastyaṃ ca sāttrikam // BrP_118.31 yājñikaṃ cāpi tat tīrthaṃ sāmagaṃ tīrtham eva ca ityādyaṣṭottarāṇy āsan sahasrāṇy atha ṣoḍaśa teṣu snānaṃ ca dānaṃ ca sattrayāgaphalapradam // BrP_118.32 somatīrtham iti khyātaṃ tad apy uktaṃ mahātmabhiḥ tatra snānena dānena somapānaphalaṃ labhet // BrP_119.1 jagatāṃ mātaraḥ pūrvam oṣadhyo jīvasaṃmatāḥ mamāpi mātaro devyaḥ pūrvāsāṃ pūrvavattarāḥ // BrP_119.2 āsu pratiṣṭhito dharmaḥ svādhyāyo yajñakarma ca ābhir eva dhṛtaṃ sarvaṃ trailokyaṃ sacarācaram // BrP_119.3 aśeṣarogopaśamo bhavaty ābhir asaṃśayam annam etābhir eva syād aśeṣaprāṇarakṣaṇam atrauṣadhyo jagadvandyā mām ūcur anahaṃkṛtāḥ // BrP_119.4 asmākaṃ tvaṃ patiṃ dehi rājānaṃ surasattama // BrP_119.5 tac chrutvā vacanaṃ tāsāṃ mayoktā oṣadhīr idam patiṃ prāpsyatha sarvāś ca rājānaṃ prītivardhanam // BrP_119.6 rājānam iti tac chrutvā tā mām ūcuḥ punar mune gantavyaṃ kva punaś coktā gautamīṃ yāntu mātaraḥ // BrP_119.7 tuṣṭāyām atha tasyāṃ vo rājā syāl lokapūjitaḥ tāś ca gatvā muniśreṣṭha tuṣṭuvur gautamīṃ nadīm // BrP_119.8 kiṃ vākariṣyan bhavavartino janā nānāghasaṃghābhibhavāc ca duḥkhitāḥ na cāgamiṣyad bhavatī bhuvaṃ cet puṇyodake gautami śaṃbhukānte BrP_119.9 ko vetti bhāgyaṃ naradehabhājāṃ mahīgatānāṃ saritām adhīśe eṣāṃ mahāpātakasaṃghahantrī tvam amba gaṅge sulabhā sadaiva BrP_119.10 na te vibhūtiṃ nanu vetti ko 'pi trailokyavandye jagadamba gaṅge gaurīsamāliṅgitavigraho 'pi dhatte smarāriḥ śirasāpi yat tvām BrP_119.11 namo 'stu te mātar abhīṣṭadāyini namo 'stu te brahmamaye 'ghanāśini namo 'stu te viṣṇupadābjaniḥsṛte namo 'stu te śaṃbhujaṭāviniḥsṛte BrP_119.12 ity evaṃ stuvatām īśā kiṃ dadāmīty avocata // BrP_119.13 patiṃ dehi jaganmātā rājānam atitejasam // BrP_119.14 tadovāca nadī gaṅgā oṣadhīs tā idaṃ vacaḥ // BrP_119.15 ahaṃ cāmṛtarūpāsmi oṣadhyo mātaro 'mṛtāḥ tādṛśaṃ cāmṛtātmānaṃ patiṃ somaṃ dadāmi vaḥ // BrP_119.16 devāś ca ṛṣayo vākyaṃ menire soma eva ca oṣadhyaś cāpi tad vākyaṃ tato jagmuḥ svam ālayam // BrP_119.17 yatra cāpur mahauṣadhyo rājānam amṛtātmakam somaṃ samastasaṃtāpapāpasaṃghanivārakam // BrP_119.18 somatīrthaṃ tu tat khyātaṃ somapānaphalapradam tatra snānena dānena pitaraḥ svargam āpnuyuḥ // BrP_119.19 ya idaṃ śṛṇuyān nityaṃ paṭhed vā bhaktitaḥ smaret dīrgham āyur avāpnoti sa putrī dhanavān bhavet // BrP_119.20 dhānyatīrtham iti khyātaṃ sarvakāmapradaṃ nṛṇām subhikṣaṃ kṣemadaṃ puṃsāṃ sarvāpadvinivāraṇam // BrP_120.1 oṣadhyaḥ somarājānaṃ patiṃ prāpya mudānvitāḥ ūcuḥ sarvasya lokasya gaṅgāyāś cepsitaṃ vacaḥ // BrP_120.2 vaidikī puṇyagāthāsti yāṃ vai vedavido viduḥ bhūmiṃ sasyavatīṃ kaścin mātaraṃ mātṛsaṃmitām // BrP_120.3 gaṅgāsamīpe yo dadyāt sarvakāmān avāpnuyāt bhūmiṃ sasyavatīṃ gāś ca oṣadhīś ca mudānvitaḥ // BrP_120.4 viṣṇubrahmeśarūpāya yo dadyād bhaktimān naraḥ sarvaṃ tad akṣayaṃ vidyāt sarvakāmān avāpnuyāt // BrP_120.5 oṣadhyaḥ somarājanyāḥ somaś cāpy oṣadhīpatiḥ iti jñātvā brahmavida oṣadhīr yaḥ pradāsyati // BrP_120.6 sarvān kāmān avāpnoti brahmaloke mahīyate tā eva somarājanyāḥ prītāḥ procuḥ punaḥ punaḥ // BrP_120.7 yo 'smān dadāti gaṅgāyāṃ taṃ rājan pārayāmasi tvam uttamaś cauṣadhīśa tvadadhīnaṃ carācaram // BrP_120.8 oṣadhayaḥ saṃvadante somena saha rājñā yo 'smān dadāti viprebhyas taṃ rājan pārayāmasi // BrP_120.9 vayaṃ ca brahmarūpiṇyaḥ prāṇarūpiṇya eva ca yo 'smān dadāti viprebhyas taṃ rājan pārayāmasi // BrP_120.10 asmān dadāti yo nityaṃ brāhmaṇebhyo jitavrataḥ upāstir asti sāsmākaṃ taṃ rājan pārayāmasi // BrP_120.11 sthāvaraṃ jaṅgamaṃ kiṃcid asmābhir vyāpṛtaṃ jagat yo 'smān dadāti viprebhyas taṃ rājan pārayāmasi // BrP_120.12 havyaṃ kavyaṃ yad amṛtaṃ yat kiṃcid upabhujyate tadgarīyaś ca yo dadyāt taṃ rājan pārayāmasi // BrP_120.13 ity etāṃ vaidikīṃ gāthāṃ yaḥ śṛṇoti smareta vā paṭhate bhaktim āpannas taṃ rājan pārayāmasi // BrP_120.14 yatraiṣā paṭhitā gāthā somena saha rājñā gaṅgātīre cauṣadhībhir dhānyatīrthaṃ tad ucyate // BrP_120.15 tataḥ prabhṛti tat tīrtham auṣadhyaṃ saumyam eva ca amṛtaṃ vedagāthaṃ ca mātṛtīrthaṃ tathaiva ca // BrP_120.16 eṣu snānaṃ japo homo dānaṃ ca pitṛtarpaṇam annadānaṃ tu yaḥ kuryāt tad ānantyāya kalpate // BrP_120.17 ṣaṭśatādhikasāhasraṃ tīrthānāṃ tīrayor dvayoḥ sarvapāpanihantṝṇāṃ sarvasaṃpadvivardhanam // BrP_120.18 vidarbhāsaṃgamaṃ puṇyaṃ revatīsaṃgamaṃ tathā tatra yad vṛttam ākhyāsye yat purāṇavido viduḥ // BrP_121.1 bharadvāja iti khyāta ṛṣir āsīt tapodhikaḥ tasya svasā revatīti kurūpā vikṛtasvarā // BrP_121.2 tāṃ dṛṣṭvā vikṛtāṃ bhrātā bharadvājaḥ pratāpavān cintayā parayā yukto gaṅgāyā dakṣiṇe taṭe // BrP_121.3 kasmai dadyām imāṃ kanyāṃ svasāraṃ bhīṣaṇākṛtim na kaścit pratigṛhṇāti dātavyā ca svasā tathā // BrP_121.4 aho bhūyān na kasyāpi kanyā duḥkhaikakāraṇam maraṇaṃ jīvato 'py asya prāṇinas tu pade pade // BrP_121.5 evaṃ vimṛśatas tasya svāśrame cātiśobhane draṣṭuṃ munivaraḥ prāyād bharadvājaṃ yatavratam // BrP_121.6 dvyaṣṭavarṣaḥ śubhavapuḥ śānto dānto guṇākaraḥ nāmnā kaṭha iti khyāto bharadvājaṃ nanāma saḥ // BrP_121.7 vidhivat pūjya taṃ vipraṃ bharadvājaḥ kaṭhaṃ tadā tasyāgamanakāryaṃ ca papraccha purataḥ sthitaḥ // BrP_121.8 kaṭho 'py āha bharadvājaṃ vidyārthy aham upāgataḥ tathā ca darśanākāṅkṣī yad yuktaṃ tad vidhīyatām // BrP_121.9 bharadvājaḥ kaṭhaṃ prāha adhīṣva yad abhīpsitam purāṇaṃ smṛtayo vedā dharmasthānāny anekaśaḥ // BrP_121.10 sarvaṃ vedmi mahāprājña ruciraṃ vada mā ciram kulīno dharmanirato guruśuśrūṣaṇe rataḥ abhimānī śrutadharaḥ śiṣyaḥ puṇyair avāpyate // BrP_121.11 adhyāpayasva bho brahmañ śiṣyaṃ māṃ vītakalmaṣam śuśrūṣaṇarataṃ bhaktaṃ kulīnaṃ satyavādinam // BrP_121.12 tathety uktvā bharadvājaḥ prādād vidyām aśeṣataḥ prāptavidyaḥ kaṭhaḥ prīto bharadvājam athābravīt // BrP_121.13 iccheyaṃ dakṣiṇāṃ dātuṃ guro tava manaḥpriyām vadasva durlabhaṃ vāpi guro tubhyaṃ namo 'stu te // BrP_121.14 vidyāṃ prāpyāpi ye mohāt svaguroḥ pāritoṣikam na prayacchanti nirayaṃ te yānty ācandratārakam // BrP_121.15 gṛhāṇa kanyāṃ vidhivad bhāryāṃ kuru mama svasām asyāṃ prītyā vartitavyaṃ yāceyaṃ dakṣiṇām imām // BrP_121.16 bhrātṛvat putravac cāpi śiṣyaḥ syāt tu guroḥ sadā guruś ca pitṛvac ca syāt saṃbandho 'tra kathaṃ bhavet // BrP_121.17 madvākyaṃ kuru satyaṃ tvaṃ mamājñā tava dakṣiṇā sarvaṃ smṛtvā kaṭhādya tvaṃ revatīṃ bhara tanmanāḥ // BrP_121.18 tathety uktvā guror vākyāt kaṭho jagrāha pāṇinā revatīṃ vidhivad dattāṃ tāṃ samīkṣya kaṭhas tv atha // BrP_121.19 tatraiva pūjayām āsa deveśaṃ śaṃkaraṃ tadā revatyā rūpasaṃpattyai śivaprītyai ca revatī // BrP_121.20 surūpā cārusarvāṅgī na rūpeṇopamīyate abhiṣekodakaṃ tatra revatyā yad viniḥsṛtam // BrP_121.21 sābhavat tatra gaṅgāyāṃ tasmāt tannāmato nadī revatīti samākhyātā rūpasaubhāgyadāyinī // BrP_121.22 punar darbhaiś ca vividhair abhiṣekaṃ cakāra saḥ puṇyarūpatvasaṃsiddhyai vidarbhā tad abhūn nadī // BrP_121.23 śraddhayā saṃgame snātvā revatīgaṅgayor naraḥ sarvapāpavinirmukto viṣṇuloke mahīyate // BrP_121.24 tathā vidarbhāgautamyoḥ saṃgame śraddhayā mune snānaṃ karoty asau yāti bhuktiṃ muktiṃ ca tatkṣaṇāt // BrP_121.25 ubhayos tīrayos tatra tīrthānāṃ śatam uttamam sarvapāpakṣayakaraṃ sarvasiddhipradāyakam // BrP_121.26 pūrṇatīrtham iti khyātaṃ gaṅgāyā uttare taṭe tatra snātvā naro 'jñānāt tathāpi śubham āpnuyāt // BrP_122.1 pūrṇatīrthasya māhātmyaṃ varṇyate kena jantunā svayaṃ saṃsthīyate yatra cakriṇā ca pinākinā // BrP_122.2 purā dhanvantarir nāma kalpādāv āyuṣaḥ sutaḥ iṣṭvā bahuvidhair yajñair aśvamedhapuraḥsaraiḥ // BrP_122.3 dattvā dānāny anekāni bhuktvā bhogāṃś ca puṣkalān vijñāya bhogavaiṣamyaṃ paraṃ vairāgyam āśritaḥ // BrP_122.4 giriśṛṅge 'mbudheḥ pāre tathā gaṅgānadītaṭe śivaviṣṇvor gṛhe vāpi viśeṣāt puṇyasaṃgame // BrP_122.5 taptaṃ hutaṃ ca japtaṃ ca sarvam akṣayatāṃ vrajet dhanvantarir iti jñātvā tatra tepe tapo mahat // BrP_122.6 jñānavairāgyasaṃpanno bhīmeśacaraṇāśrayaḥ tapaś cakāra vipulaṃ gaṅgāsāgarasaṃgame // BrP_122.7 purā ca nikṛto rājñā raṇaṃ hitvā mahāsuraḥ sahasram ekaṃ varṣāṇāṃ samudraṃ prāviśad bhayāt // BrP_122.8 dhanvantarau vanaṃ prāpte rājyaṃ prāpte tu tatsute virāgaṃ ca gate rājñi tataḥ prāyād athārṇavāt // BrP_122.9 tapasyantaṃ tamo nāma balavān asuro mune gaṅgātīraṃ samāśritya rājā dhanvantarir yataḥ // BrP_122.10 japahomarato nityaṃ brahmajñānaparāyaṇaḥ taṃ ripuṃ nāśayāmīti tamaḥ prāyād athārṇavāt // BrP_122.11 nāśito bahuśo 'nena rājñā balavatā tv aham taṃ ripuṃ nāśayāmīti tamaḥ prāyād athārṇavāt // BrP_122.12 māyayā pramadārūpaṃ kṛtvā rājānam abhyagāt nṛtyagītavatī subhrūr hasantī cārudarśanā // BrP_122.13 tāṃ dṛṣṭvā cārusarvāṅgīṃ bahukālaṃ nayānvitām śāntām anuvratāṃ bhaktāṃ kṛpayā cābravīn nṛpaḥ // BrP_122.14 kāsi tvaṃ kasya hetor vā vartase gahane vane kaṃ dṛṣṭvā harṣasīva tvaṃ vada kalyāṇi pṛcchate // BrP_122.15 pramadā cāpi tadvākyaṃ śrutvā rājānam abravīt // BrP_122.16 tvayi tiṣṭhati ko loke hetur harṣasya me bhavet aham indrasya yā lakṣmīs tvāṃ dṛṣṭvā kāmasaṃbhṛtam // BrP_122.17 harṣāc carāmi purato rājaṃs tava punaḥ punaḥ agaṇyapuṇyavirahād ahaṃ sarvasya durlabhā // BrP_122.18 etad vaco niśamyāśu tapas tyaktvā suduṣkaram tām eva manasā dhyāyaṃs tanniṣṭhas tatparāyaṇaḥ // BrP_122.19 tadekaśaraṇo rājā babhūva sa yadā tamaḥ antardhānaṃ gato brahman nāśayitvā tapo bṛhat // BrP_122.20 etasminn antare 'haṃ vai varān dātuṃ samabhyagām taṃ dṛṣṭvā vihvalībhūtaṃ tapobhraṣṭaṃ yathā mṛtam // BrP_122.21 tam āśvāsyātha vividhair hetubhir nṛpasattamam tava śatrus tamo nāma kṛtvā tāṃ tapasaś cyutim // BrP_122.22 caritārtho gato rājan na tvaṃ śocitum arhasi ānandayanti pramadās tāpayanti ca mānavam // BrP_122.23 sarvā eva viśeṣeṇa kim u māyāmayī tu sā tataḥ kṛtāñjalī rājā mām āha vigatabhramaḥ // BrP_122.24 kiṃ karomi kathaṃ brahmaṃs tapasaḥ pāram āpnuyām // BrP_122.25 tatas tasyottaraṃ prādāṃ devadevaṃ janārdanam stuhi sarvaprayatnena tataḥ siddhim avāpsyasi // BrP_122.26 sa hy aśeṣajagatsraṣṭā vedavedyaḥ purātanaḥ sarvārthasiddhidaḥ puṃsāṃ nānyo 'sti bhuvanatraye // BrP_122.27 sa jagāma nagaśreṣṭhaṃ himavantaṃ nṛpottamaḥ kṛtāñjalipuṭo bhūtvā viṣṇuṃ tuṣṭāva bhaktitaḥ // BrP_122.28 jaya viṣṇo jayācintya jaya jiṣṇo jayācyuta jaya gopāla lakṣmīśa jaya kṛṣṇa jaganmaya // BrP_122.29 jaya bhūtapate nātha jaya pannagaśāyine jaya sarvaga govinda jaya viśvakṛte namaḥ // BrP_122.30 jaya viśvabhuje deva jaya viśvadhṛte namaḥ jayeśa sadasat tvaṃ vai jaya mādhava dharmiṇe // BrP_122.31 jaya kāmada kāma tvaṃ jaya rāma guṇārṇava jaya puṣṭida puṣṭīśa jaya kalyāṇadāyine // BrP_122.32 jaya bhūtapa bhūteśa jaya mānavidhāyine jaya karmada karma tvaṃ jaya pītāmbaracchada // BrP_122.33 jaya sarveśa sarvas tvaṃ jaya maṅgalarūpiṇe jaya sattvādhināthāya jaya vedavide namaḥ // BrP_122.34 jaya janmada janmistha paramātman namo 'stu te jaya muktida muktis tvaṃ jaya bhuktida keśava // BrP_122.35 jaya lokada lokeśa jaya pāpavināśana jaya vatsala bhaktānāṃ jaya cakradhṛte namaḥ // BrP_122.36 jaya mānada mānas tvaṃ jaya lokanamaskṛta jaya dharmada dharmas tvaṃ jaya saṃsārapāraga // BrP_122.37 jaya annada annaṃ tvaṃ jaya vācaspate namaḥ jaya śaktida śaktis tvaṃ jaya jaitravaraprada // BrP_122.38 jaya yajñada yajñas tvaṃ jaya padmadalekṣaṇa jaya dānada dānaṃ tvaṃ jaya kaiṭabhasūdana // BrP_122.39 jaya kīrtida kīrtis tvaṃ jaya mūrtida mūrtidhṛk jaya saukhyada saukhyātmañ jaya pāvanapāvana // BrP_122.40 jaya śāntida śāntis tvaṃ jaya śaṃkarasaṃbhava jaya pānada pānas tvaṃ jaya jyotiḥsvarūpiṇe // BrP_122.41 jaya vāmana vitteśa jaya dhūmapatākine jaya sarvasya jagato dātṛmūrte namo 'stu te // BrP_122.42 tvam eva lokatrayavartijīva nikāyasaṃkleśavināśadakṣa śrīpuṇḍarīkākṣa kṛpānidhe tvaṃ nidhehi pāṇiṃ mama mūrdhni viṣṇo BrP_122.43 evaṃ stuvantaṃ bhagavāñ śaṅkhacakragadādharaḥ vareṇa cchandayām āsa sarvakāmasamṛddhidaḥ // BrP_122.44 dhanvantariḥ prītamanā varadānena cakriṇaḥ varadānāya deveśaṃ govindaṃ saṃsthitaṃ puraḥ // BrP_122.45 tam āha nṛpatiḥ prahvaḥ surarājyaṃ mamepsitam tac ca dattaṃ tvayā viṣṇo prāpto 'smi kṛtakṛtyatām // BrP_122.46 stutaḥ saṃpūjito viṣṇus tatraivāntaradhīyata tathaiva tridaśeśatvam avāpa nṛpatiḥ kramāt // BrP_122.47 prāgarjitānekakarmaparipākavaśāt tataḥ triḥkṛtvo nāśam agamat sahasrākṣaḥ svakāt padāt // BrP_122.48 nahuṣād vṛtrahatyāyāḥ sindhusenavadhāt tataḥ ahalyāyāṃ ca gamanād yena kena ca hetunā // BrP_122.49 smāraṃ smāraṃ tat tad indraś cintāsaṃtāpadurmanāḥ tataḥ surapatiḥ prāha vācaspatim idaṃ vacaḥ // BrP_122.50 hetunā kena vāgīśa bhraṣṭarājyo bhavāmy aham madhye madhye padabhraṃśād varaṃ niḥśrīkatā nṛṇām // BrP_122.51 gahanāṃ karmaṇāṃ jīvagatiṃ ko vetti tattvataḥ rahasyaṃ sarvabhāvānāṃ jñātuṃ nānyaḥ pragalbhate // BrP_122.52 bṛhaspatir hariṃ prāha brahmāṇaṃ pṛccha gaccha tam sa tu jānāti yad bhūtaṃ bhaviṣyac cāpi vartanam // BrP_122.53 sa tu vakṣyati yenedaṃ jātaṃ tac ca mahāmate tāv āgatya mahāprājñau namaskṛtya mamāntikam kṛtāñjalipuṭo bhūtvā mām ūcatur idaṃ vacaḥ // BrP_122.54 bhagavan kena doṣeṇa śacībhartā udāradhīḥ rājyāt prabhraśyate nātha saṃśayaṃ chettum arhasi // BrP_122.55 tadāham abravaṃ brahmaṃś ciraṃ dhyātvā bṛhaspatim khaṇḍadharmākhyadoṣeṇa tena rājyapadāc cyutaḥ // BrP_122.56 deśakālādidoṣeṇa śraddhāmantraviparyayāt yathāvaddakṣiṇādānād asaddravyapradānataḥ // BrP_122.57 devabhūdevatāvajñāpātakāc ca viśeṣataḥ yat khaṇḍatvaṃ svadharmasya dehinām upajāyate // BrP_122.58 tenātimānasas tāpaḥ padahāniś ca dustyajā kṛto 'pi dharmo 'niṣṭāya jāyate kṣubdhacetasā // BrP_122.59 kāryasya na bhavet siddhyai tasmād avyākulāya ca asaṃpūrṇe svadharme hi kim aniṣṭaṃ na jāyate // BrP_122.60 tābhyāṃ yat pūrvavṛttāntaṃ tad apy uktaṃ mayānagha āyuṣas tu sutaḥ śrīmān dhanvantarir udāradhīḥ // BrP_122.61 tamasā ca kṛtaṃ vighnaṃ viṣṇunā tac ca nāśitam pūrvajanmasu vṛttāntam ityādi parikīrtitam // BrP_122.62 tac chrutvā vismitau cobhau mām eva punar ūcatuḥ // BrP_122.63 taddoṣapratibandhas tu kena syāt surasattama // BrP_122.64 punar dhyātvā tāv avadaṃ śrūyatāṃ doṣakārakam kāraṇaṃ sarvasiddhīnāṃ duḥkhasaṃsāratāraṇam // BrP_122.65 śaraṇaṃ taptacittānāṃ nirvāṇaṃ jīvatām api gatvā tu gautamīṃ devīṃ stūyetāṃ hariśaṃkarau // BrP_122.66 nopāyo 'nyo 'sti saṃśuddhyai tau tāṃ hitvā jagattraye tadaiva jagmatur ubhau gautamīṃ munisattama snātau kṛtakṣaṇau cobhau devau tuṣṭuvatur mudā // BrP_122.67 namo matsyāya kūrmāya varāhāya namo namaḥ narasiṃhāya devāya vāmanāya namo namaḥ // BrP_122.68 namo 'stu hayarūpāya trivikrama namo 'stu te namo 'stu buddharūpāya rāmarūpāya kalkine // BrP_122.69 anantāyācyutāyeśa jāmadagnyāya te namaḥ varuṇendrasvarūpāya yamarūpāya te namaḥ // BrP_122.70 parameśāya devāya namas trailokyarūpiṇe bibhratsarasvatīṃ vaktre sarvajño 'si namo 'stu te // BrP_122.71 lakṣmīvān asy ato lakṣmīṃ bibhrad vakṣasi cānagha bahubāhūrupādas tvaṃ bahukarṇākṣiśīrṣakaḥ tvām eva sukhinaṃ prāpya bahavaḥ sukhino 'bhavan // BrP_122.72 tāvan niḥśrīkatā puṃsāṃ mālinyaṃ dainyam eva vā yāvan na yānti śaraṇaṃ hare tvāṃ karuṇārṇavam // BrP_122.73 sūkṣmaṃ paraṃ jotir anantarūpam oṃkāramātraṃ prakṛteḥ paraṃ yat cidrūpam ānandamayaṃ samastam evaṃ vadantīśa mumukṣavas tvām BrP_122.74 ārādhayanty atra bhavantam īśaṃ mahāmakhaiḥ pañcabhir apy akāmāḥ saṃsārasindhoḥ param āptakāmā viśanti divyaṃ bhuvanaṃ vapus te BrP_122.75 sarveṣu sattveṣu samatvabuddhyā saṃvīkṣya ṣaṭsūrmiṣu śāntabhāvāḥ jñānena te karmaphalāni hitvā dhyānena te tvāṃ praviśanti śaṃbho BrP_122.76 na jātidharmāṇi na vedaśāstraṃ na dhyānayogo na samādhidharmaḥ rudraṃ śivaṃ śaṃkaraṃ śānticittaṃ bhaktyā devaṃ somam ahaṃ namasye BrP_122.77 mūrkho 'pi śaṃbho tava pādabhaktyā samāpnuyān muktimayīṃ tanuṃ te jñāneṣu yajñeṣu tapaḥsu caiva dhyāneṣu homeṣu mahāphaleṣu BrP_122.78 saṃpannam etat phalam uttamaṃ yat someśvare bhaktir aharniśaṃ yat sarvasya jīvasya sadā priyasya phalasya dṛṣṭasya tathā śrutasya BrP_122.79 svargasya mokṣasya jagannivāsa sopānapaṅktis tava bhaktir eṣā tvatpādasaṃprāptiphalāptaye tu sopānapaṅktiṃ na vadanti dhīrāḥ BrP_122.80 tasmād dayālo mama bhaktir astu naivāsty upāyas tava rūpasevā ātmīyam ālokya mahattvam īśa pāpeṣu cāsmāsu kuru prasādam BrP_122.81 sthūlaṃ ca sūkṣmaṃ tvam anādi nityaṃ pitā ca mātā yad asac ca sac ca evaṃ stuto yaḥ śrutibhiḥ purāṇair namāmi someśvaram īśitāram BrP_122.82 tataḥ prītau hariharāv ūcatus tridaśeśvarau // BrP_122.83 vriyatāṃ yan manobhīṣṭaṃ yad varaṃ cātidurlabham // BrP_122.84 indraḥ prāha sureśānaṃ madrājyaṃ tu punaḥ punaḥ jāyate bhraśyate caiva tat pāpam upaśāmyatām // BrP_122.85 yathā sthiro 'haṃ rājye syāṃ sarvaṃ syān niścalaṃ mama suprītau yadi deveśau sarvaṃ syān niścalaṃ sadā // BrP_122.86 tatheti harivākyaṃ tāv abhinandyedam ūcatuḥ paraṃ prasādam āpannau tāv ālokya smitānanau // BrP_122.87 nirapāyanirādhāranirvikārasvarūpiṇau śaraṇyau sarvalokānāṃ bhuktimuktipradāv ubhau // BrP_122.88 tridaivatyaṃ mahātīrthaṃ gautamī vāñchitapradā tasyām anena mantreṇa kurutāṃ snānam ādarāt // BrP_122.89 abhiṣekaṃ mahendrasya maṅgalāya bṛhaspatiḥ karotu saṃsmarann āvāṃ saṃpadāṃ sthairyasiddhaye // BrP_122.90 iha janmani pūrvasmin yat kiṃcit sukṛtaṃ kṛtam tat sarvaṃ pūrṇatām etu godāvari namo 'stu te // BrP_122.91 evaṃ smṛtvā tu yaḥ kaścid gautamyāṃ snānam ācaret āvābhyāṃ tu prasādena dharmaḥ saṃpūrṇatām iyāt pūrvajanmakṛtād doṣāt sa muktaḥ puṇyavān bhavet // BrP_122.92 tatheti cakratuḥ prītau surendradhiṣaṇau tataḥ mahābhiṣekam indrasya cakāra dyusadāṃ guruḥ // BrP_122.93 tenābhūd yā nadī puṇyā maṅgalety uditā tu sā tayā ca saṃgamaḥ puṇyo gaṅgāyāḥ śubhadas tv asau // BrP_122.94 indreṇa saṃstuto viṣṇuḥ pratyakṣo 'bhūj jaganmayaḥ trilokasaṃmitāṃ śakro bhūmiṃ lebhe jagatpateḥ // BrP_122.95 tannāmnā cāpi vikhyāto govinda iti tatra ca trilokasaṃmitā labdhā tena gaur vajradhāriṇā // BrP_122.96 dattā ca hariṇā tatra govindas tad abhūd dhariḥ trailokyarājyaṃ yat prāptaṃ hariṇā ca harer mune // BrP_122.97 niścalaṃ yena saṃjātaṃ devadevān maheśvarāt bṛhaspatir devagurur yatrāstauṣīn maheśvaram // BrP_122.98 rājyasya sthirabhāvāya devendrasya mahātmanaḥ siddheśvaras tatra devo liṅgaṃ tu tridaśārcitam // BrP_122.99 tataḥ prabhṛti tat tīrthaṃ govindam iti viśrutam maṅgalāsaṃgamaṃ caiva pūrṇatīrthaṃ tataḥ param // BrP_122.100 indratīrtham iti khyātaṃ bārhaspatyaṃ ca viśrutam yatra siddheśvaro devo viṣṇur govinda eva ca // BrP_122.101 teṣu snānaṃ ca dānaṃ ca yat kiṃcit sukṛtārjanam sarvaṃ tad akṣayaṃ vidyāt pitṝṇām ativallabham // BrP_122.102 śṛṇoti yaś cāpi paṭhed yaś ca smarati nityaśaḥ tasya tīrthasya māhātmyaṃ bhraṣṭarājyapradāyakam // BrP_122.103 saptatriṃśat sahasrāṇi tīrthānāṃ tīrayor dvayoḥ ubhayor muniśārdūla sarvasiddhipradāyinām // BrP_122.104 na pūrṇatīrthasadṛśaṃ tīrtham asti mahāphalam niṣphalaṃ tasya janmādi yo na seveta tan naraḥ // BrP_122.105 rāmatīrtham iti khyātaṃ bhrūṇahatyāvināśanam tasya śravaṇamātreṇa sarvapāpaiḥ pramucyate // BrP_123.1 ikṣvākuvaṃśaprabhavaḥ kṣatriyo lokaviśrutaḥ balavān matimāñ śūro yathā śakraḥ puraṃdaraḥ // BrP_123.2 pitṛpaitāmahaṃ rājyaṃ kurvann āste yathā baliḥ tasya tisro mahiṣyaḥ syū rājño daśarathasya hi // BrP_123.3 kauśalyā ca sumitrā ca kaikeyī ca mahāmate etāḥ kulīnāḥ subhagā rūpalakṣaṇasaṃyutāḥ // BrP_123.4 tasmin rājani rājye tu sthite 'yodhyāpatau mune vasiṣṭhe brahmavicchreṣṭhe purodhasi viśeṣataḥ // BrP_123.5 na ca vyādhir na durbhikṣaṃ na cāvṛṣṭir na cādhayaḥ brahmakṣatraviśāṃ nityaṃ śūdrāṇāṃ ca viśeṣataḥ // BrP_123.6 āśramāṇāṃ tu sarveṣām ānando 'bhūt pṛthak pṛthak tasmiñ śāsati rājendra ikṣvākūṇāṃ kulodvahe // BrP_123.7 devānāṃ dānavānāṃ tu rājyārthe vigraho 'bhavat kvāpi tatra jayaṃ prāpur devāḥ kvāpi tathetare // BrP_123.8 evaṃ pravartamāne tu trailokyam atipīḍitam abhūn nārada tatrāham avadaṃ daityadānavān // BrP_123.9 devāṃś cāpi viśeṣeṇa na kṛtaṃ tair madīritam punaś ca saṃgaras teṣāṃ babhūva sumahān mithaḥ // BrP_123.10 viṣṇuṃ gatvā surāḥ procus tatheśānaṃ jaganmayam tāv ūcatur ubhau devān asurān daityadānavān // BrP_123.11 tapasā balino yāntu punaḥ kurvantu saṃgaram tathety āhur yayuḥ sarve tapase niyatavratāḥ // BrP_123.12 yayus tu rākṣasān devāḥ punas te matsarānvitāḥ devānāṃ dānavānāṃ ca saṃgaro 'bhūt sudāruṇaḥ // BrP_123.13 na tatra devā jetāro naiva daityāś ca dānavāḥ saṃyuge vartamāne tu vāg uvācāśarīriṇī // BrP_123.14 yeṣāṃ daśaratho rājā te jetāro na cetare // BrP_123.15 iti śrutvā jayāyobhau jagmatur devadānavau tatra vāyus tvaran prāpto rājānam avadat tadā // BrP_123.16 āgantavyaṃ tvayā rājan devadānavasaṃgare yatra rājā daśaratho jayas tatreti viśrutam // BrP_123.17 tasmāt tvaṃ devapakṣe syā bhaveyur jayinaḥ surāḥ // BrP_123.18 tad vāyuvacanaṃ śrutvā rājā daśaratho nṛpaḥ āgamyate mayā satyaṃ gaccha vāyo yathāsukham // BrP_123.19 gate vāyau tadā daityā ājagmur bhūpatiṃ prati te 'py ūcur bhagavann asmatsāhāyyaṃ kartum arhasi // BrP_123.20 rājan daśaratha śrīman vijayas tvayi saṃsthitaḥ tasmāt tvaṃ vai daityapateḥ sāhāyyaṃ kartum arhasi // BrP_123.21 tataḥ provāca nṛpatir vāyunā prārthitaḥ purā pratijñātaṃ mayā tac ca yāntu daityāś ca dānavāḥ // BrP_123.22 sa tu rājā tathā cakre gatvā caiva triviṣṭapam yuddhaṃ cakre tathā daityair dānavaiḥ saha rākṣasaiḥ // BrP_123.23 paśyatsu devasaṃgheṣu namucer bhrātaras tadā vividhur niśitair bāṇair athākṣaṃ nṛpates tathā // BrP_123.24 bhinnākṣaṃ taṃ rathaṃ rājā na jānāti sa saṃbhramāt rājāntike sthitā subhrūḥ kaikeyyājñāyi nārada // BrP_123.25 na jñāpitaṃ tayā rājñe svayam ālokya suvratā bhagnam akṣaṃ samālakṣya cakre hastaṃ tadā svakam // BrP_123.26 akṣavan muniśārdūla tad etan mahad adbhutam rathena rathināṃ śreṣṭhas tayā dattakareṇa ca // BrP_123.27 jitavān daityadanujān devaiḥ prāpya varān bahūn tato devair anujñātas tv ayodhyāṃ punar abhyagāt // BrP_123.28 sa tu madhye mahārājo mārge vīkṣya tadā priyām kaikeyyāḥ karma tad dṛṣṭvā vismayaṃ paramaṃ gataḥ // BrP_123.29 tatas tasyai varān prādāt trīṃs tu nārada sā api anumānya nṛpaproktaṃ kaikeyī vākyam abravīt // BrP_123.30 tvayi tiṣṭhantu rājendra tvayā dattā varā amī // BrP_123.31 vibhūṣaṇāni rājendro dattvā sa priyayā saha rathena vijayī rājā yayau svanagaraṃ sukhī // BrP_123.32 yoṣitāṃ kim adeyaṃ hi priyāṇām ucitāgame sa kadācid daśaratho mṛgayāśīlibhir vṛtaḥ // BrP_123.33 aṭann araṇye śarvaryāṃ vāribandham athākarot saptavyasanahīnena bhavitavyaṃ tu bhūbhujā // BrP_123.34 iti jānann api ca tac cakāra tu vidher vaśāt gartaṃ praviśya pānārtham āgatān niśitaiḥ śaraiḥ // BrP_123.35 mṛgān hanti mahābāhuḥ śṛṇu kālaviparyayam gartaṃ praviṣṭe nṛpatau tasminn eva nagottame // BrP_123.36 vṛddho vaiśravaṇo nāma na śṛṇoti na paśyati tasya bhāryā tathābhūtā tāv abrūtāṃ tadā sutam // BrP_123.37 āvāṃ tṛṣārtau rātriś ca kṛṣṇā cāpi pravartate vṛddhānāṃ jīvitaṃ kṛtsnaṃ bālas tvam asi putraka // BrP_123.38 andhānāṃ badhirāṇāṃ ca vṛddhānāṃ dhik ca jīvitam jarājarjaradehānāṃ dhig dhik putraka jīvitam // BrP_123.39 tāvat puṃbhir jīvitavyaṃ yāval lakṣmīr dṛḍhaṃ vapuḥ yāvad ājñāpratihatā tīrthādāv anyathā mṛtiḥ // BrP_123.40 ity etad vacanaṃ śrutvā vṛddhayor guruvatsalaḥ putraḥ provāca tad duḥkhaṃ girā madhurayā haran // BrP_123.41 mayi jīvati kiṃ nāma yuvayor duḥkham īdṛśam na haraty ātmajaḥ pitror yaś caritrair manorujam // BrP_123.42 tena kiṃ tanujeneha kulodvegavidhāyinā // BrP_123.43 ity uktvā pitarau natvā tāv āśvāsya mahāmanāḥ taruskandhe samāropya vṛddhau ca pitarau tadā // BrP_123.44 haste gṛhītvā kalaśaṃ jagāma ṛṣiputrakaḥ sa ṛṣir na tu rājānaṃ jānāti nṛpatir dvijam // BrP_123.45 ubhau sarabhasau tatra dvijo vāri samāviśat satvaraṃ kalaśe nyubje vāri gṛhṇantam āśugaiḥ // BrP_123.46 dvijaṃ rājā dvipaṃ matvā vivyādha niśitaiḥ śaraiḥ vanadvipo 'pi bhūpānām avadhyas tad vidann api // BrP_123.47 vivyādha taṃ nṛpaḥ kuryān na kiṃ kiṃ vidhivañcitaḥ sa viddho marmadeśe tu duḥkhito vākyam abravīt // BrP_123.48 kenedaṃ duḥkhadaṃ karma kṛtaṃ sadbrāhmaṇasya me maitro brāhmaṇa ity ukto nāparādho 'sti kaścana // BrP_123.49 tad etad vacanaṃ śrutvā muner ārtasya bhūpatiḥ niśceṣṭaś ca nirutsāho śanais taṃ deśam abhyagāt // BrP_123.50 taṃ tu dṛṣṭvā dvijavaraṃ jvalantam iva tejasā asāv apy abhavat tatra saśalya iva mūrcchitaḥ // BrP_123.51 ātmānam ātmanā kṛtvā sthiraṃ rājābravīd idam // BrP_123.52 ko bhavān dvijaśārdūla kimartham iha cāgataḥ vada pāpakṛte mahyaṃ vada me niṣkṛtiṃ parām // BrP_123.53 brahmahā varṇibhiḥ kiṃtu śvapacair api jātucit na spraṣṭavyo mahābuddhe draṣṭavyo na kadācana // BrP_123.54 tad rājavacanaṃ śrutvā muniputro 'bravīd vacaḥ // BrP_123.55 utkramiṣyanti me prāṇā ato vakṣyāmi kiṃcana svacchandavṛttitājñāne viddhi pākaṃ ca karmaṇām // BrP_123.56 ātmārthaṃ tu na śocāmi vṛddhau tu pitarau mama tayoḥ śuśrūṣakaḥ kaḥ syād andhayor ekaputrayoḥ // BrP_123.57 vinā mayā mahāraṇye kathaṃ tau jīvayiṣyataḥ mamābhāgyam aho kīdṛk pitṛśuśrūṣaṇe kṣatiḥ // BrP_123.58 jātā me 'dya vinā prāṇair hā vidhe kiṃ kṛtaṃ tvayā tathāpi gaccha tatra tvaṃ gṛhītakalaśas tvaran // BrP_123.59 tābhyāṃ dehy udapānaṃ tvaṃ yathā tau na mariṣyataḥ // BrP_123.60 ity evaṃ bruvatas tasya gatāḥ prāṇā mahāvane visṛjya saśaraṃ cāpam ādāya kalaśaṃ nṛpaḥ // BrP_123.61 tatrāgāt sa tu vegena yatra vṛddhau mahāvane vṛddhau cāpi tadā rātrau tāv anyonyaṃ samūcatuḥ // BrP_123.62 udvignaḥ kupito vā syād athavā bhakṣitaḥ katham na prāptaś cāvayor yaṣṭiḥ kiṃ kurmaḥ kā gatir bhavet // BrP_123.63 na kopi tādṛśaḥ putro vidyate sacarācare yaḥ pitror anyathā vākyaṃ na karoty api ninditaḥ // BrP_123.64 vajrād api kaṭhoraṃ vā jīvitaṃ tam apaśyatoḥ śīghraṃ na yānti yat prāṇās tadekāyattajīvayoḥ // BrP_123.65 evaṃ bahuvidhā vāco vṛddhayor vadator vane tadā daśaratho rājā śanais taṃ deśam abhyagāt // BrP_123.66 pādasaṃcāraśabdena menāte sutam āgatam // BrP_123.67 kuto vatsa cirāt prāptas tvaṃ dṛṣṭis tvaṃ parāyaṇam na brūṣe kiṃtu ruṣṭo 'si vṛddhayor andhayoḥ sutaḥ // BrP_123.68 saśalya iva duḥkhārtaḥ śocan duṣkṛtam ātmanaḥ sa bhīta iva rājendras tāv uvācātha nārada // BrP_123.69 udapānaṃ ca kurutāṃ tac chrutvā nṛpabhāṣitam nāyaṃ vaktā suto 'smākaṃ ko bhavāṃs tat purā vada // BrP_123.70 paścāt pibāvaḥ pānīyaṃ tato rājābravīc ca tau // BrP_123.71 tatra tiṣṭhati vāṃ putro yatra vārisamāśrayaḥ // BrP_123.72 tac chrutvocatur ārtau tau satyaṃ brūhi na cānyathā ācacakṣe tato rājā sarvam eva yathātatham // BrP_123.73 tatas tu patitau vṛddhau tatrāvāṃ naya mā spṛśa brahmaghnasparśanaṃ pāpaṃ na kadācid vinaśyati // BrP_123.74 ninye vai śravaṇaṃ vṛddhaṃ sabhāryaṃ nṛpasattamaḥ yatrāsau patitaḥ putras taṃ spṛṣṭvā tau vilepatuḥ // BrP_123.75 yathā putraviyogena mṛtyur nau vihitas tathā tvaṃ cāpi pāpa putrasya viyogān mṛtyum āpsyasi // BrP_123.76 evaṃ tu jalpator brahman gatāḥ prāṇās tato nṛpaḥ agninā yojayām āsa vṛddhau ca ṛṣiputrakam // BrP_123.77 tato jagāma nagaraṃ duḥkhito nṛpatir mune vasiṣṭhāya ca tat sarvaṃ nyavedayad aśeṣataḥ // BrP_123.78 nṛpāṇāṃ sūryavaṃśyānāṃ vasiṣṭho hi parā gatiḥ vasiṣṭho 'pi dvijaśreṣṭhaiḥ saṃmantryāha ca niṣkṛtim // BrP_123.79 gālavaṃ vāmadevaṃ ca jābālim atha kaśyapam etān anyān samāhūya hayamedhāya yatnataḥ // BrP_123.80 yajasva hayamedhaiś ca bahubhir bahudakṣiṇaiḥ // BrP_123.81 akarod dhayamedhāṃś ca rājā daśaratho dvijaiḥ etasminn antare tatra vāg uvācāśarīriṇī // BrP_123.82 pūtaṃ śarīram abhavad rājño daśarathasya hi vyavahāryaś ca bhavitā bhaviṣyanti tathā sutāḥ jyeṣṭhaputraprasādena rājāpāpo bhaviṣyati // BrP_123.83 tato bahutithe kāle ṛṣyaśṛṅgān munīśvarāt devānāṃ kāryasiddhyarthaṃ sutā āsan suropamāḥ // BrP_123.84 kauśalyāyāṃ tathā rāmaḥ sumitrāyāṃ ca lakṣmaṇaḥ śatrughnaś cāpi kaikeyyāṃ bharato matimattaraḥ // BrP_123.85 te sarve matimantaś ca priyā rājño vaśe sthitāḥ taṃ rājānam ṛṣiḥ prāpya viśvāmitraḥ prajāpatiḥ // BrP_123.86 rāmaṃ ca lakṣmaṇaṃ cāpi ayācata mahāmate yajñasaṃrakṣaṇārthāya jñātatanmahimā muniḥ // BrP_123.87 ciraprāptasuto vṛddho rājā naivety abhāṣata // BrP_123.88 mahatā daivayogena kathaṃcid vārdhake mune jātāv ānandasaṃdohadāyakau mama bālakau // BrP_123.89 saśarīram idaṃ rājyaṃ dāsye naiva sutāv imau // BrP_123.90 vasiṣṭhena tadā prokto rājā daśarathas tv iti // BrP_123.91 raghavaḥ prārthanābhaṅgaṃ na rājan kvāpi śikṣitāḥ // BrP_123.92 rāmaṃ ca lakṣmaṇaṃ caiva kathaṃcid avadan nṛpaḥ // BrP_123.93 viśvāmitrasya brahmarṣeḥ kurutāṃ yajñarakṣaṇam // BrP_123.94 vadann iti sutau soṣṇaṃ niśvasan glapitādharaḥ putrau samarpayām āsa viśvāmitrasya śāstrakṛt // BrP_123.95 tathety uktvā daśarathaṃ namasya ca punaḥ punaḥ jagmatū rakṣaṇārthāya viśvāmitreṇa tau mudā // BrP_123.96 tataḥ prahṛṣṭaḥ sa munir mudā prādāt tadobhayoḥ māheśvarīṃ mahāvidyāṃ dhanurvidyāpuraḥsarām // BrP_123.97 śāstrīm āstrīṃ laukikīṃ ca rathavidyāṃ gajodbhavām aśvavidyāṃ gadāvidyāṃ mantrāhvānavisarjane // BrP_123.98 sarvavidyām athāvāpya ubhau tau rāmalakṣmaṇau vanaukasāṃ hitārthāya jaghnatus tāṭakāṃ vane // BrP_123.99 ahalyāṃ śāpanirmuktāṃ pādasparśāc ca cakratuḥ yajñavidhvaṃsanāyātāñ jaghnatus tatra rākṣasān // BrP_123.100 kṛtavidyau dhanuṣpāṇī cakratur yajñarakṣaṇam tato mahāmakhe vṛtte viśvāmitro munīśvaraḥ // BrP_123.101 putrābhyāṃ sahito rājño janakaṃ draṣṭum abhyagāt citrām adarśayat tatra rājamadhye nṛpātmajaḥ // BrP_123.102 rāmaḥ saumitrisahito dhanurvidyāṃ guror matām tatprīto janakaḥ prādāt sītāṃ lakṣmīm ayonijām // BrP_123.103 tathaiva lakṣmaṇasyāpi bharatasyānujasya ca śatrughnabharatādīnāṃ vasiṣṭhādimate sthitaḥ // BrP_123.104 rājā daśarathaḥ śrīmān vivāham akaron mune tato bahutithe kāle rājyaṃ tasya prayacchati // BrP_123.105 nṛpatau sarvalokānām anumatyā guror api mantharātmakadurdaivapreritā matsarākulā // BrP_123.106 kaikeyī vighnam ātasthe vanapravrājanaṃ tathā bharatasya ca tad rājyaṃ rājā naiva ca dattavān // BrP_123.107 pitaraṃ satyavākyaṃ taṃ kurvan rāmo mahāvanam viveśa sītayā sārdhaṃ tathā saumitriṇā saha // BrP_123.108 satāṃ ca mānasaṃ śuddhaṃ sa viveśa svakair guṇaiḥ tasmin vinirgate rāme vanavāsāya dīkṣite // BrP_123.109 samaṃ lakṣmaṇasītābhyāṃ rājyatṛṣṇāvivarjite taṃ rāmaṃ cāpi saumitriṃ sītāṃ ca guṇaśālinīm // BrP_123.110 duḥkhena mahatāviṣṭo brahmaśāpaṃ ca saṃsmaran tadā daśaratho rājā prāṇāṃs tatyāja duḥkhitaḥ // BrP_123.111 kṛtakarmavipākena rājā nīto yamānugaiḥ tasmai rājñe mahāprājña yāvat sthāvarajaṅgame // BrP_123.112 yamasadmany anekāni tāmisrādīni nārada narakāṇy atha ghorāṇi bhīṣaṇāni bahūni ca // BrP_123.113 tatra kṣiptas tadā rājā narakeṣu pṛthak pṛthak pacyate chidyate rājā piṣyate cūrṇyate tathā // BrP_123.114 śoṣyate daśyate bhūyo dahyate ca nimajjyate evamādiṣu ghoreṣu narakeṣu sa pacyate // BrP_123.115 rāmo 'pi gacchann adhvānaṃ citrakūṭam athāgamat tatraiva trīṇi varṣāṇi vyatītāni mahāmate // BrP_123.116 punaḥ sa dakṣiṇām āśām ākrāmad daṇḍakaṃ vanam vikhyātaṃ triṣu lokeṣu deśānāṃ tad dhi puṇyadam // BrP_123.117 prāviśat tan mahāraṇyaṃ bhīṣaṇaṃ daityasevitam tadbhayād ṛṣibhis tyaktaṃ hatvā daityāṃs tu rākṣasān // BrP_123.118 vicaran daṇḍakāraṇye ṛṣisevyam athākarot tatredaṃ vṛttam ākhyāsye śṛṇu nārada yatnataḥ // BrP_123.119 tāvac chanais tv agād rāmo yāvad yojanapañcakam gautamīṃ samanuprāpto rājāpi narake sthitaḥ // BrP_123.120 yamaḥ svakiṃkarān āha rāmo daśarathātmajaḥ gautamīm abhito yāti pitaraṃ tasya dhīmataḥ // BrP_123.121 ākarṣantv atha rājānaṃ narakān nātra saṃśayaḥ uttīrya gautamīṃ yāti yāvad yojanapañcakam // BrP_123.122 rāmas tāvat tasya pitā narake naiva pacyatām yad etan madvacaḥ puṇyaṃ na kuryur yadi dūtakāḥ // BrP_123.123 tataś ca narake ghore yūyaṃ sarve nimajjatha yā kāpy uktā parā śaktiḥ śivasya samavāyinī // BrP_123.124 tām eva gautamīṃ santo vadanty ambhaḥsvarūpiṇīm haribrahmamaheśānāṃ mānyā vandyā ca saiva yat // BrP_123.125 nistīryate na kenāpi tad atikramajaṃ tv agham pāpino 'py ātmajaḥ kaścid yaś ca gaṅgām anusmaret // BrP_123.126 so 'nekadurganirayān nirgato muktatāṃ vrajet kiṃ punas tādṛśaḥ putro gautamīnikaṭe sthitaḥ // BrP_123.127 yasyāsau narake paktuṃ na kairapi hi śakyate dakṣiṇāśāpater vākyaṃ niśamya yamakiṃkarāḥ // BrP_123.128 narake pacyamānaṃ tam ayodhyādhipatiṃ nṛpam uttārya ghoranarakād vacanaṃ cedam abruvan // BrP_123.129 dhanyo 'si nṛpaśārdūla yasya putraḥ sa tādṛśaḥ iha cāmutra viśrāntiḥ suputraḥ kena labhyate // BrP_123.130 sa viśrāntaḥ śanai rājā kiṃkarān vākyam abravīt // BrP_123.131 narakeṣv atha ghoreṣu pacyamānaḥ punaḥ punaḥ kathaṃ tv ākarṣitaḥ śīghraṃ tan me vaktum ihārhatha // BrP_123.132 tatra kaścic chāntamanā rājānam idam abravīt // BrP_123.133 vedaśāstrapurāṇādāv etad gopyaṃ prayatnataḥ prakāśyate tad api te sāmarthyaṃ putratīrthayoḥ // BrP_123.134 rāmas tava sutaḥ śrīmān gautamītīram āgataḥ tasmāt tvaṃ narakād ghorād ākṛṣṭo 'si narottama // BrP_123.135 yadi tvāṃ tatra gautamyāṃ smared rāmaḥ salakṣmaṇaḥ snānaṃ kṛtvātha piṇḍādi te dadyāt sa nṛpottama tatas tvaṃ sarvapāpebhyo mukto yāsi triviṣṭapam // BrP_123.136 tatra gatvā bhavadvākyam ākhyāsye svasutau prati bhavanta eva śaraṇam anujñāṃ dātum arhatha // BrP_123.137 tad rājavacanaṃ śrutvā kṛpayā yamakiṃkarāḥ ājñāṃ ca pradadus tasmai rājā prāgāt sutau prati // BrP_123.138 bhīṣaṇaṃ yātanādeham āpanno niḥśvasan muhuḥ nirīkṣya svaṃ lajjamānaḥ kṛtaṃ karma ca saṃsmaran // BrP_123.139 svecchayā viharan gaṅgām āsasāda ca rāghavaḥ gautamyās taṭam āśritya rāmo lakṣmaṇa eva ca // BrP_123.140 sītayā saha vaidehyā sasnau caiva yathāvidhi naiva tatrābhavad bhojyaṃ bhakṣyaṃ vā gautamītaṭe // BrP_123.141 taddine tatra vasatāṃ gautamītīravāsinām tad dṛṣṭvā duḥkhito bhrātā lakṣmaṇo rāmam abravīt // BrP_123.142 putrau daśarathasyāvāṃ tavāpi balam īdṛśam nāsti bhojyam athāsmākaṃ gaṅgātīranivāsinām // BrP_123.143 bhrātar yad vihitaṃ karma naiva tac cānyathā bhavet pṛthivyām annapūrṇāyāṃ vayam annābhilāṣiṇaḥ // BrP_123.144 saumitre nūnam asmābhir na brāhmaṇamukhe hutam avajñayā mahīdevāṃs tarpayanty arcayanti na // BrP_123.145 te ye lakṣmaṇa jāyante sarvadaiva bubhukṣitāḥ snātvā devān athābhyarcya hotavyaś ca hutāśanaḥ tataḥ svasamaye devo vidhāsyaty aśanaṃ tu nau // BrP_123.146 bhrātroḥ saṃjalpator evaṃ paśyatoḥ karmaṇo gatim śanair daśaratho rājā taṃ deśam upajagmivān // BrP_123.147 taṃ dṛṣṭvā lakṣmaṇaḥ śīghraṃ tiṣṭha tiṣṭheti cābravīt dhanur ākṛṣya kopena rakṣas tvaṃ dānavo 'thavā // BrP_123.148 āsannaṃ ca punar dṛṣṭvā yāhi yāhy atra puṇyabhāk rāmo dāśarathī rājā dharmabhāk paśya vartate // BrP_123.149 gurubhaktaḥ satyasaṃdho devabrāhmaṇasevakaḥ trailokyarakṣādakṣo 'sau vartate yatra rāghavaḥ // BrP_123.150 na tatra tvādṛśām asti praveśaḥ pāpakarmaṇām yadi praviśase pāpa tato vadham avāpsyasi // BrP_123.151 tat putravacanaṃ śrutvā śanair āhūya vācayā uvācādhomukho bhūtvā snuṣāṃ putrau kṛtāñjaliḥ muhur antar vinidhyāyan gatiṃ duṣkṛtakarmaṇaḥ // BrP_123.152 ahaṃ daśaratho rājā putrau me śṛṇutaṃ vacaḥ tisṛbhir brahmahatyābhir vṛto 'haṃ duḥkham āgataḥ chinnaṃ paśyata me dehaṃ narakeṣu ca pātitam // BrP_123.153 tataḥ kṛtāñjalī rāmaḥ sītayā lakṣmaṇena ca bhūmau praṇemus te sarve vacanaṃ caitad abruvan // BrP_123.154 kasyedaṃ karmaṇas tāta phalaṃ nṛpatisattama // BrP_123.155 sa ca prāha yathāvṛttaṃ brahmahatyātrayaṃ tathā // BrP_123.156 niṣkṛtir brahmahantṝṇāṃ putrau kvāpi na vidyate // BrP_123.157 tato duḥkhena mahatāvṛtāḥ sarve bhuvaṃ gatāḥ rājānaṃ vanavāsaṃ ca mātaraṃ pitaraṃ tathā // BrP_123.158 duḥkhāgamaṃ karmagatiṃ narake pātanaṃ tathā evamādy atha saṃsmṛtya mumoha nṛpateḥ sutaḥ visaṃjñaṃ nṛpatiṃ dṛṣṭvā sītā vākyam athābravīt // BrP_123.159 na śocanti mahātmānas tvādṛśā vyasanāgame cintayanti pratīkāraṃ daivyam apy atha mānuṣam // BrP_123.160 śocadbhir yugasāhasraṃ vipattir naiva tīryate vyāmoham āpnuvantīha na kadācid vicakṣaṇāḥ // BrP_123.161 kim anenātra duḥkhena niṣphalena janeśvara dehi hatyāṃ prathamato yā jātā hy atibhīṣaṇā // BrP_123.162 pitṛbhaktaḥ puṇyaśīlo vedavedāṅgapāragaḥ anāgā yo hato vipras tatpāpasyātra niṣkṛtim // BrP_123.163 ācarāmi yathāśāstraṃ mā śokaṃ kurutaṃ yuvām dvitīyāṃ lakṣmaṇo hatyāṃ gṛhṇātu tv aparāṃ bhavān // BrP_123.164 etad dharmayutaṃ vākyaṃ sītayā bhāṣitaṃ dṛḍham tatheti cāhatur ubhau tato daśaratho 'bravīt // BrP_123.165 tvaṃ hi brahmavidaḥ kanyā janakasya tv ayonijā bhāryā rāmasya kiṃ citraṃ yad yuktam anubhāṣase // BrP_123.166 na kopi bhavatāṃ kiṃtu śramaḥ svalpo 'pi vidyate gautamyāṃ snānadānena piṇḍanirvapaṇena ca // BrP_123.167 tisṛbhir brahmahatyābhir mukto yāmi triviṣṭapam tvayā janakasaṃbhūte svakulocitam īritam // BrP_123.168 prāpayanti paraṃ pāraṃ bhavābdheḥ kulayoṣitaḥ godāvaryāḥ prasādena kiṃ nāmāsty atra durlabham // BrP_123.169 tatheti kriyamāṇe tu piṇḍadānāya śatruhā naivāpaśyad bhakṣyabhojyaṃ tato lakṣmaṇam abravīt // BrP_123.170 lakṣmaṇaḥ prāha vinayād iṅgudyāś ca phalāni ca santi teṣāṃ ca piṇyākam ānītaṃ tatkṣaṇād iva // BrP_123.171 piṇyākenātha gaṅgāyāṃ piṇḍaṃ dātuṃ tathā pituḥ manaḥ kurvaṃs tato rāmo mando 'bhūd duḥkhitas tadā // BrP_123.172 daivī vāg abhavat tatra duḥkhaṃ tyaja nṛpātmaja rājyabhraṣṭo vanaṃ prāptaḥ kiṃ vai niṣkiṃcano bhavān // BrP_123.173 aśaṭho dharmanirato na śocitum ihārhasi vittaśāṭhyena yo dharmaṃ karoti sa tu pātakī // BrP_123.174 śrūyate sarvaśāstreṣu yad rāma śṛṇu yatnataḥ yadannaḥ puruṣo rājaṃs tadannās tasya devatāḥ // BrP_123.175 piṇḍe nipatite bhūmau nāpaśyat pitaraṃ tadā śavaṃ ca patitaṃ yatra śavatīrtham anuttamam // BrP_123.176 mahāpātakasaṃghātavighātakṛd anusmṛtiḥ tatrāgacchaṃl lokapālā rudrādityās tathāśvinau // BrP_123.177 svaṃ svaṃ vimānam ārūḍhās teṣāṃ madhye 'tidīptimān vimānavaram ārūḍhaḥ stūyamānaś ca kiṃnaraiḥ // BrP_123.178 ādityasadṛśākāras teṣāṃ madhye babhau pitā tam adṛṣṭvā svapitaraṃ devān dṛṣṭvā vimāninaḥ // BrP_123.179 kṛtāñjalipuṭo rāmaḥ pitā me kvety abhāṣata iti divyābhavad vāṇī rāmaṃ saṃbodhya sītayā // BrP_123.180 tisṛbhir brahmahatyābhir mukto daśaratho nṛpaḥ vṛtaṃ paśya surais tāta devā apy ūcire ca tam // BrP_123.181 dhanyo 'si kṛtakṛtyo 'si rāma svargaṃ gataḥ pitā nānānirayasaṃghātāt pūrvajān uddharet tu yaḥ // BrP_123.182 sa dhanyo 'laṃkṛtaṃ tena kṛtinā bhuvanatrayam enaṃ paśya mahābāho muktapāpaṃ raviprabham // BrP_123.183 sarvasaṃpattiyukto 'pi pāpī dagdhadrumopamaḥ niṣkiṃcano 'pi sukṛtī dṛśyate candramaulivat // BrP_123.184 dṛṣṭvābravīt sutaṃ rājā āśīrbhir abhinandya ca // BrP_123.185 kṛtakṛtyo 'si bhadraṃ te tārito 'haṃ tvayānagha dhanyaḥ sa putro loke 'smin pitṝṇāṃ yas tu tārakaḥ // BrP_123.186 tataḥ suragaṇāḥ procur devānāṃ kāryasiddhaye rāmaṃ ca puruṣaśreṣṭhaṃ gaccha tāta yathāsukham tatas tadvacanaṃ śrutvā rāmas tān abravīt surān // BrP_123.187 gurau pitari me devāḥ kiṃ kṛtyam avaśiṣyate // BrP_123.188 nadī na gaṅgayā tulyā na tvayā sadṛśaḥ sutaḥ na śivena samo devo na tāreṇa samo manuḥ // BrP_123.189 tvayā rāma gurūṇāṃ ca kāryaṃ sarvam anuṣṭhitam tāritāḥ pitaro rāma tvayā putreṇa mānada gacchantu sarve svasthānaṃ tvaṃ ca gaccha yathāsukham // BrP_123.190 tad devavacanād dhṛṣṭaḥ sītayā lakṣmaṇāgrajaḥ tad dṛṣṭvā gaṅgāmāhātmyaṃ vismito vākyam abravīt // BrP_123.191 aho gaṅgāprabhāvo 'yaṃ trailokye nopamīyate vayaṃ dhanyā yato gaṅgā dṛṣṭāsmābhis tripāvanī // BrP_123.192 harṣeṇa mahatā yukto devaṃ sthāpya maheśvaram taṃ ṣoḍaśabhir īśānam upacāraiḥ prayatnataḥ // BrP_123.193 saṃpūjyāvaraṇair yuktaṃ ṣaṭtriṃśatkalam īśvaram kṛtāñjalipuṭo bhūtvā rāmas tuṣṭāva śaṃkaram // BrP_123.194 namāmi śaṃbhuṃ puruṣaṃ purāṇaṃ namāmi sarvajñam apārabhāvam namāmi rudraṃ prabhum akṣayaṃ taṃ namāmi śarvaṃ śirasā namāmi BrP_123.195 namāmi devaṃ param avyayaṃ tam umāpatiṃ lokaguruṃ namāmi namāmi dāridryavidāraṇaṃ taṃ namāmi rogāpaharaṃ namāmi BrP_123.196 namāmi kalyāṇam acintyarūpaṃ namāmi viśvodbhavabījarūpam namāmi viśvasthitikāraṇaṃ taṃ namāmi saṃhārakaraṃ namāmi BrP_123.197 namāmi gaurīpriyam avyayaṃ taṃ namāmi nityaṃ kṣaram akṣaraṃ tam namāmi cidrūpam ameyabhāvaṃ trilocanaṃ taṃ śirasā namāmi BrP_123.198 namāmi kāruṇyakaraṃ bhavasya bhayaṃkaraṃ vāpi sadā namāmi namāmi dātāram abhīpsitānāṃ namāmi someśam umeśam ādau BrP_123.199 namāmi vedatrayalocanaṃ taṃ namāmi mūrtitrayavarjitaṃ tam namāmi puṇyaṃ sadasadvyatītaṃ namāmi taṃ pāpaharaṃ namāmi BrP_123.200 namāmi viśvasya hite rataṃ taṃ namāmi rūpāṇi bahūni dhatte yo viśvagoptā sadasatpraṇetā namāmi taṃ viśvapatiṃ namāmi BrP_123.201 yajñeśvaraṃ saṃprati havyakavyaṃ tathā gatiṃ lokasadāśivo yaḥ ārādhito yaś ca dadāti sarvaṃ namāmi dānapriyam iṣṭadevam BrP_123.202 namāmi someśvaram asvatantram umāpatiṃ taṃ vijayaṃ namāmi namāmi vighneśvaranandināthaṃ putrapriyaṃ taṃ śirasā namāmi BrP_123.203 namāmi devaṃ bhavaduḥkhaśoka vināśanaṃ candradharaṃ namāmi namāmi gaṅgādharam īśam īḍyam umādhavaṃ devavaraṃ namāmi BrP_123.204 namāmy ajādīśapuraṃdarādi surāsurair arcitapādapadmam namāmi devīmukhavādanānām īkṣārtham akṣitritayaṃ ya aicchat BrP_123.205 pañcāmṛtair gandhasudhūpadīpair vicitrapuṣpair vividhaiś ca mantraiḥ annaprakāraiḥ sakalopacāraiḥ saṃpūjitaṃ somam ahaṃ namāmi BrP_123.206 tataḥ sa bhagavān āha rāmaṃ śaṃbhuḥ salakṣmaṇam varān vṛṇīṣva bhadraṃ te rāmaḥ prāha vṛṣadhvajam // BrP_123.207 stotreṇānena ye bhaktyā toṣyanti tvāṃ surottama teṣāṃ sarvāṇi kāryāṇi siddhiṃ yāntu maheśvara // BrP_123.208 yeṣāṃ ca pitaraḥ śaṃbho patitā narakārṇave teṣāṃ piṇḍādidānena pūtā yāntu triviṣṭapam // BrP_123.209 janmaprabhṛti pāpāni manovākkāyikaṃ tv agham atra tu snānamātreṇa tat sadyo nāśam āpnuyāt // BrP_123.210 atra ye bhaktitaḥ śaṃbho dadaty arthibhya aṇv api sarvaṃ tad akṣayaṃ śaṃbho dātṝṇāṃ phalakṛd bhavet // BrP_123.211 evam astv iti taṃ rāmaṃ śaṃkaro hṛṣito 'bravīt gate tasmin suraśreṣṭhe rāmo 'py anucaraiḥ saha // BrP_123.212 gautamī yatra cotpannā śanais taṃ deśam abhyagāt tataḥ prabhṛti tat tīrthaṃ rāmatīrtham udāhṛtam // BrP_123.213 dayālor apatat tatra lakṣmaṇasya karāc charaḥ tad bāṇatīrtham abhavat sarvāpadvinivāraṇam // BrP_123.214 yatra saumitriṇā snānaṃ śaṃkarasyārcanaṃ kṛtam tat tīrthaṃ lakṣmaṇaṃ jātaṃ tathā sītāsamudbhavam // BrP_123.215 nānāvidhāśeṣapāpasaṃghanirmūlanakṣamam yad aṅghrisaṃgād abhavad gaṅgā trailokyapāvanī // BrP_123.216 sa yatra snānam akarot tad vaiśiṣṭyaṃ kim ucyate tad rāmatīrthasadṛśaṃ tīrthaṃ kvāpi na vidyate // BrP_123.217 putratīrtham iti khyātaṃ puṇyatīrthaṃ tad ucyate sarvān kāmān avāpnoti yanmahimnaḥ śruter api // BrP_124.1 tasya svarūpaṃ vakṣyāmi śṛṇu yatnena nārada diteḥ putrāś ca danujāḥ parikṣīṇā yadābhavan adites tu sutā jyeṣṭhāḥ sarvabhāvena nārada // BrP_124.2 tadā ditiḥ putraviyogaduḥkhāt brp_124.3a saṃspardhamānā danum ājagāma brp_124.3b kṣīṇāḥ sutā āvayor eva bhadre kiṃ kurmahe karma loke garīyaḥ paśyāditer vaṃśam abhinnam uttamaṃ saurājyayuktaṃ yaśasā jayaśriyā BrP_124.4 jitārim abhyunnatakīrtidharmaṃ maccittasaṃharṣavināśadakṣam samānabhartṛtvasamānadharme samānagotre 'pi samānarūpe BrP_124.5 na jīvayeyaṃ śriyam unnatiṃ ca jīrṇāsmi dṛṣṭvā tv aditiprasūtān kām apy avasthām anuyāmi duḥsthā 'diter vilokyātha parāṃ samṛddhim BrP_124.6 dāvapraveśo 'pi sukhāya nūnaṃ brp_124.6e svapne 'py avekṣyā na sapatnalakṣmīḥ brp_124.6f evaṃ bruvāṇām atidīnavaktrāṃ viniśvasantīṃ parameṣṭhiputraḥ kṛtābhipūjo vigataśramas tāṃ sa sāntvayann āha manobhirāmām BrP_124.7 khedo na kāryaḥ samabhīpsitaṃ yat tat prāpyate puṇyata eva bhadre tatsādhanaṃ vetti mahānubhāvaḥ prajāpatis te sa tu vakṣyatīti BrP_124.8 sādhvy etat sarvabhāvena praśrayāvanatā satī // BrP_124.9 evaṃ bruvāṇāṃ ca ditiṃ danuḥ provāca nārada // BrP_124.10 bhartāraṃ kaśyapaṃ bhadre toṣayasva nijair guṇaiḥ tuṣṭo yadi bhaved bhartā tataḥ kāmān avāpsyasi // BrP_124.11 tathety uktvā sarvabhāvais toṣayām āsa kaśyapam ditiṃ provāca bhagavān kaśyapo 'tha prajāpatiḥ // BrP_124.12 kiṃ dadāmi vadābhīṣṭaṃ dite varaya suvrate // BrP_124.13 ditir apy āha bhartāraṃ putraṃ bahuguṇānvitam jetāraṃ sarvalokānāṃ sarvalokanamaskṛtam // BrP_124.14 yena jātena loke 'smin bhaveyaṃ vīraputriṇī taṃ vareyaṃ surapitar ity āha vinayānvitā // BrP_124.15 upadekṣye vrataṃ śreṣṭhaṃ dvādaśābdaphalapradam tata āgatya te garbham ādhāsye yan manogatam niṣpāpatāyāṃ jātāyāṃ sidhyanti hi manorathāḥ // BrP_124.16 bhartṛvākyād ditiḥ prītā taṃ namasyāyatekṣaṇā upadiṣṭaṃ vrataṃ cakre bhartrādiṣṭaṃ yathāvidhi // BrP_124.17 tīrthasevāpātradānavratacaryādivarjitāḥ katham āsādayiṣyanti prāṇino 'tra manorathān // BrP_124.18 tataś cīrṇe vrate tasyāṃ dityāṃ garbham adhārayat punaḥ kāntām athovāca kaśyapas tāṃ ditiṃ rahaḥ // BrP_124.19 na prāpnuvanti yatkāmān munayo 'pi tapassthitāḥ yathāvihitakarmāṅgaavajñayā tac chucismite // BrP_124.20 ninditaṃ ca na kartavyaṃ saṃdhyayor ubhayor api na svaptavyaṃ na gantavyaṃ muktakeśī ca no bhava // BrP_124.21 bhoktavyaṃ subhage naiva kṣutaṃ vā jṛmbhaṇaṃ tathā saṃdhyākāle na kartavyaṃ bhūtasaṃghasamākule // BrP_124.22 sāntardhānaṃ sadā kāryaṃ hasitaṃ tu viśeṣataḥ gṛhāntadeśe saṃdhyāsu na sthātavyaṃ kadācana // BrP_124.23 muśalolūkhalādīni śūrpapīṭhapidhānakam naivātikramaṇīyāni divā rātrau sadā priye // BrP_124.24 udakśīrṣaṃ tu śayanaṃ na saṃdhyāsu viśeṣataḥ vaktavyaṃ nānṛtaṃ kiṃcin nānyagehāṭanaṃ tathā // BrP_124.25 kāntād anyo na vīkṣyas tu prayatnena naraḥ kvacit ityādiniyamair yuktā yadi tvam anuvartase tatas te bhavitā putras trailokyaiśvaryabhājanam // BrP_124.26 tatheti pratijajñe sā bhartāraṃ lokapūjitam gataś ca kaśyapo brahmann itaś cetaḥ surān prati // BrP_124.27 diter garbho 'pi vavṛdhe balavān puṇyasaṃbhavaḥ etat sarvaṃ mayo daityo māyayā vetti tattvataḥ // BrP_124.28 indrasya sakhyam abhavan mayena prītipūrvakam mayo gatvā rahaḥ prāha indraṃ sa vinayānvitaḥ // BrP_124.29 diter danor abhiprāyaṃ vrataṃ garbhasya vardhanam tasya vīryaṃ ca vividhaṃ prītyendrāya nyavedayat // BrP_124.30 viśvāsaikagṛhaṃ mitram apāyatrāsavarjitam arjitaṃ sukṛtaṃ nānāvidhaṃ cet tad avāpyate // BrP_124.31 namuceś ca priyo bhrātā mayo daityo mahābalaḥ bhrātṛhantrā kathaṃ maitryaṃ mayasyāsīt sureśvara // BrP_124.32 daityānām adhipaś cāsīd balavān namuciḥ purā indreṇa vairam abhavad bhīṣaṇaṃ lomaharṣaṇam // BrP_124.33 yuddhaṃ hitvā kadācid bho gacchantaṃ tu śatakratum dṛṣṭvā daityapatiḥ śūro namuciḥ pṛṣṭhato 'nvagāt // BrP_124.34 tam āyāntam abhiprekṣya śacībhartā bhayāturaḥ airāvataṃ gajaṃ tyaktvā indraḥ phenam athāviśat // BrP_124.35 sa vajrapāṇis tarasā phenenaivāhanad ripum namucir nāśam agamat tasya bhrātā mayo 'nujaḥ // BrP_124.36 bhrātṛhantṛvināśāya tapas tepe mayo mahat māyāṃ ca vividhām āpa devānām atibhīṣaṇām // BrP_124.37 varāṃś cāvāpya tapasā viṣṇor lokaparāyaṇāt dānaśauṇḍaḥ priyālāpī tadābhavad asau mayaḥ // BrP_124.38 agnīṃś ca brāhmaṇān pūjya jetum indraṃ kṛtakṣaṇaḥ dātāraṃ ca tadārthibhyaḥ stūyamānaṃ ca bandibhiḥ // BrP_124.39 viditvā maghavā vāyor mayaṃ māyāvinaṃ ripum upakrāntaṃ suyuddhāya vipro bhūtvā tam abhyagāt śacībhartā mayaṃ daityaṃ provācedaṃ punaḥ punaḥ // BrP_124.40 dehi daityapate mahyam arthine 'pekṣitaṃ varam tvāṃ śrutvā dātṛtilakam āgato 'haṃ dvijottamaḥ // BrP_124.41 mayo 'pi brāhmaṇaṃ matvā 'vadad dattaṃ mayā tava vicārayanti kṛtino bahv alpaṃ vā puro 'rthini // BrP_124.42 ity ukte tu hariḥ prāha sakhyam icche hy ahaṃ tvayā indraṃ mayaḥ punaḥ prāha kim anena dvijottama // BrP_124.43 na tvayā mama vairaṃ bhoḥ svastīty āha harir mayam tattvaṃ vadeti sa harir daityenoktaḥ svakaṃ vapuḥ // BrP_124.44 darśayām āsa daityāya sahasrākṣaṃ yad ucyate tataḥ savismayo daityo mayo harim uvāca ha // BrP_124.45 kim idaṃ vajrapāṇis tvaṃ tavāyogyā kṛtiḥ sakhe // BrP_124.46 pariṣvajya vihasyātha vṛttam ity abravīd dhariḥ kenāpi sādhayanty atra paṇḍitāś ca samīhitam // BrP_124.47 tataḥ prabhṛti śakrasya mayena mahatī hy abhūt suprītir muniśārdūla mayo harihitaḥ sadā // BrP_124.48 indrasya bhavanaṃ gatvā tasmai sarvaṃ nyavedayat kiṃ me kṛtyam iti prāha mayaṃ māyāvinaṃ hariḥ // BrP_124.49 haraye ca mayo māyāṃ prādāt prītyā tathā hariḥ prāptaḥ saṃprītimān āha kiṃ kṛtyaṃ maya tad vada // BrP_124.50 agastyasyāśramaṃ gaccha tatrāste garbhiṇī ditiḥ tasyāḥ śuśrūṣaṇaṃ kurvann āssva tatra kiyanti ca // BrP_124.51 ahāni maghavaṃs tasyā garbham āviśya vajradhṛk vardhamānaṃ ca taṃ chindhi yāvad vaśyo 'thavā mṛtim prāpnoti tāvad vajreṇa tato na bhavitā ripuḥ // BrP_124.52 tathety uktvā mayaṃ pūjya maghavān eka eva hi vinītavat tadā prāyād ditiṃ mātaram añjasā śuśrūṣamāṇas tāṃ devīṃ śakro daiteyamātaram sā na jānāti tac cittaṃ śakrasya dviṣato ditiḥ BrP_124.53 garbhe sthitaṃ tu yad bhūtaṃ devendrasya viceṣṭitam amoghaṃ tan munes tejaḥ kaśyapasya durāsadam // BrP_124.54 tataḥ pragṛhya kuliśaṃ sahasrākṣaḥ puraṃdaraḥ antaḥpraveśakāmo 'sau bahukālaṃ samāvasan // BrP_124.55 saṃdhyodakśīrṣanidrāṃ tām avekṣya kuliśāyudhaḥ idam antaram ity uktvā dityāḥ kukṣiṃ samāviśat // BrP_124.56 antarvarti ca yad bhūtam indraṃ dṛṣṭvā dhṛtāyudham hantukāmaṃ tadovāca punaḥ punar abhītavat // BrP_124.57 kiṃ māṃ na rakṣase vajrin bhrātaraṃ tvaṃ jighāṃsasi nāraṇe māraṇād anyat pātakaṃ vidyate mahat // BrP_124.58 ṛte yuddhān mahābāho śakra yudhyasva nirgate mayi tasmān naitad evaṃ tava yuktaṃ bhaviṣyati // BrP_124.59 śatakratuḥ sahasrākṣaḥ śacībhartā puraṃdaraḥ vajrapāṇiḥ surendras tvaṃ te na yuktaṃ bhavet prabho // BrP_124.60 athavā yuddhakāmas tvaṃ mama niṣkramaṇaṃ yathā tathā kuru mahābāho mārgād asmād apāsara // BrP_124.61 kumārge na pravartante mahānto 'pi vipadgatāḥ avidyaś cāpy aśastraś ca naiva cāyudhasaṃgrahaḥ // BrP_124.62 tvaṃ vidyāvān vajrapāṇe māṃ nighnan kiṃ na lajjase kurvanti garhitaṃ karma na kulīnāḥ kadācana // BrP_124.63 hatvā vā kiṃ tu jāyeta yaśo vā puṇyam eva vā vadhyante bhrātaraḥ kāmād garbhasthāḥ kiṃ nu pauruṣam // BrP_124.64 yadi vā yuddhabhaktis te mayi bhrātar asaṃśayam tato muṣṭiṃ puraskṛtya vajriṇe 'sau vyavasthitaḥ // BrP_124.65 bālaghātī brahmaghātī tathā viśvāsaghātakaḥ evaṃbhūtaṃ phalaṃ śakra kasmān māṃ hantum udyataḥ // BrP_124.66 yasyājñayā sarvam idaṃ vartate sacarācaram sa hantā bālakaṃ māṃ vai kiṃ yaśaḥ kiṃ tu pauruṣam // BrP_124.67 evaṃ bruvantaṃ taṃ garbhaṃ ciccheda kuliśena saḥ krodhāndhānāṃ lobhināṃ ca na ghṛṇā kvāpi vidyate // BrP_124.68 na mamāra tato duḥkhād āhus te bhrātaro vayam punaś ciccheda tān khaṇḍān mā vadhīr iti cābruvan // BrP_124.69 viśvastān mātṛgarbhasthān nijabhrātṝñ śatakrato dveṣavidhvastabuddhīnāṃ na citte karuṇākaṇaḥ // BrP_124.70 evaṃ tu khaṇḍitaṃ khaṇḍaṃ hastapādādijīvavat nirvikāraṃ tato dṛṣṭvā saptasapta suvismitaḥ // BrP_124.71 ekavad bahurūpāṇi garbhasthāni śubhāni ca rudanti bahurūpāṇi mā rutety abravīd dhariḥ // BrP_124.72 tatas te maruto jātā balavanto mahaujasaḥ garbhasthā eva te 'nyonyam ūcuḥ śakraṃ gatabhramāḥ // BrP_124.73 agastyaṃ muniśārdūlaṃ mātā yasyāśrame sthitā asmatpitā tava bhrātā sakhyaṃ te bahu manyate // BrP_124.74 asmān upari sasnehaṃ manas te vidmahe mune na yat karoti śvapacaḥ pravṛttas tatra vajradhṛk // BrP_124.75 ity etad vacanaṃ śrutvā agastyo 'gāt sasaṃbhramaḥ ditiṃ saṃbodhayām āsa vyathitāṃ garbhavedanāt // BrP_124.76 tatrāgastyaḥ śacīkāntam aśapat kupito bhṛśam // BrP_124.77 saṃgrāme ripavaḥ pṛṣṭhaṃ paśyeyus te sadā hare jīvatām eva maraṇam etad eva hi māninām pṛṣṭhaṃ palāyamānānāṃ yat paśyanty ahitā raṇe // BrP_124.78 sāpi taṃ garbhasaṃsthaṃ ca śaśāpendraṃ ruṣā ditiḥ // BrP_124.79 na pauruṣaṃ kṛtaṃ tasmāc chāpo 'yaṃ bhavitā tava strībhiḥ paribhavaṃ prāpya rājyāt prabhraśyase hare // BrP_124.80 etasminn antare tatra kaśyapo vai prajāpatiḥ prāyāc ca vyathito 'gastyāc chrutvā śakraviceṣṭitam garbhāntaragataḥ śakraḥ pitaraṃ prāha bhītavat // BrP_124.81 agastyāc ca diteś caiva bibhemi kramituṃ bahiḥ // BrP_124.82 etasminn antare prāpya kaśyapo 'pi prajāpatiḥ putrakarma ca tad dṛṣṭvā garbhāntaḥsthitim eva ca ditiśāpam agastyasya śrutvāsau duḥkhito 'bhavat // BrP_124.83 nirgaccha śakra putraitat pāpaṃ kiṃ kṛtavān asi na nirmalakulotpannā manaḥ kurvanti pātake // BrP_124.84 sa nirgato vajrapāṇiḥ savrīḍo 'dhomukho 'bravīt tanmūrtir eva vadati sadasacceṣṭitaṃ nṛṇām // BrP_124.85 yad uktam atra śreyaḥ syāt tatkartāham asaṃśayam // BrP_124.86 tato mamāntikaṃ prāyāl lokapālaiḥ sa kaśyapaḥ sarvaṃ vṛttam athovāca punaḥ papraccha māṃ suraiḥ // BrP_124.87 ditigarbhasya vai śāntiṃ sahasrākṣaviśāpatām garbhasthānāṃ ca sarveṣām indreṇa saha mitratām // BrP_124.88 teṣām ārogyatāṃ cāpi śacībhartur adoṣatām agastyadattaśāpasya viśāpatvam api kramāt // BrP_124.89 tato 'ham abravaṃ vākyaṃ kaśyapaṃ vinayānvitam prajāpate kaśyapa tvaṃ vasubhir lokapālakaiḥ // BrP_124.90 indreṇa sahitaḥ śīghraṃ gautamīṃ yāhi mānada tatra snātvā maheśānaṃ stuhi sarvaiḥ samanvitaḥ // BrP_124.91 tataḥ śivaprasādena sarvaṃ śreyo bhaved iti tathety uktvā jagāmāsau kaśyapo gautamīṃ tadā // BrP_124.92 snātvā tuṣṭāva deveśam ebhir eva padakramaiḥ sarvaduḥkhāpanodāya dvayam eva prakīrtitam gautamī vā puṇyanadī śivo vā karuṇākaraḥ // BrP_124.93 pāhi śaṃkara deveśa pāhi lokanamaskṛta pāhi pāvana vāgīśa pāhi pannagabhūṣaṇa // BrP_124.94 pāhi dharma vṛṣārūḍha pāhi vedatrayekṣaṇa pāhi godhara lakṣmīśa pāhi śarva gajāmbara // BrP_124.95 pāhi tripurahan nātha pāhi somārdhabhūṣaṇa pāhi yajñeśa someśa pāhy abhīṣṭapradāyaka // BrP_124.96 pāhi kāruṇyanilaya pāhi maṅgaladāyaka pāhi prabhava sarvasya pāhi pālaka vāsava // BrP_124.97 pāhi bhāskara vitteśa pāhi brahmanamaskṛta pāhi viśveśa siddheśa pāhi pūrṇa namo 'stu te // BrP_124.98 ghorasaṃsārakāntārasaṃcārodvignacetasām śarīriṇāṃ kṛpāsindho tvam eva śaraṇaṃ śiva // BrP_124.99 evaṃ saṃstuvatas tasya purato 'bhūd vṛṣadhvajaḥ vareṇa cchandayām āsa kaśyapaṃ taṃ prajāpatim // BrP_124.100 kaśyapo 'pi śivaṃ prāha vinītavad idaṃ vacaḥ sa prāha vistareṇātha indrasya tu viceṣṭitam // BrP_124.101 śāpaṃ nāśaṃ ca putrāṇāṃ parasparam amitratām pāpaprāptiṃ tu śakrasya śāpaprāptiṃ tathaiva ca tato vṛṣākapiḥ prāha ditiṃ cāgastyam eva ca // BrP_124.102 maruto ye bhavatputrāḥ pañcāśac caikavarjitāḥ sarve bhaveyuḥ subhagā bhaveyur yajñabhāginaḥ // BrP_124.103 indreṇa sahitā nityaṃ vartayeyur mudānvitāḥ // BrP_124.104 indrasya tu havirbhāgo yatra yatra makhe bhavet ādau tu marutas tatra bhaveyur nātra saṃśayaḥ // BrP_124.105 marudbhiḥ sahitaṃ śakraṃ na jayeyuḥ kadācana jetā bhavet sarvadaiva sukhaṃ tiṣṭha prajāpate // BrP_124.106 adyaprabhṛti ye kuryur anayād bhrātṛghātanam vaṃśacchedo vipattiś ca nityaṃ teṣāṃ bhaviṣyati // BrP_124.107 agastyam ṛṣiśārdūlaṃ śaṃbhur apy āha yatnataḥ // BrP_124.108 na kuryās tvaṃ ca kopaṃ ca śacībhartari vai mune śamaṃ vraja mahāprājña marutas tv amarā bhavan // BrP_124.109 ditiṃ cāpi śivaḥ prāha prasanno vṛṣabhadhvajaḥ // BrP_124.110 eko bhūyān mama sutas trailokyaiśvaryamaṇḍitaḥ ity evaṃ cintayantī tvaṃ tapase niyatābhavaḥ // BrP_124.111 tad etat saphalaṃ te 'dya putrā bahuguṇāḥ śubhāḥ abhavan balinaḥ śūrās tasmāj jahi manorujam anyān api varān subhrūr yācasva gatasaṃbhramā // BrP_124.112 tad etad vacanaṃ śrutvā devadevasya sā ditiḥ kṛtāñjalipuṭā natvā śaṃbhuṃ vākyam athābravīt // BrP_124.113 loke yad etat paramaṃ yat pitroḥ putradarśanam viśeṣeṇa tu tan mātuḥ priyaṃ syāt surapūjita // BrP_124.114 tatrāpi rūpasaṃpattiśauryavikramavān bhavet eko 'pi tanayaḥ kiṃtu bahavaś cet kim ucyate // BrP_124.115 matputrās te prabhāvāc ca jetāro balino dhruvam indrasya bhrātaraḥ satyaṃ putrāś caiva prajāpateḥ // BrP_124.116 agastyasya prasādāc ca gaṅgāyāś ca prasādataḥ yatra deva prasādas te tac chubhaṃ ko 'tra saṃśayaḥ // BrP_124.117 kṛtārthāhaṃ tathāpi tvāṃ bhaktyā vijñāpayāmy aham śṛṇuṣva deva vacanaṃ kuruṣva ca jagaddhitam // BrP_124.118 vadety uktā jagaddhātrā ditir namrābravīd idam // BrP_124.119 saṃtatiprāpaṇaṃ loke durlabhaṃ suravandita viśeṣeṇa priyaṃ mātuḥ putraś cet kiṃ nu varṇyate // BrP_124.120 sa cāpi guṇavāñ śrīmān āyuṣmān yadi jāyate kiṃ tu svargeṇa deveśa pārameṣṭhyapadena vā // BrP_124.121 sarveṣām api bhūtānām ihāmutra phalaiṣiṇām guṇavatputrasaṃprāptir abhīṣṭā sarvadaiva ca tasmād āplavanād atra kriyatāṃ samanugrahaḥ // BrP_124.122 mahāpāpaphalaṃ cedaṃ yad etad anapatyatā striyā vā puruṣasyāpi vandhyatvaṃ yadi jāyate // BrP_124.123 tad atra snānamātreṇa taddoṣo nāśam āpnuyāt snātvā tatra phalaṃ dadyāt stotram etac ca yaḥ paṭhet // BrP_124.124 sa tu putram avāpnoti trimāsasnānadānataḥ aputriṇī tv atra snānaṃ kṛtvā putram avāpnuyāt // BrP_124.125 ṛtusnātā tu yā kācit tatra snātā sutāṃl labhet trimāsābhyantaraṃ yā tu gurviṇī bhaktitas tv iha // BrP_124.126 phalaiḥ snātvā tu māṃ paśyet stotreṇa stauti māṃ tathā tasyāḥ śakrasamaḥ putro jāyate nātra saṃśayaḥ // BrP_124.127 pitṛdoṣaiś ca ye putraṃ na labhante dite śṛṇu dhanāpahāradoṣaiś ca tatraiṣā niṣkṛtiḥ parā // BrP_124.128 tatraiṣāṃ piṇḍadānena pitṝṇāṃ prīṇanena ca kiṃcit suvarṇadānena tataḥ putro bhaved dhruvam // BrP_124.129 ye nyāsādyapahartāro ratnāpahnavakārakāḥ śrāddhakarmavihīnāś ca teṣāṃ vaṃśo na vardhate // BrP_124.130 doṣiṇāṃ tu paretānāṃ gatir eṣā bhaved iti saṃtatir jāyatāṃ ślāghyā jīvatāṃ tīrthasevanāt // BrP_124.131 saṃgame ditigaṅgāyāḥ snātvā siddheśvaraṃ prabhum anādyapāram ajaraṃ citsadānandavigraham // BrP_124.132 devarṣisiddhagandharvayogīśvaraniṣevitam liṅgātmakaṃ mahādevaṃ jyotirmayam anāmayam // BrP_124.133 pūjayitvopacāraiś ca nityaṃ bhaktyā yatavrataḥ stotreṇānena yaḥ stauti caturdaśyaṣṭamīṣu ca // BrP_124.134 yathāśaktyā svarṇadānaṃ brāhmaṇānāṃ ca bhojanam yaḥ karoty atra gaṅgāyāṃ sa putraśatam āpnuyāt // BrP_124.135 saṃprāpya sakalān kāmān ante śivapuraṃ vrajet stotreṇānena yaḥ kaścid yatra kvāpi stavīti mām ṣaṇmāsāt putram āpnoti api vandhyāpy aśaṅkitam // BrP_124.136 tataḥ prabhṛti tat tīrthaṃ putratīrtham udāhṛtam tatra tu snānadānādyaiḥ sarvakāmān avāpnuyāt // BrP_124.137 marudbhiḥ saha maitryeṇa mitratīrthaṃ tad ucyate niṣpāpatvena cendrasya śakratīrthaṃ tad ucyate // BrP_124.138 aindrīṃ śriyaṃ yatra lebhe tat tīrthaṃ kamalābhidham etāni sarvatīrthāni sarvābhīṣṭapradāni hi // BrP_124.139 sarvaṃ bhaviṣyatīty uktvā śivaś cāntaradhīyata kṛtakṛtyāś ca te jagmuḥ sarva eva yathāgatam tīrthānāṃ puṇyadaṃ tatra lakṣam ekaṃ prakīrtitam // BrP_124.140 yamatīrtham iti khyātaṃ pitṝṇāṃ prītivardhanam dṛṣṭādṛṣṭeṣṭadaṃ sarvadevarṣigaṇasevitam // BrP_125.1 tasya prabhāvaṃ vakṣyāmi sarvapāpapraṇāśanam anuhrāda iti khyātaḥ kapoto balavān abhūt // BrP_125.2 tasya bhāryā hetināmnī pakṣiṇī kāmarūpiṇī mṛtyoḥ pautro hy anuhrādo dauhitrī hetir eva ca // BrP_125.3 kālenātha tayoḥ putrāḥ pautrāś caiva babhūvire tasya śatruś ca balavān ulūko nāma pakṣirāṭ // BrP_125.4 tasya putrāś ca pautrāś ca āgneyās te balotkaṭāḥ tayoś ca vairam abhavad bahukālaṃ dvijanmanoḥ // BrP_125.5 gaṅgāyā uttare tīre kapotasyāśramo 'bhavat tasyāś ca dakṣiṇe kūla ulūko nāma pakṣirāṭ // BrP_125.6 vāsaṃ cakre tatra putraiḥ pautraiś ca dvijasattama tayoś ca yuddham abhavad bahukālaṃ viruddhayoḥ // BrP_125.7 putraiḥ pautraiś ca vṛtayor balinor balibhiḥ saha ulūko vā kapoto vā naivāpnoti jayājayau // BrP_125.8 kapoto yamam ārādhya mṛtyuṃ paitāmahaṃ tathā yāmyam astram avāpyātha sarvebhyo 'py adhiko 'bhavat // BrP_125.9 tatholūko 'gnim ārādhya balavān abhavad bhṛśam varair unmattayor yuddham abhavac cātibhīṣaṇam // BrP_125.10 tatrāgneyam ulūko 'pi kapotāyāstram ākṣipat kapoto 'py atha pāśān vai yāmyān ākṣipya śatrave // BrP_125.11 ulūkāyātha daṇḍaṃ ca mṛtyupāśān avāsṛjat punas tad abhavad yuddhaṃ purāḍibakayor yathā // BrP_125.12 hetiḥ kapotakī dṛṣṭvā jvalanaṃ prāptam antike pativratā mahāyuddhe bhartuḥ sā duḥkhavihvalā // BrP_125.13 agninā veṣṭyamānāṃś ca putrān dṛṣṭvā viśeṣataḥ sā gatvā jvalanaṃ hetis tuṣṭāva vividhoktibhiḥ // BrP_125.14 rūpaṃ na dānaṃ na parokṣam asti yasyātmabhūtaṃ ca padārthajātam aśnanti havyāni ca yena devāḥ svāhāpatiṃ yajñabhujaṃ namasye BrP_125.15 mukhabhūtaṃ ca devānāṃ devānāṃ havyavāhanam hotāraṃ cāpi devānāṃ devānāṃ dūtam eva ca // BrP_125.16 taṃ devaṃ śaraṇaṃ yāmi ādidevaṃ vibhāvasum antaḥ sthitaḥ prāṇarūpo bahiś cānnaprado hi yaḥ yo yajñasādhanaṃ yāmi śaraṇaṃ taṃ dhanaṃjayam // BrP_125.17 amogham etad astraṃ me nyastaṃ yuddhe kapotaki yatra viśramayed astraṃ tan me brūhi pativrate // BrP_125.18 mayi viśramyatām astraṃ na putre na ca bhartari satyavāg bhava havyeśa jātavedo namo 'stu te // BrP_125.19 tuṣṭo 'smi tava vākyena bhartṛbhaktyā pativrate tavāpi bhartṛputrāṇāṃ heti kṣemaṃ dadāmy aham // BrP_125.20 āgneyam etad astraṃ me na bhartāraṃ sutān api na tvāṃ dahet tato yāhi sukhena tvaṃ kapotaki // BrP_125.21 etasminn antare tatra ulūkī dadṛśe patim veṣṭyamānaṃ yāmyapāśair yamadaṇḍena tāḍitam ulūkī duḥkhitā bhūtvā yamaṃ prāyād bhayāturā // BrP_125.22 tvadbhītā anudravante janās tvadbhītā brahmacaryaṃ caranti tvadbhītāḥ sādhu caranti dhīrās tvadbhītāḥ karmaniṣṭhā bhavanti BrP_125.23 tvadbhītā anāśakam ācaranti grāmād araṇyam abhi yac caranti tvadbhītāḥ saumyatām āśrayante tvadbhītāḥ somapānaṃ bhajante BrP_125.24 tvadbhītāś cānnagodānaniṣṭhās brp_125.24e tvadbhītā brahmavādaṃ vadanti brp_125.24f evaṃ bruvatyāṃ tasyāṃ tām āha dakṣiṇadikpatiḥ // BrP_125.25 varaṃ varaya bhadraṃ te dāsye 'haṃ manasaḥ priyam // BrP_125.26 yamasyeti vacaḥ śrutvā sā tam āha pativratā // BrP_125.27 bhartā me veṣṭitaḥ pāśair daṇḍenābhihatas tava tasmād rakṣa suraśreṣṭha putrān bhartāram eva ca // BrP_125.28 tadvākyāt kṛpayā yukto yamaḥ prāha punaḥ punaḥ // BrP_125.29 pāśānāṃ cāpi daṇḍasya sthānaṃ vada śubhānane // BrP_125.30 sā provāca yamaṃ devaṃ mayi pāśās tvayeritāḥ āviśantu jagannātha daṇḍo mayy eva saṃviśet tataḥ provāca bhagavān yamas tāṃ kṛpayā punaḥ // BrP_125.31 tava bhartā ca putrāś ca sarve jīvantu vijvarāḥ // BrP_125.32 nyavārayad yamaḥ pāśān āgneyāstraṃ tu havyavāṭ kapotolūkayoś cāpi prītiṃ vai cakratuḥ surau āhatuś ca dvijanmānau vriyatāṃ vara īpsitaḥ // BrP_125.33 bhavator darśanaṃ labdhaṃ vairavyājena duṣkaram vayaṃ ca pakṣiṇaḥ pāpāḥ kiṃ vareṇa surottamau // BrP_125.34 atha deyo varo 'smākaṃ bhavadbhyāṃ prītipūrvakam nātmārtham anuyācāvo dīyamānaṃ varaṃ śubham // BrP_125.35 ātmārthaṃ yas tu yāceta sa śocyo hi sureśvarau jīvitaṃ saphalaṃ tasya yaḥ parārthodyataḥ sadā // BrP_125.36 agnir āpo raviḥ pṛthvī dhānyāni vividhāni ca parārthaṃ vartanaṃ teṣāṃ satāṃ cāpi viśeṣataḥ // BrP_125.37 brahmādayo 'pi hi yato yujyante mṛtyunā saha evaṃ jñātvā tu deveśau vṛthā svārthapariśramaḥ // BrP_125.38 janmanā saha yat puṃsāṃ vihitaṃ parameṣṭhinā kadācin nānyathā tad vai vṛthā kliśyanti jantavaḥ // BrP_125.39 tasmād yācāvahe kiṃcid dhitāya jagatāṃ śubham guṇadāyi tu sarveṣāṃ tad yuvām anumanyatām // BrP_125.40 tāv āhatur ubhau devau pakṣiṇau lokaviśrutau dharmasya yaśaso 'vāptye lokānāṃ hitakāmyayā // BrP_125.41 āvābhyām āśramau tīrthe gaṅgāyā ubhaye taṭe bhavetāṃ jagatāṃ nāthāv eṣa eva paro varaḥ // BrP_125.42 snānaṃ dānaṃ japo homaḥ pitṝṇāṃ cāpi pūjanam sukṛtī duṣkṛtī vāpi yaḥ karoti yathā tathā sarvaṃ tad akṣayaṃ puṇyaṃ syād ity eṣa paro varaḥ // BrP_125.43 evam astu tathā cānyat suprītau tu bravāvahai // BrP_125.44 uttare gautamītīre yamastotraṃ paṭhanti ye teṣāṃ saptasu vaṃśeṣu nākāle mṛtyum āpnuyāt // BrP_125.45 puruṣo bhājanaṃ ca syāt sarvadā sarvasaṃpadām yas tv idaṃ paṭhate nityaṃ mṛtyustotraṃ jitātmavān // BrP_125.46 aṣṭāśītisahasraiś ca vyādhibhir na sa bādhyate asmiṃs tīrthe dvijaśreṣṭhau trimāsād gurviṇī satī // BrP_125.47 arvāgvandhyā ca ṣaṇmāsāt saptāhaṃ snānam ācaret vīrasūḥ sā bhaven nārī śatāyuḥ sa suto bhavet // BrP_125.48 lakṣmīvān matimāñ śūraḥ putrapautravivardhanaḥ tatra piṇḍādidānena pitaro muktim āpnuyuḥ manovākkāyajāt pāpāt snānān mukto bhaven naraḥ // BrP_125.49 yamavākyād anu tathā havyavāḍ āha pakṣiṇau // BrP_125.50 matstotraṃ dakṣiṇe tīre ye paṭhanti yatavratāḥ teṣām ārogyam aiśvaryaṃ lakṣmīṃ rūpaṃ dadāmy aham // BrP_125.51 idaṃ stotraṃ tu yaḥ kaścid yatra kvāpi paṭhen naraḥ naivāgnito bhayaṃ tasya likhite 'pi gṛhe sthite // BrP_125.52 snānaṃ dānaṃ ca yaḥ kuryād agnitīrthe śucir naraḥ agniṣṭomaphalaṃ tasya bhaved eva na saṃśayaḥ // BrP_125.53 tataḥ prabhṛti tat tīrthaṃ yāmyam āgneyam eva ca kapotaṃ ca tatholūkaṃ hetyulūkaṃ vidur budhāḥ // BrP_125.54 tatra trīṇi sahasrāṇi tāvanty eva śatāni ca punar navatitīrthāni pratyekaṃ muktibhājanam // BrP_125.55 teṣu snānena dānena pretībhūtāś ca ye narāḥ pūtās te putravittāḍhyā ākrameyur divaṃ śubhāḥ // BrP_125.56 tapastīrtham iti khyātaṃ tapovṛddhikaraṃ mahat sarvakāmapradaṃ puṇyaṃ pitṝṇāṃ prītivardhanam // BrP_126.1 tasmiṃs tīrthe tu yad vṛttaṃ śṛṇu pāpapraṇāśanam apām agneś ca saṃvādam ṛṣīṇāṃ ca parasparam // BrP_126.2 apo jyeṣṭhatamāḥ kecin menire 'gniṃ tathāpare evaṃ bruvanto munayaḥ saṃvādaṃ cāgnivāriṇoḥ // BrP_126.3 vināgniṃ jīvanaṃ kva syāj jīvabhūto yato 'nalaḥ ātmabhūto havyabhūtaś cāgninā jāyate 'khilam // BrP_126.4 agninā dhriyate loko hy agnir jyotirmayaṃ jagat tasmād agneḥ paraṃ nāsti pāvanaṃ daivataṃ mahat // BrP_126.5 antarjyotiḥ sa evoktaḥ paraṃ jyotiḥ sa eva hi vināgninā kiṃcid asti yasya dhāma jagattrayam // BrP_126.6 tasmād agneḥ paraṃ nāsti bhūtānāṃ jyaiṣṭhyabhājanam yoṣitkṣetre 'rpitaṃ bījaṃ puruṣeṇa yathā tathā // BrP_126.7 tasya dehādikā śaktiḥ kṛśānor eva nānyathā devānāṃ hi mukhaṃ vahnis tasmān nātaḥ paraṃ viduḥ // BrP_126.8 apare tu hy apāṃ jyaiṣṭhyaṃ menire vedavādinaḥ adbhiḥ saṃpatsyate hy annaṃ śucir adbhiḥ prajāyate // BrP_126.9 adbhir eva dhṛtaṃ sarvam āpo vai mātaraḥ smṛtāḥ trailokyajīvanaṃ vāri vadantīti purāvidaḥ // BrP_126.10 utpannam amṛtaṃ hy adbhyas tābhyaś cauṣadhisaṃbhavaḥ agnir jyeṣṭha iti prāhur āpo jyeṣṭhatamāḥ pare // BrP_126.11 evaṃ mīmāṃsamānās te ṛṣayo vedavādinaḥ viruddhavādino māṃ ca samabhyetyedam abruvan // BrP_126.12 agner apāṃ vada jyaiṣṭhyaṃ trailokyasya bhavān prabhuḥ // BrP_126.13 aham apy abravaṃ prāptān ṛṣīn sarvān yatavratān ubhau pūjyatamau loka ubhābhyāṃ jāyate jagat // BrP_126.14 ubhābhyāṃ jāyate havyaṃ kavyaṃ cāmṛtam eva ca ubhābhyāṃ jīvanaṃ loke śarīrasya ca dhāraṇam // BrP_126.15 nānayoś ca viśeṣo 'sti tato jyaiṣṭhyaṃ samaṃ matam tato madvacanāj jyaiṣṭhyam ubhayor naiva kasyacit // BrP_126.16 jyaiṣṭhyam anyatarasyeti menire ṛṣisattamāḥ na tṛptā mama vākyena jagmur vāyuṃ tapasvinaḥ // BrP_126.17 kasya jyaiṣṭhyaṃ bhavān prāṇo vāyo satyaṃ tvayi sthitam // BrP_126.18 vāyur āhānalo jyeṣṭhaḥ sarvam agnau pratiṣṭhitam nety uktvānyonyam ṛṣayo jagmus te 'pi vasuṃdharām // BrP_126.19 satyaṃ bhūme vada jyaiṣṭhyam ādhārāsi carācare // BrP_126.20 bhūmir apy āha vinayād āgatāṃs tān ṛṣīn idam // BrP_126.21 mamāpy ādhārabhūtāḥ syur āpo devyaḥ sanātanāḥ adbhyas tu jāyate sarvaṃ jyaiṣṭhyam apsu pratiṣṭhitam // BrP_126.22 nety uktvānyonyam ṛṣayo jagmuḥ kṣīrodaśāyinam tuṣṭuvur vividhaiḥ stotraiḥ śaṅkhacakragadādharam // BrP_126.23 yo veda sarvaṃ bhuvanaṃ bhaviṣyad yaj jāyamānaṃ ca guhāniviṣṭam lokatrayaṃ citravicitrarūpam ante samastaṃ ca yam āviveśa BrP_126.24 yad akṣaraṃ śāśvatam aprameyaṃ yaṃ vedavedyam ṛṣayo vadanti yam āśritāḥ svepsitam āpnuvanti tad vastu satyaṃ śaraṇaṃ vrajāmaḥ BrP_126.25 bhūtaṃ mahābhūtajagatpradhānaṃ na vindate yogino viṣṇurūpam tad vaktum ete ṛṣayo 'tra yātāḥ satyaṃ vadasveha jagannivāsa BrP_126.26 tvam antarātmākhiladehabhājāṃ tvam eva sarvaṃ tvayi sarvam īśa tathāpi jānanti na keapi kutrāpi aho bhavantaṃ prakṛtiprabhāvāt BrP_126.27 antar bahiḥ sarvata eva santaṃ brp_126.27e viśvātmanā saṃparivartamānam brp_126.27f tataḥ prāha jagaddhātrī daivī vāg aśarīriṇī // BrP_126.28 ubhāv ārādhya tapasā bhaktyā ca niyamena ca yasya syāt prathamaṃ siddhis tad bhūtaṃ jyeṣṭham ucyate // BrP_126.29 tathety tathā yayuḥ sarve ṛṣayo lokapūjitāḥ śrāntāḥ khinnāntarātmānaḥ paraṃ vairāgyam āśritāḥ // BrP_126.30 sarvalokaikajananīṃ bhuvanatrayapāvanīm gautamīm agaman sarve tapas taptuṃ yatavratāḥ // BrP_126.31 abdaivataṃ tathāgniṃ ca pūjanāyodyatās tadā agneś ca pūjakā ye ca apāṃ vai pūjane sthitāḥ tatra vāg abravīd daivī vedamātā sarasvatī // BrP_126.32 agner āpas tathā yonir adbhiḥ śaucam avāpyate agneś ca pūjakā ye ca vinādbhiḥ pūjanaṃ katham // BrP_126.33 apsu jātāsu sarvatra karmaṇy adhikṛto bhavet tāvat karmaṇy anarho 'yam aśucir malino naraḥ // BrP_126.34 na magnaḥ śraddhayā yāvad apsu śītāsu vedavit tasmād āpo variṣṭhāḥ syur mātṛbhūtā yataḥ smṛtāḥ tasmāj jyaiṣṭhyam apām eva jananyo 'gner viśeṣataḥ // BrP_126.35 etad vacaḥ śuśruvus te ṛṣayo vedavādinaḥ niścayaṃ ca tataś cakrur bhavej jyaiṣṭhyam apām iti // BrP_126.36 yatra tīrthe vṛttam idam ṛṣisattre ca nārada tapastīrthaṃ tu tat proktaṃ sattratīrthaṃ tad ucyate // BrP_126.37 agnitīrthaṃ ca tat proktaṃ tathā sārasvataṃ viduḥ teṣu snānaṃ ca dānaṃ ca sarvakāmapradaṃ śubham // BrP_126.38 caturdaśa śatāny atra tīrthānāṃ puṇyadāyinām teṣu snānaṃ ca dānaṃ ca svargamokṣapradāyakam // BrP_126.39 kṛtaṃ saṃdehaharaṇam ṛṣīṇāṃ yatra bhāṣayā sarasvaty abhavat tatra gaṅgayā saṃgatā nadī māhātmyaṃ tasya ko vaktuṃ saṃgamasya kṣamo naraḥ // BrP_126.40 devatīrtham iti khyātaṃ gaṅgāyā uttare taṭe tasya prabhāvaṃ vakṣyāmi sarvapāpapraṇāśanam // BrP_127.1 ārṣṭiṣeṇa iti khyāto rājā sarvaguṇānvitaḥ tasya bhāryā jayā nāma sākṣāl lakṣmīr ivāparā // BrP_127.2 tasya putro bharo nāma matimān pitṛvatsalaḥ dhanurvede ca vede ca niṣṇāto dakṣa eva ca // BrP_127.3 tasya bhāryā rūpavatī suprabhety abhiviśrutā ārṣṭiṣeṇas tato rājā putre rājyaṃ niveśya saḥ // BrP_127.4 purodhasā ca mukhyena dīkṣāṃ cakre nareśvaraḥ sarasvatyās tatas tīre hayamedhāya yatnavān // BrP_127.5 ṛtvigbhir ṛṣimukhyaiś ca vedaśāstraparāyaṇaiḥ dīkṣitaṃ taṃ nṛpaśreṣṭhaṃ brāhmaṇāgnisamīpataḥ // BrP_127.6 mithur dānavarāṭ śūraḥ pāpabuddhiḥ pratāpavān makhaṃ vidhvasya nṛpatiṃ sabhāryaṃ sapurohitam // BrP_127.7 ādāya vegāt sa prāgād rasātalatalaṃ mune nīte tasmin nṛpavare yajñe naṣṭe tato 'marāḥ // BrP_127.8 ṛtvijaś ca yayuḥ sarve svaṃ svaṃ sthānaṃ makhāt tataḥ purohitasuto rājño devāpir iti viśrutaḥ // BrP_127.9 bālas tāṃ mātaraṃ dṛṣṭvā ātmanaḥ pitaraṃ na ca dṛṣṭvā savismayo bhūtvā duḥkhito 'tīva cābhavat // BrP_127.10 sa mātaraṃ tu papraccha pitā me kva gato 'mbike pitṛhīno na jīveyaṃ mātaḥ satyaṃ vadasva me // BrP_127.11 dhig dhik pitṛvihīnānāṃ jīvitaṃ pāpakarmaṇām na vakṣi yadi me mātar jalam agnim athāviśe // BrP_127.12 putraṃ provāca sā mātā rājño bhāryā purodhasaḥ dānavena talaṃ nīto rājñā saha pitā tava // BrP_127.13 kva nītaḥ kena vā nītaḥ kathaṃ nītaḥ kva karmaṇi keṣu paśyatsu kiṃ sthānaṃ dānavasya vadasva me // BrP_127.14 dīkṣitaṃ yajñasadasi sabhāryaṃ sapurodhasam rājānaṃ taṃ mithur daityo nītavān sa rasātalam paśyatsu devasaṃgheṣu vahnibrāhmaṇasaṃnidhau // BrP_127.15 tan mātṛvacanaṃ śrutvā devāpiḥ kṛtyam asmarat devān paśye 'thavāgniṃ vā ṛtvijo vāsurāṃs tathā // BrP_127.16 eteṣv eva pitānveṣyo nānyatreti matir mama iti niścitya devāpir bharaṃ prāha nṛpātmajam // BrP_127.17 tapasā brahmacaryeṇa vratena niyamena ca ānetavyā mayā sarve nītā ye ca rasātalam // BrP_127.18 jāte parābhave ghore yo na kuryāt pratikriyām narādhamena kiṃ tena jīvatā vā mṛtena vā // BrP_127.19 tvaṃ praśādhi mahīṃ kṛtsnām ārṣṭiṣeṇaḥ pitā yathā mātā mama tvayā pālyā rājan yāvan mamāgatiḥ bhavec ca kṛtakāryasya anujānīhi māṃ bhara // BrP_127.20 bhareṇoktaḥ sa devāpiḥ sarvaṃ niścitya yatnataḥ // BrP_127.21 siddhiṃ kuru sukhaṃ yāhi mā cintām alpikāṃ bhaja // BrP_127.22 tato devāpir amararājāṅghridhyānatatparaḥ ṛtvijo 'nveṣya yatnena natvā tān ṛtvijaḥ pṛthak kṛtāñjalipuṭo bālo devāpir vākyam abravīt // BrP_127.23 bhavadbhiś ca makho rakṣyo yajamānaś ca dīkṣitaḥ purodhāś ca tathā rakṣyaḥ patnī yā dīkṣitasya tu // BrP_127.24 bhavatsu tatra paśyatsu yajñaṃ vidhvasya daityarāṭ rājādayas tena nītās tan na yuktatamaṃ bhavet // BrP_127.25 athāpy etad ahaṃ manye bhavantas tān arogiṇaḥ dātum arhanti tān sarvān anyathā śāpam arhatha // BrP_127.26 makhe 'gniḥ prathamaṃ pūjyo hy agnir evātra daivatam tasmād vayaṃ na jānīmo hy agnīnāṃ paricārakāḥ // BrP_127.27 sa eva dātā bhoktā ca hartā kartā ca havyavāṭ // BrP_127.28 ṛtvijaḥ pṛṣṭhataḥ kṛtvā devāpir jātavedasam pūjayitvā yathānyāyam agnaye tan nyavedayat // BrP_127.29 yathartvijas tathā cāhaṃ devānāṃ paricārakaḥ havyaṃ vahāmi devānāṃ bhoktāro rakṣakāś ca te // BrP_127.30 devān āhūya yatnena havirbhāgān pṛthak pṛthak dāsye 'ham eṣa doṣo me tasmād yāhi surān prati // BrP_127.31 devāpiḥ sa surān prāpya natvā tebhyaḥ pṛthak pṛthak ṛtvigvākyaṃ cāgnivākyaṃ śāpaṃ cāpi nyavedayat // BrP_127.32 āhūtā vaidikair mantrair ṛtvigbhiś ca yathākramam bhokṣyāmahe havirbhāgān na svatantrā dvijottama // BrP_127.33 tasmād vedānugā nityaṃ vayaṃ vedena coditāḥ paratantrās tato vipra vedebhyas tan nivedaya // BrP_127.34 sa devāpiḥ śucir bhūtvā vedān āhūya yatnataḥ dhyānena tapasā yukto vedāś cāpi puro 'bhavan // BrP_127.35 vedān uvāca devāpir namasya tu punaḥ punaḥ ṛtvigvākyaṃ cāgnivākyaṃ devavākyaṃ nyavedayat // BrP_127.36 paratantrā vayaṃ tāta īśvarasya vaśānugāḥ aśeṣajagadādhāro nirādhāro nirañjanaḥ // BrP_127.37 sarvaśaktyaikasadanaṃ nidhānaṃ sarvasaṃpadām sa tu kartā mahādevaḥ saṃhartā sa maheśvaraḥ // BrP_127.38 vayaṃ śabdamayā brahman vadāmo vidma eva ca asmākam etat kṛtyaṃ syād vadāmo yat tu pṛcchasi // BrP_127.39 kena nītās tasya nāma tatpuraṃ tadbalaṃ tathā bhakṣitāḥ kiṃ tu no naṣṭā etaj jānīmahe vayam // BrP_127.40 yathā ca tava sāmarthyaṃ yam ārādhya ca yatra ca syād ity etac ca jānīmo yathā prāpsyasi tān puraḥ // BrP_127.41 etac chrutvāvadad vedān vicārya suciraṃ hṛdi // BrP_127.42 vedā vadantv etad eva sarvam eva yathārthataḥ sarvān prāpsye talaṃ nītān alaṃ tebhyo namo 'stu vaḥ // BrP_127.43 gautamīṃ gaccha devāpe tatra stuhi maheśvaram suprasannas tavābhīṣṭaṃ dāsyaty eva kṛpākaraḥ // BrP_127.44 bhaved devaḥ śivaḥ prītaḥ stutaḥ satyaṃ mahāmate ārṣṭiṣeṇaś ca nṛpatis tasya jāyā jayā satī // BrP_127.45 pitā tavāpy upamanyus tale tiṣṭhanty arogiṇaḥ varadānān maheśasya mithuṃ hatvā ca rākṣasam yaśaḥ prāpsyasi dharmaṃ ca etac chakyaṃ na cetarat // BrP_127.46 tad vedavacanād bālo devāpir gautamīṃ gataḥ snātvā kṛtakṣaṇo vipras tuṣṭāva ca maheśvaram // BrP_127.47 bālo 'haṃ devadeveśa gurūṇāṃ tvaṃ gurur mama na me śaktis tvatstavane tubhyaṃ śaṃbho namo 'stu te // BrP_127.48 na tvāṃ jānanti nigamā na devā munayo na ca na brahmā nāpi vaikuṇṭho yo 'si so 'si namo 'stu te // BrP_127.49 ye 'nāthā ye ca kṛpaṇā ye daridrāś ca rogiṇaḥ pāpātmāno ye ca loke tāṃs tvaṃ pāsi maheśvara // BrP_127.50 tapasā niyamair mantraiḥ pūjitās tridivaukasaḥ tvayā dattaṃ phalaṃ tebhyo dāsyanti jagatāṃ pate // BrP_127.51 yācitāraś ca dātāras tebhyo yad yan manīṣitam bhavatīti na citraṃ syāt tvaṃ viparyayakārakaḥ // BrP_127.52 ye 'jñānino ye ca pāpā ye magnā narakārṇave śiveti vacanān nātha tān pāsi tvaṃ jagadguro // BrP_127.53 evaṃ tu stuvatas tasya puraḥ prāha trilocanaḥ // BrP_127.54 varaṃ brūhy atha devāpe alaṃ dainyena bālaka // BrP_127.55 rājānaṃ rājapatnīṃ ca pitaraṃ ca guruṃ mama prāptum icche jagannātha nidhanaṃ ca ripor mama // BrP_127.56 devāpivacanaṃ śrutvā tathety āhākhileśvaraḥ devāpeḥ sarvam abhavad ājñayā śaṃkarasya tat // BrP_127.57 punar apy āha taṃ śaṃbhur devāpikaruṇākaraḥ nandinaṃ preṣayām āsa śaṃbhuḥ śūlena nārada // BrP_127.58 rasātalaṃ mithuṃ nandī hatvā cāsurapuṃgavān tatpitrādīn samānīya tasmai tān sa nyavedayat // BrP_127.59 hayamedhaś ca tatrāsīd ārṣṭiṣeṇasya dhīmataḥ agniś ca ṛtvijo devā vedāś ca ṛṣayo 'bruvan // BrP_127.60 yatra sākṣād abhūc chaṃbhur devāpe bhaktavatsalaḥ devadevo jagannātho devatīrtham abhūc ca tat // BrP_127.61 sarvapāpakṣayakaraṃ sarvasiddhipradaṃ nṛṇām puṇyadaṃ tīrtham etat syāt tava kīrtiś ca śāśvatī // BrP_127.62 aśvamedhe nivṛtte tu surās tebhyo varān daduḥ snātvā kṛtārthā gaṅgāyāṃ tatas te divam ākraman // BrP_127.63 tataḥ prabhṛti tatrāsaṃs tīrthāni daśa pañca ca sahasrāṇi śatāny aṣṭāv ubhayor api tīrayoḥ teṣu snānaṃ ca dānaṃ ca hy atīva phaladaṃ viduḥ // BrP_127.64 tapovanam iti khyātaṃ nandinīsaṃgamaṃ tathā siddheśvaraṃ tatra tīrthaṃ gautamyā dakṣiṇe taṭe // BrP_128.1 śārdūlaṃ ceti vikhyātaṃ teṣāṃ vṛttam idaṃ śṛṇu yasyākarṇanamātreṇa sarvapāpaiḥ pramucyate // BrP_128.2 agnir hotā purā tv āsīd devānāṃ havyavāhanaḥ bhāryāṃ prāpto dakṣasutāṃ svāhānāmnīṃ surūpiṇīm // BrP_128.3 sānapatyā purā cāsīt putrārthaṃ tapa āviśat tapaś carantīṃ vipulaṃ toṣayantīṃ hutāśanam sa bhartā hutabhuk prāha bhāryāṃ svāhām aninditām // BrP_128.4 apatyāni bhaviṣyanti mā tapaḥ kuru śobhane // BrP_128.5 etac chrutvā bhartṛvākyaṃ nivṛttā tapaso 'bhavat strīṇām abhīṣṭadaṃ nānyad bhartṛvākyaṃ vinā kvacit // BrP_128.6 tataḥ katipaye kāle tārakād bhaya āgate anutpanne kārttikeye cirakālarahogate // BrP_128.7 maheśvare bhavānyā ca trastā devāḥ samāgatāḥ devānāṃ kāryasiddhyartham agniṃ procur divaukasaḥ // BrP_128.8 deva gaccha mahābhāga śaṃbhuṃ trailokyapūjitam tārakād bhayam utpannaṃ śaṃbhave tvaṃ nivedaya // BrP_128.9 na gantavyaṃ tatra deśe daṃpatyoḥ sthitayo rahaḥ sāmānyamātrato nyāyaḥ kiṃ punaḥ śūlapāṇini // BrP_128.10 ekāntasthitayoḥ svairaṃ jalpator yaḥ sarāgayoḥ daṃpatyoḥ śṛṇuyād vākyaṃ nirayāt tasya noddhṛtiḥ // BrP_128.11 sa svāmy akhilalokānāṃ mahākālas triśūlavān nirīkṣaṇīyaḥ kena syād bhavānyā rahasi sthitaḥ // BrP_128.12 mahābhaye cānugate nyāyaḥ ko 'nv atra varṇyate tārakād bhaya utpanne gaccha tvaṃ tārako bhavān // BrP_128.13 mahābhayābdhau sādhūnāṃ yat parārthāya jīvitam rūpeṇānyena vā gaccha vācaṃ vada yathā tathā // BrP_128.14 viśrāvya devavacanaṃ śaṃbhum āgaccha satvaraḥ tato dāsyāmahe pūjām ubhayor lokayoḥ kave // BrP_128.15 śuko bhūtvā jagāmāśu devavākyād dhutāśanaḥ yatrāsīj jagatāṃ nātho ramamāṇas tadomayā // BrP_128.16 sa bhītavad atha prāyāc chuko bhūtvā tadānalaḥ nāśakad dvāradeśe tu praveṣṭuṃ havyavāhanaḥ // BrP_128.17 tato gavākṣadeśe tu tasthau dhunvann adhomukhaḥ taṃ dṛṣṭvā prahasañ śaṃbhur umāṃ prāha rahogataḥ // BrP_128.18 paśya devi śukaṃ prāptaṃ devavākyād dhutāśanam // BrP_128.19 lajjitā cāvadad devam alaṃ deveti pārvatī puraścarantaṃ deveśo hy agniṃ taṃ dvijarūpiṇam // BrP_128.20 āhūya bahuśaś cāpi jñāto 'sy agne 'tra mā vada vidārayasva svamukhaṃ gṛhāṇedaṃ nayasva tat // BrP_128.21 ity uktvā tasya cāsye 'gne retaḥ sa prākṣipad bahu retogarbhas tadā cāgnir gantuṃ naiva ca śaktavān // BrP_128.22 suranadyās tatas tīraṃ śrānto 'gnir upatasthivān kṛttikāsu ca tad retaḥ prakṣepāt kārttiko 'bhavat // BrP_128.23 avaśiṣṭaṃ ca yat kiṃcid agner dehe ca śāṃbhavam tad eva reto vahnis tu svabhāryāyāṃ dvidhākṣipat // BrP_128.24 svāhāyāṃ priyabhūtāyāṃ putrārthinyāṃ viśeṣataḥ purā sāśvāsitā tena saṃtatis te bhaviṣyati // BrP_128.25 tad vahninātha saṃsmṛtya tat kṣiptaṃ śāṃbhavaṃ mahaḥ tad agne retasas tasyāṃ jajñe mithunam uttamam // BrP_128.26 suvarṇaś ca suvarṇā ca rūpeṇāpratimaṃ bhuvi agneḥ prītikaraṃ nityaṃ lokānāṃ prītivardhanam // BrP_128.27 agniḥ prītyā suvarṇāṃ tāṃ prādād dharmāya dhīmate suvarṇasyātha putrasya saṃkalpām akarot priyām evaṃ putrasya putryāś ca vivāham akarot kaviḥ // BrP_128.28 anyonyaretovyatiṣaṅgadoṣād agner apatyam ubhayaṃ tathaiva putraḥ suvarṇo bahurūparūpī rūpāṇi kṛtvā surasattamānām BrP_128.29 indrasya vāyor dhanadasya bhāryāṃ jaleśvarasyāpi munīśvarāṇām bhāryās tu gacchaty aniśaṃ suvarṇo yasyāḥ priyaṃ yac ca vapuḥ sa kṛtvā BrP_128.30 yāti kvacic cāpi kaves tanūjas tadbhartṛrūpaṃ ca pativratāsu kṛtvāniśaṃ tābhir udārabhāvaḥ kurvan kṛtārthaṃ madanaṃ sa reme BrP_128.31 kṛtvā gatā kvāpi caivaṃ suvarṇā dharmasya bhāryāpi suvarṇanāmnī svāhāsutā svairiṇī sā babhūva yasyāpi yasyāpi manogatā yā BrP_128.32 bhāryāsvarūpā saiva bhūtvā suvarṇā reme patīn mānuṣān āsurāṃś ca devān ṛṣīn pitṛrūpāṃs tathānyān rūpaudāryasthairyagāmbhīryayuktān BrP_128.33 yābhipretā yasya devasya bhāryā tadrūpā sā ramate tena sārdham nānābhedaiḥ karaṇaiś cāpy anekair ākarṣantī tanmanaḥ kāmasiddhim BrP_128.34 evaṃ suvarṇasya nirīkṣya ceṣṭām agneḥ sūnoḥ putrikāyās tathāgneḥ sarve ca śepuḥ kupitās tadāgneḥ putraṃ ca putrīṃ ca surāsurās te BrP_128.35 kṛtaṃ yad etad vyabhicārarūpaṃ yac chadmanā vartanaṃ pāparūpam tasmāt sutas te vyabhicāravāṃś ca sarvatra gāmī jāyatāṃ havyavāha BrP_128.36 tathā suvarṇāpi na caikaniṣṭhā bhūyād agne naikatṛptā bahūṃś ca nānājātīn ninditān dehabhājo bhajitrī syād eṣa doṣaś ca putryāḥ BrP_128.37 ity etac chāpavacanaṃ śrutvāgnir atibhītavat mām abhyetya tadovāca niṣkṛtiṃ vada putrayoḥ // BrP_128.38 tadāham abravaṃ vahne gautamīṃ gaccha śaṃkaram stutvā tatra mahābāho nivedaya jagatpateḥ // BrP_128.39 māheśvareṇa vīryeṇa tava dehasthitena ca evaṃvidhaṃ tv apatyaṃ te jātaṃ vahne tato bhavān // BrP_128.40 nivedayasva devāya devānāṃ śāpam īdṛśam svāpatyarakṣaṇāyāsau śaṃbhuḥ śreyaḥ kariṣyati // BrP_128.41 stuhi devaṃ ca devīṃ ca bhaktyā prīto bhavec chivaḥ tatas tv apatyaviṣaye priyān kāmān avāpsyasi // BrP_128.42 tato madvacanād agnir gaṅgāṃ gatvā maheśvaram tuṣṭāva niyato vākyaiḥ stutibhir vedasaṃmitaiḥ // BrP_128.43 viśvasya jagato dhātā viśvamūrtir nirañjanaḥ ādikartā svayaṃbhūś ca taṃ namāmi jagatpatim // BrP_128.44 yo 'gnir bhūtvā saṃharati sraṣṭā vai jalarūpataḥ sūryarūpeṇa yaḥ pāti taṃ namāmi ca tryambakam // BrP_128.45 tataḥ prasanno bhagavān anantaḥ śaṃbhur avyayaḥ vareṇa cchandayām āsa pāvakaṃ surapūjitam // BrP_128.46 sa vinītaḥ śivaṃ prāha tava vīryaṃ mayi sthitam tena jātaḥ suto ramyaḥ suvarṇo lokaviśrutaḥ // BrP_128.47 tathā suvarṇā putrī ca tasmād eva jagatprabho anyonyavīryasaṅgāc ca taddoṣād ubhayaṃ tv idam // BrP_128.48 vyabhicārāt sadoṣaṃ ca apatyam abhavac chiva śāpaṃ daduḥ surāḥ sarve tayoḥ śāntiṃ kuru prabho // BrP_128.49 tadagnivacanāc chaṃbhuḥ provācedaṃ śubhodayam // BrP_128.50 madvīryād abhavat tvattaḥ suvarṇo bhūrivikramaḥ samagrā ṛddhayaḥ sarvāḥ suvarṇe 'smin samāhitāḥ // BrP_128.51 bhaviṣyanti na saṃdeho vahne śṛṇu vaco mama trayāṇām api lokānāṃ pāvanaḥ sa bhaviṣyati // BrP_128.52 sa eva cāmṛtaṃ loke sa eva suravallabhaḥ sa eva bhuktimuktī ca sa eva makhadakṣiṇā // BrP_128.53 sa eva rūpaṃ sarvasya gurūṇām apy asau guruḥ vīryaṃ śreṣṭhatamaṃ vidyād vīryaṃ matto yad uttamam // BrP_128.54 viśeṣatas tvayi kṣiptaṃ tasya kā syād vicāraṇā hīnaṃ tena vinā sarvaṃ saṃpūrṇās tena saṃpadaḥ // BrP_128.55 jīvanto 'pi mṛtāḥ sarve suvarṇena vinā narāḥ nirguṇo 'pi dhanī mānyaḥ saguṇo 'py adhano nahi // BrP_128.56 tasmān nātaḥ paraṃ kiṃcit suvarṇād dhi bhaviṣyati tathā caiṣā suvarṇāpi syād utkṛṣṭāpi cañcalā // BrP_128.57 anayā vīkṣitaṃ sarvaṃ nyūnaṃ pūrṇaṃ bhaviṣyati tapasā japahomaiś ca yeyaṃ prāpyā jagattraye // BrP_128.58 tasyāḥ prabhāvaṃ prāśastyam agne kiṃcic ca kīrtyate sarvatra yā tu saṃtiṣṭhed āyātu vicariṣyati // BrP_128.59 suvarṇā kamalā sākṣāt pavitrā ca bhaviṣyati adya prabhṛty ātmajayos tathā svairaṃ viceṣṭatoḥ // BrP_128.60 tathāpi caitayoḥ puṇyaṃ na bhūtaṃ na bhaviṣyati // BrP_128.61 evam uktvā tataḥ śaṃbhuḥ sākṣāt tatrābhavac chivaḥ liṅgarūpeṇa sarveṣāṃ lokānāṃ hitakāmyayā // BrP_128.62 varān prāpya sutābhyāṃ sa agnis tuṣṭo 'bhavat tataḥ svabhartrā ca suvarṇā sā dharmeṇāgnisutā mudā // BrP_128.63 vartayām āsa putro 'pi vahneḥ saṃkalpayā mudā etasminn antare svarṇām agner duhitaraṃ mune // BrP_128.64 paribhūya ca dharmaṃ taṃ śārdūlo dānaveśvaraḥ aharad bhāgyasaubhāgyavilāsavasatiṃ chalāt // BrP_128.65 nītā rasātalaṃ tena suvarṇā lokaviśrutā jāmātāgneḥ sa dharmaś ca agniś caiva sa havyavāṭ // BrP_128.66 viṣṇave lokanāthāya stutvā caiva punaḥ punaḥ kāryavijñāpanaṃ cobhau cakratuḥ prabhaviṣṇave // BrP_128.67 tataś cakreṇa ciccheda śārdūlasya śiro hariḥ sānītā viṣṇunā devī suvarṇā lokasundarī // BrP_128.68 maheśvarasutā caiva agneś caiva tathā priyā maheśvarāya tāṃ viṣṇur darśayām āsa nārada // BrP_128.69 prīto 'bhavan maheśo 'pi sasvaje tāṃ punaḥ punaḥ cakraṃ prakṣālitaṃ yatra śārdūlacchedi dīptimat // BrP_128.70 cakratīrthaṃ tu vikhyātaṃ śārdūlaṃ ceti tad viduḥ yatra nītā suvarṇā sā viṣṇunā śaṃkarāntikam // BrP_128.71 tat tīrthaṃ śāṃkaraṃ jñeyaṃ vaiṣṇavaṃ siddham eva tu yatrānandam anuprāpto hy agnir dharmaś ca śāśvataḥ // BrP_128.72 ānandāśrūṇi nyapatan yatrāgner munisattama ānandeti nadī jātā tathā vai nandinīti ca // BrP_128.73 tasyāś ca saṃgamaḥ puṇyo gaṅgāyāṃ tatra vai śivaḥ tatraiva saṃgame sākṣāt suvarṇādyāpi saṃsthitā // BrP_128.74 dākṣāyaṇī saiva śivā āgneyī ceti viśrutā ambikā jagadādhārā śivā kātyāyanīśvarī // BrP_128.75 bhaktābhīṣṭapradā nityam alaṃkṛtyobhayaṃ taṭam tapas tepe yatra cāgnis tat tīrthaṃ tu tapovanam // BrP_128.76 evamādīni tīrthāni tīrayor ubhayor mune teṣu snānaṃ ca dānaṃ ca sarvakāmapradaṃ śubham // BrP_128.77 uttare caiva pāre ca sahasrāṇi caturdaśa dakṣiṇe ca tathā pāre sahasrāṇy atha ṣoḍaśa // BrP_128.78 tatra tatra ca tīrthāni sābhijñānāni santi vai nāmāni ca pṛthak santi saṃkṣepāt tan mayocyate // BrP_128.79 etāni yaś ca śṛṇuyād yaś ca vā paṭhati smaret sarveṣu tatra kāmyeṣu paripūrṇo bhaven naraḥ // BrP_128.80 etad vṛttaṃ tu yo jñātvā tatra snānādikaṃ caret lakṣmīvāñ jāyate nityaṃ dharmavāṃś ca viśeṣataḥ // BrP_128.81 abjakāt paścime tīrthaṃ tac chārdūlam udāhṛtam vārāṇasyāditīrthebhyaḥ sarvebhyo hy adhikaṃ bhavet // BrP_128.82 tatra snātvā pitṝn devān vandate tarpayaty api sarvapāpavinirmukto viṣṇuloke mahīyate // BrP_128.83 tapovanāc ca śārdūlān madhye tīrthāny aśeṣataḥ tasyaikaikasya māhātmyaṃ na kenāpy atra varṇyate // BrP_128.84 indratīrtham iti khyātaṃ tatraiva ca vṛṣākapam phenāyāḥ saṃgamo yatra hanūmataṃ tathaiva ca // BrP_129.1 abjakaṃ cāpi yat proktaṃ yatra devas trivikramaḥ tatra snānaṃ ca dānaṃ ca punarāvṛttidurlabham // BrP_129.2 tatra vṛttāny athākhyāsye gaṅgāyā dakṣiṇe taṭe indreśvaraṃ cottare ca śṛṇu bhaktyā yatavrataḥ // BrP_129.3 namucir balavān āsīd indraśatrur madotkaṭaḥ tasyendreṇābhavad yuddhaṃ phenenendro 'harac chiraḥ // BrP_129.4 apāṃ ca namuceḥ śatros tatphenavajrarūpadhṛk śiraś chittvā tac ca phenaṃ gaṅgāyā dakṣiṇe taṭe // BrP_129.5 nyapatad bhūmiṃ bhittvā tu rasātalam athāviśat rasātalabhavaṃ gāṅgaṃ vāri yad viśvapāvanam // BrP_129.6 vajrādiṣṭena mārgeṇa vyagamad bhūmimaṇḍalam taj jalaṃ phenanāmnā tu nadī pheneti gadyate // BrP_129.7 tasyās tu saṃgamaḥ puṇyo gaṅgayā lokaviśrutaḥ sarvapāpakṣayakaro gaṅgāyamunayor iva // BrP_129.8 hanūmadupamātā vai yatrāplavanamātrataḥ mārjāratvād abhūn muktā viṣṇugaṅgāprasādataḥ // BrP_129.9 mārjāraṃ ceti tat tīrthaṃ purā proktaṃ mayā tava hanūmataṃ ca tat proktaṃ tatrākhyānaṃ puroditam // BrP_129.10 vṛṣākapaṃ cābjakaṃ ca tatredaṃ prayataḥ śṛṇu hiraṇya iti vikhyāto daityānāṃ pūrvajo balī // BrP_129.11 tapas taptvā suraiḥ sarvair ajeyo 'bhūt sudāruṇaḥ tasyāpi balavān putro devānāṃ durjayaḥ sadā // BrP_129.12 mahāśanir iti khyātas tasya bhāryā parājitā tenendrasyābhavad yuddhaṃ bahukālaṃ nirantaram // BrP_129.13 mahāśanir mahāvīryaḥ satataṃ raṇamūrdhani jitvā nāgena sahitaṃ śakraṃ pitre nyavedayat // BrP_129.14 baddhvā hastisamāyuktaṃ svasāraṃ vīkṣya tāṃ tadā vihāya krūratāṃ daityo hiraṇyāya nyavedayat // BrP_129.15 mahāśanipitā daityaḥ pūrveṣāṃ pūrvavattaraḥ śacīkāntaṃ tale sthāpya tasya rakṣām athākarot // BrP_129.16 mahāśanir hariṃ jitvā jetuṃ varuṇam abhyagāt varuṇo 'pi mahābuddhiḥ prādāt kanyāṃ mahāśaneḥ // BrP_129.17 udadhiṃ svālayaṃ prādād varuṇas tu mahāśaneḥ tayoś ca sakhyam abhavad varuṇasya mahāśaneḥ // BrP_129.18 vāruṇī cāpi yā kanyā sā priyābhūn mahāśaneḥ vīryeṇa yaśasā cāpi śauryeṇa ca balena ca // BrP_129.19 mahāśanir mahādaityas trailokye nopamīyate nirindratvaṃ gate loke devāḥ sarve nyamantrayan // BrP_129.20 viṣṇur evendradātā syād daityahantā sa eva ca mantradṛg vā sa eva syād indraṃ cānyaṃ kariṣyati // BrP_129.21 evaṃ saṃmantrya te devā viṣṇor mantraṃ nyavedayan mamāvadhyo mahādaityo mahāśanir iti bruvan // BrP_129.22 prāyād vārīśvaraṃ viṣṇuḥ śvaśuraṃ varuṇaṃ tadā keśavo varuṇaṃ gatvā prāhendrasya parābhavam // BrP_129.23 tathā tvayaitat kartavyaṃ yathāyāti puraṃdaraḥ tadviṣṇuvacanāc chīghraṃ yayau jalapatir mune // BrP_129.24 sutāpatiṃ hiraṇyasutaṃ vikrāntaṃ taṃ mahāśanim atisaṃmānitas tena jāmātrā varuṇaḥ prabhuḥ // BrP_129.25 papracchāgamanaṃ daityo vinayāc chvaśuraṃ tadā varuṇaḥ prāha taṃ daityaṃ yad āgamanakāraṇam // BrP_129.26 indraṃ dehi mahābāho yas tvayā nirjitaḥ purā baddhaṃ rasātalasthaṃ taṃ devānām adhipaṃ sakhe // BrP_129.27 asmākaṃ sarvadā mānyaṃ dehi tvaṃ mama śatruhan baddhvā vimokṣaṇaṃ śatror mahate yaśase satām // BrP_129.28 tathety uktvā kathaṃcit sa daityeśo varuṇāya tam prādād indraṃ śacīkāntaṃ vāraṇena samanvitam // BrP_129.29 sa daityamadhye 'tivirājamāno hariṃ tadovāca jaleśasaṃnidhau saṃpūjya caivātha mahopacārair mahāśanir maghavantaṃ babhāṣe BrP_129.30 kena tvam indro 'dya kṛto 'si kena vīryaṃ tavedṛg bahu bhāṣase ca tvaṃ saṃgare śatrubhir bādhyase ca tathāpi cendro bhavasīti citram BrP_129.31 athāpi baddhā puruṣeṇa kācit tasyāḥ patis tāṃ mocayatīti yuktam striyo 'svatantrāḥ puruṣapradhānās tvaṃ vai pumān bhavitā śakra sādho BrP_129.32 baddho mayā saṃgare vāhanena kvāpy astraṃ te vajram uddāmaśakti cintāratnaṃ nandanaṃ yoṣitas tā yaśo balaṃ devarājopabhogyam BrP_129.33 sarvaṃ hi tvā kiṃ tu mukto jaleśād brp_129.33e ākāṅkṣase jīvitaṃ dhik tavedam brp_129.33f taj jīvanaṃ yat tu yaśonidhānaṃ sa eva mṛtyur yaśaso yad virodhi evaṃ jānañ śakra kathaṃ jaleśān muktiṃ prāpto naiva lajjāṃ bhajethāḥ BrP_129.34 triviṣṭapasthaḥ pariveṣṭitaḥ san sarvaiḥ suraiḥ kāntayā vījyamānaḥ saṃstūyamānaś ca tathāpsarobhir nūnaṃ lajjā te bibhetīti manye BrP_129.35 tvaṃ vṛtrahā namuceś cāpi hantā purāṃ bhettā gotrabhid vajrabāhuḥ evaṃ surās tvāṃ paripūjayantīty ato jiṣṇo sarvam etat tyajasva BrP_129.36 vikāram āpyāpy ahitodbhavaṃ ye jīvanti lokān anusaṃviśanti bhavādṛśāṃ duścyavanābjajanmā kathaṃ na hṛdbhedam avāpa kartā BrP_129.37 evam uktvā tu daityeśo varuṇāya mahātmane prādād indraṃ punaś cedaṃ vacanaṃ tad abhāṣata // BrP_129.38 adya prabhṛty asau śiṣya indraḥ syād varuṇo guruḥ śvaśuro mama yena tvaṃ muktim āpto 'si vāsava // BrP_129.39 tathā tvaṃ bhṛtyabhāvena vartethā varuṇaṃ prati no ced baddhvā punas tvāṃ vai kṣepsye caiva rasātalam // BrP_129.40 evaṃ nirbhartsya taṃ śakraṃ hasaṃś cāpi punaḥ punaḥ abravīd gaccha gaccheti varuṇaṃ cānumanya tu // BrP_129.41 sa tu prāptaḥ svanilayaṃ lajjayā kaluṣīkṛtaḥ paulomyāṃ prāha tat sarvaṃ yat tac chatruparābhavam // BrP_129.42 evam uktaḥ kṛtaś caiva śatruṇāhaṃ varānane nirvāpayāmi yena svam ātmānaṃ subhage vada // BrP_129.43 dānavānām athodbhūtiṃ śakra māyāṃ parābhavam varadānaṃ tathā mṛtyuṃ jāne 'haṃ balasūdana // BrP_129.44 tasmād yasmāt tasya mṛtyur athavāpi parābhavaḥ jāyeta śṛṇu tat sarvaṃ vakṣye 'haṃ prītaye tava // BrP_129.45 hiraṇyasya suto vīraḥ pitṛvyasya suto balī tasmān mama syāt sa bhrātā varadānāc ca darpitaḥ // BrP_129.46 brahmāṇaṃ toṣayām āsa tapasā niyamena ca īdṛśaṃ balam āpannaṃ tapasā kiṃ na sidhyati // BrP_129.47 tasmāt tvayā cittarāgo vismayo vā kathaṃcana na kāryaḥ śṛṇu tatredaṃ kāryaṃ yat tu kramāgatam // BrP_129.48 evam uktvā tu paulomī prāhendraṃ vinayānvitā // BrP_129.49 nāsādhyam asti tapaso nāsādhyaṃ yajñakarmaṇaḥ nāsādhyaṃ lokanāthasya viṣṇor bhaktyā harasya ca // BrP_129.50 punaś cedaṃ mayā kānta śrutam asty atiśobhanam strīṇāṃ svabhāvaṃ jānanti striya eva surādhipa // BrP_129.51 tasmād bhūmes tathā cāpāṃ nāsādhyaṃ vidyate prabho tapo vā yajñakarmādi tābhyām eva yato bhavet // BrP_129.52 tatrāpi tīrthabhūtā tu yā bhūmis tāṃ vrajed bhavān tatra viṣṇuṃ śivaṃ pūjya sarvān kāmān avāpsyasi // BrP_129.53 śrutam asti punaś cedaṃ striyo yāś ca pativratāḥ tā eva sarvaṃ jānanti dhṛtaṃ tābhiś carācaram // BrP_129.54 pṛthivyāṃ sārabhūtaṃ syāt tanmadhye daṇḍakaṃ vanam tatra gaṅgā jagaddhātrī tatreśaṃ pūjaya prabho // BrP_129.55 viṣṇuṃ vā jagatām īśaṃ dīnārtārtiharaṃ vibhum anāthānām iha nṛṇāṃ majjatāṃ duḥkhasāgare // BrP_129.56 haro harir vā gaṅgā vā kvāpy anyac charaṇaṃ nahi tasmāt sarvaprayatnena toṣayaitān samāhitaḥ // BrP_129.57 bhaktyā stotraiś ca tapasā kuru caiva mayā saha tataḥ prāpsyasi kalyāṇam īśaviṣṇuprasādajam // BrP_129.58 ajñātvaikaguṇaṃ karma phalaṃ dāsyati karmiṇaḥ jñātvā śataguṇaṃ tat syād bhāryayā ca tad akṣayam // BrP_129.59 puṃsaḥ sarveṣu kāryeṣu bhāryaiveha sahāyinī svalpānām api kāryāṇāṃ nahi siddhis tayā vinā // BrP_129.60 ekena yat kṛtaṃ karma tasmād ardhaphalaṃ bhavet jāyayā tu kṛtaṃ nātha puṣkalaṃ puruṣo labhet // BrP_129.61 tasmād etat suviditam ardho jāyā iti śruteḥ śrūyate daṇḍakāraṇye saricchreṣṭhāsti gautamī // BrP_129.62 aśeṣāghapraśamanī sarvābhīṣṭapradāyinī tasmād gaccha mayā tatra kuru puṇyaṃ mahāphalam // BrP_129.63 tataḥ śatrūn nihatyājau mahat sukham avāpsyasi // BrP_129.64 tathety uktvā sa guruṇā bhāryayā ca śatakratuḥ yayau gaṅgāṃ jagaddhātrīṃ gautamīṃ ceti viśrutām // BrP_129.65 daṇḍakāraṇyamadhyasthāṃ yayau sa prītimān hariḥ tapaḥ kartuṃ manaś cakre devadevāya śaṃbhave // BrP_129.66 gaṅgāṃ natvā tu prathamaṃ snātvā ca sa kṛtāñjaliḥ śivaikaśaraṇo bhūtvā stotraṃ cedaṃ tato 'bravīt // BrP_129.67 svamāyayā yo hy akhilaṃ carācaraṃ sṛjaty avaty atti na sajjate 'smin ekaḥ svatantro 'dvayacit sukhātmakaḥ sa naḥ prasanno 'stu pinākapāṇiḥ BrP_129.68 na yasya tattvaṃ sanakādayo 'pi jānanti vedāntarahasyavijñāḥ sa pārvatīśaḥ sakalābhilāṣa dātā prasanno 'stu mamāndhakāriḥ BrP_129.69 sṛṣṭvā svayaṃbhūr bhagavān viriñciṃ bhayaṃkaraṃ cāsya śiro 'nvapaśyat chittvā nakhāgrair nakhasaktam etac cikṣepa tasmād abhavat trivargaḥ BrP_129.70 pāpaṃ daridraṃ tv atha lobhayācñe moho vipac ceti tato 'py anantam jātaprabhāvaṃ bhavaduḥkharūpaṃ babhūva tair vyāptam idaṃ samastam BrP_129.71 avekṣya sarvaṃ cakitaḥ sureśo devīm avocaj jagad astam eti tvaṃ pāhi lokeśvari lokamātar ume śaraṇye subhage subhadre BrP_129.72 jagatpratiṣṭhe varade jaya tvaṃ bhuktiḥ samādhiḥ paramā ca muktiḥ svāhā svadhā svastir anādisiddhir gīr buddhir āsīr ajarāmare tvam BrP_129.73 vidyādirūpeṇa jagattraye tvaṃ rakṣāṃ karoṣy eva madājñayā ca tvayaiva sṛṣṭaṃ bhuvanatrayaṃ syād yataḥ prakṛtyaiva tathaiva citram BrP_129.74 ity evam uktā dayitā hareṇa saṃśleṣasaṃlāpaparā babhūva śrāntā bhavasyārdhatanau sulagnā cikṣepa ca svedajalaṃ karāgraiḥ BrP_129.75 tasmād babhūva prathamaṃ sa dharmo lakṣmīr atho dānam atho suvṛṣṭiḥ sattvaṃ susaṃpannadharaṃ sarāṃsi dhānyāni puṣpāṇi phalāni caiva BrP_129.76 saubhāgyavastūni vapuḥ suveṣaḥ śṛṅgārabhājīni mahauṣadhāni nṛtyāni gītāny amṛtaṃ purāṇaṃ śrutismṛtī nītir athānnapāne BrP_129.77 śastrāṇi śāstrāṇi gṛhopayogyāny astrāṇi tīrthāni ca kānanāni iṣṭāni pūrtāni ca maṅgalāni yānāni śubhrābharaṇāsanāni BrP_129.78 bhavāṅgasaṃsargasusaṃprahāsa susvedasaṃlāparahaḥprakāraiḥ tathaiva jātaṃ sacarācaraṃ ca apāpakaṃ devi tataś ca jātam BrP_129.79 sukhaṃ prabhūtaṃ ca śubhaṃ ca nityaṃ virāji caitat tava devi bhāvāt tasmāt tu māṃ rakṣa jagajjanitri bhītaṃ bhayebhyo jagatāṃ pradhāne BrP_129.80 eke tarkair vimuhyanti līyante tatra cāpare śivaśaktyos tadādvaitaṃ sundaraṃ naumi vigraham // BrP_129.81 evaṃ tu stuvatas tasya purastād abhavac chivaḥ // BrP_129.82 kim abhīṣṭaṃ varayase hare vada parāyaṇam // BrP_129.83 balavān me ripuś cāsīd darśanaiś ca śanir yathā tena baddhas talaṃ nītaḥ paribhūtas tv anekadhā // BrP_129.84 vāksāyakais tathā viddhas tadvadhāya tv iyaṃ kṛtiḥ tadarthaṃ jagatām īśa yena jeṣye ripuṃ prabho // BrP_129.85 tad eva dehi vīryaṃ me yac cānyad ripunāśanam jātaḥ parābhavo yasmāt tadvināśe kṛte sati punarjātam ahaṃ manye varaṃ kīrtir jayaśriyoḥ // BrP_129.86 sa śivaḥ śakram āhedaṃ na mayaikena te ripuḥ vadham āpnoti tasmāt tvaṃ viṣṇum apy avyayaṃ harim // BrP_129.87 ārādhayasva paulomyā saha devaṃ janārdanam lokatrayaikaśaraṇaṃ nārāyaṇam ananyadhīḥ // BrP_129.88 tataḥ prāpsyasi tasmāc ca mattaś cāpi priyaṃ hare punaś covāca bhagavān ādikartā maheśvaraḥ // BrP_129.89 mantrābhyāsas tapo vāpi yogābhyasanam eva ca saṃgame yatra kutrāpi siddhidaṃ munayo viduḥ // BrP_129.90 kiṃ punaḥ saṃgame vipra gautamīsindhuphenayoḥ girīṇāṃ gahvare yad vā saritām atha saṃgame // BrP_129.91 vipro dhiyaiva bhavati mukundāṅghriniviṣṭayā gaṅgāyā dakṣiṇe tīra āpastambo munīśvaraḥ // BrP_129.92 āste tasyāpy ahaṃ toṣam agamaṃ balasūdana tena tvaṃ bhāryayā caiva toṣayasva gadādharam // BrP_129.93 āpastambena sahito gaṅgāyā dakṣiṇe taṭe tuṣṭāva devaṃ prayataḥ snātvā puṇye 'tha saṃgame // BrP_129.94 phenāyāś caiva gaṅgāyās tatra devaṃ janārdanam vaidikair vividhair mantrais tapasātoṣayat tadā // BrP_129.95 tatas tuṣṭo 'bhavad viṣṇuḥ kiṃ deyaṃ cety abhāṣata dehi me śatruhantāram ity āha bhagavān hariḥ // BrP_129.96 dattam ity eva jānīhi tam uvāca janārdanaḥ tatrābhavac chivasyaiva gaṅgāviṣṇvoḥ prasādataḥ // BrP_129.97 ambhasā puruṣo jātaḥ śivaviṣṇusvarūpadhṛk cakrapāṇiḥ śūladharaḥ sa gatvā tu rasātalam // BrP_129.98 nijaghāna tadā daityam indraśatruṃ mahāśanim sakhābhavat sa cendrasya abjakaḥ sa vṛṣākapiḥ // BrP_129.99 divistho 'pi sadā cendras tam anveti vṛṣākapim kupitā praṇayenābhūd anyāsaktaṃ vilokya tam śacīṃ tāṃ sāntvayann āha śatamanyur hasann idam // BrP_129.100 nāham indrāṇi śaraṇam ṛte sakhyur vṛṣākapeḥ vāri vāpi havir yasya agneḥ priyakaraṃ sadā // BrP_129.101 nāham anyatra gantāsmi priye cāṅgena te śape tasmān nārhasi māṃ vaktuṃ śaṅkayānyatra bhāmini // BrP_129.102 pativratā priyā me tvaṃ dharme mantre sahāyinī sāpatyā ca kulīnā ca tvatto 'nyā kā priyā mama // BrP_129.103 tasmāt tavopadeśena gaṅgāṃ prāpya mahānadīm prasādād devadevasya viṣṇor vai cakrapāṇinaḥ // BrP_129.104 tathā śivasya devasya prasādāc ca vṛṣākapeḥ jalodbhavāc ca me mitrād abjakāl lokaviśrutāt // BrP_129.105 uttīrṇaduḥkhaḥ subhage ita indro 'ham acyutaḥ kiṃ na sādhyaṃ yatra bhāryā bhartṛcittānugāminī // BrP_129.106 duṣkarā tatra no muktiḥ kiṃtv arthāditrayaṃ śubhe jāyaiva paramaṃ mitraṃ lokadvayahitaiṣiṇī // BrP_129.107 sā cet kulīnā priyabhāṣiṇī ca pativratā rūpavatī guṇāḍhyā saṃpatsu cāpatsu samānarūpā tayā hy asādhyaṃ kim iha trilokyām BrP_129.108 tasmāt tava dhiyā kānte mamedaṃ śubham āgatam itas tavoditaṃ caiva kartavyaṃ nānyad asti me // BrP_129.109 paraloke ca dharme ca satputrasadṛśaṃ na ca ārtasya puruṣasyeha bhāryāvad bheṣajaṃ nahi // BrP_129.110 niḥśreyasapadaprāptyai tathā pāpasya muktaye gaṅgayā sadṛśaṃ nāsti śṛṇu cānyad varānane // BrP_129.111 dharmārthakāmamokṣāṇāṃ prāptaye pāpamuktaye śivaviṣṇvor ananyatvajñānān nāsty atra muktaye // BrP_129.112 tasmāt tava dhiyā sādhvi sarvam etan manogatam avāptaṃ ca śivād viṣṇor gaṅgāyāś ca prasādataḥ // BrP_129.113 indratvaṃ me sthiraṃ ceto manye mitrabalāt punaḥ vṛṣākapir mama sakhā yo jātas tv apsu bhāmini // BrP_129.114 tvaṃ ca priyasakhī nityaṃ nānyat priyataraṃ mama tīrthānāṃ gautamī gaṅgā devānāṃ hariśaṃkarau // BrP_129.115 tasmād ebhyaḥ prasādena sarvaṃ cepsitam āptavān mama prītikaraṃ cedaṃ tīrthaṃ trailokyaviśrutam // BrP_129.116 tasmād etad dhi yāciṣye devān sarvān anukramāt anumanyantu ṛṣayo gaṅgā ca hariśaṃkarau // BrP_129.117 indreśvare cābjake ca ubhayos tīrayoḥ surāḥ ekatra śaṃkaro devo hy aparatra janārdanaḥ // BrP_129.118 pāvayan daṇḍakāraṇyaṃ sākṣād viṣṇus trivikramaḥ antare yāni tīrthāni sarvapuṇyapradāni ca // BrP_129.119 atra tu snānamātreṇa sarve te muktim āpnuyuḥ pāpiṣṭhāḥ pāpato muktim āpnuyur ye ca dharmiṇaḥ // BrP_129.120 teṣāṃ tu paramā muktiḥ pitṛbhiḥ pañcapañcabhiḥ atra kiṃcic ca ye dadyur arthibhyas tilamātrakam // BrP_129.121 dātṛbhyo hy akṣayaṃ tat syāt kāmadaṃ mokṣadaṃ tathā dhanyaṃ yaśasyam āyuṣyam ārogyaṃ puṇyavardhanam // BrP_129.122 ākhyānaṃ viṣṇuśaṃbhvoś ca jñātvā snānāc ca muktidam asya tīrthasya māhātmyaṃ ye śṛṇvanti paṭhanti ca // BrP_129.123 puṇyabhājo bhaveyus te tebhyo 'traiva smṛtir bhavet śivaviṣṇvor aśeṣāghasaṃghavicchedakāriṇī yāṃ prārthayanti munayo vijitendriyamānasāḥ // BrP_129.124 bhaviṣyaty evam eveti taṃ devā ṛṣayo 'bruvan gautamyā uttare pāre tīrthānāṃ mokṣadāyinām // BrP_129.125 devarṣisiddhasevyānāṃ sahasrāṇy atha sapta vai tathaiva dakṣiṇe tīre tīrthāny ekādaśaiva tu // BrP_129.126 abjakaṃ hṛdayaṃ proktaṃ godāvaryā munīśvaraiḥ viśrāmasthānam īśasya viṣṇor brahmaṇa eva ca // BrP_129.127 āpastambam iti khyātaṃ tīrthaṃ trailokyaviśrutam smaraṇād apy aśeṣāghasaṃghavidhvaṃsanakṣamam // BrP_130.1 āpastambo mahāprājño munir āsīn mahāyaśāḥ tasya bhāryākṣasūtreti patidharmaparāyaṇā // BrP_130.2 tasya putro mahāprājñaḥ karkināmātha tattvavit tasyāśramam anuprāpto hy agastyo munisattamaḥ // BrP_130.3 tam agastyaṃ pūjayitvā āpastambo munīśvaraḥ śiṣyair anugato dhīmāṃs taṃ praṣṭum upacakrame // BrP_130.4 trayāṇāṃ ko nu pūjyaḥ syād devānāṃ munisattama bhuktir muktiś ca kasmād vā syād anādiś ca ko bhavet // BrP_130.5 anantaś cāpi ko vipra devānām api daivatam yajñaiḥ ka ijyate devaḥ ko vedeṣv anugīyate etaṃ me saṃśayaṃ chettuṃ vadāgastya mahāmune // BrP_130.6 dharmārthakāmamokṣāṇāṃ pramāṇaṃ śabda ucyate tatrāpi vaidikaḥ śabdaḥ pramāṇaṃ paramaṃ mataḥ // BrP_130.7 vedena gīyate yas tu puruṣaḥ sa parāt paraḥ mṛto 'paraḥ sa vijñeyo hy amṛtaḥ para ucyate // BrP_130.8 yo 'mūrtaḥ sa paro jñeyo hy aparo mūrta ucyate guṇābhivyāptibhedena mūrto 'sau trividho bhavet // BrP_130.9 brahmā viṣṇuḥ śivaś ceti eka eva tridhocyate trayāṇām api devānāṃ vedyam ekaṃ paraṃ hi tat // BrP_130.10 ekasya bahudhā vyāptir guṇakarmavibhedataḥ lokānām upakārārtham ākṛtitritayaṃ bhavet // BrP_130.11 yas tattvaṃ vetti paramaṃ sa ca vidvān na cetaraḥ tatra yo bhedam ācaṣṭe liṅgabhedī sa ucyate // BrP_130.12 prāyaścittaṃ na tasyāsti yaś caiṣāṃ vyāhared bhidam trayāṇām api devānāṃ mūrtibhedaḥ pṛthak pṛthak // BrP_130.13 vedāḥ pramāṇaṃ sarvatra sākāreṣu pṛthak pṛthak nirākāraṃ ca yat tv ekaṃ tat tebhyaḥ paramaṃ matam // BrP_130.14 nānena nirṇayaḥ kaścin mayātra vidito bhavet tatrāpy atra rahasyaṃ yat tad vimṛśyāśu kīrtyatām niḥsaṃśayaṃ nirvikalpaṃ bhājanaṃ sarvasaṃpadām // BrP_130.15 etad ākarṇya bhagavān agastyo vākyam abravīt // BrP_130.16 yadyapy eṣāṃ na bhedo 'sti devānāṃ tu parasparam tathāpi sarvasiddhiḥ syāc chivād eva sukhātmanaḥ // BrP_130.17 prapañcasya nimittaṃ yat taj jyotiś ca paraṃ śivaḥ tam eva sādhaya haraṃ bhaktyā paramayā mune gautamyāṃ sakalāghaughasaṃhartā daṇḍake vane // BrP_130.18 etac chrutvā muner vākyaṃ parāṃ prītim upāgataḥ bhuktido muktidaḥ puṃsāṃ sākāro 'tha nirākṛtiḥ // BrP_130.19 sṛṣṭyākāras tataḥ śaktaḥ pālanākāra eva ca dātā ca hanti sarvaṃ yo yasmād etat samāpyate // BrP_130.20 brahmākṛtiḥ kartṛrūpā vaiṣṇavī pālanī tathā rudrākṛtir nihantrī sā sarvavedeṣu paṭhyate // BrP_130.21 āpastambas tadā gaṅgāṃ gatvā snātvā yatavrataḥ tuṣṭāva śaṃkaraṃ devaṃ stotreṇānena nārada // BrP_130.22 kāṣṭheṣu vahniḥ kusumeṣu gandho bījeṣu vṛkṣādi dṛṣatsu hema bhūteṣu sarveṣu tathāsti yo vai taṃ somanāthaṃ śaraṇaṃ vrajāmi BrP_130.23 yo līlayā viśvam idaṃ cakāra dhātā vidhātā bhuvanatrayasya yo viśvarūpaḥ sadasatparo yaḥ someśvaraṃ taṃ śaraṇaṃ vrajāmi BrP_130.24 yaṃ smṛtya dāridryamahābhiśāpa rogādibhir na spṛśyate śarīrī yam āśritāś cepsitam āpnuvanti someśvaraṃ taṃ śaraṇaṃ vrajāmi BrP_130.25 yena trayīdharmam avekṣya pūrvaṃ brahmādayas tatra samīhitāś ca evaṃ dvidhā yena kṛtaṃ śarīraṃ someśvaraṃ taṃ śaraṇaṃ vrajāmi BrP_130.26 yasmai namo gacchati mantrapūtaṃ hutaṃ havir yā ca kṛtā ca pūjā dattaṃ havir yena surā bhajante someśvaraṃ taṃ śaraṇaṃ vrajāmi BrP_130.27 yasmāt paraṃ nānyad asti praśastaṃ yasmāt paraṃ naiva susūkṣmam anyat yasmāt paraṃ no mahatāṃ mahac ca someśvaraṃ taṃ śaraṇaṃ vrajāmi BrP_130.28 yasyājñayā viśvam idaṃ vicitram acintyarūpaṃ vividhaṃ mahac ca ekakriyaṃ yadvad anuprayāti someśvaraṃ taṃ śaraṇaṃ vrajāmi BrP_130.29 yasmin vibhūtiḥ sakalādhipatyaṃ kartṛtvadātṛtvamahattvam eva prītir yaśaḥ saukhyam anādidharmaḥ someśvaraṃ taṃ śaraṇaṃ vrajāmi BrP_130.30 nityaṃ śaraṇyaḥ sakalasya pūjyo nityaṃ priyo yaḥ śaraṇāgatasya nityaṃ śivo yaḥ sakalasya rūpaṃ someśvaraṃ taṃ śaraṇaṃ vrajāmi BrP_130.31 tataḥ prasanno bhagavān āha nārada taṃ munim ātmārthaṃ ca parārthaṃ ca āpastambo 'bravīc chivam // BrP_130.32 sarvān kāmān āpnuyus te ye snātvā devam īśvaram paśyeyur jagatām īśam astv ity āha śivo munim // BrP_130.33 tataḥ prabhṛti tat tīrtham āpastambam udāhṛtam anādy avidyātimiravrātanirmūlanakṣamam // BrP_130.34 yamatīrtham iti khyātaṃ pitṝṇāṃ prītivardhanam aśeṣapāpaśamanaṃ tatra vṛttam idaṃ śṛṇu // BrP_131.1 tatrākhyānam idaṃ tv āsīd itihāsaṃ purātanam sarameti prasiddhāsti nāmnā devaśunī mune // BrP_131.2 tasyāḥ putrau mahāśreṣṭhau śvānau nityaṃ janān anu gāminau pavanāhārau caturakṣau yamapriyau // BrP_131.3 gā rakṣati sma devānāṃ yajñārthaṃ kalpitān paśūn rakṣantīm anujagmus te rākṣasā daityadānavāḥ // BrP_131.4 rakṣantīṃ tāṃ mahāprājñāḥ śvānayor mātaraṃ śunīm pralobhayitvā vividhair vākyair dānaiś ca yatnataḥ // BrP_131.5 hṛtā gā rākṣasaiḥ pāpaiḥ paśvarthe kalpitāḥ śubhāḥ tata āgatya sā devān idam āha kramāc chunī // BrP_131.6 māṃ baddhvā rākṣasaiḥ pāśais tāḍayitvā prahārakaiḥ nītā gā yajñasiddhyarthaṃ kalpitāḥ paśavaḥ surāḥ // BrP_131.7 tasyā vācaṃ niśamyāśu surān prāha bṛhaspatiḥ // BrP_131.8 iyaṃ vikṛtarūpāste asyāḥ pāpaṃ ca lakṣaye asyā matena tā gāvo nītā nānyena hetunā pāpeyaṃ sukṛtīveti lakṣyate dehaceṣṭitaiḥ // BrP_131.9 tad guror vacanāc chakraḥ padā tāṃ prāharac chunīm padāghātāt tadā tasyā mukhāt kṣīraṃ prasusruve // BrP_131.10 punaḥ prāha śacībhartā kṣīraṃ pītaṃ tvayā śuni rākṣasaiś ca tadā dattaṃ tasmān nītās tu gā mama // BrP_131.11 nāparādho 'sti me nātha na cānyasyāpi kasyacit nāparādho na copekṣā mamāsti tridaśeśvara tasmād ruṣṭo 'si kiṃ nātha ripavo balinas tu te // BrP_131.12 tato dhyātvā devagurur jñātvā tasyā viceṣṭitam satyaṃ śakra tv iyaṃ duṣṭā ripūṇāṃ pakṣakāriṇī // BrP_131.13 tataḥ śaśāpa tāṃ śakraḥ pāpiṣṭhe tvaṃ śunī bhava martyaloke pāpabhūtā ajñānāt pāpakāriṇī // BrP_131.14 tadendrasya tu śāpena mānuṣe sā vyajāyata yathā śaptā maghavatā pāpāt sā hy atibhīṣaṇā // BrP_131.15 gāvo yā rākṣasair nītās tāsām ānayanāya ca yatnaṃ kurvan surapatir viṣṇave tan nyavedayat // BrP_131.16 viṣṇur daityāṃś ca danujān gohartṝṃś caiva rākṣasān hantuṃ prayatnam akaroj jagṛhe ca mahad dhanuḥ // BrP_131.17 śārṅgaṃ yal lokavikhyātaṃ daityanāśanam eva ca jitāriḥ pūjito devaiḥ svayaṃ sthitvā janārdanaḥ // BrP_131.18 yatra vai daṇḍakāraṇye śārṅgapāṇir jagatprabhuḥ tatrasthān daityadanujān rākṣasāṃś ca balīyasaḥ // BrP_131.19 punar jaghne sa vai viṣṇur gā yair nītāś ca rākṣasaiḥ tatra vai daṇḍakāraṇye śārṅgapāṇir iti śrutaḥ // BrP_131.20 yudhyamānas tato viṣṇur ditijai rākṣasaiḥ saha te jagmur dakṣiṇām āśāṃ viṣṇos trāsān mahāmune // BrP_131.21 anvagacchat tato viṣṇus tān eva parameśvaraḥ garutmatā tān avāpya śārṅgamuktair manojavaiḥ // BrP_131.22 bāṇais tān vyāhanad viṣṇur gaṅgāyā uttare taṭe devārayaḥ kṣayaṃ nītā viṣṇunā prabhaviṣṇunā // BrP_131.23 śārṅgamuktair mahāvegaiḥ susvanaiś ca sumantritaiḥ kṣayaṃ prāptā viṣṇubāṇais tatas te devaśatravaḥ // BrP_131.24 gāvo labdhā yatra devair bāṇatīrthaṃ tad ucyate vaiṣṇavaṃ lokaviditaṃ gotīrthaṃ ceti viśrutam // BrP_131.25 paśvarthe kalpitā gāvo gaṅgāyā dakṣiṇe taṭe pradrutās te surāḥ sarve gaṅgāyāṃ saṃnyaveśayan // BrP_131.26 tanmadhye kārayām āsur dvīpaṃ caivāśrayaṃ gavām tair gobhis tatra gaṅgāyāṃ surayajño vyajāyata // BrP_131.27 yajñatīrthaṃ tu tat proktaṃ godvīpaṃ gāṅgamadhyataḥ devānāṃ yajanaṃ tac ca sarvakāmapradaṃ śubham // BrP_131.28 svayaṃ mūrtimatī bhūtvā gaṅgāśaktir mahādyute asārāpārasaṃsārasāgarottaraṇe tariḥ // BrP_131.29 viśveśvarī yogamāyā sadbhaktābhayadāyinī gorakṣaṃ tu tatas tīrthaṃ gaṅgāyā dakṣiṇe taṭe // BrP_131.30 tau śvānau saramāputrau caturakṣau yamapriyau mātuḥ śāpaṃ cāparādhaṃ sarvaṃ cāpi savistaram // BrP_131.31 nivedya tu yathānyāyaṃ kāryaṃ cāpi sukhapradam viśāpakaraṇaṃ cāpi papracchatur ubhau yamam // BrP_131.32 sa tābhyāṃ sahitaḥ sauriḥ pitre sūryāya cābravīt śrutvā sūryaḥ sutaṃ prāha gaṅgāyāṃ surasattama // BrP_131.33 lokatrayaikapāvanyāṃ gautamyāṃ daṇḍake vane śraddhayā parayā vatsa susnātaḥ susamāhitaḥ // BrP_131.34 brahmāṇaṃ caiva viṣṇuṃ ca mām īśaṃ ca yathākramam stuhi tvaṃ sarvabhāvena bhṛtyau prītim avāpsyataḥ // BrP_131.35 tat pitur vacanaṃ śrutvā yamaḥ prītamanās tadā tayoś ca prītaye prāyād devatarpaṇayor yamaḥ // BrP_131.36 gautamyām aghahāriṇyāṃ susamāhitamānasaḥ tathaiva toṣayām āsa gaṅgāyāṃ surasattamān // BrP_131.37 śvabhyāṃ ca sahitaḥ śrīmān dakṣiṇāśāpatiḥ prabhuḥ brahmāṇaṃ toṣayām āsa bhānuṃ vai dakṣiṇe taṭe // BrP_131.38 īśānam uttare viṣṇuṃ svayaṃ dharmaḥ pratāpavān dattavanto varaṃ śreṣṭhaṃ saramāyā viśāpakam varān ayācata bahūṃl lokānām upakārakān // BrP_131.39 eṣu snānaṃ tu ye kuryur brahmaviṣṇumaheśvarāḥ ātmārthaṃ ca parārthaṃ ca te kāmān āpnuyuḥ śubhān // BrP_131.40 bāṇatīrthe tu ye snātvā śārṅgapāṇiṃ smaranti vai tebhyo dāridryaduḥkhāni na bhaveyur yuge yuge // BrP_131.41 gotīrthe brahmatīrthe vā yas tu snātvā yatavrataḥ brahmāṇaṃ taṃ namasyātha dvīpasyāpi pradakṣiṇam // BrP_131.42 yaḥ kuryāt tena pṛthivī saptadvīpā vasuṃdharā pradakṣiṇīkṛtā tatra kiṃcid dattvā vasu dvijam // BrP_131.43 tad devayajanaṃ prāpya kiṃcid dhutvā hutāśane aśvamedhādiyajñānāṃ phalaṃ prāpnoti puṣkalam // BrP_131.44 yaḥ sakṛt tatra paṭhati gāyatrīṃ vedamātaram adhītās tena vedā vai niṣkāmo muktibhājanam // BrP_131.45 snātvā tu dakṣiṇe kūle śaktiṃ devīṃ tu bhaktitaḥ pūjayitvā yathānyāyaṃ sarvān kāmān avāpnuyāt // BrP_131.46 brahmaviṣṇumaheśānāṃ śaktir mātā trayīmayī sarvān kāmān avāpnoti putravān dhanavān bhavet // BrP_131.47 ādityaṃ bhaktito yas tu dakṣiṇe niyato naraḥ snātvā paśyeta teneṣṭā yajñā vividhadakṣiṇāḥ // BrP_131.48 kūle yaś cottare caiva gaṅgāyā daityasūdanam snātvā paśyeta taṃ natvā tasya viṣṇoḥ paraṃ padam // BrP_131.49 yameśvaraṃ tato yas tu yamatīrthe tu pūjitam snātaḥ paśyati yuktātmā sa karoty acireṇa hi // BrP_131.50 pitṝṇām akṣayaṃ puṇyaṃ phaladaṃ kīrtivardhanam tatra snānena dānena japena stavanena ca api duṣkṛtakarmāṇaḥ pitaro mokṣam āpnuyuḥ // BrP_131.51 ityādy aṣṭa sahasrāṇi tīrthāni trīṇi nārada teṣu snānaṃ ca dānaṃ ca sarvam akṣayapuṇyadam // BrP_131.52 eteṣāṃ smaraṇaṃ puṇyaṃ nānājanmāghanāśanam śravaṇāt pitṛbhiḥ sārdhaṃ paṭhanāt svakulaiḥ saha // BrP_131.53 teṣām apy atipāpāni nāśaṃ yānti mamājñayā tatra snānādi yaḥ kṛtvā kiṃcid dattvā yatātmavān // BrP_131.54 pitṝṇāṃ piṇḍadānādi kṛtvā natvā surān imān dhanaṃ dhānyaṃ yaśo vīryam āyur ārogyasaṃpadaḥ // BrP_131.55 putrān pautrān priyāṃ bhāryāṃ labdhvā cānyan manīṣitam aviyuktaḥ prītamanā bandhubhiś cātimānitaḥ // BrP_131.56 narakasthān api pitṝṃs tārayitvā kulāni ca pāvayitvā priyair yukto hy ante viṣṇuṃ śivaṃ smaret tato muktipadaṃ gacched devānāṃ vacanaṃ yathā // BrP_131.57 yakṣiṇīsaṃgamaṃ nāma tīrthaṃ sarvaphalapradam tatra snānena dānena sarvān kāmān avāpnuyāt // BrP_132.1 yatra yakṣeśvaro devo darśanād bhuktimuktidaḥ tatra ca snānamātreṇa sattrayāgaphalaṃ labhet // BrP_132.2 viśvāvasoḥ svasā nāmnā pippalā guruhāsinī ṛṣīṇāṃ sattram agamad gautamītīravartinām // BrP_132.3 dṛṣṭvā tatra ṛṣīn kṣāmān sā jahāsātigarvitā yā gatvāśrāvaya vauṣaḍ astu śrauṣaḍ iti sthiram // BrP_132.4 visvareṇa bruvatī tāṃ te śepuḥ srāviṇī bhava tato nady abhavat tatra yakṣiṇīti suviśrutā // BrP_132.5 tato viśvāvasuḥ pūjya ṛṣīn devaṃ trilocanam saṃgamya caiva gautamyā tāṃ viśāpām athākarot // BrP_132.6 tataḥ prabhṛti tat tīrthaṃ yakṣiṇīsaṃgamaṃ smṛtam tatra snānādidānena sarvān kāmān avāpnuyāt // BrP_132.7 viśvāvasoḥ prasanno 'bhūd yatra śaṃbhuḥ śivānvitaḥ śaivaṃ tat paramaṃ tīrthaṃ durgātīrthaṃ ca viśrutam // BrP_132.8 sarvapāpaughaharaṇaṃ sarvadurgatināśanam sarveṣāṃ tīrthamukhyānāṃ tad dhi sāraṃ mahāmune tīrthaṃ munivaraiḥ khyātaṃ sarvasiddhipradaṃ nṛṇām // BrP_132.9 śuklatīrtham iti khyātaṃ sarvasiddhikaraṃ nṛṇām yasya smaraṇamātreṇa sarvakāmān avāpnuyāt // BrP_133.1 bharadvāja iti khyāto muniḥ paramadhārmikaḥ tasya paiṭhīnasī nāma bhāryā sukalabhūṣaṇā // BrP_133.2 gautamītīram adhyāste pativrataparāyaṇā agnīṣomīyam aindrāgnaṃ puroḍāśam akalpayat // BrP_133.3 puroḍāśe śrapyamāṇe dhūmāt kaścid ajāyata puroḍāśaṃ bhakṣayitvā lokatritayabhīṣaṇaḥ // BrP_133.4 yajñaṃ me hy atra ko haṃsi kopāt tvam iti taṃ muniḥ provāca satvaraṃ kruddho bharadvājo dvijottamaḥ tad ṛṣer vacanaṃ śrutvā rākṣasaḥ pratyuvāca tam // BrP_133.5 havyaghna iti vikhyātaṃ bharadvāja nibodha mām saṃdhyāsuto 'haṃ jyeṣṭhaś ca sutaḥ prācīnabarhiṣaḥ // BrP_133.6 brahmaṇā me varo datto yajñān khāda yathāsukham mamānujaḥ kaliś cāpi balavān atibhīṣaṇaḥ // BrP_133.7 ahaṃ kṛṣṇaḥ pitā kṛṣṇo mātā kṛṣṇā tathānujaḥ ahaṃ makhaṃ haniṣyāmi yūpaṃ chedmi kṛtāntakaḥ // BrP_133.8 rakṣyatāṃ me tvayā yajñaḥ priyo dharmaḥ sanātanaḥ jāne tvāṃ yajñahantāraṃ saddvijaṃ rakṣa me kratum // BrP_133.9 bharadvāja nibodhedaṃ vākyaṃ mama samāsataḥ brahmaṇāhaṃ purā śapto devadānavasaṃnidhau // BrP_133.10 tataḥ prasādito devo mayā lokapitāmahaḥ amṛtaiḥ prokṣayiṣyanti yadā tvāṃ munisattamāḥ // BrP_133.11 tadā viśāpo bhavitā havyaghna tvaṃ na cānyathā evaṃ kariṣyasi yadā tataḥ sarvaṃ bhaviṣyati // BrP_133.12 bharadvājaḥ punaḥ prāha sakhā me 'si mahāmate makhasaṃrakṣaṇaṃ yena syān me vada karomi tat // BrP_133.13 saṃbhūya devā daiteyā mamanthuḥ kṣīrasāgaram alabhantāmṛtaṃ kaṣṭāt tad asmatsulabhaṃ katham // BrP_133.14 prītyā yadi prasanno 'si sulabhaṃ yad vadasva tat tad ṛṣer vacanaṃ śrutvā rakṣaḥ prāha tadā mudā // BrP_133.15 amṛtaṃ gautamīvāri amṛtaṃ svarṇam ucyate amṛtaṃ gobhavaṃ cājyam amṛtaṃ soma eva ca // BrP_133.16 etair mām abhiṣiñcasva athavaitais tathā tribhiḥ gaṅgāyā vāriṇājyena hiraṇyena tathaiva ca sarvebhyo 'py adhikaṃ divyam amṛtaṃ gautamījalam // BrP_133.17 etad ākarṇya sa ṛṣiḥ paraṃ saṃtoṣam āgataḥ pāṇāv ādāya gaṅgāyāḥ salilāmṛtam ādarāt // BrP_133.18 tenākarod ṛṣī rakṣo hy abhiṣiktaṃ tadā makhe punaś ca yūpe ca paśāv ṛtvikṣu makhamaṇḍale // BrP_133.19 sarvam evābhavac chuklam abhiṣekān mahātmanaḥ tad rakṣo 'pi tadā śuklo bhūtvotpanno mahābalaḥ // BrP_133.20 yaḥ purā kṛṣṇarūpo 'bhūt sa tu śuklo 'bhavat kṣaṇāt yajñaṃ sarvaṃ samāpyātha bharadvājaḥ pratāpavān // BrP_133.21 ṛtvijo 'pi visṛjyātha yūpaṃ gaṅgodake 'kṣipat gaṅgāmadhye tad dhi yūpam adyāpy āste mahāmate // BrP_133.22 abhiṣiktaṃ cāmṛtena abhijñānaṃ tu tan mahat tatra tīrthe punā rakṣo bharadvājam uvāca ha // BrP_133.23 ahaṃ yāmi bharadvāja kṛtaḥ śuklas tvayā punaḥ tasmāt tavātra tīrthe ye snānadānādipūjanam // BrP_133.24 kuryus teṣām abhīṣṭāni bhaveyur yat phalaṃ makhe smaraṇād api pāpāni nāśaṃ yāntu sadā mune // BrP_133.25 tataḥ prabhṛti tat tīrthaṃ śuklatīrtham iti smṛtam gautamyāṃ daṇḍakāraṇye svargadvāram apāvṛtam // BrP_133.26 ubhayos tīrayoḥ sapta sahasrāṇy aparāṇi ca tīrthānāṃ muniśārdūla sarvasiddhipradāyinām // BrP_133.27 cakratīrtham iti khyātaṃ smaraṇāt pāpanāśanam tasya prabhāvaṃ vakṣyāmi śṛṇu yatnena nārada // BrP_134.1 ṛṣayaḥ sapta vikhyātā vasiṣṭhapramukhā mune gautamyās tīram āśritya sattrayajñam upāsate // BrP_134.2 tatra vighna upakrānte rakṣobhir atibhīṣaṇe mām abhyetyātha munayo rakṣaḥkṛtyaṃ nyavedayan // BrP_134.3 tadāhaṃ pramadārūpaṃ māyayāsṛjya nārada yasyāś ca darśanād eva nāśaṃ yānty atha rākṣasāḥ // BrP_134.4 evam uktvā tu tāṃ prādām ṛṣibhyaḥ pramadāṃ mune madvākyād ṛṣayo māyām ādāya punar āgaman // BrP_134.5 ajaikā yā samākhyātā kṛṣṇalohitarūpiṇī muktakeśīty abhidhayā sāste 'dyāpi svarūpiṇī // BrP_134.6 lokatritayasaṃmohadāyinī kāmarūpiṇī tadbalāt svasthamanasaḥ sarve ca munipuṃgavaḥ // BrP_134.7 gautamīṃ saritāṃ śreṣṭhāṃ punar yajñāya dīkṣitāḥ punas tanmakhanāśāya rākṣasāḥ samupāgaman // BrP_134.8 yakṣavāṭāntike māyāṃ dṛṣṭvā rākṣasapuṃgavāḥ tato nṛtyanti gāyanti hasanti ca rudanti ca // BrP_134.9 māheśvarī mahāmāyā prabhāveṇātidarpitā teṣāṃ madhye daityapatiḥ śambaro nāma vīryavān // BrP_134.10 māyārūpāṃ tu pramadāṃ bhakṣayām āsa nārada tad adbhutam atīvāsīt tanmāyābaladarśinām // BrP_134.11 makhe vidhvaṃsyamāne tu te viṣṇuṃ śaraṇaṃ yayuḥ prādād viṣṇuś cakram atho munīnāṃ rakṣaṇāya tu // BrP_134.12 cakraṃ tad rākṣasān ājau daityāṃś ca danujāṃs tathā ciccheda tadbhayād eva mṛtā rākṣasapuṃgavāḥ // BrP_134.13 ṛṣibhis tan mahāsattraṃ saṃpūrṇam abhavat tadā viṣṇoḥ prakṣālitaṃ cakraṃ gaṅgāmbhobhiḥ sudarśanam // BrP_134.14 tataḥ prabhṛti tat tīrthaṃ cakratīrtham udāhṛtam tatra snānena dānena sattrayāgaphalaṃ labhet // BrP_134.15 tatra pañca śatāny āsaṃs tīrthānāṃ pāpahāriṇām teṣu snānaṃ tathā dānaṃ pratyekaṃ muktidāyakam // BrP_134.16 vāṇīsaṃgamam ākhyātaṃ yatra vāgīśvaro haraḥ tat tīrthaṃ sarvapāpānāṃ mocanaṃ sarvakāmadam // BrP_135.1 tatra snānena dānena brahmahatyādināśanam brahmaviṣṇvoś ca saṃvāde mahattve ca parasparam // BrP_135.2 tayor madhye mahādevo jyotirmūrtir abhūt kila tatraiva vāg uvācedaṃ daivī putra tayoḥ śubhā // BrP_135.3 aham asmi mahāṃs tatra aham asmīti vai mithaḥ daivī vāk tāv ubhau prāha yas tv asyāntaṃ tu paśyati // BrP_135.4 sa tu jyeṣṭho bhavet tasmān mā vādaṃ kartum arhathaḥ tadvākyād viṣṇur agamad adho 'haṃ cordhvam eva ca // BrP_135.5 tato viṣṇuḥ śīghram etya jyotiḥpārśva upāviśat aprāpyāntam ahaṃ prāyāṃ dūrād dūrataraṃ mune // BrP_135.6 tataḥ śrānto nivṛtto 'haṃ draṣṭum īśaṃ tu taṃ prabhum tadaivaṃ mama dhīr āsīd dṛṣṭaś cānto mayā bhṛśam // BrP_135.7 asya devasya tad viṣṇor mama jyaiṣṭhyaṃ sphuṭaṃ bhavet punaś cāpi mama tv evaṃ matir āsīn mahāmate // BrP_135.8 satyair vaktraiḥ kathaṃ vakṣye pīḍito 'py anṛtaṃ vacaḥ nānāvidheṣu pāpeṣu nānṛtāt pātakaṃ param // BrP_135.9 satyair vaktrair asatyāṃ vā vācaṃ vakṣye kathaṃ tv iti tato 'haṃ pañcamaṃ vaktraṃ gardabhākṛtibhīṣaṇam // BrP_135.10 kṛtvā tenānṛtaṃ vakṣya iti dhyātvā ciraṃ tadā abravaṃ taṃ hariṃ tatra āsīnaṃ jagatāṃ prabhum // BrP_135.11 asya cānto mayā dṛṣṭas tena jyaiṣṭhyaṃ janārdana mameti vadataḥ pārśve ubhau tau hariśaṃkarau // BrP_135.12 ekarūpatvam āpannau sūryācandramasāv iva tau dṛṣṭvā vismito bhītaś cāstavaṃ tāv ubhāv api tataḥ kruddhau jagannāthau vācaṃ tām idam ūcatuḥ // BrP_135.13 duṣṭe tvaṃ nimnagā bhūyā nānṛtād asti pātakam // BrP_135.14 tataḥ sā vihvalā bhūtvā nadībhāvam upāgatā tad dṛṣṭvā vismito bhītas tām abravam ahaṃ tadā // BrP_135.15 yasmād asatyam uktāsi brahmavāci sthitā satī tasmād adṛśyā tvaṃ bhūyāḥ pāparūpāsy asaṃśayam // BrP_135.16 etac chāpaṃ viditvā tu tau devau praṇatā tadā viśāpatvaṃ prārthayantī tuṣṭāva ca punaḥ punaḥ // BrP_135.17 tatas tuṣṭau devadevau prārthitau tridaśārcitau prītyā hariharāv evaṃ vācaṃ vācam athocatuḥ // BrP_135.18 gaṅgayā saṃgatā bhadre yadā tvaṃ lokapāvanī tadā punar vapus te syāt pavitraṃ hi suśobhane // BrP_135.19 tathety uktvā sāpi devī gaṅgayā saṃgatābhavat bhāgīrathī gautamī ca tataś cāpi svakaṃ vapuḥ // BrP_135.20 devī sā vyagamad brahman devānām api durlabham gautamyāṃ saiva vikhyātā nāmnā vāṇīti puṇyadā // BrP_135.21 bhāgīrathyāṃ saiva devī sarasvaty abhidhīyate ubhayatrāpi vikhyātaḥ saṃgamo lokapūjitaḥ // BrP_135.22 sarasvatīsaṃgamaś ca vāṇīsaṃgama eva ca gautamyā saṃgatā devī vāṇī vācā sarasvatī // BrP_135.23 sarvatra pūjitaṃ tīrthaṃ tatra vācā śivaṃ prabhum deveśvaraṃ pūjayitvā viśāpam agamad yataḥ // BrP_135.24 brahmā vidhūya vāgdauṣṭyaṃ svaṃ ca dhāmāgamat punaḥ tasmāt tatra śucir bhūtvā snātvā tatra ca saṃgame // BrP_135.25 vāgīśvaraṃ tato dṛṣṭvā tāvatā muktim āpnuyāt dānahomādikaṃ kiṃcid upavāsādikāṃ kriyām // BrP_135.26 yaḥ kuryāt saṃgame puṇye saṃsāre na bhavet punaḥ ekonaviṃśatiśataṃ tīrthānāṃ tīrayor dvayoḥ nānājanmārjitāśeṣapāpakṣayavidhāyinām // BrP_135.27 viṣṇutīrtham iti khyātaṃ tatra vṛttam idaṃ śṛṇu maudgalya iti vikhyāto mudgalasya suto ṛṣiḥ // BrP_136.1 tasya bhāryā tu jābālā nāmnā khyātā suputriṇī pitā ṛṣis tathā vṛddho mudgalo lokaviśrutaḥ // BrP_136.2 tasya bhāryā tathā khyātā nāmnā bhāgīrathī śubhā sa maudgalyaḥ prātar eva gaṅgāṃ snāti yatavrataḥ // BrP_136.3 nityam eva tv idaṃ karma tasyāsīn munisattama gaṅgātīre kuśair mṛdbhiḥ śamīpuṣpair aharniśam // BrP_136.4 gurūditena mārgeṇa svamānasasaroruhe āvāhanaṃ nityam eva viṣṇoś cakre sa maudgaliḥ // BrP_136.5 tenāhūtas tvarann eti lakṣmībhartā jagatpatiḥ vainateyam athāruhya śaṅkhacakragadādharaḥ // BrP_136.6 pūjitas tena ṛṣiṇā sa maudgalyena yatnataḥ prabrūte ca kathāś citrā maudgalyāya jagatprabhuḥ // BrP_136.7 tato 'parāhṇasamaye viṣṇuḥ prāha sa maudgalim yāhi vatsa svabhavanaṃ śrānto 'sīti punaḥ punaḥ // BrP_136.8 evam uktaḥ sa devena viṣṇunā yāti sa dvijaḥ jagatprabhus tato yāti devair yuktaḥ svamandiram // BrP_136.9 maudgalyo 'pi tathābhyetya kiṃcid ādāya nityaśaḥ svam eva bhavanaṃ vidvān bhāryāyai svārjitaṃ dhanam // BrP_136.10 dadāti sa mahāviṣṇucaraṇābjaparāyaṇaḥ maudgalyasya priyā sāpi pativrataparāyaṇā // BrP_136.11 śākaṃ mūlaṃ phalaṃ vāpi bhartrānītaṃ tu yatnataḥ susaṃskṛtyāpy atithīnāṃ bālānāṃ bhartur eva ca // BrP_136.12 dattvā tu bhojanaṃ tebhyaḥ paścād bhuṅkte yatavratā bhuktavatsv atha sarveṣu rātrau nityaṃ sa maudgaliḥ // BrP_136.13 viṣṇoḥ śrutāḥ kathāś citrās tebhyo vakty atha harṣitaḥ evaṃ bahutithe kāle vyatīte cātivismitā maudgalyasya raho bhāryā bhartāraṃ vākyam abravīt // BrP_136.14 yadi te viṣṇur abhyeti samīpaṃ tridaśārcitaḥ tathāpi kaṣṭam asmākaṃ kasmād iti jagatprabhum // BrP_136.15 tat pṛccha tvaṃ mahāprājña yadāsau viṣṇur eti ca yasmiṃś ca smṛtamātre tu jarājanmarujo mṛtiḥ nāśaṃ yānti kuto dṛṣṭe tasmāt pṛccha jagatpatim // BrP_136.16 tathety uktvā priyāvākyān maudgalyo nityavad dharim pūjayitvā vinītaś ca papraccha sa kṛtāñjaliḥ // BrP_136.17 tvayi smṛte jagannātha śokadāridryaduṣkṛtam nāśaṃ yāti vipattir me tvayi dṛṣṭe kathaṃ sthitā // BrP_136.18 svakṛtaṃ bhujyate bhūtaiḥ sarvaiḥ sarvatra sarvadā na kopi kasyacit kiṃcit karoty atra hitāhite // BrP_136.19 yādṛśaṃ copyate bījaṃ phalaṃ bhavati tādṛśam rasālaḥ syān na nimbasya bījāj jātv api kutracit // BrP_136.20 na kṛtā gautamīsevā nārcitau hariśaṃkarau na dattaṃ yaiś ca viprebhyas te kathaṃ bhājanaṃ śriyaḥ // BrP_136.21 tvayā na dattaṃ kiṃcic ca brāhmaṇebhyo mamāpi ca yad dīyate tad eveha parasmiṃś copatiṣṭhati // BrP_136.22 mṛdbhir vārbhiḥ kuśair mantraiḥ śucikarma sadaiva yat karoti tasmāt pūtātmā śarīrasya ca śoṣaṇāt // BrP_136.23 vinā dānena na kvāpi bhogāvāptir nṛṇāṃ bhavet satkarmācaraṇāc chuddho viraktaḥ syāt tato naraḥ // BrP_136.24 tato 'pratihatajñāno jīvanmuktas tato bhavet sarveṣāṃ sulabhā muktir madbhaktyā ceha pūrtataḥ // BrP_136.25 bhuktir dānādinā sarvabhūtaduḥkhanibarhaṇāt athavā lapsyase muktiṃ bhaktyā bhuktiṃ na lapsyase // BrP_136.26 bhaktyā muktiḥ kathaṃ bhūyād bhukter muktiḥ sudurlabhā jātā ced dehināṃ muktiḥ kim anyena prayojanam // BrP_136.27 bhaktyā muktiḥ sarvapūjyā tām iccheyaṃ jaganmaya // BrP_136.28 etad evāntaraṃ brahman dīyate mām anusmaran brāhmaṇāyāthavārthibhyas tad evākṣayatāṃ vrajet // BrP_136.29 mām adhyātvātha yad dadyāt tat tanmātraphalapradam tat punar dattam eveha na bhogāyātra kalpate // BrP_136.30 tasmād dehi mahābuddhe bhojyaṃ kiṃcin mama dhruvam athavā vipramukhyāya gautamītīram āśritaḥ // BrP_136.31 maudgalyaḥ prāha taṃ viṣṇuṃ deyaṃ mama na vidyate nānyat kiṃcana dehādi yat tat tvayi samarpitam // BrP_136.32 tato viṣṇur garutmantaṃ prāha śīghraṃ jagatpatiḥ ihānayasva kaṇiśaṃ mamāyaṃ cārpayiṣyati // BrP_136.33 tato yogyān ayaṃ bhogān prāpsyate manasaḥ priyān ākarṇya svāminādiṣṭaṃ tathā cakre sa pakṣirāṭ // BrP_136.34 viṣṇuhaste kaṇān prādāt sa maudgalyo yatavrataḥ etasminn antare viṣṇur viśvakarmāṇam abravīt // BrP_136.35 yāvac cāsya kule sapta puruṣās tāvad eva tu bhavitāro mahābuddhe tāvat kāmā manīṣitāḥ gāvo hiraṇyaṃ dhānyāni vastrāṇy ābharaṇāni ca // BrP_136.36 yac ca kiṃcin manaḥprītyai loke bhavati bhūṣaṇam tat sarvam āpa maudgalyo viṣṇugaṅgāprabhāvataḥ // BrP_136.37 gṛhaṃ gaccheti maudgalyo viṣṇunoktas tato yayau āśrame svasya sarvarddhiṃ dṛṣṭvā ṛṣir abhāṣata // BrP_136.38 aho dānaprabhāvo 'yam aho viṣṇor anusmṛtiḥ aho gaṅgāprabhāvaś ca kair vicāryo mahān ayam // BrP_136.39 maudgalyo bhāryayā sārdhaṃ putraiḥ pautraiś ca bandhubhiḥ pitṛbhyāṃ bubhuje bhogān bhuktiṃ muktim avāpa ca // BrP_136.40 tataḥ prabhṛti tat tīrthaṃ maudgalyaṃ vaiṣṇavaṃ tathā tatra snānaṃ ca dānaṃ ca bhuktimuktiphalapradam // BrP_136.41 tatra śrutiḥ smṛtir vāpi tīrthasya syāt kathaṃcana tasya viṣṇur bhavet prītaḥ pāpair muktaḥ sukhī bhavet // BrP_136.42 ekādaśa sahasrāṇi tīrthānāṃ tīrayor dvayoḥ sarvārthadāyināṃ tatra snānadānajapādibhiḥ // BrP_136.43 lakṣmītīrtham iti khyātaṃ sākṣāl lakṣmīvivardhanam alakṣmīnāśanaṃ puṇyam ākhyānaṃ śṛṇu nārada // BrP_137.1 saṃvādaś ca purā tv āsīl lakṣmyāḥ putra daridrayā parasparavirodhinyāv ubhe viśvaṃ samīyatuḥ // BrP_137.2 tābhyām avyāpṛtaṃ vastu tan nāsti bhuvanatraye mama jyaiṣṭhyaṃ mama jyaiṣṭhyam ity ūcatur ubhe mithaḥ ahaṃ pūrvaṃ samudbhūtā ity āha śriyam ojasā // BrP_137.3 kulaṃ śīlaṃ jīvitaṃ vā dehinām aham eva tu mayā vinā dehabhājo jīvanto 'pi mṛtā iva // BrP_137.4 daridrayā ca sā proktā sarvebhyo hy adhikā hy aham muktir madāśritā nityaṃ daridraivaṃ vaco 'bravīt // BrP_137.5 kāmaḥ krodhaś ca lobhaś ca mado mātsaryam eva ca yatrāham asmi tatraite na tiṣṭhanti kadācana // BrP_137.6 na bhayodbhūtir unmāda īrṣyā uddhatavṛttitā yatrāham asmi tatraite na tiṣṭhanti kadācana // BrP_137.7 daridrāyā vacaḥ śrutvā lakṣmīs tāṃ pratyabhāṣata // BrP_137.8 alaṃkṛto mayā jantuḥ sarvo bhavati pūjitaḥ nirdhanaḥ śivatulyo 'pi sarvair apy abhibhūyate // BrP_137.9 dehīti vacanadvārā dehasthāḥ pañca devatāḥ sadyo nirgatya gacchanti dhīśrīhrīśāntikīrtayaḥ // BrP_137.10 tāvad guṇā gurutvaṃ ca yāvan nārthayate param arthī cet puruṣo jātaḥ kva guṇāḥ kva ca gauravam // BrP_137.11 tāvat sarvottamo jantus tāvat sarvaguṇālayaḥ namasyaḥ sarvalokānāṃ yāvan nārthayate param // BrP_137.12 kaṣṭam etan mahāpāpaṃ nirdhanatvaṃ śarīriṇām na mānayati no vakti na spṛśaty adhanaṃ janaḥ // BrP_137.13 aham eva tataḥ śreṣṭhā daridre śṛṇu me vacaḥ // BrP_137.14 tal lakṣmīvacanaṃ śrutvā daridrā vākyam abravīt // BrP_137.15 vaktuṃ na lakṣmīr jyeṣṭhāham iti vai lajjase muhuḥ pāpeṣu ramase nityaṃ vihāya puruṣottamam // BrP_137.16 viśvastavañcakā nityaṃ bhavatī ślāghase katham sukhaṃ na tādṛk tvatprāptau paścāttāpo yathā guruḥ // BrP_137.17 na tathā jāyate puṃsāṃ surayā dāruṇo madaḥ tvatsaṃnidhānamātreṇa yathā vai viduṣām api // BrP_137.18 sadaiva ramase lakṣmīḥ prāyas tvaṃ pāpakāriṣu ahaṃ vasāmi yogyeṣu dharmaśīleṣu sarvadā // BrP_137.19 śivaviṣṇvanurakteṣu kṛtajñeṣu mahatsu ca sadācāreṣu śānteṣu gurusevodyateṣu ca // BrP_137.20 satsu vidvatsu śūreṣu kṛtabuddhiṣu sādhuṣu nivasāmi sadā lakṣmīs tasmāj jyaiṣṭhyaṃ mayi sthitam // BrP_137.21 brāhmaṇeṣu śuciṣmatsu vratacāriṣu bhikṣuṣu nirbhayeṣu vasiṣyāmi lakṣmīs tvaṃ śṛṇu te sthitim // BrP_137.22 rājavartiṣu pāpeṣu niṣṭhureṣu khaleṣu ca piśuneṣu ca lubdheṣu vikṛteṣu śaṭheṣu ca // BrP_137.23 anāryeṣu kṛtaghneṣu dharmaghātiṣu sarvadā mitradrohiṣv aniṣṭeṣu bhagnacitteṣu vartase // BrP_137.24 evaṃ vivadamāne te jagmatur mām ubhe api tayor vākyam upaśrutya mayokte te ubhe api // BrP_137.25 mattaḥ pūrvatarā pṛthvī āpaḥ pūrvatarās tataḥ strīṇāṃ vivādaṃ tā eva striyo jānanti netare // BrP_137.26 viśeṣataḥ punas tābhyaḥ kamaṇḍalubhavāś ca yāḥ tatrāpi gautamī devī niścayaṃ kathayiṣyati // BrP_137.27 saiva sarvārtisaṃhartrī saiva saṃdehakartarī te madvākyād bhuvaṃ gatvā bhūmyā ca sahite api // BrP_137.28 adbhiś ca sahitāḥ sarvā gautamīṃ yayur āpagām bhūmir āpas tayor vākyaṃ gautamyai kramaśaḥ sphuṭam // BrP_137.29 sarvaṃ nivedayām āsur yathāvṛttaṃ praṇamya tām daridrāyāś ca lakṣmyāś ca vākyaṃ madhyasthavat tadā // BrP_137.30 śṛṇvatsu lokapāleṣu śṛṇvatyāṃ bhuvi nārada śṛṇvatīṣv apsu sā gaṅgā daridrāṃ vākyam abravīt saṃpraśasya tathā lakṣmīṃ gautamī vākyam abravīt // BrP_137.31 brahmaśrīś ca tapaḥśrīś ca yajñaśrīḥ kīrtisaṃjñitā dhanaśrīś ca yaśaśrīś ca vidyā prajñā sarasvatī // BrP_137.32 bhuktiśrīś cātha muktiś ca smṛtir lajjā dhṛtiḥ kṣamā siddhis tuṣṭis tathā puṣṭiḥ śāntir āpas tathā mahī // BrP_137.33 ahaṃśaktir athauṣadhyaḥ śrutiḥ śuddhir vibhāvarī dyaur jyotsnā āśiṣaḥ svastir vyāptir māyā uṣā śivā // BrP_137.34 yat kiṃcid vidyate loke lakṣmyā vyāptaṃ carācaram brāhmaṇeṣv atha dhīreṣu kṣamāvatsv atha sādhuṣu // BrP_137.35 vidyāyukteṣu cānyeṣu bhuktimuktyanusāriṣu yad yad ramyaṃ sundaraṃ vā tat tal lakṣmīvijṛmbhitam // BrP_137.36 kim atra bahunoktena sarvaṃ lakṣmīmayaṃ jagat yasmin kasmiṃś ca yat kiṃcid utkṛṣṭaṃ paridṛśyate // BrP_137.37 lakṣmīmayaṃ tu tat sarvaṃ tayā hīnaṃ na kiṃcana atremāṃ sundarīṃ devīṃ spardhayantī na lajjase // BrP_137.38 gaccha gaccheti tāṃ gaṅgā daridrāṃ vākyam abravīt tataḥ prabhṛti gaṅgāmbho daridrāvairakāry abhūt // BrP_137.39 tāvad daridrābhibhavo gaṅgā yāvan na sevyate tataḥ prabhṛti tat tīrtham alakṣmīnāśanaṃ śubham // BrP_137.40 tatra snānena dānena lakṣmīvān puṇyavān bhavet tīrthānāṃ ṣaṭ sahasrāṇi tasmiṃs tīrthe mahāmate devarṣimunijuṣṭānāṃ sarvasiddhipradāyinām // BrP_137.41 bhānutīrtham iti khyātaṃ sarvasiddhikaraṃ nṛṇām tatredaṃ vṛttam ākhyāsye mahāpātakanāśanam // BrP_138.1 śaryātir iti vikhyāto rājā paramadhārmikaḥ tasya bhāryā sthaviṣṭheti rūpeṇāpratimā bhuvi // BrP_138.2 madhucchandā iti khyāto vaiśvāmitro dvijottamaḥ purodhās tasya nṛpater brahmarṣiḥ śamināṃ prabhuḥ // BrP_138.3 diśo vijetuṃ sa jagāma rājā purodhasā tena nṛpapravīraḥ purodhasaṃ prāha mahānubhāvaṃ jitvā diśaś cādhvani saṃniviṣṭaḥ BrP_138.4 papracchedaṃ kena khedaṃ gato 'si hetuṃ vadasveti mahānubhāva tvam eva rājye mama sarvamānyaḥ samastavidyāniravadyabodhaḥ BrP_138.5 vidhūtapāpaḥ paritāpaśūnyaḥ kim anyacetā iva lakṣyase tvam jiteyam urvī vijitā narendrā harṣasya hetau mahatīha jāte BrP_138.6 kiṃ tvaṃ kṛśo me vada satyam eva dvijātivaryātimahānubhāva saṃbodhya śaryātim uvāca vipraś chandomadhuḥ premamayīṃ priyoktim BrP_138.7 śṛṇu bhūpāla madvākyaṃ bhāryayā yad udīritam sthite yāme vayaṃ yāmo yāminī cārdhagāminī // BrP_138.8 svāminī cāsya dehasya kāminī māṃ pratīkṣate smṛtvā tat kāminīvākyaṃ śoṣaṃ yāti kalevaram vikāre smarasaṃjāte jīvātur nalinānanā // BrP_138.9 vihasya cābravīd rājā purodhasam ariṃdamaḥ // BrP_138.10 tvaṃ gurur mama mitraṃ ca kim ātmānaṃ viḍambase kim anena mahāprājña mama vākyena mānada kṣaṇavidhvaṃsini sukhe kā nāmāsthā mahātmanām // BrP_138.11 etad ākarṇya matimān madhucchandā vaco 'bravīt // BrP_138.12 yatrānukūlyaṃ daṃpatyos trivargas tatra vardhate na cedaṃ dūṣaṇaṃ rājan bhūṣaṇaṃ cātimanyatām // BrP_138.13 ājagāma svakaṃ deśaṃ mahatyā senayā vṛtaḥ parīkṣārthaṃ ca tatprema puryāṃ vārttām adīdiśat // BrP_138.14 diśo vijetuṃ śaryātau yāte rākṣasapuṃgavaḥ hatvā rasātalaṃ yāto rājānaṃ sapurodhasam // BrP_138.15 rājño bhāryā niścayāya pravṛttā munisattama vārttāṃ śrutvā dūtamukhān madhucchandaḥpriyā punaḥ // BrP_138.16 tadaivābhūd gataprāṇā tad vicitram ivābhavat tasyā vṛttaṃ tu te dṛṣṭvā dūtā rājñe nyavedayan // BrP_138.17 yat kṛtaṃ rājapatnībhiḥ priyayā ca purodhasaḥ vismito duḥkhito rājā punar dūtān abhāṣata // BrP_138.18 śīghraṃ gacchantu he dūtā brāhmaṇyā yat kalevaram rakṣantu vārttāṃ kuruta rājāgantā purodhasā // BrP_138.19 iti cintāture rājñi vāg uvācāśarīriṇī // BrP_138.20 vidhāsyaty akhilaṃ gaṅgā rājaṃs tava samīhitam sarvābhiṣaṅgaśamanī pāvanī bhuvi gautamī // BrP_138.21 etac chrutvā sa śaryātir gautamītaṭam āśritaḥ brāhmaṇebhyo dhanaṃ dattvā tarpayitvā pitṝn dvijān // BrP_138.22 purohitaṃ dvijaśreṣṭhaṃ preṣayitvā dhanānvitam anyatra tīrthe sārtheṣu dānaṃ dehi prayatnataḥ // BrP_138.23 etat sarvaṃ na jānāti rājñaḥ kṛtyaṃ purohitaḥ gate tasmin gurau rājā vaiśvāmitre mahātmani // BrP_138.24 sarvaṃ balaṃ preṣayitvā gaṅgātīre 'gnim āviśat ity uktvā sa tu rājendro gaṅgāṃ bhānuṃ surān api // BrP_138.25 yadi dattaṃ yadi hutaṃ yadi trātā prajā mayā tena satyena sā sādhvī mamāyuṣyeṇa jīvatu // BrP_138.26 ity uktvāgnau praviṣṭe tu śaryātau nṛpasattame tadaiva jīvitā bhāryā rājñas tasya purodhasaḥ // BrP_138.27 agnipraviṣṭaṃ rājānaṃ śrutvā vismayakāraṇam pativratāṃ tathā bhāryāṃ mṛtāṃ jīvānvitāṃ punaḥ // BrP_138.28 tadarthaṃ cāpi rājānaṃ tyaktātmānaṃ viśeṣataḥ ātmanaś ca punaḥ kṛtyam asmaran nṛpater guruḥ // BrP_138.29 aham apy agnim āvekṣya uta yāsye priyāntikam athaveha tapas tapsye tato niścayavān dvijaḥ // BrP_138.30 etad evātmanaḥ kṛtyaṃ manye sukṛtam eva ca jīvayāmi ca rājānaṃ tato yāmi priyāṃ punaḥ // BrP_138.31 etad eva śubhaṃ me syāt tatas tuṣṭāva bhāskaram na hy anyaḥ kopi devo 'sti sarvābhīṣṭaprado raveḥ // BrP_138.32 namo 'stu tasmai sūryāya muktaye 'mitatejase chandomayāya devāya oṃkārārthāya te namaḥ // BrP_138.33 virūpāya surūpāya triguṇāya trimūrtaye sthityutpattivināśānāṃ hetave prabhaviṣṇave // BrP_138.34 tataḥ prasannaḥ sūryo 'bhūd varayasvety abhāṣata // BrP_138.35 rājānaṃ dehi deveśa bhāryāṃ ca priyavādinīm ātmanaś ca śubhān putrān rājñaś caiva śubhān varān // BrP_138.36 tataḥ prādāj jagannāthaḥ śaryātiṃ ratnabhūṣitam tāṃ ca bhāryāṃ varān anyān sarvaṃ kṣemamayaṃ tathā // BrP_138.37 tato yātaḥ priyāviṣṭaḥ prītena ca purodhasā yayau sukhī svakaṃ deśaṃ tat tu tīrthaṃ śubhaṃ smṛtam // BrP_138.38 tatra trīṇi sahasrāṇi tīrthāni guṇavanti ca tataḥ prabhṛti tat tīrthaṃ bhānutīrtham udāhṛtam // BrP_138.39 mṛtasaṃjīvanaṃ caiva śāryātaṃ ceti viśrutam mādhucchandasamākhyātaṃ smaraṇāt pāpanun mune // BrP_138.40 teṣu snānaṃ ca dānaṃ ca sarvakratuphalapradam mṛtasaṃjīvanaṃ tat syād āyurārogyavardhanam // BrP_138.41 khaḍgatīrtham iti khyātaṃ gautamyā uttare taṭe tatra snānena dānena muktibhāgī bhaven naraḥ // BrP_139.1 tatra vṛttaṃ pravakṣyāmi śṛṇu nārada yatnataḥ pailūṣa iti vikhyātaḥ kavaṣasya suto dvijaḥ // BrP_139.2 kuṭumbabhārāt parito hy arthārthī paridhāvati na kimapy āsasādāsau tato vairāgyam āsthitaḥ // BrP_139.3 atyantavimukhe daive vyarthībhūte tu pauruṣe na vairāgyād anyad asti paṇḍitasyāvalambanam // BrP_139.4 iti saṃcintayām āsa tadāsau niḥśvasan muhuḥ kramāgataṃ dhanaṃ nāsti poṣyāś ca bahavo mama // BrP_139.5 mānī cātmā na kaṣṭārho hā dhig durdaivaceṣṭitam sa kadācid vṛttiyuto vṛttibhiḥ parivartayan // BrP_139.6 na lebhe tad dhanaṃ vṛtter virāgam agamat tadā sevā niṣiddhā yā kācid gahanā duṣkaraṃ tapaḥ // BrP_139.7 balād ākarṣatīyaṃ māṃ tṛṣṇā sarvatra duṣkṛte tvayāpakṛtam ajñānāt tasmāt tṛṣṇe namo 'stu te // BrP_139.8 evaṃ vicintya medhāvī tṛṣṇāchedāya kiṃ bhavet ity ālocya sa pailūṣaḥ pitaraṃ vākyam abravīt // BrP_139.9 jñānāsinā krodhalobhau saṃsṛtiṃ cātidustarām chedmīmāṃ kena he tāta tam upāyaṃ vada prabho // BrP_139.10 īśvarāj jñānam anvicched ity eṣā vaidikī śrutiḥ tasmād ārādhayeśānaṃ tato jñānam avāpsyasi // BrP_139.11 tathety uktvā sa pailūṣo jñānāyeśvaram ārcayat tatas tuṣṭo maheśāno jñānaṃ prādād dvijātaye prāptajñāno mahābuddhir gāthāḥ provāca muktidāḥ // BrP_139.12 krodhas tu prathamaṃ śatrur niṣphalo dehanāśanaḥ jñānakhaḍgena taṃ chittvā paramaṃ sukham āpnuyāt // BrP_139.13 tṛṣṇā bahuvidhā māyā bandhanī pāpakāriṇī chittvaitāṃ jñānakhaḍgena sukhaṃ tiṣṭhati mānavaḥ // BrP_139.14 saṅgas tu paramo 'dharmo devādīnām iti śrutiḥ asaṅgasyātmano hy asya saṅgo 'yaṃ paramo ripuḥ // BrP_139.15 chittvainaṃ jñānakhaḍgena śivaikatvam avāpnuyāt saṃśayaḥ paramo nāśo dharmārthānāṃ vināśakṛt // BrP_139.16 chittvainaṃ saṃśayaṃ jantuḥ paramepsitam āpnuyāt piśācīva viśaty āśā nirdahaty akhilaṃ sukham pūrṇāhantāsinā chittvā jīvan muktim avāpnuyāt // BrP_139.17 tato jñānam avāpyāsau gaṅgātīraṃ samāśritaḥ jñānakhaḍgena nirmohas tato muktim avāpa saḥ // BrP_139.18 tataḥ prabhṛti tat tīrthaṃ khaḍgatīrtham iti smṛtam jñānatīrthaṃ ca kavaṣaṃ pailūṣaṃ sarvakāmadam // BrP_139.19 ityādiṣaṭsahasrāṇi tīrthāny āhur maharṣayaḥ aśeṣapāpatāpaughaharāṇīṣṭapradāni ca // BrP_139.20 ātreyam iti vikhyātam anvindraṃ tīrtham uttamam tasya prabhāvaṃ vakṣyāmi bhraṣṭarājyapradāyakam // BrP_140.1 gautamyā uttare tīra ātreyo bhagavān ṛṣiḥ anvārebhe 'tha sattrāṇi ṛtvigbhir munibhir vṛtaḥ // BrP_140.2 tasya hotābhavat tv agnir havyavāhana eva ca evaṃ sattre tu saṃpūrṇa iṣṭiṃ māheśvarīṃ punaḥ // BrP_140.3 kṛtvaiśvaryam agād vipraḥ sarvatra gatim eva ca indrasya bhavanaṃ ramyaṃ svargalokaṃ rasātalam // BrP_140.4 svecchayā yāti viprendraḥ prabhāvāt tapasaḥ śubhāt sa kadācid divaṃ gatvā indralokam agāt punaḥ // BrP_140.5 tatrāpaśyat sahasrākṣaṃ suraiḥ parivṛtaṃ śubhaiḥ stūyamānaṃ siddhasādhyaiḥ prekṣantaṃ nṛtyam uttamam śṛṇvānaṃ madhuraṃ gītam apsarobhiś ca vījitam // BrP_140.6 upopaviṣṭaiḥ suranāyakais taiḥ saṃpūjyamānaṃ mahadāsanastham jayantam aṅke vinidhāya sūnuṃ śacyā yutaṃ prāptaratiṃ mahiṣṭham BrP_140.7 satāṃ śaraṇyaṃ varadaṃ mahendraṃ samīkṣya viprādhipatir mahātmā vimohito 'sau munir indralakṣmyā samīhayām āsa tad indrarājyam BrP_140.8 saṃpūjito devagaṇair yathāvat svam āśramaṃ vai punar ājagāma samīkṣya tāṃ śakrapurīṃ suramyāṃ ratnair yutāṃ puṇyaguṇaiḥ supūrṇām BrP_140.9 svam āśramaṃ niṣprabhahemavarjyaṃ samīkṣya vipro viramaṃ jagāma samīhamānaḥ surarājyam āśu priyāṃ tadovāca mahātriputraḥ BrP_140.10 bhoktuṃ na śakto 'smi phalāni mūlāny anuttamāny apy atisaṃskṛtāni smṛtvāmṛtaṃ puṇyatamaṃ ca tatra bhakṣyaṃ ca bhojyaṃ ca varāsanāni BrP_140.11 stutiṃ ca dānaṃ ca sabhāṃ śubhāṃ ca brp_140.11e astraṃ ca vāsāṃsi purīṃ vanāni brp_140.11f tato mahātmā tapasaḥ prabhāvāt brp_140.12a tvaṣṭāram āhūya vaco babhāṣe brp_140.12b iccheyam indratvam ahaṃ mahātman kuruṣva śīghraṃ padam aindram atra brūṣe 'nyathā cen madudīritaṃ tvaṃ bhasmīkaromy eva na saṃśayo 'tra BrP_140.13 tadatrivākyāt tvaritaḥ prajānāṃ sraṣṭā vibhur viśvakarmā tadaiva cakāra meruṃ ca purīṃ surāṇāṃ kalpadrumān kalpalatāṃ ca dhenum BrP_140.14 cakāra vajrādivibhūṣitāni gṛhāṇi śubhrāṇy aticitritāni cakāra sarvāvayavānavadyāṃ śacīṃ smarasyeva vihāraśālām BrP_140.15 sabhāṃ sudharmāṇam aho kṣaṇena tathā cakārāpsaraso manojñāḥ cakāra coccaiḥśravasaṃ gajaṃ ca vajrādi cāstrāṇi surān aśeṣān BrP_140.16 nivāryamāṇaḥ priyayātriputraḥ śacīsamām ātmavadhūṃ cakāra tadātriputro 'trimukhaiḥ sameto vajrādirūpaṃ ca cakāra cāstram BrP_140.17 nṛtyādi gītādi ca sarvam eva cakāra śakrasya pure ca dṛṣṭam tat sarvam āsādya tadā munīndraḥ prahṛṣṭacetāḥ sutarāṃ babhūva BrP_140.18 āpātaramyeṣv api kasya nāma bhavaty apekṣā nahi gocareṣu śrutvā ca daityā danujāḥ sametā rakṣāṃsi kopena yutāni sadyaḥ BrP_140.19 svargaṃ parityajya kuto harir bhuvaṃ samāgato nv eṣa mithaḥ sukhāya tasmād vayaṃ yāma ito nu yoddhuṃ vṛtrasya hantāram adīrghasattram BrP_140.20 tataḥ samāgatya tadātriputraṃ saṃveṣṭayām āsur athāsurās te saṃveṣṭayitvā puram atriputra kṛtaṃ tathā cendrapurābhidhānam BrP_140.21 tair vadhyamānaḥ śastrapātair mahadbhis brp_140.21e tato bhīto vākyam idaṃ jagāda brp_140.21f yo jāta eva prathamo manasvān devo devān kratunā paryabhūṣat yasya śuṣmād rodasī abhyasetāṃ nṛmṇasya mahnā sa janāsa indraḥ BrP_140.22 ityādisūktena ripūn uvāca brp_140.23a hariṃ ca tuṣṭāva tadātriputraḥ brp_140.23b nāhaṃ harir naiva śacī madīyā neyaṃ purī naiva vanaṃ tad aindram sa eva cendro vṛtrahantā sa vajrī sahasrākṣo gotrabhid vajrabāhuḥ BrP_140.24 ahaṃ tu vipro vedavid brahmavṛndaiḥ samāviṣṭo gautamītīrasaṃsthaḥ yatrāyatyāṃ nādya vā saukhyahetus tac cākārṣaṃ karma durdaivayogāt BrP_140.25 saṃharasvedam ātreya yad indrasya viḍambanam kṣemas te bhavitā satyaṃ nānyathā munisattama // BrP_140.26 tadātreyo 'bravīd vākyaṃ yathā vakṣyanti mām iha karomy eva mahābhāgāḥ satyenāgniṃ samālabhe // BrP_140.27 evam uktvā sa daiteyāṃs tvaṣṭāraṃ punar abravīt // BrP_140.28 yat kṛtaṃ tv atra matprītyāai aindraṃ tvaṣṭaḥ padaṃ tvayā saṃharasva punaḥ śīghraṃ rakṣa māṃ brāhmaṇaṃ munim // BrP_140.29 punar dehi padaṃ mahyam āśramaṃ mṛgapakṣiṇaḥ vṛkṣāṃś ca vāri yatrāsīn na me divyaiḥ prayojanam sarvam akramam āyātaṃ na sukhāya manīṣiṇām // BrP_140.30 tathety uktvā prajānāthas tvaṣṭā saṃhṛtavāṃs tadā daityāś ca jagmuḥ svasthānaṃ kṛtvā deśam akaṇṭakam // BrP_140.31 tvaṣṭā cāpi yayau sthānaṃ svakaṃ saṃprahasann iva ātreyo 'pi tadā śiṣyaiḥ saṃvṛtaḥ saha bhāryayā // BrP_140.32 gautamītīram āśritya taponiṣṭho 'khilair vṛtaḥ vartamāne mahāyajñe lajjito vākyam abravīt // BrP_140.33 aho mohasya mahimā mamāpi bhrāntacittatā kiṃ mahendrapadaṃ labdhaṃ kiṃ mayātra purā kṛtam // BrP_140.34 evaṃ vadantam ātreyaṃ lajjitaṃ prābruvan surāḥ // BrP_140.35 lajjāṃ jahi mahābāho bhavitā khyātir uttamā ātreyatīrthe ye snānaṃ prāṇinaḥ kuryur añjasā // BrP_140.36 indrās te bhavitāro vai smaraṇāt sukhabhāginaḥ tatra pañca sahasrāṇi tīrthāny āhur manīṣiṇaḥ // BrP_140.37 anvindrātreyadaiteyanāmabhiḥ kīrtitāni ca teṣu snānaṃ ca dānaṃ ca sarvam akṣayapuṇyadam // BrP_140.38 ity uktvā vibudhā yātāḥ saṃtuṣṭaś cābhavan muniḥ // BrP_140.39 kapilāsaṃgamaṃ nāma tīrthaṃ trailokyaviśrutam tatra nārada vakṣyāmi kathāṃ puṇyām anuttamām // BrP_141.1 kapilo nāma tattvajño munir āsīn mahāyaśāḥ krūraś cāpi prasannaś ca tapovrataparāyaṇaḥ // BrP_141.2 tapasyantaṃ muniśreṣṭhaṃ gautamītīram āśritam tam āgatya mahātmānaṃ vāmadevādayo 'bruvan // BrP_141.3 hatvā venaṃ brahmaśāpair naṣṭadharme tv arājake kapilaṃ siddham ācāryam ūcur munigaṇās tadā // BrP_141.4 gate vede gate dharme kiṃ kartavyaṃ munīśvara // BrP_141.5 tato 'bravīn munir dhyātvā kapilas tv āgatān munīn // BrP_141.6 venasyorur vimathyo 'bhūt tataḥ kaścid bhaviṣyati // BrP_141.7 tathaiva cakrur munayo venasyoruṃ vimathya vai tatrotpanno mahāpāpaḥ kṛṣṇo raudraparākramaḥ // BrP_141.8 taṃ dṛṣṭvā munayo bhītā niṣīdasveti cābruvan niṣādaḥ so 'bhavat tasmān niṣādāś cābhavaṃs tataḥ // BrP_141.9 venabāhuṃ mamanthus te dakṣiṇaṃ dharmasaṃhitam tataḥ pṛthusvaraś caiva sarvalakṣaṇalakṣitaḥ // BrP_141.10 rājābhavat pṛthuḥ śrīmān brahmasāmarthyasaṃyutaḥ tam āgatya surāḥ sarve abhinandya varāñ śubhān // BrP_141.11 tasmai dadus tathāstrāṇi mantrāṇi guṇavanti ca tato 'bruvan munigaṇās taṃ pṛthuṃ kapilena ca // BrP_141.12 āhāraṃ dehi jīvebhyo bhuvā grastauṣadhīr api // BrP_141.13 tataḥ sa dhanur ādāya bhuvam āha nṛpottamaḥ // BrP_141.14 oṣadhīr dehi yā grastāḥ prajānāṃ hitakāmyayā // BrP_141.15 tam uvāca mahī bhītā pṛthuṃ taṃ pṛthulocanam // BrP_141.16 mayi jīrṇā mahauṣadhyaḥ kathaṃ dātum ahaṃ kṣamā // BrP_141.17 tataḥ sakopo nṛpatis tām āha pṛthivīṃ punaḥ // BrP_141.18 no ced dadāsy adya tvāṃ vai hatvā dāsye mahauṣadhīḥ // BrP_141.19 kathaṃ haṃsi striyaṃ rājañ jñānī bhūtvā nṛpottama vinā mayā kathaṃ cemāḥ prajāḥ saṃdhārayiṣyasi // BrP_141.20 yatropakāro 'nekānām ekanāśe bhaviṣyati na doṣas tatra pṛthivi tapasā dhāraye prajāḥ // BrP_141.21 na doṣam atra paśyāmi nācakṣe 'narthakaṃ vacaḥ yasmin nipātite saukhyaṃ bahūnām upajāyate munayas tadvadhaṃ prāhur aśvamedhaśatādhikam // BrP_141.22 tato devāś ca ṛṣayaḥ sāntvayitvā nṛpottamam mahīṃ ca mātaraṃ devīm ūcuḥ suragaṇās tadā // BrP_141.23 bhūme gorūpiṇī bhūtvā payorūpā mahauṣadhīḥ dehi tvaṃ pṛthave rājñe tataḥ prīto bhaven nṛpaḥ prajāsaṃrakṣaṇaṃ ca syāt tataḥ kṣemaṃ bhaviṣyati // BrP_141.24 tato gorūpam āsthāya bhūmy āsīt kapilāntike dudoha ca mahauṣadhyo rājā venakarodbhavaḥ // BrP_141.25 yatra devāḥ sagandharvā ṛṣayaḥ kapilo muniḥ mahīṃ gorūpam āpannāṃ narmadāyāṃ mahāmune // BrP_141.26 sarasvatyāṃ bhāgīrathyāṃ godāvaryāṃ viśeṣataḥ mahānadīṣu sarvāsu duduhe 'sau payo mahat // BrP_141.27 sā duhyamānā pṛthunā puṇyatoyābhavan nadī gautamyā saṃgatā cābhūt tad adbhutam ivābhavat // BrP_141.28 tataḥ prabhṛti tat tīrthaṃ kapilāsaṃgamaṃ viduḥ tatrāṣṭāśītiḥ pūjyāni sahasrāṇi mahāmate // BrP_141.29 tīrthāny āhur munigaṇāḥ smaraṇād api nārada pāvanāni jagaty asmiṃs tāni sarvāṇy anukramāt // BrP_141.30 devasthānam iti khyātaṃ tīrthaṃ trailokyaviśrutam tasya prabhāvaṃ vakṣyāmi śṛṇu yatnena nārada // BrP_142.1 purā kṛtayugasyādau devadānavasaṃgare pravṛtte vā siṃhiketi vikhyātā daityasundarī // BrP_142.2 tasyāḥ putro mahādaityo rāhur nāma mahābalaḥ amṛte tu samutpanne saiṃhikeye ca bhedite // BrP_142.3 tasya putro mahādaityo meghahāsa iti śrutaḥ pitaraṃ ghātitaṃ śrutvā tapas tepe 'tiduḥkhitaḥ // BrP_142.4 tapasyantaṃ rāhusutaṃ gautamītīram āśritam devāś ca ṛṣayaḥ sarve tam ūcur atibhītavat // BrP_142.5 tapo jahi mahābāho yat te manasi saṃsthitam sarvaṃ bhavatu nāmedaṃ śivagaṅgāprasādataḥ śivagaṅgāprasādena kiṃ nāmāsty atra durlabham // BrP_142.6 paribhūtaḥ pitā pūjyo yuṣmābhir mama daivatam tasyāpi mama cātyantaṃ prītiś ca kriyate yadi // BrP_142.7 bhavadbhis tapaso 'smāc ca ahaṃ vairān nivartaye vairaniryātanaṃ kāryaṃ putreṇa pitur ādarāt prārthayante bhavantaś cet pūrṇās tan me manorathāḥ // BrP_142.8 tataḥ suragaṇāḥ sarve rāhuṃ cakrur grahānugam taṃ cāpi meghahāsaṃ te cakrū rākṣasapuṃgavam // BrP_142.9 tato 'bhavad rāhusuto nairṛtādhipatiḥ prabhuḥ punaś cāha surān daityo mama khyātir yathā bhavet // BrP_142.10 tīrthasyāsya prabhāvaś ca dātavya iti me matiḥ tathety uktvā dadur devāḥ sarvam eva manogatam // BrP_142.11 daityeśvarasya devarṣe tannāmnā tīrtham ucyate devā yato 'bhavan sarve tatra sthāne mahāmate // BrP_142.12 devasthānaṃ tu tat tīrthaṃ devānām api durlabham yatra deveśvaro devo devatīrthaṃ tataḥ smṛtam // BrP_142.13 tatrāṣṭādaśa tīrthāni daityapūjyāni nārada teṣu snānaṃ ca dānaṃ ca mahāpātakanāśanam // BrP_142.14 siddhatīrtham iti khyātaṃ yatra siddheśvaro haraḥ tasya prabhāvaṃ vakṣyāmi sarvasiddhikaraṃ nṛṇām // BrP_143.1 pulastyavaṃśasaṃbhūto rāvaṇo lokarāvaṇaḥ diśo vijitya sarvāś ca somalokam ajīgamat // BrP_143.2 somena saha yotsyantaṃ daśāsyam aham abravam mantraṃ dāsye nivartasva somayuddhād daśānana // BrP_143.3 ity uktvāṣṭottaraṃ mantraṃ śatanāmabhir anvitam śivasya rākṣasendrāya prādāṃ nārada śāntaye // BrP_143.4 niḥśrīkāṇāṃ vipannānāṃ nānākleśajuṣāṃ nṛṇām śaraṇaṃ śiva evātra saṃsāre 'nyo na kaścana // BrP_143.5 tato nivṛttaḥ sa ha mantriyuktas tat somalokāj jayam āpya rakṣaḥ sa puṣpakārūḍhagatiḥ sagarvo lokān punaḥ prāpa javād daśāsyaḥ BrP_143.6 sa prekṣamāṇo devam antarikṣaṃ bhuvaṃ ca nāgāṃś ca gajāṃś ca viprān ālokayām āsa nagaṃ mahāntaṃ kailāsam āvāsa umāpater yaḥ BrP_143.7 dṛṣṭvā smayotphulladṛg adrirājaṃ brp_143.8a sa mantriṇau rāvaṇa ity uvāca brp_143.8b ko vā girāv atra vasen mahātmā giriṃ nayāmy enam athādhi bhūmeḥ laṅkāgato 'yaṃ girir āśu śobhāṃ laṅkāpi satyaṃ śriyam ātanoti BrP_143.9 itthaṃ vaco rākṣasamantriṇau tau niśamya rakṣodhipateś ca bhāvam na yuktam ity ūcatur iṣṭabuddhyā niśācaras tadvacanaṃ na mene BrP_143.10 saṃsthāpya tat puṣpakam āśu rakṣaḥ puplāva kailāsagireś ca mūle hindolayām āsa giriṃ daśāsyo jñātvā bhavaḥ kṛtyam idaṃ cakāra BrP_143.11 jitvā digīśāṃś ca sagarvitasya kailāsam āndolayataḥ surāreḥ aṅguṣṭhakṛtyaiva rasātalādi lokāṃś ca yātasya daśānanasya BrP_143.12 ālūnakāyasya giraṃ niśamya vihasya devyā saha dattam iṣṭam tasmai prasannaḥ kupito 'pi śaṃbhur ayuktadāteti na saṃśayo 'tra BrP_143.13 tato 'yam āvāpya varān suvīro bhavaprasādāt kusumaṃ jagāma gacchan sa laṅkāṃ bhavapūjanāya gaṅgām agāc chaṃbhujaṭāprasūtām BrP_143.14 saṃpūjayitvā vividhaiś ca mantrair gaṅgājalaiḥ śaṃbhum adīnasattvaḥ asiṃ sa lebhe śaśikhaṇḍabhūṣāt siddhiṃ ca sarvarddhim abhīpsitāṃ ca BrP_143.15 maddattamantraṃ śaśirakṣaṇāya sa sādhayām āsa bhavaṃ prapūjya siddhe tu mantre punar eva laṅkām ayāt sa rakṣodhipatiḥ sa tuṣṭaḥ BrP_143.16 tataḥ prabhṛty etad atiprabhāvaṃ tīrthaṃ mahāsiddhidam iṣṭadaṃ ca samastapāpaughavināśanaṃ ca siddhair aśeṣaiḥ parisevitaṃ ca BrP_143.17 paruṣṇīsaṃgamaṃ ceti tīrthaṃ trailokyaviśrutam tasya svarūpaṃ vakṣyāmi śṛṇu pāpavināśanam // BrP_144.1 atrir ārādhayām āsa brahmaviṣṇumaheśvarān teṣu tuṣṭeṣu sa prāha putrā yūyaṃ bhaviṣyatha // BrP_144.2 tathā caikā rūpavatī kanyā mama bhavet surāḥ tathā putratvam āpus te brahmaviṣṇumaheśvarāḥ // BrP_144.3 kanyāṃ ca janayām āsa śubhātreyīti nāmataḥ dattaḥ somo 'tha durvāsāḥ putrās tasya mahātmanaḥ // BrP_144.4 agner aṅgiraso jāto hy aṅgārair aṅgirā yataḥ tasmād aṅgirase prādād ātreyīm atirociṣam // BrP_144.5 agneḥ prabhāvāt paruṣam ātreyīṃ sarvadāvadat ātreyy api ca śuśrūṣāṃ kurvatī sarvadābhavat // BrP_144.6 tasyām āṅgirasā jātā mahābalaparākramāḥ aṅgirāḥ paruṣaṃ vādīd ātreyīṃ nityam eva ca // BrP_144.7 putrās tv āṅgirasā nityaṃ pitaraṃ śamayanti te sā kadācid bhartṛvākyād udvignā paruṣākṣarāt kṛtāñjalipuṭā dīnā prābravīc chvaśuraṃ gurum // BrP_144.8 atrijāhaṃ havyavāha bhāryā tava sutasya vai śuśrūṣaṇaparā nityaṃ putrāṇāṃ bhartur eva ca // BrP_144.9 patir māṃ paruṣaṃ vakti vṛthaivodvīkṣate ruṣā praśādhi māṃ surajyeṣṭha bhartāraṃ mama daivatam // BrP_144.10 aṅgārebhyaḥ samudbhūto bhartā te hy aṅgirā ṛṣiḥ yathā śānto bhaved bhadre tathā nītir vidhīyatām // BrP_144.11 āgneyo 'gniṃ samāyāto tava bhartā varānane tadā tvaṃ jalarūpeṇa plāvayethā madājñayā // BrP_144.12 saheyaṃ paruṣaṃ vākyaṃ mā bhartāgniṃ samāviśet bhartari pratikūlānāṃ yoṣitāṃ jīvanena kim // BrP_144.13 iccheyaṃ śāntivākyāni bhartāraṃ labhate tathā // BrP_144.14 agnis tv apsu śarīreṣu sthāvare jaṅgame tathā tava bhartur ahaṃ dhāma nityaṃ ca janako mataḥ // BrP_144.15 yo 'haṃ so 'ham iti jñātvā na cintāṃ kartum arhasi kiṃ cāpo mātaro devyo hy agniḥ śvaśura ity api iti buddhyā viniścitya mā viṣaṇṇā bhava snuṣe // BrP_144.16 āpo jananya iti yad babhāṣe agner ahaṃ tava putrasya bhāryā kathaṃ bhūtvā jananī cāpi bhāryā viruddham etaj jalarūpeṇa nātha BrP_144.17 ādau tu patnī bharaṇāt tu bhāryā janes tu jāyā svaguṇaiḥ kalatram ityādirūpāṇi bibharṣi bhadre kuruṣva vākyaṃ madudīritaṃ yat BrP_144.18 yo 'syāṃ prajātaḥ sa tu putra eva sā tasya mātaiva na saṃśayo 'tra tasmād vadanti śrutitattvavijñāḥ sā naiva yoṣit tanaye 'bhijāte BrP_144.19 śvaśurasya tu tad vākyaṃ śrutvātreyī tadaiva tat āgneyaṃ rūpam āpannam ambhasāplāvayat patim // BrP_144.20 ubhau tau daṃpatī brahman saṃgatau gāṅgavāriṇā śāntarūpadharau cobhau daṃpatī saṃbabhūvatuḥ // BrP_144.21 lakṣmyā yukto yathā viṣṇur umayā śaṃkaro yathā rohiṇyā ca yathā candras tathābhūn mithunaṃ tadā // BrP_144.22 bhartāraṃ plāvayantī sā dadhārāmbumayaṃ vapuḥ paruṣṇī ceti vikhyātā gaṅgayā saṃgatā nadī // BrP_144.23 gośatārpaṇajaṃ puṇyaṃ paruṣṇīsnānato bhavet tatra cāṅgirasāś cakrur yajñāṃś ca bahudakṣiṇān // BrP_144.24 tatra trīṇi sahasrāṇi tīrthāny āhuḥ purāṇagāḥ ubhayos tīrayos tāta pṛthag yāgaphalaṃ viduḥ // BrP_144.25 teṣu snānaṃ ca dānaṃ ca vājapeyādhikaṃ matam viśeṣatas tu gaṅgāyāḥ paruṣṇyā saha saṃgame // BrP_144.26 snānadānādibhiḥ puṇyaṃ yat tad vaktuṃ na śakyate // BrP_144.27 mārkaṇḍeyaṃ nāma tīrthaṃ sarvapāpavimocanam sarvakratuphalaṃ puṇyam aghaughavinivāraṇam // BrP_145.1 tasya prabhāvaṃ vakṣyāmi śṛṇu nārada yatnataḥ mārkaṇḍeyo bharadvājo vasiṣṭho 'triś ca gautamaḥ // BrP_145.2 yājñavalkyaś ca jābālir munayo 'nye 'pi nārada ete śāstrapraṇetāro vedavedāṅgapāragāḥ // BrP_145.3 purāṇanyāyamīmāṃsākathāsu pariniṣṭhitāḥ mithaḥ samūcur vidvāṃso muktiṃ prati yathāmati // BrP_145.4 kecij jñānaṃ praśaṃsanti kecit karma tathobhayam evaṃ vivadamānās te mām ūcur ubhayaṃ matam // BrP_145.5 madīyaṃ tu mataṃ jñātvā yayuś cakragadādharam tasya cāpi mataṃ jñātvā ṛṣayas te mahaujasaḥ // BrP_145.6 punar vivadamānās te śaṃkaraṃ praṣṭum udyatāḥ gaṅgāyāṃ ca bhavaṃ pūjya tam evārthaṃ śaśaṃsire // BrP_145.7 karmaṇas tu pradhānatvam uvāca tripurāntakaḥ kriyārūpaṃ ca taj jñānaṃ kriyā saiva tad ucyate // BrP_145.8 tasmāt sarvāṇi bhūtāni karmaṇā siddhim āpnuyuḥ karmaiva viśvatovyāpi tadṛte nāsti kiṃcana // BrP_145.9 vidyābhyāso yajñakṛtir yogābhyāsaḥ śivārcanam sarvaṃ karmaiva nākarmī prāṇī kvāpy atra vidyate // BrP_145.10 karmaiva kāraṇaṃ tasmād anyad unmattaceṣṭitam ṛṣīṇāṃ yatra saṃvādo yatra devo maheśvaraḥ // BrP_145.11 cakāra nirṇayaṃ sarvaṃ karmaṇāvāpyate nṛbhiḥ mārkaṇḍaṃ mukhyataḥ kṛtvā tato mārkaṇḍam ucyate // BrP_145.12 tīrtham ṛṣigaṇākīrṇaṃ gaṅgāyā uttare taṭe pitṝṇāṃ pāvanaṃ puṇyaṃ smaraṇād api sarvadā // BrP_145.13 tatrāṣṭau navatis tāta tīrthāny āha jaganmayaḥ vedena cāpi tat proktam ṛṣayo menire ca tat // BrP_145.14 yāyātam aparaṃ tīrthaṃ yatra kālañjaraḥ śivaḥ sarvapāpapraśamanaṃ tadvṛttam ucyate mayā // BrP_146.1 yayātir nāhuṣo rājā sākṣād indra ivāparaḥ tasya bhāryādvayaṃ cāsīt kulalakṣaṇabhūṣitam // BrP_146.2 jyeṣṭhā tu devayānīti nāmnā śukrasutā śubhā śarmiṣṭheti dvitīyā sā sutā syād vṛṣaparvaṇaḥ // BrP_146.3 brāhmaṇy api mahāprājñā devayānī sumadhyamā yayāter abhavad bhāryā sā tu śukraprasādataḥ // BrP_146.4 śarmiṣṭhā cāpi tasyaiva bhāryā yā vṛṣaparvajā devayānī śukrasutā dvau putrau samajījanat // BrP_146.5 yaduṃ ca turvasuṃ caiva devaputrasamāv ubhau śarmiṣṭhā ca nṛpāl lebhe trīn putrān devasaṃnibhān // BrP_146.6 druhyuṃ cānuṃ ca pūruṃ ca yayāter nṛpasattamāt devayānyāḥ sutau brahman sadṛśau śukrarūpataḥ // BrP_146.7 śarmiṣṭhāyās tu tanayāḥ śakrāgnivaruṇaprabhāḥ devayānī kadācit tu pitaraṃ prāha duḥkhitā // BrP_146.8 mama tv apatyadvitayam abhāgyāyā bhṛgūdvaha mama dāsyāḥ sabhāgyāyā apatyatritayaṃ pitaḥ // BrP_146.9 tad etad anumṛśyāyaṃ duḥkham atyantam āgatā mariṣye dānavaguro yayātikṛtavipriyāt mānabhaṅgād varaṃ tāta maraṇaṃ hi manasvinām // BrP_146.10 tad etat putrikāvākyaṃ śrutvā śukraḥ pratāpavān kupito 'bhyāyayau śīghraṃ yayātim idam abravīt // BrP_146.11 yad idaṃ vipriyaṃ me tvaṃ sutāyāḥ kṛtavān asi rūponmattena rājendra tasmād vṛddho bhaviṣyasi // BrP_146.12 na ca bhoktuṃ na ca tyaktuṃ śaknoti viṣayāturaḥ spṛhayan manasaivāste niḥśvāsocchvāsanaṣṭadhīḥ // BrP_146.13 vṛddhatvam eva maraṇaṃ jīvatām api dehinām tasmāc chīghraṃ prayāhi tvaṃ jarāṃ bhūpātidurdharām // BrP_146.14 etac chrutvā yayātis tu śāpaṃ śukrasya dhīmataḥ kṛtāñjalipuṭo rājā yayātiḥ śukram abravīt // BrP_146.15 nāparādhye na saṃkupye naivādharmaṃ pravartaye adharmakāriṇaḥ pāpāḥ śāsyā eva mahātmanām // BrP_146.16 dharmam eva carantaṃ vai kathaṃ māṃ śaptavān asi devayānī dvijaśreṣṭha vṛthā māṃ vakti kiṃcana // BrP_146.17 tasmān na mama viprendra śāpaṃ dātuṃ tvam arhasi vidvāṃso 'pi hi nirdoṣe yadi kupyanti mohitāḥ tadā na doṣo mūrkhāṇāṃ dveṣāgnipluṣṭacetasām // BrP_146.18 yayātivākyāc chukro 'pi sasmāra sutayā kṛtam asakṛd vipriyaṃ tasya divā rātrau pracaṇḍayā // BrP_146.19 gatakopo 'ham ity uktvā kāvyo rājānam abravīt // BrP_146.20 jñātaṃ mayānayākāri vipriyaṃ na vade 'nṛtam śāpasyemaṃ kariṣyāmi śṛṇuṣvānugrahaṃ nṛpa // BrP_146.21 yasmai putrāya saṃdātuṃ jarām icchasi mānada tasya sā yātv iyaṃ rājañ jarā putrāya madvarāt // BrP_146.22 punar yayātiḥ śvaśuraṃ śukraṃ prāha vinītavat // BrP_146.23 yo gṛhṇāti mayā dattāṃ jarāṃ bhaktisamanvitaḥ sa rājā syād daityaguro tad etad anumanyatām // BrP_146.24 yo madvākyaṃ nābhinandet suto daityaguro dṛḍham taṃ śapeyam anujñātra dātavyaiva tvayā guro // BrP_146.25 evam astv iti rājānam uvāca bhṛgunandanaḥ tato yayātiḥ svaṃ putram āhūyedaṃ vaco 'bravīt // BrP_146.26 yado gṛhāṇa me śāpāj jarāṃ jātāṃ suto bhavān jyeṣṭhaḥ sarvārthavit prauḍhaḥ putrāṇāṃ dhuri saṃsthitaḥ putrī tenaiva janako yas tadājñāvaśe sthitaḥ // BrP_146.27 nety uvāca yadus tātaṃ yayātiṃ bhūridakṣiṇam yayātiś ca yaduṃ śaptvā turvasuṃ kāmam abravīt // BrP_146.28 nāgṛhṇāt turvasuś cāpi pitrā dattāṃ jarāṃ tadā taṃ śaptvā cābravīd druhyuṃ gṛhāṇemāṃ jarāṃ mama // BrP_146.29 druhyuś ca naicchat tāṃ dattāṃ jarāṃ rūpavināśinīm anum apy abravīd rājā gṛhāṇemāṃ jarāṃ mama // BrP_146.30 anur neti tadovāca śaptvā taṃ pūrum abravīt abhinandya tadā pūrur jarāṃ tāṃ jagṛhe pituḥ // BrP_146.31 sahasram ekaṃ varṣāṇāṃ yāvat prīto 'bhavat pitā yauvane yāni bhogyāni vastūni vividhāni ca // BrP_146.32 putrayauvanasaṃtuṣṭo yayātir bubhuje sukham tatas tṛpto 'bhavad rājā sarvabhogeṣu nāhuṣaḥ tato harṣāt samāhūya pūruṃ putram athābravīt // BrP_146.33 tṛpto 'smi sarvabhogeṣu yauvanena tavānagha gṛhāṇa yauvanaṃ putra jarāṃ me dehi kaśmalām // BrP_146.34 nety uvāca tadā pūrur jarayā kṣīyate mayā vikārās tāta bhāvānāṃ durnivārāḥ śarīriṇām // BrP_146.35 balāt kālāgatā sahyā jarāpy akhiladehibhiḥ sā ced gurūpakārāya gṛhītā tyajyate katham // BrP_146.36 svīkṛtatyāgapāpād dhi dehināṃ maraṇaṃ varam athavā tu jarāṃ rājaṃs tapasā nāśayāmy aham // BrP_146.37 evam uktvā tu pitaraṃ yayau gaṅgām anuttamām gautamyā dakṣiṇe pāre tatas tepe tapo mahat // BrP_146.38 tataḥ prīto 'bhavad devaḥ kālena mahatā śivaḥ lokātītamahodāraguṇasanmaṇibhūṣitam kiṃ dadāmīti taṃ prāha pūruṃ sa surasattamaḥ // BrP_146.39 śāpaprāptāṃ jarāṃ nātha pitur mama surādhipa tāṃ nāśayasva deveśa pitṛśaptāṃś ca kopataḥ madbhrātṝñ śāpato muktān kuruṣva surapūjita // BrP_146.40 tathety uktvā jagannāthaḥ śāpāj jātāṃ jarāṃ tathā anāśayaj jagannātho bhrātṝṃś cakre viśāpinaḥ // BrP_146.41 tataḥ prabhṛti tat tīrthaṃ jarārogavināśanam akālajajarādīnāṃ smaraṇād api nāśanam // BrP_146.42 tannāmnā cāpi vikhyātaṃ kālañjaram udāhṛtam yāyātaṃ nāhuṣaṃ pauraṃ śaukraṃ śārmiṣṭham eva ca // BrP_146.43 evamādīni tīrthāni tatrāṣṭottaram eva ca śataṃ vidyān mahābuddhe sarvasiddhikaraṃ tathā // BrP_146.44 teṣu snānaṃ ca dānaṃ ca śravaṇaṃ paṭhanaṃ tathā sarvapāpapraśamanaṃ bhuktimuktipradaṃ bhavet // BrP_146.45 apsaroyugam ākhyātam apsarāsaṃgamaṃ tataḥ tīre ca dakṣiṇe puṇyaṃ smaraṇāt subhago bhavet // BrP_147.1 mukto bhavaty asaṃdehaṃ tatra snānādinā naraḥ strī satī saṃgame tasminn ṛtusnātā ca nārada // BrP_147.2 vandhyāpi janayet putraṃ trimāsāt patinā saha snānadānena vartantī nānyathā madvaco bhavet // BrP_147.3 apsaroyugam ākhyātaṃ tīrthaṃ yena ca hetunā tatredaṃ kāraṇaṃ vakṣye śṛṇu nārada yatnataḥ // BrP_147.4 spardhāsīn mahatī brahman viśvāmitravasiṣṭhayoḥ tapasyantaṃ gādhisutaṃ brāhmaṇyārthe yatavratam // BrP_147.5 gaṅgādvāre samāsīnaṃ preritendreṇa menakā taṃ gatvā tapaso bhraṣṭaṃ kuru bhadre mamājñayā // BrP_147.6 tadoktendreṇa sā menā viśvāmitraṃ tapaścyutam kṛtvā kanyāṃ tathā dattvā jagāmendrapuraṃ punaḥ // BrP_147.7 tasyāṃ gatāyāṃ sasmāra gādhiputro 'khilaṃ kṛtam taṃ tu deśaṃ parityajya tīrthaṃ tu suravallabham // BrP_147.8 jagāma dakṣiṇāṃ gaṅgāṃ yatra kālañjaro haraḥ tapasyantaṃ tadovāca punar indraḥ sahasradṛk // BrP_147.9 urvaśīṃ ca tato menāṃ rambhāṃ cāpi tilottamām naivety ūcur bhayatrastāḥ punar āha śacīpatiḥ // BrP_147.10 gambhīrāṃ cātigambhīrām ubhe ye garvite tadā te ūcatur ubhe devaṃ sahasrākṣaṃ puraṃdaram // BrP_147.11 āvāṃ gatvā tapasyantaṃ gādhiputraṃ mahādyutim cyāvayāvo nṛtyagītai rūpayauvanasaṃpadā // BrP_147.12 yāsām apāṅge hasite vāci vibhramasaṃpadi nityaṃ vasati pañceṣus tābhiḥ ko 'tra na jīyate // BrP_147.13 tathety ukte sahasrākṣe te āgatya mahānadīm dadṛśāte tapasyantaṃ viśvāmitraṃ mahāmunim // BrP_147.14 mṛtyor api durādharṣaṃ bhūmistham iva dhūrjaṭim sahasram ekaṃ varṣāṇām īkṣituṃ na ca śaknutaḥ // BrP_147.15 dūre sthite nṛtyagītacāṭukārarate tadā vilokya muniśārdūlas tataḥ kopākulo 'bhavat // BrP_147.16 pratīpācaraṇaṃ dṛṣṭvā krodhaḥ kasya na jāyate nispṛho 'pi mahābāhus tam indraṃ prahasann iva // BrP_147.17 ābhyāṃ muktaḥ sahasrākṣo hy apsarobhyāṃ bruvann iva śaśāpa te sa gādheyo dravarūpe bhaviṣyathaḥ // BrP_147.18 dravituṃ māṃ samāyāte yatas tv iha tato laghu tataḥ prasāditas tābhyāṃ śāpamokṣaṃ cakāra saḥ // BrP_147.19 bhavetāṃ divyarūpe vāṃ gaṅgayā saṃgate yadā tacchāpāt te nadīrūpe tatkṣaṇāt saṃbabhūvatuḥ // BrP_147.20 apsaroyugam ākhyātaṃ nadīdvayam ato 'bhavat tābhyāṃ parasparaṃ cāpi tābhyāṃ gaṅgāsusaṃgamaḥ // BrP_147.21 sarvalokeṣu vikhyāto bhuktimuktipradaḥ śivaḥ tatrāste dṛṣṭa evāsau sarvasiddhipradāyakaḥ // BrP_147.22 tatra snātvā tu taṃ dṛṣṭvā mucyate sarvabandhanāt // BrP_147.23 koṭitīrtham iti khyātaṃ gaṅgāyā dakṣiṇe taṭe yasyānusmaraṇād eva sarvapāpaiḥ pramucyate // BrP_148.1 yatra koṭīśvaro devaḥ sarvaṃ koṭiguṇaṃ bhavet koṭidvayaṃ tatra pūrṇaṃ tīrthānāṃ śubhadāyinām // BrP_148.2 tatra vyuṣṭiṃ pravakṣyāmi śṛṇu nārada tanmanāḥ kaṇvasya tu suto jyeṣṭho bāhlīka iti viśrutaḥ // BrP_148.3 kāṇvaś ceti janaiḥ khyāto vedavedāṅgapāragaḥ iṣṭīḥ pārvāyaṇānīr yāḥ sabhāryo vedapāragaḥ // BrP_148.4 kurvann āste sa gautamyās tīrastho lokapūjitaḥ prātaḥkāle sabhāryo 'sau juhvad agnau samāhitaḥ // BrP_148.5 sarvadāste kadācit tu havanāya samudyataḥ ekāhutiṃ sa hutvā tu samiddhe havyavāhane // BrP_148.6 āhutyantaradānāya havir dravyaṃ kare 'grahīt etasminn antare vahnir upaśānto 'bhavat tadā // BrP_148.7 tataś cintāparaḥ kāṇvaḥ kartavyaṃ kiṃ bhaved iti antar vicārayām āsa viṣādaṃ paramaṃ gataḥ // BrP_148.8 āhutyoś ca dvayor madhya upaśānto hutāśanaḥ agnyantaram upādeyaṃ vaidikaṃ laukikaṃ tathā // BrP_148.9 kva hoṣyaṃ syād dvitīyaṃ tu āhutyantaram eva ca evaṃ mīmāṃsamāne tu daivī vāg abravīt tadā // BrP_148.10 agnyantaraṃ naiva te 'tra upādeyaṃ bhaviṣyati yāni tatra bhaviṣyanti śakalāni samīpataḥ // BrP_148.11 ardhadagdheṣu kāṣṭheṣu viprarāja prahūyatām nety uvāca tadā kāṇvaḥ saiva vāg abravīt punaḥ // BrP_148.12 agneḥ putro hiraṇyas tu pitā putraḥ sa eva tu putre dattaṃ priyāyaiva pituḥ prītyai bhaviṣyati // BrP_148.13 pitre deyaṃ sute dadyāt koṭiprītiguṇaṃ bhavet daivī vāg abravīd evaṃ tataḥ sarve maharṣayaḥ // BrP_148.14 niścitya dharmasarvasvaṃ tathā cakrur yathoditam etaj jñātvā jagaty atra putre dattaṃ pitur bhavet // BrP_148.15 apatyādyupakāreṇa pitroḥ prītir yathā bhavet tathā nānyena kenāpi jagaty etad dhi viśrutam // BrP_148.16 suprasiddhaṃ jagaty etat sarvalokeṣu pūjitam tasmin datte bhavet puṇyaṃ sarvaṃ koṭiguṇaṃ suta // BrP_148.17 manoglāninivṛttiś ca jāyate ca mahat sukham punar apy āha sā vāṇī kāṇve 'smiṃs tīrtha uttame // BrP_148.18 abhavat tan mahat tīrthaṃ kāṇva puṇyaprabhāvataḥ lokatrayāśrayāśeṣatīrthebhyo 'pi mahāphalam // BrP_148.19 snānadānādikaṃ kiṃcid bhaktyā kurvan samāhitaḥ phalaṃ prāpsyasy aśeṣeṇa sarvaṃ koṭiguṇaṃ mune // BrP_148.20 yat kiṃcit kriyate cātra snānadānādikaṃ naraiḥ sarvaṃ koṭiguṇaṃ vidyāt koṭitīrthaṃ tato viduḥ // BrP_148.21 yatraitad vṛttam āgneyaṃ kāṇvaṃ pautraṃ hiraṇyakam vāṇīsaṃjñaṃ koṭitīrthaṃ koṭitīrthaphalaṃ yataḥ // BrP_148.22 koṭitīrthasya māhātmyam atra vaktuṃ na śakyate vācaspatiprabhṛtibhir athavānyaiḥ surair api // BrP_148.23 yatrānuṣṭhīyamānaṃ hi sarvaṃ karma yathā tathā godāvaryāḥ prasādena sarvaṃ koṭiguṇaṃ bhavet // BrP_148.24 koṭitīrthe dvijāgryāya gām ekāṃ yaḥ prayacchati tasya tīrthasya māhātmyād gokoṭiphalam aśnute // BrP_148.25 tasmiṃs tīrthe śucir bhūtvā bhūmidānaṃ karoti yaḥ śraddhāyuktena manasā syāt tatkoṭiguṇottaram // BrP_148.26 sarvatra gautamītīre pitṝṇāṃ dānam uttamam viśeṣataḥ koṭitīrthe tad anantaphalapradam atraikanyūnapañcāśat tīrthāni munayo viduḥ // BrP_148.27 nārasiṃham iti khyātaṃ gaṅgāyā uttare taṭe tasyānubhāvaṃ vakṣyāmi sarvarakṣāvidhāyakam // BrP_149.1 hiraṇyakaśipuḥ pūrvam abhavad balināṃ varaḥ tapasā vikrameṇāpi devānām aparājitaḥ // BrP_149.2 haribhaktātmajadveṣakaluṣīkṛtamānasaḥ āvirbhūya sabhāstambhād viśvātmatvaṃ pradarśayan // BrP_149.3 taṃ hatvā narasiṃhas tatsainyam adrāvayat tadā sarvān hatvā mahādaityān krameṇājau mahāmṛgaḥ // BrP_149.4 rasātalasthāñ śatrūṃś ca jitvā svarlokam īyivān tatra jitvā bhuvaṃ gatvā daityān hatvā nagasthitān // BrP_149.5 samudrasthān nadīsaṃsthān grāmasthān vanavāsinaḥ nānārūpadharān daityān nijaghāna mṛgākṛtiḥ // BrP_149.6 ākāśagān vāyusaṃsthāñ jyotirlokam upāgatān vajrapātādhikanakhaḥ samuddhūtamahāsaṭaḥ // BrP_149.7 daityagarbhasrāvigarjī nirjitāśeṣarākṣasaḥ mahānādair vīkṣitaiś ca pralayānalasaṃnibhaiḥ // BrP_149.8 capeṭair aṅgavikṣepair asurān paryacūrṇayat evaṃ hatvā bahuvidhān gautamīm agamad dhariḥ // BrP_149.9 svapadāmbujasaṃbhūtāṃ manonayananandinīm tatrāmbarya iti khyāto daṇḍakādhipate ripuḥ // BrP_149.10 devānāṃ durjayo yoddhā balena mahatāvṛtaḥ tenābhavan mahāraudraṃ bhīṣaṇaṃ lomaharṣaṇam // BrP_149.11 śastrāstravarṣaṇaṃ yuddhaṃ hariṇā daityasūnunā nijaghāna hariḥ śrīmāṃs taṃ ripuṃ hy uttare taṭe // BrP_149.12 gaṅgāyāṃ nārasiṃhaṃ tu tīrthaṃ trailokyaviśrutam snānadānādikaṃ tatra sarvapāpagrahārdanam // BrP_149.13 sarvarakṣākaraṃ nityaṃ jarāmaraṇavāraṇam yathā surāṇāṃ sarveṣāṃ na kopi hariṇā samaḥ // BrP_149.14 tīrthānām apy aśeṣāṇāṃ tathā tat tīrtham uttamam tatra tīrthe naraḥ snātvā kuryān nṛharipūjanam // BrP_149.15 svarge martye tale vāpi tasya kiṃcin na durlabham ityādy aṣṭau mune tatra mahātīrthāni nārada // BrP_149.16 pṛthak pṛthak tīrthakoṭiphalam āhur manīṣiṇaḥ aśraddhayāpi yannāmni smṛte sarvāghasaṃkṣayaḥ // BrP_149.17 bhavet sākṣān nṛsiṃho 'sau sarvadā yatra saṃsthitaḥ tat tīrthasevāsaṃjātaṃ phalaṃ kair iha varṇyate // BrP_149.18 yathā na devo nṛharer adhikaḥ kvāpi vartate tathā nṛsiṃhatīrthena samaṃ tīrthaṃ na kutracit // BrP_149.19 paiśācaṃ tīrtham ākhyātaṃ gaṅgāyā uttare taṭe piśācatvāt purā vipro muktim āpa mahāmate // BrP_150.1 suyavasyātmajo loke jīgartir iti viśrutaḥ kuṭumbabhāraduḥkhārto durbhikṣeṇa tu pīḍitaḥ // BrP_150.2 madhyamaṃ tu śunaḥśepaṃ putraṃ brahmavidāṃ varam vikrītavān kṣatriyāya vadhāya bahulair dhanaiḥ // BrP_150.3 kiṃ nāmāpadgataḥ pāpaṃ nācaraty api paṇḍitaḥ śamitṛtve dhanaṃ cāpi jagṛhe bahulaṃ muniḥ // BrP_150.4 vidāraṇārthaṃ ca dhanaṃ jagṛhe brāhmaṇādhamaḥ tato 'pratisamādheyamahāroganipīḍitaḥ // BrP_150.5 sa mṛtaḥ kālaparyāye narakeṣv atha pātitaḥ bhogād ṛte na kṣayo 'sti prāktanānām ihāṃhasām // BrP_150.6 kiṃkarair yamavākyena bahuyonyantaraṃ gataḥ tataḥ piśāco hy abhavad dāruṇo dāruṇākṛtiḥ // BrP_150.7 śuṣkakāṣṭheṣv athāraṇye nirjale nirjane tathā grīṣme grīṣmadavavyāpte kṣipyate yamakiṃkaraiḥ // BrP_150.8 kanyāputramahīvājigavāṃ vikrayakāriṇaḥ narakān na nivartante yāvad ābhūtasaṃplavam // BrP_150.9 svakṛtāghavipākena dāruṇair yamakiṃkaraiḥ saṃghāte pacyamāno 'sau rurodoccaiḥ kṛtaṃ smaran // BrP_150.10 pathi gacchan kadācit sa jīgarter madhyamaḥ sutaḥ śuśrāva rudato vāṇīṃ piśācasya muhur muhuḥ // BrP_150.11 putrakretur brahmahantur jīgartes tu pitus tadā pāpinaḥ putravikretur brahmahantuḥ pituś ca tām // BrP_150.12 śunaḥśepas tadovāca ko bhavān atiduḥkhitaḥ jīgartir abravīd duḥkhāc chunaḥśepapitā hy aham // BrP_150.13 pāpīyasīṃ kriyāṃ kṛtvā yoniṃ prāpto 'smi dāruṇām narakeṣv atha pakvaś ca punaḥ prāpto 'ntarālakam ye ye duṣkṛtakarmāṇas teṣāṃ teṣām iyaṃ gatiḥ // BrP_150.14 jīgartiputras tam uvāca duḥkhāt so 'haṃ sutas te mama doṣeṇa tāta vikrītvā māṃ narakān evam āptas tataḥ kariṣye svargataṃ tvām idānīm BrP_150.15 evaṃ pratijñāya sa gādhiputra putratvam āpto 'tha munipravīraḥ gaṅgām abhidhyāya pituś ca lokān anuttamān īhamāno jagāma BrP_150.16 aśeṣaduḥkhānaladhūpitānāṃ nimajjatāṃ mohamahāsamudre śarīriṇāṃ nānyad aho trilokyām ālambanaṃ viṣṇupadīṃ vihāya BrP_150.17 evaṃ viniścitya munir mahātmā samuddidhīrṣuḥ pitaraṃ sa durgateḥ śucis tato gautamīm āśu gatvā tatra snātvā saṃsmarañ chaṃbhuviṣṇū BrP_150.18 dadau jalaṃ pretarūpāya pitre piśācarūpāya suduḥkhitāya taddānamātreṇa tadaiva pūto jīgartir āvāpa vapuḥ supuṇyam BrP_150.19 vimānayuktaḥ surasaṃghajuṣṭaṃ viṣṇoḥ padaṃ prāpa sutaprabhāvāt gaṅgāprabhāvāc ca hareś ca śaṃbhor vidhātur arkāyutatulyatejāḥ BrP_150.20 tataḥ prabhṛty etad atiprasiddhaṃ paiśācanāśaṃ ca mahāgadaṃ ca mahānti pāpāni ca nāśam āśu prayānti yasya smaraṇena puṃsām BrP_150.21 tīrthasya cedaṃ gaditaṃ tavādya māhātmyam etat triśatāni yatra tīrthāny athānyāni bhavanti bhukti muktipradāyīni kim anyad atra BrP_150.22 sarvasiddhidam ākhyātam ityādy atra śatatrayam tīrthānāṃ munijuṣṭānāṃ smaraṇād apy abhīṣṭadam // BrP_150.23 nimnabhedam iti khyātaṃ sarvapāpapraṇāśanam gaṅgāyā uttare pāre tīrthaṃ trailokyaviśrutam // BrP_151.1 yasya saṃsmaraṇenāpi sarvapāpakṣayo bhavet vedadvīpaś ca tatraiva darśanād vedavid bhavet // BrP_151.2 urvaśīṃ cakame rājā ailaḥ paramadhārmikaḥ ko na moham upāyāti vilokya madirekṣaṇām // BrP_151.3 sā prāyād yatra rājāsau ghṛtaṃ stokaṃ samaśnute ānagnadarśanāt kṛtvā tasyāḥ kālāvadhiṃ nṛpaḥ // BrP_151.4 tāṃ svīcakāra lalanāṃ yūnāṃ ramyāṃ navāṃ navām suptāyāṃ śayane tasyāṃ samuttasthau purūravāḥ // BrP_151.5 vilokya taṃ vivasanaṃ tadaivāsau vinirgatā vidyuccañcalacittānāṃ kva sthairyaṃ nanu yoṣitām // BrP_151.6 īkṣāṃ cakre sa śarvaryāṃ vivastro vismito mahān etasminn antare rājā yuddhāyāgād ripūn prati // BrP_151.7 tāñ jitvā punar apy āgād devalokaṃ supūjitam sa cāgatya mahārājo vasiṣṭhāc ca purodhasaḥ // BrP_151.8 urvaśyā gamanaṃ śrutvā tato duḥkhasamanvitaḥ na juhoti na cāśnāti na śṛṇoti na paśyati // BrP_151.9 etasminn antare tatra mṛtāvasthaṃ nṛpottamam bodhayām āsa vākyaiś ca hetubhūtaiḥ purohitaḥ // BrP_151.10 sā mṛtādya mahārāja mā vyathasva mahāmate evaṃ sthitaṃ tu mā tvāṃ vai aśivāḥ spṛśyur āśugāḥ // BrP_151.11 na vai straiṇāni jānīṣe hṛdayāni mahāmate śālāvṛkāṇāṃ yādṝṃśi tasmāt tvaṃ bhūpa mā śucaḥ // BrP_151.12 ko nāma loke rājendra kāminībhir na vañcitaḥ vañcakatvaṃ nṛśaṃsatvaṃ cañcalatvaṃ kuśīlatā // BrP_151.13 iti svābhāvikaṃ yāsāṃ tāḥ kathaṃ sukhahetavaḥ kālena ko na nihataḥ ko 'rthī gauravam āgataḥ // BrP_151.14 śriyā na bhrāmitaḥ ko vā yoṣidbhiḥ ko na khaṇḍitaḥ svapnamāyopamā rājan madaviplutacetasaḥ // BrP_151.15 sukhāya yoṣitaḥ kasya jñātvaitad vijvaro bhava vihāya śaṃkaraṃ viṣṇuṃ gautamīṃ vā mahāmate duḥkhināṃ śaraṇaṃ nānyad vidyate bhuvanatraye // BrP_151.16 etac chrutvā tato rājā duḥkhaṃ saṃhṛtya yatnataḥ gautamyā madhyasaṃstho 'sāv ailaḥ paramadhārmikaḥ // BrP_151.17 tatra cārādhayām āsa śivaṃ devaṃ janārdanam brahmāṇaṃ bhāskaraṃ gaṅgāṃ devān anyāṃś ca yatnataḥ // BrP_151.18 yo vipanno na tīrthāni devatāś ca na sevate sa kālavaśago jantuḥ kāṃ daśām anuyāsyati // BrP_151.19 tadīśvaraikaśaraṇo gautamīsevanotsukaḥ parāṃ śraddhām upagataḥ saṃsārāsthāparāṅmukhaḥ // BrP_151.20 īje yajñāṃś ca bahulān ṛtvigbhir bahudakṣiṇān vedadvīpo 'bhavat tena yajñadvīpaḥ sa ucyate // BrP_151.21 paurṇamāsyāṃ tu śarvaryāṃ tatrāyāti sadorvaśī tasya dīpasya yaḥ kuryāt pradakṣiṇam atho naraḥ // BrP_151.22 pradakṣiṇīkṛtā tena pṛthivī sāgarāmbarā vedānāṃ smaraṇaṃ tatra yajñānāṃ smaraṇaṃ tathā // BrP_151.23 sukṛtī tatra yaḥ kuryād vedayajñaphalaṃ labhet ailatīrthaṃ tu taj jñeyaṃ tad eva ca purūravam // BrP_151.24 vāsiṣṭhaṃ cāpi tat tu syān nimnabhedaṃ tad ucyate aile rājñi na kiṃcit syān nimnaṃ sarveṣu karmasu // BrP_151.25 yad etan nimnam urvaśyāṃ sarvabhāvena vartanam tac cāpi bheditaṃ nimnaṃ vasiṣṭhena ca gaṅgayā // BrP_151.26 nimnabhedam abhūt tena dṛṣṭādṛṣṭeṣṭasiddhidam tatra sapta śatāny āhus tīrthāni guṇavanti ca // BrP_151.27 teṣu snānaṃ ca dānaṃ ca sarvakratuphalapradam snānaṃ kṛtvā nimnabhede yaḥ paśyati surān imān // BrP_151.28 iha cāmutra vā nimnaṃ na kiṃcit tasya vidyate sarvonnatim avāpyāsau modate divi śakravat // BrP_151.29 nandītaṭam iti khyātaṃ tīrthaṃ vedavido viduḥ tasya prabhāvaṃ vakṣyāmi śṛṇu yatnena nārada // BrP_152.1 atriputro mahātejāś candramā iti viśrutaḥ sarvān vedāṃś ca vidhivad dhanurvedaṃ yathāvidhi // BrP_152.2 adhītya jīvāt sarvāś ca vidyāś cānyā mahāmate gurupūjāṃ karomīti jīvam āha sa candramāḥ bṛhaspatis tadā prāha candraṃ śiṣyaṃ mudānvitaḥ // BrP_152.3 mama priyā tu jānīte tārā ratisamaprabhā // BrP_152.4 praṣṭuṃ tāṃ ca tadā prāyād antar veśma sa candramāḥ tārāṃ tārāmukhīṃ dṛṣṭvā jagṛhe tāṃ kareṇa saḥ // BrP_152.5 svaveśma prati tāṃ lobhād balād ākarṣayat tadā tāvad dhairyanidhir jñānī matimān vijitendriyaḥ // BrP_152.6 yāvan na kāminīnetravāgurābhir nibadhyate viśeṣato rahaḥsaṃsthāṃ kāminīm āyatekṣaṇām // BrP_152.7 vilokya na mano yāti kasya kāmeṣu vaśyatām ata evānyapuruṣadarśanaṃ na kadācana // BrP_152.8 kulavadhvā rahaḥ kāryaṃ bhītayā śīlavipluteḥ vijñāya tat parijanāt sahasotthāya nirgataḥ // BrP_152.9 dṛṣṭvā tad duṣkṛtaṃ karma bṛhaspatir udāradhīḥ śaśāpa kopāc cākṣipya vāgbhir vipriyakāribhiḥ // BrP_152.10 parābhibhūtām ālokya kāntāṃ kaḥ soḍhum īśvaraḥ yuyudhe tena jīvo 'pi devaś candramasā ruṣā // BrP_152.11 na śāpair hanyate candro nāyudhaiḥ suramantritaiḥ bṛhaspatipraṇītaiś ca na mantrair hanyate śaśī // BrP_152.12 tadā candras tu tāṃ tārāṃ nītvā saṃsthāpya mandire bubhuje bahuvarṣāṇi rohiṇīṃ cākutobhayaḥ // BrP_152.13 na jīyeta tadā devair na kopaiḥ śāpamantrakaiḥ na rājabhir na ṛṣibhir na sāmnā bhedadaṇḍanaiḥ // BrP_152.14 yadā bhāryāṃ na lebhe 'sau guruḥ sarvaprayatnataḥ sarvopāyakṣaye jīvas tadā nītim athāsmarat // BrP_152.15 apamānaṃ puraskṛtya mānaṃ kṛtvā tu pṛṣṭhataḥ svārtham uddharate prājñaḥ svārthabhraṃśo hi mūrkhatā // BrP_152.16 sādhyaṃ kenāpy upāyena jānadbhiḥ puruṣaiḥ phalam vṛthābhimāninaḥ śīghraṃ vipadyante vimohitāḥ // BrP_152.17 evaṃ niścitya medhāvī śukraṃ gatvā nyavedayat tam āgataṃ kavir jñātvā saṃmānenābhyanandayat // BrP_152.18 upaviṣṭaṃ suviśrāntaṃ pūjitaṃ ca yathāvidhi paryapṛcchad daityagurus tadāgamanakāraṇam // BrP_152.19 gṛhāgatasya vimukhāḥ śatravo 'py uttamā nahi tasmai sa vistareṇāha bhāryāharaṇam āditaḥ // BrP_152.20 bṛhaspates tadā vākyaṃ śrutvā kopānvitaḥ kaviḥ aparādhaṃ tu candrasya mene śiṣyasya nārada atikramam imaṃ śrutvā kopāt kavir athābravīt // BrP_152.21 tadā bhokṣye tadā pāsye tadā svapsye tadā vade yadānaye priyāṃ bhrātas tava bhāryāṃ parārditām // BrP_152.22 tām ānīya bhavaṃ pūjya candraṃ śaptvā gurudruham paścād bhokṣye mahābāho śṛṇu vācaṃ graheśvara // BrP_152.23 evam uktvā sa jīvena daityācāryo jagāma ha śivam ārādhya yatnena paraṃ sāmarthyam āptavān // BrP_152.24 varān avāpya vividhāñ śaṃkarād bhāvapūjitāt śivaprasādāt kiṃ nāma dehinām iha durlabham // BrP_152.25 jagāma śukro jīvena tārayā yatra candramāḥ vartate taṃ śaśāpoccaiḥ śṛṇu tvaṃ candra me vacaḥ // BrP_152.26 yasmāt pāpataraṃ karma tvayā pāpa madāt kṛtam kuṣṭhī bhūyās tataś candraṃ śaśāpaivaṃ ruṣā kaviḥ // BrP_152.27 kaviśāpapradagdho 'bhūt tadaiva mṛgalāñchanaḥ prāpuḥ kṣayaṃ na ke nāma gurusvāmisakhidruhaḥ // BrP_152.28 tatyāja tāṃ sa candro 'pi tāṃ tārāṃ jagṛhe kaviḥ śukro 'pi devān āhūya ṛṣīn pitṛgaṇāṃs tathā // BrP_152.29 nadīr nadāṃś ca vividhān oṣadhīś ca pativratāḥ tataḥ saṃpraṣṭum ārebhe tārāvṛttaviniṣkrayam // BrP_152.30 tataḥ śrutiḥ surān āha gautamyāṃ bhaktitas tv iyam snānaṃ karotu jīvena tārā pūtā bhaviṣyati // BrP_152.31 rahasyam etat paramaṃ na kathyaṃ yasya kasyacit sarvāsv api daśāsv eha śaraṇaṃ gautamī nṛṇām // BrP_152.32 tathākaroc caiva tārā bhartrā snānaṃ yathāvidhi puṣpavṛṣṭir abhūt tatra jayaśabdo vyavartata // BrP_152.33 punar vai devā adaduḥ punar manuṣyā uta rājānaḥ satyaṃ kṛṇvānā brahmajāyāṃ punar daduḥ // BrP_152.34 punar dattvā brahmajāyāṃ kṛtāṃ devair akalmaṣām sarvaṃ kṣemam abhūt tatra tasmāt tīrthaṃ mahāmune // BrP_152.35 punar dattvā brahmajāyāṃ kṛtāṃ devair akalmaṣām sarvaṃ kṣemam abhūt tatra tasmāt tīrthaṃ mahāmune tad abhūt sakalāghaughadhvaṃsanaṃ sarvakāmadam ānandaṃ kṣemam abhavat surāṇām asurāriṇām BrP_152.36 bṛhaspateś ca śukrasya tārāyāś ca viśeṣataḥ paramānandam āpanno gurur gaṅgām abhāṣata // BrP_152.37 tvaṃ gautami sadā pūjyā sarveṣām api muktidā viśeṣatas tu siṃhasthe mayi trailokyapāvanī // BrP_152.38 bhaviṣyasi saricchreṣṭhe sarvatīrthaiḥ samanvitā yāni kāni ca tīrthāni svargamṛtyurasātale tvāṃ snātuṃ tāni yāsyanti mayi siṃhasthite 'mbike // BrP_152.39 dhanyaṃ yaśasyam āyuṣyam ārogyaśrīvivardhanam saubhāgyaiśvaryajananaṃ tīrtham ānandanāmakam // BrP_152.40 tatra pañca sahasrāṇi tīrthāny āha sa gautamaḥ smaraṇāt paṭhanād vāpi iṣṭaiḥ saṃyujyate sadā // BrP_152.41 śivasyātra niviṣṭasya nandī gaṅgātaṭe 'niśam sākṣāc caraty asau dharmas tasmān nandītaṭaṃ smṛtam ānandam api tat tīrthaṃ sarvānandavivardhanāt // BrP_152.42 bhāvatīrtham iti proktaṃ yatra sākṣād bhavaḥ sthitaḥ aśeṣajagadantastho bhūtātmā saccidākṛtiḥ // BrP_153.1 tatremāṃ śṛṇu vakṣyāmi kathāṃ puṇyatamāṃ śubhām sūryavaṃśakaraḥ śrīmān kṣatriyāṇāṃ dhuraṃdharaḥ // BrP_153.2 prācīnabarhir ākhyātaḥ sarvadharmeṣu pāragaḥ tisraḥ koṭyo 'rdhakoṭiś ca varṣāṇāṃ rājya āsthitaḥ // BrP_153.3 tasyedṛśaṃ vrataṃ cāsīd yad ahaṃ yauvanacyutaḥ bhaveyaṃ priyayā vāpi putrair vā priyavastubhiḥ // BrP_153.4 viyujyeyaṃ tato rājyaṃ tyakṣye 'haṃ nātra saṃśayaḥ vivekināṃ kulīnānām idam evocitaṃ nṛṇām // BrP_153.5 sthīyate vijane kvāpi viraktair vibhavakṣaye tasmin praśāsati mahīṃ na viyogaḥ priyaiḥ kvacit // BrP_153.6 nādhivyādhī na durbhikṣaṃ na bandhukalaho nṛṇām tasmiñ śāsati rājyaṃ tu na ca kaścid viyujyate // BrP_153.7 tataḥ putrārtham akarod yajñaṃ rājā mahāmatiḥ tataḥ prasanno bhagavān varaṃ prādād yathepsitam // BrP_153.8 gautamītīrasaṃsthāya rājñe devo maheśvaraḥ putraṃ dehīti rājā vai bhavaṃ prāha sa bhāryayā // BrP_153.9 bhavaḥ prāha nṛpaṃ prītyā paśya netraṃ tṛtīyakam tataḥ paśyati rājendre bhavasyākṣi tu mānada // BrP_153.10 cakṣurdīptyābhavat putro mahimā nāma viśrutaḥ yenākāri stutiḥ puṇyā mahimna iti viśrutā // BrP_153.11 kim alabhyaṃ bhagavati prasanne tripurāntake yaṃ nityam anuvartante haribrahmādayaḥ surāḥ // BrP_153.12 prāptaputraś ca nṛpatis tīrthaśraiṣṭhyam ayācata mahāpāpamahārogamahāvyasanināṃ nṛṇām // BrP_153.13 nānāvipadgaṇārtānāṃ sarvābhimatalabdhaye prādāj jyaiṣṭhyaṃ bhavaś cāpi bhāvatīrthaṃ tad ucyate // BrP_153.14 tatra snānena dānena sarvān kāmān avāpnuyāt bhavaprasādād abhavat sutaḥ prācīnabarhiṣaḥ // BrP_153.15 mahimā gautamītīre bhāvatīrthaṃ tad ucyate tatra saptati tīrthāni puṇyāny akhiladāni ca // BrP_153.16 sahasrakuṇḍam ākhyātaṃ tīrthaṃ vedavido viduḥ yasya smaraṇamātreṇa sukhī saṃpadyate naraḥ // BrP_154.1 purā dāśarathī rāmaḥ setuṃ baddhvā mahārṇave laṅkāṃ dagdhvā ripūn hatvā rāvaṇādīn raṇe śaraiḥ // BrP_154.2 vaidehīṃ ca samāsādya rāmo vacanam abravīt paśyatsu lokapāleṣu tasyācārye puraḥ sthite // BrP_154.3 agnau śuddhigatāṃ sītāṃ rāmo lakṣmaṇasaṃnidhau ehi vaidehi śuddhāsi aṅkam āroḍhum arhasi // BrP_154.4 nety uvāca tadā śrīmān aṅgado hanumāṃs tathā ayodhyāyāṃ tu vaidehi sārdhaṃ yāmaḥ suhṛjjanaiḥ // BrP_154.5 tatra śuddhim avāpyātha punar bhrātṛṣu mātṛṣu laukikeṣv api paśyatsu tataḥ śuddhā nṛpātmajā // BrP_154.6 ayodhyāyāṃ supuṇye 'hni aṅkam āroḍhum arhasi asyāś caritraviṣaye saṃdehaḥ kasya jāyate // BrP_154.7 lokāpavādas tad api nirasyaḥ svajaneṣu hi tayor vākyam anādṛtya lakṣmaṇaḥ savibhīṣaṇaḥ // BrP_154.8 rāmaś ca jāmbavāṃś caiva tām āhvayan nṛpātmajām svastīty uktā devatābhī rājño 'ṅkaṃ cāruroha sā // BrP_154.9 muditās te yayuḥ śīghraṃ puṣpakeṇa virājatā ayodhyāṃ nagarīṃ prāpya tathā rājyaṃ svakaṃ tu yat // BrP_154.10 muditās te 'bhavan sarve sadā rāmānuvartinaḥ tataḥ katipayāheṣu anāryebhyo virūpikām // BrP_154.11 vācaṃ śrutvā sa tatyāja gurviṇīṃ tām ayonijām mithyāpavādam api hi na sahante kulonnatāḥ // BrP_154.12 vālmīker munimukhyasya āśramasya samīpataḥ tatyāja lakṣmaṇaḥ sītām aduṣṭāṃ rudatīṃ rudan // BrP_154.13 nollaṅghyājñā gurūṇām ity asau tad akarod bhiyā tataḥ katipayāheṣu vyatīteṣu nṛpātmajaḥ // BrP_154.14 rāmaḥ saumitriṇā sārdhaṃ hayamedhāya dīkṣitaḥ tatraivājagmatur ubhau rāmaputrau yaśasvinau // BrP_154.15 lavaḥ kuśaś ca vikhyātau nāradāv iva gāyakau rāmāyaṇaṃ samagraṃ tad gandharvāv iva susvarau // BrP_154.16 rāmasya caritaṃ sarvaṃ gāyamānau samīyatuḥ yajñavāṭaṃ rājasutau hetubhir lakṣitau tadā // BrP_154.17 rāmaputrāv ubhau śūrau vaidehyās tanayāv iti tāv ānīya tataḥ putrāv abhiṣicya yathākramam // BrP_154.18 aṅkārūḍhau tataḥ kṛtvā sasvaje tau punaḥ punaḥ saṃsāraduḥkhakhinnānām agatīnāṃ śarīriṇām // BrP_154.19 putrāliṅganam evātra paraṃ viśrāntikāraṇam muhur āliṅgya tau putrau muhuḥ svajati cumbati // BrP_154.20 kim apy antar dhyāyati ca niḥśvasaty api vai muhuḥ etasminn antare prāptā rākṣasā laṅkavāsinaḥ // BrP_154.21 sugrīvo hanumāṃś caiva aṅgado jāmbavāṃs tathā anye ca vānarāḥ sarve vibhīṣaṇapuraḥsarāḥ // BrP_154.22 te cāgatya nṛpaṃ prāptāḥ siṃhāsanam upasthitam sītām adṛṣṭvā hanumān aṅgadaḥ kanakāṅgadaḥ // BrP_154.23 kva gatāyonijā mātā eko rāmo 'tra dṛśyate rāmeṇa sā parityaktā ity ūcur dvārapālakāḥ // BrP_154.24 paśyatsu lokapāleṣu ārye tatra pravādini agnau śuddhigatāṃ sītāṃ kiṃ tu rājā niraṅkuśaḥ // BrP_154.25 utpannair laukikair vākyai rāmas tyajati tāṃ priyām mariṣyāva iti hy uktvā gautamīṃ punar īyatuḥ // BrP_154.26 rāmas tau pṛṣṭhato 'bhyetya ayodhyāvāsibhiḥ saha āgatya gautamīṃ tatra 'kurvaṃs te paramaṃ tapaḥ // BrP_154.27 smāraṃ smāraṃ niśvasantas tāṃ sītāṃ lokamātaram saṃsārāsthāvirahitā gautamīsevanotsukāḥ // BrP_154.28 lokatrayapatiḥ sākṣād rāmo 'nujasamanvitaḥ prāptaḥ snātvā ca gautamyāṃ śivārādhanatatparaḥ // BrP_154.29 paritāpaṃ jahau sarvaṃ sahasraparivāritaḥ yatra cāsīt sa vṛttāntaḥ sahasrakuṇḍam ucyate // BrP_154.30 daśāparāṇi tīrthāni tatra sarvārthadāni ca tatra snānaṃ ca dānaṃ ca sahasraphaladāyakam // BrP_154.31 yatra śrīgautamītīre vasiṣṭhādimunīśvaraiḥ sarvāpattārakaṃ homam akārayad aghāntakam // BrP_154.32 sahasrasaṃkhyāyukteṣu kuṇḍeṣu vasudhārayā sarvān apekṣitān kāmān avāpāsau mahātapāḥ // BrP_154.33 gautamyāḥ saridambāyāḥ prasādād rākṣasāntakaḥ sahasrakuṇḍābhidhaṃ tad abhūt tīrthaṃ mahāphalam // BrP_154.34 kapilatīrtham ākhyātaṃ tad evāṅgirasaṃ smṛtam tad evādityam ākhyātaṃ saiṃhikeyaṃ tad ucyate // BrP_155.1 gautamyā dakṣiṇe pāre ādityān munisattama ayājayann aṅgiraso dakṣiṇāṃ te bhuvaṃ daduḥ // BrP_155.2 aṅgirobhyas tadādityās tapase 'ṅgiraso yayuḥ sā bhūmiḥ saiṃhikī bhūtvā janān sarvān abhakṣayat // BrP_155.3 tatrasus te janāḥ sarve aṅgirobhyo nyavedayan vibhītā jñānato jñātvā bhuvaṃ tāṃ saiṃhikīm iti // BrP_155.4 ādityān anugatvātha vācam aṅgiraso 'bruvan bhuvaṃ gṛhṇantu yā dattā nety ādityās tadābruvan // BrP_155.5 nivṛttāṃ dakṣiṇāṃ naiva pratigṛhṇanti sūrayaḥ svadattāṃ paradattāṃ vā yo hareta vasuṃdharām // BrP_155.6 ṣaṣṭir varṣasahasrāṇi viṣṭhāyāṃ jāyate kṛmiḥ bhūmeḥ svaparadattāyā haraṇān nādhikaṃ kvacit // BrP_155.7 pāpam asti mahāraudraṃ na svīkurmaḥ punas tu tām evaṃ yadā svadattāyā haraṇe kiṃ tadā bhavet // BrP_155.8 tathāpi krayarūpeṇa gṛhṇīmo dakṣiṇāṃ bhuvam tathety ukte tu te devāḥ kapilāṃ śubhalakṣaṇām // BrP_155.9 gaṅgāyā dakṣiṇe pāre bhuvaḥ sthāne tu tāṃ daduḥ bhuktimuktipradaḥ sākṣād viṣṇus tiṣṭhati mūrtimān // BrP_155.10 kapilāsaṃgamaṃ tac ca sarvāghaughavināśanam tatrābhavad dānatoyād āpagā kapilābhidhā // BrP_155.11 sasyavatyā api bhuvo dānād godānam uttamam lokarakṣāṃ cakārāsau kṛtvā vinimayaṃ muniḥ // BrP_155.12 yatra tīrthe ca tad vṛttaṃ gotīrthaṃ tad udāhṛtam puṇyadaṃ tatra tīrthānāṃ śatam uktaṃ manīṣibhiḥ // BrP_155.13 tatra snānena dānena bhūmidānaphalaṃ labhet saṃgatā gaṅgayā tac ca kapilāsaṃgamaṃ viduḥ // BrP_155.14 śaṅkhahradaṃ nāma tīrthaṃ yatra śaṅkhagadādharaḥ tatra snātvā ca taṃ dṛṣṭvā mucyate bhavabandhanāt // BrP_156.1 tatredaṃ vṛttam ākhyāsye bhuktimuktipradāyakam purā kṛtayugasyādau brahmaṇaḥ sāmagāyinaḥ // BrP_156.2 brahmāṇḍāgārasaṃbhūtā rākṣasā bahurūpiṇaḥ brahmāṇaṃ khādituṃ prāptā balonmattā dhṛtāyudhāḥ // BrP_156.3 tadāham abravaṃ viṣṇuṃ rakṣaṇāya jagadgurum sa viṣṇus tāni rakṣāṃsi hantuṃ cakreṇa codyataḥ // BrP_156.4 chittvā cakreṇa rakṣāṃsi śaṅkham āpūrayat tadā niṣkaṇṭakaṃ talaṃ kṛtvā svargaṃ nirvairam eva ca // BrP_156.5 tato harṣaprakarṣeṇa śaṅkham āpūrayad dhariḥ tato rakṣāṃsi sarvāṇi hy anīnaśur aśeṣataḥ // BrP_156.6 yatraitad vṛttam akhilaṃ viṣṇuśaṅkhaprabhāvataḥ śaṅkhatīrthaṃ tu tat proktaṃ sarvakṣemakaraṃ nṛṇām // BrP_156.7 sarvābhīṣṭapradaṃ puṇyaṃ smaraṇān maṅgalapradam āyurārogyajananaṃ lakṣmīputrapravardhanam // BrP_156.8 smaraṇāt paṭhanād vāpi sarvakāmān avāpnuyāt tīrthānām ayutaṃ tatra sarvapāpanudaṃ mune // BrP_156.9 tīrthāny ayutasaṃkhyāni sarvapāpaharāṇi ca yeṣāṃ prabhāvaṃ jānāti vaktuṃ devo maheśvaraḥ // BrP_156.10 pāpakṣayapratinidhir naitebhyo 'sty aparaḥ kvacit // BrP_156.11 kiṣkindhātīrtham ākhyātaṃ sarvakāmapradaṃ nṛṇām sarvapāpapraśamanaṃ yatra saṃnihito bhavaḥ // BrP_157.1 tasya svarūpaṃ vakṣyāmi yatnena śṛṇu nārada purā dāśarathī rāmo rāvaṇaṃ lokarāvaṇam // BrP_157.2 kiṣkindhāvāsibhiḥ sārdhaṃ jaghāna raṇamūrdhani saputraṃ sabalaṃ hatvā sītām ādāya śatruhā // BrP_157.3 bhrātrā saumitriṇā sārdhaṃ vānaraiś ca mahābalaiḥ vibhīṣaṇena balinā devaiḥ pratyāgato nṛpaḥ // BrP_157.4 kṛtasvastyayanaḥ śrīmān puṣpakeṇa virājitaḥ yad āsīd dhanarājasya kāmagenāśugāminā // BrP_157.5 ayodhyām agaman sarve gacchan gaṅgām apaśyata rāmo virāmaḥ śatrūṇāṃ śaraṇyaḥ śaraṇārthinām // BrP_157.6 gautamīṃ tu jagatpuṇyāṃ sarvakāmapradāyinīm manonayanasaṃtāpanivāraṇaparāyaṇām // BrP_157.7 tāṃ dṛṣṭvā nṛpatiḥ śrīmān gaṅgātīram athāviśat tāṃ dṛṣṭvā prāha nṛpatir harṣagadgadayā girā harīn sarvān athāmantrya hanumatpramukhān mune // BrP_157.8 asyāḥ prabhāvād dharayo yo 'sau mama pitā prabhuḥ sarvapāpavinirmuktas tato yātas triviṣṭapam // BrP_157.9 iyaṃ janitrī sakalasya jantor bhuktipradā muktim athāpi dadyāt pāpāni hanyād api dāruṇāni kānyānayāsty atra nadī samānā BrP_157.10 hatāni śaśvad duritāni caiva asyāḥ prabhāvād arayaḥ sakhāyaḥ vibhīṣaṇo maitram upaiti nityaṃ sītā ca labdhā hanumāṃś ca bandhuḥ BrP_157.11 laṅkā ca bhagnā sagaṇaṃ hi rakṣo hataṃ hi yasyāḥ parisevanena yāṃ gautamo devavaraṃ prapūjya śivaṃ śaraṇyaṃ sajaṭām avāpa BrP_157.12 seyaṃ janitrī sakalepsitānām amaṅgalānām api saṃnihantrī jagatpavitrīkaraṇaikadakṣā dṛṣṭādya sākṣāt saritāṃ savitrī BrP_157.13 kāyena vācā manasā sadaināṃ brp_157.14a vrajāmi gaṅgāṃ śaraṇaṃ śaraṇyām brp_157.14b etat samākarṇya vaco nṛpasya tatrāplavan harayaḥ sarva eva pūjāṃ cakrur vidhivat te pṛthak ca puṣpair anekaiḥ sarvalokopahāraiḥ BrP_157.15 saṃpūjya śarvaṃ nṛpatir yathāvat stutvā vākyaiḥ sarvabhāvopayuktaiḥ te vānarā muditāḥ sarva eva nṛtyaṃ ca gītaṃ ca tathaiva cakruḥ BrP_157.16 sukhoṣitas tāṃ rajanīṃ mahātmā priyānuyuktaḥ saṃvṛtaḥ premavadbhiḥ duḥkhaṃ jahau sarvam amitrasaṃbhavaṃ kiṃ nāpyate gautamīsevanena BrP_157.17 savismayaḥ paśyati bhṛtyavargaṃ godāvarīṃ stauti ca saṃprahṛṣṭaḥ saṃmānayan bhṛtyagaṇaṃ samagram avāpa rāmaḥ kamapi pramodam BrP_157.18 punaḥ prabhāte vimale tu sūrye brp_157.18e vibhīṣaṇo dāśarathiṃ babhāṣe brp_157.18f nādyāpi tṛptās tu bhavāma tīrthe kaṃcic ca kālaṃ nivasāma cātra vatsyāma cātraiva parāś catasro rātrīr atho yāma vṛtās tv ayodhyām BrP_157.19 tasyātha vākyaṃ harayo 'numenire tathaiva rātrīr aparāś catasraḥ saṃpūjya devaṃ sakaleśvaraṃ taṃ bhrātṛpriyaṃ tīrtham atho jagāma BrP_157.20 siddheśvaraṃ nāma jagatprasiddhaṃ yasya prabhāvāt prabalo daśāsyaḥ evaṃ tu pañcāham athoṣire te svaṃ svaṃ pratiṣṭhāpitaliṅgam arcya BrP_157.21 śuśrūṣaṇaṃ tatra karoti vāyoḥ suto 'nugāmī hanumān nṛpasya gacchan nṛpendro hanumantam āha liṅgāni sarvāṇi visarjayasva BrP_157.22 matsthāpitāny uttamamantravidbhis tathetaraiḥ śaṃkarakiṃkaraiś ca nodvāsya pūjāṃ paraśaṃkareṇa bāhyaṃ samāyojyam aho bhavasya BrP_157.23 tiṣṭhanti susthās tadanādareṇa te khaḍgapattrādiṣu saṃbhavanti ye 'śraddadhānāḥ śivaliṅgapūjāṃ vidhāya kṛtyaṃ na samācaranti BrP_157.24 yathocitaṃ te yamakiṃkarair hi pacyanta evākhiladurgatīṣu rāmājñayā vāyusuto jagāma dorbhyāṃ na cotpāṭayituṃ śaśāka BrP_157.25 tataḥ svapucchena grahītukāmaḥ saṃveṣṭya liṅgaṃ tu visṛṣṭakāmaḥ naivāśakat tan mahad adbhutaṃ syāt kapīśvarāṇāṃ nṛpates tathaiva BrP_157.26 kaś cālayel labdhamahānubhāvaṃ maheśaliṅgaṃ puruṣo manasvī tan niścalaṃ prekṣya mahānubhāvo nṛpapravīraḥ sahasā jagāma BrP_157.27 viprān athāmantrya vidhāya pūjāṃ pradakṣiṇīkṛtya ca rāmacandraḥ śuddhātiśuddhena hṛdākhilais tair liṅgāni sarvāṇi nanāma rāmaḥ BrP_157.28 kiṣkindhavāsipravarair aśeṣaiḥ saṃsevitaṃ tīrtham ato babhūva atrāplavād eva mahānti pāpāny api kṣayaṃ yānti na saṃśayo 'tra BrP_157.29 punaś ca gaṅgāṃ praṇanāma bhaktyā prasīda mātar mama gautamīti jalpan muhur vismitacittavṛttir vilokayan praṇaman gautamīṃ tām BrP_157.30 tataḥ prabhṛty etad atīva puṇyaṃ kiṣkindhatīrthaṃ vibudhā vadanti paṭhet smared vāpi śṛṇoti bhaktyā pāpāpahaṃ kiṃ punaḥ snānadānaiḥ BrP_157.31 vyāsatīrtham iti khyātaṃ prācetasam ataḥ param nātaḥ parataraṃ kiṃcit pāvanaṃ sarvasiddhidam // BrP_158.1 daśa me mānasāḥ putrāḥ sraṣṭāro jagatām api antaṃ jijñāsavas te vai pṛthivyā jagmur ojasā // BrP_158.2 punaḥ sṛṣṭāḥ punas te 'pi yātās tān samavekṣitum naiva te 'pi samāyātā ye gatās te gatā gatāḥ // BrP_158.3 tadotpannā mahāprājñā divyā āṅgiraso mune vedavedāṅgatattvajñāḥ sarvaśāstraviśāradāḥ // BrP_158.4 te 'nujñātā aṅgirasā guruṃ natvā tapodhanāḥ tapase niścitāḥ sarve naiva pṛṣṭvā tu mātaram // BrP_158.5 sarvebhyo hy adhikā mātā gurubhyo gauraveṇa hi tadā nārada kopena sā śaśāpa tadātmajān // BrP_158.6 mām anādṛtya ye putrāḥ pravṛttāś carituṃ tapaḥ sarvair api prakārais tan na teṣāṃ siddhim eṣyati // BrP_158.7 nānādeśāṃś ca cinvānās tapaḥsiddhiṃ na yānti ca vighnam anveti tān sarvān itaś cetaś ca dhāvataḥ // BrP_158.8 kvāpi tad rākṣasair vighnaṃ kvāpi tan mānuṣair abhūt pramadābhiḥ kvacic cāpi kvāpi taddehadoṣataḥ // BrP_158.9 evaṃ tu bhramamāṇās te yayuḥ sarve taponidhim agastyaṃ tapatāṃ śreṣṭhaṃ kumbhayoniṃ jagadgurum // BrP_158.10 namaskṛtvā hy āṅgirasā hy agnivaṃśasamudbhavāḥ dakṣiṇāśāpatiṃ śāntaṃ vinītāḥ praṣṭum udyatāḥ // BrP_158.11 bhagavan kena doṣeṇa tapo 'smākaṃ na sidhyati nānāvidhair apy upāyaiḥ kurvatāṃ ca punaḥ punaḥ // BrP_158.12 kiṃ kurmaḥ kaḥ prakāro 'tra tapasy eva bhavāma kim upāyaṃ brūhi viprendra jyeṣṭho 'si tapasā dhruvam // BrP_158.13 jñātāsi jñānināṃ brahman vaktāsi vadatāṃ varaḥ śānto 'si yamināṃ nityaṃ dayāvān priyakṛt tathā // BrP_158.14 akrodhanaś ca na dveṣṭā tasmād brūhi vivakṣitam sāhaṃkārā dayāhīnā gurusevāvivarjitāḥ asatyavādinaḥ krūrā na te tattvaṃ vijānate // BrP_158.15 agastyaḥ prāha tān sarvān kṣaṇaṃ dhyātvā śanaiḥ śanaiḥ // BrP_158.16 śāntātmāno bhavanto vai sraṣṭāro brahmaṇā kṛtāḥ na paryāptaṃ tapaś cābhūt smaradhvaṃ smayakāraṇam // BrP_158.17 brahmaṇā nirmitāḥ pūrvaṃ ye gatāḥ sukham edhate ye gatāḥ punar anveṣṭuṃ te ca tv āṅgiraso 'bhavan // BrP_158.18 te yūyaṃ ca punaḥ kāle yātā yātāḥ śanaiḥ śanaiḥ prajāpater apy adhikā bhavitāro na saṃśayaḥ // BrP_158.19 ito yāntu tapas taptuṃ gaṅgāṃ trailokyapāvanīm nopāyo 'nyo 'sti saṃsāre vinā gaṅgāṃ śivapriyām // BrP_158.20 tatrāśrame puṇyadeśe jñānadaṃ pūjayiṣyatha sa cchedayiṣyaty akhilaṃ saṃśayaṃ vo mahāmatiḥ na siddhiḥ kvāpi keṣāṃcid vinā sadguruṇā yataḥ // BrP_158.21 te tam ūcur munivaraṃ jñānadaḥ ko 'bhidhīyate brahmā viṣṇur maheśo vā ādityo vāpi candramāḥ // BrP_158.22 agniś ca varuṇaḥ kaḥ syāj jñānado munisattama agastyaḥ punar apy āha jñānadaḥ śrūyatām ayam // BrP_158.23 yā āpaḥ so 'gnir ity ukto yo 'gniḥ sūryaḥ sa ucyate yaś ca sūryaḥ sa vai viṣṇur yaś ca viṣṇuḥ sa bhāskaraḥ // BrP_158.24 yaś ca brahmā sa vai rudro yo rudraḥ sarvam eva tat yasya sarvaṃ tu taj jñānaṃ jñānadaḥ so 'tra kīrtyate // BrP_158.25 deśikaprerakavyākhyākṛdupādhyāyadehadāḥ guravaḥ santi bahavas teṣāṃ jñānaprado mahān // BrP_158.26 tad eva jñānam atroktaṃ yena bhedo vihanyate eka evādvayaḥ śaṃbhur indramitrāgnināmabhiḥ vadanti bahudhā viprā bhrāntopakṛtihetave // BrP_158.27 etac chrutvā muner vākyaṃ gāthā gāyanta eva te jagmuḥ pañcottarāṃ gaṅgāṃ pañca jagmuś ca dakṣiṇām // BrP_158.28 agastyenoditān devān pūjayanto yathāvidhi āsaneṣu viśeṣeṇa hy āsīnās tattvacintakāḥ // BrP_158.29 teṣāṃ sarve suragaṇāḥ prītimanto 'bhavan mune sraṣṭṛtvaṃ tu yugādau yat kalpitaṃ viśvayoninā // BrP_158.30 adharmāṇāṃ nivṛttyarthaṃ vedānāṃ sthāpanāya ca lokānām upakārārthaṃ dharmakāmārthasiddhaye // BrP_158.31 purāṇasmṛtivedārthadharmaśāstrārthaniścaye sraṣṭṛtvaṃ jagatām iṣṭaṃ tādṛgrūpā bhaviṣyatha // BrP_158.32 prajāpatitvaṃ teṣāṃ vai bhaviṣyati śanaiḥ kramāt yadā hy adharmo bhavitā vedānāṃ ca parābhavaḥ // BrP_158.33 vedānāṃ vyasanaṃ tebhyo bhāvivyāsās tatas tu te yadā yadā tu dharmasya glānir vedasya dṛśyate // BrP_158.34 tadā tadā tu te vyāsā bhaviṣyanty upakāriṇaḥ teṣāṃ yat tapasaḥ sthānaṃ gaṅgāyās tīram uttamam // BrP_158.35 tatra tatra śivo viṣṇur aham āditya eva ca agnir āpaḥ sarvam iti tatra saṃnihitaṃ sadā // BrP_158.36 naitebhyaḥ pāvanaṃ kiṃcin naitebhyas tv adhikaṃ kvacit tattadākāratāṃ prāptaṃ paraṃ brahmaiva kevalam // BrP_158.37 sarvātmakaḥ śivo vyāpī sarvabhāvasvarūpadhṛk viśeṣatas tatra tīrthe sarvaprāṇyanukampayā // BrP_158.38 sarvair devair anuvṛtas tadanugrahakārakaḥ dharmavyāsās tu te jñeyā vedavyāsās tathaiva ca // BrP_158.39 teṣāṃ tīrthaṃ tena nāmnā vyapadiṣṭaṃ jagattraye pāpapaṅkakṣālanāmbho mohadhvāntamadāpaham sarvasiddhipradaṃ puṃsāṃ vyāsatīrtham anuttamam // BrP_158.40 vañjarāsaṃgamaṃ nāma tīrthaṃ trailokyaviśrutam ṛṣibhiḥ sevitaṃ nityaṃ siddhai rājarṣibhis tathā // BrP_159.1 dāsatvam agamat pūrvaṃ nāgānāṃ garuḍaḥ khagaḥ mātṛdāsyāt tadā duḥkhaparisaṃtaptamānasaḥ kadācic cintayām āsa rahaḥ sthitvā viniśvasan // BrP_159.2 ta eva dhanyā loke 'smin kṛtapuṇyās ta eva hi nānyasevā kṛtā yais tu na yeṣāṃ vyasanāgamaḥ // BrP_159.3 sukhaṃ tiṣṭhanti gāyanti svapanti ca hasanti ca svadehaprabhavo dhanyā dhig dhig anyavaśe sthitān // BrP_159.4 iti cintāsamāviṣṭo jananīm etya duḥkhitaḥ paryapṛcchad ameyātmā vainateyo 'tha mātaram // BrP_159.5 kasyāparādhān mātas tvaṃ pitur vā mama vānyataḥ dāsītvam āptā vada tatkāraṇaṃ mama pṛcchataḥ // BrP_159.6 sābravīt putram ātmīyam aruṇasyānujaṃ priyam // BrP_159.7 naiva kasyāparādho 'sti svāparādho mayoditaḥ yasyā vākyaṃ viparyeti sā dāsī syān mayoditam // BrP_159.8 kadrūś cāpi tathaivāhaṃ sā mayā saṃyutā yayau kadrvā mamābhavad vādaś chadmanāhaṃ tayā jitā // BrP_159.9 vidhir hi balavāṃs tāta kāṃ kāṃ ceṣṭāṃ na ceṣṭate evaṃ dāsītvam agamaṃ kadrvāḥ kaśyapanandana yadā dāsī tu jātāhaṃ dāso 'bhūs tvaṃ dvijanmaja // BrP_159.10 tūṣṇīṃ tadā babhūvāsau garuḍo 'tīva duḥkhitaḥ na kiṃcid ūce jananīṃ cintayan bhavitavyatām // BrP_159.11 kadrūḥ kadācit sā prāha putrāṇāṃ hitam icchatī ātmano bhūtim icchantī vinatāṃ khagamātaram // BrP_159.12 putraḥ sūryaṃ namaskartuṃ tava yāty anivāritaḥ aho lokatraye 'py asmin dhanyāsi bata dāsy api // BrP_159.13 svaduḥkhaṃ gūhamānā sā kadrūṃ prāha suvismitā // BrP_159.14 tava putrās tu kim iti raviṃ draṣṭuṃ na yānti ca // BrP_159.15 putrān madīyān subhage naya nāgālayaṃ prati samudrasya samīpe tu tad āste śītalaṃ saraḥ // BrP_159.16 suparṇas tv avahan nāgān kadrūṃ ca vinatā tathā tataḥ provāca muditā vainateyasya mātaram // BrP_159.17 surāṇāṃ netu nilayaṃ garuḍo matsutān iti punaḥ prāha sarpamātā garuḍaṃ vinayānvitam // BrP_159.18 putrā me draṣṭum icchanti haṃsaṃ trijagatāṃ gurum namaskṛtvā tataḥ sūryam eṣyanti nilayaṃ mama haṇḍe tvaṃ naya putrān me sūryamaṇḍalam anvaham // BrP_159.19 sā vepamānā vinatā dīnā kadrūm abhāṣata // BrP_159.20 nāhaṃ kṣamā sarpamātaḥ putro me neṣyate sutān dṛṣṭvā dinakaraṃ devaṃ punar eva prayāntu te // BrP_159.21 vinatā svasutaṃ prāha vihagānām adhīśvaram namaskartum athecchanti nāgāḥ svāmitvam āgatāḥ // BrP_159.22 bhāsvantam ity uvāceyaṃ māṃ sarpajananī haṭhāt tathety uktvā sa garuḍo mām ārohantu pannagāḥ // BrP_159.23 tadārūḍhaṃ sarpasainyaṃ garuḍaṃ vihagādhipam śanaiḥ śanair upagamad yatra devo divākaraḥ te dahyamānās tīkṣṇena bhānutāpena vivyathuḥ // BrP_159.24 nivartasva mahāprājña pataṃgāya namo namaḥ alaṃ sūryasya sadanaṃ dagdhāḥ sūryasya tejasā yāmas tvayā vā garuḍa vihāya tvām athāpi vā // BrP_159.25 evaṃ nāgair ucyamāna ādityaṃ darśayāmi vaḥ ity uktvā gaganaṃ śīghraṃ jagāmādityasaṃmukhaḥ // BrP_159.26 dagdhabhogā nipetus te dvīpaṃ taṃ vīraṇaṃ prati bahavaḥ śatasāhasrāḥ pīḍitā dagdhavigrahāḥ // BrP_159.27 putrāṇām ārtasaṃnādaṃ patitānāṃ mahītale āśvāsituṃ samāyātā tān sā kadrūḥ suvihvalā // BrP_159.28 uvāca vinatāṃ kadrūs tava putro 'tiduṣkṛtam kṛtavān atidurmedhā yeṣāṃ śāntir na vidyate // BrP_159.29 nānyathā kartum āyāti svāmivākyaṃ phaṇīśvaraḥ sa kāśyapo bṛhattejā yady atra syād anāmayam // BrP_159.30 bhavec caivaṃ kathaṃ śāntiḥ putrāṇāṃ mama bhāmini kadrvās tad vacanaṃ śrutvā vinatā hy atibhītavat // BrP_159.31 putram āha mahātmānaṃ garuḍaṃ vihagādhipam // BrP_159.32 nedaṃ yuktataraṃ putra bhūṣaṇaṃ vinayena hi vartituṃ yuktam ity uktaṃ vaiparītyaṃ na yujyate // BrP_159.33 nāmitreṣv api kartavyaṃ sadbhir jihmaṃ kadācana śrotriye cāntyaje vāpi samaṃ candraḥ prakāśate // BrP_159.34 kurvanty aniṣṭaṃ kapaṭais ta eva mama putraka prasahya kartuṃ ye sākṣād aśaktāḥ puruṣādhamāḥ // BrP_159.35 vinatā ca tataḥ prāha kadrūṃ tāṃ sarpamātaram // BrP_159.36 kiṃ kṛtvā śāntir abhyeti putrāṇāṃ te karomi tat jarayā tu gṛhītās te vada śāntiṃ karomi tat // BrP_159.37 kadrūr apy āha vinatāṃ rasātalagataṃ payaḥ tenābhiṣecitānāṃ me putrāṇāṃ śāntir eṣyati // BrP_159.38 kadrvās tad vacanaṃ śrutvā rasātalagataṃ payaḥ kṣaṇenaiva samānīya nāgāṃs tān abhyaṣecayat tataḥ provāca garuḍo maghavānaṃ śatakratum // BrP_159.39 meghāś cāpy atra varṣantu trailokyasyopakāriṇaḥ // BrP_159.40 tathā vavarṣa parjanyo nāgānām abhavac chivam rasātalabhavaṃ gāṅgaṃ nāgasaṃjīvanaṃ payaḥ // BrP_159.41 jarāśokavināśārtham ānītaṃ garuḍena yat yatrābhiṣecitā nāgās tan nāgālayam ucyate // BrP_159.42 garuḍena yato vāri ānītaṃ tad rasātalāt tad gāṅgaṃ vāri sarveṣāṃ sarvapāpapraṇāśanam // BrP_159.43 jarāyā vāraṇaṃ yasmān nāgānām abhavac chivam rasātalabhavaṃ gāṅgaṃ nāgasaṃjīvanaṃ yataḥ // BrP_159.44 jarāśokavināśārthaṃ gaṅgāyā dakṣiṇe taṭe sākṣād amṛtasaṃvāhā vañjarā sābhavan nadī // BrP_159.45 jarādāridryasaṃtāpahāriṇī kleśavāriṇī rasātalabhavā gaṅgā martyalokabhavā tu yā // BrP_159.46 tayoś ca saṃgamo yaḥ syāt kiṃ punas tatra varṇyate yasyānusmaraṇād eva nāśaṃ yānty aghasaṃcayāḥ // BrP_159.47 tatra ca snānadānānāṃ phalaṃ ko vaktum īśvaraḥ sapādaṃ tatra tīrthānāṃ lakṣam āhur manīṣiṇaḥ // BrP_159.48 sarvasaṃpattidātṝṇāṃ sarvapāpaughahāriṇām vañjarāsaṃgamasamaṃ tīrthaṃ kvāpi na vidyate yadanusmaraṇenāpi vipadyante vipattayaḥ // BrP_159.49 devāgamaṃ nāma tīrthaṃ sarvakāmapradaṃ śivam bhuktimuktipradaṃ nṝṇāṃ pitṝṇāṃ tṛptikārakam // BrP_160.1 tatra vṛttaṃ samākhyāsye tava yatnena nārada devānām asurāṇāṃ ca spardhābhūd dhanahetave // BrP_160.2 svargaḥ surāṇām abhavad asurāṇām ilābhavat karmabhūmim avaṣṭabhya asurāḥ sarvato 'bhavan // BrP_160.3 devānāṃ yajñabhāgāṃś ca dātṝn ghnanty asurās tataḥ tataḥ suragaṇāḥ sarve yajñabhāgair vinā kṛtāḥ // BrP_160.4 vyathitā mām upājagmuḥ kiṃ kṛtyam iti cābruvan mayā coktāḥ suragaṇā yuddhe jitvāsurān balāt // BrP_160.5 bhuvaṃ prāpsyatha karmāṇi havīṃṣi ca yaśāṃsi ca tathety uktvā gatā devā bhūmiṃ te samarārthinaḥ // BrP_160.6 daityāś ca dānavāś caiva rākṣasā baladarpitāḥ ekībhūtvā yayus te 'pi jayino yuddhakāṅkṣiṇaḥ // BrP_160.7 ahir vṛtro balis tvāṣṭrir namuciḥ śambaro mayaḥ ete cānye ca bahavo yoddhāro baladarpitāḥ // BrP_160.8 agnir indro 'tha varuṇas tvaṣṭā pūṣā tathāśvinau maruto lokapālāś ca nānāyuddhaviśāradāḥ // BrP_160.9 te dānavāḥ sarva eva yāmyāṃ vai diśi saṃgare akurvanta mahāyatnaṃ dakṣiṇārṇavasaṃsthitāḥ // BrP_160.10 trikūṭaḥ parvataśreṣṭho rākṣasānāṃ purābhavat tadvanena yayuḥ sarve taiḥ sārdhaṃ dakṣiṇārṇavam // BrP_160.11 sarveṣāṃ melanaṃ yatra parvato malayas tu saḥ malayasyāpi deśo 'sau devārīṇām abhūt tadā // BrP_160.12 devānāṃ gautamītīre tatra saṃnihitaḥ śivaḥ iti teṣāṃ samāyogo devānām abhavat kila // BrP_160.13 devāḥ svaratham ārūḍhās tatra tatra samāgaman gautamyāḥ saridambāyāḥ puline vimalāśayāḥ // BrP_160.14 prasannābhīṣṭadā yā syāt pitṝṇām akhilasya tu tato devagaṇāḥ sarve stutvā devaṃ maheśvaram abhayaṃ cintayām āsus te sarve 'tha parasparam // BrP_160.15 atrāpy upāyaḥ ko 'smākaṃ nirjitānāṃ parair haṭhāt ekam evātra naḥ śreyo vijayo vāthavā mṛtiḥ sapatnair abhibhūtānāṃ jīvitaṃ dhiṅ manasvinām // BrP_160.16 etasminn antare putra vāg uvācāśarīriṇī // BrP_160.17 kleśenālaṃ suragaṇā gautamīm āśu gacchata bhaktyā hariharau tatra samārādhayateśvarau // BrP_160.18 godāvaryās tayoś caiva prasādāt kiṃ tu duṣkaram // BrP_160.19 prasannābhyāṃ harīśābhyāṃ devā jayam abhīpsitam avāpya sarvato jagmuḥ pālayanto divaukasaḥ // BrP_160.20 yatra devāgamo jātas tat tīrthaṃ tena viśrutam devāgamaṃ praśaṃsanti munayas tattvadarśinaḥ // BrP_160.21 tatrāśītisahasrāṇi śivaliṅgāni nārada devāgamaḥ parvato 'sau priya ity api kathyate tataḥ prabhṛti tat tīrthaṃ devapriyam ato viduḥ // BrP_160.22 kuśatarpaṇam ākhyātaṃ praṇītāsaṃgamaṃ tathā tīrthaṃ sarveṣu lokeṣu bhuktimuktipradāyakam // BrP_161.1 tasya svarūpaṃ vakṣyāmi śṛṇu pāpaharaṃ śubham vindhyasya dakṣiṇe pārśve sahyo nāma mahāgiriḥ // BrP_161.2 yadaṅghribhyo 'bhavan nadyo godābhīmarathīmukhāḥ yatrābhavat tad virajam ekavīrā ca yatra sā // BrP_161.3 na tasya mahimā kaiścid api śakyo 'nuvarṇitum tasmin girau puṇyadeśe śṛṇu nārada yatnataḥ // BrP_161.4 guhyād guhyataraṃ vakṣye sākṣād vedoditaṃ śubham yan na jānanti munayo devāś ca pitaro 'surāḥ // BrP_161.5 tad ahaṃ prītaye vakṣye śravaṇāt sarvakāmadam paraḥ sa puruṣo jñeyo hy avyakto 'kṣara eva tu // BrP_161.6 aparaś ca kṣaras tasmāt prakṛtyanvita eva ca nirākārāt sāvayavaḥ puruṣaḥ samajāyata // BrP_161.7 tasmād āpaḥ samudbhūtā adbhyaś ca puruṣas tathā tābhyām abjaṃ samudbhūtaṃ tatrāham abhavaṃ mune // BrP_161.8 pṛthivī vāyur ākāśa āpo jyotis tathaiva ca ete mattaḥ pūrvatarā ekadaivābhavan mune // BrP_161.9 etān eva prapaśyāmi nānyat sthāvarajaṅgamam naiva vedās tadā cāsan nāhaṃ draṣṭāsmi kiṃcana // BrP_161.10 yasmād ahaṃ samudbhūto na paśyeyaṃ tam apy atha tūṣṇīṃ sthite mayi tadā aśrauṣaṃ vācam uttamām // BrP_161.11 brahman kuru jagatsṛṣṭiṃ sthāvarasya carasya ca // BrP_161.12 tato 'ham abravaṃ vācaṃ paruṣāṃ tatra nārada kathaṃ srakṣye kva vā srakṣye kena srakṣya idaṃ jagat // BrP_161.13 saiva vāg abravīd daivī prakṛtir yābhidhīyate viṣṇunā preritā mātā jagadīśā jaganmayī // BrP_161.14 yajñaṃ kuru tataḥ śaktis te bhavitrī na saṃśayaḥ yajño vai viṣṇur ity eṣā śrutir brahman sanātanī // BrP_161.15 kiṃ yajvanām asādhyaṃ syād iha loke paratra ca // BrP_161.16 punas tām abravaṃ devīṃ kva vā keneti tad vada yajñaḥ kāryo mahābhāge tataḥ sovāca māṃ prati // BrP_161.17 oṃkārabhūtā yā devī mātṛkalpā jaganmayī karmabhūmau yajasveha yajñeśaṃ yajñapūruṣam // BrP_161.18 sa eva sādhanaṃ te syāt tena taṃ yaja suvrata yajñaḥ svāhā svadhā mantrā brāhmaṇā havirādikam // BrP_161.19 harir evākhilaṃ tena sarvaṃ viṣṇor avāpyate // BrP_161.20 punas tām abravaṃ devīṃ karmabhūḥ kva vidhīyate tadā nārada naivāsīd bhāgīrathy atha narmadā // BrP_161.21 yamunā naiva tāpī sā sarasvaty atha gautamī samudro vā nadaḥ kaścin na saraḥ sarito 'malāḥ sā śaktiḥ punar apy evaṃ mām uvāca punaḥ punaḥ // BrP_161.22 sumeror dakṣiṇe pārśve tathā himavato gireḥ dakṣiṇe cāpi vindhyasya sahyāc caivātha dakṣiṇe sarvasya sarvakāle tu karmabhūmiḥ śubhodayā // BrP_161.23 tat tu vākyam atho śrutvā tyaktvā meruṃ mahāgirim taṃ pradeśam athāgatya sthātavyaṃ kvety acintayam tato mām abravīt saiva viṣṇor vāṇy aśarīriṇī // BrP_161.24 ito gaccha itas tiṣṭha tathopaviśa cātra hi saṃkalpaṃ kuru yajñasya sa te yajñaḥ samāpyate // BrP_161.25 kṛte caivātha saṃkalpe yajñārthe surasattama yad vadanty akhilā vedā vidhe tat tat samācara // BrP_161.26 itihāsapurāṇāni yad anyac chabdagocaram svato mukhe mama prāyād abhūc ca smṛtigocaram // BrP_161.27 vedārthaś ca mayā sarvo jñāto 'sau tatkṣaṇena ca tataḥ puruṣasūktaṃ tad asmaraṃ lokaviśrutam // BrP_161.28 yajñopakaraṇaṃ sarvaṃ tad uktaṃ ca tv akalpayam taduktena prakāreṇa yajñapātrāṇy akalpayam // BrP_161.29 ahaṃ sthitvā yatra deśe śucir bhūtvā yatātmavān dīkṣito vipradeśo 'sau mannāmnā tu prakīrtitaḥ // BrP_161.30 maddevayajanaṃ puṇyaṃ nāmnā brahmagiriḥ smṛtaḥ caturaśītiparyantaṃ yojanāni mahāmune // BrP_161.31 maddevayajanaṃ puṇyaṃ pūrvato brahmaṇo gireḥ tatra madhye vedikā syād gārhapatyo 'sya dakṣiṇe // BrP_161.32 tatra cāhavanīyasya evam agnīṃs tv akalpayam vinā patnyā na sidhyeta yajñaḥ śrutinidarśanāt // BrP_161.33 śarīram ātmano 'haṃ vai dvedhā cākaravaṃ mune pūrvārdhena tataḥ patnī mamābhūd yajñasiddhaye // BrP_161.34 uttareṇa tv ahaṃ tadvad ardho jāyā iti śruteḥ kālaṃ vasantam utkṛṣṭam ājyarūpeṇa nārada // BrP_161.35 akalpayaṃ tathā cedhmaṃ grīṣmaṃ cāpi śarad dhaviḥ ṛtuṃ ca prāvṛṣaṃ putra tadā barhir akalpayam // BrP_161.36 chandāṃsi sapta vai tatra tadā paridhayo 'bhavan kalākāṣṭhānimeṣā hi samitpātrakuśāḥ smṛtāḥ // BrP_161.37 yo 'nādiś ca tv anantaś ca svayaṃ kālo 'bhavat tadā yūparūpeṇa devarṣe yoktraṃ ca paśubandhanam // BrP_161.38 sattvāditriguṇāḥ pāśā naiva tatrābhavat paśuḥ tato 'ham abravaṃ vācaṃ vaiṣṇavīm aśarīriṇīm // BrP_161.39 vinaiva paśunā nāyaṃ yajñaḥ parisamāpyate tato mām avadad devī saiva nityāśarīriṇī // BrP_161.40 pauruṣeṇātha sūktena stuhi taṃ puruṣaṃ param // BrP_161.41 tathety uktvā stūyamāne devadeve janārdane mama cotpādake bhaktyā sūktena puruṣasya hi // BrP_161.42 sā ca mām abravīd devī brahman māṃ tvaṃ paśuṃ kuru tadā vijñāya puruṣaṃ janakaṃ mama cāvyayam // BrP_161.43 kālayūpasya pārśve taṃ guṇapāśair niveśitam barhisthitam ahaṃ praukṣaṃ puruṣaṃ jātam agrataḥ // BrP_161.44 etasminn antare tatra tasmāt sarvam abhūd idam brāhmaṇās tu mukhāt tasya 'bhavan bāhvoś ca kṣatriyāḥ // BrP_161.45 mukhād indras tathāgniś ca śvasanaḥ prāṇato 'bhavat diśaḥ śrotrāt tathā śīrṣṇaḥ sarvaḥ svargo 'bhavat tadā // BrP_161.46 manasaś candramā jātaḥ sūryo 'bhūc cakṣuṣas tathā antarikṣaṃ tathā nābher ūrubhyāṃ viśa eva ca // BrP_161.47 padbhyāṃ śūdraś ca saṃjātas tathā bhūmir ajāyata ṛṣayo romakūpebhya oṣadhyaḥ keśato 'bhavan // BrP_161.48 grāmyāraṇyāś ca paśavo nakhebhyaḥ sarvato 'bhavan kṛmikīṭapataṃgādi pāyūpasthād ajāyata // BrP_161.49 sthāvaraṃ jaṅgamaṃ kiṃcid dṛśyādṛśyaṃ ca kiṃcana tasmāt sarvam abhūd devā mattaś cāpy abhavan punaḥ etasminn antare saiva viṣṇor vāg abravīc ca mām // BrP_161.50 sarvaṃ saṃpūrṇam abhavat sṛṣṭir jātā tathepsitā idānīṃ juhudhi hy agnau pātrāṇi ca samāni ca // BrP_161.51 visarjaya tathā yūpaṃ praṇītāṃ ca kuśāṃs tathā ṛtvigrūpaṃ yajñarūpam uddeśyaṃ dhyeyam eva ca // BrP_161.52 sruvaṃ ca puruṣaṃ pāśān sarvaṃ brahman visarjaya // BrP_161.53 tadvākyasamakālaṃ tu kramaśo yajñayoniṣu gārhapatye dakṣiṇāgnau tathā caiva mahāmune // BrP_161.54 pūrvasminn api caivāgnau kramaśo juhvatas tadā tatra tatra jagadyonim anusaṃdhāya pūruṣam // BrP_161.55 mantrapūtaṃ śuciḥ samyag yajñadevo jaganmayaḥ lokanātho viśvakartā kuṇḍānāṃ tatra saṃnidhau // BrP_161.56 śuklarūpadharo viṣṇur bhaved āhavanīyake śyāmo viṣṇur dakṣiṇāgneḥ pīto gṛhapateḥ kaveḥ // BrP_161.57 sarvakālaṃ teṣu viṣṇur ato deśeṣu saṃsthitaḥ na tena rahitaṃ kiṃcid viṣṇunā viśvayoninā // BrP_161.58 praṇītāyāḥ praṇayanaṃ mantraiś cākaravaṃ tataḥ praṇītodakam apy etat praṇīteti nadī śubhā // BrP_161.59 vyasarjayaṃ praṇītāṃ tāṃ mārjayitvā kuśair atha mārjane kriyamāṇe tu praṇītodakabindavaḥ // BrP_161.60 patitās tatra tīrthāni jātāni guṇavanti ca saṃjātā muniśārdūla snānāt kratuphalapradā // BrP_161.61 yālaṃkṛtā sarvakālaṃ devadevena śārṅgiṇā sopānapaṅktiḥ sarveṣāṃ vaikuṇṭhārohaṇāya sā // BrP_161.62 saṃmārjitāḥ kuśā yatra patitā bhūtale śubhe kuśatarpaṇam ākhyātaṃ bahupuṇyaphalapradam // BrP_161.63 kuśaiś ca tarpitāḥ sarve kuśatarpaṇam ucyate paścāc ca saṃgatā tatra gautamī kāraṇāntarāt // BrP_161.64 praṇītāyāṃ mahābuddhe praṇītāsaṃgamo 'bhavat kuśatarpaṇadeśe tu tat tīrthaṃ kuśatarpaṇam // BrP_161.65 tatraiva kalpito yūpo mayā vindhyasya cottare visṛṣṭo lokapūjyo 'sau viṣṇor āsīt samāśrayaḥ // BrP_161.66 akṣayaś cābhavac chrīmān akṣayo 'sau vaṭo 'bhavat nityaś ca kālarūpo 'sau smaraṇāt kratupuṇyadaḥ // BrP_161.67 maddevayajanaṃ cedaṃ daṇḍakāraṇyam ucyate saṃpūrṇe tu kratau viṣṇur mayā bhaktyā prasāditaḥ // BrP_161.68 yo virāḍ ucyate vede yasmān mūrtam ajāyata yasmāc ca mama cotpattir yasyedaṃ vikṛtaṃ jagat // BrP_161.69 tam ahaṃ devadeveśam abhivandya vyasarjayam yojanāni caturviṃśan maddevayajanaṃ śubham // BrP_161.70 tasmād adyāpi kuṇḍāni santi ca trīṇi nārada yajñeśvarasvarūpāṇi viṣṇor vai cakrapāṇinaḥ // BrP_161.71 tataḥ prabhṛti cākhyātaṃ maddevayajanaṃ ca tat tatrasthaḥ kṛmikīṭādiḥ so 'py ante muktibhājanam // BrP_161.72 dharmabījaṃ muktibījaṃ daṇḍakāraṇyam ucyate viśeṣād gautamīśliṣṭo deśaḥ puṇyatamo 'bhavat // BrP_161.73 praṇītāsaṃgame cāpi kuśatarpaṇa eva vā snānadānādi yaḥ kuryāt sa gacchet paramaṃ padam // BrP_161.74 smaraṇaṃ paṭhanaṃ vāpi śravaṇaṃ cāpi bhaktitaḥ sarvakāmapradaṃ puṃsāṃ bhuktimuktipradaṃ viduḥ // BrP_161.75 ubhayos tīrayos tatra tīrthāny āhur manīṣiṇaḥ ṣaḍaśītisahasrāṇi teṣu puṇyaṃ puroditam // BrP_161.76 vārāṇasyā api mune kuśatarpaṇam uttamam nānena sadṛśaṃ tīrthaṃ vidyate sacarācare // BrP_161.77 brahmahatyādipāpānāṃ smaraṇād api nāśanam tīrtham etan mune proktaṃ svargadvāraṃ mahītale // BrP_161.78 manyutīrtham iti khyātaṃ sarvapāpapraṇāśanam sarvakāmapradaṃ nṝṇāṃ smaraṇād aghanāśanam // BrP_162.1 tasya prabhāvaṃ vakṣyāmi śṛṇuṣvāvahito mune devānāṃ dānavānāṃ ca saṃgaro 'bhūn mithaḥ purā // BrP_162.2 tatrājayan naiva surā dānavā jayino 'bhavan parāṅmukhāḥ suragaṇāḥ saṃgarād gatacetasaḥ // BrP_162.3 mām abhyetya samūcus te dehi no 'bhayakāraṇam tān ahaṃ pratyavocaṃ vai gaṅgāṃ gacchata sarvaśaḥ // BrP_162.4 tatra vai gautamītīre stutvā devaṃ maheśvaram anapāyanirāyāsasahajānandasundaram // BrP_162.5 lapsyate sarvavibudhā jayahetur maheśvarāt tathety uktvā suragaṇāḥ stuvanti sma maheśvaram // BrP_162.6 tapo 'tapyanta kecid vai nanṛtuś ca tathāpare asnāpayaṃś ca kecic ca 'pūjayaṃś ca tathāpare // BrP_162.7 tataḥ prasanno bhagavāñ śūlapāṇir maheśvaraḥ devān athābravīt tuṣṭo vriyatāṃ yad abhīpsitam // BrP_162.8 devā ūcuḥ surapatiṃ vijayāya dadasva naḥ puruṣaṃ paramaślāghyaṃ raṇeṣu purataḥ sthitam // BrP_162.9 yadbāhubalam āśritya bhavāmaḥ sukhino vayam tathety uvāca bhagavān devān prati maheśvaraḥ // BrP_162.10 ātmanas tejasā kaścin nirmitaḥ parameṣṭhinā manyunāmānam atyugraṃ devasainyapurogamam // BrP_162.11 taṃ natvā tridaśāḥ sarve śivaṃ natvā svam ālayam manyunā saha cābhyetya punar yuddhāya tasthire // BrP_162.12 yuddhe sthitvā tu danujair daiteyaiś ca mahābalaiḥ vibudhā jātasaṃnaddhā manyum ūcuḥ puraḥ sthitāḥ // BrP_162.13 sāmarthyaṃ tava paśyāmaḥ paścād yotsyāmahe paraiḥ tasmād darśaya cātmānaṃ manyo 'smākaṃ yuyutsatām // BrP_162.14 tad devavacanaṃ śrutvā manyur āha smayann iva // BrP_162.15 janitā mama deveśaḥ sarvajñaḥ sarvadṛk prabhuḥ yaḥ sarvaṃ vetti sarveṣāṃ dhāmanāma manaḥsthitam // BrP_162.16 naiva kaścic ca taṃ vetti yaḥ sarvaṃ vetti sarvadā amūrtaṃ mūrtam apy etad vetti kartā jaganmayaḥ // BrP_162.17 paro 'sau bhagavān sākṣāt tathā divy antarikṣagaḥ kas tasya rūpaṃ yo veda kasya kartā jaganmayaḥ // BrP_162.18 evaṃvidhād ahaṃ jāto māṃ kathaṃ vettum arhatha athavā draṣṭukāmā vai bhavanto mānupaśyata // BrP_162.19 ity uktvā darśayām āsa manyū rūpaṃ svakaṃ mahat tārtīyacakṣuṣodbhūtaṃ bhavasya parameṣṭhinaḥ // BrP_162.20 tejasā saṃbhṛtaṃ rūpaṃ yataḥ sarvaṃ tad ucyate pauruṣaṃ puruṣeṣv eva ahaṃkāraś ca jantuṣu // BrP_162.21 krodhaḥ sarvasya yo bhīma upasaṃhārakṛd bhavet taṃ śaṃkarapratinidhiṃ jvalantaṃ nijatejasā // BrP_162.22 sarvāyudhadharaṃ dṛṣṭvā praṇemuḥ sarvadevatāḥ vitresur daityadanujāḥ kṛtāñjalipuṭāḥ surāḥ // BrP_162.23 bhūtvā manyum athocus te tvaṃ senānīḥ prabho bhava tvayā dattam idaṃ rājyaṃ manyo bhokṣyāmahe vayam // BrP_162.24 tasmāt sarveṣu kāryeṣu jetā tvaṃ jayavardhanaḥ tvam indras tvaṃ ca varuṇo lokapālās tvam eva ca // BrP_162.25 asmāsu sarvadeveṣu praviśa tvaṃ jayāya vai manyuḥ provāca tān sarvān vinā matto na kiṃcana // BrP_162.26 sarveṣv antaḥ praviṣṭo 'haṃ na māṃ jānāti kaścana sa eva bhagavān manyus tato jātaḥ pṛthak pṛthak // BrP_162.27 sa eva rudrarūpī syād rudro manyuḥ śivo 'bhavat sthāvaraṃ jaṅgamaṃ caiva sarvaṃ vyāptaṃ hi manyunā // BrP_162.28 tam avāpya surāḥ sarve jayam āpuś ca saṃgare jayo manyuś ca śauryaṃ ca īśatejaḥsamudbhavam // BrP_162.29 manyunā jayam āpyātha kṛtvā daityaiś ca saṃgamam yathāgataṃ yayuḥ sarve manyunā parirakṣitāḥ // BrP_162.30 yatra vai gautamītīre śivam ārādhya te surāḥ manyum āpur jayaṃ caiva manyutīrthaṃ tad ucyate // BrP_162.31 utpattiṃ ca tathā manyor yo naraḥ prayataḥ smaret vijayo jāyate tasya na kaiścit paribhūyate // BrP_162.32 na manyutīrthasadṛśaṃ pāvanaṃ hi mahāmune yatra sākṣān manyurūpī sarvadā śaṃkaraḥ sthitaḥ tatra snānaṃ ca dānaṃ ca smaraṇaṃ sarvakāmadam // BrP_162.33 sārasvataṃ nāma tīrthaṃ sarvakāmapradaṃ śubham bhuktimuktipradaṃ nṝṇāṃ sarvapāpapraṇāśanam // BrP_163.1 sarvarogapraśamanaṃ sarvasiddhipradāyakam tatremaṃ śṛṇu vṛttāntaṃ vistareṇātha nārada // BrP_163.2 puṣpotkaṭāt pūrvabhāge parvato lokaviśrutaḥ śubhro nāma giriśreṣṭho gautamyā dakṣiṇe taṭe // BrP_163.3 śākalya iti vikhyāto muniḥ paramanaiṣṭhikaḥ tasmiñ śubhre puṇyagirau tapas tepe hy anuttamam // BrP_163.4 tapasyantaṃ dvijaśreṣṭhaṃ gautamītīram āśritam sarve bhūtagaṇā nityaṃ praṇamanti stuvanti tam // BrP_163.5 agniśuśrūṣaṇaparaṃ vedādhyayanatatparam ṛṣigandharvasumanaḥsevite tatra parvate // BrP_163.6 tasmin girau mahāpuṇye devadvijabhayaṃkaraḥ yajñadveṣī brahmahantā paraśur nāma rākṣasaḥ // BrP_163.7 kāmarūpī vicarati nānārūpadharo vane kṣaṇaṃ ca brahmarūpeṇa kadācid vyāghrarūpadhṛk // BrP_163.8 kadācid devarūpeṇa kadācit paśurūpadhṛk kadācit pramadārūpaḥ kadācin mṛgarūpataḥ // BrP_163.9 kadācid bālarūpeṇa evaṃ carati pāpakṛt yatrāste brāhmaṇo vidvāñ śākalyo munisattamaḥ // BrP_163.10 tam āyāti mahāpāpī paraśū rākṣasādhamaḥ śuciṣmantaṃ dvijaśreṣṭhaṃ paraśur nityam eva ca // BrP_163.11 netuṃ hantuṃ pravṛtto 'pi na śaśāka sa pāpakṛt sa kadācid dvijaśreṣṭho devān abhyarcya yatnataḥ // BrP_163.12 bhoktukāmaḥ kilāyātas tatrāyāt paraśur mune brahmarūpadharo bhūtvā śithilaḥ palito 'balī kanyām ādāya kāṃcic ca śākalyaṃ vākyam abravīt // BrP_163.13 bhojanasyārthinaṃ viddhi māṃ ca kanyām imāṃ dvija ātithyakāle saṃprāptaṃ kṛtakṛtyo 'si mānada // BrP_163.14 ta eva dhanyā loke 'smin yeṣām atithayo gṛhāt pūrṇābhilāṣā niryānti jīvanto 'pi mṛtāḥ pare // BrP_163.15 bhojane tūpaviṣṭe tu ātmārthaṃ kalpitaṃ tu yat atithibhyas tu yo dadyād dattā tena vasuṃdharā // BrP_163.16 etac chrutvā tu śākalyo dadāmīty evam abravīt āsane copaveśyāthājñānāt taṃ paraśuṃ dvijam // BrP_163.17 yathānyāyaṃ pūjayitvā śākalyo bhojanaṃ dadau āpośanaṃ kare kṛtvā paraśur vākyam abravīt // BrP_163.18 dūrād abhyāgataṃ śrāntam anugacchanti devatāḥ tasmiṃs tṛpte tu tṛptāḥ syur atṛpte tu viparyayaḥ // BrP_163.19 atithiś cāpavādī ca dvāv etau viśvabāndhavau apavādī haret pāpam atithiḥ svargasaṃkramaḥ // BrP_163.20 abhyāgataṃ pathi śrāntaṃ sāvajñaṃ yo 'bhivīkṣate tatkṣaṇād eva naśyanti tasya dharmayaśaḥśriyaḥ // BrP_163.21 tasmād abhyāgataḥ śrānto yāce 'haṃ tvāṃ dvijottama dāsyase yadi me kāmaṃ tad bhokṣye 'haṃ na cānyathā // BrP_163.22 dattam ity eva śākalyo bhuṅkṣvety evāha rākṣasam tataḥ provāca paraśur ahaṃ rākṣasasattamaḥ // BrP_163.23 nāhaṃ dvijas tava ripur na vṛddhaḥ palitaḥ kṛśaḥ bahūni me vyatītāni varṣāṇi tvāṃ prapaśyataḥ // BrP_163.24 śuṣyanti mama gātrāṇi grīṣme svalpodakaṃ yathā tasmān neṣye sānugaṃ tvāṃ bhakṣayiṣye dvijottama // BrP_163.25 śrutvā paraśuvākyaṃ tac chākalyo vākyam abravīt // BrP_163.26 ye mahākulasaṃbhūtā vijñātasakalāgamāḥ tat pratiśrutam abhyeti na jātv atra viparyayam // BrP_163.27 yathocitaṃ kuru sakhe tathāpi śṛṇu me vacaḥ nihantum apy udyateṣu vaktavyaṃ hitam uttamaiḥ // BrP_163.28 brāhmaṇo 'haṃ vajratanuḥ sarvato rakṣako hariḥ pādau rakṣatu me viṣṇuḥ śiro devo janārdanaḥ // BrP_163.29 bāhū rakṣatu vārāhaḥ pṛṣṭhaṃ rakṣatu kūrmarāṭ hṛdayaṃ rakṣatāt kṛṣṇo hy aṅgulī rakṣatān mṛgaḥ // BrP_163.30 mukhaṃ rakṣatu vāgīśo netre rakṣatu pakṣigaḥ śrotraṃ rakṣatu vitteśaḥ sarvato rakṣatād bhavaḥ nānāpatsv ekaśaraṇaṃ devo nārāyaṇaḥ svayam // BrP_163.31 evam uktvā tu śākalyo naya vā bhakṣa vā sukham māṃ rākṣasendra paraśo tvam idānīm atandritaḥ // BrP_163.32 rākṣasas tasya vacanād bhakṣaṇāya samudyataḥ nāsty eva hṛdaye nūnaṃ pāpināṃ karuṇākaṇaḥ // BrP_163.33 daṃṣṭrākarālavadano gatvā tasyāntikaṃ tadā brāhmaṇaṃ taṃ nirīkṣyaivaṃ paraśur vākyam abravīt // BrP_163.34 śaṅkhacakragadāpāṇiṃ tvāṃ paśye 'haṃ dvijottama sahasrapādaśirasaṃ sahasrākṣakaraṃ vibhum // BrP_163.35 sarvabhūtaikanilayaṃ chandorūpaṃ jaganmayam tvām adya vipra paśyāmi nāsti te pūrvakaṃ vapuḥ // BrP_163.36 tasmāt prasādaye vipra tvam eva śaraṇaṃ bhava jñānaṃ dehi mahābuddhe tīrthaṃ brūhy aghaniṣkṛtim // BrP_163.37 mahatāṃ darśanaṃ brahmañ jāyate nahi niṣphalam dveṣād ajñānato vāpi prasaṅgād vā pramādataḥ // BrP_163.38 ayasaḥ sparśasaṃsparśo rukmatvāyaiva jāyate // BrP_163.39 etad vākyaṃ samākarṇya rākṣasena samīritam śākalyaḥ kṛpayā prāha varadā sā sarasvatī // BrP_163.40 tavācirād daityapate tataḥ stuhi janārdanam manorathaphalaprāptau nānyan nārāyaṇastuteḥ // BrP_163.41 kiṃcid apy asti loke 'smin kāraṇaṃ śṛṇu rākṣasa prasannā tava sā devī madvākyāc ca bhaviṣyati // BrP_163.42 tathety uktvā sa paraśur gaṅgāṃ trailokyapāvanīm snātvā śucir yatamanā gaṅgām abhimukhaḥ sthitaḥ // BrP_163.43 tatrāpaśyad divyarūpāṃ divyagandhānulepanām sarasvatīṃ jagaddhātrīṃ śākalyavacane sthitām // BrP_163.44 jagajjāḍyaharāṃ viśvajananīṃ bhuvaneśvarīm tām uvāca vinītātmā paraśur gatakalmaṣaḥ // BrP_163.45 guruḥ śākalya ity āha mākāntaṃ stuhi vidhvajam tava prasādāt sā śaktir yathā me syāt tathā kuru // BrP_163.46 tathāstv iti ca sā prāha paraśuṃ śrīsarasvatī sarasvatyāḥ prasādena paraśus taṃ janārdanam // BrP_163.47 tuṣṭāva vividhair vākyais tatas tuṣṭo 'bhavad dhariḥ varaṃ prādād rākṣasāya kṛpāsindhur janārdanaḥ // BrP_163.48 yad yan manogataṃ rakṣas tat tat sarvaṃ bhaviṣyati // BrP_163.49 śākalyasya prasādena gautamyāś ca prasādataḥ sarasvatyāḥ prasādena narasiṃhaprasādataḥ // BrP_163.50 pāpiṣṭho 'pi tadā rakṣaḥ paraśur divam eyivān sarvatīrthāṅghripadmasya prasādāc chārṅgadhanvanaḥ // BrP_163.51 tataḥ prabhṛti tat tīrthaṃ sārasvatam iti śrutam tatra snānena dānena viṣṇuloke mahīyate // BrP_163.52 vāgjavaiṣṇavaśākalyaparaśuprabhavāṇi hi bahūny abhūvaṃs tīrthāni tasmin vai śvetaparvate // BrP_163.53 ciccikātīrtham ity uktaṃ sarvarogavināśanam sarvacintāpraharaṇaṃ sarvaśāntikaraṃ nṛṇām // BrP_164.1 tasya svarūpaṃ vakṣyāmi śubhre tasmin nagottame gaṅgāyā uttare pāre yatra devo gadādharaḥ // BrP_164.2 ciccikaḥ pakṣirāṭ tatra bheruṇḍo yo 'bhidhīyate sadā vasati tatraiva māṃsāśī śvetaparvate // BrP_164.3 nānāpuṣpaphalākīrṇaiḥ sarvartukusumair nagaiḥ sevite dvijamukhyaiś ca gautamyā copaśobhite // BrP_164.4 siddhacāraṇagandharvakiṃnarāmarasaṃkule tatsamīpe nagaḥ kaścid dvipadāṃ ca catuṣpadām // BrP_164.5 rogārtikṣuttṛṣācintāmaraṇānāṃ na bhājanam evaṃ guṇānvite śaile nānāmunigaṇāvṛte // BrP_164.6 pūrvadeśādhipaḥ kaścit pavamāna iti śrutaḥ kṣatradharmarataḥ śrīmān devabrāhmaṇapālakaḥ // BrP_164.7 balena mahatā yuktaḥ sapurodhā vanaṃ yayau reme strībhir manojñābhir nṛtyavāditrajaiḥ sukhaiḥ // BrP_164.8 sa ca evaṃ dhanuṣpāṇir mṛgayāśīlibhir vṛtaḥ evaṃ bhraman kadācit sa śrānto drumam upāgataḥ // BrP_164.9 gautamītīrasaṃbhūtaṃ nānāpakṣigaṇair vṛtam āśramāṇāṃ gṛhapatiṃ dharmajñam iva sevitam // BrP_164.10 tam āśritya nagaśreṣṭhaṃ pavamāno nṛpottamaḥ sa viśrānto janavṛta īkṣāṃ cakre nagottamam // BrP_164.11 tatrāpaśyad dvijaṃ sthūlaṃ dvimukhaṃ śobhanākṛtim cintāviṣṭaṃ tathā śrāntaṃ tam apṛcchan nṛpottamaḥ // BrP_164.12 ko bhavān dvimukhaḥ pakṣī cintāvān iva lakṣyase naivātra kaścid duḥkhārtaḥ kasmāt tvaṃ duḥkham āgataḥ // BrP_164.13 tataḥ provāca nṛpatiṃ pavamānaṃ śanaiḥ śanaiḥ samāśvastamanāḥ pakṣī cicciko niḥśvasan muhuḥ // BrP_164.14 matto bhayaṃ na cānyeṣāṃ mama vānyopapāditam nānāpuṣpaphalākīrṇaṃ munibhiḥ parisevitam // BrP_164.15 paśyeyaṃ śūnyam evādriṃ tataḥ śocāmi mām aham na labhāmi sukhaṃ kiṃcin na tṛpyāmi kadācana nidrāṃ prāpnomi na kvāpi na viśrāntiṃ na nirvṛtim // BrP_164.16 dvimukhasya dvijasyoktaṃ śrutvā rājātivismitaḥ // BrP_164.17 ko bhavān kiṃ kṛtaṃ pāpaṃ kasmāc chūnyaś ca parvataḥ ekenāsyena tṛpyanti prāṇino 'tra nagottame // BrP_164.18 kim utāsyadvayena tvaṃ na tṛptim upayāsyasi kiṃ vā te duṣkṛtaṃ prāptam iha janmany atho purā // BrP_164.19 tat sarvaṃ śaṃsa me satyaṃ trāsye tvāṃ mahato bhayāt // BrP_164.20 rājānaṃ taṃ dvijaḥ prāha niḥśvasann atha ciccikaḥ // BrP_164.21 vakṣye 'haṃ tvāṃ pūrvavṛttaṃ pavamāna śṛṇuṣva tat ahaṃ dvijātipravaro vedavedāṅgapāragaḥ // BrP_164.22 kulīno viditaprājñaḥ kāryahantā kalipriyaḥ vade puras tathā pṛṣṭhe anyad anyac ca jantuṣu // BrP_164.23 paravṛddhyā sadā duḥkhī māyayā viśvavañcakaḥ kṛtaghnaḥ satyarahitaḥ paranindāvicakṣaṇaḥ // BrP_164.24 mitrasvāmigurudrohī dambhācāro 'tinirghṛṇaḥ manasā karmaṇā vācā tāpayāmi janān bahūn // BrP_164.25 ayam eva vinodo me sadā yat parahiṃsanam yugmabhedaṃ gaṇocchedaṃ maryādābhedanaṃ sadā // BrP_164.26 karomi nirvicāro 'haṃ vidvatsevāparāṅmukhaḥ na mayā sadṛśaḥ kaścit pātakī bhavanatraye // BrP_164.27 tenāhaṃ dvimukho jātas tāpanād duḥkhabhāgy aham tasmād duḥkhena saṃtaptaḥ śūnyo 'yaṃ parvato mama // BrP_164.28 anyac ca śṛṇu bhūpāla vākyaṃ dharmārthasaṃhitam brahmahatyāsamaṃ pāpaṃ tad vinā tad avāpyate // BrP_164.29 kṣatriyaḥ saṃgaraṃ gatvā athavānyatra saṃgarāt palāyantaṃ nyastaśastraṃ viśvastaṃ ca parāṅmukham // BrP_164.30 avijñātaṃ copaviṣṭaṃ bibhemīti ca vādinam taṃ yadi kṣatriyo hanyāt sa tu syād brahmaghātakaḥ // BrP_164.31 adhītaṃ vismarati yas tvaṃ karoti tathottamam anādaraṃ ca guruṣu tam āhur brahmaghātakam // BrP_164.32 pratyakṣe ca priyaṃ vakti parokṣe paruṣāṇi ca anyad dhṛdi vacasy anyat karoty anyat sadaiva yaḥ // BrP_164.33 gurūṇāṃ śapathaṃ kartā dveṣṭā brāhmaṇanindakaḥ mithyā vinītaḥ pāpātmā sa tu syād brahmaghātakaḥ // BrP_164.34 devaṃ vedam athādhyātmaṃ dharmabrāhmaṇasaṃgatim etān nindati yo dveṣāt sa tu syād brahmaghātakaḥ // BrP_164.35 evaṃ bhūto 'py ahaṃ rājan dambhārthaṃ lajjayā tathā sadvṛtta iva varte 'haṃ tasmād rājan dvijo 'bhavam // BrP_164.36 evaṃ bhūto 'pi satkarma kiṃcit kartāsmi kutracit tenāhaṃ karmaṇā rājan svataḥ smartā purā kṛtam // BrP_164.37 tac ciccikavacaḥ śrutvā pavamānaḥ suvismitaḥ karmaṇā kena te muktir ity āha nṛpatir dvijam // BrP_164.38 iti tasya vacaḥ śrutvā nṛpatiṃ prāha pakṣirāṭ // BrP_164.39 asminn eva nagaśreṣṭhe gautamyā uttare taṭe gadādharaṃ nāma tīrthaṃ tatra māṃ naya suvrata // BrP_164.40 tad dhi tīrthaṃ puṇyatamaṃ sarvapāpapraṇāśanam sarvakāmapradaṃ ceti mahadbhir munibhiḥ śrutam // BrP_164.41 na gautamyās tathā viṣṇor aparaṃ kleśanāśanam sarvabhāvena tat tīrthaṃ paśyeyam iti me matiḥ // BrP_164.42 matkṛtena prayatnena naitac chakyaṃ kadācana katham ākāṅkṣitaprāptir bhaved duṣkṛtakarmaṇām // BrP_164.43 saprayatno 'py ahaṃ vīra na paśye tat suduṣkaram tasmāt tava prasādāc ca paśyeyaṃ hi gadādharam // BrP_164.44 avijñāpitaduḥkhajñaṃ karuṇāvaruṇālayam yasmin dṛṣṭe bhavakleśā na dṛśyante punar naraiḥ // BrP_164.45 dṛṣṭvaiva taṃ divaṃ yāsye prasādāt tava suvrata // BrP_164.46 evam uktaḥ sa nṛpatiś ciccikena dvijanmanā darśayām āsa taṃ devaṃ tāṃ ca gaṅgāṃ dvijanmane // BrP_164.47 tataḥ sa ciccikaḥ snātvā gaṅgāṃ trailokyapāvanīm // BrP_164.48 gaṅge gautami yāvat tvāṃ trijagatpāvanīṃ naraḥ na paśyaty ucyate tāvad ihāmutrāpi pātakī // BrP_164.49 tasmāt sarvāgasam api mām uddhara saridvare saṃsāre dehinām anyā na gatiḥ kāpi kutracit tvāṃ vinā viṣṇucaraṇasaroruhasamudbhave // BrP_164.50 iti śraddhāviśuddhātmā gaṅgaikaśaraṇo dvijaḥ snānaṃ cakre smarann antar gaṅge trāyasva mām iti // BrP_164.51 gadādharaṃ tato natvā paśyatsu nagavāsiṣu pavamānābhyanujñātas tadaiva divam ākramat // BrP_164.52 pavamānaḥ svanagaraṃ prayayau sānugas tataḥ tataḥ prabhṛti tat tīrthaṃ pāvamānaṃ saciccikam // BrP_164.53 gadādharaṃ koṭitīrtham iti vedavido viduḥ koṭikoṭiguṇaṃ karma kṛtaṃ tatra bhaven nṛṇām // BrP_164.54 bhadratīrtham iti proktaṃ sarvāniṣṭanivāraṇam sarvapāpapraśamanaṃ mahāśāntipradāyakam // BrP_165.1 ādityasya priyā bhāryā uṣā tvāṣṭrī pativratā chāyāpi bhāryā savitus tasyāḥ putraḥ śanaiścaraḥ // BrP_165.2 tasya svasā viṣṭir iti bhīṣaṇā pāparūpiṇī tāṃ kanyāṃ savitā kasmai dadāmīti matiṃ dadhe // BrP_165.3 yasmai yasmai dātukāmaḥ sūryo lokaguruḥ prabhuḥ tac chrutvā bhīṣaṇā ceti kiṃ kurmo bhāryayānayā evaṃ tu vartamāne sā pitaraṃ prāha duḥkhitā // BrP_165.4 bālām eva pitā yas tu dadyāt kanyāṃ surūpiṇe sa kṛtārtho bhavel loke na ced duṣkṛtavān pitā // BrP_165.6 caturthād vatsarād ūrdhvaṃ yāvan na daśamātyayaḥ tāvad vivāhaḥ kanyāyāḥ pitrā kāryaḥ prayatnataḥ // BrP_165.7 śrīmate viduṣe yūne kulīnāya yaśasvine udārāya sanāthāya kanyā deyā varāya vai // BrP_165.8 etac ced anyathā kuryāt pitā sa nirayī sadā dharmasya sādhanaṃ kanyā viduṣām api bhāskara // BrP_165.9 narakasyeva mūrkhāṇāṃ kāmopahatacetasām ekataḥ pṛthivī kṛtsnā saśailavanakānanā // BrP_165.10 svalaṃkṛtopādhihīnā sukanyā caikataḥ smṛtā vikrīṇīte yaś ca kanyām aśvaṃ vā gāṃ tilān api // BrP_165.11 na tasya rauravādibhyaḥ kadācin niṣkṛtir bhavet vivāhātikramaḥ kāryo na kanyāyāḥ kadācana // BrP_165.12 tasmin kṛte yat pituḥ syāt pāpaṃ tat kena kathyate yāval lajjāṃ na jānāti yāvat krīḍati pāṃśubhiḥ // BrP_165.13 tāvat kanyā pradātavyā no cet pitror adhogatiḥ pituḥ svarūpaṃ putraḥ syād yaḥ pitā putra eva saḥ // BrP_165.14 ātmanaḥ sukhitāṃ loke ko na kuryāt karoti ca yat kanyāyāṃ pitā kuryād dānaṃ pūjanam īkṣaṇam // BrP_165.15 yat kṛtaṃ tat kṛtaṃ vidyāt tāsu dattaṃ tad akṣayam yad dattaṃ tāsu kanyāsu tad ānantyāya kalpate // BrP_165.16 putreṣu caiva pautreṣu ko na kuryāt sukhaṃ rave karoti yaḥ kanyakānāṃ sa saṃpadbhājanaṃ bhavet // BrP_165.17 evaṃ tāṃ vādinīṃ kanyāṃ viṣṭiṃ provāca bhāskaraḥ // BrP_165.18 kiṃ karomi na gṛhṇāti tvāṃ kaścid bhīṣaṇākṛtim kulaṃ rūpaṃ vayo vittaṃ vidyāṃ vṛttaṃ suśīlatām // BrP_165.19 mithaḥ paśyanti saṃbandhe vivāhe strīṣu puṃsu ca asmāsu sarvam apy asti vinā tava guṇaiḥ śubhe kiṃ karomi kva dāsyāmi vṛthā māṃ dhik karoṣi kim // BrP_165.20 evam uktvā punas tāṃ ca viṣṭiṃ provāca bhāskaraḥ // BrP_165.21 yasmai kasmai ca dātavyā tvaṃ vai yady anumanyase dīyase 'dya mayā viṣṭe anujānīhi māṃ tataḥ // BrP_165.22 pitaraṃ prāha sā viṣṭir bhartā putrā dhanaṃ sukham āyū rūpaṃ ca saṃprītir jāyate prāktanānugam // BrP_165.23 yat purā vihitaṃ karma prāṇinā sādhv asādhu vā phalaṃ tadanurodhena prāpyate 'pi bhavāntare // BrP_165.24 svadoṣa eva tat pitrā parihartavya ādarāt tādṛg eva phalaṃ tu syād yādṛg ācaritaṃ purā // BrP_165.25 tasmāt taddānasaṃbandhaṃ svavaṃśānugataṃ pitā karoti śeṣaṃ daivena yad bhāvyaṃ tad bhaviṣyati // BrP_165.26 tac chrutvā duhitur vākyaṃ tvaṣṭuḥ putrāya bhīṣaṇām viśvarūpāya tāṃ prādād viṣṭiṃ lokabhayaṃkarīm // BrP_165.27 viśvarūpo 'pi tadvac ca bhīṣaṇo bhīṣaṇākṛtiḥ evaṃ mithaḥ saṃcaratoḥ śīlarūpasamānayoḥ // BrP_165.28 prītiḥ kadācid vaiṣamyaṃ daṃpatyor abhavan mithaḥ gaṇḍo nāmābhavat putro hy atigaṇḍas tathaiva ca // BrP_165.29 raktākṣaḥ krodhanaś caiva vyayo durmukha eva ca tebhyaḥ kanīyān abhavad dharṣaṇo nāma puṇyabhāk // BrP_165.30 sutaḥ suśīlaḥ subhagaḥ śāntaḥ śuddhamatiḥ śuciḥ sa kadācid yamagṛhaṃ draṣṭuṃ mātulam abhyagāt // BrP_165.31 sa dadarśa bahūñ jantūn svargasthān iva duḥkhinaḥ sa mātulaṃ tu papraccha natvā dharmaṃ sanātanam // BrP_165.32 ka ime sukhinas tāta pacyante narake ca ke // BrP_165.33 evaṃ pṛṣṭo dharmarājaḥ sarvaṃ prāha yathārthavat tatkarmaṇāṃ gatiṃ sarvām aśeṣeṇa nyavedayat // BrP_165.34 vihitasya na kurvanti ye kadācid atikramam na te paśyanti nirayaṃ kadācid api mānavāḥ // BrP_165.35 na mānayanti ye śāstraṃ nācāraṃ na bahuśrutān vihitātikramaṃ kuryur ye te narakagāminaḥ // BrP_165.36 sa tu śrutvā dharmavākyaṃ harṣaṇaḥ punar abravīt // BrP_165.37 pitā tvāṣṭro bhīṣaṇaś ca mātā viṣṭiś ca bhīṣaṇā bhrātaraś ca mahātmāno yena te śāntabuddhayaḥ // BrP_165.38 surūpāś ca bhaviṣyanti nirdoṣā maṅgalapradāḥ tan me karma vadasvādya tatkartāsmi surottama // BrP_165.39 anyathā tān na gaccheyam ity uktaḥ prāha dharmarāṭ harṣaṇaṃ śuddhabuddhiṃ taṃ harṣaṇo 'si na saṃśayaḥ // BrP_165.40 bahavaḥ syuḥ sutāḥ kecin naiva te kulatantavaḥ eka eva sutaḥ kaścid yena tad dhriyate kulam // BrP_165.41 kulasyādhārabhūto yo yaḥ pitroḥ priyakārakaḥ yaḥ pūrvajān uddharati sa putras tv itaro gadaḥ // BrP_165.42 yasmāt tvayānurūpaṃ me proktaṃ mātāmaha priyam tasmāt tvaṃ gautamīṃ gaccha snātvā niyatamānasaḥ // BrP_165.43 stuhi viṣṇuṃ jagadyoniṃ śāntaṃ prītena cetasā sa tu prīto yadi bhavet sarvam iṣṭaṃ pradāsyati // BrP_165.44 iti śrutvā dharmavākyaṃ harṣaṇo gautamīṃ yayau śucis tuṣṭāva deveśaṃ hariṃ prīto 'bhavad dhariḥ // BrP_165.45 harṣaṇāya tataḥ prādāt kulabhadraṃ tatas tu saḥ sarvābhadrapraśamanapūrvakaṃ bhadram astu te // BrP_165.46 tad bhadrā procyate viṣṭiḥ pitā bhadras tathā sutāḥ tataḥ prabhṛti tat tīrthaṃ bhadratīrthaṃ tad ucyate // BrP_165.47 sarvamaṅgaladaṃ puṃsāṃ tatra bhadrapatir hariḥ tattīrthasevināṃ puṃsāṃ sarvasiddhipradāyakam maṅgalaikanidhiḥ sākṣād devadevo janārdanaḥ // BrP_165.48 patatritīrtham ākhyātaṃ rogaghnaṃ pāpanāśanam tasya śravaṇamātreṇa kṛtakṛtyo bhaven naraḥ // BrP_166.1 babhūvatuḥ kaśyapasya sutāv aruṇāv īśvarau saṃpātiś ca jaṭāyuś ca saṃbhavetāṃ tadanvaye // BrP_166.2 tārkṣyaprajāpateḥ putrāv aruṇo garuḍas tathā tadanvaye saṃbhūtaḥ ca saṃpātiḥ patagottamaḥ // BrP_166.3 jaṭāyur iti vikhyāto hy aparaḥ sodaro 'nujaḥ anyonyaspardhayā yuktāv unmattau svabalena tau // BrP_166.4 saṃjagmatur dinakaraṃ namaskartuṃ vihāyasi yāvat sūryasya sāmīpyaṃ prāptau tau vihagottamau // BrP_166.5 dagdhapakṣāv ubhau śrāntau patitau girimūrdhani bāndhavau patitau dṛṣṭvā niśceṣṭau gatacetasau // BrP_166.6 tāvad duḥkhābhibhūto 'sāv aruṇaḥ prāha bhāskaram tau dṛṣṭvā tv aruṇaḥ sūry.am prāhedaṃ patitau bhuvi āśvāsayaitau tigmāṃśo yāvan naitau mariṣyataḥ // BrP_166.7 tathety uktvā dinakaro jīvayām āsa tau khagau garuḍo 'pi tayoḥ śrutvā avasthāṃ saha viṣṇunā // BrP_166.8 āgatyāśvāsayām āsa sukhaṃ cakre ca nārada sarva eva tadā jagmur gaṅgāṃ tāpāpanuttaye // BrP_166.9 jaṭāyuś cāruṇaś caiva saṃpātir garuḍas tathā sūryo viṣṇus tat prayayau tat tīrthaṃ bahupuṇyadam // BrP_166.10 patatritīrtham ākhyātaṃ viṣaghnaṃ sarvakāmadam svayaṃ sūryas tathā viṣṇuḥ suparṇenāruṇena ca // BrP_166.11 āsate gautamītīre tathaiva vṛṣabhadhvajaḥ trayāṇām api devānāṃ sthites tat tīrtham uttamam // BrP_166.12 tatra snātvā śucir bhūtvā namaskuryāt surān imān ādhivyādhivinirmuktaḥ sa paraṃ saukhyam āpnuyāt // BrP_166.13 vipratīrtham iti khyātaṃ tathā nārāyaṇaṃ viduḥ tasyākhyānaṃ pravakṣyāmi śṛṇu vismayakārakam // BrP_167.1 antarvedyāṃ dvijaḥ kaścid brāhmaṇo vedapāragaḥ tasya putrā mahāprājñā guṇarūpadayānvitāḥ // BrP_167.2 teṣāṃ kanīyān yo bhrātā śānto guṇagaṇair vṛtaḥ āsandiva iti khyātaḥ sarvajñāno mahāmatiḥ // BrP_167.3 vivāhāya pitā tasmāai āsandivāya yatnavān etasminn antare rātrau suptaṃ taṃ dvijaputrakam // BrP_167.4 aviṣṇusmaraṇaṃ saumyaśiraskam asamāhitam āsandivaṃ krūrarūpā rākṣasī kāmarūpiṇī // BrP_167.5 tam ādāyāgamac chīghraṃ gautamyā dakṣiṇe taṭe śrīgirer uttare pāre bahubrāhmaṇasevitam // BrP_167.6 nagaraṃ dharmanilayaṃ lakṣmyā nilayam eva ca tatra rājā bṛhatkīrtiḥ sarvakṣatraguṇānvitaḥ // BrP_167.7 tasyāmitakṣemasubhikṣayuktaṃ niśāvasāne dvijaputrayuktā sā rākṣasī tat puram āsasāda manojñarūpāṇi bibharti nityam BrP_167.8 sā kāmarūpeṇa caraty aśeṣāṃ mahīm imāṃ tena samaṃ dvijena godāvarīdakṣiṇatīrabhāge vṛddhākṛtis taṃ dvijam āha bhīmā BrP_167.9 eṣā tu gaṅgā dvijamukhya saṃdhyā upāsyatāṃ vipravaraiḥ sametya yathocitaṃ vipravarās tu kāle nopāsate yatnata eva saṃdhyām BrP_167.10 nīcās ta evābhihitāḥ sureśair antyāvasāyipravarās ta ete ahaṃ janitrī tava ceti vācyaṃ no ced idānīṃ tvam upaiṣi nāśam BrP_167.11 madvākyakartāsi yadi dvijendra sukhaṃ kariṣye tava yat priyaṃ ca punaś ca deśaṃ nilayaṃ gurūṃś ca saṃprāpayiṣye nanu satyam etat BrP_167.12 sa prāha kā tvaṃ dvijapuṃgavo 'pi sovāca taṃ rākṣasī kāmarūpā viśvāsayantī śapathair anekais taṃ bhrāntacittaṃ munirājaputram BrP_167.13 kaṅkālinī nāma jagatprasiddhā vipro 'pi tām āha niveditaṃ yat tad eva kartāsmi na saṃśayo 'tra yat tat priyaṃ vacmi karomi caiva BrP_167.14 tad vipravacanaṃ śrutvā rākṣasī kāmarūpiṇī vṛddhā tathāpi cārvaṅgī divyālaṃkārabhūṣaṇā // BrP_167.15 dvijam ādāya sarvatra matsuto 'yaṃ guṇākaraḥ evaṃ vadantī sarvatra yāti vakti karoti ca // BrP_167.16 taṃ vipraṃ rūpasaubhāgyavayovidyāvibhūṣitam tāṃ ca vṛddhāṃ guṇopetām asya māteti menire // BrP_167.17 tatra dvijavaraḥ kaścit svāṃ kanyāṃ bhūṣaṇānvitām rākṣasīṃ tāṃ puraskṛtya prādāt tasmai dvijātaye // BrP_167.18 sā kanyā taṃ patiṃ prāpya kṛtārthāsmīty acintayat sa dvijo 'pi guṇair yuktāṃ patnīṃ dṛṣṭvā suduḥkhitaḥ // BrP_167.19 mām iyaṃ bhakṣayed eva rākṣasī pāparūpiṇī kiṃ karomi kva gacchāmi kasyaitat kathayāmi vā // BrP_167.20 mahat saṃkaṭam āpannaṃ rakṣayiṣyati ko 'tra mām bhāryā mameyaṃ kalyāṇī guṇarūpavayoyutā enām apy aśubhākasmād bhakṣayiṣyati rākṣasī // BrP_167.21 etasminn antare tatra bhāryā sā guṇaśālinī vṛddhāpy atidurādharṣā sā gatā kutracit tadā // BrP_167.22 praśrayāvanatā bhūtvā bālā cāpi pativratā bhartāraṃ duḥkhitaṃ jñātvā patiṃ prāha rahaḥ śanaiḥ // BrP_167.23 kasmāt te duḥkham āpannaṃ svāmiṃs tattvaṃ vadasva me // BrP_167.24 śanaiḥ provāca tāṃ bhāryāṃ yathāvat pūrvavistaram kim akathyaṃ priye mitre kulīnāyāṃ ca yoṣiti // BrP_167.25 bhartṛvākyaṃ niśamyedaṃ provāca vadatāṃ varā // BrP_167.26 anātmanaḥ sarvato 'pi bhayam asti gṛheṣv api kuto bhayaṃ hy ātmavatāṃ kiṃ punar gautamītaṭe // BrP_167.27 vasatāṃ viṣṇubhaktānāṃ viraktānāṃ vivekinām atra snātvā śucir bhūtvā stuhi devam anāmayam // BrP_167.28 etad ākarṇya gaṅgāyāṃ snātvā vigatakalmaṣaḥ tuṣṭāva gautamītīre dvijo nārāyaṇaṃ tathā // BrP_167.29 tvam antarātmā jagato 'sya nātha tvam eva kartāsya mukunda hartā tvaṃ pālakaḥ pālayase na dīnam anāthabandho narasiṃha kasmāt BrP_167.30 śrutvaitat prārthanaṃ tasya jagacchokanivāraṇaḥ nārāyaṇo 'pi tāṃ pāpāṃ nijaghāna sa rākṣasīm // BrP_167.31 sudarśanena cakreṇa sahasrāreṇa bhāsvatā tasmai prādād varān iṣṭān prāpayac ca guruṃ prabhuḥ // BrP_167.32 tataḥ prabhṛti tat tīrthaṃ vipraṃ nārāyaṇaṃ viduḥ snānadānena pūjādyair yatra sidhyati vāñchitam // BrP_167.33 bhānutīrtham iti khyātaṃ tvāṣṭraṃ māheśvaraṃ tathā aindraṃ yāmyaṃ tathāgneyaṃ sarvapāpapraṇāśanam // BrP_168.1 abhiṣṭuta iti khyāto rājāsīt priyadarśanaḥ hayamedhena puṇyena yaṣṭum ārabdhavān surān // BrP_168.2 tatrartvijaḥ ṣoḍaśa syur vasiṣṭhātripurogamāḥ kṣatriye yajamāne tu yajñabhūmiḥ kathaṃ bhavet // BrP_168.3 brāhmaṇe dīkṣite rājā bhuvaṃ dāsyati yajñiyām bhūpatau dīkṣite dātā ko bhavet ko nu yācate // BrP_168.4 yācñeyam akhilāśarmajananī pāparūpiṇī kenāpy ato na kāryaiva kṣatriyeṇa viśeṣataḥ // BrP_168.5 evaṃ mīmāṃsamāneṣu brāhmaṇeṣu parasparam tatra prāha mahāprājño vasiṣṭho dharmavittamaḥ // BrP_168.6 rājñi dīkṣāyamāṇe tu sūryo yācyo bhuvaṃ prati dehi me deva savitar yajanaṃ devatocitam // BrP_168.7 daivaṃ kṣatram asi brahman bhūtanātha namo 'stu te yācitaḥ savitā rājñā devānāṃ yajanaṃ śubham // BrP_168.8 dadāty eva tato rājan prārthayeśaṃ divākaram // BrP_168.9 tathety uktvābhiṣṭuto 'pi devadevaṃ divākaram śraddhayā prārthayām āsa harīśājātmakaṃ ravim // BrP_168.10 devānāṃ yajanaṃ dehi savitas te namo 'stu te // BrP_168.11 kṣatraṃ daivaṃ yataḥ sūryo dattā bhūr bhūpates tataḥ savitā devadeveśo dadāmīty abhyabhāṣata // BrP_168.12 evaṃ karoti yo yajñaṃ tasya riṣṭir na kācana tathā vājimakhe sattre brāhmaṇair vedapāragaiḥ // BrP_168.13 prārabdhe 'bhiṣṭutā rājñā yatrāgād bhūpatiṃ raviḥ devānāṃ yajanaṃ dātuṃ bhānutīrthaṃ tad ucyate // BrP_168.14 taṃ devakratum utkṛṣṭaṃ hayamedhaṃ surair yutam daityāś ca danujāś caiva tathānye yajñaghātakāḥ // BrP_168.15 brahmaveṣadharāḥ sarve gāyantaḥ sāmagā iva te 'pi tatra mahāprājñāḥ prāviśann anivāritāḥ // BrP_168.16 camasāni ca pātrāṇi somaṃ caṣālam eva ca somapānaṃ havis tyāgam ṛtvijo bhūpatiṃ tathā // BrP_168.17 nindanti nikṣipanty anye hasanty anye tathāsurāḥ teṣāṃ ceṣṭāṃ na jānanti viśvarūpaṃ vinā mune // BrP_168.18 viśvarūpo 'pi pitaraṃ prāha daityā ime iti tat putravacanaṃ śrutvā tvaṣṭā prāha surān idam // BrP_168.19 gṛhītvā vāridarbhāṃś ca prokṣayadhvaṃ samantataḥ ye nindanti makhaṃ puṇyaṃ camasaṃ somam eva ca // BrP_168.20 mayā tv apahatāḥ sarva ity uktvā pariṣiñcata // BrP_168.21 tathā cakruḥ suragaṇās tvaṣṭā cāpi tathākarot bhasmībhūtās tataḥ sarve kāṃdiśīkās tato 'bhavan // BrP_168.22 hatā mayā mahāpāpā ity uktvā vāry avākṣipat tataḥ kṣīṇāyuṣo daityāḥ prātiṣṭhan kupitās tataḥ // BrP_168.23 yatraitat prākṣipad vāri tvaṣṭā lokaprajāpatiḥ tvāṣṭraṃ tīrthaṃ tad ākhyātaṃ sarvapāpapraṇāśanam // BrP_168.24 tvaṣṭur vākyāc cyutān daityān nijaghāna yamas tadā kāladaṇḍena cakreṇa kālapāśena manyunā // BrP_168.25 yatra te nihatā daityās tat tīrthaṃ yāmyam ucyate yatrābhavat kratuḥ pūrṇo hutvāgnau cāmṛtaṃ bahu // BrP_168.26 dhārābhiḥ śaramānābhir akhaṇḍābhir mahādhvare yatrābhavad dhavyavāhas tṛptas tasya hy abhiṣṭutaḥ // BrP_168.27 agnitīrthaṃ tad ākhyātam aśvamedhaphalapradam indro marudbhir nṛpatiṃ prāhedaṃ vacanaṃ śubham // BrP_168.28 tvaṃ saṃrāḍ bhavitā rājann ubhayor api lokayoḥ sakhā mama priyo nityaṃ bhavitā nātra saṃśayaḥ // BrP_168.29 sa kṛtārtho martyaloka indratīrthe ca tarpaṇam kuryāt pitṝṇāṃ prītyarthaṃ yamatīrthe viśeṣataḥ // BrP_168.30 māheśvaraṃ tu tat tīrthaṃ pūjito 'bhiṣṭutaḥ śivaḥ bhaktiyuktena vipraiś ca sarvakarmaviśāradaiḥ // BrP_168.31 vaidikair laukikaiś caiva mantraiḥ pūjyaṃ maheśvaram nṛtyair gītais tathā vādyair amṛtaiḥ pañcasaṃbhavaiḥ // BrP_168.32 upacāraiś ca bahubhir daṇḍapātapradakṣiṇaiḥ dhūpair dīpaiś ca naivedyaiḥ puṣpair gandhaiḥ sugandhibhiḥ // BrP_168.33 pūjayām āsa deveśaṃ viṣṇuṃ śaṃbhuṃ dhiyaikayā tataḥ prasannau deveśau varān dadatur ojasā // BrP_168.34 abhiṣṭute narendrāya bhuktimuktī ubhe api māhātmyam asya tīrthasya tathā dadatur uttamam // BrP_168.35 tataḥprabhṛti tat tīrthaṃ śaivaṃ vaiṣṇavam ucyate tatra snānaṃ ca dānaṃ ca sarvakāmapradaṃ viduḥ // BrP_168.36 imāni sarvatīrthāni smared api paṭheta vā vimuktaḥ sarvapāpebhyaḥ śivaviṣṇupuraṃ vrajet // BrP_168.37 bhānutīrthe viśeṣeṇa snānaṃ sarvārthasiddhidam tatra tīrthe mahāpuṇyaṃ tīrthānāṃ śatam atra hi // BrP_168.38 bhillatīrtham iti khyātaṃ rogaghnaṃ pāpanāśanam mahādevapadāmbhojayugabhaktipradāyakam // BrP_169.1 tatrāpy evaṃvidhāṃ puṇyāṃ kathāṃ śṛṇu mahāmate gaṅgāyā dakṣiṇe tīre śrīgirer uttare taṭe // BrP_169.2 ādikeśa iti khyāta ṛṣibhiḥ paripūjitaḥ mahādevo liṅgarūpī sadāste sarvakāmadaḥ // BrP_169.3 sindhudvīpa iti khyāto muniḥ paramadhārmikaḥ tasya bhrātā veda iti sa cāpi paramo ṛṣiḥ // BrP_169.4 tam ādikeśaṃ vai devaṃ tripurāriṃ trilocanam nityaṃ pūjayate bhaktyā prāpte madhyaṃdine ravau // BrP_169.5 bhikṣāṭanāya vedo 'pi yāti grāmaṃ vicakṣaṇaḥ yāte tasmin dvijavare vyādhaḥ paramadhārmikaḥ // BrP_169.6 tasmin girivare puṇye mṛgayāṃ yāti nityaśaḥ aṭitvā vividhān deśān mṛgān hatvā yathāsukham // BrP_169.7 mukhe gṛhītvā pānīyam abhiṣekāya śūlinaḥ nyasya māṃsaṃ dhanuṣkoṭyāṃ śrānto vyādhaḥ śivaṃ prabhum // BrP_169.8 ādikeśaṃ samāgatya nyasya māṃsaṃ tato bahiḥ gaṅgāṃ gatvā mukhe vāri gṛhītvāgatya taṃ śivam // BrP_169.9 yasya kasyāpi pattrāṇi kareṇādāya bhaktitaḥ apareṇa ca māṃsāni naivedyārthaṃ ca tanmanāḥ // BrP_169.10 ādikeśaṃ samāgatya vedenārcitam ojasā pādenāhatya tāṃ pūjāṃ mukhānītena vāriṇā // BrP_169.11 snāpayitvā śivaṃ devam arcayitvā tu pattrakaiḥ kalpayitvā tu tan māṃsaṃ śivo me prīyatām iti // BrP_169.12 naiva kiṃcit sa jānāti śivabhaktiṃ vinā śubhām tato yāti svakaṃ sthānaṃ māṃsena tu yathāgatam // BrP_169.13 karoty etādṛg āgatyāgatya pratyaham eva saḥ tathāpīśas tutoṣāsya vicitrā hīśvarasthitiḥ // BrP_169.14 yāvan nāyāty asau bhillaḥ śivas tāvan na saukhyabhāk bhaktānukampitāṃ śaṃbhor mānātītāṃ tu vetti kaḥ // BrP_169.15 saṃpūjayaty ādikeśam umayā pratyahaṃ śivam evaṃ bahutithe kāle yāte vedaś cukopa ha // BrP_169.16 pūjāṃ mantravatīṃ citrāṃ śivabhaktisamanvitām ko nu vidhvaṃsate pāpo mattaḥ sa vadham āpnuyāt // BrP_169.17 gurudevadvijasvāmidrohī vadhyo muner api sarvasyāpi vadhārho 'sau śivasya drohakṛn naraḥ // BrP_169.18 evaṃ niścitya medhāvī vedaḥ sindhos tathānujaḥ kasyeyaṃ pāpaceṣṭā syāt pāpiṣṭhasya durātmanaḥ // BrP_169.19 puṣpair vanyabhavair divyaiḥ kandair mūlaphalaiḥ śubhaiḥ kṛtāṃ pūjāṃ sa vidhvasya hy anyāṃ pūjāṃ karoti yaḥ // BrP_169.20 māṃsena tarupattraiś ca sa ca vadhyo bhaven mama evaṃ saṃcintya medhāvī gopayitvā tanuṃ tadā // BrP_169.21 taṃ paśyeyam ahaṃ pāpaṃ pūjākartāram īśvare etasminn antare prāyād vyādho devaṃ yathā purā // BrP_169.22 nityavat pūjayantaṃ tam ādikeśas tadābravīt // BrP_169.23 bho bho vyādha mahābuddhe śrānto 'sīti punaḥ punaḥ cirāya katham āyātas tvāṃ vinā tāta duḥkhitaḥ na vindāmi sukhaṃ kiṃcit samāśvasihi putraka // BrP_169.24 tam evaṃvādinaṃ devaṃ vedaḥ śrutvā vilokya tu cukopa vismayāviṣṭo na ca kiṃcid uvāca ha // BrP_169.25 vyādhaś ca nityavat pūjāṃ kṛtvā svabhavanaṃ yayau vedaś ca kupito bhūtvā āgatyeśam uvāca ha // BrP_169.26 ayaṃ vyādhaḥ pāparataḥ kriyājñānavivarjitaḥ prāṇihiṃsārataḥ krūro nirdayaḥ sarvajantuṣu // BrP_169.27 hīnajātir akiṃcijjño gurukramavivarjitaḥ sadānucitakārī cānirjitākhilagogaṇaḥ // BrP_169.28 tasyātmānaṃ darśitavān na māṃ kiṃcana vakṣyasi pūjāṃ mantravidhānena karomīśa yatavrataḥ // BrP_169.29 tvadekaśaraṇo nityaṃ bhāryāputravivarjitaḥ vyādho māṃsena duṣṭena pūjāṃ tava karoty asau // BrP_169.30 tasya prasanno bhagavān na mameti mahādbhutam śāstim asya kariṣyāmi bhillasya hy apakāriṇaḥ // BrP_169.31 mṛdoḥ kopi bhavet prītaḥ kopi tadvad durātmanaḥ tasmād ahaṃ mūrdhni śilāṃ pātayeyam asaṃśayam // BrP_169.32 ity uktavati vai vede vihasyeśo 'bravīd idam // BrP_169.33 śvaḥ pratīkṣasva paścān me śilāṃ pātaya mūrdhani // BrP_169.34 tathety uktvā sa vedo 'pi śilāṃ saṃtyajya bāhunā upasaṃhṛtya taṃ kopaṃ śvaḥ karomīty uvāca ha // BrP_169.35 tataḥ prātaḥ samāgatya kṛtvā snānādikarma ca vedo 'pi nityavat pūjāṃ kurvan paśyati mastake // BrP_169.36 liṅgasya savraṇāṃ bhīmāṃ dhārāṃ ca rudhiraplutām vedaḥ sa vismito bhūtvā kim idaṃ liṅgamūrdhani // BrP_169.37 mahotpāto bhavet kasya sūcayed ity acintayat mṛdbhiś ca gomayenāpi kuśais taṃ gāṅgavāribhiḥ // BrP_169.38 prakṣālayitvā tāṃ pūjāṃ kṛtavān nityavat tadā etasminn antare prāyād vyādho vigatakalmaṣaḥ // BrP_169.39 mūrdhānaṃ vraṇasaṃyuktaṃ saraktaṃ liṅgamastake śaṃkarasyādikeśasya dadṛśe 'ntargatas tadā // BrP_169.40 dṛṣṭvaiva kim idaṃ citram ity uktvā niśitaiḥ śaraiḥ ātmānaṃ bhedayām āsa śatadhā ca sahasradhā // BrP_169.41 svāmino vaikṛtaṃ dṛṣṭvā kaḥ kṣametottamāśayaḥ muhur nininda cātmānaṃ mayi jīvaty abhūd idam // BrP_169.42 kaṣṭam āpatitaṃ kīdṛg aho durvidhivaiśasāt tat karma tasya saṃvīkṣya mahādevo 'tivismitaḥ tataḥ provāca bhagavān vedaṃ vedavidāṃ varam // BrP_169.43 paśya vyādhaṃ mahābuddhe bhaktaṃ bhāvena saṃyutam tvaṃ tu mṛdbhiḥ kuśair vārbhir mūrdhānaṃ spṛṣṭavān asi // BrP_169.44 anena sahasā brahman mamātmāpi niveditaḥ bhaktiḥ premāthavā śaktir vicāro yatra vidyate tasmād asmai varān dāsye paścāt tubhyaṃ dvijottama // BrP_169.45 vareṇa cchandayām āsa vyādhaṃ devo maheśvaraḥ vyādhaḥ provāca deveśaṃ nirmālyaṃ tava yad bhavet // BrP_169.46 tad asmākaṃ bhaven nātha mannāmnā tīrtham ucyatām sarvakratuphalaṃ tīrthaṃ smaraṇād eva jāyatām // BrP_169.47 tathety uvāca deveśas tatas tat tīrtham uttamam bhillatīrthaṃ samastāghasaṃghavicchedakāraṇam // BrP_169.48 śrīmahādevacaraṇamahābhaktividhāyakam abhavat snānadānādyair bhuktimuktipradāyakam vedasyāpi varān prādāc chivo nānāvidhān bahūn // BrP_169.49 cakṣustīrtham iti khyātaṃ rūpasaubhāgyadāyakam yatra yogeśvaro devo gautamyā dakṣiṇe taṭe // BrP_170.1 puraṃ bhauvanam ākhyātaṃ girimūrdhny abhidhīyate yatrāsau bhauvano rājā kṣatradharmaparāyaṇaḥ // BrP_170.2 tasmin puravare kaścid brāhmaṇo vṛddhakauśikaḥ tatputro gautama iti khyāto vedaviduttamaḥ // BrP_170.3 tasya mātur manodoṣād viparīto 'bhavad dvijaḥ sakhā tasya vaṇik kaścin maṇikuṇḍala ucyate // BrP_170.4 tena sakhyaṃ dvijasyāsīd viṣamaṃ dvijavaiśyayoḥ śrīmaddaridrayor nityaṃ parasparahitaiṣiṇoḥ // BrP_170.5 kadācid gautamo vaiśyaṃ vitteśaṃ maṇikuṇḍalam prāhedaṃ vacanaṃ prītyā rahaḥ sthitvā punaḥ punaḥ // BrP_170.6 gacchāmo dhanam ādātuṃ parvatān udadhīn api yauvanaṃ tad vṛthā jñeyaṃ vinā saukhyānukūlyataḥ dhanaṃ vinā tat kathaṃ syād aho dhiṅ nirdhanaṃ naram // BrP_170.7 kuṇḍalo dvijam āhedaṃ matpitropārjitaṃ dhanam bahv asti kiṃ dhanenādya kariṣye dvijasattama dvijaḥ punar uvācedaṃ maṇikuṇḍalam ojasā // BrP_170.8 dharmārthajñānakāmānāṃ ko nu tṛptaḥ praśasyate utkarṣaprāptir evaiṣāṃ sakhe ślāghyā śarīriṇām // BrP_170.9 svenaiva vyavasāyena dhanyā jīvanti jantavaḥ paradattārthasaṃtuṣṭāḥ kaṣṭajīvina eva te // BrP_170.10 sa putraḥ śasyate loke pitṛbhiś cābhinandyate yaḥ paitryam abhilipseta na vācāpi tu kuṇḍala // BrP_170.11 svabāhubalam āśritya yo 'rthān arjayate sutaḥ sa kṛtārtho bhavel loke paitryaṃ vittaṃ na tu spṛśet // BrP_170.12 svayam ārjya suto vittaṃ pitre dāsyati bandhave taṃ tu putraṃ vijānīyād itaro yonikīṭakaḥ // BrP_170.13 etac chrutvā tu tad vākyaṃ brāhmaṇasyābhilāṣiṇaḥ tatheti matvā tadvākyaṃ ratnāny ādāya satvaraḥ // BrP_170.14 ātmakīyāni vittāni gautamāya nyavedayat dhanenaitena deśāṃś ca paribhramya yathāsukham // BrP_170.15 dhanāny ādāya vittāni punar eṣyāmahe gṛham satyam eva vaṇig vakti sa tu vipraḥ pratārakaḥ // BrP_170.16 pāpātmā pāpacittaṃ ca na bubodha vaṇig dvijam tau parasparam āmantrya mātāpitror ajānatoḥ // BrP_170.17 deśād deśāntaraṃ yātau dhanārthaṃ tau vaṇigdvijau vaṇigghastasthitaṃ vittaṃ brāhmaṇo hartum icchati // BrP_170.18 yena kenāpy upāyena tad dhanaṃ hi samāhare aho pṛthivyāṃ ramyāṇi nagarāṇi sahasraśaḥ // BrP_170.19 iṣṭapradātryaḥ kāmasya devatā iva yoṣitaḥ manoharās tatra tatra santi kiṃ kriyate mayā // BrP_170.20 dhanam āhṛtya yatnena yoṣidbhyo yadi dīyate bhujyante tās tato nityaṃ saphalaṃ jīvitaṃ hi tat // BrP_170.21 nṛtyagītarato nityaṃ paṇyastrībhir alaṃkṛtaḥ bhokṣye kathaṃ tu tad vittaṃ vaiśyān maddhastam āgatam // BrP_170.22 evaṃ cintayamāno 'sau gautamaḥ prahasann iva maṇikuṇḍalam āhedam adharmād eva jantavaḥ // BrP_170.23 vṛddhiṃ sukham abhīṣṭāni prāpnuvanti na saṃśayaḥ dharmiṣṭhāḥ prāṇino loke dṛśyante duḥkhabhāginaḥ // BrP_170.24 tasmād dharmeṇa kiṃ tena duḥkhaikaphalahetunā // BrP_170.25 nety uvāca tato vaiśyaḥ sukhaṃ dharme pratiṣṭhitam pāpe duḥkhaṃ bhayaṃ śoko dāridryaṃ kleśa eva ca yato dharmas tato muktiḥ svadharmaḥ kiṃ vinaśyati // BrP_170.26 evaṃ vivadatos tatra saṃparāyas tayor abhūt yasya pakṣo bhavej jyāyān sa parārtham avāpnuyāt // BrP_170.27 pṛcchāvaḥ kasya prābalyaṃ dharmiṇo vāpy adharmiṇaḥ vedāt tu laukikaṃ jyeṣṭhaṃ loke dharmāt sukhaṃ bhavet // BrP_170.28 evaṃ vivadamānau tāv ūcatuḥ sakalāñ janān dharmasya vāpy adharmasya prābalyam anayor bhuvi // BrP_170.29 tad vadantu yathāvṛttam evam ūcatur ojasā evaṃ tatrocire kecid ye dharmeṇānuvartinaḥ // BrP_170.30 tair duḥkham anubhūyate pāpiṣṭhāḥ sukhino janāḥ saṃparāye dhanaṃ sarvaṃ jitaṃ vipre nyavedayat // BrP_170.31 maṇimān dharmavicchreṣṭhaḥ punar dharmaṃ praśaṃsati maṇimantaṃ dvijaḥ prāha kiṃ dharmam anuśaṃsasi tatheti cety āha vaiśyo brāhmaṇaḥ punar abravīt // BrP_170.32 jitaṃ mayā dhanaṃ vaiśya nirlajjaḥ kiṃ nu bhāṣase mayaiva vijito dharmo yatheṣṭacaraṇātmanā // BrP_170.33 tad brāhmaṇavacaḥ śrutvā vaiśyaḥ sasmita ūcivān // BrP_170.34 pulākā iva dhānyeṣu puttikā iva pakṣiṣu tathaiva tān sakhe manye yeṣāṃ dharmo na vidyate // BrP_170.35 caturṇāṃ puruṣārthānāṃ dharmaḥ prathama ucyate paścād arthaś ca kāmaś ca sa dharmo mayi tiṣṭhati kathaṃ brūṣe dvijaśreṣṭha mayā vijitam ity adaḥ // BrP_170.36 dvijo vaiśyaṃ punaḥ prāha hastābhyāṃ jāyatāṃ paṇaḥ tatheti manyate vaiśyas tau gatvā punar ūcatuḥ // BrP_170.37 pūrvaval laukikān gatvā jitam ity abravīd dvijaḥ karau chittvā tataḥ prāha kathaṃ dharmaṃ tu manyase ākṣipto brāhmaṇenaivaṃ vaiśyo vacanam abravīt // BrP_170.38 dharmam eva paraṃ manye prāṇaiḥ kaṇṭhagatair api mātā pitā suhṛd bandhur dharma eva śarīriṇām // BrP_170.39 evaṃ vivadamānau tāv arthavān brāhmaṇo 'bhavat vimukto vaiśyakas tatra bāhubhyāṃ ca dhanena ca // BrP_170.40 evaṃ bhramantau saṃprāptau gaṅgāṃ yogeśvaraṃ harim yadṛcchayā muniśreṣṭha mithas tāv ūcatuḥ punaḥ // BrP_170.41 vaiśyo gaṅgāṃ tu yogeśaṃ dharmam eva praśaṃsati atikopād dvijo vaiśyam ākṣipan punar abravīt // BrP_170.42 gataṃ dhanaṃ karau chinnāv avaśiṣṭo śubhir bhavān tvam anyathā yadi brūṣa āhariṣye 'sinā śiraḥ // BrP_170.43 vihasya punar āhedaṃ vaiśyo gautamam añjasā // BrP_170.44 dharmam eva paraṃ manye yathecchasi tathā kuru brāhmaṇāṃś ca gurūn devān vedān dharmaṃ janārdanam // BrP_170.45 yas tu nindayate pāpo nāsau spṛśyo 'tha pāpakṛt upekṣaṇīyo durvṛttaḥ pāpātmā dharmadūṣakaḥ // BrP_170.46 tataḥ prāha sa kopena dharmaṃ yady anuśaṃsasi āvayoḥ prāṇayor atra paṇaḥ syād iti vai mune // BrP_170.47 evam ukte gautamena tathety āha vaṇik tadā punar apy ūcatur ubhau lokāṃl lokās tathocire // BrP_170.48 yogeśvarasya purato gautamyā dakṣiṇe taṭe taṃ nipātya viśaṃ vipraś cakṣur utpāṭya cābravīt // BrP_170.49 gato 'sīmāṃ daśāṃ vaiśya nityaṃ dharmapraśaṃsayā gataṃ dhanaṃ gataṃ cakṣuś cheditau karapallavau pṛṣṭo 'si mitra gacchāmi maivaṃ brūyāḥ kathāntare // BrP_170.50 tasmin prayāte vaiśyo 'sau cintayām āsa cetasi hā kaṣṭaṃ me kim abhavad dharmaikamanaso hare // BrP_170.51 sa kuṇḍalo vaṇikśreṣṭho nirdhano gatabāhukaḥ gatanetraḥ śucaṃ prāpto dharmam evānusaṃsmaran // BrP_170.52 evaṃ bahuvidhāṃ cintāṃ kurvann āste mahītale niśceṣṭo 'tha nirutsāhaḥ patitaḥ śokasāgare // BrP_170.53 dināvasāne śarvaryām udite candramaṇḍale ekādaśyāṃ śuklapakṣe tatrāyāti vibhīṣaṇaḥ // BrP_170.54 sa tu yogeśvaraṃ devaṃ pūjayitvā yathāvidhi snātvā tu gautamīṃ gaṅgāṃ saputro rākṣasair vṛtaḥ // BrP_170.55 vibhīṣaṇasya hi suto vibhīṣaṇa ivāparaḥ vaibhīṣaṇir iti khyātas tam apaśyad uvāca ha // BrP_170.56 vaiśyasya vacanaṃ śrutvā yathāvṛttaṃ sa dharmavit pitre nivedayām āsa laṅkeśāya mahātmane sa tu laṅkeśvaraḥ prāha putraṃ prītyā guṇākaram // BrP_170.57 śrīmān rāmo mama gurus tasya mānyaḥ sakhā mama hanumān iti vikhyātas tenānīto girir mahān // BrP_170.58 purā kāryāntare prāpte sarvauṣadhyāśrayo 'calaḥ jāte kārye tam ādāya himavantam athāgamat // BrP_170.59 viśalyakaraṇī ceti mṛtasaṃjīvanīti ca tadānīya mahābuddhī rāmāyākliṣṭakarmaṇe // BrP_170.60 nivedayitvā tat sādhyaṃ tasmin vṛtte samāgataḥ punar giriṃ samādāya āgacchad devaparvatam // BrP_170.61 tām ānīyāsya hṛdaye niveśaya hariṃ smaran tataḥ prāpsyaty ayaṃ sarvam apekṣitam udāradhīḥ // BrP_170.62 gacchatas tasya vegena viśalyakaraṇī punaḥ apatad gautamītīre yatra yogeśvaro hariḥ // BrP_170.63 tām oṣadhīṃ mama pitar darśayāśu vilamba mā parārtiśamanād anyac chreyo na bhuvanatraye // BrP_170.64 vibhīṣaṇas tathety uktvā tāṃ putrasyāpy adarśayat iṣe tvety asya vṛkṣasya śākhāṃ ciccheda tatsutaḥ vaiśyasya cāpi vai prītyā santaḥ parahite ratāḥ // BrP_170.65 yatrāpatan nage cāsmin sa vṛkṣas tu pratāpavān tasya śākhāṃ samādāya hṛdaye 'sya niveśaya tatspṛṣṭamātra evāsau svakaṃ rūpam avāpnuyāt // BrP_170.66 etac chrutvā pitur vākyaṃ vaibhīṣaṇir udāradhīḥ tathā cakāra vai samyak kāṣṭhakhaṇḍaṃ nyaveśayat // BrP_170.67 hṛdaye sa tu vaiśyo 'pi sacakṣuḥ sakaro 'bhavat maṇimantrauṣadhīnāṃ hi vīryaṃ ko 'pi na budhyate // BrP_170.68 tad eva kāṣṭham ādāya dharmam evānusaṃsmaran snātvā tu gautamīṃ gaṅgāṃ tathā yogeśvaraṃ harim // BrP_170.69 namaskṛtvā punar agāt kāṣṭhakhaṇḍena vaiśyakaḥ paribhraman nṛpapuraṃ mahāpuram iti śrutam // BrP_170.70 mahārāja iti khyātas tatra rājā mahābalaḥ tasya nāsti sutaḥ kaścit putrikā naṣṭalocanā // BrP_170.71 saiva tasya sutā putras tasyāpi vratam īdṛśam devo vā dānavo vāpi brāhmaṇaḥ kṣatriyo bhavet // BrP_170.72 vaiśyo vā śūdrayonir vā saguṇo nirguṇo 'pi vā tasmai deyā iyaṃ putrī yo netre āhariṣyati // BrP_170.73 rājyena saha deyeyam iti rājā hy aghoṣayat aharniśam asau vaiśyaḥ śrutvā ghoṣam athābravīt // BrP_170.74 ahaṃ netre āhariṣye rājaputryā asaṃśayam // BrP_170.75 taṃ vaiśyaṃ tarasādāya mahārājñe nyavedayat tatkāṣṭhasparśamātreṇa sanetrābhūn nṛpātmajā // BrP_170.76 tataḥ savismayo rājā ko bhavān iti cābravīt vaiśyo rājñe yathāvṛttaṃ nyavedayad aśeṣataḥ // BrP_170.77 brāhmaṇānāṃ prasādena dharmasya tapasas tathā dānaprabhāvād yajñaiś ca vividhair bhūridakṣiṇaiḥ divyauṣadhiprabhāvena mama sāmarthyam īdṛśam // BrP_170.78 etad vaiśyavacaḥ śrutvā vismito 'bhūn mahīpatiḥ // BrP_170.79 aho mahānubhāvo 'yaṃ prāyo vṛndārako bhavet anyathaitādṛg anyasya sāmarthyaṃ dṛśyate katham tasmād asmai tu tāṃ kanyāṃ pradāsye rājyapūrvikām // BrP_170.80 iti saṃkalpya manasi kanyāṃ rājyaṃ ca dattavān vihārārthaṃ gataḥ svairaṃ paraṃ khedam upāgataḥ // BrP_170.81 na mitreṇa vinā rājyaṃ na mitreṇa vinā sukham tam eva satataṃ vipraṃ cintayan vaiśyanandanaḥ // BrP_170.82 etad eva sujātānāṃ lakṣaṇaṃ bhuvi dehinām kṛpārdraṃ yan mano nityaṃ teṣām apy ahiteṣu hi // BrP_170.83 mahānṛpo vanaṃ prāyāt sa rājā maṇikuṇḍalaḥ tasmiñ śāsati rājyaṃ tu kadācid gautamaṃ dvijam // BrP_170.84 hṛtasvaṃ dyūtakaiḥ pāpair apaśyan maṇikuṇḍalaḥ tam ādāya dvijaṃ mitraṃ pūjayām āsa dharmavit // BrP_170.85 dharmāṇāṃ tu prabhāvaṃ taṃ tasmai sarvaṃ nyavedayat snāpayām āsa gaṅgāyāṃ taṃ sarvāghanivṛttaye // BrP_170.86 tena vipreṇa sarvais taiḥ svakīyair gotrajair vṛtaḥ vaiśyaiḥ svadeśasaṃbhūtair brāhmaṇasya tu bāndhavaiḥ // BrP_170.87 vṛddhakauśikamukhyaiś ca tasmin yogeśvarāntike yajñān iṣṭvā surān pūjya tataḥ svargam upeyivān // BrP_170.88 tataḥ prabhṛti tat tīrthaṃ mṛtasaṃjīvanaṃ viduḥ cakṣustīrthaṃ sayogeśaṃ smaraṇād api puṇyadam manaḥprasādajananaṃ sarvadurbhāvanāśanam // BrP_170.89 urvaśītīrtham ākhyātam aśvamedhaphalapradam snānadānamahādevavāsudevārcanādibhiḥ // BrP_171.1 maheśvaro yatra devo yatra śārṅgadharo hariḥ pramatir nāma rājāsīt sārvabhaumaḥ pratāpavān // BrP_171.2 ripūñ jitvā jagāmāśu indralokaṃ surair vṛtam tatrāpaśyat surapatiṃ marudbhiḥ saha nārada // BrP_171.3 jahāsendraṃ pāśahastaṃ pramatiḥ kṣatriyarṣabhaḥ taṃ hasantam athālakṣya hariḥ pramatim abravīt // BrP_171.4 devālaye mahābuddhe marudbhiḥ krīḍitair alam diśo jitvā divaṃ prāptaḥ kuru krīḍāṃ mayā saha // BrP_171.5 sakaṣāyaṃ harivaco niśamya pramatir nṛpaḥ tathety uvāca devendraṃ niṣkṛtiṃ kāṃ tu manyase tac chrutvā pramater vākyaṃ surarāṇ nṛpam abravīt // BrP_171.6 urvaśy eva paṇo 'smākaṃ prāpyā yā nikhilair makhaiḥ // BrP_171.7 etac chrutvendravacanaṃ pramatiḥ prāha garvitaḥ urvaśīṃ niṣkṛtiṃ manye tvaṃ rājan kiṃ nu manyase // BrP_171.8 yad bravīṣi sureśāna tan manye 'haṃ śatakrato prāhendraṃ pramatis tadvan niṣkṛtyai dakṣiṇaṃ karam savarma saśaraṃ dharmyaṃ dehi dīvyāmahe vayam // BrP_171.9 tāv evaṃ saṃvidaṃ kṛtvā devanāyopatasthatuḥ pramatir jitavāṃs tatra urvaśīṃ daivatastriyam tāṃ jitvā pramatiḥ prāha saṃrambhāt taṃ śatakratum // BrP_171.10 niṣkṛtyai punar anyan me paścād dīvye tvayā vibho // BrP_171.11 devayogyam atho vajraṃ jaitraṃ saratham uttamam dīvye 'haṃ tena nṛpate kareṇāpy avicārayan // BrP_171.12 sa gṛhītvā tadā pāśān anyāṃś ca maṇibhūṣitān jitam ity abravīc chakraṃ pramatiḥ prahasaṃs tadā // BrP_171.13 etasminn antare prāyād akṣajñas tatra nārada viśvāvasur iti khyāto gandharvāṇāṃ maheśvaraḥ // BrP_171.14 gandharvavidyayā rājaṃs tayā dīvyāmahe tvayā tathety uktvā sa nṛpatir jitam ity abravīt tadā // BrP_171.15 tau jitvā nṛpatir maurkhyād devendraṃ prāha kaśmalam // BrP_171.16 raṇe vā devane vāpi na tvaṃ jetā kathaṃcana mahendra satataṃ tasmād asmadārādhako bhava vada kena prakāreṇa jātā devendratā tava // BrP_171.17 tathā prāhorvaśīṃ garvād gaccha karmakarī bhava urvaśī prāha deveṣu yathā varte tathā tvayi varteya sarvabhāvena na māṃ dhikkartum arhasi // BrP_171.18 tatas tāṃ pramatiḥ prāha tvādṛśyaḥ santi cārikāḥ tvaṃ kiṃ vilajjase bhadre gaccha karmakarī bhava // BrP_171.19 etac chrutvā nṛpeṇoktaṃ gandharvādhipatis tadā citrasena iti khyātaḥ suto viśvāvasor balī // BrP_171.20 dīvye 'haṃ vai tvayā rājan sarveṇānena bhūpate rājyena jīvitenāpi madīyena tavāpi ca // BrP_171.21 tathety uktvā punar ubhau citrasenanṛpottamau dīvyetām abhisaṃrabdhau citraseno 'jayat tadā // BrP_171.22 gāndharvais taṃ mahāpāśair babandha nṛpatiṃ tadā citraseno 'jayat sarvam urvaśīmukhyataḥ paṇaiḥ // BrP_171.23 rājyaṃ kośaṃ balaṃ caiva yad anyad vasu kiṃcana citrasenasya taj jātaṃ yad āsīt pramater dhanam // BrP_171.24 tasya putro bāla eva purodhasam uvāca ha vaiśvāmitraṃ mahāprājñaṃ madhucchandasam ojasā // BrP_171.25 kiṃ me pitrā kṛtaṃ pāpaṃ kva vā baddho mahāmatiḥ katham eṣyati svaṃ sthānaṃ kathaṃ pāśair vimokṣyate // BrP_171.26 sumater vacanaṃ śrutvā dhyātvā sa munisattamaḥ madhucchandā jagādedaṃ pramater vartanaṃ tadā // BrP_171.27 devaloke tava pitā baddha āste mahāmate kaitavair bahudoṣaiś ca bhraṣṭarājyo babhūva ha // BrP_171.28 yo yāti kaitavasabhāṃ sa cāpi kleśabhāg bhavet dyūtamadyāmiṣādīni vyasanāni nṛpātmaja // BrP_171.29 pāpinām eva jāyante sadā pāpātmakāni hi ekaikam apy anarthāya pāpāya narakāya ca // BrP_171.30 yānāsanābhilāpādyaiḥ kṛtaiḥ kaitavavartibhiḥ kulīnāḥ kaluṣībhūtāḥ kiṃ punaḥ kitavo janaḥ // BrP_171.31 kitavasya tu yā jāyā tapyate nityam eva sā sa cāpi kitavaḥ pāpo yoṣitaṃ vīkṣya tapyate // BrP_171.32 tāṃ dṛṣṭvā vigatānando nityaṃ vadati pāpakṛt aho saṃsāracakre 'smin mayā tulyo na pātakī // BrP_171.33 na kiṃcid api yasyāste loke viṣayajaṃ sukham lokadvaye 'pi na sukhī kitavaḥ kopi dṛśyate // BrP_171.34 vibhāti ca tathā nityaṃ lajjayā dagdhamānasaḥ gatadharmo nirānando grastagarvas tathāṭati // BrP_171.35 akaitavī ca yā vṛttiḥ sā praśastā dvijanmanām kṛṣigorakṣyavāṇijyam api kuryān na kaitavam // BrP_171.36 yas tu kaitavavṛttyā hi dhanam āhartum icchati dharmārthakāmābhijanaiḥ sa vimucyeta pauruṣāt // BrP_171.37 vede 'pi dūṣitaṃ karma tava pitrā tadādṛtam tasmāt kiṃ kurmahe vatsa yad uktaṃ te vidhīyate // BrP_171.38 vidhātṛvihitaṃ mārgaṃ ko nu vātyeti paṇḍitaḥ // BrP_171.39 etat purodhaso vākyaṃ śrutvā sumatir abravīt // BrP_171.40 kiṃ kṛtvā pramatis tātaḥ punā rājyam avāpnuyāt // BrP_171.41 punar dhyātvā madhucchandāḥ sumatiṃ cedam abravīt // BrP_171.42 gautamīṃ yāhi vatsa tvaṃ tatra pūjaya śaṃkaram aditiṃ varuṇaṃ viṣṇuṃ tataḥ pāśād vimokṣyate // BrP_171.43 tathety uktvā jagāmāśu gaṅgāṃ natvā janārdanam pūjayām āsa śaṃbhuṃ ca tapas tepe yatavrataḥ // BrP_171.44 sahasram ekaṃ varṣāṇāṃ baddhaṃ pitaram ātmanaḥ mocayām āsa devebhyaḥ punā rājyam avāpa saḥ // BrP_171.45 śiveśābhyāṃ muktapāśo rājyaṃ prāpa sutāt svakāt avāpya vidyāṃ gāndharvīṃ priyaś cāsīc chatakratoḥ // BrP_171.46 śāṃbhavaṃ vaiṣṇavaṃ caiva urvaśītīrtham eva ca tataḥprabhṛti tat tīrthaṃ kaitavaṃ ceti viśrutam // BrP_171.47 śivaviṣṇusarinmātuprasādād āpyate na kim tatra snānaṃ ca dānaṃ ca bahupuṇyaphalapradam pāpapāśavimokṣaṃ tu sarvadurgatināśanam // BrP_171.48 sāmudraṃ tīrtham ākhyātaṃ sarvatīrthaphalapradam tasya svarūpaṃ vakṣyāmi śṛṇu nārada tanmanāḥ // BrP_172.1 visṛṣṭā gautamenāsau gaṅgā pāpapraṇāśanī lokānām upakārārthaṃ prāyāt pūrvārṇavaṃ prati // BrP_172.2 āgacchantī devanadī kamaṇḍaludhṛtā mayā śirasā ca dhṛtā devī śaṃbhunā paramātmanā // BrP_172.3 viṣṇupādāt prasūtāṃ tāṃ brāhmaṇena mahātmanā ānītāṃ martyabhavanaṃ smaraṇād aghanāśanīm // BrP_172.4 guror gurutamāṃ sindhur dṛṣṭvā kṛtyam acintayat yā vandyā jagatām īśā brahmeśādyair namaskṛtā // BrP_172.5 tām ahaṃ pratigaccheyaṃ no cet syād dharmadūṣaṇam āgacchantaṃ mahātmānaṃ yo mohān nopatiṣṭhate // BrP_172.6 na tasya kopi trātāsti pāpino lokayor dvayoḥ evaṃ vimṛśya ratneśo mūrtimān vinayānvitaḥ kṛtāñjalipuṭo gaṅgām āhedaṃ saritāṃpatiḥ // BrP_172.7 rasātalagataṃ vāri pṛthivyāṃ yan nabhastale tan mām evātra viśatu nāhaṃ vakṣyāmi kiṃcana // BrP_172.8 mayi ratnāni pīyūṣaṃ parvatā rākṣasāsurāḥ etān apy akhilān anyān bhīmān saṃdhārayāmy aham // BrP_172.9 mamāntaḥ kamalāyukto viṣṇuḥ svapiti nityadā mamāśakyaṃ na kimapi vidyate sacarācare // BrP_172.10 mahaty abhyāgate kuryāt pratyutthānaṃ na yo madāt sa dharmādiparibhraṣṭo nirayaṃ tu samāpnuyāt // BrP_172.11 na tān me bibhrataḥ khedo vināgastyaparābhavāt kiṃ tu tvaṃ gauraveṇaiṣām atiriktā tatas tv aham // BrP_172.12 bravīmi devi gaṅge māṃ tvaṃ sāmyāt saṃgatā bhava naikarūpām ahaṃ śaktaḥ saṃgantuṃ bahudhā yadi // BrP_172.13 saṅgam eṣyasi devi tvaṃ saṃgacche 'haṃ na cānyathā gaṅge sameṣyasi yadi bahudhā tad vicāraye // BrP_172.14 tam evaṃvādinaṃ sindhum apām īśaṃ tadābravīt gaṅgā sā gautamī devī kuru caitad vaco mama // BrP_172.15 saptarṣīṇāṃ ca yā bhāryā arundhatipurogamāḥ bhartṛbhiḥ sahitāḥ sarvā ānaya tvaṃ tadā tv aham // BrP_172.16 alpabhūtā bhaviṣyāmi tataḥ syāṃ tava saṃgatā tathety uktvā saptarṣīṇāṃ bhāryābhir ṛṣibhir vṛtaḥ // BrP_172.17 ānayām āsa tāṃ devī saptadhā sā vyabhajyata sā ceyaṃ gautamī gaṅgā saptadhā sāgaraṃ gatā // BrP_172.18 saptarṣīṇāṃ tu nāmnā tu sapta gaṅgās tato 'bhavan tatra snānaṃ ca dānaṃ ca śravaṇaṃ paṭhanaṃ tathā // BrP_172.19 smaraṇaṃ cāpi yad bhaktyā sarvakāmapradaṃ bhavet nāsmād anyat paraṃ tīrthaṃ samudrād bhuvanatraye pāpahānau bhuktimuktiprāptau ca manaso mude // BrP_172.20 ṛṣisattram iti khyātam ṛṣayaḥ sapta nārada niṣedus tapase yatra yatra bhīmeśvaraḥ śivaḥ // BrP_173.1 tatredaṃ vṛttam ākhyāsye devarṣipitṛbṛṃhitam śṛṇu yatnena vakṣyāmi sarvakāmapradaṃ śubham // BrP_173.2 saptadhā vyabhajan gaṅgām ṛṣayaḥ sapta nārada vāsiṣṭhī dākṣiṇeyī syād vaiśvāmitrī taduttarā // BrP_173.3 vāmadevy aparā jñeyā gautamī madhyataḥ śubhā bhāradvājī smṛtā cānyā ātreyī cety athāparā // BrP_173.4 jāmadagnī tathā cānyā vyapadiṣṭā tu saptadhā taiḥ sarvair ṛṣibhis tatra yaṣṭum iṣṭair mahātmabhiḥ // BrP_173.5 niṣpāditaṃ mahāsattram ṛṣibhiḥ pāradarśibhiḥ etasminn antare tatra devānāṃ prabalo ripuḥ // BrP_173.6 viśvarūpa iti khyāto munīnāṃ sattram abhyagāt brahmacaryeṇa tapasā tān ārādhya yathāvidhi vinayenātha papraccha ṛṣīn sarvān anukramāt // BrP_173.7 dhruvaṃ sarve yathākāmaṃ mama svāsthyena hetunā yathā syād balavān putro devānām api durdharaḥ yajñair vā tapasā vāpi munayo vaktum arhatha // BrP_173.8 tatra prāha mahābuddhir viśvāmitro mahāmanāḥ // BrP_173.9 karmaṇā tāta labhyante phalāni vividhāni ca trayāṇāṃ kāraṇānāṃ ca karma prathamakāraṇam // BrP_173.10 tataś ca kāraṇaṃ kartā tataś cānyat prakīrtitam upādānaṃ tathā bījaṃ na ca karma vidur budhāḥ // BrP_173.11 karmaṇāṃ kāraṇatvaṃ ca kāraṇe puṣkale sati bhāvābhāvau phale dṛṣṭau tasmāt karmāśritaṃ phalam // BrP_173.12 karmāpi dvividhaṃ jñeyaṃ kriyamāṇaṃ tathā kṛtam kartavyaṃ kriyamāṇasya sādhanaṃ yad yad ucyate // BrP_173.13 tadbhāvāḥ karmasiddhau ca ubhayatrāpi kāraṇam yad yad bhāvayate jantuḥ karma kurvan vicakṣaṇaḥ // BrP_173.14 tadbhāvanānurūpeṇa phalaniṣpattir ucyate karoti karma vidhivad vinā bhāvanayā yadi // BrP_173.15 anyathā syāt phalaṃ sarvaṃ tasya bhāvānurūpataḥ tasmāt tapo vrataṃ dānaṃ japayajñādikāḥ kriyāḥ // BrP_173.16 karmaṇas tv anurūpeṇa phalaṃ dāsyanti bhāvataḥ tasmād bhāvānurūpeṇa karma vai dāsyate phalam // BrP_173.17 bhāvas tu trividho jñeyaḥ sāttviko rājasas tathā tāmasas tu tathā jñeyaḥ phalaṃ karmānusārataḥ // BrP_173.18 bhāvanānuguṇaṃ ceti vicitrā karmaṇāṃ sthitiḥ tasmād icchānusāreṇa bhāvaṃ kuryād vicakṣaṇaḥ // BrP_173.19 paścāt karmāpi kartavyaṃ phaladātāpi tadvidham phalaṃ dadāti phalināṃ phale yadi pravartate // BrP_173.20 karmakāro na tatrāsti kuryāt karma svabhāvataḥ tad eva copadānādi sattvādiguṇabhedataḥ // BrP_173.21 bhāvāt prārabhate tadvad bhāvaiḥ phalam avāpyate dharmārthakāmamokṣāṇāṃ karma caiva hi kāraṇam // BrP_173.22 bhāvasthitaṃ bhavet karma muktidaṃ bandhakāraṇam svabhāvānuguṇaṃ karma svasyaiveha paratra ca // BrP_173.23 phalāni vividhāny āśu karoti samatānugam eka eva padārtho 'sau bhāvair bhedaḥ pradṛśyate // BrP_173.24 kriyate bhujyate vāpi tasmād bhāvo viśiṣyate yathābhāvaṃ karma kuru yathepsitam avāpsyasi // BrP_173.25 etac chrutvā ṛṣer vākyaṃ viśvāmitrasya dhīmataḥ tapas taptvā bahukālaṃ tāmasaṃ bhāvam āśritaḥ // BrP_173.26 viśvarūpaḥ karma bhīmaṃ cakāra surabhīṣaṇam paśyatsu ṛṣimukhyeṣu vāryamāṇo 'pi nityaśaḥ // BrP_173.27 ātmakopānusāreṇa bhīmaṃ karma tathākarot bhīṣaṇe kuṇḍakhāte tu bhīṣaṇe jātavedasi // BrP_173.28 bhīṣaṇaṃ raudrapuruṣaṃ dhyātvātmānaṃ guhāśayam evaṃ tapantam ālakṣya vāg uvācāśarīriṇī // BrP_173.29 jaṭājūṭaṃ vinātmānaṃ na ca vṛtro vyajīyata vṛthātmānaṃ viśvarūpo juhuyāj jātavedasi // BrP_173.30 sa evendraḥ sa varuṇaḥ sa ca syāt sarvam eva ca tyaktvātmānaṃ jaṭāmātraṃ hutavān vṛjinodbhavaḥ // BrP_173.31 vṛtra ity ucyate vede sa cāpi vṛjino 'bhavat bhīmasya mahimānaṃ ko jānāti jagadīśituḥ // BrP_173.32 sṛjaty aśeṣam api yo na ca saṅgena lipyate virarāmeti saṃkīrtya sā vāṇy enaṃ munīśvarāḥ // BrP_173.33 bhīmeśvaraṃ namaskṛtya jagmuḥ svaṃ svam athāśramam viśvarūpo mahābhīmo bhīmakarmā tathākṛtiḥ // BrP_173.34 bhīmabhāvo bhīmatanuṃ dhyātvātmānaṃ juhāva ha tasmād bhīmeśvaro devaḥ purāṇe paripaṭhyate tatra snānaṃ ca dānaṃ ca muktidaṃ nātra saṃśayaḥ // BrP_173.35 iti paṭhati śṛṇoti yaś ca bhaktyā vibudhapatiṃ śivam atra bhīmarūpam jagati viditam aśeṣapāpahāri smṛtipadaśaraṇena muktidaś ca BrP_173.36 godāvarī tāvad aśeṣapāpa samūhahantrī paramārthadātrī sadaiva sarvatra viśeṣatas tu yatrāmburāśiṃ samanupraviṣṭā BrP_173.37 snātvā tu tasmin sukṛtī śarīrī godāvarīvāridhisaṃgame yaḥ uddhṛtya tīvrān nirayād aśeṣāt sa pūrvajān yāti puraṃ purāreḥ BrP_173.38 vedāntavedyaṃ yad upāsitavyaṃ tad brahma sākṣāt khalu bhīmanāthaḥ dṛṣṭe hi tasmin na punar viśanti śarīriṇaḥ saṃsmṛtim ugraduḥkhām BrP_173.39 sā saṃgatā pūrvam apāṃpatiṃ taṃ gaṅgā surāṇām api vandanīyā devaiś ca sarvair anugamyamānā saṃstūyamānā munibhir marudbhiḥ BrP_174.1 vasiṣṭhajābālisayājñavalkya kratvaṅgirodakṣamarīcivaiṣṇavāḥ śātātapaḥ śaunakadevarāta bhṛgvagniveśyātrimarīcimukhyāḥ BrP_174.2 sudhūtapāpā manugautamādayaḥ sakauśikās tumbaruparvatādyāḥ agastyamārkaṇḍasapippalādyāḥ sagālavā yogaparāyaṇāś ca BrP_174.3 savāmadevāṅgiraso 'tha bhārgavāḥ smṛtipravīṇāḥ śrutibhir manojñāḥ sarve purāṇārthavido bahujñās te gautamīṃ devanadīṃ tu gatvā BrP_174.4 stoṣyanti mantraiḥ śrutibhiḥ prabhūtair hṛdyaiś ca tuṣṭair muditair manobhiḥ tāṃ saṃgatāṃ vīkṣya śivo hariś ca ātmānam ādarśayatāṃ munibhyaḥ BrP_174.5 tathāmarās tau pitṛbhiś ca dṛṣṭau brp_174.6a stuvanti devau sakalārtihāriṇau brp_174.6b ādityā vasavo rudrā maruto lokapālakāḥ kṛtāñjalipuṭāḥ sarve stuvanti hariśaṃkarau // BrP_174.7 saṃgameṣu prasiddheṣu nityaṃ saptasu nārada samudrasya ca gaṅgāyā nityaṃ devau pratiṣṭhitau // BrP_174.8 gautameśvara ākhyāto yatra devo maheśvaraḥ nityaṃ saṃnihitas tatra mādhavo ramayā saha // BrP_174.9 brahmeśvara iti khyāto mayaiva sthāpitaḥ śivaḥ lokānām upakārārtham ātmanaḥ kāraṇāntare // BrP_174.10 cakrapāṇir iti khyātaḥ stuto devair mayā saha tatra saṃnihito viṣṇur devaiḥ saha marudgaṇaiḥ // BrP_174.11 aindratīrtham iti khyātaṃ tad eva hayamūrdhakam hayamūrdhā tatra viṣṇus tanmūrdhani surā api somatīrtham iti khyātaṃ yatra someśvaraḥ śivaḥ // BrP_174.12 indrasya somaśravaso devaiś ca ṛṣibhis tathā prārthitaḥ soma evādāv indrāyendo parisrava // BrP_174.13 sapta diśo nānāsūryāḥ sapta hotāra ṛtvijaḥ devā ādityā ye sapta tebhiḥ somābhirakṣa na // BrP_174.14 indrāyendo parisrava brp_174.14e yat te rājañ chṛtaṃ havis tena somābhirakṣa naḥ arātīvā mā nas tārīn mo ca naḥ kiṃcanāmamad // BrP_174.15 indrāyendo parisrava brp_174.15e ṛṣe mantrakṛtāṃ stomaiḥ kaśyapodvardhayan giraḥ somaṃ namasya rājānaṃ yo jajñe vīrudhāṃ patir // BrP_174.16 indrāyendo parisrava brp_174.16e kārur ahaṃ tato bhiṣag upalaprakṣiṇī nanā nānādhiyo vasūyavo 'nu gā iva tasthima // BrP_174.17 indrāyendo parisrava brp_174.17e evam uktvā ca ṛṣibhiḥ somaṃ prāpya ca vajriṇe tebhyo dattvā tato yajñaḥ pūrṇo jātaḥ śatakratoḥ // BrP_174.18 tat somatīrtham ākhyātam āgneyaṃ puratas tu tat agnir iṣṭvā mahāyajñair mām ārādhya manīṣitam // BrP_174.19 saṃprāptavān matprasādād ahaṃ tatraiva nityaśaḥ sthito lokopakārārthaṃ tatra viṣṇuḥ śivas tathā // BrP_174.20 tasmād āgneyam ākhyātam ādityaṃ tadanantaram yatrādityo vedamayo nityam eti upāsitum // BrP_174.21 rūpāntareṇa madhyāhne draṣṭuṃ māṃ śaṃkaraṃ harim namaskāryas tatra sadā madhyāhne sakalo janaḥ // BrP_174.22 rūpeṇa kena savitā samāyātīty aniścayāt tasmād ādityam ākhyātaṃ bārhaspatyam anantaram // BrP_174.23 bṛhaspatiḥ suraiḥ pūjāṃ tasmāt tīrthād avāpa ha īje ca yajñān vividhān bārhaspatyaṃ tato viduḥ // BrP_174.24 tattīrthasmaraṇād eva grahaśāntir bhaviṣyati tasmād apy aparaṃ tīrtham indragope nagottame // BrP_174.25 pratiṣṭhitaṃ mahāliṅgaṃ kasmiṃścit kāraṇāntare himālayena tat tīrtham adritīrthaṃ tad ucyate // BrP_174.26 tatra snānaṃ ca dānaṃ ca sarvakāmapradaṃ śubham evaṃ sā gautamī gaṅgā brahmādreś ca viniḥsṛtā // BrP_174.27 yāvat sāgaragā devī tatra tīrthāni kānicit saṃkṣepeṇa mayoktāni rahasyāni śubhāni ca // BrP_174.28 vede purāṇe ṛṣibhiḥ prasiddhā yā gautamī lokanamaskṛtā ca vaktuṃ kathaṃ tām atisuprabhāvām aśeṣato nārada kasya śaktiḥ BrP_174.29 bhaktyā pravṛttasya yathākathaṃcin naivāparādho 'sti na saṃśayo 'tra tasmāc ca diṅmātramatiprayāsāt saṃsūcitaṃ lokahitāya tasyāḥ BrP_174.30 kas tasyāḥ pratitīrthaṃ tu prabhāvaṃ vaktum īśvaraḥ api lakṣmīpatir viṣṇur alaṃ someśvaraḥ śivaḥ // BrP_174.31 kvacit kasmiṃś ca tīrthāni kālayoge bhavanti hi guṇavanti mahāprājña gautamī tu sadā nṛṇām // BrP_174.32 sarvatra sarvadā puṇyā ko nv asyā guṇakīrtanam vaktuṃ śaktas tatas tasyai nama ity eva yujyate // BrP_174.33 tridaivatyāṃ sureśāna gaṅgāṃ brūṣe sureśvara brāhmaṇenāhṛtāṃ puṇyāṃ jagataḥ pāvanīṃ śubhām // BrP_175.1 ādimadhyāvasāne ca ubhayos tīrayor api yā vyāptā viṣṇuneśena tvayā ca surasattama punaḥ saṃkṣepato brūhi na me tṛptiḥ prajāyate // BrP_175.2 kamaṇḍalusthitā pūrvaṃ tato viṣṇupadānugā maheśvarajaṭājūṭe sthitā saiva namaskṛtā // BrP_175.3 brahmatejaḥprabhāveṇa śivam ārādhya yatnataḥ tataḥ prāptā giriṃ puṇyaṃ tataḥ pūrvārṇavaṃ prati // BrP_175.4 āgatya saṃgatā devī sarvatīrthamayī nṛṇām īpsitānāṃ tathā dātrī prabhāvo 'syā viśiṣyate // BrP_175.5 etasyā nādhikaṃ manye kiṃcit tīrthaṃ jagattraye asyāś caiva prabhāveṇa bhāvyaṃ yac ca manaḥsthitam // BrP_175.6 adyāpy asyā hi māhātmyaṃ vaktuṃ kaiścin na śakyate bhaktito vakṣyate nityaṃ yā brahma paramārthataḥ // BrP_175.7 tasyāḥ parataraṃ tīrthaṃ na syād iti matir mama anyatīrthena sādharmyaṃ na yujyeta kathaṃcana // BrP_175.8 śrutvā madvākyapīyūṣair gaṅgāyā guṇakīrtanam sarveṣāṃ na matiḥ kasmāt tatraivoparatiṃ gatā iti bhāti vicitraṃ me mune khalu jagattraye // BrP_175.9 dharmārthakāmamokṣāṇāṃ tvaṃ vettā copadeśakaḥ chandāṃsi sarahasyāni purāṇasmṛtayo 'pi ca // BrP_175.10 dharmaśāstrāṇi yac cānyat tava vākye pratiṣṭhitam tīrthānām atha dānānāṃ yajñānāṃ tapasāṃ tathā // BrP_175.11 devatāmantrasevānām adhikaṃ kiṃ vada prabho yad brūṣe bhagavan bhaktyā tathā bhāvyaṃ na cānyathā // BrP_175.12 etaṃ me saṃśayaṃ brahman vākyāt tvaṃ chettum arhasi iṣṭaṃ manogataṃ śrutvā tasmād vismayam āgataḥ // BrP_175.13 śṛṇu nārada vakṣyāmi rahasyaṃ dharmam uttamam caturvidhāni tīrthāni tāvanty eva yugāni ca // BrP_175.14 guṇās trayaś ca puruṣās trayo devāḥ sanātanāḥ vedāś ca smṛtibhir yuktāś catvāras te prakīrtitāḥ // BrP_175.15 puruṣārthāś ca catvāro vāṇī cāpi caturvidhā guṇā hy api tu catvāraḥ samatveneti nārada // BrP_175.16 sarvatra dharmaḥ sāmānyo yato dharmaḥ sanātanaḥ sādhyasādhanabhāvena sa eva bahudhā mataḥ // BrP_175.17 tasyāśrayaś ca dvividho deśaḥ kālaś ca sarvadā kālāśrayaś ca yo dharmo hīyate vardhate sadā // BrP_175.18 yugānām anurūpeṇa pādaḥ pādo 'sya hīyate dharmasyeti mahāprājña deśāpekṣā tathobhayam // BrP_175.19 kālena cāśrito dharmo deśe nityaṃ pratiṣṭhitaḥ yugeṣu kṣīyamāṇeṣu na deśeṣu sa hīyate // BrP_175.20 ubhayatra vihīne ca dharmasya syād abhāvatā tasmād deśāśrito dharmaś catuṣpāt supratiṣṭhitaḥ // BrP_175.21 sa cāpi dharmo deśeṣu tīrtharūpeṇa tiṣṭhati kṛte deśaṃ ca kālaṃ ca dharmo 'vaṣṭabhya tiṣṭhati // BrP_175.22 tretāyāṃ pādahīnena sa tu pādaḥ pradeśataḥ dvāpare cārdhataḥ kāle dharmo deśe samāsthitaḥ // BrP_175.23 kalau pādena caikena dharmaś calati saṃkaṭam evaṃvidhaṃ tu yo dharmaṃ vetti tasya na hīyate // BrP_175.24 yugānām anubhāvena jātibhedāś ca saṃsthitāḥ guṇebhyo guṇakartṛbhyo vicitrā dharmasaṃsthitiḥ // BrP_175.25 guṇānām anubhāvena udbhavābhibhavau tathā tīrthānām api varṇānāṃ vedānāṃ svargamokṣayoḥ // BrP_175.26 tādṛgrūpapravṛttyā tu tad eva ca viśiṣyate kālo 'bhivyañjakaḥ prokto deśo 'bhivyaṅgya ucyate // BrP_175.27 yadā yadā abhivyaktiṃ kālo dhatte tadā tadā tad eva vyañjanaṃ brahmaṃs tasmān nāsty atra saṃśayaḥ // BrP_175.28 yugānurūpā mūrtiḥ syād devānāṃ vaidikī tathā karmaṇām api tīrthānāṃ jātīnām āśramasya tu // BrP_175.29 tridaivatyaṃ satyayuge tīrthaṃ lokeṣu pūjyate dvidaivatyaṃ yuge 'nyasmin dvāpare caikadaivikam // BrP_175.30 kalau na kiṃcid vijñeyam athānyad api tac chṛṇu daivaṃ kṛtayuge tīrthaṃ tretāyām āsuraṃ viduḥ // BrP_175.31 ārṣaṃ ca dvāpare proktaṃ kalau mānuṣam ucyate athānyad api vakṣyāmi śṛṇu nārada kāraṇam // BrP_175.32 gautamyāṃ yat tvayā pṛṣṭaṃ tat te vakṣyāmi vistarāt yadā ceyaṃ haraśiraḥ prāptā gaṅgā mahāmune // BrP_175.33 tadā prabhṛti sā gaṅgā śaṃbhoḥ priyatarābhavat tad devasya mataṃ jñātvā gajavaktram uvāca sā // BrP_175.34 umā lokatrayeśānā mātā ca jagato hitā śāntā śrutir iti khyātā bhuktimuktipradāyinī // BrP_175.35 tan mātur vacanaṃ śrutvā gajavaktro 'bhyabhāṣata // BrP_175.36 kiṃ kṛtyaṃ śādhi māṃ mātas tatkartāham asaṃśayam // BrP_175.37 umā sutam uvācedaṃ maheśvarajaṭāsthitā tvayāvatāryatāṃ gaṅgā satyam īśapriyā satī // BrP_175.38 punaś ceśas tatra citram adhyāste sarvadā suta śivo yatra surās tatra tatra vedāḥ sanātanāḥ // BrP_175.39 tatraiva ṛṣayaḥ sarve manuṣyāḥ pitaras tathā tasmān nivartayeśānaṃ devadevaṃ maheśvaram // BrP_175.40 tasyā nivartite deve gaṅgāyāḥ sarva eva hi nivṛttās te bhaviṣyanti śṛṇu cedaṃ vaco mama nivartaya tatas tasyāḥ sarvabhāvena śaṃkaram // BrP_175.41 mātus tad vacanaṃ śrutvā punar āha gaṇeśvaraḥ // BrP_175.42 naiva śakyaḥ śivo devo mayā tasyā nivartitum anivṛtte śive tasyā devā api nivartitum // BrP_175.43 na śakyā jagatāṃ mātar athānyac cāpi kāraṇam gaṅgāvatāritā pūrvaṃ gautamena mahātmanā // BrP_175.44 ṛṣiṇā lokapūjyena trailokyahitakāriṇā sāmopāyena tadvākyāt pūjyena brahmatejasā // BrP_175.45 ārādhayitvā deveśaṃ tapobhiḥ stutibhir bhavam tuṣṭena śaṃkareṇedam ukto 'sau gautamas tadā // BrP_175.46 varān varaya puṇyāṃś ca priyāṃś ca manasepsitān yad yad icchasi tat sarvaṃ dātā te 'dya mahāmate // BrP_175.47 evam uktaḥ śivenāsau gautamo mayi śṛṇvati idam eva tadovāca sajaṭāṃ dehi śaṃkara gaṅgāṃ me yācate puṇyāṃ kim anyena vareṇa me // BrP_175.48 punaḥ provāca taṃ śaṃbhuḥ sarvalokopakārakaḥ // BrP_175.49 uktaṃ na cātmanaḥ kiṃcit tasmād yācasva duṣkaram // BrP_175.50 gautamo 'dīnasattvas taṃ bhavam āha kṛtāñjaliḥ // BrP_175.51 etad eva ca sarveṣāṃ duṣkaraṃ tava darśanam mayā tad adya saṃprāptaṃ kṛpayā tava śaṃkara // BrP_175.52 smaraṇād eva te padbhyāṃ kṛtakṛtyā manīṣiṇaḥ bhavanti kiṃ punaḥ sākṣāt tvayi dṛṣṭe maheśvare // BrP_175.53 evam ukte gautamena bhavo harṣasamanvitaḥ trayāṇām upakārārthaṃ lokānāṃ yācitaṃ tvayā // BrP_175.54 na cātmano mahābuddhe yācety āha śivo dvijam evaṃ proktaḥ punar vipro dhyātvā prāha śivaṃ tathā // BrP_175.55 vinītavad adīnātmā śivabhaktisamanvitaḥ sarvalokopakārāya punar yācitavān idam śṛṇvatsu lokapāleṣu jagādedaṃ sa gautamaḥ // BrP_175.56 yāvat sāgaragā devī nisṛṣṭā brahmaṇo gireḥ sarvatra sarvadā tasyāṃ sthātavyaṃ vṛṣabhadhvaja // BrP_175.57 phalepsūnāṃ phalaṃ dātā tvam eva jagataḥ prabho tīrthāny anyāni deveśa kvāpi kvāpi śubhāni ca // BrP_175.58 yatra te saṃnidhir nityaṃ tad eva śubhadaṃ viduḥ yatra gaṅgā tvayā dattā jaṭāmukuṭasaṃsthitā sarvatra tava sāṃnidhyāt sarvatīrthāni śaṃkara // BrP_175.59 tad gautamavacaḥ śrutvā punar harṣāc chivo 'bravīt // BrP_175.60 yatra kvāpi ca yat kiṃcid yo vā bhavati bhaktitaḥ yātrāṃ snānam atho dānaṃ pitṝṇāṃ vāpi tarpaṇam // BrP_175.61 śravaṇaṃ paṭhanaṃ vāpi smaraṇaṃ vāpi gautama yaḥ karoti naro bhaktyā godāvaryā yatavrataḥ // BrP_175.62 saptadvīpavatī pṛthvī saśailavanakānanā saratnā sauṣadhī ramyā sārṇavā dharmabhūṣitā // BrP_175.63 dattvā bhavati yo dharmaḥ sa bhaved gautamīsmṛteḥ evaṃvidhā ilā vipra godānād yābhidhīyate // BrP_175.64 candrasūryagrahe kāle matsāṃnidhye yatavrataḥ bhūbhṛte viṣṇave bhaktyā sarvakālaṃ kṛtā sudhīḥ // BrP_175.65 gāḥ sundarāḥ savatsāś ca saṃgame lokaviśrute yo dadāti dvijaśreṣṭha tatra yat puṇyam āpnuyāt // BrP_175.66 tasmād varaṃ puṇyam eti snānadānādinā naraḥ gautamyāṃ viśvavandyāyāṃ mahānadyāṃ tu bhaktitaḥ // BrP_175.67 tasmād godāvarī gaṅgā tvayā nītā bhaviṣyati sarvapāpakṣayakarī sarvābhīṣṭapradāyinī // BrP_175.68 etac chrutaṃ mayā mātar vadato gautamaṃ śivāt etasmāt kāraṇāc chaṃbhur gaṅgāyāṃ niyataḥ sthitaḥ // BrP_175.69 ko nivartayituṃ śaktas tam amba karuṇodadhim athāpi mātar etat syān mānuṣā vighnapāśakaiḥ // BrP_175.70 vinibaddhā na gacchanti godām apy antikasthitām na namanti śivaṃ devaṃ na smaranti stuvanti na // BrP_175.71 tathā mātaḥ kariṣyāmi tava saṃtoṣahetave saṃniroddhum atho kleśas tava vākyaṃ kṣamasva me // BrP_175.72 tataḥ prabhṛti vighneśo mānuṣān prati kiṃcana vighnam ācarate yas tu tam upāsya pravartate // BrP_175.73 atho vighnam anādṛtya gautamīṃ yāti bhaktitaḥ sa kṛtārtho bhavel loke na kṛtyam avaśiṣyate // BrP_175.74 vighnāny anekāni bhavanti gehān nirgantukāmasya narādhamasya nidhāya tanmūrdhni padaṃ prayāti gaṅgāṃ na kiṃ tena phalaṃ pralabdham BrP_175.75 asyāḥ prabhāvaṃ ko brūyād api sākṣāt sadāśivaḥ saṃkṣepeṇa mayā proktam itihāsapadānugam // BrP_175.76 dharmārthakāmamokṣāṇāṃ sādhanaṃ yac carācare tad atra vidyate sarvam itihāse savistare // BrP_175.77 vedoditaṃ śrutisakalarahasyam uktaṃ satkāraṇaṃ samabhidhānam idaṃ sadaiva samyak ca dṛṣṭaṃ jagatāṃ hitāya proktaṃ purāṇaṃ bahudharmayuktam BrP_175.78 asya ślokaṃ padaṃ vāpi bhaktitaḥ śṛṇuyāt paṭhet gaṅgā gaṅgeti vā vākyaṃ sa tu puṇyam avāpnuyāt // BrP_175.79 kalikalaṅkavināśanadakṣam idaṃ sakalasiddhikaraṃ śubhadaṃ śivam jagati pūjyam abhīṣṭaphalapradaṃ gāṅgam etad udīritam uttamam BrP_175.80 sādhu gautama bhadraṃ te ko 'nyo 'sti sadṛśas tvayā ya enāṃ gautamīṃ gaṅgāṃ daṇḍakāraṇyam āpnuyāt // BrP_175.81 gaṅgā gaṅgeti yo brūyād yojanānāṃ śatair api mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati // BrP_175.82 tisraḥ koṭyo 'rdhakoṭī ca tīrthāni bhuvanatraye tāni snātuṃ samāyānti gaṅgāyāṃ siṃhage gurau // BrP_175.83 ṣaṣṭir varṣasahasrāṇi bhāgīrathyavagāhanam sakṛd godāvarīsnānaṃ siṃhayukte bṛhaspatau // BrP_175.84 iyaṃ tu gautamī putra yatra kvāpi mamājñayā sarveṣāṃ sarvadā nṝṇāṃ snānān muktiṃ pradāsyati // BrP_175.85 aśvamedhasahasrāṇi vājapeyaśatāni ca kṛtvā yat phalam āpnoti tad asya śravaṇād bhavet // BrP_175.86 yasyaitat tiṣṭhati gṛhe purāṇaṃ brahmaṇoditam na bhayaṃ vidyate tasya kalikālasya nārada // BrP_175.87 yasya kasyāpi nākhyeyaṃ purāṇam idam uttamam śraddadhānāya śāntāya vaiṣṇavāya mahātmane // BrP_175.88 idaṃ kīrtyaṃ bhuktimuktidāyakaṃ pāpanāśakam etacchravaṇamātreṇa kṛtakṛtyo bhaven naraḥ // BrP_175.89 likhitvā pustakam idaṃ brāhmaṇāya prayacchati sarvapāpavinirmuktaḥ punar garbhaṃ na saṃviśet // BrP_175.90 nahi nas tṛptir astīha śṛṇvatāṃ bhagavatkathām punar eva paraṃ guhyaṃ vaktum arhasy aśeṣataḥ // BrP_176.1 anantavāsudevasya na samyag varṇitaṃ tvayā śrotum icchāmahe deva vistareṇa vadasva naḥ // BrP_176.2 pravakṣyāmi muniśreṣṭhāḥ sārāt sārataraṃ param anantavāsudevasya māhātmyaṃ bhuvi durlabham // BrP_176.3 ādikalpe purā viprās tv aham avyaktajanmavān viśvakarmāṇam āhūya vacanaṃ proktavān idam // BrP_176.4 variṣṭhaṃ devaśilpīndraṃ viśvakarmāgrakarmiṇam pratimāṃ vāsudevasya kuru śailamayīṃ bhuvi // BrP_176.5 yāṃ prekṣya vidhivad bhaktāḥ sendrā vai mānuṣādayaḥ yena dānavarakṣobhyo vijñāya sumahad bhayam // BrP_176.6 tridivaṃ samanuprāpya sumeruśikharaṃ ciram vāsudevaṃ samārādhya nirātaṅkā vasanti te // BrP_176.7 mama tad vacanaṃ śrutvā viśvakarmā tu tatkṣaṇāt cakāra pratimāṃ śuddhāṃ śaṅkhacakragadādharām // BrP_176.8 sarvalakṣaṇasaṃyuktāṃ puṇḍarīkāyatekṣaṇām śrīvatsalakṣmasaṃyuktām atyugrāṃ pratimottamām // BrP_176.9 vanamālāvṛtoraskāṃ mukuṭāṅgadadhāriṇīm pītavastrāṃ supīnāṃsāṃ kuṇḍalābhyām alaṃkṛtām // BrP_176.10 evaṃ sā pratimā divyā guhyamantrais tadā svayam pratiṣṭhākālam āsādya mayāsau nirmitā purā // BrP_176.11 tasmin kāle tadā śakro devarāṭ khecaraiḥ saha jagāma brahmasadanam āruhya gajam uttamam // BrP_176.12 prasādya pratimāṃ śakraḥ snānadānaiḥ punaḥ punaḥ pratimāṃ tāṃ samārādhya svapuraṃ punar āgamat // BrP_176.13 tāṃ samārādhya suciraṃ yatavākkāyamānasaḥ vṛtrādyān asurān krūrān namucipramukhān sa ca // BrP_176.14 nihatya dānavān bhīmān bhuktavān bhuvanatrayam dvitīye ca yuge prāpte tretāyāṃ rākṣasādhipaḥ // BrP_176.15 babhūva sumahāvīryo daśagrīvaḥ pratāpavān daśa varṣasahasrāṇi nirāhāro jitendriyaḥ // BrP_176.16 cacāra vratam atyugraṃ tapaḥ paramaduścaram tapasā tena tuṣṭo 'haṃ varaṃ tasmai pradattavān // BrP_176.17 avadhyaḥ sarvadevānāṃ sa daityoragarakṣasām śāpapraharaṇair ugrair avadhyo yamakiṃkaraiḥ // BrP_176.18 varaṃ prāpya tadā rakṣo yakṣān sarvagaṇān imān dhanādhyakṣaṃ vinirjitya śakraṃ jetuṃ samudyataḥ // BrP_176.19 saṃgrāmaṃ sumahāghoraṃ kṛtvā devaiḥ sa rākṣasaḥ devarājaṃ vinirjitya tadā indrajiteti vai // BrP_176.20 rākṣasas tatsuto nāma meghanādaḥ pralabdhavān amarāvatīṃ tataḥ prāpya devarājagṛhe śubhe // BrP_176.21 dadarśāñjanasaṃkāśāṃ rāvaṇas tu balānvitaḥ pratimāṃ vāsudevasya sarvalakṣaṇasaṃyutām // BrP_176.22 śrīvatsalakṣmasaṃyuktāṃ padmapattrāyatekṣaṇām vanamālāvṛtoraskāṃ mukuṭāṅgadabhūṣitām // BrP_176.23 śaṅkhacakragadāhastāṃ pītavastrāṃ caturbhujām sarvābharaṇasaṃyuktāṃ sarvakāmaphalapradām // BrP_176.24 vihāya ratnasaṃghāṃś ca pratimāṃ śubhalakṣaṇām puṣpakeṇa vimānena laṅkāṃ prāsthāpayad drutam // BrP_176.25 purādhyakṣaḥ sthitaḥ śrīmān dharmātmā sa vibhīṣaṇaḥ rāvaṇasyānujo mantrī nārāyaṇaparāyaṇaḥ // BrP_176.26 dṛṣṭvā tāṃ pratimāṃ divyāṃ devendrabhavanacyutām romāñcitatanur bhūtvā vismayaṃ samapadyata // BrP_176.27 praṇamya śirasā devaṃ prahṛṣṭenāntarātmanā adya me saphalaṃ janma adya me saphalaṃ tapaḥ // BrP_176.28 ity uktvā sa tu dharmātmā praṇipatya muhur muhuḥ jyeṣṭhaṃ bhrātaram āsādya kṛtāñjalir abhāṣata // BrP_176.29 rājan pratimayā tvaṃ me prasādaṃ kartum arhasi yām ārādhya jagannātha nistareyaṃ bhavārṇavam // BrP_176.30 bhrātur vacanam ākarṇya rāvaṇas taṃ tadābravīt gṛhāṇa pratimāṃ vīra tv anayā kiṃ karomy aham // BrP_176.31 svayaṃbhuvaṃ samārādhya trailokyaṃ vijaye tv aham nānāścaryamayaṃ devaṃ sarvabhūtabhavodbhavam // BrP_176.32 vibhīṣaṇo mahābuddhis tadā tāṃ pratimāṃ śubhām śatam aṣṭottaraṃ cābdaṃ samārādhya janārdanam // BrP_176.33 ajarāmaraṇaṃ prāptam aṇimādiguṇair yutam rājyaṃ laṅkādhipatyaṃ ca bhogān bhuṅkte yathepsitān // BrP_176.34 aho no vismayo jātaḥ śrutvedaṃ paramāmṛtam anantavāsudevasya saṃbhavaṃ bhuvi durlabham // BrP_176.35 śrotum icchāmahe deva vistareṇa yathātatham tasya devasya māhātmyaṃ vaktum arhasy aśeṣataḥ // BrP_176.36 tadā sa rākṣasaḥ krūro devagandharvakiṃnarān lokapālān samanujān munisiddhāṃś ca pāpakṛt // BrP_176.37 vijitya samare sarvān ājahāra tadaṅganāḥ saṃsthāpya nagarīṃ laṅkāṃ punaḥ sītārthamohitaḥ // BrP_176.38 śaṅkito mṛgarūpeṇa sauvarṇena ca rāvaṇaḥ tataḥ kruddhena rāmeṇa raṇe saumitriṇā saha // BrP_176.39 rāvaṇasya vadhārthāya hatvā vāliṃ manojavam abhiṣiktaś ca sugrīvo yuvarājo 'ṅgadas tathā // BrP_176.40 hanumān nalanīlaś ca jāmbavān panasas tathā gavayaś ca gavākṣaś ca pāṭhīnaḥ paramaujasaḥ // BrP_176.41 etaiś cānyaiś ca bahubhir vānaraiḥ samahābalaiḥ samāvṛto mahāghorai rāmo rājīvalocanaḥ // BrP_176.42 girīṇāṃ sarvasaṃghātaiḥ setuṃ baddhvā mahodadhau balena mahatā rāmaḥ samuttīrya mahodadhim // BrP_176.43 saṃgrāmam atulaṃ cakre rakṣogaṇasamanvitaḥ yamahastaṃ prahastaṃ ca nikumbhaṃ kumbham eva ca // BrP_176.44 narāntakaṃ mahāvīryaṃ tathā caiva yamāntakam mālāḍhyaṃ mālikāḍhyaṃ ca hatvā rāmas tu vīryavān // BrP_176.45 punar indrajitaṃ hatvā kumbhakarṇaṃ sarāvaṇam vaidehīṃ cāgnināśodhya dattvā rājyaṃ vibhīṣaṇe // BrP_176.46 vāsudevaṃ samādāya yānaṃ puṣpakam āruhat līlayā samanuprāpad ayodhyāṃ pūrvapālitām // BrP_176.47 kaniṣṭhaṃ bharataṃ snehāc chatrughnaṃ bhaktavatsalaḥ abhiṣicya tadā rāmaḥ sarvarājye 'dhirājavat // BrP_176.48 purātanīṃ svamūrtiṃ ca samārādhya tato hariḥ daśa varṣasahasrāṇi daśa varṣaśatāni ca // BrP_176.49 bhuktvā sāgaraparyantāṃ medinīṃ sa tu rāghavaḥ rājyam āsādya sugatiṃ vaiṣṇavaṃ padam āviśat // BrP_176.50 tāṃ cāpi pratimāṃ rāmaḥ samudreśāya dattavān dhanyo rakṣayitāsi tvaṃ toyaratnasamanvitaḥ // BrP_176.51 dvāparaṃ yugam āsādya yadā devo jagatpatiḥ dharaṇyāś cānurodhena bhāvaśaithilyakāraṇāt // BrP_176.52 avatīrṇaḥ sa bhagavān vasudevakule prabhuḥ kaṃsādīnāṃ vadhārthāya saṃkarṣaṇasahāyavān // BrP_176.53 tadā tāṃ pratimāṃ viprāḥ sarvavāñchāphalapradām sarvalokahitārthāya kasyacit kāraṇāntare // BrP_176.54 tasmin kṣetravare puṇye durlabhe puruṣottame ujjahāra svayaṃ toyāt samudraḥ saritāṃ patiḥ // BrP_176.55 tadā prabhṛti tatraiva kṣetre muktiprade dvijāḥ āste sa devo devānāṃ sarvakāmaphalapradaḥ // BrP_176.56 ye saṃśrayanti cānantaṃ bhaktyā sarveśvaraṃ prabhum vāṅmanaḥkarmabhir nityaṃ te yānti paramaṃ padam // BrP_176.57 dṛṣṭvānantaṃ sakṛd bhaktyā saṃpūjya praṇipatya ca rājasūyāśvamedhābhyāṃ phalaṃ daśaguṇaṃ labhet // BrP_176.58 sarvakāmasamṛddhena kāmagena suvarcasā vimānenārkavarṇena kiṅkiṇījālamālinā // BrP_176.59 triḥsaptakulam uddhṛtya divyastrīgaṇasevitaḥ upagīyamāno gandharvair naro viṣṇupuraṃ vrajet // BrP_176.60 tatra bhuktvā varān bhogāñ jarāmaraṇavarjitaḥ divyarūpadharaḥ śrīmān yāvad ābhūtasaṃplavam // BrP_176.61 puṇyakṣayād ihāyātaś caturvedī dvijottamaḥ vaiṣṇavaṃ yogam āsthāya tato mokṣam avāpnuyāt // BrP_176.62 evaṃ mayā tv ananto 'sau kīrtito munisattamāḥ kaḥ śaknoti guṇān vaktuṃ tasya varṣaśatair api // BrP_176.63 evaṃ vo 'nantamāhātmyaṃ kṣetraṃ ca puruṣottamam bhuktimuktipradaṃ nṝṇāṃ mayā proktaṃ sudurlabham // BrP_177.1 yatrāste puṇḍarīkākṣaḥ śaṅkhacakragadādharaḥ pītāmbaradharaḥ kṛṣṇaḥ kaṃsakeśiniṣūdanaḥ // BrP_177.2 ye tatra kṛṣṇaṃ paśyanti surāsuranamaskṛtam saṃkarṣaṇaṃ subhadrāṃ ca dhanyās te nātra saṃśayaḥ // BrP_177.3 trailokyādhipatiṃ devaṃ sarvakāmaphalapradam ye dhyāyanti sadā kṛṣṇaṃ muktās te nātra saṃśayaḥ // BrP_177.4 kṛṣṇe ratāḥ kṛṣṇam anusmaranti rātrau ca kṛṣṇaṃ punar utthitā ye te bhinnadehāḥ praviśanti kṛṣṇaṃ havir yathā mantrahutaṃ hutāśam BrP_177.5 tasmāt sadā muniśreṣṭhāḥ kṛṣṇaḥ kamalalocanaḥ tasmin kṣetre prayatnena draṣṭavyo mokṣakāṅkṣibhiḥ // BrP_177.6 śayanotthāpane kṛṣṇaṃ ye paśyanti manīṣiṇaḥ halāyudhaṃ subhadrāṃ ca hareḥ sthānaṃ vrajanti te // BrP_177.7 sarvakāle 'pi ye bhaktyā paśyanti puruṣottamam rauhiṇeyaṃ subhadrāṃ ca viṣṇulokaṃ vrajanti te // BrP_177.8 āste yaś caturo māsān vārṣikān puruṣottame pṛthivyās tīrthayātrāyāḥ phalaṃ prāpnoti cādhikam // BrP_177.9 ye sarvakālaṃ tatraiva nivasanti manīṣiṇaḥ jitendriyā jitakrodhā labhante tapasaḥ phalam // BrP_177.10 tapas taptvānyatīrtheṣu varṣāṇām ayutaṃ naraḥ yad āpnoti tad āpnoti māsena puruṣottame // BrP_177.11 tapasā brahmacaryeṇa saṅgatyāgena yat phalam tat phalaṃ satataṃ tatra prāpnuvanti manīṣiṇaḥ // BrP_177.12 sarvatīrtheṣu yat puṇyaṃ snānadānena kīrtitam tat phalaṃ satataṃ tatra prāpnuvanti manīṣiṇaḥ // BrP_177.13 samyak tīrthena yat proktaṃ vratena niyamena ca tat phalaṃ labhate tatra pratyahaṃ prayataḥ śuciḥ // BrP_177.14 yas tu nānāvidhair yajñair yat phalaṃ labhate naraḥ tat phalaṃ labhate tatra pratyahaṃ saṃyatendriyaḥ // BrP_177.15 dehaṃ tyajanti puruṣās tatra ye puruṣottame kalpavṛkṣaṃ samāsādya muktās te nātra saṃśayaḥ // BrP_177.16 vaṭasāgarayor madhye ye tyajanti kalevaram te durlabhaṃ paraṃ mokṣaṃ prāpnuvanti na saṃśayaḥ // BrP_177.17 anicchann api yas tatra prāṇāṃs tyajati mānavaḥ so 'pi duḥkhavinirmukto muktiṃ prāpnoti durlabhām // BrP_177.18 kṛmikīṭapataṃgādyās tiryagyonigatāś ca ye tatra dehaṃ parityajya te yānti paramāṃ gatim // BrP_177.19 bhrāntiṃ lokasya paśyadhvam anyatīrthaṃ prati dvijāḥ puruṣākhyena yat prāptam anyatīrthaphalādikam // BrP_177.20 sakṛt paśyati yo martyaḥ śraddhayā puruṣottamam puruṣāṇāṃ sahasreṣu sa bhaved uttamaḥ pumān // BrP_177.21 prakṛteḥ sa paro yasmāt puruṣād api cottamaḥ tasmād vede purāṇe ca loke 'smin puruṣottamaḥ // BrP_177.22 yo 'sau purāṇe vedānte paramātmety udāhṛtaḥ āste viśvopakārāya tenāsau puruṣottamaḥ // BrP_177.23 pāthe śmaśāne gṛhamaṇḍape vā rathyāpradeśeṣv api yatra kutra icchann anicchann api tatra dehaṃ saṃtyajya mokṣaṃ labhate manuṣyaḥ BrP_177.24 tasmāt sarvaprayatnena tasmin kṣetre dvijottamāḥ dehatyāgo naraiḥ kāryaḥ samyaṅ mokṣābhikāṅkṣibhiḥ // BrP_177.25 puruṣākhyasya māhātmyaṃ na bhūtaṃ na bhaviṣyati tyaktvā yatra naro dehaṃ muktiṃ prāpnoti durlabhām // BrP_177.26 guṇānām ekadeśo 'yaṃ mayā kṣetrasya kīrtitaḥ kaḥ samastān guṇān vaktuṃ śakto varṣaśatair api // BrP_177.27 yadi yūyaṃ muniśreṣṭhā mokṣam icchatha śāśvatam tasmin kṣetravare puṇye nivasadhvam atandritāḥ // BrP_177.28 te tasya vacanaṃ śrutvā brahmaṇo 'vyaktajanmanaḥ nivāsaṃ cakrire tatra avāpuḥ paramaṃ padam // BrP_177.29 tasmād yūyaṃ prayatnena nivasadhvaṃ dvijottamāḥ puruṣākhye vare kṣetre yadi muktim abhīpsatha // BrP_177.30 tasmin kṣetre muniśreṣṭhāḥ sarvasattvasukhāvahe dharmārthakāmamokṣāṇāṃ phalade puruṣottame // BrP_178.1 kaṇḍur nāma mahātejā ṛṣiḥ paramadhārmikaḥ satyavādī śucir dāntaḥ sarvabhūtahite rataḥ // BrP_178.2 jitendriyo jitakrodho vedavedāṅgapāragaḥ avāpa paramāṃ siddhim ārādhya puruṣottamam // BrP_178.3 anye 'pi tatra saṃsiddhā munayaḥ saṃśitavratāḥ sarvabhūtahitā dāntā jitakrodhā vimatsarāḥ // BrP_178.4 ko 'sau kaṇḍuḥ kathaṃ tatra jagāma paramāṃ gatim śrotum icchāmahe tasya caritaṃ brūhi sattama // BrP_178.5 śṛṇudhvaṃ muniśārdūlāḥ kathāṃ tasya manoharām pravakṣyāmi samāsena munes tasya viceṣṭitam // BrP_178.6 pavitre gomatītīre vijane sumanohare kandamūlaphalaiḥ pūrṇe samitpuṣpakuśānvitaiḥ // BrP_178.7 nānādrumalatākīrṇe nānāpuṣpopaśobhite nānāpakṣirute ramye nānāmṛgagaṇānvite // BrP_178.8 tatrāśramapadaṃ kaṇḍor babhūva munisattamāḥ sarvartuphalapuṣpāḍhyaṃ kadalīkhaṇḍamaṇḍitam // BrP_178.9 tapas tepe munis tatra sumahat paramādbhutam vratopavāsair niyamaiḥ snānamaunasusaṃyamaiḥ // BrP_178.10 grīṣme pañcatapā bhūtvā varṣāsu sthaṇḍileśayaḥ ārdravāsās tu hemante sa tepe sumahat tapaḥ // BrP_178.11 dṛṣṭvā tu tapaso vīryaṃ munes tasya suvismitāḥ babhūvur devagandharvāḥ siddhavidyādharās tathā // BrP_178.12 bhūmiṃ tathāntarikṣaṃ ca divaṃ ca munisattamāḥ kaṇḍuḥ saṃtāpayām āsa trailokyaṃ tapaso balāt // BrP_178.13 aho 'sya paramaṃ dhairyam aho 'sya paramaṃ tapaḥ ity abruvaṃs tadā dṛṣṭvā devās taṃ tapasi sthitam // BrP_178.14 mantrayām āsur avyagrāḥ śakreṇa sahitās tadā bhayāt tasya samudvignās tapovighnam abhīpsavaḥ // BrP_178.15 jñātvā teṣām abhiprāyaṃ śakras tribhuvaneśvaraḥ pramlocākhyāṃ varārohāṃ rūpayauvanagarvitām // BrP_178.16 sumadhyāṃ cārujaṅghāṃ tāṃ pīnaśroṇipayodharām sarvalakṣaṇasaṃpannāṃ provāca phalasūdanaḥ // BrP_178.17 pramloce gaccha śīghraṃ tvaṃ yadāsau tapyate muniḥ vighnārthaṃ tasya tapasaḥ kṣobhayasvāṃśu suprabhe // BrP_178.18 tava vākyaṃ suraśreṣṭha karomi satataṃ prabho kiṃtu śaṅkā mamaivātra jīvitasya ca saṃśayaḥ // BrP_178.19 bibhemi taṃ munivaraṃ brahmacaryavrate sthitam atyugraṃ dīptatapasaṃ jvalanārkasamaprabham // BrP_178.20 jñātvā māṃ sa muniḥ krodhād vighnārthaṃ samupāgatām kaṇḍuḥ paramatejasvī śāpaṃ dāsyati duḥsaham // BrP_178.21 urvaśī menakā rambhā ghṛtācī puñjikasthalā viśvācī sahajanyā ca pūrvacittis tilottamā // BrP_178.22 alambuṣā miśrakeśī śaśilekhā ca vāmanā anyāś cāpsarasaḥ santi rūpayauvanagarvitāḥ // BrP_178.23 sumadhyāś cāruvadanāḥ pīnonnatapayodharāḥ kāmapradhānakuśalās tās tatra saṃniyojaya // BrP_178.24 tasyās tad vacanaṃ śrutvā punaḥ prāha śacīpatiḥ tiṣṭhantu nāma cānyās tās tvaṃ cātra kuśalā śubhe // BrP_178.25 kāmaṃ vasantaṃ vāyuṃ ca sahāyārthe dadāmi te taiḥ sārdhaṃ gaccha suśroṇi yatrāste sa mahāmuniḥ // BrP_178.26 śakrasya vacanaṃ śrutvā tadā sā cārulocanā jagāmākāśamārgeṇa taiḥ sārdhaṃ cāśramaṃ muneḥ // BrP_178.27 gatvā sā tatra ruciraṃ dadarśa vanam uttamam muniṃ ca dīptatapasam āśramastham akalmaṣam // BrP_178.28 apaśyat sā vanaṃ ramyaṃ taiḥ sārdhaṃ nandanopamam sarvartuvarapuṣpāḍhyaṃ śākhāmṛgagaṇākulam // BrP_178.29 puṇyaṃ padmabalopetaṃ sapallavamahābalam śrotraramyān sumadhurāñ śabdān khagamukheritān // BrP_178.30 sarvartuphalabhārāḍhyān sarvartukusumojjvalān apaśyat pādapāṃś caiva vihaṃgair anunāditān // BrP_178.31 āmrān āmrātakān bhavyān nārikerān satindukān atha bilvāṃs tathā jīvān dāḍimān bījapūrakān // BrP_178.32 panasāṃl lakucān nīpāñ śirīṣān sumanoharān pārāvatāṃs tathā kolān arimedāmlavetasān // BrP_178.33 bhallātakān āmalakāñ śataparṇāṃś ca kiṃśukān iṅgudān karavīrāṃś ca harītakīvibhītakān // BrP_178.34 etān anyāṃś ca sā vṛkṣān dadarśa pṛthulocanā tathaivāśokapuṃnāgaketakībakulān atha // BrP_178.35 pārijātān kovidārān mandārendīvarāṃs tathā pāṭalāḥ puṣpitā ramyā devadārudrumāṃs tathā // BrP_178.36 śālāṃs tālāṃs tamālāṃś ca niculāṃl lomakāṃs tathā anyāṃś ca pādapaśreṣṭhān apaśyat phalapuṣpitān // BrP_178.37 cakoraiḥ śatapattraiś ca bhṛṅgarājais tathā śukaiḥ kokilaiḥ kalaviṅkaiś ca hārītair jīvajīvakaiḥ // BrP_178.38 priyaputraiś cātakaiś ca tathānyair vividhaiḥ khagaiḥ śrotraramyaṃ sumadhuraṃ kūjadbhiś cāpy adhiṣṭhitam // BrP_178.39 sarāṃsi ca manojñāni prasannasalilāni ca kumudaiḥ puṇḍarīkaiś ca tathā nīlotpalaiḥ śubhaiḥ // BrP_178.40 kahlāraiḥ kamalaiś caiva ācitāni samantataḥ kādambaiś cakravākaiś ca tathaiva jalakukkuṭaiḥ // BrP_178.41 kāraṇḍavair bakair haṃsaiḥ kūrmair madgubhir eva ca etaiś cānyaiś ca kīrṇāni samantāj jalacāribhiḥ // BrP_178.42 krameṇaiva tathā sā tu vanaṃ babhrāma taiḥ saha evaṃ dṛṣṭvā vanaṃ ramyaṃ taiḥ sārdhaṃ paramādbhutam // BrP_178.43 vismayotphullanayanā sā babhūva varāṅganā provāca vāyuṃ kāmaṃ ca vasantaṃ ca dvijottamāḥ // BrP_178.44 kurudhvaṃ mama sāhāyyaṃ yūyaṃ sarve pṛthak pṛthak // BrP_178.45 evam uktvā tadā sā tu tathety uktā surair dvijāḥ pratyuvācādya yāsyāmi yatrāsau saṃsthito muniḥ // BrP_178.46 adya taṃ dehayantāraṃ prayuktendriyavājinam smaraśastragaladraśmiṃ kariṣyāmi kusārathim // BrP_178.47 brahmā janārdano vāpi yadi vā nīlalohitaḥ tathāpy adya kariṣyāmi kāmabāṇakṣatāntaram // BrP_178.48 ity uktvā prayayau sātha yatrāsau tiṣṭhate muniḥ munes tapaḥprabhāveṇa praśāntaśvāpadāśramam // BrP_178.49 sā puṃskokilamādhurye nadītīre vyavasthitā stokamātraṃ sthitā tasmād agāyata varāpsarāḥ // BrP_178.50 tato vasantaḥ sahasā balaṃ samakarot tadā kokilārāvamadhuram akālikamanoharam // BrP_178.51 vavau gandhavahaś caiva malayādriniketanaḥ puṣpān uccāvacān medhyān pātayaṃś ca śanaiḥ śanaiḥ // BrP_178.52 puṣpabāṇadharaś caiva gatvā tasya samīpataḥ muneś ca kṣobhayām āsa kāmas tasyāpi mānasam // BrP_178.53 tato gītadhvaniṃ śrutvā munir vismitamānasaḥ jagāma yatra sā subhrūḥ kāmabāṇaprapīḍitaḥ // BrP_178.54 dṛṣṭvā tām āha saṃdṛṣṭo vismayotphullalocanaḥ bhraṣṭottarīyo vikalaḥ pulakāñcitavigrahaḥ // BrP_178.55 kāsi kasyāsi suśroṇi subhage cāruhāsini mano harasi me subhru brūhi satyaṃ sumadhyame // BrP_178.56 tava karmakarā cāhaṃ puṣpārtham aham āgatā ādeśaṃ dehi me kṣipraṃ kiṃ karomi tavājñayā // BrP_178.57 śrutvaivaṃ vacanaṃ tasyās tyaktvā dhairyaṃ vimohitaḥ ādāya haste tāṃ bālāṃ praviveśa svam āśramam // BrP_178.58 tataḥ kāmaś ca vāyuś ca vasantaś ca dvijottamāḥ jagmur yathāgataṃ sarve kṛtakṛtyās triviṣṭapam // BrP_178.59 śaśaṃsuś ca hariṃ gatvā tasyās tasya ca ceṣṭitam śrutvā śakras tadā devāḥ prītāḥ sumanaso 'bhavan // BrP_178.60 sa ca kaṇḍus tayā sārdhaṃ praviśann eva cāśramam ātmanaḥ paramaṃ rūpaṃ cakāra madanākṛti // BrP_178.61 rūpayauvanasaṃpannam atīva sumanoharam divyālaṃkārasaṃyuktaṃ ṣoḍaśavatsarākṛti // BrP_178.62 divyavastradharaṃ kāntaṃ divyasraggandhabhūṣitam sarvopabhogasaṃpannaṃ sahasā tapaso balāt // BrP_178.63 dṛṣṭvā sā tasya tad vīryaṃ paraṃ vismayam āgatā aho 'sya tapaso vīryam ity uktvā muditābhavat // BrP_178.64 snānaṃ saṃdhyāṃ japaṃ homaṃ svādhyāyaṃ devatārcanam vratopavāsaniyamaṃ dhyānaṃ ca munisattamāḥ // BrP_178.65 tyaktvā sa reme muditas tayā sārdham aharniśam manmathāviṣṭahṛdayo na bubodha tapaḥkṣayam // BrP_178.66 saṃdhyārātridivāpakṣamāsartvayanahāyanam na bubodha gataṃ kālaṃ viṣayāsaktamānasaḥ // BrP_178.67 sā ca taṃ kāmajair bhāvair vidagdhā rahasi dvijāḥ varayām āsa suśroṇiḥ pralāpakuśalā tadā // BrP_178.68 evaṃ kaṇḍus tayā sārdhaṃ varṣāṇām adhikaṃ śatam atiṣṭhan mandaradroṇyāṃ grāmyadharmarato muniḥ // BrP_178.69 sā taṃ prāha mahābhāgaṃ gantum icchāmy ahaṃ divam prasādasumukho brahmann anujñātuṃ tvam arhasi // BrP_178.70 tayaivam uktaḥ sa munis tasyām āsaktamānasaḥ dināni katicid bhadre sthīyatām ity abhāṣata // BrP_178.71 evam uktā tatas tena sāgraṃ varṣaśataṃ punaḥ bubhuje viṣayāṃs tanvī tena sārdhaṃ mahātmanā // BrP_178.72 anujñāṃ dehi bhagavan vrajāmi tridaśālayam uktas tayeti sa punaḥ sthīyatām ity abhāṣata // BrP_178.73 punar gate varṣaśate sādhike sā śubhānanā yāmy ahaṃ tridivaṃ brahman praṇayasmitaśobhanam // BrP_178.74 uktas tayaivaṃ sa muniḥ punar āhāyatekṣaṇām ihāsyatāṃ mayā subhru ciraṃ kālaṃ gamiṣyasi // BrP_178.75 tacchāpabhītā suśroṇī saha tenarṣiṇā punaḥ śatadvayaṃ kiṃcid ūnaṃ varṣāṇāṃ samatiṣṭhata // BrP_178.76 gamanāya mahābhāgo devarājaniveśanam proktaḥ proktas tayā tanvyā sthīyatām ity abhāṣata // BrP_178.77 tasya śāpabhayād bhīrur dākṣiṇyena ca dakṣiṇā proktā praṇayabhaṅgārtivedinī na jahau munim // BrP_178.78 tayā ca ramatas tasya paramarṣer aharniśam navaṃ navam abhūt prema manmathāsaktacetasaḥ // BrP_178.79 ekadā tu tvarāyukto niścakrāmoṭajān muniḥ niṣkrāmantaṃ ca kutreti gamyate prāha sā śubhā // BrP_178.80 ity uktaḥ sa tayā prāha parivṛttam ahaḥ śubhe saṃdhyopāstiṃ kariṣyāmi kriyālopo 'nyathā bhavet // BrP_178.81 tataḥ prahasya muditā sā taṃ prāha mahāmunim kim adya sarvadharmajña parivṛttam ahas tava gatam etan na kurute vismayaṃ kasya kathyate // BrP_178.82 prātas tvam āgatā bhadre nadītīram idaṃ śubham mayā dṛṣṭāsi suśroṇi praviṣṭā ca mamāśramam // BrP_178.83 iyaṃ ca vartate saṃdhyā pariṇāmam aho gatam avahāsaḥ kimartho 'yaṃ sadbhāvaḥ kathyatāṃ mama // BrP_178.84 pratyūṣasy āgatā brahman satyam etan na me mṛṣā kiṃtv adya tasya kālasya gatāny abdaśatāni te // BrP_178.85 tataḥ sasādhvaso vipras tāṃ papracchāyatekṣaṇām kathyatāṃ bhīru kaḥ kālas tvayā me ramataḥ sadā // BrP_178.86 saptottarāṇy atītāni navavarṣaśatāni ca māsāś ca ṣaṭ tathaivānyat samatītaṃ dinatrayam // BrP_178.87 satyaṃ bhīru vadasy etat parihāso 'thavā śubhe dinam ekam ahaṃ manye tvayā sārdham ihoṣitam // BrP_178.88 vadiṣyāmy anṛtaṃ brahman katham atra tavāntike viśeṣād adya bhavatā pṛṣṭā mārgānugāminā // BrP_178.89 niśamya tad vacas tasyāḥ sa munir dvijasattamāḥ dhig dhiṅ mām ity anācāraṃ vinindyātmānam ātmanā // BrP_178.90 tapāṃsi mama naṣṭāni hataṃ brahmavidāṃ dhanam hṛto vivekaḥ kenāpi yoṣin mohāya nirmitā // BrP_178.91 ūrmiṣaṭkātigaṃ brahma jñeyam ātmajayena me gatir eṣā kṛtā yena dhik taṃ kāmamahāgraham // BrP_178.92 vratāni sarvavedāś ca kāraṇāny akhilāni ca narakagrāmamārgeṇa kāmenādya hatāni me // BrP_178.93 vinindyetthaṃ sa dharmajñaḥ svayam ātmānam ātmanā brp_178.94a tām apsarasam āsīnām idaṃ vacanam abravīt brp_178.94b gaccha pāpe yathākāmaṃ yat kāryaṃ tat tvayā kṛtam brp_178.94c devarājasya yat kṣobhaṃ kurvantyā bhāvaceṣṭitaiḥ brp_178.94d na tvāṃ karomy ahaṃ bhasma krodhatīvreṇa vahninā satāṃ sāptapadaṃ maitryam uṣito 'haṃ tvayā saha // BrP_178.95 athavā tava doṣaḥ kaḥ kiṃ vā kuryām ahaṃ tava mamaiva doṣo nitarāṃ yenāham ajitendriyaḥ // BrP_178.96 yathā śakrapriyārthinyā kṛto mattapaso vyayaḥ tvayā dṛṣṭimahāmohamanunāhaṃ jugupsitaḥ // BrP_178.97 yāvad itthaṃ sa viprarṣis tāṃ bravīti sumadhyamām tāvat skhalatsvedajalā sā babhūvātivepathuḥ // BrP_178.98 pravepamānāṃ sa ca tāṃ svinnagātralatāṃ satīm gaccha gaccheti sakrodham uvāca munisattamaḥ // BrP_178.99 sā tu nirbhartsitā tena viniṣkramya tadāśramāt ākāśagāminī svedaṃ mamārja tarupallavaiḥ // BrP_178.100 vṛkṣād vṛkṣaṃ yayau bālā udagrāruṇapallavaiḥ nirmamārja ca gātrāṇi galatsvedajalāni vai // BrP_178.101 ṛṣiṇā yas tadā garbhas tasyā dehe samāhitaḥ nirjagāma saromāñcasvedarūpī tadaṅgataḥ // BrP_178.102 taṃ vṛkṣā jagṛhur garbham ekaṃ cakre ca mārutaḥ somenāpyāyito gobhiḥ sa tadā vavṛddhe śanaiḥ // BrP_178.103 māriṣā nāma kanyābhūd vṛkṣāṇāṃ cārulocanā prācetasānāṃ sā bhāryā dakṣasya jananī dvijāḥ // BrP_178.104 sa cāpi bhagavān kaṇḍuḥ kṣīṇe tapasi sattamaḥ puruṣottamākhyaṃ bho viprā viṣṇor āyatanaṃ yayau // BrP_178.105 dadarśa paramaṃ kṣetraṃ muktidaṃ bhuvi durlabham dakṣiṇasyodadhes tīre sarvakāmaphalapradam // BrP_178.106 suramyaṃ vālukākīrṇaṃ ketakīvanaśobhitam nānādrumalatākīrṇaṃ nānāpakṣirutaṃ śivam // BrP_178.107 sarvatra sukhasaṃcāraṃ sarvartukusumānvitam sarvasaukhyapradaṃ nṝṇāṃ dhanyaṃ sarvaguṇākaram // BrP_178.108 bhṛgvādyaiḥ sevitaṃ pūrvaṃ munisiddhavarais tathā gandharvaiḥ kiṃnarair yakṣais tathānyair mokṣakāṅkṣibhiḥ // BrP_178.109 dadarśa ca hariṃ tatra devaiḥ sarvair alaṃkṛtam brāhmaṇādyais tathā varṇair āśramasthair niṣevitam // BrP_178.110 dṛṣṭvaiva sa tadā kṣetraṃ devaṃ ca puruṣottamam kṛtakṛtyam ivātmānaṃ mene sa munisattamaḥ // BrP_178.111 tatraikāgramanā bhūtvā cakārārādhanaṃ hareḥ brahmapāramayaṃ kurvañ japam ekāgramānasaḥ ūrdhvabāhur mahāyogī sthitvāsau munisattamaḥ // BrP_178.112 brahmapāraṃ mune śrotum icchāmaḥ paramaṃ śubham japatā kaṇḍunā devo yenārādhyata keśavaḥ // BrP_178.113 pāraṃ paraṃ viṣṇur apārapāraḥ paraḥ parebhyaḥ paramātmarūpaḥ sa brahmapāraḥ parapārabhūtaḥ paraḥ parāṇām api pārapāraḥ BrP_178.114 sa kāraṇaṃ kāraṇasaṃśrito 'pi tasyāpi hetuḥ parahetuhetuḥ kāryo 'pi caiṣa saha karmakartṛ rūpair anekair avatīha sarvam BrP_178.115 brahma prabhur brahma sa sarvabhūto brahma prajānāṃ patir acyuto 'sau brahmāvyayaṃ nityam ajaṃ sa viṣṇur apakṣayādyair akhilair asaṅgaḥ BrP_178.116 brahmākṣaram ajaṃ nityaṃ yathāsau puruṣottamaḥ tathā rāgādayo doṣāḥ prayāntu praśamaṃ mama // BrP_178.117 śrutvā tasya muner jāpyaṃ brahmapāraṃ dvijottamāḥ bhaktiṃ ca paramāṃ jñātvā sudṛḍhāṃ puruṣottamaḥ // BrP_178.118 prītyā sa parayā devas tadāsau bhaktavatsalaḥ gatvā tasya samīpaṃ tu provāca madhusūdanaḥ // BrP_178.119 meghagambhīrayā vācā diśaḥ saṃnādayann iva āruhya garuḍaṃ viprā vinatākulanandanam // BrP_178.120 mune brūhi paraṃ kāryaṃ yat te manasi vartate varado 'ham anuprāpto varaṃ varaya suvrata // BrP_178.121 śrutvaivaṃ vacanaṃ tasya devadevasya cakriṇaḥ cakṣur unmīlya sahasā dadarśa purato harim // BrP_178.122 atasīpuṣpasaṃkāśaṃ padmapattrāyatekṣaṇam śaṅkhacakragadāpāṇiṃ mukuṭāṅgadadhāriṇam // BrP_178.123 caturbāhum udārāṅgaṃ pītavastradharaṃ śubham śrīvatsalakṣmasaṃyuktaṃ vanamālāvibhūṣitam // BrP_178.124 sarvalakṣaṇasaṃyuktaṃ sarvaratnavibhūṣitam divyacandanaliptāṅgaṃ divyamālyavibhūṣitam // BrP_178.125 tataḥ sa vismayāviṣṭo romāñcitatanūruhaḥ daṇḍavat praṇipatyorvyāṃ praṇāmam akarot tadā // BrP_178.126 adya me saphalaṃ janma adya me saphalaṃ tapaḥ ity uktvā muniśārdūlās taṃ stotum upacakrame // BrP_178.127 nārāyaṇa hare kṛṣṇa śrīvatsāṅka jagatpate jagadbīja jagaddhāma jagatsākṣin namo 'stu te // BrP_178.128 avyakta jiṣṇo prabhava pradhānapuruṣottama puṇḍarīkākṣa govinda lokanātha namo 'stu te // BrP_178.129 hiraṇyagarbha śrīnātha padmanātha sanātana bhūgarbha dhruva īśāna hṛṣīkeśa namo 'stu te // BrP_178.130 anādyantāmṛtājeya jaya tvaṃ jayatāṃ vara ajitākhaṇḍa śrīkṛṣṇa śrīnivāsa namo 'stu te // BrP_178.131 parjanyadharmakartā ca duṣpāra duradhiṣṭhita duḥkhārtināśana hare jalaśāyin namo 'stu te // BrP_178.132 bhūtapāvyakta bhūteśa bhūtatattvair anākula bhūtādhivāsa bhūtātman bhūtagarbha namo 'stu te // BrP_178.133 yajñayajvan yajñadhara yajñadhātābhayaprada yajñagarbha hiraṇyāṅga pṛśnigarbha namo 'stu te // BrP_178.134 kṣetrajñaḥ kṣetrabhṛt kṣetrī kṣetrahā kṣetrakṛd vaśī kṣetrātman kṣetrarahita kṣetrasraṣṭre namo 'stu te // BrP_178.135 guṇālaya guṇāvāsa guṇāśraya guṇāvaha guṇabhoktṛ guṇārāma guṇatyāgin namo 'stu te // BrP_178.136 tvaṃ viṣṇus tvaṃ hariś cakrī tvaṃ jiṣṇus tvaṃ janārdanaḥ tvaṃ bhūtas tvaṃ vaṣaṭkāras tvaṃ bhavyas tvaṃ bhavatprabhuḥ // BrP_178.137 tvaṃ bhūtakṛt tvam avyaktas tvaṃ bhavo bhūtabhṛd bhavān tvaṃ bhūtabhāvano devas tvām āhur ajam īśvaram // BrP_178.138 tvam anantaḥ kṛtajñas tvaṃ prakṛtis tvaṃ vṛṣākapiḥ tvaṃ rudras tvaṃ durādharṣas tvam amoghas tvam īśvaraḥ // BrP_178.139 tvaṃ viśvakarmā jiṣṇus tvaṃ tvaṃ śaṃbhus tvaṃ vṛṣākṛtiḥ tvaṃ śaṃkaras tvam uśanā tvaṃ satyaṃ tvaṃ tapo janaḥ // BrP_178.140 tvaṃ viśvajetā tvaṃ śarma tvaṃ śaraṇyas tvam akṣaram tvaṃ śaṃbhus tvaṃ svayaṃbhūś ca tvaṃ jyeṣṭhas tvaṃ parāyaṇaḥ // BrP_178.141 tvam ādityas tvam oṃkāras tvaṃ prāṇas tvaṃ tamisrahā tvaṃ parjanyas tvaṃ prathitas tvaṃ vedhās tvaṃ sureśvaraḥ // BrP_178.142 tvam ṛg yajuḥ sāma caiva tvam ātmā saṃmato bhavān tvam agnis tvaṃ ca pavanas tvam āpo vasudhā bhavān // BrP_178.143 tvaṃ sraṣṭā tvaṃ tathā bhoktā hotā tvaṃ ca haviḥ kratuḥ tvaṃ prabhus tvaṃ vibhuḥ śreṣṭhas tvaṃ lokapatir acyutaḥ // BrP_178.144 tvaṃ sarvadarśanaḥ śrīmāṃs tvaṃ sarvadamano 'rihā tvam ahas tvaṃ tathā rātris tvām āhur vatsaraṃ budhāḥ // BrP_178.145 tvaṃ kālas tvaṃ kalā kāṣṭhā tvaṃ muhūrtaḥ kṣaṇā lavāḥ tvaṃ bālas tvaṃ tathā vṛddhas tvaṃ pumān strī napuṃsakaḥ // BrP_178.146 tvaṃ viśvayonis tvaṃ cakṣus tvaṃ sthāṇus tvaṃ śuciśravāḥ tvaṃ śāśvatas tvam ajitas tvam upendras tvam uttamaḥ // BrP_178.147 tvaṃ sarvaviśvasukhadas tvaṃ vedāṅgaṃ tvam avyayaḥ tvaṃ vedavedas tvaṃ dhātā vidhātā tvaṃ samāhitaḥ // BrP_178.148 tvaṃ jalanidhir āmūlaṃ tvaṃ dhātā tvaṃ punar vasuḥ tvaṃ vaidyas tvaṃ dhṛtātmā ca tvam atīndriyagocaraḥ // BrP_178.149 tvam agraṇīr grāmaṇīs tvaṃ tvaṃ suparṇas tvam ādimān tvaṃ saṃgrahas tvaṃ sumahat tvaṃ dhṛtātmā tvam acyutaḥ // BrP_178.150 tvaṃ yamas tvaṃ ca niyamas tvaṃ prāṃśus tvaṃ caturbhujaḥ tvam evānnāntarātmā tvaṃ paramātmā tvam ucyate // BrP_178.151 tvaṃ gurus tvaṃ gurutamas tvaṃ vāmas tvaṃ pradakṣiṇaḥ tvaṃ pippalas tvam agamas tvaṃ vyaktas tvaṃ prajāpatiḥ // BrP_178.152 hiraṇyanābhas tvaṃ devas tvaṃ śaśī tvaṃ prajāpatiḥ anirdeśyavapus tvaṃ vai tvaṃ yamas tvaṃ surārihā // BrP_178.153 tvaṃ ca saṃkarṣaṇo devas tvaṃ kartā tvaṃ sanātanaḥ tvaṃ vāsudevo 'meyātmā tvam eva guṇavarjitaḥ // BrP_178.154 tvaṃ jyeṣṭhas tvaṃ variṣṭhas tvaṃ tvaṃ sahiṣṇuś ca mādhavaḥ sahasraśīrṣā tvaṃ devas tvam avyaktaḥ sahasradṛk // BrP_178.155 sahasrapādas tvaṃ devas tvaṃ virāṭ tvaṃ suraprabhuḥ tvam eva tiṣṭhase bhūyo devadeva daśāṅgulaḥ // BrP_178.156 yad bhūtaṃ tat tvam evoktaḥ puruṣaḥ śakra uttamaḥ yad bhāvyaṃ tat tvam īśānas tvam ṛtas tvaṃ tathāmṛtaḥ // BrP_178.157 tvatto rohaty ayaṃ loko mahīyāṃs tvam anuttamaḥ tvaṃ jyāyān puruṣas tvaṃ ca tvaṃ deva daśadhā sthitaḥ // BrP_178.158 viśvabhūtaś caturbhāgo navabhāgo 'mṛto divi navabhāgo 'ntarikṣasthaḥ pauruṣeyaḥ sanātanaḥ // BrP_178.159 bhāgadvayaṃ ca bhūsaṃsthaṃ caturbhāgo 'py abhūd iha tvatto yajñāḥ saṃbhavanti jagato vṛṣṭikāraṇam // BrP_178.160 tvatto virāṭ samutpanno jagato hṛdi yaḥ pumān so 'tiricyata bhūtebhyas tejasā yaśasā śriyā // BrP_178.161 tvattaḥ surāṇām āhāraḥ pṛṣadājyam ajāyata grāmyāraṇyāś cauṣadhayas tvattaḥ paśumṛgādayaḥ // BrP_178.162 dhyeyadhyānaparas tvaṃ ca kṛtavān asi cauṣadhīḥ tvaṃ devadeva saptāsya kālākhyo dīptavigrahaḥ // BrP_178.163 jaṅgamājaṅgamaṃ sarvaṃ jagad etac carācaram tvattaḥ sarvam idaṃ jātaṃ tvayi sarvaṃ pratiṣṭhitam // BrP_178.164 aniruddhas tvaṃ mādhavas tvaṃ pradyumnaḥ surārihā deva sarvasuraśreṣṭha sarvalokaparāyaṇa // BrP_178.165 trāhi mām aravindākṣa nārāyaṇa namo 'stu te namas te bhagavan viṣṇo namas te puruṣottama // BrP_178.166 namas te sarvalokeśa namas te kamalālaya guṇālaya namas te 'stu namas te 'stu guṇākara // BrP_178.167 vāsudeva namas te 'stu namas te 'stu surottama janārdana namas te 'stu namas te 'stu sanātana // BrP_178.168 namas te yogināṃ gamya yogāvāsa namo 'stu te gopate śrīpate viṣṇo namas te 'stu marutpate // BrP_178.169 jagatpate jagatsūte namas te jñānināṃ pate divaspate namas te 'stu namas te 'stu mahīpate // BrP_178.170 namas te madhuhantre ca namas te puṣkarekṣaṇa kaiṭabhaghna namas te 'stu subrahmaṇya namo 'stu te // BrP_178.171 namo 'stu te mahāmīna śrutipṛṣṭhadharācyuta samudrasalilakṣobha padmajāhlādakāriṇe // BrP_178.172 aśvaśīrṣa mahāghoṇa mahāpuruṣavigraha madhukaiṭabhahantre ca namas te turagānana // BrP_178.173 mahākamaṭhabhogāya pṛthivyuddharaṇāya ca vidhṛtādrisvarūpāya mahākūrmāya te namaḥ // BrP_178.174 namo mahāvarāhāya pṛthivyuddhārakāriṇe namaś cādivarāhāya viśvarūpāya vedhase // BrP_178.175 namo 'nantāya sūkṣmāya mukhyāya ca varāya ca paramāṇusvarūpāya yogigamyāya te namaḥ // BrP_178.176 tasmai namaḥ kāraṇakāraṇāya yogīndravṛttanilayāya sudurvidāya kṣīrārṇavāśritamahāhisutalpagāya tubhyaṃ namaḥ kanakaratnasukuṇḍalāya BrP_178.177 itthaṃ stutas tadā tena prītaḥ provāca mādhavaḥ kṣipraṃ brūhi muniśreṣṭha matto yad abhivāñchasi // BrP_178.178 saṃsāre 'smiñ jagannātha dustare lomaharṣaṇe anitye duḥkhabahule kadalīdalasaṃnibhe // BrP_178.179 nirāśraye nirālambe jalabudbudacañcale sarvopadravasaṃyukte dustare cātibhairave // BrP_178.180 bhramāmi suciraṃ kālaṃ māyayā mohitas tava na cāntam abhigacchāmi viṣayāsaktamānasaḥ // BrP_178.181 tvām ahaṃ cādya deveśa saṃsārabhayapīḍitaḥ gato 'smi śaraṇaṃ kṛṣṇa mām uddhara bhavārṇavāt // BrP_178.182 gantum icchāmi paramaṃ padaṃ yat te sanātanam prasādāt tava deveśa punarāvṛttidurlabham // BrP_178.183 bhakto 'si me muniśreṣṭha mām ārādhaya nityaśaḥ matprasādād dhruvaṃ mokṣaṃ prāpyasi tvaṃ samīhitam // BrP_178.184 madbhaktāḥ kṣatriyā vaiśyāḥ striyaḥ śūdrāntyajātijāḥ prāpnuvanti parāṃ siddhiṃ kiṃ punas tvaṃ dvijottama // BrP_178.185 śvapāko 'pi ca madbhaktaḥ samyak śraddhāsamanvitaḥ prāpnoty abhimatāṃ siddhim anyeṣāṃ tatra kā kathā // BrP_178.186 evam uktvā tu taṃ viprāḥ sa devo bhaktavatsalaḥ durvijñeyagatir viṣṇus tatraivāntaradhīyata // BrP_178.187 gate tasmin muniśreṣṭhāḥ kaṇḍuḥ saṃhṛṣṭamānasaḥ sarvān kāmān parityajya svasthacitto bhavat punaḥ // BrP_178.188 sarvendriyāṇi saṃyamya nirmamo nirahaṃkṛtiḥ ekāgramānasaḥ samyag dhyātvā taṃ puruṣottamam // BrP_178.189 nirlepaṃ nirguṇaṃ śāntaṃ sattāmātravyavasthitam avāpa paramaṃ mokṣaṃ surāṇām api durlabham // BrP_178.190 yaḥ paṭhec chṛṇuyād vāpi kathāṃ kaṇḍor mahātmanaḥ vimuktaḥ sarvapāpebhyaḥ svargalokaṃ sa gacchati // BrP_178.191 evaṃ mayā muniśreṣṭhāḥ karmabhūmir udāhṛtā mokṣakṣetraṃ ca paramaṃ devaṃ ca puruṣottamam // BrP_178.192 ye paśyanti vibhuṃ stuvanti varadaṃ dhyāyanti muktipradaṃ bhaktyā śrīpuruṣottamākhyam ajaraṃ saṃsāraduḥkhāpaham // BrP_178.193 te bhuktvā manujendrabhogam amalāḥ svarge ca divyaṃ sukhaṃ paścād yānti samastadoṣarahitāḥ sthānaṃ harer avyayam // BrP_178.194 vyāsasya vacanaṃ śrutvā munayaḥ saṃyatendriyāḥ prītā babhūvuḥ saṃhṛṣṭā vismitāś ca punaḥ punaḥ // BrP_179.1 aho bhāratavarṣasya tvayā saṃkīrtitā guṇāḥ tadvac chrīpuruṣākhyasya kṣetrasya puruṣottama // BrP_179.2 vismayo hi na caikasya śrutvā māhātmyam uttamam puruṣākhyasya kṣetrasya prītiś ca vadatāṃ vara // BrP_179.3 cirāt prabhṛti cāsmākaṃ saṃśayo hṛdi vartate tvadṛte saṃśayasyāsya cchettā nānyo 'sti bhūtale // BrP_179.4 utpattiṃ baladevasya kṛṣṇasya ca mahītale bhadrāyāś caiva kārtsnyena pṛcchāmas tvāṃ mahāmune // BrP_179.5 kimarthaṃ tau samutpannau kṛṣṇasaṃkarṣaṇāv ubhau vasudevasutau vīrau sthitau nandagṛhe mune // BrP_179.6 niḥsāre mṛtyuloke 'smin duḥkhaprāye 'ticañcale jalabudbudasaṃkāśe bhairave lomaharṣaṇe // BrP_179.7 viṇmūtrapicchalaṃ kaṣṭaṃ saṃkaṭaṃ duḥkhadāyakam kathaṃ ghorataraṃ teṣāṃ garbhavāsam arocata // BrP_179.8 yāni karmāṇi cakrus te samutpannā mahītale vistareṇa mune tāni brūhi no vadatāṃ vara // BrP_179.9 samagraṃ caritaṃ teṣām adbhutaṃ cātimānuṣam kathaṃ sa bhagavān devaḥ sureśaḥ surasattamaḥ // BrP_179.10 vasudevakule dhīmān vāsudevatvam āgataḥ amaraiś cāvṛtaṃ puṇyaṃ puṇyakṛdbhir alaṃkṛtam // BrP_179.11 devalokaṃ kim utsṛjya martyaloka ihāgataḥ devamānuṣayor netā dyor bhuvaḥ prabhavo 'vyayaḥ // BrP_179.12 kimarthaṃ divyam ātmānaṃ mānuṣeṣu nyayojayat yaś cakraṃ vartayaty eko mānuṣāṇām anāmayam // BrP_179.13 sa mānuṣye kathaṃ buddhiṃ cakre cakragadādharaḥ gopāyanaṃ yaḥ kurute jagataḥ sārvabhautikam // BrP_179.14 sa kathaṃ gāṃ gato viṣṇur gopatvam akarot prabhuḥ mahābhūtāni bhūtātmā yo dadhāra cakāra ca // BrP_179.15 śrīgarbhaḥ sa kathaṃ garbhe striyā bhūcarayā dhṛtaḥ yena lokān kramair jitvā tribhir vai tridaśepsayā // BrP_179.16 sthāpitā jagato mārgās trivargāś cābhavaṃs trayaḥ yo 'ntakāle jagat pītvā kṛtvā toyamayaṃ vapuḥ // BrP_179.17 lokam ekārṇavaṃ cakre dṛśyādṛśyena cātmanā yaḥ purāṇaḥ purāṇātmā vārāhaṃ rūpam āsthitaḥ // BrP_179.18 viṣāṇāgreṇa vasudhām ujjahārārisūdanaḥ yaḥ purā puruhūtārthe trailokyam idam avyayam // BrP_179.19 dadau jitvā vasumatīṃ surāṇāṃ surasattamaḥ yena saiṃhavapuḥ kṛtvā dvidhā kṛtvā ca tat punaḥ // BrP_179.20 pūrvadaityo mahāvīryo hiraṇyakaśipur hataḥ yaḥ purā hy analo bhūtvā aurvaḥ saṃvartako vibhuḥ // BrP_179.21 pātālastho 'rṇavarasaṃ papau toyamayaṃ hariḥ sahasracaraṇaṃ brahma sahasrāṃśusahasradam // BrP_179.22 sahasraśirasaṃ devaṃ yam āhur vai yuge yuge nābhyāṃ padmaṃ samudbhūtaṃ yasya paitāmahaṃ gṛham // BrP_179.23 ekārṇave nāgaloke saddhiraṇmayapaṅkajam yena te nihatā daityāḥ saṃgrāme tārakāmaye // BrP_179.24 yena devamayaṃ kṛtvā sarvāyudhadharaṃ vapuḥ guhāsaṃsthena cotsiktaḥ kālanemir nipātitaḥ // BrP_179.25 uttarānte samudrasya kṣīrodasyāmṛtodadhau yaḥ śete śāśvataṃ yogam āsthāya timiraṃ mahat // BrP_179.26 surāraṇī garbham adhatta divyaṃ tapaḥprakarṣād aditiḥ purāṇam śakraṃ ca yo daityagaṇāvaruddhaṃ garbhāvadhānena kṛtaṃ cakāra BrP_179.27 padāni yo yogamayāni kṛtvā cakāra daityān salileśayasthān kṛtvā ca devāṃs tridaśeśvarāṃs tu cakre sureśaṃ puruhūtam eva BrP_179.28 gārhapatyena vidhinā anvāhāryeṇa karmaṇā agnim āhavanīyaṃ ca vedaṃ dīkṣāṃ samid dhruvam // BrP_179.29 prokṣaṇīyaṃ sruvaṃ caiva āvabhṛthyaṃ tathaiva ca avākpāṇis tu yaś cakre havyabhāgabhujas tathā // BrP_179.30 havyādāṃś ca surāṃś cakre kavyādāṃś ca pitṝn atha bhogārthe yajñavidhinā 'yojayad yajñakarmaṇi // BrP_179.31 pātrāṇi dakṣiṇāṃ dīkṣāṃ carūṃś colūkhalāni ca yūpaṃ samit sruvaṃ somaṃ pavitrān paridhīn api // BrP_179.32 yajñiyāni ca dravyāṇi camasāṃś ca tathāparān sadasyān yajamānāṃś ca medhādīṃś ca kratūttamān // BrP_179.33 vibabhāja purā yas tu pārameṣṭhyena karmaṇā yugānurūpaṃ yaḥ kṛtvā lokān anuparākramāt // BrP_179.34 kṣaṇā nimeṣāḥ kāṣṭhāś ca kalās traikālyam eva ca muhūrtās tithayo māsā dinaṃ saṃvatsaras tathā // BrP_179.35 ṛtavaḥ kālayogāś ca pramāṇaṃ trividhaṃ triṣu āyuḥkṣetrāṇy upacayo lakṣaṇaṃ rūpasauṣṭhavam // BrP_179.36 trayo lokās trayo devās traividyaṃ pāvakās trayaḥ traikālyaṃ trīṇi karmāṇi trayo varṇās trayo guṇāḥ // BrP_179.37 sṛṣṭā lokāḥ purā sarve yenānantena karmaṇā sarvabhūtagataḥ sraṣṭā sarvabhūtaguṇātmakaḥ // BrP_179.38 nṛṇām indriyapūrveṇa yogena ramate ca yaḥ gatāgatābhyāṃ yogena ya eva vidhir īśvaraḥ // BrP_179.39 yo gatir dharmayuktānām agatiḥ pāpakarmaṇām cāturvarṇyasya prabhavaś cāturvarṇyasya rakṣitā // BrP_179.40 cāturvidyasya yo vettā cāturāśramyasaṃśrayaḥ digantaraṃ nabho bhūmir vāyur vāpi vibhāvasuḥ // BrP_179.41 candrasūryamayaṃ jyotir yugeśaḥ kṣaṇadācaraḥ yaḥ paraṃ śrūyate jyotir yaḥ paraṃ śrūyate tapaḥ // BrP_179.42 yaṃ paraṃ prāhur aparaṃ yaḥ paraḥ paramātmavān ādityānāṃ tu yo devo yaś ca daityāntako vibhuḥ // BrP_179.43 yugānteṣv antako yaś ca yaś ca lokāntakāntakaḥ setur yo lokasetūnāṃ medhyo yo medhyakarmaṇām // BrP_179.44 vedyo yo vedaviduṣāṃ prabhur yaḥ prabhavātmanām somabhūtaś ca saumyānām agnibhūto 'gnivarcasām // BrP_179.45 yaḥ śakrāṇām īśabhūtas tapobhūtas tapasvinām vinayo nayavṛttīnāṃ tejas tejasvinām api // BrP_179.46 vigraho vigrahārhāṇāṃ gatir gatimatām api ākāśaprabhavo vāyur vāyoḥ prāṇād dhutāśanaḥ // BrP_179.47 divo hutāśanaḥ prāṇaḥ prāṇo 'gnir madhusūdanaḥ rasāc choṇitasaṃbhūtiḥ śoṇitān māṃsam ucyate // BrP_179.48 māṃsāt tu medaso janma medaso 'sthi nirucyate asthno majjā samabhavan majjātaḥ śukrasaṃbhavaḥ // BrP_179.49 śukrād garbhaḥ samabhavad rasamūlena karmaṇā tatrāpāṃ prathamo bhāgaḥ sa saumyo rāśir ucyate // BrP_179.50 garbhoṣmasaṃbhavo jñeyo dvitīyo rāśir ucyate śukraṃ somātmakaṃ vidyād ārtavaṃ pāvakātmakam // BrP_179.51 bhāvā rasānugāś caiṣāṃ bīje ca śaśipāvakau kaphavarge bhavec chukraṃ pittavarge ca śoṇitam // BrP_179.52 kaphasya hṛdayaṃ sthānaṃ nābhyāṃ pittaṃ pratiṣṭhitam dehasya madhye hṛdayaṃ sthānaṃ tan manasaḥ smṛtam // BrP_179.53 nābhikoṣṭhāntaraṃ yat tu tatra devo hutāśanaḥ manaḥ prajāpatir jñeyaḥ kaphaḥ somo vibhāvyate // BrP_179.54 pittam agniḥ smṛtaṃ tv evam agnisomātmakaṃ jagat evaṃ pravartite garbhe vardhite 'rbudasaṃnibhe // BrP_179.55 vāyuḥ praveśaṃ saṃcakre saṃgataḥ paramātmanaḥ sa pañcadhā śarīrastho bhidyate vartate punaḥ // BrP_179.56 prāṇāpānau samānaś ca udāno vyāna eva ca prāṇo 'sya paramātmānaṃ vardhayan parivartate // BrP_179.57 apānaḥ paścimaṃ kāyam udāno 'rdhaṃ śarīriṇaḥ vyānas tu vyāpyate yena samānaḥ saṃnivartate // BrP_179.58 bhūtāvāptis tatas tasya jāyetendriyagocarā pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam // BrP_179.59 tasyendriyaniviṣṭāni svaṃ svaṃ bhāgaṃ pracakrire pārthivaṃ deham āhus tu prāṇātmānaṃ ca mārutam // BrP_179.60 chidrāṇy ākāśayonīni jalāt srāvaḥ pravartate jyotiś cakṣūṃṣi tejaś ca ātmā teṣāṃ manaḥ smṛtam // BrP_179.61 grāmāś ca viṣayāś caiva yasya vīryāt pravartitāḥ ity etān puruṣaḥ sarvān sṛjaṃl lokān sanātanaḥ // BrP_179.62 naidhane 'smin kathaṃ loke naratvaṃ viṣṇur āgataḥ eṣa naḥ saṃśayo brahmann eṣa no vismayo mahān // BrP_179.63 kathaṃ gatir gatimatām āpanno mānuṣīṃ tanum āścaryaṃ paramaṃ viṣṇur devair daityaiś ca kathyate // BrP_179.64 viṣṇor utpattim āścaryaṃ kathayasva mahāmune prakhyātabalavīryasya viṣṇor amitatejasaḥ // BrP_179.65 karmaṇāścaryabhūtasya viṣṇos tattvam ihocyatām kathaṃ sa devo devānām ārtihā puruṣottamaḥ // BrP_179.66 sarvavyāpī jagannāthaḥ sarvalokamaheśvaraḥ sargasthityantakṛd devaḥ sarvalokasukhāvahaḥ // BrP_179.67 akṣayaḥ śāśvato 'nantaḥ kṣayavṛddhivivarjitaḥ nirlepo nirguṇaḥ sūkṣmo nirvikāro nirañjanaḥ // BrP_179.68 sarvopādhivinirmuktaḥ sattāmātravyavasthitaḥ avikārī vibhur nityaḥ paramātmā sanātanaḥ // BrP_179.69 acalo nirmalo vyāpī nityatṛpto nirāśrayaḥ viśuddhaṃ śrūyate yasya haritvaṃ ca kṛte yuge // BrP_179.70 vaikuṇṭhatvaṃ ca deveṣu kṛṣṇatvaṃ mānuṣeṣu ca īśvarasya hi tasyemāṃ gahanāṃ karmaṇo gatim // BrP_179.71 samatītāṃ bhaviṣyaṃ ca śrotum icchā pravartate avyakto vyaktaliṅgastho ya eṣa bhagavān prabhuḥ // BrP_179.72 nārāyaṇo hy anantātmā prabhavo 'vyaya eva ca eṣa nārāyaṇo bhūtvā harir āsīt sanātanaḥ // BrP_179.73 brahmā śakraś ca rudraś ca dharmaḥ śukro bṛhaspatiḥ pradhānātmā purā hy eṣa brahmāṇam asṛjat prabhuḥ // BrP_179.74 so 'sṛjat pūrvapuruṣaḥ purā kalpe prajāpatīn evaṃ sa bhagavān viṣṇuḥ sarvalokamaheśvaraḥ kimarthaṃ martyaloke 'smin yāto yadukule hariḥ // BrP_179.75 namaskṛtvā sureśāya viṣṇave prabhaviṣṇave puruṣāya purāṇāya śāśvatāyāvyayāya ca // BrP_180.1 caturvyūhātmane tasmai nirguṇāya guṇāya ca variṣṭhāya gariṣṭhāya vareṇyāyāmitāya ca // BrP_180.2 yajñāṅgāyākhilāṅgāya devādyair īpsitāya ca yasmād aṇutaraṃ nāsti yasmān nāsti bṛhattaram // BrP_180.3 yena viśvam idaṃ vyāptam ajena sacarācaram āvirbhāvatirobhāvadṛṣṭādṛṣṭavilakṣaṇam // BrP_180.4 vadanti yat sṛṣṭam iti tathaivāpy upasaṃhṛtam brahmaṇe cādidevāya namaskṛtya samādhinā // BrP_180.5 avikārāya śuddhāya nityāya paramātmane sadaikarūparūpāya jiṣṇave viṣṇave namaḥ // BrP_180.6 namo hiraṇyagarbhāya haraye śaṃkarāya ca vāsudevāya tārāya sargasthityantakāriṇe // BrP_180.7 ekānekasvarūpāya sthūlasūkṣmātmane namaḥ avyaktavyaktabhūtāya viṣṇave muktihetave // BrP_180.8 sargasthitivināśānāṃ jagato yo jaganmayaḥ mūlabhūto namas tasmai viṣṇave paramātmane // BrP_180.9 ādhārabhūtaṃ viśvasyāpy aṇīyāṃsam aṇīyasām praṇamya sarvabhūtastham acyutaṃ puruṣottamam // BrP_180.10 jñānasvarūpam atyantaṃ nirmalaṃ paramārthataḥ tam evārthasvarūpeṇa bhrāntidarśanataḥ sthitam // BrP_180.11 viṣṇuṃ grasiṣṇuṃ viśvasya sthitisarge tathā prabhum anādiṃ jagatām īśam ajam akṣayam avyayam // BrP_180.12 kathayāmi yathā pūrvaṃ yakṣādyair munisattamaiḥ pṛṣṭaḥ provāca bhagavān abjayoniḥ pitāmahaḥ // BrP_180.13 ṛksāmāny udgiran vaktrair yaḥ punāti jagattrayam praṇipatya tatheśānam ekārṇavavinirgatam // BrP_180.14 yasyāsuragaṇā yajñān vilumpanti na yājinām pravakṣyāmi mataṃ kṛtsnaṃ brahmaṇo 'vyaktajanmanaḥ // BrP_180.15 yena sṛṣṭiṃ samuddiśya dharmādyāḥ prakaṭīkṛtāḥ āpo nārā iti proktā munibhis tattvadarśibhiḥ // BrP_180.16 ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ sa devo bhagavān sarvaṃ vyāpya nārāyaṇo vibhuḥ // BrP_180.17 caturdhā saṃsthito brahmā saguṇo nirguṇas tathā ekā mūrtir anuddeśyā śuklāṃ paśyanti tāṃ budhāḥ // BrP_180.18 jvālāmālāvanaddhāṅgī niṣṭhā sā yogināṃ parā dūrasthā cāntikasthā ca vijñeyā sā guṇātigā // BrP_180.19 vāsudevābhidhānāsau nirmamatvena dṛśyate rūpavarṇādayas tasyā na bhāvāḥ kalpanāmayāḥ // BrP_180.20 āste ca sā sadā śuddhā supratiṣṭhaikarūpiṇī dvitīyā pṛthivīṃ mūrdhnā śeṣākhyā dhārayaty adhaḥ // BrP_180.21 tāmasī sā samākhyātā tiryaktvaṃ samupāgatā tṛtīyā karma kurute prajāpālanatatparā // BrP_180.22 sattvodriktā tu sā jñeyā dharmasaṃsthānakāriṇī caturthī jalamadhyasthā śete pannagatalpagā // BrP_180.23 rajas tasyā guṇaḥ sargaṃ sā karoti sadaiva hi yā tṛtīyā harer mūrtiḥ prajāpālanatatparā // BrP_180.24 sā tu dharmavyavasthānaṃ karoti niyataṃ bhuvi proddhatān asurān hanti dharmavyucchittikāriṇaḥ // BrP_180.25 pāti devān sagandharvān dharmarakṣāparāyaṇān yadā yadā ca dharmasya glāniḥ samupajāyate // BrP_180.26 abhyutthānam adharmasya tadātmānaṃ sṛjaty asau bhūtvā purā varāheṇa tuṇḍenāpo nirasya ca // BrP_180.27 ekayā daṃṣṭrayotkhātā nalinīva vasuṃdharā kṛtvā nṛsiṃharūpaṃ ca hiraṇyakaśipur hataḥ // BrP_180.28 vipracittimukhāś cānye dānavā vinipātitāḥ vāmanaṃ rūpam āsthāya baliṃ saṃyamya māyayā // BrP_180.29 trailokyaṃ krāntavān eva vinirjitya diteḥ sutān bhṛgor vaṃśe samutpanno jāmadagnyaḥ pratāpavān // BrP_180.30 jaghāna kṣatriyān rāmaḥ pitur vadham anusmaran tathātritanayo bhūtvā dattātreyaḥ pratāpavān // BrP_180.31 yogam aṣṭāṅgam ācakhyāv alarkāya mahātmane rāmo dāśarathir bhūtvā sa tu devaḥ pratāpavān // BrP_180.32 jaghāna rāvaṇaṃ saṃkhye trailokyasya bhayaṃkaram yadā caikārṇave supto devadevo jagatpatiḥ // BrP_180.33 sahasrayugaparyantaṃ nāgaparyaṅkago vibhuḥ yoganidrāṃ samāsthāya sve mahimni vyavasthitaḥ // BrP_180.34 trailokyam udare kṛtvā jagat sthāvarajaṅgamam janalokagataiḥ siddhaiḥ stūyamāno maharṣibhiḥ // BrP_180.35 tasya nābhau samutpannaṃ padmaṃ dikpattramaṇḍitam marutkiñjalkasaṃyuktaṃ gṛhaṃ paitāmahaṃ varam // BrP_180.36 yatra brahmā samutpanno devadevaś caturmukhaḥ tadā karṇamalodbhūtau dānavau madhukaiṭabhau // BrP_180.37 mahābalau mahāvīryau brahmāṇaṃ hantum udyatau jaghāna tau durādharṣau utthāya śayanodadheḥ // BrP_180.38 evamādīṃs tathaivānyān asaṃkhyātum ihotsahe avatāro hy ajasyeha māthuraḥ sāṃpratas tv ayam // BrP_180.39 iti sā sāttvikī mūrtir avatāraṃ karoti ca pradyumneti samākhyātā rakṣākarmaṇy avasthitā // BrP_180.40 devatve 'tha manuṣyatve tiryagyonau ca saṃsthitā gṛhṇāti tatsvabhāvaś ca vāsudevecchayā sadā // BrP_180.41 dadāty abhimatān kāmān pūjitā sā dvijottamāḥ evaṃ mayā samākhyātaḥ kṛtakṛtyo 'pi yaḥ prabhuḥ mānuṣatvaṃ gato viṣṇuḥ śṛṇudhvaṃ cottaraṃ punaḥ // BrP_180.42 śṛṇudhvaṃ muniśārdūlāḥ pravakṣyāmi samāsataḥ avatāraṃ hareś cātra bhārāvataraṇecchayā // BrP_181.1 yadā yadā tv adharmasya vṛddhir bhavati bho dvijāḥ dharmaś ca hrāsam abhyeti tadā devo janārdanaḥ // BrP_181.2 avatāraṃ karoty atra dvidhā kṛtvātmanas tanum sādhūnāṃ rakṣaṇārthāya dharmasaṃsthāpanāya ca // BrP_181.3 duṣṭānāṃ nigrahārthāya anyeṣāṃ ca suradviṣām prajānāṃ rakṣaṇārthāya jāyate 'sau yuge yuge // BrP_181.4 purā kila mahī viprā bhūribhārāvapīḍitā jagāma dharaṇī merau samāje tridivaukasām // BrP_181.5 sabrahmakān surān sarvān praṇipatyātha medinī kathayām āsa tat sarvaṃ khedāt karuṇabhāṣiṇī // BrP_181.6 agniḥ suvarṇasya gurur gavāṃ sūryo 'paro guruḥ mamāpy akhilalokānāṃ vandyo nārāyaṇo guruḥ // BrP_181.7 tatsāṃpratam ime daityāḥ kālanemipurogamāḥ martyalokaṃ samāgamya bādhante 'harniśaṃ prajāḥ // BrP_181.8 kālanemir hato yo 'sau viṣṇunā prabhaviṣṇunā ugrasenasutaḥ kaṃsaḥ saṃbhūtaḥ sumahāsuraḥ // BrP_181.9 ariṣṭo dhenukaḥ keśī pralambo narakas tathā sundo 'suras tathātyugro bāṇaś cāpi baleḥ sutaḥ // BrP_181.10 tathānye ca mahāvīryā nṛpāṇāṃ bhavaneṣu ye samutpannā durātmānas tān na saṃkhyātum utsahe // BrP_181.11 akṣauhiṇyo hi bahulā divyamūrtidhṛtāḥ surāḥ mahābalānāṃ dṛptānāṃ daityendrāṇāṃ mamopari // BrP_181.12 tadbhūribhārapīḍārtā na śaknomy amareśvarāḥ vibhartum ātmānam aham iti vijñāpayāmi vaḥ // BrP_181.13 kriyatāṃ tan mahābhāgā mama bhārāvatāraṇam yathā rasātalaṃ nāhaṃ gaccheyam ativihvalā // BrP_181.14 ity ākarṇya dharāvākyam aśeṣais tridaśais tataḥ bhuvo bhārāvatārārthaṃ brahmā prāha ca coditaḥ // BrP_181.15 yad āha vasudhā sarvaṃ satyam etad divaukasaḥ ahaṃ bhavo bhavantaś ca sarvaṃ nārāyaṇātmakam // BrP_181.16 vibhūtayas tu yās tasya tāsām eva parasparam ādhikyaṃ nyūnatā bādhyabādhakatvena vartate // BrP_181.17 tad āgacchata gacchāmaḥ kṣīrābdhes taṭam uttamam tatrārādhya hariṃ tasmai sarvaṃ vijñāpayāma vai // BrP_181.18 sarvadaiva jagatyarthe sa sarvātmā jaganmayaḥ svalpāṃśenāvatīryorvyāṃ dharmasya kurute sthitim // BrP_181.19 ity uktvā prayayau tatra saha devaiḥ pitāmahaḥ samāhitamanā bhūtvā tuṣṭāva garuḍadhvajam // BrP_181.20 namo namas te 'stu sahasramūrte sahasrabāho bahuvaktrapāda namo namas te jagataḥ pravṛtti vināśasaṃsthānaparāprameya BrP_181.21 sūkṣmātisūkṣmaṃ ca bṛhatpramāṇaṃ garīyasām apy atigauravātman pradhānabuddhīndriyavākpradhāna mūlāparātman bhagavan prasīda BrP_181.22 eṣā mahī deva mahīprasūtair mahāsuraiḥ pīḍitaśailabandhā parāyaṇaṃ tvāṃ jagatām upaiti bhārāvatārārtham apārapāram BrP_181.23 ete vayaṃ vṛtraripus tathāyaṃ nāsatyadasrau varuṇas tathaiṣaḥ ime ca rudrā vasavaḥ sasūryāḥ samīraṇāgnipramukhās tathānye BrP_181.24 surāḥ samastāḥ suranātha kāryam ebhir mayā yac ca tad īśa sarvam ājñāpayājñāṃ pratipālayantas tavaiva tiṣṭhāma sadāstadoṣāḥ BrP_181.25 evaṃ saṃstūyamānas tu bhagavān parameśvaraḥ ujjahārātmanaḥ keśau sitakṛṣṇau dvijottamāḥ // BrP_181.26 uvāca ca surān etau matkeśau vasudhātale avatīrya bhuvo bhārakleśahāniṃ kariṣyataḥ // BrP_181.27 surāś ca sakalāḥ svāṃśair avatīrya mahītale kurvantu yuddham unmattaiḥ pūrvotpannair mahāsuraiḥ // BrP_181.28 tataḥ kṣayam aśeṣās te daiteyā dharaṇītale prayāsyanti na saṃdeho nānāyudhavicūrṇitāḥ // BrP_181.29 vasudevasya yā patnī devakī devatopamā tasyā garbho 'ṣṭamo 'yaṃ tu matkeśo bhavitā surāḥ // BrP_181.30 avatīrya ca tatrāyaṃ kaṃsaṃ ghātayitā bhuvi kālanemisamudbhūtam ity uktvāntardadhe hariḥ // BrP_181.31 adṛśyāya tatas te 'pi praṇipatya mahātmane merupṛṣṭhaṃ surā jagmur avateruś ca bhūtale // BrP_181.32 kaṃsāya cāṣṭamo garbho devakyā dharaṇītale bhaviṣyatīty ācacakṣe bhagavān nārado muniḥ // BrP_181.33 kaṃso 'pi tad upaśrutya nāradāt kupitas tataḥ devakīṃ vasudevaṃ ca gṛhe guptāv adhārayat // BrP_181.34 jātaṃ jātaṃ ca kaṃsāya tenaivoktaṃ yathā purā tathaiva vasudevo 'pi putram arpitavān dvijāḥ // BrP_181.35 hiraṇyakaśipoḥ putrāḥ ṣaḍgarbhā iti viśrutāḥ viṣṇuprayuktā tān nidrā kramād garbhe nyayojayat // BrP_181.36 yoganidrā mahāmāyā vaiṣṇavī mohitaṃ yayā avidyayā jagat sarvaṃ tām āha bhagavān hariḥ // BrP_181.37 gaccha nidre mamādeśāt pātālatalasaṃśrayān ekaikaśyena ṣaḍgarbhān devakījaṭhare naya // BrP_181.38 hateṣu teṣu kaṃsena śeṣākhyo 'ṃśas tato 'naghaḥ aṃśāṃśenodare tasyāḥ saptamaḥ saṃbhaviṣyati // BrP_181.39 gokule vasudevasya bhāryā vai rohiṇī sthitā tasyāḥ prasūtisamaye garbho neyas tvayodaram // BrP_181.40 saptamo bhojarājasya bhayād rodhoparodhataḥ devakyāḥ patito garbha iti loko vadiṣyati // BrP_181.41 garbhasaṃkarṣaṇāt so 'tha loke saṃkarṣaṇeti vai saṃjñām avāpsyate vīraḥ śvetādriśikharopamaḥ // BrP_181.42 tato 'haṃ saṃbhaviṣyāmi devakījaṭhare śubhe garbhe tvayā yaśodāyā gantavyam avilambitam // BrP_181.43 prāvṛṭkāle ca nabhasi kṛṣṇāṣṭamyām ahaṃ niśi utpatsyāmi navamyāṃ ca prasūtiṃ tvam avāpsyasi // BrP_181.44 yaśodāśayane māṃ tu devakyās tvām anindite macchaktipreritamatir vasudevo nayiṣyati // BrP_181.45 kaṃsaś ca tvām upādāya devi śailaśilātale prakṣepsyaty antarikṣe ca tvaṃ sthānaṃ samavāpsyasi // BrP_181.46 tatas tvāṃ śatadhā śakraḥ praṇamya mama gauravāt praṇipātānataśirā bhaginītve grahīṣyati // BrP_181.47 tataḥ śumbhaniśumbhādīn hatvā daityān sahasraśaḥ sthānair anekaiḥ pṛthivīm aśeṣāṃ maṇḍayiṣyasi // BrP_181.48 tvaṃ bhūtiḥ saṃnatiḥ kīrtiḥ kāntir vai pṛthivī dhṛtiḥ lajjā puṣṭir uṣā yā ca kācid anyā tvam eva sā // BrP_181.49 ye tvām āryeti durgeti vedagarbhe 'mbiketi ca bhadreti bhadrakālīti kṣemyā kṣemaṃkarīti ca // BrP_181.50 prātaś caivāparāhṇe ca stoṣyanty ānamramūrtayaḥ teṣāṃ hi vāñchitaṃ sarvaṃ matprasādād bhaviṣyati // BrP_181.51 surāmāṃsopahārais tu bhakṣyabhojyaiś ca pūjitā nṛṇām aśeṣakāmāṃs tvaṃ prasannāyāṃ pradāsyasi // BrP_181.52 te sarve sarvadā bhadrā matprasādād asaṃśayam asaṃdigdhaṃ bhaviṣyanti gaccha devi yathoditam // BrP_181.53 yathoktaṃ sā jagaddhātrī devadevena vai purā ṣaḍgarbhagarbhavinyāsaṃ cakre cānyasya karṣaṇam // BrP_182.1 saptame rohiṇīṃ prāpte garbhe garbhe tato hariḥ lokatrayopakārāya devakyāḥ praviveśa vai // BrP_182.2 yoganidrā yaśodāyās tasminn eva tato dine saṃbhūtā jaṭhare tadvad yathoktaṃ parameṣṭhinā // BrP_182.3 tato grahagaṇaḥ samyak pracacāra divi dvijāḥ viṣṇor aṃśe mahīṃ yāta ṛtavo 'py abhavañ śubhāḥ // BrP_182.4 notsehe devakīṃ draṣṭuṃ kaścid apy atitejasā jājvalyamānāṃ tāṃ dṛṣṭvā manāṃsi kṣobham āyayuḥ // BrP_182.5 adṛṣṭāṃ puruṣaiḥ strībhir devakīṃ devatāgaṇāḥ bibhrāṇāṃ vapuṣā viṣṇuṃ tuṣṭuvus tām aharniśam // BrP_182.6 tvaṃ svāhā tvaṃ svadhā vidyā sudhā tvaṃ jyotir eva ca tvaṃ sarvalokarakṣārtham avatīrṇā mahītale // BrP_182.7 prasīda devi sarvasya jagatas tvaṃ śubhaṃ kuru prītyarthaṃ dhārayeśānaṃ dhṛtaṃ yenākhilaṃ jagat // BrP_182.8 evaṃ saṃstūyamānā sā devair devam adhārayat garbheṇa puṇḍarīkākṣaṃ jagatāṃ trāṇakāraṇam // BrP_182.9 tato 'khilajagatpadmabodhāyācyutabhānunā devakyāḥ pūrvasaṃdhyāyām āvirbhūtaṃ mahātmanā // BrP_182.10 madhyarātre 'khilādhāre jāyamāne janārdane mandaṃ jagarjur jaladāḥ puṣpavṛṣṭimucaḥ surāḥ // BrP_182.11 phullendīvarapattrābhaṃ caturbāhum udīkṣya tam śrīvatsavakṣasaṃ jātaṃ tuṣṭāvānakadundubhiḥ // BrP_182.12 abhiṣṭūya ca taṃ vāgbhiḥ prasannābhir mahāmatiḥ vijñāpayām āsa tadā kaṃsād bhīto dvijottamāḥ // BrP_182.13 jñāto 'si devadeveśa śaṅkhacakragadādhara divyaṃ rūpam idaṃ deva prasādenopasaṃhara // BrP_182.14 adyaiva deva kaṃso 'yaṃ kurute mama yātanām avatīrṇam iti jñātvā tvām asmin mandire mama // BrP_182.15 yo 'nantarūpo 'khilaviśvarūpo garbhe 'pi lokān vapuṣā bibharti prasīdatām eṣa sa devadevaḥ svamāyayāviṣkṛtabālarūpaḥ BrP_182.16 upasaṃhara sarvātman rūpam etac caturbhujam jānātu māvatāraṃ te kaṃso 'yaṃ ditijāntaka // BrP_182.17 stuto 'haṃ yat tvayā pūrvaṃ putrārthinyā tad adya te saphalaṃ devi saṃjātaṃ jāto 'haṃ yat tavodarāt // BrP_182.18 ity uktvā bhagavāṃs tūṣṇīṃ babhūva munisattamāḥ vasudevo 'pi taṃ rātrāv ādāya prayayau bahiḥ // BrP_182.19 mohitāś cābhavaṃs tatra rakṣiṇo yoganidrayā mathurādvārapālāś ca vrajaty ānakadundubhau // BrP_182.20 varṣatāṃ jaladānāṃ ca tat toyam ulbaṇaṃ niśi saṃchādya taṃ yayau śeṣaḥ phaṇair ānakadundubhim // BrP_182.21 yamunāṃ cātigambhīrāṃ nānāvartaśatākulām vasudevo vahan viṣṇuṃ jānumātravahāṃ yayau // BrP_182.22 kaṃsasya karam ādāya tatraivābhyāgatāṃs taṭe nandādīn gopavṛddhāṃś ca yamunāyāṃ dadarśa saḥ // BrP_182.23 tasmin kāle yaśodāpi mohitā yoganidrayā tām eva kanyāṃ munayaḥ prāsūta mohite jane // BrP_182.24 vasudevo 'pi vinyasya bālam ādāya dārikām yaśodāśayane tūrṇam ājagāmāmitadyutiḥ // BrP_182.25 dadarśa ca vibuddhvā sā yaśodā jātam ātmajam nīlotpaladalaśyāmaṃ tato 'tyarthaṃ mudaṃ yayau // BrP_182.26 ādāya vasudevo 'pi dārikāṃ nijamandiram devakīśayane nyasya yathāpūrvam atiṣṭhata // BrP_182.27 tato bāladhvaniṃ śrutvā rakṣiṇaḥ sahasotthitāḥ kaṃsam āvedayām āsur devakīprasavaṃ dvijāḥ // BrP_182.28 kaṃsas tūrṇam upetyaināṃ tato jagrāha bālikām muñca muñceti devakyāsannakaṇṭhaṃ nivāritaḥ // BrP_182.29 cikṣepa ca śilāpṛṣṭhe sā kṣiptā viyati sthitim avāpa rūpaṃ ca mahat sāyudhāṣṭamahābhujam prajahāsa tathaivoccaiḥ kaṃsaṃ ca ruṣitābravīt // BrP_182.30 kiṃ mayākṣiptayā kaṃsa jāto yas tvāṃ haniṣyati sarvasvabhūto devānām āsīn mṛtyuḥ purā sa te tad etat saṃpradhāryāśu kriyatāṃ hitam ātmanaḥ // BrP_182.31 ity uktvā prayayau devī divyasraggandhabhūṣaṇā paśyato bhojarājasya stutā siddhair vihāyasā // BrP_182.32 kaṃsas tv athodvignamanāḥ prāha sarvān mahāsurān pralambakeśipramukhān āhūyāsurapuṃgavān // BrP_183.1 he pralamba mahābāho keśin dhenuka pūtane ariṣṭādyais tathā cānyaiḥ śrūyatāṃ vacanaṃ mama // BrP_183.2 māṃ hantum amarair yatnaḥ kṛtaḥ kila durātmabhiḥ madvīryatāpitān vīrān na tv etān gaṇayāmy aham // BrP_183.3 āścaryaṃ kanyayā coktaṃ jāyate daityapuṃgavāḥ hāsyaṃ me jāyate vīrās teṣu yatnapareṣv api // BrP_183.4 tathāpi khalu duṣṭānāṃ teṣām apy adhikaṃ mayā apakārāya daityendrā yatanīyaṃ durātmanām // BrP_183.5 utpannaś cāpi mṛtyur me bhūtabhavyabhavatprabhuḥ ity etad bālikā prāha devakīgarbhasaṃbhavā // BrP_183.6 tasmād bāleṣu paramo yatnaḥ kāryo mahītale yatrodriktaṃ balaṃ bāle sa hantavyaḥ prayatnataḥ // BrP_183.7 ity ājñāpyāsurān kaṃsaḥ praviśyātmagṛhaṃ tataḥ uvāca vasudevaṃ ca devakīm avirodhataḥ // BrP_183.8 yuvayor ghātitā garbhā vṛthaivaite mayādhunā ko 'py anya eva nāśāya bālo mama samudgataḥ // BrP_183.9 tad alaṃ paritāpena nūnaṃ yad bhāvino hi te arbhakā yuvayoḥ ko vā āyuṣo 'nte na hanyate // BrP_183.10 ity āśvāsya vimucyaiva kaṃsas tau paritoṣya ca antargṛhaṃ dvijaśreṣṭhāḥ praviveśa punaḥ svakam // BrP_183.11 vimukto vasudevo 'pi nandasya śakaṭaṃ gataḥ prahṛṣṭaṃ dṛṣṭavān nandaṃ putro jāto mameti vai // BrP_184.1 vasudevo 'pi taṃ prāha diṣṭyā diṣṭyeti sādaram vārdhake 'pi samutpannas tanayo 'yaṃ tavādhunā // BrP_184.2 datto hi vārṣikaḥ sarvo bhavadbhir nṛpateḥ karaḥ yadartham āgatas tasmān nātra stheyaṃ mahātmanā // BrP_184.3 yadartham āgataḥ kāryaṃ tan niṣpannaṃ kim āsyate bhavadbhir gamyatāṃ nanda tac chīghraṃ nijagokulam // BrP_184.4 mamāpi bālakas tatra rohiṇīprasavo hi yaḥ sa rakṣaṇīyo bhavatā yathāyaṃ tanayo nijaḥ // BrP_184.5 ity uktāḥ prayayur gopā nandagopapurogamāḥ śakaṭāropitair bhāṇḍaiḥ karaṃ dattvā mahābalāḥ // BrP_184.6 vasatāṃ gokule teṣāṃ pūtanā bālaghātinī suptaṃ kṛṣṇam upādāya rātrau ca pradadau stanam // BrP_184.7 yasmai yasmai stanaṃ rātrau pūtanā saṃprayacchati tasya tasya kṣaṇenāṅgaṃ bālakasyopahanyate // BrP_184.8 kṛṣṇas tasyāḥ stanaṃ gāḍhaṃ karābhyām atipīḍitam gṛhītvā prāṇasahitaṃ papau krodhasamanvitaḥ // BrP_184.9 sā vimuktamahārāvā vicchinnasnāyubandhanā papāta pūtanā bhūmau mriyamāṇātibhīṣaṇā // BrP_184.10 tannādaśrutisaṃtrāsād vibuddhās te vrajaukasaḥ dadṛśuḥ pūtanotsaṅge kṛṣṇaṃ tāṃ ca nipātitām // BrP_184.11 ādāya kṛṣṇaṃ saṃtrastā yaśodā ca tato dvijāḥ gopucchabhrāmaṇādyaiś ca bāladoṣam apākarot // BrP_184.12 gopurīṣam upādāya nandagopo 'pi mastake kṛṣṇasya pradadau rakṣāṃ kurvann idam udairayat // BrP_184.13 rakṣatu tvām aśeṣāṇāṃ bhūtānāṃ prabhavo hariḥ yasya nābhisamudbhūtāt paṅkajād abhavaj jagat // BrP_184.14 yena daṃṣṭrāgravidhṛtā dhārayaty avanī jagat varāharūpadhṛg devaḥ sa tvāṃ rakṣatu keśavaḥ // BrP_184.15 guhyaṃ sa jaṭharaṃ viṣṇur jaṅghāpādau janārdanaḥ vāmano rakṣatu sadā bhavantaṃ yaḥ kṣaṇād abhūt // BrP_184.16 trivikramakramākrāntatrailokyasphuradāyudhaḥ śiras te pātu govindaḥ kaṇṭhaṃ rakṣatu keśavaḥ // BrP_184.17 mukhabāhū prabāhū ca manaḥ sarvendriyāṇi ca rakṣatv avyāhataiśvaryas tava nārāyaṇo 'vyayaḥ // BrP_184.18 tvāṃ dikṣu pātu vaikuṇṭho vidikṣu madhusūdanaḥ hṛṣīkeśo 'mbare bhūmau rakṣatu tvāṃ mahīdharaḥ // BrP_184.19 evaṃ kṛtasvastyayano nandagopena bālakaḥ śāyitaḥ śakaṭasyādho bālaparyaṅkikātale // BrP_184.20 te ca gopā mahad dṛṣṭvā pūtanāyāḥ kalevaram mṛtāyāḥ paramaṃ trāsaṃ vismayaṃ ca tadā yayuḥ // BrP_184.21 kadācic chakaṭasyādhaḥ śayāno madhusūdanaḥ cikṣepa caraṇāv ūrdhvaṃ stanārthī praruroda ca // BrP_184.22 tasya pādaprahāreṇa śakaṭaṃ parivartitam vidhvastabhāṇḍakumbhaṃ tad viparītaṃ papāta vai // BrP_184.23 tato hāhākṛtaḥ sarvo gopagopījano dvijāḥ ājagāma tadā jñātvā bālam uttānaśāyinam // BrP_184.24 gopāḥ keneti jagaduḥ śakaṭaṃ parivartitam tatraiva bālakāḥ procur bālenānena pātitam // BrP_184.25 rudatā dṛṣṭam asmābhiḥ pādavikṣepatāḍitam śakaṭaṃ parivṛttaṃ vai naitad anyasya ceṣṭitam // BrP_184.26 tataḥ punar atīvāsan gopā vismitacetasaḥ nandagopo 'pi jagrāha bālam atyantavismitaḥ // BrP_184.27 yaśodā vismayārūḍhā bhagnabhāṇḍakapālakam śakaṭaṃ cārcayām āsa dadhipuṣpaphalākṣataiḥ // BrP_184.28 gargaś ca gokule tatra vasudevapracoditaḥ pracchanna eva gopānāṃ saṃskāram akarot tayoḥ // BrP_184.29 jyeṣṭhaṃ ca rāmam ity āha kṛṣṇaṃ caiva tathāparam gargo matimatāṃ śreṣṭho nāma kurvan mahāmatiḥ // BrP_184.30 alpenaiva hi kālena vijñātau tau mahābalau ghṛṣṭajānukarau viprā babhūvatur ubhāv api // BrP_184.31 karīṣabhasmadigdhāṅgau bhramamāṇāv itas tataḥ na nivārayituṃ śaktā yaśodā tau na rohiṇī // BrP_184.32 govāṭamadhye krīḍantau vatsavāṭagatau punaḥ tadaharjātagovatsapucchākarṣaṇatatparau // BrP_184.33 yadā yaśodā tau bālāv ekasthānacarāv ubhau śaśāka no vārayituṃ krīḍantāv aticañcalau // BrP_184.34 dāmnā baddhvā tadā madhye nibabandha ulūkhale kṛṣṇam akliṣṭakarmāṇam āha cedam amarṣitā // BrP_184.35 yadi śakto 'si gaccha tvam aticañcalaceṣṭita // BrP_184.36 ity uktvā ca nijaṃ karma sā cakāra kuṭumbinī vyagrāyām atha tasyāṃ sa karṣamāṇa ulūkhalam // BrP_184.37 yamalārjunayor madhye jagāma kamalekṣaṇaḥ karṣatā vṛkṣayor madhye tiryag evam ulūkhalam // BrP_184.38 bhagnāv uttuṅgaśākhāgrau tena tau yamalārjunau tataḥ kaṭakaṭāśabdasamākarṇanakātaraḥ // BrP_184.39 ājagāma vrajajano dadṛśe ca mahādrumau bhagnaskandhau nipātitau bhagnaśākhau mahītale // BrP_184.40 dadarśa cālpadantāsyaṃ smitahāsaṃ ca bālakam tayor madhyagataṃ baddhaṃ dāmnā gāḍhaṃ tathodare // BrP_184.41 tataś ca dāmodaratāṃ sa yayau dāmabandhanāt gopavṛddhās tataḥ sarve nandagopapurogamāḥ // BrP_184.42 mantrayām āsur udvignā mahotpātātibhīravaḥ sthāneneha na naḥ kāryaṃ vrajāmo 'nyan mahāvanam // BrP_184.43 utpātā bahavo hy atra dṛśyante nāśahetavaḥ pūtanāyā vināśaś ca śakaṭasya viparyayaḥ // BrP_184.44 vinā vātādidoṣeṇa drumayoḥ patanaṃ tathā vṛndāvanam itaḥ sthānāt tasmād gacchāma mā ciram // BrP_184.45 yāvad bhaumamahotpātadoṣo nābhibhaved vrajam iti kṛtvā matiṃ sarve gamane te vrajaukasaḥ // BrP_184.46 ūcuḥ svaṃ svaṃ kulaṃ śīghraṃ gamyatāṃ mā vilambyatām tataḥ kṣaṇena prayayuḥ śakaṭair godhanais tathā // BrP_184.47 yūthaśo vatsapālīś ca kālayanto vrajaukasaḥ sarvāvayavanirdhūtaṃ kṣaṇamātreṇa tat tadā // BrP_184.48 kākakākīsamākīrṇaṃ vrajasthānam abhūd dvijāḥ vṛndāvanaṃ bhagavatā kṛṣṇenākliṣṭakarmaṇā // BrP_184.49 śubhena manasā dhyātaṃ gavāṃ vṛddhim abhīpsatā tatas tatrātirukṣe 'pi dharmakāle dvijottamāḥ // BrP_184.50 prāvṛṭkāla ivābhūc ca navaśaṣpaṃ samantataḥ sa samāvāsitaḥ sarvo vrajo vṛndāvane tataḥ // BrP_184.51 śakaṭīvāṭaparyantacandrārdhākārasaṃsthitiḥ vatsabālau ca saṃvṛttau rāmadāmodarau tataḥ // BrP_184.52 tatra sthitau tau ca goṣṭhe ceratur bālalīlayā barhipattrakṛtāpīḍau vanyapuṣpāvataṃsakau // BrP_184.53 gopaveṇukṛtātodyapattravādyakṛtasvanau kākapakṣadharau bālau kumārāv iva pāvakau // BrP_184.54 hasantau ca ramantau ca ceratus tan mahad vanam kvacid dhasantāv anyonyaṃ krīḍamānau tathā paraiḥ // BrP_184.55 gopaputraiḥ samaṃ vatsāṃś cārayantau viceratuḥ kālena gacchatā tau tu saptavarṣau babhūvatuḥ // BrP_184.56 sarvasya jagataḥ pālau vatsapālau mahāvraje prāvṛṭkālas tato 'tīva meghaughasthagitāmbaraḥ // BrP_184.57 babhūva vāridhārābhir aikyaṃ kurvan diśām iva prarūḍhanavapuṣpāḍhyā śakragopavṛtā mahī // BrP_184.58 yathā mārakate vāsīt padmarāgavibhūṣitā ūhur unmārgagāmīni nimnagāmbhāṃsi sarvataḥ // BrP_184.59 manāṃsi durvinītānāṃ prāpya lakṣmīṃ navām iva vikāle ca yathākāmaṃ vrajam etya mahābalau gopaiḥ samānaiḥ sahitau cikrīḍāte 'marāv iva // BrP_184.60 ekadā tu vinā rāmaṃ kṛṣṇo vṛndāvanaṃ yayau vicacāra vṛto gopair vanyapuṣpasragujjvalaḥ // BrP_185.1 sa jagāmātha kālindīṃ lolakallolaśālinīm tīrasaṃlagnaphenaughair hasantīm iva sarvataḥ // BrP_185.2 tasyāṃ cātimahābhīmaṃ viṣāgnikaṇadūṣitam hradaṃ kālīyanāgasya dadarśātivibhīṣaṇam // BrP_185.3 viṣāgninā visaratā dagdhatīramahātarum vātāhatāmbuvikṣepasparśadagdhavihaṃgamam // BrP_185.4 tam atīva mahāraudraṃ mṛtyuvaktram ivāparam vilokya cintayām āsa bhagavān madhusūdanaḥ // BrP_185.5 asmin vasati duṣṭātmā kālīyo 'sau viṣāyudhaḥ yo mayā nirjitas tyaktvā duṣṭo naṣṭaḥ payonidhau // BrP_185.6 teneyaṃ dūṣitā sarvā yamunā sāgaraṃgamā na narair godhanair vāpi tṛṣārtair upabhujyate // BrP_185.7 tad asya nāgarājasya kartavyo nigraho mayā nityatrastāḥ sukhaṃ yena careyur vrajavāsinaḥ // BrP_185.8 etadarthaṃ nṛloke 'sminn avatāro mayā kṛtaḥ yad eṣām utpathasthānāṃ kāryā śāstir durātmanām // BrP_185.9 tad etan nātidūrasthaṃ kadambam uruśākhinam adhiruhyotpatiṣyāmi hrade 'smiñ jīvanāśinaḥ // BrP_185.10 itthaṃ vicintya baddhvā ca gāḍhaṃ parikaraṃ tataḥ nipapāta hrade tatra sarparājasya vegataḥ // BrP_185.11 tenāpi patatā tatra kṣobhitaḥ sa mahāhradaḥ atyarthadūrajātāṃś ca tāṃś cāsiñcan mahīruhān // BrP_185.12 te 'hiduṣṭaviṣajvālātaptāmbutapanokṣitāḥ jajvaluḥ pādapāḥ sadyo jvālāvyāptadigantarāḥ // BrP_185.13 āsphoṭayām āsa tadā kṛṣṇo nāgahradaṃ bhujaiḥ tacchabdaśravaṇāc cātha nāgarājo 'bhyupāgamat // BrP_185.14 ātāmranayanaḥ kopād viṣajvālākulaiḥ phaṇaiḥ vṛto mahāviṣaiś cānyair aruṇair anilāśanaiḥ // BrP_185.15 nāgapatnyaś ca śataśo hārihāropaśobhitāḥ prakampitatanūtkṣepacalatkuṇḍalakāntayaḥ // BrP_185.16 tataḥ praveṣṭitaḥ sarpaiḥ sa kṛṣṇo bhogabandhanaiḥ dadaṃśuś cāpi te kṛṣṇaṃ viṣajvālāvilair mukhaiḥ // BrP_185.17 taṃ tatra patitaṃ dṛṣṭvā nāgabhoganipīḍitam gopā vrajam upāgatya cukruśuḥ śokalālasāḥ // BrP_185.18 eṣa kṛṣṇo gato mohamagno vai kāliye hrade bhakṣyate sarparājena tad āgacchata mā ciram // BrP_185.19 etac chrutvā tato gopā vajrapātopamaṃ vacaḥ gopyaś ca tvaritā jagmur yaśodāpramukhā hradam // BrP_185.20 hā hā kvāsāv iti jano gopīnām ativihvalaḥ yaśodayā samaṃ bhrānto drutaḥ praskhalito yayau // BrP_185.21 nandagopaś ca gopāś ca rāmaś cādbhutavikramaḥ tvaritaṃ yamunāṃ jagmuḥ kṛṣṇadarśanalālasāḥ // BrP_185.22 dadṛśuś cāpi te tatra sarparājavaśaṃgatam niṣprayatnaṃ kṛtaṃ kṛṣṇaṃ sarpabhogena veṣṭitam // BrP_185.23 nandagopaś ca niśceṣṭaḥ paśyan putramukhaṃ bhṛśam yaśodā ca mahābhāgā babhūva munisattamāḥ // BrP_185.24 gopyas tv anyā rudatyaś ca dadṛśuḥ śokakātarāḥ procuś ca keśavaṃ prītyā bhayakātaragadgadam // BrP_185.25 sarvā yaśodayā sārdhaṃ viśāmo 'tra mahāhrade nāgarājasya no gantum asmākaṃ yujyate vraje // BrP_185.26 divasaḥ ko vinā sūryaṃ vinā candreṇa kā niśā vinā dugdhena kā gāvo vinā kṛṣṇena ko vrajaḥ vinākṛtā na yāsyāmaḥ kṛṣṇenānena gokulam // BrP_185.27 iti gopīvacaḥ śrutvā rauhiṇeyo mahābalaḥ uvāca gopān vidhurān vilokya stimitekṣaṇaḥ // BrP_185.28 nandaṃ ca dīnam atyarthaṃ nyastadṛṣṭiṃ sutānane mūrchākulāṃ yaśodāṃ ca kṛṣṇamāhātmyasaṃjñayā // BrP_185.29 kim ayaṃ devadeveśa bhāvo 'yaṃ mānuṣas tvayā vyajyate svaṃ tam ātmānaṃ kim anyaṃ tvaṃ na vetsi yat // BrP_185.30 tvam asya jagato nābhiḥ surāṇām eva cāśrayaḥ kartāpahartā pātā ca trailokyaṃ tvaṃ trayīmayaḥ // BrP_185.31 atrāvatīrṇayoḥ kṛṣṇa gopā eva hi bāndhavāḥ gopyaś ca sīdataḥ kasmāt tvaṃ bandhūn samupekṣase // BrP_185.32 darśito mānuṣo bhāvo darśitaṃ bālaceṣṭitam tad ayaṃ damyatāṃ kṛṣṇa durātmā daśanāyudhaḥ // BrP_185.33 iti saṃsmāritaḥ kṛṣṇaḥ smitabhinnauṣṭhasaṃpuṭaḥ āsphālya mocayām āsa svaṃ dehaṃ bhogabandhanāt // BrP_185.34 ānāmya cāpi hastābhyām ubhābhyāṃ madhyamaṃ phaṇam āruhya bhugnaśirasaḥ prananartoruvikramaḥ // BrP_185.35 vraṇāḥ phaṇe 'bhavaṃs tasya kṛṣṇasyāṅghrivikuṭṭanaiḥ yatronnatiṃ ca kurute nanāmāsya tataḥ śiraḥ // BrP_185.36 mūrchām upāyayau bhrāntyā nāgaḥ kṛṣṇasya kuṭṭanaiḥ daṇḍapātanipātena vavāma rudhiraṃ bahu // BrP_185.37 taṃ nirbhugnaśirogrīvam āsyaprasrutaśoṇitam vilokya śaraṇaṃ jagmus tatpatnyo madhusūdanam // BrP_185.38 jñāto 'si devadeveśa sarveśas tvam anuttama paraṃ jyotir acintyaṃ yat tadaṃśaḥ parameśvaraḥ // BrP_185.39 na samarthāḥ sura stotuṃ yam ananyabhavaṃ prabhum svarūpavarṇanaṃ tasya kathaṃ yoṣit kariṣyati // BrP_185.40 yasyākhilamahīvyomajalāgnipavanātmakam brahmāṇḍam alpakāṃśāṃśaḥ stoṣyāmas taṃ kathaṃ vayam // BrP_185.41 tataḥ kuru jagatsvāmin prasādam avasīdataḥ prāṇāṃs tyajati nāgo 'yaṃ bhartṛbhikṣā pradīyatām // BrP_185.42 ity ukte tābhir āśvāsya klāntadeho 'pi pannagaḥ prasīda devadeveti prāha vākyaṃ śanaiḥ śanaiḥ // BrP_185.43 tavāṣṭaguṇam aiśvaryaṃ nātha svābhāvikaṃ param nirastātiśayaṃ yasya tasya stoṣyāmi kiṃ nv aham // BrP_185.44 tvaṃ paras tvaṃ parasyādyaḥ paraṃ tvaṃ tatparātmakam parasmāt paramo yas tvaṃ tasya stoṣyāmi kiṃ nv aham // BrP_185.45 yathāhaṃ bhavatā sṛṣṭo jātyā rūpeṇa ceśvaraḥ svabhāvena ca saṃyuktas tathedaṃ ceṣṭitaṃ mayā // BrP_185.46 yady anyathā pravarteya devadeva tato mayi nyāyyo daṇḍanipātas te tavaiva vacanaṃ yathā // BrP_185.47 tathāpi yaṃ jagatsvāmī daṇḍaṃ pātitavān mayi sa soḍho 'yaṃ varo daṇḍas tvatto nānyo 'stu me varaḥ // BrP_185.48 hatavīryo hataviṣo damito 'haṃ tvayācyuta jīvitaṃ dīyatām ekam ājñāpaya karomi kim // BrP_185.49 nātra stheyaṃ tvayā sarpa kadācid yamunājale sabhṛtyaparivāras tvaṃ samudrasalilaṃ vraja // BrP_185.50 matpadāni ca te sarpa dṛṣṭvā mūrdhani sāgare garuḍaḥ pannagaripus tvayi na prahariṣyati // BrP_185.51 ity uktvā sarparājānaṃ mumoca bhagavān hariḥ praṇamya so 'pi kṛṣṇāya jagāma payasāṃ nidhim // BrP_185.52 paśyatāṃ sarvabhūtānāṃ sabhṛtyāpatyabandhavaḥ samastabhāryāsahitaḥ parityajya svakaṃ hradam // BrP_185.53 gate sarpe pariṣvajya mṛtaṃ punar ivāgatam gopā mūrdhani govindaṃ siṣicur netrajair jalaiḥ // BrP_185.54 kṛṣṇam akliṣṭakarmāṇam anye vismitacetasaḥ tuṣṭuvur muditā gopā dṛṣṭvā śivajalāṃ nadīm // BrP_185.55 gīyamāno 'tha gopībhiś caritaiś cāruceṣṭitaiḥ saṃstūyamāno gopālaiḥ kṛṣṇo vrajam upāgamat // BrP_185.56 gāḥ pālayantau ca punaḥ sahitau rāmakeśavau bhramamāṇau vane tatra ramyaṃ tālavanaṃ gatau // BrP_186.1 tac ca tālavanaṃ nityaṃ dhenuko nāma dānavaḥ nṛgomāṃsakṛtāhāraḥ sadādhyāste kharākṛtiḥ // BrP_186.2 tatra tālavanaṃ ramyaṃ phalasaṃpatsamanvitam dṛṣṭvā spṛhānvitā gopāḥ phalādāne 'bruvan vacaḥ // BrP_186.3 he rāma he kṛṣṇa sadā dhenukenaiva rakṣyate bhūpradeśo yatas tasmāt tyaktānīmāni santi vai // BrP_186.4 phalāni paśya tālānāṃ gandhamodayutāni vai vayam etāny abhīpsāmaḥ pātyantāṃ yadi rocate // BrP_186.5 iti gopakumārāṇāṃ śrutvā saṃkarṣaṇo vacaḥ kṛṣṇaś ca pātayām āsa bhuvi tālaphalāni vai // BrP_186.6 tālānāṃ patatāṃ śabdam ākarṇyāsurarāṭ tataḥ ājagāma sa duṣṭātmā kopād daiteyagardabhaḥ // BrP_186.7 padbhyām ubhābhyāṃ sa tadā paścimābhyāṃ ca taṃ balī jaghānorasi tābhyāṃ ca sa ca tenāpy agṛhyata // BrP_186.8 gṛhītvā bhrāmaṇenaiva cāmbare gatajīvitam tasminn eva pracikṣepa vegena tṛṇarājani // BrP_186.9 tataḥ phalāny anekāni tālāgrān nipatan kharaḥ pṛthivyāṃ pātayām āsa mahāvāto 'mbudān iva // BrP_186.10 anyān apy asya vai jñātīn āgatān daityagardabhān kṛṣṇaś cikṣepa tālāgre balabhadraś ca līlayā // BrP_186.11 kṣaṇenālaṃkṛtā pṛthvī pakvais tālaphalais tadā daityagardabhadehaiś ca munayaḥ śuśubhe 'dhikam // BrP_186.12 tato gāvo nirābādhās tasmiṃs tālavane dvijāḥ navaśaṣpaṃ sukhaṃ cerur yatra bhuktam abhūt purā // BrP_186.13 tasmin rāsabhadaiteye sānuje vinipātite sarvagopālagopīnāṃ ramyaṃ tālavanaṃ babhau // BrP_187.1 tatas tau jātaharṣau tu vasudevasutāv ubhau śuśubhāte mahātmānau bālaśṛṅgāv ivarṣabhau // BrP_187.2 cārayantau ca gā dūre vyāharantau ca nāmabhiḥ niyogapāśaskandhau tau vanamālāvibhūṣitau // BrP_187.3 suvarṇāñjanacūrṇābhyāṃ tadā tau bhūṣitāmbarau mahendrāyudhasaṃkāśau śvetakṛṣṇāv ivāmbudau // BrP_187.4 ceratur lokasiddhābhiḥ krīḍābhir itaretaram samastalokanāthānāṃ nāthabhūtau bhuvaṃ gatau // BrP_187.5 manuṣyadharmābhiratau mānayantau manuṣyatām tajjātiguṇayuktābhiḥ krīḍābhiś ceratur vanam // BrP_187.6 tatas tv āndolikābhiś ca niyuddhaiś ca mahābalau vyāyāmaṃ cakratus tatra kṣepaṇīyais tathāśmabhiḥ // BrP_187.7 tallipsur asuras tatra ubhayo ramamāṇayoḥ ājagāma pralambākhyo gopaveṣatirohitaḥ // BrP_187.8 so 'vagāhata niḥśaṅkaṃ teṣāṃ madhyamamānuṣaḥ mānuṣaṃ rūpam āsthāya pralambo dānavottamaḥ // BrP_187.9 tayoś chidrāntaraprepsur atiśīghram amanyata kṛṣṇaṃ tato rauhiṇeyaṃ hantuṃ cakre manoratham // BrP_187.10 hariṇā krīḍanaṃ nāma bālakrīḍanakaṃ tataḥ prakrīḍitās tu te sarve dvau dvau yugapad utpatan // BrP_187.11 śrīdāmnā saha govindaḥ pralambena tathā balaḥ gopālair aparaiś cānye gopālāḥ saha pupluvuḥ // BrP_187.12 śrīdāmānaṃ tataḥ kṛṣṇaḥ pralambaṃ rohiṇīsutaḥ jitavān kṛṣṇapakṣīyair gopair anyaiḥ parājitāḥ // BrP_187.13 te vāhayantas tv anyonyaṃ bhāṇḍīraskandham etya vai punar nivṛttās te sarve ye ye tatra parājitāḥ // BrP_187.14 saṃkarṣaṇaṃ tu skandhena śīghram utkṣipya dānavaḥ na tasthau prajagāmaiva sacandra iva vāridaḥ // BrP_187.15 aśakto vahane tasya saṃrambhād dānavottamaḥ vavṛdhe sumahākāyaḥ prāvṛṣīva balāhakaḥ // BrP_187.16 saṃkarṣaṇas tu taṃ dṛṣṭvā dagdhaśailopamākṛtim sragdāmalambābharaṇaṃ mukuṭāṭopamastakam // BrP_187.17 raudraṃ śakaṭacakrākṣaṃ pādanyāsacalatkṣitim hriyamāṇas tataḥ kṛṣṇam idaṃ vacanam abravīt // BrP_187.18 kṛṣṇa kṛṣṇa hriye tv eṣa parvatodagramūrtinā kenāpi paśya daityena gopālacchadmarūpiṇā // BrP_187.19 yad atra sāṃprataṃ kāryaṃ mayā madhuniṣūdana tat kathyatāṃ prayāty eṣa durātmātitvarānvitaḥ // BrP_187.20 tam āha rāmaṃ govindaḥ smitabhinnauṣṭhasaṃpuṭaḥ mahātmā rauhiṇeyasya balavīryapramāṇavit // BrP_187.21 kim ayaṃ mānuṣo bhāvo vyaktam evāvalambyate sarvātman sarvaguhyānāṃ guhyād guhyātmanā tvayā // BrP_187.22 smarāśeṣajagadīśa kāraṇaṃ kāraṇāgraja ātmānam ekaṃ tadvac ca jagaty ekārṇave ca yaḥ // BrP_187.23 bhavān ahaṃ ca viśvātmann ekam eva hi kāraṇam jagato 'sya jagaty arthe bhedenāvāṃ vyavasthitau // BrP_187.24 tat smaryatām ameyātmaṃs tvayātmā jahi dānavam mānuṣyam evam ālambya bandhūnāṃ kriyatāṃ hitam // BrP_187.25 iti saṃsmārito viprāḥ kṛṣṇena sumahātmanā vihasya pīḍayām āsa pralambaṃ balavān balaḥ // BrP_187.26 muṣṭinā cāhan mūrdhni kopasaṃraktalocanaḥ tena cāsya prahāreṇa bahir yāte vilocane // BrP_187.27 sa niṣkāsitamastiṣko mukhāc choṇitam udvaman nipapāta mahīpṛṣṭhe daityavaryo mamāra ca // BrP_187.28 pralambaṃ nihataṃ dṛṣṭvā balenādbhutakarmaṇā prahṛṣṭās tuṣṭuvur gopāḥ sādhu sādhv iti cābruvan // BrP_187.29 saṃstūyamāno rāmas tu gopair daitye nipātite pralambe saha kṛṣṇena punar gokulam āyayau // BrP_187.30 tayor viharator evaṃ rāmakeśavayor vraje prāvṛḍvyatītā vikasatsarojā cābhavac charat // BrP_187.31 vimalāmbaranakṣatre kāle cābhyāgate vrajam dadarśendrotsavārambhapravṛttān vrajavāsinaḥ // BrP_187.32 kṛṣṇas tān utsukān dṛṣṭvā gopān utsavalālasān kautūhalād idaṃ vākyaṃ prāha vṛddhān mahāmatiḥ // BrP_187.33 ko 'yaṃ śakramaho nāma yena vo harṣa āgataḥ prāha taṃ nandagopaś ca pṛcchantam atisādaram // BrP_187.34 meghānāṃ payasām īśo devarājaḥ śatakratuḥ yena saṃcoditā meghā varṣanty ambumayaṃ rasam // BrP_187.35 tadvṛṣṭijanitaṃ sasyaṃ vayam anye ca dehinaḥ vartayāmopabhuñjānās tarpayāmaś ca devatāḥ // BrP_187.36 kṣīravatya imā gāvo vatsavatyaś ca nirvṛtāḥ tena saṃvardhitaiḥ sasyaiḥ puṣṭās tuṣṭā bhavanti vai // BrP_187.37 nāsasyā nānṛṇā bhūmir na bubhukṣārdito janaḥ dṛśyate yatra dṛśyante vṛṣṭimanto balāhakāḥ // BrP_187.38 bhaumam etat payo gobhir dhatte sūryasya vāridaḥ parjanyaḥ sarvalokasya bhavāya bhuvi varṣati // BrP_187.39 tasmāt prāvṛṣi rājānaḥ śakraṃ sarve mudānvitāḥ mahe sureśam arghanti vayam anye ca dehinaḥ // BrP_187.40 nandagopasya vacanaṃ śrutvetthaṃ śakrapūjane kopāya tridaśendrasya prāha dāmodaras tadā // BrP_187.41 na vayaṃ kṛṣikartāro vaṇijyājīvino na ca gāvo 'smaddaivataṃ tāta vayaṃ vanacarā yataḥ // BrP_187.42 ānvīkṣikī trayī vārttā daṇḍanītis tathāparā vidyācatuṣṭayaṃ tv etad vārttām atra śṛṇuṣva me // BrP_187.43 kṛṣir vaṇijyā tadvac ca tṛtīyaṃ paśupālanam vidyā hy etā mahābhāgā vārttā vṛttitrayāśrayā // BrP_187.44 karṣakāṇāṃ kṛṣir vṛttiḥ paṇyaṃ tu paṇajīvinām asmākaṃ gāḥ parā vṛttir vārttā bhedair iyaṃ tribhiḥ // BrP_187.45 vidyayā yo yayā yuktas tasya sā daivataṃ mahat saiva pūjyārcanīyā ca saiva tasyopakārikā // BrP_187.46 yo 'nyasyāḥ phalam aśnan vai pūjayaty aparāṃ naraḥ iha ca pretya caivāsau tāta nāpnoti śobhanam // BrP_187.47 pūjyantāṃ prathitāḥ sīmāḥ sīmāntaṃ ca punar vanam vanāntā girayaḥ sarve sā cāsmākaṃ parā gatiḥ // BrP_187.48 giriyajñas tv ayaṃ tasmād goyajñaś ca pravartyatām kim asmākaṃ mahendreṇa gāvaḥ śailāś ca devatāḥ // BrP_187.49 mantrayajñaparā viprāḥ sīrayajñāś ca karṣakāḥ girigoyajñaśīlāś ca vayam adrivanāśrayāḥ // BrP_187.50 tasmād govardhanaḥ śailo bhavadbhir vividhārhaṇaiḥ arcyatāṃ pūjyatāṃ medhyaṃ paśuṃ hatvā vidhānataḥ // BrP_187.51 sarvaghoṣasya saṃdohā gṛhyantāṃ mā vicāryatām bhojyantāṃ tena vai viprās tathānye cāpi vāñchakāḥ // BrP_187.52 tam arcitaṃ kṛte home bhojiteṣu dvijātiṣu śaratpuṣpakṛtāpīḍāḥ parigacchantu gogaṇāḥ // BrP_187.53 etan mama mataṃ gopāḥ saṃprītyā kriyate yadi tataḥ kṛtā bhavet prītir gavām adres tathā mama // BrP_187.54 iti tasya vacaḥ śrutvā nandādyās te vrajaukasaḥ prītyutphullamukhā viprāḥ sādhu sādhv ity athābruvan // BrP_187.55 śobhanaṃ te mataṃ vatsa yad etad bhavatoditam tat kariṣyāmy ahaṃ sarvaṃ giriyajñaḥ pravartyatām // BrP_187.56 tathā ca kṛtavantas te giriyajñaṃ vrajaukasaḥ dadhipāyasamāṃsādyair daduḥ śailabaliṃ tataḥ // BrP_187.57 dvijāṃś ca bhojayām āsuḥ śataśo 'tha sahasraśaḥ gāvaḥ śailaṃ tataś cakrur arcitās taṃ pradakṣiṇam // BrP_187.58 vṛṣabhāś cābhinardantaḥ satoyā jaladā iva girimūrdhani govindaḥ śailo 'ham iti mūrtimān // BrP_187.59 bubhuje 'nnaṃ bahuvidhaṃ gopavaryāhṛtaṃ dvijāḥ kṛṣṇas tenaiva rūpeṇa gopaiḥ saha gireḥ śiraḥ // BrP_187.60 adhiruhyārcayām āsa dvitīyām ātmanas tanum antardhānaṃ gate tasmin gopā labdhvā tato varān kṛtvā girimahaṃ goṣṭhaṃ nijam abhyāyayuḥ punaḥ // BrP_187.61 mahe pratihate śakro bhṛśaṃ kopasamanvitaḥ saṃvartakaṃ nāma gaṇaṃ toyadānām athābravīt // BrP_188.1 bho bho meghā niśamyaitad vadato vacanaṃ mama ājñānantaram evāśu kriyatām avicāritam // BrP_188.2 nandagopaḥ sudurbuddhir gopair anyaiḥ sahāyavān kṛṣṇāśrayabalādhmāto mahabhaṅgam acīkarat // BrP_188.3 ājīvo yaḥ paraṃ teṣāṃ gopatvasya ca kāraṇam tā gāvo vṛṣṭipātena pīḍyantāṃ vacanān mama // BrP_188.4 aham apy adriśṛṅgābhaṃ tuṅgam āruhya vāraṇam sāhāyyaṃ vaḥ kariṣyāmi vāyūnāṃ saṃgamena ca // BrP_188.5 ity ājñaptāḥ surendreṇa mumucus te balāhakāḥ vātavarṣaṃ mahābhīmam abhāvāya gavāṃ dvijāḥ // BrP_188.6 tataḥ kṣaṇena dharaṇī kakubho 'mbaram eva ca ekaṃ dhārāmahāsārapūraṇenābhavad dvijāḥ // BrP_188.7 gāvas tu tena patatā varṣavātena veginā dhutāḥ prāṇāñ jahuḥ sarvās tiryaṅmukhaśirodharāḥ // BrP_188.8 kroḍena vatsān ākramya tasthur anyā dvijottamāḥ gāvo vivatsāś ca kṛtā vāripūreṇa cāparāḥ // BrP_188.9 vatsāś ca dīnavadanāḥ pavanākampikaṃdharāḥ trāhi trāhīty alpaśabdāḥ kṛṣṇam ūcur ivārtakāḥ // BrP_188.10 tatas tad gokulaṃ sarvaṃ gogopīgopasaṃkulam atīvārtaṃ harir dṛṣṭvā trāṇāyācintayat tadā // BrP_188.11 etat kṛtaṃ mahendreṇa mahabhaṅgavirodhinā tad etad akhilaṃ goṣṭhaṃ trātavyam adhunā mayā // BrP_188.12 imam adrim ahaṃ vīryād utpāṭyoruśilātalam dhārayiṣyāmi goṣṭhasya pṛthucchattram ivopari // BrP_188.13 iti kṛtvā matiṃ kṛṣṇo govardhanamahīdharam utpāṭyaikakareṇaiva dhārayām āsa līlayā // BrP_188.14 gopāṃś cāha jagannāthaḥ samutpāṭitabhūdharaḥ viśadhvam atra sahitāḥ kṛtaṃ varṣanivāraṇam // BrP_188.15 sunirvāteṣu deśeṣu yathāyogyam ihāsyatām praviśya nātra bhetavyaṃ giripātasya nirbhayaiḥ // BrP_188.16 ity uktās tena te gopā viviśur godhanaiḥ saha śakaṭāropitair bhāṇḍair gopyaś cāsārapīḍitāḥ // BrP_188.17 kṛṣṇo 'pi taṃ dadhāraivaṃ śailam atyantaniścalam vrajaukovāsibhir harṣavismitākṣair nirīkṣitaḥ // BrP_188.18 gopagopījanair hṛṣṭaiḥ prītivistāritekṣaṇaiḥ saṃstūyamānacaritaḥ kṛṣṇaḥ śailam adhārayat // BrP_188.19 saptarātraṃ mahāmeghā vavarṣur nandagokule indreṇa coditā meghā gopānāṃ nāśakāriṇā // BrP_188.20 tato dhṛte mahāśaile paritrāte ca gokule mithyāpratijño balabhid vārayām āsa tān ghanān // BrP_188.21 vyabhre nabhasi devendre vitathe śakramantrite niṣkramya gokulaṃ hṛṣṭaḥ svasthānaṃ punar āgamat // BrP_188.22 mumoca kṛṣṇo 'pi tadā govardhanamahāgirim svasthāne vismitamukhair dṛṣṭas tair vrajavāsibhiḥ // BrP_188.23 dhṛte govardhane śaile paritrāte ca gokule rocayām āsa kṛṣṇasya darśanaṃ pākaśāsanaḥ // BrP_188.24 so 'dhiruhya mahānāgam airāvatam amitrajit govardhanagirau kṛṣṇaṃ dadarśa tridaśādhipaḥ // BrP_188.25 cārayantaṃ mahāvīryaṃ gāś ca gopavapurdharam kṛtsnasya jagato gopaṃ vṛtaṃ gopakumārakaiḥ // BrP_188.26 garuḍaṃ ca dadarśoccair antardhānagataṃ dvijāḥ kṛtacchāyaṃ harer mūrdhni pakṣābhyāṃ pakṣipuṃgavam // BrP_188.27 avaruhya sa nāgendrād ekānte madhusūdanam śakraḥ sasmitam āhedaṃ prītivisphāritekṣaṇaḥ // BrP_188.28 kṛṣṇa kṛṣṇa śṛṇuṣvedaṃ yadartham aham āgataḥ tvatsamīpaṃ mahābāho naitac cintyaṃ tvayānyathā // BrP_188.29 bhārāvataraṇārdhāya pṛthivyāḥ pṛthivītalam avatīrṇo 'khilādhāras tvam eva parameśvara // BrP_188.30 mahabhaṅgaviruddhena mayā gokulanāśakāḥ samādiṣṭā mahāmeghās taiś caitat kadanaṃ kṛtam // BrP_188.31 trātās tāpāt tvayā gāvaḥ samutpāṭya mahāgirim tenāhaṃ toṣito vīra karmaṇātyadbhutena te // BrP_188.32 sādhitaṃ kṛṣṇa devānām adya manye prayojanam tvayāyam adripravaraḥ kareṇaikena coddhṛtaḥ // BrP_188.33 gobhiś ca noditaḥ kṛṣṇa tvatsamīpam ihāgataḥ tvayā trātābhir atyarthaṃ yuṣmatkāraṇakāraṇāt // BrP_188.34 sa tvāṃ kṛṣṇābhiṣekṣyāmi gavāṃ vākyapracoditaḥ upendratve gavām indro govindas tvaṃ bhaviṣyasi // BrP_188.35 athopavāhyād ādāya ghaṇṭām airāvatād gajāt abhiṣekaṃ tayā cakre pavitrajalapūrṇayā // BrP_188.36 kriyamāṇe 'bhiṣeke tu gāvaḥ kṛṣṇasya tatkṣaṇāt prasravodbhūtadugdhārdrāṃ sadyaś cakrur vasuṃdharām // BrP_188.37 abhiṣicya gavāṃ vākyād devendro vai janārdanam prītyā sapraśrayaṃ kṛṣṇaṃ punar āha śacīpatiḥ // BrP_188.38 gavām etat kṛtaṃ vākyāt tathānyad api me śṛṇu yad bravīmi mahābhāga bhārāvataraṇecchayā // BrP_188.39 mamāṃśaḥ puruṣavyāghraḥ pṛthivyāṃ pṛthivīdhara avatīrṇo 'rjuno nāma sa rakṣyo bhavatā sadā // BrP_188.40 bhārāvataraṇe sakhyaṃ sa te vīraḥ kariṣyati sa rakṣaṇīyo bhavatā yathātmā madhusūdana // BrP_188.41 jānāmi bhārate vaṃśe jātaṃ pārthaṃ tavāṃśataḥ tam ahaṃ pālayiṣyāmi yāvad asmi mahītale // BrP_188.42 yāvan mahītale śakra sthāsyāmy aham ariṃdama na tāvad arjunaṃ kaścid devendra yudhi jeṣyati // BrP_188.43 kaṃso nāma mahābāhur daityo 'riṣṭas tathā paraḥ keśī kuvalayāpīḍo narakādyās tathāpare // BrP_188.44 hateṣu teṣu devendra bhaviṣyati mahāhavaḥ tatra viddhi sahasrākṣa bhārāvataraṇaṃ kṛtam // BrP_188.45 sa tvaṃ gaccha na saṃtāpaṃ putrārthe kartum arhasi nārjunasya ripuḥ kaścin mamāgre prabhaviṣyati // BrP_188.46 arjunārthe tv ahaṃ sarvān yudhiṣṭhirapurogamān nivṛtte bhārate yuddhe kuntyai dāsyāmi vikṣatān // BrP_188.47 ity uktaḥ saṃpariṣvajya devarājo janārdanam āruhyairāvataṃ nāgaṃ punar eva divaṃ yayau // BrP_188.48 kṛṣṇo 'pi sahito gobhir gopālaiś ca punar vrajam ājagāmātha gopīnāṃ dṛṣṭapūtena vartmanā // BrP_188.49 gate śakre tu gopālāḥ kṛṣṇam akliṣṭakāriṇam ūcuḥ prītyā dhṛtaṃ dṛṣṭvā tena govardhanācalam // BrP_189.1 vayam asmān mahābhāga bhavatā mahato bhayāt gāvaś ca bhavatā trātā giridhāraṇakarmaṇā // BrP_189.2 bālakrīḍeyam atulā gopālatvaṃ jugupsitam divyaṃ ca karma bhavataḥ kim etat tāta kathyatām // BrP_189.3 kāliyo damitas toye pralambo vinipātitaḥ dhṛto govardhanaś cāyaṃ śaṅkitāni manāṃsi naḥ // BrP_189.4 satyaṃ satyaṃ hareḥ pādau śrayāmo 'mitavikrama yathā tvadvīryam ālokya na tvāṃ manyāmahe naram // BrP_189.5 devo vā dānavo vā tvaṃ yakṣo gandharva eva vā kiṃ cāsmākaṃ vicāreṇa bāndhavo 'sti namo 'stu te // BrP_189.6 prītiḥ sastrīkumārasya vrajasya tava keśava karma cedam aśakyaṃ yat samastais tridaśair api // BrP_189.7 bālatvaṃ cātivīryaṃ ca janma cāsmāsv aśobhanam cintyamānam ameyātmañ śaṅkāṃ kṛṣṇa prayacchati // BrP_189.8 kṣaṇaṃ bhūtvā tv asau tūṣṇīṃ kiṃcit praṇayakopavān ity evam uktas tair gopair āha kṛṣṇo dvijottamāḥ // BrP_189.9 matsaṃbandhena vo gopā yadi lajjā na jāyate ślāghyo vāhaṃ tataḥ kiṃ vo vicāreṇa prayojanam // BrP_189.10 yadi vo 'sti mayi prītiḥ ślāghyo 'haṃ bhavatāṃ yadi tad arghā bandhusadṛśī bāndhavāḥ kriyatāṃ mayi // BrP_189.11 nāhaṃ devo na gandharvo na yakṣo na ca dānavaḥ ahaṃ vo bāndhavo jāto nātaś cintyam ato 'nyathā // BrP_189.12 iti śrutvā harer vākyaṃ baddhamaunās tato balam yayur gopā mahābhāgās tasmin praṇayakopini // BrP_189.13 kṛṣṇas tu vimalaṃ vyoma śaraccandrasya candrikām tathā kumudinīṃ phullām āmoditadigantarām // BrP_189.14 vanarājīṃ tathā kūjadbhṛṅgamālāmanoramām vilokya saha gopībhir manaś cakre ratiṃ prati // BrP_189.15 saha rāmeṇa madhuram atīva vanitāpriyam jagau kamalapādo 'sau nāma tatra kṛtavrataḥ // BrP_189.16 ramyaṃ gītadhvaniṃ śrutvā saṃtyajyāvasathāṃs tadā ājagmus tvaritā gopyo yatrāste madhusūdanaḥ // BrP_189.17 śanaiḥ śanair jagau gopī kācit tasya padānugā dattāvadhānā kācic ca tam eva manasāsmarat // BrP_189.18 kācit kṛṣṇeti kṛṣṇeti coktvā lajjām upāyayau yayau ca kācit premāndhā tatpārśvam avilajjitā // BrP_189.19 kācid āvasathasyāntaḥ sthitvā dṛṣṭvā bahir gurum tanmayatvena govindaṃ dadhyau mīlitalocanā // BrP_189.20 gopīparivṛto rātriṃ śaraccandramanoramām mānayām āsa govindo rāsārambharasotsukaḥ // BrP_189.21 gopyaś ca vṛndaśaḥ kṛṣṇaceṣṭābhyāyattamūrtayaḥ anyadeśagate kṛṣṇe cerur vṛndāvanāntaram // BrP_189.22 babhramus tās tato gopyaḥ kṛṣṇadarśanalālasāḥ kṛṣṇasya caraṇaṃ rātrau dṛṣṭvā vṛndāvane dvijāḥ // BrP_189.23 evaṃ nānāprakārāsu kṛṣṇaceṣṭāsu tāsu ca gopyo vyagrāḥ samaṃ cerū ramyaṃ vṛndāvanaṃ vanam // BrP_189.24 nivṛttās tās tato gopyo nirāśāḥ kṛṣṇadarśane yamunātīram āgamya jagus taccaritaṃ dvijāḥ // BrP_189.25 tato dadṛśur āyāntaṃ vikāśimukhapaṅkajam gopyas trailokyagoptāraṃ kṛṣṇam akliṣṭakāriṇam // BrP_189.26 kācid ālokya govindam āyāntam atiharṣitā kṛṣṇa kṛṣṇeti kṛṣṇeti prāhotphullavilocanā // BrP_189.27 kācid bhrūbhaṅguraṃ kṛtvā lalāṭaphalakaṃ harim vilokya netrabhṛṅgābhyāṃ papau tanmukhapaṅkajam // BrP_189.28 kācid ālokya govindaṃ nimīlitavilocanā tasyaiva rūpaṃ dhyāyantī yogārūḍheva sā babhau // BrP_189.29 tataḥ kāṃcit priyālāpaiḥ kāṃcid bhrūbhaṅgavīkṣitaiḥ ninye 'nunayam anyāś ca karasparśena mādhavaḥ // BrP_189.30 tābhiḥ prasannacittābhir gopībhiḥ saha sādaram rarāma rāsagoṣṭhībhir udāracarito hariḥ // BrP_189.31 rāsamaṇḍalabaddho 'pi kṛṣṇapārśvam anūdgatā gopījano na caivābhūd ekasthānasthirātmanā // BrP_189.32 haste pragṛhya caikaikāṃ gopikāṃ rāsamaṇḍalam cakāra ca karasparśanimīlitadṛśaṃ hariḥ // BrP_189.33 tataḥ pravavṛte ramyā caladvalayanisvanaiḥ anuyātaśaratkāvyageyagītir anukramām // BrP_189.34 kṛṣṇaḥ śaraccandramasaṃ kaumudīkumudākaram jagau gopījanas tv ekaṃ kṛṣṇanāma punaḥ punaḥ // BrP_189.35 parivṛttā śrameṇaikā caladvalayatāpinī dadau bāhulatāṃ skandhe gopī madhuvighātinaḥ // BrP_189.36 kācit pravilasadbāhuḥ parirabhya cucumba tam gopī gītastutivyājanipuṇā madhusūdanam // BrP_189.37 gopīkapolasaṃśleṣam abhipadya harer bhujau pulakodgamaśasyāya svedāmbughanatāṃ gatau // BrP_189.38 rāsageyaṃ jagau kṛṣṇo yāvat tārataradhvaniḥ sādhu kṛṣṇeti kṛṣṇeti tāvat tā dviguṇaṃ jaguḥ // BrP_189.39 gate 'nugamanaṃ cakrur valane saṃmukhaṃ yayuḥ pratilomānulomena bhejur gopāṅganā harim // BrP_189.40 sa tadā saha gopībhī rarāma madhusūdanaḥ sa varṣakoṭipratimaḥ kṣaṇas tena vinābhavat // BrP_189.41 tā vāryamāṇāḥ pitṛbhiḥ patibhir bhrātṛbhis tathā kṛṣṇaṃ gopāṅganā rātrau ramayanti ratipriyāḥ // BrP_189.42 so 'pi kaiśorakavayā mānayan madhusūdanaḥ reme tābhir ameyātmā kṣapāsu kṣapitāhitaḥ // BrP_189.43 tadbhartṛṣu tathā tāsu sarvabhūteṣu ceśvaraḥ ātmasvarūparūpo 'sau vyāpya sarvam avasthitaḥ // BrP_189.44 yathā samastabhūteṣu nabho 'gniḥ pṛthivī jalam vāyuś cātmā tathaivāsau vyāpya sarvam avasthitaḥ // BrP_189.45 pradoṣārdhe kadācit tu rāsāsakte janārdane trāsayan samado goṣṭhān ariṣṭaḥ samupāgataḥ // BrP_189.46 satoyatoyadākāras tīkṣṇaśṛṅgo 'rkalocanaḥ khurāgrapātair atyarthaṃ dārayan dharaṇītalam // BrP_189.47 lelihānaḥ saniṣpeṣaṃ jihvayauṣṭhau punaḥ punaḥ saṃrambhākṣiptalāṅgūlaḥ kaṭhinaskandhabandhanaḥ // BrP_189.48 udagrakakudābhogaḥ pramāṇād duratikramaḥ viṇmūtrāliptapṛṣṭhāṅgo gavām udvegakārakaḥ // BrP_189.49 pralambakaṇṭho 'bhimukhas tarughātāṅkitānanaḥ pātayan sa gavāṃ garbhān daityo vṛṣabharūpadhṛk // BrP_189.50 sūdayaṃs tarasā sarvān vanāny aṭati yaḥ sadā tatas tam atighorākṣam avekṣyātibhayāturāḥ // BrP_189.51 gopā gopastriyaś caiva kṛṣṇa kṛṣṇeti cukruśuḥ siṃhanādaṃ tataś cakre talaśabdaṃ ca keśavaḥ // BrP_189.52 tacchabdaśravaṇāc cāsau dāmodaramukhaṃ yayau agranyastaviṣāṇāgraḥ kṛṣṇakukṣikṛtekṣaṇaḥ // BrP_189.53 abhyadhāvata duṣṭātmā daityo vṛṣabharūpadhṛk āyāntaṃ daityavṛṣabhaṃ dṛṣṭvā kṛṣṇo mahābalam // BrP_189.54 na cacāla tataḥ sthānād avajñāsmitalīlayā āsannaṃ caiva jagrāha grāhavan madhusūdanaḥ // BrP_189.55 jaghāna jānunā kukṣau viṣāṇagrahaṇācalam tasya darpabalaṃ hatvā gṛhītasya viṣāṇayoḥ // BrP_189.56 āpīḍayad ariṣṭasya kaṇṭhaṃ klinnam ivāmbaram utpāṭya śṛṅgam ekaṃ ca tenaivātāḍayat tataḥ // BrP_189.57 mamāra sa mahādaityo mukhāc choṇitam udvaman tuṣṭuvur nihate tasmin gopā daitye janārdanam jambhe hate sahasrākṣaṃ purā devagaṇā yathā // BrP_189.58 kakudmini hate 'riṣṭe dhenuke ca nipātite pralambe nidhanaṃ nīte dhṛte govardhanācale // BrP_190.1 damite kāliye nāge bhagne tuṅgadrumadvaye hatāyāṃ pūtanāyāṃ ca śakaṭe parivartite // BrP_190.2 kaṃsāya nāradaḥ prāha yathāvṛttam anukramāt yaśodādevakīgarbhaparivartādy aśeṣataḥ // BrP_190.3 śrutvā tat sakalaṃ kaṃso nāradād devadarśanāt vasudevaṃ prati tadā kopaṃ cakre sa durmatiḥ // BrP_190.4 so 'tikopād upālabhya sarvayādavasaṃsadi jagarhe yādavāṃś cāpi kāryaṃ caitad acintayat // BrP_190.5 yāvan na balam ārūḍhau balakṛṣṇau subālakau tāvad eva mayā vadhyāv asādhyau rūḍhayauvanau // BrP_190.6 cāṇūro 'tra mahāvīryo muṣṭikaś ca mahābalaḥ etābhyāṃ mallayuddhe tau ghātayiṣyāmi durmadau // BrP_190.7 dhanurmahamahāyāgavyājenānīya tau vrajāt tathā tathā kariṣyāmi yāsyataḥ saṃkṣayaṃ yathā // BrP_190.8 ity ālocya sa duṣṭātmā kaṃso rāmajanārdanau hantuṃ kṛtamatir vīram akrūraṃ vākyam abravīt // BrP_190.9 bho bho dānapate vākyaṃ kriyatāṃ prītaye mama itaḥ syandanam āruhya gamyatāṃ nandagokulam // BrP_190.10 vasudevasutau tatra viṣṇor aṃśasamudbhavau nāśāya kila saṃbhūtau mama duṣṭau pravardhataḥ // BrP_190.11 dhanurmahamahāyāgaś caturdaśyāṃ bhaviṣyati āneyau bhavatā tau tu mallayuddhāya tatra vai // BrP_190.12 cāṇūramuṣṭikau mallau niyuddhakuśalau mama tābhyāṃ sahānayor yuddhaṃ sarvaloko 'tra paśyatu // BrP_190.13 nāgaḥ kuvalayāpīḍo mahāmātrapracoditaḥ sa tau nihaṃsyate pāpau vasudevātmajau śiśū // BrP_190.14 tau hatvā vasudevaṃ ca nandagopaṃ ca durmatim haniṣye pitaraṃ caiva ugrasenaṃ ca durmatim // BrP_190.15 tataḥ samastagopānāṃ godhanāny akhilāny aham vittaṃ cāpahariṣyāmi duṣṭānāṃ madvadhaiṣiṇām // BrP_190.16 tvām ṛte yādavāś ceme duṣṭā dānapate mama eteṣāṃ ca vadhāyāhaṃ prayatiṣyāmy anukramāt // BrP_190.17 tato niṣkaṇṭakaṃ sarvaṃ rājyam etad ayādavam prasādhiṣye tvayā tasmān matprītyā vīra gamyatām // BrP_190.18 yathā ca māhiṣaṃ sarpir dadhi cāpy upahārya vai gopāḥ samānayanty āśu tvayā vācyās tathā tathā // BrP_190.19 ity ājñaptas tadākrūro mahābhāgavato dvijāḥ prītimān abhavat kṛṣṇaṃ śvo drakṣyāmīti satvaraḥ // BrP_190.20 tathety uktvā tu rājānaṃ ratham āruhya satvaraḥ niścakrāma tadā puryā mathurāyā madhupriyaḥ // BrP_190.21 keśī cāpi balodagraḥ kaṃsadūtaḥ pracoditaḥ kṛṣṇasya nidhanākāṅkṣī vṛndāvanam upāgamat // BrP_190.22 sa khurakṣatabhūpṛṣṭhaḥ saṭākṣepadhutāmbudaḥ punar vikrāntacandrārkamārgo gopāntam āgamat // BrP_190.23 tasya hreṣitaśabdena gopālā daityavājinaḥ gopyaś ca bhayasaṃvignā govindaṃ śaraṇaṃ yayuḥ // BrP_190.24 trāhi trāhīti govindas teṣāṃ śrutvā tu tadvacaḥ satoyajaladadhvānagambhīram idam uktavān // BrP_190.25 alaṃ trāsena gopālāḥ keśinaḥ kiṃ bhayāturaiḥ bhavadbhir gopajātīyair vīravīryaṃ vilopyate // BrP_190.26 kim anenālpasāreṇa hreṣitāropakāriṇā daiteyabalavāhyena valgatā duṣṭavājinā // BrP_190.27 ehy ehi duṣṭa kṛṣṇo 'haṃ pūṣṇas tv iva pinākadhṛk pātayiṣyāmi daśanān vadanād akhilāṃs tava // BrP_190.28 ity uktvā sa tu govindaḥ keśinaḥ saṃmukhaṃ yayau vivṛtāsyaś ca so 'py enaṃ daiteyaś ca upādravat // BrP_190.29 bāhum ābhoginaṃ kṛtvā mukhe tasya janārdanaḥ praveśayām āsa tadā keśino duṣṭavājinaḥ // BrP_190.30 keśino vadanaṃ tena viśatā kṛṣṇabāhunā śātitā daśanās tasya sitābhrāvayavā iva // BrP_190.31 kṛṣṇasya vavṛdhe bāhuḥ keśidehagato dvijāḥ vināśāya yathā vyādhir āptabhūtair upekṣitaḥ // BrP_190.32 vipāṭitauṣṭho bahulaṃ saphenaṃ rudhiraṃ vaman sṛkkaṇī vivṛte cakre viśliṣṭe muktabandhane // BrP_190.33 jagāma dharaṇīṃ pādaiḥ śakṛnmūtraṃ samutsṛjan svedārdragātraḥ śrāntaś ca niryatnaḥ so 'bhavat tataḥ // BrP_190.34 vyāditāsyo mahāraudraḥ so 'suraḥ kṛṣṇabāhunā nipapāta dvidhābhūto vaidyutena yathā drumaḥ // BrP_190.35 dvipādapṛṣṭhapucchārdhaśravaṇaikākṣanāsike keśinas te dvidhā bhūte śakale ca virejatuḥ // BrP_190.36 hatvā tu keśinaṃ kṛṣṇo muditair gopakair vṛtaḥ anāyastatanuḥ svastho hasaṃs tatraiva saṃsthitaḥ // BrP_190.37 tato gopāś ca gopyaś ca hate keśini vismitāḥ tuṣṭuvuḥ puṇḍarīkākṣam anurāgamanoramam // BrP_190.38 āyayau tvarito vipro nārado jaladasthitaḥ keśinaṃ nihataṃ dṛṣṭvā harṣanirbharamānasaḥ // BrP_190.39 sādhu sādhu jagannātha līlayaiva yad acyuta nihato 'yaṃ tvayā keśī kleśadas tridivaukasām // BrP_190.40 sukarmāṇy avatāre tu kṛtāni madhusūdana yāni vai vismitaṃ cetas toṣam etena me gatam // BrP_190.41 turagasyāsya śakro 'pi kṛṣṇa devāś ca bibhyati dhutakesarajālasya hreṣato 'bhrāvalokinaḥ // BrP_190.42 yasmāt tvayaiṣa duṣṭātmā hataḥ keśī janārdana tasmāt keśavanāmnā tvaṃ loke geyo bhaviṣyasi // BrP_190.43 svasty astu te gamiṣyāmi kaṃsayuddhe 'dhunā punaḥ paraśvo 'haṃ sameṣyāmi tvayā keśiniṣūdana // BrP_190.44 ugrasenasute kaṃse sānuge vinipātite bhārāvatārakartā tvaṃ pṛthivyā dharaṇīdhara // BrP_190.45 tatrānekaprakāreṇa yuddhāni pṛthivīkṣitām draṣṭavyāni mayā yuṣmatpraṇītāni janārdana // BrP_190.46 so 'haṃ yāsyāmi govinda devakāryaṃ mahat kṛtam tvayā sabhājitaś cāhaṃ svasti te 'stu vrajāmy aham // BrP_190.47 nārade tu gate kṛṣṇaḥ saha gopair avismitaḥ viveśa gokulaṃ gopīnetrapānaikabhājanam // BrP_190.48 akrūro 'pi viniṣkramya syandanenāśugāminā kṛṣṇasaṃdarśanāsaktaḥ prayayau nandagokule // BrP_191.1 cintayām āsa cākrūro nāsti dhanyataro mayā yo 'ham aṃśāvatīrṇasya mukhaṃ drakṣyāmi cakriṇaḥ // BrP_191.2 adya me saphalaṃ janma suprabhātā ca me niśā yad unnidrābjapattrākṣaṃ viṣṇor drakṣyāmy aham mukham // BrP_191.3 pāpaṃ harati yat puṃsāṃ smṛtaṃ saṃkalpanāmayam tat puṇḍarīkanayanaṃ viṣṇor drakṣyāmy ahaṃ mukham // BrP_191.4 nirjagmuś ca yato vedā vedāṅgāny akhilāni ca drakṣyāmi yat paraṃ dhāma devānāṃ bhagavanmukham // BrP_191.5 yajñeṣu yajñapuruṣaḥ puruṣaiḥ puruṣottamaḥ ijyate yo 'khilādhāras taṃ drakṣyāmi jagatpatim // BrP_191.6 iṣṭvā yam indro yajñānāṃ śatenāmararājatām avāpa tam anantādim ahaṃ drakṣyāmi keśavam // BrP_191.7 na brahmā nendrarudrāśvivasvādityamarudgaṇāḥ yasya svarūpaṃ jānanti spṛśaty adya sa me hariḥ // BrP_191.8 sarvātmā sarvagaḥ sarvaḥ sarvabhūteṣu saṃsthitaḥ yo bhavaty avyayo vyāpī sa vīkṣyate mayādya ha // BrP_191.9 matsyakūrmavarāhādyaiḥ siṃharūpādibhiḥ sthitam cakāra yogato yogaṃ sa mām ālāpayiṣyati // BrP_191.10 sāṃprataṃ ca jagatsvāmī kāryajāte vraje sthitim kartuṃ manuṣyatāṃ prāptaḥ svecchādehadhṛg avyayaḥ // BrP_191.11 yo 'nantaḥ pṛthivīṃ dhatte śikharasthitisaṃsthitām so 'vatīrṇo jagatyarthe mām akrūreti vakṣyati // BrP_191.12 pitṛbandhusuhṛdbhrātṛmātṛbandhumayīm imām yanmāyāṃ nālam uddhartuṃ jagat tasmai namo namaḥ // BrP_191.13 taranty avidyāṃ vitatāṃ hṛdi yasmin niveśite yogamāyām imāṃ martyās tasmai vidyātmane namaḥ // BrP_191.14 yajvabhir yajñapuruṣo vāsudevaś ca śāśvataiḥ vedāntavedibhir viṣṇuḥ procyate yo nato 'smi tam // BrP_191.15 tathā yatra jagad dhāmni dhāryate ca pratiṣṭhitam sadasattvaṃ sa sattvena mayy asau yātu saumyatām // BrP_191.16 smṛte sakalakalyāṇabhājanaṃ yatra jāyate puruṣapravaraṃ nityaṃ vrajāmi śaraṇaṃ harim // BrP_191.17 itthaṃ sa cintayan viṣṇuṃ bhaktinamrātmamānasaḥ akrūro gokulaṃ prāptaḥ kiṃcit sūrye virājati // BrP_191.18 sa dadarśa tadā tatra kṛṣṇam ādohane gavām vatsamadhyagataṃ phullanīlotpaladalacchavim // BrP_191.19 praphullapadmapattrākṣaṃ śrīvatsāṅkitavakṣasam pralambabāhum āyāmatuṅgorasthalam unnasam // BrP_191.20 savilāsasmitādhāraṃ bibhrāṇaṃ mukhapaṅkajam tuṅgaraktanakhaṃ padbhyāṃ dharaṇyāṃ supratiṣṭhitam // BrP_191.21 bibhrāṇaṃ vāsasī pīte vanyapuṣpavibhūṣitam sāndranīlalatāhastaṃ sitāmbhojāvataṃsakam // BrP_191.22 haṃsendukundadhavalaṃ nīlāmbaradharaṃ dvijāḥ tasyānu balabhadraṃ ca dadarśa yadunandanam // BrP_191.23 prāṃśum uttuṅgabāhuṃ ca vikāśimukhapaṅkajam meghamālāparivṛtaṃ kailāsādrim ivāparam // BrP_191.24 tau dṛṣṭvā vikasadvaktrasarojaḥ sa mahāmatiḥ pulakāñcitasarvāṅgas tadākrūro 'bhavad dvijāḥ // BrP_191.25 ya etat paramaṃ dhāma etat tat paramaṃ padam abhavad vāsudevo 'sau dvidhā yo 'yaṃ vyavasthitaḥ // BrP_191.26 sāphalyam akṣṇor yugapan mamāstu dṛṣṭe jagaddhātari hāsam uccaiḥ apy aṅgam etad bhagavatprasādād dattāṅgasaṅge phalavartma tat syāt BrP_191.27 adyaiva spṛṣṭvā mama hastapadmaṃ kariṣyati śrīmadanantamūrtiḥ yasyāṅgulisparśahatākhilāghair avāpyate siddhir anuttamā naraiḥ BrP_191.28 tathāśvirudrendravasupraṇītā devāḥ prayacchanti varaṃ prahṛṣṭāḥ cakraṃ ghnatā daityapater hṛtāni daityāṅganānāṃ nayanāntarāṇi BrP_191.29 yatrāmbu vinyasya balir manobhyām avāpa bhogān vasudhātalasthaḥ tathāmareśas tridaśādhipatyaṃ manvantaraṃ pūrṇam avāpa śakraḥ BrP_191.30 atheśa māṃ kaṃsaparigraheṇa doṣāspadībhūtam adoṣayuktam kartā na mānopahitaṃ dhig astu yasmān manaḥ sādhubahiṣkṛto yaḥ BrP_191.31 jñānātmakasyākhilasattvarāśer vyāvṛttadoṣasya sadāsphuṭasya kiṃ vā jagaty atra samastapuṃsām ajñātam asyāsti hṛdi sthitasya BrP_191.32 tasmād ahaṃ bhaktivinamragātro vrajāmi viśveśvaram īśvarāṇām aṃśāvatāraṃ puruṣottamasya anādimadhyāntam ajasya viṣṇoḥ BrP_191.33 cintayann iti govindam upagamya sa yādavaḥ akrūro 'smīti caraṇau nanāma śirasā hareḥ // BrP_192.1 so 'py enaṃ dhvajavajrābjakṛtacihnena pāṇinā saṃspṛśyākṛṣya ca prītyā sugāḍhaṃ pariṣasvaje // BrP_192.2 kṛtasaṃvadanau tena yathāvad balakeśavau tataḥ praviṣṭau sahasā tam ādāyātmamandiram // BrP_192.3 saha tābhyāṃ tadākrūraḥ kṛtasaṃvandanādikaḥ bhuktabhojyo yathānyāyam ācacakṣe tatas tayoḥ // BrP_192.4 yathā nirbhartsitas tena kaṃsenānakadundubhiḥ yathā ca devakī devī dānavena durātmanā // BrP_192.5 ugrasene yathā kaṃsaḥ sa durātmā ca vartate yaṃ caivārthaṃ samuddiśya kaṃsena sa visarjitaḥ // BrP_192.6 tat sarvaṃ vistarāc chrutvā bhagavān keśisūdanaḥ uvācākhilam etat tu jñātaṃ dānapate mayā // BrP_192.7 kariṣye ca mahābhāga yad atraupāyikaṃ matam vicintyaṃ nānyathaitat te viddhi kaṃsaṃ hataṃ mayā // BrP_192.8 ahaṃ rāmaś ca mathurāṃ śvo yāsyāvaḥ samaṃ tvayā gopavṛddhāś ca yāsyanti ādāyopāyanaṃ bahu // BrP_192.9 niśeyaṃ nīyatāṃ vīra na cintāṃ kartum arhasi trirātrābhyantare kaṃsaṃ haniṣyāmi sahānugam // BrP_192.10 samādiśya tato gopān akrūro 'pi sakeśavaḥ suṣvāpa balabhadraś ca nandagopagṛhe gataḥ // BrP_192.11 tataḥ prabhāte vimale rāmakṛṣṇau mahābalau akrūreṇa samaṃ gantum udyatau mathurāṃ purīm // BrP_192.12 dṛṣṭvā gopījanaḥ sāsraḥ ślathadvalayabāhukaḥ niśvasaṃś cātiduḥkhārtaḥ prāha cedaṃ parasparam // BrP_192.13 mathurāṃ prāpya govindaḥ kathaṃ gokulam eṣyati nāgarastrīkalālāpamadhu śrotreṇa pāsyati // BrP_192.14 vilāsivākyajāteṣu nāgarīṇāṃ kṛtāspadam cittam asya kathaṃ grāmyagopagopīṣu yāsyati // BrP_192.15 sāraṃ samastagoṣṭhasya vidhinā haratā harim prahṛtaṃ gopayoṣitsu nighṛṇena durātmanā // BrP_192.16 bhāvagarbhasmitaṃ vākyaṃ vilāsalalitā gatiḥ nāgarīṇām atīvaitat kaṭākṣekṣitam eva tu // BrP_192.17 grāmyo harir ayaṃ tāsāṃ vilāsanigaḍair yataḥ bhavatīnāṃ punaḥ pārśvaṃ kayā yuktyā sameṣyati // BrP_192.18 eṣo hi ratham āruhya mathurāṃ yāti keśavaḥ akrūrakrūrakeṇāpi hatāśena pratāritaḥ // BrP_192.19 kiṃ na vetti nṛśaṃso 'yam anurāgaparaṃ janam yenemam akṣarāhlādaṃ nayaty anyatra no harim // BrP_192.20 eṣa rāmeṇa sahitaḥ prayāty atyantanirghṛṇaḥ ratham āruhya govindas tvaryatām asya vāraṇe // BrP_192.21 gurūṇām agrato vaktuṃ kiṃ bravīṣi na naḥ kṣamam guravaḥ kiṃ kariṣyanti dagdhānāṃ virahāgninā // BrP_192.22 nandagopamukhā gopā gantum ete samudyatāḥ nodyamaṃ kurute kaścid govindavinivartane // BrP_192.23 suprabhātādya rajanī mathurāvāsiyoṣitām yāsām acyutavaktrābje yāti netrālibhogyatām // BrP_192.24 dhanyās te pathi ye kṛṣṇam ito yāntam avāritāḥ udvahiṣyanti paśyantaḥ svadehaṃ pulakāñcitam // BrP_192.25 mathurānagarīpauranayanānāṃ mahotsavaḥ govindavadanālokād atīvādya bhaviṣyati // BrP_192.26 ko nu svapnaḥ sabhāgyābhir dṛṣṭas tābhir adhokṣajam vistārikāntanayanā yā drakṣyanty anivāritam // BrP_192.27 aho gopījanasyāsya darśayitvā mahānidhim uddhṛtāny adya netrāṇi vidhātrākaruṇātmanā // BrP_192.28 anurāgeṇa śaithilyam asmāsu vrajato hareḥ śaithilyam upayānty āśu kareṣu valayāny api // BrP_192.29 akrūraḥ krūrahṛdayaḥ śīghraṃ prerayate hayān evam ārtāsu yoṣitsu ghṛṇā kasya na jāyate // BrP_192.30 he he kṛṣṇa rathasyoccaiś cakrareṇur nirīkṣyatām dūrīkṛto harir yena so 'pi reṇur na lakṣyate // BrP_192.31 ity evam atihārdena gopījananirīkṣitaḥ tatyāja vrajabhūbhāgaṃ saha rāmeṇa keśavaḥ // BrP_192.32 gacchanto javanāśvena rathena yamunātaṭam prāptā madhyāhnasamaye rāmākrūrajanārdanāḥ // BrP_192.33 athāha kṛṣṇam akrūro bhavadbhyāṃ tāvad āsyatām yāvat karomi kālindyām āhnikārhaṇam ambhasi // BrP_192.34 tathety ukte tataḥ snātaḥ svācāntaḥ sa mahāmatiḥ dadhyau brahma paraṃ viprāḥ praviśya yamunājale // BrP_192.35 phaṇāsahasramālāḍhyaṃ balabhadraṃ dadarśa saḥ kundāmalāṅgam unnidrapadmapattrāyatekṣaṇam // BrP_192.36 vṛtaṃ vāsukiḍimbhaughair mahadbhiḥ pavanāśibhiḥ saṃstūyamānam udgandhivanamālāvibhūṣitam // BrP_192.37 dadhānam asite vastre cārurūpāvataṃsakam cārukuṇḍalinaṃ mattam antarjalatale sthitam // BrP_192.38 tasyotsaṅge ghanaśyāmam ātāmrāyatalocanam caturbāhum udārāṅgaṃ cakrādyāyudhabhūṣaṇam // BrP_192.39 pīte vasānaṃ vasane citramālyavibhūṣitam śakracāpataḍinmālāvicitram iva toyadam // BrP_192.40 śrīvatsavakṣasaṃ cārukeyūramukuṭojjvalam dadarśa kṛṣṇam akliṣṭaṃ puṇḍarīkāvataṃsakam // BrP_192.41 sanandanādyair munibhiḥ siddhayogair akalmaṣaiḥ saṃcintyamānaṃ manasā nāsāgranyastalocanaiḥ // BrP_192.42 balakṛṣṇau tadākrūraḥ pratyabhijñāya vismitaḥ acintayad atho śīghraṃ katham atrāgatāv iti // BrP_192.43 vivakṣoḥ stambhayām āsa vācaṃ tasya janārdanaḥ tato niṣkramya salilād ratham abhyāgataḥ punaḥ // BrP_192.44 dadarśa tatra caivobhau rathasyopari saṃsthitau rāmakṛṣṇau yathā pūrvaṃ manuṣyavapuṣānvitau // BrP_192.45 nimagnaś ca punas toye dadṛśe sa tathaiva tau saṃstūyamānau gandharvair munisiddhamahoragaiḥ // BrP_192.46 tato vijñātasadbhāvaḥ sa tu dānapatis tadā tuṣṭāva sarvavijñānamayam acyutam īśvaram // BrP_192.47 tanmātrarūpiṇe 'cintyamahimne paramātmane vyāpine naikarūpaikasvarūpāya namo namaḥ // BrP_192.48 śabdarūpāya te 'cintyahavirbhūtāya te namaḥ namo vijñānarūpāya parāya prakṛteḥ prabho // BrP_192.49 bhūtātmā cendriyātmā ca pradhānātmā tathā bhavān ātmā ca paramātmā ca tvam ekaḥ pañcadhā sthitaḥ // BrP_192.50 prasīda sarvadharmātman kṣarākṣara maheśvara brahmaviṣṇuśivādyābhiḥ kalpanābhir udīritaḥ // BrP_192.51 anākhyeyasvarūpātmann anākhyeyaprayojana anākhyeyābhidhāna tvāṃ nato 'smi parameśvaram // BrP_192.52 na yatra nātha vidyante nāmajātyādikalpanāḥ tad brahma paramaṃ nityam avikāri bhavān ajaḥ // BrP_192.53 na kalpanām ṛte 'rthasya sarvasyādhigamo yataḥ tataḥ kṛṣṇācyutānanta viṣṇusaṃjñābhir īḍyase // BrP_192.54 sarvātmaṃs tvam aja vikalpanābhir etair devās tvaṃ jagad akhilaṃ tvam eva viśvam viśvātmaṃs tvam ativikārabhedahīnaḥ sarvasmin nahi bhavato 'sti kiṃcid anyat BrP_192.55 tvaṃ brahmā paśupatir aryamā vidhātā tvaṃ dhātā tridaśapatiḥ samīraṇo 'gniḥ toyeśo dhanapatir antakas tvam eko bhinnātmā jagad api pāsi śaktibhedaiḥ BrP_192.56 viśvaṃ bhavān sṛjati hanti gabhastirūpo viśvaṃ ca te guṇamayo 'yam aja prapañcaḥ rūpaṃ paraṃ saditivācakam akṣaraṃ yaj jñānātmane sadasate praṇato 'smi tasmai BrP_192.57 oṃ namo vāsudevāya namaḥ saṃkarṣaṇāya ca pradyumnāya namas tubhyam aniruddhāya te namaḥ // BrP_192.58 evam antar jale kṛṣṇam abhiṣṭūya sa yādavaḥ arghayām āsa sarveśaṃ dhūpapuṣpair manomayaiḥ // BrP_192.59 parityajyānyaviṣayaṃ manas tatra niveśya saḥ brahmabhūte ciraṃ sthitvā virarāma samādhitaḥ // BrP_192.60 kṛtakṛtyam ivātmānaṃ manyamāno dvijottamāḥ ājagāma rathaṃ bhūyo nirgamya yamunāmbhasaḥ // BrP_192.61 rāmakṛṣṇau dadarśātha yathāpūrvam avasthitau vismitākṣaṃ tadākrūraṃ taṃ ca kṛṣṇo 'bhyabhāṣata // BrP_192.62 kiṃ tvayā dṛṣṭam āścaryam akrūra yamunājale vismayotphullanayano bhavān saṃlakṣyate yataḥ // BrP_192.63 antar jale yad āścaryaṃ dṛṣṭaṃ tatra mayācyuta tad atraiva hi paśyāmi mūrtimat purataḥ sthitam // BrP_192.64 jagad etan mahāścaryarūpaṃ yasya mahātmanaḥ tenāścaryapareṇāhaṃ bhavatā kṛṣṇa saṃgataḥ // BrP_192.65 tat kim etena mathurāṃ prayāmo madhusūdana bibhemi kaṃsād dhig janma parapiṇḍopajīvinaḥ // BrP_192.66 ity uktvā codayām āsa tān hayān vātaraṃhasaḥ saṃprāptaś cāpi sāyāhne so 'krūro mathurāṃ purīm vilokya mathurāṃ kṛṣṇaṃ rāmaṃ cāha sa yādavaḥ // BrP_192.67 padbhyāṃ yātaṃ mahāvīryau rathenaiko viśāmy aham gantavyaṃ vasudevasya no bhavadbhyāṃ tathā gṛhe yuvayor hi kṛte vṛddhaḥ kaṃsena sa nirasyate // BrP_192.68 ity uktvā praviveśāsāv akrūro mathurāṃ purīm praviṣṭau rāmakṛṣṇau ca rājamārgam upāgatau // BrP_192.69 strībhir naraiś ca sānandalocanair abhivikṣitau jagmatur līlayā vīrau prāptau bālagajāv iva // BrP_192.70 bhramamāṇau tu tau dṛṣṭvā rajakaṃ raṅgakārakam ayācetāṃ svarūpāṇi vāsāṃsi rucirāṇi tau // BrP_192.71 kaṃsasya rajakaḥ so 'tha prasādārūḍhavismayaḥ bahūny ākṣepavākyāni prāhoccai rāmakeśavau // BrP_192.72 tatas talaprahāreṇa kṛṣṇas tasya durātmanaḥ pātayām āsa kopena rajakasya śiro bhuvi // BrP_192.73 hatvādāya ca vastrāṇi pītanīlāmbarau tataḥ kṛṣṇarāmau mudāyuktau mālākāragṛhaṃ gatau // BrP_192.74 vikāsinetrayugalo mālākāro 'tivismitaḥ etau kasya kuto yātau manasācintayat tataḥ // BrP_192.75 pītanīlāmbaradharau dṛṣṭvātisumanoharau sa tarkayām āsa tadā bhuvaṃ devāv upāgatau // BrP_192.76 vikāśimukhapadmābhyāṃ tābhyāṃ puṣpāṇi yācitaḥ bhuvaṃ viṣṭabhya hastābhyāṃ pasparśa śirasā mahīm // BrP_192.77 prasādasumukhau nāthau mama geham upāgatau dhanyo 'ham arcayiṣyāmīty āha tau mālyajīvikaḥ // BrP_192.78 tataḥ prahṛṣṭavadanas tayoḥ puṣpāṇi kāmataḥ cārūṇy etāni caitāni pradadau sa vilobhayan // BrP_192.79 punaḥ punaḥ praṇamyāsau mālākārottamo dadau puṣpāṇi tābhyāṃ cārūṇi gandhavanty amalāni ca // BrP_192.80 mālākārāya kṛṣṇo 'pi prasannaḥ pradadau varam śrīs tvāṃ matsaṃśrayā bhadra na kadācit tyajiṣyati // BrP_192.81 balahānir na te saumya dhanahānir athāpi vā yāvad dharaṇisūryau ca saṃtatiḥ putrapautrikī // BrP_192.82 bhuktvā ca vipulān bhogāṃs tvam ante matprasādataḥ mamānusmaraṇaṃ prāpya divyalokam avāpsyasi // BrP_192.83 dharme manaś ca te bhadra sarvakālaṃ bhaviṣyati yuṣmatsaṃtatijātānāṃ dīrgham āyur bhaviṣyati // BrP_192.84 nopasargādikaṃ doṣaṃ yuṣmatsaṃtatisaṃbhavaḥ avāpsyati mahābhāga yāvat sūryo bhaviṣyati // BrP_192.85 ity uktvā tadgṛhāt kṛṣṇo baladevasahāyavān nirjagāma muniśreṣṭhā mālākāreṇa pūjitaḥ // BrP_192.86 rājamārge tataḥ kṛṣṇaḥ sānulepanabhājanām dadarśa kubjām āyāntīṃ navayauvanagocarām // BrP_193.1 tām āha lalitaṃ kṛṣṇaḥ kasyedam anulepanam bhavatyā nīyate satyaṃ vadendīvaralocane // BrP_193.2 sakāmenaiva sā proktā sānurāgā hariṃ prati prāha sā lalitaṃ kubjā dadarśa ca balāt tataḥ // BrP_193.3 kānta kasmān na jānāsi kaṃsenāpi niyojitā naikavakreti vikhyātām anulepanakarmaṇi // BrP_193.4 nānyapiṣṭaṃ hi kaṃsasya prītaye hy anulepanam bhavaty aham atīvāsya prasādadhanabhājanam // BrP_193.5 sugandham etad rājārhaṃ ruciraṃ rucirānane āvayor gātrasadṛśaṃ dīyatām anulepanam // BrP_193.6 śrutvā tam āha sā kṛṣṇaṃ gṛhyatām iti sādaram anulepaṃ ca pradadau gātrayogyam athobhayoḥ // BrP_193.7 bhakticchedānuliptāṅgau tatas tau puruṣarṣabhau sendracāpau virājantau sitakṛṣṇāv ivāmbudau // BrP_193.8 tatas tāṃ cibuke śaurir ullāpanavidhānavit ullāpya tolayām āsa dvyaṅgulenāgrapāṇinā // BrP_193.9 cakarṣa padbhyāṃ ca tadā ṛjutvaṃ keśavo 'nayat tataḥ sā ṛjutāṃ prāptā yoṣitām abhavad varā // BrP_193.10 vilāsalalitaṃ prāha premagarbhabharālasam vastre pragṛhya govindaṃ vraja gehaṃ mameti vai // BrP_193.11 āyāsye bhavatīgeham iti tāṃ prāha keśavaḥ visasarja jahāsoccai rāmasyālokya cānanam // BrP_193.12 bhakticchedānuliptāṅgau nīlapītāmbarāv ubhau dhanuḥśālāṃ tato yātau citramālyopaśobhitau // BrP_193.13 adhyāsya ca dhanūratnaṃ tābhyāṃ pṛṣṭais tu rakṣibhiḥ ākhyātaṃ sahasā kṛṣṇo gṛhītvāpūrayad dhanuḥ // BrP_193.14 tataḥ pūrayatā tena bhajyamānaṃ balād dhanuḥ cakārātimahāśabdaṃ mathurā tena pūritā // BrP_193.15 anuyuktau tatas tau ca bhagne dhanuṣi rakṣibhiḥ rakṣisainyaṃ nikṛtyobhau niṣkrāntau kārmukālayāt // BrP_193.16 akrūrāgamavṛttāntam upalabhya tathā dhanuḥ bhagnaṃ śrutvātha kaṃso 'pi prāha cāṇūramuṣṭikau // BrP_193.17 gopāladārakau prāptau bhavadbhyāṃ tau mamāgrataḥ mallayuddhena hantavyau mama prāṇaharau hi tau // BrP_193.18 niyuddhe tadvināśena bhavadbhyāṃ toṣito hy aham dāsyāmy abhimatān kāmān nānyathaitan mahābalau // BrP_193.19 nyāyato 'nyāyato vāpi bhavadbhyāṃ tau mamāhitau hantavyau tadvadhād rājyaṃ sāmānyaṃ vo bhaviṣyati // BrP_193.20 ity ādiśya sa tau mallau tataś cāhūya hastipam provācoccais tvayā mattaḥ samājadvāri kuñjaraḥ // BrP_193.21 sthāpyaḥ kuvalayāpīḍas tena tau gopadārakau ghātanīyau niyuddhāya raṅgadvāram upāgatau // BrP_193.22 tam ājñāpyātha dṛṣṭvā ca mañcān sarvān upāhṛtān āsannamaraṇaḥ kaṃsaḥ sūryodayam udaikṣata // BrP_193.23 tataḥ samastamañceṣu nāgaraḥ sa tadā janaḥ rājamañceṣu cārūḍhāḥ saha bhṛtyair mahībhṛtaḥ // BrP_193.24 mallaprāśnikavargaś ca raṅgamadhye samīpagaḥ kṛtaḥ kaṃsena kaṃso 'pi tuṅgamañce vyavasthitaḥ // BrP_193.25 antaḥpurāṇāṃ mañcāś ca yathānye parikalpitāḥ anye ca vāramukhyānām anye nagarayoṣitām // BrP_193.26 nandagopādayo gopā mañceṣv anyeṣv avasthitāḥ akrūravasudevau ca mañcaprānte vyavasthitau // BrP_193.27 nagarīyoṣitāṃ madhye devakī putragardhinī antakāle 'pi putrasya drakṣyāmīti mukhaṃ sthitā // BrP_193.28 vādyamāneṣu tūryeṣu cāṇūre cātivalgati hāhākārapare loka āsphoṭayati muṣṭike // BrP_193.29 hatvā kuvalayāpīḍaṃ hastyārohapracoditam madāsṛganuliptāṅgau gajadantavarāyudhau // BrP_193.30 mṛgamadhye yathā siṃhau garvalīlāvalokinau praviṣṭau sumahāraṅgaṃ baladevajanārdanau // BrP_193.31 hāhākāro mahāñ jajñe sarvaraṅgeṣv anantaram kṛṣṇo 'yaṃ balabhadro 'yam iti lokasya vismayāt // BrP_193.32 so 'yaṃ yena hatā ghorā pūtanā sā niśācarī prakṣiptaṃ śakaṭaṃ yena bhagnau ca yamalārjunau // BrP_193.33 so 'yaṃ yaḥ kāliyaṃ nāgaṃ nanartāruhya bālakaḥ dhṛto govardhano yena saptarātraṃ mahāgiriḥ // BrP_193.34 ariṣṭo dhenukaḥ keśī līlayaiva mahātmanā hato yena ca durvṛtto dṛśyate so 'yam acyutaḥ // BrP_193.35 ayaṃ cāsya mahābāhur baladevo 'grajo 'grataḥ prayāti līlayā yoṣinmanonayananandanaḥ // BrP_193.36 ayaṃ sa kathyate prājñaiḥ purāṇārthāvalokibhiḥ gopālo yādavaṃ vaṃśaṃ magnam abhyuddhariṣyati // BrP_193.37 ayaṃ sa sarvabhūtasya viṣṇor akhilajanmanaḥ avatīrṇo mahīm aṃśo nūnaṃ bhāraharo bhuvaḥ // BrP_193.38 ity evaṃ varṇite paurai rāme kṛṣṇe ca tatkṣaṇāt uras tatāpa devakyāḥ snehasnutapayodharam // BrP_193.39 mahotsavam ivālokya putrāv eva vilokayan yuveva vasudevo 'bhūd vihāyābhyāgatāṃ jarām // BrP_193.40 vistāritākṣiyugalā rājāntaḥpurayoṣitaḥ nāgarastrīsamūhaś ca draṣṭuṃ na virarāma tau // BrP_193.41 sakhyaḥ paśyata kṛṣṇasya mukham apy ambujekṣaṇam gajayuddhakṛtāyāsasvedāmbukaṇikāñcitam // BrP_193.42 vikāsīva sarombhojam avaśyāyajalokṣitam paribhūtākṣaraṃ janma saphalaṃ kriyatāṃ dṛśaḥ // BrP_193.43 śrīvatsāṅkaṃ jagaddhāma bālasyaitad vilokyatām vipakṣakṣapaṇaṃ vakṣo bhujayugmaṃ ca bhāmini // BrP_193.44 valgatā muṣṭikenaiva cāṇūreṇa tathā paraiḥ kriyate balabhadrasya hāsyam īṣad vilokyatām // BrP_193.45 sakhyaḥ paśyata cāṇūraṃ niyuddhārtham ayaṃ hariḥ samupaiti na santy atra kiṃ vṛddhā yuktakāriṇaḥ // BrP_193.46 kva yauvanonmukhībhūtaḥ sukumāratanur hariḥ kva vajrakaṭhinābhogaśarīro 'yaṃ mahāsuraḥ // BrP_193.47 imau sulalitau raṅge vartete navayauvanau daiteyamallāś cāṇūrapramukhās tv atidāruṇāḥ // BrP_193.48 niyuddhaprāśnikānāṃ tu mahān eṣa vyatikramaḥ yad bālabalinor yuddhaṃ madhyasthaiḥ samupekṣyate // BrP_193.49 itthaṃ purastrīlokasya vadataś cālayan bhuvam vavarṣa harṣotkarṣaṃ ca janasya bhagavān hariḥ // BrP_193.50 balabhadro 'pi cāsphoṭya vavalga lalitaṃ yadā pade pade tadā bhūmir na śīrṇā yat tad adbhutam // BrP_193.51 cāṇūreṇa tataḥ kṛṣṇo yuyudhe 'mitavikramaḥ niyuddhakuśalo daityo baladevena muṣṭikaḥ // BrP_193.52 saṃnipātāvadhūtaiś ca cāṇūreṇa samaṃ hariḥ kṣepaṇair muṣṭibhiś caiva kīlāvajranipātanaiḥ // BrP_193.53 pādodbhūtaiḥ pramṛṣṭābhis tayor yuddham abhūn mahat aśastram atighoraṃ tat tayor yuddhaṃ sudāruṇam // BrP_193.54 svabalaprāṇaniṣpādyaṃ samājotsavasaṃnidhau yāvad yāvac ca cāṇūro yuyudhe hariṇā saha // BrP_193.55 prāṇahānim avāpāgryāṃ tāvat tāvan na bāndhavam kṛṣṇo 'pi yuyudhe tena līlayaiva jaganmayaḥ // BrP_193.56 khedāc cālayatā kopān nijaśeṣakare karam balakṣayaṃ vivṛddhiṃ ca dṛṣṭvā cāṇūrakṛṣṇayoḥ // BrP_193.57 vārayām āsa tūryāṇi kaṃsaḥ kopaparāyaṇaḥ mṛdaṅgādiṣu vādyeṣu pratiṣiddheṣu tatkṣaṇāt // BrP_193.58 khasaṃgatāny avādyanta daivatūryāṇy anekaśaḥ jaya govinda cāṇūraṃ jahi keśava dānavam // BrP_193.59 ity antardhigatā devās tuṣṭuvus te praharṣitāḥ cāṇūreṇa ciraṃ kālaṃ krīḍitvā madhusūdanaḥ // BrP_193.60 utpāṭya bhrāmayām āsa tadvadhāya kṛtodyamaḥ bhrāmayitvā śataguṇaṃ daityamallam amitrajit // BrP_193.61 bhūmāv āsphoṭayām āsa gagane gatajīvitam bhūmāv āsphoṭitas tena cāṇūraḥ śatadhā bhavan // BrP_193.62 raktasrāvamahāpaṅkāṃ cakāra sa tadā bhuvam baladevas tu tatkālaṃ muṣṭikena mahābalaḥ // BrP_193.63 yuyudhe daityamallena cāṇūreṇa yathā hariḥ so 'py enaṃ muṣṭinā mūrdhni vakṣasy āhatya jānunā // BrP_193.64 pātayitvā dharāpṛṣṭhe niṣpipeṣa gatāyuṣam kṛṣṇas tośalakaṃ bhūyo mallarājaṃ mahābalam // BrP_193.65 vāmamuṣṭiprahāreṇa pātayām āsa bhūtale cāṇūre nihate malle muṣṭike ca nipātite // BrP_193.66 nīte kṣayaṃ tośalake sarve mallāḥ pradudruvuḥ vavalgatus tadā raṅge kṛṣṇasaṃkarṣaṇāv ubhau // BrP_193.67 samānavayaso gopān balād ākṛṣya harṣitau kaṃso 'pi koparaktākṣaḥ prāhoccair vyāyatān narān // BrP_193.68 gopāv etau samājaughān niṣkramyetāṃ balād itaḥ nando 'pi gṛhyatāṃ pāpo nigaḍair āśu badhyatām // BrP_193.69 avṛddhārheṇa daṇḍena vasudevo 'pi vadhyatām valganti gopāḥ kṛṣṇena ye ceme sahitāḥ punaḥ // BrP_193.70 gāvo hriyantām eṣāṃ ca yac cāsti vasu kiṃcana evam ājñāpayantaṃ taṃ prahasya madhusūdanaḥ // BrP_193.71 utpatyāruhya tanmañcaṃ kaṃsaṃ jagrāha vegitaḥ keśeṣv ākṛṣya vigalatkirīṭam avanītale // BrP_193.72 sa kaṃsaṃ pātayām āsa tasyopari papāta ca niḥśeṣajagadādhāraguruṇā patatopari // BrP_193.73 kṛṣṇena tyājitaḥ prāṇānn ugrasenātmajo nṛpaḥ mṛtasya keśeṣu tadā gṛhītvā madhusūdanaḥ // BrP_193.74 cakarṣa dehaṃ kaṃsasya raṅgamadhye mahābalaḥ gauraveṇātimahatā paripātena kṛṣyatā // BrP_193.75 kṛtā kaṃsasya dehena vegitena mahātmanā kaṃse gṛhīte kṛṣṇena tadbhrātābhyāgato ruṣā // BrP_193.76 sunāmā balabhadreṇa līlayaiva nipātitaḥ tato hāhākṛtaṃ sarvam āsīt tad raṅgamaṇḍalam // BrP_193.77 avajñayā hataṃ dṛṣṭvā kṛṣṇena mathureśvaram kṛṣṇo 'pi vasudevasya pādau jagrāha satvaram // BrP_193.78 devakyāś ca mahābāhur baladevasahāyavān utthāpya vasudevas tu devakī ca janārdanam smṛtajanmoktavacanau tāv eva praṇatau sthitau // BrP_193.79 prasīda devadeveśa devānāṃ pravara prabho tathāvayoḥ prasādena kṛtābhyuddhāra keśava // BrP_193.80 ārādhito yad bhagavān avatīrṇo gṛhe mama durvṛttanidhanārthāya tena naḥ pāvitaṃ kulam // BrP_193.81 tvam antaḥ sarvabhūtānāṃ sarvabhūteṣv avasthitaḥ vartate ca samastātmaṃs tvatto bhūtabhaviṣyatī // BrP_193.82 yajñe tvam ijyase 'cintya sarvadevamayācyuta tvam eva yajño yajvā ca yajñānāṃ parameśvara // BrP_193.83 sāpahnavaṃ mama mano yad etat tvayi jāyate devakyāś cātmaja prītyā tad atyantaviḍambanā // BrP_193.84 tvaṃ kartā sarvabhūtānām anādinidhano bhavān kva ca me mānuṣasyaiṣā jihvā putreti vakṣyati // BrP_193.85 jagad etaj jagannātha saṃbhūtam akhilaṃ yataḥ kayā yuktyā vinā māyāṃ so 'smattaḥ saṃbhaviṣyati // BrP_193.86 yasmin pratiṣṭhitaṃ sarvaṃ jagat sthāvarajaṅgamam sa koṣṭhotsaṅgaśayano manuṣyāj jāyate katham // BrP_193.87 sa tvaṃ prasīda parameśvara pāhi viśvam aṃśāvatārakaraṇair na mamāsi putraḥ ābrahmapādapamayaṃ jagad īśa sarvaṃ citte vimohayasi kiṃ parameśvarātman BrP_193.88 māyāvimohitadṛśā tanayo mameti kaṃsād bhayaṃ kṛtavatā tu mayātitīvram nīto 'si gokulam arātibhayākulasya vṛddhiṃ gato 'si mama caiva gavām adhīśa BrP_193.89 karmāṇi rudramarudaśviśatakratūnāṃ sādhyāni yāni na bhavanti nirīkṣitāni tvaṃ viṣṇur īśajagatām upakārahetoḥ prāpto 'si naḥ parigataḥ paramo vimohaḥ BrP_193.90 tau samutpannavijñānau bhagavatkarmadarśanāt devakīvasudevau tu dṛṣṭvā māyāṃ punar hariḥ // BrP_194.1 mohāya yaducakrasya vitatāna sa vaiṣṇavīm uvāca cāmba bhos tāta cirād utkaṇṭhitena tu // BrP_194.2 bhavantau kaṃsabhītena dṛṣṭau saṃkarṣaṇena ca kurvatāṃ yāti yaḥ kālo mātāpitror apūjanam // BrP_194.3 sa vṛthā kleśakārī vai sādhūnām upajāyate gurudevadvijātīnāṃ mātāpitroś ca pūjanam // BrP_194.4 kurvataḥ saphalaṃ janma dehinas tāta jāyate tat kṣantavyam idaṃ sarvam atikramakṛtaṃ pitaḥ kaṃsavīryapratāpābhyām āvayoḥ paravaśyayoḥ // BrP_194.5 ity uktvātha praṇamyobhau yaduvṛddhān anukramāt pādānatibhiḥ sasnehaṃ cakratuḥ pauramānasam // BrP_194.6 kaṃsapatnyas tataḥ kaṃsaṃ parivārya hataṃ bhuvi vilepur mātaraś cāsya śokaduḥkhapariplutāḥ // BrP_194.7 bahuprakāram asvasthāḥ paścāttāpāturā hariḥ tāḥ samāśvāsayām āsa svayam asrāvilekṣaṇaḥ // BrP_194.8 ugrasenaṃ tato bandhān mumoca madhusūdanaḥ abhyaṣiñcat tathaivainaṃ nijarājye hatātmajam // BrP_194.9 rājye 'bhiṣiktaḥ kṛṣṇena yadusiṃhaḥ sutasya saḥ cakāra pretakāryāṇi ye cānye tatra ghātitāḥ // BrP_194.10 kṛtordhvadaihikaṃ cainaṃ siṃhāsanagataṃ hariḥ uvācājñāpaya vibho yat kāryam aviśaṅkayā // BrP_194.11 yayātiśāpād vaṃśo 'yam arājyārho 'pi sāṃpratam mayi bhṛtye sthite devān ājñāpayatu kiṃ nṛpaiḥ // BrP_194.12 ity uktvā cograsenaṃ tu vāyuṃ prati jagāda ha nṛvācā caiva bhagavān keśavaḥ kāryamānuṣaḥ // BrP_194.13 gacchendraṃ brūhi vāyo tvam alaṃ garveṇa vāsava dīyatām ugrasenāya sudharmā bhavatā sabhā // BrP_194.14 kṛṣṇo bravīti rājārham etad ratnam anuttamam sudharmākhyā sabhā yuktam asyāṃ yadubhir āsitum // BrP_194.15 ity uktaḥ pavano gatvā sarvam āha śacīpatim dadau so 'pi sudharmākhyāṃ sabhāṃ vāyoḥ puraṃdaraḥ // BrP_194.16 vāyunā cāhṛtāṃ divyāṃ te sabhāṃ yadupuṃgavāḥ bubhujuḥ sarvaratnāḍhyāṃ govindabhujasaṃśrayāḥ // BrP_194.17 viditākhilavijñānau sarvajñānamayāv api śiṣyācāryakramaṃ vīrau khyāpayantau yadūttamau // BrP_194.18 tataḥ sāṃdīpaniṃ kāśyam avantipuravāsinam astrārthaṃ jagmatur vīrau baladevajanārdanau // BrP_194.19 tasya śiṣyatvam abhyetya guruvṛttiparau hi tau darśayāṃ cakratur vīrāv ācāram akhile jane // BrP_194.20 sarahasyaṃ dhanurvedaṃ sasaṃgraham adhīyatām ahorātraiś catuḥṣaṣṭyā tad adbhutam abhūd dvijāḥ // BrP_194.21 sāṃdīpanir asaṃbhāvyaṃ tayoḥ karmātimānuṣam vicintya tau tadā mene prāptau candradivākarau // BrP_194.22 astragrāmam aśeṣaṃ ca proktamātram avāpya tau ūcatur vriyatāṃ yā te dātavyā gurudakṣiṇā // BrP_194.23 so 'py atīndriyam ālokya tayoḥ karma mahāmatiḥ ayācata mṛtaṃ putraṃ prabhāse lavaṇārṇave // BrP_194.24 gṛhītāstrau tatas tau tu gatvā taṃ lavaṇodadhim ūcutuś ca guroḥ putro dīyatām iti sāgaram // BrP_194.25 kṛtāñjalipuṭaś cābdhis tāv atha dvijasattamāḥ uvāca na mayā putro hṛtaḥ sāṃdīpaner iti // BrP_194.26 daityaḥ pañcajano nāma śaṅkharūpaḥ sa bālakam jagrāha so 'sti salile mamaivāsurasūdana // BrP_194.27 ity ukto 'ntar jalaṃ gatvā hatvā pañcajanaṃ tathā kṛṣṇo jagrāha tasyāsthiprabhavaṃ śaṅkham uttamam // BrP_194.28 yasya nādena daityānāṃ balahāniḥ prajāyate devānāṃ vardhate tejo yāty adharmaś ca saṃkṣayam // BrP_194.29 taṃ pāñcajanyam āpūrya gatvā yamapurīṃ hariḥ baladevaś ca balavāñ jitvā vaivasvataṃ yamam // BrP_194.30 taṃ bālaṃ yātanāsaṃsthaṃ yathāpūrvaśarīriṇam pitre pradattavān kṛṣṇo balaś ca balināṃ varaḥ // BrP_194.31 mathurāṃ ca punaḥ prāptāv ugrasenena pālitām prahṛṣṭapuruṣastrīkāv ubhau rāmajanārdanau // BrP_194.32 jarāsaṃdhasute kaṃsa upayeme mahābalaḥ astiḥ prāptiś ca bho viprās tayor bhartṛhaṇaṃ harim // BrP_195.1 mahābalaparīvāro māgadhādhipatir balī hantum abhyāyayau kopāj jarāsaṃdhaḥ sayādavam // BrP_195.2 upetya mathurāṃ so 'tha rurodha magadheśvaraḥ akṣauhiṇībhiḥ sainyasya trayoviṃśatibhir vṛtaḥ // BrP_195.3 niṣkramyālpaparīvārāv ubhau rāmajanārdanau yuyudhāte samaṃ tasya balinau balisainikaiḥ // BrP_195.4 tato balaś ca kṛṣṇaś ca matiṃ cakre mahābalaḥ āyudhānāṃ purāṇānām ādāne munisattamāḥ // BrP_195.5 anantaraṃ cakraśārṅge tūṇau cāpy akṣayau śaraiḥ ākāśād āgatau vīrau tadā kaumodakī gadā // BrP_195.6 halaṃ ca balabhadrasya gaganād āgamat karam balasyābhimataṃ viprāḥ sunandaṃ muśalaṃ tathā // BrP_195.7 tato yuddhe parājitya svasainyaṃ magadhādhipam purīṃ viviśatur vīrāv ubhau rāmajanārdanau // BrP_195.8 jite tasmin sudurvṛtte jarāsaṃdhe dvijottamāḥ jīvamāne gate tatra kṛṣṇo mene na taṃ jitam // BrP_195.9 punar apy ājagāmātha jarāsaṃdho balānvitaḥ jitaś ca rāmakṛṣṇābhyām apakṛtya dvijottamāḥ // BrP_195.10 daśa cāṣṭau ca saṃgrāmān evam atyantadurmadaḥ yadubhir māgadho rājā cakre kṛṣṇapurogamaiḥ // BrP_195.11 sarveṣv eva ca yuddheṣu yadubhiḥ sa parājitaḥ apakrānto jarāsaṃdhaḥ svalpasainyair balādhikaḥ // BrP_195.12 tad balaṃ yādavānāṃ vai rakṣitaṃ yad anekaśaḥ tat tu saṃnidhimāhātmyaṃ viṣṇor aṃśasya cakriṇaḥ // BrP_195.13 manuṣyadharmaśīlasya līlā sā jagataḥ pateḥ astrāṇy anekarūpāṇi yad arātiṣu muñcati // BrP_195.14 manasaiva jagatsṛṣṭisaṃhāraṃ tu karoti yaḥ tasyāripakṣakṣapaṇe kiyān udyamavistaraḥ // BrP_195.15 tathāpi ca manuṣyāṇāṃ dharmas tadanuvartanam kurvan balavatā saṃdhiṃ hīnair yuddhaṃ karoty asau // BrP_195.16 sāma copapradānaṃ ca tathā bhedaṃ ca darśayan karoti daṇḍapātaṃ ca kvacid eva palāyanam // BrP_195.17 manuṣyadehināṃ ceṣṭām ity evam anuvartate līlā jagatpates tasya cchandataḥ saṃpravartate // BrP_195.18 gārgyaṃ goṣṭhe dvijo śyālaḥ ṣaṇḍha ity uktavān dvijāḥ yadūnāṃ saṃnidhau sarve jahasur yādavās tadā // BrP_196.1 tataḥ kopasamāviṣṭo dakṣiṇāpatham etya saḥ sutam icchaṃs tapas tepe yaducakrabhayāvaham // BrP_196.2 ārādhayan mahādevaṃ so 'yaś cūrṇam abhakṣayat dadau varaṃ ca tuṣṭo 'sau varṣe dvādaśake haraḥ // BrP_196.3 saṃbhāvayām āsa sa taṃ yavaneśo hy anātmajam tadyoṣitsaṃgamāc cāsya putro 'bhūd alisaprabhaḥ // BrP_196.4 taṃ kālayavanaṃ nāma rājye sve yavaneśvaraḥ abhiṣicya vanaṃ yāto vajrāgrakaṭhinorasam // BrP_196.5 sa tu vīryamadonmattaḥ pṛthivyāṃ balino nṛpān papraccha nāradaś cāsmai kathayām āsa yādavān // BrP_196.6 mlecchakoṭisahasrāṇāṃ sahasraiḥ so 'pi saṃvṛtaḥ gajāśvarathasaṃpannaiś cakāra paramodyamam // BrP_196.7 prayayau cātavacchinnaiḥ prayāṇaiḥ sa dine dine yādavān prati sāmarṣo munayo mathurāṃ purīm // BrP_196.8 kṛṣṇo 'pi cintayām āsa kṣapitaṃ yādavaṃ balam yavanena samālokya māgadhaḥ saṃprayāsyati // BrP_196.9 māgadhasya balaṃ kṣīṇaṃ sa kālayavano balī hantā tad idam āyātaṃ yadūnāṃ vyasanaṃ dvidhā // BrP_196.10 tasmād durgaṃ kariṣyāmi yadūnām atidurjayam striyo 'pi yatra yudhyeyuḥ kiṃ punar vṛṣṇiyādavāḥ // BrP_196.11 mayi matte pramatte vā supte pravasite 'pi vā yādavābhibhavaṃ duṣṭā mā kurvan vairiṇo 'dhikam // BrP_196.12 iti saṃcintya govindo yojanāni mahodadhim yayāce dvādaśa purīṃ dvārakāṃ tatra nirmame // BrP_196.13 mahodyānāṃ mahāvaprāṃ taḍāgaśataśobhitām prākāraśatasaṃbādhām indrasyevāmarāvatīm // BrP_196.14 mathurāvāsinaṃ lokaṃ tatrānīya janārdanaḥ āsanne kālayavane mathurāṃ ca svayaṃ yayau // BrP_196.15 bahir āvāsite sainye mathurāyā nirāyudhaḥ nirjagāma sa govindo dadarśa yavanaś ca tam // BrP_196.16 sa jñātvā vāsudevaṃ taṃ bāhupraharaṇo nṛpaḥ anuyāto mahāyogicetobhiḥ prāpyate na yaḥ // BrP_196.17 tenānuyātaḥ kṛṣṇo 'pi praviveśa mahāguhām yatra śete mahāvīryo mucukundo nareśvaraḥ // BrP_196.18 so 'pi praviṣṭo yavano dṛṣṭvā śayyāgataṃ naram pādena tāḍayām āsa kṛṣṇaṃ matvā sa durmatiḥ // BrP_196.19 dṛṣṭamātraś ca tenāsau jajvāla yavano 'gninā tatkrodhajena munayo bhasmībhūtaś ca tatkṣaṇāt // BrP_196.20 sa hi devāsure yuddhe gatvā jitvā mahāsurān nidrārtaḥ sumahākālaṃ nidrāṃ vavre varaṃ surān // BrP_196.21 proktaś ca devaiḥ saṃsuptaṃ yas tvām utthāpayiṣyati dehajenāgninā sadyaḥ sa tu bhasmībhaviṣyati // BrP_196.22 evaṃ dagdhvā sa taṃ pāpaṃ dṛṣṭvā ca madhusūdanam kas tvam ity āha so 'py āha jāto 'haṃ śaśinaḥ kule // BrP_196.23 vasudevasya tanayo yaduvaṃśasamudbhavaḥ mucukundo 'pi tac chrutvā vṛddhagārgyavacaḥ smaran // BrP_196.24 saṃsmṛtya praṇipatyainaṃ sarvaṃ sarveśvaraṃ harim prāha jñāto bhavān viṣṇor aṃśas tvaṃ parameśvaraḥ // BrP_196.25 purā gārgyeṇa kathitam aṣṭāviṃśatime yuge dvāparānte harer janma yaduvaṃśe bhaviṣyati // BrP_196.26 sa tvaṃ prāpto na saṃdeho martyānām upakārakṛt tathā hi sumahat tejo nālaṃ soḍhum ahaṃ tava // BrP_196.27 tathā hi sumahāmbhodadhvanidhīrataraṃ tataḥ vākyaṃ tam iti hovāca yuṣmatpādasulālitam // BrP_196.28 devāsure mahāyuddhe daityāś ca sumahābhaṭāḥ na śekus te mahat tejas tat tejo na sahāmy aham // BrP_196.29 saṃsārapatitasyaiko jantos tvaṃ śaraṇaṃ param saṃprasīda prapannārtihartā hara mamāśubham // BrP_196.30 tvaṃ payonidhayaḥ śailāḥ saritaś ca vanāni ca medinī gaganaṃ vāyur āpo 'gnis tvaṃ tathā pumān // BrP_196.31 puṃsaḥ parataraṃ sarvaṃ vyāpya janma vikalpavat śabdādihīnam ajaraṃ vṛddhikṣayavivarjitam // BrP_196.32 tvatto 'marās tu pitaro yakṣagandharvarākṣasāḥ siddhāś cāpsarasas tvatto manuṣyāḥ paśavaḥ khagāḥ // BrP_196.33 sarīsṛpā mṛgāḥ sarve tvattaś caiva mahīruhāḥ yac ca bhūtaṃ bhaviṣyad vā kiṃcid atra carācare // BrP_196.34 amūrtaṃ mūrtam athavā sthūlaṃ sūkṣmataraṃ tathā tat sarvaṃ tvaṃ jagatkartar nāsti kiṃcit tvayā vinā // BrP_196.35 mayā saṃsāracakre 'smin bhramatā bhagavan sadā tāpatrayābhibhūtena na prāptā nirvṛtiḥ kvacit // BrP_196.36 duḥkhāny eva sukhānīti mṛgatṛṣṇājalāśayaḥ mayā nātha gṛhītāni tāni tāpāya me 'bhavan // BrP_196.37 rājyam urvī balaṃ kośo mitrapakṣas tathātmajāḥ bhāryā bhṛtyajanā ye ca śabdādyā viṣayāḥ prabho // BrP_196.38 sukhabuddhyā mayā sarvaṃ gṛhītam idam avyaya pariṇāme ca deveśa tāpātmakam abhūn mama // BrP_196.39 devalokagatiṃ prāpto nātha devagaṇo 'pi hi mattaḥ sāhāyyakāmo 'bhūc chāśvatī kutra nirvṛtiḥ // BrP_196.40 tvām anārādhya jagatāṃ sarveṣāṃ prabhavāspadam śāśvatī prāpyate kena parameśvara nirvṛtiḥ // BrP_196.41 tvanmāyāmūḍhamanaso janmamṛtyujarādikān avāpya pāpān paśyanti pretarājānam antarā // BrP_196.42 tataḥ pāśaśatair baddhā narakeṣv atidāruṇam prāpnuvanti mahad duḥkhaṃ viśvarūpam idaṃ tava // BrP_196.43 aham atyantaviṣayī mohitas tava māyayā mamatvāgādhagartānte bhramāmi parameśvara // BrP_196.44 so 'haṃ tvāṃ śaraṇam apāram īśam īḍyaṃ saṃprāptaḥ paramapadaṃ yato na kiṃcit saṃsāraśramaparitāpataptacetā nirviṇṇe pariṇatadhāmni sābhilāṣaḥ BrP_196.45 itthaṃ stutas tadā tena mucukundena dhīmatā prāheśaḥ sarvabhūtānām anādinidhano hariḥ // BrP_197.1 yathābhivāñchitāṃl lokān divyān gaccha nareśvara avyāhataparaiśvaryo matprasādopabṛṃhitaḥ // BrP_197.2 bhuktvā divyān mahābhogān bhaviṣyasi mahākule jātismaro matprasādāt tato mokṣam avāpsyasi // BrP_197.3 ity uktaḥ praṇipatyeśaṃ jagatām acyutaṃ nṛpaḥ guhāmukhād viniṣkrānto dadṛśe so 'lpakān narān // BrP_197.4 tataḥ kaliyugaṃ jñātvā prāptaṃ taptuṃ tato nṛpaḥ naranārāyaṇasthānaṃ prayayau gandhamādanam // BrP_197.5 kṛṣṇo 'pi ghātayitvārim upāyena hi tadbalam jagrāha mathurām etya hastyaśvasyandanojjvalam // BrP_197.6 ānīya cograsenāya dvāravatyāṃ nyavedayat parābhibhavaniḥśaṅkaṃ babhūva ca yadoḥ kulam // BrP_197.7 baladevo 'pi viprendrāḥ praśāntākhilavigrahaḥ jñātidarśanasotkaṇṭhaḥ prayayau nandagokulam // BrP_197.8 tato gopāś ca gopyaś ca yathāpūrvam amitrajit tathaivābhyavadat premṇā bahumānapuraḥsaram // BrP_197.9 kaiś cāpi saṃpariṣvaktaḥ kāṃścit sa pariṣasvaje hāsaṃ cakre samaṃ kaiścid gopagopījanais tathā // BrP_197.10 priyāṇy anekāny avadan gopās tatra halāyudham gopyaś ca premamuditāḥ procuḥ serṣyam athāparāḥ // BrP_197.11 gopyaḥ papracchur aparā nāgarījanavallabhaḥ kaccid āste sukhaṃ kṛṣṇaś calatpremarasākulaḥ // BrP_197.12 asmacceṣṭopahasanaṃ na kaccit purayoṣitām saubhāgyamānam adhikaṃ karoti kṣaṇasauhṛdaḥ // BrP_197.13 kaccit smarati naḥ kṛṣṇo gītānugamanaṃ kṛtam apy asau mātaraṃ draṣṭuṃ sakṛd apy āgamiṣyati // BrP_197.14 athavā kiṃ tadālāpaiḥ kriyantām aparāḥ kathāḥ yad asmābhir vinā tena vināsmākaṃ bhaviṣyati // BrP_197.15 pitā mātā tathā bhrātā bhartā bandhujanaś ca kaḥ na tyaktas tatkṛte śmābhir akṛtajñas tato hi saḥ // BrP_197.16 tathāpi kaccid ātmīyam ihāgamanasaṃśrayam karoti kṛṣṇo vaktavyaṃ bhavatā vacanāmṛtam // BrP_197.17 dāmodaro 'sau govindaḥ purastrīsaktamānasaḥ apetaprītir asmāsu durdarśaḥ pratibhāti naḥ // BrP_197.18 āmantritaḥ sa kṛṣṇeti punar dāmodareti ca jahasuḥ susvaraṃ gopyo hariṇā kṛṣṭacetasaḥ // BrP_197.19 saṃdeśaiḥ saumyamadhuraiḥ premagarbhair agarvitaiḥ rāmeṇāśvāsitā gopyaḥ kṛṣṇasyātimadhusvaraiḥ // BrP_197.20 gopaiś ca pūrvavad rāmaḥ parihāsamanoharaiḥ kathāś cakāra premṇā ca saha tair vrajabhūmiṣu // BrP_197.21 vane viharatas tasya saha gopair mahātmanaḥ mānuṣacchadmarūpasya śeṣasya dharaṇībhṛtaḥ // BrP_198.1 niṣpāditorukāryasya kāryeṇaivāvatāriṇaḥ upabhogārtham atyarthaṃ varuṇaḥ prāha vāruṇīm // BrP_198.2 abhīṣṭāṃ sarvadā hy asya madire tvaṃ mahaujasaḥ anantasyopabhogāya tasya gaccha mude śubhe // BrP_198.3 ity uktā vāruṇī tena saṃnidhānam athākarot vṛndāvanataṭotpannakadambatarukoṭare // BrP_198.4 vicaran baladevo 'pi madirāgandham uddhatam āghrāya madirāharṣam avāpātha purātanam // BrP_198.5 tataḥ kadambāt sahasā madyadhārāṃ sa lāṅgalī patantīṃ vīkṣya munayaḥ prayayau paramāṃ mudam // BrP_198.6 papau ca gopagopībhiḥ samaveto mudānvitaḥ upagīyamāno lalitaṃ gītavādyaviśāradaiḥ // BrP_198.7 śramato 'tyantagharmāmbhaḥkaṇikāmauktikojjvalaḥ āgaccha yamune snātum icchāmīty āha vihvalaḥ // BrP_198.8 tasya vācaṃ nadī sā tu mattoktām avamanya vai nājagāma tataḥ kruddho halaṃ jagrāha lāṅgalī // BrP_198.9 gṛhītvā tāṃ taṭenaiva cakarṣa madavihvalaḥ pāpe nāyāsi nāyāsi gamyatām icchayānyataḥ // BrP_198.10 sā kṛṣṭā tena sahasā mārgaṃ saṃtyajya nimnagā yatrāste baladevo 'sau plāvayām āsa tad vanam // BrP_198.11 śarīriṇī tathopetya trāsavihvalalocanā prasīdety abravīd rāmaṃ muñca māṃ muśalāyudha // BrP_198.12 so 'bravīd avajānāsi mama śauryabalaṃ yadi so 'haṃ tvāṃ halapātena nayiṣyāmi sahasradhā // BrP_198.13 ity uktayātisaṃtrastas tayā nadyā prasāditaḥ bhūbhāge plāvite tatra mumoca yamunāṃ balaḥ // BrP_198.14 tataḥ snātasya vai kāntir ājagāma mahāvane avataṃsotpalaṃ cāru gṛhītvaikaṃ ca kuṇḍalam // BrP_198.15 varuṇaprahitāṃ cāsmai mālām amlānapaṅkajām samudrārhe tathā vastre nīle lakṣmīr ayacchata // BrP_198.16 kṛtāvataṃsaḥ sa tadā cārukuṇḍalabhūṣitaḥ nīlāmbaradharaḥ sragvī śuśubhe kāntisaṃyutaḥ // BrP_198.17 itthaṃ vibhūṣito reme tatra rāmas tadā vraje māsadvayena yātaś ca punaḥ sa mathurāṃ purīm // BrP_198.18 revatīṃ caiva tanayāṃ raivatasya mahīpateḥ upayeme balas tasyāṃ jajñāte niśaṭholmukau // BrP_198.19 bhīṣmakaḥ kuṇḍine rājā vidarbhaviṣaye 'bhavat rukmiṇī tasya duhitā rukmī caiva suto dvijāḥ // BrP_199.1 rukmiṇīṃ cakame kṛṣṇaḥ sā ca taṃ cāruhāsinī na dadau yācate caināṃ rukmī dveṣeṇa cakriṇe // BrP_199.2 dadau sa śiśupālāya jarāsaṃdhapracoditaḥ bhīṣmako rukmiṇā sārdhaṃ rukmiṇīm uruvikramaḥ // BrP_199.3 vivāhārthaṃ tataḥ sarve jarāsaṃdhamukhā nṛpāḥ bhīṣmakasya puraṃ jagmuḥ śiśupālaś ca kuṇḍinam // BrP_199.4 kṛṣṇo 'pi balabhadrādyair yadubhiḥ parivāritaḥ prayayau kuṇḍinaṃ draṣṭuṃ vivāhaṃ caidyabhūpateḥ // BrP_199.5 śvobhāvini vivāhe tu tāṃ kanyāṃ hṛtavān hariḥ vipakṣabhāvam āsādya rāmādyeṣv eva bandhuṣu // BrP_199.6 tataś ca pauṇḍrakaḥ śrīmān dantavaktro vidūrathaḥ śiśupālo jarāsaṃdhaḥ śālvādyāś ca mahībhṛtaḥ // BrP_199.7 kupitās te hariṃ hantuṃ cakrur udyogam uttamam nirjitāś ca samāgamya rāmādyair yadupuṃgavaiḥ // BrP_199.8 kuṇḍinaṃ na pravekṣyāmi ahatvā yudhi keśavam kṛtvā pratijñāṃ rukmī ca hantuṃ kṛṣṇam abhidrutaḥ // BrP_199.9 hatvā balaṃ sa nāgāśvapattisyandanasaṃkulam nirjitaḥ pātitaś corvyāṃ līlayaiva sa cakriṇā // BrP_199.10 nirjitya rukmiṇaṃ samyag upayeme sa rukmiṇīm rākṣasena vidhānena saṃprāpto madhusūdanaḥ // BrP_199.11 tasyāṃ jajñe ca pradyumno madanāṃśaḥ sa vīryavān jahāra śambaro yaṃ vai yo jaghāna ca śambaram // BrP_199.12 śambareṇa hṛto vīraḥ pradyumnaḥ sa kathaṃ punaḥ śambaraś ca mahāvīryaḥ pradyumnena kathaṃ hataḥ // BrP_200.1 ṣaṣṭhe 'hni jātamātre tu pradyumnaṃ sūtikāgṛhāt mamaiṣa hanteti dvijā hṛtavān kālaśambaraḥ // BrP_200.2 nītvā cikṣepa caivainaṃ grāho 'gre lavaṇārṇave kallolajanitāvarte sughore makarālaye // BrP_200.3 patitaṃ caiva tatraiko matsyo jagrāha bālakam na mamāra ca tasyāpi jaṭharānaladīpitaḥ // BrP_200.4 matsyabandhaiś ca matsyo 'sau matsyair anyaiḥ saha dvijāḥ ghātito 'suravaryāya śambarāya niveditaḥ // BrP_200.5 tasya māyāvatī nāma patnī sarvagṛheśvarī kārayām āsa sūdānām ādhipatyam aninditā // BrP_200.6 dārite matsyajaṭhare dadṛśe sātiśobhanam kumāraṃ manmathataror dagdhasya prathamāṅkuram // BrP_200.7 ko 'yaṃ katham ayaṃ matsyajaṭhare samupāgataḥ ity evaṃ kautukāviṣṭāṃ tāṃ tanvīṃ prāha nāradaḥ // BrP_200.8 ayaṃ samastajagatāṃ sṛṣṭisaṃhārakāriṇā śambareṇa hṛtaḥ kṛṣṇatanayaḥ sūtikāgṛhāt // BrP_200.9 kṣiptaḥ samudre matsyena nigīrṇas te vaśaṃ gataḥ nararatnam idaṃ subhru viśrabdhā paripālaya // BrP_200.10 nāradenaivam uktā sā pālayām āsa taṃ śiśum bālyād evātirāgeṇa rūpātiśayamohitā // BrP_200.11 sa yadā yauvanābhogabhūṣito 'bhūd dvijottamāḥ sābhilāṣā tadā sā tu babhūva gajagāminī // BrP_200.12 māyāvatī dadau cāsmai māyā sarvā mahātmane pradyumnāyātmabhūtāya tannyastahṛdayekṣaṇā prasajjantīṃ tu tām āha sa kārṣṇiḥ kamalalocanaḥ // BrP_200.13 mātṛbhāvaṃ vihāyaiva kimarthaṃ vartase 'nyathā // BrP_200.14 sā cāsmai kathayām āsa na putras tvaṃ mameti vai tanayaṃ tvām ayaṃ viṣṇor hṛtavān kālaśambaraḥ // BrP_200.15 kṣiptaḥ samudre matsyasya saṃprāpto jaṭharān mayā sā tu roditi te mātā kāntādyāpy ativatsalā // BrP_200.16 ity uktaḥ śambaraṃ yuddhe pradyumnaḥ sa samāhvayat krodhākulīkṛtamanā yuyudhe ca mahābalaḥ // BrP_200.17 hatvā sainyam aśeṣaṃ tu tasya daityasya mādhaviḥ sapta māyā vyatikramya māyāṃ saṃyuyuje 'ṣṭamīm // BrP_200.18 tayā jaghāna taṃ daityaṃ māyayā kālaśambaram utpatya ca tayā sārdham ājagāma pituḥ puram // BrP_200.19 antaḥpure ca patitaṃ māyāvatyā samanvitam taṃ dṛṣṭvā hṛṣṭasaṃkalpā babhūvuḥ kṛṣṇayoṣitaḥ rukmiṇī cābravīt premṇā āsaktadṛṣṭir aninditā // BrP_200.20 dhanyāyāḥ khalv ayaṃ putro vartate navayauvane asmin vayasi putro me pradyumno yadi jīvati // BrP_200.21 sabhāgyā jananī vatsa tvayā kāpi vibhūṣitā athavā yādṛśaḥ sneho mama yādṛg vapuś ca te harer apatyaṃ suvyaktaṃ bhavān vatsa bhaviṣyati // BrP_200.22 etasminn antare prāptaḥ saha kṛṣṇena nāradaḥ antaḥpuravarāṃ devīṃ rukmiṇīṃ prāha harṣitaḥ // BrP_200.23 eṣa te tanayaḥ subhru hatvā śambaram āgataḥ hṛto yenābhavat pūrvaṃ putras te sūtikāgṛhāt // BrP_200.24 iyaṃ māyāvatī bhāryā tanayasyāsya te satī śambarasya na bhāryeyaṃ śrūyatām atra kāraṇam // BrP_200.25 manmathe tu gate nāśaṃ tadudbhavaparāyaṇā śambaraṃ mohayām āsa māyārūpeṇa rukmiṇi // BrP_200.26 vivāhādyupabhogeṣu rūpaṃ māyāmayaṃ śubham darśayām āsa daityasya tasyeyaṃ madirekṣaṇā // BrP_200.27 kāmo 'vatīrṇaḥ putras te tasyeyaṃ dayitā ratiḥ viśaṅkā nātra kartavyā snuṣeyaṃ tava śobhanā // BrP_200.28 tato harṣasamāviṣṭau rukmiṇīkeśavau tadā nagarī ca samastā sā sādhu sādhv ity abhāṣata // BrP_200.29 ciraṃ naṣṭena putreṇa saṃgatāṃ prekṣya rukmiṇīm avāpa vismayaṃ sarvo dvāravatyāṃ janas tadā // BrP_200.30 cārudeṣṇaṃ sudeṣṇaṃ ca cārudehaṃ ca śobhanam suṣeṇaṃ cāruguptaṃ ca bhadracāruṃ tathāparam // BrP_201.1 cāruvindaṃ sucāruṃ ca cāruṃ ca balināṃ varam rukmiṇy ajanayat putrān kanyāṃ cārumatīṃ tathā // BrP_201.2 anyāś ca bhāryāḥ kṛṣṇasya babhūvuḥ sapta śobhanāḥ kālindī mitravindā ca satyā nāgnajitī tathā // BrP_201.3 devī jāmbavatī cāpi sadā tuṣṭā tu rohiṇī madrarājasutā cānyā suśīlā śīlamaṇḍalā // BrP_201.4 sātrājitī satyabhāmā lakṣmaṇā cāruhāsinī ṣoḍaśātra sahasrāṇi strīṇām anyāni cakriṇaḥ // BrP_201.5 pradyumno 'pi mahāvīryo rukmiṇas tanayāṃ śubhām svayaṃvarasthāṃ jagrāha sāpi taṃ tanayaṃ hareḥ // BrP_201.6 tasyām asyābhavat putro mahābalaparākramaḥ aniruddho raṇe ruddho vīryodadhir ariṃdamaḥ // BrP_201.7 tasyāpi rukmiṇaḥ pautrīṃ varayām āsa keśavaḥ dauhitrāya dadau rukmī spardhayann api śauriṇā // BrP_201.8 tasyā vivāhe rāmādyā yādavā hariṇā saha rukmiṇo nagaraṃ jagmur nāmnā bhojakaṭaṃ dvijāḥ // BrP_201.9 vivāhe tatra nirvṛtte prādyumneḥ sumahātmanaḥ kaliṅgarājapramukhā rukmiṇaṃ vākyam abruvan // BrP_201.10 anakṣajño halī dyūte tathāsya vyasanaṃ mahat tan nayāmo balaṃ tasmād dyūtenaiva mahādyute // BrP_201.11 tatheti tān āha nṛpān rukmī balasamanvitaḥ sabhāyāṃ saha rāmeṇa cakre dyūtaṃ ca vai tadā // BrP_201.12 sahasram ekaṃ niṣkāṇāṃ rukmiṇā vijito balaḥ dvitīye divase cānyat sahasraṃ rukmiṇā jitaḥ // BrP_201.13 tato daśa sahasrāṇi niṣkāṇāṃ paṇam ādade balabhadraprapannāni rukmī dyūtavidāṃ varaḥ // BrP_201.14 tato jahāsātha balaṃ kaliṅgādhipatir dvijāḥ dantān vidarśayan mūḍho rukmī cāha madoddhataḥ // BrP_201.15 avidyo 'yaṃ mahādyūte balabhadraḥ parājitaḥ mṛṣaivākṣāvalepatvād yo 'yaṃ mene 'kṣakovidam // BrP_201.16 dṛṣṭvā kaliṅgarājaṃ tu prakāśadaśanānanam rukmiṇaṃ cāpi durvākyaṃ kopaṃ cakre halāyudhaḥ // BrP_201.17 tataḥ kopaparītātmā niṣkakoṭiṃ halāyudhaḥ glahaṃ jagrāha rukmī ca tatas tv akṣān apātayat // BrP_201.18 ajayad baladevo 'tha prāhoccais taṃ jitaṃ mayā mameti rukmī prāhoccair alīkoktair alaṃ balam // BrP_201.19 tvayokto 'yaṃ glahaḥ satyaṃ na mamaiṣo 'numoditaḥ evaṃ tvayā ced vijitaṃ na mayā vijitaṃ katham // BrP_201.20 tato 'ntarikṣe vāg uccaiḥ prāha gambhīranādinī baladevasya taṃ kopaṃ vardhayantī mahātmanaḥ // BrP_201.21 jitaṃ tu baladevena rukmiṇā bhāṣitaṃ mṛṣā anuktvā vacanaṃ kiṃcit kṛtaṃ bhavati karmaṇā // BrP_201.22 tato balaḥ samutthāya krodhasaṃraktalocanaḥ jaghānāṣṭāpadenaiva rukmiṇaṃ sa mahābalaḥ // BrP_201.23 kaliṅgarājaṃ cādāya visphurantaṃ balād balaḥ babhañja dantān kupito yaiḥ prakāśaṃ jahāsa saḥ // BrP_201.24 ākṛṣya ca mahāstambhaṃ jātarūpamayaṃ balaḥ jaghāna ye tatpakṣās tān bhūbhṛtaḥ kupito balaḥ // BrP_201.25 tato hāhākṛtaṃ sarvaṃ palāyanaparaṃ dvijāḥ tad rājamaṇḍalaṃ sarvaṃ babhūva kupite bale // BrP_201.26 balena nihataṃ śrutvā rukmiṇaṃ madhusūdanaḥ novāca vacanaṃ kiṃcid rukmiṇībalayor bhayāt // BrP_201.27 tato 'niruddham ādāya kṛtodvāhaṃ dvijottamāḥ dvārakām ājagāmātha yaducakraṃ sakeśavam // BrP_201.28 dvāravatyāṃ tataḥ śauriṃ śakras tribhuvaneśvaraḥ ājagāmātha munayo mattairāvatapṛṣṭhagaḥ // BrP_202.1 praviśya dvārakāṃ so 'tha samīpe ca hares tadā kathayām āsa daityasya narakasya viceṣṭitam // BrP_202.2 tvayā nāthena devānāṃ manuṣyatve 'pi tiṣṭhatā praśamaṃ sarvaduḥkhāni nītāni madhusūdana // BrP_202.3 tapasvijanarakṣāyai so 'riṣṭo dhenukas tathā pralambādyās tathā keśī te sarve nihatās tvayā // BrP_202.4 kaṃsaḥ kuvalayāpīḍaḥ pūtanā bālaghātinī nāśaṃ nītās tvayā sarve ye 'nye jagadupadravāḥ // BrP_202.5 yuṣmaddordaṇḍasaṃbuddhiparitrāte jagattraye yajñe yajñahaviḥ prāśya tṛptiṃ yānti divaukasaḥ // BrP_202.6 so 'haṃ sāṃpratam āyāto yannimittaṃ janārdana tac chrutvā tatpratīkāraprayatnaṃ kartum arhasi // BrP_202.7 bhaumo 'yaṃ narako nāma prāgjyotiṣapureśvaraḥ karoti sarvabhūtānām apaghātam ariṃdama // BrP_202.8 devasiddhasurādīnāṃ nṛpāṇāṃ ca janārdana hatvā tu so 'suraḥ kanyā rurodha nijamandire // BrP_202.9 chattraṃ yat salilasrāvi taj jahāra pracetasaḥ mandarasya tathā śṛṅgaṃ hṛtavān maṇiparvatam // BrP_202.10 amṛtasrāviṇī divye mātur me 'mṛtakuṇḍale jahāra so 'suro 'dityā vāñchaty airāvataṃ dvipam // BrP_202.11 durnītam etad govinda mayā tasya tavoditam yad atra pratikartavyaṃ tat svayaṃ parimṛśyatām // BrP_202.12 iti śrutvā smitaṃ kṛtvā bhagavān devakīsutaḥ gṛhītvā vāsavaṃ haste samuttasthau varāsanāt // BrP_202.13 saṃcintitam upāruhya garuḍaṃ gaganecaram satyabhāmāṃ samāropya yayau prāgjyotiṣaṃ puram // BrP_202.14 āruhyairāvataṃ nāgaṃ śakro 'pi tridaśālayam tato jagāma sumanāḥ paśyatāṃ dvārakaukasām // BrP_202.15 prāgjyotiṣapurasyāsya samantāc chatayojanam ācitaṃ bhairavaiḥ pāśaiḥ parasainyanivāraṇe // BrP_202.16 tāṃś ciccheda hariḥ pāśān kṣiptvā cakraṃ sudarśanam tato muraḥ samuttasthau taṃ jaghāna ca keśavaḥ // BrP_202.17 muros tu tanayān sapta sahasrās tāṃs tato hariḥ cakradhārāgninirdagdhāṃś cakāra śalabhān iva // BrP_202.18 hatvā muraṃ hayagrīvaṃ tathā pañcajanaṃ dvijāḥ prāgjyotiṣapuraṃ dhīmāṃs tvarāvān samupādravat // BrP_202.19 narakenāsya tatrābhūn mahāsainyena saṃyugaḥ kṛṣṇasya yatra govindo jaghne daityān sahasraśaḥ // BrP_202.20 śastrāstravarṣaṃ muñcantaṃ sa bhaumaṃ narakaṃ balī kṣiptvā cakraṃ dvidhā cakre cakrī daiteyacakrahā // BrP_202.21 hate tu narake bhūmir gṛhītvāditikuṇḍale upatasthe jagannāthaṃ vākyaṃ cedam athābravīt // BrP_202.22 yadāham uddhṛtā nātha tvayā śūkaramūrtinā tvatsaṃsparśabhavaḥ putras tadāyaṃ mayy ajāyata // BrP_202.23 so 'yaṃ tvayaiva datto me tvayaiva vinipātitaḥ gṛhāṇa kuṇḍale ceme pālayāsya ca saṃtatim // BrP_202.24 bhārāvataraṇārthāya mamaiva bhagavān imam aṃśena lokam āyātaḥ prasādasumukha prabho // BrP_202.25 tvaṃ kartā ca vikartā ca saṃhartā prabhavo 'vyayaḥ jagatsvarūpo yaś ca tvaṃ stūyase 'cyuta kiṃ mayā // BrP_202.26 vyāpī vyāpyaḥ kriyā kartā kāryaṃ ca bhagavān sadā sarvabhūtātmabhūtātmā stūyase 'cyuta kiṃ mayā // BrP_202.27 paramātmā tvam ātmā ca bhūtātmā cāvyayo bhavān yadā tadā stutir nāsti kimarthaṃ te pravartatām // BrP_202.28 prasīda sarvabhūtātman narakena kṛtaṃ ca yat tat kṣamyatām adoṣāya matsutaḥ sa nipātitaḥ // BrP_202.29 tatheti coktvā dharaṇīṃ bhagavān bhūtabhāvanaḥ ratnāni narakāvāsāj jagrāha munisattamāḥ // BrP_202.30 kanyāpure sa kanyānāṃ ṣoḍaśātulavikramaḥ śatādhikāni dadṛśe sahasrāṇi dvijottamāḥ // BrP_202.31 caturdaṃṣṭrān gajāṃś cogrān ṣaṭ sahasrāṇi dṛṣṭavān kāmbojānāṃ tathāśvānāṃ niyutāny ekaviṃśatim // BrP_202.32 kanyās tāś ca tathā nāgāṃs tān aśvān dvārakāṃ purīm prāpayām āsa govindaḥ sadyo narakakiṃkaraiḥ // BrP_202.33 dadṛśe vāruṇaṃ chattraṃ tathaiva maṇiparvatam āropayām āsa harir garuḍe patageśvare // BrP_202.34 āruhya ca svayaṃ kṛṣṇaḥ satyabhāmāsahāyavān adityāḥ kuṇḍale dātuṃ jagāma tridaśālayam // BrP_202.35 garuḍo vāruṇaṃ chattraṃ tathaiva maṇiparvatam sabhāryaṃ ca hṛṣīkeśaṃ līlayaiva vahan yayau // BrP_203.1 tataḥ śaṅkham upādhmāya svargadvāraṃ gato hariḥ upatasthus tato devāḥ sārghapātrā janārdanam // BrP_203.2 sa devair arcitaḥ kṛṣṇo devamātur niveśanam sitābhraśikharākāraṃ praviśya dadṛśe 'ditim // BrP_203.3 sa tāṃ praṇamya śakreṇa sahitaḥ kuṇḍalottame dadau narakanāśaṃ ca śaśaṃsāsyai janārdanaḥ // BrP_203.4 tataḥ prītā jaganmātā dhātāraṃ jagatāṃ harim tuṣṭāvāditir avyagraṃ kṛtvā tatpravaṇaṃ manaḥ // BrP_203.5 namas te puṇḍarīkākṣa bhaktānām abhayaṃkara sanātanātman bhūtātman sarvātman bhūtabhāvana // BrP_203.6 praṇetar manaso buddher indriyāṇāṃ guṇātmaka sitadīrghādiniḥśeṣakalpanāparivarjita // BrP_203.7 janmādibhir asaṃspṛṣṭasvapnādivārivarjitaḥ saṃdhyā rātrir ahar bhūmir gaganaṃ vāyur ambu ca // BrP_203.8 hutāśano mano buddhir bhūtādis tvaṃ tathācyuta sṛṣṭisthitivināśānāṃ kartā kartṛpatir bhavān // BrP_203.9 brahmaviṣṇuśivākhyābhir ātmamūrtibhir īśvaraḥ māyābhir etad vyāptaṃ te jagat sthāvarajaṅgamam // BrP_203.10 anātmany ātmavijñānaṃ sā te māyā janārdana ahaṃ mameti bhāvo 'tra yayā samupajāyate // BrP_203.11 saṃsāramadhye māyāyās tavaitan nātha ceṣṭitam yaiḥ svadharmaparair nātha narair ārādhito bhavān // BrP_203.12 te taranty akhilām etāṃ māyām ātmavimuktaye brahmādyāḥ sakalā devā manuṣyāḥ paśavas tathā // BrP_203.13 viṣṇumāyāmahāvarte mohāndhatamasāvṛtāḥ ārādhya tvām abhīpsante kāmān ātmabhavakṣaye // BrP_203.14 pade te puruṣā baddhā māyayā bhagavaṃs tava mayā tvaṃ putrakāminyā vairipakṣakṣayāya ca // BrP_203.15 ārādhito na mokṣāya māyāvilasitaṃ hi tat kaupīnācchādanaprāyā vāñchā kalpadrumād api // BrP_203.16 jāyate yad apuṇyānāṃ so 'parādhaḥ svadoṣajaḥ tat prasīdākhilajaganmāyāmohakarāvyaya // BrP_203.17 ajñānaṃ jñānasadbhāva bhūtabhūteśa nāśaya namas te cakrahastāya śārṅgahastāya te namaḥ // BrP_203.18 gadāhastāya te viṣṇo śaṅkhahastāya te namaḥ etat paśyāmi te rūpaṃ sthūlacihnopaśobhitam na jānāmi paraṃ yat te prasīda parameśvara // BrP_203.19 adityaivaṃ stuto viṣṇuḥ prahasyāha surāraṇim // BrP_203.20 mātā devi tvam asmākaṃ prasīda varadā bhava // BrP_203.21 evam astu yathecchā te tvam aśeṣasurāsuraiḥ ajeyaḥ puruṣavyāghra martyaloke bhaviṣyasi // BrP_203.22 tato 'nantaram evāsya śakrāṇīsahitāṃ ditim satyabhāmā praṇamyāha prasīdeti punaḥ punaḥ // BrP_203.23 matprasādān na te subhru jarā vairūpyam eva ca bhaviṣyaty anavadyāṅgi sarvakāmā bhaviṣyasi // BrP_203.24 adityā tu kṛtānujño devarājo janārdanam yathāvat pūjayām āsa bahumānapuraḥsaram // BrP_203.25 tato dadarśa kṛṣṇo 'pi satyabhāmāsahāyavān devodyānāni sarvāṇi nandanādīni sattamāḥ // BrP_203.26 dadarśa ca sugandhāḍhyaṃ mañjarīpuñjadhāriṇam śaityāhlādakaraṃ divyaṃ tāmrapallavaśobhitam // BrP_203.27 mathyamāne 'mṛte jātaṃ jātarūpasamaprabham pārijātaṃ jagannāthaḥ keśavaḥ keśisūdanaḥ taṃ dṛṣṭvā prāha govindaṃ satyabhāmā dvijottamāḥ // BrP_203.28 kasmān na dvārakām eṣa nīyate kṛṣṇa pādapaḥ yadi te tad vacaḥ satyaṃ satyātyarthaṃ priyeti me // BrP_203.29 madgṛhe niṣkuṭārthāya tad ayaṃ nīyatāṃ taruḥ na me jāmbavatī tādṛg abhīṣṭā na ca rukmiṇī // BrP_203.30 satye yathā tvam ity uktaṃ tvayā kṛṣṇāsakṛt priyam satyaṃ tad yadi govinda nopacārakṛtaṃ vacaḥ // BrP_203.31 tad astu pārijāto 'yaṃ mama gehavibhūṣaṇam bibhratī pārijātasya keśapāśena mañjarīm sapatnīnām ahaṃ madhye śobheyam iti kāmaye // BrP_203.32 ity uktaḥ sa prahasyainaṃ pārijātaṃ garutmati āropayām āsa haris tam ūcur vanarakṣiṇaḥ // BrP_203.33 bhoḥ śacī devarājasya mahiṣī tatparigraham pārijātaṃ na govinda hartum arhasi pādapam // BrP_203.34 śacīvibhūṣaṇārthāya devair amṛtamanthane utpādito 'yaṃ na kṣemī gṛhītvainaṃ gamiṣyasi // BrP_203.35 mauḍhyāt prārthayase kṣemī gṛhītvainaṃ ca ko vrajet avaśyam asya devendro vikṛtiṃ kṛṣṇa yāsyati // BrP_203.36 vajrodyatakaraṃ śakram anuyāsyanti cāmarāḥ tad alaṃ sakalair devair vigraheṇa tavācyuta vipākakaṭu yat karma na tac chaṃsanti paṇḍitāḥ // BrP_203.37 ity ukte tair uvācaitān satyabhāmātikopinī // BrP_203.38 kā śacī pārijātasya ko vā śakraḥ surādhipaḥ sāmānyaḥ sarvalokānāṃ yady eṣo 'mṛtamanthane // BrP_203.39 samutpannaḥ purā kasmād eko gṛhṇāti vāsavaḥ yathā surā yathā cendur yathā śrīr vanarakṣiṇaḥ // BrP_203.40 sāmānyaḥ sarvalokasya pārijātas tathā drumaḥ bhartṛbāhumahāgarvād ruṇaddhy enam atho śacī // BrP_203.41 tat kathyatāṃ drutaṃ gatvā paulomyā vacanaṃ mama satyabhāmā vadaty evaṃ bhartṛgarvoddhatākṣaram // BrP_203.42 yadi tvaṃ dayitā bhartur yadi tasya priyā hy asi madbhartur harato vṛkṣaṃ tat kāraya nivāraṇam // BrP_203.43 jānāmi te patiṃ śakraṃ jānāmi tridaśeśvaram pārijātaṃ tathāpy enaṃ mānuṣī hārayāmi te // BrP_203.44 ity uktā rakṣiṇo gatvā proccaiḥ procur yathoditam śacī cotsāhayām āsa tridaśādhipatiṃ patim // BrP_203.45 tataḥ samastadevānāṃ sainyaiḥ parivṛto harim pravṛktaḥ pārijātārtham indro yodhayituṃ dvijāḥ // BrP_203.46 tataḥ parighanistriṃśagadāśūladharāyudhāḥ babhūvus tridaśāḥ sajjāḥ śakre vajrakare sthite // BrP_203.47 tato nirīkṣya govindo nāgarājopari sthitam śakraṃ devaparīvāraṃ yuddhāya samupasthitam // BrP_203.48 cakāra śaṅkhanirghoṣaṃ diśaḥ śabdena pūrayan mumoca ca śaravrātaṃ sahasrāyutasaṃmitam // BrP_203.49 tato diśo nabhaś caiva dṛṣṭvā śaraśatācitam mumucus tridaśāḥ sarve śastrāṇy astrāṇy anekaśaḥ // BrP_203.50 ekaikam astraṃ śastraṃ ca devair muktaṃ sahasradhā ciccheda līlayaiveśo jagatāṃ madhusūdanaḥ // BrP_203.51 pāśaṃ salilarājasya samākṛṣyoragāśanaḥ cacāla khaṇḍaśaḥ kṛttvā bālapannagadehavat // BrP_203.52 yamena prahitaṃ daṇḍaṃ gadāprakṣepakhaṇḍitam pṛthivyāṃ pātayām āsa bhagavān devakīsutaḥ // BrP_203.53 śibikāṃ ca dhaneśasya cakreṇa tilaśo vibhuḥ cakāra śaurir arkendū dṛṣṭipātahataujasau // BrP_203.54 nīto 'gniḥ śataśo bāṇair drāvitā vasavo diśaḥ cakravicchinnaśūlāgrā rudrā bhuvi nipātitāḥ // BrP_203.55 sādhyā viśve ca maruto gandharvāś caiva sāyakaiḥ śārṅgiṇā preritāḥ sarve vyomni śālmalitūlavat // BrP_203.56 garuḍaś cāpi vaktreṇa pakṣābhyāṃ ca nakhāṅkuraiḥ bhakṣayann ahanad devān dānavāṃś ca sadā khagaḥ // BrP_203.57 tataḥ śarasahasreṇa devendramadhusūdanau parasparaṃ vavarṣāte dhārābhir iva toyadau // BrP_203.58 airāvatena garuḍo yuyudhe tatra saṃkule devaiḥ sametair yuyudhe śakreṇa ca janārdanaḥ // BrP_203.59 chinneṣu śīryamāṇeṣu śastreṣv astreṣu satvaram jagrāha vāsavo vajraṃ kṛṣṇaś cakraṃ sudarśanam // BrP_203.60 tato hāhākṛtaṃ sarvaṃ trailokyaṃ sacarācaram vajracakradharau dṛṣṭvā devarājajanārdanau // BrP_203.61 kṣiptaṃ vajram athendreṇa jagrāha bhagavān hariḥ na mumoca tadā cakraṃ tiṣṭha tiṣṭheti cābravīt // BrP_203.62 pranaṣṭavajraṃ devendraṃ garuḍakṣatavāhanam satyabhāmābravīd vākyaṃ palāyanaparāyaṇam // BrP_203.63 trailokyeśvara no yuktaṃ śacībhartuḥ palāyanam pārijātasragābhogāt tvām upasthāsyate śacī // BrP_203.64 kīdṛśaṃ deva rājyaṃ te pārijātasragujjvalām apaśyato yathāpūrvaṃ praṇayābhyāgatāṃ śacīm // BrP_203.65 alaṃ śakra prayāsena na vrīḍāṃ yātum arhasi nīyatāṃ pārijāto 'yaṃ devāḥ santu gatavyathāḥ // BrP_203.66 patigarvāvalepena bahumānapuraḥsaram na dadarśa gṛhāyātām upacāreṇa māṃ śacī // BrP_203.67 strītvād agurucittāhaṃ svabhartuḥ ślāghanāparā tataḥ kṛtavatī śakra bhavatā saha vigraham // BrP_203.68 tad alaṃ pārijātena parasvena hṛtena vā rūpeṇa yaśasā caiva bhavet strī kā na garvitā // BrP_203.69 ity ukte vai nivavṛte devarājas tayā dvijāḥ prāha cainām alaṃ caṇḍi sakhi khedātivistaraiḥ // BrP_203.70 na cāpi sargasaṃhārasthitikartākhilasya yaḥ jitasya tena me vrīḍā jāyate viśvarūpiṇā // BrP_203.71 yasmiñ jagat sakalam etad anādimadhye yasmād yataś ca na bhaviṣyati sarvabhūtāt tenodbhavapralayapālanakāraṇena vrīḍā kathaṃ bhavati devi nirākṛtasya BrP_203.72 sakalabhuvanamūrtir alpā susūkṣmā viditasakalavedair jñāyate yasya nānyaiḥ tam ajam akṛtam īśaṃ śāśvataṃ svecchayainaṃ jagadupakṛtim ādyaṃ ko vijetuṃ samarthaḥ BrP_203.73 saṃstuto bhagavān itthaṃ devarājena keśavaḥ prahasya bhāvagambhīram uvācedaṃ dvijottamāḥ // BrP_204.1 devarājo bhavān indro vayaṃ martyā jagatpate kṣantavyaṃ bhavataivaitad aparādhakṛtaṃ mama // BrP_204.2 pārijātataruś cāyaṃ nīyatām ucitāspadam gṛhīto 'yaṃ mayā śakra satyāvacanakāraṇāt // BrP_204.3 vajraṃ cedaṃ gṛhāṇa tvaṃ yaṣṭavyaṃ prahitaṃ tvayā tavaivaitat praharaṇaṃ śakra vairividāraṇam // BrP_204.4 vimohayasi mām īśa martyo 'ham iti kiṃ vadan jānīmas tvāṃ bhagavato 'nantasaukhyavido vayam // BrP_204.5 yo 'si so 'si jagannātha pravṛttau nātha saṃsthitaḥ jagataḥ śalyaniṣkarṣaṃ karoṣy asurasūdana // BrP_204.6 nīyatāṃ pārijāto 'yaṃ kṛṣṇa dvāravatīṃ purīm martyaloke tvayā mukte nāyaṃ saṃsthāsyate bhuvi // BrP_204.7 tathety uktvā tu devendram ājagāma bhuvaṃ hariḥ prayuktaiḥ siddhagandharvaiḥ stūyamānas tv atharṣibhiḥ // BrP_204.8 jagāma kṛṣṇaḥ sahasā gṛhītvā pādapottamam tataḥ śaṅkham upādhmāya dvārakopari saṃsthitaḥ // BrP_204.9 harṣam utpādayām āsa dvārakāvāsināṃ dvijāḥ avatīryātha garuḍāt satyabhāmāsahāyavān // BrP_204.10 niṣkuṭe sthāpayām āsa pārijātaṃ mahātarum yam abhyetya janaḥ sarvo jātiṃ smarati paurvikīm // BrP_204.11 vāsyate yasya puṣpāṇāṃ gandhenorvī triyojanam tatas te yādavāḥ sarve devagandhān amānuṣān // BrP_204.12 dadṛśuḥ pādape tasmin kurvato mukhadarśanam kiṃkaraiḥ samupānītaṃ hastyaśvādi tato dhanam // BrP_204.13 striyaś ca kṛṣṇo jagrāha narakasya parigrahāt tataḥ kāle śubhe prāpta upayeme janārdanaḥ // BrP_204.14 tāḥ kanyā narakāvāsāt sarvato yāḥ samāhṛtāḥ ekasminn eva govindaḥ kālenāsāṃ dvijottamāḥ // BrP_204.15 jagrāha vidhivat pāṇīn pṛthagdehe svadharmataḥ ṣoḍaśa strīsahasrāṇi śatam ekaṃ tathādhikam // BrP_204.16 tāvanti cakre rūpāṇi bhagavān madhusūdanaḥ ekaikaśaś ca tāḥ kanyā menire madhusūdanam // BrP_204.17 mamaiva pāṇigrahaṇaṃ govindaḥ kṛtavān iti niśāsu jagataḥ sraṣṭā tāsāṃ geheṣu keśavaḥ uvāsa viprāḥ sarvāsāṃ viśvarūpadharo hariḥ // BrP_204.18 pradyumnādyā hareḥ putrā rukmiṇyāṃ kathitā dvijāḥ bhānvādikāṃś ca vai putrān satyabhāmā vyajāyata // BrP_205.1 dīptimantaḥ prapakṣādyā rohiṇyās tanayā hareḥ babhūvur jāmbavatyāś ca sāmbādyā bāhuśālinaḥ // BrP_205.2 tanayā bhadravindādyā nāgnajityāṃ mahābalāḥ saṃgrāmajitpradhānās tu śaibyāyāṃ cābhavan sutāḥ // BrP_205.3 vṛkādyās tu sutā mādrī gātravatpramukhān sutān avāpa lakṣmaṇā putrān kālindyāś ca śrutādayaḥ // BrP_205.4 anyāsāṃ caiva bhāryāṇāṃ samutpannāni cakriṇaḥ aṣṭāyutāni putrāṇāṃ sahasrāṇi śataṃ tathā // BrP_205.5 pradyumnaḥ pramukhas teṣāṃ rukmiṇyās tu sutas tataḥ pradyumnād aniruddho 'bhūd vajras tasmād ajāyata // BrP_205.6 aniruddho raṇe ruddho baleḥ pautrīṃ mahābalaḥ bāṇasya tanayām ūṣām upayeme dvijottamāḥ // BrP_205.7 yatra yuddham abhūd ghoraṃ hariśaṃkarayor mahat chinnaṃ sahasraṃ bāhūnāṃ yatra bāṇasya cakriṇā // BrP_205.8 kathaṃ yuddham abhūd brahmann uṣārthe harakṛṣṇayoḥ kathaṃ kṣayaṃ ca bāṇasya bāhūnāṃ kṛtavān hariḥ // BrP_205.9 etat sarvaṃ mahābhāga vaktum arhasi no 'khilam mahat kautūhalaṃ jātaṃ śrotum etāṃ kathāṃ śubhām // BrP_205.10 uṣā bāṇasutā viprāḥ pārvatīṃ śaṃbhunā saha krīḍantīm upalakṣyoccaiḥ spṛhāṃ cakre tadā svayam tataḥ sakalacittajñā gaurī tām āha bhāminīm // BrP_205.11 alam ity anutāpena bhartrā tvam api raṃsyase // BrP_205.12 ity uktā sā tadā cakre kadeti matim ātmanaḥ ko vā bhartā mamety enāṃ punar apy āha pārvatī // BrP_205.13 vaiśākhe śukladvādaśyāṃ svapne yo 'bhibhavaṃ tava kariṣyati sa te bhartā rājaputri bhaviṣyati // BrP_205.14 tasyāṃ tithau pumān svapne yathā devyā udīritaḥ tathaivābhibhavaṃ cakre rāgaṃ cakre ca tatra sā tataḥ prabuddhā puruṣam apaśyantī tam utsukā // BrP_205.15 kva gato 'sīti nirlajjā dvijāś coktavatī sakhīm bāṇasya mantrī kumbhāṇḍaś citralekhā tu tatsutā // BrP_205.16 tasyāḥ sakhy abhavat sā ca prāha ko 'yaṃ tvayocyate yadā lajjākulā nāsya kathayām āsa sā sakhī // BrP_205.17 tadā viśvāsam ānīya sarvam evānvavedayat viditāyāṃ tu tām āha punar ūṣā yathoditam devyā tathaiva tatprāptau yo 'bhyupāyaḥ kuruṣva tam // BrP_205.18 tataḥ paṭe surān daityān gandharvāṃś ca pradhānataḥ manuṣyāṃś cābhilikhyāsau citralekhāpy adarśayat // BrP_205.19 apāsya sā tu gandharvāṃs tathoragasurāsurān manuṣyeṣu dadau dṛṣṭiṃ teṣv apy andhakavṛṣṇiṣu // BrP_205.20 kṛṣṇarāmau vilokyāsīt subhrūr lajjāyatekṣaṇā pradyumnadarśane vrīḍādṛṣṭiṃ ninye tato dvijāḥ // BrP_205.21 dṛṣṭvāniruddhaṃ ca tato lajjā kvāpi nirākṛtā so 'yaṃ so 'yaṃ mamety ukte tayā sā yogagāminī yayau dvāravatīm ūṣāṃ samāśvāsya tataḥ sakhī // BrP_205.22 bāṇo 'pi praṇipatyāgre tataś cāha trilocanam // BrP_206.1 deva bāhusahasreṇa nirviṇṇo 'haṃ vināhavam kaccin mamaiṣāṃ bāhūnāṃ sāphalyakaraṇo raṇaḥ bhaviṣyati vinā yuddhaṃ bhārāya mama kiṃ bhujaiḥ // BrP_206.2 mayūradhvajabhaṅgas te yadā bāṇa bhaviṣyati piśitāśijanānandaṃ prāpsyasi tvaṃ tadā raṇam // BrP_206.3 tataḥ praṇamya muditaḥ śaṃbhum abhyāgato gṛhāt bhagnaṃ dhvajam athālokya hṛṣṭo harṣaṃ paraṃ yayau // BrP_206.4 etasminn eva kāle tu yogavidyābalena tam aniruddham athāninye citralekhā varā sakhī // BrP_206.5 kanyāntaḥpuramadhye taṃ ramamāṇaṃ sahoṣayā vijñāya rakṣiṇo gatvā śaśaṃsur daityabhūpateḥ // BrP_206.6 vyādiṣṭaṃ kiṃkarāṇāṃ tu sainyaṃ tena mahātmanā jaghāna parighaṃ lauham ādāya paravīrahā // BrP_206.7 hateṣu teṣu bāṇo 'pi rathasthas tadvadhodyataḥ yudhyamāno yathāśakti yadā vīreṇa nirjitaḥ // BrP_206.8 māyayā yuyudhe tena sa tadā mantracoditaḥ tataś ca pannagāstreṇa babandha yadunandanam // BrP_206.9 dvāravatyāṃ kva yāto 'sāv aniruddheti jalpatām yadūnām ācacakṣe taṃ baddhaṃ bāṇena nāradaḥ // BrP_206.10 taṃ śoṇitapure śrutvā nītaṃ vidyāvidagdhayā yoṣitā pratyayaṃ jagmur yādavā nāma vairiti // BrP_206.11 tato garuḍam āruhya smṛtamātrāgataṃ hariḥ balapradyumnasahito bāṇasya prayayau puram // BrP_206.12 purīpraveśe pramathair yuddham āsīn mahābalaiḥ yayau bāṇapurābhyāśaṃ nītvā tān saṃkṣayaṃ hariḥ // BrP_206.13 tatas tripādas triśirā jvaro māheśvaro mahān bāṇarakṣārtham atyarthaṃ yuyudhe śārṅgadhanvanā // BrP_206.14 tadbhasmasparśasaṃbhūtatāpaṃ kṛṣṇāṅgasaṃgamāt avāpa baladevo 'pi samaṃ saṃmīlitekṣaṇaḥ // BrP_206.15 tataḥ saṃyudhyamānas tu saha devena śārṅgiṇā vaiṣṇavena jvareṇāśu kṛṣṇadehān nirākṛtaḥ // BrP_206.16 nārāyaṇabhujāghātaparipīḍanavihvalam taṃ vīkṣya kṣamyatām asyety āha devaḥ pitāmahaḥ // BrP_206.17 tataś ca kṣāntam eveti procya taṃ vaiṣṇavaṃ jvaram ātmany eva layaṃ ninye bhagavān madhusūdanaḥ // BrP_206.18 mama tvayā samaṃ yuddhaṃ ye smariṣyanti mānavāḥ vijvarās te bhaviṣyantīty uktvā cainaṃ yayau hariḥ // BrP_206.19 tato 'gnīn bhagavān pañca jitvā nītvā kṣayaṃ tathā dānavānāṃ balaṃ viṣṇuś cūrṇayām āsa līlayā // BrP_206.20 tataḥ samastasainyena daiteyānāṃ baleḥ sutaḥ yuyudhe śaṃkaraś caiva kārttikeyaś ca śauriṇā // BrP_206.21 hariśaṃkarayor yuddham atīvāsīt sudāruṇam cukṣubhuḥ sakalā lokāḥ śastrāstrair bahudhārditāḥ // BrP_206.22 pralayo 'yam aśeṣasya jagato nūnam āgataḥ menire tridaśā yatra vartamāne mahāhave // BrP_206.23 jṛmbhaṇāstreṇa govindo jṛmbhayām āsa śaṃkaram tataḥ praṇeśur daiteyāḥ pramathāś ca samantataḥ // BrP_206.24 jṛmbhābhibhūtaś ca haro rathopastham upāviśat na śaśāka tadā yoddhuṃ kṛṣṇenākliṣṭakarmaṇā // BrP_206.25 garuḍakṣatabāhuś ca pradyumnāstreṇa pīḍitaḥ kṛṣṇahuṃkāranirdhūtaśaktiś cāpayayau guhaḥ // BrP_206.26 jṛmbhite śaṃkare naṣṭe daityasainye guhe jite nīte pramathasainye ca saṃkṣayaṃ śārṅgadhanvanā // BrP_206.27 nandīśasaṃgṛhītāśvam adhirūḍho mahāratham bāṇas tatrāyayau yoddhuṃ kṛṣṇakārṣṇibalaiḥ saha // BrP_206.28 balabhadro mahāvīryo bāṇasainyam anekadhā vivyādha bāṇaiḥ pradyumno dharmataś cāpalāyataḥ // BrP_206.29 ākṛṣya lāṅgalāgreṇa muśalena ca pothitam balaṃ balena dadṛśe bāṇo bāṇaiś ca cakriṇaḥ // BrP_206.30 tataḥ kṛṣṇasya bāṇena yuddham āsīt samāsataḥ parasparaṃ tu saṃdīptān kāyatrāṇavibhedinaḥ // BrP_206.31 kṛṣṇaś ciccheda bāṇāṃs tān bāṇena prahitāñ śaraiḥ bibheda keśavaṃ bāṇo bāṇaṃ vivyādha cakradhṛk // BrP_206.32 mumucāte tathāstrāṇi bāṇakṛṣṇau jigīṣayā parasparakṣatiparau parighāṃś ca tato dvijāḥ // BrP_206.33 chidyamāneṣv aśeṣeṣu śastreṣv astre ca sīdati prācuryeṇa harir bāṇaṃ hantuṃ cakre tato manaḥ // BrP_206.34 tato 'rkaśatasaṃbhūtatejasā sadṛśadyuti jagrāha daityacakrārir hariś cakraṃ sudarśanam // BrP_206.35 muñcato bāṇanāśāya tac cakraṃ madhuvidviṣaḥ nagnā daiteyavidyābhūt koṭarī purato hareḥ // BrP_206.36 tām agrato harir dṛṣṭvā mīlitākṣaḥ sudarśanam mumoca bāṇam uddiśya chettuṃ bāhuvanaṃ ripoḥ // BrP_206.37 krameṇāsya tu bāhūnāṃ bāṇasyācyutacoditam chedaṃ cakre 'surasyāśu śastrāstrakṣepaṇād drutam // BrP_206.38 chinne bāhuvane tat tu karasthaṃ madhusūdanaḥ mumukṣur bāṇanāśāya vijñātas tripuradviṣā // BrP_206.39 sa utpatyāha govindaṃ sāmapūrvam umāpatiḥ vilokya bāṇaṃ dordaṇḍacchedāsṛksrāvavarṣiṇam // BrP_206.40 kṛṣṇa kṛṣṇa jagannātha jāne tvāṃ puruṣottamam pareśaṃ paramātmānam anādinidhanaṃ param // BrP_206.41 devatiryaṅmanuṣyeṣu śarīragrahaṇātmikā līleyaṃ tava ceṣṭā hi daityānāṃ vadhalakṣaṇā // BrP_206.42 tat prasīdābhayaṃ dattaṃ bāṇasyāsya mayā prabho tat tvayā nānṛtaṃ kāryaṃ yan mayā vyāhṛtaṃ vacaḥ // BrP_206.43 asmatsaṃśrayavṛddho 'yaṃ nāparādhas tavāvyaya mayā dattavaro daityas tatas tvāṃ kṣamayāmy aham // BrP_206.44 ity uktaḥ prāha govindaḥ śūlapāṇim umāpatim prasannavadano bhūtvā gatāmarṣo 'suraṃ prati // BrP_206.45 yuṣmaddattavaro bāṇo jīvatād eṣa śaṃkara tvadvākyagauravād etan mayā cakraṃ nivartitam // BrP_206.46 tvayā yad abhayaṃ dattaṃ tad dattam abhayaṃ mayā matto 'vibhinnam ātmānaṃ draṣṭum arhasi śaṃkara // BrP_206.47 yo 'haṃ sa tvaṃ jagac cedaṃ sadevāsuramānuṣam avidyāmohitātmānaḥ puruṣā bhinnadarśinaḥ // BrP_206.48 ity uktvā prayayau kṛṣṇaḥ prādyumnir yatra tiṣṭhati tadbandhaphaṇino neśur garuḍānilaśoṣitāḥ // BrP_206.49 tato 'niruddham āropya sapatnīkaṃ garutmati ājagmur dvārakāṃ rāmakārṣṇidāmodarāḥ purīm // BrP_206.50 cakre karma mahac chaurir bibhrad yo mānuṣīṃ tanum jigāya śakraṃ śarvaṃ ca sarvadevāṃś ca līlayā // BrP_207.1 yac cānyad akarot karma divyaceṣṭāvighātakṛt kathyatāṃ tan muniśreṣṭha paraṃ kautūhalaṃ hi naḥ // BrP_207.2 gadato me muniśreṣṭhāḥ śrūyatām idam ādarāt narāvatāre kṛṣṇena dagdhā vārāṇasī yathā // BrP_207.3 pauṇḍrako vāsudevaś ca vāsudevo 'bhavad bhuvi avatīrṇas tvam ity ukto janair ajñānamohitaiḥ // BrP_207.4 sa mene vāsudevo 'ham avatīrṇo mahītale naṣṭasmṛtis tataḥ sarvaṃ viṣṇucihnam acīkarat dūtaṃ ca preṣayām āsa sa kṛṣṇāya dvijottamāḥ // BrP_207.5 tyaktvā cakrādikaṃ cihnaṃ madīyaṃ nāma mātmanaḥ vāsudevātmakaṃ mūḍha muktvā sarvam aśeṣataḥ // BrP_207.6 ātmano jīvitārthaṃ ca tathā me praṇatiṃ vraja // BrP_207.7 ity uktaḥ sa prahasyaiva dūtaṃ prāha janārdanaḥ // BrP_207.8 nijacihnam ahaṃ cakraṃ samutsrakṣye tvayīti vai vācyaś ca pauṇḍrako gatvā tvayā dūta vaco mama // BrP_207.9 jñātas tvadvākyasadbhāvo yat kāryaṃ tad vidhīyatām gṛhītacihna evāham āgamiṣyāmi te puram // BrP_207.10 utsrakṣyāmi ca te cakraṃ nijacihnam asaṃśayam ājñāpūrvaṃ ca yad idam āgaccheti tvayoditam // BrP_207.11 saṃpādayiṣye śvas tubhyaṃ tad apy eṣo 'vilambitam śaraṇaṃ te samabhyetya kartāsmi nṛpate tathā yathā tvatto bhayaṃ bhūyo naiva kiṃcid bhaviṣyati // BrP_207.12 ity ukte 'pagate dūte saṃsmṛtyābhyāgataṃ hariḥ garutmantaṃ samāruhya tvaritaṃ tatpuraṃ yayau // BrP_207.13 tasyāpi keśavodyogaṃ śrutvā kāśipatis tadā sarvasainyaparīvārapārṣṇigrāham upāyayau // BrP_207.14 tato balena mahatā kāśirājabalena ca pauṇḍrako vāsudevo 'sau keśavābhimukhaṃ yayau // BrP_207.15 taṃ dadarśa harir dūrād udārasyandane sthitam cakraśaṅkhagadāpāṇiṃ pāṇinā vidhṛtāmbujam // BrP_207.16 sragdharaṃ dhṛtaśārṅgaṃ ca suparṇaracanādhvajam vakṣasthalakṛtaṃ cāsya śrīvatsaṃ dadṛśe hariḥ // BrP_207.17 kirīṭakuṇḍaladharaṃ pītavāsaḥsamanvitam dṛṣṭvā taṃ bhāvagambhīraṃ jahāsa madhusūdanaḥ // BrP_207.18 yuyudhe ca balenāsya hastyaśvabalinā dvijāḥ nistriṃśarṣṭigadāśūlaśaktikārmukaśālinā // BrP_207.19 kṣaṇena śārṅganirmuktaiḥ śarair agnividāraṇaiḥ gadācakrātipātaiś ca sūdayām āsa tadbalam // BrP_207.20 kāśirājabalaṃ caiva kṣayaṃ nītvā janārdanaḥ uvāca pauṇḍrakaṃ mūḍham ātmacihnopalakṣaṇam // BrP_207.21 pauṇḍrakoktaṃ tvayā yat tad dūtavaktreṇa māṃ prati samutsṛjeti cihnāni tat te saṃpādayāmy aham // BrP_207.22 cakram etat samutsṛṣṭaṃ gadeyaṃ te visarjitā garutmān eṣa nirdiṣṭaḥ samārohatu te dhvajam // BrP_207.23 ity uccārya vimuktena cakreṇāsau vidāritaḥ pothito gadayā bhagno garutmāṃś ca garutmatā // BrP_207.24 tato hāhākṛte loke kāśīnām adhipas tadā yuyudhe vāsudevena mitrasyāpacitau sthitaḥ // BrP_207.25 tataḥ śārṅgavinirmuktaiś chittvā tasya śaraiḥ śiraḥ kāśipuryāṃ sa cikṣepa kurvaṃl lokasya vismayam // BrP_207.26 hatvā tu pauṇḍrakaṃ śauriḥ kāśirājaṃ ca sānugam reme dvāravatīṃ prāpto 'maraḥ svargagato yathā // BrP_207.27 tacchiraḥ patitaṃ tatra dṛṣṭvā kāśipateḥ pure janaḥ kim etad ity āha kenety atyantavismitaḥ // BrP_207.28 jñātvā taṃ vāsudevena hataṃ tasya sutas tataḥ purohitena sahitas toṣayām āsa śaṃkaram // BrP_207.29 avimukte mahākṣetre toṣitas tena śaṃkaraḥ varaṃ vṛṇīṣveti tadā taṃ provāca nṛpātmajam // BrP_207.30 sa vavre bhagavan kṛtyā pitur hantur vadhāya me samuttiṣṭhatu kṛṣṇasya tvatprasādān maheśvara // BrP_207.31 evaṃ bhaviṣyatīty ukte dakṣiṇāgner anantaram mahākṛtyā samuttasthau tasyaivāgniniveśanāt // BrP_207.32 tato jvālākarālāsyā jvalatkeśakalāpikā kṛṣṇa kṛṣṇeti kupitā kṛtvā dvāravatīṃ yayau // BrP_207.33 tām avekṣya janaḥ sarvo raudrāṃ vikṛtalocanām yayau śaraṇyaṃ jagatāṃ śaraṇaṃ madhusūdanam // BrP_207.34 kāśirājasuteneyam ārādhya vṛṣabhadhvajam utpāditā mahākṛtyā vadhāya tava cakriṇaḥ jahi kṛtyām imām ugrāṃ vahnijvālājaṭākulām // BrP_207.35 cakram utsṛṣṭam akṣeṣu krīḍāsaktena līlayā tad agnimālājaṭilaṃ jvālodgārātibhīṣaṇam // BrP_207.36 kṛtyām anujagāmāśu viṣṇucakraṃ sudarśanam tataḥ sā cakravidhvastā kṛtyā māheśvarī tadā // BrP_207.37 jagāma veginī vegāt tad apy anujagāma tām kṛtyā vārāṇasīm eva praviveśa tvarānvitā // BrP_207.38 viṣṇucakrapratihataprabhāvā munisattamāḥ tataḥ kāśibalaṃ bhūri pramathānāṃ tathā balam // BrP_207.39 samastaśastrāstrayutaṃ cakrasyābhimukhaṃ yayau śastrāstramokṣabahulaṃ dagdhvā tad balam ojasā // BrP_207.40 kṛtvākṣemām aśeṣāṃ tāṃ purīṃ vārāṇasīṃ yayau prabhūtabhṛtyapaurāṃ tāṃ sāśvamātaṅgamānavām // BrP_207.41 aśeṣadurgakoṣṭhāṃ tāṃ durnirīkṣyāṃ surair api jvālāparivṛtāśeṣagṛhaprākāratoraṇām // BrP_207.42 dadāha tāṃ purīṃ cakraṃ sakalām eva satvaram akṣīṇāmarṣam atyalpasādhyasādhananispṛham tac cakraṃ prasphuraddīpti viṣṇor abhyāyayau karam // BrP_207.43 śrotum icchāmahe bhūyo balabhadrasya dhīmataḥ mune parākramaṃ śauryaṃ tan no vyākhyātum arhasi // BrP_208.1 yamunākarṣaṇādīni śrutāny asmābhir atra vai tat kathyatāṃ mahābhāga yad anyat kṛtavān balaḥ // BrP_208.2 śṛṇudhvaṃ munayaḥ karma yad rāmeṇābhavat kṛtam anantenāprameyena śeṣeṇa dharaṇībhṛtā // BrP_208.3 duryodhanasya tanayāṃ svayaṃvarakṛtekṣaṇām balād ādattavān vīraḥ sāmbo jāmbavatīsutaḥ // BrP_208.4 tataḥ kruddhā mahāvīryāḥ karṇaduryodhanādayaḥ bhīṣmadroṇādayaś caiva babandhur yudhi nirjitam // BrP_208.5 tac chrutvā yādavāḥ sarve krodhaṃ duryodhanādiṣu munayaḥ praticakruś ca tān vihantuṃ mahodyamam // BrP_208.6 tān nivārya balaḥ prāha madalolākulākṣaram mokṣyanti te madvacanād yāsyāmy eko hi kauravān // BrP_208.7 baladevas tato gatvā nagaraṃ nāgasāhvayam bāhyopavanamadhye 'bhūn na viveśa ca tat puram // BrP_208.8 balam āgatam ājñāya tadā duryodhanādayaḥ gām argham udakaṃ caiva rāmāya pratyavedayan gṛhītvā vidhivat sarvaṃ tatas tān āha kauravān // BrP_208.9 ājñāpayaty ugrasenaḥ sāmbam āśu vimuñcata // BrP_208.10 tatas tadvacanaṃ śrutvā bhīṣmadroṇādayo dvijāḥ karṇaduryodhanādyāś ca cukrudhur dvijasattamāḥ // BrP_208.11 ūcuś ca kupitāḥ sarve bāhlikādyāś ca bhūmipāḥ arājārhaṃ yador vaṃśam avekṣya muśalāyudham // BrP_208.12 bho bhoḥ kim etad bhavatā balabhadreritaṃ vacaḥ ājñāṃ kurukulotthānāṃ yādavaḥ kaḥ pradāsyati // BrP_208.13 ugraseno 'pi yady ājñāṃ kauravāṇāṃ pradāsyati tad alaṃ pāṇḍuraiś chattrair nṛpayogyair alaṃkṛtaiḥ // BrP_208.14 tad gaccha balabhadra tvaṃ sāmbam anyāyaceṣṭitam vimokṣyāmo na bhavato nograsenasya śāsanāt // BrP_208.15 praṇatir yā kṛtāsmākaṃ mānyānāṃ kukurāndhakaiḥ na nāma sā kṛtā keyam ājñā svāmini bhṛtyataḥ // BrP_208.16 garvam āropitā yūyaṃ samānāsanabhojanaiḥ ko doṣo bhavatāṃ nītir yat prīṇāty anapekṣitā // BrP_208.17 asmābhir arcyo bhavatā yo 'yaṃ bala niveditaḥ premṇaiva na tad asmākaṃ kulād yuṣmatkulocitam // BrP_208.18 ity uktvā kuravaḥ sarve nāmuñcanta hareḥ sutam kṛtaikaniścayāḥ sarve viviśur gajasāhvayam // BrP_208.19 mattaḥ kopena cāghūrṇaṃ tato 'dhikṣepajanmanā utthāya pārṣṇyā vasudhāṃ jaghāna sa halāyudhaḥ // BrP_208.20 tato vidāritā pṛthvī pārṣṇighātān mahātmanaḥ āsphoṭayām āsa tadā diśaḥ śabdena pūrayan uvāca cātitāmrākṣo bhrukuṭīkuṭilānanaḥ // BrP_208.21 aho mahāvalepo 'yam asārāṇāṃ durātmanām kauravāṇām ādhipatyam asmākaṃ kila kālajam // BrP_208.22 ugrasenasya ye nājñāṃ manyante cāpy alaṅghanām ājñāṃ pratīcched dharmeṇa saha devaiḥ śacīpatiḥ // BrP_208.23 sadādhyāste sudharmāṃ tām ugrasenaḥ śacīpateḥ dhiṅ manuṣyaśatocchiṣṭe tuṣṭir eṣāṃ nṛpāsane // BrP_208.24 pārijātataroḥ puṣpamañjarīr vanitājanaḥ bibharti yasya bhṛtyānāṃ so 'py eṣāṃ na mahīpatiḥ // BrP_208.25 samastabhūbhujāṃ nātha ugrasenaḥ sa tiṣṭhatu adya niṣkauravām urvīṃ kṛtvā yāsyāmi tāṃ purīm // BrP_208.26 karṇaṃ duryodhanaṃ droṇam adya bhīṣmaṃ sabāhlikam duḥśāsanādīn bhūriṃ ca bhūriśravasam eva ca // BrP_208.27 somadattaṃ śalaṃ bhīmam arjunaṃ sayudhiṣṭhiram yamajau kauravāṃś cānyān hanyāṃ sāśvarathadvipān // BrP_208.28 vīram ādāya taṃ sāmbaṃ sapatnīkaṃ tataḥ purīm dvārakām ugrasenādīn gatvā drakṣyāmi bāndhavān // BrP_208.29 athavā kauravādīnāṃ samastaiḥ kurubhiḥ saha bhārāvataraṇe śīghraṃ devarājena coditaḥ // BrP_208.30 bhāgīrathyāṃ kṣipāmy āśu nagaraṃ nāgasāhvayam // BrP_208.31 ity uktvā krodharaktākṣas tālāṅko 'dhomukhaṃ halam prākāravapre vinyasya cakarṣa muśalāyudhaḥ // BrP_208.32 āghūrṇitaṃ tat sahasā tato vai hastināpuram dṛṣṭvā saṃkṣubdhahṛdayāś cukruśuḥ sarvakauravāḥ // BrP_208.33 rāma rāma mahābāho kṣamyatāṃ kṣamyatāṃ tvayā upasaṃhriyatāṃ kopaḥ prasīda muśalāyudha // BrP_208.34 eṣa sāmbaḥ sapatnīkas tava niryātito bala avijñātaprabhāvāṇāṃ kṣamyatām aparādhinām // BrP_208.35 tato niryātayām āsuḥ sāmbaṃ patnyā samanvitam niṣkramya svapurīṃ tūrṇaṃ kauravā munisattamāḥ // BrP_208.36 bhīṣmadroṇakṛpādīnāṃ praṇamya vadatāṃ priyam kṣāntam eva mayety āha balo balavatāṃ varaḥ // BrP_208.37 adyāpy āghūrṇitākāraṃ lakṣyate tat puraṃ dvijāḥ eṣa prabhāvo rāmasya balaśauryavato dvijāḥ // BrP_208.38 tatas tu kauravāḥ sāmbaṃ saṃpūjya halinā saha preṣayām āsur udvāhadhanabhāryāsamanvitam // BrP_208.39 śṛṇudhvaṃ munayaḥ sarve balasya balaśālinaḥ kṛtaṃ yad anyad evābhūt tad api śrūyatāṃ dvijāḥ // BrP_209.1 narakasyāsurendrasya devapakṣavirodhinaḥ sakhābhavan mahāvīryo dvivido nāma vānaraḥ // BrP_209.2 vairānubandhaṃ balavān sa cakāra surān prati // BrP_209.3 narakaṃ hatavān kṛṣṇo baladarpasamanvitam kariṣye sarvadevānāṃ tasmād eṣa pratikriyām // BrP_209.4 yajñavidhvaṃsanaṃ kurvan martyalokakṣayaṃ tathā tato vidhvaṃsayām āsa yajñān ajñānamohitaḥ // BrP_209.5 bibheda sādhumaryādāṃ kṣayaṃ cakre ca dehinām dadāha capalo deśaṃ puragrāmāntarāṇi ca // BrP_209.6 kvacic ca parvatakṣepād grāmādīn samacūrṇayat śailān utpāṭya toyeṣu mumocāmbunidhau tathā // BrP_209.7 punaś cārṇavamadhyasthaḥ kṣobhayām āsa sāgaram tenātikṣobhitaś cābdhir udvelo jāyate dvijāḥ // BrP_209.8 plāvayaṃs tīrajān grāmān purādīn ativegavān kāmarūpaṃ mahārūpaṃ kṛtvā sasyāny anekaśaḥ // BrP_209.9 luṭhan bhramaṇasaṃmardaiḥ saṃcūrṇayati vānaraḥ tena viprakṛtaṃ sarvaṃ jagad etad durātmanā // BrP_209.10 niḥsvādhyāyavaṣaṭkāraṃ dvijāś cāsīt suduḥkhitam kadācid raivatodyāne papau pānaṃ halāyudhaḥ // BrP_209.11 revatī ca mahābhāgā tathaivānyā varastriyaḥ udgīyamāno vilasallalanāmaulimadhyagaḥ // BrP_209.12 reme yaduvaraśreṣṭhaḥ kubera iva mandare tataḥ sa vānaro 'bhyetya gṛhītvā sīriṇo halam // BrP_209.13 muśalaṃ ca cakārāsya saṃmukhaḥ sa viḍambanām tathaiva yoṣitāṃ tāsāṃ jahāsābhimukhaṃ kapiḥ // BrP_209.14 pānapūrṇāṃś ca karakāṃś cikṣepāhatya vai tadā tataḥ kopaparītātmā bhartsayām āsa taṃ balam // BrP_209.15 tathāpi tam avajñāya cakre kilakilādhvanim tataḥ samutthāya balo jagṛhe muśalaṃ ruṣā // BrP_209.16 so 'pi śailaśilāṃ bhīmāṃ jagrāha plavagottamaḥ cikṣepa ca sa tāṃ kṣiptāṃ muśalena sahasradhā // BrP_209.17 bibheda yādavaśreṣṭhaḥ sā papāta mahītale apatan muśalaṃ cāsau samullaṅghya plavaṃgamaḥ // BrP_209.18 vegenāyamya roṣeṇa balenorasy atāḍayat tato balena kopena muṣṭinā mūrdhni tāḍitaḥ // BrP_209.19 papāta rudhirodgārī dvividaḥ kṣīṇajīvitaḥ patatā taccharīreṇa gireḥ śṛṅgam aśīryata // BrP_209.20 munayaḥ śatadhā vajrivajreṇeva hi tāḍitam puṣpavṛṣṭiṃ tato devā rāmasyopari cikṣipuḥ // BrP_209.21 praśaśaṃsus tadābhyetya sādhv etat te mahat kṛtam anena duṣṭakapinā daityapakṣopakāriṇā jagan nirākṛtaṃ vīra diṣṭyā sa kṣayam āgataḥ // BrP_209.22 evaṃvidhāny anekāni baladevasya dhīmataḥ karmāṇy aparimeyāni śeṣasya dharaṇībhṛtaḥ // BrP_209.23 evaṃ daityavadhaṃ kṛṣṇo baladevasahāyavān cakre duṣṭakṣitīśānāṃ tathaiva jagataḥ kṛte // BrP_210.1 kṣiteś ca bhāraṃ bhagavān phālgunena samaṃ vibhuḥ avatārayām āsa hariḥ samastākṣauhiṇīvadhāt // BrP_210.2 kṛtvā bhārāvataraṇaṃ bhuvo hatvākhilān nṛpān śāpavyājena viprāṇām upasaṃhṛtavān kulam // BrP_210.3 utsṛjya dvārakāṃ kṛṣṇas tyaktvā mānuṣyam ātmabhūḥ svāṃśo viṣṇumayaṃ sthānaṃ praviveśa punar nijam // BrP_210.4 sa vipraśāpavyājena saṃjahre svakulaṃ katham kathaṃ ca mānuṣaṃ deham utsasarja janārdanaḥ // BrP_210.5 viśvāmitras tathā kaṇvo nāradaś ca mahāmuniḥ piṇḍārake mahātīrthe dṛṣṭā yadukumārakaiḥ // BrP_210.6 tatas te yauvanonmattā bhāvikāryapracoditāḥ sāmbaṃ jāmbavatīputraṃ bhūṣayitvā striyaṃ yathā prasṛtās tān munīn ūcuḥ praṇipātapuraḥsaram // BrP_210.7 iyaṃ strī putrakāmā tu prabho kiṃ janayiṣyati // BrP_210.8 divyajñānopapannās te vipralabdhā kumārakaiḥ śāpaṃ dadus tadā viprās teṣāṃ nāśāya suvratāḥ // BrP_210.9 munayaḥ kupitāḥ procur muśalaṃ janayiṣyati yenākhilakulotsādo yādavānāṃ bhaviṣyati // BrP_210.10 ity uktās taiḥ kumārās ta ācacakṣur yathātatham ugrasenāya muśalaṃ jajñe sāmbasya codarāt // BrP_210.11 tad ugraseno muśalam ayaścūrṇam akārayat jajñe tac cairakā cūrṇaṃ prakṣiptaṃ vai mahodadhau // BrP_210.12 musalasyātha lauhasya cūrṇitasyāndhakair dvijāḥ khaṇḍaṃ cūrṇayituṃ śekur naiva te tomarākṛti // BrP_210.13 tad apy ambunidhau kṣiptaṃ matsyo jagrāha jālibhiḥ ghātitasyodarāt tasya lubdho jagrāha taj jarā // BrP_210.14 vijñātaparamārtho 'pi bhagavān madhusūdanaḥ naicchat tad anyathā kartuṃ vidhinā yat samāhṛtam // BrP_210.15 devaiś ca prahito dūtaḥ praṇipatyāha keśavam rahasy evam ahaṃ dūtaḥ prahito bhagavan suraiḥ // BrP_210.16 vasvaśvimarudādityarudrasādhyādibhiḥ saha vijñāpayati vaḥ śakras tad idaṃ śrūyatāṃ prabho // BrP_210.17 bhārāvataraṇārthāya varṣāṇām adhikaṃ śatam bhagavān avatīrṇo 'tra tridaśaiḥ saṃprasāditaḥ // BrP_210.18 durvṛttā nihatā daityā bhuvo bhāro 'vatāritaḥ tvayā sanāthās tridaśā vrajantu tridiveśatām // BrP_210.19 tad atītaṃ jagannātha varṣāṇām adhikaṃ śatam idānīṃ gamyatāṃ svargo bhavatā yadi rocate // BrP_210.20 devair vijñāpito devo 'py athātraiva ratis tava tat sthīyatāṃ yathākālam ākhyeyam anujīvibhiḥ // BrP_210.21 yat tvam ātthākhilaṃ dūta vedmi caitad ahaṃ punaḥ prārabdha eva hi mayā yādavānām api kṣayaḥ // BrP_210.22 bhuvo nāmātibhāro 'yaṃ yādavair anibarhitaiḥ avatāraṃ karomy asya saptarātreṇa satvaraḥ // BrP_210.23 yathāgṛhītaṃ cāmbhodhau hṛtvāhaṃ dvārakāṃ punaḥ yādavān upasaṃhṛtya yāsyāmi tridaśālayam // BrP_210.24 manuṣyadeham utsṛjya saṃkarṣaṇasahāyavān prāpta evāsmi mantavyo devendreṇa tathā suraiḥ // BrP_210.25 jarāsaṃdhādayo ye 'nye nihatā bhārahetavaḥ kṣites tebhyaḥ sa bhāro hi yadūnāṃ samadhīyata // BrP_210.26 tad etat sumahābhāram avatārya kṣiter aham yāsyāmy amaralokasya pālanāya bravīhi tān // BrP_210.27 ity ukto vāsudevena devadūtaḥ praṇamya tam dvijāḥ sa divyayā gatyā devarājāntikaṃ yayau // BrP_210.28 bhagavān apy athotpātān divyān bhaumāntarikṣagān dadarśa dvārakāpuryāṃ vināśāya divāniśam // BrP_210.29 tān dṛṣṭvā yādavān āha paśyadhvam atidāruṇān mahotpātāñ śamāyaiṣāṃ prabhāsaṃ yāma mā ciram // BrP_210.30 mahābhāgavataḥ prāha praṇipatyoddhavo harim // BrP_210.31 bhagavan yan mayā kāryaṃ tad ājñāpaya sāṃpratam manye kulam idaṃ sarvaṃ bhagavān saṃhariṣyati nāśāyāsya nimittāni kulasyācyuta lakṣaye // BrP_210.32 gaccha tvaṃ divyayā gatyā matprasādasamutthayā badarīm āśramaṃ puṇyaṃ gandhamādanaparvate // BrP_210.33 naranārāyaṇasthāne pavitritamahītale manmanā matprasādena tatra siddhim avāpsyasi // BrP_210.34 ahaṃ svargaṃ gamiṣyāmi upasaṃhṛtya vai kulam dvārakāṃ ca mayā tyaktāṃ samudraḥ plāvayiṣyati // BrP_210.35 ity uktaḥ praṇipatyainaṃ jagāma sa tadoddhavaḥ naranārāyaṇasthānaṃ keśavenānumoditaḥ // BrP_210.36 tatas te yādavāḥ sarve rathān āruhya śīghragān prabhāsaṃ prayayuḥ sārdhaṃ kṛṣṇarāmādibhir dvijāḥ // BrP_210.37 prāpya prabhāsaṃ prayatā prītās te kukkurāndhakāḥ cakrus tatra surāpānaṃ vāsudevānumoditāḥ // BrP_210.38 pibatāṃ tatra vai teṣāṃ saṃgharṣeṇa parasparam yādavānāṃ tato jajñe kalahāgniḥ kṣayāvahaḥ // BrP_210.39 jaghnuḥ parasparaṃ te tu śastrair daivabalāt kṛtāḥ kṣīṇaśastrās tu jagṛhuḥ pratyāsannām athairakām // BrP_210.40 erakā tu gṛhītā tair vajrabhūteva lakṣyate tayā parasparaṃ jaghnuḥ saṃprahāraiḥ sudāruṇaiḥ // BrP_210.41 pradyumnasāmbapramukhāḥ kṛtavarmātha sātyakiḥ aniruddhādayaś cānye pṛthur vipṛthur eva ca // BrP_210.42 cāruvarmā sucāruś ca tathākrūrādayo dvijāḥ erakārūpibhir vajrais te nijaghnuḥ parasparam // BrP_210.43 nivārayām āsa harir yādavās te ca keśavam sahāyaṃ menire prāptaṃ te nijaghnuḥ parasparam // BrP_210.44 kṛṣṇo 'pi kupitas teṣām erakāmuṣṭim ādade vadhāya teṣāṃ muśalaṃ muṣṭiloham abhūt tadā // BrP_210.45 jaghāna tena niḥśeṣān ātatāyī sa yādavān jaghnuś ca sahasābhyetya tathānye tu parasparam // BrP_210.46 tataś cārṇavamadhyena jaitro 'sau cakriṇo rathaḥ paśyato dārukasyāśu hṛto 'śvair dvijasattamāḥ // BrP_210.47 cakraṃ gadā tathā śārṅgaṃ tūṇau śaṅkho 'sir eva ca pradakṣiṇaṃ tataḥ kṛtvā jagmur ādityavartmanā // BrP_210.48 kṣaṇamātreṇa vai tatra yādavānām abhūt kṣayaḥ ṛte kṛṣṇaṃ mahābāhuṃ dārukaṃ ca dvijottamāḥ // BrP_210.49 caṅkramyamāṇau tau rāmaṃ vṛkṣamūlakṛtāsanam dadṛśāte mukhāc cāsya niṣkrāmantaṃ mahoragam // BrP_210.50 niṣkramya sa mukhāt tasya mahābhogo bhujaṃgamaḥ prayātaś cārṇavaṃ siddhaiḥ pūjyamānas tathoragaiḥ // BrP_210.51 tam arghyam ādāya tadā jaladhiḥ saṃmukhaṃ yayau praviveśa ca tattoyaṃ pūjitaḥ pannagottamaiḥ dṛṣṭvā balasya niryāṇaṃ dārukaṃ prāha keśavaḥ // BrP_210.52 idaṃ sarvaṃ tvam ācakṣva vasudevograsenayoḥ niryāṇaṃ baladevasya yādavānāṃ tathā kṣayam // BrP_210.53 yoge sthitvāham apy etat parityajya kalevaram vācyaś ca dvārakāvāsī janaḥ sarvas tathāhukaḥ // BrP_210.54 yathemāṃ nagarīṃ sarvāṃ samudraḥ plāvayiṣyati tasmād rathaiḥ susajjais tu pratīkṣyo hy arjunāgamaḥ // BrP_210.55 na stheyaṃ dvārakāmadhye niṣkrānte tatra pāṇḍave tenaiva saha gantavyaṃ yatra yāti sa kauravaḥ // BrP_210.56 gatvā ca brūhi kaunteyam arjunaṃ vacanaṃ mama pālanīyas tvayā śaktyā jano 'yaṃ matparigrahaḥ // BrP_210.57 ity arjunena sahito dvāravatyāṃ bhavāñ janam gṛhītvā yātu vajraś ca yadurājo bhaviṣyati // BrP_210.58 ity ukto dārukaḥ kṛṣṇaṃ praṇipatya punaḥ punaḥ pradakṣiṇaṃ ca bahuśaḥ kṛtvā prāyād yathoditam // BrP_211.1 sa ca gatvā tathā cakre dvārakāyāṃ tathārjunam ānināya mahābuddhiṃ vajraṃ cakre tathā nṛpam // BrP_211.2 bhagavān api govindo vāsudevātmakaṃ param brahmātmani samāropya sarvabhūteṣv adhārayat // BrP_211.3 sa mānayan dvijavaco durvāsā yad uvāca ha yogayukto 'bhavat pādaṃ kṛtvā jānuni sattamāḥ // BrP_211.4 saṃprāpto vai jarā nāma tadā tatra sa lubdhakaḥ muśalaśeṣalohasya sāyakaṃ dhārayan param // BrP_211.5 sa tatpādaṃ mṛgākāraṃ samavekṣya vyavasthitaḥ tato vivyādha tenaiva tomareṇa dvijottamāḥ // BrP_211.6 gataś ca dadṛśe tatra caturbāhudharaṃ naram praṇipatyāha caivainaṃ prasīdeti punaḥ punaḥ // BrP_211.7 ajānatā kṛtam idaṃ mayā hariṇaśaṅkayā kṣamyatām ātmapāpena dagdhaṃ mā dagdhum arhasi // BrP_211.8 tatas taṃ bhagavān āha nāsti te bhayam aṇv api gaccha tvaṃ matprasādena lubdha svargeśvarāspadam // BrP_211.9 vimānam āgataṃ sadyas tadvākyasamanantaram āruhya prayayau svargaṃ lubdhakas tatprasādataḥ // BrP_211.10 gate tasmin sa bhagavān saṃyojyātmānam ātmani brahmabhūte 'vyaye 'cintye vāsudevamaye 'male // BrP_211.11 ajanmany ajare 'nāśiny aprameye 'khilātmani tyaktvā sa mānuṣaṃ deham avāpa trividhāṃ gatim // BrP_211.12 arjuno 'pi tadānviṣya kṛṣṇarāmakalevare saṃskāraṃ lambhayām āsa tathānyeṣām anukramāt // BrP_212.1 aṣṭau mahiṣyaḥ kathitā rukmiṇīpramukhās tu yāḥ upagṛhya harer dehaṃ viviśus tā hutāśanam // BrP_212.2 revatī caiva rāmasya deham āśliṣya sattamāḥ viveśa jvalitaṃ vahniṃ tatsaṅgāhlādaśītalam // BrP_212.3 ugrasenas tu tac chrutvā tathaivānakadundubhiḥ devakī rohiṇī caiva viviśur jātavedasam // BrP_212.4 tato 'rjunaḥ pretakāryaṃ kṛtvā teṣāṃ yathāvidhi niścakrāma janaṃ sarvaṃ gṛhītvā vajram eva ca // BrP_212.5 dvāravatyā viniṣkrāntāḥ kṛṣṇapatnyaḥ sahasraśaḥ vajraṃ janaṃ ca kaunteyaḥ pālayañ śanakair yayau // BrP_212.6 sabhā sudharmā kṛṣṇena martyaloke samāhṛtā svargaṃ jagāma bho viprāḥ pārijātaś ca pādapaḥ // BrP_212.7 yasmin dine harir yāto divaṃ saṃtyajya medinīm tasmin dine 'vatīrṇo 'yaṃ kālakāyaḥ kaliḥ kila // BrP_212.8 plāvayām āsa tāṃ śūnyāṃ dvārakāṃ ca mahodadhiḥ yaduśreṣṭhagṛhaṃ tv ekaṃ nāplāvayata sāgaraḥ // BrP_212.9 nātikrāmati bho viprās tad adyāpi mahodadhiḥ nityaṃ saṃnihitas tatra bhagavān keśavo yataḥ // BrP_212.10 tad atīva mahāpuṇyaṃ sarvapātakanāśanam viṣṇukrīḍānvitaṃ sthānaṃ dṛṣṭvā pāpāt pramucyate // BrP_212.11 pārthaḥ pañcanade deśe bahudhānyadhanānvite cakāra vāsaṃ sarvasya janasya munisattamāḥ // BrP_212.12 tato lobhaḥ samabhavat pārthenaikena dhanvinā dṛṣṭvā striyo nīyamānā dasyūnāṃ nihateśvarāḥ // BrP_212.13 tatas te pāpakarmāṇo lobhopahatacetasaḥ ābhīrā mantrayām āsuḥ sametyātyantadurmadāḥ // BrP_212.14 ayam eko 'rjuno dhanvī strījanaṃ nihateśvaram nayaty asmān atikramya dhig etat kriyatāṃ balam // BrP_212.15 hatvā garvasamārūḍho bhīṣmadroṇajayadrathān karṇādīṃś ca na jānāti balaṃ grāmanivāsinām // BrP_212.16 balajyeṣṭhān narān anyān grāmyāṃś caiva viśeṣataḥ sarvān evāvajānāti kiṃ vo bahubhir uttaraiḥ // BrP_212.17 tato yaṣṭipraharaṇā dasyavo loṣṭahāriṇaḥ sahasraśo 'bhyadhāvanta taṃ janaṃ nihateśvaram tato nivṛttaḥ kaunteyaḥ prāhābhīrān hasann iva // BrP_212.18 nivartadhvam adharmajñā yadīto na mumūrṣavaḥ // BrP_212.19 avajñāya vacas tasya jagṛhus te tadā dhanam strījanaṃ cāpi kaunteyād viṣvaksenaparigraham // BrP_212.20 tato 'rjuno dhanur divyaṃ gāṇḍīvam ajaraṃ yudhi āropayitum ārebhe na śaśāka sa vīryavān // BrP_212.21 cakāra sajjaṃ kṛcchrāt tu tad abhūc chithilaṃ punaḥ na sasmāra tathāstrāṇi cintayann api pāṇḍavaḥ // BrP_212.22 śarān mumoca caiteṣu pārthaḥ śeṣān sa harṣitaḥ na bhedaṃ te paraṃ cakrur astā gāṇḍīvadhanvanā // BrP_212.23 vahninā cākṣayā dattāḥ śarās te 'pi kṣayaṃ yayuḥ yudhyataḥ saha gopālair arjunasyābhavat kṣayaḥ // BrP_212.24 acintayat tu kaunteyaḥ kṛṣṇasyaiva hi tad balam yan mayā śarasaṃghātaiḥ sabalā bhūbhṛto jitāḥ // BrP_212.25 miṣataḥ pāṇḍuputrasya tatas tāḥ pramadottamāḥ apākṛṣyanta cābhīraiḥ kāmāc cānyāḥ pravavrajuḥ // BrP_212.26 tataḥ śareṣu kṣīṇeṣu dhanuṣkoṭyā dhanaṃjayaḥ jaghāna dasyūṃs te cāsya prahārāñ jahasur dvijāḥ // BrP_212.27 paśyatas tv eva pārthasya vṛṣṇyandhakavarastriyaḥ jagmur ādāya te mlecchāḥ samantān munisattamāḥ // BrP_212.28 tataḥ sa duḥkhito jiṣṇuḥ kaṣṭaṃ kaṣṭam iti bruvan aho bhagavatā tena mukto 'smīti ruroda vai // BrP_212.29 tad dhanus tāni cāstrāṇi sa rathas te ca vājinaḥ sarvam ekapade naṣṭaṃ dānam aśrotriye yathā // BrP_212.30 aho cāti balaṃ daivaṃ vinā tena mahātmanā yad asāmarthyayukto 'haṃ nīcair nītaḥ parābhavam // BrP_212.31 tau bāhū sa ca me muṣṭiḥ sthānaṃ tat so 'smi cārjunaḥ puṇyeneva vinā tena gataṃ sarvam asāratām // BrP_212.32 mamārjunatvaṃ bhīmasya bhīmatvaṃ tatkṛtaṃ dhruvam vinā tena yad ābhīrair jito 'haṃ katham anyathā // BrP_212.33 itthaṃ vadan yayau jiṣṇur indraprasthaṃ purottamam cakāra tatra rājānaṃ vajraṃ yādavanandanam // BrP_212.34 sa dadarśa tato vyāsaṃ phālgunaḥ kānanāśrayam tam upetya mahābhāgaṃ vinayenābhyavādayat // BrP_212.35 taṃ vandamānaṃ caraṇāv avalokya suniścitam uvāca pārthaṃ vicchāyaḥ katham atyantam īdṛśaḥ // BrP_212.36 ajārajonugamanaṃ brahmahatyāthavā kṛtā jayāśābhaṅgaduḥkhī vā bhraṣṭacchāyo 'si sāṃpratam // BrP_212.37 sāṃtānikādayo vā te yācamānā nirākṛtāḥ agamyastrīratir vāpi tenāsi vigataprabhaḥ // BrP_212.38 bhuṅkte pradāya viprebhyo miṣṭam ekam atho bhavān kiṃ vā kṛpaṇavittāni hṛtāni bhavatārjuna // BrP_212.39 kaccin na sūryavātasya gocaratvaṃ gato 'rjuna duṣṭacakṣur hato vāpi niḥśrīkaḥ katham anyathā // BrP_212.40 spṛṣṭo nakhāmbhasā vāpi ghaṭāmbhaḥprokṣito 'pi vā tenātīvāsi vicchāyo nyūnair vā yudhi nirjitaḥ // BrP_212.41 tataḥ pārtho viniḥśvasya śrūyatāṃ bhagavann iti prokto yathāvad ācaṣṭa viprā ātmaparābhavam // BrP_212.42 yad balaṃ yac ca nas tejo yad vīryaṃ yat parākramaḥ yā śrīś chāyā ca naḥ so 'smān parityajya harir gataḥ // BrP_212.43 itareṇeva mahatā smitapūrvābhibhāṣiṇā hīnā vayaṃ mune tena jātās tṛṇamayā iva // BrP_212.44 astrāṇāṃ sāyakānāṃ ca gāṇḍīvasya tathā mama sāratā yābhavan mūrtā sa gataḥ puruṣottamaḥ // BrP_212.45 yasyāvalokanād asmāñ śrīr jayaḥ saṃpad unnatiḥ na tatyāja sa govindas tyaktvāsmān bhagavān gataḥ // BrP_212.46 bhīṣmadroṇāṅgarājādyās tathā duryodhanādayaḥ yatprabhāvena nirdagdhāḥ sa kṛṣṇas tyaktavān bhuvam // BrP_212.47 niryauvanā hataśrīkā bhraṣṭacchāyeva me mahī vibhāti tāta naiko 'haṃ virahe tasya cakriṇaḥ // BrP_212.48 yasyānubhāvād bhīṣmādyair mayy agnau śalabhāyitam vinā tenādya kṛṣṇena gopālair asmi nirjitaḥ // BrP_212.49 gāṇḍīvaṃ triṣu lokeṣu khyātaṃ yad anubhāvataḥ mama tena vinābhīrair laguḍais tu tiraskṛtam // BrP_212.50 strīsahasrāṇy anekāni hy anāthāni mahāmune yatato mama nītāni dasyubhir laguḍāyudhaiḥ // BrP_212.51 ānīyamānam ābhīraiḥ sarvaṃ kṛṣṇāvarodhanam hṛtaṃ yaṣṭipraharaṇaiḥ paribhūya balaṃ mama // BrP_212.52 niḥśrīkatā na me citraṃ yaj jīvāmi tad adbhutam nīcāvamānapaṅkāṅkī nirlajjo 'smi pitāmaha // BrP_212.53 śrutvāhaṃ tasya tad vākyam abravaṃ dvijasattamāḥ duḥkhitasya ca dīnasya pāṇḍavasya mahātmanaḥ // BrP_212.54 alaṃ te vrīḍayā pārtha na tvaṃ śocitum arhasi avehi sarvabhūteṣu kālasya gatir īdṛśī // BrP_212.55 kālo bhavāya bhūtānām abhavāya ca pāṇḍava kālamūlam idaṃ jñātvā kuru sthairyam ato 'rjuna // BrP_212.56 nadyaḥ samudrā girayaḥ sakalā ca vasuṃdharā devā manuṣyāḥ paśavas taravaś ca sarīsṛpāḥ // BrP_212.57 sṛṣṭāḥ kālena kālena punar yāsyanti saṃkṣayam kālātmakam idaṃ sarvaṃ jñātvā śamam avāpnuhi // BrP_212.58 yathāttha kṛṣṇamāhātmyaṃ tat tathaiva dhanaṃjaya bhārāvatārakāryārtham avatīrṇaḥ sa medinīm // BrP_212.59 bhārākrāntā dharā yātā devānāṃ saṃnidhau purā tadartham avatīrṇo 'sau kāmarūpī janārdanaḥ // BrP_212.60 tac ca niṣpāditaṃ kāryam aśeṣā bhūbhṛto hatāḥ vṛṣṇyandhakakulaṃ sarvaṃ tathā pārthopasaṃhṛtam // BrP_212.61 na kiṃcid anyat kartavyam asya bhūmitale 'rjuna tato gataḥ sa bhagavān kṛtakṛtyo yathecchayā // BrP_212.62 sṛṣṭiṃ sarge karoty eṣa devadevaḥ sthitiṃ sthitau ante tāpasamartho 'yaṃ sāṃprataṃ vai yathā kṛtam // BrP_212.63 tasmāt pārtha na saṃtāpas tvayā kāryaḥ parābhavāt bhavanti bhavakāleṣu puruṣāṇāṃ parākramāḥ // BrP_212.64 yatas tvayaikena hatā bhīṣmadroṇādayo nṛpāḥ teṣām arjuna kālotthaḥ kiṃ nyūnābhibhavo na saḥ // BrP_212.65 viṣṇos tasyānubhāvena yathā teṣāṃ parābhavaḥ tvattas tathaiva bhavato dasyubhyo 'nte tadudbhavaḥ // BrP_212.66 sa devo 'nyaśarīrāṇi samāviśya jagatsthitim karoti sarvabhūtānāṃ nāśaṃ cānte jagatpatiḥ // BrP_212.67 bhavodbhave ca kaunteya sahāyas te janārdanaḥ bhavānte tvadvipakṣās te keśavenāvalokitāḥ // BrP_212.68 kaḥ śraddadhyāt sagāṅgeyān hanyās tvaṃ sarvakauravān ābhīrebhyaś ca bhavataḥ kaḥ śraddadhyāt parābhavam // BrP_212.69 pārthaitat sarvabhūteṣu harer līlāviceṣṭitam tvayā yat kauravā dhvastā yad ābhīrair bhavāñ jitaḥ // BrP_212.70 gṛhītā dasyubhir yac ca rakṣitā bhavatā striyaḥ tad apy ahaṃ yathāvṛttaṃ kathayāmi tavārjuna // BrP_212.71 aṣṭāvakraḥ purā vipra udavāsarato 'bhavat bahūn varṣagaṇān pārtha gṛṇan brahma sanātanam // BrP_212.72 jiteṣv asurasaṃgheṣu merupṛṣṭhe mahotsavaḥ babhūva tatra gacchantyo dadṛśus taṃ surastriyaḥ // BrP_212.73 rambhātilottamādyāś ca śataśo 'tha sahasraśaḥ tuṣṭuvus taṃ mahātmānaṃ praśaśaṃsuś ca pāṇḍava // BrP_212.74 ākaṇṭhamagnaṃ salile jaṭābhāradharaṃ munim vinayāvanatāś caiva praṇemuḥ stotratatparāḥ // BrP_212.75 yathā yathā prasanno 'bhūt tuṣṭuvus taṃ tathā tathā sarvās tāḥ kauravaśreṣṭha variṣṭhaṃ taṃ dvijanmanām // BrP_212.76 prasanno 'haṃ mahābhāgā bhavatīnāṃ yad iṣyate mattas tad vriyatāṃ sarvaṃ pradāsyāmy api durlabham // BrP_212.77 rambhātilottamādyāś ca divyāś cāpsaraso 'bruvan // BrP_212.78 prasanne tvayy asaṃprāptaṃ kim asmākam iti dvijāḥ // BrP_212.79 itarās tv abruvan vipra prasanno bhagavan yadi tad icchāmaḥ patiṃ prāptuṃ viprendra puruṣottamam // BrP_212.80 evaṃ bhaviṣyatīty uktvā uttatāra jalān muniḥ tam uttīrṇaṃ ca dadṛśur virūpaṃ vakram aṣṭadhā // BrP_212.81 taṃ dṛṣṭvā gūhamānānāṃ yāsāṃ hāsaḥ sphuṭo 'bhavat tāḥ śaśāpa muniḥ kopam avāpya kurunandana // BrP_212.82 yasmād virūparūpaṃ māṃ matvā hāsāvamānanā bhavatībhiḥ kṛtā tasmād eṣa śāpaṃ dadāmi vaḥ // BrP_212.83 matprasādena bhartāraṃ labdhvā tu puruṣottamam macchāpopahatāḥ sarvā dasyuhastaṃ gamiṣyatha // BrP_212.84 ity udīritam ākarṇya munis tābhiḥ prasāditaḥ punaḥ surendralokaṃ vai prāha bhūyo gamiṣyatha // BrP_212.85 evaṃ tasya muneḥ śāpād aṣṭāvakrasya keśavam bhartāraṃ prāpya tāḥ prāptā dasyuhastaṃ varāṅganāḥ // BrP_212.86 tat tvayā nātra kartavyaḥ śoko 'lpo 'pi hi pāṇḍava tenaivākhilanāthena sarvaṃ tad upasaṃhṛtam // BrP_212.87 bhavatāṃ copasaṃhāram āsannaṃ tena kurvatā balaṃ tejas tathā vīryaṃ māhātmyaṃ copasaṃhṛtam // BrP_212.88 jātasya niyato mṛtyuḥ patanaṃ ca tathonnateḥ viprayogāvasānaṃ tu saṃyogaḥ saṃcayaḥ kṣayaḥ // BrP_212.89 vijñāya na budhāḥ śokaṃ na harṣam upayānti ye teṣām evetare ceṣṭāṃ śikṣantaḥ santi tādṛśāḥ // BrP_212.90 tasmāt tvayā naraśreṣṭha jñātvaitad bhrātṛbhiḥ saha parityajyākhilaṃ rājyaṃ gantavyaṃ tapase vanam // BrP_212.91 tad gaccha dharmarājāya nivedyaitad vaco mama paraśvo bhrātṛbhiḥ sārdhaṃ gatiṃ vīra yathā kuru // BrP_212.92 ity ukto dharmarājaṃ tu samabhyetya tathoktavān dṛṣṭaṃ caivānubhūtaṃ vā kathitaṃ tad aśeṣataḥ // BrP_212.93 vyāsavākyaṃ ca te sarve śrutvārjunasamīritam rājye parīkṣitaṃ kṛtvā yayuḥ pāṇḍusutā vanam // BrP_212.94 ity evaṃ vo muniśreṣṭhā vistareṇa mayoditam jātasya ca yador vaṃśe vāsudevasya ceṣṭitam // BrP_212.95 aho kṛṣṇasya māhātmyam adbhutaṃ cātimānuṣam rāmasya ca muniśreṣṭha tvayoktaṃ bhuvi durlabham // BrP_213.1 na tṛptim adhigacchāmaḥ śṛṇvanto bhagavatkathām tasmād brūhi mahābhāga bhūyo devasya ceṣṭitam // BrP_213.2 prādurbhāvaḥ purāṇeṣu viṣṇor amitatejasaḥ satāṃ kathayatām eva varāha iti naḥ śrutam // BrP_213.3 na jānīmo 'sya caritaṃ na vidhiṃ na ca vistaram na karmaguṇasadbhāvaṃ na hetutvamanīṣitam // BrP_213.4 kimātmako varāho 'sau kā mūrtiḥ kā ca devatā kimācāraprabhāvo vā kiṃ vā tena tadā kṛtam // BrP_213.5 yajñārthe samavetānāṃ miṣatāṃ ca dvijanmanām mahāvarāhacaritaṃ sarvalokasukhāvaham // BrP_213.6 yathā nārāyaṇo brahman vārāhaṃ rūpam āsthitaḥ daṃṣṭrayā gāṃ samudrasthām ujjahārārimardanaḥ // BrP_213.7 vistareṇaiva karmāṇi sarvāṇi ripughātinaḥ śrotuṃ no vartate buddhir hareḥ kṛṣṇasya dhīmataḥ // BrP_213.8 karmaṇām ānupūrvyā ca prādurbhāvāś ca ye vibho yā vāsya prakṛtir brahmaṃs tāś cākhyātuṃ tvam arhasi // BrP_213.9 praśnabhāro mahān eṣa bhavadbhiḥ samudāhṛtaḥ yathāśaktyā tu vakṣyāmi śrūyatāṃ vaiṣṇavaṃ yaśaḥ // BrP_213.10 viṣṇoḥ prabhāvaśravaṇe diṣṭyā vo matir utthitā tasmād viṣṇoḥ samastā vai śṛṇudhvaṃ yāḥ pravṛttayaḥ // BrP_213.11 sahasrāsyaṃ sahasrākṣaṃ sahasracaraṇaṃ ca yam sahasraśirasaṃ devaṃ sahasrakaram avyayam // BrP_213.12 sahasrajihvaṃ bhāsvantaṃ sahasramukuṭaṃ prabhum sahasradaṃ sahasrādiṃ sahasrabhujam avyayam // BrP_213.13 havanaṃ savanaṃ caiva hotāraṃ havyam eva ca pātrāṇi ca pavitrāṇi vediṃ dīkṣāṃ samit sruvam // BrP_213.14 sruksomasūryamuśalaṃ prokṣaṇīṃ dakṣiṇāyanam adhvaryuṃ sāmagaṃ vipraṃ sadasyaṃ sadanaṃ sadaḥ // BrP_213.15 yūpaṃ cakraṃ dhruvāṃ darvīṃ carūṃś colūkhalāni ca prāgvaṃśaṃ yajñabhūmiṃ ca hotāraṃ ca paraṃ ca yat // BrP_213.16 hrasvāṇy atipramāṇāni sthāvarāṇi carāṇi ca prāyaścittāni vārghyaṃ ca sthaṇḍilāni kuśās tathā // BrP_213.17 mantrayajñavahaṃ vahniṃ bhāgaṃ bhāgavahaṃ ca yat agrāsinaṃ somabhujaṃ hutārciṣam udāyudham // BrP_213.18 āhur vedavido viprā yaṃ yajñe śāśvataṃ prabhum tasya viṣṇoḥ sureśasya śrīvatsāṅkasya dhīmataḥ // BrP_213.19 prādurbhāvasahasrāṇi samatītāny anekaśaḥ bhūyaś caiva bhaviṣyanti hy evam āha pitāmahaḥ // BrP_213.20 yat pṛcchadhvaṃ mahābhāgā divyāṃ puṇyām imāṃ kathām prādurbhāvāśritāṃ viṣṇoḥ sarvapāpaharāṃ śivām // BrP_213.21 śṛṇudhvaṃ tāṃ mahābhāgās tadgatenāntarātmanā pravakṣyāmy ānupūrvyeṇa yat pṛcchadhvaṃ mamānaghāḥ // BrP_213.22 vāsudevasya māhātmyaṃ caritaṃ ca mahāmateḥ hitārthaṃ suramartyānāṃ lokānāṃ prabhavāya ca // BrP_213.23 bahuśaḥ sarvabhūtātmā prādurbhavati vīryavān prādurbhāvāṃś ca vakṣyāmi puṇyān divyān guṇānvitān // BrP_213.24 supto yugasahasraṃ yaḥ prādurbhavati kāryataḥ pūrṇe yugasahasre 'tha devadevo jagatpatiḥ // BrP_213.25 brahmā ca kapilaś caiva tryambakas tridaśās tathā devāḥ saptarṣayaś caiva nāgāś cāpsarasas tathā // BrP_213.26 sanatkumāraś ca mahānubhāvo manur mahātmā bhagavān prajākaraḥ purāṇadevo 'tha purāṇi cakre pradīptavaiśvānaratulyatejāḥ BrP_213.27 yo 'sau cārṇavamadhyastho naṣṭe sthāvarajaṅgame naṣṭe devāsuranare pranaṣṭoragarākṣase // BrP_213.28 yoddhukāmau durādharṣau tāv ubhau madhukaiṭabhau hatau bhagavatā tena tayor dattvāmitaṃ varam // BrP_213.29 purā kamalanābhasya svapataḥ sāgarāmbhasi puṣkare tatra saṃbhūtā devāḥ sarṣigaṇās tathā // BrP_213.30 eṣa pauṣkarako nāma prādurbhāvo mahātmanaḥ purāṇaṃ kathyate yatra devaśrutisamāhitam // BrP_213.31 vārāhas tu śrutimukhaḥ prādurbhāvo mahātmanaḥ yatra viṣṇuḥ suraśreṣṭho vārāhaṃ rūpam āsthitaḥ // BrP_213.32 vedapādo yūpadaṃṣṭraḥ kratudantaś citīmukhaḥ agnijihvo darbharomā brahmaśīrṣo mahātapāḥ // BrP_213.33 ahorātrekṣaṇo divyo vedāṅgaḥ śrutibhūṣaṇaḥ ājyanāsaḥ sruvatuṇḍaḥ sāmaghoṣasvaro mahān // BrP_213.34 satyadharmamayaḥ śrīmān kramavikramasatkṛtaḥ prāyaścittanakho ghoraḥ paśujānur mukhākṛtiḥ // BrP_213.35 udgatāntro homaliṅgo bījauṣadhimahāphalaḥ vādyantarātmā mantrasphig vikṛtaḥ somaśoṇitaḥ // BrP_213.36 vediskandho havirgandho havyakavyātivegavān prāgvaṃśakāyo dyutimān nānādīkṣābhir anvitaḥ // BrP_213.37 dakṣiṇāhṛdayo yogī mahāsattramayo mahān upākarmāṣṭarucakaḥ pravargāvartabhūṣaṇaḥ // BrP_213.38 nānācchandogatipatho guhyopaniṣadāsanaḥ chāyāpatnīsahāyo 'sau maṇiśṛṅga ivotthitaḥ // BrP_213.39 mahīṃ sāgaraparyantāṃ saśailavanakānanām ekārṇavajalabhraṣṭām ekārṇavagataḥ prabhuḥ // BrP_213.40 daṃṣṭrayā yaḥ samuddhṛtya lokānāṃ hitakāmyayā sahasraśīrṣo lokādiś cakāra jagatīṃ punaḥ // BrP_213.41 evaṃ yajñavarāheṇa bhūtvā bhūtahitārthinā uddhṛtā pṛthivī devī sāgarāmbudharā purā // BrP_213.42 vārāha eṣa kathito nārasiṃhas tato dvijāḥ yatra bhūtvā mṛgendreṇa hiraṇyakaśipur hataḥ // BrP_213.43 purā kṛtayuge nāma surārir baladarpitaḥ daityānām ādipuruṣaś cakāra sumahat tapaḥ // BrP_213.44 daśa varṣasahasrāṇi śatāni daśa pañca ca japopavāsaniratas tasthau maunavratasthitaḥ // BrP_213.45 tataḥ śamadamābhyāṃ ca brahmacaryeṇa caiva hi prīto 'bhavat tatas tasya tapasā niyamena ca // BrP_213.46 taṃ vai svayaṃbhūr bhagavān svayam āgamya bho dvijāḥ vimānenārkavarṇena haṃsayuktena bhāsvatā // BrP_213.47 ādityair vasubhiḥ sārdhaṃ marudbhir daivatais tathā rudrair viśvasahāyaiś ca yakṣarākṣasakiṃnaraiḥ // BrP_213.48 diśābhiḥ pradiśābhiś ca nadībhiḥ sāgarais tathā nakṣatraiś ca muhūrtaiś ca khecaraiś ca mahāgrahaiḥ // BrP_213.49 devarṣibhis tapovṛddhaiḥ siddhair vidvadbhir eva ca rājarṣibhiḥ puṇyatamair gandharvair apsarogaṇaiḥ // BrP_213.50 carācaraguruḥ śrīmān vṛtaḥ sarvaiḥ surais tathā brahmā brahmavidāṃ śreṣṭho daityaṃ vacanam abravīt // BrP_213.51 prīto 'smi tava bhaktasya tapasānena suvrata varaṃ varaya bhadraṃ te yatheṣṭaṃ kāmam āpnuhi // BrP_213.52 na devāsuragandharvā na yakṣoragarākṣasāḥ ṛṣayo vātha māṃ śāpaiḥ kruddhā lokapitāmaha // BrP_213.53 śapeyus tapasā yuktā vara eṣa vṛto mayā na śastreṇa na vāstreṇa giriṇā pādapena vā // BrP_213.54 na śuṣkeṇa na cārdreṇa na caivordhvaṃ na cāpy adhaḥ pāṇiprahāreṇaikena sabhṛtyabalavāhanam // BrP_213.55 yo māṃ nāśayituṃ śaktaḥ sa me mṛtyur bhaviṣyati bhaveyam aham evārkaḥ somo vāyur hutāśanaḥ // BrP_213.56 salilaṃ cāntarikṣaṃ ca ākāśaṃ caiva sarvaśaḥ ahaṃ krodhaś ca kāmaś ca varuṇo vāsavo yamaḥ dhanadaś ca dhanādhyakṣo yakṣaḥ kiṃpuruṣādhipaḥ // BrP_213.57 ete divyā varās tāta mayā dattās tavādbhutāḥ sarvān kāmān imāṃs tāta prāpsyasi tvaṃ na saṃśayaḥ // BrP_213.58 evam uktvā tu bhagavāñ jagāmāśu pitāmahaḥ vairājaṃ brahmasadanaṃ brahmarṣigaṇasevitam // BrP_213.59 tato devāś ca nāgāś ca gandharvā munayas tathā varapradānaṃ śrutvaiva pitāmaham upasthitāḥ // BrP_213.60 vareṇānena bhagavan bādhiṣyati sa no 'suraḥ tat prasīdāśu bhagavan vadho 'py asya vicintyatām // BrP_213.61 bhagavan sarvabhūtānāṃ svayaṃbhūr ādikṛt prabhuḥ sraṣṭā ca havyakavyānām avyaktaṃ prakṛtir dhruvam // BrP_213.62 tato lokahitaṃ vākyaṃ śrutvā devaḥ prajāpatiḥ provāca bhagavān vākyaṃ sarvadevagaṇāṃs tathā // BrP_213.63 avaśyaṃ tridaśās tena prāptavyaṃ tapasaḥ phalam tapaso 'nte ca bhagavān vadhaṃ viṣṇuḥ kariṣyati // BrP_213.64 etac chrutvā surāḥ sarve vākyaṃ paṅkajajanmanaḥ svāni sthānāni divyāni jagmus te vai mudānvitāḥ // BrP_213.65 labdhamātre vare cāpi sarvāḥ so 'bādhata prajāḥ hiraṇyakaśipur daityo varadānena darpitaḥ // BrP_213.66 āśrameṣu mahābhāgān munīn vai saṃśitavratān satyadharmaratān dāntāṃs tadā dharṣitavāṃs tathā // BrP_213.67 tridivasthāṃs tathā devān parājitya mahābalaḥ trailokyaṃ vaśam ānīya svarge vasati so 'suraḥ // BrP_213.68 yadā varamadonmatto vicaran dānavo bhuvi yajñīyān akarod daityān ayajñīyāś ca devatāḥ // BrP_213.69 ādityā vasavaḥ sādhyā viśve ca marutas tathā śaraṇyaṃ śaraṇaṃ viṣṇum upatasthur mahābalam // BrP_213.70 devabrahmamayaṃ yajñaṃ brahmadevaṃ sanātanam bhūtaṃ bhavyaṃ bhaviṣyaṃ ca prabhuṃ lokanamaskṛtam nārāyaṇaṃ vibhuṃ devaṃ śaraṇyaṃ śaraṇaṃ gatāḥ // BrP_213.71 trāyasva no 'dya deveśa hiraṇyakaśipor bhayāt tvaṃ hi naḥ paramo devas tvaṃ hi naḥ paramo guruḥ // BrP_213.72 tvaṃ hi naḥ paramo dhātā brahmādīnāṃ surottama utphullāmalapattrākṣa śatrupakṣakṣayaṃkara kṣayāya ditivaṃśasya śaraṇaṃ tvaṃ bhavasva naḥ // BrP_213.73 bhayaṃ tyajadhvam amarā abhayaṃ vo dadāmy aham tathaiva tridivaṃ devāḥ pratilapsyatha mā ciram // BrP_213.74 eṣo 'haṃ sagaṇaṃ daityaṃ varadānena darpitam avadhyam amarendrāṇāṃ dānavendraṃ nihanmi tam // BrP_213.75 evam uktvā tu bhagavān visṛjya tridaśeśvarān hiraṇyakaśipoḥ sthānam ājagāma mahābalaḥ // BrP_213.76 narasyārdhatanuṃ kṛtvā siṃhasyārdhatanuṃ prabhuḥ nārasiṃhena vapuṣā pāṇiṃ saṃspṛśya pāṇinā // BrP_213.77 ghanajīmūtasaṃkāśo ghanajīmūtanisvanaḥ ghanajīmūtadīptaujā jīmūta iva vegavān // BrP_213.78 daityaṃ so 'tibalaṃ dṛṣṭvā dṛptaśārdūlavikramaḥ dṛptair daityagaṇair guptaṃ hatavān ekapāṇinā // BrP_213.79 nṛsiṃha eṣa kathito bhūyo 'yaṃ vāmanaḥ paraḥ yatra vāmanam āsthāya rūpaṃ daityavināśanam // BrP_213.80 baler balavato yajñe balinā viṣṇunā purā vikramais tribhir akṣobhyāḥ kṣobhitās te mahāsurāḥ // BrP_213.81 vipracittiḥ śivaḥ śaṅkur ayaḥśaṅkus tathaiva ca ayaḥśirā aśvaśirā hayagrīvaś ca vīryavān // BrP_213.82 vegavān ketumān ugraḥ sogravyagro mahāsuraḥ puṣkaraḥ puṣkalaś caiva śāśvo 'śvapatir eva ca // BrP_213.83 prahlādo 'śvapatiḥ kumbhaḥ saṃhrādo gamanapriyaḥ anuhrādo harihayo vārāhaḥ saṃharo 'nujaḥ // BrP_213.84 śarabhaḥ śalabhaś caiva kupathaḥ krodhanaḥ krathaḥ bṛhatkīrtir mahājihvaḥ śaṅkukarṇo mahāsvanaḥ // BrP_213.85 dīptajihvo 'rkanayano mṛgapādo mṛgapriyaḥ vāyur gariṣṭho namuciḥ sambaro viskaro mahān // BrP_213.86 candrahantā krodhahantā krodhavardhana eva ca kālakaḥ kālakopaś ca vṛtraḥ krodho virocanaḥ // BrP_213.87 gariṣṭhaś ca variṣṭhaś ca pralambanarakāv ubhau indratāpanavātāpī ketumān baladarpitaḥ // BrP_213.88 asilomā pulomā ca bāṣkalaḥ pramado madaḥ svamiśraḥ kālavadanaḥ karālaḥ keśir eva ca // BrP_213.89 ekākṣaś candramā rāhuḥ saṃhrādaḥ sambaraḥ svanaḥ śataghnīcakrahastāś ca tathā muśalapāṇayaḥ // BrP_213.90 aśvayantrāyudhopetā bhindipālāyudhās tathā śūlolūkhalahastāś ca paraśvadhadharās tathā // BrP_213.91 pāśamudgarahastāś ca tathā parighapāṇayaḥ mahāśilāpraharaṇāḥ śūlahastāś ca dānavāḥ // BrP_213.92 nānāpraharaṇā ghorā nānāveśā mahābalāḥ kūrmakukkuṭavaktrāś ca śaśolūkamukhās tathā // BrP_213.93 kharoṣṭravadanāś caiva varāhavadanās tathā mārjāraśikhivaktrāś ca mahāvaktrās tathā pare // BrP_213.94 nakrameṣānanāḥ śūrā gojāvimahiṣānanāḥ godhāśallakivaktrāś ca kroṣṭuvaktrāś ca dānavāḥ // BrP_213.95 ākhudarduravaktrāś ca ghorā vṛkamukhās tathā bhīmā makaravaktrāś ca krauñcavaktrāś ca dānavāḥ // BrP_213.96 aśvānanāḥ kharamukhā mayūravadanās tathā gajendracarmavasanās tathā kṛṣṇājināmbarāḥ // BrP_213.97 cīrasaṃvṛtagātrāś ca tathā nīlakavāsasaḥ uṣṇīṣiṇo mukuṭinas tathā kuṇḍalino 'surāḥ // BrP_213.98 kirīṭino lambaśikhāḥ kambugrīvāḥ suvarcasaḥ nānāveśadharā daityā nānāmālyānulepanāḥ // BrP_213.99 svāny āyudhāni saṃgṛhya pradīptāni ca tejasā kramamāṇaṃ hṛṣīkeśam upāvartanta sarvaśaḥ // BrP_213.100 pramathya sarvān daiteyān pādahastatalair vibhuḥ rūpaṃ kṛtvā mahābhīmaṃ jahārāśu sa medinīm // BrP_213.101 tasya vikramato bhūmiṃ candrādityau stanāntare nabhaḥ prakramamāṇasya nābhyāṃ kila tathā sthitau // BrP_213.102 param ākramamāṇasya jānudeśe vyavasthitau viṣṇor amitavīryasya vadanty evaṃ dvijātayaḥ // BrP_213.103 hṛtvā sa medinīṃ kṛtsnāṃ hatvā cāsurapuṃgavān dadau śakrāya vasudhāṃ viṣṇur balavatāṃ varaḥ // BrP_213.104 eṣa vo vāmano nāma prādurbhāvo mahātmanaḥ vedavidbhir dvijair etat kathyate vaiṣṇavaṃ yaśaḥ // BrP_213.105 bhūyo bhūtātmano viṣṇoḥ prādurbhāvo mahātmanaḥ dattātreya iti khyātaḥ kṣamayā parayā yutaḥ // BrP_213.106 tena naṣṭeṣu vedeṣu prakriyāsu makheṣu ca cāturvarṇye ca saṃkīrṇe dharme śithilatāṃ gate // BrP_213.107 ativardhati cādharme satye naṣṭe 'nṛte sthite prajāsu śīryamāṇāsu dharme cākulatāṃ gate // BrP_213.108 sayajñāḥ sakriyā vedāḥ pratyānītā hi tena vai cāturvarṇyam asaṃkīrṇaṃ kṛtaṃ tena mahātmanā // BrP_213.109 tena haihayarājasya kārtavīryasya dhīmataḥ varadena varo datto dattātreyeṇa dhīmatā // BrP_213.110 etad bāhudvayaṃ yat te tat te mama kṛte nṛpa śatāni daśa bāhūnāṃ bhaviṣyanti na saṃśayaḥ // BrP_213.111 pālayiṣyasi kṛtsnāṃ ca vasudhāṃ vasudheśvara durnirīkṣyo 'rivṛndānāṃ yuddhasthaś ca bhaviṣyasi // BrP_213.112 eṣa vo vaiṣṇavaḥ śrīmān prādurbhāvo 'dbhutaḥ śubhaḥ bhūyaś ca jāmadagnyo 'yaṃ prādurbhāvo mahātmanaḥ // BrP_213.113 yatra bāhusahasreṇa dviṣatāṃ durjayaṃ raṇe rāmo 'rjunam anīkasthaṃ jaghāna nṛpatiṃ prabhuḥ // BrP_213.114 rathasthaṃ pārthivaṃ rāmaḥ pātayitvārjunaṃ bhuvi dharṣayitvārjunaṃ rāmaḥ krośamānaṃ ca meghavat // BrP_213.115 kṛtsnaṃ bāhusahasraṃ ca ciccheda bhṛgunandanaḥ paraśvadhena dīptena jñātibhiḥ sahitasya vai // BrP_213.116 kīrṇā kṣatriyakoṭībhir merumandarabhūṣaṇā triḥ saptakṛtvaḥ pṛthivī tena niḥkṣatriyā kṛtā // BrP_213.117 kṛtvā niḥkṣatriyāṃ caināṃ bhārgavaḥ sumahāyaśāḥ sarvapāpavināśāya vājimedhena ceṣṭavān // BrP_213.118 yasmin yajñe mahādāne dakṣiṇāṃ bhṛgunandanaḥ mārīcāya dadau prītaḥ kaśyapāya vasuṃdharām // BrP_213.119 vāraṇāṃs turagāñ śubhrān rathāṃś ca rathināṃ varaḥ hiraṇyam akṣayaṃ dhenur gajendrāṃś ca mahīpatiḥ // BrP_213.120 dadau tasmin mahāyajñe vājimedhe mahāyaśāḥ adyāpi ca hitārthāya lokānāṃ bhṛgunandanaḥ // BrP_213.121 caramāṇas tapo ghoraṃ jāmadagnyaḥ punaḥ prabhuḥ āste vai devavac chrīmān mahendre parvatottame // BrP_213.122 eṣa viṣṇoḥ sureśasya śāśvatasyāvyayasya ca jāmadagnya iti khyātaḥ prādurbhāvo mahātmanaḥ // BrP_213.123 caturviṃśe yuge vāpi viśvāmitrapuraḥsaraḥ jajñe daśarathasyātha putraḥ padmāyatekṣaṇaḥ // BrP_213.124 kṛtvātmānaṃ mahābāhuś caturdhā prabhur īśvaraḥ loke rāma iti khyātas tejasā bhāskaropamaḥ // BrP_213.125 prasādanārthaṃ lokasya rakṣasāṃ nigrahāya ca dharmasya ca vivṛddhyarthaṃ jajñe tatra mahāyaśāḥ // BrP_213.126 tam apy āhur manuṣyendraṃ sarvabhūtahite ratam yaḥ samāḥ sarvadharmajñaś caturdaśa vane 'vasat // BrP_213.127 lakṣmaṇānucaro rāmaḥ sarvabhūtahite rataḥ caturdaśa vane taptvā tapo varṣāṇi rāghavaḥ // BrP_213.128 rūpiṇī tasya pārśvasthā sīteti prathitā jane pūrvoditā tu yā lakṣmīr bhartāram anugacchati // BrP_213.129 janasthāne vasan kāryaṃ tridaśānāṃ cakāra saḥ tasyāpakāriṇaṃ krūraṃ paulastyaṃ manujarṣabhaḥ // BrP_213.130 sītāyāḥ padam anvicchan nijaghāna mahāyaśāḥ devāsuragaṇānāṃ ca yakṣarākṣasabhoginām // BrP_213.131 yatrāvadhyaṃ rākṣasendraṃ rāvaṇaṃ yudhi durjayam yuktaṃ rākṣasakoṭībhir nīlāñjanacayopamam // BrP_213.132 trailokyadrāvaṇaṃ krūraṃ rāvaṇaṃ rākṣaseśvaram durjayaṃ durdharaṃ dṛptaṃ śārdūlasamavikramam // BrP_213.133 durnirīkṣyaṃ suragaṇair varadānena darpitam jaghāna sacivaiḥ sārdhaṃ sasainyaṃ rāvaṇaṃ yudhi // BrP_213.134 mahābhragaṇasaṃkāśaṃ mahākāyaṃ mahābalam rāvaṇaṃ nijaghānāśu rāmo bhūtapatiḥ purā // BrP_213.135 sugrīvasya kṛte yena vānarendro mahābalaḥ vālī vinihataḥ saṃkhye sugrīvaś cābhiṣecitaḥ // BrP_213.136 madhoś ca tanayo dṛpto lavaṇo nāma dānavaḥ hato madhuvane vīro varamatto mahāsuraḥ // BrP_213.137 yajñavighnakarau yena munīnāṃ bhāvitātmanām mārīcaś ca subāhuś ca balena balināṃ varau // BrP_213.138 nihatau ca nirāśau ca kṛtau tena mahātmanā samare yuddhaśauṇḍena tathānye cāpi rākṣasāḥ // BrP_213.139 virādhaś ca kabandhaś ca rākṣasau bhīmavikramau jaghāna puruṣavyāghro gandharvau śāpamohitau // BrP_213.140 hutāśanārkāṃśutaḍidguṇābhaiḥ prataptajāmbūnadacitrapuṅkhaiḥ mahendravajrāśanitulyasārai ripūn sa rāmaḥ samare nijaghne BrP_213.141 tasmai dattāni śastrāṇi viśvāmitreṇa dhīmatā vadhārthaṃ devaśatrūṇāṃ durdharṣāṇāṃ surair api // BrP_213.142 vartamāne makhe yena janakasya mahātmanaḥ bhagnaṃ māheśvaraṃ cāpaṃ krīḍatā līlayā purā // BrP_213.143 etāni kṛtvā karmāṇi rāmo dharmabhṛtāṃ varaḥ daśāśvamedhāñ jārūthyān ājahāra nirargalān // BrP_213.144 nāśrūyantāśubhā vāco nākulaṃ māruto vavau na vittaharaṇaṃ cāsīd rāme rājyaṃ praśāsati // BrP_213.145 paridevanti vidhavā nānarthāś ca kadācana sarvam āsīc chubhaṃ tatra rāme rājyaṃ praśāsati // BrP_213.146 na prāṇināṃ bhayaṃ cāsīj jalāgnyanilaghātajam na cāpi vṛddhā bālānāṃ pretakāryāṇi cakrire // BrP_213.147 brahmacaryaparaṃ kṣatraṃ viśas tu kṣatriye ratāḥ śūdrāś caiva hi varṇāṃs trīñ śuśrūṣanty anahaṃkṛtāḥ // BrP_213.148 nāryo nātyacaran bhartṝn bhāryāṃ nātyacarat patiḥ sarvam āsīj jagad dāntaṃ nirdasyur abhavan mahī // BrP_213.149 rāma eko 'bhavad bhartā rāmaḥ pālayitābhavat āsan varṣasahasrāṇi tathā putrasahasriṇaḥ // BrP_213.150 arogāḥ prāṇinaś cāsan rāme rājyaṃ praśāsati devatānām ṛṣīṇāṃ ca manuṣyāṇāṃ ca sarvaśaḥ // BrP_213.151 pṛthivyāṃ samavāyo 'bhūd rāme rājyaṃ praśāsati gāthām apy atra gāyanti ye purāṇavido janāḥ // BrP_213.152 rāme nibaddhatattvārthā māhātmyaṃ tasya dhīmataḥ śyāmo yuvā lohitākṣo dīptāsyo mitabhāṣitaḥ // BrP_213.153 ājānubāhuḥ sumukhaḥ siṃhaskandho mahābhujaḥ daśa varṣasahasrāṇi rāmo rājyam akārayat // BrP_213.154 ṛksāmayajuṣāṃ ghoṣo jyāghoṣaś ca mahātmanaḥ avyucchinno 'bhavad rāṣṭre dīyatāṃ bhujyatām iti // BrP_213.155 sattvavān guṇasaṃpanno dīpyamānaḥ svatejasā ati candraṃ ca sūryaṃ ca rāmo dāśarathir babhau // BrP_213.156 īje kratuśataiḥ puṇyaiḥ samāptavaradakṣiṇaiḥ hitvāyodhyāṃ divaṃ yāto rāghavo hi mahābalaḥ // BrP_213.157 evam eva mahābāhur ikṣvākukulanandanaḥ rāvaṇaṃ sagaṇaṃ hatvā divam ācakrame vibhuḥ // BrP_213.158 aparaḥ keśavasyāyaṃ prādurbhāvo mahātmanaḥ vikhyāto māthure kalpe sarvalokahitāya vai // BrP_213.159 yatra śālvaṃ ca caidyaṃ ca kaṃsaṃ dvividam eva ca ariṣṭaṃ vṛṣabhaṃ keśiṃ pūtanāṃ daityadārikām // BrP_213.160 nāgaṃ kuvalayāpīḍaṃ cāṇūraṃ muṣṭikaṃ tathā daityān mānuṣadehena sūdayām āsa vīryavān // BrP_213.161 chinnaṃ bāhusahasraṃ ca bāṇasyādbhutakarmaṇaḥ narakaś ca hataḥ saṃkhye yavanaś ca mahābalaḥ // BrP_213.162 hṛtāni ca mahīpānāṃ sarvaratnāni tejasā durācārāś ca nihitāḥ pārthivā ye mahītale // BrP_213.163 eṣa lokahitārthāya prādurbhāvo mahātmanaḥ kalkī viṣṇuyaśā nāma śambhalagrāmasaṃbhavaḥ // BrP_213.164 sarvalokahitārthāya bhūyo devo mahāyaśāḥ ete cānye ca bahavo divyā devagaṇair vṛtāḥ // BrP_213.165 prādurbhāvāḥ purāṇeṣu gīyante brahmavādibhiḥ yatra devā vimuhyanti prādurbhāvānukīrtane // BrP_213.166 purāṇaṃ vartate yatra vedaśrutisamāhitam etad uddeśamātreṇa prādurbhāvānukīrtanam // BrP_213.167 kīrtitaṃ kīrtanīyasya sarvalokaguror vibhoḥ prīyante pitaras tasya prādurbhāvānukīrtanāt // BrP_213.168 viṣṇor amitavīryasya yaḥ śṛṇoti kṛtāñjaliḥ // BrP_213.169 etāś ca yogeśvarayogamāyāḥ śrutvā naro mucyati sarvapāpaiḥ ṛddhiṃ samṛddhiṃ vipulāṃś ca bhogān prāpnoti śīghraṃ bhagavatprasādāt BrP_213.170 evaṃ mayā muniśreṣṭhā viṣṇor amitatejasaḥ sarvapāpaharāḥ puṇyāḥ prādurbhāvāḥ prakīrtitāḥ // BrP_213.171 na tṛptim adhigacchāmaḥ puṇyadharmāmṛtasya ca mune tvanmukhagītasya tathā kautūhalaṃ hi naḥ // BrP_214.1 utpattiṃ pralayaṃ caiva bhūtānāṃ karmaṇo gatim vetsi sarvaṃ mune tena pṛcchāmas tvāṃ mahāmatim // BrP_214.2 śrūyate yamalokasya mārgaḥ paramadurgamaḥ duḥkhakleśakaraḥ śaśvat sarvabhūtabhayāvahaḥ // BrP_214.3 kathaṃ tena narā yānti mārgeṇa yamasādanam pramāṇaṃ caiva mārgasya brūhi no vadatāṃ vara // BrP_214.4 mune pṛcchāma sarvajña brūhi sarvam aśeṣataḥ kathaṃ narakaduḥkhāni nāpnuvanti narān mune // BrP_214.5 kenopāyena dānena dharmeṇa niyamena ca mānuṣasya ca yāmyasya lokasya kiyad antaram // BrP_214.6 kathaṃ ca svargatiṃ yānti narakaṃ kena karmaṇā svargasthānāni kiyanti kiyanti narakāṇi ca // BrP_214.7 kathaṃ sukṛtino yānti kathaṃ duṣkṛtakāriṇaḥ kiṃ rūpaṃ kiṃ pramāṇaṃ vā ko varṇas tūbhayor api jīvasya nīyamānasya yamalokaṃ bravīhi naḥ // BrP_214.8 śṛṇudhvaṃ muniśārdūlā vadato mama suvratāḥ saṃsāracakram ajaraṃ sthitir yasya na vidyate // BrP_214.9 so 'haṃ vadāmi vaḥ sarvaṃ yamamārgasya nirṇayam utkrāntikālād ārabhya yathā nānyo vadiṣyati // BrP_214.10 svarūpaṃ caiva mārgasya yan māṃ pṛcchatha sattamāḥ yamalokasya cādhvānam antaraṃ mānuṣasya ca // BrP_214.11 yojanānāṃ sahasrāṇi ṣaḍaśītis tad antaram taptatāmram ivātaptaṃ tad adhvānam udāhṛtam // BrP_214.12 tad avaśyaṃ hi gantavyaṃ prāṇibhir jīvasaṃjñakaiḥ puṇyān puṇyakṛto yānti pāpān pāpakṛto 'dhamāḥ // BrP_214.13 dvāviṃśatiś ca narakā yamasya viṣaye sthitāḥ yeṣu duṣkṛtakarmāṇo vipacyante pṛthak pṛthak // BrP_214.14 narako rauravo raudraḥ śūkaras tāla eva ca kumbhīpāko mahāghoraḥ śālmalo 'tha vimohanaḥ // BrP_214.15 kīṭādaḥ kṛmibhakṣaś ca nālābhakṣo bhramas tathā nadyaḥ pūyavahāś cānyā rudhirāmbhas tathaiva ca // BrP_214.16 agnijvālo mahāghoraḥ saṃdaṃśaḥ śunabhojanaḥ ghorā vaitaraṇī caiva asipattravanaṃ tathā // BrP_214.17 na tatra vṛkṣacchāyā vā na taḍāgāḥ sarāṃsi ca na vāpyo dīrghikā vāpi na kūpo na prapā sabhā // BrP_214.18 na maṇḍapo nāyatanaṃ na nadyo na ca parvatāḥ na kiṃcid āśramasthānaṃ vidyate tatra vartmani // BrP_214.19 yatra viśramate śrāntaḥ puruṣo 'tīvakarṣitaḥ avaśyam eva gantavyaḥ sa sarvais tu mahāpathaḥ // BrP_214.20 prāpte kāle tu saṃtyajya suhṛdbandhudhanādikam jarāyujāṇḍajāś caiva svedajāś codbhijās tathā // BrP_214.21 jaṅgamājaṅgamāś caiva gamiṣyanti mahāpatham devāsuramanuṣyaiś ca vaivasvatavaśānugaiḥ // BrP_214.22 strīpuṃnapuṃsakaiś caiva pṛthivyāṃ jīvasaṃjñitaiḥ pūrvāhṇe cāparāhṇe vā madhyāhne vā tathā punaḥ // BrP_214.23 saṃdhyākāle 'rdharātre vā pratyūṣe vāpy upasthite vṛddhair vā madhyamair vāpi yauvanasthais tathaiva ca // BrP_214.24 garbhavāse 'tha bālye vā gantavyaḥ sa mahāpathaḥ pravāsasthair gṛhasthair vā parvatasthaiḥ sthale 'pi vā // BrP_214.25 kṣetrasthair vā jalasthair vā gṛhamadhyagatais tathā āsīnaiś cāsthitair vāpi śayanīyagatais tathā // BrP_214.26 jāgradbhir vā prasuptair vā gantavyaḥ sa mahāpathaḥ ihānubhūya nirdiṣṭam āyur jantuḥ svayaṃ tadā // BrP_214.27 tasyānte ca svayaṃ prāṇair anicchann api mucyate jalam agnir viṣaṃ śastraṃ kṣud vyādhiḥ patanaṃ gireḥ // BrP_214.28 nimittaṃ kiṃcid āsādya dehī prāṇair vimucyate vihāya sumahat kṛtsnaṃ śarīraṃ pāñcabhautikam // BrP_214.29 anyac charīram ādatte yātanīyaṃ svakarmajam dṛḍhaṃ śarīram āpnoti sukhaduḥkhopabhuktaye // BrP_214.30 tena bhuṅkte sa kṛcchrāṇi pāpakartā naro bhṛśam sukhāni dhārmiko hṛṣṭa iha nīto yamakṣaye // BrP_214.31 ūṣmā prakupitaḥ kāye tīvravāyusamīritaḥ bhinatti marmasthānāni dīpyamāno nirandhanaḥ // BrP_214.32 udāno nāma pavanas tataś cordhvaṃ pravartate bhujyatām ambubhakṣyāṇām adhogatinirodhakṛt // BrP_214.33 tato yenāmbudānāni kṛtāny annarasās tathā dattāḥ sa tasyām āhlādam āpadi pratipadyate // BrP_214.34 annāni yena dattāni śraddhāpūtena cetasā so 'pi tṛptim avāpnoti vināpy annena vai tadā // BrP_214.35 yenānṛtāni noktāni prītibhedaḥ kṛto na ca āstikaḥ śraddadhānaś ca sukhamṛtyuṃ sa gacchati // BrP_214.36 devabrāhmaṇapūjāyāṃ niratāś cānasūyakāḥ śuklā vadānyā hrīmantas te narāḥ sukhamṛtyavaḥ // BrP_214.37 yaḥ kāmān nāpi saṃrambhān na dveṣād dharmam utsṛjet yathoktakārī saumyaś ca sa sukhaṃ mṛtyum ṛcchati // BrP_214.38 vāridās tṛṣitānāṃ ye kṣudhitānnapradāyinaḥ prāpnuvanti narāḥ kāle mṛtyuṃ sukhasamanvitam // BrP_214.39 śītaṃ jayanti dhanadās tāpaṃ candanadāyinaḥ prāṇaghnīṃ vedanāṃ kaṣṭāṃ ye cānyodvegadhāriṇaḥ // BrP_214.40 mohaṃ jñānapradātāras tathā dīpapradās tamaḥ kūṭasākṣī mṛṣāvādī yo gurur nānuśāsti vai // BrP_214.41 te mohamṛtyavaḥ sarve tathā ye vedanindakāḥ vibhīṣaṇāḥ pūtigandhāḥ kūṭamudgarapāṇayaḥ // BrP_214.42 āgacchanti durātmāno yamasya puruṣās tathā prāpteṣu dṛkpathaṃ teṣu jāyate tasya vepathuḥ // BrP_214.43 krandaty avirataḥ so 'tha bhrātṛmātṛpitṛṃs tathā sā tu vāg asphuṭā viprā ekavarṇā vibhāvyate // BrP_214.44 dṛṣṭir vibhrāmyate trāsāt kāsāvṛṣṭy aty athānanam tataḥ sa vedanāviṣṭaṃ tac charīraṃ vimuñcati // BrP_214.45 vāyvagrasārī tadrūpadeham anyat prapadyate tatkarmayātanārthe ca na mātṛpitṛsaṃbhavam // BrP_214.46 tatpramāṇavayovasthāsaṃsthānaiḥ prāpyate vyathā tato dūto yamasyātha pāśair badhnāti dāruṇaiḥ // BrP_214.47 jantoḥ saṃprāptakālasya vedanārtasya vai bhṛśam bhūtaiḥ saṃtyaktadehasya kaṇṭhaprāptānilasya ca // BrP_214.48 śarīrāc cyāvito jīvo roravīti tatholbaṇam nirgato vāyubhūtas tu ṣāṭkauśikakalevare // BrP_214.49 mātṛbhiḥ pitṛbhiś caiva bhrātṛbhir mātulais tathā dāraiḥ putrair vayasyaiś ca gurubhis tyajyate bhuvi // BrP_214.50 dṛśyamānaś ca tair dīnair aśrupūrṇekṣaṇair bhṛśam svaśarīraṃ samutsṛjya vāyubhūtas tu gacchati // BrP_214.51 andhakāram apāraṃ ca mahāghoraṃ tamovṛtam sukhaduḥkhapradātāraṃ durgamaṃ pāpakarmaṇām // BrP_214.52 duḥsahaṃ ca durantaṃ ca durnirīkṣaṃ durāsadam durāpam atidurgaṃ ca pāpiṣṭhānāṃ sadāhitam // BrP_214.53 kṛṣyamāṇāś ca tair bhūtair yāmyaiḥ pāśais tu saṃyatāḥ mudgarais tāḍyamānāś ca nīyante taṃ mahāpatham // BrP_214.54 kṣīṇāyuṣaṃ samālokya prāṇinaṃ cāyuṣakṣaye ninīṣavaḥ samāyānti yamadūtā bhayaṃkarāḥ // BrP_214.55 ārūḍhā yānakāle tu ṛkṣavyāghrakhareṣu ca uṣṭreṣu vānareṣv anye vṛścikeṣu vṛkeṣu ca // BrP_214.56 ulūkasarpamārjāraṃ tathānye gṛdhravāhanāḥ śyenaśṛgālam ārūḍhāḥ saraghākaṅkavāhanāḥ // BrP_214.57 varāhapaśuvetālamahiṣāsyās tathā pare nānārūpadharā ghorāḥ sarvaprāṇibhayaṃkarāḥ // BrP_214.58 dīrghamuṣkāḥ karālāsyā vakranāsās trilocanāḥ mahāhanukapolāsyāḥ pralambadaśanacchadāḥ // BrP_214.59 nirgatair vikṛtākārair daśanair aṅkuropamaiḥ māṃsaśoṇitadigdhāṅgā daṃṣṭrābhir bhṛśam ulbaṇaiḥ // BrP_214.60 mukhaiḥ pātālasadṛśair jvalajjihvair bhayaṃkaraiḥ netraiḥ suvikṛtākārair jvalatpiṅgalacañcalaiḥ // BrP_214.61 mārjārolūkakhadyotaśakragopavad uddhataiḥ kekaraiḥ saṃkulais stabdhair locanaiḥ pāvakopamaiḥ // BrP_214.62 bhṛśam ābharaṇair bhīmair ābaddhair bhujagopamaiḥ śoṇāsaralagātraiś ca muṇḍamālāvibhūṣitaiḥ // BrP_214.63 kaṇṭhasthakṛṣṇasarpaiś ca phūtkāraravabhīṣaṇaiḥ vahnijvālopamaiḥ keśaiḥ stabdharukṣair bhayaṃkaraiḥ // BrP_214.64 babhrupiṅgalalolaiś ca kadruśmaśrubhir āvṛtāḥ bhujadaṇḍair mahāghoraiḥ pralambaiḥ parighopamaiḥ // BrP_214.65 kecid dvibāhavas tatra tathānye ca caturbhujāḥ dviraṣṭabāhavaś cānye daśaviṃśabhujās tathā // BrP_214.66 asaṃkhyātabhujāś cānye kecid bāhusahasriṇaḥ āyudhair vikṛtākāraiḥ prajvaladbhir bhayānakaiḥ // BrP_214.67 śaktitomaracakrādyaiḥ sudīptair vividhāyudhaiḥ pāśaśṛṅkhaladaṇḍaiś ca bhīṣayanto mahābalāḥ // BrP_214.68 āgacchanti mahāraudrā martyānām āyuṣaḥ kṣaye grahītuṃ prāṇinaḥ sarve yamasyājñākarās tathā // BrP_214.69 yat tac charīram ādatte yātanīyaṃ svakarmajam tad asya nīyate jantor yamasya sadanaṃ prati // BrP_214.70 baddhvā tat kālapāśaiś ca nigaḍair vajraśṛṅkhalaiḥ tāḍayitvā bhṛśaṃ kruddhair nīyate yamakiṃkaraiḥ // BrP_214.71 praskhalantaṃ rudantaṃ ca ākrośantaṃ muhur muhuḥ hā tāta mātaḥ putreti vadantaṃ karmadūṣitam // BrP_214.72 āhatya niśitaiḥ śūlair mudgarair niśitair ghanaiḥ khaḍgaśaktiprahāraiś ca vajradaṇḍaiḥ sudāruṇaiḥ // BrP_214.73 bhartsyamāno mahārāvair vajraśaktisamanvitaiḥ ekaikaśo bhṛśaṃ kruddhais tāḍayadbhiḥ samantataḥ // BrP_214.74 sa muhyamāno duḥkhārtaḥ pratapaṃś ca itas tataḥ ākṛṣya nīyate jantur adhvānaṃ subhayaṃkaraiḥ // BrP_214.75 kuśakaṇṭakavalmīkaśaṅkupāṣāṇaśarkare tathā pradīptajvalane kṣāravajraśatotkaṭe // BrP_214.76 pradīptādityataptena dahyamānas tadaṃśubhiḥ kṛṣyate yamadūtaiś ca śivāsaṃnādabhīṣaṇaiḥ // BrP_214.77 vikṛṣyamāṇas tair ghorair bhakṣyamāṇaḥ śivāśataiḥ prayāti dāruṇe mārge pāpakarmā yamālayam // BrP_214.78 kvacid bhītaiḥ kvacit trastaiḥ praskhaladbhiḥ kvacit kvacit duḥkhenākrandamānaiś ca gantavyaḥ sa mahāpathaḥ // BrP_214.79 nirbhartsyamānair udvignair vidrutair bhayavihvalaiḥ kampamānaśarīrais tu gantavyaṃ jīvasaṃjñakaiḥ // BrP_214.80 kaṇṭakākīrṇamārgeṇa saṃtaptasikatena ca dahyamānais tu gantavyaṃ narair dānavivarjitaiḥ // BrP_214.81 medaḥśoṇitadurgandhair bastagātraiś ca pūgaśaḥ dagdhasphuṭatvacākīrṇair gantavyaṃ jīvaghātakaiḥ // BrP_214.82 kūjadbhiḥ krandamānaiś ca vikrośadbhiś ca visvaram vedanārtaiś ca sadbhiś ca gantavyaṃ jīvaghātakaiḥ // BrP_214.83 śaktibhir bhindipālaiś ca khaḍgatomarasāyakaiḥ bhidyadbhis tīkṣṇaśūlāgrair gantavyaṃ jīvaghātakaiḥ // BrP_214.84 śvānair vyāghrair vṛkaiḥ kaṅkair bhakṣyamāṇaiś ca pāpibhiḥ // BrP_214.85 kṛntadbhiḥ krakacāghātair gantavyaṃ māṃsakhādibhiḥ mahiṣarṣabhaśṛṅgāgrair bhidyamānaiḥ samantataḥ // BrP_214.86 ullikhadbhiḥ śūkaraiś ca gantavyaṃ māṃsakhādakaiḥ sūcībhramarakākolamakṣikābhiś ca saṃghaśaḥ // BrP_214.87 bhujyamānaiś ca gantavyaṃ pāpiṣṭhair madhughātakaiḥ viśvastaṃ svāminaṃ mitraṃ striyaṃ vā yas tu ghātayet // BrP_214.88 śastrair nikṛtyamānaiś ca gantavyaṃ cāturair naraiḥ ghātayanti ca ye jantūṃs tāḍayanti nirāgasaḥ // BrP_214.89 rākṣasair bhakṣyamāṇās te yānti yāmyapathaṃ narāḥ ye haranti parastrīṇāṃ varaprāvaraṇāni ca // BrP_214.90 te yānti vidrutā nagnāḥ pretībhūtā yamālayam vāso dhānyaṃ hiraṇyaṃ vā gṛhakṣetram athāpi vā // BrP_214.91 ye haranti durātmānaḥ pāpiṣṭhāḥ pāpakarmiṇaḥ pāṣāṇair laguḍair daṇḍais tāḍyamānais tu jarjaraiḥ // BrP_214.92 vahadbhiḥ śoṇitaṃ bhūri gantavyaṃ tu yamālayam brahmasvaṃ ye harantīha narā narakanirbhayāḥ // BrP_214.93 tāḍayanti tathā viprān ākrośanti narādhamāḥ śuṣkakāṣṭhanibaddhās te chinnakarṇākṣināsikāḥ // BrP_214.94 pūyaśoṇitadigdhās te kālagṛdhraiś ca jambukaiḥ kiṃkarair bhīṣaṇaiś caṇḍais tāḍyamānāś ca dāruṇaiḥ // BrP_214.95 vikrośamānā gacchanti pāpinas te yamālayam evaṃ paramadurdharṣam adhvānaṃ jvalanaprabham // BrP_214.96 rauravaṃ durgaviṣamaṃ nirdiṣṭaṃ mānuṣasya ca prataptatāmravarṇābhaṃ vahnijvālāsphuliṅgavat // BrP_214.97 kuraṇṭakaṇṭakākīrṇaṃ pṛthuvikaṭatāḍanaiḥ śaktivajraiś ca saṃkīrṇam ujjvalaṃ tīvrakaṇṭakam // BrP_214.98 aṅgāravālukāmiśraṃ vahnikīṭakadurgamam jvālāmālākulaṃ raudraṃ sūryaraśmipratāpitam // BrP_214.99 adhvānaṃ nīyate dehī kṛṣyamāṇaḥ suniṣṭhuraiḥ yadaiva krandate jantur duḥkhārtaḥ patitaḥ kvacit // BrP_214.100 tadaivāhanyate sarvair āyudhair yamakiṃkaraiḥ evaṃ saṃtāḍyamānaś ca lubdhaḥ pāpeṣu yo 'nayaḥ // BrP_214.101 avaśo nīyate jantur durdharair yamakiṃkaraiḥ sarvair eva hi gantavyam adhvānaṃ tat sudurgamam // BrP_214.102 nīyate vividhair ghorair yamadūtair avajñayā nītvā sudāruṇaṃ mārgaṃ prāṇinaṃ yamakiṃkaraiḥ // BrP_214.103 praveśyate purīṃ ghorāṃ tāmrāyasamayīṃ dvijāḥ sā purī vipulākārā lakṣayojanam āyatā // BrP_214.104 caturasrā vinirdiṣṭā caturdvāravatī śubhā prākārāḥ kāñcanās tasyā yojanāyutam ucchritāḥ // BrP_214.105 indranīlamahānīlapadmarāgopaśobhitā sā purī vividhaiḥ saṃghair ghorā ghoraiḥ samākulā // BrP_214.106 devadānavagandharvair yakṣarākṣasapannagaiḥ pūrvadvāraṃ śubhaṃ tasyāḥ patākāśataśobhitam // BrP_214.107 vajrendranīlavaidūryamuktāphalavibhūṣitam gītanṛtyaiḥ samākīrṇaṃ gandharvāpsarasāṃ gaṇaiḥ // BrP_214.108 praveśas tena devānām ṛṣīṇāṃ yogināṃ tathā gandharvasiddhayakṣāṇāṃ vidyādharavisarpiṇām // BrP_214.109 uttaraṃ nagaradvāraṃ ghaṇṭācāmarabhūṣitam chattracāmaravinyāsaṃ nānāratnair alaṃkṛtam // BrP_214.110 vīṇāreṇuravai ramyair gītamaṅgalanāditaiḥ ṛgyajuḥsāmanirghoṣair munivṛndasamākulam // BrP_214.111 viśanti yena dharmajñāḥ satyavrataparāyaṇāḥ grīṣme vāripradā ye ca śīte cāgnipradā narāḥ // BrP_214.112 śrāntasaṃvāhakā ye ca priyavādaratāś ca ye ye ca dānaratāḥ śūrā mātāpitṛparāś ca ye // BrP_214.113 dvijaśuśrūṣaṇe yuktā nityaṃ ye 'tithipūjakāḥ paścimaṃ tu mahādvāraṃ puryā ratnair vibhūṣitam // BrP_214.114 vicitramaṇisopānaṃ tomaraiḥ samalaṃkṛtam bherīmṛdaṅgasaṃnādaiḥ śaṅkhakāhalanāditam // BrP_214.115 siddhavṛndaiḥ sadā hṛṣṭair maṅgalaiḥ praṇināditam praveśas tena hṛṣṭānāṃ śivabhaktimatāṃ nṛṇām // BrP_214.116 sarvatīrthaplutā ye ca pañcāgner ye ca sevakāḥ prasthāne ye mṛtā vīrā mṛtāḥ kālañjare girau // BrP_214.117 agnau vipannā ye vīrāḥ sādhitaṃ yair anāśakam ye svāmimitralokārthe gograhe saṃkule hatāḥ // BrP_214.118 te viśanti narāḥ śūrāḥ paścimena tapodhanāḥ puryāṃ tasyā mahāghoraṃ sarvasattvabhayaṃkaram // BrP_214.119 hāhākārasamākruṣṭaṃ dakṣiṇaṃ dvāram īdṛśam andhakārasamāyuktaṃ tīkṣṇaśṛṅgaiḥ samanvitam // BrP_214.120 kaṇṭakair vṛścikaiḥ sarpair vajrakīṭaiḥ sudurgamaiḥ vilumpadbhir vṛkair vyāghrair ṛkṣaiḥ siṃhaiḥ sajambukaiḥ // BrP_214.121 śvānamārjāragṛdhraiś ca sajvālakavalair mukhaiḥ praveśas tena vai nityaṃ sarveṣām apakāriṇām // BrP_214.122 ye ghātayanti viprān gā bālaṃ vṛddhaṃ tathāturam śaraṇāgataṃ viśvastaṃ striyaṃ mitraṃ nirāyudham // BrP_214.123 ye 'gamyāgāmino mūḍhāḥ paradravyāpahāriṇaḥ nikṣepasyāpahartāro viṣavahnipradāś ca ye // BrP_214.124 parabhūmiṃ gṛhaṃ śayyāṃ vastrālaṃkārahāriṇaḥ pararandhreṣu ye krūrā ye sadānṛtavādinaḥ // BrP_214.125 grāmarāṣṭrapurasthāne mahāduḥkhapradā hi ye kūṭasākṣipradātāraḥ kanyāvikrayakārakāḥ // BrP_214.126 abhakṣyabhakṣaṇaratā ye gacchanti sutāṃ snuṣām mātaraṃ pitaraṃ caiva ye vadanti ca pauruṣam // BrP_214.127 anye ye caiva nirdiṣṭā mahāpātakakāriṇaḥ dakṣiṇena tu te sarve dvāreṇa praviśanti vai // BrP_214.128 na tṛptim adhigacchāmaḥ puṇyadharmāmṛtasya ca mune tvanmukhagītasya tathā kautūhalaṃ hi naḥ // BrP_214*.1 utpattiṃ pralayaṃ caiva bhūtānāṃ karmaṇo gatim vetsi sarvaṃ mune tena pṛcchāmas tvāṃ mahāmatim // BrP_214*.2 śrūyate yamalokasya mārgaḥ paramadurgamaḥ duḥkhakleśakaraḥ śaśvat sarvabhūtabhayāvahaḥ // BrP_214*.3 kathaṃ tena narā yānti mārgeṇa yamasādanam pramāṇaṃ caiva mārgasya brūhi no vadatāṃ vara // BrP_214*.4 mune pṛcchāma sarvajña brūhi sarvam aśeṣataḥ kathaṃ narakaduḥkhāni nāpnuvanti narān mune // BrP_214*.5 kenopāyena dānena dharmeṇa niyamena ca mānuṣasya ca yāmyasya lokasya kiyad antaram // BrP_214*.6 kathaṃ ca svargatiṃ yānti narakaṃ kena karmaṇā svargasthānāni kiyanti kiyanti narakāṇi ca // BrP_214*.7 kathaṃ sukṛtino yānti kathaṃ duṣkṛtakāriṇaḥ kiṃ rūpaṃ kiṃ pramāṇaṃ vā ko varṇas tūbhayor api jīvasya nīyamānasya yamalokaṃ bravīhi naḥ // BrP_214*.8 śṛṇudhvaṃ muniśārdūlā vadato mama suvratāḥ saṃsāracakram ajaraṃ sthitir yasya na vidyate // BrP_214*.9 so 'haṃ vadāmi vaḥ sarvaṃ yamamārgasya nirṇayam utkrāntikālād ārabhya yathā nānyo vadiṣyati // BrP_214*.10 svarūpaṃ caiva mārgasya yan māṃ pṛcchatha sattamāḥ yamalokasya cādhvānam antaraṃ mānuṣasya ca // BrP_214*.11 yojanānāṃ sahasrāṇi ṣaḍaśītis tad antaram taptatāmram ivātaptaṃ tad adhvānam udāhṛtam // BrP_214*.12 tad avaśyaṃ hi gantavyaṃ prāṇibhir jīvasaṃjñakaiḥ puṇyān puṇyakṛto yānti pāpān pāpakṛto 'dhamāḥ // BrP_214*.13 dvāviṃśatiś ca narakā yamasya viṣaye sthitāḥ yeṣu duṣkṛtakarmāṇo vipacyante pṛthak pṛthak // BrP_214*.14 narako rauravo raudraḥ śūkaras tāla eva ca kumbhīpāko mahāghoraḥ śālmalo 'tha vimohanaḥ // BrP_214*.15 kīṭādaḥ kṛmibhakṣaś ca nālābhakṣo bhramas tathā nadyaḥ pūyavahāś cānyā rudhirāmbhas tathaiva ca // BrP_214*.16 agnijvālo mahāghoraḥ saṃdaṃśaḥ śunabhojanaḥ ghorā vaitaraṇī caiva asipattravanaṃ tathā // BrP_214*.17 na tatra vṛkṣacchāyā vā na taḍāgāḥ sarāṃsi ca na vāpyo dīrghikā vāpi na kūpo na prapā sabhā // BrP_214*.18 na maṇḍapo nāyatanaṃ na nadyo na ca parvatāḥ na kiṃcid āśramasthānaṃ vidyate tatra vartmani // BrP_214*.19 yatra viśramate śrāntaḥ puruṣo 'tīvakarṣitaḥ avaśyam eva gantavyaḥ sa sarvais tu mahāpathaḥ // BrP_214*.20 prāpte kāle tu saṃtyajya suhṛdbandhudhanādikam jarāyujāṇḍajāś caiva svedajāś codbhijās tathā // BrP_214*.21 jaṅgamājaṅgamāś caiva gamiṣyanti mahāpatham devāsuramanuṣyaiś ca vaivasvatavaśānugaiḥ // BrP_214*.22 strīpuṃnapuṃsakaiś caiva pṛthivyāṃ jīvasaṃjñitaiḥ pūrvāhṇe cāparāhṇe vā madhyāhne vā tathā punaḥ // BrP_214*.23 saṃdhyākāle 'rdharātre vā pratyūṣe vāpy upasthite vṛddhair vā madhyamair vāpi yauvanasthais tathaiva ca // BrP_214*.24 garbhavāse 'tha bālye vā gantavyaḥ sa mahāpathaḥ pravāsasthair gṛhasthair vā parvatasthaiḥ sthale 'pi vā // BrP_214*.25 kṣetrasthair vā jalasthair vā gṛhamadhyagatais tathā āsīnaiś cāsthitair vāpi śayanīyagatais tathā // BrP_214*.26 jāgradbhir vā prasuptair vā gantavyaḥ sa mahāpathaḥ ihānubhūya nirdiṣṭam āyur jantuḥ svayaṃ tadā // BrP_214*.27 tasyānte ca svayaṃ prāṇair anicchann api mucyate jalam agnir viṣaṃ śastraṃ kṣud vyādhiḥ patanaṃ gireḥ // BrP_214*.28 nimittaṃ kiṃcid āsādya dehī prāṇair vimucyate vihāya sumahat kṛtsnaṃ śarīraṃ pāñcabhautikam // BrP_214*.29 anyac charīram ādatte yātanīyaṃ svakarmajam dṛḍhaṃ śarīram āpnoti sukhaduḥkhopabhuktaye // BrP_214*.30 tena bhuṅkte sa kṛcchrāṇi pāpakartā naro bhṛśam sukhāni dhārmiko hṛṣṭa iha nīto yamakṣaye // BrP_214*.31 ūṣmā prakupitaḥ kāye tīvravāyusamīritaḥ bhinatti marmasthānāni dīpyamāno nirandhanaḥ // BrP_214*.32 udāno nāma pavanas tataś cordhvaṃ pravartate bhujyatām ambubhakṣyāṇām adhogatinirodhakṛt // BrP_214*.33 tato yenāmbudānāni kṛtāny annarasās tathā dattāḥ sa tasyām āhlādam āpadi pratipadyate // BrP_214*.34 annāni yena dattāni śraddhāpūtena cetasā so 'pi tṛptim avāpnoti vināpy annena vai tadā // BrP_214*.35 yenānṛtāni noktāni prītibhedaḥ kṛto na ca āstikaḥ śraddadhānaś ca sukhamṛtyuṃ sa gacchati // BrP_214*.36 devabrāhmaṇapūjāyāṃ niratāś cānasūyakāḥ śuklā vadānyā hrīmantas te narāḥ sukhamṛtyavaḥ // BrP_214*.37 yaḥ kāmān nāpi saṃrambhān na dveṣād dharmam utsṛjet yathoktakārī saumyaś ca sa sukhaṃ mṛtyum ṛcchati // BrP_214*.38 vāridās tṛṣitānāṃ ye kṣudhitānnapradāyinaḥ prāpnuvanti narāḥ kāle mṛtyuṃ sukhasamanvitam // BrP_214*.39 śītaṃ jayanti dhanadās tāpaṃ candanadāyinaḥ prāṇaghnīṃ vedanāṃ kaṣṭāṃ ye cānyodvegadhāriṇaḥ // BrP_214*.40 mohaṃ jñānapradātāras tathā dīpapradās tamaḥ kūṭasākṣī mṛṣāvādī yo gurur nānuśāsti vai // BrP_214*.41 te mohamṛtyavaḥ sarve tathā ye vedanindakāḥ vibhīṣaṇāḥ pūtigandhāḥ kūṭamudgarapāṇayaḥ // BrP_214*.42 āgacchanti durātmāno yamasya puruṣās tathā prāpteṣu dṛkpathaṃ teṣu jāyate tasya vepathuḥ // BrP_214*.43 krandaty avirataḥ so 'tha bhrātṛmātṛpitṛṃs tathā sā tu vāg asphuṭā viprā ekavarṇā vibhāvyate // BrP_214*.44 dṛṣṭir vibhrāmyate trāsāt kāsāvṛṣṭy aty athānanam tataḥ sa vedanāviṣṭaṃ tac charīraṃ vimuñcati // BrP_214*.45 vāyvagrasārī tadrūpadeham anyat prapadyate tatkarmayātanārthe ca na mātṛpitṛsaṃbhavam // BrP_214*.46 tatpramāṇavayovasthāsaṃsthānaiḥ prāpyate vyathā tato dūto yamasyātha pāśair badhnāti dāruṇaiḥ // BrP_214*.47 jantoḥ saṃprāptakālasya vedanārtasya vai bhṛśam bhūtaiḥ saṃtyaktadehasya kaṇṭhaprāptānilasya ca // BrP_214*.48 śarīrāc cyāvito jīvo roravīti tatholbaṇam nirgato vāyubhūtas tu ṣāṭkauśikakalevare // BrP_214*.49 mātṛbhiḥ pitṛbhiś caiva bhrātṛbhir mātulais tathā dāraiḥ putrair vayasyaiś ca gurubhis tyajyate bhuvi // BrP_214*.50 dṛśyamānaś ca tair dīnair aśrupūrṇekṣaṇair bhṛśam svaśarīraṃ samutsṛjya vāyubhūtas tu gacchati // BrP_214*.51 andhakāram apāraṃ ca mahāghoraṃ tamovṛtam sukhaduḥkhapradātāraṃ durgamaṃ pāpakarmaṇām // BrP_214*.52 duḥsahaṃ ca durantaṃ ca durnirīkṣaṃ durāsadam durāpam atidurgaṃ ca pāpiṣṭhānāṃ sadāhitam // BrP_214*.53 kṛṣyamāṇāś ca tair bhūtair yāmyaiḥ pāśais tu saṃyatāḥ mudgarais tāḍyamānāś ca nīyante taṃ mahāpatham // BrP_214*.54 kṣīṇāyuṣaṃ samālokya prāṇinaṃ cāyuṣakṣaye ninīṣavaḥ samāyānti yamadūtā bhayaṃkarāḥ // BrP_214*.55 ārūḍhā yānakāle tu ṛkṣavyāghrakhareṣu ca uṣṭreṣu vānareṣv anye vṛścikeṣu vṛkeṣu ca // BrP_214*.56 ulūkasarpamārjāraṃ tathānye gṛdhravāhanāḥ śyenaśṛgālam ārūḍhāḥ saraghākaṅkavāhanāḥ // BrP_214*.57 varāhapaśuvetālamahiṣāsyās tathā pare nānārūpadharā ghorāḥ sarvaprāṇibhayaṃkarāḥ // BrP_214*.58 dīrghamuṣkāḥ karālāsyā vakranāsās trilocanāḥ mahāhanukapolāsyāḥ pralambadaśanacchadāḥ // BrP_214*.59 nirgatair vikṛtākārair daśanair aṅkuropamaiḥ māṃsaśoṇitadigdhāṅgā daṃṣṭrābhir bhṛśam ulbaṇaiḥ // BrP_214*.60 mukhaiḥ pātālasadṛśair jvalajjihvair bhayaṃkaraiḥ netraiḥ suvikṛtākārair jvalatpiṅgalacañcalaiḥ // BrP_214*.61 mārjārolūkakhadyotaśakragopavad uddhataiḥ kekaraiḥ saṃkulais stabdhair locanaiḥ pāvakopamaiḥ // BrP_214*.62 bhṛśam ābharaṇair bhīmair ābaddhair bhujagopamaiḥ śoṇāsaralagātraiś ca muṇḍamālāvibhūṣitaiḥ // BrP_214*.63 kaṇṭhasthakṛṣṇasarpaiś ca phūtkāraravabhīṣaṇaiḥ vahnijvālopamaiḥ keśaiḥ stabdharukṣair bhayaṃkaraiḥ // BrP_214*.64 babhrupiṅgalalolaiś ca kadruśmaśrubhir āvṛtāḥ bhujadaṇḍair mahāghoraiḥ pralambaiḥ parighopamaiḥ // BrP_214*.65 kecid dvibāhavas tatra tathānye ca caturbhujāḥ dviraṣṭabāhavaś cānye daśaviṃśabhujās tathā // BrP_214*.66 asaṃkhyātabhujāś cānye kecid bāhusahasriṇaḥ āyudhair vikṛtākāraiḥ prajvaladbhir bhayānakaiḥ // BrP_214*.67 śaktitomaracakrādyaiḥ sudīptair vividhāyudhaiḥ pāśaśṛṅkhaladaṇḍaiś ca bhīṣayanto mahābalāḥ // BrP_214*.68 āgacchanti mahāraudrā martyānām āyuṣaḥ kṣaye grahītuṃ prāṇinaḥ sarve yamasyājñākarās tathā // BrP_214*.69 yat tac charīram ādatte yātanīyaṃ svakarmajam tad asya nīyate jantor yamasya sadanaṃ prati // BrP_214*.70 baddhvā tat kālapāśaiś ca nigaḍair vajraśṛṅkhalaiḥ tāḍayitvā bhṛśaṃ kruddhair nīyate yamakiṃkaraiḥ // BrP_214*.71 praskhalantaṃ rudantaṃ ca ākrośantaṃ muhur muhuḥ hā tāta mātaḥ putreti vadantaṃ karmadūṣitam // BrP_214*.72 āhatya niśitaiḥ śūlair mudgarair niśitair ghanaiḥ khaḍgaśaktiprahāraiś ca vajradaṇḍaiḥ sudāruṇaiḥ // BrP_214*.73 bhartsyamāno mahārāvair vajraśaktisamanvitaiḥ ekaikaśo bhṛśaṃ kruddhais tāḍayadbhiḥ samantataḥ // BrP_214*.74 sa muhyamāno duḥkhārtaḥ pratapaṃś ca itas tataḥ ākṛṣya nīyate jantur adhvānaṃ subhayaṃkaraiḥ // BrP_214*.75 kuśakaṇṭakavalmīkaśaṅkupāṣāṇaśarkare tathā pradīptajvalane kṣāravajraśatotkaṭe // BrP_214*.76 pradīptādityataptena dahyamānas tadaṃśubhiḥ kṛṣyate yamadūtaiś ca śivāsaṃnādabhīṣaṇaiḥ // BrP_214*.77 vikṛṣyamāṇas tair ghorair bhakṣyamāṇaḥ śivāśataiḥ prayāti dāruṇe mārge pāpakarmā yamālayam // BrP_214*.78 kvacid bhītaiḥ kvacit trastaiḥ praskhaladbhiḥ kvacit kvacit duḥkhenākrandamānaiś ca gantavyaḥ sa mahāpathaḥ // BrP_214*.79 nirbhartsyamānair udvignair vidrutair bhayavihvalaiḥ kampamānaśarīrais tu gantavyaṃ jīvasaṃjñakaiḥ // BrP_214*.80 kaṇṭakākīrṇamārgeṇa saṃtaptasikatena ca dahyamānais tu gantavyaṃ narair dānavivarjitaiḥ // BrP_214*.81 medaḥśoṇitadurgandhair bastagātraiś ca pūgaśaḥ dagdhasphuṭatvacākīrṇair gantavyaṃ jīvaghātakaiḥ // BrP_214*.82 kūjadbhiḥ krandamānaiś ca vikrośadbhiś ca visvaram vedanārtaiś ca sadbhiś ca gantavyaṃ jīvaghātakaiḥ // BrP_214*.83 śaktibhir bhindipālaiś ca khaḍgatomarasāyakaiḥ bhidyadbhis tīkṣṇaśūlāgrair gantavyaṃ jīvaghātakaiḥ // BrP_214*.84 śvānair vyāghrair vṛkaiḥ kaṅkair bhakṣyamāṇaiś ca pāpibhiḥ // BrP_214*.85 kṛntadbhiḥ krakacāghātair gantavyaṃ māṃsakhādibhiḥ mahiṣarṣabhaśṛṅgāgrair bhidyamānaiḥ samantataḥ // BrP_214*.86 ullikhadbhiḥ śūkaraiś ca gantavyaṃ māṃsakhādakaiḥ sūcībhramarakākolamakṣikābhiś ca saṃghaśaḥ // BrP_214*.87 bhujyamānaiś ca gantavyaṃ pāpiṣṭhair madhughātakaiḥ viśvastaṃ svāminaṃ mitraṃ striyaṃ vā yas tu ghātayet // BrP_214*.88 śastrair nikṛtyamānaiś ca gantavyaṃ cāturair naraiḥ ghātayanti ca ye jantūṃs tāḍayanti nirāgasaḥ // BrP_214*.89 rākṣasair bhakṣyamāṇās te yānti yāmyapathaṃ narāḥ ye haranti parastrīṇāṃ varaprāvaraṇāni ca // BrP_214*.90 te yānti vidrutā nagnāḥ pretībhūtā yamālayam vāso dhānyaṃ hiraṇyaṃ vā gṛhakṣetram athāpi vā // BrP_214*.91 ye haranti durātmānaḥ pāpiṣṭhāḥ pāpakarmiṇaḥ pāṣāṇair laguḍair daṇḍais tāḍyamānais tu jarjaraiḥ // BrP_214*.92 vahadbhiḥ śoṇitaṃ bhūri gantavyaṃ tu yamālayam brahmasvaṃ ye harantīha narā narakanirbhayāḥ // BrP_214*.93 tāḍayanti tathā viprān ākrośanti narādhamāḥ śuṣkakāṣṭhanibaddhās te chinnakarṇākṣināsikāḥ // BrP_214*.94 pūyaśoṇitadigdhās te kālagṛdhraiś ca jambukaiḥ kiṃkarair bhīṣaṇaiś caṇḍais tāḍyamānāś ca dāruṇaiḥ // BrP_214*.95 vikrośamānā gacchanti pāpinas te yamālayam evaṃ paramadurdharṣam adhvānaṃ jvalanaprabham // BrP_214*.96 rauravaṃ durgaviṣamaṃ nirdiṣṭaṃ mānuṣasya ca prataptatāmravarṇābhaṃ vahnijvālāsphuliṅgavat // BrP_214*.97 kuraṇṭakaṇṭakākīrṇaṃ pṛthuvikaṭatāḍanaiḥ śaktivajraiś ca saṃkīrṇam ujjvalaṃ tīvrakaṇṭakam // BrP_214*.98 aṅgāravālukāmiśraṃ vahnikīṭakadurgamam jvālāmālākulaṃ raudraṃ sūryaraśmipratāpitam // BrP_214*.99 adhvānaṃ nīyate dehī kṛṣyamāṇaḥ suniṣṭhuraiḥ yadaiva krandate jantur duḥkhārtaḥ patitaḥ kvacit // BrP_214*.100 tadaivāhanyate sarvair āyudhair yamakiṃkaraiḥ evaṃ saṃtāḍyamānaś ca lubdhaḥ pāpeṣu yo 'nayaḥ // BrP_214*.101 avaśo nīyate jantur durdharair yamakiṃkaraiḥ sarvair eva hi gantavyam adhvānaṃ tat sudurgamam // BrP_214*.102 nīyate vividhair ghorair yamadūtair avajñayā nītvā sudāruṇaṃ mārgaṃ prāṇinaṃ yamakiṃkaraiḥ // BrP_214*.103 praveśyate purīṃ ghorāṃ tāmrāyasamayīṃ dvijāḥ sā purī vipulākārā lakṣayojanam āyatā // BrP_214*.104 caturasrā vinirdiṣṭā caturdvāravatī śubhā prākārāḥ kāñcanās tasyā yojanāyutam ucchritāḥ // BrP_214*.105 indranīlamahānīlapadmarāgopaśobhitā sā purī vividhaiḥ saṃghair ghorā ghoraiḥ samākulā // BrP_214*.106 devadānavagandharvair yakṣarākṣasapannagaiḥ pūrvadvāraṃ śubhaṃ tasyāḥ patākāśataśobhitam // BrP_214*.107 vajrendranīlavaidūryamuktāphalavibhūṣitam gītanṛtyaiḥ samākīrṇaṃ gandharvāpsarasāṃ gaṇaiḥ // BrP_214*.108 praveśas tena devānām ṛṣīṇāṃ yogināṃ tathā gandharvasiddhayakṣāṇāṃ vidyādharavisarpiṇām // BrP_214*.109 uttaraṃ nagaradvāraṃ ghaṇṭācāmarabhūṣitam chattracāmaravinyāsaṃ nānāratnair alaṃkṛtam // BrP_214*.110 vīṇāreṇuravai ramyair gītamaṅgalanāditaiḥ ṛgyajuḥsāmanirghoṣair munivṛndasamākulam // BrP_214*.111 viśanti yena dharmajñāḥ satyavrataparāyaṇāḥ grīṣme vāripradā ye ca śīte cāgnipradā narāḥ // BrP_214*.112 śrāntasaṃvāhakā ye ca priyavādaratāś ca ye ye ca dānaratāḥ śūrā mātāpitṛparāś ca ye // BrP_214*.113 dvijaśuśrūṣaṇe yuktā nityaṃ ye 'tithipūjakāḥ paścimaṃ tu mahādvāraṃ puryā ratnair vibhūṣitam // BrP_214*.114 vicitramaṇisopānaṃ tomaraiḥ samalaṃkṛtam bherīmṛdaṅgasaṃnādaiḥ śaṅkhakāhalanāditam // BrP_214*.115 siddhavṛndaiḥ sadā hṛṣṭair maṅgalaiḥ praṇināditam praveśas tena hṛṣṭānāṃ śivabhaktimatāṃ nṛṇām // BrP_214*.116 sarvatīrthaplutā ye ca pañcāgner ye ca sevakāḥ prasthāne ye mṛtā vīrā mṛtāḥ kālañjare girau // BrP_214*.117 agnau vipannā ye vīrāḥ sādhitaṃ yair anāśakam ye svāmimitralokārthe gograhe saṃkule hatāḥ // BrP_214*.118 te viśanti narāḥ śūrāḥ paścimena tapodhanāḥ puryāṃ tasyā mahāghoraṃ sarvasattvabhayaṃkaram // BrP_214*.119 hāhākārasamākruṣṭaṃ dakṣiṇaṃ dvāram īdṛśam andhakārasamāyuktaṃ tīkṣṇaśṛṅgaiḥ samanvitam // BrP_214*.120 kaṇṭakair vṛścikaiḥ sarpair vajrakīṭaiḥ sudurgamaiḥ vilumpadbhir vṛkair vyāghrair ṛkṣaiḥ siṃhaiḥ sajambukaiḥ // BrP_214*.121 śvānamārjāragṛdhraiś ca sajvālakavalair mukhaiḥ praveśas tena vai nityaṃ sarveṣām apakāriṇām // BrP_214*.122 ye ghātayanti viprān gā bālaṃ vṛddhaṃ tathāturam śaraṇāgataṃ viśvastaṃ striyaṃ mitraṃ nirāyudham // BrP_214*.123 ye 'gamyāgāmino mūḍhāḥ paradravyāpahāriṇaḥ nikṣepasyāpahartāro viṣavahnipradāś ca ye // BrP_214*.124 parabhūmiṃ gṛhaṃ śayyāṃ vastrālaṃkārahāriṇaḥ pararandhreṣu ye krūrā ye sadānṛtavādinaḥ // BrP_214*.125 grāmarāṣṭrapurasthāne mahāduḥkhapradā hi ye kūṭasākṣipradātāraḥ kanyāvikrayakārakāḥ // BrP_214*.126 abhakṣyabhakṣaṇaratā ye gacchanti sutāṃ snuṣām mātaraṃ pitaraṃ caiva ye vadanti ca pauruṣam // BrP_214*.127 anye ye caiva nirdiṣṭā mahāpātakakāriṇaḥ dakṣiṇena tu te sarve dvāreṇa praviśanti vai // BrP_214*.128 kathaṃ dakṣiṇamārgeṇa viśanti pāpinaḥ puram śrotum icchāma tad brūhi vistareṇa tapodhana // BrP_215.1 sughoraṃ tan mahāghoraṃ dvāraṃ vakṣyāmi bhīṣaṇam nānāśvāpadasaṃkīrṇaṃ śivāśatanināditam // BrP_215.2 phetkāraravasaṃyuktam agamyaṃ lomaharṣaṇam bhūtapretapiśācaiś ca vṛtaṃ cānyaiś ca rākṣasaiḥ // BrP_215.3 evaṃ dṛṣṭvā sudūrānte dvāraṃ duṣkṛtakāriṇaḥ mohaṃ gacchanti sahasā trāsād vipralapanti ca // BrP_215.4 tatas tāñ śṛṅkhalaiḥ pāśair baddhvā karṣanti nirbhayāḥ tāḍayanti ca daṇḍaiś ca bhartsayanti punaḥ punaḥ // BrP_215.5 labdhasaṃjñās tatas te vai rudhireṇa pariplutāḥ vrajanti dakṣiṇaṃ dvāraṃ praskhalantaḥ pade pade // BrP_215.6 tīvrakaṇṭakayuktena śarkarānicitena ca kṣuradhārānibhais tīkṣṇaiḥ pāṣāṇair nicitena ca // BrP_215.7 kvacit paṅkena nicitā niruttāraiś ca khātakaiḥ lohasūcīnibhair dantaiḥ saṃchannena kvacit kvacit // BrP_215.8 taṭaprapātaviṣamaiḥ parvatair vṛkṣasaṃkulaiḥ prataptāṅgārayuktena yānti mārgeṇa duḥkhitāḥ // BrP_215.9 kvacid viṣamagartābhiḥ kvacil loṣṭaiḥ supicchalaiḥ sutaptavālukābhiś ca tathā tīkṣṇaiś ca śaṅkubhiḥ // BrP_215.10 ayaḥśṛṅgāṭakais taptaiḥ kvacid dāvāgninā yutam kvacit taptaśilābhiś ca kvacid vyāptaṃ himena ca // BrP_215.11 kvacid vālukayā vyāptam ākaṇṭhāntaḥpraveśayā kvacid duṣṭāmbunā vyāptaṃ kvacit karṣāgninā punaḥ // BrP_215.12 kvacit siṃhair vṛkair vyāghrair daśakīṭaiś ca dāruṇaiḥ kvacin mahājalaukābhiḥ kvacid ajagaraiḥ punaḥ // BrP_215.13 makṣikābhiś ca raudrābhiḥ kvacit sarpaviṣolbaṇaiḥ kvacid duṣṭagajaiś caiva balonmattaiḥ pramāthibhiḥ // BrP_215.14 panthānam ullikhadbhiś ca tīkṣṇaśṛṅgair mahāvṛṣaiḥ mahāśṛṅgaiś ca mahiṣair uṣṭrair mattaiś ca khādanaiḥ // BrP_215.15 ḍākinībhiś ca raudrābhir vikarālaiś ca rākṣasaiḥ vyādhibhiś ca mahāraudraiḥ pīḍyamānā vrajanti te // BrP_215.16 mahādhūlivimiśreṇa mahācaṇḍena vāyunā mahāpāṣāṇavarṣeṇa hanyamānā nirāśrayāḥ // BrP_215.17 kvacid vidyunnipātena dīryamāṇā vrajanti te mahatā bāṇavarṣeṇa bhidyamānāś ca sarvaśaḥ // BrP_215.18 patadbhir vajranirghātair ulkāpātaiḥ sudāruṇaiḥ pradīptāṅgāravarṣeṇa dahyamānā viśanti ca // BrP_215.19 mahatā pāṃśuvarṣeṇa pūryamāṇā rudanti ca meghāravaiḥ sughoraiś ca vitrāsyante muhur muhuḥ // BrP_215.20 niḥśeṣāḥ śaravarṣeṇa cūrṇyamāṇāś ca sarvataḥ mahākṣārāmbudhārābhiḥ sicyamānā vrajanti ca // BrP_215.21 mahāśītena marutā rūkṣeṇa paruṣeṇa ca samantād dīryamāṇāś ca śuṣyante saṃkucanti ca // BrP_215.22 itthaṃ mārgeṇa puruṣāḥ pātheyarahitena ca nirālambena durgeṇa nirjalena samantataḥ // BrP_215.23 atiśrameṇa mahatā nirgatenāśramāya vai nīyante dehinaḥ sarve ye mūḍhāḥ pāpakarmiṇaḥ // BrP_215.24 yamadūtair mahāghorais tadājñākāribhir balāt ekākinaḥ parādhīnā mitrabandhuvivarjitāḥ // BrP_215.25 śocantaḥ svāni karmāṇi rudanti ca muhur muhuḥ pretībhūtā niṣiddhās te śuṣkakaṇṭhauṣṭhatālukāḥ // BrP_215.26 kṛśāṅgā bhītabhītāś ca dahyamānāḥ kṣudhāgninā baddhāḥ śṛṅkhalayā kecit kecid uttānapādayoḥ // BrP_215.27 ākṛṣyante śuṣyamāṇā yamadūtair balotkaṭaiḥ narā adhomukhāś cānye kṛṣyamāṇāḥ suduḥkhitāḥ // BrP_215.28 annapānīyarahitā yācamānāḥ punaḥ punaḥ dehi dehīti bhāṣantaḥ sāśrugadgadayā girā // BrP_215.29 kṛtāñjalipuṭā dīnāḥ kṣuttṛṣṇāparipīḍitāḥ bhakṣyān uccāvacān dṛṣṭvā bhojyān peyāṃś ca puṣkalān // BrP_215.30 sugandhadravyasaṃyuktān yācamānāḥ punaḥ punaḥ dadhikṣīraghṛtonmiśraṃ dṛṣṭvā śālyodanaṃ tathā // BrP_215.31 pānāni ca sugandhīni śītalāny udakāni ca tān yācamānāṃs te yāmyā bhartsayantas tadābruvan vacobhiḥ paruṣair bhīmāḥ krodharaktāntalocanāḥ // BrP_215.32 na bhavadbhir hutaṃ kāle na dattaṃ brāhmaṇeṣu ca prasabhaṃ dīyamānaṃ ca vāritaṃ ca dvijātiṣu // BrP_215.33 tasya pāpasya ca phalaṃ bhavatāṃ samupāgatam nāgnau dagdhaṃ jale naṣṭaṃ na hṛtaṃ nṛpataskaraiḥ // BrP_215.34 kuto vā sāṃprataṃ vipre yan na dattaṃ purādhamāḥ yair dattāni tu dānāni sādhubhiḥ sāttvikāni tu // BrP_215.35 teṣām ete pradṛśyante kalpitā hy annaparvatāḥ bhakṣyabhojyāś ca peyāś ca lehyāś coṣyāś ca saṃvṛtāḥ // BrP_215.36 na yūyam abhilapsyadhve na dattaṃ ca kathaṃcana yais tu dattaṃ hutaṃ ceṣṭaṃ brāhmaṇāś caiva pūjitāḥ // BrP_215.37 teṣām annaṃ samānīya iha nikṣipyate sadā parasvaṃ katham asmābhir dātuṃ śakyeta nārakāḥ // BrP_215.38 kiṃkarāṇāṃ vacaḥ śrutvā niḥspṛhāḥ kṣuttṛṣārditāḥ tatas te dāruṇaiś cāstraiḥ pīḍyante yamakiṃkaraiḥ // BrP_215.39 mudgarair lohadaṇḍaiś ca śaktitomarapaṭṭiśaiḥ parighair bhindipālaiś ca gadāparaśubhiḥ śaraiḥ // BrP_215.40 pṛṣṭhato hanyamānyāś ca yamadūtaiḥ sunirdayaiḥ agrataḥ siṃhavyāghrādyair bhakṣyante pāpakāriṇaḥ // BrP_215.41 na praveṣṭuṃ na nirgantuṃ labhante duḥkhitā bhṛśam svakarmopahatāḥ pāpāḥ krandamānāḥ sudāruṇāḥ // BrP_215.42 tatra saṃpīḍya subhṛśaṃ praveśaṃ yamakiṃkaraiḥ nīyante pāpinas tatra yatra tiṣṭhet svayaṃ yamaḥ // BrP_215.43 dharmātmā dharmakṛd devaḥ sarvasaṃyamano yamaḥ evaṃ pathātikaṣṭena prāptāḥ pretapuraṃ narāḥ // BrP_215.44 prajñāpitās tadā dūtair niveśyante yamāgrataḥ tatas te pāpakarmāṇas taṃ paśyanti bhayānakam // BrP_215.45 pāpāpaviddhanayanā viparītātmabuddhayaḥ daṃṣṭrākarālavadanaṃ bhrukūṭīkuṭilekṣaṇam // BrP_215.46 ūrdhvakeśaṃ mahāśmaśruṃ prasphuradadharottaram aṣṭādaśabhujaṃ kruddhaṃ nīlāñjanacayopamam // BrP_215.47 sarvāyudhodyatakaraṃ tīvradaṇḍena saṃyutam mahāmahiṣam ārūḍhaṃ dīptāgnisamalocanam // BrP_215.48 raktamālyāmbaradharaṃ mahāmegham ivocchritam pralayāmbudanirghoṣaṃ pibann iva mahodadhim // BrP_215.49 grasantam iva trailokyam udgirantam ivānalam mṛtyuṃ ca tatsamīpasthaṃ kālānalasamaprabham // BrP_215.50 pralayānalasaṃkāśaṃ kṛtāntaṃ ca bhayānakam mārīcogrā mahāmārī kālarātrī ca dāruṇā // BrP_215.51 vividhā vyādhayaḥ kaṣṭā nānārūpā bhayāvahāḥ śaktiśūlāṅkuśadharāḥ pāśacakrāsidhāriṇaḥ // BrP_215.52 vajradaṇḍadharā raudrāḥ kṣuratūṇadhanurdharāḥ asaṃkhyātā mahāvīryāḥ krūrāś cāñjanasaprabhāḥ // BrP_215.53 sarvāyudhodyatakarā yamadūtā bhayānakāḥ anena parivāreṇa mahāghoreṇa saṃvṛtam // BrP_215.54 yamaṃ paśyanti pāpiṣṭhāś citraguptaṃ vibhīṣaṇam nirbhartsayati cātyarthaṃ yamas tān pāpakāriṇaḥ // BrP_215.55 citraguptas tu bhagavān dharmavākyaiḥ prabodhayan // BrP_215.56 bho bho duṣkṛtakarmāṇaḥ paradravyāpahāriṇaḥ garvitā rūpavīryeṇa paradāravimardakāḥ // BrP_215.57 yat svayaṃ kriyate karma tat svayaṃ bhujyate punaḥ tat kim ātmopaghātārthaṃ bhavadbhir duṣkṛtaṃ kṛtam // BrP_215.58 idānīṃ kiṃ nu śocadhvaṃ pīḍyamānāḥ svakarmabhiḥ bhuñjadhvaṃ svāni duḥkhāni nahi doṣo 'sti kasyacit // BrP_215.59 ya ete pṛthivīpālāḥ saṃprāptā matsamīpataḥ svakīyaiḥ karmabhir ghorair duṣprajñā balagarvitāḥ // BrP_215.60 bho bho nṛpā durācārāḥ prajāvidhvaṃsakāriṇaḥ alpakālasya rājyasya kṛte kiṃ duṣkṛtaṃ kṛtam // BrP_215.61 rājyalobhena mohena balād anyāyataḥ prajāḥ yad daṇḍitāḥ phalaṃ tasya bhuñjadhvam adhunā nṛpāḥ // BrP_215.62 kuto rājyaṃ kalatraṃ ca yadartham aśubhaṃ kṛtam tat sarvaṃ saṃparityajya yūyam ekākinaḥ sthitāḥ // BrP_215.63 paśyāmo na balaṃ sarvaṃ yena vidhvaṃsitāḥ prajāḥ yamadūtaiḥ pāṭyamānā adhunā kīdṛśaṃ phalam // BrP_215.64 evaṃ bahuvidhair vākyair upālabdhā yamena te śocantaḥ svāni karmāṇi tūṣṇīṃ tiṣṭhanti pārthivāḥ // BrP_215.65 iti karma samādiśya nṛpāṇāṃ dharmarāṭ svayam tatpātakaviśuddhyartham idaṃ vacanam abravīt // BrP_215.66 bho bhoś caṇḍa mahācaṇḍa gṛhītvā nṛpatīn imān viśodhayadhvaṃ pāpebhyaḥ krameṇa narakāgniṣu // BrP_215.67 tataḥ śīghraṃ samutthāya nṛpān saṃgṛhya pādayoḥ bhrāmayitvā tu vegena kṣiptvā cordhvaṃ pragṛhya ca // BrP_215.68 tattatpāpapramāṇena yamadūtāḥ śilātale āsphoṭayanti tarasā vajreṇeva mahādrumam // BrP_215.69 tatas tu raktaṃ srotobhiḥ sravate jarjarīkṛtaḥ niḥsaṃjñaḥ sa tadā dehī niśceṣṭaś ca prajāyate // BrP_215.70 tataḥ sa vāyunā spṛṣṭaḥ śanair ujjīvate punaḥ tataḥ pāpaviśuddhyarthaṃ kṣipanti narakārṇave // BrP_215.71 anyāṃś ca te tadā dūtāḥ pāpakarmaratān narān nivedayanti viprendrā yamāya bhṛśaduḥkhitān // BrP_215.72 eṣa deva tavādeśād asmābhir mohito bhṛśam ānīto dharmavimukhaḥ sadā pāparataḥ paraḥ // BrP_215.73 eṣa lubdho durācāro mahāpātakasaṃyutaḥ upapātakakartā ca sadā hiṃsārato śuciḥ // BrP_215.74 agamyāgāmī duṣṭātmā paradravyāpahārakaḥ kanyākrayī kūṭasākṣī kṛtaghno mitravañcakaḥ // BrP_215.75 anena madamattena sadā dharmo vininditaḥ pāpam ācaritaṃ karma martyaloke durātmanā // BrP_215.76 idānīm asya deveśa nigrahānugrahau vada prabhur asya kriyāyoge vayaṃ vā paripanthinaḥ // BrP_215.77 iti vijñāpya deveśaṃ nyasyāgre pāpakāriṇam narakāṇāṃ sahasreṣu lakṣakoṭiśateṣu ca // BrP_215.78 kiṃkarās te tato yānti grahītum aparān narān pratipanne kṛte doṣe yamo vai pāpakāriṇām // BrP_215.79 samādiśati tān ghorān nigrahāya svakiṃkarān yathā yasya vinirdiṣṭo vasiṣṭhādyair vinigrahaḥ // BrP_215.80 pāpasya tad bhṛśaṃ kruddhāḥ kurvanti yamakiṃkarāḥ aṅkuśair mudgarair daṇḍaiḥ krakacaiḥ śaktitomaraiḥ // BrP_215.81 khaḍgaśūlanipātaiś ca bhidyante pāpakāriṇaḥ narakāṇāṃ sahasreṣu lakṣakoṭiśateṣu ca // BrP_215.82 svakarmopārjitair doṣaiḥ pīḍyante yamakiṃkaraiḥ śṛṇudhvaṃ narakāṇāṃ ca svarūpaṃ ca bhayaṃkaram // BrP_215.83 nāmāni ca pramāṇaṃ ca yena yānti narāś ca tān mahāvācīti vikhyātaṃ narakaṃ śoṇitaplutam // BrP_215.84 vajrakaṇṭakasaṃmiśraṃ yojanāyutavistṛtam tatra saṃpīḍyate magno bhidyate vajrakaṇṭake // BrP_215.85 varṣalakṣaṃ mahāghoraṃ goghātī narake naraḥ yojanānāṃ śataṃ lakṣaṃ kumbhīpākaṃ sudāruṇam // BrP_215.86 tāmrakumbhavatī dīptā vālukāṅgārasaṃvṛtā brahmahā bhūmihartā ca nikṣepasyāpahārakaḥ // BrP_215.87 dahyante tatra saṃkṣiptā yāvad ābhūtasaṃplavam rauravo vajranārācaiḥ prajvaladbhiḥ samāvṛtaḥ // BrP_215.88 yojanānāṃ sahasrāṇi ṣaṣṭir āyāmavistaraiḥ bhidyante tatra nārācaiḥ sajvālair narake narāḥ // BrP_215.89 ikṣuvat tatra pīḍyante ye narāḥ kūṭasākṣiṇaḥ ayomayaṃ prajvalitaṃ mañjūṣaṃ narakaṃ smṛtam // BrP_215.90 nikṣiptās tatra dahyante bandigrāhakṛtāś ca ye apratiṣṭheti narakaṃ pūyamūtrapurīṣakam // BrP_215.91 adhomukhaḥ patet tatra brāhmaṇasyopapīḍakaḥ lākṣāprajvalitaṃ ghoraṃ narakaṃ tu vilepakam // BrP_215.92 nimagnās tatra dahyante madyapāne dvijottamāḥ mahāprabheti narakaṃ dīptaśūlamahocchrayam // BrP_215.93 tatra śūlena bhidyante patibhāryopabhedinaḥ narakaṃ ca mahāghoraṃ jayantī cāyasī śilā // BrP_215.94 tayā cākramyate pāpaḥ paradāropasevakaḥ narakaṃ śālmalākhyaṃ tu pradīptadṛḍhakaṇṭakam // BrP_215.95 tayā liṅgati duḥkhārtā nārī bahunaraṃgamā ye vadanti sadāsatyaṃ paramarmāvakartanam // BrP_215.96 jihvā cocchriyate teṣāṃ sadasyair yamakiṃkaraiḥ ye tu rāgaiḥ kaṭākṣaiś ca vīkṣante parayoṣitam // BrP_215.97 teṣāṃ cakṣūṃṣi nārācair vidhyante yamakiṃkaraiḥ // BrP_215.98 mātaraṃ ye 'pi gacchanti bhaginīṃ duhitaraṃ snuṣām strībālavṛddhahantāro yāvad indrāś caturdaśa jvālāmālākulaṃ raudraṃ mahārauravasaṃjñitam // BrP_215.99 narakaṃ yojanānāṃ ca sahasrāṇi caturdaśa puraṃ kṣetraṃ gṛhaṃ grāmaṃ yo dīpayati vahninā // BrP_215.100 sa tatra dahyate mūḍho yāvat kalpasthitir naraḥ tāmisram iti vikhyātaṃ lakṣayojanavistṛtam // BrP_215.101 nipatadbhiḥ sadā raudraḥ khaḍgapaṭṭiśamudgaraiḥ tatra caurā narāḥ kṣiptās tāḍyante yamakiṃkaraiḥ // BrP_215.102 śūlaśaktigadākhaḍgair yāvat kalpaśatatrayam tāmisrād dviguṇaṃ proktaṃ mahātāmisrasaṃjñitam // BrP_215.103 jalaukāsarpasaṃpūrṇāṃ nirālokaṃ suduḥkhadam mātṛhā pitṛhā caiva mitravisrambhaghātakaḥ // BrP_215.104 tiṣṭhanti takṣyamāṇāś ca yāvat tiṣṭhati medinī asipattravanaṃ nāma narakaṃ bhūriduḥkhadam // BrP_215.105 yojanāyutavistāraṃ jvalatkhaḍgaiḥ samākulam pātitas tatra taiḥ khaḍgaiḥ śatadhā tu samāhataḥ // BrP_215.106 mitraghnaḥ kṛtyate tāvad yāvad ābhūtasaṃplavam karambhavālukā nāma narakaṃ yojanāyutam // BrP_215.107 kūpākāraṃ vṛtaṃ dīptair vālukāṅgārakaṇṭakaiḥ dahyate bhidyate varṣalakṣāyutaśatatrayam // BrP_215.108 yena dagdho jano nityaṃ mithyopāyaiḥ sudāruṇaiḥ kākolaṃ nāma narakaṃ kṛmipūyapariplutam // BrP_215.109 kṣipyate tatra duṣṭātmā ekākī miṣṭabhuṅ naraḥ kuḍmalaṃ nāma narakaṃ pūrṇaṃ viṇmūtraśoṇitaiḥ // BrP_215.110 pañcayajñakriyāhīnāḥ kṣipyante tatra vai narāḥ sudurgandhaṃ mahābhīmaṃ māṃsaśoṇitasaṃkulam // BrP_215.111 abhakṣyānne ratās te 'tra nipatanti narādhamāḥ krimikīṭasamākīrṇaṃ śavapūrṇaṃ mahāvaṭam // BrP_215.112 adhomukhaḥ patet tatra kanyāvikrayakṛn naraḥ nāmnā vai tilapāketi narakaṃ dāruṇaṃ smṛtam // BrP_215.113 tilavat tatra pīḍyante parapīḍāratāś ca ye narakaṃ tailapāketi jvalattailamahīplavam // BrP_215.114 pacyate tatra mitraghno hantā ca śaraṇāgatam nāmnā vajrakapāṭeti vajraśṛṅkhalayānvitam // BrP_215.115 pīḍyante nirdayaṃ tatra yaiḥ kṛtaḥ kṣīravikrayaḥ nirucchvāsa iti proktaṃ tamondhaṃ vātavarjitam // BrP_215.116 niśceṣṭaṃ kṣipyate tatra vipradānanirodhakṛt aṅgāropacayaṃ nāma dīptāṅgārasamujjvalam // BrP_215.117 dahyate tatra yenoktaṃ dānaṃ viprāya nārpitam mahāpāyīti narakaṃ lakṣayojanam āyatam // BrP_215.118 pātyante 'dhomukhās tatra ye jalpanti sadānṛtam mahājvāleti narakaṃ jvālābhāsvarabhīṣaṇam // BrP_215.119 dahyate tatra suciraṃ yaḥ pāpe buddhikṛn naraḥ narakaṃ krakacākhyātaṃ pīḍyante tatra vai narāḥ // BrP_215.120 krakacair vajradhārograir agamyāgamane ratāḥ narakaṃ guḍapāketi jvaladguḍahradair vṛtam // BrP_215.121 nikṣipto dahyate tasmin varṇasaṃkarakṛn naraḥ kṣuradhāreti narakaṃ tīkṣṇakṣurasamāvṛtam // BrP_215.122 chidyante tatra kalpāntaṃ viprabhūmiharā narāḥ narakaṃ cāmbarīṣākhyaṃ pralayānaladīpitam // BrP_215.123 kalpakoṭiśataṃ tatra dahyate svarṇahārakaḥ nāmnā vajrakuṭhāreti narakaṃ vajrasaṃkulam // BrP_215.124 chidyante tatra chettāro drumāṇāṃ pāpakāriṇaḥ narakaṃ paritāpākhyaṃ pralayānaladīpitam // BrP_215.125 garado madhuhartā ca pacyate tatra pāpakṛt narakaṃ kālasūtraṃ ca vajrasūtravinirmitam // BrP_215.126 bhramantas tatra cchidyante parasasyopaluṇṭhakāḥ narakaṃ kaśmalaṃ nāma śleṣmaśiṅghāṇakāvṛtam // BrP_215.127 tatra saṃkṣipyate kalpaṃ sadā māṃsarucir naraḥ narakaṃ cogragandheti lālāmūtrapurīṣavat // BrP_215.128 kṣipyante tatra narake pitṛpiṇḍāprayacchakāḥ narakaṃ durdharaṃ nāma jalaukāvṛścikākulam // BrP_215.129 utkocabhakṣakas tatra tiṣṭhate varṣakāyutam yac ca vajramahāpīḍā narakaṃ vajranirmitam // BrP_215.130 tatra prakṣipya dahyante pīḍyante yamakiṃkaraiḥ dhanaṃ dhānyaṃ hiraṇyaṃ vā parakīyaṃ haranti ye // BrP_215.131 yamadūtaiś ca caurās te chidyante lavaśaḥ kṣuraiḥ ye hatvā prāṇinaṃ mūḍhāḥ khādante kākagṛdhravat // BrP_215.132 bhojyante ca svamāṃsaṃ te kalpāntaṃ yamakiṃkaraiḥ āsanaṃ śayanaṃ vastraṃ parakīyaṃ haranti ye // BrP_215.133 yamadūtaiś ca te mūḍhā bhidyante śaktitomaraiḥ phalaṃ pattraṃ nṛṇāṃ vāpi hṛtaṃ yais tu kubuddhibhiḥ // BrP_215.134 yamadūtaiś ca te kruddhair dahyante tṛṇavahnibhiḥ paradravye kalatre ca yaḥ sadā duṣṭadhīr naraḥ // BrP_215.135 yamadūtair jvalat tasya hṛdi śūlaṃ nikhanyate karmaṇā manasā vācā ye dharmavimukhā narāḥ // BrP_215.136 yamaloke tu te ghorā labhante pariyātanāḥ evaṃ śatasahasrāṇi lakṣakoṭiśatāni ca // BrP_215.137 narakāṇi narais tatra bhujyante pāpakāribhiḥ iha kṛtvā svalpam api naraḥ karmāśubhātmakam // BrP_215.138 prāpnoti narake ghore yamalokeṣu yātanām na śṛṇvanti narā mūḍhā dharmoktaṃ sādhu bhāṣitam // BrP_215.139 dṛṣṭaṃ keneti pratyakṣaṃ pratyuktyaivaṃ vadanti te divā rātrau prayatnena pāpaṃ kurvanti ye narāḥ // BrP_215.140 nācaranti hi te dharmaṃ pramādenāpi mohitāḥ ihaiva phalabhoktāraḥ paratra vimukhāś ca ye // BrP_215.141 te patanti sughoreṣu narakeṣu narādhamāḥ dāruṇo narake vāsaḥ svargavāsaḥ sukhapradaḥ naraiḥ saṃprāpyate tatra karma kṛtvā śubhāśubham // BrP_215.142 aho 'tiduḥkhaṃ ghoraṃ ca yamamārge tvayoditam narakāṇi ca ghorāṇi dvāraṃ yāmyaṃ ca sattama // BrP_216.1 asty upāyo na vā brahman yamamārge 'tibhīṣaṇe brūhi yena narā yānti sukhena yamasādanam // BrP_216.2 iha ye dharmasaṃyuktās tv ahiṃsāniratā narāḥ guruśuśrūṣaṇe yuktā devabrāhmaṇapūjakāḥ // BrP_216.3 yasmin manuṣyalokās te sabhāryāḥ sasutās tathā tam adhvānaṃ ca gacchanti yathā tat kathayāmi vaḥ // BrP_216.4 vimānair vividhair divyaiḥ kāñcanadhvajaśobhitaiḥ dharmarājapuraṃ yānti sevamānāpsarogaṇaiḥ // BrP_216.5 brāhmaṇebhyas tu dānāni nānārūpāṇi bhaktitaḥ ye prayacchanti te yānti sukhenaiva mahāpathe // BrP_216.6 annaṃ ye tu prayacchanti brāhmaṇebhyaḥ susaṃkṛtam śrotriyebhyo viśeṣeṇa bhaktyā paramayā yutāḥ // BrP_216.7 taruṇībhir varastrībhiḥ sevyamānāḥ prayatnataḥ dharmarājapuraṃ yānti vimānair abhyalaṃkṛtaiḥ // BrP_216.8 ye ca satyaṃ prabhāṣante bahir antaś ca nirmalāḥ te 'pi yānty amaraprakhyā vimānair yamamandiram // BrP_216.9 godānāni pavitrāṇi viṣṇum uddiśya sādhuṣu ye prayacchanti dharmajñāḥ kṛśeṣu kṛśavṛttiṣu // BrP_216.10 te yānti divyavarṇābhair vimānair maṇicitritaiḥ dharmarājapuraṃ śrīmān sevyamānāpsarogaṇaiḥ // BrP_216.11 upānadyugalaṃ chattraṃ śayyāsanam athāpi vā ye prayacchanti vastrāṇi tathaivābharaṇāni ca // BrP_216.12 te yānty aśvai rathaiś caiva kuñjaraiś cāpy alaṃkṛtāḥ dharmarājapuraṃ divyaṃ chattraiḥ sauvarṇarājataiḥ // BrP_216.13 ye ca bhaktyā prayacchanti guḍapānakam arcitam odanaṃ ca dvijāgryebhyo viśuddhenāntarātmanā // BrP_216.14 te yānti kāñcanair yānair vividhais tu yamālayam varastrībhir yathākāmaṃ sevyamānāḥ punaḥ punaḥ // BrP_216.15 ye ca kṣīraṃ prayacchanti ghṛtaṃ dadhi guḍaṃ madhu brāhmaṇebhyaḥ prayatnena śuddhyopetaṃ susaṃskṛtam // BrP_216.16 cakravākaprayuktaiś ca vimānais tu hiraṇmayaiḥ yānti gandharvavāditraiḥ sevyamānā yamālayam // BrP_216.17 ye phalāni prayacchanti puṣpāṇi surabhīṇi ca haṃsayuktair vimānais tu yānti dharmapuraṃ narāḥ // BrP_216.18 ye tilāṃs tiladhenuṃ ca ghṛtadhenum athāpi vā śrotriyebhyaḥ prayacchanti viprebhyaḥ śraddhayānvitāḥ // BrP_216.19 somamaṇḍalasaṃkāśair yānais te yānti nirmalaiḥ gandharvair upagīyante pure vaivasvatasya te // BrP_216.20 yeṣāṃ vāpyaś ca kūpāś ca taḍāgāni sarāṃsi ca dīrghikāḥ puṣkariṇyaś ca śītalāś ca jalāśayāḥ // BrP_216.21 yānais te hemacandrābhair divyaghaṇṭānināditaiḥ vyajanais tālavṛntaiś ca vījyamānā mahāprabhāḥ // BrP_216.22 yeṣāṃ devakulāny atra citrāṇy āyatanāni ca ratnaiḥ prasphuramāṇāni manojñāni śubhāni ca // BrP_216.23 te yānti lokapālais tu vimānair vātaraṃhasaiḥ dharmarājapuraṃ divyaṃ nānājanasamākulam // BrP_216.24 pānīyaṃ ye prayacchanti sarvaprāṇyupajīvitam te vitṛṣṇāḥ sukhaṃ yānti vimānais taṃ mahāpatham // BrP_216.25 kāṣṭhapādukayānāni pīṭhakāny āsanāni ca yair dattāni dvijātibhyas te 'dhvānaṃ yānti vai sukham // BrP_216.26 sauvarṇamaṇipīṭheṣu pādau kṛtvottameṣu ca te prayānti vimānais tu apsarogaṇamaṇḍitaiḥ // BrP_216.27 ārāmāṇi vicitrāṇi puṣpāḍhyānīha mānavāḥ ropayanti phalāḍhyāni narāṇām upakāriṇaḥ // BrP_216.28 vṛkṣacchāyāsu ramyāsu śītalāsu svalaṃkṛtāḥ varastrīgītavādyaiś ca sevyamānā vrajanti te // BrP_216.29 suvarṇaṃ rajataṃ vāpi vidrumaṃ mauktikaṃ tathā ye prayacchanti te yānti vimānaiḥ kanakojjvalaiḥ // BrP_216.30 bhūmidā dīpyamānāś ca sarvakāmais tu tarpitāḥ uditādityasaṃkāśair vimānair bhṛśanāditaiḥ // BrP_216.31 kanyāṃ tu ye prayacchanti brahmadeyām alaṃkṛtām divyakanyāvṛtā yānti vimānais te yamālayam // BrP_216.32 sugandhāgurukarpūrān puṣpadhūpān dvijottamāḥ prayacchanti dvijātibhyo bhaktyā paramayānvitāḥ // BrP_216.33 te sugandhāḥ suveśāś ca suprabhāḥ suvibhūṣitāḥ yānti dharmapuraṃ yānair vicitrair abhyalaṃkṛtāḥ // BrP_216.34 dīpadā yānti yānaiś ca dīpayanto diśo daśa ādityasadṛśair yānair dīpyamānā yathāgnayaḥ // BrP_216.35 gṛhāvasathadātāro gṛhaiḥ kāñcanamaṇḍitaiḥ vrajanti bālārkanibhair dharmarājagṛhaṃ narāḥ // BrP_216.36 jalabhājanadātāraḥ kuṇḍikākarakapradāḥ pūjamānāpsarobhiś ca yānti dṛptā mahāgajaiḥ // BrP_216.37 pādābhyaṅgaṃ śirobhyaṅgaṃ snānapānodakaṃ tathā ye prayacchanti viprebhyas te yānty aśvair yamālayam // BrP_216.38 viśrāmayanti ye viprāñ śrāntān adhvani karśitān cakravākaprayuktena yānti yānena te sukham // BrP_216.39 svāgatena ca yo vipraṃ pūjayed āsanena ca sa gacchati tam adhvānaṃ sukhaṃ paramanirvṛtaḥ // BrP_216.40 namo brahmaṇyadeveti yo hariṃ cābhivādayet gāṃ ca pāpaharety uktvā sukhaṃ yānti ca tat patham // BrP_216.41 anantarāśino ye ca dambhānṛtavivarjitāḥ te 'pi sārasayuktais tu yānti yānaiś ca tat patham // BrP_216.42 vartante hy ekabhaktena śāṭhyadambhavivarjitāḥ haṃsayuktair vimānais tu sukhaṃ yānti yamālayam // BrP_216.43 caturthenaikabhaktena vartante ye jitendriyāḥ te yānti dharmanagaraṃ yānair barhiṇayojitaiḥ // BrP_216.44 tṛtīye divase ye tu bhuñjate niyatavratāḥ te 'pi hastirathair divyair yānti yānaiś ca tat padam // BrP_216.45 ṣaṣṭhe 'nnabhakṣako yas tu śaucanityo jitendriyaḥ sa yāti kuñjarasthas tu śacīpatir iva svayam // BrP_216.46 dharmarājapuraṃ divyaṃ nānāmaṇivibhūṣitam nānāsvarasamāyuktaṃ jayaśabdaravair yutam // BrP_216.47 pakṣopavāsino yānti yānaiḥ śārdūlayojitaiḥ puraṃ tad dharmarājasya sevyamānāḥ surāsuraiḥ // BrP_216.48 ye ca māsopavāsaṃ tu kurvate saṃyatendriyāḥ te 'pi sūryapradīptais tu yānti yānair yamālayam // BrP_216.49 mahāprasthānam ekāgro yaḥ prayāti dṛḍhavrataḥ sevyamānas tu gandharvair yāti yānair yamālayam // BrP_216.50 śarīraṃ sādhayed yas tu vaiṣṇavenāntarātmanā sa rathenāgnivarṇena yātīha tridaśālayam // BrP_216.51 agnipraveśaṃ yaḥ kuryān nārāyaṇaparāyaṇaḥ sa yāty agniprakāśena vimānena yamālayam // BrP_216.52 prāṇāṃs tyajati yo martyaḥ smaran viṣṇuṃ sanātanam yānenārkaprakāśena yāti dharmapuraṃ naraḥ // BrP_216.53 praviṣṭo 'ntar jalaṃ yas tu prāṇāṃs tyajati mānavaḥ somamaṇḍalakalpena yāti yānena vai sukham // BrP_216.54 svaśarīraṃ hi gṛdhrebhyo vaiṣṇavo yaḥ prayacchati sa yāti rathamukhyena kāñcanena yamālayam // BrP_216.55 strīgrahe gograhe vāpi yuddhe mṛtyum upaiti yaḥ sa yāty amarakanyābhiḥ sevyamāno raviprabhaḥ // BrP_216.56 vaiṣṇavā ye ca kurvanti tīrthayātrāṃ jitendriyāḥ tat pathaṃ yānti te ghoraṃ sukhayānair alaṃkṛtāḥ // BrP_216.57 ye yajanti dvijaśreṣṭhāḥ kratubhir bhūridakṣiṇaiḥ taptahāṭakasaṃkāśair vimānair yānti te sukham // BrP_216.58 parapīḍām akurvanto bhṛtyānāṃ bharaṇādikam kurvanti te sukhaṃ yānti vimānaiḥ kanakojjvalaiḥ // BrP_216.59 ye kṣāntāḥ sarvabhūteṣu prāṇinām abhayapradāḥ krodhamohavinirmuktā nirmadāḥ saṃyatendriyāḥ // BrP_216.60 pūrṇacandraprakāśena vimānena mahāprabhāḥ yānti vaivasvatapuraṃ devagandharvasevitāḥ // BrP_216.61 ekabhāvena ye viṣṇuṃ brahmāṇaṃ tryambakaṃ ravim pūjayanti hi te yānti vimānair bhāskaraprabhaiḥ // BrP_216.62 ye ca māṃsaṃ na khādanti satyaśaucasamanvitāḥ te 'pi yānti sukhenaiva dharmarājapuraṃ narāḥ // BrP_216.63 māṃsān miṣṭataraṃ nāsti bhakṣyabhojyādikeṣu ca tasmān māṃsaṃ na bhuñjīta nāsti miṣṭaiḥ sukhodayaḥ // BrP_216.64 gosahasraṃ tu yo dadyād yas tu māṃsaṃ na bhakṣayet samāv etau purā prāha brahmā vedavidāṃ varaḥ // BrP_216.65 sarvatīrtheṣu yat puṇyaṃ sarvayajñeṣu yat phalam amāṃsabhakṣaṇe viprās tac ca tac ca ca tatsamam // BrP_216.66 evaṃ sukhena te yānti yamalokaṃ ca dhārmikāḥ dānavrataparā yānair yatra devo raveḥ sutaḥ // BrP_216.67 dṛṣṭvā tān dhārmikān devaḥ svayaṃ saṃmānayed yamaḥ svāgatāsanadānena pādyārghyeṇa priyeṇa tu // BrP_216.68 dhanyā yūyaṃ mahātmāna ātmano hitakāriṇaḥ yena divyasukhārthāya bhavadbhiḥ sukṛtaṃ kṛtam // BrP_216.69 idaṃ vimānam āruhya divyastrībhogabhūṣitāḥ svargaṃ gacchadhvam atulaṃ sarvakāmasamanvitam // BrP_216.70 tatra bhuktvā mahābhogān ante puṇyaparikṣayāt yat kiṃcid alpam aśubhaṃ phalaṃ tad iha bhokṣyatha // BrP_216.71 ye tu taṃ dharmarājānaṃ narāḥ puṇyānubhāvataḥ paśyanti saumyamanasaṃ pitṛbhūtam ivātmanaḥ // BrP_216.72 tasmād dharmaḥ sevitavyaḥ sadā muktiphalapradaḥ dharmād arthas tathā kāmo mokṣaś ca parikīrtyate // BrP_216.73 dharmo mātā pitā bhrātā dharmo nāthaḥ suhṛt tathā dharmaḥ svāmī sakhā goptā tathā dhātā ca poṣakaḥ // BrP_216.74 dharmād artho 'rthataḥ kāmaḥ kāmād bhogaḥ sukhāni ca dharmād aiśvaryam ekāgryaṃ dharmāt svargagatiḥ parā // BrP_216.75 dharmas tu sevito viprās trāyate mahato bhayāt devatvaṃ ca dvijatvaṃ ca dharmāt prāpnoty asaṃśayam // BrP_216.76 yadā ca kṣīyate pāpaṃ narāṇāṃ pūrvasaṃcitam tadaiṣāṃ bhajate buddhir dharmaṃ cātra dvijottamāḥ // BrP_216.77 janmāntarasahasreṣu mānuṣyaṃ prāpya durlabham yo hi nācarate dharmaṃ bhavet sa khalu vañcitaḥ // BrP_216.78 kutsitā ye daridrāś ca virūpā vyādhitās tathā parapreṣyāś ca mūrkhāś ca jñeyā dharmavivarjitāḥ // BrP_216.79 ye hi dīrghāyuṣaḥ śūrāḥ paṇḍitā bhogino 'rthinaḥ arogā rūpavantaś ca tais tu dharmaḥ purā kṛtaḥ // BrP_216.80 evaṃ dharmaratā viprā gacchanti gatim uttamām adharmaṃ sevamānās tu tiryagyoniṃ vrajanti te // BrP_216.81 ye narā narakadhvaṃsivāsudevam anuvratāḥ te svapne 'pi na paśyanti yamaṃ vā narakāṇi vā // BrP_216.82 anādinidhanaṃ devaṃ daityadānavadāraṇam ye namanti narā nityaṃ nahi paśyanti te yamam // BrP_216.83 karmaṇā manasā vācā ye 'cyutaṃ śaraṇaṃ gatāḥ na samartho yamas teṣāṃ te muktiphalabhāginaḥ // BrP_216.84 ye janā jagatāṃ nāthaṃ nityaṃ nārāyaṇaṃ dvijāḥ namanti nahi te viṣṇoḥ sthānād anyatra gāminaḥ // BrP_216.85 na te dūtān na tan mārgaṃ na yamaṃ na ca tāṃ purīm praṇamya viṣṇuṃ paśyanti narakāṇi kathaṃcana // BrP_216.86 kṛtvāpi bahuśaḥ pāpaṃ narā mohasamanvitāḥ na yānti narakaṃ natvā sarvapāpaharaṃ harim // BrP_216.87 śāṭhyenāpi narā nityaṃ ye smaranti janārdanam te 'pi yānti tanuṃ tyaktvā viṣṇulokam anāmayam // BrP_216.88 atyantakrodhasakto 'pi kadācit kīrtayed dharim so 'pi doṣakṣayān muktiṃ labhec cedipatir yathā // BrP_216.89 śrutvaivaṃ yamamārgaṃ te narakeṣu ca yātanām papracchuś ca punar vyāsaṃ saṃśayaṃ munisattamāḥ // BrP_217.1 bhagavan sarvadharmajña sarvaśāstraviśārada martyasya kaḥ sahāyo vai pitā mātā suto guruḥ // BrP_217.2 jñātisaṃbandhivargaś ca mitravargas tathaiva ca gṛhaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ gacchanty amutra loke vai kaś ca tān anugacchati // BrP_217.3 ekaḥ prasūyate viprā eka eva hi naśyati ekas tarati durgāṇi gacchaty ekas tu durgatim // BrP_217.4 asahāyaḥ pitā mātā tathā bhrātā suto guruḥ jñātisaṃbandhivargaś ca mitravargas tathaiva ca // BrP_217.5 mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ muhūrtam iva roditvā tato yānti parāṅmukhāḥ // BrP_217.6 tais tac charīram utsṛṣṭaṃ dharma eko 'nugacchati tasmād dharmaḥ sahāyaś ca sevitavyaḥ sadā nṛbhiḥ // BrP_217.7 prāṇī dharmasamāyukto gacchet svargagatiṃ parām tathaivādharmasaṃyukto narakaṃ copapadyate // BrP_217.8 tasmāt pāpāgatair arthair nānurajyeta paṇḍitaḥ dharma eko manuṣyāṇāṃ sahāyaḥ parikīrtitaḥ // BrP_217.9 lobhān mohād anukrośād bhayād vātha bahuśrutaḥ naraḥ karoty akāryāṇi parārthe lobhamohitaḥ // BrP_217.10 dharmaś cārthaś ca kāmaś ca tritayaṃ jīvataḥ phalam etat trayam avāptavyam adharmaparivarjitam // BrP_217.11 śrutaṃ bhagavato vākyaṃ dharmayuktaṃ paraṃ hitam śarīranicayaṃ jñātuṃ buddhir no 'tra prajāyate // BrP_217.12 mṛtaṃ śarīraṃ hi nṛṇāṃ sūkṣmam avyaktatāṃ gatam acakṣurviṣayaṃ prāptaṃ kathaṃ dharmo 'nugacchati // BrP_217.13 pṛthivī vāyur ākāśam āpo jyotir manontaram buddhir ātmā ca sahitā dharmaṃ paśyanti nityadā // BrP_217.14 prāṇinām iha sarveṣāṃ sākṣibhūtā divāniśam etaiś ca saha dharmo hi taṃ jīvam anugacchati // BrP_217.15 tvag asthi māṃsaṃ śukraṃ ca śoṇitaṃ ca dvijottamāḥ śarīraṃ varjayanty ete jīvitena vivarjitam // BrP_217.16 tato dharmasamāyuktaḥ sa jīvaḥ sukham edhate ihaloke pare caiva kiṃ bhūyaḥ kathayāmi vaḥ // BrP_217.17 tad darśitaṃ bhagavatā yathā dharmo 'nugacchati etat tu jñātum icchāmaḥ kathaṃ retaḥ pravartate // BrP_217.18 annam aśnanti ye devāḥ śarīrasthā dvijottamāḥ pṛthivī vāyur ākāśam āpo jyotir manas tathā // BrP_217.19 tatas tṛpteṣu bho viprās teṣu bhūteṣu pañcasu manaḥṣaṣṭheṣu śuddhātmā retaḥ saṃpadyate mahat // BrP_217.20 tato garbhaḥ saṃbhavati śleṣmā strīpuṃsayor dvijāḥ etad vaḥ sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchatha // BrP_217.21 ākhyātaṃ no bhagavatā garbhaḥ saṃjāyate yathā yathā jātas tu puruṣaḥ prapadyate tad ucyatām // BrP_217.22 āsannamātrapuruṣas tair bhūtair abhibhūyate viprayuktas tu tair bhūtaiḥ punar yāty aparāṃ gatim // BrP_217.23 sa ca bhūtasamāyuktaḥ prāpnoti jīvam eva hi tato 'sya karma paśyanti śubhaṃ vā yadi vāśubham devatāḥ pañcabhūtasthāḥ kiṃ bhūyaḥ śrotum icchatha // BrP_217.24 tvag asthi māṃsam utsṛjya tais tu bhūtair vivarjitaḥ jīvaḥ sa bhagavan kvasthaḥ sukhaduḥkhe samaśnute // BrP_217.25 jīvaḥ karmasamāyuktaḥ śīghraṃ retaḥsamāgataḥ strīṇāṃ puṣpaṃ samāsādya tataḥ kālena bho dvijāḥ // BrP_217.26 yamasya puruṣaiḥ kleśo yamasya puruṣair vadhaḥ duḥkhaṃ saṃsāracakraṃ ca naraḥ kleśaṃ ca vindati // BrP_217.27 iha loke sa tu prāṇī janmaprabhṛti bho dvijāḥ sukṛtaṃ karma vai bhuṅkte dharmasya phalam āśritaḥ // BrP_217.28 yadi dharmaṃ samāyujya janmaprabhṛti sevate tataḥ sa puruṣo bhūtvā sevate nityadā sukham // BrP_217.29 athāntarāntaraṃ dharmam adharmam upasevate sukhasyānantaraṃ duḥkhaṃ sa jīvo 'py adhigacchati // BrP_217.30 adharmeṇa samāyukto yamasya viṣayaṃ gataḥ mahāduḥkhaṃ samāsādya tiryagyonau prajāyate // BrP_217.31 karmaṇā yena yeneha yasyāṃ yonau prajāyate jīvo mohasamāyuktas tan me śṛṇuta sāṃpratam // BrP_217.32 yad etad ucyate śāstraiḥ setihāsaiś ca chandasi yamasya viṣayaṃ ghoraṃ martyalokaṃ pravartate // BrP_217.33 iha sthānāni puṇyāni devatulyāni bho dvijāḥ tiryagyonyatiriktāni gatimanti ca sarvaśaḥ // BrP_217.34 yamasya bhavane divye brahmalokasame guṇaiḥ karmabhir niyatair baddho jantur duḥkhāny upāśnute // BrP_217.35 yena yena hi bhāvena yena vai karmaṇā gatim prayāti puruṣo ghorāṃ tathā vakṣyāmy ataḥ param // BrP_217.36 adhītya caturo vedān dvijo mohasamanvitaḥ patitāt pratigṛhyātha kharayonau prajāyate // BrP_217.37 kharo jīvati varṣāṇi daśa pañca ca bho dvijāḥ kharo mṛto balīvardaḥ sapta varṣāṇi jīvati // BrP_217.38 balīvardo mṛtaś cāpi jāyate brahmarākṣasaḥ brahmarakṣas tu māsāṃs trīṃs tato jāyeta brāhmaṇaḥ // BrP_217.39 patitaṃ yājayitvā tu kṛmiyonau prajāyate tatra jīvati varṣāṇi daśa pañca ca bho dvijāḥ // BrP_217.40 krimibhāvād vinirmuktas tato jāyeta gardabhaḥ gardabhaḥ pañca varṣāṇi pañca varṣāṇi śūkaraḥ // BrP_217.41 kukkuṭaḥ pañca varṣāṇi pañca varṣāṇi jambukaḥ śvā varṣam ekaṃ bhavati tato jāyeta mānavaḥ // BrP_217.42 upādhyāyasya yaḥ pāpaṃ śiṣyaḥ kuryād abuddhimān sa janmānīha saṃsāre trīn āpnoti na saṃśayaḥ // BrP_217.43 prāk śvā bhavati bho viprās tataḥ kravyāt tataḥ kharaḥ pretya ca parikliṣṭeṣu paścāj jāyeta brāhmaṇaḥ // BrP_217.44 manasāpi guror bhāryāṃ yaḥ śiṣyo yāti pāpakṛt udagrān praiti saṃsārān adharmeṇeha cetasā // BrP_217.45 śvayonau tu sa saṃbhūtas trīṇi varṣāṇi jīvati tatrāpi nidhanaṃ prāptaḥ krimiyonau prajāyate // BrP_217.46 kṛmibhāvam anuprāpto varṣam ekaṃ tu jīvati tatas tu nidhanaṃ prāpya brahmayonau prajāyate // BrP_217.47 yadi putrasamaṃ śiṣyaṃ gurur hanyād akāraṇam ātmanaḥ kāmakāreṇa so 'pi hiṃsraḥ prajāyate // BrP_217.48 pitaraṃ mātaraṃ caiva yas tu putro 'vamanyate so 'pi viprā mṛto jantuḥ pūrvaṃ jāyeta gardabhaḥ // BrP_217.49 gardabhatvaṃ tu saṃprāpya daśa varṣāṇi jīvati saṃvatsaraṃ tu kumbhīras tato jāyeta mānavaḥ // BrP_217.50 putrasya mātāpitarau yasya ruṣṭāv ubhāv api gurvapadhyānataḥ so 'pi mṛto jāyeta gardabhaḥ // BrP_217.51 kharo jīvati māsāṃś ca daśa cāpi caturdaśa biḍālaḥ sapta māsāṃs tu tato jāyeta mānavaḥ // BrP_217.52 mātāpitarāv ākruśya sārīkaḥ saṃprajāyate tāḍayitvā tu tāv eva jāyate kacchapo dvijāḥ // BrP_217.53 kacchapo daśa varṣāṇi trīṇi varṣāṇi śalyakaḥ vyālo bhūtvā tu ṣaṇ māsāṃs tato jāyeta mānuṣaḥ // BrP_217.54 bhartṛpiṇḍam upāśnīno rājadviṣṭāni sevate so 'pi mohasamāpanno mṛto jāyeta vānaraḥ // BrP_217.55 vānaro daśa varṣāṇi sapta varṣāṇi mūṣakaḥ śvā ca bhūtvā tu ṣaṇ māsāṃs tato jāyeta mānavaḥ // BrP_217.56 nyāsāpahartā tu naro yamasya viṣayaṃ gataḥ saṃsārāṇāṃ śataṃ gatvā kṛmiyonau prajāyate // BrP_217.57 tatra jīvati varṣāṇi daśa pañca ca bho dvijāḥ duṣkṛtasya kṣayaṃ kṛtvā tato jāyeta mānuṣaḥ // BrP_217.58 asūyako naraś cāpi mṛto jāyeta śārṅgakaḥ viśvāsahartā ca naro mīno jāyeta durmatiḥ // BrP_217.59 bhūtvā mīno 'ṣṭa varṣāṇi mṛgo jāyeta bho dvijāḥ mṛgas tu caturo māsāṃs tataś chāgaḥ prajāyate // BrP_217.60 chāgas tu nidhanaṃ prāpya pūrṇe saṃvatsare tataḥ kīṭaḥ saṃjāyate jantus tato jāyeta mānuṣaḥ // BrP_217.61 dhānyān yavāṃs tilān māṣān kulitthān sarṣapāṃś caṇān kalāyān atha mudgāṃś ca godhūmān atasīs tathā // BrP_217.62 sasyāny anyāni hartā ca martyo mohād acetanaḥ saṃjāyate muniśreṣṭhā mūṣiko nirapatrapaḥ // BrP_217.63 tataḥ pretya muniśreṣṭhā mṛto jāyeta śūkaraḥ śūkaro jātamātras tu rogeṇa mriyate punaḥ // BrP_217.64 śvā tato jāyate mūkaḥ karmaṇā tena mānavaḥ bhūtvā śvā pañca varṣāṇi tato jāyeta mānavaḥ // BrP_217.65 paradārābhimarśaṃ tu kṛtvā jāyeta vai vṛkaḥ śvā śṛgālas tato gṛdhro vyālaḥ kaṅko bakas tathā // BrP_217.66 bhrātur bhāryāṃ tu pāpātmā yo dharṣayati mohitaḥ puṃskokilatvam āpnoti so 'pi saṃvatsaraṃ dvijāḥ // BrP_217.67 sakhibhāryāṃ guror bhāryāṃ rājabhāryāṃ tathaiva ca pradharṣayitvā kāmātmā mṛto jāyeta śūkaraḥ // BrP_217.68 śūkaraḥ pañca varṣāṇi daśa varṣāṇi vai bakaḥ pipīlikas tu māsāṃs trīn kīṭaḥ syān māsam eva ca // BrP_217.69 etān āsādya saṃsārān kṛmiyonau prajāyate tatra jīvati māsāṃs tu kṛmiyonau caturdaśa // BrP_217.70 naro 'dharmakṣayaṃ kṛtvā tato jāyeta mānuṣaḥ pūrvaṃ dattvā tu yaḥ kanyāṃ dvitīye dātum icchati // BrP_217.71 so 'pi viprā mṛto jantuḥ krimiyonau prajāyate tatra jīvati varṣāṇi trayodaśa dvijottamāḥ // BrP_217.72 adharmasaṃkṣaye muktas tato jāyeta mānuṣaḥ devakāryam akṛtvā tu pitṛkāryam athāpi vā // BrP_217.73 anirvāpya pitṝn devān mṛto jāyeta vāyasaḥ vāyasaḥ śatavarṣāṇi tato jāyeta kukkuṭaḥ // BrP_217.74 jāyate vyālakaś cāpi māsaṃ tasmāt tu mānuṣaḥ jyeṣṭhaṃ pitṛsamaṃ cāpi bhrātaraṃ yo 'vamanyate // BrP_217.75 so 'pi mṛtyum upāgamya krauñcayonau prajāyate krauñco jīvati varṣāṇi daśa jāyeta jīvakaḥ // BrP_217.76 tato nidhanam āpnoti mānuṣatvam avāpnuyāt vṛṣalo brāhmaṇīṃ gatvā kṛmiyonau prajāyate // BrP_217.77 tataḥ saṃprāpya nidhanaṃ jāyate śūkaraḥ punaḥ śūkaro jātamātras tu rogeṇa mriyate dvijāḥ // BrP_217.78 śvā ca vai jāyate mūḍhaḥ karmaṇā tena bho dvijāḥ śvā bhūtvā kṛtakarmāsau jāyate mānuṣas tataḥ // BrP_217.79 tatrāpatyaṃ samutpādya mṛto jāyeta mūṣikaḥ kṛtaghnas tu mṛto viprā yamasya viṣayaṃ gataḥ // BrP_217.80 yamasya viṣaye krūrair baddhaḥ prāpnoti vedanām daṇḍakaṃ mudgaraṃ śūlam agnidaṇḍaṃ ca dāruṇam // BrP_217.81 asipattravanaṃ ghoraṃ vālukāṃ kūṭaśālmalīm etāś cānyāś ca bahavo yamasya viṣayaṃ gatāḥ // BrP_217.82 yātanāḥ prāpya ghorās tu tato yāti ca bho dvijāḥ saṃsāracakram āsādya krimiyonau prajāyate // BrP_217.83 krimir bhavati varṣāṇi daśa pañca ca bho dvijāḥ tato garbhaṃ samāsādya tatraiva mriyate naraḥ // BrP_217.84 tato garbhaśatair jantur bahuśaḥ saṃprapadyate saṃsārān subahūn gatvā tatas tiryak prajāyate // BrP_217.85 tato duḥkham anuprāpya bahuvarṣagaṇāni vai sa punarbhavasaṃyuktas tataḥ kūrmaḥ prajāyate // BrP_217.86 dadhi hṛtvā bakaś cāpi plavo matsyān asaṃskṛtān corayitvā tu durbuddhir madhudaṃśaḥ prajāyate // BrP_217.87 phalaṃ vā mūlakaṃ hṛtvā pūpaṃ vāpi pipīlikaḥ corayitvā tu niṣpāvaṃ jāyate phalamūṣakaḥ // BrP_217.88 pāyasaṃ corayitvā tu tittiratvam avāpnuyāt hṛtvā piṣṭamayaṃ pūpaṃ kumbholūkaḥ prajāyate // BrP_217.89 apo hṛtvā tu durbuddhir vāyaso jāyate naraḥ kāṃsyaṃ hṛtvā tu durbuddhir hārīto jāyate naraḥ // BrP_217.90 rājataṃ bhājanaṃ hṛtvā kapotaḥ saṃprajāyate hṛtvā tu kāñcanaṃ bhāṇḍaṃ kṛmiyonau prajāyate // BrP_217.91 pattrorṇaṃ corayitvā tu kuraratvaṃ niyacchati kośakāraṃ tato hṛtvā naro jāyeta nartakaḥ // BrP_217.92 aṃśukaṃ corayitvā tu śuko jāyeta mānavaḥ corayitvā dukūlaṃ tu mṛto haṃsaḥ prajāyate // BrP_217.93 krauñcaḥ kārpāsikaṃ hṛtvā mṛto jāyeta mānavaḥ corayitvā naraḥ paṭṭaṃ tv āvikaṃ caiva bho dvijāḥ // BrP_217.94 kṣaumaṃ ca vastram āhṛtya śaśo jantuḥ prajāyate cūrṇaṃ tu hṛtvā puruṣo mṛto jāyeta barhiṇaḥ // BrP_217.95 hṛtvā raktāni vastrāṇi jāyate jīvajīvakaḥ varṇakādīṃs tathā gandhāṃś corayitveha mānavaḥ // BrP_217.96 cucchundaritvam āpnoti vipro lobhaparāyaṇaḥ tatra jīvati varṣāṇi tato daśa ca pañca ca // BrP_217.97 adharmasya kṣayaṃ kṛtvā tato jāyeta mānavaḥ corayitvā payaś cāpi balākā saṃprajāyate // BrP_217.98 yas tu corayate tailaṃ naro mohasamanvitaḥ so 'pi viprā mṛto jantus tailapāyī prajāyate // BrP_217.99 aśastraṃ puruṣaṃ hatvā saśastraḥ puruṣādhamaḥ arthārthaṃ yadi vā vairī mṛto jāyeta vai kharaḥ // BrP_217.100 kharo jīvati varṣe dve tataḥ śastreṇa vadhyate sa mṛto mṛgayonau tu nityodvigno 'bhijāyate // BrP_217.101 mṛgo vidhyeta śastreṇa gate saṃvatsare tataḥ hato mṛgas tato mīnaḥ so 'pi jālena badhyate // BrP_217.102 māse caturthe saṃprāpte śvāpadaḥ saṃprajāyate śvāpado daśa varṣāṇi dvīpī varṣāṇi pañca ca // BrP_217.103 tatas tu nidhanaṃ prāptaḥ kālaparyāyacoditaḥ adharmasya kṣayaṃ kṛtvā mānuṣatvam avāpnuyāt // BrP_217.104 vādyaṃ hṛtvā tu puruṣo lomaśaḥ saṃprajāyate tathā piṇyākasaṃmiśram annaṃ yaś corayen naraḥ // BrP_217.105 sa jāyate babhrusaṭo dāruṇo mūṣiko naraḥ daśan vai mānuṣān nityaṃ pāpātmā sa dvijottamāḥ // BrP_217.106 ghṛtaṃ hṛtvā tu durbuddhiḥ kāko madguḥ prajāyate matsyamāṃsam atho hṛtvā kāko jāyeta mānavaḥ // BrP_217.107 lavaṇaṃ corayitvā tu cirikākaḥ prajāyate viśvāsena tu nikṣiptaṃ yo 'panihnoti mānavaḥ // BrP_217.108 sa gatāyur naras tena matsyayonau prajāyate matsyayonim anuprāpya mṛto jāyeta mānuṣaḥ // BrP_217.109 mānuṣatvam anuprāpya kṣīṇāyur upajāyate pāpāni tu naraḥ kṛtvā tiryag jāyeta bho dvijāḥ // BrP_217.110 na cātmanaḥ pramāṇaṃ tu dharmaṃ jānāti kiṃcana ye pāpāni narāḥ kṛtvā nirasyanti vrataiḥ sadā // BrP_217.111 sukhaduḥkhasamāyuktā vyādhimanto bhavanty uta asaṃvītāḥ prajāyante mlecchāś cāpi na saṃśayaḥ // BrP_217.112 narāḥ pāpasamācārā lobhamohasamanvitāḥ varjayanti hi pāpāni janmaprabhṛti ye narāḥ // BrP_217.113 arogā rūpavantaś ca dhaninas te bhavanty uta striyo 'py etena kalpena kṛtvā pāpam avāpnuyuḥ // BrP_217.114 eteṣām eva pāpānāṃ bhāryātvam upayānti tāḥ prāyeṇa haraṇe doṣāḥ sarva eva prakīrtitāḥ // BrP_217.115 etad vai leśamātreṇa kathitaṃ vo dvijarṣabhāḥ aparasmin kathāyoge bhūyaḥ śroṣyatha bho dvijāḥ // BrP_217.116 etan mayā mahābhāgā brahmaṇo vadataḥ purā surarṣīṇāṃ śrutaṃ madhye pṛṣṭaṃ cāpi yathā tathā // BrP_217.117 mayāpi tubhyaṃ kārtsnyena yathāvad anuvarṇitam etac chrutvā muniśreṣṭhā dharme kuruta mānasam // BrP_217.118 adharmasya gatir brahman kathitā nas tvayānagha dharmasya ca gatiṃ śrotum icchāmo vadatāṃ vara // BrP_218.1 kṛtvā pāpāni karmāṇi kathaṃ yānty aśubhāṃ gatim karmaṇā ca kṛteneha kena yānti śubhāṃ gatim // BrP_218.2 kṛtvā pāpāni karmāṇi tv adharmavaśam āgataḥ manasā viparītena nirayaṃ pratipadyate // BrP_218.3 mohād adharmaṃ yaḥ kṛtvā punaḥ samanutapyate manaḥsamādhisaṃyukto na sa seveta duṣkṛtam // BrP_218.4 yadi viprāḥ kathayate viprāṇāṃ dharmavādinām tato 'dharmakṛtāt kṣipram aparādhāt pramucyate // BrP_218.5 yathā yathā naraḥ samyag adharmam anubhāṣate samāhitena manasā vimuñcati tathā tathā // BrP_218.6 yathā yathā manas tasya duṣkṛtaṃ karma garhate tathā tathā śarīraṃ tu tenādharmeṇa mucyate // BrP_218.7 bhujaṃga iva nirmokān pūrvabhuktāñ jahāti tān dattvā viprasya dānāni vividhāni samāhitaḥ // BrP_218.8 manaḥsamādhisaṃyuktaḥ svargatiṃ pratipadyate dānāni tu pravakṣyāmi yāni dattvā dvijottamāḥ // BrP_218.9 naraḥ kṛtvāpy akāryāṇi tato dharmeṇa yujyate sarveṣām eva dānānām annaṃ śreṣṭham udāhṛtam // BrP_218.10 sarvam annaṃ pradātavyam ṛjunā dharmam icchatā prāṇā hy annaṃ manuṣyāṇāṃ tasmāj jantuḥ prajāyate // BrP_218.11 anne pratiṣṭhitā lokās tasmād annaṃ praśasyate annam eva praśaṃsanti devarṣipitṛmānavāḥ // BrP_218.12 annasya hi pradānena svargam āpnoti mānavaḥ nyāyalabdhaṃ pradātavyaṃ dvijātibhyo 'nnam uttamam // BrP_218.13 svādhyāyasamupetebhyaḥ prahṛṣṭenāntarātmanā yasya tv annam upāśnanti brāhmaṇāś ca sakṛd daśa // BrP_218.14 hṛṣṭena manasā dattaṃ na sa tiryaggatir bhavet brāhmaṇānāṃ sahasrāṇi daśābhojya dvijottamāḥ // BrP_218.15 naro 'dharmāt pramucyeta pāpeṣv abhirataḥ sadā bhaikṣeṇānnaṃ samāhṛtya vipro vedapuraskṛtaḥ // BrP_218.16 svādhyāyanirate vipre dattveha sukham edhate ahiṃsan brāhmaṇasvāni nyāyena paripālya ca // BrP_218.17 kṣatriyas tarasā prāptam annaṃ yo vai prayacchati dvijebhyo vedamukhyebhyaḥ prayataḥ susamāhitaḥ // BrP_218.18 tenāpohati dharmātmā duṣkṛtaṃ karma bho dvijāḥ ṣaḍbhāgapariśuddhaṃ ca kṛṣer bhāgam upārjitam // BrP_218.19 vaiśyo dadad dvijātibhyaḥ pāpebhyaḥ parimucyate avāpya prāṇasaṃdehaṃ kārkaśyena samārjitam // BrP_218.20 annaṃ dattvā dvijātibhyaḥ śūdraḥ pāpāt pramucyate aurasena balenānnam arjayitvā vihiṃsakaḥ // BrP_218.21 yaḥ prayacchati viprebhyo na sa durgāṇi sevate nyāyenāvāptam annaṃ tu naro harṣasamanvitaḥ // BrP_218.22 dvijebhyo vedavṛddhebhyo dattvā pāpāt pramucyate annam ūrjaskaraṃ loke dattvorjasvī bhaven naraḥ // BrP_218.23 satāṃ panthānam āvṛtya sarvapāpaiḥ pramucyate dānavidbhiḥ kṛtaḥ panthā yena yānti manīṣiṇaḥ // BrP_218.24 teṣv apy annasya dātāras tebhyo dharmaḥ sanātanaḥ sarvāvasthaṃ manuṣyeṇa nyāyenānnam upārjitam // BrP_218.25 kāryān nyāyāgataṃ nityam annaṃ hi paramā gatiḥ annasya hi pradānena naro yāti parāṃ gatim // BrP_218.26 sarvakāmasamāyuktaḥ pretya cāpy aśnute sukham evaṃ puṇyasamāyukto naraḥ pāpaiḥ pramucyate // BrP_218.27 tasmād annaṃ pradātavyam anyāyaparivarjitam yas tu prāṇāhutīpūrvam annaṃ bhuṅkte gṛhī sadā // BrP_218.28 avandhyaṃ divasaṃ kuryād annadānena mānavaḥ bhojayitvā śataṃ nityaṃ naro vedavidāṃ varam // BrP_218.29 nyāyaviddharmaviduṣām itihāsavidāṃ tathā na yāti narakaṃ ghoraṃ saṃsāraṃ na ca sevate // BrP_218.30 sarvakāmasamāyuktaḥ pretya cāpy aśnute sukham evaṃ karmasamāyukto ramate vigatajvaraḥ // BrP_218.31 rūpavān kīrtimāṃś caiva dhanavāṃś copajāyate etad vaḥ sarvam ākhyātam annadānaphalaṃ mahat mūlam etat tu dharmāṇāṃ pradānānāṃ ca bho dvijāḥ // BrP_218.32 paralokagatānāṃ tu svakarmasthānavāsinām teṣāṃ śrāddhaṃ kathaṃ jñeyaṃ putraiś cānyaiś ca bandhubhiḥ // BrP_219.1 namaskṛtya jagannāthaṃ vārāhaṃ lokabhāvanam śṛṇudhvaṃ saṃpravakṣyāmi śrāddhakalpaṃ yathoditam // BrP_219.2 purā kokājale magnān pitṝn uddhṛtavān vibhuḥ śrāddhaṃ kṛtvā tadā devo yathā tatra dvijottamāḥ // BrP_219.3 kimarthaṃ te tu kokāyāṃ nimagnāḥ pitaro 'mbhasi kathaṃ tenoddhṛtās te vai vārāheṇa dvijottama // BrP_219.4 tasmin kokāmukhe tīrthe bhuktimuktiphalaprade śrotum icchāmahe brūhi paraṃ kautūhalaṃ hi naḥ // BrP_219.5 tretādvāparayoḥ saṃdhau pitaro divyamānuṣāḥ purā merugireḥ pṛṣṭhe viśvair devaiḥ saha sthitāḥ // BrP_219.6 teṣāṃ samupaviṣṭānāṃ pitṝṇāṃ somasaṃbhavā kanyā kāntimatī divyā purataḥ prāñjaliḥ sthitā tām ūcuḥ pitaro divyā ye tatrāsan samāgatāḥ // BrP_219.7 kāsi bhadre prabhuḥ ko vā bhavatyā vaktum arhasi // BrP_219.8 sā provāca pitṝn devān kalā cāndramasīti ha prabhutve bhavatām eva varayāmi yadīcchatha // BrP_219.9 ūrjā nāmāsti prathamaṃ svadhā ca tadanantaram bhavadbhiś cādyaiva kṛtaṃ nāma koketi bhāvitam // BrP_219.10 te hi tasyā vacaḥ śrutvā pitaro divyamānuṣāḥ tasyā mukhaṃ nirīkṣanto na tṛptim adhijagmire // BrP_219.11 viśvedevāś ca tāñ jñātvā kanyāmukhanirīkṣakān yogacyutān nirīkṣyaiva vihāya tridivaṃ gatāḥ // BrP_219.12 bhagavān api śītāṃśur ūrjāṃ nāpaśyad ātmajām samākulamanā dadhyau kva gateti mahāyaśāḥ // BrP_219.13 sa viveda tadā somaḥ prāptāṃ pitṝṃś ca kāmataḥ taiś cāvalokitāṃ hārdāt svīkṛtāṃ ca tapobalāt // BrP_219.14 tataḥ krodhaparītātmā pitṝñ śaśadharo dvijāḥ śaśāpa nipatiṣyadhvaṃ yogabhraṣṭā vicetasaḥ // BrP_219.15 yasmād adattāṃ matkanyāṃ kāmayadhvaṃ subāliśāḥ yasmād dhṛtavatī ceyaṃ patīn pitṛmatī satī // BrP_219.16 svatantrā dharmam utsṛjya tasmād bhavatu nimnagā koketi prathitā loke śiśirādrisamāśritā // BrP_219.17 itthaṃ śaptāś candramasā pitaro divyamānuṣāḥ yogabhraṣṭā nipatitā himavatpādabhūtale // BrP_219.18 ūrjā tatraiva patitā girirājasya vistṛte prasthe tīrthaṃ samāsādya saptasāmudram uttamam // BrP_219.19 kokā nāma tato vegān nadī tīrthaśatākulā plāvayantī gireḥ śṛṅgaṃ sarpaṇāt tu sarit smṛtā // BrP_219.20 atha te pitaro viprā yogahīnā mahānadīm dadṛśuḥ śītasalilāṃ na vidus tāṃ sulocanām // BrP_219.21 tatas tu girirāḍ dṛṣṭvā pitṝṃs tāṃs tu kṣudhārditān badarīm ādideśātha dhenuṃ caikāṃ madhusravām // BrP_219.22 kṣīraṃ madhu ca tad divyaṃ kokāmbho badarīphalam idaṃ girivareṇaiṣāṃ poṣaṇāya nirūpitam // BrP_219.23 tayā vṛttyā tu vasatāṃ pitṝṇāṃ munisattamāḥ daśa varṣasahasrāṇi yayur ekam aho yathā // BrP_219.24 evaṃ loke vipitari tathaiva vigatasvadhe daityā babhūvur balino yātudhānāś ca rākṣasāḥ // BrP_219.25 te tān pitṛgaṇān daityā yātudhānāś ca vegitāḥ viśvair devair virahitān sarvataḥ samupādravan // BrP_219.26 daiteyān yātudhānāṃś ca dṛṣṭvaivāpatato dvijāḥ kokātaṭasthām uttuṅgāṃ śilāṃ te jagṛhū ruṣā // BrP_219.27 gṛhītāyāṃ śilāyāṃ tu kokā vegavatī pitṝn chādayām āsa toyena plāvayantī himācalam // BrP_219.28 pitṝn antarhitān dṛṣṭvā daiteyā rākṣasās tathā vibhītakaṃ samāruhya nirāhārās tirohitāḥ // BrP_219.29 salilena viṣīdantaḥ pitaraḥ kṣudbhramāturāḥ viṣīdamānam ātmānaṃ samīkṣya salilāśayāḥ jagur janārdanaṃ devaṃ pitaraḥ śaraṇaṃ harim // BrP_219.30 jayasva govinda jagannivāsa jayo 'stu naḥ keśava te prasādāt janārdanāsmān salilāntarasthān uddhartum arhasy anaghapratāpa BrP_219.31 niśācarair dāruṇadarśanaiḥ prabho vareṇya vaikuṇṭha varāha viṣṇo nārāyaṇāśeṣamaheśvareśa prayāhi bhītāñ jaya padmanābha BrP_219.32 upendra yogin madhukaiṭabhaghna viṣṇo anantācyuta vāsudeva śrīśārṅgacakrāmbujaśaṅkhapāṇe rakṣasva deveśvara rākṣasebhyaḥ BrP_219.33 tvaṃ pitā jagataḥ śaṃbho nānyaḥ śaktaḥ prabādhitum niśācaragaṇaṃ bhīmam atas tvāṃ śaraṇaṃ gatāḥ // BrP_219.34 tvannāmasaṃkīrtanato niśācarā dravanti bhūtāny apayānti cārayaḥ nāśaṃ tathā saṃprati yānti viṣṇo dharmādi satyaṃ bhavatīha mukhyam BrP_219.35 itthaṃ stutaḥ sa pitṛbhir dharaṇīdharas tu tuṣṭas tadāviṣkṛtadivyamūrtiḥ kokāmukhe pitṛgaṇaṃ salile nimagnaṃ devo dadarśa śirasātha śilāṃ vahantam BrP_219.36 taṃ dṛṣṭvā salile magnaṃ kroḍarūpī janārdanaḥ bhītaṃ pitṛgaṇaṃ viṣṇur uddhartuṃ matir ādadhe // BrP_219.37 daṃṣṭrāgreṇa samāhatya śilāṃ cikṣepa śūkaraḥ pitṝn ādāya ca vibhur ujjahāra śilātalāt // BrP_219.38 varāhadaṃṣṭrāsaṃlagnāḥ pitaraḥ kanakojjvalāḥ kokāmukhe gatabhayāḥ kṛtā devena viṣṇunā // BrP_219.39 uddhṛtya ca pitṝn devo viṣṇutīrthe tu śūkaraḥ dadau samāhitas tebhyo viṣṇur lohārgale jalam // BrP_219.40 tataḥ svaromasaṃbhūtān kuśān ādāya keśavaḥ svedodbhavāṃs tilāṃś caiva cakre colmukam uttamam // BrP_219.41 jyotiḥ sūryaprabhaṃ kṛtvā pātraṃ tīrthaṃ ca kāmikam sthitaḥ koṭivaṭasyādho vāri gaṅgādharaṃ śuci // BrP_219.42 tuṅgakūṭāt samādāya yajñīyān oṣadhīrasān madhukṣīrarasān gandhān puṣpadhūpānulepanān // BrP_219.43 ādāya dhenuṃ saraso ratnāny ādāya cārṇavāt daṃṣṭrayollikhya dharaṇīm abhyukṣya salilena ca // BrP_219.44 gharmodbhavenopalipya kuśair ullikhya tāṃ punaḥ pariṇīyolmukenainām abhyukṣya ca punaḥ punaḥ // BrP_219.45 kuśān ādāya prāgagrāṃl lomakūpāntarasthitān ṛṣīn āhūya papraccha kariṣye pitṛtarpaṇam // BrP_219.46 tair apy ukte kuruṣveti viśvān devāṃs tato vibhuḥ āhūya mantratas teṣāṃ viṣṭarāṇi dadau prabhuḥ // BrP_219.47 āhūya mantratas teṣāṃ vedoktavidhinā hariḥ akṣatair daivatārakṣāṃ cakre cakragadādharaḥ // BrP_219.48 akṣatās tu yavauṣadhyaḥ sarvadevāṃśasaṃbhavāḥ rakṣanti sarvatra diśo rakṣārthaṃ nirmitā hi te // BrP_219.49 devadānavadaityeṣu yakṣarakṣaḥsu caiva hi nahi kaścit kṣayaṃ teṣāṃ kartuṃ śaktaś carācare // BrP_219.50 na kenacit kṛtaṃ yasmāt tasmāt te hy akṣatāḥ kṛtāḥ devānāṃ te hi rakṣārthaṃ niyuktā viṣṇunā purā // BrP_219.51 kuśagandhayavaiḥ puṣpair arghyaṃ kṛtvā ca śūkaraḥ viśvebhyo devebhya iti tatas tān paryapṛcchata // BrP_219.52 pitṝn āvāhayiṣyāmi ye divyā ye ca mānuṣāḥ āvāhayasveti ca tair uktas tv āvāhayec chuciḥ // BrP_219.53 śliṣṭamūlāgradarbhāṃs tu satilān veda vedavit jānāv āropya hastaṃ tu dadau savyena cāsanam // BrP_219.54 tathaiva jānusaṃsthena kareṇaikena tān pitṝn vārāhaḥ pitṛviprāṇām āyāntu na itīrayan // BrP_219.55 apahatety uvācaiva rakṣaṇaṃ cāpasavyataḥ kṛtvā cāvāhanaṃ cakre pitṝṇāṃ nāmagotrataḥ // BrP_219.56 tat pitaro manojarān āgacchata itīrayan saṃvatsarair ity udīrya tato 'rghyaṃ teṣu vinyaset // BrP_219.57 yās tiṣṭhanty amṛtā vāco yan maiti ca pituḥ pituḥ yan me pitāmahāity evaṃ dadāv arghyaṃ pitāmaha // BrP_219.58 yan me prapitāmahāiti dadau ca prapitāmahe kuśagandhatilonmiśraṃ sapuṣpam apasavyataḥ // BrP_219.59 tadvan mātāmahebhyas tu vidhiṃ cakre janārdanaḥ tān arcya bhūyo gandhādyair dhūpaṃ dattvā tu bhaktitaḥ // BrP_219.60 ādityā vasavo rudrā ity uccārya jagatprabhuḥ tataś cānnaṃ samādāya sarpistilakuśākulam // BrP_219.61 vidhāya pātre tac caiva paryapṛcchat tato munīn agnau kariṣya iti taiḥ kuruṣveti ca coditaḥ // BrP_219.62 āhutitritayaṃ dadyāt somāyāgner yamāya ca ye māmakāiti ca japed yajuḥsaptakam acyutam // BrP_219.63 hutāvaśiṣṭaṃ ca dadau nāmagotrasamanvitam trir āhutikam ekaikaṃ pitaraṃ tu prati dvijāḥ // BrP_219.64 ato 'vaśiṣṭam annādyaṃ piṇḍapātre tu nikṣipet tato 'nnaṃ sarasaṃ svādu dadau pāyasapūrvakam // BrP_219.65 pratyagram ekadā svinnam aparyuṣitam uttamam alpaśākaṃ bahuphalaṃ ṣaḍrasam amṛtopamam // BrP_219.66 yad brāhmaṇeṣu pradadau piṇḍapātre pitṝṃs tathā vedapūrvaṃ pitṛsvannam ājyaplutaṃ madhūkṣitam // BrP_219.67 mantritaṃ pṛthivīty evaṃ madhuvātātṛcaṃ jagau bhuñjāneṣu tu vipreṣu japan vai mantrapañcakam // BrP_219.68 yat te prakāram ārabhya nādhikaṃ te tato jagau trimadhu trisuparṇaṃ ca bṛhadāraṇyakaṃ tathā // BrP_219.69 jajāpa vaiṣāṃ jāpyaṃ tu sūktaṃ sauraṃ sapauruṣam bhuktavatsu ca vipreṣu pṛṣṭvā tṛptā stha ity uta // BrP_219.70 tṛptāḥ smeti sakṛt toyaṃ dadau maunavimocanam piṇḍapātraṃ samādāya cchāyāyai pradadau tataḥ // BrP_219.71 sā tad annaṃ dvidhā kṛtvā tridhaikaikam athākarot vārāho bhūm athollikhya samācchādya kuśair api // BrP_219.72 dakṣiṇāgrān kuśān kṛtvā teṣām upari cāsanam satileṣu samūleṣu kuśeṣv eva tu saṃśrayaḥ // BrP_219.73 gandhapuṣpādikaṃ kṛtvā tataḥ piṇḍaṃ tu bhaktitaḥ pṛthivī dadhīr ity uktvā tataḥ piṇḍaṃ pradattavān // BrP_219.74 pitāmahāḥ prapitāmahās tatheti cāntarikṣataḥ mātāmahānām apy evaṃ dadau piṇḍān sa śūkaraḥ // BrP_219.75 piṇḍanirvāpaṇocchiṣṭam annaṃ lepabhujeṣv adāt etad vaḥ pitar ity uktvā dadau vāsāṃsi bhaktitaḥ // BrP_219.76 dvyaṅgulajāni śuklāni dhautāny abhinavāni ca gandhapuṣpādikaṃ dattvā kṛtvā caiṣāṃ pradakṣiṇām // BrP_219.77 ācamyācāmayed viprān paitrān ādau tataḥ surān tatas tv abhyukṣya tāṃ bhūmiṃ dattvāpaḥ sumanokṣatān // BrP_219.78 satilāmbu pitṛṣv ādau dattvā deveṣu sākṣatam akṣayyaṃ nas tv iti pitṝn prīyatām iti devatāḥ // BrP_219.79 prīṇayitvā parāvṛtya trir japec cāghamarṣaṇam tato nivṛtya tu japed yan me nāma itīrayan // BrP_219.80 gṛhān naḥ pitaro datta dhanadhānyaprapūritān arghyapātrāṇi piṇḍānām antare sa pavitrakān // BrP_219.81 nikṣipyorjaṃ vahantīti kokātoyam atho 'japat himakṣīraṃ madhutilān pitṝṇāṃ tarpaṇaṃ dadau // BrP_219.82 svastīty ukte paitṛkais tu sorāhne pnāvatarpayan rajataṃ dakṣiṇāṃ dattvā viprān devo gadādharaḥ // BrP_219.83 saṃvibhāgaṃ manuṣyebhyo dadau svad iti cābruvan kaścit saṃpannam ity uktvā pratyuktas tair dvijottamāḥ // BrP_219.84 abhiramyatām ity uvāca procus te 'bhiratāḥ sma vai śiṣṭam annaṃ ca papraccha tair iṣṭaiḥ saha coditaḥ // BrP_219.85 pāṇāv ādāya tān viprān kuryād anugatas tadā vāje vāje iti paṭhan bahir vedi vinirgataḥ // BrP_219.86 koṭitīrthajalenāsāv apasavyaṃ samutkṣipan alagnān vipulān vālān prārthayām āsa cāśiṣam // BrP_219.87 dātāro no 'bhivardhantāṃ tais tatheti samīritaḥ pradakṣiṇam upāvṛtya kṛtvā pādābhivādanam // BrP_219.88 āsanāni dadau caiṣāṃ chādayām āsa śūkaraḥ viśrāmyatāṃ praviśyātha piṇḍaṃ jagrāha madhyamam // BrP_219.89 chāyāmayī mahī patnī tasyai piṇḍam adāt prabhuḥ ādhatta pitaro garbham ity uktvā sāpi rūpiṇī // BrP_219.90 piṇḍaṃ gṛhītvā viprāṇāṃ cakre pādābhivandanam visarjanaṃ pitṝṇāṃ sa kartukāmaś ca śūkaraḥ // BrP_219.91 kokā ca pitaraś caiva procuḥ svārthakaraṃ vacaḥ śaptāś ca bhagavan pūrvaṃ divasthā himabhānunā // BrP_219.92 yogabhraṣṭā bhaviṣyadhvaṃ sarva eva divaś cyutāḥ tad evaṃ bhavatā trātāḥ praviśanto rasātalam // BrP_219.93 yogabhraṣṭāṃś ca viśveśās tatyajur yogarakṣiṇaḥ tat te bhūyo 'bhirakṣantu viśve devā hi naḥ sadā // BrP_219.94 svargaṃ yāsyāmaś ca vibho prasādāt tava śūkara somo 'dhidevo 'smākaṃ ca bhavatv acyuta yogadhṛk // BrP_219.95 yogādhāras tathā somas trāyate na kadācana divi bhūmau sadā vāso bhavatv asmāsu yogataḥ // BrP_219.96 antarikṣe ca keṣāṃcin māsaṃ puṣṭis tathāstu naḥ ūrjā ceyaṃ hi naḥ patnī svadhānāmnā tu viśrutā // BrP_219.97 bhavatv eṣaiva yogāḍhyā yogamātā ca khecarī ity evam uktaḥ pitṛbhir vārāho bhūtabhāvanaḥ // BrP_219.98 provācātha pitṝn viṣṇus tāṃ ca kokāṃ mahānadīm yad uktaṃ tu bhavadbhir me sarvam etad bhaviṣyati // BrP_219.99 yamo 'dhidevo bhavatāṃ somaḥ svādhyāya īritaḥ adhiyajñas tathaivāgnir bhavatāṃ kalpanā tv iyam // BrP_219.100 agnir vāyuś ca sūryaś ca sthānaṃ hi bhavatām iti brahmā viṣṇuś ca rudraś ca bhavatām adhipūruṣāḥ // BrP_219.101 ādityā vasavo rudrā bhavatāṃ mūrtayas tv imāḥ yogino yogadehāś ca yogadhārāś ca suvratāḥ // BrP_219.102 kāmato vicariṣyadhvaṃ phaladāḥ sarvajantuṣu svargasthān narakasthāṃś ca bhūmisthāṃś ca carācarān // BrP_219.103 nijayogabalenaivāpyāyayiṣyadhvam uttamāḥ iyam ūrjā śaśisutā kīlālamadhuvigrahā // BrP_219.104 bhaviṣyati mahābhāgā dakṣasya duhitā svadhā tatreyaṃ bhavatāṃ patnī bhaviṣyati varānanā // BrP_219.105 kokānadīti vikhyātā girirājasamāśritā tīrthakoṭimahāpuṇyā madrūpaparipālitā // BrP_219.106 asyām adya prabhṛti vai nivatsyāmy aghanāśakṛt varāhadarśanaṃ puṇyaṃ pūjanaṃ bhuktimuktidam // BrP_219.107 kokāsalilapānaṃ ca mahāpātakanāśanam tīrtheṣv āplavanaṃ puṇyam upavāsaś ca svargadaḥ // BrP_219.108 dānam akṣayyam uditaṃ janmamṛtyujarāpaham māghe māsy asite pakṣe bhavadbhir uḍupakṣaye // BrP_219.109 kokāmukham upāgamya sthātavyaṃ dinapañcakam tasmin kāle tu yaḥ śrāddhaṃ pitṝṇāṃ nirvapiṣyati // BrP_219.110 prāguktaphalabhāgī sa bhaviṣyati na saṃśayaḥ ekādaśīṃ dvādaśīṃ ca stheyam atra mayā sadā // BrP_219.111 yas tatropavased dhīmān sa prāguktaphalaṃ labhet tad vrajadhvaṃ mahābhāgāḥ sthānam iṣṭaṃ yatheṣṭataḥ // BrP_219.112 aham apy atra vatsyāmīty uktvā so 'ntaradhīyata gate varāhe pitaraḥ kokām āmantrya te yayuḥ // BrP_219.113 kokāpi tīrthasahitā saṃsthitā girirājani chāyā mahīmayī kroḍī piṇḍaprāśanabṛṃhitā // BrP_219.114 garbham ādāya saśraddhā vārāhasyaiva sundarī tato 'syāḥ prābhavat putro bhaumas tu narakāsuraḥ prāgjyotiṣaṃ ca nagaram asya dattaṃ ca viṣṇunā // BrP_219.115 evaṃ mayoktaṃ varadasya viṣṇoḥ kokāmukhe divyavarāharūpam śrutvā naras tyaktamalo vipāpmā daśāśvamedheṣṭiphalaṃ labheta BrP_219.116 bhūyaḥ prabrūhi bhagavañ śrāddhakalpaṃ suvistarāt kathaṃ kva ca kadā keṣu kais tad brūhi tapodhana // BrP_220.1 śṛṇudhvaṃ muniśārdūlāḥ śrāddhakalpaṃ suvistarāt yathā yatra yadā yeṣu yair dravyais tad vadāmy aham // BrP_220.2 brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śrāddhaṃ svavaraṇoditam kuladharmam anutiṣṭhadbhir dātavyaṃ mantrapūrvakam // BrP_220.3 strībhir varṇāvaraiḥ śūdrair viprāṇām anuśāsanāt amantrakaṃ vidhipūrvaṃ vahniyāgavivarjitam // BrP_220.4 puṣkarādiṣu tīrtheṣu puṇyeṣv āyataneṣu ca śikhareṣu girīndrāṇāṃ puṇyadeśeṣu bho dvijāḥ // BrP_220.5 saritsu puṇyatoyāsu nadeṣu ca saraḥsu ca saṃgameṣu nadīnāṃ ca samudreṣu ca saptasu // BrP_220.6 svanulipteṣu geheṣu sveṣv anujñāpiteṣu ca divyapādapamūleṣu yajñiyeṣu hradeṣu ca // BrP_220.7 śrāddham eteṣu dātavyaṃ varjyam eteṣu cocyate kirāteṣu kaliṅgeṣu koṅkaṇeṣu kṛmiṣv api // BrP_220.8 daśārṇeṣu kumāryeṣu taṅgaṇeṣu kratheṣv api sindhor uttarakūleṣu narmadāyāś ca dakṣiṇe // BrP_220.9 pūrveṣu karatoyāyā na deyaṃ śrāddham ucyate śrāddhaṃ deyam uśantīha māsi māsy uḍupakṣaye // BrP_220.10 paurṇamāseṣu śrāddhaṃ ca kartavyam ṛkṣagocare nityaśrāddham adaivaṃ ca manuṣyaiḥ saha gīyate // BrP_220.11 naimittikaṃ suraiḥ sārdhaṃ nityaṃ naimittikaṃ tathā kāmyāny anyāni śrāddhāni pratisaṃvatsaraṃ dvijaiḥ // BrP_220.12 vṛddhiśrāddhaṃ ca kartavyaṃ jātakarmādikeṣu ca tatra yugmān dvijān āhur mantrapūrvaṃ tu vai dvijāḥ // BrP_220.13 kanyāṃ gate savitari dināni daśa pañca ca pūrveṇaiveha vidhinā śrāddhaṃ tatra vidhīyate // BrP_220.14 pratipaddhanalābhāya dvitīyā dvipadapradā putrārthinī tṛtīyā tu caturthī śatrunāśinī // BrP_220.15 śriyaṃ prāpnoti pañcamyāṃ ṣaṣṭhyāṃ pūjyo bhaven naraḥ gaṇādhipatyaṃ saptamyām aṣṭamyāṃ buddhim uttamām // BrP_220.16 striyo navamyāṃ prāpnoti daśamyāṃ pūrṇakāmatām vedāṃs tathāpnuyāt sarvān ekādaśyāṃ kriyāparaḥ // BrP_220.17 dvādaśyāṃ jayalābhaṃ ca prāpnoti pitṛpūjakaḥ prajāvṛddhiṃ paśuṃ medhāṃ svātantryaṃ puṣṭim uttamām // BrP_220.18 dīrghāyur athavaiśvaryaṃ kurvāṇas tu trayodaśīm avāpnoti na saṃdehaḥ śrāddhaṃ śraddhāsamanvitaḥ // BrP_220.19 yathāsaṃbhavinānnena śrāddhaṃ śraddhāsamanvitaḥ yuvānaḥ pitaro yasya mṛtāḥ śastreṇa vā hatāḥ // BrP_220.20 tena kāryaṃ caturdaśyāṃ teṣāṃ tṛptim abhīpsatā śrāddhaṃ kurvann amāvāsyāṃ yatnena puruṣaḥ śuciḥ // BrP_220.21 sarvān kāmān avāpnoti svargaṃ cānantam aśnute ataḥparaṃ muniśreṣṭhāḥ śṛṇudhvaṃ vadato mama // BrP_220.22 pitṝṇāṃ prītaye yatra yad deyaṃ prītikāriṇā māsaṃ tṛptiḥ pitṝṇāṃ tu haviṣyānnena jāyate // BrP_220.23 māsadvayaṃ matsyamāṃsais tṛptiṃ yānti pitāmahāḥ trīn māsān hāriṇaṃ māṃsaṃ vijñeyaṃ pitṛtṛptaye // BrP_220.24 puṣṇāti caturo māsāñ śaśasya piśitaṃ pitṝn śākunaṃ pañca vai māsān ṣaṇ māsāñ śūkarāmiṣam // BrP_220.25 chāgalaṃ sapta vai māsān aiṇeyaṃ cāṣṭamāsakān karoti tṛptiṃ nava vai rurumāṃsaṃ na saṃśayaḥ // BrP_220.26 gavyaṃ māṃsaṃ pitṛtṛptiṃ karoti daśamāsikīm tathaikādaśa māsāṃs tu aurabhraṃ pitṛtṛptidam // BrP_220.27 saṃvatsaraṃ tathā gavyaṃ payaḥ pāyasam eva ca vādhrīnam āmiṣaṃ lohaṃ kālaśākaṃ tathā madhu // BrP_220.28 rohitāmiṣam annaṃ ca dattāny ātmakulodbhavaiḥ anantaṃ vai prayacchanti tṛptiyogaṃ sutāṃs tathā // BrP_220.29 pitṝṇāṃ nātra saṃdeho gayāśrāddhaṃ ca bho dvijāḥ yo dadāti guḍonmiśrāṃs tilān vā śrāddhakarmaṇi // BrP_220.30 madhu vā madhumiśraṃ vā akṣayaṃ sarvam eva tat api naḥ sa kule bhūyād yo no dadyāj jalāñjalim // BrP_220.31 pāyasaṃ madhusaṃyuktaṃ varṣāsu ca maghāsu ca eṣṭavyā bahavaḥ putrā yady eko 'pi gayāṃ vrajet // BrP_220.32 gaurīṃ vāpy udvahet kanyāṃ nīlaṃ vā vṛṣam utsṛjet kṛttikāsu pitṝn arcya svargam āpnoti mānavaḥ // BrP_220.33 apatyakāmo rohiṇyāṃ saumye tejasvitāṃ labhet śauryam ārdrāsu cāpnoti kṣetrāṇi ca punarvasau // BrP_220.34 puṣye tu dhanam akṣayyam āśleṣe cāyur uttamam maghāsu ca prajāṃ puṣṭiṃ saubhāgyaṃ phālgunīṣu ca // BrP_220.35 pradhānaśīlo bhavati sāpatyaś cottarāsu ca prayāti śreṣṭhatāṃ śāstre haste śrāddhaprado naraḥ // BrP_220.36 rūpaṃ tejaś ca citrāsu tathāpatyam avāpnuyāt vāṇijyalābhadā svātī viśākhā putrakāmadā // BrP_220.37 kurvantāṃ cānurādhāsu tā dadyuś cakravartitām ādhipatyaṃ ca jyeṣṭhāsu mūle cārogyam uttamam // BrP_220.38 āṣāḍhāsu yaśaḥprāptir uttarāsu viśokatā śravaṇena śubhāṃl lokān dhaniṣṭhāsu dhanaṃ mahat // BrP_220.39 vedavittvam abhijiti bhiṣaksiddhiṃ ca vāruṇe ajāvikaṃ prauṣṭhapadyāṃ vinded gāvas tathottare // BrP_220.40 revatīṣu tathā kupyam aśvinīṣu turaṃgamān śrāddhaṃ kurvaṃs tathāpnoti bharaṇīṣv āyur uttamam // BrP_220.41 evaṃ phalam avāpnoti ṛkṣeṣv eteṣu tattvavit tasmāt kāmyāni śrāddhāni deyāni vidhivad dvijāḥ // BrP_220.42 kanyārāśigate sūrye phalam atyantam icchatā yān yān kāmān abhidhyāyan kanyārāśigate ravau // BrP_220.43 śrāddhaṃ kurvanti manujās tāṃs tān kāmāṃl labhanti te nāndīmukhānāṃ kartavyaṃ kanyārāśigate ravau // BrP_220.44 paurṇamāsyāṃ tu kartavyaṃ vārāhavacanaṃ yathā divyabhaumāntarikṣāṇi sthāvarāṇi carāṇi ca // BrP_220.45 piṇḍam icchanti pitaraḥ kanyārāśigate ravau kanyāṃ gate savitari yāny ahāni tu ṣoḍaśa // BrP_220.46 kratubhis tāni tulyāni devo nārāyaṇo 'bravīt rājasūyāśvamedhābhyāṃ ya icched durlabhaṃ phalam // BrP_220.47 apy ambuśākamūlādyaiḥ pitṝn kanyāgate 'rcayet uttarāhastanakṣatragate tīkṣṇāṃśumālini // BrP_220.48 yo 'rcayet svapitṝn bhaktyā tasya vāsas triviṣṭape hastarkṣage dinakare pitṛrājānuśāsanāt // BrP_220.49 tāvat pitṛpurī śūnyā yāvad vṛścikadarśanam vṛścike samatikrānte pitaro daivataiḥ saha // BrP_220.50 niḥśvasya pratigacchanti śāpaṃ dattvā suduḥsaham aṣṭakāsu ca kartavyaṃ śrāddhaṃ manvantarāsu vai // BrP_220.51 anvaṣṭakāsu kramaśo mātṛpūrvaṃ tad iṣyate grahaṇe ca vyatīpāte ravicandrasamāgame // BrP_220.52 janmarkṣe grahapīḍāyāṃ śrāddhaṃ pārvaṇam ucyate ayanadvitaye śrāddhaṃ viṣuvadvitaye tathā // BrP_220.53 saṃkrāntiṣu ca kartavyaṃ śrāddhaṃ vidhivad uttamam eṣu kāryaṃ dvijāḥ śrāddhaṃ piṇḍanirvāpaṇād ṛte // BrP_220.54 vaiśākhasya tṛtīyāyāṃ navamyāṃ kārttikasya ca śrāddhaṃ kāryaṃ tu śuklāyāṃ saṃkrāntividhinā naraiḥ // BrP_220.55 trayodaśyāṃ bhādrapade māghe candrakṣaye 'hani śrāddhaṃ kāryaṃ pāyasena dakṣiṇāyanavac ca tat // BrP_220.56 yadā ca śrotriyo 'bhyeti gehaṃ vedavid agnimān tenaikena ca kartavyaṃ śrāddhaṃ vidhivad uttamam // BrP_220.57 śrāddhīyadravyasaṃprāptir yadā syāt sādhusaṃmatā pārvaṇena vidhānena śrāddhaṃ kāryaṃ tathā dvijaiḥ // BrP_220.58 pratisaṃvatsaraṃ kāryaṃ mātāpitror mṛte 'hani pitṛvyasyāpy aputrasya bhrātur jyeṣṭhasya caiva hi // BrP_220.59 pārvaṇaṃ devapūrvaṃ syād ekoddiṣṭaṃ surair vinā dvau daive pitṛkārye trīn ekaikam ubhayatra vā // BrP_220.60 mātāmahānām apy evaṃ sarvam ūhena kīrtitam pretībhūtasya satataṃ bhuvi piṇḍaṃ jalaṃ tathā // BrP_220.61 satilaṃ sakuśaṃ dadyād bahir jalasamīpataḥ tṛtīye 'hni ca kartavyaṃ pretāsthicayanaṃ dvijaiḥ // BrP_220.62 daśāhe brāhmaṇaḥ śuddho dvādaśāhena kṣatriyaḥ vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati // BrP_220.63 sūtakānte gṛhe śrāddham ekoddiṣṭaṃ pracakṣate dvādaśe 'hani māse ca tripakṣe ca tataḥ param // BrP_220.64 māsi māsi ca kartavyaṃ yāvat saṃvatsaraṃ dvijāḥ tata parataraṃ kāryaṃ sapiṇḍīkaraṇaṃ kramāt // BrP_220.65 kṛte sapiṇḍīkaraṇe pārvaṇaṃ procyate punaḥ tataḥ prabhṛti nirmuktāḥ pretatvāt pitṛtāṃ gatāḥ // BrP_220.66 amūrtā mūrtimantaś ca pitaro dvividhāḥ smṛtāḥ nāndīmukhās tv amūrtāḥ syur mūrtimanto 'tha pārvaṇāḥ ekoddiṣṭāśinaḥ pretāḥ pitṝṇāṃ nirṇayas tridhā // BrP_220.67 kathaṃ sapiṇḍīkaraṇaṃ kartavyaṃ dvijasattama pretībhūtasya vidhivad brūhi no vadatāṃ vara // BrP_220.68 sapiṇḍīkaraṇaṃ viprāḥ śṛṇudhvaṃ vadato mama tac cāpi devarahitam ekārghaikapavitrakam // BrP_220.69 naivāgnau karaṇaṃ tatra tac cāvāhanavarjitam apasavyaṃ ca tatrāpi bhojayed ayujo dvijān // BrP_220.70 viśeṣas tatra cānyo 'sti pratimāsakriyādikaḥ taṃ kathyamānam ekāgrāḥ śṛṇudhvaṃ me dvijottamāḥ // BrP_220.71 tilagandhodakair yuktaṃ tatra pātracatuṣṭayam kuryāt pitṝṇāṃ tritayam ekaṃ pretasya ca dvijāḥ // BrP_220.72 pātratraye pretapātrād arghaṃ caiva prasecayet ye samānā iti japan pūrvavac cheṣam ācaret // BrP_220.73 strīṇām apy evam eva syād ekoddiṣṭam udāhṛtam sapiṇḍīkaraṇaṃ tāsāṃ putrābhāve na vidyate // BrP_220.74 pratisaṃvatsaraṃ kāryam ekoddiṣṭaṃ naraiḥ striyāḥ mṛtāhani ca tat kāryaṃ pitṝṇāṃ vidhicoditam // BrP_220.75 putrābhāve sapiṇḍās tu tadabhāve sahodarāḥ kuryur etaṃ vidhiṃ samyak putrasya ca sutāḥ sutāḥ // BrP_220.76 kuryān mātāmahānāṃ tu putrikātanayas tathā dvyāmuṣyāyaṇasaṃjñās tu mātāmahapitāmahān // BrP_220.77 pūjayeyur yathānyāyaṃ śrāddhair naimittikair api sarvābhāve striyaḥ kuryuḥ svabhartṝṇām amantrakam // BrP_220.78 tadabhāve ca nṛpatiḥ kārayet tv akuṭumbinām tajjātīyair naraiḥ samyag vāhādyāḥ sakalāḥ kriyāḥ // BrP_220.79 sarveṣām eva varṇānāṃ bāndhavo nṛpatir yataḥ etā vaḥ kathitā viprā nityā naimittikās tathā // BrP_220.80 vakṣye śrāddhāśrayām anyāṃ nityanaimittikāṃ kriyām darśas tatra nimittaṃ tu vidyād indukṣayānvitaḥ // BrP_220.81 nityas tu niyataḥ kālas tasmin kuryād yathoditam sapiṇḍīkaraṇād ūrdhvaṃ pitur yaḥ prapitāmahaḥ // BrP_220.82 sa tu lepabhujaṃ yāti praluptaḥ pitṛpiṇḍataḥ teṣāṃ hi yaś caturtho 'nyaḥ sa tu lepabhujo bhavet // BrP_220.83 so 'pi saṃbandhato hīnam upabhogaṃ prapadyate pitā pitāmahaś caiva tathaiva prapitāmahaḥ // BrP_220.84 piṇḍasaṃbandhino hy ete vijñeyāḥ puruṣās trayaḥ lepasaṃbandhinaś cānye pitāmahapitāmahāt // BrP_220.85 prabhṛtyuktās trayas teṣāṃ yajamānaś ca saptamaḥ ity eṣa munibhiḥ proktaḥ saṃbandhaḥ sāptapauruṣaḥ // BrP_220.86 yajamānāt prabhṛty ūrdhvam anulepabhujas tathā tato 'nye pūrvajāḥ sarve ye cānye narakaukasaḥ // BrP_220.87 ye 'pi tiryaktvam āpannā ye ca bhūtādisaṃsthitāḥ tān sarvān yajamāno vai śrāddhaṃ kurvan yathāvidhi // BrP_220.88 sa samāpyāyate viprā yena yena vadāmi tat annaprakiraṇaṃ yat tu manuṣyaiḥ kriyate bhuvi // BrP_220.89 tena tṛptim upāyānti ye piśācatvam āgatāḥ yad ambu snānavastrotthaṃ bhūmau patati bho dvijāḥ // BrP_220.90 tena ye tarutāṃ prāptās teṣāṃ tṛptiḥ prajāyate yās tu gandhāmbukaṇikāḥ patanti dharaṇītale // BrP_220.91 tābhir āpyāyanaṃ teṣāṃ devatvaṃ ye kule gatāḥ uddhṛteṣv atha piṇḍeṣu yāś cāmbukaṇikā bhuvi // BrP_220.92 tābhir āpyāyanaṃ teṣāṃ ye tiryaktvaṃ kule gatāḥ ye cādantāḥ kule bālāḥ kriyāyogād bahiṣkṛtāḥ // BrP_220.93 vipannās tv anadhikārāḥ saṃmārjitajalāśinaḥ bhuktvā cācāmatāṃ yac ca yaj jalaṃ cāṅghriśaucajam // BrP_220.94 brāhmaṇānāṃ tathaivānyat tena tṛptiṃ prayānti vai evaṃ yo yajamānasya yaś ca teṣāṃ dvijanmanām // BrP_220.95 kaścij jalānnavikṣepaḥ śucir ucchiṣṭa eva vā tenānnena kule tatra ye ca yonyantaraṃ gatāḥ // BrP_220.96 prayānty āpyāyanaṃ viprāḥ samyak śrāddhakriyāvatām anyāyopārjitair arthair yac chrāddhaṃ kriyate naraiḥ // BrP_220.97 tṛpyante te na cāṇḍālapulkasādyāsu yoniṣu evam āpyāyanaṃ viprā bahūnām eva bāndhavaiḥ // BrP_220.98 śrāddhaṃ kurvadbhir atrāmbuvikṣepaiḥ saṃprajāyate tasmāc chrāddhaṃ naro bhaktyā śākenāpi yathāvidhi // BrP_220.99 kurvīta kurvataḥ śrāddhaṃ kule kaścin na sīdati śrāddhaṃ deyaṃ tu vipreṣu saṃyateṣv agnihotriṣu // BrP_220.100 avadāteṣu vidvatsu śrotriyeṣu viśeṣataḥ triṇāciketas trimadhus trisuparṇaḥ ṣaḍaṅgavit // BrP_220.101 mātāpitṛparaś caiva svasrīyaḥ sāmavedavit ṛtvikpurohitācāryam upādhyāyaṃ ca bhojayet // BrP_220.102 mātulaḥ śvaśuraḥ śyālaḥ saṃbandhī droṇapāṭhakaḥ maṇḍalabrāhmaṇo yas tu purāṇārthaviśāradaḥ // BrP_220.103 akalpaḥ kalpasaṃtuṣṭaḥ pratigrahavivarjitaḥ ete śrāddhe niyoktavyā brāhmaṇāḥ paṅktipāvanāḥ // BrP_220.104 nimantrayeta pūrvedyuḥ pūrvoktān dvijasattamān daive niyoge pitrye ca tāṃs tathaivopakalpayet // BrP_220.105 taiś ca saṃyamibhir bhāvyaṃ yas tu śrāddhaṃ kariṣyati śrāddhaṃ dattvā ca bhuktvā ca maithunaṃ yo 'dhigacchati // BrP_220.106 pitaras tasya vai māsaṃ tasmin retasi śerate gatvā ca yoṣitaṃ śrāddhe yo bhuṅkte yas tu gacchati // BrP_220.107 retomūtrakṛtāhārās taṃ māsaṃ pitaras tayoḥ tasmāt tv aprathamaṃ kāryaṃ prājñenopanimantraṇam // BrP_220.108 aprāptau taddine vāpi varjyā yoṣitprasaṅginaḥ bhikṣārtham āgatāṃś cāpi kālena saṃyatān yatīn // BrP_220.109 bhojayet praṇipātādyaiḥ prasādya yatamānasaḥ yoginaś ca tadā śrāddhe bhojanīyā vipaścitā // BrP_220.110 yogādhārā hi pitaras tasmāt tān pūjayet sadā brāhmaṇānāṃ sahasrāṇi eko yogī bhaved yadi // BrP_220.111 yajamānaṃ ca bhoktṝṃś ca naur ivāmbhasi tārayet pitṛgāthā tathaivātra gīyate brahmavādibhiḥ // BrP_220.112 yā gītā pitṛbhiḥ pūrvam ailasyāsīn mahīpateḥ kadā naḥ saṃtatāv agryaḥ kasyacid bhavitā sutaḥ // BrP_220.113 yo yogibhuktaśeṣān no bhuvi piṇḍān pradāsyati gayāyām athavā piṇḍaṃ khaḍgamāṃsaṃ tathā haviḥ // BrP_220.114 kālaśākaṃ tilājyaṃ ca tṛptaye kṛsaraṃ ca naḥ vaiśvadevaṃ ca saumyaṃ ca khaḍgamāṃsaṃ paraṃ haviḥ // BrP_220.115 viṣāṇavarjaṃ śirasa ā pādād āśiṣāmahe dadyāc chrāddhaṃ trayodaśyāṃ maghāsu ca yathāvidhi // BrP_220.116 madhusarpiḥsamāyuktaṃ pāyasaṃ dakṣiṇāyane tasmāt saṃpūjayed bhaktyā svapitṝn vidhivan naraḥ // BrP_220.117 kāmān abhīpsan sakalān pāpād ātmavimocanam vasūn rudrāṃs tathādityān nakṣatragrahatārakāḥ // BrP_220.118 prīṇayanti manuṣyāṇāṃ pitaraḥ śrāddhatarpitāḥ āyuḥ prajāṃ dhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca // BrP_220.119 prayacchanti tathā rājyaṃ pitaraḥ śrāddhatarpitāḥ tathāparāhṇaḥ pūrvāhṇāt pitṝṇām atiricyate // BrP_220.120 saṃpūjya svāgatenaitān sadane 'bhyāgatān dvijān pavitrapāṇir ācāntān āsaneṣūpaveśayet // BrP_220.121 śrāddhaṃ kṛtvā vidhānena saṃbhojya ca dvijottamān visarjayet priyāṇy uktvā praṇipatya ca bhaktitaḥ // BrP_220.122 ādvāram anugacchec ca āgacched anumoditaḥ tato nityakriyāṃ kuryād bhojayec ca tathātithīn // BrP_220.123 nityakriyāṃ pitṝṇāṃ ca kecid icchanti sattamāḥ na pitṝṇāṃ tathaivānye śeṣaṃ pūrvavad ācaret // BrP_220.124 pṛthaktvena vadanty anye kecit pūrvaṃ ca pūrvavat tatas tad annaṃ bhuñjīta saha bhṛtyādibhir naraḥ // BrP_220.125 evaṃ kurvīta dharmajñaḥ śrāddhaṃ pitryaṃ samāhitaḥ yathā ca vipramukhyānāṃ paritoṣo 'bhijāyate // BrP_220.126 idānīṃ saṃpravakṣyāmi varjanīyān dvijādhamān mitradhruk kunakhī klībaḥ kṣayī śuklī vaṇikpathaḥ // BrP_220.127 śyāvadanto 'tha khalvāṭaḥ kāṇo 'ndho badhiro jaḍaḥ mūkaḥ paṅguḥ kuṇiḥ ṣaṇḍho duścarmā vyaṅgakekarau // BrP_220.128 kuṣṭhī raktekṣaṇaḥ kubjo vāmano vikaṭo 'lasaḥ mitraśatrur duṣkulīnaḥ paśupālo nirākṛtiḥ // BrP_220.129 parivittiḥ parivettā parivedanikāsutaḥ vṛṣalīpatis tatsutaś ca na bhavec chrāddhabhug dvijaḥ // BrP_220.130 vṛṣalīputrasaṃskartā anūḍho didhiṣūpatiḥ bhṛtakādhyāpako yas tu bhṛtakādhyāpitaś ca yaḥ // BrP_220.131 sūtakānnopajīvī ca mṛgayuḥ somavikrayī abhiśastas tathā stenaḥ patito vārddhuṣiḥ śaṭhaḥ // BrP_220.132 piśuno vedasaṃtyāgī dānāgnityāganiṣṭhuraḥ rājñaḥ purohito bhṛtyo vidyāhīno 'tha matsarī // BrP_220.133 vṛddhadviḍ durdharaḥ krūro mūḍho devalakas tathā nakṣatrasūcakaś caiva parvakāraś ca garhitaḥ // BrP_220.134 ayājyayājakaḥ ṣaṇḍho garhitā ye ca ye 'dhamāḥ na te śrāddhe niyoktavyā dṛṣṭvāmī paṅktidūṣakāḥ // BrP_220.135 asatāṃ pragraho yatra satāṃ caivāvamānanā daṇḍo devakṛtas tatra sadyaḥ patati dāruṇaḥ // BrP_220.136 hitvāgamaṃ suvihitaṃ bāliśaṃ yas tu bhojayet ādidharmaṃ samutsṛjya dātā tatra vinaśyati // BrP_220.137 yas tv āśritaṃ dvijaṃ tyaktvā anyam ānīya bhojayet tanniḥśvāsāgninirdagdhas tatra dātā vinaśyati // BrP_220.138 vastrābhāve kriyā nāsti yajñā vedās tapāṃsi ca tasmād vāsāṃsi deyāni śrāddhakāle viśeṣataḥ // BrP_220.139 kauśeyaṃ kṣaumakārpāsaṃ dukūlam ahataṃ tathā śrāddhe tv etāni yo dadyāt kāmān āpnoti cottamān // BrP_220.140 yathā goṣu prabhūtāsu vatso vindati mātaram tathānnaṃ tatra viprāṇāṃ jantur yatrāvatiṣṭhate // BrP_220.141 nāmagotraṃ ca mantrāṃś ca dattam annaṃ na yanti te api ye nidhanaṃ prāptās tṛptis tān upatiṣṭhate // BrP_220.142 devatābhyaḥ pitṛbhyaś ca mahāyogibhya eva ca namaḥ svāhāyai svadhāyai nityam eva bhavantv iti // BrP_220.143 ādyāvasāne śrāddhasya trir āvṛttyā japet tadā piṇḍanirvapaṇe vāpi japed evaṃ samāhitaḥ // BrP_220.144 kṣipram āyānti pitaro rākṣasāḥ pradravanti ca prīyante triṣu lokeṣu mantro 'yaṃ tārayaty uta // BrP_220.145 kṣaumasūtraṃ navaṃ dadyāc chāṇaṃ kārpāsikaṃ tathā pattrorṇaṃ paṭṭasūtraṃ ca kauśeyaṃ ca vivarjayet // BrP_220.146 varjayec cādaśaṃ prājño yadyapy avyāhataṃ bhavet na prīṇayanty athaitāni dātuś cāpy anayo bhavet // BrP_220.147 na nivedyo bhavet piṇḍaḥ pitṝṇāṃ yas tu jīvati iṣṭenānnena bhakṣyeṇa bhojayet taṃ yathāvidhi // BrP_220.148 piṇḍam agnau sadā dadyād bhogārthī satataṃ naraḥ patnyai dadyāt prajārthī ca madhyamaṃ mantrapūrvakam // BrP_220.149 uttamāṃ dyutim anvicchan piṇḍaṃ goṣu prayacchati prajñāṃ caiva yaśaḥ kīrtim apsu caiva nivedayet // BrP_220.150 prārthayan dīrgham āyuś ca vāyasebhyaḥ prayacchati kumāraśālām anvicchan kukkuṭebhyaḥ prayacchati // BrP_220.151 eke viprāḥ punaḥ prāhuḥ piṇḍoddharaṇam agrataḥ anujñātas tu viprais taiḥ kāmam uddhriyatām iti // BrP_220.152 tasmāc chrāddhaṃ tathā kāryaṃ yathoktam ṛṣibhiḥ purā anyathā tu bhaved doṣaḥ pitṝṇāṃ nopatiṣṭhati // BrP_220.153 yavair vrīhitilair māṣair godhūmaiś caṇakais tathā saṃtarpayet pitṝn mudgaiḥ śyāmākaiḥ sarṣapadravaiḥ // BrP_220.154 nīvārair hastiśyāmākaiḥ priyaṅgubhis tathārghayet prasātikāṃ satūlikāṃ dadyāc chrāddhe vicakṣaṇaḥ // BrP_220.155 āmram āmrātakaṃ bilvaṃ dāḍimaṃ bījapūrakam prācīnāmalakaṃ kṣīraṃ nārikelaṃ parūṣakam // BrP_220.156 nāraṅgaṃ ca sakharjūraṃ drākṣānīlakapitthakam paṭolaṃ ca priyālaṃ ca karkandhūbadarāṇi ca // BrP_220.157 vikaṅkataṃ vatsakaṃ ca kastvārur vārakān api etāni phalajātāni śrāddhe deyāni yatnataḥ // BrP_220.158 guḍaśarkaramatsyaṇḍī deyaṃ phāṇitamūrmuram gavyaṃ payo dadhi ghṛtaṃ tailaṃ ca tilasaṃbhavam // BrP_220.159 saindhavaṃ sāgarotthaṃ ca lavaṇaṃ sārasaṃ tathā nivedayec chucīn gandhāṃś candanāgurukuṅkumān // BrP_220.160 kālaśākaṃ tandulīyaṃ vāstukaṃ mūlakaṃ tathā śākam āraṇyakaṃ cāpi dadyāt puṣpāṇy amūni ca // BrP_220.161 jāticampakalodhrāś ca mallikābāṇabarbarī vṛntāśokāṭarūṣaṃ ca tulasī tilakaṃ tathā // BrP_220.162 pāvantīṃ śatapattrāṃ ca gandhaśephālikām api kubjakaṃ tagaraṃ caiva mṛgam āraṇyaketakīm // BrP_220.163 yūthikām atimuktaṃ ca śrāddhayogyāni bho dvijāḥ kamalaṃ kumudaṃ padmaṃ puṇḍarīkaṃ ca yatnataḥ // BrP_220.164 indīvaraṃ kokanadaṃ kahlāraṃ ca niyojayet kuṣṭhaṃ māṃsī vālakaṃ ca kukkuṭī jātipattrakam // BrP_220.165 nalikośīramustaṃ ca granthiparṇī ca sundarī punar apy evamādīni gandhayogyāni cakṣate // BrP_220.166 gugguluṃ candanaṃ caiva śrīvāsam aguruṃ tathā dhūpāni pitṛyogyāni ṛṣiguggulam eva ca // BrP_220.167 rājamāṣāṃś ca caṇakān masūrān koradūṣakān vipruṣān markaṭāṃś caiva kodravāṃś caiva varjayet // BrP_220.168 māhiṣaṃ cāmaraṃ mārgam āvikaikaśaphodbhavam straiṇam auṣṭram āvikaṃ ca dadhi kṣīraṃ ghṛtaṃ tyajet // BrP_220.169 tālaṃ varuṇakākolau bahupattrārjunīphalam jambīraṃ raktabilvaṃ ca śālasyāpi phalaṃ tyajet // BrP_220.170 matsyasūkarakūrmāś ca gāvo varjyā viśeṣataḥ pūtikaṃ mṛganābhiṃ ca rocanāṃ padmacandanam // BrP_220.171 kāleyakaṃ tūgragandhaṃ turuṣkaṃ cāpi varjayet pālaṅkaṃ ca kumārīṃ ca kirātaṃ piṇḍamūlakam // BrP_220.172 gṛñjanaṃ cukrikāṃ cukraṃ varumāṃ canapattrikām jīvaṃ ca śatapuṣpāṃ ca nālikāṃ gandhaśūkaram // BrP_220.173 halabhṛtyaṃ sarṣapaṃ ca palāṇḍuṃ laśunaṃ tyajet mānakandaṃ viṣakandaṃ vajrakandaṃ gadāsthikam // BrP_220.174 puruṣālvaṃ sapiṇḍāluṃ śrāddhakarmaṇi varjayet alābuṃ tiktaparṇāṃ ca kūṣmāṇḍaṃ kaṭukatrayam // BrP_220.175 vārtākaṃ śivajātaṃ ca lomaśāni vaṭāni ca kālīyaṃ raktavāṇāṃ ca balākā lakucaṃ tathā // BrP_220.176 śrāddhakarmaṇi varjyāni vibhītakaphalaṃ tathā āranālaṃ ca śuktaṃ ca śīrṇaṃ paryuṣitaṃ tathā // BrP_220.177 nogragandhaṃ ca dātavyaṃ kovidārakaśigrukau atyamlaṃ picchilaṃ sūkṣmaṃ yātayāmaṃ ca sattamāḥ // BrP_220.178 na ca deyaṃ gatarasaṃ madyagandhaṃ ca yad bhavet hiṅgūgragandhaṃ phaṇiśaṃ bhūnimbaṃ nimbarājike // BrP_220.179 kustumburuṃ kaliṅgotthaṃ varjayed amlavetasam dāḍimaṃ māgadhīṃ caiva nāgarārdrakatittiḍīḥ // BrP_220.180 āmrātakaṃ jīvakaṃ ca tumburuṃ ca niyojayet pāyasaṃ śālmalīmudgān modakādīṃś ca bhaktitaḥ // BrP_220.181 pānakaṃ ca rasālaṃ ca gokṣīraṃ ca nivedayet yāni cābhyavahāryāṇi svādusnigdhāni bho dvijāḥ // BrP_220.182 īṣadamlakaṭūny eva deyāni śrāddhakarmaṇi atyamlaṃ cātilavaṇam atiriktakaṭūni ca // BrP_220.183 āsurāṇīha bhojyāni tāny ato dūratas tyajet mṛṣṭasnigdhāni yāni syur īṣatkaṭvamlakāni ca // BrP_220.184 svādūni devabhojyāni tāni śrāddhe niyojayet chāgamāṃsaṃ vārtikaṃ ca taittiraṃ śaśakāmiṣam // BrP_220.185 śivālāvakarājīvamāṃsaṃ śrāddhe niyojayet vāghrīṇasaṃ raktaśivaṃ lohaṃ śalkasamanvitam // BrP_220.186 siṃhatuṇḍaṃ ca khaḍgaṃ ca śrāddhe yojyaṃ tathocyate yad apy uktaṃ hi manunā rohitaṃ pratiyojayet // BrP_220.187 yoktavyaṃ havyakavyeṣu tathā na viprayojayet evam uktaṃ mayā viprā vārāheṇāvalokitam // BrP_220.188 mayā niṣiddhaṃ bhuñjāno rauravaṃ narakaṃ vrajet etāni ca niṣiddhāni vārāheṇa tapodhanāḥ // BrP_220.189 abhakṣyāṇi dvijātīnāṃ na deyāni pitṛṣv api rohitaṃ śūkaraṃ kūrmaṃ godhāhaṃsaṃ ca varjayet // BrP_220.190 cakravākaṃ ca madguṃ ca śalkahīnāṃś ca matsyakān kuraraṃ ca nirasthiṃ ca vāsahātaṃ ca kukkuṭān // BrP_220.191 kalaviṅkamayūrāṃś ca bhāradvājāṃś ca śārṅgakān nakulolūkamārjārāṃl lopān anyān sudurgrahān // BrP_220.192 ṭiṭṭibhān sārdhajambūkān vyāghra-ṛkṣatarakṣukān etān anyāṃś ca saṃduṣṭān yo bhakṣayati durmatiḥ // BrP_220.193 sa mahāpāpakārī tu rauravaṃ narakaṃ vrajet pitṛṣv etāṃs tu yo dadyāt pāpātmā garhitāmiṣān // BrP_220.194 sa svargasthān api pitṝn narake pātayiṣyati kusumbhaśākaṃ jambīraṃ sigrukaṃ kovidārakam // BrP_220.195 piṇyākaṃ vipruṣaṃ caiva masūraṃ gṛñjanaṃ śaṇam kodravaṃ kokilākṣaṃ ca cukraṃ kambukapadmakam // BrP_220.196 cakoraśyenamāṃsaṃ ca vartulālābutālinīm phalaṃ tālatarūṇāṃ ca bhuktyā narakam ṛcchati // BrP_220.197 dattvā pitṛṣu taiḥ sārdhaṃ vrajet pūyavahaṃ naraḥ tasmāt sarvaprayatnena nāharet tu vicakṣaṇaḥ // BrP_220.198 niṣiddhāni varāheṇa svayaṃ pitrartham ādarāt varam evātmamāṃsasya bhakṣaṇaṃ munayaḥ kṛtam // BrP_220.199 na tv eva hi niṣiddhānām ādānaṃ puṃbhir ādarāt ajñānād vā pramādād vā sakṛd etāni ca dvijāḥ // BrP_220.200 bhakṣitāni niṣiddhāni prāyaścittaṃ tataś caret phalamūladadhikṣīratakragomūtrayāvakaiḥ // BrP_220.201 bhojyānnabhojyasaṃbhukte pratyekaṃ dinasaptakam evaṃ niṣiddhācaraṇe kṛte sakṛd api dvijaiḥ // BrP_220.202 śuddhiṃ neyaṃ śarīraṃ tu viṣṇubhaktair viśeṣataḥ niṣiddhaṃ varjayed dravyaṃ yathoktaṃ ca dvijottamāḥ // BrP_220.203 samāhṛtya tataḥ śrāddhaṃ kartavyaṃ nijaśaktitaḥ evaṃ vidhānataḥ śrāddhaṃ kṛtvā svavibhavocitam ābrahmastambaparyantaṃ jagat prīṇāti mānavaḥ // BrP_220.204 pitā jīvati yasyātha mṛtau dvau pitarau pituḥ kathaṃ śrāddhaṃ hi kartavyam etad vistaraśo vada // BrP_220.205 yasmai dadyāt pitā śrāddhaṃ tasmai dadyāt sutaḥ svayam evaṃ na hīyate dharmo laukiko vaidikas tathā // BrP_220.206 mṛtaḥ pitā jīvati ca yasya brahman pitāmahaḥ sa hi śrāddhaṃ kathaṃ kuryād etat tvaṃ vaktum arhasi // BrP_220.207 pituḥ piṇḍaṃ pradadyāc ca bhojayec ca pitāmaham prapitāmahasya piṇḍaṃ vai hy ayaṃ śāstreṣu nirṇayaḥ // BrP_220.208 mṛteṣu piṇḍaṃ dātavyaṃ jīvantaṃ cāpi bhojayet sapiṇḍīkaraṇaṃ nāsti na ca pārvaṇam iṣyate // BrP_220.209 ācāram ācared yas tu pitṛmedhāśritaṃ naraḥ āyuṣā dhanaputraiś ca vardhaty āśu na saṃśayaḥ // BrP_220.210 pitṛmedhādhyāyam imaṃ śrāddhakāleṣu yaḥ paṭhet tad annam asya pitaro 'śnanti ca triyugaṃ dvijāḥ // BrP_220.211 evaṃ mayoktaḥ pitṛmedhakalpaḥ pāpāpahaḥ puṇyavivardhanaś ca śrotavya eṣa prayatair naraiś ca śrāddheṣu caivāpy anukīrtayeta BrP_220.212 evaṃ samyag gṛhasthena devatāḥ pitaras tathā saṃpūjyā havyakavyābhyām annenātithibāndhavāḥ // BrP_221.1 bhūtāni bhṛtyāḥ sakalāḥ paśupakṣipipīlikāḥ bhikṣavo yācamānāś ca ye cānye pānthakā gṛhe // BrP_221.2 sadācāraratā viprāḥ sādhunā gṛhamedhinā pāpaṃ bhuṅkte samullaṅghya nityanaimittikīḥ kriyāḥ // BrP_221.3 kathitaṃ bhavatā vipra nityanaimittikaṃ ca yat nityaṃ naimittikaṃ kāmyaṃ trividhaṃ karma pauruṣam // BrP_221.4 sadācāraṃ mune śrotum icchāmo vadatas tava yaṃ kurvan sukham āpnoti paratreha ca mānavaḥ // BrP_221.5 gṛhasthena sadā kāryam ācāraparirakṣaṇam na hy ācāravihīnasya bhadram atra paratra vā // BrP_221.6 yajñadānatapāṃsīha puruṣasya na bhūtaye bhavanti yaḥ sadācāraṃ samullaṅghya pravartate // BrP_221.7 durācāro hi puruṣo nehāyur vindate mahat kāryo dharmaḥ sadācāra ācārasyaiva lakṣaṇam // BrP_221.8 tasya svarūpaṃ vakṣyāmi sadācārasya bho dvijāḥ ātmanaikamanā bhūtvā tathaiva paripālayet // BrP_221.9 trivargasādhane yatnaḥ kartavyo gṛhamedhinā tatsaṃsiddhau gṛhasthasya siddhir atra paratra ca // BrP_221.10 pādenāpy asya pāratryaṃ kuryāc chreyaḥ svam ātmavān ardhena cātmabharaṇaṃ nityanaimittikāni ca // BrP_221.11 pādenaiva tathāpy asya mūlabhūtaṃ vivardhayet evam ācarato viprā arthaḥ sāphalyam ṛcchati // BrP_221.12 tadvat pāpaniṣedhārthaṃ dharmaḥ kāryo vipaścitā paratrārthas tathaivānyaḥ kāryo 'traiva phalapradaḥ // BrP_221.13 pratyavāyabhayāt kāmas tathānyaś cāvirodhavān dvidhā kāmo 'pi racitas trivargāyāvirodhakṛt // BrP_221.14 parasparānubandhāṃś ca sarvān etān vicintayet viparītānubandhāṃś ca budhyadhvaṃ tān dvijottamāḥ // BrP_221.15 dharmo dharmānubandhārtho dharmo nātmārthapīḍakaḥ ubhābhyāṃ ca dvidhā kāmaṃ tena tau ca dvidhā punaḥ // BrP_221.16 brāhme muhūrte budhyeta dharmārthāv anucintayet samutthāya tathācamya prasnāto niyataḥ śuciḥ // BrP_221.17 pūrvāṃ saṃdhyāṃ sanakṣatrāṃ paścimāṃ sadivākarām upāsīta yathānyāyaṃ naināṃ jahyād anāpadi // BrP_221.18 asatpralāpam anṛtaṃ vākpāruṣyaṃ ca varjayet asacchāstram asadvādam asatsevāṃ ca vai dvijāḥ // BrP_221.19 sāyaṃprātas tathā homaṃ kurvīta niyatātmavān nodayāstamane caivam udīkṣeta vivasvataḥ // BrP_221.20 keśaprasādhanādarśadantadhāvanam añjanam pūrvāhṇa eva kāryāṇi devatānāṃ ca tarpaṇam // BrP_221.21 grāmāvasathatīrthānāṃ kṣetrāṇāṃ caiva vartmani na viṇmūtram anuṣṭheyaṃ na ca kṛṣṭe na govraje // BrP_221.22 nagnāṃ parastriyaṃ nekṣen na paśyed ātmanaḥ śakṛt udakyādarśanasparśam evaṃ saṃbhāṣaṇaṃ tathā // BrP_221.23 nāpsu mūtraṃ purīṣaṃ vā maithunaṃ vā samācaret nādhitiṣṭhec chakṛnmūtre keśabhasmasapālikāḥ // BrP_221.24 tuṣāṅgāraviśīrṇāni rajjuvastrādikāni ca nādhitiṣṭhet tathā prājñaḥ pathi vastrāṇi vā bhuvi // BrP_221.25 pitṛdevamanuṣyāṇāṃ bhūtānāṃ ca tathārcanam kṛtvā vibhavataḥ paścād gṛhastho bhoktum arhati // BrP_221.26 prāṅmukhodaṅmukho vāpi svācānto vāgyataḥ śuciḥ bhuñjīta cānnaṃ taccitto hy antarjānuḥ sadā naraḥ // BrP_221.27 upaghātam ṛte doṣān nānnasyodīrayed budhaḥ pratyakṣalavaṇaṃ varjyam annam ucchiṣṭam eva ca // BrP_221.28 na gacchan na ca tiṣṭhan vai viṇmūtrotsargam ātmavān kurvīta caivam ucchiṣṭaṃ na kiṃcid api bhakṣayet // BrP_221.29 ucchiṣṭo nālapet kiṃcit svādhyāyaṃ ca vivarjayet na paśyec ca raviṃ cenduṃ nakṣatrāṇi ca kāmataḥ // BrP_221.30 bhinnāsanaṃ ca śayyāṃ ca bhājanaṃ ca vivarjayet gurūṇām āsanaṃ deyam abhyutthānādisatkṛtam // BrP_221.31 anukūlaṃ tathālāpam abhikurvīta buddhimān tatrānugamanaṃ kuryāt pratikūlaṃ na saṃcaret // BrP_221.32 naikavastraś ca bhuñjīta na kuryād devatārcanam nāvāhayed dvijān agnau homaṃ kurvīta buddhimān // BrP_221.33 na snāyīta naro nagno na śayīta kadācana na pāṇibhyām ubhābhyāṃ tu kaṇḍūyeta śiras tathā // BrP_221.34 na cābhīkṣṇaṃ śiraḥsnānaṃ kāryaṃ niṣkāraṇaṃ budhaiḥ śiraḥsnātaś ca tailena nāṅgaṃ kiṃcid upaspṛśet // BrP_221.35 anadhyāyeṣu sarveṣu svādhyāyaṃ ca vivarjayet brāhmaṇānalagosūryān nāvamanyet kadācana // BrP_221.36 udaṅmukho divā rātrāv utsargaṃ dakṣiṇāmukhaḥ ābādhāsu yathākāmaṃ kuryān mūtrapurīṣayoḥ // BrP_221.37 duṣkṛtaṃ na guror brūyāt kruddhaṃ cainaṃ prasādayet parivādaṃ na śṛṇuyād anyeṣām api kurvatām // BrP_221.38 panthā deyo brāhmaṇānāṃ rājño duḥkhāturasya ca vidyādhikasya garbhiṇyā rogārtasya mahīyataḥ // BrP_221.39 mūkāndhabadhirāṇāṃ ca mattasyonmattakasya ca devālayaṃ caidyataruṃ tathaiva ca catuṣpatham // BrP_221.40 vidyādhikaṃ guruṃ caiva budhaḥ kuryāt pradakṣiṇam upānadvastramālyādi dhṛtam anyair na dhārayet // BrP_221.41 caturdaśyāṃ tathāṣṭamyāṃ pañcadaśyāṃ ca parvasu tailābhyaṅgaṃ tathā bhogaṃ yoṣitaś ca vivarjayet // BrP_221.42 notkṣiptabāhujaṅghaś ca prājñas tiṣṭhet kadācana na cāpi vikṣipet pādau pādaṃ pādena nākramet // BrP_221.43 puṃścalyāḥ kṛtakāryasya bālasya patitasya ca marmābhighātam ākrośaṃ paiśunyaṃ ca vivarjayet // BrP_221.44 dambhābhimānaṃ taikṣṇyaṃ ca na kurvīta vicakṣaṇaḥ mūrkhonmattavyasanino virūpān api vā tathā // BrP_221.45 nyūnāṅgāṃś cādhanāṃś caiva nopahāsena dūṣayet parasya daṇḍaṃ nodyacchec chikṣārthaṃ śiṣyaputrayoḥ // BrP_221.46 tadvan nopaviśet prājñaḥ pādenākṛṣya cāsanam saṃyāvaṃ kṛśaraṃ māṃsaṃ nātmārtham upasādhayet // BrP_221.47 sāyaṃ prātaś ca bhoktavyaṃ kṛtvā cātithipūjanam prāṅmukhodaṅmukho vāpi vāgyato dantadhāvanam // BrP_221.48 kurvīta satataṃ viprā varjayed varjyavīrudham nodakśirāḥ svapej jātu na ca pratyakśirā naraḥ // BrP_221.49 śiras tv āgastyām ādhāya śayītātha puraṃdarīm na tu gandhavatīṣv apsu śayīta na tathoṣasi // BrP_221.50 uparāge paraṃ snānam ṛte dinam udāhṛtam apamṛjyān na vastrāntair gātrāṇy ambarapāṇibhiḥ // BrP_221.51 na cāvadhūnayet keśān vāsasī na ca nirdhunet anulepanam ādadyān nāsnātaḥ karhicid budhaḥ // BrP_221.52 na cāpi raktavāsāḥ syāc citrāsitadharo 'pi vā na ca kuryād viparyāsaṃ vāsasor nāpi bhūṣayoḥ // BrP_221.53 varjyaṃ ca vidaśaṃ vastram atyantopahataṃ ca yat kīṭakeśāvapannaṃ ca tathā śvabhir avekṣitam // BrP_221.54 avalīḍhaṃ śunā caiva sāroddharaṇadūṣitam pṛṣṭhamāṃsaṃ vṛthāmāṃsaṃ varjyamāṃsaṃ ca varjayet // BrP_221.55 na bhakṣayec ca satataṃ pratyakṣaṃ lavaṇaṃ naraḥ varjyaṃ ciroṣitaṃ viprāḥ śuṣkaṃ paryuṣitaṃ ca yat // BrP_221.56 piṣṭaśākekṣupayasāṃ vikārā dvijasattamāḥ tathā māṃsavikārāś ca naiva varjyāś ciroṣitāḥ // BrP_221.57 udayāstamane bhānoḥ śayanaṃ ca vivarjayet nāsnāto naiva saṃviṣṭo na caivānyamanā naraḥ // BrP_221.58 na caiva śayane norvyām upaviṣṭo na śabdakṛt preṣyāṇām apradāyātha na bhuñjīta kadācana // BrP_221.59 bhuñjīta puruṣaḥ snātaḥ sāyaṃprātar yathāvidhi paradārā na gantavyāḥ puruṣeṇa vipaścitā // BrP_221.60 iṣṭāpūrtāyuṣāṃ hantrī paradāragatir nṛṇām nahīdṛśam anāyuṣyaṃ loke kiṃcana vidyate // BrP_221.61 yādṛśaṃ puruṣasyeha paradārābhimarśanam devāgnipitṛkāryāṇi tathā gurvabhivādanam // BrP_221.62 kurvīta samyag ācamya tadvad annabhujikriyām aphenaśabdagandhābhir adbhir acchābhir ādarāt // BrP_221.63 ācāmec caiva tadvac ca prāṅmukhodaṅmukho 'pi vā antarjalād āvasathād valmīkān mūṣikāsthalāt // BrP_221.64 kṛtaśaucāvaśiṣṭāś ca varjayet pañca vai mṛdaḥ prakṣālya hastau pādau ca samabhyukṣya samāhitaḥ // BrP_221.65 antarjānus tathācāmet triś catur vāpi vai naraḥ parimṛjya dvir āvartya khāni mūrdhānam eva ca // BrP_221.66 samyag ācamya toyena kriyāṃ kurvīta vai śuciḥ kṣute 'valīḍhe vāte ca tathā niṣṭhīvanādiṣu // BrP_221.67 kuryād ācamanaṃ sparśe vāspṛṣṭasyārkadarśanam kurvītālambhanaṃ cāpi dakṣiṇaśravaṇasya ca // BrP_221.68 yathāvibhavato hy etat pūrvābhāve tataḥ param na vidyamāne pūrvokta uttaraprāptir iṣyate // BrP_221.69 na kuryād dantasaṃgharṣaṃ nātmano dehatāḍanam svāpe 'dhvani tathā bhuñjan svādhyāyaṃ ca vivarjayet // BrP_221.70 saṃdhyāyāṃ maithunaṃ cāpi tathā prasthānam eva ca tathāparāhṇe kurvīta śraddhayā pitṛtarpaṇam // BrP_221.71 śiraḥsnānaṃ ca kurvīta daivaṃ pitryam athāpi ca prāṅmukhodaṅmukho vāpi śmaśrukarma ca kārayet // BrP_221.72 vyaṅginīṃ varjayet kanyāṃ kulajāṃ vāpy arogiṇīm udvahet pitṛmātroś ca saptamīṃ pañcamīṃ tathā // BrP_221.73 rakṣed dārāṃs tyajed īrṣyāṃ tathāhni svapnamaithune paropatāpakaṃ karma jantupīḍāṃ ca sarvadā // BrP_221.74 udakyā sarvavarṇānāṃ varjyā rātricatuṣṭayam strījanmaparihārārthaṃ pañcamīṃ cāpi varjayet // BrP_221.75 tataḥ ṣaṣṭhyāṃ vrajed rātryāṃ jyeṣṭhayugmāsu rātriṣu yugmāsu putrā jāyante striyo 'yugmāsu rātriṣu // BrP_221.76 vidharmiṇo vai parvādau saṃdhyākāleṣu ṣaṇḍhakāḥ kṣurakarmaṇi riktāṃ vai varjayīta vicakṣaṇaḥ // BrP_221.77 bruvatām avinītānāṃ na śrotavyaṃ kadācana na cotkṛṣṭāsanaṃ deyam anutkṛṣṭasya cādarāt // BrP_221.78 kṣurakarmaṇi cānte ca strīsaṃbhoge ca bho dvijāḥ snāyīta cailavān prājñaḥ kaṭabhūmim upetya ca // BrP_221.79 devavedadvijātīnāṃ sādhusatyamahātmanām guroḥ pativratānāṃ ca brahmayajñatapasvinām // BrP_221.80 parivādaṃ na kurvīta parihāsaṃ ca bho dvijāḥ dhavalāmbarasaṃvītaḥ sitapuṣpavibhūṣitaḥ // BrP_221.81 sadā māṅgalyaveṣaḥ syān na vāmāṅgalyavān bhavet noddhatonmattamūḍhaiś ca nāvinītaiś ca paṇḍitaḥ // BrP_221.82 gacchen maitrīm aśīlena na vayojātidūṣitaiḥ na cātivyayaśīlaiś ca puruṣair naiva vairibhiḥ // BrP_221.83 kāryākṣamair ninditair na na caiva viṭasaṅgibhiḥ nisvair na vādaikaparair naraiś cānyais tathādhamaiḥ // BrP_221.84 suhṛddīkṣitabhūpālasnātakaśvaśuraiḥ saha uttiṣṭhed vibhavāc cainān arcayed gṛham āgatān // BrP_221.85 yathāvibhavato viprāḥ pratisaṃvatsaroṣitān samyag gṛhe 'rcanaṃ kṛtvā yathāsthānam anukramāt // BrP_221.86 saṃpūjayet tathā vahnau pradadyāc cāhutīḥ kramāt prathamāṃ brahmaṇe dadyāt prajānāṃ pataye tataḥ // BrP_221.87 tṛtīyāṃ caiva gṛhyebhyaḥ kaśyapāya tathāparām tato 'numataye dadyād dadyād bahubaliṃ tataḥ // BrP_221.88 pūrvaṃ khyātā mayā yā tu nityakramavidhau kriyā vaiśvadevaṃ tataḥ kuryād vadata śṛṇuta dvijāḥ // BrP_221.89 yathāsthānavibhāgaṃ tu devān uddiśya vai pṛthak parjanyāpodharitrīṇāṃ dadyāt tu maṇike trayam // BrP_221.90 vāyave ca pratidiśaṃ digbhyaḥ prācyādiṣu kramāt brahmaṇe cāntarikṣāya sūryāya ca yathākramāt // BrP_221.91 viśvebhyaś caiva devebhyo viśvabhūtebhya eva ca uṣase bhūtapataye dadyād vottarataḥ śuciḥ // BrP_221.92 svadhā ca nama ity uktvā pitṛbhyaś caiva dakṣiṇe kṛtvāpasavyaṃ vāyavyāṃ yakṣmaitat taiti saṃvadan // BrP_221.93 annāvaśeṣamiśraṃ vai toyaṃ dadyād yathāvidhi devānāṃ ca tataḥ kuryād brāhmaṇānāṃ namaskriyām // BrP_221.94 aṅguṣṭhottarato rekhā pāṇer yā dakṣiṇasya ca etad brāhmam iti khyātaṃ tīrtham ācamanāya vai // BrP_221.95 tarjanyaṅguṣṭhayor antaḥ pitryaṃ tīrtham udāhṛtam pitṝṇāṃ tena toyāni dadyān nāndīmukhād ṛte // BrP_221.96 aṅgulyagre tathā daivaṃ tena divyakriyāvidhiḥ tīrthaṃ kaniṣṭhikāmūle kāyaṃ tatra prajāpateḥ // BrP_221.97 evam ebhiḥ sadā tīrthair vidhānaṃ pitṛbhiḥ saha sadā kāryāṇi kurvīta nānyatīrthaḥ kadācana // BrP_221.98 brāhmeṇācamanaṃ śastaṃ paitryaṃ pitryeṇa sarvadā devatīrthena devānāṃ prājāpatyaṃ jitena ca // BrP_221.99 nāndīmukhānāṃ kurvīta prājñaḥ piṇḍodakakriyām prājāpatyena tīrthena yac ca kiṃcit prajāpateḥ // BrP_221.100 yugapaj jalam agniṃ ca bibhṛyān na vicakṣaṇaḥ gurudevapitṝn viprān na ca pādau prasārayet // BrP_221.101 nācakṣīta dhayantīṃ gāṃ jalaṃ nāñjalinā pibet śaucakāleṣu sarveṣu guruṣv alpeṣu vā punaḥ na vilambeta medhāvī na mukhenānalaṃ dhamet // BrP_221.102 tatra viprā na vastavyaṃ yatra nāsti catuṣṭayam ṛṇapradātā vaidyaś ca śrotriyaḥ sajalā nadī // BrP_221.103 jitabhṛtyo nṛpo yatra balavān dharmatatparaḥ tatra nityaṃ vaset prājñaḥ kutaḥ kunṛpatau sukham // BrP_221.104 paurāḥ susaṃhatā yatra satataṃ nyāyavartinaḥ śāntāmatsariṇo lokās tatra vāsaḥ sukhodayaḥ // BrP_221.105 yasmin kṛṣīvalā rāṣṭre prāyaśo nātimāninaḥ yatrauṣadhāny aśeṣāṇi vaset tatra vicakṣaṇaḥ // BrP_221.106 tatra viprā na vastavyaṃ yatraitat tritayaṃ sadā jigīṣuḥ pūrvavairaś ca janaś ca satatotsavaḥ // BrP_221.107 vasen nityaṃ suśīleṣu sahacāriṣu paṇḍitaḥ yatrāpradhṛṣyo nṛpatir yatra sasyapradā mahī // BrP_221.108 ity etat kathitaṃ viprā mayā vo hitakāmyayā ataḥparaṃ pravakṣyāmi bhakṣyabhojyavidhikriyām // BrP_221.109 bhojyam annaṃ paryuṣitaṃ snehāktaṃ cirasaṃbhṛtam asnehā api godhūmayavagorasavikriyāḥ // BrP_221.110 śaśakaḥ kacchapo godhā śvāvin matsyo 'tha śalyakaḥ bhakṣyāś caite tathā varjyau grāmaśūkarakukkuṭau // BrP_221.111 pitṛdevādiśeṣaṃ ca śrāddhe brāhmaṇakāmyayā prokṣitaṃ cauṣadhārthaṃ ca khādan māṃsaṃ na duṣyati // BrP_221.112 śaṅkhāśmasvarṇarūpyāṇāṃ rajjūnām atha vāsasām śākamūlaphalānāṃ ca tathā vidalacarmaṇām // BrP_221.113 maṇivastrapravālānāṃ tathā muktāphalasya ca pātrāṇāṃ camasānāṃ ca ambunā śaucam iṣyate // BrP_221.114 tathāśmakānāṃ toyena aśmasaṃgharṣaṇena ca sasnehānāṃ ca pātrāṇāṃ śuddhir uṣṇena vāriṇā // BrP_221.115 śūrpāṇām ajinānāṃ ca muśalolūkhalasya ca saṃhatānāṃ ca vastrāṇāṃ prokṣaṇāt saṃcayasya ca // BrP_221.116 valkalānām aśeṣāṇām ambumṛcchaucam iṣyate āvikānāṃ samastānāṃ keśānāṃ caivam iṣyate // BrP_221.117 siddhārthakānāṃ kalkena tilakalkena vā punaḥ śodhanaṃ caiva bhavati upaghātavatāṃ sadā // BrP_221.118 tathā kārpāsikānāṃ ca śuddhiḥ syāj jalabhasmanā dārudantāsthiśṛṅgāṇāṃ takṣaṇāc chuddhir iṣyate // BrP_221.119 punaḥ pākena bhāṇḍānāṃ pārthivānām amedhyatā śuddhaṃ bhaikṣyaṃ kāruhastaḥ paṇyaṃ yoṣinmukhaṃ tathā // BrP_221.120 rathyāgamanavijñānaṃ dāsavargeṇa saṃskṛtam prākpraśastaṃ cirātītam anekāntaritaṃ laghu // BrP_221.121 antaḥ prabhūtaṃ bālaṃ ca vṛddhāntaraviceṣṭitam karmāntāgāraśālāś ca stanadvayaṃ śuci striyāḥ // BrP_221.122 śucayaś ca tathaivāpaḥ sravantyo gandhavarjitāḥ bhūmir viśudhyate kālād dāhamārjanagokulaiḥ // BrP_221.123 lepād ullekhanāt sekād veśma saṃmārjanādinā keśakīṭāvapanne ca goghrāte makṣikānvite // BrP_221.124 mṛdambu bhasma cāpy anne prakṣeptavyaṃ viśuddhaye audumbarāṇām amlena vāriṇā trapusīsayoḥ // BrP_221.125 bhasmāmbubhiś ca kāṃsyānāṃ śuddhiḥ plāvo dravasya ca amedhyāktasya mṛttoyair gandhāpaharaṇena ca // BrP_221.126 anyeṣāṃ caiva dravyāṇāṃ varṇagandhāṃś ca hārayet śuci māṃsaṃ tu cāṇḍālakravyādair vinipātitam // BrP_221.127 rathyāgataṃ ca tailādi śuci gotṛptidaṃ payaḥ rajo 'gnir aśvagochāyā raśmayaḥ pavano mahī // BrP_221.128 vipluṣo makṣikādyāś ca duṣṭasaṅgād adoṣiṇaḥ ajāśvaṃ mukhato medhyaṃ na gor vatsasya cānanam // BrP_221.129 mātuḥ prasravaṇe medhyaṃ śakuniḥ phalapātane āsanaṃ śayanaṃ yānaṃ taṭau nadyās tṛṇāni ca // BrP_221.130 somasūryāṃśupavanaiḥ śudhyante tāni paṇyavat rathyāpasarpaṇe snāne kṣutpānānāṃ ca karmasu // BrP_221.131 ācāmeta yathānyāyaṃ vāsasaḥ paridhāpane spṛṣṭānām atha saṃsparśair dvirathyākardamāmbhasi // BrP_221.132 pakveṣṭakacitānāṃ ca medhyatā vāyusaṃśrayāt prabhūtopahatād annād agram uddhṛtya saṃtyajet // BrP_221.133 śeṣasya prokṣaṇaṃ kuryād ācamyādbhis tathā mṛdā upavāsas trirātraṃ tu duṣṭabhaktāśino bhavet // BrP_221.134 ajñāne jñānapūrve tu taddoṣopaśame na tu udakyāṃ vāvalagnāṃ ca sūtikāntyāvasāyinaḥ // BrP_221.135 spṛṣṭvā snāyīta śaucārthaṃ tathaiva mṛtahāriṇaḥ nāraṃ spṛṣṭvāsthi sasnehaṃ snātvā vipro viśudhyati // BrP_221.136 ācamyaiva tu niḥsnehaṃ gām ālabhyārkam īkṣya vā na laṅghayet tathaivātha ṣṭhīvanodvartanāni ca // BrP_221.137 gṛhād ucchiṣṭaviṇmūtraṃ pādāmbhas tat kṣiped bahiḥ pañcapiṇḍān anuddhṛtya na snāyāt paravāriṇi // BrP_221.138 snāyīta devakhāteṣu gaṅgāhradasaritsu ca nodyānādau vikāleṣu prājñas tiṣṭhet kadācana // BrP_221.139 nālapej janavidviṣṭān vīrahīnās tathā striyaḥ devatāpitṛsacchāstrayajvisaṃnyāsinindakaiḥ // BrP_221.140 kṛtvā tu sparśanālāpaṃ śudhyaty arkāvalokanāt avalokya tathodakyāṃ saṃnyastaṃ patitaṃ śavam // BrP_221.141 vidharmisūtikāṣaṇḍhavivastrāntyāvasāyinaḥ mṛtaniryātakāṃś caiva paradāraratāś ca ye // BrP_221.142 etad eva hi kartavyaṃ prājñaiḥ śodhanam ātmanaḥ abhojyabhikṣupākhaṇḍamārjārakharakukkuṭān // BrP_221.143 patitāpaviddhacāṇḍālamṛtāhārāṃś ca dharmavit saṃspṛśya śudhyate snānād udakyāgrāmaśūkarau // BrP_221.144 tadvac ca sūtikāśaucadūṣitau puruṣāv api yasya cānudinaṃ hānir gṛhe nityasya karmaṇaḥ // BrP_221.145 yaś ca brāhmaṇasaṃtyaktaḥ kilbiṣāśī narādhamaḥ nityasya karmaṇo hāniṃ na kurvīta kadācana // BrP_221.146 tasya tv akaraṇaṃ vakṣye kevalaṃ mṛtajanmasu daśāhaṃ brāhmaṇas tiṣṭhed dānahomavivarjitaḥ // BrP_221.147 kṣatriyo dvādaśāhaṃ ca vaiśyo māsārdham eva ca śūdraś ca māsam āsīta nijakarmavivarjitaḥ // BrP_221.148 tataḥ paraṃ nijaṃ karma kuryuḥ sarve yathocitam pretāya salilaṃ deyaṃ bahir gatvā tu gotrakaiḥ // BrP_221.149 prathame 'hni caturthe ca saptame navame tathā tasyāsthisaṃcayaḥ kāryaś caturthe 'hani gotrakaiḥ // BrP_221.150 ūrdhvaṃ saṃcayanāt teṣām aṅgasparśo vidhīyate gotrakais tu kriyāḥ sarvāḥ kāryāḥ saṃcayanāt param // BrP_221.151 sparśa eva sapiṇḍānāṃ mṛtāhani tathobhayoḥ anvartham icchayā śastrarajjubandhanavahniṣu // BrP_221.152 viṣapratāpādimṛte prāyānāśakayor api bāle deśāntarasthe ca tathā pravrajite mṛte // BrP_221.153 sadyaḥ śaucaṃ manuṣyāṇāṃ tryaham uktam aśaucakam sapiṇḍānāṃ sapiṇḍas tu mṛte 'nyasmin mṛto yadi // BrP_221.154 pūrvaśaucaṃ samākhyātaṃ kāryās tatra dinakriyāḥ eṣa eva vidhir dṛṣṭo janmany api hi sūtake // BrP_221.155 sapiṇḍānāṃ sapiṇḍeṣu yathāvat sodakeṣu ca putre jāte pituḥ snānaṃ sacailasya vidhīyate // BrP_221.156 tatrāpi yadi vānyasminn anuyātas tataḥ param tatrāpi śuddhir uditā pūrvajanmavato dinaiḥ // BrP_221.157 daśadvādaśamāsārdhamāsasaṃkhyair dinair gataiḥ svāḥ svāḥ karmakriyāḥ kuryuḥ sarve varṇā yathāvidhi // BrP_221.158 pretam uddiśya kartavyam ekoddiṣṭam ataḥ param dānāni caiva deyāni brāhmaṇebhyo manīṣibhiḥ // BrP_221.159 yad yad iṣṭatamaṃ loke yac cāsya dayitaṃ gṛhe tat tad guṇavate deyaṃ tad evākṣayam icchatā // BrP_221.160 pūrṇais tu divasaiḥ spṛṣṭvā salilaṃ vāhanāyudhaiḥ dattapretodapiṇḍāś ca sarve varṇāḥ kṛtakriyāḥ // BrP_221.161 kuryuḥ samagrāḥ śucinaḥ paratreha ca bhūtaye adhyetavyā trayī nityaṃ bhavitavyaṃ vipaścitā // BrP_221.162 dharmato dhanam āhāryaṃ yaṣṭavyaṃ cāpi yatnataḥ yena prakupito nātmā jugupsām eti bho dvijāḥ // BrP_221.163 tat kartavyam aśaṅkena yan na gopyaṃ mahājanaiḥ evam ācarato viprāḥ puruṣasya gṛhe sataḥ // BrP_221.164 dharmārthakāmaṃ saṃprāpya paratreha ca śobhanam idaṃ rahasyam āyuṣyaṃ dhanyaṃ buddhivivardhanam // BrP_221.165 sarvapāpaharaṃ puṇyaṃ śrīpuṣṭyārogyadaṃ śivam yaśaḥkīrtipradaṃ nṝṇāṃ tejobalavivardhanam // BrP_221.166 anuṣṭheyaṃ sadā puṃbhiḥ svargasādhanam uttamam brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śūdraiś ca munisattamāḥ // BrP_221.167 jñātavyaṃ suprayatnena samyak śreyobhikāṅkṣibhiḥ jñātvaiva yaḥ sadā kālam anuṣṭhānaṃ karoti vai // BrP_221.168 sarvapāpavinirmuktaḥ svargaloke mahīyate sārāt sārataraṃ cedam ākhyātaṃ dvijasattamāḥ // BrP_221.169 śrutismṛtyuditaṃ dharmaṃ na deyaṃ yasya kasyacit na nāstikāya dātavyaṃ na duṣṭamataye dvijāḥ na dāmbhikāya mūrkhāya na kutarkapralāpine // BrP_221.170 śrotum icchāmahe brahman varṇadharmān viśeṣataḥ caturāśramadharmāṃś ca dvijavarya bravīhi tān // BrP_222.1 brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca yathākramam śṛṇudhvaṃ saṃyatā bhūtvā varṇadharmān mayoditān // BrP_222.2 dānadayātapodevayajñasvādhyāyatatparaḥ nityodakī bhaved vipraḥ kuryāc cāgniparigraham // BrP_222.3 vṛttyarthaṃ yājayet tv anyān dvijān adhyāpayet tathā kuryāt pratigrahādānaṃ yajñārthaṃ jñānato dvijāḥ // BrP_222.4 sarvalokahitaṃ kuryān nāhitaṃ kasyacid dvijāḥ maitrī samastasattveṣu brāhmaṇasyottamaṃ dhanam // BrP_222.5 gavi ratne ca pārakye samabuddhir bhaved dvijāḥ ṛtāv abhigamaḥ patnyāṃ śasyate vāsya bho dvijāḥ // BrP_222.6 dānāni dadyād icchāto dvijebhyaḥ kṣatriyo 'pi hi yajec ca vividhair yajñair adhīyīta ca bho dvijāḥ // BrP_222.7 śastrājīvo mahīrakṣā pravarā tasya jīvikā tasyāpi prathame kalpe pṛthivīparipālanam // BrP_222.8 dharitrīpālanenaiva kṛtakṛtyā narādhipāḥ bhavanti nṛpate rakṣā yato yajñādikarmaṇām // BrP_222.9 duṣṭānāṃ śāsanād rājā śiṣṭānāṃ paripālanāt prāpnoty abhimatāṃl lokān varṇasaṃsthāpako nṛpaḥ // BrP_222.10 pāśupālyaṃ vaṇijyāṃ ca kṛṣiṃ ca munisattamāḥ vaiśyāya jīvikāṃ brahmā dadau lokapitāmahaḥ // BrP_222.11 tasyāpy adhyayanaṃ yajño dānaṃ dharmaś ca śasyate nityanaimittikādīnām anuṣṭhānaṃ ca karmaṇām // BrP_222.12 dvijātisaṃśrayaṃ karma tadarthaṃ tena poṣaṇam krayavikrayajair vāpi dhanaiḥ kārubhavais tu vā // BrP_222.13 dānaṃ dadyāc ca śūdro 'pi pākayajñair yajeta ca pitryādikaṃ ca vai sarvaṃ śūdraḥ kurvīta tena vai // BrP_222.14 bhṛtyādibharaṇārthāya sarveṣāṃ ca parigrahāḥ ṛtukālābhigamanaṃ svadāreṣu dvijottamāḥ // BrP_222.15 dayā samastabhūteṣu titikṣā nābhimānitā satyaṃ śaucam anāyāso maṅgalaṃ priyavāditā // BrP_222.16 maitrī caivāspṛhā tadvad akārpaṇyaṃ dvijottamāḥ anasūyā ca sāmānyā varṇānāṃ kathitā guṇāḥ // BrP_222.17 āśramāṇāṃ ca sarveṣām ete sāmānyalakṣaṇāḥ guṇās tathopadharmāś ca viprādīnām ime dvijāḥ // BrP_222.18 kṣātraṃ karma dvijasyoktaṃ vaiśyakarma tathāpadi rājanyasya ca vaiśyoktaṃ śūdrakarmāṇi caitayoḥ // BrP_222.19 sasāmarthye sati tyājyam ubhābhyām api ca dvijāḥ tad evāpadi kartavyaṃ na kuryāt karmasaṃkaram // BrP_222.20 ity ete kathitā viprā varṇadharmā mayādya vai dharmam āśramiṇāṃ samyag bruvato 'pi nibodhata // BrP_222.21 bālaḥ kṛtopanayano vedāharaṇatatparaḥ guror gehe vasan viprā brahmacārī samāhitaḥ // BrP_222.22 śaucācāraratas tatra kāryaṃ śuśrūṣaṇaṃ guroḥ vratāni caratā grāhyo vedaś ca kṛtabuddhinā // BrP_222.23 ubhe saṃdhye raviṃ viprās tathaivāgniṃ samāhitaḥ upatiṣṭhet tathā kuryād guror apy abhivādanam // BrP_222.24 sthite tiṣṭhed vrajed yāti nīcair āsīta cāsite śiṣyo gurau dvijaśreṣṭhāḥ pratikūlaṃ ca saṃtyajet // BrP_222.25 tenaivoktaṃ paṭhed vedaṃ nānyacittaḥ purasthitaḥ anujñātaṃ ca bhikṣānnam aśnīyād guruṇā tataḥ // BrP_222.26 avagāhed apaḥ pūrvam ācāryeṇāvagāhitāḥ samijjalādikaṃ cāsya kalyakalyam upānayet // BrP_222.27 gṛhītagrāhyavedaś ca tato 'nujñām avāpya vai gārhasthyam āvaset prājño niṣpannaguruniṣkṛtiḥ // BrP_222.28 vidhināvāptadāras tu dhanaṃ prāpya svakarmaṇā gṛhasthakāryam akhilaṃ kuryād viprāḥ svaśaktitaḥ // BrP_222.29 nirvāpeṇa pitṝn arcya yajñair devāṃs tathātithīn annair munīṃś ca svādhyāyair apatyena prajāpatim // BrP_222.30 balikarmaṇā bhūtāni vāksatyenākhilaṃ jagat prāpnoti lokān puruṣo nijakarmasamārjitān // BrP_222.31 bhikṣābhujaś ca ye kecit parivrāḍ brahmacāriṇaḥ te 'py atra pratitiṣṭhanti gārhasthyaṃ tena vai param // BrP_222.32 vedāharaṇakāryeṇa tīrthasnānāya ca dvijāḥ aṭanti vasudhāṃ viprāḥ pṛthivīdarśanāya ca // BrP_222.33 aniketā hy anāhārā ye tu sāyaṃgṛhās tu te teṣāṃ gṛhasthaḥ satataṃ pratiṣṭhā yonir ucyate // BrP_222.34 teṣāṃ svāgatadānāni vaktavyaṃ madhuraṃ sadā gṛhāgatānāṃ dadyāc ca śayanāsanabhojanam // BrP_222.35 atithir yasya bhagnāśo gṛhāt pratinivartate sa dattvā duṣkṛtaṃ tasmai puṇyam ādāya gacchati // BrP_222.36 avajñānam ahaṃkāro dambhaś cāpi gṛhe sataḥ parivādopaghātau ca pāruṣyaṃ ca na śasyate // BrP_222.37 yaś ca samyak karoty evaṃ gṛhasthaḥ paramaṃ vidhim sarvabandhavinirmukto lokān āpnoti cottamān // BrP_222.38 vayaḥpariṇatau viprāḥ kṛtakṛtyo gṛhāśramī putreṣu bhāryāṃ nikṣipya vanaṃ gacchet sahaiva vā // BrP_222.39 parṇamūlaphalāhāraḥ keśaśmaśrujaṭādharaḥ bhūmiśāyī bhavet tatra muniḥ sarvātithir dvijāḥ // BrP_222.40 carmakāśakuśaiḥ kuryāt paridhānottarīyake tadvat triṣavaṇaṃ snānaṃ śastam asya dvijottamāḥ // BrP_222.41 devatābhyarcanaṃ homaḥ sarvābhyāgatapūjanam bhikṣā balipradānaṃ tu śastam asya praśasyate // BrP_222.42 vanyasnehena gātrāṇām abhyaṅgaś cāpi śasyate tapasyā tasya viprendrāḥ śītoṣṇādisahiṣṇutā // BrP_222.43 yas tv etā niyataś caryā vānaprasthaś caren muniḥ sa dahaty agnivad doṣāñ jayel lokāṃś ca śāśvatān // BrP_222.44 caturthaś cāśramo bhikṣoḥ procyate yo manīṣibhiḥ tasya svarūpaṃ gadato budhyadhvaṃ mama sattamāḥ // BrP_222.45 putradravyakalatreṣu tyajet snehaṃ dvijottamāḥ caturtham āśramasthānaṃ gacchen nirdhūtamatsaraḥ // BrP_222.46 traivarṇikāṃs tyajet sarvān ārambhān dvijasattamāḥ mitrādiṣu samo maitraḥ samasteṣv eva jantuṣu // BrP_222.47 jarāyujāṇḍajādīnāṃ vāṅmanaḥkarmabhiḥ kvacit yuktaḥ kurvīta na drohaṃ sarvasaṅgāṃś ca varjayet // BrP_222.48 ekarātrasthitir grāme pañcarātrasthitiḥ pure tathā prītir na tiryakṣu dveṣo vā nāsya jāyate // BrP_222.49 prāṇayātrānimittaṃ ca vyaṅgāre 'bhuktavajjane kāle praśastavarṇānāṃ bhikṣārthī paryaṭed gṛhān // BrP_222.50 alābhe na viṣādī syāl lābhe naiva ca harṣayet prāṇayātrikamātraḥ syān mātrāsaṅgād vinirgataḥ // BrP_222.51 atipūjitalābhāṃs tu jugupsaṃ caiva sarvataḥ atipūjitalābhais tu yatir mukto 'pi badhyate // BrP_222.52 kāmaḥ krodhas tathā darpo lobhamohādayaś ca ye tāṃs tu doṣān parityajya parivrāṇ nirmamo bhavet // BrP_222.53 abhayaṃ sarvasattvebhyo dattvā yaś carate mahīm tasya dehād vimuktasya bhayaṃ notpadyate kvacit // BrP_222.54 kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ śārīram agniṃ svamukhe juhoti vipras tu bhikṣopagatair havirbhiś citāgninā sa vrajati sma lokān BrP_222.55 mokṣāśramaṃ yaś carate yathoktaṃ śuciś ca saṃkalpitabuddhiyuktaḥ anindhanaṃ jyotir iva praśāntaṃ sa brahmalokaṃ vrajati dvijātiḥ BrP_222.56 sarvajñas tvaṃ mahābhāga sarvabhūtahite rataḥ bhūtaṃ bhavyaṃ bhaviṣyaṃ ca na te 'sty aviditaṃ mune // BrP_223.1 karmaṇā kena varṇānām adhamā jāyate gatiḥ uttamā ca bhavet kena brūhi teṣāṃ mahāmate // BrP_223.2 śūdras tu karmaṇā kena brāhmaṇatvaṃ ca gacchati śrotum icchāmahe kena brāhmaṇaḥ śūdratām iyāt // BrP_223.3 himavacchikhare ramye nānādhātuvibhūṣite nānādrumalatākīrṇe nānāścaryasamanvite // BrP_223.4 tatra sthitaṃ mahādevaṃ tripuraghnaṃ trilocanam śailarājasutā devī praṇipatya sureśvaram // BrP_223.5 imaṃ praśnaṃ purā viprā apṛcchac cārulocanā tad ahaṃ saṃpravakṣyāmi śṛṇudhvaṃ mama sattamāḥ // BrP_223.6 bhagavan bhaganetraghna pūṣṇo dantavināśana dakṣakratuhara tryakṣa saṃśayo me mahān ayam // BrP_223.7 cāturvarṇyaṃ bhagavatā pūrvaṃ sṛṣṭaṃ svayaṃbhuvā kena karmavipākena vaiśyo gacchati śūdratām // BrP_223.8 vaiśyo vā kṣatriyaḥ kena dvijo vā kṣatriyo bhavet pratilome kathaṃ deva śakyo dharmo nivartitum // BrP_223.9 kena vā karmaṇā vipraḥ śūdrayonau prajāyate kṣatriyaḥ śūdratām eti kena vā karmaṇā vibho // BrP_223.10 etaṃ me saṃśayaṃ deva vada bhūtapate 'nagha trayo varṇāḥ prakṛtyeha kathaṃ brāhmaṇyam āpnuyuḥ // BrP_223.11 brāhmaṇyaṃ devi duṣprāpaṃ nisargād brāhmaṇaḥ śubhe kṣatriyo vaiśyaśūdrau vā nisargād iti me matiḥ // BrP_223.12 karmaṇā duṣkṛteneha sthānād bhraśyati sa dvijaḥ śreṣṭhaṃ varṇam anuprāpya tasmād ākṣipyate punaḥ // BrP_223.13 sthito brāhmaṇadharmeṇa brāhmaṇyam upajīvati kṣatriyo vātha vaiśyo vā brahmabhūyaṃ sa gacchati // BrP_223.14 yaś ca vipratvam utsṛjya kṣatradharmān niṣevate brāhmaṇyāt sa paribhraṣṭaḥ kṣatrayonau prajāyate // BrP_223.15 vaiśyakarma ca yo vipro lobhamohavyapāśrayaḥ brāhmaṇyaṃ durlabhaṃ prāpya karoty alpamatiḥ sadā // BrP_223.16 sa dvijo vaiśyatām eti vaiśyo vā śūdratām iyāt svadharmāt pracyuto vipras tataḥ śūdratvam āpnuyāt // BrP_223.17 tatrāsau nirayaṃ prāpto varṇabhraṣṭo bahiṣkṛtaḥ brahmalokāt paribhraṣṭaḥ śūdrayonau prajāyate // BrP_223.18 kṣatriyo vā mahābhāge vaiśyo vā dharmacāriṇi svāni karmāṇy apākṛtya śūdrakarma niṣevate // BrP_223.19 svasthānāt sa paribhraṣṭo varṇasaṃkaratāṃ gataḥ brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdratvaṃ yāti tādṛśaḥ // BrP_223.20 yas tu śūdraḥ svadharmeṇa jñānavijñānavāñ śuciḥ dharmajño dharmanirataḥ sa dharmaphalam aśnute // BrP_223.21 idaṃ caivāparaṃ devi brahmaṇā samudāhṛtam adhyātmaṃ naiṣṭhikī siddhir dharmakāmair niṣevyate // BrP_223.22 ugrānnaṃ garhitaṃ devi gaṇānnaṃ śrāddhasūtakam ghuṣṭānnaṃ naiva bhoktavyaṃ śūdrānnaṃ naiva vā kvacit // BrP_223.23 śūdrānnaṃ garhitaṃ devi sadā devair mahātmabhiḥ pitāmahamukhotsṛṣṭaṃ pramāṇam iti me matiḥ // BrP_223.24 śūdrānnenāvaśeṣeṇa jaṭhare mriyate dvijaḥ āhitāgnis tathā yajvā sa śūdragatibhāg bhavet // BrP_223.25 tena śūdrānnaśeṣeṇa brahmasthānād apākṛtaḥ brāhmaṇaḥ śūdratām eti nāsti tatra vicāraṇā // BrP_223.26 yasyānnenāvaśeṣeṇa jaṭhare mriyate dvijaḥ tāṃ tāṃ yoniṃ vrajed vipro yasyānnam upajīvati // BrP_223.27 brāhmaṇatvaṃ sukhaṃ prāpya durlabhaṃ yo 'vamanyate abhojyānnāni vāśnāti sa dvijatvāt pateta vai // BrP_223.28 surāpo brahmahā steyī cauro bhagnavrato 'śuciḥ svādhyāyavarjitaḥ pāpo lubdho naikṛtikaḥ śaṭhaḥ // BrP_223.29 avratī vṛṣalībhartā kuṇḍāśī somavikrayī vihīnasevī vipro hi patate brahmayonitaḥ // BrP_223.30 gurutalpī gurudveṣī gurukutsāratiś ca yaḥ brahmadviḍ vāpi patati brāhmaṇo brahmayonitaḥ // BrP_223.31 ebhis tu karmabhir devi śubhair ācaritais tathā śūdro brāhmaṇatāṃ gacched vaiśyaḥ kṣatriyatāṃ vrajet // BrP_223.32 śūdraḥ karmāṇi sarvāṇi yathānyāyaṃ yathāvidhi sarvātithyam upātiṣṭhañ śeṣānnakṛtabhojanaḥ // BrP_223.33 śuśrūṣāṃ paricaryāṃ yo jyeṣṭhavarṇe prayatnataḥ kuryād avimanāḥ śreṣṭhaḥ satataṃ satpathe sthitaḥ // BrP_223.34 devadvijātisatkartā sarvātithyakṛtavrataḥ ṛtukālābhigāmī ca niyato niyatāśanaḥ // BrP_223.35 dakṣaḥ śiṣṭajanānveṣī śeṣānnakṛtabhojanaḥ vṛthā māṃsaṃ na bhuñjīta śūdro vaiśyatvam ṛcchati // BrP_223.36 ṛtavāg anahaṃvādī nirdvaṃdvaḥ sāmakovidaḥ yajate nityayajñaiś ca svādhyāyaparamaḥ śuciḥ // BrP_223.37 dānto brāhmaṇasatkartā sarvavarṇānasūyakaḥ gṛhasthavratam ātiṣṭhan dvikālakṛtabhojanaḥ // BrP_223.38 śeṣāśī vijitāhāro niṣkāmo nirahaṃvadaḥ agnihotram upāsīno juhvānaś ca yathāvidhi // BrP_223.39 sarvātithyam upātiṣṭhañ śeṣānnakṛtabhojanaḥ tretāgnimātravihitaṃ vaiśyo bhavati ca dvijaḥ // BrP_223.40 sa vaiśyaḥ kṣatriyakule śucir mahati jāyate sa vaiśyaḥ kṣatriyo jāto janmaprabhṛti saṃskṛtaḥ // BrP_223.41 upanīto vrataparo dvijo bhavati saṃskṛtaḥ dadāti yajate yajñaiḥ samṛddhair āptadakṣiṇaiḥ // BrP_223.42 adhītya svargam anvicchaṃs tretāgniśaraṇaḥ sadā ārdrahastaprado nityaṃ prajā dharmeṇa pālayan // BrP_223.43 satyaḥ satyāni kurute nityaṃ yaḥ śuddhidarśanaḥ dharmadaṇḍena nirdagdho dharmakāmārthasādhakaḥ // BrP_223.44 yantritaḥ kāryakaraṇaiḥ ṣaḍbhāgakṛtalakṣaṇaḥ grāmyadharmān na seveta svacchandenārthakovidaḥ // BrP_223.45 ṛtukāle tu dharmātmā patnīm upāśrayet sadā sadopavāsī niyataḥ svādhyāyanirataḥ śuciḥ // BrP_223.46 vahiskāntarite nityaṃ śayāno 'sti sadā gṛhe sarvātithyaṃ trivargasya kurvāṇaḥ sumanāḥ sadā // BrP_223.47 śūdrāṇāṃ cānnakāmānāṃ nityaṃ siddham iti bruvan svārthād vā yadi vā kāmān na kiṃcid upalakṣayet // BrP_223.48 pitṛdevātithikṛte sādhanaṃ kurute ca yat svaveśmani yathānyāyam upāste bhaikṣyam eva ca // BrP_223.49 dvikālam agnihotraṃ ca juhvāno vai yathāvidhi gobrāhmaṇahitārthāya raṇe cābhimukho hataḥ // BrP_223.50 tretāgnimantrapūtena samāviśya dvijo bhavet jñānavijñānasaṃpannaḥ saṃskṛto vedapāragaḥ // BrP_223.51 vaiśyo bhavati dharmātmā kṣatriyaḥ svena karmaṇā etaiḥ karmaphalair devi nyūnajātikulodbhavaḥ // BrP_223.52 śūdro 'py āgamasaṃpanno dvijo bhavati saṃskṛtaḥ brāhmaṇo vāpy asadvṛttaḥ sarvasaṃkarabhojanaḥ // BrP_223.53 sa brāhmaṇyaṃ samutsṛjya śūdro bhavati tādṛśaḥ karmabhiḥ śucibhir devī śuddhātmā vijitendriyaḥ // BrP_223.54 śūdro 'pi dvijavat sevya iti brahmābravīt svayam svabhāvakarmaṇā caiva yatra śūdro 'dhitiṣṭhati // BrP_223.55 viśuddhaḥ sa dvijātibhyo vijñeya iti me matiḥ na yonir nāpi saṃskāro na śrutir na ca saṃtatiḥ // BrP_223.56 kāraṇāni dvijatvasya vṛttam eva tu kāraṇam sarvo 'yaṃ brāhmaṇo loke vṛttena tu vidhīyate // BrP_223.57 vṛtte sthitaś ca śūdro 'pi brāhmaṇatvaṃ ca gacchati brahmasvabhāvaḥ suśroṇi samaḥ sarvatra me mataḥ // BrP_223.58 nirguṇaṃ nirmalaṃ brahma yatra tiṣṭhati sa dvijaḥ ete ye vimalā devi sthānabhāvanidarśakāḥ // BrP_223.59 svayaṃ ca varadenoktā brahmaṇā sṛjatā prajāḥ brahmaṇo hi mahat kṣetraṃ loke carati pādavat // BrP_223.60 yat tatra bījaṃ patati sā kṛṣiḥ pretya bhāvinī saṃtuṣṭena sadā bhāvyaṃ satpathālambinā sadā // BrP_223.61 brāhmaṃ hi mārgam ākramya vartitavyaṃ bubhūṣatā saṃhitādhyāyinā bhāvyaṃ gṛhe vai gṛhamedhinā // BrP_223.62 nityaṃ svādhyāyayuktena na cādhyayanajīvinā evaṃbhūto hi yo vipraḥ satataṃ satpathe sthitaḥ // BrP_223.63 āhitāgnir adhīyāno brahmabhūyāya kalpate brāhmaṇyaṃ devi saṃprāpya rakṣitavyaṃ yatātmanā // BrP_223.64 yonipratigrahādānaiḥ karmabhiś ca śucismite etat te guhyam ākhyātaṃ yathā śūdro bhaved dvijaḥ brāhmaṇo vā cyuto dharmād yathā śūdratvam āpnuyāt // BrP_223.65 bhagavan sarvabhūteśa surāsuranamaskṛta dharmādharme nṛṇāṃ deva brūhi me saṃśayaṃ vibho // BrP_224.1 karmaṇā manasā vācā trividhair dehinaḥ sadā badhyante bandhanaiḥ kair vā mucyante vā kathaṃ vada // BrP_224.2 kena śīlena vai deva karmaṇā kīdṛśena vā samācārair guṇaiḥ kair vā svargaṃ yāntīha mānavāḥ // BrP_224.3 devi dharmārthatattvajñe dharmanitye ume sadā sarvaprāṇihitaḥ praśnaḥ śrūyatāṃ buddhivardhanaḥ // BrP_224.4 satyadharmaratāḥ śāntāḥ sarvaliṅgavivarjitāḥ nādharmeṇa na dharmeṇa badhyante chinnasaṃśayāḥ // BrP_224.5 pralayotpattitattvajñāḥ sarvajñāḥ sarvadarśinaḥ vītarāgā vimucyante puruṣāḥ karmabandhanaiḥ // BrP_224.6 karmaṇā manasā vācā ye na hiṃsanti kiṃcana ye na majjanti kasmiṃścit te na badhnanti karmabhiḥ // BrP_224.7 prāṇātipātād viratāḥ śīlavanto dayānvitāḥ tulyadveṣyapriyā dāntā mucyante karmabandhanaiḥ // BrP_224.8 sarvabhūtadayāvanto viśvāsyāḥ sarvajantuṣu tyaktahiṃsrasamācārās te narāḥ svargagāminaḥ // BrP_224.9 parasvanirmamā nityaṃ paradāravivarjikāḥ dharmalabdhārthabhoktāras te narāḥ svargagāminaḥ // BrP_224.10 mātṛvat svasṛvac caiva nityaṃ duhitṛvac ca ye paradāreṣu vartante te narāḥ svargagāminaḥ // BrP_224.11 svadāraniratā ye ca ṛtukālābhigāminaḥ agrāmyasukhabhogāś ca te narāḥ svargagāminaḥ // BrP_224.12 stainyān nivṛttāḥ satataṃ saṃtuṣṭāḥ svadhanena ca svabhāgyāny upajīvanti te narāḥ svargagāminaḥ // BrP_224.13 paradāreṣu ye nityaṃ cāritrāvṛtalocanāḥ jitendriyāḥ śīlaparās te narāḥ svargagāminaḥ // BrP_224.14 eṣa daivakṛto mārgaḥ sevitavyaḥ sadā naraiḥ akaṣāyakṛtaś caiva mārgaḥ sevyaḥ sadā budhaiḥ // BrP_224.15 avṛthāpakṛtaś caiva mārgaḥ sevyaḥ sadā budhaiḥ dānakarmatapoyuktaḥ śīlaśaucadayātmakaḥ svargamārgam abhīpsadbhir na sevyas tv ata uttaraḥ // BrP_224.16 vācā tu badhyate yena mucyate hy athavā punaḥ tāni karmāṇi me deva vada bhūtapate 'nagha // BrP_224.17 ātmahetoḥ parārthe vā adharmāśritam eva ca ye mṛṣā na vadantīha te narāḥ svargagāminaḥ // BrP_224.18 vṛttyarthaṃ dharmahetor vā kāmakārāt tathaiva ca anṛtaṃ ye na bhāṣante te narāḥ svargagāminaḥ // BrP_224.19 ślakṣṇāṃ vāṇīṃ svacchavarṇāṃ madhurāṃ pāpavarjitām svagatenābhibhāṣante te narāḥ svargagāminaḥ // BrP_224.20 paruṣaṃ ye na bhāṣante kaṭukaṃ niṣṭhuraṃ tathā na paiśunyaratāḥ santas te narāḥ svargagāminaḥ // BrP_224.21 piśunaṃ na prabhāṣante mitrabhedakaraṃ tathā parapīḍākaraṃ caiva te narāḥ svargagāminaḥ // BrP_224.22 ye varjayanti paruṣaṃ paradrohaṃ ca mānavāḥ sarvabhūtasamā dāntās te narāḥ svargagāminaḥ // BrP_224.23 śaṭhapralāpād viratā viruddhaparivarjakāḥ saumyapralāpino nityaṃ te narāḥ svargagāminaḥ // BrP_224.24 na kopād vyāharante ye vācaṃ hṛdayadāriṇīm śāntiṃ vindanti ye kruddhās te narāḥ svargagāminaḥ // BrP_224.25 eṣa vāṇīkṛto devi dharmaḥ sevyaḥ sadā naraiḥ śubhasatyaguṇair nityaṃ varjanīyā mṛṣā budhaiḥ // BrP_224.26 manasā badhyate yena karmaṇā puruṣaḥ sadā tan me brūhi mahābhāga devadeva pinākadhṛk // BrP_224.27 mānaseneha dharmeṇa saṃyuktāḥ puruṣāḥ sadā svargaṃ gacchanti kalyāṇi tan me kīrtayataḥ śṛṇu // BrP_224.28 duṣpraṇītena manasā duṣpraṇītāntarākṛtiḥ naro badhyeta yeneha śṛṇu vā taṃ śubhānane // BrP_224.29 araṇye vijane nyastaṃ parasvaṃ dṛśyate yadā manasāpi na gṛhṇanti te narāḥ svargagāminaḥ // BrP_224.30 tathaiva paradārān ye kāmavṛttā rahogatāḥ manasāpi na hiṃsanti te narāḥ svargagāminaḥ // BrP_224.31 śatruṃ mitraṃ ca ye nityaṃ tulyena manasā narāḥ bhajanti maitryaṃ saṃgamya te narāḥ svargagāminaḥ // BrP_224.32 śrutavanto dayāvantaḥ śucayaḥ satyasaṃgarāḥ svair arthaiḥ parisaṃtuṣṭās te narāḥ svargagāminaḥ // BrP_224.33 avairā ye tv anāyāsā maitracittaratāḥ sadā sarvabhūtadayāvantas te narāḥ svargagāminaḥ // BrP_224.34 jñātavantaḥ kriyāvantaḥ kṣamāvantaḥ suhṛtpriyāḥ dharmādharmavido nityaṃ te narāḥ svargagāminaḥ // BrP_224.35 śubhānām aśubhānāṃ ca karmaṇāṃ phalasaṃcaye nirākāṅkṣāś ca ye devi te narāḥ svargagāminaḥ // BrP_224.36 pāpopetān varjayanti devadvijaparāḥ sadā samutthānam anuprāptās te narāḥ svargagāminaḥ // BrP_224.37 śubhaiḥ karmaphalair devi mayaite parikīrtitāḥ svargamārgaparā bhūyaḥ kiṃ tvaṃ śrotum ihecchasi // BrP_224.38 mahān me saṃśayaḥ kaścin martyān prati maheśvara tasmāt tvaṃ nipuṇenādya mama vyākhyātum arhasi // BrP_224.39 kenāyur labhate dīrghaṃ karmaṇā puruṣaḥ prabho tapasā vāpi deveśa kenāyur labhate mahat // BrP_224.40 kṣīṇāyuḥ kena bhavati karmaṇā bhuvi mānavaḥ vipākaṃ karmaṇāṃ deva vaktum arhasy anindita // BrP_224.41 apare ca mahābhāgyā mandabhāgyās tathā pare akulīnāḥ kulīnāś ca saṃbhavanti tathā pare // BrP_224.42 durdarśāḥ kecid ābhānti narāḥ kāṣṭhamayā iva priyadarśās tathā cānye darśanād eva mānavāḥ // BrP_224.43 duṣprajñāḥ kecid ābhānti kecid ābhānti paṇḍitāḥ mahāprajñās tathā cānye jñānavijñānabhāvinaḥ // BrP_224.44 alpavācās tathā kecin mahāvācās tathā pare dṛśyante puruṣā deva tato vyākhyātum arhasi // BrP_224.45 hanta te 'haṃ pravakṣyāmi devi karmaphalodayam martyaloke naraḥ sarvo yena svaṃ phalam aśnute // BrP_224.46 prāṇātipātī yogīndro daṇḍahasto naraḥ sadā nityam udyataśastraś ca hanti bhūtagaṇān naraḥ // BrP_224.47 nirdayaḥ sarvabhūtebhyo nityam udvegakārakaḥ api kīṭapataṃgānām aśaraṇyaḥ sunirghṛṇaḥ // BrP_224.48 evaṃbhūto naro devi nirayaṃ pratipadyate viparītas tu dharmātmā svarūpeṇābhijāyate // BrP_224.49 nirayaṃ yāti hiṃsātmā yāti svargam ahiṃsakaḥ yātanāṃ niraye raudrāṃ sakṛcchrāṃ labhate naraḥ // BrP_224.50 yaḥ kaścin nirayāt tasmāt samuttarati karhicit mānuṣyaṃ labhate vāpi hīnāyus tatra jāyate // BrP_224.51 pāpena karmaṇā devi yukto hiṃsādibhir yataḥ ahitaḥ sarvabhūtānāṃ hīnāyur upajāyate // BrP_224.52 śubhena karmaṇā devi prāṇighātavivarjitaḥ śubhena karmaṇā devi prāṇighātavivarjitaḥ nikṣiptaśastro nirdaṇḍo na hiṃsati kadācana // BrP_224.53 na ghātayati no hanti ghnantaṃ naivānumodate sarvabhūteṣu sasneho yathātmani tathā pare // BrP_224.54 īdṛśaḥ puruṣo nityaṃ devi devatvam aśnute upapannān sukhān bhogān sadāśnāti mudā yutaḥ // BrP_224.55 atha cen mānuṣe loke kadācid upapadyate eṣa dīrghāyuṣāṃ mārgaḥ suvṛttānāṃ sukarmaṇām prāṇihiṃsāvimokṣeṇa brahmaṇā samudīritaḥ // BrP_224.56 kiṃśīlaḥ kiṃsamācāraḥ puruṣaḥ kaiś ca karmabhiḥ svargaṃ samabhipadyeta saṃpradānena kena vā // BrP_225.1 dātā brāhmaṇasatkartā dīnārtakṛpaṇādiṣu bhakṣabhojyānnapānānāṃ vāsasāṃ ca mahāmatiḥ // BrP_225.2 pratiśrayān sabhāḥ kuryāt prapāḥ puṣkariṇīs tathā nityakādīni karmāṇi karoti prayataḥ śuciḥ // BrP_225.3 āsanaṃ śayanaṃ yānaṃ gṛhaṃ ratnaṃ dhanaṃ tathā sasyajātāni sarvāṇi sakṣetrāṇy atha yoṣitaḥ // BrP_225.4 supraśāntamanā nityaṃ yaḥ prayacchati mānavaḥ evaṃbhūto naro devi devaloke 'bhijāyate // BrP_225.5 tatroṣya suciraṃ kālaṃ bhuktvā bhogān anuttamān sahāpsarobhir mudito ramitvā nandanādiṣu // BrP_225.6 tasmāc cyuto maheśāni mānuṣeṣūpajāyate mahābhāgakule devi dhanadhānyasamācite // BrP_225.7 tatra kāmaguṇaiḥ sarvaiḥ samupeto mudānvitaḥ mahākāryo mahābhogo dhanī bhavati mānavaḥ // BrP_225.8 ete devi mahābhāgāḥ prāṇino dānaśālinaḥ brahmaṇā vai purā proktāḥ sarvasya priyadarśanāḥ // BrP_225.9 apare mānavā devi pradānakṛpaṇā dvijāḥ ye 'nnāni na prayacchanti vidyamāne 'py abuddhayaḥ // BrP_225.10 dīnāndhakṛpaṇān dṛṣṭvā bhikṣukān atithīn api yācyamānā nivartante jihvālobhasamanvitāḥ // BrP_225.11 na dhanāni na vāsāṃsi na bhogān na ca kāñcanam na gāś ca nānnavikṛtiṃ prayacchanti kadācana // BrP_225.12 apralubdhāś ca ye lubdhā nāstikā dānavarjitaḥ evaṃbhūtā narā devi nirayaṃ yānty abuddhayaḥ // BrP_225.13 te vai manuṣyatāṃ yānti yadā kālasya paryayāt dhanarikte kule janma labhante svalpabuddhayaḥ // BrP_225.14 kṣutpipāsāparītāś ca sarvalokabahiṣkṛtāḥ nirāśāḥ sarvabhogebhyo jīvanty adharmajīvikāḥ // BrP_225.15 alpabhogakule jātā alpabhogaratā narāḥ anena karmaṇā devi bhavanty adhanino narāḥ // BrP_225.16 apare dambhino nityaṃ māninaḥ parato ratāḥ āsanārhasya ye pīṭhaṃ na yacchanty alpacetasaḥ // BrP_225.17 mārgārhasya ca ye mārgaṃ na prayacchanty abuddhayaḥ arghārhān na ca saṃskārair arcayanti yathāvidhi // BrP_225.18 pādyam ācamanīyaṃ vā prayacchanty abhibuddhayaḥ śubhaṃ cābhimataṃ premṇā guruṃ nābhivadanti ye // BrP_225.19 abhimānapravṛddhena lobhena samam āsthitāḥ saṃmānyāṃś cāvamanyante vṛddhān paribhavanti ca // BrP_225.20 evaṃvidhā narā devi sarve nirayagāminaḥ te ced yadi narās tasmān nirayād uttaranti ca // BrP_225.21 varṣapūgais tato janma labhante kutsite kule śvapākapulkasādīnāṃ kutsitānām acetasām // BrP_225.22 kuleṣu te 'bhijāyante guruvṛddhopatāpinaḥ na dambhī na ca mānī yo devatātithipūjakaḥ // BrP_225.23 lokapūjyo namaskartā prasūto madhuraṃ vacaḥ sarvakarmapriyakaraḥ sarvabhūtapriyaḥ sadā // BrP_225.24 adveṣī sumukhaḥ ślakṣṇaḥ snigdhavāṇīpradaḥ sadā svāgatenaiva sarveṣāṃ bhūtānām avihiṃsakaḥ // BrP_225.25 yathārthaṃ satkriyāpūrvam arcayann avatiṣṭhate mārgārhāya dadan mārgaṃ gurum abhyarcayan sadā // BrP_225.26 atithipragraharatas tathābhyāgatapūjakaḥ evaṃbhūto naro devi svargatiṃ pratipadyate // BrP_225.27 tato mānuṣyam āsādya viśiṣṭakulajo bhavet tatrāsau vipulair bhogaiḥ sarvaratnasamāyutaḥ // BrP_225.28 yathārhadātā cārheṣu dharmacaryāparo bhavet saṃmataḥ sarvabhūtānāṃ sarvalokanamaskṛtaḥ // BrP_225.29 svakarmaphalam āpnoti svayam eva naraḥ sadā eṣa dharmo mayā prokto vidhātrā svayam īritaḥ // BrP_225.30 yas tu raudrasamācāraḥ sarvasattvabhayaṃkaraḥ hastābhyāṃ yadi vā padbhyāṃ rajjvā daṇḍena vā punaḥ // BrP_225.31 loṣṭaiḥ stambhair upāyair vā jantūn bādheta śobhane hiṃsārthaṃ niṣkṛtiprajñaḥ prodvejayati caiva hi // BrP_225.32 upakrāmati jantūṃś ca udvegajananaḥ sadā evaṃ śīlasamācāro nirayaṃ pratipadyate // BrP_225.33 sa cen manuṣyatāṃ gacched yadi kālasya paryayāt bahvābādhāparikliṣṭe kule jayati so 'dhame // BrP_225.34 lokadviṣṭo 'dhamaḥ puṃsāṃ svayaṃ karmakṛtaiḥ phalaiḥ eṣa devi manuṣyeṣu boddhavyo jñātibandhuṣu // BrP_225.35 aparaḥ sarvabhūtāni dayāvān anupaśyati maitrī dṛṣṭiḥ pitṛsamo nirvairo niyatendriyaḥ // BrP_225.36 nodvejayati bhūtāni na ca hanti dayāparaḥ hastapādaiś ca niyatair viśvāsyaḥ sarvajantuṣu // BrP_225.37 na rajjvā na ca daṇḍena na loṣṭair nāyudhena ca udvejayati bhūtāni śubhakarmā dayāparaḥ // BrP_225.38 evaṃ śīlasamācāraḥ svarge samupajāyate tatrāsau bhavane divye mudā vasati devavat // BrP_225.39 sa cet svargakṣayān martyo manuṣyeṣūpajāyate alpāyāso nirātaṅkaḥ sa jātaḥ sukham edhate // BrP_225.40 sukhabhāgī nirāyāso nirudvegaḥ sadā naraḥ eṣa devi satāṃ mārgo bādhā yatra na vidyate // BrP_225.41 ime manuṣyā dṛśyante ūhāpohaviśāradāḥ jñānavijñānasaṃpannāḥ prajñāvanto 'rthakovidāḥ // BrP_225.42 duṣprajñāś cāpare deva jñānavijñānavarjitāḥ kena karmavipākena prajñāvān puruṣo bhavet // BrP_225.43 alpaprajño virūpākṣa kathaṃ bhavati mānavaḥ evaṃ tvaṃ saṃśayaṃ chindhi sarvadharmabhṛtāṃ vara // BrP_225.44 jātyandhāś cāpare deva rogārtāś cāpare tathā narāḥ klībāś ca dṛśyante kāraṇaṃ brūhi tatra vai // BrP_225.45 brāhmaṇān vedaviduṣaḥ siddhān dharmavidas tathā paripṛcchanty aharahaḥ kuśalākuśalaṃ sadā // BrP_225.46 varjayanto 'śubhaṃ karma sevamānāḥ śubhaṃ tathā labhante svargatiṃ nityam iha loke yathāsukham // BrP_225.47 sa cen manuṣyatāṃ yāti medhāvī tatra jāyate śrutaṃ yajñānugaṃ yasya kalyāṇam upajāyate // BrP_225.48 paradāreṣu ye cāpi cakṣur duṣṭaṃ prayuñjate tena duṣṭasvabhāvena jātyandhās te bhavanti hi // BrP_225.49 manasāpi praduṣṭena nagnāṃ paśyanti ye striyam rogārtās te bhavantīha narā duṣkṛtakāriṇaḥ // BrP_225.50 ye tu mūḍhā durācārā viyonau maithune ratāḥ puruṣeṣu suduṣprajñāḥ klībatvam upayānti te // BrP_225.51 paśūṃś ca ye vai badhnanti ye caiva gurutalpagāḥ prakīrṇamaithunā ye ca klībā jāyanti vai narāḥ // BrP_225.52 avadyaṃ kiṃ tu vai karma niravadyaṃ tathaiva ca śreyaḥ kurvann avāpnoti mānavo devasattama // BrP_225.53 śreyāṃsaṃ mārgam anvicchan sadā yaḥ pṛcchati dvijān dharmānveṣī guṇākāṅkṣī sa svargaṃ samupāśnute // BrP_225.54 yadi mānuṣyatāṃ devi kadācit saṃniyacchati medhāvī dhāraṇāyuktaḥ prājñas tatrāpi jāyate // BrP_225.55 eṣa devi satāṃ dharmo gantavyo bhūtikārakaḥ nṛṇāṃ hitārthāya sadā mayā caivam udāhṛtaḥ // BrP_225.56 apare svalpavijñānā dharmavidveṣiṇo narāḥ brāhmaṇān vedaviduṣo necchanti parisarpitum // BrP_225.57 vratavanto narāḥ kecic chraddhādamaparāyaṇāḥ avratā bhraṣṭaniyamās tathānye rākṣasopamāḥ // BrP_225.58 yajvānaś ca tathaivānye nirmohāś ca tathā pare kena karmavipākena bhavantīha vadasva me // BrP_225.59 āgamālokadharmāṇāṃ maryādāḥ pūrvanirmitāḥ pramāṇenānuvartante dṛśyante ha dṛḍhavratāḥ // BrP_225.60 adharmaṃ dharmam ity āhur ye ca mohavaśaṃ gatāḥ avratā naṣṭamaryādās te narā brahmarākṣasāḥ // BrP_225.61 ye vai kālakṛtodyogāt saṃbhavantīha mānavāḥ nirhomā nirvaṣaṭkārās te bhavanti narādhamāḥ // BrP_225.62 eṣa devi mayā sarvasaṃśayacchedanāya te kuśalākuśalo nṝṇāṃ vyākhyāto dharmasāgaraḥ // BrP_225.63 śrutvaivaṃ sā jaganmātā bhartur vacanam āditaḥ hṛṣṭā babhūva suprītā vismitā ca tadā dvijāḥ // BrP_226.1 ye tatrāsan munivarās tripurāreḥ samīpataḥ tīrthayātrāprasaṅgena gatās tasmin girau dvijāḥ // BrP_226.2 te 'pi saṃpūjya taṃ devaṃ śūlapāṇiṃ praṇamya ca papracchuḥ saṃśayaṃ caiva lokānāṃ hitakāmyayā // BrP_226.3 trilocana namas te 'stu dakṣakratuvināśana pṛcchāmas tvāṃ jagannātha saṃśayaṃ hṛdi saṃsthitam // BrP_226.4 saṃsāre 'smin mahāghore bhairave lomaharṣaṇe bhramanti suciraṃ kālaṃ puruṣāś cālpamedhasaḥ // BrP_226.5 yenopāyena mucyante janmasaṃsārabandhanāt brūhi tac chrotum icchāmaḥ paraṃ kautūhalaṃ hi naḥ // BrP_226.6 karmapāśanibaddhānāṃ narāṇāṃ duḥkhabhāginām nānyopāyaṃ prapaśyāmi vāsudevāt paraṃ dvijāḥ // BrP_226.7 ye pūjayanti taṃ devaṃ śaṅkhacakragadādharam vāṅmanaḥkarmabhiḥ samyak te yānti paramāṃ gatim // BrP_226.8 kiṃ teṣāṃ jīviteneha paśuvac ceṣṭitena ca yeṣāṃ na pravaṇaṃ cittaṃ vāsudeve jaganmaye // BrP_226.9 pinākin bhaganetraghna sarvalokanamaskṛta māhātmyaṃ vāsudevasya śrotum icchāma śaṃkara // BrP_226.10 pitāmahād api varaḥ śāśvataḥ puruṣo hariḥ kṛṣṇo jāmbūnadābhāso vyabhre sūrya ivoditaḥ // BrP_226.11 daśabāhur mahātejā devatāriniṣūdanaḥ śrīvatsāṅko hṛṣīkeśaḥ sarvadaivatayūthapaḥ // BrP_226.12 brahmā tasyodarabhavas tasyāhaṃ ca śirobhavaḥ śiroruhebhyo jyotīṃṣi romabhyaś ca surāsurāḥ // BrP_226.13 ṛṣayo dehasaṃbhūtās tasya lokāś ca śāśvatāḥ pitāmahagṛhaṃ sākṣāt sarvadevagṛhaṃ ca saḥ // BrP_226.14 so 'syāḥ pṛthivyāḥ kṛtsnāyāḥ sraṣṭā tribhuvaneśvaraḥ saṃhartā caiva bhūtānāṃ sthāvarasya carasya ca // BrP_226.15 sa hi devadevaḥ sākṣād devanāthaḥ paraṃtapaḥ sarvajñaḥ sarvasaṃsraṣṭā sarvagaḥ sarvatomukhaḥ // BrP_226.16 na tasmāt paramaṃ bhūtaṃ triṣu lokeṣu kiṃcana sanātano mahābhāgo govinda iti viśrutaḥ // BrP_226.17 sa sarvān pārthivān saṃkhye ghātayiṣyati mānadaḥ surakāryārtham utpanno mānuṣyaṃ vapur āsthitaḥ // BrP_226.18 nahi devagaṇāḥ śaktās trivikramavinākṛtāḥ bhuvane devakāryāṇi kartuṃ nāyakavarjitaḥ // BrP_226.19 nāyakaḥ sarvabhūtānāṃ sarvabhūtanamaskṛtaḥ etasya devanāthasya kāryasya ca parasya ca // BrP_226.20 brahmabhūtasya satataṃ brahmarṣiśaraṇasya ca brahmā vasati nābhisthaḥ śarīre 'haṃ ca saṃsthitaḥ // BrP_226.21 sarvāḥ sukhaṃ saṃsthitāś ca śarīre tasya devatāḥ sa devaḥ puṇḍarīkākṣaḥ śrīgarbhaḥ śrīsahoṣitaḥ // BrP_226.22 śārṅgacakrāyudhaḥ khaḍgī sarvanāgaripudhvajaḥ uttamena suśīlena śaucena ca damena ca // BrP_226.23 parākrameṇa vīryeṇa vapuṣā darśanena ca ārohaṇapramāṇena vīryeṇārjavasaṃpadā // BrP_226.24 ānṛśaṃsyena rūpeṇa balena ca samanvitaḥ astraiḥ samuditaḥ sarvair divyair adbhutadarśanaiḥ // BrP_226.25 yogamāyāsahasrākṣo virūpākṣo mahāmanāḥ vācā mitrajanaślāghī jñātibandhujanapriyaḥ // BrP_226.26 kṣamāvāṃś cānahaṃvādī sa devo brahmadāyakaḥ bhayahartā bhayārtānāṃ mitrānandavivardhanaḥ // BrP_226.27 śaraṇyaḥ sarvabhūtānāṃ dīnānāṃ pālane rataḥ śrutavān atha saṃpannaḥ sarvabhūtanamaskṛtaḥ // BrP_226.28 samāśritānām upakṛc chatrūṇāṃ bhayakṛt tathā nītijño nītisaṃpanno brahmavādī jitendriyaḥ // BrP_226.29 bhavārtham eva devānāṃ buddhyā paramayā yutaḥ prājāpatye śubhe mārge mānave dharmasaṃskṛte // BrP_226.30 samutpatsyati govindo manor vaṃśe mahātmanaḥ aṃśo nāma manoḥ putro hy antardhāmā tataḥ param // BrP_226.31 antardhāmno havirdhāmā prajāpatir aninditaḥ prācīnabarhir bhavitā havirdhāmnaḥ suto dvijāḥ // BrP_226.32 tasya pracetaḥpramukhā bhaviṣyanti daśātmajāḥ prācetasas tathā dakṣo bhaviteha prajāpatiḥ // BrP_226.33 dākṣāyaṇyas tathādityo manur ādityatas tataḥ manoś ca vaṃśaja ilā sudyumnaś ca bhaviṣyati // BrP_226.34 budhāt purūravāś cāpi tasmād āyur bhaviṣyati nahuṣo bhavitā tasmād yayātis tasya cātmajaḥ // BrP_226.35 yadus tasmān mahāsattvaḥ kroṣṭā tasmād bhaviṣyati kroṣṭuś caiva mahān putro vṛjinīvān bhaviṣyati // BrP_226.36 vṛjinīvataś ca bhavitā uṣaṅgur aparājitaḥ uṣaṅgor bhavitā putraḥ śūraś citrarathas tathā // BrP_226.37 tasya tv avarajaḥ putraḥ śūro nāma bhaviṣyati teṣāṃ vikhyātavīryāṇāṃ cāritraguṇaśālinām // BrP_226.38 yajvināṃ ca viśuddhānāṃ vaṃśe brāhmaṇasattamāḥ sa śūraḥ kṣatriyaśreṣṭho mahāvīryo mahāyaśāḥ // BrP_226.39 svavaṃśavistārakaraṃ janayiṣyati mānadam vasudevam iti khyātaṃ putram ānakadundubhim // BrP_226.40 tasya putraś caturbāhur vāsudevo bhaviṣyati dātā brāhmaṇasatkartā brahmabhūto dvijapriyaḥ // BrP_226.41 rājño baddhān sa sarvān vai mokṣayiṣyati yādavaḥ jarāsaṃdhaṃ tu rājānaṃ nirjitya girigahvare // BrP_226.42 sarvapārthivaratnāḍhyo bhaviṣyati sa vīryavān pṛthivyām apratihato vīryeṇāpi bhaviṣyati // BrP_226.43 vikrameṇa ca saṃpannaḥ sarvapārthivapārthivaḥ śūraḥ saṃhanano bhūto dvārakāyāṃ vasan prabhuḥ // BrP_226.44 pālayiṣyati gāṃ devīṃ vinirjitya durāśayān taṃ bhavantaḥ samāsādya brāhmaṇair arhaṇair varaiḥ // BrP_226.45 arcayantu yathānyāyaṃ brahmāṇam iva śāśvatam yo hi māṃ draṣṭum iccheta brahmāṇaṃ ca pitāmaham // BrP_226.46 draṣṭavyas tena bhagavān vāsudevaḥ pratāpavān dṛṣṭe tasminn ahaṃ dṛṣṭo na me 'trāsti vicāraṇā // BrP_226.47 pitāmaho vāsudeva iti vitta tapodhanāḥ sa yasya puṇḍarīkākṣaḥ prītiyukto bhaviṣyati // BrP_226.48 tasya devagaṇaḥ prīto brahmapūrvo bhaviṣyati yas tu taṃ mānavo loke saṃśrayiṣyati keśavam // BrP_226.49 tasya kīrtir yaśaś caiva svargaś caiva bhaviṣyati dharmāṇāṃ deśikaḥ sākṣād bhaviṣyati sa dharmavān // BrP_226.50 dharmavidbhiḥ sa deveśo namaskāryaḥ sadācyutaḥ dharma eva sadā hi syād asminn abhyarcite vibhau // BrP_226.51 sa hi devo mahātejāḥ prajāhitacikīrṣayā dharmārthaṃ puruṣavyāghra ṛṣikoṭīḥ sasarja ca // BrP_226.52 tāḥ sṛṣṭās tena vidhinā parvate gandhamādane sanatkumārapramukhās tiṣṭhanti tapasānvitāḥ // BrP_226.53 tasmāt sa vāgmī dharmajño namasyo dvijapuṃgavāḥ vandito hi sa vandeta mānito mānayīta ca // BrP_226.54 dṛṣṭaḥ paśyed aharahaḥ saṃśritaḥ pratisaṃśrayet arcitaś cārcayen nityaṃ sa devo dvijasattamāḥ // BrP_226.55 evaṃ tasyānavadyasya viṣṇor vai paramaṃ tapaḥ ādidevasya mahataḥ sajjanācaritaṃ sadā // BrP_226.56 bhuvane 'bhyarcito nityaṃ devair api sanātanaḥ abhayenānurūpeṇa prapadya tam anuvratāḥ // BrP_226.57 karmaṇā manasā vācā sa namasyo dvijaiḥ sadā yatnavadbhir upasthāya draṣṭavyo devakīsutaḥ // BrP_226.58 eṣa vai vihito mārgo mayā vai munisattamāḥ taṃ dṛṣṭvā sarvadeveśaṃ dṛṣṭāḥ syuḥ surasattamāḥ // BrP_226.59 mahāvarāhaṃ taṃ devaṃ sarvalokapitāmaham ahaṃ caiva namasyāmi nityam eva jagatpatim // BrP_226.60 tatra ca tritayaṃ dṛṣṭaṃ bhaviṣyati na saṃśayaḥ samastā hi vayaṃ devās tasya dehe vasāmahe // BrP_226.61 tasyaiva cāgrajo bhrātā sitādrinicayaprabhaḥ halī bala iti khyāto bhaviṣyati dharādharaḥ // BrP_226.62 triśirās tasya devasya dṛṣṭo 'nanta iti prabhoḥ suparṇo yasya vīryeṇa kaśyapasyātmajo balī // BrP_226.63 antaṃ naivāśakad draṣṭuṃ devasya paramātmanaḥ sa ca śeṣo vicarate parayā vai mudā yutaḥ // BrP_226.64 antarvasati bhogena parirabhya vasuṃdharām ya eṣa viṣṇuḥ so 'nanto bhagavān vasudhādharaḥ // BrP_226.65 yo rāmaḥ sa hṛṣīkeśo 'cyutaḥ sarvadharādharaḥ tāv ubhau puruṣavyāghrau divyau divyaparākramau // BrP_226.66 draṣṭavyau mānanīyau ca cakralāṅgaladhāriṇau eṣa vo 'nugrahaḥ prokto mayā puṇyas tapodhanāḥ tad bhavanto yaduśreṣṭhaṃ pūjayeyuḥ prayatnataḥ // BrP_226.67 aho kṛṣṇasya māhātmyaṃ śrutam asmābhir adbhutam sarvapāpaharaṃ puṇyaṃ dhanyaṃ saṃsāranāśanam // BrP_227.1 saṃpūjya vidhivad bhaktyā vāsudevaṃ mahāmune kāṃ gatiṃ yānti manujā vāsudevārcane ratāḥ // BrP_227.2 kiṃ prāpnuvanti te mokṣaṃ kiṃ vā svargaṃ mahāmune athavā kiṃ muniśreṣṭha prāpnuvanty ubhayaṃ phalam // BrP_227.3 chettum arhasi sarvajña saṃśayaṃ no hṛdi sthitam chettā nānyo 'sti loke 'smiṃs tvadṛte munisattama // BrP_227.4 sādhu sādhu muniśreṣṭhā bhavadbhir yad udāhṛtam śṛṇudhvam ānupūrvyeṇa vaiṣṇavānāṃ sukhāvaham // BrP_227.5 dīkṣāmātreṇa kṛṣṇasya narā mokṣaṃ vrajanti vai kiṃ punar ye sadā bhaktyā pūjayanty acyutaṃ dvijāḥ // BrP_227.6 na teṣāṃ durlabhaḥ svargo mokṣaś ca munisattamāḥ labhante vaiṣṇavāḥ kāmān yān yān vāñchanti durlabhān // BrP_227.7 ratnaparvatam āruhya naro ratnaṃ yathādadet svecchayā muniśārdūlās tathā kṛṣṇān manorathān // BrP_227.8 kalpavṛkṣaṃ samāsādya phalāni svecchayā yathā gṛhṇāti puruṣo viprās tathā kṛṣṇān manorathān // BrP_227.9 śraddhayā vidhivat pūjya vāsudevaṃ jagadgurum dharmārthakāmamokṣāṇāṃ prāpnuvanti narāḥ phalam // BrP_227.10 ārādhya taṃ jagannāthaṃ viśuddhenāntarātmanā prāpnuvanti narāḥ kāmān surāṇām api durlabhān // BrP_227.11 ye 'rcayanti sadā bhaktyā vāsudevākhyam avyayam na teṣāṃ durlabhaṃ kiṃcid vidyate bhuvanatraye // BrP_227.12 dhanyās te puruṣā loke ye 'rcayanti sadā harim sarvapāpaharaṃ devaṃ sarvakāmaphalapradam // BrP_227.13 brāhmaṇāḥ kṣatriyā vaiśyāḥ striyaḥ śūdrāntyajātayaḥ saṃpūjya taṃ suravaraṃ prāpnuvanti parāṃ gatim // BrP_227.14 tasmāc chṛṇudhvaṃ munayo yat pṛcchata mamānaghāḥ pravakṣyāmi samāsena gatiṃ teṣāṃ mahātmanām // BrP_227.15 tyaktvā mānuṣyakaṃ dehaṃ rogāyatanam adhruvam jarāmaraṇasaṃyuktaṃ jalabudbudasaṃnibham // BrP_227.16 māṃsaśoṇitadurgandhaṃ viṣṭhāmūtrādibhir yutam asthisthūṇam amedhyaṃ ca snāyucarmaśirānvitam // BrP_227.17 kāmagena vimānena divyagandharvanādinā taruṇādityavarṇena kiṅkiṇījālamālinā // BrP_227.18 upagīyamānā gandharvair apsarobhir alaṃkṛtāḥ vrajanti lokapālānāṃ bhavanaṃ tu pṛthak pṛthak // BrP_227.19 manvantarapramāṇaṃ tu bhuktvā kālaṃ pṛthak pṛthak bhuvanāni pṛthak teṣāṃ sarvabhogair alaṃkṛtāḥ // BrP_227.20 tato 'ntarikṣaṃ lokaṃ te yānti sarvasukhapradam tatra bhuktvā varān bhogān daśamanvantaraṃ dvijāḥ // BrP_227.21 tasmād gandharvalokaṃ tu yānti vai vaiṣṇavā dvijāḥ viṃśanmanvantaraṃ kālaṃ tatra bhuktvā manoramān // BrP_227.22 bhogān ādityalokaṃ tu tasmād yānti supūjitāḥ triṃśanmanvantaraṃ tatra bhogān bhuktvātidaivatān // BrP_227.23 tasmād vrajanti te viprāś candralokaṃ sukhapradam manvantarāṇāṃ te tatra catvāriṃśad guṇānvitam // BrP_227.24 kālaṃ bhuktvā śubhān bhogāñ jarāmaraṇavarjitāḥ tasmān nakṣatralokaṃ tu vimānaiḥ samalaṃkṛtam // BrP_227.25 vrajanti te muniśreṣṭhā guṇaiḥ sarvair alaṃkṛtāḥ manvantarāṇāṃ pañcāśad bhuktvā bhogān yathepsitān // BrP_227.26 tasmād vrajanti te viprā devalokaṃ sudurlabham ṣaṣṭimanvantaraṃ yāvat tatra bhuktvā sudurlabhān // BrP_227.27 bhogān nānāvidhān viprā ṛgdvyaṣṭakasamanvitān śakralokaṃ punas tasmād gacchanti surapūjitāḥ // BrP_227.28 manvantarāṇāṃ tatraiva bhuktvā kālaṃ ca saptatim bhogān uccāvacān divyān manasaḥ prītivardhanān // BrP_227.29 tasmād vrajanti te lokaṃ prājāpatyam anuttamam bhuktvā tatrepsitān bhogān sarvakāmaguṇānvitān // BrP_227.30 manvantaram aśītiṃ ca kālaṃ sarvasukhapradam tasmāt paitāmahaṃ lokaṃ yānti te vaiṣṇavā dvijāḥ // BrP_227.31 manvantarāṇāṃ navati krīḍitvā tatra vai sukham ihāgatya punas tasmād viprāṇāṃ pravare kule // BrP_227.32 jāyante yogino viprā vedaśāstrārthapāragāḥ evaṃ sarveṣu lokeṣu bhuktvā bhogān yathepsitān // BrP_227.33 ihāgatya punar yānti upary upari ca kramāt saṃbhave saṃbhave te tu śatavarṣaṃ dvijottamāḥ // BrP_227.34 bhuktvā yathepsitān bhogān yānti lokāntaraṃ tataḥ daśajanma yadā teṣāṃ krameṇaivaṃ prapūryate // BrP_227.35 tadā lokaṃ harer divyaṃ brahmalokād vrajanti te gatvā tatrākṣayān bhogān bhuktvā sarvaguṇānvitān // BrP_227.36 manvantaraśataṃ yāvaj janmamṛtyuvivarjitāḥ gacchanti bhuvanaṃ paścād vārāhasya dvijottamāḥ // BrP_227.37 divyadehāḥ kuṇḍalino mahākāyā mahābalāḥ krīḍanti tatra viprendrāḥ kṛtvā rūpaṃ caturbhujam // BrP_227.38 daśa koṭisahasrāṇi varṣāṇāṃ dvijasattamāḥ tiṣṭhanti śāśvate bhāve sarvair devair namaskṛtāḥ // BrP_227.39 tato yānti tu te dhīrā narasiṃhagṛhaṃ dvijāḥ krīḍante tatra muditā varṣakoṭyayutāni ca // BrP_227.40 tadante vaiṣṇavaṃ yānti puraṃ siddhaniṣevitam krīḍante tatra saukhyena varṣāṇām ayutāni ca // BrP_227.41 brahmaloke punar viprā gacchanti sādhakottamāḥ tatra sthitvā ciraṃ kālaṃ varṣakoṭiśatān bahūn // BrP_227.42 nārāyaṇapuraṃ yānti tatas te sādhakeśvarāḥ bhuktvā bhogāṃś ca vividhān varṣakoṭyarbudāni ca // BrP_227.43 aniruddhapuraṃ paścād divyarūpā mahābalāḥ gacchanti sādhakavarāḥ stūyamānāḥ surāsuraiḥ // BrP_227.44 tatra koṭisahasrāṇi varṣāṇāṃ ca caturdaśa tiṣṭhanti vaiṣṇavās tatra jarāmaraṇavarjitāḥ // BrP_227.45 pradyumnasya puraṃ paścād gacchanti vigatajvarāḥ tatra tiṣṭhanti te viprā lakṣakoṭiśatatrayam // BrP_227.46 svacchandagāmino hṛṣṭā balaśaktisamanvitāḥ gacchanti yoginaḥ paścād yatra saṃkarṣaṇaḥ prabhuḥ // BrP_227.47 tatroṣitvā ciraṃ kālaṃ bhuktvā bhogān sahasraśaḥ viśanti vāsudevaiti virūpākhye nirañjane // BrP_227.48 vinirmuktāḥ pare tattve jarāmaraṇavarjite tatra gatvā vimuktās te bhaveyur nātra saṃśayaḥ // BrP_227.49 evaṃ krameṇa bhuktiṃ te prāpnuvanti manīṣiṇaḥ muktiṃ ca muniśārdūlā vāsudevārcane ratāḥ // BrP_227.50 ekādaśyām ubhe pakṣe nirāhāraḥ samāhitaḥ snātvā samyag vidhānena dhautavāsā jitendriyaḥ // BrP_228.1 saṃpūjya vidhivad viṣṇuṃ śraddhayā susamāhitaḥ puṣpair gandhais tathā dīpair dhūpair naivedyakais tathā // BrP_228.2 upahārair bahuvidhair japyair homapradakṣiṇaiḥ stotrair nānāvidhair divyair gītavādyair manoharaiḥ // BrP_228.3 daṇḍavatpraṇipātaiś ca jayaśabdais tathottamaiḥ evaṃ saṃpūjya vidhivad rātrau kṛtvā prajāgaram // BrP_228.4 kathāṃ vā gītikāṃ viṣṇor gāyan viṣṇuparāyaṇaḥ yāti viṣṇoḥ paraṃ sthānaṃ naro nāsty atra saṃśayaḥ // BrP_228.5 prajāgare gītikāyāḥ phalaṃ viṣṇor mahāmune brūhi tac chrotum icchāmaḥ paraṃ kautūhalaṃ hi naḥ // BrP_228.6 śṛṇudhvaṃ muniśārdūlāḥ pravakṣyāmy anupūrvaśaḥ gītikāyāḥ phalaṃ viṣṇor jāgare yad udāhṛtam // BrP_228.7 avantī nāma nagarī babhūva bhuvi viśrutā tatrāste bhagavān viṣṇuḥ śaṅkhacakragadādharaḥ // BrP_228.8 tasyā nagaryāḥ paryante cāṇḍālo gītikovidaḥ sadvṛttyotpāditadhano bhṛtyānāṃ bharaṇe rataḥ // BrP_228.9 viṣṇubhaktaḥ sa cāṇḍālo māsi māsi dṛḍhavrataḥ ekādaśyāṃ samāgamya sopavāso 'tha gāyati // BrP_228.10 gītikā viṣṇunāmāṅkāḥ prādurbhāvasamāśritāḥ gāndhāraṣaḍjanaiṣādasvarapañcamadhaivataiḥ // BrP_228.11 rātrijāgaraṇe viṣṇuṃ gāthābhir upagāyati prabhāte ca praṇamyeśaṃ dvādaśyāṃ gṛham etya ca // BrP_228.12 jāmātṛbhāgineyāṃś ca bhojayitvā sakanyakāḥ tataḥ saparivāras tu paścād bhuṅkte dvijottamāḥ // BrP_228.13 evaṃ tasyāsatas tatra kurvato viṣṇuprīṇanam gītikābhir vicitrābhir vayaḥ pratigataṃ bahu // BrP_228.14 ekadā caitramāse tu kṛṣṇaikādaśigocare viṣṇuśuśrūṣaṇārthāya yayau vanam anuttamam // BrP_228.15 vanajātāni puṣpāṇi grahītuṃ bhaktitatparaḥ kṣiprātaṭe mahāraṇye vibhītakataror adhaḥ // BrP_228.16 dṛṣṭaḥ sa rākṣasenātha gṛhītaś cāpi bhakṣitum cāṇḍālas tam athovāca nādya bhakṣyas tvayā hy aham // BrP_228.17 prātar bhokṣyasi kalyāṇa satyam eṣyāmy ahaṃ punaḥ adya kāryaṃ mama mahat tasmān muñcasva rākṣasa // BrP_228.18 śvaḥ satyena sameṣyāmi tataḥ khādasi mām iti viṣṇuśuśrūṣaṇārthāya rātrijāgaraṇaṃ mayā kāryaṃ na vratavighnaṃ me kartum arhasi rākṣasa // BrP_228.19 taṃ rākṣasaḥ pratyuvāca daśarātram abhojanam mamābhūd adya ca bhavān mayā labdho mataṅgaja // BrP_228.20 na mokṣye bhakṣayiṣyāmi kṣudhayā pīḍito bhṛśam niśācaravacaḥ śrutvā mātaṅgas tam uvāca ha sāntvayañ ślakṣṇayā vācā sa satyavacanair dṛḍhaiḥ // BrP_228.21 satyamūlaṃ jagat sarvaṃ brahmarākṣasa tac chṛṇu satyenāhaṃ śapiṣyāmi punarāgamanāya ca // BrP_228.22 ādityaś candramā vahnir vāyur bhūr dyaur jalaṃ manaḥ ahorātraṃ yamaḥ saṃdhye dve vidur naraceṣṭitam // BrP_228.23 paradāreṣu yat pāpaṃ yat paradravyahāriṣu yac ca brahmahanaḥ pāpaṃ surāpe gurutalpage // BrP_228.24 vandhyāpateś ca yat pāpaṃ yat pāpaṃ vṛṣalīpateḥ yac ca devalake pāpaṃ matsyamāṃsāśinaś ca yat // BrP_228.25 kroḍamāṃsāśino yac ca kūrmamāṃsāśinaś ca yat vṛthā māṃsāśino yac ca pṛṣṭhamāṃsāśinaś ca yat // BrP_228.26 kṛtaghne mitraghātake yat pāpaṃ didhiṣūpatau sūtakasya ca yat pāpaṃ yat pāpaṃ krūrakarmaṇaḥ // BrP_228.27 kṛpaṇasya ca yat pāpaṃ yac ca vandhyātither api amāvāsyāṣṭamī ṣaṣṭhī kṛṣṇaśuklacaturdaśī // BrP_228.28 tāsu yad gamanāt pāpaṃ yad vipro vrajati striyam rajasvalāṃ tathā paścāc chrāddhaṃ kṛtvā striyaṃ vrajet // BrP_228.29 sarvasvasnātabhojyānāṃ yat pāpaṃ malabhojane mitrabhāryāṃ gacchatāṃ ca yat pāpaṃ piśunasya ca // BrP_228.30 dambhamāyānurakte ca yat pāpaṃ madhughātinaḥ brāhmaṇasya pratiśrutya yat pāpaṃ tadayacchataḥ // BrP_228.31 yac ca kanyānṛte pāpaṃ yac ca gośvatarānṛte strībālahantur yat pāpaṃ yac ca mithyābhibhāṣiṇaḥ // BrP_228.32 devavedadvijanṛpaputramitrasatīstriyaḥ yac ca nindayatāṃ pāpaṃ gurumithyāpacārataḥ // BrP_228.33 agnityāgiṣu yat pāpam agnidāyiṣu yad vane gṛheṣṭyā pātake yac ca yad goghne yad dvijādhame // BrP_228.34 yat pāpaṃ parivitte ca yat pāpaṃ parivedinaḥ tayor dātṛgrahītroś ca yat pāpaṃ bhrūṇaghātinaḥ // BrP_228.35 kiṃ cātra bahubhiḥ proktaiḥ śapathais tava rākṣasa śrūyatāṃ śapathaṃ bhīmaṃ durvācyam api kathyate // BrP_228.36 svakanyājīvinaḥ pāpaṃ gūḍhasatyena sākṣiṇaḥ ayājyayājake ṣaṇḍhe yat pāpaṃ śravaṇe 'dhame // BrP_228.37 pravrajyāvasite yac ca brahmacāriṇi kāmuke etais tu pāpair lipye 'haṃ yadi naiṣyāmi te 'ntikam // BrP_228.38 mātaṅgavacanaṃ śrutvā vismito brahmarākṣasaḥ prāha gacchasva satyena samayaṃ caiva pālaya // BrP_228.39 ity uktaḥ kuṇapāśena śvapākaḥ kusumāni tu samādāyāgamac caiva viṣṇoḥ sa nilayaṃ gataḥ // BrP_228.40 tāni prādād brāhmaṇāya so 'pi prakṣālya cāmbhasā viṣṇum abhyarcya nilayaṃ jagāma sa tapodhanāḥ // BrP_228.41 so 'pi mātaṅgadāyādaḥ sopavāsas tu tāṃ niśām gāyan hi bāhyabhūmiṣṭhaḥ prajāgaram upākarot // BrP_228.42 prabhātāyāṃ tu śarvaryāṃ snātvā devaṃ namasya ca satyaṃ sa samayaṃ kartuṃ pratasthe yatra rākṣasaḥ // BrP_228.43 taṃ vrajantaṃ pathi naraḥ prāha bhadra kva gacchasi sa tathākathayat sarvaṃ so 'py enaṃ punar abravīt // BrP_228.44 dharmārthakāmamokṣāṇāṃ śarīraṃ sādhanaṃ yataḥ mahatā tu prayatnena śarīraṃ pālayed budhaḥ // BrP_228.45 jīvadharmārthasukhaṃ naras tathāpnoti mokṣagatim agryām jīvan kīrtim upaiti ca bhavati mṛtasya kā kathā loke BrP_228.46 mātaṅgas tad vacaḥ śrutvā pratyuvācātha hetumat // BrP_228.47 bhadra satyaṃ puraskṛtya gacchāmi śapathāḥ kṛtāḥ // BrP_228.48 taṃ bhūyaḥ pratyuvācātha kim evaṃ mūḍhadhīr bhavān kiṃ na śrutaṃ tvayā sādho manunā yad udīritam // BrP_228.49 gostrīdvijānāṃ parirakṣaṇārthaṃ vivāhakāle surataprasaṅge prāṇātyaye sarvadhanāpahāre pañcānṛtāny āhur apātakāni BrP_228.50 dharmavākyaṃ na ca strīṣu na vivāhe tathā ripau vañcane cārthahānau ca svanāśe 'nṛtake tathā evaṃ tad vākyam ākarṇya mātaṅgaḥ pratyuvāca ha // BrP_228.51 maivaṃ vadasva bhadraṃ te satyaṃ lokeṣu pūjyate satyenāvāpyate saukhyaṃ yat kiṃcij jagatīgatam // BrP_228.52 satyenārkaḥ pratapati satyenāpo rasātmikāḥ jvalaty agniś ca satyena vāti satyena mārutaḥ // BrP_228.53 dharmārthakāmasaṃprāptir mokṣaprāptiś ca durlabhā satyena jāyate puṃsāṃ tasmāt satyaṃ na saṃtyajet // BrP_228.54 satyaṃ brahma paraṃ loke satyaṃ yajñeṣu cottamam satyaṃ svargasamāyātaṃ tasmāt satyaṃ na saṃtyajet // BrP_228.55 ity uktvā so 'tha mātaṅgas taṃ prakṣipya narottamam jagāma tatra yatrāste prāṇihā brahmarākṣasaḥ // BrP_228.56 tam āgataṃ samīkṣyāsau cāṇḍālaṃ brahmarākṣasaḥ vismayotphullanayanaḥ śiraḥkampaṃ tam abravīt // BrP_228.57 sādhu sādhu mahābhāga satyavākyānupālaka na mātaṅgam ahaṃ manye bhavantaṃ satyalakṣaṇam // BrP_228.58 karmaṇānena manye tvāṃ brāhmaṇaṃ śucim avyayam yat kiṃcit tvāṃ bhadramukhaṃ pravakṣye dharmasaṃśrayam kiṃ tatra bhavatā rātrau kṛtaṃ viṣṇugṛhe vada // BrP_228.59 tam abhyuvāca mātaṅgaḥ śṛṇu viṣṇugṛhe mayā yat kṛtaṃ rajanībhāge yathātathyaṃ vadāmi te // BrP_228.60 viṣṇor devakulasyādhaḥ sthitenānamramūrtinā prajāgaraḥ kṛto rātrau gāyatā viṣṇugītikām // BrP_228.61 taṃ brahmarākṣasaḥ prāha kiyantaṃ kālam ucyatām prajāgaro viṣṇugṛhe kṛtaṃ bhaktimatā vada // BrP_228.62 tam abhyuvāca prahasan viṃśaty abdāni rākṣasa ekādaśyāṃ māsi māsi kṛtas tatra prajāgaraḥ mātaṅgavacanaṃ śrutvā provāca brahmarākṣasaḥ // BrP_228.63 yad adya tvāṃ pravakṣyāmi tad bhavān vaktum arhati ekarātrikṛtaṃ sādho mama dehi prajāgaram // BrP_228.64 evaṃ tvāṃ mokṣayiṣyāmi mokṣayiṣyāmi nānyathā triḥ satyena mahābhāga ity uktvā virarāma ha // BrP_228.65 mātaṅgas tam uvācātha mayātmā te niśācara niveditaḥ kim uktena khādasva svecchayāpi mām // BrP_228.66 tam āha rākṣaso bhūyo yāmadvayaprajāgaram sagītaṃ me prayacchasva kṛpāṃ kartuṃ tvam arhasi // BrP_228.67 mātaṅgo rākṣasaṃ prāha kim asaṃbaddham ucyate khādasva svecchayā māṃ tvaṃ na pradāsye prajāgaram mātaṅgavacanaṃ śrutvā prāha taṃ brahmarākṣasaḥ // BrP_228.68 ko hi duṣṭamatir mando bhavantaṃ draṣṭum utsahet dharṣayituṃ pīḍayituṃ rakṣitaṃ dharmakarmaṇā // BrP_228.69 dīnasya pāpagrastasya viṣayair mohitasya ca narakārtasya mūḍhasya sādhavaḥ syur dayānvitāḥ // BrP_228.70 tan mama tvaṃ mahābhāga kṛpāṃ kṛtvā prajāgaram yāmasyaikasya me dehi gaccha vā nilayaṃ svakam // BrP_228.71 taṃ punaḥ prāha cāṇḍālo na yāsyāmi nijaṃ gṛham na cāpi tava dāsyāmi kathaṃcid yāmajāgaram taṃ prahasyātha cāṇḍālaṃ provāca brahmarākṣasaḥ // BrP_228.72 rātryavasāne yā gītā gītikā kautukāśrayā tasyāḥ phalaṃ prayacchasva trāhi pāpāt samuddhara // BrP_228.73 evam uccārite tena mātaṅgas tam uvāca ha // BrP_228.74 kiṃ pūrvaṃ bhavatā karma vikṛtaṃ kṛtam añjasā yena tvaṃ doṣajātena saṃbhūto brahmarākṣasaḥ // BrP_228.75 tasya tad vākyam ākarṇya mātaṅgaṃ brahmarākṣasaḥ provāca duḥkhasaṃtaptaḥ saṃsmṛtya svakṛtaṃ kṛtam // BrP_228.76 śrūyatāṃ yo 'ham āsaṃ vai pūrvaṃ yac ca mayā kṛtam yasmin kṛte pāpayoniṃ gatavān asmi rākṣasīm // BrP_228.77 somaśarma iti khyātaḥ pūrvam āsam ahaṃ dvijaḥ putro 'dhyayanaśīlasya devaśarmasya yajvanaḥ // BrP_228.78 kasyacid yajamānasya sūtramantrabahiṣkṛtaḥ nṛpasya karmasaktena yūpakarmasuniṣṭhitaḥ // BrP_228.79 āgnīdhraṃ cākarod yajñe lobhamohaprapīḍitaḥ tasmin parisamāpte tu maurkhyād dambham anuṣṭhitaḥ // BrP_228.80 yaṣṭum ārabdhavān asmi dvādaśāhaṃ mahākratum pravartamāne tasmiṃs tu kukṣiśūlo 'bhavan mama // BrP_228.81 saṃpūrṇe daśarātre tu na samāpte tathā kratau virūpākṣasya dīyantyām āhutyāṃ rākṣase kṣaṇe // BrP_228.82 mṛto 'haṃ tena doṣeṇa saṃbhūto brahmarākṣasaḥ mūrkheṇa mantrahīnena sūtrasvaravivarjitam // BrP_228.83 ajānatā yajñavidyāṃ yad iṣṭaṃ yājitaṃ ca yat tena karmavipākena saṃbhūto brahmarākṣasaḥ // BrP_228.84 tan māṃ pāpamahāmbhodhau nimagnaṃ tvaṃ samuddhara prajāgare gītikaikāṃ paścimāṃ dātum arhasi // BrP_228.85 tam uvācātha cāṇḍālo yadi prāṇivadhād bhavān nivṛttiṃ kurute dadyāṃ tataḥ paścimagītikām // BrP_228.86 bāḍham ity avadat so 'pi mātaṅgo 'pi dadau tadā gītikāphalam āmantrya muhūrtārdhaprajāgaram // BrP_228.87 tasmin gītiphale datte mātaṅgaṃ brahmarākṣasaḥ praṇamya prayayau hṛṣṭas tīrthavaryaṃ pṛthūdakam // BrP_228.88 tatrānaśanasaṃkalpaṃ kṛtvā prāṇāñ jahau dvijāḥ rākṣasatvād vinirmukto gītikāphalabṛṃhitaḥ // BrP_228.89 pṛthūdakaprabhāvāc ca brahmalokaṃ ca durlabham daśa varṣasahasrāṇi nirātaṅko 'vasat tataḥ // BrP_228.90 tasyānte brāhmaṇo jāto babhūva smṛtimān vaśī tasyāhaṃ caritaṃ bhūyaḥ kathayiṣyāmi bho dvijāḥ // BrP_228.91 mātaṅgasya kathāśeṣaṃ śṛṇudhvaṃ gadato mama rākṣase tu gate dhīmān gṛham etya yatātmavān // BrP_228.92 tadvipracaritaṃ smṛtvā nirviṇṇaḥ śucir apy asau putreṣu bhāryāṃ nikṣipya dadau bhūmyāḥ pradakṣiṇām // BrP_228.93 kokāmukhāt samārabhya yāvad vai skandadarśanam dṛṣṭvā skandaṃ yayau dhārācakre cāpi pradakṣiṇam // BrP_228.94 tato 'drivaram āgamya vindhyam uccaśiloccayam pāpapramocanaṃ tīrtham āsasāda sa tu dvijāḥ // BrP_228.95 snānaṃ pāpaharaṃ cakre sa tu cāṇḍālavaṃśajaḥ vimuktapāpaḥ sasmāra pūrvajātīr anekaśaḥ // BrP_228.96 sa pūrvajanmany abhavad bhikṣuḥ saṃyatavāṅmanāḥ yatakāyaś ca matimān vedavedāṅgapāragaḥ // BrP_228.97 ekadā goṣu nagarād dhriyamāṇāsu taskaraiḥ bhikṣāvadhūtā rajasā muktā tenātha bhikṣuṇā // BrP_228.98 sa tenādharmadoṣeṇa cāṇḍālīṃ yonim āgataḥ pāpapramocane snātaḥ sa mṛto narmadātaṭe // BrP_228.99 mūrkho 'bhūd brāhmaṇavaro vārāṇasyāṃ ca bho dvijāḥ tatrāsya vasato 'bdais tu triṃśadbhiḥ siddhapūruṣaḥ // BrP_228.100 virūparūpī babhrāma yogamālābalānvitaḥ taṃ dṛṣṭvā sopahāsārtham abhivādyābhyuvāca ha // BrP_228.101 kuśalaṃ siddhapuruṣaṃ kutas tv āgamyate tvayā // BrP_228.102 evaṃ saṃbhāṣitas tena jñāto 'ham iti cintya tu pratyuvācātha vandyas taṃ svargalokād upāgataḥ // BrP_228.103 taṃ siddhaṃ prāha mūrkho 'sau kiṃ tvaṃ vetsi triviṣṭape nārāyaṇoruprabhavām urvaśīm apsarovarām // BrP_228.104 siddhas tam āha tāṃ vedmi śakracāmaradhāriṇīm svargasyābharaṇaṃ mukhyam urvaśīṃ sādhusaṃbhavām // BrP_228.105 vipraḥ siddham uvācātha ṛjumārgavivarjitaḥ tan mitra matkṛte vārttām urvaśyā bhavatādarāt // BrP_228.106 kathanīyā yac ca sā te brūyād ākhyāsyate bhavān bāḍham ity abravīt siddhaḥ so 'pi vipro mudānvitaḥ // BrP_228.107 babhūva siddho 'pi yayau merupṛṣṭhaṃ surālayam sametya corvaśīṃ prāha yad ukto 'sau dvijena tu // BrP_228.108 sā prāha taṃ siddhavaraṃ nāhaṃ kāśipatiṃ dvijam jānāmi satyam uktaṃ te na cetasi mama sthitam // BrP_228.109 ity uktaḥ prayayau so 'pi kālena bahunā punaḥ vārāṇasīṃ yayau siddho dṛṣṭo mūrkheṇa vai punaḥ // BrP_228.110 dṛṣṭaḥ pṛṣṭaḥ kila bhūyaḥ kim āhorubhavā tava siddho 'bravīn na jānāmi mām uvācorvaśī svayam // BrP_228.111 siddhavākyaṃ tataḥ śrutvā smitabhinnauṣṭhasaṃpuṭaḥ punaḥ prāha kathaṃ vetsīty evaṃ vācyā tvayorvaśī // BrP_228.112 bāḍham evaṃ kariṣyāmīty uktvā siddho divaṃ gataḥ dadarśa śakrabhavanān niṣkrāmantīm athorvaśīm // BrP_228.113 provāca tāṃ siddhavaraḥ sā ca taṃ siddham abravīt niyamaṃ kaṃcid api hi karotu dvijasattamaḥ // BrP_228.114 yenāhaṃ karmaṇā siddha taṃ jānāmi na cānyathā tad urvaśīvaco 'bhyetya tasmai mūrkhadvijāya tu // BrP_228.115 kathayām āsa siddhas tu so 'pīmaṃ niyamaṃ jagau tavāgre siddhapuruṣa niyamo 'yaṃ kṛto mayā // BrP_228.116 na bhokṣye 'dyaprabhṛti vai śakaṭaṃ satyam īritam ity uktaḥ prayayau siddhaḥ svarge dṛṣṭvorvaśīm atha // BrP_228.117 prāhāsau śakaṭaṃ bhokṣye nādyaprabhṛti karhicit taṃ siddham urvaśī prāha jñāto 'sau sāṃprataṃ mayā // BrP_228.118 niyamagrahaṇād eva mūrkho mām upahāsakaḥ ity uktvā prayayau śīghraṃ vāsaṃ nārāyaṇātmajā // BrP_228.119 siddho 'pi vicacārāsau kāmacārī mahītalam urvaśy api varārohā gatvā vārāṇasīṃ purīm // BrP_228.120 matsyodarījale snānaṃ cakre divyavapurdharā athāsāv api mūrkhas tu nadīṃ matsyodarīṃ mune // BrP_228.121 jagāmātha dadarśāsau snāyamānām athorvaśīm tāṃ dṛṣṭvā vavṛdhe 'thāsya manmathaḥ kṣobhakṛd dṛḍham // BrP_228.122 cakāra mūrkhaś ceṣṭāś ca taṃ vivedorvaśī svayam taṃ mūrkhaṃ siddhagaditaṃ jñātvā sasmitam āha tam // BrP_228.123 kim icchasi mahābhāga mattaḥ śīghram ihocyatām kariṣyāmi vacas tubhyaṃ tvaṃ viśrabdhaṃ kariṣyasi // BrP_228.124 ātmapradānena mama prāṇān rakṣa śucismite // BrP_228.125 taṃ prāhāthorvaśī vipraṃ niyamasthāsmi sāṃpratam tvaṃ tiṣṭhasva kṣaṇam atha pratīkṣasvāgataṃ mama // BrP_228.126 sthito 'smīty abravīd vipraḥ sāpi svargaṃ jagāma ha māsamātreṇa sāyātā dadarśa taṃ kṛśaṃ dvijam // BrP_228.127 sthitaṃ māsaṃ nadītīre nirāhāraṃ surāṅganā taṃ dṛṣṭvā niścayayutaṃ bhūtvā vṛddhavapus tataḥ // BrP_228.128 sā cakāra nadītīre śakaṭaṃ śarkarāvṛtam ghṛtena madhunā caiva nadīṃ matsyodarīṃ gatā // BrP_228.129 snātvātha bhūmau vasantī śakaṭaṃ ca yathārthataḥ taṃ brāhmaṇaṃ samāhūya vākyam āha sulocanā // BrP_228.130 mayā tīvraṃ vrataṃ vipra cīrṇaṃ saubhāgyakāraṇāt vratānte niṣkṛtiṃ dadyāṃ pratigṛhṇīṣva bho dvija // BrP_228.131 sa prāha kim idaṃ loke dīyate śarkarāvṛtam kṣutkṣāmakaṇṭhaḥ pṛcchāmi sādhu bhadre samīraya // BrP_228.132 sā prāha śakaṭo vipra śarkarāpiṣṭasaṃyutaḥ imaṃ tvaṃ samupādāya prāṇaṃ tarpaya mā ciram // BrP_228.133 sa tac chrutvātha saṃsmṛtya kṣudhayā pīḍito 'pi san prāha bhadre na gṛhṇāmi niyamo hi kṛto mayā // BrP_228.134 purataḥ siddhavargasya na bhokṣye śakaṭaṃ tv iti parijñānārtham urvaśyā dadasvānyasya kasyacit // BrP_228.135 sābravīn niyamo bhadra kṛtaḥ kāṣṭhamaye tvayā nāsau kāṣṭhamayo bhuṅkṣva kṣudhayā cātipīḍitaḥ // BrP_228.136 tāṃ brāhmaṇaḥ pratyuvāca na mayā tad viśeṣaṇam kṛtaṃ bhadre 'tha niyamaḥ sāmānyenaiva me kṛtaḥ // BrP_228.137 taṃ bhūyaḥ prāha sā tanvī na ced bhokṣyasi brāhmaṇa gṛhaṃ gṛhītvā gacchasva kuṭumbaṃ tava bhokṣyati // BrP_228.138 sa tām uvāca sudati na tāvad yāmi mandiram ihāyātā varārohā trailokye 'py adhikā guṇaiḥ // BrP_228.139 sā mayā madanārtena prārthitāśvāsitas tayā sthīyatāṃ kṣaṇam ity evaṃ sthāsyāmīti mayoditam // BrP_228.140 māsamātraṃ gatāyās tu tasyā bhadre sthitasya ca mama satyānuraktasya saṃgamāya dhṛtavrate // BrP_228.141 tasya sā vacanaṃ śrutvā kṛtvā svaṃ rūpam uttamam vihasya bhāvagambhīram urvaśī prāha taṃ dvijam // BrP_228.142 sādhu satyaṃ tvayā vipra vrataṃ niṣṭhitacetasā niṣpāditaṃ haṭhād eva mama darśanam icchatā // BrP_228.143 aham evorvaśī vipra tvāṃ jijñāsārtham āgatā parīkṣito niścitavān bhavān satyatapā ṛṣiḥ // BrP_228.144 gaccha śūkaravoddeśaṃ rūpatīrtheti viśrutam siddhiṃ yāsyasi viprendra tatas tvaṃ mām avāpsyasi // BrP_228.145 ity uktvā divam utpatya sā jagāmorvaśī dvijāḥ sa ca satyatapā vipro rūpatīrthaṃ jagāma ha // BrP_228.146 tatra śāntiparo bhūtvā niyamavratadhṛk śuciḥ dehotsarge jagāmāsau gāndharvaṃ lokam uttamam // BrP_228.147 tatra manvantaraśataṃ bhogān bhuktvā yathārthataḥ babhūva sukule rājā prajārañjanatatparaḥ // BrP_228.148 sa yajvā vividhair yajñaiḥ samāptavaradakṣiṇaiḥ putreṣu rājyaṃ nikṣipya yayau śaukaravaṃ punaḥ // BrP_228.149 rūpatīrthe mṛto bhūyaḥ śakralokam upāgataḥ tatra manvantaraśataṃ bhogān bhuktvā tataś cyutaḥ // BrP_228.150 pratiṣṭhāne puravare budhaputraḥ purūravāḥ babhūva tatra corvaśyāḥ saṃgamāya tapodhanāḥ // BrP_228.151 evaṃ purā satyatapā dvijātis tīrthe prasiddhe sa hi rūpasaṃjñe ārādhya janmany atha cārcya viṣṇum avāpya bhogān atha muktim eti BrP_228.152 śrutaṃ phalaṃ gītikāyā asmābhiḥ suprajāgare kṛṣṇasya yena cāṇḍālo gato 'sau paramāṃ gatim // BrP_229.1 yathā viṣṇau bhaved bhaktis tan no brūhi mahāmate tapasā karmaṇā yena śrotum icchāma sāṃpratam // BrP_229.2 śṛṇudhvaṃ muniśārdūlāḥ pravakṣyāmy anupūrvaśaḥ yathā kṛṣṇe bhaved bhaktiḥ puruṣasya mahāphalā // BrP_229.3 saṃsāre 'smin mahāghore sarvabhūtabhayāvahe mahāmohakare nṝṇāṃ nānāduḥkhaśatākule // BrP_229.4 tiryagyonisahasreṣu jāyamānaḥ punaḥ punaḥ kathaṃcil labhate janma dehī mānuṣyakaṃ dvijāḥ // BrP_229.5 mānuṣatve 'pi vipratvaṃ vipratve 'pi vivekitā vivekād dharmabuddhis tu buddhyā tu śreyasāṃ grahaḥ // BrP_229.6 yāvat pāpakṣayaṃ puṃsāṃ na bhavej janma saṃcitam tāvan na jāyate bhaktir vāsudeve jaganmaye // BrP_229.7 tasmād vakṣyāmi bho viprā bhaktiḥ kṛṣṇe yathā bhavet anyadeveṣu yā bhaktiḥ puruṣasyeha jāyate // BrP_229.8 karmaṇā manasā vācā tadgatenāntarātmanā tena tasya bhaved bhaktir yajane munisattamāḥ // BrP_229.9 sa karoti tato viprā bhaktiṃ cāgneḥ samāhitaḥ tuṣṭe hutāśane tasya bhaktir bhavati bhāskare // BrP_229.10 pūjāṃ karoti satatam ādityasya tato dvijāḥ prasanne bhāskare tasya bhaktir bhavati śaṃkare // BrP_229.11 pūjāṃ karoti vidhivat sa tu śaṃbhoḥ prayatnataḥ tuṣṭe trilocane tasya bhaktir bhavati keśave // BrP_229.12 saṃpūjya taṃ jagannāthaṃ vāsudevākhyam avyayam tato bhuktiṃ ca muktiṃ ca sa prāpnoti dvijottamāḥ // BrP_229.13 avaiṣṇavā narā ye tu dṛśyante ca mahāmune kiṃ te viṣṇuṃ nārcayanti brūhi tatkāraṇaṃ dvija // BrP_229.14 dvau bhūtasargau vikhyātau loke 'smin munisattamāḥ āsuraś ca tathā daivaḥ purā sṛṣṭaḥ svayaṃbhuvā // BrP_229.15 daivīṃ prakṛtim āsādya pūjayanti tato 'cyutam āsurīṃ yonim āpannā dūṣayanti narā harim // BrP_229.16 māyayā hatavijñānā viṣṇos te tu narādhamāḥ aprāpya taṃ hariṃ viprās tato yānty adhamāṃ gatim // BrP_229.17 tasya yā gahvarī māyā durvijñeyā surāsuraiḥ mahāmohakarī nṝṇāṃ dustarā cākṛtātmabhiḥ // BrP_229.18 icchāmas tāṃ mahāmāyāṃ jñātuṃ viṣṇoḥ sudustarām vaktum arhasi dharmajña paraṃ kautūhalaṃ hi naḥ // BrP_229.19 svapnendrajālasaṃkāśā māyā sā lokakarṣaṇī kaḥ śaknoti harer māyāṃ jñātuṃ tāṃ keśavād ṛte // BrP_229.20 yā vṛttā brāhmaṇasyāsīn māyārthe nāradasya ca viḍambanāṃ tu tāṃ viprāḥ śṛṇudhvaṃ gadato mama // BrP_229.21 prāg āsīn nṛpatiḥ śrīmān āgnīdhra iti viśrutaḥ nagare kāmadamanas tasyātha tanayaḥ śuciḥ // BrP_229.22 dharmārāmaḥ kṣamāśīlaḥ pitṛśuśrūṣaṇe rataḥ prajānurañjako dakṣaḥ śrutiśāstrakṛtaśramaḥ // BrP_229.23 pitāsya tv akarod yatnaṃ vivāhāya na caicchata taṃ pitā prāha kim iti necchase dārasaṃgraham // BrP_229.24 sarvam etat sukhārthaṃ hi vāñchanti manujāḥ kila sukhamūlā hi dārāś ca tasmāt taṃ tvaṃ samācara // BrP_229.25 sa pitur vacanaṃ śrutvā tūṣṇīm āste ca gauravāt muhur muhus taṃ ca pitā codayām āsa bho dvijāḥ // BrP_229.26 athāsau pitaraṃ prāha tāta nāmānurūpatā mayā samāśritā vyaktā vaiṣṇavī paripālinī // BrP_229.27 taṃ pitā prāha saṃgamya naiṣa dharmo 'sti putraka na vidhārayitavyā syāt puruṣeṇa vipaścitā // BrP_229.28 kuru madvacanaṃ putra prabhur asmi pitā tava mā nimajja kulaṃ mahyaṃ narake saṃtatikṣayāt // BrP_229.29 sa hi taṃ pitur ādeśaṃ śrutvā prāha suto vaśī prītaḥ saṃsmṛtya paurāṇīṃ saṃsārasya vicitratām // BrP_229.30 śṛṇu tāta vaco mahyaṃ tattvavākyaṃ sahetukam nāmānurūpaṃ kartavyaṃ satyaṃ bhavati pārthiva // BrP_229.31 mayā janmasahasrāṇi jarāmṛtyuśatāni ca prāptāni dārasaṃyogaviyogāni ca sarvaśaḥ // BrP_229.32 tṛṇagulmalatāvallīsarīsṛpamṛgadvijāḥ paśustrīpuruṣādyāni prāptāni śataśo mayā // BrP_229.33 gaṇakiṃnaragandharvavidyādharamahoragāḥ yakṣaguhyakarakṣāṃsi dānavāpsarasaḥ surāḥ // BrP_229.34 nadīśvarasahasraṃ ca prāptaṃ tāta punaḥ punaḥ sṛṣṭas tu bahuśaḥ sṛṣṭau saṃhāre cāpi saṃhṛtaḥ // BrP_229.35 dārasaṃyogayuktasya tātedṛṅ me viḍambanā itas tṛtīye yad vṛttaṃ mama janmani tac chṛṇu kathayāmi samāsena tīrthamāhātmyasaṃbhavam // BrP_229.36 atītya janmāni bahūni tāta nṛdevagandharvamahoragāṇām vidyādharāṇāṃ khagakiṃnarāṇāṃ jāto hi vaṃśe sutapā maharṣiḥ BrP_229.37 tato mahābhūd acalā hi bhaktir janārdane lokapatau madhughne vratopavāsair vividhaiś ca bhaktyā saṃtoṣitaś cakragadāstradhārī BrP_229.38 tuṣṭo 'bhyagāt pakṣipatiṃ mahātmā viṣṇuḥ samāruhya varaprado me prāhoccaśabdaṃ vriyatāṃ dvijāte varo hi yaṃ vāñchasi taṃ pradāsye BrP_229.39 tato 'ham ūce harim īśitāraṃ tuṣṭo 'si cet keśava tad vṛṇomi yā sā tvadīyā paramā hi māyā tāṃ vettum icchāmi janārdano 'ham BrP_229.40 athābravīn me madhukaiṭabhāriḥ kiṃ te tayā brahman māyayā vai dharmārthakāmāni dadāni tubhyaṃ putrāṇi mukhyāni nirāmayatvam BrP_229.41 tato murāriṃ punar uktavān ahaṃ bhūyo 'rthadharmārthajigīṣitaiva yat māyā tavemām iha vettum icche mamādya tāṃ darśaya puṣkarākṣa BrP_229.42 tato 'bhyuvācātha nṛsiṃhamukhyaḥ brp_229.43a śrīśaḥ prabhur viṣṇur idaṃ vaco me brp_229.43b māyāṃ madīyāṃ nahi vetti kaścin brp_229.43c na cāpi vā vetsyati kaścid eva brp_229.43d pūrvaṃ surarṣir dvija nāradākhyo brahmātmajo 'bhūn mama bhaktiyuktaḥ tenāpi pūrvaṃ bhavatā yathaiva saṃtoṣito bhaktimatā hi tadvat BrP_229.44 varaṃ ca dattaṃ gatavān ahaṃ ca sa cāpi vavre varam etad eva nivārito mām atimūḍhabhāvād bhavān yathaivaṃ vṛtavān varaṃ ca BrP_229.45 tato mayokto 'mbhasi nārada tvaṃ māyāṃ hi me vetsyasi saṃnimagnaḥ tato nimagno 'mbhasi nārado 'sau kanyā babhau kāśipateḥ suśīlā BrP_229.46 tāṃ yauvanāḍhyām atha cārudharmiṇe vidarbharājñas tanayāya vai dadau svadharmaṇe so 'pi tayā sametaḥ siṣeva kāmān atulān maharṣiḥ BrP_229.47 svarge gate 'sau pitari pratāpavān rājyaṃ kramāyātam avāpya hṛṣṭaḥ vidarbharāṣṭraṃ paripālayānaḥ putraiḥ sapautrair bahubhir vṛto 'bhūt BrP_229.48 athābhavad bhūmipateḥ sudharmaṇaḥ kāśīśvareṇātha samaṃ suyuddham tatra kṣayaṃ prāpya saputrapautraṃ vidarbharāṭ kāśipatiś ca yuddhe BrP_229.49 tataḥ suśīlā pitaraṃ saputraṃ jñātvā patiṃ cāpi saputrapautram purād viniḥsṛtya raṇāvaniṃ gatā dṛṣṭvā suśīlā kadanaṃ mahāntam BrP_229.50 bhartur bale tatra pitur bale ca duḥkhānvitā sā suciraṃ vilapya jagāma sā mātaram ārtarūpā bhrātṝn sutān bhrātṛsutān sapautrān BrP_229.51 bhartāram eṣā pitaraṃ ca gṛhya mahāśmaśāne ca mahācitiṃ sā kṛtvā hutāśaṃ pradadau svayaṃ ca yadā samiddho hutabhug babhūva BrP_229.52 tadā suśīlā praviveśa vegād dhā putra hā putra iti bruvāṇā tadā punaḥ sā munir nārado 'bhūt sa cāpi vahniḥ sphaṭikāmalābhaḥ BrP_229.53 pūrṇaṃ saro 'bhūd atha cottatāra brp_229.54a tasyāgrato devavaras tu keśavaḥ brp_229.54b prahasya devarṣim uvāca nāradam brp_229.54d kas te tu putro vada me maharṣe mṛtaṃ ca kaṃ śocasi naṣṭabuddhiḥ vrīḍānvito 'bhūd atha nārado 'sau tato 'ham enaṃ punar eva cāha BrP_229.55 itīdṛśā nārada kaṣṭarūpā māyā madīyā kamalāsanādyaiḥ śakyā na vettuṃ samahendrarudraiḥ kathaṃ bhavān vetsyati durvibhāvyām BrP_229.56 sa vākyam ākarṇya mahāmaharṣir uvāca bhaktiṃ mama dehi viṣṇo prāpte 'tha kāle smaraṇaṃ tathaiva sadā ca saṃdarśanam īśa te 'stu BrP_229.57 yatrāham ārtaś citim adya rūḍhas tat tīrtham astv acyutapāpahantrā adhiṣṭhitaṃ keśava nityam eva tvayā sahāsaṃ kamalodbhavena BrP_229.58 tato mayokto dvija nārado 'sau tīrthaṃ sitode hi citis tavāstu sthāsyāmy ahaṃ cātra sadaiva viṣṇur maheśvaraḥ sthāsyati cottareṇa BrP_229.59 yadā virañcer vadanaṃ trinetraḥ sa cchetsyateyaṃ ca mamogravācam tadā kapālasya tu mocanāya sameṣyate tīrtham idaṃ tvadīyam BrP_229.60 snātasya tīrthe tripurāntakasya patiṣyate bhūmitale kapālam tatas tu tīrtheti kapālamocanaṃ khyātaṃ pṛthivyāṃ ca bhaviṣyate tat BrP_229.61 tadā prabhṛty ambudavāhano 'sau na mokṣyate tīrthavaraṃ supuṇyam na caiva tasmin dvija saṃpracakṣate tat kṣetram ugraṃ tv atha brahmavadhyā BrP_229.62 yadā na mokṣaty amarārihantā tat kṣetramukhyaṃ mahad āptapuṇyam tadā vimukteti surai rahasyaṃ tīrthaṃ stutaṃ puṇyadam avyayākhyam BrP_229.63 kṛtvā tu pāpāni naro mahānti tasmin praviṣṭaḥ śucir apramādī yadā tu māṃ cintayate sa śuddhaḥ prayāti mokṣaṃ bhagavatprasādāt BrP_229.64 bhūtvā tasmin rudrapiśācasaṃjño yonyantare duḥkham upāśnute 'sau vimuktapāpo bahuvarṣapūgair utpattim āyāsyati vipragehe BrP_229.65 śucir yatātmāsya tato 'ntakāle rudro hitaṃ tārakam asya kīrtayet ity evam uktvā dvijavarya nāradaṃ gato 'smi dugdhārṇavam ātmageham BrP_229.66 sa cāpi vipras tridivaṃ cacāra gandharvarājena samarcyamānaḥ etat tavoktaṃ nanu bodhanāya māyā madīyā nahi śakyate sā BrP_229.67 jñātuṃ bhavān icchati cet tato 'dya evaṃ viśasvāpsu ca vetsi yena evaṃ dvijātir hariṇā prabodhito bhāvyarthayogān nimamajja toye BrP_229.68 kokāmukhe tāta tato hi kanyā cāṇḍālaveśmany abhavad dvijaḥ saḥ rūpānvitā śīlaguṇopapannā avāpa sā yauvanam āsasāda BrP_229.69 cāṇḍālaputreṇa subāhunāpi vivāhitā rūpavivarjitena patir na tasyā hi mato babhūva sā tasya caivābhimatā babhūva BrP_229.70 putradvayaṃ netrahīnaṃ babhūva kanyā ca paścād badhirā tathānyā patir daridras tv atha sāpi mugdhā nadīgatā roditi tatra nityam BrP_229.71 gatā kadācit kalaśaṃ gṛhītvā sāntar jalaṃ snātum atha praviṣṭā yāvad dvijo 'sau punar eva tāvaj jātaḥ kriyāyogarataḥ suśīlaḥ BrP_229.72 tasyāḥ sa bhartātha ciraṃgateti draṣṭuṃ jagāmātha nadīṃ supuṇyām dadarśa kumbhaṃ na ca tāṃ taṭasthāṃ tato 'tiduḥkhāt praruroda nādayan BrP_229.73 tato 'ndhayugmaṃ badhirā ca kanyā duḥkhānvitāsau samupājagāma te vai rudantaṃ pitaraṃ ca dṛṣṭvā duḥkhānvitā vai rurudur bhṛśārtāḥ BrP_229.74 tataḥ sa papraccha nadītaṭasthān dvijān bhavadbhir yadi yoṣid ekā dṛṣṭā tu toyārtham upādravantī ākhyāta te procur imāṃ praviṣṭā BrP_229.75 nadīṃ na bhūyas tu samuttatāra etāvad eveha samīhitaṃ naḥ sa tadvaco ghorataraṃ niśamya ruroda śokāśrupariplutākṣaḥ BrP_229.76 taṃ vai rudantaṃ sasutaṃ sakanyaṃ dṛṣṭvāham ārtaḥ sutarāṃ babhūva ārtiś ca me 'bhūd atha saṃsmṛtiś ca cāṇḍālayoṣāham iti kṣitīśa BrP_229.77 tato 'bravaṃ taṃ nṛpate mataṅgaṃ kimartham ārtena hi rudyate tvayā tasyā na lābho bhavitātimaurkhyād ākranditeneha vṛthā hi kiṃ te BrP_229.78 sa mām uvācātmajayugmam andhaṃ kanyā caikā badhireyaṃ tathaiva kathaṃ dvijāte adhunārtam etam āśvāsayiṣye 'py atha poṣayiṣye BrP_229.79 ity evam uktvā sa sutaiś ca sārdhaṃ phūtkṛtya phūtkṛtya ca roditi sma yathā yathā roditi sa śvapākas tathā tathā me hy abhavat kṛtāpi BrP_229.80 tato 'ham ārtaṃ tu nivārya taṃ vai svavaṃśavṛttāntam athācacakṣe tataḥ sa duḥkhāt saha putrakaiḥ saṃviveśa kokāmukham ārtarūpaḥ BrP_229.81 praviṣṭamātre salile mataṅgas tīrthaprabhāvāc ca vimuktapāpaḥ vimānam āruhya śaśiprakāśaṃ yayau divaṃ tāta mamopapaśyataḥ BrP_229.82 tasmin praviṣṭe salile mṛte ca mamārtir āsīd atimohakartrī tato 'tipuṇye nṛpavarya kokā jale praviṣṭas tridivaṃ gataś ca BrP_229.83 bhūyo 'bhavaṃ vaiśyakule vyathārto jātismaras tīrthavaraprasādāt tato 'tinirviṇṇamanā gato 'haṃ kokāmukhaṃ saṃyatavākyacittaḥ BrP_229.84 vrataṃ samāsthāya kalevaraṃ svaṃ saṃśoṣayitvā divam āruroha tasmāc cyutas tvadbhavane ca jāto jātismaras tāta hariprasādāt BrP_229.85 so 'haṃ samārādhya murāridevaṃ kokāmukhe tyaktaśubhāśubhecchaḥ ity evam uktvā pitaraṃ praṇamya gatvā ca kokāmukham agratīrtham BrP_229.86 viṣṇuṃ samārādhya varāharūpam brp_229.86e avāpa siddhiṃ manujarṣabho 'sau brp_229.86f itthaṃ sa kāmadamanaḥ sahaputrapautraḥ kokāmukhe tīrthavare supuṇye tyaktvā tanuṃ doṣamayīṃ tatas tu gato divaṃ sūryasamair vimānaiḥ BrP_229.87 evaṃ mayoktā parameśvarasya māyā surāṇām api durvicintyā svapnendrajālapratimā murārer yayā jagan moham upaiti viprāḥ BrP_229.88 asmābhis tu śrutaṃ vyāsa yat tvayā samudāhṛtam prādurbhāvāśritaṃ puṇyaṃ māyā viṣṇoś ca durvidā // BrP_230.1 śrotum icchāmahe tvatto yathāvad upasaṃhṛtim mahāpralayasaṃjñāṃ ca kalpānte ca mahāmune // BrP_230.2 śrūyatāṃ bho muniśreṣṭhā yathāvad anusaṃhṛtiḥ kalpānte prākṛte caiva pralaye jāyate yathā // BrP_230.3 ahorātraṃ pitṝṇāṃ tu māso 'bdaṃ tridivaukasām caturyugasahasre tu brahmaṇo 'har dvijottamāḥ // BrP_230.4 kṛtaṃ tretā dvāparaṃ ca kaliś ceti caturyugam daivair varṣasahasrais tu tad dvādaśābhir ucyate // BrP_230.5 caturyugāṇy aśeṣāṇi sadṛśāni svarūpataḥ ādyaṃ kṛtayugaṃ proktaṃ munayo 'ntyaṃ tathā kalim // BrP_230.6 ādye kṛtayuge sargo brahmaṇā kriyate yataḥ kriyate copasaṃhāras tathānte 'pi kalau yuge // BrP_230.7 kaleḥ svarūpaṃ bhagavan vistarād vaktum arhasi dharmaś catuṣpād bhagavān yasmin vaikalyam ṛcchati // BrP_230.8 kalisvarūpaṃ bho viprā yat pṛcchadhvaṃ mamānaghāḥ nibodhadhvaṃ samāsena vartate yan mahattaram // BrP_230.9 varṇāśramācāravatī pravṛttir na kalau nṛṇām na sāma-ṛgyajurvedaviniṣpādanahaitukī // BrP_230.10 vivāhā na kalau dharmā na śiṣyā gurusaṃsthitāḥ na putrā dhārmikāś caiva na ca vahnikriyākramaḥ // BrP_230.11 yatra tatra kule jāto balī sarveśvaraḥ kalau sarvebhya eva varṇebhyo naraḥ kanyopajīvanaḥ // BrP_230.12 yena tenaiva yogena dvijātir dīkṣitaḥ kalau yaiva saiva ca viprendrāḥ prāyaścittakriyā kalau // BrP_230.13 sarvam eva kalau śāstraṃ yasya yad vacanaṃ dvijāḥ devatāś ca kalau sarvāḥ sarvaḥ sarvasya cāśramaḥ // BrP_230.14 upavāsas tathāyāso vittotsargas tathā kalau dharmo yathābhirucitair anuṣṭhānair anuṣṭhitaḥ // BrP_230.15 vittena bhavitā puṃsāṃ svalpenaiva madaḥ kalau strīṇāṃ rūpamadaś caiva keśair eva bhaviṣyati // BrP_230.16 suvarṇamaṇiratnādau vastre copakṣayaṃ gate kalau striyo bhaviṣyanti tadā keśair alaṃkṛtāḥ // BrP_230.17 parityakṣyanti bhartāraṃ vittahīnaṃ tathā striyaḥ bhartā bhaviṣyati kalau vittavān eva yoṣitām // BrP_230.18 yo yo dadāti bahulaṃ sa sa svāmī tadā nṛṇām svāmitvahetusaṃbandho bhavitābhijanas tadā // BrP_230.19 gṛhāntā dravyasaṃghātā dravyāntā ca tathā matiḥ arthāś cāthopabhogāntā bhaviṣyanti tadā kalau // BrP_230.20 striyaḥ kalau bhaviṣyanti svairiṇyo lalitaspṛhāḥ anyāyāvāptavitteṣu puruṣeṣu spṛhālavaḥ // BrP_230.21 abhyarthito 'pi suhṛdā svārthahāniṃ tu mānavaḥ paṇasyārdhārdhamātre 'pi kariṣyati tadā dvijāḥ // BrP_230.22 sadā sapauruṣaṃ ceto bhāvi vipra tadā kalau kṣīrapradānasaṃbandhi bhāti goṣu ca gauravam // BrP_230.23 anāvṛṣṭibhayāt prāyaḥ prajāḥ kṣudbhayakātarāḥ bhaviṣyanti tadā sarvā gaganāsaktadṛṣṭayaḥ // BrP_230.24 mūlaparṇaphalāhārās tāpasā iva mānavāḥ ātmānaṃ ghātayiṣyanti tadāvṛṣṭyābhiduḥkhitāḥ // BrP_230.25 durbhikṣam eva satataṃ sadā kleśam anīśvarāḥ prāpsyanti vyāhatasukhaṃ pramādān mānavāḥ kalau // BrP_230.26 asnātabhojino nāgnidevatātithipūjanam kariṣyanti kalau prāpte na ca piṇḍodakakriyām // BrP_230.27 lolupā hrasvadehāś ca bahvannādanatatparāḥ bahuprajālpabhāgyāś ca bhaviṣyanti kalau striyaḥ // BrP_230.28 ubhābhyām atha pāṇibhyāṃ śiraḥkaṇḍūyanaṃ striyaḥ kurvatyo gurubhartṝṇām ājñāṃ bhetsyanty anāvṛtāḥ // BrP_230.29 svapoṣaṇaparāḥ kruddhā dehasaṃskāravarjitāḥ paruṣānṛtabhāṣiṇyo bhaviṣyanti kalau striyaḥ // BrP_230.30 duḥśīlā duṣṭaśīleṣu kurvatyaḥ satataṃ spṛhām asadvṛttā bhaviṣyanti puruṣeṣu kulāṅganāḥ // BrP_230.31 vedādānaṃ kariṣyanti vaḍavāś ca tathāvratāḥ gṛhasthāś ca na hoṣyanti na dāsyanty ucitāny api // BrP_230.32 bhaveyur vanavāsā vai grāmyāhāraparigrahāḥ bhikṣavaś cāpi putrā hi snehasaṃbandhayantrakāḥ // BrP_230.33 arakṣitāro hartāraḥ śulkavyājena pārthivāḥ hāriṇo janavittānāṃ saṃprāpte ca kalau yuge // BrP_230.34 yo yo 'śvarathanāgāḍhyaḥ sa sa rājā bhaviṣyati yaś ca yaś cābalaḥ sarvaḥ sa sa bhṛtyaḥ kalau yuge // BrP_230.35 vaiśyāḥ kṛṣivaṇijyādi saṃtyajya nijakarma yat śūdravṛttyā bhaviṣyanti kārukarmopajīvinaḥ // BrP_230.36 bhaikṣyavratās tathā śūdrāḥ pravrajyāliṅgino 'dhamāḥ pākhaṇḍasaṃśrayāṃ vṛttim āśrayiṣyanty asaṃskṛtāḥ // BrP_230.37 durbhikṣakarapīḍābhir atīvopadrutā janāḥ godhūmānnayavānnādyān deśān yāsyanti duḥkhitāḥ // BrP_230.38 vedamārge pralīne ca pākhaṇḍāḍhye tato jane adharmavṛddhyā lokānām alpam āyur bhaviṣyati // BrP_230.39 aśāstravihitaṃ ghoraṃ tapyamāneṣu vai tapaḥ nareṣu nṛpadoṣeṇa bālamṛtyur bhaviṣyati // BrP_230.40 bhavitrī yoṣitāṃ sūtiḥ pañcaṣaṭsaptavārṣikī navāṣṭadaśavarṣāṇāṃ manuṣyāṇāṃ tathā kalau // BrP_230.41 palitodgamaś ca bhavitā tadā dvādaśavārṣikaḥ na jīviṣyati vai kaścit kalau varṣāṇi viṃśatim // BrP_230.42 alpaprajñā vṛthāliṅgā duṣṭāntaḥkaraṇāḥ kalau yatas tato vinaśyanti kālenālpena mānavāḥ // BrP_230.43 yadā yadā hi pākhaṇḍavṛttir atropalakṣyate tadā tadā kaler vṛddhir anumeyā vicakṣaṇaiḥ // BrP_230.44 yadā yadā satāṃ hānir vedamārgānusāriṇām tadā tadā kaler vṛddhir anumeyā vicakṣaṇaiḥ // BrP_230.45 prārambhāś cāvasīdanti yadā dharmakṛtāṃ nṛṇām tadānumeyaṃ prādhānyaṃ kaler viprā vicakṣaṇaiḥ // BrP_230.46 yadā yadā na yajñānām īśvaraḥ puruṣottamaḥ ijyate puruṣair yajñais tadā jñeyaṃ kaler balam // BrP_230.47 na prītir vedavādeṣu pākhaṇḍeṣu yadā ratiḥ kaler vṛddhis tadā prājñair anumeyā dvijottamāḥ // BrP_230.48 kalau jagatpatiṃ viṣṇuṃ sarvasraṣṭāram īśvaram nārcayiṣyanti bho viprāḥ pākhaṇḍopahatā narāḥ // BrP_230.49 kiṃ devaiḥ kiṃ dvijair vedaiḥ kiṃ śaucenāmbujalpanā ity evaṃ pralapiṣyanti pākhaṇḍopahatā narāḥ // BrP_230.50 alpavṛṣṭiś ca parjanyaḥ svalpaṃ sasyaphalaṃ tathā phalaṃ tathālpasāraṃ ca viprāḥ prāpte kalau yuge // BrP_230.51 jānuprāyāṇi vastrāṇi śamīprāyā mahīruhāḥ śūdraprāyās tathā varṇā bhaviṣyanti kalau yuge // BrP_230.52 aṇuprāyāṇi dhānyāni ājaprāyaṃ tathā payaḥ bhaviṣyati kalau prāpta auśīraṃ cānulepanam // BrP_230.53 śvaśrūśvaśurabhūyiṣṭhā guravaś ca nṛṇāṃ kalau śālādyāhāribhāryāś ca suhṛdo munisattamāḥ // BrP_230.54 kasya mātā pitā kasya yadā karmātmakaḥ pumān iti codāhariṣyanti śvaśurānugatā narāḥ // BrP_230.55 vāṅmanaḥkāyajair doṣair abhibhūtāḥ punaḥ punaḥ narāḥ pāpāny anudinaṃ kariṣyanty alpamedhasaḥ // BrP_230.56 niḥsatyānām aśaucānāṃ nirhrīkāṇāṃ tathā dvijāḥ yad yad duḥkhāya tat sarvaṃ kalikāle bhaviṣyati // BrP_230.57 niḥsvādhyāyavaṣaṭkāre svadhāsvāhāvivarjite tadā praviralo vipraḥ kaścil loke bhaviṣyati // BrP_230.58 tatrālpenaiva kālena puṇyaskandham anuttamam karoti yaḥ kṛtayuge kriyate tapasā hi yaḥ // BrP_230.59 kasmin kāle 'lpako dharmo dadāti sumahāphalam vaktum arhasy aśeṣeṇa śrotuṃ vāñchā pravartate // BrP_230.60 dhanye kalau bhaved viprās tv alpakleśair mahat phalam tathā bhavetāṃ strīśūdrau dhanyau cānyan nibodhata // BrP_230.61 yat kṛte daśabhir varṣais tretāyāṃ hāyanena tat dvāpare tac ca māsena ahorātreṇa tat kalau // BrP_230.62 tapaso brahmacaryasya japādeś ca phalaṃ dvijāḥ prāpnoti puruṣas tena kalau sādhv iti bhāṣitum // BrP_230.63 dhyāyan kṛte yajan yajñais tretāyāṃ dvāpare 'rcayan yad āpnoti tad āpnoti kalau saṃkīrtya keśavam // BrP_230.64 dharmotkarṣam atīvātra prāpnoti puruṣaḥ kalau svalpāyāsena dharmajñās tena tuṣṭo 'smy ahaṃ kalau // BrP_230.65 vratacaryāparair grāhyā vedāḥ pūrvaṃ dvijātibhiḥ tatas tu dharmasaṃprāptair yaṣṭavyaṃ vidhivad dhanaiḥ // BrP_230.66 vṛthā kathā vṛthā bhojyaṃ vṛthā svaṃ ca dvijanmanām patanāya tathā bhāvyaṃ tais tu saṃyatibhiḥ saha // BrP_230.67 asamyakkaraṇe doṣās teṣāṃ sarveṣu vastuṣu bhojyapeyādikaṃ caiṣāṃ necchāprāptikaraṃ dvijāḥ // BrP_230.68 pāratantryāt samasteṣu teṣāṃ kāryeṣu vai tataḥ lokān kleśena mahatā yajanti vinayānvitāḥ // BrP_230.69 dvijaśuśrūṣaṇenaiva pākayajñādhikāravān nijaṃ jayati vai lokaṃ śūdro dhanyataras tataḥ // BrP_230.70 bhakṣyābhakṣyeṣu nāśāsti yeṣāṃ pāpeṣu vā yataḥ niyamo muniśārdūlās tenāsau sādhv itīritam // BrP_230.71 svadharmasyāvirodhena narair labhyaṃ dhanaṃ sadā pratipādanīyaṃ pātreṣu yaṣṭavyaṃ ca yathāvidhi // BrP_230.72 tasyārjane mahān kleśaḥ pālanena dvijottamāḥ tathā sadviniyogāya vijñeyaṃ gahanaṃ nṛṇām // BrP_230.73 ebhir anyais tathā kleśaiḥ puruṣā dvijasattamāḥ nijāñ jayanti vai lokān prājāpatyādikān kramāt // BrP_230.74 yoṣic chuśrūṣaṇād bhartuḥ karmaṇā manasā girā etad viṣayam āpnoti tatsālokyaṃ yato dvijāḥ // BrP_230.75 nātikleśena mahatā tān eva puruṣo yathā tṛtīyaṃ vyāhṛtaṃ tena mayā sādhv iti yoṣitaḥ // BrP_230.76 etad vaḥ kathitaṃ viprā yannimittam ihāgatāḥ tat pṛcchadhvaṃ yathākāmam ahaṃ vakṣyāmi vaḥ sphuṭam // BrP_230.77 alpenaiva prayatnena dharmaḥ sidhyati vai kalau narair ātmaguṇāmbhobhiḥ kṣālitākhilakilbiṣaiḥ // BrP_230.78 śūdraiś ca dvijaśuśrūṣātatparair munisattamāḥ tathā strībhir anāyāsāt patiśuśrūṣayaiva hi // BrP_230.79 tatas tritayam apy etan mama dhanyatamaṃ matam dharmasaṃrādhane kleśo dvijātīnāṃ kṛtādiṣu // BrP_230.80 tathā svalpena tapasā siddhiṃ yāsyanti mānavāḥ dhanyā dharmaṃ cariṣyanti yugānte munisattamāḥ // BrP_230.81 bhavadbhir yad abhipretaṃ tad etat kathitaṃ mayā apṛṣṭenāpi dharmajñāḥ kim anyat kriyatāṃ dvijāḥ // BrP_230.82 āsannaṃ viprakṛṣṭaṃ vā yadi kālaṃ na vidmahe tato dvāparavidhvaṃsaṃ yugāntaṃ spṛhayāmahe // BrP_231.1 prāptā vayaṃ hi tat kālam anayā dharmatṛṣṇayā ādadyāma paraṃ dharmaṃ sukham alpena karmaṇā // BrP_231.2 saṃtrāsodvegajananaṃ yugāntaṃ samupasthitam pranaṣṭadharmaṃ dharmajña nimittair vaktum arhasi // BrP_231.3 arakṣitāro hartāro balibhāgasya pārthivāḥ yugānte prabhaviṣyanti svarakṣaṇaparāyaṇāḥ // BrP_231.4 akṣatriyāś ca rājāno viprāḥ śūdropajīvinaḥ śūdrāś ca brāhmaṇācārā bhaviṣyanti yugakṣaye // BrP_231.5 śrotriyāḥ kāṇḍapṛṣṭhāś ca niṣkarmāṇi havīṃṣi ca ekapaṅktyām aśiṣyanti yugānte munisattamāḥ // BrP_231.6 aśiṣṭavanto 'rthaparā narā madyāmiṣapriyāḥ mitrabhāryāṃ bhajiṣyanti yugānte puruṣādhamāḥ // BrP_231.7 rājavṛttisthitāś caurā rājānaś cauraśīlinaḥ bhṛtyā hy anirdiṣṭabhujo bhaviṣyanti yugakṣaye // BrP_231.8 dhanāni ślāghanīyāni satāṃ vṛttam apūjitam akutsanā ca patite bhaviṣyati yugakṣaye // BrP_231.9 pranaṣṭanāsāḥ puruṣā muktakeśā virūpiṇaḥ ūnaṣoḍaśavarṣāś ca prasoṣyanti tathā striyaḥ // BrP_231.10 aṭṭaśūlā janapadāḥ śivaśūlāś catuṣpathāḥ pramadāḥ keśaśūlāś ca bhaviṣyanti yugakṣaye // BrP_231.11 sarve brahma vadiṣyanti dvijā vājasaneyikāḥ śūdrābhā vādinaś caiva brāhmaṇāś cāntyavāsinaḥ // BrP_231.12 śukladantā jitākṣāś ca muṇḍāḥ kāṣāyavāsasaḥ śūdrā dharmaṃ vadiṣyanti śāṭhyabuddhyopajīvinaḥ // BrP_231.13 śvāpadapracuratvaṃ ca gavāṃ caiva parikṣayaḥ sādhūnāṃ parivṛttiś ca vidyād antagate yuge // BrP_231.14 antyā madhye nivatsyanti madhyāś cāntanivāsinaḥ nirhrīkāś ca prajāḥ sarvā naṣṭās tatra yugakṣaye // BrP_231.15 tapoyajñaphalānāṃ ca vikretāro dvijottamāḥ ṛtavo viparītāś ca bhaviṣyanti yugakṣaye // BrP_231.16 tathā dvihāyanā damyāḥ kalau lāṅgaladhāriṇaḥ citravarṣī ca parjanyo yuge kṣīṇe bhaviṣyati // BrP_231.17 sarve śūrakule jātāḥ kṣamānāthā bhavanti hi yathā nimnāḥ prajāḥ sarvā bhaviṣyanti yugakṣaye // BrP_231.18 pitṛdeyāni dattāni bhaviṣyanti tathā sutāḥ na ca dharmaṃ cariṣyanti mānavā nirgate yuge // BrP_231.19 ūṣarā bahulā bhūmiḥ panthānas taskarāvṛtāḥ sarve ... vāṇikāś caiva bhaviṣyanti yugakṣaye // BrP_231.20 pitṛdāyādadattāni vibhajanti tathā sutāḥ haraṇe yatnavanto 'pi lobhādibhir virodhinaḥ // BrP_231.21 saukumārye tathā rūpe ratne copakṣayaṃ gate bhaviṣyanti yugasyānte nāryaḥ keśair alaṃkṛtāḥ // BrP_231.22 nirvīryasya ratis tatra gṛhasthasya bhaviṣyati yugānte samanuprāpte nānyā bhāryāsamā ratiḥ // BrP_231.23 kuśīlānāryabhūyiṣṭhā vṛthārūpasamanvitāḥ puruṣālpaṃ bahustrīkaṃ tad yugāntasya lakṣaṇam // BrP_231.24 bahuyācanako loko na dāsyati parasparam rājacaurāgnidaṇḍādikṣīṇaḥ kṣayam upaiṣyati // BrP_231.25 aphalāni ca sasyāni taruṇā vṛddhaśīlinaḥ aśīlāḥ sukhino loke bhaviṣyanti yugakṣaye // BrP_231.26 varṣāsu paruṣā vātā nīcāḥ śarkaravarṣiṇaḥ saṃdigdhaḥ paralokaś ca bhaviṣyati yugakṣaye // BrP_231.27 vaiśyā iva ca rājanyā dhanadhānyopajīvinaḥ yugāpakramaṇe pūrvaṃ bhaviṣyanti na bāndhavāḥ // BrP_231.28 apravṛttāḥ prapaśyanti samayāḥ śapathās tathā ṛṇaṃ savinayabhraṃśaṃ yuge kṣīṇe bhaviṣyati // BrP_231.29 bhaviṣyaty aphalo harṣaḥ krodhaś ca saphalo nṛṇām ajāś cāpi nirotsyanti payaso 'rthe yugakṣaye // BrP_231.30 aśāstravihito yajña evam eva bhaviṣyati apramāṇaṃ kariṣyanti narāḥ paṇḍitamāninaḥ // BrP_231.31 śāstroktasyāpravaktāro bhaviṣyanti na saṃśayaḥ sarvaḥ sarvaṃ vijānāti vṛddhān anupasevya vai // BrP_231.32 na kaścid akavir nāma yugānte samupasthite nakṣatrāṇi viyogāni na karmasthā dvijātayaḥ // BrP_231.33 cauraprāyāś ca rājāno yugānte samupasthite kuṇḍīvṛṣā naikṛtikāḥ surāpā brahmavādinaḥ // BrP_231.34 aśvamedhena yakṣyante yugānte dvijasattamāḥ yājayiṣyanty ayājyāṃs tu tathābhakṣyasya bhakṣiṇaḥ // BrP_231.35 brāhmaṇā dhanatṛṣṇārtā yugānte samupasthite bhoḥśabdam abhidhāsyanti na ca kaścit paṭhiṣyati // BrP_231.36 ekaśaṅkhās tathā nāryo gavedhukapinaddhakāḥ nakṣatrāṇi vivarṇāni viparitā diśo daśa // BrP_231.37 saṃdhyārāgo vidagdhāṅgo bhaviṣyati yugakṣaye preṣayanti pitṝn putrā vadhūḥ śvaśrūḥ svakarmasu // BrP_231.38 yugeṣv evaṃ nivatsyanti pramadāś ca narās tathā akṛtvāgrāṇi bhokṣyanti dvijāś caivāhutāgnayaḥ // BrP_231.39 bhikṣāṃ balim adattvā ca bhokṣyanti puruṣāḥ svayam vañcayitvā patīn suptān gamiṣyanti striyo 'nyataḥ // BrP_231.40 na vyādhitān nāpy arūpān nodyatān nāpy asūyakān kṛte na pratikartā ca yuge kṣīṇe bhaviṣyati // BrP_231.41 evaṃ vilambite dharme mānuṣāḥ karapīḍitāḥ kutra deśe nivatsyanti kimāhāravihāriṇaḥ // BrP_231.42 kiṃkarmāṇaḥ kimīhantaḥ kiṃpramāṇāḥ kimāyuṣaḥ kāṃ ca kāṣṭhāṃ samāsādya prapatsyanti kṛtaṃ yugam // BrP_231.43 ata ūrdhvaṃ cyute dharme guṇahīnāḥ prajās tathā śīlavyasanam āsādya prāpsyanti hrāsam āyuṣaḥ // BrP_231.44 āyurhānyā balagnānir balagnānyā vivarṇatā vaivarṇyād vyādhisaṃpīḍā nirvedo vyādhipīḍanāt // BrP_231.45 nirvedād ātmasaṃbodhaḥ saṃbodhād dharmaśīlatā evaṃ gatvā parāṃ kāṣṭhāṃ prapatsyanti kṛtaṃ yugam // BrP_231.46 uddeśato dharmaśīlāḥ kecin madhyasthatāṃ gatāḥ kiṃdharmaśīlāḥ kecit tu kecid atra kutūhalāḥ // BrP_231.47 pratyakṣam anumānaṃ ca pramāṇam iti niścitāḥ apramāṇaṃ kariṣyanti sarvam ity apare janāḥ // BrP_231.48 nāstikyaparatāś cāpi kecid dharmavilopakāḥ bhaviṣyanti narā mūḍhā dvijāḥ paṇḍitamāninaḥ // BrP_231.49 tadātvamātraśraddheyā śāstrajñānabahiṣkṛtāḥ dāmbhikās te bhaviṣyanti narā jñānavilopitāḥ // BrP_231.50 tathā vilulite dharme janāḥ śreṣṭhapuraskṛtāḥ śubhān samācariṣyanti dānaśīlaparāyaṇāḥ // BrP_231.51 sarvabhakṣāḥ svayaṃguptā nirghṛṇā nirapatrapāḥ bhaviṣyanti tadā loke tat kaṣāyasya lakṣaṇam // BrP_231.52 kaṣāyopaplave kāle jñānaniṣṭhāpraṇāśane siddhim alpena kālena prāpsyanti nirupaskṛtāḥ // BrP_231.53 viprāṇāṃ śāśvatīṃ vṛttiṃ yadā varṇāvare janāḥ saṃśrayiṣyanti bho viprās tat kaṣāyasya lakṣaṇam // BrP_231.54 mahāyuddhaṃ mahāvarṣaṃ mahāvātaṃ mahātapaḥ bhaviṣyati yuge kṣīṇe tat kaṣāyasya lakṣaṇam // BrP_231.55 viprarūpeṇa yakṣāṃsi rājānaḥ karṇavedinaḥ pṛthivīm upabhokṣyanti yugānte samupasthite // BrP_231.56 niḥsvādhyāyavaṣaṭkārāḥ kunetāro 'bhimāninaḥ kravyādā brahmarūpeṇa sarvabhakṣyā vṛthāvratāḥ // BrP_231.57 mūrkhāś cārthaparā lubdhāḥ kṣudrāḥ kṣudraparicchadāḥ vyavahāropavṛttāś ca cyutā dharmāś ca śāśvatāt // BrP_231.58 hartāraḥ pararatnānāṃ paradārapradharṣakāḥ kāmātmāno durātmānaḥ sopadhāḥ priyasāhasāḥ // BrP_231.59 teṣu prabhavamāṇeṣu janeṣv api ca sarvaśaḥ abhāvino bhaviṣyanti munayo bahurūpiṇaḥ // BrP_231.60 kalau yuge samutpannāḥ pradhānapuruṣāś ca ye kathāyogena tān sarvān pūjayiṣyanti mānavāḥ // BrP_231.61 sasyacaurā bhaviṣyanti tathā cailāpahāriṇaḥ bhokṣyabhojyaharāś caiva karaṇḍānāṃ ca hāriṇaḥ // BrP_231.62 caurāś caurasya hartāro hantā hantur bhaviṣyati cauraiś caurakṣaye cāpi kṛte kṣemaṃ bhaviṣyati // BrP_231.63 niḥsāre kṣubhite kāle niṣkriye saṃvyavasthite narā vanaṃ śrayiṣyanti karabhāraprapīḍitāḥ // BrP_231.64 yajñakarmaṇy uparate rakṣāṃsi śvāpadāni ca kīṭamūṣikasarpāś ca dharṣayiṣyanti mānavān // BrP_231.65 kṣemaṃ subhikṣam ārogyaṃ sāmagryaṃ caiva bandhuṣu uddeśeṣu narāḥ śreṣṭhā bhaviṣyanti yugakṣaye // BrP_231.66 svayaṃpālāḥ svayaṃ caurāḥ plavasaṃbhārasaṃbhṛtāḥ maṇḍalaiḥ saṃbhaviṣyanti deśe deśe pṛthak pṛthak // BrP_231.67 svadeśebhyaḥ paribhraṣṭā niḥsārāḥ saha bandhubhiḥ narāḥ sarve bhaviṣyanti tadā kālaparikṣayāt // BrP_231.68 tataḥ sarve samādāya kumārān pradrutā bhayāt kauśikīṃ saṃtariṣyanti narāḥ kṣudbhayapīḍitāḥ // BrP_231.69 aṅgān vaṅgān kaliṅgāṃś ca kāśmīrān atha kośalān ṛṣikāntagiridroṇīḥ saṃśrayiṣyanti mānavāḥ // BrP_231.70 kṛtsnaṃ ca himavatpārśvaṃ kūlaṃ ca lavaṇāmbhasaḥ vividhaṃ jīrṇapattraṃ ca valkalāny ajināni ca // BrP_231.71 svayaṃ kṛtvā nivatsyanti tasmin bhūte yugakṣaye araṇyeṣu ca vatsyanti narā mlecchagaṇaiḥ saha // BrP_231.72 naiva śūnyā navāraṇyā bhaviṣyati vasuṃdharā agoptāraś ca goptāro bhaviṣyanti narādhipāḥ // BrP_231.73 mṛgair matsyair vihaṃgaiś ca śvāpadaiḥ sarpakīṭakaiḥ madhuśākaphalair mūlair vartayiṣyanti mānavāḥ // BrP_231.74 śīrṇaparṇaphalāhārā valkalāny ajināni ca svayaṃ kṛtvā nivatsyanti yathā munijanas tathā // BrP_231.75 bījānām akṛtasnehā āhatāḥ kāṣṭhaśaṅkubhiḥ ajaiḍakaṃ kharoṣṭraṃ ca pālayiṣyanti nityaśaḥ // BrP_231.76 nadīsrotāṃsi rotsyanti toyārthaṃ kūlam āśritāḥ pakvānnavyavahāreṇa vipaṇantaḥ parasparam // BrP_231.77 tanūruhair yathājātaiḥ samalāntarasaṃbhṛtaiḥ bahvapatyāḥ prajāhīnāḥ kulaśīlavivarjitāḥ // BrP_231.78 evaṃ bhaviṣyanti tadā narāś cādharmajīvinaḥ hīnā hīnaṃ tathā dharmaṃ prajā samanuvatsyati // BrP_231.79 āyus tatra ca martyānāṃ paraṃ triṃśad bhaviṣyati durbalā viṣayaglānā jarāśokair abhiplutāḥ // BrP_231.80 bhaviṣyanti tadā teṣāṃ rogair indriyasaṃkṣayaḥ āyuḥpratyayasaṃrodhād viṣayād uparaṃsyate // BrP_231.81 śuśrūṣavo bhaviṣyanti sādhūnāṃ darśane ratāḥ satyaṃ ca pratipatsyanti vyavahāropasaṃkṣayāt // BrP_231.82 bhaviṣyanti ca kāmānām alābhād dharmaśīlinaḥ kariṣyanti ca saṃskāraṃ svayaṃ ca kṣayapīḍitāḥ // BrP_231.83 evaṃ śuśrūṣavo dāne satye prāṇyabhirakṣaṇe tataḥ pādapravṛtte tu dharme śreyo nipatsyate // BrP_231.84 teṣāṃ labdhānumānānāṃ guṇeṣu parivartatām svādu kiṃ tv iti vijñāya dharma eva ca dṛśyate // BrP_231.85 yathā hānikramaṃ prāptās tathā ṛddhikramaṃ gatāḥ pragṛhīte tato dharme prapaśyanti kṛtaṃ yugam // BrP_231.86 sādhuvṛttiḥ kṛtayuge kaṣāye hānir ucyate eka eva tu kālo 'yaṃ hīnavarṇo yathā śaśī // BrP_231.87 channaś ca tamasā somo yathā kaliyugaṃ tathā muktaś ca tamasā soma evaṃ kṛtayugaṃ ca tat // BrP_231.88 arthavādaḥ paraṃ brahma vedārtha iti taṃ viduḥ aviviktam avijñātaṃ dāyādyam iha dhāryate // BrP_231.89 iṣṭavādas tapo nāma tapo hi sthavirīkṛtaḥ guṇaiḥ karmābhinirvṛttir guṇāḥ śudhyanti karmaṇā // BrP_231.90 āśīs tu puruṣaṃ dṛṣṭvā deśakālānuvartinī yuge yuge yathākālam ṛṣibhiḥ samudāhṛtā // BrP_231.91 dharmārthakāmamokṣāṇāṃ devānāṃ ca pratikriyā āśiṣaś ca śivāḥ puṇyās tathaivāyur yuge yuge // BrP_231.92 tathā yugānāṃ parivartanāni cirapravṛttāni vidhisvabhāvāt kṣaṇaṃ na saṃtiṣṭhati jīvalokaḥ kṣayodayābhyāṃ parivartamānaḥ BrP_231.93 sarveṣām eva bhūtānāṃ trividhaḥ pratisaṃcaraḥ naimittikaḥ prākṛtikas tathaivātyantiko mataḥ // BrP_232.1 brāhmo naimittikas teṣāṃ kalpānte pratisaṃcaraḥ ātyantiko vai mokṣaś ca prākṛto dviparārdhikaḥ // BrP_232.2 parārdhasaṃkhyāṃ bhagavaṃs tvam ācakṣva yathoditām dviguṇīkṛtayajjñeyaḥ prākṛtaḥ pratisaṃcaraḥ // BrP_232.3 sthānāt sthānaṃ daśaguṇam ekaikaṃ gaṇyate dvijāḥ tato 'ṣṭādaśame bhāge parārdham abhidhīyate // BrP_232.4 parārdhaṃ dviguṇaṃ yat tu prākṛtaḥ sa layo dvijāḥ tadāvyakte 'khilaṃ vyaktaṃ sahetau layam eti vai // BrP_232.5 nimeṣo mānuṣo yo 'yaṃ mātrāmātrapramāṇataḥ taiḥ pañcadaśabhiḥ kāṣṭhā triṃśat kāṣṭhās tathā kalā // BrP_232.6 nāḍikā tu pramāṇena kalā ca daśa pañca ca unmānenāmbhasaḥ sā tu palāny ardhatrayodaśa // BrP_232.7 hemamāṣaiḥ kṛtacchidrā caturbhiś caturaṅgulaiḥ māgadhena pramāṇena jalaprasthas tu sa smṛtaḥ // BrP_232.8 nāḍikābhyām atha dvābhyāṃ muhūrto dvijasattamāḥ ahorātraṃ muhūrtās tu triṃśan māso dinais tathā // BrP_232.9 māsair dvādaśabhir varṣam ahorātraṃ tu tad divi tribhir varṣaśatair varṣaṃ ṣaṣṭyā caivāsuradviṣām // BrP_232.10 tais tu dvādaśasāhasraiś caturyugam udāhṛtam caturyugasahasraṃ tu kathyate brahmaṇo dinam // BrP_232.11 sa kalpas tatra manavaś caturdaśa dvijottamāḥ tadante caiva bho viprā brahmanaimittiko layaḥ // BrP_232.12 tasya svarūpam atyugraṃ dvijendrā gadato mama śṛṇudhvaṃ prākṛtaṃ bhūyas tato vakṣyāmy ahaṃ layam // BrP_232.13 caturyugasahasrānte kṣīṇaprāye mahītale anāvṛṣṭir atīvogrā jāyate śatavārṣikī // BrP_232.14 tato yāny alpasārāṇi tāni sattvāny anekaśaḥ kṣayaṃ yānti muniśreṣṭhāḥ pārthivāny atipīḍanāt // BrP_232.15 tataḥ sa bhagavān kṛṣṇo rudrarūpī tathāvyayaḥ kṣayāya yatate kartum ātmasthāḥ sakalāḥ prajāḥ // BrP_232.16 tataḥ sa bhagavān viṣṇur bhānoḥ saptasu raśmiṣu sthitaḥ pibaty aśeṣāṇi jalāni munisattamāḥ // BrP_232.17 pītvāmbhāṃsi samastāni prāṇibhūtagatāni vai śoṣaṃ nayati bho viprāḥ samastaṃ pṛthivītalam // BrP_232.18 samudrān saritaḥ śailāñ śailaprasravaṇāni ca pātāleṣu ca yat toyaṃ tat sarvaṃ nayati kṣayam // BrP_232.19 tatas tasyāpy abhāvena toyāhāropabṛṃhitāḥ sahasraraśmayaḥ sapta jāyante tatra bhāskarāḥ // BrP_232.20 adhaś cordhvaṃ ca te dīptās tataḥ sapta divākarāḥ dahanty aśeṣaṃ trailokyaṃ sapātālatalaṃ dvijāḥ // BrP_232.21 dahyamānaṃ tu tair dīptais trailokyaṃ dīptabhāskaraiḥ sādrinagārṇavābhogaṃ niḥsneham abhijāyate // BrP_232.22 tato nirdagdhavṛkṣāmbu trailokyam akhilaṃ dvijāḥ bhavaty eṣā ca vasudhā kūrmapṛṣṭhopamākṛtiḥ // BrP_232.23 tataḥ kālāgnirudro 'sau bhūtasargaharo haraḥ śeṣāhiśvāsasaṃtāpāt pātālāni dahaty adhaḥ // BrP_232.24 pātālāni samastāni sa dagdhvā jvalano mahān bhūmim abhyetya sakalaṃ dagdhvā tu vasudhātalam // BrP_232.25 bhuvo lokaṃ tataḥ sarvaṃ svargalokaṃ ca dāruṇaḥ jvālāmālāmahāvartas tatraiva parivartate // BrP_232.26 ambarīṣam ivābhāti trailokyam akhilaṃ tadā jvālāvartaparīvāram upakṣīṇabalās tataḥ // BrP_232.27 tatas tāpaparītās tu lokadvayanivāsinaḥ hṛtāvakāśā gacchanti maharlokaṃ dvijās tadā // BrP_232.28 tasmād api mahātāpataptā lokās tataḥ param gacchanti janalokaṃ te daśāvṛtyā paraiṣiṇaḥ // BrP_232.29 tato dagdhvā jagat sarvaṃ rudrarūpī janārdanaḥ mukhaniḥśvāsajān meghān karoti munisattamāḥ // BrP_232.30 tato gajakulaprakhyās taḍidvanto ninādinaḥ uttiṣṭhanti tadā vyomni ghorāḥ saṃvartakā ghanāḥ // BrP_232.31 kecid añjanasaṃkāśāḥ kecit kumudasaṃnibhāḥ dhūmavarṇā ghanāḥ kecit kecit pītāḥ payodharāḥ // BrP_232.32 kecid dharidrāvarṇābhā lākṣārasanibhās tathā kecid vaidūryasaṃkāśā indranīlanibhās tathā // BrP_232.33 śaṅkhakundanibhāś cānye jātīkundanibhās tathā indragopanibhāḥ kecin manaḥśilānibhās tathā // BrP_232.34 padmapattranibhāḥ kecid uttiṣṭhanti ghanāghanāḥ kecit puravarākārāḥ kecit parvatasaṃnibhāḥ // BrP_232.35 kūṭāgāranibhāś cānye kecit sthalanibhā ghanāḥ mahākāyā mahārāvā pūrayanti nabhastalam // BrP_232.36 varṣantas te mahāsārās tam agnim atibhairavam śamayanty akhilaṃ viprās trailokyāntaravistṛtam // BrP_232.37 naṣṭe cāgnau śataṃ te 'pi varṣāṇām adhikaṃ ghanāḥ plāvayanto jagat sarvaṃ varṣanti munisattamāḥ // BrP_232.38 dhārābhir akṣamātrābhiḥ plāvayitvākhilāṃ bhuvam bhuvo lokaṃ tathaivordhvaṃ plāvayanti divaṃ dvijāḥ // BrP_232.39 andhakārīkṛte loke naṣṭe sthāvarajaṅgame varṣanti te mahāmeghā varṣāṇām adhikaṃ śatam // BrP_232.40 saptarṣisthānam ākramya sthite 'mbhasi dvijottamāḥ ekārṇavaṃ bhavaty etat trailokyam akhilaṃ tataḥ // BrP_233.1 atha niḥśvāsajo viṣṇor vāyus tāñ jaladāṃs tataḥ nāśaṃ nayati bho viprā varṣāṇām adhikaṃ śatam // BrP_233.2 sarvabhūtamayo 'cintyo bhagavān bhūtabhāvanaḥ anādir ādir viśvasya pītvā vāyum aśeṣataḥ // BrP_233.3 ekārṇave tatas tasmiñ śeṣaśayyāsthitaḥ prabhuḥ brahmarūpadharaḥ śete bhagavān ādikṛd dhariḥ // BrP_233.4 janalokagataiḥ siddhaiḥ sanakādyair abhiṣṭutaḥ brahmalokagataiś caiva cintyamāno mumukṣubhiḥ // BrP_233.5 ātmamāyāmayīṃ divyāṃ yoganidrāṃ samāsthitaḥ ātmānaṃ vāsudevākhyaṃ cintayan parameśvaraḥ // BrP_233.6 eṣa naimittiko nāma viprendrāḥ pratisaṃcaraḥ nimittaṃ tatra yac chete brahmarūpadharo hariḥ // BrP_233.7 yadā jāgarti sarvātmā sa tadā ceṣṭate jagat nimīlaty etad akhilaṃ māyāśayyāśaye 'cyute // BrP_233.8 padmayoner dinaṃ yat tu caturyugasahasravat ekārṇavakṛte loke tāvatī rātrir ucyate // BrP_233.9 tataḥ prabuddho rātryante punaḥ sṛṣṭiṃ karoty ajaḥ brahmasvarūpadhṛg viṣṇur yathā vaḥ kathitaṃ purā // BrP_233.10 ity eṣa kalpasaṃhāro antarapralayo dvijāḥ naimittiko vaḥ kathitaḥ śṛṇudhvaṃ prākṛtaṃ param // BrP_233.11 avṛṣṭyagnyādibhiḥ samyak kṛte śayyālaye dvijāḥ samasteṣv eva lokeṣu pātāleṣv akhileṣu ca // BrP_233.12 mahadāder vikārasya viśeṣāt tatra saṃkṣaye kṛṣṇecchākārite tasmin pravṛtte pratisaṃcare // BrP_233.13 āpo grasanti vai pūrvaṃ bhūmer gandhādikaṃ guṇam āttagandhā tato bhūmiḥ pralayāya prakalpate // BrP_233.14 pranaṣṭe gandhatanmātre bhavaty urvī jalātmikā āpas tadā pravṛttās tu vegavatyo mahāsvanāḥ // BrP_233.15 sarvam āpūrayantīdaṃ tiṣṭhanti vicaranti ca salilenaivormimatā lokālokaḥ samantataḥ // BrP_233.16 apām api guṇo yas tu jyotiṣā pīyate tu saḥ naśyanty āpaḥ sutaptāś ca rasatanmātrasaṃkṣayāt // BrP_233.17 tataś cāpo 'mṛtarasā jyotiṣṭvaṃ prāpnuvanti vai agnyavasthe tu salile tejasā sarvato vṛte // BrP_233.18 sa cāgniḥ sarvato vyāpya ādatte taj jalaṃ tadā sarvam āpūryato cābhis tadā jagad idaṃ śanaiḥ // BrP_233.19 arcibhiḥ saṃtate tasmiṃs tiryag ūrdhvam adhas tathā jyotiṣo 'pi paraṃ rūpaṃ vāyur atti prabhākaram // BrP_233.20 pralīne ca tatas tasmin vāyubhūte 'khilātmake pranaṣṭe rūpatanmātre kṛtarūpo vibhāvasuḥ // BrP_233.21 praśāmyati tadā jyotir vāyur dodhūyate mahān nirāloke tadā loke vāyusaṃsthe ca tejasi // BrP_233.22 tataḥ pralayam āsādya vāyusaṃbhavam ātmanaḥ ūrdhvaṃ ca vāyus tiryak ca dodhavīti diśo daśa // BrP_233.23 vāyos tv api guṇaṃ sparśam ākāśaṃ grasate tataḥ praśāmyati tadā vāyuḥ khaṃ tu tiṣṭhaty anāvṛtam // BrP_233.24 arūpam arasasparśam agandhavad amūrtimat sarvam āpūrayac caiva sumahat tat prakāśate // BrP_233.25 parimaṇḍalatas tat tu ākāśaṃ śabdalakṣaṇam śabdamātraṃ tathākāśaṃ sarvam āvṛtya tiṣṭhati // BrP_233.26 tataḥ śabdaguṇaṃ tasya bhūtādir grasate punaḥ bhūtendriyeṣu yugapad bhūtādau saṃsthiteṣu vai // BrP_233.27 abhimānātmako hy eṣa bhūtādis tāmasaḥ smṛtaḥ bhūtādiṃ grasate cāpi mahābuddhir vicakṣaṇā // BrP_233.28 urvī mahāṃś ca jagataḥ prānte 'ntar bāhyatas tathā evaṃ sapta mahābuddhiḥ kramāt prakṛtayas tathā // BrP_233.29 pratyāhārais tu tāḥ sarvāḥ praviśanti parasparam yenedam āvṛtaṃ sarvam aṇḍam apsu pralīyate // BrP_233.30 saptadvīpasamudrāntaṃ saptalokaṃ saparvatam udakāvaraṇaṃ hy atra jyotiṣā pīyate tu tat // BrP_233.31 jyotir vāyau layaṃ yāti yāty ākāśe samīraṇaḥ ākāśaṃ caiva bhūtādir grasate taṃ tathā mahān // BrP_233.32 mahāntam ebhiḥ sahitaṃ prakṛtir grasate dvijāḥ guṇasāmyam anudriktam anyūnaṃ ca dvijottamāḥ // BrP_233.33 procyate prakṛtir hetuḥ pradhānaṃ kāraṇaṃ param ity eṣā prakṛtiḥ sarvā vyaktāvyaktasvarūpiṇī // BrP_233.34 vyaktasvarūpam avyakte tasyāṃ viprāḥ pralīyate ekaḥ śuddho 'kṣaro nityaḥ sarvavyāpī tathā punaḥ // BrP_233.35 so 'py aṃśaḥ sarvabhūtasya dvijendrāḥ paramātmanaḥ naśyanti sarvā yatrāpi nāmajātyādikalpanāḥ // BrP_233.36 sattāmātrātmake jñeye jñānātmany ātmanaḥ pare sa brahma tat paraṃ dhāma paramātmā pareśvaraḥ // BrP_233.37 sa viṣṇuḥ sarvam evedaṃ yato nāvartate punaḥ prakṛtir yā mayākhyātā vyaktāvyaktasvarūpiṇī // BrP_233.38 puruṣaś cāpy ubhāv etau līyete paramātmani paramātmā ca sarveṣām ādhāraḥ parameśvaraḥ // BrP_233.39 viṣṇunāmnā sa vedeṣu vedānteṣu ca gīyate pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam // BrP_233.40 tābhyām ubhābhyāṃ puruṣair yajñamūrtiḥ sa ijyate ṛgyajuḥsāmabhir mārgaiḥ pravṛttair ijyate hy asau // BrP_233.41 yajñeśvaro yajñapumān puruṣaiḥ puruṣottamaḥ jñānātmā jñānayogena jñānamūrtiḥ sa ijyate // BrP_233.42 nivṛttair yogamārgaiś ca viṣṇur muktiphalapradaḥ hrasvadīrghaplutair yat tu kiṃcid vastv abhidhīyate // BrP_233.43 yac ca vācām aviṣayas tat sarvaṃ viṣṇur avyayaḥ vyaktaḥ sa evam avyaktaḥ sa eva puruṣo 'vyayaḥ // BrP_233.44 paramātmā ca viśvātmā viśvarūpadharo hariḥ vyaktāvyaktātmikā tasmin prakṛtiḥ sā vilīyate // BrP_233.45 puruṣaś cāpi bho viprā yas tad avyākṛtātmani dviparārdhātmakaḥ kālaḥ kathito yo mayā dvijāḥ // BrP_233.46 tad ahas tasya viprendrā viṣṇor īśasya kathyate vyakte tu prakṛtau līne prakṛtyāṃ puruṣe tathā // BrP_233.47 tatrāsthite niśā tasya tatpramāṇā tapodhanāḥ naivāhas tasya ca niśā nityasya paramātmanaḥ // BrP_233.48 upacārāt tathāpy etat tasyeśasya tu kathyate ity eṣa muniśārdūlāḥ kathitaḥ prākṛto layaḥ // BrP_233.49 ādhyātmikādi bho viprā jñātvā tāpatrayaṃ budhaḥ utpannajñānavairāgyaḥ prāpnoty ātyantikaṃ layam // BrP_234.1 ādhyātmiko 'pi dvividhaḥ śārīro mānasas tathā śārīro bahubhir bhedair bhidyate śrūyatāṃ ca saḥ // BrP_234.2 śirorogapratiśyāyajvaraśūlabhagaṃdaraiḥ gulmārśaḥśvayathuśvāsacchardyādibhir anekadhā // BrP_234.3 tathākṣirogātīsārakuṣṭhāṅgāmayasaṃjñakaiḥ bhidyate dehajas tāpo mānasaṃ śrotum arhatha // BrP_234.4 kāmakrodhabhayadveṣalobhamohaviṣādajaḥ śokāsūyāvamānerṣyāmātsaryābhibhavas tathā // BrP_234.5 mānaso 'pi dvijaśreṣṭhās tāpo bhavati naikadhā ity evamādibhir bhedais tāpo hy ādhyātmikaḥ smṛtaḥ // BrP_234.6 mṛgapakṣimanuṣyādyaiḥ piśācoragarākṣasaiḥ sarīsṛpādyaiś ca nṛṇāṃ janyate cādhibhautikaḥ // BrP_234.7 śītoṣṇavātavarṣāmbuvaidyutādisamudbhavaḥ tāpo dvijavaraśreṣṭhāḥ kathyate cādhidaivikaḥ // BrP_234.8 garbhajanmajarājñānamṛtyunārakajaṃ tathā duḥkhaṃ sahasraśo bhedair bhidyate munisattamāḥ // BrP_234.9 sukumāratanur garbhe jantur bahumalāvṛte ulbasaṃveṣṭito bhagnapṛṣṭhagrīvāsthisaṃhatiḥ // BrP_234.10 atyamlakaṭutīkṣṇoṣṇalavaṇair mātṛbhojanaiḥ atitāpibhir atyarthaṃ bādhyamāno 'tivedanaḥ // BrP_234.11 prasāraṇākuñcanādau nāgānāṃ prabhur ātmanaḥ śakṛnmūtramahāpaṅkaśāyī sarvatra pīḍitaḥ // BrP_234.12 nirucchvāsaḥ sacaitanyaḥ smarañ janmaśatāny atha āste garbhe 'tiduḥkhena nijakarmanibandhanaḥ // BrP_234.13 jāyamānaḥ purīṣāsṛṅmūtraśukrāvilānanaḥ prājāpatyena vātena pīḍyamānāsthibandhanaḥ // BrP_234.14 adhomukhas taiḥ kriyate prabalaiḥ sūtimārutaiḥ kleśair niṣkrāntim āpnoti jaṭharān mātur āturaḥ // BrP_234.15 mūrchām avāpya mahatīṃ saṃspṛṣṭo bāhyavāyunā vijñānabhraṃśam āpnoti jātas tu munisattamāḥ // BrP_234.16 kaṇṭakair iva tunnāṅgaḥ krakacair iva dāritaḥ pūtivraṇān nipatito dharaṇyāṃ krimiko yathā // BrP_234.17 kaṇḍūyane 'pi cāśaktaḥ parivarte 'py anīśvaraḥ stanapānādikāhāram avāpnoti parecchayā // BrP_234.18 aśucisrastare suptaḥ kīṭadaṃśādibhis tathā bhakṣyamāṇo 'pi naivaiṣāṃ samartho vinivāraṇe // BrP_234.19 janmaduḥkhāny anekāni janmano 'nantarāṇi ca bālabhāve yadāpnoti ādhibhūtādikāni ca // BrP_234.20 ajñānatamasā channo mūḍhāntaḥkaraṇo naraḥ na jānāti kutaḥ ko 'haṃ kutra gantā kimātmakaḥ // BrP_234.21 kena bandhena baddho 'haṃ kāraṇaṃ kim akāraṇam kiṃ kāryaṃ kim akāryaṃ vā kiṃ vācyaṃ kiṃ na cocyate // BrP_234.22 ko dharmaḥ kaś ca vādharmaḥ kasmin varteta vai katham kiṃ kartavyam akartavyaṃ kiṃ vā kiṃ guṇadoṣavat // BrP_234.23 evaṃ paśusamair mūḍhair ajñānaprabhavaṃ mahat avāpyate narair duḥkhaṃ śiśnodaraparāyaṇaiḥ // BrP_234.24 ajñānaṃ tāmaso bhāvaḥ kāryārambhapravṛttayaḥ ajñānināṃ pravartante karmalopas tato dvijāḥ // BrP_234.25 narakaṃ karmaṇāṃ lopāt phalam āhur maharṣayaḥ tasmād ajñānināṃ duḥkham iha cāmutra cottamam // BrP_234.26 jarājarjaradehaś ca śithilāvayavaḥ pumān vicalacchīrṇadaśano valisnāyuśirāvṛtaḥ // BrP_234.27 dūrapranaṣṭanayano vyomāntargatatārakaḥ nāsāvivaraniryātaromapuñjaś caladvapuḥ // BrP_234.28 prakaṭībhūtasarvāsthir natapṛṣṭhāsthisaṃhatiḥ utsannajaṭharāgnitvād alpāhāro 'lpaceṣṭitaḥ // BrP_234.29 kṛcchracaṅkramaṇotthānaśayanāsanaceṣṭitaḥ mandībhavacchrotranetragalallālāvilānanaḥ // BrP_234.30 anāyattaiḥ samastaiś ca karaṇair maraṇonmukhaḥ tatkṣaṇe 'py anubhūtānām asmartākhilavastunām // BrP_234.31 sakṛd uccārite vākye samudbhūtamahāśramaḥ śvāsakāsāmayāyāsasamudbhūtaprajāgaraḥ // BrP_234.32 anyenotthāpyate 'nyena tathā saṃveśyate jarī bhṛtyātmaputradārāṇām apamānaparākṛtaḥ // BrP_234.33 prakṣīṇākhilaśaucaś ca vihārāhārasaṃspṛhaḥ hāsyaḥ parijanasyāpi nirviṇṇāśeṣabāndhavaḥ // BrP_234.34 anubhūtam ivānyasmiñ janmany ātmaviceṣṭitam saṃsmaran yauvane dīrghaṃ niśvasity atitāpitaḥ // BrP_234.35 evamādīni duḥkhāni jarāyām anubhūya ca maraṇe yāni duḥkhāni prāpnoti śṛṇu tāny api // BrP_234.36 ślathagrīvāṅghrihasto 'tha prāpto vepathunā naraḥ muhur glāniparaś cāsau muhur jñānabalānvitaḥ // BrP_234.37 hiraṇyadhānyatanayabhāryābhṛtyagṛhādiṣu ete kathaṃ bhaviṣyantīty atīva mamatākulaḥ // BrP_234.38 marmavidbhir mahārogaiḥ krakacair iva dāruṇaiḥ śarair ivāntakasyograiś chidyamānāsthibandhanaḥ // BrP_234.39 parivartamānatārākṣi hastapādaṃ muhuḥ kṣipan saṃśuṣyamāṇatālvoṣṭhakaṇṭho ghuraghurāyate // BrP_234.40 niruddhakaṇṭhadeśo 'pi udānaśvāsapīḍitaḥ tāpena mahatā vyāptas tṛṣā vyāptas tathā kṣudhā // BrP_234.41 kleśād utkrāntim āpnoti yāmyakiṃkarapīḍitaḥ tataś ca yātanādehaṃ kleśena pratipadyate // BrP_234.42 etāny anyāni cogrāṇi duḥkhāni maraṇe nṛṇām śṛṇudhvaṃ narake yāni prāpyante puruṣair mṛtaiḥ // BrP_234.43 yāmyakiṃkarapāśādigrahaṇaṃ daṇḍatāḍanam yamasya darśanaṃ cogram ugramārgavilokanam // BrP_234.44 karambhavālukāvahniyantraśastrādibhīṣaṇe pratyekaṃ yātanāyāś ca yātanādi dvijottamāḥ // BrP_234.45 krakacaiḥ pīḍyamānānāṃ mṛṣāyāṃ cāpi dhmāpyatām kuṭhāraiḥ pāṭyamānānāṃ bhūmau cāpi nikhanyatām // BrP_234.46 śūleṣv āropyamāṇānāṃ vyāghravaktre praveśyatām gṛdhraiḥ saṃbhakṣyamāṇānāṃ dvīpibhiś copabhujyatām // BrP_234.47 kvathyatāṃ tailamadhye ca klidyatāṃ kṣārakardame uccān nipātyamānānāṃ kṣipyatāṃ kṣepayantrakaiḥ // BrP_234.48 narake yāni duḥkhāni pāpahetūdbhavāni vai prāpyante nārakair viprās teṣāṃ saṃkhyā na vidyate // BrP_234.49 na kevalaṃ dvijaśreṣṭhā narake duḥkhapaddhatiḥ svarge 'pi pātabhītasya kṣayiṣṇor nāsti nirvṛtiḥ // BrP_234.50 punaś ca garbho bhavati jāyate ca punar naraḥ garbhe vilīyate bhūyo jāyamāno 'stam eti ca // BrP_234.51 jātamātraś ca mriyate bālabhāve ca yauvane yad yat prītikaraṃ puṃsāṃ vastu viprāḥ prajāyate // BrP_234.52 tad eva duḥkhavṛkṣasya bījatvam upagacchati kalatraputramitrādigṛhakṣetradhanādikaiḥ // BrP_234.53 kriyate na tathā bhūri sukhaṃ puṃsāṃ yathāsukham iti saṃsāraduḥkhārkatāpatāpitacetasām // BrP_234.54 vimuktipādapacchāyām ṛte kutra sukhaṃ nṛṇām tad asya trividhasyāpi duḥkhajātasya paṇḍitaiḥ // BrP_234.55 garbhajanmajarādyeṣu sthāneṣu prabhaviṣyataḥ nirastātiśayāhlādaṃ sukhabhāvaikalakṣaṇam // BrP_234.56 bheṣajaṃ bhagavatprāptir ekā cātyantikī matā tasmāt tatprāptaye yatnaḥ kartavyaḥ paṇḍitair naraiḥ // BrP_234.57 tatprāptihetur jñānaṃ ca karma coktaṃ dvijottamāḥ āgamotthaṃ vivekāc ca dvidhā jñānaṃ tathocyate // BrP_234.58 śabdabrahmāgamamayaṃ paraṃ brahma vivekajam andhaṃ tama ivājñānaṃ dīpavac cendriyodbhavam // BrP_234.59 yathā sūryas tathā jñānaṃ yad vai viprā vivekajam manur apy āha vedārthaṃ smṛtvā yan munisattamāḥ // BrP_234.60 tad etac chrūyatām atra saṃbandhe gadato mama dve brahmaṇī veditavye śabdabrahma paraṃ ca yat // BrP_234.61 śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati dve vidye vai veditavye iti cātharvaṇī śrutiḥ // BrP_234.62 parayā hy akṣaraprāptir ṛgvedādimayāparā yat tad avyaktam ajaram acintyam ajam avyayam // BrP_234.63 anirdeśyam arūpaṃ ca pāṇipādādyasaṃyutam vittaṃ sarvagataṃ nityaṃ bhūtayonim akāraṇam // BrP_234.64 vyāpyaṃ vyāptaṃ yataḥ sarvaṃ tad vai paśyanti sūrayaḥ tad brahma paramaṃ dhāma tad dheyaṃ mokṣakāṅkṣibhiḥ // BrP_234.65 śrutivākyoditaṃ sūkṣmaṃ tad viṣṇoḥ paramaṃ padam utpattiṃ pralayaṃ caiva bhūtānām āgatiṃ gatim // BrP_234.66 vetti vidyām avidyāṃ ca sa vācyo bhagavān iti jñānaśaktibalaiśvaryavīryatejāṃsy aśeṣataḥ // BrP_234.67 bhagavacchabdavācyāni vinā heyair guṇādibhiḥ sarvāṇi tatra bhūtāni nivasanti parātmani // BrP_234.68 bhūteṣu ca sa sarvātmā vāsudevas tataḥ smṛtaḥ uvācedaṃ maharṣibhyaḥ purā pṛṣṭaḥ prajāpatiḥ // BrP_234.69 nāmavyākhyām anantasya vāsudevasya tattvataḥ bhūteṣu vasate yo 'ntar vasanty atra ca tāni yat dhātā vidhātā jagatāṃ vāsudevas tataḥ prabhuḥ // BrP_234.70 sa sarvabhūtaprakṛtir guṇāṃś ca doṣāṃś ca sarvān saguṇo hy atītaḥ atītasarvāvaraṇo 'khilātmā tenāvṛtaṃ yad bhuvanāntarālam BrP_234.71 samastakalyāṇaguṇātmako hi svaśaktileśādṛtabhūtasargaḥ icchāgṛhītābhimatorudehaḥ saṃsādhitāśeṣajagaddhito 'sau BrP_234.72 tejobalaiśvaryamahāvarodhaḥ svavīryaśaktyādiguṇaikarāśiḥ paraḥ parāṇāṃ sakalā na yatra kleśādayaḥ santi parāpareśe BrP_234.73 sa īśvaro vyaṣṭisamaṣṭirūpo 'vyaktasvarūpaḥ prakaṭasvarūpaḥ sarveśvaraḥ sarvadṛk sarvavettā samastaśaktiḥ parameśvarākhyaḥ BrP_234.74 saṃjñāyate yena tad astadoṣaṃ śuddhaṃ paraṃ nirmalam ekarūpam saṃdṛśyate vāpy atha gamyate vā taj jñānam ajñānam ato 'nyad uktam BrP_234.75 idānīṃ brūhi yogaṃ ca duḥkhasaṃyogabheṣajam yaṃ viditvāvyayaṃ tatra yuñjāmaḥ puruṣottamam // BrP_235.1 śrutvā sa vacanaṃ teṣāṃ kṛṣṇadvaipāyanas tadā abravīt paramaprīto yogī yogavidāṃ varaḥ // BrP_235.2 yogaṃ vakṣyāmi bho viprāḥ śṛṇudhvaṃ bhavanāśanam yam abhyasyāpnuyād yogī mokṣaṃ paramadurlabham // BrP_235.3 śrutvādau yogaśāstrāṇi gurum ārādhya bhaktitaḥ itihāsaṃ purāṇaṃ ca vedāṃś caiva vicakṣaṇaḥ // BrP_235.4 āhāraṃ yogadoṣāṃś ca deśakālaṃ ca buddhimān jñātvā samabhyased yogaṃ nirdvaṃdvo niṣparigrahaḥ // BrP_235.5 bhuñjan saktuṃ yavāgūṃ ca takramūlaphalaṃ payaḥ yāvakaṃ kaṇapiṇyākam āhāraṃ yogasādhanam // BrP_235.6 na manovikale dhmāte na śrānte kṣudhite tathā na dvaṃdve na ca śīte ca na coṣṇe nānilātmake // BrP_235.7 saśabde na jalābhyāse jīrṇagoṣṭhe catuṣpathe sarīsṛpe śmaśāne ca na nadyante 'gnisaṃnidhau // BrP_235.8 na caitye na ca valmīke sabhaye kūpasaṃnidhau na śuṣkaparṇanicaye yogaṃ yuñjīta karhicit // BrP_235.9 deśān etān anādṛtya mūḍhatvād yo yunakti vai pravakṣye tasya ye doṣā jāyante vighnakārakāḥ // BrP_235.10 bādhiryaṃ jaḍatā lopaḥ smṛter mūkatvam andhatā jvaraś ca jāyate sadyas tadvad ajñānasaṃbhavaḥ // BrP_235.11 tasmāt sarvātmanā kāryā rakṣā yogavidā sadā dharmārthakāmamokṣāṇāṃ śarīraṃ sādhanaṃ yataḥ // BrP_235.12 āśrame vijane guhye niḥśabde nirbhaye nage śūnyāgāre śucau ramye caikānte devatālaye // BrP_235.13 rajanyāḥ paścime yāme pūrve ca susamāhitaḥ pūrvāhṇe madhyame cāhni yuktāhāro jitendriyaḥ // BrP_235.14 āsīnaḥ prāṅmukho ramya āsane sukhaniścale nātinīce na cocchrite niḥspṛhaḥ satyavāk śuciḥ // BrP_235.15 yuktanidro jitakrodhaḥ sarvabhūtahite rataḥ sarvadvaṃdvasaho dhīraḥ samakāyāṅghrimastakaḥ // BrP_235.16 nābhau nidhāya hastau dvau śāntaḥ padmāsane sthitaḥ saṃsthāpya dṛṣṭiṃ nāsāgre prāṇān āyamya vāgyataḥ // BrP_235.17 samāhṛtyendriyagrāmaṃ manasā hṛdaye muniḥ praṇavaṃ dīrgham udyamya saṃvṛtāsyaḥ suniścalaḥ // BrP_235.18 rajasā tamaso vṛttiṃ sattvena rajasas tathā saṃchādya nirmale śānte sthitaḥ saṃvṛtalocanaḥ // BrP_235.19 hṛtpadmakoṭare līnaṃ sarvavyāpi nirañjanam yuñjīta satataṃ yogī muktidaṃ puruṣottamam // BrP_235.20 karaṇendriyabhūtāni kṣetrajñe prathamaṃ nyaset kṣetrajñaś ca pare yojyas tato yuñjati yogavit // BrP_235.21 mano yasyāntam abhyeti paramātmani cañcalam saṃtyajya viṣayāṃs tasya yogasiddhiḥ prakāśitā // BrP_235.22 yadā nirviṣayaṃ cittaṃ pare brahmaṇi līyate samādhau yogayuktasya tadābhyeti paraṃ padam // BrP_235.23 asaṃsaktaṃ yadā cittaṃ yoginaḥ sarvakarmasu bhavaty ānandam āsādya tadā nirvāṇam ṛcchati // BrP_235.24 śuddhaṃ dhāmatrayātītaṃ turyākhyaṃ puruṣottamam prāpya yogabalād yogī mucyate nātra saṃśayaḥ // BrP_235.25 niḥspṛhaḥ sarvakāmebhyaḥ sarvatra priyadarśanaḥ sarvatrānityabuddhis tu yogī mucyeta nānyathā // BrP_235.26 indriyāṇi na seveta vairāgyeṇa ca yogavit sadā cābhyāsayogena mucyate nātra saṃśayaḥ // BrP_235.27 na ca padmāsanād yogo na nāsāgranirīkṣaṇāt manasaś cendriyāṇāṃ ca saṃyogo yoga ucyate // BrP_235.28 evaṃ mayā muniśreṣṭhā yogaḥ prokto vimuktidaḥ saṃsāramokṣahetuś ca kim anyac chrotum icchatha // BrP_235.29 śrutvā te vacanaṃ tasya sādhu sādhv iti cābruvan vyāsaṃ praśasya saṃpūjya punaḥ praṣṭuṃ samudyatāḥ // BrP_235.30 tava vaktrābdhisaṃbhūtam amṛtaṃ vāṅmayaṃ mune pibatāṃ no dvijaśreṣṭha na tṛptir iha dṛśyate // BrP_236.1 tasmād yogaṃ mune brūhi vistareṇa vimuktidam sāṃkhyaṃ ca dvipadāṃ śreṣṭha śrotum icchāmahe vayam // BrP_236.2 prajñāvāñ śrotriyo yajvā khyātaḥ prājño 'nasūyakaḥ satyadharmamatir brahman kathaṃ brahmādhigacchati // BrP_236.3 tapasā brahmacaryeṇa sarvatyāgena medhayā sāṃkhye vā yadi vā yoga etat pṛṣṭo vadasva naḥ // BrP_236.4 manasaś cendriyāṇāṃ ca yathaikāgryam avāpyate yenopāyena puruṣas tat tvaṃ vyākhyātum arhasi // BrP_236.5 nānyatra jñānatapasor nānyatrendriyanigrahāt nānyatra sarvasaṃtyāgāt siddhiṃ vindati kaścana // BrP_236.6 mahābhūtāni sarvāṇi pūrvasṛṣṭiḥ svayaṃbhuvaḥ bhūyiṣṭhaṃ prāṇabhṛdgrāme niviṣṭāni śarīriṣu // BrP_236.7 bhūmer deho jalāt sneho jyotiṣaś cakṣuṣī smṛte prāṇāpānāśrayo vāyuḥ koṣṭhāākāśaṃ śarīriṇām // BrP_236.8 krāntau viṣṇur bale śakraḥ koṣṭhe 'gnir bhoktum icchati karṇayoḥ pradiśaḥ śrotre jihvāyāṃ vāk sarasvatī // BrP_236.9 karṇau tvak cakṣuṣī jihvā nāsikā caiva pañcamī daśa tānīndriyoktāni dvārāṇy āhārasiddhaye // BrP_236.10 śabdasparśau tathā rūpaṃ rasaṃ gandhaṃ ca pañcamam indriyārthān pṛthag vidyād indriyebhyas tu nityadā // BrP_236.11 indriyāṇi mano yuṅkte avaśyān iva rājinaḥ manaś cāpi sadā yuṅkte bhūtātmā hṛdayāśritaḥ // BrP_236.12 indriyāṇāṃ tathaivaiṣāṃ sarveṣām īśvaraṃ manaḥ niyame ca visarge ca bhūtātmā manasas tathā // BrP_236.13 indriyāṇīndriyārthāś ca svabhāvaś cetanā manaḥ prāṇāpānau ca jīvaś ca nityaṃ deheṣu dehinām // BrP_236.14 āśrayo nāsti sattvasya guṇaśabdo na cetanāḥ sattvaṃ hi tejaḥ sṛjati na guṇān vai kathaṃcana // BrP_236.15 evaṃ saptadaśaṃ dehaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ manīṣī manasā viprāḥ paśyaty ātmānam ātmani // BrP_236.16 na hy ayaṃ cakṣuṣā dṛśyo na ca sarvair apīndriyaiḥ manasā tu pradīptena mahān ātmā prakāśate // BrP_236.17 aśabdasparśarūpaṃ tac cārasāgandham avyayam aśarīraṃ śarīre sve nirīkṣeta nirindriyam // BrP_236.18 avyaktaṃ sarvadeheṣu martyeṣu paramārcitam yo 'nupaśyati sa pretya kalpate brahmabhūyataḥ // BrP_236.19 vidyāvinayasaṃpannabrāhmaṇe gavi hastini śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ // BrP_236.20 sa hi sarveṣu bhūteṣu jaṅgameṣu dhruveṣu ca vasaty eko mahān ātmā yena sarvam idaṃ tatam // BrP_236.21 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani yadā paśyati bhūtātmā brahma saṃpadyate tadā // BrP_236.22 yāvān ātmani vedātmā tāvān ātmā parātmani ya evaṃ satataṃ veda so 'mṛtatvāya kalpate // BrP_236.23 sarvabhūtātmabhūtasya sarvabhūtahitasya ca devāpi mārge muhyanti apadasya padaiṣiṇaḥ // BrP_236.24 śakuntānām ivākāśe matsyānām iva codake yathā gatir na dṛśyeta tathā jñānavidāṃ gatiḥ // BrP_236.25 kālaḥ pacati bhūtāni sarvāṇy evātmanātmani yasmiṃs tu pacyate kālas tan na vedeha kaścana // BrP_236.26 na tad ūrdhvaṃ na tiryak ca nādho na ca punaḥ punaḥ na madhye pratigṛhṇīte naiva kiṃcin na kaścana // BrP_236.27 sarve tatsthā ime lokā bāhyam eṣāṃ na kiṃcana yady apy agre samāgacched yathā bāṇo guṇacyutaḥ // BrP_236.28 naivāntaṃ kāraṇasyeyād yady api syān manojavaḥ tasmāt sūkṣmataraṃ nāsti nāsti sthūlataraṃ tathā // BrP_236.29 sarvataḥpāṇipādaṃ tat sarvatokṣiśiromukham sarvataḥśrutimal loke sarvam āvṛtya tiṣṭhati // BrP_236.30 tad evāṇor aṇutaraṃ tan mahadbhyo mahattaram tad antaḥ sarvabhūtānāṃ dhruvaṃ tiṣṭhan na dṛśyate // BrP_236.31 akṣaraṃ ca kṣaraṃ caiva dvedhā bhāvo 'yam ātmanaḥ kṣaraḥ sarveṣu bhūteṣu divyaṃ tv amṛtam akṣaram // BrP_236.32 navadvāraṃ puraṃ kṛtvā haṃso hi niyato vaśī īdṛśaḥ sarvabhūtasya sthāvarasya carasya ca // BrP_236.33 hānenābhivikalpānāṃ narāṇāṃ saṃcayena ca śarīrāṇām ajasyāhur haṃsatvaṃ pāradarśinaḥ // BrP_236.34 haṃsoktaṃ ca kṣaraṃ caiva kūṭasthaṃ yat tad akṣaram tad vidvān akṣaraṃ prāpya jahāti prāṇajanmanī // BrP_236.35 bhavatāṃ pṛcchatāṃ viprā yathāvad iha tattvataḥ sāṃkhyaṃ jñānena saṃyuktaṃ yad etat kīrtitaṃ mayā // BrP_236.36 yogakṛtyaṃ tu bho viprāḥ kīrtayiṣyāmy ataḥ param ekatvaṃ buddhimanasor indriyāṇāṃ ca sarvaśaḥ // BrP_236.37 ātmano vyāpino jñānaṃ jñānam etad anuttamam tad etad upaśāntena dāntenādhyātmaśīlinā // BrP_236.38 ātmārāmeṇa buddhena boddhavyaṃ śucikarmaṇā yogadoṣān samucchidya pañca yān kavayo viduḥ // BrP_236.39 kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam krodhaṃ śamena jayati kāmaṃ saṃkalpavarjanāt // BrP_236.40 sattvasaṃsevanād dhīro nidrām ucchettum arhati dhṛtyā śiśnodaraṃ rakṣet pāṇipādaṃ ca cakṣuṣā // BrP_236.41 cakṣuḥ śrotraṃ ca manasā mano vācaṃ ca karmaṇā apramādād bhayaṃ jahyād dambhaṃ prājñopasevanāt // BrP_236.42 evam etān yogadoṣāñ jayen nityam atandritaḥ agnīṃś ca brāhmaṇāṃś cātha devatāḥ praṇamet sadā // BrP_236.43 varjayed uddhatāṃ vācaṃ hiṃsāyuktāṃ manonugām brahmatejomayaṃ śukraṃ yasya sarvam idaṃ jagat // BrP_236.44 etasya bhūtabhūtasya dṛṣṭaṃ sthāvarajaṅgamam dhyānam adhyayanaṃ dānaṃ satyaṃ hrīr ārjavaṃ kṣamā // BrP_236.45 śaucaṃ caivātmanaḥ śuddhir indriyāṇāṃ ca nigrahaḥ etair vivardhate tejaḥ pāpmānaṃ cāpakarṣati // BrP_236.46 samaḥ sarveṣu bhūteṣu labhyālabhyena vartayan dhūtapāpmā tu tejasvī laghvāhāro jitendriyaḥ // BrP_236.47 kāmakrodhau vaśe kṛtvā niṣeved brahmaṇaḥ padam manasaś cendriyāṇāṃ ca kṛtvaikāgryaṃ samāhitaḥ // BrP_236.48 pūrvarātre parārdhe ca dhārayen mana ātmanaḥ jantoḥ pañcendriyasyāsya yady ekaṃ klinnam indriyam // BrP_236.49 tato 'sya sravati prajñā gireḥ pādād ivodakam manasaḥ pūrvam ādadyāt kūrmāṇām iva matsyahā // BrP_236.50 tataḥ śrotraṃ tataś cakṣur jihvā ghrāṇaṃ ca yogavit tata etāni saṃyamya manasi sthāpayed yadi // BrP_236.51 tathaivāpohya saṃkalpān mano hy ātmani dhārayet pañcendriyāṇi manasi hṛdi saṃsthāpayed yadi // BrP_236.52 yadaitāny avatiṣṭhante manaḥṣaṣṭhāni cātmani prasīdanti ca saṃsthāyāṃ tadā brahma prakāśate // BrP_236.53 vidhūma iva dīptārcir āditya iva dīptimān vaidyuto 'gnir ivākāśe paśyanty ātmānam ātmani // BrP_236.54 sarvaṃ tatra tu sarvatra vyāpakatvāc ca dṛśyate taṃ paśyanti mahātmāno brāhmaṇā ye manīṣiṇaḥ // BrP_236.55 dhṛtimanto mahāprājñāḥ sarvabhūtahite ratāḥ evaṃ parimitaṃ kālam ācaran saṃśitavrataḥ // BrP_236.56 āsīno hi rahasy eko gacched akṣarasāmyatām pramoho bhrama āvarto ghrāṇaṃ śravaṇadarśane // BrP_236.57 adbhutāni rasaḥ sparśaḥ śītoṣṇamārutākṛtiḥ pratibhān upasargāś ca pratisaṃgṛhya yogataḥ // BrP_236.58 tāṃs tattvavid anādṛtya sāmyenaiva nivartayet kuryāt paricayaṃ yoge trailokye niyato muniḥ // BrP_236.59 giriśṛṅge tathā caitye vṛkṣamūleṣu yojayet saṃniyamyendriyagrāmaṃ koṣṭhe bhāṇḍamanā iva // BrP_236.60 ekāgraṃ cintayen nityaṃ yogān nodvijate manaḥ yenopāyena śakyeta niyantuṃ cañcalaṃ manaḥ // BrP_236.61 tatra yukto niṣeveta na caiva vicalet tataḥ śūnyāgārāṇi caikāgro nivāsārtham upakramet // BrP_236.62 nātivrajet paraṃ vācā karmaṇā manasāpi vā upekṣako yatāhāro labdhālabdhasamo bhavet // BrP_236.63 yaś cainam abhinandeta yaś cainam abhivādayet samas tayoś cāpy ubhayor nābhidhyāyec chubhāśubham // BrP_236.64 na prahṛṣyeta lābheṣu nālābheṣu ca cintayet samaḥ sarveṣu bhūteṣu sadharmā mātariśvanaḥ // BrP_236.65 evaṃ svasthātmanaḥ sādhoḥ sarvatra samadarśinaḥ ṣaṇ māsān nityayuktasya śabdabrahmābhivartate // BrP_236.66 vedanārtān parān dṛṣṭvā samaloṣṭāśmakāñcanaḥ evaṃ tu nirato mārgaṃ viramen na vimohitaḥ // BrP_236.67 api varṇāvakṛṣṭas tu nārī vā dharmakāṅkṣiṇī tāv apy etena mārgeṇa gacchetāṃ paramāṃ gatim // BrP_236.68 ajaṃ purāṇam ajaraṃ sanātanaṃ yam indriyātigam agocaraṃ dvijāḥ avekṣya cemāṃ parameṣṭhisāmyatāṃ prayānty anāvṛttigatiṃ manīṣiṇaḥ BrP_236.69 yady evaṃ vedavacanaṃ kuru karma tyajeti ca kāṃ diśaṃ vidyayā yānti kāṃ ca gacchanti karmaṇā // BrP_237.1 etad vai śrotum icchāmas tad bhavān prabravītu naḥ etad anyonyavairūpyaṃ vartate pratikūlataḥ // BrP_237.2 śṛṇudhvaṃ muniśārdūlā yat pṛcchadhvaṃ samāsataḥ karmavidyāmayau cobhau vyākhyāsyāmi kṣarākṣarau // BrP_237.3 yāṃ diśaṃ vidyayā yānti yāṃ gacchanti ca karmaṇā śṛṇudhvaṃ sāṃprataṃ viprā gahanaṃ hy etad uttaram // BrP_237.4 asti dharma iti yuktaṃ nāsti tatraiva yo vadet yakṣasya sādṛśyam idaṃ yakṣasyedaṃ bhaved atha // BrP_237.5 dvāv imāv atha panthānau yatra vedāḥ pratiṣṭhitāḥ pravṛttilakṣaṇo dharmo nivṛtto vā vibhāṣitaḥ // BrP_237.6 karmaṇā badhyate jantur vidyayā ca vimucyate tasmāt karma na kurvanti yatayaḥ pāradarśinaḥ // BrP_237.7 karmaṇā jāyate pretya mūrtimān ṣoḍaśātmakaḥ vidyayā jāyate nityam avyaktaṃ hy akṣarātmakam // BrP_237.8 karma tv eke praśaṃsanti svalpabuddhiratā narāḥ tena te dehajālena ramayanta upāsate // BrP_237.9 ye tu buddhiṃ parāṃ prāptā dharmanaipuṇyadarśinaḥ na te karma praśaṃsanti kūpaṃ nadyāṃ pibann iva // BrP_237.10 karmaṇāṃ phalam āpnoti sukhaduḥkhe bhavābhavau vidyayā tad avāpnoti yatra gatvā na śocati // BrP_237.11 na mriyate yatra gatvā yatra gatvā na jāyate na jīryate yatra gatvā yatra gatvā na vardhate // BrP_237.12 yatra tad brahma paramam avyaktam acalaṃ dhruvam avyākṛtam anāyāmam amṛtaṃ cādhiyogavit // BrP_237.13 dvaṃdvair na yatra bādhyante mānasena ca karmaṇā samāḥ sarvatra maitrāś ca sarvabhūtahite ratāḥ // BrP_237.14 vidyāmayo 'nyaḥ puruṣo dvijāḥ karmamayo 'paraḥ viprāś candrasamasparśaḥ sūkṣmayā kalayā sthitaḥ // BrP_237.15 tad etad ṛṣiṇā proktaṃ vistareṇānugīyate na vaktuṃ śakyate draṣṭuṃ cakratantum ivāmbare // BrP_237.16 ekādaśavikārātmā kalāsaṃbhārasaṃbhṛtaḥ mūrtimān iti taṃ vidyād viprāḥ karmaguṇātmakam // BrP_237.17 devo yaḥ saṃśritas tasmin buddhīndur iva puṣkare kṣetrajñaṃ taṃ vijānīyān nityaṃ yogajitātmakam // BrP_237.18 tamo rajaś ca sattvaṃ ca jñeyaṃ jīvaguṇātmakam jīvam ātmaguṇaṃ vidyād ātmānaṃ paramātmanaḥ // BrP_237.19 sacetanaṃ jīvaguṇaṃ vadanti sa ceṣṭate jīvaguṇaṃ ca sarvam tataḥ paraṃ kṣetravido vadanti prakalpayanto bhuvanāni sapta BrP_237.20 prakṛtyās tu vikārā ye kṣetrajñās te pariśrutāḥ te cainaṃ na prajānanti na jānāti sa tān api // BrP_237.21 taiś caiva kurute kāryaṃ manaḥṣaṣṭhair ihendriyaiḥ sudāntair iva saṃyantā dṛḍhaḥ paramavājibhiḥ // BrP_237.22 indriyebhyaḥ parā hy arthā arthebhyaḥ paramaṃ manaḥ manasas tu parā buddhir buddher ātmā mahān paraḥ // BrP_237.23 mahataḥ param avyaktam avyaktāt parato 'mṛtam amṛtān na paraṃ kiṃcit sā kāṣṭhā paramā gatiḥ // BrP_237.24 evaṃ sarveṣu bhūteṣu gūḍhātmā na prakāśate dṛśyate tv agryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ // BrP_237.25 antarātmani saṃlīya manaḥṣaṣṭhāni medhayā indriyair indriyārthāṃś ca bahucittam acintayan // BrP_237.26 dhyāne 'pi paramaṃ kṛtvā vidyāsaṃpāditaṃ manaḥ anīśvaraḥ praśāntātmā tato gacchet paraṃ padam // BrP_237.27 indriyāṇāṃ tu sarveṣāṃ vaśyātmā calitasmṛtiḥ ātmanaḥ saṃpradānena martyo mṛtyum upāśnute // BrP_237.28 vihatya sarvasaṃkalpān sattve cittaṃ niveśayet sattve cittaṃ samāveśya tataḥ kālañjaro bhavet // BrP_237.29 cittaprasādena yatir jahātīha śubhāśubham prasannātmātmani sthitvā sukham atyantam aśnute // BrP_237.30 lakṣaṇaṃ tu prasādasya yathā svapne sukhaṃ bhavet nirvāte vā yathā dīpo dīpyamāno na kampate // BrP_237.31 evaṃ pūrvāpare rātre yuñjann ātmānam ātmanā laghvāhāro viśuddhātmā paśyaty ātmānam ātmani // BrP_237.32 rahasyaṃ sarvavedānām anaitihyam anāgamam ātmapratyāyakaṃ śāstram idaṃ putrānuśāsanam // BrP_237.33 dharmākhyāneṣu sarveṣu satyākhyāneṣu yad vasu daśavarṣasahasrāṇi nirmathyāmṛtam uddhṛtam // BrP_237.34 navanītaṃ yathā dadhnaḥ kāṣṭhād agnir yathaiva ca tathaiva viduṣāṃ jñānaṃ muktihetoḥ samuddhṛtam // BrP_237.35 snātakānām idaṃ śāstraṃ vācyaṃ putrānuśāsanam tad idaṃ nāpraśāntāya nādāntāya tapasvine // BrP_237.36 nāvedaviduṣe vācyaṃ tathā nānugatāya ca nāsūyakāyānṛjave na cānirdiṣṭakāriṇe // BrP_237.37 na tarkaśāstradagdhāya tathaiva piśunāya ca ślāghine ślāghanīyāya praśāntāya tapasvine // BrP_237.38 idaṃ priyāya putrāya śiṣyāyānugatāya tu rahasyadharmaṃ vaktavyaṃ nānyasmai tu kathaṃcana // BrP_237.39 yad apy asya mahīṃ dadyād ratnapūrṇām imāṃ naraḥ idam eva tataḥ śreya iti manyeta tattvavit // BrP_237.40 ato guhyatarārthaṃ tad adhyātmam atimānuṣam yat tan maharṣibhir dṛṣṭaṃ vedānteṣu ca gīyate // BrP_237.41 tad yuṣmabhyaṃ prayacchāmi yan māṃ pṛcchata sattamāḥ yan me manasi varteta yas tu vo hṛdi saṃśayaḥ śrutaṃ bhavadbhis tat sarvaṃ kim anyat kathayāmi vaḥ // BrP_237.42 adhyātmaṃ vistareṇeha punar eva vadasva naḥ yad adhyātmaṃ yathā vidmo bhagavann ṛṣisattama // BrP_237.43 adhyātmaṃ yad idaṃ viprāḥ puruṣasyeha paṭhyate yuṣmabhyaṃ kathayiṣyāmi tasya vyākhyāvadhāryatām // BrP_237.44 bhūmir āpas tathā jyotir vāyur ākāśam eva ca mahābhūtāni yaś caiva sarvabhūteṣu bhūtakṛt // BrP_237.45 ākāraṃ tu bhaved yasya yasmin dehaṃ na paśyati ākāśādyaṃ śarīreṣu kathaṃ tad upavarṇayet indriyāṇāṃ guṇāḥ kecit kathaṃ tān upalakṣayet // BrP_237.46 etad vo varṇayiṣyāmi yathāvad anudarśanam śṛṇudhvaṃ tad ihaikāgryā yathātattvaṃ yathā ca tat // BrP_237.47 śabdaḥ śrotraṃ tathā khāni trayam ākāśalakṣaṇam prāṇaś ceṣṭā tathā sparśa ete vāyuguṇās trayaḥ // BrP_237.48 rūpaṃ cakṣur vipākaś ca tridhā jyotir vidhīyate raso 'tha rasanaṃ svedo guṇās tv ete trayo 'mbhasām // BrP_237.49 ghreyaṃ ghrāṇaṃ śarīraṃ ca bhūmer ete guṇās trayaḥ etāvān indriyagrāmo vyākhyātaḥ pāñcabhautikaḥ // BrP_237.50 vāyoḥ sparśo raso 'dbhyaś ca jyotiṣo rūpam ucyate ākāśaprabhavaḥ śabdo gandho bhūmiguṇaḥ smṛtaḥ // BrP_237.51 mano buddhiḥ svabhāvaś ca guṇā ete svayonijāḥ te guṇān ativartante guṇebhyaḥ paramā matāḥ // BrP_237.52 yathā kūrma ivāṅgāni prasārya saṃniyacchati evam evendriyagrāmaṃ buddhiśreṣṭho niyacchati // BrP_237.53 yad ūrdhvaṃ pādatalayor avārkordhvaṃ ca paśyati etasminn eva kṛtye sā vartate buddhir uttamā // BrP_237.54 guṇais tu nīyate buddhir buddhir evendriyāṇy api manaḥṣaṣṭhāni sarvāṇi buddhyā bhāvāt kuto guṇāḥ // BrP_237.55 indriyāṇi naraiḥ pañca ṣaṣṭhaṃ tan mana ucyate saptamīṃ buddhim evāhuḥ kṣetrajñaṃ viddhi cāṣṭamam // BrP_237.56 cakṣur ālokanāyaiva saṃśayaṃ kurute manaḥ buddhir adhyavasānāya sākṣī kṣetrajña ucyate // BrP_237.57 rajas tamaś ca sattvaṃ ca traya ete svayonijāḥ samāḥ sarveṣu bhūteṣu tān guṇān upalakṣayet // BrP_237.58 tatra yat prītisaṃyuktaṃ kiṃcid ātmani lakṣayet praśāntam iva saṃyuktaṃ sattvaṃ tad upadhārayet // BrP_237.59 yat tu saṃtāpasaṃyuktaṃ kāye manasi vā bhavet pravṛttaṃ raja ity evaṃ tatra cāpy upalakṣayet // BrP_237.60 yat tu saṃmohasaṃyuktam avyaktaṃ viṣamaṃ bhavet apratarkyam avijñeyaṃ tamas tad upadhārayet // BrP_237.61 praharṣaḥ prītir ānandaṃ svāmyaṃ svasthātmacittatā akasmād yadi vā kasmād vadanti sāttvikān guṇān // BrP_237.62 abhimāno mṛṣāvādo lobho mohas tathākṣamā liṅgāni rajasas tāni vartante hetutattvataḥ // BrP_237.63 tathā mohaḥ pramādaś ca tandrī nidrāprabodhitā kathaṃcid abhivartante vijñeyās tāmasā guṇāḥ // BrP_237.64 manaḥ prasṛjate bhāvaṃ buddhir adhyavasāyinī hṛdayaṃ priyam eveha trividhā karmacodanā // BrP_237.65 indriyebhyaḥ parā hy arthā arthebhyaś ca paraṃ manaḥ manasas tu parā buddhir buddher ātmā paraḥ smṛtaḥ // BrP_237.66 buddhir ātmā manuṣyasya buddhir evātmanāyikā yadā vikurute bhāvaṃ tadā bhavati sā manaḥ // BrP_237.67 indriyāṇāṃ pṛthagbhāvād buddhir vikurute hy anu śṛṇvatī bhavati śrotraṃ spṛśatī sparśa ucyate // BrP_237.68 paśyantī ca bhaved dṛṣṭī rasantī rasanā bhavet jighrantī bhavati ghrāṇaṃ buddhir vikurute pṛthak // BrP_237.69 indriyāṇi tu tāny āhus teṣāṃ vṛttyā vitiṣṭhati tiṣṭhati puruṣe buddhir buddhibhāvavyavasthitā // BrP_237.70 kadācil labhate prītiṃ kadācid api śocati na sukhena ca duḥkhena kadācid iha muhyate // BrP_237.71 svayaṃ bhāvātmikā bhāvāṃs trīn etān ativartate saritāṃ sāgaro bhartā mahāvelām ivormimān // BrP_237.72 yadā prārthayate kiṃcit tadā bhavati sā manaḥ adhiṣṭhāne ca vai buddhyā pṛthag etāni saṃsmaret // BrP_237.73 indriyāṇi ca medhyāni vicetavyāni kṛtsnaśaḥ sarvāṇy evānupūrveṇa yad yadā ca vidhīyate // BrP_237.74 avibhāgamanā buddhir bhāvo manasi vartate pravartamānas tu rajaḥ sattvam apy ativartate // BrP_237.75 ye vai bhāvena vartante sarveṣv eteṣu te triṣu anv arthān saṃpravartante rathanemim arā iva // BrP_237.76 pradīpārthaṃ manaḥ kuryād indriyair buddhisattamaiḥ niścaradbhir yathāyogam udāsīnair yadṛcchayā // BrP_237.77 evaṃsvabhāvam evedam iti buddhvā na muhyati aśocan saṃprahṛṣyaṃś ca nityaṃ vigatamatsaraḥ // BrP_237.78 na hy ātmā śakyate draṣṭum indriyaiḥ kāmagocaraiḥ pravartamānair anekair durdharair akṛtātmabhiḥ // BrP_237.79 teṣāṃ tu manasā raśmīn yadā samyaṅ niyacchati tadā prakāśate śyātmā dīpadīptā yathākṛtiḥ // BrP_237.80 sarveṣām eva bhūtānāṃ tamasy upagate yathā prakāśaṃ bhavate sarvaṃ tathaivam upadhāryatām // BrP_237.81 yathā vāricaraḥ pakṣī na lipyati jale caran vimuktātmā tathā yogī guṇadoṣair na lipyate // BrP_237.82 evam eva kṛtaprajño na doṣair viṣayāṃś caran asajjamānaḥ sarveṣu na kathaṃcit pralipyate // BrP_237.83 tyaktvā pūrvakṛtaṃ karma ratir yasya sadātmani sarvabhūtātmabhūtasya guṇasaṅgena sajjataḥ // BrP_237.84 svayam ātmā prasavati guṇeṣv api kadācana na guṇā vidur ātmānaṃ guṇān veda sa sarvadā // BrP_237.85 paridadhyād guṇānāṃ sa draṣṭā caiva yathātatham sattvakṣetrajñayor evam antaraṃ lakṣayen naraḥ // BrP_237.86 sṛjate tu guṇān eka eko na sṛjate guṇān pṛthagbhūtau prakṛtyaitau saṃprayuktau ca sarvadā // BrP_237.87 yathāśmanā hiraṇyasya saṃprayuktau tathaiva tau maśakodumbarau vāpi saṃprayuktau yathā saha // BrP_237.88 iṣikā vā yathā muñje pṛthak ca saha caiva ha tathaiva sahitāv etau anyonyasmin pratiṣṭhitau // BrP_237.89 sṛjate tu guṇān sattvaṃ kṣetrajñas tv adhitiṣṭhati guṇān vikriyataḥ sarvān udāsīnavad īśvaraḥ // BrP_238.1 svabhāvayuktaṃ tat sarvaṃ yad imān sṛjate guṇān ūrṇanābhir yathā sūtraṃ sṛjate tad guṇāṃs tathā // BrP_238.2 pravṛttā na nivartante pravṛttir nopalabhyate evam eke vyavasyanti nivṛttim iti cāpare // BrP_238.3 ubhayaṃ saṃpradhāryaitad adhyavasyed yathāmati anenaiva vidhānena bhaved vai saṃśayo mahān // BrP_238.4 anādinidhano hy ātmā taṃ buddhvā viharen naraḥ akrudhyann aprahṛṣyaṃś ca nityaṃ vigatamatsaraḥ // BrP_238.5 ity evaṃ hṛdaye sarvo buddhicintāmayaṃ dṛḍham anityaṃ sukham āsīnam aśocyaṃ chinnasaṃśayaḥ // BrP_238.6 tarayet pracyutāṃ pṛthvīṃ yathā pūrṇāṃ nadīṃ narāḥ avagāhya ca vidvāṃso viprā lolam imaṃ tathā // BrP_238.7 na tu tapyati vai vidvān sthale carati tattvavit evaṃ vicintya cātmānaṃ kevalaṃ jñānam ātmanaḥ // BrP_238.8 tāṃ tu buddhvā naraḥ sargaṃ bhūtānām āgatiṃ gatim samaceṣṭaś ca vai samyag labhate śamam uttamam // BrP_238.9 etad dvijanmasāmagryaṃ brāhmaṇasya viśeṣataḥ ātmajñānasamasnehaparyāptaṃ tatparāyaṇam // BrP_238.10 tattvaṃ buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam vijñāyaitad vimucyante kṛtakṛtyā manīṣiṇaḥ // BrP_238.11 na bhavati viduṣāṃ mahad bhayaṃ yad aviduṣāṃ sumahad bhayaṃ paratra nahi gatir adhikāsti kasyacid bhavati hi yā viduṣaḥ sanātanī BrP_238.12 loke mātaram asūyate naras tatra devam anirīkṣya śocate tatra cet kuśalo na śocate ye vidus tad ubhayaṃ kṛtākṛtam BrP_238.13 yat karoty anabhisaṃdhipūrvakaṃ tac ca nindayati yat purā kṛtam yat priyaṃ tad ubhayaṃ na vāpriyaṃ tasya taj janayatīha kurvataḥ BrP_238.14 yasmād dharmāt paro dharmo vidyate neha kaścana yo viśiṣṭaś ca bhūtebhyas tad bhavān prabravītu naḥ // BrP_238.15 dharmaṃ ca saṃpravakṣyāmi purāṇam ṛṣibhiḥ stutam viśiṣṭaṃ sarvadharmebhyaḥ śṛṇudhvaṃ munisattamāḥ // BrP_238.16 indriyāṇi pramāthīni buddhyā saṃyamya tattvataḥ sarvataḥ prasṛtānīha pitā bālān ivātmajān // BrP_238.17 manasaś cendriyāṇāṃ cāpy aikāgryaṃ paramaṃ tapaḥ vijñeyaḥ sarvadharmebhyaḥ sa dharmaḥ para ucyate // BrP_238.18 tāni sarvāṇi saṃdhāya manaḥṣaṣṭhāni medhayā ātmatṛptaḥ sa evāsīd bahucintyam acintayan // BrP_238.19 gocarebhyo nivṛttāni yadā sthāsyanti veśmani tadā caivātmanātmānaṃ paraṃ drakṣyatha śāśvatam // BrP_238.20 sarvātmānaṃ mahātmānaṃ vidhūmam iva pāvakam prapaśyanti mahātmānaṃ brāhmaṇā ye manīṣiṇaḥ // BrP_238.21 yathā puṣpaphalopeto bahuśākho mahādrumaḥ ātmano nābhijānīte kva me puṣpaṃ kva me phalam // BrP_238.22 evam ātmā na jānīte kva gamiṣye kuto 'nv aham anyo hy asyāntarātmāsti yaḥ sarvam anupaśyati // BrP_238.23 jñānadīpena dīptena paśyaty ātmānam ātmanā dṛṣṭvātmānaṃ tathā yūyaṃ virāgā bhavata dvijāḥ // BrP_238.24 vimuktāḥ sarvapāpebhyo muktatvaca ivoragāḥ parāṃ buddhim avāpyehāpy acintā vigatajvarāḥ // BrP_238.25 sarvataḥsrotasaṃ ghorāṃ nadīṃ lokapravāhiṇīm pañcendriyagrāhavatīṃ manaḥsaṃkalparodhasam // BrP_238.26 lobhamohatṛṇacchannāṃ kāmakrodhasarīsṛpām satyatīrthānṛtakṣobhāṃ krodhapaṅkāṃ saridvarām // BrP_238.27 avyaktaprabhavāṃ śīghrāṃ kāmakrodhasamākulām prataradhvaṃ nadīṃ buddhyā dustarām akṛtātmabhiḥ // BrP_238.28 saṃsārasāgaragamāṃ yonipātāladustarām ātmajanmodbhavāṃ tāṃ tu jihvāvartadurāsadām // BrP_238.29 yāṃ taranti kṛtaprajñā dhṛtimanto manīṣiṇaḥ tāṃ tīrṇaḥ sarvato mukto vidhūtātmātmavāñ śuciḥ // BrP_238.30 uttamāṃ buddhim āsthāya brahmabhūyāya kalpate uttīrṇaḥ sarvasaṃkleśān prasannātmā vikalmaṣaḥ // BrP_238.31 bhūyiṣṭhānīva bhūtāni sarvasthānān nirīkṣya ca akrudhyann aprasīdaṃś ca nanṛśaṃsamatis tathā // BrP_238.32 tato drakṣyatha sarveṣāṃ bhūtānāṃ prabhavāpyayam etad dhi sarvadharmebhyo viśiṣṭaṃ menire budhāḥ // BrP_238.33 dharmaṃ dharmabhṛtāṃ śreṣṭhā munayaḥ satyadarśinaḥ ātmāno vyāpino viprā iti putrānuśāsanam // BrP_238.34 prayatāya pravaktavyaṃ hitāyānugatāya ca ātmajñānam idaṃ guhyaṃ sarvaguhyatamaṃ mahat // BrP_238.35 abravaṃ yad ahaṃ viprā ātmasākṣikam añjasā naiva strī na pumān evaṃ na caivedaṃ napuṃsakam // BrP_238.36 aduḥkham asukhaṃ brahma bhūtabhavyabhavātmakam naitaj jñātvā pumān strī vā punarbhavam avāpnuyāt // BrP_238.37 yathā matāni sarvāṇi tathaitāni yathā tathā kathitāni mayā viprā bhavanti na bhavanti ca // BrP_238.38 tatprītiyuktena guṇānvitena putreṇa satputradayānvitena dṛṣṭvā hitaṃ prītamanā yadarthaṃ brūyāt sutasyeha yad uktam etat BrP_238.39 mokṣaḥ pitāmahenokta upāyān nānupāyataḥ tam upāyaṃ yathānyāyaṃ śrotum icchāmahe mune // BrP_238.40 asmāsu tan mahāprājñā yuktaṃ nipuṇadarśanam yadupāyena sarvārthān mṛgayadhvaṃ sadānaghāḥ // BrP_238.41 ghaṭopakaraṇe buddhir ghaṭotpattau na sā matā evaṃ dharmādyupāyārthe nānyadharmeṣu kāraṇam // BrP_238.42 pūrve samudre yaḥ panthā na sa gacchati paścimam ekaḥ panthā hi mokṣasya tac chṛṇudhvaṃ mamānaghāḥ // BrP_238.43 kṣamayā krodham ucchindyāt kāmaṃ saṃkalpavarjanāt sattvasaṃsevanād dhīro nidrām ucchettum arhati // BrP_238.44 apramādād bhayaṃ rakṣed rakṣet kṣetraṃ ca saṃvidam icchāṃ dveṣaṃ ca kāmaṃ ca dhairyeṇa vinivartayet // BrP_238.45 nidrāṃ ca pratibhāṃ caiva jñānābhyāsena tattvavit upadravāṃs tathā yogī hitajīrṇamitāśanāt // BrP_238.46 lobhaṃ mohaṃ ca saṃtoṣād viṣayāṃs tattvadarśanāt anukrośād adharmaṃ ca jayed dharmam upekṣayā // BrP_238.47 āyatyā ca jayed āśāṃ sāmarthyaṃ saṅgavarjanāt anityatvena ca snehaṃ kṣudhāṃ yogena paṇḍitaḥ // BrP_238.48 kāruṇyenātmanātmānaṃ tṛṣṇāṃ ca paritoṣataḥ utthānena jayet tandrāṃ vitarkaṃ niścayāj jayet // BrP_238.49 maunena bahubhāṣāṃ ca śauryeṇa ca bhayaṃ jayet yacched vāṅmanasī buddhyā tāṃ yacchej jñānacakṣuṣā // BrP_238.50 jñānam ātmā mahān yacchet taṃ yacchec chāntir ātmanaḥ tad etad upaśāntena boddhavyaṃ śucikarmaṇā // BrP_238.51 yogadoṣān samucchidya pañca yān kavayo viduḥ kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam // BrP_238.52 parityajya niṣeveta yathāvad yogasādhanāt dhyānam adhyayanaṃ dānaṃ satyaṃ hrīr ārjavaṃ kṣamā // BrP_238.53 śaucam ācārataḥ śuddhir indriyāṇāṃ ca saṃyamaḥ etair vivardhate tejaḥ pāpmānam upahanti ca // BrP_238.54 sidhyanti cāsya saṃkalpā vijñānaṃ ca pravartate dhūtapāpaḥ sa tejasvī laghvāhāro jitendriyaḥ // BrP_238.55 kāmakrodhau vaśe kṛtvā nirviśed brahmaṇaḥ padam amūḍhatvam asaṅgitvaṃ kāmakrodhavivarjanam // BrP_238.56 adainyam anudīrṇatvam anudvego hy avasthitiḥ eṣa mārgo hi mokṣasya prasanno vimalaḥ śuciḥ tathā vākkāyamanasāṃ niyamāḥ kāmato 'vyayāḥ // BrP_238.57 sāṃkhyaṃ yogasya no vipra viśeṣaṃ vaktum arhasi tava dharmajña sarvaṃ hi viditaṃ munisattama // BrP_239.1 sāṃkhyāḥ sāṃkhyaṃ praśaṃsanti yogān yogaviduttamāḥ vadanti kāraṇaiḥ śreṣṭhaiḥ svapakṣodbhavanāya vai // BrP_239.2 anīśvaraḥ kathaṃ mucyed ity evaṃ munisattamāḥ vadanti kāraṇaiḥ śreṣṭhaṃ yogaṃ samyaṅ manīṣiṇaḥ // BrP_239.3 vadanti kāraṇaṃ vedaṃ sāṃkhyaṃ samyag dvijātayaḥ vijñāyeha gatīḥ sarvā virakto viṣayeṣu yaḥ // BrP_239.4 ūrdhvaṃ sa dehāt suvyaktaṃ vimucyed iti nānyathā etad āhur mahāprājñāḥ sāṃkhyaṃ vai mokṣadarśanam // BrP_239.5 svapakṣe kāraṇaṃ grāhyaṃ samarthaṃ vacanaṃ hitam śiṣṭānāṃ hi mataṃ grāhyaṃ bhavadbhiḥ śiṣṭasaṃmataiḥ // BrP_239.6 pratyakṣaṃ hetavo yogāḥ sāṃkhyāḥ śāstraviniścayāḥ ubhe caite mate tattve samavete dvijottamāḥ // BrP_239.7 ubhe caite mate jñāte munīndrāḥ śiṣṭasaṃmate anuṣṭhite yathāśāstraṃ nayetāṃ paramāṃ gatim // BrP_239.8 tulyaṃ śaucaṃ tayor yuktaṃ dayā bhūteṣu cānaghāḥ vratānāṃ dhāraṇaṃ tulyaṃ darśanaṃ tv asamaṃ tayoḥ // BrP_239.9 yadi tulyaṃ vrataṃ śaucaṃ dayā cātra mahāmune tulyaṃ taddarśanaṃ kasmāt tan no brūhi dvijottama // BrP_239.10 rāgaṃ mohaṃ tathā snehaṃ kāmaṃ krodhaṃ ca kevalam yogāsthiroditān doṣān pañcaitān prāpnuvanti tān // BrP_239.11 yathā vānimiṣāḥ sthūlaṃ jālaṃ chittvā punar jalam prāpnuvanti tathā yogāt tat padaṃ vītakalmaṣāḥ // BrP_239.12 tathaiva vāgurāṃ chittvā balavanto yathā mṛgāḥ prāpnuyur vimalaṃ mārgaṃ vimuktāḥ sarvabandhanaiḥ // BrP_239.13 lobhajāni tathā viprā bandhanāni balānvitaḥ chittvā yogāt paraṃ mārgaṃ gacchanti vimalaṃ śubham // BrP_239.14 acalās tv āvilā viprā vāgurāsu tathāpare vinaśyanti na saṃdehas tadvad yogabalād ṛte // BrP_239.15 balahīnāś ca viprendrā yathā jālaṃ gatā dvijāḥ bandhaṃ na gacchanty anaghā yogās te tu sudurlabhāḥ // BrP_239.16 yathā ca śakunāḥ sūkṣmaṃ prāpya jālam ariṃdamāḥ tatrāśaktā vipadyante mucyante tu balānvitāḥ // BrP_239.17 karmajair bandhanair baddhās tadvad yogaparā dvijāḥ abalā na vimucyante mucyante ca balānvitāḥ // BrP_239.18 alpakaś ca yathā viprā vahniḥ śāmyati durbalaḥ ākrānta indhanaiḥ sthūlais tadvad yogabalaḥ smṛtaḥ // BrP_239.19 sa eva ca tadā viprā vahnir jātabalaḥ punaḥ samīraṇagataḥ kṛtsnāṃ dahet kṣipraṃ mahīm imām // BrP_239.20 tattvajñānabalo yogī dīptatejā mahābalaḥ antakāla ivādityaḥ kṛtsnaṃ saṃśoṣayej jagat // BrP_239.21 durbalaś ca yathā viprāḥ srotasā hriyate naraḥ balahīnas tathā yogī viṣayair hriyate ca saḥ // BrP_239.22 tad eva tu yathā sroto viṣkambhayati vāraṇaḥ tadvad yogabalaṃ labdhvā na bhaved viṣayair hṛtaḥ // BrP_239.23 viśanti vā vaśād vātha yogād yogabalānvitāḥ prajāpatīn manūn sarvān mahābhūtāni ceśvarāḥ // BrP_239.24 na yamo nāntakaḥ kruddho na mṛtyur bhīmavikramaḥ viśante tad dvijāḥ sarve yogasyāmitatejasaḥ // BrP_239.25 ātmanāṃ ca sahasrāṇi bahūni dvijasattamāḥ yogaṃ kuryād balaṃ prāpya taiś ca sarvair mahīṃ caret // BrP_239.26 prāpnuyād viṣayān kaścit punaś cograṃ tapaś caret saṃkṣipyec ca punar viprāḥ sūryas tejoguṇān iva // BrP_239.27 balasthasya hi yogasya balārthaṃ munisattamāḥ vimokṣaprabhavaṃ viṣṇum upapannam asaṃśayam // BrP_239.28 balāni yogaproktāni mayaitāni dvijottamāḥ nidarśanārthaṃ sūkṣmāṇi vakṣyāmi ca punar dvijāḥ // BrP_239.29 ātmanaś ca samādhāne dhāraṇāṃ prati vā dvijāḥ nidarśanāni sūkṣmāṇi śṛṇudhvaṃ munisattamāḥ // BrP_239.30 apramatto yathā dhanvī lakṣyaṃ hanti samāhitaḥ yuktaḥ samyak tathā yogī mokṣaṃ prāpnoty asaṃśayam // BrP_239.31 snehapātre yathā pūrṇe mana ādhāya niścalam puruṣo yukta ārohet sopānaṃ yuktamānasaḥ // BrP_239.32 muktas tathāyam ātmānaṃ yogaṃ tadvat suniścalam karoty amalam ātmānaṃ bhāskaropamadarśane // BrP_239.33 yathā ca nāvaṃ viprendrāḥ karṇadhāraḥ samāhitaḥ mahārṇavagatāṃ śīghraṃ nayed viprāṃs tu pattanam // BrP_239.34 tadvad ātmasamādhānaṃ yukto yogena yogavit durgamaṃ sthānam āpnoti hitvā deham imaṃ dvijāḥ // BrP_239.35 sārathiś ca yathā yuktaḥ sadaśvān susamāhitaḥ deśam iṣṭaṃ nayaty āśu dhanvinaṃ puruṣarṣabham // BrP_239.36 tathaiva ca dvijā yogī dhāraṇāsu samāhitaḥ prāpnoty āśu paraṃ sthānaṃ lakṣyamukta ivāśugaḥ // BrP_239.37 āviśyātmani cātmānaṃ yo 'vatiṣṭhati so 'calaḥ pāśaṃ hatveva mīnānāṃ padam āpnoti so 'jaram // BrP_239.38 nābhyāṃ śīrṣe ca kukṣau ca hṛdi vakṣasi pārśvayoḥ darśane śravaṇe vāpi ghrāṇe cāmitavikramaḥ // BrP_239.39 sthāneṣv eteṣu yo yogī mahāvratasamāhitaḥ ātmanā sūkṣmam ātmānaṃ yuṅkte samyag dvijottamāḥ // BrP_239.40 suśīghram acalaprakhyaṃ karma dagdhvā śubhāśubham uttamaṃ yogam āsthāya yadīcchati vimucyate // BrP_239.41 āhārān kīdṛśān kṛtvā kāni jitvā ca sattama yogī balam avāpnoti tad bhavān vaktum arhati // BrP_239.42 kaṇānāṃ bhakṣaṇe yuktaḥ piṇyākasya ca bho dvijāḥ snehānāṃ varjane yukto yogī balam avāpnuyāt // BrP_239.43 bhuñjāno yāvakaṃ rūkṣaṃ dīrghakālaṃ dvijottamāḥ ekāhārī viśuddhātmā yogī balam avāpnuyāt // BrP_239.44 pakṣān māsān ṛtūṃś citrān saṃcaraṃś ca guhās tathā apaḥ pītvā payomiśrā yogī balam avāpnuyāt // BrP_239.45 akhaṇḍam api vā māsaṃ satataṃ munisattamāḥ upoṣya samyak śuddhātmā yogī balam avāpnuyāt // BrP_239.46 kāmaṃ jitvā tathā krodhaṃ śītoṣṇaṃ varṣam eva ca bhayaṃ śokaṃ tathā svāpaṃ pauruṣān viṣayāṃs tathā // BrP_239.47 aratiṃ durjayāṃ caiva ghorāṃ dṛṣṭvā ca bho dvijāḥ sparśaṃ nidrāṃ tathā tandrāṃ durjayāṃ munisattamāḥ // BrP_239.48 dīpayanti mahātmānaṃ sūkṣmam ātmānam ātmanā vītarāgā mahāprājñā dhyānādhyayanasaṃpadā // BrP_239.49 durgas tv eṣa mataḥ panthā brāhmaṇānāṃ vipaścitām yaḥ kaścid vrajati kṣipraṃ kṣemeṇa munipuṃgavāḥ // BrP_239.50 yathā kaścid vanaṃ ghoraṃ bahusarpasarīsṛpam śvabhravat toyahīnaṃ ca durgamaṃ bahukaṇṭakam // BrP_239.51 abhaktam aṭavīprāyaṃ dāvadagdhamahīruham panthānaṃ taskarākīrṇaṃ kṣemeṇābhipatet tathā // BrP_239.52 yogamārgaṃ samāsādya yaḥ kaścid vrajate dvijaḥ kṣemeṇoparamen mārgād bahudoṣo 'pi saṃmataḥ // BrP_239.53 āstheyaṃ kṣuradhārāsu niśitāsu dvijottamāḥ dhāraṇā sā tu yogasya durgeyam akṛtātmabhiḥ // BrP_239.54 viṣamā dhāraṇā viprā yānti vai na śubhāṃ gatim netṛhīnā yathā nāvaḥ puruṣāṇāṃ tu vai dvijāḥ // BrP_239.55 yas tu tiṣṭhati yogādhau dhāraṇāsu yathāvidhi maraṇaṃ janmaduḥkhitvaṃ sukhitvaṃ sa viśiṣyate // BrP_239.56 nānāśāstreṣu niyataṃ nānāmuniniṣevitam paraṃ yogasya panthānaṃ niścitaṃ taṃ dvijātiṣu // BrP_239.57 paraṃ hi tad brahmamayaṃ munīndrā brahmāṇam īśaṃ varadaṃ ca viṣṇum bhavaṃ ca dharmaṃ ca mahānubhāvaṃ yad brahmaputrān sumahānubhāvān BrP_239.58 tamaś ca kaṣṭaṃ sumahad rajaś ca sattvaṃ ca śuddhaṃ prakṛtiṃ parāṃ ca siddhiṃ ca devīṃ varuṇasya patnīṃ tejaś ca kṛtsnaṃ sumahac ca dhairyam BrP_239.59 tārādhipaṃ khe vimalaṃ sutāraṃ viśvāṃś ca devān uragān pitṝṃś ca śailāṃś ca kṛtsnān udadhīṃś ca vācalān nadīś ca sarvāḥ sanagāṃś ca nāgān BrP_239.60 sādhyāṃs tathā yakṣagaṇān diśaś ca gandharvasiddhān puruṣān striyaś ca parasparaṃ prāpya mahān mahātmā viśeta yogī nacirād vimuktaḥ BrP_239.61 kathā ca yā vipravarāḥ prasaktā daive mahāvīryamatau śubheyam yogān sa sarvān anubhūya martyā nārāyaṇaṃ taṃ drutam āpnuvanti BrP_239.62 samyak kriyeyaṃ viprendra varṇitā śiṣṭasaṃmatā yogamārgo yathānyāyaṃ śiṣyāyeha hitaiṣiṇā // BrP_240.1 sāṃkhye tv idānīṃ dharmasya vidhiṃ prabrūhi tattvataḥ triṣu lokeṣu yaj jñānaṃ sarvaṃ tad viditaṃ hi te // BrP_240.2 śṛṇudhvaṃ munayaḥ sarvam ākhyānaṃ viditātmanām vihitaṃ yatibhir vṛddhaiḥ kapilādibhir īśvaraiḥ // BrP_240.3 yasmin suvibhramāḥ kecid dṛśyante munisattamāḥ guṇāś ca yasmin bahavo doṣahāniś ca kevalā // BrP_240.4 jñānena parisaṃkhyāya sadoṣān viṣayān dvijāḥ mānuṣān durjayān kṛtsnān paiśācān viṣayāṃs tathā // BrP_240.5 viṣayān auragāñ jñātvā gandharvaviṣayāṃs tathā pitṝṇāṃ viṣayāñ jñātvā tiryaktvaṃ caratāṃ dvijāḥ // BrP_240.6 suparṇaviṣayāñ jñātvā marutāṃ viṣayāṃs tathā maharṣiviṣayāṃś caiva rājarṣiviṣayāṃs tathā // BrP_240.7 āsurān viṣayāñ jñātvā vaiśvadevāṃs tathaiva ca devarṣiviṣayāñ jñātvā yogānām api vai parān // BrP_240.8 viṣayāṃś ca pramāṇasya brahmaṇo viṣayāṃs tathā āyuṣaś ca paraṃ kālaṃ lokair vijñāya tattvataḥ // BrP_240.9 sukhasya ca paraṃ kālaṃ vijñāya munisattamāḥ prāptakāle ca yad duḥkhaṃ patatāṃ viṣayaiṣiṇām // BrP_240.10 tiryaktve patatāṃ viprās tathaiva narakeṣu yat svargasya ca guṇāñ jñātvā doṣān sarvāṃś ca bho dvijāḥ // BrP_240.11 vedavāde ca ye doṣā guṇā ye cāpi vaidikāḥ jñānayoge ca ye doṣā jñānayoge ca ye guṇāḥ // BrP_240.12 sāṃkhyajñāne ca ye doṣāṃs tathaiva ca guṇā dvijāḥ sattvaṃ daśaguṇaṃ jñātvā rajo navaguṇaṃ tathā // BrP_240.13 tamaś cāṣṭaguṇaṃ jñātvā buddhiṃ saptaguṇāṃ tathā ṣaḍguṇaṃ ca nabho jñātvā tamaś ca triguṇaṃ mahat // BrP_240.14 dviguṇaṃ ca rajo jñātvā sattvaṃ caikaguṇaṃ punaḥ mārgaṃ vijñāya tattvena pralayaprekṣaṇena tu // BrP_240.15 jñānavijñānasaṃpannāḥ kāraṇair bhāvitātmabhiḥ prāpnuvanti śubhaṃ mokṣaṃ sūkṣmā iva nabhaḥ param // BrP_240.16 rūpeṇa dṛṣṭiṃ saṃyuktāṃ ghrāṇaṃ gandhaguṇena ca śabdagrāhyaṃ tathā śrotraṃ jihvāṃ rasaguṇena ca // BrP_240.17 tvacaṃ sparśaṃ tathā śakyaṃ vāyuṃ caiva tadāśritam mohaṃ tamasi saṃyuktaṃ lobhaṃ moheṣu saṃśritam // BrP_240.18 viṣṇuṃ krānte bale śakraṃ koṣṭhe saktaṃ tathānalam apsu devīṃ samāyuktām āpas tejasi saṃśritāḥ // BrP_240.19 tejo vāyau tu saṃyuktaṃ vāyuṃ nabhasi cāśritam nabho mahati saṃyuktaṃ tamo mahasi saṃsthitam // BrP_240.20 rajaḥ sattvaṃ tathā saktaṃ sattvaṃ saktaṃ tathātmani saktam ātmānam īśe ca deve nārāyaṇe tathā // BrP_240.21 devaṃ mokṣe ca saṃyuktaṃ tato mokṣaṃ ca na kvacit jñātvā sattvaguṇaṃ dehaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ // BrP_240.22 svabhāvaṃ bhāvanāṃ caiva jñātvā dehasamāśritām madhyastham iva cātmānaṃ pāpaṃ yasmin na vidyate // BrP_240.23 dvitīyaṃ karma vai jñātvā viprendrā viṣayaiṣiṇām indriyāṇīndriyārthāṃś ca sarvān ātmani saṃśritān // BrP_240.24 durlabhatvaṃ ca mokṣasya vijñāya śrutipūrvakam prāṇāpānau samānaṃ ca vyānodānau ca tattvataḥ // BrP_240.25 ādyaṃ caivānilaṃ jñātvā prabhavaṃ cānilaṃ punaḥ saptadhā tāṃs tathā śeṣān saptadhā vidhivat punaḥ // BrP_240.26 prajāpatīn ṛṣīṃś caiva sargāṃś ca subahūn varān saptarṣīṃś ca bahūñ jñātvā rājarṣīṃś ca paraṃtapān // BrP_240.27 surarṣīn marutaś cānyān brahmarṣīn sūryasaṃnibhān aiśvaryāc cyāvitān dṛṣṭvā kālena mahatā dvijāḥ // BrP_240.28 mahatāṃ bhūtasaṃghānāṃ śrutvā nāśaṃ ca bho dvijāḥ gatiṃ vācāṃ śubhāṃ jñātvā arcārhāḥ pāpakarmaṇām // BrP_240.29 vaitaraṇyāṃ ca yad duḥkhaṃ patitānāṃ yamakṣaye yoniṣu ca vicitrāsu saṃcārān aśubhāṃs tathā // BrP_240.30 jaṭhare cāśubhe vāsaṃ śoṇitodakabhājane śleṣmamūtrapurīṣe ca tīvragandhasamanvite // BrP_240.31 śukraśoṇitasaṃghāte majjāsnāyuparigrahe śirāśatasamākīrṇe navadvāre pure 'tha vai // BrP_240.32 vijñāya hitam ātmānaṃ yogāṃś ca vividhān dvijāḥ tāmasānāṃ ca jantūnāṃ ramaṇīyānṛtātmanām // BrP_240.33 sāttvikānāṃ ca jantūnāṃ kutsitaṃ munisattamāḥ garhitaṃ mahatām arthe sāṃkhyānāṃ viditātmanām // BrP_240.34 upaplavāṃs tathā ghorāñ śaśinas tejasas tathā tārāṇāṃ patanaṃ dṛṣṭvā nakṣatrāṇāṃ ca paryayam // BrP_240.35 dvaṃdvānāṃ viprayogaṃ ca vijñāya kṛpaṇaṃ dvijāḥ anyonyabhakṣaṇaṃ dṛṣṭvā bhūtānām api cāśubham // BrP_240.36 bālye mohaṃ ca vijñāya pakṣadehasya cāśubham rāgaṃ mohaṃ ca saṃprāptaṃ kvacit sattvaṃ samāśritam // BrP_240.37 sahasreṣu naraḥ kaścin mokṣabuddhiṃ samāśritaḥ durlabhatvaṃ ca mokṣasya vijñānaṃ śrutipūrvakam // BrP_240.38 bahumānam alabdheṣu labdhe madhyasthatāṃ punaḥ viṣayāṇāṃ ca daurātmyaṃ vijñāya ca punar dvijāḥ // BrP_240.39 gatāsūnāṃ ca sattvānāṃ dehān bhittvā tathā śubhān vāsaṃ kuleṣu jantūnāṃ maraṇāya dhṛtātmanām // BrP_240.40 sāttvikānāṃ ca jantūnāṃ duḥkhaṃ vijñāya bho dvijāḥ brahmaghnānāṃ gatiṃ jñātvā patitānāṃ sudāruṇām // BrP_240.41 surāpāne ca saktānāṃ brāhmaṇānāṃ durātmanām gurudāraprasaktānāṃ gatiṃ vijñāya cāśubhām // BrP_240.42 jananīṣu ca vartante yena samyag dvijottamāḥ sadevakeṣu lokeṣu yena vartanti mānavāḥ // BrP_240.43 tena jñānena vijñāya gatiṃ cāśubhakarmaṇām tiryagyonigatānāṃ ca vijñāya ca gatīḥ pṛthak // BrP_240.44 vedavādāṃs tathā citrān ṛtūnāṃ paryayāṃs tathā kṣayaṃ saṃvatsarāṇāṃ ca māsānāṃ ca kṣayaṃ tathā // BrP_240.45 pakṣakṣayaṃ tathā dṛṣṭvā divasānāṃ ca saṃkṣayam kṣayaṃ vṛddhiṃ ca candrasya dṛṣṭvā pratyakṣatas tathā // BrP_240.46 vṛddhiṃ dṛṣṭvā samudrāṇāṃ kṣayaṃ teṣāṃ tathā punaḥ kṣayaṃ dhanānāṃ dṛṣṭvā ca punar vṛddhiṃ tathaiva ca // BrP_240.47 saṃyogānāṃ tathā dṛṣṭvā yugānāṃ ca viśeṣataḥ dehavaiklavyatāṃ caiva samyag vijñāya tattvataḥ // BrP_240.48 ātmadoṣāṃś ca vijñāya sarvān ātmani saṃsthitān svadehād utthitān gandhāṃs tathā vijñāya cāśubhān // BrP_240.49 kān utpātabhavān doṣān paśyasi brahmavittama etaṃ naḥ saṃśayaṃ kṛtsnaṃ vaktum arhasy aśeṣataḥ // BrP_240.50 pañca doṣān dvijā dehe pravadanti manīṣiṇaḥ mārgajñāḥ kāpilāḥ sāṃkhyāḥ śṛṇudhvaṃ munisattamāḥ // BrP_240.51 kāmakrodhau bhayaṃ nidrā pañcamaḥ śvāsa ucyate ete doṣāḥ śarīreṣu dṛśyante sarvadehinām // BrP_240.52 chindanti kṣamayā krodhaṃ kāmaṃ saṃkalpavarjanāt sattvasaṃsevanān nidrām apramādād bhayaṃ tathā // BrP_240.53 chindanti pañcamaṃ śvāsam alpāhāratayā dvijāḥ guṇān guṇaśatair jñātvā doṣān doṣaśatair api // BrP_240.54 hetūn hetuśataiś citraiś citrān vijñāya tattvataḥ apāṃ phenopamaṃ lokaṃ viṣṇor māyāśataiḥ kṛtam // BrP_240.55 citrabhittipratīkāśaṃ nalasāram anarthakam tamaḥsaṃbhramitaṃ dṛṣṭvā varṣabudbudasaṃnibham // BrP_240.56 nāśaprāyaṃ sukhādhānaṃ nāśottaramahābhayam rajas tamasi saṃmagnaṃ paṅke dvipam ivāvaśam // BrP_240.57 sāṃkhyā viprā mahāprājñās tyaktvā snehaṃ prajākṛtam jñānajñeyena sāṃkhyena vyāpinā mahatā dvijāḥ // BrP_240.58 rājasān aśubhān gandhāṃs tāmasāṃś ca tathāvidhān puṇyāṃś ca sāttvikān gandhān sparśajān dehasaṃśritān // BrP_240.59 chittvātmajñānaśastreṇa tapodaṇḍena sattamāḥ tato duḥkhādikaṃ ghoraṃ cintāśokamahāhradam // BrP_240.60 vyādhimṛtyumahāghoraṃ mahābhayamahoragam tamaḥkūrmaṃ rajomīnaṃ prajñayā saṃtaranty uta // BrP_240.61 snehapaṅkaṃ jarādurgaṃ sparśadvīpaṃ dvijottamāḥ karmāgādhaṃ satyatīraṃ sthitaṃ vratamanīṣiṇaḥ // BrP_240.62 harṣasaṃghamahāvegaṃ nānārasasamākulam nānāprītimahāratnaṃ duḥkhajvarasamīritam // BrP_240.63 śokatṛṣṇāmahāvartaṃ tīkṣṇavyādhimahārujam asthisaṃghātasaṃghaṭṭaṃ śleṣmayogaṃ dvijottamāḥ // BrP_240.64 dānamuktākaraṃ ghoraṃ śoṇitodgāravidrumam hasitotkruṣṭanirghoṣaṃ nānājñānasuduṣkaram // BrP_240.65 rodanāśrumalakṣāraṃ saṅgayogaparāyaṇam pralabdhvā janmaloko yaṃ putrabāndhavapattanam // BrP_240.66 ahiṃsāsatyamaryādaṃ prāṇayogamayormilam vṛndānugāminaṃ kṣīraṃ sarvabhūtapayodadhim // BrP_240.67 mokṣadurlabhaviṣayaṃ vāḍavāsukhasāgaram taranti yatayaḥ siddhā jñānayogena cānaghāḥ // BrP_240.68 tīrtvā ca dustaraṃ janma viśanti vimalaṃ nabhaḥ tatas tān sukṛtīñ jñātvā sūryo vahati raśmibhiḥ // BrP_240.69 padmatantuvad āviśya pravahan viṣayān dvijāḥ tatra tān pravaho vāyuḥ pratigṛhṇāti cānaghāḥ // BrP_240.70 vītarāgān yatīn siddhān vīryayuktāṃs tapodhanān sūkṣmaḥ śītaḥ sugandhaś ca sukhasparśaś ca bho dvijāḥ // BrP_240.71 saptānāṃ marutāṃ śreṣṭho lokān gacchati yaḥ śubhān sa tān vahati viprendrā nabhasaḥ paramāṃ gatim // BrP_240.72 nabho vahati lokeśān rajasaḥ paramāṃ gatim rajo vahati viprendrāḥ sattvasya paramāṃ gatim // BrP_240.73 sattvaṃ vahati śuddhātmā paraṃ nārāyaṇaṃ prabhum prabhur vahati śuddhātmā paramātmānam ātmanā // BrP_240.74 paramātmānam āsādya tadbhūtā yatayo 'malāḥ amṛtatvāya kalpante na nivartanti ca dvijāḥ // BrP_240.75 paramā sā gatir viprā nirdvaṃdvānāṃ mahātmanām satyārjavaratānāṃ vai sarvabhūtadayāvatām // BrP_240.76 sthānam uttamam āsādya bhagavantaṃ sthiravratāḥ ājanmamaraṇaṃ vā te ramante tatra vā na vā // BrP_240.77 yad atra tathyaṃ tattvaṃ no yathāvad vaktum arhasi tvadṛte mānavaṃ nānyaṃ praṣṭum arhāma sattama // BrP_240.78 mokṣadoṣo mahān eṣa prāpya siddhiṃ gatān ṛṣīn yadi tatraiva vijñāne vartante yatayaḥ pare // BrP_240.79 pravṛttilakṣaṇaṃ dharmaṃ paśyāma paramaṃ dvija magnasya hi pare jñāne kiṃtu duḥkhāntaraṃ bhavet // BrP_240.80 yathānyāyaṃ muniśreṣṭhāḥ praśnaḥ pṛṣṭaś ca saṃkaṭaḥ budhānām api saṃmohaḥ praśne 'smin munisattamāḥ // BrP_240.81 atrāpi tattvaṃ paramaṃ śṛṇudhvaṃ vacanaṃ mama buddhiś ca paramā yatra kapilānāṃ mahātmanām // BrP_240.82 indriyāṇy api budhyante svadehaṃ dehināṃ dvijāḥ karaṇāny ātmanas tāni sūkṣmaṃ paśyanti tais tu saḥ // BrP_240.83 ātmanā viprahīṇāni kāṣṭhakuḍyasamāni tu vinaśyanti na saṃdeho velā iva mahārṇave // BrP_240.84 indriyaiḥ saha suptasya dehino dvijasattamāḥ sūkṣmaś carati sarvatra nabhasīva samīraṇaḥ // BrP_240.85 sa paśyati yathānyāyaṃ smṛtvā spṛśati cānaghāḥ budhyamāno yathāpūrvam akhileneha bho dvijāḥ // BrP_240.86 indriyāṇi ha sarvāṇi sve sve sthāne yathāvidhi anīśatvāt pralīyante sarpā viṣahatā iva // BrP_240.87 indriyāṇāṃ tu sarveṣāṃ svasthāneṣv eva sarvaśaḥ ākramya gatayaḥ sūkṣmā varaty ātmā na saṃśayaḥ // BrP_240.88 sattvasya ca guṇān kṛtsnān rajasaś ca guṇān punaḥ guṇāṃś ca tamasaḥ sarvān guṇān buddheś ca sattamāḥ // BrP_240.89 guṇāṃś ca manasaś cāpi nabhasaś ca guṇāṃs tathā guṇān vāyoś ca sarvajñāḥ snehajāṃś ca guṇān punaḥ // BrP_240.90 apāṃ guṇās tathā viprāḥ pārthivāṃś ca guṇān api sarvān eva guṇair vyāpya kṣetrajñeṣu dvijottamāḥ // BrP_240.91 ātmā carati kṣetrajñaḥ karmaṇā ca śubhāśubhe śiṣyā iva mahātmānam indriyāṇi ca taṃ dvijāḥ // BrP_240.92 prakṛtiṃ cāpy atikramya śuddhaṃ sūkṣmaṃ parāt param nārāyaṇaṃ mahātmānaṃ nirvikāraṃ parāt param // BrP_240.93 vimuktaṃ sarvapāpebhyaḥ praviṣṭaṃ ca hy anāmayam paramātmānam aguṇaṃ nirvṛtaṃ taṃ ca sattamāḥ // BrP_240.94 śreṣṭhaṃ tatra mano viprā indriyāṇi ca bho dvijāḥ āgacchanti yathākālaṃ guroḥ saṃdeśakāriṇaḥ // BrP_240.95 śakyaṃ vālpena kālena śāntiṃ prāptuṃ guṇāṃs tathā evam uktena viprendrāḥ sāṃkhyayogena mokṣiṇīm // BrP_240.96 sāṃkhyā viprā mahāprājñā gacchanti paramāṃ gatim jñānenānena viprendrās tulyaṃ jñānaṃ na vidyate // BrP_240.97 atra vaḥ saṃśayo mā bhūj jñānaṃ sāṃkhyaṃ paraṃ matam akṣaraṃ dhruvam evoktaṃ pūrvaṃ brahma sanātanam // BrP_240.98 anādimadhyanidhanaṃ nirdvaṃdvaṃ kartṛ śāśvatam kūṭasthaṃ caiva nityaṃ ca yad vadanti śamātmakāḥ // BrP_240.99 yataḥ sarvāḥ pravartante sargapralayavikriyāḥ evaṃ śaṃsanti śāstreṣu pravaktāro maharṣayaḥ // BrP_240.100 sarve viprāś ca vedāś ca tathā sāmavido janāḥ brahmaṇyaṃ paramaṃ devam anantaṃ paramācyutam // BrP_240.101 prārthayantaś ca taṃ viprā vadanti guṇabuddhayaḥ samyag uktās tathā yogāḥ sāṃkhyāś cāmitadarśanāḥ // BrP_240.102 amūrtis tasya viprendrāḥ sāṃkhyaṃ mūrtir iti śrutiḥ abhijñānāni tasyāhur mahānti munisattamāḥ // BrP_240.103 dvividhāni hi bhūtāni pṛthivyāṃ dvijasattamāḥ agamyagamyasaṃjñāni gamyaṃ tatra viśiṣyate // BrP_240.104 jñānaṃ mahad vai mahataś ca viprā vedeṣu sāṃkhyeṣu tathaiva yoge yac cāpi dṛṣṭaṃ vidhivat purāṇe sāṃkhyāgataṃ tan nikhilaṃ munīndrāḥ BrP_240.105 yac cetihāseṣu mahatsu dṛṣṭaṃ yathārthaśāstreṣu viśiṣṭadṛṣṭam jñānaṃ ca loke yad ihāsti kiṃcit sāṃkhyāgataṃ tac ca mahāmunīndrāḥ BrP_240.106 samastadṛṣṭaṃ paramaṃ balaṃ ca jñānaṃ ca mokṣaś ca yathāvad uktam tapāṃsi sūkṣmāṇi ca yāni caiva sāṃkhye yathāvad vihitāni viprāḥ BrP_240.107 viparyayaṃ tasya hitaṃ sadaiva gacchanti sāṃkhyāḥ satataṃ sukhena tāṃś cāpi saṃdhārya tataḥ kṛtārthāḥ patanti viprāyataneṣu bhūyaḥ BrP_240.108 hitvā ca dehaṃ praviśanti mokṣaṃ divaukasaś cāpi ca yogasāṃkhyāḥ ato 'dhikaṃ te 'bhiratā mahārhe sāṃkhye dvijā bho iha śiṣṭajuṣṭe BrP_240.109 teṣāṃ tu tiryaggamanaṃ hi dṛṣṭaṃ nādho gatiḥ pāpakṛtāṃ nivāsaḥ na vā pradhānā api te dvijātayo ye jñānam etan munayo na saktāḥ BrP_240.110 sāṃkhyaṃ viśālaṃ paramaṃ purāṇaṃ mahārṇavaṃ vimalam udārakāntam kṛtsnaṃ hi sāṃkhyā munayo mahātma nārāyaṇe dhārayatāprameyam BrP_240.111 etan mayoktaṃ paramaṃ hi tattvaṃ nārāyaṇād viśvam idaṃ purāṇam sa sargakāle ca karoti sargaṃ saṃhārakāle ca hareta bhūyaḥ BrP_240.112 kiṃ tad akṣaram ity uktaṃ yasmān nāvartate punaḥ kiṃsvit tat kṣaram ity uktaṃ yasmād āvartate punaḥ // BrP_241.1 akṣarākṣarayor vyaktiṃ pṛcchāmas tvāṃ mahāmune upalabdhuṃ muniśreṣṭha tattvena munipuṃgava // BrP_241.2 tvaṃ hi jñānavidāṃ śreṣṭhaḥ procyase vedapāragaiḥ ṛṣibhiś ca mahābhāgair yatibhiś ca mahātmabhiḥ // BrP_241.3 tad etac chrotum icchāmas tvattaḥ sarvaṃ mahāmate na tṛptim adhigacchāmaḥ śṛṇvanto 'mṛtam uttamam // BrP_241.4 atra vo varṇayiṣyāmi itihāsaṃ purātanam vasiṣṭhasya ca saṃvādaṃ karālajanakasya ca // BrP_241.5 vasiṣṭhaṃ śreṣṭham āsīnam ṛṣīṇāṃ bhāskaradyutim papraccha janako rājā jñānaṃ naiḥśreyasaṃ param // BrP_241.6 paramātmani kuśalam adhyātmagatiniścayam maitrāvaruṇim āsīnam abhivādya kṛtāñjaliḥ // BrP_241.7 svacchandaṃ sukṛtaṃ caiva madhuraṃ cāpy anulbaṇam papraccharṣivaraṃ rājā karālajanakaḥ purā // BrP_241.8 bhagavañ śrotum icchāmi paraṃ brahma sanātanam yasmin na punarāvṛttiṃ prāpnuvanti manīṣiṇaḥ // BrP_241.9 yac ca tat kṣaram ity uktaṃ yatredaṃ kṣarate jagat yac cākṣaram iti proktaṃ śivaṃ kṣemam anāmayam // BrP_241.10 śrūyatāṃ pṛthivīpāla kṣaratīdaṃ yathā jagat yatra kṣarati pūrveṇa yāvatkālena cāpy atha // BrP_241.11 yugaṃ dvādaśasāhasryaṃ kalpaṃ viddhi caturyugam daśakalpaśatāvartam ahas tad brāhmam ucyate // BrP_241.12 rātriś caitāvatī rājan yasyānte pratibudhyate sṛjaty anantakarmāṇi mahāntaṃ bhūtam agrajam // BrP_241.13 mūrtimantam amūrtātmā viśvaṃ śaṃbhuḥ svayaṃbhuvaḥ yatrotpattiṃ pravakṣyāmi mūlato nṛpasattama // BrP_241.14 aṇimā laghimā prāptir īśānaṃ jyotir avyayam sarvataḥpāṇipādāntaṃ sarvatokṣiśiromukham // BrP_241.15 sarvataḥśrutimal loke sarvam āvṛtya tiṣṭhati hiraṇyagarbho bhagavān eṣa buddhir iti smṛtiḥ // BrP_241.16 mahān iti ca yogeṣu viriñcir iti cāpy atha sāṃkhye ca paṭhyate śāstre nāmabhir bahudhātmakaḥ // BrP_241.17 vicitrarūpo viśvātmā ekākṣara iti smṛtaḥ dhṛtam ekātmakaṃ yena kṛtsnaṃ trailokyam ātmanā // BrP_241.18 tathaiva bahurūpatvād viśvarūpa iti śrutaḥ eṣa vai vikriyāpannaḥ sṛjaty ātmānam ātmanā // BrP_241.19 pradhānaṃ tasya saṃyogād utpannaṃ sumahat puram ahaṃkāraṃ mahātejāḥ prajāpatinamaskṛtam // BrP_241.20 avyaktād vyaktim āpannaṃ vidyāsargaṃ vadanti tam mahāntaṃ cāpy ahaṃkāram avidyāsarga eva ca // BrP_241.21 acaraś ca caraś caiva samutpannau tathaikataḥ vidyāvidyeti vikhyāte śrutiśāstrānucintakaiḥ // BrP_241.22 bhūtasargam ahaṃkārāt tṛtīyaṃ viddhi pārthiva ahaṃkāreṣu nṛpate caturthaṃ viddhi vaikṛtam // BrP_241.23 vāyur jyotir athākāśam āpo 'tha pṛthivī tathā śabdasparśau ca rūpaṃ ca raso gandhas tathaiva ca // BrP_241.24 evaṃ yugapad utpannaṃ daśavargam asaṃśayam pañcamaṃ viddhi rājendra bhautikaṃ sargam arthakṛt // BrP_241.25 śrotraṃ tvak cakṣuṣī jihvā ghrāṇam eva ca pañcamam vāg hastau caiva pādau ca pāyur meḍhraṃ tathaiva ca // BrP_241.26 buddhīndriyāṇi caitāni tathā karmendriyāṇi ca saṃbhūtānīha yugapan manasā saha pārthiva // BrP_241.27 eṣā tattvacaturviṃśā sarvākṛtiḥ pravartate yāṃ jñātvā nābhiśocanti brāhmaṇās tattvadarśinaḥ // BrP_241.28 evam etat samutpannaṃ trailokyam idam uttamam veditavyaṃ naraśreṣṭha sadaiva narakārṇave // BrP_241.29 sayakṣabhūtagandharve sakiṃnaramahorage sacāraṇapiśāce vai sadevarṣiniśācare // BrP_241.30 sadaṃśakīṭamaśake sapūtikṛmimūṣake śuni śvapāke caiṇeye sacāṇḍāle sapulkase // BrP_241.31 hastyaśvakharaśārdūle savṛke gavi caiva ha yā ca mūrtiś ca yat kiṃcit sarvatraitan nidarśanam // BrP_241.32 jale bhuvi tathākāśe nānyatreti viniścayaḥ sthānaṃ dehavatām āsīd ity evam anuśuśruma // BrP_241.33 kṛtsnam etāvatas tāta kṣarate vyaktasaṃjñakaḥ ahany ahani bhūtātmā yac cākṣara iti smṛtam // BrP_241.34 tatas tat kṣaram ity uktaṃ kṣaratīdaṃ yathā jagat jagan mohātmakaṃ cāhur avyaktād vyaktasaṃjñakam // BrP_241.35 mahāṃś caivākṣaro nityam etat kṣaravivarjanam kathitaṃ te mahārāja yasmān nāvartate punaḥ // BrP_241.36 pañcaviṃśatiko 'mūrtaḥ sa nityas tattvasaṃjñakaḥ sattvasaṃśrayaṇāt tattvaṃ sattvam āhur manīṣiṇaḥ // BrP_241.37 yad amūrtiḥ sṛjad vyaktaṃ tan mūrtim adhitiṣṭhati caturviṃśatimo vyakto hy amūrtiḥ pañcaviṃśakaḥ // BrP_241.38 sa eva hṛdi sarvāsu mūrtiṣv ātiṣṭhatātmavān cetayaṃś cetano nityaṃ sarvamūrtir amūrtimān // BrP_241.39 sargapralayadharmeṇa sa sargapralayātmakaḥ gocare vartate nityaṃ nirguṇo guṇasaṃjñitaḥ // BrP_241.40 evam eṣa mahātmā ca sargapralayakoṭiśaḥ vikurvāṇaḥ prakṛtimān nābhimanyeta buddhimān // BrP_241.41 tamaḥsattvarajoyuktas tāsu tāsv iha yoniṣu līyate pratibuddhatvād abuddhajanasevanāt // BrP_241.42 sahavāsanivāsatvād bālo 'ham iti manyate yo 'haṃ na so 'ham ity ukto guṇān evānuvartate // BrP_241.43 tamasā tāmasān bhāvān vividhān pratipadyate rajasā rājasāṃś caiva sāttvikān sattvasaṃśrayāt // BrP_241.44 śuklalohitakṛṣṇāni rūpāṇy etāni trīṇi tu sarvāṇy etāni rūpāṇi jānīhi prākṛtāni tu // BrP_241.45 tāmasā nirayaṃ yānti rājasā mānuṣān atha sāttvikā devalokāya gacchanti sukhabhāginaḥ // BrP_241.46 niṣkevalena pāpena tiryagyonim avāpnuyāt puṇyapāpeṣu mānuṣyaṃ puṇyamātreṇa devatāḥ // BrP_241.47 evam avyaktaviṣayaṃ mokṣam āhur manīṣiṇaḥ pañcaviṃśatimo yo 'yaṃ jñānād eva pravartate // BrP_241.48 evam apratibuddhatvād abuddham anuvartate dehād dehasahasrāṇi tathā ca na sa bhidyate // BrP_242.1 tiryagyonisahasreṣu kadācid devatāsv api utpadyati tapoyogād guṇaiḥ saha guṇakṣayāt // BrP_242.2 manuṣyatvād divaṃ yāti devo mānuṣyam eti ca mānuṣyān nirayasthānam ālayaṃ pratipadyate // BrP_242.3 koṣakāro yathātmānaṃ kīṭaḥ samabhirundhati sūtratantuguṇair nityaṃ tathāyam aguṇo guṇaiḥ // BrP_242.4 dvaṃdvam eti ca nirdvaṃdvas tāsu tāsv iha yoniṣu śīrṣaroge 'kṣiroge ca dantaśūle galagrahe // BrP_242.5 jalodare 'tisāre ca gaṇḍamālāvicarcike śvitrakuṣṭhe 'gnidagdhe ca sidhmāpasmārayor api // BrP_242.6 yāni cānyāni dvaṃdvāni prākṛtāni śarīriṇām utpadyante vicitrāṇi tāny evātmābhimanyate // BrP_242.7 abhimānātimānānāṃ tathaiva sukṛtāny api ekavāsāś caturvāsāḥ śāyī nityam adhas tathā // BrP_242.8 maṇḍūkaśāyī ca tathā vīrāsanagatas tathā vīram āsanam ākāśe tathā śayanam eva ca // BrP_242.9 iṣṭakāprastare caiva cakrakaprastare tathā bhasmaprastaraśāyī ca bhūmiśayyānulepanaḥ // BrP_242.10 vīrasthānāmbupāke ca śayanaṃ phalakeṣu ca vividhāsu ca śayyāsu phalagṛhyānvitāsu ca // BrP_242.11 udyāne khalalagne tu kṣaumakṛṣṇājinānvitaḥ maṇivālaparīdhāno vyāghracarmaparicchadaḥ // BrP_242.12 siṃhacarmaparīdhānaḥ paṭṭavāsās tathaiva ca phalakaṃ paridhānaś ca tathā kaṭakavastradhṛk // BrP_242.13 kaṭaikavasanaś caiva cīravāsās tathaiva ca vastrāṇi cānyāni bahūny abhimatya ca buddhimān // BrP_242.14 bhojanāni vicitrāṇi ratnāni vividhāni ca ekarātrāntarāśitvam ekakālikabhojanam // BrP_242.15 caturthāṣṭamakālaṃ ca ṣaṣṭhakālikam eva ca ṣaḍrātrabhojanaś caiva tathā cāṣṭāhabhojanaḥ // BrP_242.16 māsopavāsī mūlāśī phalāhāras tathaiva ca vāyubhakṣaś ca piṇyākadadhigomayabhojanaḥ // BrP_242.17 gomūtrabhojanaś caiva kāśapuṣpāśanas tathā śaivālabhojanaś caiva tathā cānyena vartayan // BrP_242.18 vartayañ śīrṇaparṇaiś ca prakīrṇaphalabhojanaḥ vividhāni ca kṛcchrāṇi sevate siddhikāṅkṣayā // BrP_242.19 cāndrāyaṇāni vidhival liṅgāni vividhāni ca cāturāśramyayuktāni dharmādharmāśrayāṇy api // BrP_242.20 upāśrayān apy aparān pākhaṇḍān vividhān api viviktāś ca śilāchāyās tathā prasravaṇāni ca // BrP_242.21 pulināni viviktāni vividhāni vanāni ca kānaneṣu viviktāś ca śailānāṃ mahatīr guhāḥ // BrP_242.22 niyamān vividhāṃś cāpi vividhāni tapāṃsi ca yajñāṃś ca vividhākārān vidyāś ca vividhās tathā // BrP_242.23 vaṇikpathaṃ dvijakṣatravaiśyaśūdrāṃs tathaiva ca dānaṃ ca vividhākāraṃ dīnāndhakṛpaṇādiṣu // BrP_242.24 abhimanyeta saṃdhātuṃ tathaiva vividhān guṇān sattvaṃ rajas tamaś caiva dharmārthau kāma eva ca // BrP_242.25 prakṛtyātmānam evātmā evaṃ pravibhajaty uta svāhākāravaṣaṭkārau svadhākāranamaskriye // BrP_242.26 yajanādhyayane dānaṃ tathaivāhuḥ pratigraham yājanādhyāpane caiva tathānyad api kiṃcana // BrP_242.27 janmamṛtyuvidhānena tathā viśasanena ca śubhāśubhabhayaṃ sarvam etad āhuḥ sanātanam // BrP_242.28 prakṛtiḥ kurute devī bhayaṃ pralayam eva ca divasānte guṇān etān atītyaiko 'vatiṣṭhate // BrP_242.29 raśmijālam ivādityas tatkālaṃ saṃniyacchati evam evaiṣa tat sarvaṃ krīḍārtham abhimanyate // BrP_242.30 ātmarūpaguṇān etān vividhān hṛdayapriyān evam etāṃ prakurvāṇaḥ sargapralayadharmiṇīm // BrP_242.31 kriyāṃ kriyāpathe raktas triguṇas triguṇādhipaḥ kriyākriyāpathopetas tathā tad iti manyate // BrP_242.32 prakṛtyā sarvam evedaṃ jagad andhīkṛtaṃ vibho rajasā tamasā caiva vyāptaṃ sarvam anekadhā // BrP_242.33 evaṃ dvaṃdvāny atītāni mama vartanti nityaśaḥ matta etāni jāyante pralaye yānti mām api // BrP_242.34 nistartavyāṇy athaitāni sarvāṇīti narādhipa manyate pakṣabuddhitvāt tathaiva sukṛtāny api // BrP_242.35 bhoktavyāni mamaitāni devalokagatena vai ihaiva cainaṃ bhokṣyāmi śubhāśubhaphalodayam // BrP_242.36 sukham evaṃ tu kartavyaṃ sakṛt kṛtvā sukhaṃ mama yāvad eva tu me saukhyaṃ jātyāṃ jātyāṃ bhaviṣyati // BrP_242.37 bhaviṣyati na me duḥkhaṃ kṛtenehāpy anantakam sukhaduḥkhaṃ hi mānuṣyaṃ niraye cāpi majjanam // BrP_242.38 nirayāc cāpi mānuṣyaṃ kālenaiṣyāmy ahaṃ punaḥ manuṣyatvāc ca devatvaṃ devatvāt pauruṣaṃ punaḥ // BrP_242.39 manuṣyatvāc ca nirayaṃ paryāyeṇopagacchati eṣa evaṃ dvijātīnām ātmā vai sa guṇair vṛtaḥ // BrP_242.40 tena devamanuṣyeṣu nirayaṃ copapadyate mamatvenāvṛto nityaṃ tatraiva parivartate // BrP_242.41 sargakoṭisahasrāṇi maraṇāntāsu mūrtiṣu ya evaṃ kurute karma śubhāśubhaphalātmakam // BrP_242.42 sa evaṃ phalam āpnoti triṣu lokeṣu mūrtimān prakṛtiḥ kurute karma śubhāśubhaphalātmakam // BrP_242.43 prakṛtiś ca tathāpnoti triṣu lokeṣu kāmagā tiryagyonimanuṣyatve devaloke tathaiva ca // BrP_242.44 trīṇi sthānāni caitāni jānīyāt prākṛtāni ha aliṅgaprakṛtitvāc ca liṅgair apy anumīyate // BrP_242.45 tathaiva pauruṣaṃ liṅgam anumānād dhi manyate sa liṅgāntaram āsādya prākṛtaṃ liṅgam avraṇam // BrP_242.46 vraṇadvārāṇy adhiṣṭhāya karmāṇy ātmani manyate śrotrādīni tu sarvāṇi pañca karmendriyāṇy atha // BrP_242.47 rāgādīni pravartante guṇeṣv iha guṇaiḥ saha aham etāni vai kurvan mamaitānīndriyāṇi ha // BrP_242.48 nirindriyo hi manyeta vraṇavān asmi nirvraṇaḥ aliṅgo liṅgam ātmānam akālaṃ kālam ātmanaḥ // BrP_242.49 asattvaṃ sattvam ātmānam amṛtaṃ mṛtam ātmanaḥ amṛtyuṃ mṛtyum ātmānam acaraṃ caram ātmanaḥ // BrP_242.50 akṣetraṃ kṣetram ātmānam asaṅgaṃ saṅgam ātmanaḥ atattvaṃ tattvam ātmānam abhavaṃ bhavam ātmanaḥ // BrP_242.51 akṣaraṃ kṣaram ātmānam abuddhatvād dhi manyate evam apratibuddhatvād abuddhajanasevanāt // BrP_242.52 sargakoṭisahasrāṇi patanāntāni gacchati janmāntarasahasrāṇi maraṇāntāni gacchati // BrP_242.53 tiryagyonimanuṣyatve devaloke tathaiva ca candramā iva kośānāṃ punas tatra sahasraśaḥ // BrP_242.54 nīyate 'pratibuddhatvād evam eva kubuddhimān kalā pañcadaśī yonis tad dhāma iti paṭhyate // BrP_242.55 nityam eva vijānīhi somaṃ vai ṣoḍaśāṃśakaiḥ kalayā jāyate 'jasraṃ punaḥ punar abuddhimān // BrP_242.56 dhīmāṃś cāyaṃ na bhavati nṛpa evaṃ hi jāyate ṣoḍaśī tu kalā sūkṣmā sa soma upadhāryatām // BrP_242.57 na tūpayujyate devair devān api yunakti saḥ mamatvaṃ kṣapayitvā tu jāyate nṛpasattama prakṛtes triguṇāyās tu sa eva triguṇo bhavet // BrP_242.58 akṣarakṣarayor eṣa dvayoḥ saṃbandha iṣyate strīpuṃsayor vā saṃbandhaḥ sa vai puruṣa ucyate // BrP_243.1 ṛte tu puruṣaṃ neha strī garbhān dhārayaty uta ṛte striyaṃ na puruṣo rūpaṃ nirvartate tathā // BrP_243.2 anyonyasyābhisaṃbandhād anyonyaguṇasaṃśrayāt rūpaṃ nirvartayed etad evaṃ sarvāsu yoniṣu // BrP_243.3 ratyartham atisaṃyogād anyonyaguṇasaṃśrayāt ṛtau nirvartate rūpaṃ tad vakṣyāmi nidarśanam // BrP_243.4 ye guṇāḥ puruṣasyeha ye ca mātur guṇās tathā asthi snāyu ca majjā ca jānīmaḥ pitṛto dvija // BrP_243.5 tvaṅmāṃsaśoṇitaṃ ceti mātṛjāny anuśuśruma evam etad dvijaśreṣṭha vedaśāstreṣu paṭhyate // BrP_243.6 pramāṇaṃ yac ca vedoktaṃ śāstroktaṃ yac ca paṭhyate vedaśāstrapramāṇaṃ ca pramāṇaṃ tat sanātanam // BrP_243.7 evam evābhisaṃbandhau nityaṃ prakṛtipūruṣau yac cāpi bhagavaṃs tasmān mokṣadharmo na vidyate // BrP_243.8 athavānantarakṛtaṃ kiṃcid eva nidarśanam tan mamācakṣva tattvena pratyakṣo hy asi sarvadā // BrP_243.9 mokṣakāmā vayaṃ cāpi kāṅkṣāmo yad anāmayam ajeyam ajaraṃ nityam atīndriyam anīśvaram // BrP_243.10 yad etad uktaṃ bhavatā vedaśāstranidarśanam evam etad yathā vakṣye tattvagrāhī yathā bhavān // BrP_243.11 dhāryate hi tvayā grantha ubhayor vedaśāstrayoḥ na ca granthasya tattvajño yathātattvaṃ nareśvara // BrP_243.12 yo hi vede ca śāstre ca granthadhāraṇatatparaḥ na ca granthārthatattvajñas tasya taddhāraṇaṃ vṛthā // BrP_243.13 bhāraṃ sa vahate tasya granthasyārthaṃ na vetti yaḥ yas tu granthārthatattvajño nāsya granthāgamo vṛthā // BrP_243.14 granthasyārthaṃ sa pṛṣṭas tu mādṛśo vaktum arhati yathātattvābhigamanād arthaṃ tasya sa vindati // BrP_243.15 na yaḥ samutsukaḥ kaścid granthārthaṃ sthūlabuddhimān sa kathaṃ mandavijñāno granthaṃ vakṣyati nirṇayāt // BrP_243.16 ajñātvā granthatattvāni vādaṃ yaḥ kurute naraḥ lobhād vāpy athavā dambhāt sa pāpī narakaṃ vrajet // BrP_243.17 nirṇayaṃ cāpi cchidrātmā na tad vakṣyati tattvataḥ so 'pīhāsyārthatattvajño yasmān naivātmavān api // BrP_243.18 tasmāt tvaṃ śṛṇu rājendra yathaitad anudṛśyate yathā tattvena sāṃkhyeṣu yogeṣu ca mahātmasu // BrP_243.19 yad eva yogāḥ paśyanti sāṃkhyaṃ tad anugamyate ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa buddhimān // BrP_243.20 tvaṅ māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca etad aindriyakaṃ tāta yad bhavān ittham āttha mām // BrP_243.21 dravyād dravyasya nirvṛttir indriyād indriyaṃ tathā dehād deham avāpnoti bījād bījaṃ tathaiva ca // BrP_243.22 nirindriyasya bījasya nirdravyasyāpi dehinaḥ kathaṃ guṇā bhaviṣyanti nirguṇatvān mahātmanaḥ // BrP_243.23 guṇā guṇeṣu jāyante tatraiva viramanti ca evaṃ guṇāḥ prakṛtijā jāyante na ca yānti ca // BrP_243.24 tvaṅ māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca aṣṭau tāny atha śukreṇa jānīhi prākṛtena vai // BrP_243.25 pumāṃś caivāpumāṃś caiva strīliṅgaṃ prākṛtaṃ smṛtam vāyur eṣa pumāṃś caiva rasa ity abhidhīyate // BrP_243.26 aliṅgā prakṛtir liṅgair upalabhyati sātmajaiḥ yathā puṣpaphalair nityaṃ mūrtaṃ cāmūrtayas tathā // BrP_243.27 evam apy anumānena sa liṅgam upalabhyate pañcaviṃśatikas tāta liṅgeṣu niyatātmakaḥ // BrP_243.28 anādinidhano 'nantaḥ sarvadarśanakevalaḥ kevalaṃ tv abhimānitvād guṇeṣu guṇa ucyate // BrP_243.29 guṇā guṇavataḥ santi nirguṇasya kuto guṇāḥ tasmād evaṃ vijānanti ye janā guṇadarśinaḥ // BrP_243.30 yadā tv eṣa guṇān etān prākṛtān abhimanyate tadā sa guṇavān eva guṇabhedān prapaśyati // BrP_243.31 yat tad buddheḥ paraṃ prāhuḥ sāṃkhyayogaṃ ca sarvaśaḥ budhyamānaṃ mahāprājñāḥ prabuddhaparivarjanāt // BrP_243.32 aprabuddhaṃ yathā vyaktaṃ svaguṇaiḥ prāhur īśvaram nirguṇaṃ ceśvaraṃ nityam adhiṣṭhātāram eva ca // BrP_243.33 prakṛteś ca guṇānāṃ ca pañcaviṃśatikaṃ budhāḥ sāṃkhyayoge ca kuśalā budhyante paramaiṣiṇaḥ // BrP_243.34 yadā prabuddham avyaktam avasthātananīravaḥ budhyamānaṃ na budhyante 'vagacchanti samaṃ tadā // BrP_243.35 etan nidarśanaṃ samyaṅ na samyag anudarśanam budhyamānaṃ prabudhyante dvābhyāṃ pṛthag ariṃdama // BrP_243.36 paraspareṇaitad uktaṃ kṣarākṣaranidarśanam ekatvam akṣaraṃ prāhur nānātvaṃ kṣaram ucyate // BrP_243.37 pañcaviṃśatiniṣṭho 'yaṃ tadā samyak pracakṣate ekatvadarśanaṃ cāsya nānātvaṃ cāsya darśanam // BrP_243.38 tattvavit tattvayor eva pṛthag etan nidarśanam pañcaviṃśatibhis tattvaṃ tattvam āhur manīṣiṇaḥ // BrP_243.39 nistattvaṃ pañcaviṃśasya param āhur manīṣiṇaḥ varjyasya varjyam ācāraṃ tattvaṃ tattvāt sanātanam // BrP_243.40 nānātvaikatvam ity uktaṃ tvayaitad dvijasattama paśyatas tad dhi saṃdigdham etayor vai nidarśanam // BrP_243.41 tathā buddhaprabuddhābhyāṃ budhyamānasya cānagha sthūlabuddhyā na paśyāmi tattvam etan na saṃśayaḥ // BrP_243.42 akṣarakṣarayor uktaṃ tvayā yad api kāraṇam tad apy asthirabuddhitvāt pranaṣṭam iva me 'nagha // BrP_243.43 tad etac chrotum icchāmi nānātvaikatvadarśanam dvaṃdvaṃ caivāniruddhaṃ ca budhyamānaṃ ca tattvataḥ // BrP_243.44 vidyāvidye ca bhagavann akṣaraṃ kṣaram eva ca sāṃkhyayogaṃ ca kṛtsnena buddhābuddhiṃ pṛthak pṛthak // BrP_243.45 hanta te saṃpravakṣyāmi yad etad anupṛcchasi yogakṛtyaṃ mahārāja pṛthag eva śṛṇuṣva me // BrP_243.46 yogakṛtyaṃ tu yogānāṃ dhyānam eva paraṃ balam tac cāpi dvividhaṃ dhyānam āhur vidyāvido janāḥ // BrP_243.47 ekāgratā ca manasaḥ prāṇāyāmas tathaiva ca prāṇāyāmas tu saguṇo nirguṇo mānasas tathā // BrP_243.48 mūtrotsarge purīṣe ca bhojane ca narādhipa dvikālaṃ nopabhuñjīta śeṣaṃ bhuñjīta tatparaḥ // BrP_243.49 indriyāṇīndriyārthebhyo nivartya manasā muniḥ daśadvādaśabhir vāpi caturviṃśāt paraṃ yataḥ // BrP_243.50 sa codanābhir matimān nātmānaṃ codayed atha tiṣṭhantam ajaraṃ taṃ tu yat tad uktaṃ manīṣibhiḥ // BrP_243.51 viśvātmā satataṃ jñeya ity evam anuśuśruma dravyaṃ hy ahīnamanaso nānyatheti viniścayaḥ // BrP_243.52 vimuktaḥ sarvasaṅgebhyo laghvāhāro jitendriyaḥ pūrvarātre parārdhe ca dhārayīta mano hṛdi // BrP_243.53 sthirīkṛtyendriyagrāmaṃ manasā mithileśvara mano buddhyā sthiraṃ kṛtvā pāṣāṇa iva niścalaḥ // BrP_243.54 sthāṇuvac cāpy akampyaḥ syād dāruvac cāpi niścalaḥ buddhyā vidhividhānajñas tato yuktaṃ pracakṣate // BrP_243.55 na śṛṇoti na cāghrāti na ca paśyati kiṃcana na ca sparśaṃ vijānāti na ca saṃkalpate manaḥ // BrP_243.56 na cāpi manyate kiṃcin na ca budhyeta kāṣṭhavat tadā prakṛtim āpannaṃ yuktam āhur manīṣiṇaḥ // BrP_243.57 na bhāti hi yathā dīpo dīptis tadvac ca dṛśyate niliṅgaś cādhaś cordhvaṃ ca tiryaggatim avāpnuyāt // BrP_243.58 tadā tadupapannaś ca yasmin dṛṣṭe ca kathyate hṛdayastho 'ntarātmeti jñeyo jñas tāta madvidhaiḥ // BrP_243.59 nirdhūma iva saptārcir āditya iva raśmivān vaidyuto 'gnir ivākāśe paśyaty ātmānam ātmani // BrP_243.60 yaṃ paśyanti mahātmāno dhṛtimanto manīṣiṇaḥ brāhmaṇā brahmayonisthā hy ayonim amṛtātmakam // BrP_243.61 tad evāhur aṇubhyo 'ṇu tan mahadbhyo mahattaram sarvatra sarvabhūteṣu dhruvaṃ tiṣṭhan na dṛśyate // BrP_243.62 buddhidravyeṇa dṛśyena manodīpena lokakṛt mahatas tamasas tāta pāre tiṣṭhan na tāmasaḥ // BrP_243.63 tamaso dūra ity uktas tattvajñair vedapāragaiḥ vimalo vimataś caiva nirliṅgo 'liṅgasaṃjñakaḥ // BrP_243.64 yoga eṣa hi lokānāṃ kim anyad yogalakṣaṇam evaṃ paśyan prapaśyeta ātmānam ajaraṃ param // BrP_243.65 yogadarśanam etāvad uktaṃ te tattvato mayā sāṃkhyajñānaṃ pravakṣyāmi parisaṃkhyānidarśanam // BrP_243.66 avyaktam āhuḥ prakhyānaṃ parāṃ prakṛtim ātmanaḥ tasmān mahat samutpannaṃ dvitīyaṃ rājasattama // BrP_243.67 ahaṃkāras tu mahatas tṛtīya iti naḥ śrutam pañcabhūtāny ahaṃkārād āhuḥ sāṃkhyātmadarśinaḥ // BrP_243.68 etāḥ prakṛtayas tv aṣṭau vikārāś cāpi ṣoḍaśa pañca caiva viśeṣāś ca tathā pañcendriyāṇi ca // BrP_243.69 etāvad eva tattvānāṃ sāṃkhyam āhur manīṣiṇaḥ sāṃkhye sāṃkhyavidhānajñā nityaṃ sāṃkhyapathe sthitāḥ // BrP_243.70 yasmād yad abhijāyeta tat tatraiva pralīyate līyante pratilomāni gṛhyante cāntarātmanā // BrP_243.71 ānulomyena jāyante līyante pratilomataḥ guṇā guṇeṣu satataṃ sāgarasyormayo yathā // BrP_243.72 sargapralaya etāvān prakṛter nṛpasattama ekatvaṃ pralaye cāsya bahutvaṃ ca tathā sṛji // BrP_243.73 evam eva ca rājendra vijñeyaṃ jñānakovidaiḥ adhiṣṭhātāram avyaktam asyāpy etan nidarśanam // BrP_243.74 ekatvaṃ ca bahutvaṃ ca prakṛter anu tattvavān ekatvaṃ pralaye cāsya bahutvaṃ ca pravartanāt // BrP_243.75 bahudhātmā prakurvīta prakṛtiṃ prasavātmikām tac ca kṣetraṃ mahān ātmā pañcaviṃśo 'dhitiṣṭhati // BrP_243.76 adhiṣṭhāteti rājendra procyate yatisattamaiḥ adhiṣṭhānād adhiṣṭhātā kṣetrāṇām iti naḥ śrutam // BrP_243.77 kṣetraṃ jānāti cāvyaktaṃ kṣetrajña iti cocyate avyaktike pure śete puruṣaś ceti kathyate // BrP_243.78 anyad eva ca kṣetraṃ syād anyaḥ kṣetrajña ucyate kṣetram avyakta ity uktaṃ jñātāraṃ pañcaviṃśakam // BrP_243.79 anyad eva ca jñānaṃ syād anyaj jñeyaṃ tad ucyate jñānam avyaktam ity uktaṃ jñeyo vai pañcaviṃśakaḥ // BrP_243.80 avyaktaṃ kṣetram ity uktaṃ tathā sattvaṃ tatheśvaram anīśvaram atattvaṃ ca tattvaṃ tat pañcaviṃśakam // BrP_243.81 sāṃkhyadarśanam etāvat parisaṃkhyā na vidyate saṃkhyā prakurute caiva prakṛtiṃ ca pravakṣyate // BrP_243.82 catvāriṃśac caturviṃśat pratisaṃkhyāya tattvataḥ saṃkhyā sahasrakṛtyā tu nistattvaḥ pañcaviṃśakaḥ // BrP_243.83 pañcaviṃśat prabuddhātmā budhyamāna iti śrutaḥ yadā budhyati ātmānaṃ tadā bhavati kevalaḥ // BrP_243.84 samyagdarśanam etāvad bhāṣitaṃ tava tattvataḥ evam etad vijānantaḥ sāmyatāṃ pratiyānty uta // BrP_243.85 samyaṅnidarśanaṃ nāma pratyakṣaṃ prakṛtes tathā guṇavattvād yathaitāni nirguṇebhyas tathā bhavet // BrP_243.86 na tv evaṃ vartamānānām āvṛttir vartate punaḥ vidyate kṣarabhāvaś ca na parasparam avyayam // BrP_243.87 paśyanty amatayo ye na samyak teṣu ca darśanam te vyaktiṃ pratipadyante punaḥ punar ariṃdama // BrP_243.88 sarvam etad vijānanto na sarvasya prabodhanāt vyaktibhūtā bhaviṣyanti vyaktasyaivānuvartanāt // BrP_243.89 sarvam avyaktam ity uktam asarvaḥ pañcaviṃśakaḥ ya evam abhijānanti na bhayaṃ teṣu vidyate // BrP_243.90 sāṃkhyadarśanam etāvad uktaṃ te nṛpasattama vidyāvidye tv idānīṃ me tvaṃ nibodhānupūrvaśaḥ // BrP_244.1 abhedyam āhur avyaktaṃ sargapralayadharmiṇaḥ sargapralaya ity uktaṃ vidyāvidye ca viṃśakaḥ // BrP_244.2 parasparasya vidyā vai tan nibodhānupūrvaśaḥ yathoktam ṛṣibhis tāta sāṃkhyasyātinidarśanam // BrP_244.3 karmendriyāṇāṃ sarveṣāṃ vidyā buddhīndriyaṃ smṛtam buddhīndriyāṇāṃ ca tathā viśeṣā iti naḥ śrutam // BrP_244.4 viṣayāṇāṃ manas teṣāṃ vidyām āhur manīṣiṇaḥ manasaḥ pañca bhūtāni vidyā ity abhicakṣate // BrP_244.5 ahaṃkāras tu bhūtānāṃ pañcānāṃ nātra saṃśayaḥ ahaṃkāras tathā vidyā buddhir vidyā nareśvara // BrP_244.6 buddhyā prakṛtir avyaktaṃ tattvānāṃ parameśvaraḥ vidyā jñeyā naraśreṣṭha vidhiś ca paramaḥ smṛtaḥ // BrP_244.7 avyaktam aparaṃ prāhur vidyā vai pañcaviṃśakaḥ sarvasya sarvam ity uktaṃ jñeyajñānasya pāragaḥ // BrP_244.8 jñānam avyaktam ity uktaṃ jñeyaṃ vai pañcaviṃśakam tathaiva jñānam avyaktaṃ vijñātā pañcaviṃśakaḥ // BrP_244.9 vidyāvidye tu tattvena mayokte vai viśeṣataḥ akṣaraṃ ca kṣaraṃ caiva yad uktaṃ tan nibodha me // BrP_244.10 ubhāv etau kṣarāv uktau ubhāv etāv anakṣarau kāraṇaṃ tu pravakṣyāmi yathājñānaṃ tu jñānataḥ // BrP_244.11 anādinidhanāv etau ubhāv eveśvarau matau tattvasaṃjñāv ubhāv eva procyete jñānacintakaiḥ // BrP_244.12 sargapralayadharmitvād avyaktaṃ prāhur avyayam tad etad guṇasargāya vikurvāṇaṃ punaḥ punaḥ // BrP_244.13 guṇānāṃ mahadādīnām utpadyati parasparam adhiṣṭhānaṃ kṣetram āhur etad vai pañcaviṃśakam // BrP_244.14 yad antarguṇajālaṃ tu tad vyaktātmani saṃkṣipet tad ahaṃ tad guṇais tais tu pañcaviṃśe vilīyate // BrP_244.15 guṇā guṇeṣu līyante tad ekā prakṛtir bhavet kṣetrajño 'pi tadā tāvat kṣetrajñaḥ saṃpraṇīyate // BrP_244.16 yadākṣaraṃ prakṛtir yaṃ gacchate guṇasaṃjñitā nirguṇatvaṃ ca vai dehe guṇeṣu parivartanāt // BrP_244.17 evam eva ca kṣetrajñaḥ kṣetrajñānaparikṣayāt prakṛtyā nirguṇas tv eṣa ity evam anuśuśruma // BrP_244.18 kṣaro bhavaty eṣa yadā guṇavatī guṇeṣv atha prakṛtiṃ tv atha jānāti nirguṇatvaṃ tathātmanaḥ // BrP_244.19 tathā viśuddho bhavati prakṛteḥ parivarjanāt anyo 'ham anyeyam iti yadā budhyati buddhimān // BrP_244.20 tadaiṣo 'vyathatām eti na ca miśratvam āvrajet prakṛtyā caiṣa rājendra miśro 'nyo 'nyasya dṛśyate // BrP_244.21 yadā tu guṇajālaṃ tat prākṛtaṃ vijugupsate paśyate ca paraṃ paśyaṃs tadā paśyan nu saṃsṛjet // BrP_244.22 kiṃ mayā kṛtam etāvad yo 'haṃ kālanimajjanaḥ yathā matsyo hy abhijñānād anuvartitavāñ jalam // BrP_244.23 aham eva hi saṃmohād anyam anyaṃ janāj janam matsyo yathodakajñānād anuvartitavān iha // BrP_244.24 matsyo 'nyatvam athājñānād udakān nābhimanyate ātmānaṃ tad avajñānād anyaṃ caiva na vedmy aham // BrP_244.25 mamāstu dhik kubuddhasya yo 'haṃ magna imaṃ punaḥ anuvartitavān mohād anyam anyaṃ janāj janam // BrP_244.26 ayam anubhaved bandhur anena saha me kṣayam sāmyam ekatvatāṃ yāto yādṛśas tādṛśas tv aham // BrP_244.27 tulyatām iha paśyāmi sadṛśo 'ham anena vai ayaṃ hi vimalo vyaktam aham īdṛśakas tadā // BrP_244.28 yo 'ham ajñānasaṃmohād ajñayā saṃpravṛttavān saṃsargād atisaṃsargāt sthitaḥ kālam imaṃ tv aham // BrP_244.29 so 'ham evaṃ vaśībhūtaḥ kālam etaṃ na buddhavān uttamādhamamadhyānāṃ tām ahaṃ katham āvase // BrP_244.30 samānamāyayā ceha sahavāsam ahaṃ katham gacchāmy abuddhabhāvatvād ihedānīṃ sthiro bhava // BrP_244.31 sahavāsaṃ na yāsyāmi kālam etaṃ vivañcanāt vañcito hy anayā yad dhi nirvikāro vikārayā // BrP_244.32 na tat tadaparāddhaṃ syād aparādho hy ayaṃ mama yo 'ham atrābhavaṃ saktaḥ parāṅmukham upasthitaḥ // BrP_244.33 tato 'smin bahurūpo 'tha sthito mūrtir amūrtimān amūrtiś cāpy amūrtātmā mamatvena pradharṣitaḥ // BrP_244.34 prakṛtyā ca tayā tena tāsu tāsv iha yoniṣu nirmamasya mamatvena vikṛtaṃ tāsu tāsu ca // BrP_244.35 yoniṣu vartamānena naṣṭasaṃjñena cetasā samatā na mayā kācid ahaṃkāre kṛtā mayā // BrP_244.36 ātmānaṃ bahudhā kṛtvā so 'yaṃ bhūyo yunakti mām idānīm avabuddho 'smi nirmamo nirahaṃkṛtaḥ // BrP_244.37 mamatvaṃ manasā nityam ahaṃkārakṛtātmakam apalagnām imāṃ hitvā saṃśrayiṣye nirāmayam // BrP_244.38 anena sāmyaṃ yāsyāmi nānayāham acetasā kṣemaṃ mama sahānena naivaikam anayā saha // BrP_244.39 evaṃ paramasaṃbodhāt pañcaviṃśo 'nubuddhavān akṣaratvaṃ nigacchati tyaktvā kṣaram anāmayam // BrP_244.40 avyaktaṃ vyaktadharmāṇaṃ saguṇaṃ nirguṇaṃ tathā nirguṇaṃ prathamaṃ dṛṣṭvā tādṛg bhavati maithila // BrP_244.41 akṣarakṣarayor etad uktaṃ tava nidarśanam mayeha jñānasaṃpannaṃ yathā śrutinidarśanāt // BrP_244.42 niḥsaṃdigdhaṃ ca sūkṣmaṃ ca viśuddhaṃ vimalaṃ tathā pravakṣyāmi tu te bhūyas tan nibodha yathāśrutam // BrP_244.43 sāṃkhyayogo mayā proktaḥ śāstradvayanidarśanāt yad eva sāṃkhyaśāstroktaṃ yogadarśanam eva tat // BrP_244.44 prabodhanaparaṃ jñānaṃ sāṃkhyānām avanīpate vispaṣṭaṃ procyate tatra śiṣyāṇāṃ hitakāmyayā // BrP_244.45 bṛhac caivam idaṃ śāstram ity āhur viduṣo janāḥ asmiṃś ca śāstre yogānāṃ punarbhavapuraḥsaram // BrP_244.46 pañcaviṃśāt paraṃ tattvaṃ paṭhyate ca narādhipa sāṃkhyānāṃ tu paraṃ tattvaṃ yathāvad anuvarṇitam // BrP_244.47 buddham apratibuddhaṃ ca budhyamānaṃ ca tattvataḥ budhyamānaṃ ca buddhatvaṃ prāhur yoganidarśanam // BrP_244.48 aprabuddham athāvyaktam imaṃ guṇanidhiṃ sadā guṇānāṃ dhāryatāṃ tattvaṃ sṛjaty ākṣipate tathā // BrP_245.1 ajo hi krīḍayā bhūpa vikriyāṃ prāpta ity uta ātmānaṃ bahudhā kṛtvā nāneva praticakṣate // BrP_245.2 etad evaṃ vikurvāṇo budhyamāno na budhyate guṇān ācarate hy eṣa sṛjaty ākṣipate tathā // BrP_245.3 avyaktabodhanāc caiva budhyamānaṃ vadanty api na tv evaṃ budhyate 'vyaktaṃ saguṇaṃ tāta nirguṇam // BrP_245.4 kadācit tv eva khalv etat tad āhuḥ pratibuddhakam budhyate yadi cāvyaktam etad vai pañcaviṃśakam // BrP_245.5 budhyamāno bhavaty eṣa mamātmaka iti śrutaḥ anyonyapratibuddhena vadanty avyaktam acyutam // BrP_245.6 avyaktabodhanāc caiva budhyamānaṃ vadanty uta pañcaviṃśaṃ mahātmānaṃ na cāsāv api budhyate // BrP_245.7 ṣaḍviṃśaṃ vimalaṃ buddham aprameyaṃ sanātanam satataṃ pañcaviṃśaṃ tu caturviṃśaṃ vibudhyate // BrP_245.8 dṛśyādṛśye hy anugatatatsvabhāve mahādyute avyaktaṃ caiva tad brahma budhyate tāta kevalam // BrP_245.9 pañcaviṃśaṃ caturviṃśam ātmānam anupaśyati budhyamāno yadātmānam anyo 'ham iti manyate // BrP_245.10 tadā prakṛtimān eṣa bhavaty avyaktalocanaḥ budhyate ca parāṃ buddhiṃ viśuddhām amalāṃ yathā // BrP_245.11 ṣaḍviṃśaṃ rājaśārdūla tadā buddhaḥ kṛto vrajet tatas tyajati so 'vyaktaṃ sargapralayadharmiṇam // BrP_245.12 nirguṇāṃ prakṛtiṃ veda guṇayuktām acetanām tataḥ kevaladharmāsau bhavaty avyaktadarśanāt // BrP_245.13 kevalena samāgamya vimuktātmānam āpnuyāt etat tu tattvam ity āhur nistattvam ajarāmaram // BrP_245.14 tattvasaṃśravaṇād eva tattvajño jāyate nṛpa pañcaviṃśatitattvāni pravadanti manīṣiṇaḥ // BrP_245.15 na caiva tattvavāṃs tāta saṃsāreṣu nimajjati eṣām upaiti tattvaṃ hi kṣipraṃ budhyasva lakṣaṇam // BrP_245.16 ṣaḍviṃśo 'yam iti prājño gṛhyamāṇo 'jarāmaraḥ kevalena balenaiva samatāṃ yāty asaṃśayam // BrP_245.17 ṣaḍviṃśena prabuddhena budhyamāno 'py abuddhimān etan nānātvam ity uktaṃ sāṃkhyaśrutinidarśanāt // BrP_245.18 cetanena sametasya pañcaviṃśatikasya ha ekatvaṃ vai bhavet tasya yadā buddhyānubudhyate // BrP_245.19 budhyamānena buddhena samatāṃ yāti maithila saṅgadharmā bhavaty eṣa niḥsaṅgātmā narādhipa // BrP_245.20 niḥsaṅgātmānam āsādya ṣaḍviṃśaṃ karmajaṃ viduḥ vibhus tyajati cāvyaktaṃ yadā tv etad vibudhyate // BrP_245.21 caturviṃśam agādhaṃ ca ṣaḍviṃśasya prabodhanāt eṣa hy apratibuddhaś ca budhyamānas tu te 'nagha // BrP_245.22 ukto buddhaś ca tattvena yathāśrutinidarśanāt maśakodumbare yadvad anyatvaṃ tadvad etayoḥ // BrP_245.23 matsyodake yathā tadvad anyatvam upalabhyate evam eva ca gantavyaṃ nānātvaikatvam etayoḥ // BrP_245.24 etāvan mokṣa ity ukto jñānavijñānasaṃjñitaḥ pañcaviṃśatikasyāśu yo 'yaṃ dehe pravartate // BrP_245.25 eṣa mokṣayitavyaiti prāhur avyaktagocarāt so 'yam evaṃ vimucyeta nānyatheti viniścayaḥ // BrP_245.26 paraś ca paradharmā ca bhavaty eva sametya vai viśuddhadharmā śuddhena nāśuddhena ca buddhimān // BrP_245.27 vimuktadharmā buddhena sametya puruṣarṣabha viyogadharmiṇā caiva vimuktātmā bhavaty atha // BrP_245.28 vimokṣiṇā vimokṣaś ca sametyeha tathā bhavet śucikarmā śuciś caiva bhavaty amitabuddhimān // BrP_245.29 vimalātmā ca bhavati sametya vimalātmanā kevalātmā tathā caiva kevalena sametya vai svatantraś ca svatantreṇa svatantratvam avāpyate // BrP_245.30 etāvad etat kathitaṃ mayā te tathyaṃ mahārāja yathārthatattvam amatsaras tvaṃ pratigṛhya buddhyā sanātanaṃ brahma viśuddham ādyam BrP_245.31 tad vedaniṣṭhasya janasya rājan pradeyam etat paramaṃ tvayā bhavet vidhitsamānāya nibodhakārakaṃ prabodhahetoḥ praṇatasya śāsanam BrP_245.32 na deyam etac ca yathānṛtātmane śaṭhāya klībāya na jihmabuddhaye na paṇḍitajñānaparopatāpine deyaṃ tathā śiṣyavibodhanāya BrP_245.33 śraddhānvitāyātha guṇānvitāya parāpavādād viratāya nityam viśuddhayogāya budhāya caiva kṛpāvate 'tha kṣamiṇe hitāya BrP_245.34 viviktaśīlāya vidhipriyāya vivādahīnāya bahuśrutāya vinītaveśāya nahaitukātmane sadaiva guhyaṃ tv idam eva deyam BrP_245.35 etair guṇair hīnatame na deyam etat paraṃ brahma viśuddham āhuḥ na śreyase yokṣyati tādṛśe kṛtaṃ dharmapravaktāram apātradānāt BrP_245.36 pṛthvīm imāṃ vā yadi ratnapūrṇāṃ dadyād adeyaṃ tv idam avratāya jitendriyāya prayatāya deyaṃ deyaṃ paraṃ tattvavide narendra BrP_245.37 karāla mā te bhayam asti kiṃcid etac chrutaṃ brahma paraṃ tvayādya yathāvad uktaṃ paramaṃ pavitraṃ viśokam atyantam anādimadhyam BrP_245.38 agādham etad ajarāmaraṃ ca nirāmayaṃ vītabhayaṃ śivaṃ ca samīkṣya mohaṃ paravādasaṃjñam etasya tattvārtham imaṃ viditvā BrP_245.39 avāptam etad dhi purā sanātanād dhiraṇyagarbhād dhi tato narādhipa prasādya yatnena tam ugratejasaṃ sanātanaṃ brahma yathā tvayaitat BrP_245.40 pṛṣṭas tvayā cāsmi yathā narendra tathā mayedaṃ tvayi noktam anyat yathāvāptaṃ brahmaṇo me narendra mahājñānaṃ mokṣavidāṃ parāyaṇam BrP_245.41 etad uktaṃ paraṃ brahma yasmān nāvartate punaḥ pañcaviṃśaṃ muniśreṣṭhā vasiṣṭhena yathā purā // BrP_245.42 punarāvṛttim āpnoti paramaṃ jñānam avyayam nāti budhyati tattvena budhyamāno 'jarāmaram // BrP_245.43 etan niḥśreyasakaraṃ jñānaṃ bhoḥ paramaṃ mayā kathitaṃ tattvato viprāḥ śrutvā devarṣito dvijāḥ // BrP_245.44 hiraṇyagarbhād ṛṣiṇā vasiṣṭhena samāhṛtam vasiṣṭhād ṛṣiśārdūlo nārado 'vāptavān idam // BrP_245.45 nāradād viditaṃ mahyam etad uktaṃ sanātanam mā śucadhvaṃ muniśreṣṭhāḥ śrutvaitat paramaṃ padam // BrP_245.46 yena kṣarākṣare bhinne na bhayaṃ tasya vidyate vidyate tu bhayaṃ yasya yo nainaṃ vetti tattvataḥ // BrP_245.47 avijñānāc ca mūḍhātmā punaḥ punar upadravān pretya jātisahasrāṇi maraṇāntāny upāśnute // BrP_245.48 devalokaṃ tathā tiryaṅ mānuṣyam api cāśnute yadi vā mucyate vāpi tasmād ajñānasāgarāt // BrP_245.49 ajñānasāgare ghore hy avyaktāgādha ucyate ahany ahani majjanti yatra bhūtāni bho dvijāḥ // BrP_245.50 tasmād agādhād avyaktād upakṣīṇāt sanātanāt tasmād yūyaṃ virajaskā vitamaskāś ca bho dvijāḥ // BrP_245.51 evaṃ mayā muniśreṣṭhāḥ sārāt sārataraṃ param kathitaṃ paramaṃ mokṣaṃ yaṃ jñātvā na nivartate // BrP_245.52 na nāstikāya dātavyaṃ nābhaktāya kadācana na duṣṭamataye viprā na śraddhāvimukhāya ca // BrP_245.53 evaṃ purā munīn vyāsaḥ purāṇaṃ ślakṣṇayā girā daśāṣṭadoṣarahitair vākyaiḥ sāratarair dvijāḥ // BrP_246.1 pūrṇam astamalaiḥ śuddhair nānāśāstrasamuccayaiḥ jātiśuddhasamāyuktaṃ sādhuśabdopaśobhitam // BrP_246.2 pūrvapakṣoktisiddhāntapariniṣṭhāsamanvitam śrāvayitvā yathānyāyaṃ virarāma mahāmatiḥ // BrP_246.3 te 'pi śrutvā muniśreṣṭhāḥ purāṇaṃ vedasaṃmitam ādyaṃ brāhmābhidhānaṃ ca sarvavāñchāphalapradam // BrP_246.4 hṛṣṭā babhūvuḥ suprītā vismitāś ca punaḥ punaḥ praśaśaṃsus tadā vyāsaṃ kṛṣṇadvaipāyanaṃ munim // BrP_246.5 aho tvayā muniśreṣṭha purāṇaṃ śrutisaṃmitam sarvābhipretaphaladaṃ sarvapāpaharaṃ param // BrP_246.6 proktaṃ śrutaṃ tathāsmābhir vicitrapadam akṣaram na te 'sty aviditaṃ kiṃcit triṣu lokeṣu vai prabho // BrP_246.7 sarvajñas tvaṃ mahābhāga deveṣv iva bṛhaspatiḥ namasyāmo mahāprājñaṃ brahmiṣṭhaṃ tvāṃ mahāmunim // BrP_246.8 yena tvayā tu vedārthā bhārate prakaṭīkṛtāḥ kaḥ śaknoti guṇān vaktuṃ tava sarvān mahāmune // BrP_246.9 adhītya caturo vedān sāṅgān vyākaraṇāni ca kṛtavān bhārataṃ śāstraṃ tasmai jñānātmane namaḥ // BrP_246.10 namo 'stu te vyāsa viśālabuddhe phullāravindāyatapattranetra yena tvayā bhāratatailapūrṇaḥ prajvālito jñānamayaḥ pradīpaḥ BrP_246.11 ajñānatimirāndhānāṃ bhrāmitānāṃ kudṛṣṭibhiḥ jñānāñjanaśalākena tvayā conmīlitā dṛśaḥ // BrP_246.12 evam uktvā samabhyarcya vyāsaṃ te caiva pūjitāḥ jagmur yathāgataṃ sarve kṛtakṛtyāḥ svam āśramam // BrP_246.13 tathā mayā muniśreṣṭhā kathitaṃ hi sanātanam purāṇaṃ sumahāpuṇyaṃ sarvapāpapraṇāśanam // BrP_246.14 yathā bhavadbhiḥ pṛṣṭo 'haṃ saṃpraśnaṃ dvijasattamāḥ vyāsaprasādāt tat sarvaṃ mayā saṃparikīrtitam // BrP_246.15 idaṃ gṛhasthaiḥ śrotavyaṃ yatibhir brahmacāribhiḥ dhanasaukhyapradaṃ nṝṇāṃ pavitraṃ pāpanāśanam // BrP_246.16 tathā brahmaparair viprair brāhmaṇādyaiḥ susaṃyataiḥ śrotavyaṃ suprayatnena samyak śreyobhikāṅkṣibhiḥ // BrP_246.17 prāpnoti brāhmaṇo vidyāṃ kṣatriyo vijayaṃ raṇe vaiśyas tu dhanam akṣayyaṃ śūdraḥ sukham avāpnuyāt // BrP_246.18 yaṃ yaṃ kāmam abhidhyāyañ śṛṇoti puruṣaḥ śuciḥ taṃ taṃ kāmam avāpnoti naro nāsty atra saṃśayaḥ // BrP_246.19 purāṇaṃ vaiṣṇavaṃ tv etat sarvakilbiṣanāśanam viśiṣṭaṃ sarvaśāstrebhyaḥ puruṣārthopapādakam // BrP_246.20 etad vo yan mayākhyātaṃ purāṇaṃ vedasaṃmitam śrute 'smin sarvadoṣotthaḥ pāparāśiḥ praṇaśyati // BrP_246.21 prayāge puṣkare caiva kurukṣetre tathārbude upoṣya yad avāpnoti tad asya śravaṇān naraḥ // BrP_246.22 yad agnihotre suhute varṣe nāpnoti vai phalam mahāpuṇyamayaṃ viprās tad asya śravaṇāt sakṛt // BrP_246.23 yaj jyeṣṭhaśukladvādaśyāṃ snātvā vai yamunājale mathurāyāṃ hariṃ dṛṣṭvā prāpnoti puruṣaḥ phalam // BrP_246.24 tad āpnoti phalaṃ samyak samādhānena kīrtanāt purāṇe 'sya hito viprāḥ keśavārpitamānasaḥ // BrP_246.25 yat phalaṃ kriyam ālokya puruṣo 'tha labhen naraḥ tat phalaṃ samavāpnoti yaḥ paṭhec chṛṇuyād api // BrP_246.26 idaṃ yaḥ śraddhayā nityaṃ purāṇaṃ vedasaṃmitam yaḥ paṭhec chṛṇuyān martyaḥ sa yāti bhuvanaṃ hareḥ // BrP_246.27 śrāvayed brāhmaṇo yas tu sadā parvasu saṃyataḥ ekādaśyāṃ dvādaśyāṃ ca viṣṇulokaṃ sa gacchati // BrP_246.28 idaṃ yaśasyam āyuṣyaṃ sukhadaṃ kīrtivardhanam balapuṣṭipradaṃ nṝṇāṃ dhanyaṃ duḥsvapnanāśanam // BrP_246.29 trisaṃdhyaṃ yaḥ paṭhed vidvāñ śraddhayā susamāhitaḥ idaṃ variṣṭham ākhyānaṃ sa sarvam īpsitaṃ labhet // BrP_246.30 rogārto mucyate rogād baddho mucyeta bandhanāt bhayād vimucyate bhīta āpadāpanna āpadaḥ // BrP_246.31 jātismaratvaṃ vidyāṃ ca putrān medhāṃ paśūn dhṛtim dharmaṃ cārthaṃ ca kāmaṃ ca mokṣaṃ tu labhate naraḥ // BrP_246.32 yān yān kāmān abhipretya paṭhet prayatamānasaḥ tāṃs tān sarvān avāpnoti puruṣo nātra saṃśayaḥ // BrP_246.33 yaś cedaṃ satataṃ śṛṇoti manujaḥ svargāpavargapradaṃ viṣṇuṃ lokaguruṃ praṇamya varadaṃ bhaktyekacittaḥ śuciḥ bhuktvā cātra sukhaṃ vimuktakaluṣaḥ svarge ca divyaṃ sukhaṃ paścād yāti hareḥ padaṃ suvimalaṃ mukto guṇaiḥ prākṛtaiḥ BrP_246.34 tasmād vipravaraiḥ svadharmaniratair muktyekamārgepsubhis tadvat kṣatriyapuṃgavais tu niyataiḥ śreyorthibhiḥ sarvadā vaiśyaiś cānudinaṃ viśuddhakulajaiḥ śūdrais tathā dhārmikaiḥ śrotavyaṃ tv idam uttamaṃ bahuphalaṃ dharmārthamokṣapradam BrP_246.35 dharme matir bhavatu vaḥ puruṣottamānāṃ sa hy eka eva paralokagatasya bandhuḥ arthāḥ striyaś ca nipuṇair api sevyamānā naiva prabhāvam upayānti na ca sthiratvam BrP_246.36 dharmeṇa rājyaṃ labhate manuṣyaḥ svargaṃ ca dharmeṇa naraḥ prayāti āyuś ca kīrtiṃ ca tapaś ca dharmaṃ dharmeṇa mokṣaṃ labhate manuṣyaḥ BrP_246.37 dharmo 'tra mātāpitarau narasya dharmaḥ sakhā cātra pare ca loke trātā ca dharmas tv iha mokṣadaś ca dharmād ṛte nāsti tu kiṃcid eva BrP_246.38 idaṃ rahasyaṃ śreṣṭhaṃ ca purāṇaṃ vedasaṃmitam na deyaṃ duṣṭamataye nāstikāya viśeṣataḥ // BrP_246.39 idaṃ mayoktaṃ pravaraṃ purāṇaṃ pāpāpahaṃ dharmavivardhanaṃ ca śrutaṃ bhavadbhiḥ paramaṃ rahasyam ājñāpayadhvaṃ munayo vrajāmi BrP_246.40